Ṛgveda-Saṁhitā with Padapāṭha
Transliterated text with accents


1.1.1a a̱gnimī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vamṛ̱tvija̍m |
1.1.1c hotā̍raṁ ratna̱dhāta̍mam ||

a̱gnim | ī̱ḻe̱ | pu̱raḥ-hi̍tam | ya̱jñasya̍ | de̱vam | ṛ̱tvija̍m |
hotā̍ram | ra̱tna̱-dhāta̍mam ||1.1.1||

1.1.2a a̱gniḥ pūrve̍bhi̱rṛṣi̍bhi̱rīḍyo̱ nūta̍nairu̱ta |
1.1.2c sa de̱vām̐ eha va̍kṣati ||

a̱gniḥ | pūrve̍bhiḥ | ṛṣi̍-bhiḥ | īḍya̍ḥ | nūta̍naiḥ | u̱ta |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||1.1.2||

1.1.3a a̱gninā̍ ra̱yima̍śnava̱tpoṣa̍me̱va di̱vedi̍ve |
1.1.3c ya̱śasa̍ṁ vī̱rava̍ttamam ||

a̱gninā̍ | ra̱yim | a̱śna̱va̱t | poṣa̍m | e̱va | di̱ve-di̍ve |
ya̱śasa̍m | vī̱rava̍t-tamam ||1.1.3||

1.1.4a agne̱ yaṁ ya̱jñama̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūrasi̍ |
1.1.4c sa idde̱veṣu̍ gacchati ||

agne̍ | yam | ya̱jñam | a̱dhva̱ram | vi̱śvata̍ḥ | pa̱ri̱-bhūḥ | asi̍ |
saḥ | it | de̱veṣu̍ | ga̱ccha̱ti̱ ||1.1.4||

1.1.5a a̱gnirhotā̍ ka̱vikra̍tuḥ sa̱tyaści̱traśra̍vastamaḥ |
1.1.5c de̱vo de̱vebhi̱rā ga̍mat ||

a̱gniḥ | hotā̍ | ka̱vi-kra̍tuḥ | sa̱tyaḥ | ci̱traśra̍vaḥ-tamaḥ |
de̱vaḥ | de̱vebhi̍ḥ | ā | ga̱ma̱t ||1.1.5||

1.1.6a yada̱ṅga dā̱śuṣe̱ tvamagne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.1.6c tavettatsa̱tyama̍ṅgiraḥ ||

yat | a̱ṅga | dā̱śuṣe̍ | tvam | agne̍ | bha̱dram | ka̱ri̱ṣyasi̍ |
tava̍ | it | tat | sa̱tyam | a̱ṅgi̱ra̱ḥ ||1.1.6||

1.1.7a upa̍ tvāgne di̱vedi̍ve̱ doṣā̍vastardhi̱yā va̱yam |
1.1.7c namo̱ bhara̍nta̱ ema̍si ||

upa̍ | tvā̱ | a̱gne̱ | di̱ve-di̍ve | doṣā̍-vastaḥ | dhi̱yā | va̱yam |
nama̍ḥ | bhara̍ntaḥ | ā | i̱ma̱si̱ ||1.1.7||

1.1.8a rāja̍ntamadhva̱rāṇā̍ṁ go̱pāmṛ̱tasya̱ dīdi̍vim |
1.1.8c vardha̍māna̱ṁ sve dame̍ ||

rāja̍ntam | a̱dhva̱rāṇā̍m | go̱pām | ṛ̱tasya̍ | dīdi̍vim |
vardha̍mānam | sve | dame̍ ||1.1.8||

1.1.9a sa na̍ḥ pi̱teva̍ sū̱nave'gne̍ sūpāya̱no bha̍va |
1.1.9c saca̍svā naḥ sva̱staye̍ ||

saḥ | na̱ḥ | pi̱tā-i̍va | sū̱nave̍ | agne̍ | su̱-u̱pā̱ya̱naḥ | bha̱va̱ |
saca̍sva | na̱ḥ | sva̱staye̍ ||1.1.9||


1.2.1a vāya̱vā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.2.1c teṣā̍ṁ pāhi śru̱dhī hava̍m ||

vāyo̱ iti̍ | ā | yā̱hi̱ | da̱rśa̱ta̱ | i̱me | somā̍ḥ | ara̍m-kṛtāḥ |
teṣā̍m | pā̱hi̱ | śru̱dhi | hava̍m ||1.2.1||

1.2.2a vāya̍ u̱kthebhi̍rjarante̱ tvāmacchā̍ jari̱tāra̍ḥ |
1.2.2c su̱taso̍mā aha̱rvida̍ḥ ||

vāyo̱ iti̍ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ | tvām | accha̍ | ja̱ri̱tāra̍ḥ |
su̱ta-so̍māḥ | a̱ha̱ḥ-vida̍ḥ ||1.2.2||

1.2.3a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.2.3c u̱rū̱cī soma̍pītaye ||

vāyo̱ iti̍ | tava̍ | pra̱-pṛ̱ñca̱tī | dhenā̍ | ji̱gā̱ti̱ | dā̱śuṣe̍ |
u̱rū̱cī | soma̍-pītaye ||1.2.3||

1.2.4a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱rā ga̍tam |
1.2.4c inda̍vo vāmu̱śanti̱ hi ||

indra̍vāyū̱ iti̍ | i̱me | su̱tāḥ | upa̍ | praya̍ḥ-bhi̱ḥ | ā | ga̱ta̱m |
inda̍vaḥ | vā̱m | u̱śanti̍ | hi ||1.2.4||

1.2.5a vāya̱vindra̍śca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.2.5c tāvā yā̍ta̱mupa̍ dra̱vat ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | ce̱ta̱tha̱ḥ | su̱tānā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
tau | ā | yā̱ta̱m | upa̍ | dra̱vat ||1.2.5||

1.2.6a vāya̱vindra̍śca sunva̱ta ā yā̍ta̱mupa̍ niṣkṛ̱tam |
1.2.6c ma̱kṣvi1̱̍tthā dhi̱yā na̍rā ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | su̱nva̱taḥ | ā | yā̱ta̱m | upa̍ | ni̱ḥ-kṛ̱tam |
ma̱kṣu | i̱tthā | dhi̱yā | na̱rā̱ ||1.2.6||

1.2.7a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.2.7c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||

mi̱tram | hu̱ve̱ | pū̱ta-da̍kṣam | varu̍ṇam | ca̱ | ri̱śāda̍sam |
dhiya̍m | ghṛ̱tācī̍m | sādha̍ntā ||1.2.7||

1.2.8a ṛ̱tena̍ mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā |
1.2.8c kratu̍ṁ bṛ̱hanta̍māśāthe ||

ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-vṛ̱dhau̱ | ṛ̱ta̱-spṛ̱śā̱ |
kratu̍m | bṛ̱hanta̍m | ā̱śā̱the̱ iti̍ ||1.2.8||

1.2.9a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.2.9c dakṣa̍ṁ dadhāte a̱pasa̍m ||

ka̱vī iti̍ | na̱ḥ | mi̱trāvaru̍ṇā | tu̱vi̱-jā̱tau | u̱ru̱-kṣayā̍ |
dakṣa̍m | da̱dhā̱te̱ iti̍ | a̱pasa̍m ||1.2.9||


1.3.1a aśvi̍nā̱ yajva̍rī̱riṣo̱ drava̍tpāṇī̱ śubha̍spatī |
1.3.1c puru̍bhujā cana̱syata̍m ||

aśvi̍nā | yajva̍rīḥ | iṣa̍ḥ | drava̍tpāṇī̱ iti̱ drava̍t-pāṇī | śubha̍ḥ | pa̱tī̱ iti̍ |
puru̍-bhujā | ca̱na̱syata̍m ||1.3.1||

1.3.2a aśvi̍nā̱ puru̍daṁsasā̱ narā̱ śavī̍rayā dhi̱yā |
1.3.2c dhiṣṇyā̱ vana̍ta̱ṁ gira̍ḥ ||

aśvi̍nā | puru̍-daṁsasā | narā̍ | śavī̍rayā | dhi̱yā |
dhiṣṇyā̍ | vana̍tam | gira̍ḥ ||1.3.2||

1.3.3a dasrā̍ yu̱vāka̍vaḥ su̱tā nāsa̍tyā vṛ̱ktaba̍rhiṣaḥ |
1.3.3c ā yā̍taṁ rudravartanī ||

dasrā̍ | yu̱vāka̍vaḥ | su̱tāḥ | nāsa̍tyā | vṛ̱kta-ba̍rhiṣaḥ |
ā | yā̱ta̱m | ru̱dra̱va̱rta̱nī̱ iti̍ rudra-vartanī ||1.3.3||

1.3.4a indrā yā̍hi citrabhāno su̱tā i̱me tvā̱yava̍ḥ |
1.3.4c aṇvī̍bhi̱stanā̍ pū̱tāsa̍ḥ ||

indra̍ | ā | yā̱hi̱ | ci̱tra̱bhā̱no̱ iti̍ citra-bhāno | su̱tāḥ | i̱me | tvā̱-yava̍ḥ |
aṇvī̍bhiḥ | tanā̍ | pū̱tāsa̍ḥ ||1.3.4||

1.3.5a indrā yā̍hi dhi̱yeṣi̱to vipra̍jūtaḥ su̱tāva̍taḥ |
1.3.5c upa̱ brahmā̍ṇi vā̱ghata̍ḥ ||

indra̍ | ā | yā̱hi̱ | dhi̱yā | i̱ṣi̱taḥ | vipra̍-jūtaḥ | su̱ta-va̍taḥ |
upa̍ | brahmā̍ṇi | vā̱ghata̍ḥ ||1.3.5||

1.3.6a indrā yā̍hi̱ tūtu̍jāna̱ upa̱ brahmā̍ṇi harivaḥ |
1.3.6c su̱te da̍dhiṣva na̱ścana̍ḥ ||

indra̍ | ā | yā̱hi̱ | tūtu̍jānaḥ | upa̍ | brahmā̍ṇi | ha̱ri̱-va̱ḥ |
su̱te | da̱dhi̱ṣva̱ | na̱ḥ | cana̍ḥ ||1.3.6||

1.3.7a omā̍saścarṣaṇīdhṛto̱ viśve̍ devāsa̱ ā ga̍ta |
1.3.7c dā̱śvāṁso̍ dā̱śuṣa̍ḥ su̱tam ||

omā̍saḥ | ca̱rṣa̱ṇi̱-dhṛ̱ta̱ḥ | viśve̍ | de̱vā̱sa̱ḥ | ā | ga̱ta̱ |
dā̱śvāṁsa̍ḥ | dā̱śuṣa̍ḥ | su̱tam ||1.3.7||

1.3.8a viśve̍ de̱vāso̍ a̱ptura̍ḥ su̱tamā ga̍nta̱ tūrṇa̍yaḥ |
1.3.8c u̱srā i̍va̱ svasa̍rāṇi ||

viśve̍ | de̱vāsa̍ḥ | a̱p-tura̍ḥ | su̱tam | ā | ga̱nta̱ | tūrṇa̍yaḥ |
u̱srāḥ-i̍va | svasa̍rāṇi ||1.3.8||

1.3.9a viśve̍ de̱vāso̍ a̱sridha̱ ehi̍māyāso a̱druha̍ḥ |
1.3.9c medha̍ṁ juṣanta̱ vahna̍yaḥ ||

viśve̍ | de̱vāsa̍ḥ | a̱sridha̍ḥ | ehi̍-māyāsaḥ | a̱druha̍ḥ |
medha̍m | ju̱ṣa̱nta̱ | vahna̍yaḥ ||1.3.9||

1.3.10a pā̱va̱kā na̱ḥ sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī |
1.3.10c ya̱jñaṁ va̍ṣṭu dhi̱yāva̍suḥ ||

pā̱va̱kā | na̱ḥ | sara̍svatī | vāje̍bhiḥ | vā̱jinī̍-vatī |
ya̱jñam | va̱ṣṭu̱ | dhi̱yā-va̍suḥ ||1.3.10||

1.3.11a co̱da̱yi̱trī sū̱nṛtā̍nā̱ṁ ceta̍ntī sumatī̱nām |
1.3.11c ya̱jñaṁ da̍dhe̱ sara̍svatī ||

co̱da̱yi̱trī | sū̱nṛtā̍nām | ceta̍ntī | su̱-ma̱tī̱nām |
ya̱jñam | da̱dhe̱ | sara̍svatī ||1.3.11||

1.3.12a ma̱ho arṇa̱ḥ sara̍svatī̱ pra ce̍tayati ke̱tunā̍ |
1.3.12c dhiyo̱ viśvā̱ vi rā̍jati ||

ma̱haḥ | arṇa̍ḥ | sara̍svatī | pra | ce̱ta̱ya̱ti̱ | ke̱tunā̍ |
dhiya̍ḥ | viśvā̍ḥ | vi | rā̱ja̱ti̱ ||1.3.12||


1.4.1a su̱rū̱pa̱kṛ̱tnumū̱taye̍ su̱dughā̍miva go̱duhe̍ |
1.4.1c ju̱hū̱masi̱ dyavi̍dyavi ||

su̱rū̱pa̱-kṛ̱tnum | ū̱taye̍ | su̱dughā̍m-iva | go̱-duhe̍ |
ju̱hū̱masi̍ | dyavi̍-dyavi ||1.4.1||

1.4.2a upa̍ na̱ḥ sava̱nā ga̍hi̱ soma̍sya somapāḥ piba |
1.4.2c go̱dā idre̱vato̱ mada̍ḥ ||

upa̍ | na̱ḥ | sava̍nā | ā | ga̱hi̱ | soma̍sya | so̱ma̱-pā̱ḥ | pi̱ba̱ |
go̱-dāḥ | it | re̱vata̍ḥ | mada̍ḥ ||1.4.2||

1.4.3a athā̍ te̱ anta̍mānāṁ vi̱dyāma̍ sumatī̱nām |
1.4.3c mā no̱ ati̍ khya̱ ā ga̍hi ||

atha̍ | te̱ | anta̍mānām | vi̱dyāma̍ | su̱-ma̱tī̱nām |
mā | na̱ḥ | ati̍ | khya̱ḥ | ā | ga̱hi̱ ||1.4.3||

1.4.4a pare̍hi̱ vigra̱mastṛ̍ta̱mindra̍ṁ pṛcchā vipa̱ścita̍m |
1.4.4c yaste̱ sakhi̍bhya̱ ā vara̍m ||

parā̍ | i̱hi̱ | vigra̍m | astṛ̍tam | indra̍m | pṛ̱ccha̱ | vi̱pa̱ḥ-cita̍m |
yaḥ | te̱ | sakhi̍-bhyaḥ | ā | vara̍m ||1.4.4||

1.4.5a u̱ta bru̍vantu no̱ nido̱ nira̱nyata̍ścidārata |
1.4.5c dadhā̍nā̱ indra̱ idduva̍ḥ ||

u̱ta | bru̱va̱ntu̱ | na̱ḥ | nida̍ḥ | niḥ | a̱nyata̍ḥ | ci̱t | ā̱ra̱ta̱ |
dadhā̍nāḥ | indre̍ | it | duva̍ḥ ||1.4.5||

1.4.6a u̱ta na̍ḥ su̱bhagā̍m̐ a̱rirvo̱ceyu̍rdasma kṛ̱ṣṭaya̍ḥ |
1.4.6c syāmedindra̍sya̱ śarma̍ṇi ||

u̱ta | na̱ḥ | su̱-bhagā̍n | a̱riḥ | vo̱ceyu̍ḥ | da̱sma̱ | kṛ̱ṣṭaya̍ḥ |
syāma̍ | it | indra̍sya | śarma̍ṇi ||1.4.6||

1.4.7a emā̱śumā̱śave̍ bhara yajña̱śriya̍ṁ nṛ̱māda̍nam |
1.4.7c pa̱ta̱yanma̍nda̱yatsa̍kham ||

ā | ī̱m | ā̱śum | ā̱śave̍ | bha̱ra̱ | ya̱jña̱-śriya̍m | nṛ̱-māda̍nam |
pa̱ta̱yat | ma̱nda̱yat-sa̍kham ||1.4.7||

1.4.8a a̱sya pī̱tvā śa̍takrato gha̱no vṛ̱trāṇā̍mabhavaḥ |
1.4.8c prāvo̱ vāje̍ṣu vā̱jina̍m ||

a̱sya | pī̱tvā | śa̱ta̱kra̱to̱ iti̍ śata-krato | gha̱naḥ | vṛ̱trāṇā̍m | a̱bha̱va̱ḥ |
pra | ā̱va̱ḥ | vāje̍ṣu | vā̱jina̍m ||1.4.8||

1.4.9a taṁ tvā̱ vāje̍ṣu vā̱jina̍ṁ vā̱jayā̍maḥ śatakrato |
1.4.9c dhanā̍nāmindra sā̱taye̍ ||

tam | tvā̱ | vāje̍ṣu | vā̱jina̍m | vā̱jayā̍maḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
dhanā̍nām | i̱ndra̱ | sā̱taye̍ ||1.4.9||

1.4.10a yo rā̱yo̱3̱̍'vani̍rma̱hāntsu̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
1.4.10c tasmā̱ indrā̍ya gāyata ||

yaḥ | rā̱yaḥ | a̱vani̍ḥ | ma̱hān | su̱-pā̱raḥ | su̱nva̱taḥ | sakhā̍ |
tasmai̍ | indrā̍ya | gā̱ya̱ta̱ ||1.4.10||


1.5.1a ā tvetā̱ ni ṣī̍da̱tendra̍ma̱bhi pra gā̍yata |
1.5.1c sakhā̍ya̱ḥ stoma̍vāhasaḥ ||

ā | tu | ā | i̱ta̱ | ni | sī̱da̱ta̱ | indra̍m | a̱bhi | pra | gā̱ya̱ta̱ |
sakhā̍yaḥ | stoma̍-vāhasaḥ ||1.5.1||

1.5.2a pu̱rū̱tama̍ṁ purū̱ṇāmīśā̍na̱ṁ vāryā̍ṇām |
1.5.2c indra̱ṁ some̱ sacā̍ su̱te ||

pu̱ru̱-tama̍m | pu̱rū̱ṇām | īśā̍nam | vāryā̍ṇām |
indra̍m | some̍ | sacā̍ | su̱te ||1.5.2||

1.5.3a sa ghā̍ no̱ yoga̱ ā bhu̍va̱tsa rā̱ye sa pura̍ṁdhyām |
1.5.3c gama̱dvāje̍bhi̱rā sa na̍ḥ ||

saḥ | gha̱ | na̱ḥ | yoge̍ | ā | bhu̱va̱t | saḥ | rā̱ye | saḥ | pura̍m-dhyām |
gama̍t | vāje̍bhiḥ | ā | saḥ | na̱ḥ ||1.5.3||

1.5.4a yasya̍ sa̱ṁsthe na vṛ̱ṇvate̱ harī̍ sa̱matsu̱ śatra̍vaḥ |
1.5.4c tasmā̱ indrā̍ya gāyata ||

yasya̍ | sa̱m-sthe | na | vṛ̱ṇvate̍ | harī̱ iti̍ | sa̱mat-su̍ | śatra̍vaḥ |
tasmai̍ | indrā̍ya | gā̱ya̱ta̱ ||1.5.4||

1.5.5a su̱ta̱pāvne̍ su̱tā i̱me śuca̍yo yanti vī̱taye̍ |
1.5.5c somā̍so̱ dadhyā̍śiraḥ ||

su̱ta̱-pāvne̍ | su̱tāḥ | i̱me | śuca̍yaḥ | ya̱nti̱ | vī̱taye̍ |
somā̍saḥ | dadhi̍-āśiraḥ ||1.5.5||

1.5.6a tvaṁ su̱tasya̍ pī̱taye̍ sa̱dyo vṛ̱ddho a̍jāyathāḥ |
1.5.6c indra̱ jyaiṣṭhyā̍ya sukrato ||

tvam | su̱tasya̍ | pī̱taye̍ | sa̱dyaḥ | vṛ̱ddhaḥ | a̱jā̱ya̱thā̱ḥ |
indra̍ | jyaiṣṭhyā̍ya | su̱kra̱to̱ iti̍ su-krato ||1.5.6||

1.5.7a ā tvā̍ viśantvā̱śava̱ḥ somā̍sa indra girvaṇaḥ |
1.5.7c śaṁ te̍ santu̱ prace̍tase ||

ā | tvā̱ | vi̱śa̱ntu̱ | ā̱śava̍ḥ | somā̍saḥ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
śam | te̱ | sa̱ntu̱ | pra-ce̍tase ||1.5.7||

1.5.8a tvāṁ stomā̍ avīvṛdha̱ntvāmu̱kthā śa̍takrato |
1.5.8c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

tvām | stomā̍ḥ | a̱vī̱vṛ̱dha̱n | tvām | u̱kthā | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tvām | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ ||1.5.8||

1.5.9a akṣi̍totiḥ sanedi̱maṁ vāja̱mindra̍ḥ saha̱sriṇa̍m |
1.5.9c yasmi̱nviśvā̍ni̱ pauṁsyā̍ ||

akṣi̍ta-ūtiḥ | sa̱ne̱t | i̱mam | vāja̍m | indra̍ḥ | sa̱ha̱sriṇa̍m |
yasmi̍n | viśvā̍ni | pauṁsyā̍ ||1.5.9||

1.5.10a mā no̱ martā̍ a̱bhi dru̍hanta̱nūnā̍mindra girvaṇaḥ |
1.5.10c īśā̍no yavayā va̱dham ||

mā | na̱ḥ | martā̍ḥ | a̱bhi | dru̱ha̱n | ta̱nūnā̍m | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
īśā̍naḥ | ya̱va̱ya̱ | va̱dham ||1.5.10||


1.6.1a yu̱ñjanti̍ bra̱dhnama̍ru̱ṣaṁ cara̍nta̱ṁ pari̍ ta̱sthuṣa̍ḥ |
1.6.1c roca̍nte roca̱nā di̱vi ||

yu̱ñjanti̍ | bra̱dhnam | a̱ru̱ṣam | cara̍ntam | pari̍ | ta̱sthuṣa̍ḥ |
roca̍nte | ro̱ca̱nā | di̱vi ||1.6.1||

1.6.2a yu̱ñjantya̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathe̍ |
1.6.2c śoṇā̍ dhṛ̱ṣṇū nṛ̱vāha̍sā ||

yu̱ñjanti̍ | a̱sya̱ | kāmyā̍ | harī̱ iti̍ | vi-pa̍kṣasā | rathe̍ |
śoṇā̍ | dhṛ̱ṣṇū iti̍ | nṛ̱-vāha̍sā ||1.6.2||

1.6.3a ke̱tuṁ kṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̍ |
1.6.3c samu̱ṣadbhi̍rajāyathāḥ ||

ke̱tum | kṛ̱ṇvan | a̱ke̱tave̍ | peśa̍ḥ | ma̱ryā̱ḥ | a̱pe̱śase̍ |
sam | u̱ṣat-bhi̍ḥ | a̱jā̱ya̱thā̱ḥ ||1.6.3||

1.6.4a ādaha̍ sva̱dhāmanu̱ puna̍rgarbha̱tvame̍ri̱re |
1.6.4c dadhā̍nā̱ nāma̍ ya̱jñiya̍m ||

āt | aha̍ | sva̱dhām | anu̍ | puna̍ḥ | ga̱rbha̱-tvam | ā̱-ī̱ri̱re |
dadhā̍nāḥ | nāma̍ | ya̱jñiya̍m ||1.6.4||

1.6.5a vī̱ḻu ci̍dāruja̱tnubhi̱rguhā̍ cidindra̱ vahni̍bhiḥ |
1.6.5c avi̍nda u̱sriyā̱ anu̍ ||

vī̱ḻu | ci̱t | ā̱ru̱ja̱tnu-bhi̍ḥ | guhā̍ | ci̱t | i̱ndra̱ | vahni̍-bhiḥ |
avi̍ndaḥ | u̱sriyā̍ḥ | anu̍ ||1.6.5||

1.6.6a de̱va̱yanto̱ yathā̍ ma̱timacchā̍ vi̱dadva̍su̱ṁ gira̍ḥ |
1.6.6c ma̱hāma̍nūṣata śru̱tam ||

de̱va̱-yanta̍ḥ | yathā̍ | ma̱tim | accha̍ | vi̱dat-va̍sum | gira̍ḥ |
ma̱hām | a̱nū̱ṣa̱ta̱ | śru̱tam ||1.6.6||

1.6.7a indre̍ṇa̱ saṁ hi dṛkṣa̍se saṁjagmā̱no abi̍bhyuṣā |
1.6.7c ma̱ndū sa̍mā̱nava̍rcasā ||

indre̍ṇa | sam | hi | dṛkṣa̍se | sa̱m-ja̱gmā̱naḥ | abi̍bhyuṣā |
ma̱ndū iti̍ | sa̱mā̱na-va̍rcasā ||1.6.7||

1.6.8a a̱na̱va̱dyaira̱bhidyu̍bhirma̱khaḥ saha̍svadarcati |
1.6.8c ga̱ṇairindra̍sya̱ kāmyai̍ḥ ||

a̱na̱va̱dyaiḥ | a̱bhidyu̍-bhiḥ | ma̱khaḥ | saha̍svat | a̱rca̱ti̱ |
ga̱ṇaiḥ | indra̍sya | kāmyai̍ḥ ||1.6.8||

1.6.9a ata̍ḥ parijma̱nnā ga̍hi di̱vo vā̍ roca̱nādadhi̍ |
1.6.9c sama̍sminnṛñjate̱ gira̍ḥ ||

ata̍ḥ | pa̱ri̱jma̱n | ā | ga̱hi̱ | di̱vaḥ | vā̱ | ro̱ca̱nāt | adhi̍ |
sam | a̱smi̱n | ṛ̱ñja̱te̱ | gira̍ḥ ||1.6.9||

1.6.10a i̱to vā̍ sā̱timīma̍he di̱vo vā̱ pārthi̍vā̱dadhi̍ |
1.6.10c indra̍ṁ ma̱ho vā̱ raja̍saḥ ||

i̱taḥ | vā̱ | sā̱tim | īma̍he | di̱vaḥ | vā̱ | pārthi̍vāt | adhi̍ |
indra̍m | ma̱haḥ | vā̱ | raja̍saḥ ||1.6.10||


1.7.1a indra̱midgā̱thino̍ bṛ̱hadindra̍ma̱rkebhi̍ra̱rkiṇa̍ḥ |
1.7.1c indra̱ṁ vāṇī̍ranūṣata ||

indra̍m | it | gā̱thina̍ḥ | bṛ̱hat | indra̍m | a̱rkebhi̍ḥ | a̱rkiṇa̍ḥ |
indra̍m | vāṇī̍ḥ | a̱nū̱ṣa̱ta̱ ||1.7.1||

1.7.2a indra̱ iddharyo̱ḥ sacā̱ saṁmi̍śla̱ ā va̍co̱yujā̍ |
1.7.2c indro̍ va̱jrī hi̍ra̱ṇyaya̍ḥ ||

indra̍ḥ | it | haryo̍ḥ | sacā̍ | sam-mi̍ślaḥ | ā | va̱ca̱ḥ-yujā̍ |
indra̍ḥ | va̱jrī | hi̱ra̱ṇyaya̍ḥ ||1.7.2||

1.7.3a indro̍ dī̱rghāya̱ cakṣa̍sa̱ ā sūrya̍ṁ rohayaddi̱vi |
1.7.3c vi gobhi̱radri̍mairayat ||

indra̍ḥ | dī̱rghāya̍ | cakṣa̍se | ā | sūrya̍m | ro̱ha̱ya̱t | di̱vi |
vi | gobhi̍ḥ | adri̍m | ai̱ra̱ya̱t ||1.7.3||

1.7.4a indra̱ vāje̍ṣu no'va sa̱hasra̍pradhaneṣu ca |
1.7.4c u̱gra u̱grābhi̍rū̱tibhi̍ḥ ||

indra̍ḥ | vāje̍ṣu | na̱ḥ | a̱va̱ | sa̱hasra̍-pradhaneṣu | ca̱ |
u̱graḥ | u̱grābhi̍ḥ | ū̱ti-bhi̍ḥ ||1.7.4||

1.7.5a indra̍ṁ va̱yaṁ ma̍hādha̱na indra̱marbhe̍ havāmahe |
1.7.5c yuja̍ṁ vṛ̱treṣu̍ va̱jriṇa̍m ||

indra̍m | va̱yam | ma̱hā̱-dha̱ne | indra̍m | arbhe̍ | ha̱vā̱ma̱he̱ |
yuja̍m | vṛ̱treṣu̍ | va̱jriṇa̍m ||1.7.5||

1.7.6a sa no̍ vṛṣanna̱muṁ ca̱ruṁ satrā̍dāva̱nnapā̍ vṛdhi |
1.7.6c a̱smabhya̱mapra̍tiṣkutaḥ ||

saḥ | na̱ḥ | vṛ̱ṣa̱n | a̱mum | ca̱rum | satrā̍-dāvan | apa̍ | vṛ̱dhi̱ |
a̱smabhya̍m | apra̍ti-skutaḥ ||1.7.6||

1.7.7a tu̱ñjetu̍ñje̱ ya utta̍re̱ stomā̱ indra̍sya va̱jriṇa̍ḥ |
1.7.7c na vi̍ndhe asya suṣṭu̱tim ||

tu̱ñje-tu̍ñje | ye | ut-ta̍re | stomā̍ḥ | indra̍sya | va̱jriṇa̍ḥ |
na | vi̱ndhe̱ | a̱sya̱ | su̱-stu̱tim ||1.7.7||

1.7.8a vṛṣā̍ yū̱theva̱ vaṁsa̍gaḥ kṛ̱ṣṭīri̍ya̱rtyoja̍sā |
1.7.8c īśā̍no̱ apra̍tiṣkutaḥ ||

vṛṣā̍ | yū̱thā-i̍va | vaṁsa̍gaḥ | kṛ̱ṣṭīḥ | i̱ya̱rti̱ | oja̍sā |
īśā̍naḥ | apra̍ti-skutaḥ ||1.7.8||

1.7.9a ya eka̍ścarṣaṇī̱nāṁ vasū̍nāmira̱jyati̍ |
1.7.9c indra̱ḥ pañca̍ kṣitī̱nām ||

yaḥ | eka̍ḥ | ca̱rṣa̱ṇī̱nām | vasū̍nām | i̱ra̱jyati̍ |
indra̍ḥ | pañca̍ | kṣi̱tī̱nām ||1.7.9||

1.7.10a indra̍ṁ vo vi̱śvata̱spari̱ havā̍mahe̱ jane̍bhyaḥ |
1.7.10c a̱smāka̍mastu̱ keva̍laḥ ||

indra̍m | va̱ḥ | vi̱śvata̍ḥ | pari̍ | havā̍mahe | jane̍bhyaḥ |
a̱smāka̍m | a̱stu̱ | keva̍laḥ ||1.7.10||


1.8.1a endra̍ sāna̱siṁ ra̱yiṁ sa̱jitvā̍naṁ sadā̱saha̍m |
1.8.1c varṣi̍ṣṭhamū̱taye̍ bhara ||

ā | i̱ndra̱ | sā̱na̱sim | ra̱yim | sa̱-jitvā̍nam | sa̱dā̱-saha̍m |
varṣi̍ṣṭham | ū̱taye̍ | bha̱ra̱ ||1.8.1||

1.8.2a ni yena̍ muṣṭiha̱tyayā̱ ni vṛ̱trā ru̱ṇadhā̍mahai |
1.8.2c tvotā̍so̱ nyarva̍tā ||

ni | yena̍ | mu̱ṣṭi̱-ha̱tyayā̍ | ni | vṛ̱trā | ru̱ṇadhā̍mahai |
tvā-ū̍tāsaḥ | ni | arva̍tā ||1.8.2||

1.8.3a indra̱ tvotā̍sa̱ ā va̱yaṁ vajra̍ṁ gha̱nā da̍dīmahi |
1.8.3c jaye̍ma̱ saṁ yu̱dhi spṛdha̍ḥ ||

indra̍ | tvā-ū̍tāsaḥ | ā | va̱yam | vajra̍m | gha̱nā | da̱dī̱ma̱hi̱ |
jaye̍ma | sam | yu̱dhi | spṛdha̍ḥ ||1.8.3||

1.8.4a va̱yaṁ śūre̍bhi̱rastṛ̍bhi̱rindra̱ tvayā̍ yu̱jā va̱yam |
1.8.4c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

va̱yam | śūre̍bhiḥ | astṛ̍-bhiḥ | indra̍ | tvayā̍ | yu̱jā | va̱yam |
sā̱sa̱hyāma̍ | pṛ̱ta̱nya̱taḥ ||1.8.4||

1.8.5a ma̱hām̐ indra̍ḥ pa̱raśca̱ nu ma̍hi̱tvama̍stu va̱jriṇe̍ |
1.8.5c dyaurna pra̍thi̱nā śava̍ḥ ||

ma̱hān | indra̍ḥ | pa̱raḥ | ca̱ | nu | ma̱hi̱-tvam | a̱stu̱ | va̱jriṇe̍ |
dyauḥ | na | pra̱thi̱nā | śava̍ḥ ||1.8.5||

1.8.6a sa̱mo̱he vā̱ ya āśa̍ta̱ nara̍sto̱kasya̱ sani̍tau |
1.8.6c viprā̍so vā dhiyā̱yava̍ḥ ||

sa̱m-o̱he | vā̱ | ye | āśa̍ta | nara̍ḥ | to̱kasya̍ | sani̍tau |
viprā̍saḥ | vā̱ | dhi̱yā̱-yava̍ḥ ||1.8.6||

1.8.7a yaḥ ku̱kṣiḥ so̍ma̱pāta̍maḥ samu̱dra i̍va̱ pinva̍te |
1.8.7c u̱rvīrāpo̱ na kā̱kuda̍ḥ ||

yaḥ | ku̱kṣiḥ | so̱ma̱-pāta̍maḥ | sa̱mu̱draḥ-i̍va | pinva̍te |
u̱rvīḥ | āpa̍ḥ | na | kā̱kuda̍ḥ ||1.8.7||

1.8.8a e̱vā hya̍sya sū̱nṛtā̍ vira̱pśī goma̍tī ma̱hī |
1.8.8c pa̱kvā śākhā̱ na dā̱śuṣe̍ ||

e̱va | hi | a̱sya̱ | sū̱nṛtā̍ | vi̱-ra̱pśī | go-ma̍tī | ma̱hī |
pa̱kvā | śākhā̍ | na | dā̱śuṣe̍ ||1.8.8||

1.8.9a e̱vā hi te̱ vibhū̍taya ū̱taya̍ indra̱ māva̍te |
1.8.9c sa̱dyaści̱tsanti̍ dā̱śuṣe̍ ||

e̱va | hi | te̱ | vi-bhū̍tayaḥ | ū̱taya̍ḥ | i̱ndra̱ | mā-va̍te |
sa̱dyaḥ | ci̱t | santi̍ | dā̱śuṣe̍ ||1.8.9||

1.8.10a e̱vā hya̍sya̱ kāmyā̱ stoma̍ u̱kthaṁ ca̱ śaṁsyā̍ |
1.8.10c indrā̍ya̱ soma̍pītaye ||

e̱va | hi | a̱sya̱ | kāmyā̍ | stoma̍ḥ | u̱ktham | ca̱ | śaṁsyā̍ |
indrā̍ya | soma̍-pītaye ||1.8.10||


1.9.1a indrehi̱ matsyandha̍so̱ viśve̍bhiḥ soma̱parva̍bhiḥ |
1.9.1c ma̱hām̐ a̍bhi̱ṣṭiroja̍sā ||

indra̍ | ā | i̱hi̱ | matsi̍ | andha̍saḥ | viśve̍bhiḥ | so̱ma̱parva̍-bhiḥ |
ma̱hān | a̱bhi̱ṣṭiḥ | oja̍sā ||1.9.1||

1.9.2a eme̍naṁ sṛjatā su̱te ma̱ndimindrā̍ya ma̱ndine̍ |
1.9.2c cakri̱ṁ viśvā̍ni̱ cakra̍ye ||

ā | ī̱m | e̱na̱m | sṛ̱ja̱ta̱ | su̱te | ma̱ndim | indrā̍ya | ma̱ndine̍ |
cakri̍m | viśvā̍ni | cakra̍ye ||1.9.2||

1.9.3a matsvā̍ suśipra ma̱ndibhi̱ḥ stome̍bhirviśvacarṣaṇe |
1.9.3c sacai̱ṣu sava̍ne̱ṣvā ||

matsva̍ | su̱-śi̱pra̱ | ma̱ndi-bhi̍ḥ | stome̍bhiḥ | vi̱śva̱-ca̱rṣa̱ṇe̱ |
sacā̍ | e̱ṣu | sava̍neṣu | ā ||1.9.3||

1.9.4a asṛ̍gramindra te̱ gira̱ḥ prati̱ tvāmuda̍hāsata |
1.9.4c ajo̍ṣā vṛṣa̱bhaṁ pati̍m ||

asṛ̍gram | i̱ndra̱ | te̱ | gira̍ḥ | prati̍ | tvām | ut | a̱hā̱sa̱ta̱ |
ajo̍ṣāḥ | vṛ̱ṣa̱bham | pati̍m ||1.9.4||

1.9.5a saṁ co̍daya ci̱trama̱rvāgrādha̍ indra̱ vare̍ṇyam |
1.9.5c asa̱ditte̍ vi̱bhu pra̱bhu ||

sam | co̱da̱ya̱ | ci̱tram | a̱rvāk | rādha̍ḥ | i̱ndra̱ | vare̍ṇyam |
asa̍t | it | te̱ | vi̱-bhu | pra̱-bhu ||1.9.5||

1.9.6a a̱smāntsu tatra̍ coda̱yendra̍ rā̱ye rabha̍svataḥ |
1.9.6c tuvi̍dyumna̱ yaśa̍svataḥ ||

a̱smān | su | tatra̍ | co̱da̱ya̱ | indra̍ | rā̱ye | rabha̍svataḥ |
tuvi̍-dyumna | yaśa̍svataḥ ||1.9.6||

1.9.7a saṁ goma̍dindra̱ vāja̍vada̱sme pṛ̱thu śravo̍ bṛ̱hat |
1.9.7c vi̱śvāyu̍rdhe̱hyakṣi̍tam ||

sam | go-ma̍t | i̱ndra̱ | vāja̍-vat | a̱sme iti̍ | pṛ̱thu | śrava̍ḥ | bṛ̱hat |
vi̱śva-ā̍yuḥ | dhe̱hi̱ | akṣi̍tam ||1.9.7||

1.9.8a a̱sme dhe̍hi̱ śravo̍ bṛ̱haddyu̱mnaṁ sa̍hasra̱sāta̍mam |
1.9.8c indra̱ tā ra̱thinī̱riṣa̍ḥ ||

a̱sme iti̍ | dhe̱hi̱ | śrava̍ḥ | bṛ̱hat | dyu̱mnam | sa̱ha̱sra̱-sāta̍mam |
indra̍ | tāḥ | ra̱thinī̍ḥ | iṣa̍ḥ ||1.9.8||

1.9.9a vaso̱rindra̱ṁ vasu̍patiṁ gī̱rbhirgṛ̱ṇanta̍ ṛ̱gmiya̍m |
1.9.9c homa̱ gantā̍ramū̱taye̍ ||

vaso̍ḥ | indra̍m | vasu̍-patim | gī̱ḥ-bhiḥ | gṛ̱ṇanta̍ḥ | ṛ̱gmiya̍m |
homa̍ | gantā̍ram | ū̱taye̍ ||1.9.9||

1.9.10a su̱tesu̍te̱ nyo̍kase bṛ̱hadbṛ̍ha̱ta eda̱riḥ |
1.9.10c indrā̍ya śū̱ṣama̍rcati ||

su̱te-su̍te | ni-o̍kase | bṛ̱hat | bṛ̱ha̱te | ā | it | a̱riḥ |
indrā̍ya | śū̱ṣam | a̱rca̱ti̱ ||1.9.10||


1.10.1a gāya̍nti tvā gāya̱triṇo'rca̍ntya̱rkama̱rkiṇa̍ḥ |
1.10.1c bra̱hmāṇa̍stvā śatakrata̱ udva̱ṁśami̍va yemire ||

gāya̍nti | tvā̱ | gā̱ya̱triṇa̍ḥ | arca̍nti | a̱rkam | a̱rkiṇa̍ḥ |
bra̱hmāṇa̍ḥ | tvā̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato | ut | va̱ṁśam-i̍va | ye̱mi̱re̱ ||1.10.1||

1.10.2a yatsāno̱ḥ sānu̱māru̍ha̱dbhūryaspa̍ṣṭa̱ kartva̍m |
1.10.2c tadindro̱ artha̍ṁ cetati yū̱thena̍ vṛ̱ṣṇire̍jati ||

yat | sāno̍ḥ | sānu̍m | ā | aru̍hat | bhūri̍ | aspa̍ṣṭa | kartva̍m |
tat | indra̍ḥ | artha̍m | ce̱ta̱ti̱ | yū̱thena̍ | vṛ̱ṣṇiḥ | e̱ja̱ti̱ ||1.10.2||

1.10.3a yu̱kṣvā hi ke̱śinā̱ harī̱ vṛṣa̍ṇā kakṣya̱prā |
1.10.3c athā̍ na indra somapā gi̱rāmupa̍śrutiṁ cara ||

yu̱kṣva | hi | ke̱śinā̍ | harī̱ iti̍ | vṛṣa̍ṇā | ka̱kṣya̱-prā |
atha̍ | na̱ḥ | i̱ndra̱ | so̱ma̱-pā̱ḥ | gi̱rām | upa̍-śrutim | ca̱ra̱ ||1.10.3||

1.10.4a ehi̱ stomā̍m̐ a̱bhi sva̍rā̱bhi gṛ̍ṇī̱hyā ru̍va |
1.10.4c brahma̍ ca no vaso̱ sacendra̍ ya̱jñaṁ ca̍ vardhaya ||

ā | i̱hi̱ | stomā̍n | a̱bhi | sva̱ra̱ | a̱bhi | gṛ̱ṇī̱hi̱ | ā | ru̱va̱ |
brahma̍ | ca̱ | na̱ḥ | va̱so̱ iti̍ | sacā̍ | indra̍ | ya̱jñam | ca̱ | va̱rdha̱ya̱ ||1.10.4||

1.10.5a u̱kthamindrā̍ya̱ śaṁsya̱ṁ vardha̍naṁ puruni̱ṣṣidhe̍ |
1.10.5c śa̱kro yathā̍ su̱teṣu̍ ṇo rā̱raṇa̍tsa̱khyeṣu̍ ca ||

u̱ktham | indrā̍ya | śaṁsya̍m | vardha̍nam | pu̱ru̱ni̱ḥ-sidhe̍ |
śa̱kraḥ | yathā̍ | su̱teṣu̍ | na̱ḥ | ra̱raṇa̍t | sa̱khyeṣu̍ | ca̱ ||1.10.5||

1.10.6a tamitsa̍khi̱tva ī̍mahe̱ taṁ rā̱ye taṁ su̱vīrye̍ |
1.10.6c sa śa̱kra u̱ta na̍ḥ śaka̱dindro̱ vasu̱ daya̍mānaḥ ||

tam | it | sa̱khi̱-tve | ī̱ma̱he̱ | tam | rā̱ye | tam | su̱-vīrye̍ |
saḥ | śa̱kraḥ | u̱ta | na̱ḥ | śa̱ka̱t | indra̍ḥ | vasu̍ | daya̍mānaḥ ||1.10.6||

1.10.7a su̱vi̱vṛta̍ṁ suni̱raja̱mindra̱ tvādā̍ta̱midyaśa̍ḥ |
1.10.7c gavā̱mapa̍ vra̱jaṁ vṛ̍dhi kṛṇu̱ṣva rādho̍ adrivaḥ ||

su̱-vi̱vṛta̍m | su̱ni̱ḥ-aja̍m | indra̍ | tvā-dā̍tam | it | yaśa̍ḥ |
gavā̍m | apa̍ | vra̱jam | vṛ̱dhi̱ | kṛ̱ṇu̱ṣva | rādha̍ḥ | a̱dri̱-va̱ḥ ||1.10.7||

1.10.8a na̱hi tvā̱ roda̍sī u̱bhe ṛ̍ghā̱yamā̍ṇa̱minva̍taḥ |
1.10.8c jeṣa̱ḥ sva̍rvatīra̱paḥ saṁ gā a̱smabhya̍ṁ dhūnuhi ||

na̱hi | tvā̱ | roda̍sī̱ iti̍ | u̱bhe iti̍ | ṛ̱ghā̱yamā̍ṇam | inva̍taḥ |
jeṣa̍ḥ | sva̍ḥ-vatīḥ | a̱paḥ | sam | gāḥ | a̱smabhya̍m | dhū̱nu̱hi̱ ||1.10.8||

1.10.9a āśru̍tkarṇa śru̱dhī hava̱ṁ nū ci̍ddadhiṣva me̱ gira̍ḥ |
1.10.9c indra̱ stoma̍mi̱maṁ mama̍ kṛ̱ṣvā yu̱jaści̱danta̍ram ||

āśru̍t-karṇa | śru̱dhi | hava̍m | nū | ci̱t | da̱dhi̱ṣva̱ | me̱ | gira̍ḥ |
indra̍ | stoma̍m | i̱mam | mama̍ | kṛ̱ṣva | yu̱jaḥ | ci̱t | anta̍ram ||1.10.9||

1.10.10a vi̱dmā hi tvā̱ vṛṣa̍ntama̱ṁ vāje̍ṣu havana̱śruta̍m |
1.10.10c vṛṣa̍ntamasya hūmaha ū̱tiṁ sa̍hasra̱sāta̍mām ||

vi̱dma | hi | tvā̱ | vṛṣa̍n-tamam | vāje̍ṣu | ha̱va̱na̱-śruta̍m |
vṛṣa̍n-tamasya | hū̱ma̱he̱ | ū̱tim | sa̱ha̱sra̱-sāta̍mām ||1.10.10||

1.10.11a ā tū na̍ indra kauśika mandasā̱naḥ su̱taṁ pi̍ba |
1.10.11c navya̱māyu̱ḥ pra sū ti̍ra kṛ̱dhī sa̍hasra̱sāmṛṣi̍m ||

ā | tu | na̱ḥ | i̱ndra̱ | kau̱śi̱ka̱ | ma̱nda̱sā̱naḥ | su̱tam | pi̱ba̱ |
navya̍m | āyu̍ḥ | pra | su | ti̱ra̱ | kṛ̱dhi | sa̱ha̱sra̱-sām | ṛṣi̍m ||1.10.11||

1.10.12a pari̍ tvā girvaṇo̱ gira̍ i̱mā bha̍vantu vi̱śvata̍ḥ |
1.10.12c vṛ̱ddhāyu̱manu̱ vṛddha̍yo̱ juṣṭā̍ bhavantu̱ juṣṭa̍yaḥ ||

pari̍ | tvā̱ | gi̱rva̱ṇa̱ḥ | gira̍ḥ | i̱māḥ | bha̱va̱ntu̱ | vi̱śvata̍ḥ |
vṛ̱ddha-ā̍yum | anu̍ | vṛddha̍yaḥ | juṣṭā̍ḥ | bha̱va̱ntu̱ | juṣṭa̍yaḥ ||1.10.12||


1.11.1a indra̱ṁ viśvā̍ avīvṛdhantsamu̱dravya̍casa̱ṁ gira̍ḥ |
1.11.1c ra̱thīta̍maṁ ra̱thīnā̱ṁ vājā̍nā̱ṁ satpa̍ti̱ṁ pati̍m ||

indra̍m | viśvā̍ḥ | a̱vī̱vṛ̱dha̱n | sa̱mu̱dra-vya̍casam | gira̍ḥ |
ra̱thi-ta̍mam | ra̱thīnā̍m | vājā̍nām | sat-pa̍tim | pati̍m ||1.11.1||

1.11.2a sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasaspate |
1.11.2c tvāma̱bhi pra ṇo̍numo̱ jetā̍ra̱mapa̍rājitam ||

sa̱khye | te̱ | i̱ndra̱ | vā̱jina̍ḥ | mā | bhe̱ma̱ | śa̱va̱sa̱ḥ | pa̱te̱ |
tvām | a̱bhi | pra | no̱nu̱ma̱ḥ | jetā̍ram | apa̍rā-jitam ||1.11.2||

1.11.3a pū̱rvīrindra̍sya rā̱tayo̱ na vi da̍syantyū̱taya̍ḥ |
1.11.3c yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham ||

pū̱rvīḥ | indra̍sya | rā̱taya̍ḥ | na | vi | da̱sya̱nti̱ | ū̱taya̍ḥ |
yadi̍ | vāja̍sya | go-ma̍taḥ | sto̱tṛ-bhya̍ḥ | maṁha̍te | ma̱gham ||1.11.3||

1.11.4a pu̱rāṁ bhi̱nduryuvā̍ ka̱virami̍taujā ajāyata |
1.11.4c indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ ||

pu̱rām | bhi̱nduḥ | yuvā̍ | ka̱viḥ | ami̍ta-ojāḥ | a̱jā̱ya̱ta̱ |
indra̍ḥ | viśva̍sya | karma̍ṇaḥ | dha̱rtā | va̱jrī | pu̱ru̱-stu̱taḥ ||1.11.4||

1.11.5a tvaṁ va̱lasya̱ goma̱to'pā̍varadrivo̱ bila̍m |
1.11.5c tvāṁ de̱vā abi̍bhyuṣastu̱jyamā̍nāsa āviṣuḥ ||

tvam | va̱lasya̍ | go-ma̍taḥ | apa̍ | a̱va̱ḥ | a̱dri̱-va̱ḥ | bila̍m |
tvām | de̱vāḥ | abi̍bhyuṣaḥ | tu̱jyamā̍nāsaḥ | ā̱vi̱ṣu̱ḥ ||1.11.5||

1.11.6a tavā̱haṁ śū̍ra rā̱tibhi̱ḥ pratyā̍ya̱ṁ sindhu̍mā̱vada̍n |
1.11.6c upā̍tiṣṭhanta girvaṇo vi̱duṣṭe̱ tasya̍ kā̱rava̍ḥ ||

tava̍ | a̱ham | śū̱ra̱ | rā̱ti-bhi̍ḥ | prati̍ | ā̱ya̱m | sindhu̍m | ā̱-vada̍n |
upa̍ | a̱ti̱ṣṭha̱nta̱ | gi̱rva̱ṇa̱ḥ | vi̱duḥ | te̱ | tasya̍ | kā̱rava̍ḥ ||1.11.6||

1.11.7a mā̱yābhi̍rindra mā̱yina̱ṁ tvaṁ śuṣṇa̱mavā̍tiraḥ |
1.11.7c vi̱duṣṭe̱ tasya̱ medhi̍rā̱steṣā̱ṁ śravā̱ṁsyutti̍ra ||

mā̱yābhi̍ḥ | i̱ndra̱ | mā̱yina̍m | tvam | śuṣṇa̍m | ava̍ | a̱ti̱ra̱ḥ |
vi̱duḥ | te̱ | tasya̍ | medhi̍rāḥ | teṣā̍m | śravā̍ṁsi | ut | ti̱ra̱ ||1.11.7||

1.11.8a indra̱mīśā̍na̱moja̍sā̱bhi stomā̍ anūṣata |
1.11.8c sa̱hasra̱ṁ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ ||

indra̍m | īśā̍nam | oja̍sā | a̱bhi | stomā̍ḥ | a̱nū̱ṣa̱ta̱ |
sa̱hasra̍m | yasya̍ | rā̱taya̍ḥ | u̱ta | vā̱ | santi̍ | bhūya̍sīḥ ||1.11.8||


1.12.1a a̱gniṁ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.12.1c a̱sya ya̱jñasya̍ su̱kratu̍m ||

a̱gnim | dū̱tam | vṛ̱ṇī̱ma̱he̱ | hotā̍ram | vi̱śva-ve̍dasam |
a̱sya | ya̱jñasya̍ | su̱-kratu̍m ||1.12.1||

1.12.2a a̱gnima̍gni̱ṁ havī̍mabhi̱ḥ sadā̍ havanta vi̱śpati̍m |
1.12.2c ha̱vya̱vāha̍ṁ purupri̱yam ||

a̱gnim-a̍gnim | havī̍ma-bhiḥ | sadā̍ | ha̱va̱nta̱ | vi̱śpati̍m |
ha̱vya̱-vāha̍m | pu̱ru̱-pri̱yam ||1.12.2||

1.12.3a agne̍ de̱vām̐ i̱hā va̍ha jajñā̱no vṛ̱ktaba̍rhiṣe |
1.12.3c asi̱ hotā̍ na̱ īḍya̍ḥ ||

agne̍ | de̱vān | i̱ha | ā | va̱ha̱ | ja̱jñā̱naḥ | vṛ̱kta-ba̍rhiṣe |
asi̍ | hotā̍ | na̱ḥ | īḍya̍ḥ ||1.12.3||

1.12.4a tām̐ u̍śa̱to vi bo̍dhaya̱ yada̍gne̱ yāsi̍ dū̱tya̍m |
1.12.4c de̱vairā sa̍tsi ba̱rhiṣi̍ ||

tān | u̱śa̱taḥ | vi | bo̱dha̱ya̱ | yat | a̱gne̱ | yāsi̍ | dū̱tya̍m |
de̱vaiḥ | ā | sa̱tsi̱ | ba̱rhiṣi̍ ||1.12.4||

1.12.5a ghṛtā̍havana dīdiva̱ḥ prati̍ ṣma̱ riṣa̍to daha |
1.12.5c agne̱ tvaṁ ra̍kṣa̱svina̍ḥ ||

ghṛta̍-āhavana | dī̱di̱-va̱ḥ | prati̍ | sma̱ | riṣa̍taḥ | da̱ha̱ |
agne̍ | tvam | ra̱kṣa̱svina̍ḥ ||1.12.5||

1.12.6a a̱gninā̱gniḥ sami̍dhyate ka̱virgṛ̱hapa̍ti̱ryuvā̍ |
1.12.6c ha̱vya̱vāḍju̱hvā̍syaḥ ||

a̱gninā̍ | a̱gniḥ | sam | i̱dhya̱te̱ | ka̱viḥ | gṛ̱ha-pa̍tiḥ | yuvā̍ |
ha̱vya̱-vāṭ | ju̱hu-ā̍syaḥ ||1.12.6||

1.12.7a ka̱vima̱gnimupa̍ stuhi sa̱tyadha̍rmāṇamadhva̱re |
1.12.7c de̱vama̍mīva̱cāta̍nam ||

ka̱vim | a̱gnim | upa̍ | stu̱hi̱ | sa̱tya-dha̍rmāṇam | a̱dhva̱re |
de̱vam | a̱mī̱va̱-cāta̍nam ||1.12.7||

1.12.8a yastvāma̍gne ha̱viṣpa̍tirdū̱taṁ de̍va sapa̱ryati̍ |
1.12.8c tasya̍ sma prāvi̱tā bha̍va ||

yaḥ | tvām | a̱gne̱ | ha̱viḥ-pa̍tiḥ | dū̱tam | de̱va̱ | sa̱pa̱ryati̍ |
tasya̍ | sma̱ | pra̱-a̱vi̱tā | bha̱va̱ ||1.12.8||

1.12.9a yo a̱gniṁ de̱vavī̍taye ha̱viṣmā̍m̐ ā̱vivā̍sati |
1.12.9c tasmai̍ pāvaka mṛḻaya ||

yaḥ | a̱gnim | de̱va-vī̍taye | ha̱viṣmā̍n | ā̱-vivā̍sati |
tasmai̍ | pā̱va̱ka̱ | mṛ̱ḻa̱ya̱ ||1.12.9||

1.12.10a sa na̍ḥ pāvaka dīdi̱vo'gne̍ de̱vām̐ i̱hā va̍ha |
1.12.10c upa̍ ya̱jñaṁ ha̱viśca̍ naḥ ||

saḥ | na̱ḥ | pā̱va̱ka̱ | dī̱di̱-va̱ḥ | agne̍ | de̱vān | i̱ha | ā | va̱ha̱ |
upa̍ | ya̱jñam | ha̱viḥ | ca̱ | na̱ḥ ||1.12.10||

1.12.11a sa na̱ḥ stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā |
1.12.11c ra̱yiṁ vī̱rava̍tī̱miṣa̍m ||

saḥ | na̱ḥ | stavā̍naḥ | ā | bha̱ra̱ | gā̱ya̱treṇa̍ | navī̍yasā |
ra̱yim | vī̱ra-va̍tīm | iṣa̍m ||1.12.11||

1.12.12a agne̍ śu̱kreṇa̍ śo̱ciṣā̱ viśvā̍bhirde̱vahū̍tibhiḥ |
1.12.12c i̱maṁ stoma̍ṁ juṣasva naḥ ||

agne̍ | śu̱kreṇa̍ | śo̱ciṣā̍ | viśvā̍bhiḥ | de̱vahū̍ti-bhiḥ |
i̱mam | stoma̍m | ju̱ṣa̱sva̱ | na̱ḥ ||1.12.12||


1.13.1a susa̍middho na̱ ā va̍ha de̱vām̐ a̍gne ha̱viṣma̍te |
1.13.1c hota̍ḥ pāvaka̱ yakṣi̍ ca ||

su-sa̍middhaḥ | na̱ḥ | ā | va̱ha̱ | de̱vān | a̱gne̱ | ha̱viṣma̍te |
hota̱riti̍ | pā̱va̱ka̱ | yakṣi̍ | ca̱ ||1.13.1||

1.13.2a madhu̍mantaṁ tanūnapādya̱jñaṁ de̱veṣu̍ naḥ kave |
1.13.2c a̱dyā kṛ̍ṇuhi vī̱taye̍ ||

madhu̍-mantam | ta̱nū̱-na̱pā̱t | ya̱jñam | de̱veṣu̍ | na̱ḥ | ka̱ve̱ |
a̱dya | kṛ̱ṇu̱hi̱ | vī̱taye̍ ||1.13.2||

1.13.3a narā̱śaṁsa̍mi̱ha pri̱yama̱sminya̱jña upa̍ hvaye |
1.13.3c madhu̍jihvaṁ havi̱ṣkṛta̍m ||

narā̱śaṁsa̍m | i̱ha | pri̱yam | a̱smin | ya̱jñe | upa̍ | hva̱ye̱ |
madhu̍-jihvam | ha̱vi̱ḥ-kṛta̍m ||1.13.3||

1.13.4a agne̍ su̱khata̍me̱ rathe̍ de̱vām̐ ī̍ḻi̱ta ā va̍ha |
1.13.4c asi̱ hotā̱ manu̍rhitaḥ ||

agne̍ | su̱kha-ta̍me | rathe̍ | de̱vān | i̱ḻi̱taḥ | ā | va̱ha̱ |
asi̍ | hotā̍ | manu̍ḥ-hitaḥ ||1.13.4||

1.13.5a stṛ̱ṇī̱ta ba̱rhirā̍nu̱ṣagghṛ̱tapṛ̍ṣṭhaṁ manīṣiṇaḥ |
1.13.5c yatrā̱mṛta̍sya̱ cakṣa̍ṇam ||

stṛ̱ṇī̱ta | ba̱rhiḥ | ā̱nu̱ṣak | ghṛ̱ta-pṛ̍ṣṭham | ma̱nī̱ṣi̱ṇa̱ḥ |
yatra̍ | a̱mṛta̍sya | cakṣa̍ṇam ||1.13.5||

1.13.6a vi śra̍yantāmṛtā̱vṛdho̱ dvāro̍ de̱vīra̍sa̱ścata̍ḥ |
1.13.6c a̱dyā nū̱naṁ ca̱ yaṣṭa̍ve ||

vi | śra̱ya̱ntā̱m | ṛ̱ta̱-vṛdha̍ḥ | dvāra̍ḥ | de̱vīḥ | a̱sa̱ścata̍ḥ |
a̱dya | nū̱nam | ca̱ | yaṣṭa̍ve ||1.13.6||

1.13.7a nakto̱ṣāsā̍ su̱peśa̍sā̱sminya̱jña upa̍ hvaye |
1.13.7c i̱daṁ no̍ ba̱rhirā̱sade̍ ||

nakto̱ṣāsā̍ | su̱-peśa̍sā | a̱smin | ya̱jñe | upa̍ | hva̱ye̱ |
i̱dam | na̱ḥ | ba̱rhiḥ | ā̱-sade̍ ||1.13.7||

1.13.8a tā su̍ji̱hvā upa̍ hvaye̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.13.8c ya̱jñaṁ no̍ yakṣatāmi̱mam ||

tā | su̱-ji̱hvau | upa̍ | hva̱ye̱ | hotā̍rā | daivyā̍ | ka̱vī iti̍ |
ya̱jñam | na̱ḥ | ya̱kṣa̱tā̱m | i̱mam ||1.13.8||

1.13.9a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīrma̍yo̱bhuva̍ḥ |
1.13.9c ba̱rhiḥ sī̍dantva̱sridha̍ḥ ||

iḻā̍ | sara̍svatī | ma̱hī | ti̱sraḥ | de̱vīḥ | ma̱ya̱ḥ-bhuva̍ḥ |
ba̱rhiḥ | sī̱da̱ntu̱ | a̱sridha̍ḥ ||1.13.9||

1.13.10a i̱ha tvaṣṭā̍ramagri̱yaṁ vi̱śvarū̍pa̱mupa̍ hvaye |
1.13.10c a̱smāka̍mastu̱ keva̍laḥ ||

i̱ha | tvaṣṭā̍ram | a̱gri̱yam | vi̱śva-rū̍pam | upa̍ | hva̱ye̱ |
a̱smāka̍m | a̱stu̱ | keva̍laḥ ||1.13.10||

1.13.11a ava̍ sṛjā vanaspate̱ deva̍ de̱vebhyo̍ ha̱viḥ |
1.13.11c pra dā̱tura̍stu̱ ceta̍nam ||

ava̍ | sṛ̱ja̱ | va̱na̱spa̱te̱ | deva̍ | de̱vebhya̍ḥ | ha̱viḥ |
pra | dā̱tuḥ | a̱stu̱ | ceta̍nam ||1.13.11||

1.13.12a svāhā̍ ya̱jñaṁ kṛ̍ṇota̱nendrā̍ya̱ yajva̍no gṛ̱he |
1.13.12c tatra̍ de̱vām̐ upa̍ hvaye ||

svāhā̍ | ya̱jñam | kṛ̱ṇo̱ta̱na̱ | indrā̍ya | yajva̍naḥ | gṛ̱he |
tatra̍ | de̱vān | upa̍ | hva̱ye̱ ||1.13.12||


1.14.1a aibhi̍ragne̱ duvo̱ giro̱ viśve̍bhi̱ḥ soma̍pītaye |
1.14.1c de̱vebhi̍ryāhi̱ yakṣi̍ ca ||

ā | e̱bhi̱ḥ | a̱gne̱ | duva̍ḥ | gira̍ḥ | viśve̍bhiḥ | soma̍-pītaye |
de̱vebhi̍ḥ | yā̱hi̱ | yakṣi̍ | ca̱ ||1.14.1||

1.14.2a ā tvā̱ kaṇvā̍ ahūṣata gṛ̱ṇanti̍ vipra te̱ dhiya̍ḥ |
1.14.2c de̱vebhi̍ragna̱ ā ga̍hi ||

ā | tvā̱ | kaṇvā̍ḥ | a̱hū̱ṣa̱ta̱ | gṛ̱ṇanti̍ | vi̱pra̱ | te̱ | dhiya̍ḥ |
de̱vebhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.14.2||

1.14.3a i̱ndra̱vā̱yū bṛha̱spati̍ṁ mi̱trāgniṁ pū̱ṣaṇa̱ṁ bhaga̍m |
1.14.3c ā̱di̱tyānmāru̍taṁ ga̱ṇam ||

i̱ndra̱vā̱yū iti̍ | bṛha̱spati̍m | mi̱trā | a̱gnim | pū̱ṣaṇa̍m | bhaga̍m |
ā̱di̱tyān | māru̍tam | ga̱ṇam ||1.14.3||

1.14.4a pra vo̍ bhriyanta̱ inda̍vo matsa̱rā mā̍dayi̱ṣṇava̍ḥ |
1.14.4c dra̱psā madhva̍ścamū̱ṣada̍ḥ ||

pra | va̱ḥ | bhri̱ya̱nte̱ | inda̍vaḥ | ma̱tsa̱rāḥ | mā̱da̱yi̱ṣṇava̍ḥ |
dra̱psāḥ | madhva̍ḥ | ca̱mū̱-sada̍ḥ ||1.14.4||

1.14.5a īḻa̍te̱ tvāma̍va̱syava̱ḥ kaṇvā̍so vṛ̱ktaba̍rhiṣaḥ |
1.14.5c ha̱viṣma̍nto ara̱ṁkṛta̍ḥ ||

īḻa̍te | tvām | a̱va̱syava̍ḥ | kaṇvā̍saḥ | vṛ̱kta-ba̍rhiṣaḥ |
ha̱viṣma̍ntaḥ | a̱ra̱m-kṛta̍ḥ ||1.14.5||

1.14.6a ghṛ̱tapṛ̍ṣṭhā mano̱yujo̱ ye tvā̱ vaha̍nti̱ vahna̍yaḥ |
1.14.6c ā de̱vāntsoma̍pītaye ||

ghṛ̱ta-pṛ̍ṣṭhāḥ | ma̱na̱ḥ-yuja̍ḥ | ye | tvā̱ | vaha̍nti | vahna̍yaḥ |
ā | de̱vān | soma̍-pītaye ||1.14.6||

1.14.7a tānyaja̍trām̐ ṛtā̱vṛdho'gne̱ patnī̍vataskṛdhi |
1.14.7c madhva̍ḥ sujihva pāyaya ||

tān | yaja̍trān | ṛ̱ta̱-vṛdha̍ḥ | agne̍ | patnī̍-vataḥ | kṛ̱dhi̱ |
madhva̍ḥ | su̱-ji̱hva̱ | pā̱ya̱ya̱ ||1.14.7||

1.14.8a ye yaja̍trā̱ ya īḍyā̱ste te̍ pibantu ji̱hvayā̍ |
1.14.8c madho̍ragne̱ vaṣa̍ṭkṛti ||

ye | yaja̍trāḥ | ye | īḍyā̍ḥ | te | te̱ | pi̱ba̱ntu̱ | ji̱hvayā̍ |
madho̍ḥ | a̱gne̱ | vaṣa̍ṭ-kṛti ||1.14.8||

1.14.9a ākī̱ṁ sūrya̍sya roca̱nādviśvā̍nde̱vām̐ u̍ṣa̱rbudha̍ḥ |
1.14.9c vipro̱ hote̱ha va̍kṣati ||

ākī̍m | sūrya̍sya | ro̱ca̱nāt | viśvā̍n | de̱vān | u̱ṣa̱ḥ-budha̍ḥ |
vipra̍ḥ | hotā̍ | i̱ha | va̱kṣa̱ti̱ ||1.14.9||

1.14.10a viśve̍bhiḥ so̱myaṁ madhvagna̱ indre̍ṇa vā̱yunā̍ |
1.14.10c pibā̍ mi̱trasya̱ dhāma̍bhiḥ ||

viśve̍bhiḥ | so̱myam | madhu̍ | agne̍ | indre̍ṇa | vā̱yunā̍ |
piba̍ | mi̱trasya̍ | dhāma̍-bhiḥ ||1.14.10||

1.14.11a tvaṁ hotā̱ manu̍rhi̱to'gne̍ ya̱jñeṣu̍ sīdasi |
1.14.11c semaṁ no̍ adhva̱raṁ ya̍ja ||

tvam | hotā̍ | manu̍ḥ-hitaḥ | agne̍ | ya̱jñeṣu̍ | sī̱da̱si̱ |
saḥ | i̱mam | na̱ḥ | a̱dhva̱ram | ya̱ja̱ ||1.14.11||

1.14.12a yu̱kṣvā hyaru̍ṣī̱ rathe̍ ha̱rito̍ deva ro̱hita̍ḥ |
1.14.12c tābhi̍rde̱vām̐ i̱hā va̍ha ||

yu̱kṣva | hi | aru̍ṣīḥ | rathe̍ | ha̱rita̍ḥ | de̱va̱ | ro̱hita̍ḥ |
tābhi̍ḥ | de̱vān | i̱ha | ā | va̱ha̱ ||1.14.12||


1.15.1a indra̱ soma̱ṁ piba̍ ṛ̱tunā tvā̍ viśa̱ntvinda̍vaḥ |
1.15.1c ma̱tsa̱rāsa̱stado̍kasaḥ ||

indra̍ | soma̍m | piba̍ | ṛ̱tunā̍ | ā | tvā̱ | vi̱śa̱ntu̱ | inda̍vaḥ |
ma̱tsa̱rāsa̍ḥ | tat-o̍kasaḥ ||1.15.1||

1.15.2a maru̍ta̱ḥ piba̍ta ṛ̱tunā̍ po̱trādya̱jñaṁ pu̍nītana |
1.15.2c yū̱yaṁ hi ṣṭhā su̍dānavaḥ ||

maru̍taḥ | piba̍ta | ṛ̱tunā̍ | po̱trāt | ya̱jñam | pu̱nī̱ta̱na̱ |
yū̱yam | hi | stha | su̱-dā̱na̱va̱ḥ ||1.15.2||

1.15.3a a̱bhi ya̱jñaṁ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱ḥ piba̍ ṛ̱tunā̍ |
1.15.3c tvaṁ hi ra̍tna̱dhā asi̍ ||

a̱bhi | ya̱jñam | gṛ̱ṇī̱hi̱ | na̱ḥ | grāva̍ḥ | neṣṭa̱riti̍ | piba̍ | ṛ̱tunā̍ |
tvam | hi | ra̱tna̱-dhāḥ | asi̍ ||1.15.3||

1.15.4a agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu |
1.15.4c pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍ ||

agne̍ | de̱vān | i̱ha | ā | va̱ha̱ | sā̱daya̍ | yoni̍ṣu | tri̱ṣu |
pari̍ | bhū̱ṣa̱ | piba̍ | ṛ̱tunā̍ ||1.15.4||

1.15.5a brāhma̍ṇādindra̱ rādha̍sa̱ḥ pibā̱ soma̍mṛ̱tūm̐ranu̍ |
1.15.5c taveddhi sa̱khyamastṛ̍tam ||

brāhma̍ṇāt | i̱ndra̱ | rādha̍saḥ | piba̍ | soma̍m | ṛ̱tūn | anu̍ |
tava̍ | it | hi | sa̱khyam | astṛ̍tam ||1.15.5||

1.15.6a yu̱vaṁ dakṣa̍ṁ dhṛtavrata̱ mitrā̍varuṇa dū̱ḻabha̍m |
1.15.6c ṛ̱tunā̍ ya̱jñamā̍śāthe ||

yu̱vam | dakṣa̍m | dhṛ̱ta̱-vra̱tā̱ | mitrā̍varuṇā | du̱ḥ-dabha̍m |
ṛ̱tunā̍ | ya̱jñam | ā̱śā̱the̱ iti̍ ||1.15.6||

1.15.7a dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re |
1.15.7c ya̱jñeṣu̍ de̱vamī̍ḻate ||

dra̱vi̱ṇa̱ḥ-dāḥ | dravi̍ṇasaḥ | grāva̍-hastāsaḥ | a̱dhva̱re |
ya̱jñeṣu̍ | de̱vam | ī̱ḻa̱te̱ ||1.15.7||

1.15.8a dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re |
1.15.8c de̱veṣu̱ tā va̍nāmahe ||

dra̱vi̱ṇa̱ḥ-dāḥ | da̱dā̱tu̱ | na̱ḥ | vasū̍ni | yāni̍ | śṛ̱ṇvi̱re |
de̱veṣu̍ | tā | va̱nā̱ma̱he̱ ||1.15.8||

1.15.9a dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata |
1.15.9c ne̱ṣṭrādṛ̱tubhi̍riṣyata ||

dra̱vi̱ṇa̱ḥ-dāḥ | pi̱pī̱ṣa̱ti̱ | ju̱hota̍ | pra | ca̱ | ti̱ṣṭha̱ta̱ |
ne̱ṣṭrāt | ṛ̱tu-bhi̍ḥ | i̱ṣya̱ta̱ ||1.15.9||

1.15.10a yattvā̍ tu̱rīya̍mṛ̱tubhi̱rdravi̍ṇodo̱ yajā̍mahe |
1.15.10c adha̍ smā no da̱dirbha̍va ||

yat | tvā̱ | tu̱rīya̍m | ṛ̱tu-bhi̍ḥ | dravi̍ṇaḥ-daḥ | yajā̍mahe |
adha̍ | sma̱ | na̱ḥ | da̱diḥ | bha̱va̱ ||1.15.10||

1.15.11a aśvi̍nā̱ piba̍ta̱ṁ madhu̱ dīdya̍gnī śucivratā |
1.15.11c ṛ̱tunā̍ yajñavāhasā ||

aśvi̍nā | piba̍tam | madhu̍ | dīdya̍gnī̱ iti̱ dīdi̍-agnī | śu̱ci̱-vra̱tā̱ |
ṛ̱tunā̍ | ya̱jña̱-vā̱ha̱sā̱ ||1.15.11||

1.15.12a gārha̍patyena santya ṛ̱tunā̍ yajña̱nīra̍si |
1.15.12c de̱vānde̍vaya̱te ya̍ja ||

gārha̍-patyena | sa̱ntya̱ | ṛ̱tunā̍ | ya̱jña̱-nīḥ | a̱si̱ |
de̱vān | de̱va̱-ya̱te | ya̱ja̱ ||1.15.12||


1.16.1a ā tvā̍ vahantu̱ hara̍yo̱ vṛṣa̍ṇa̱ṁ soma̍pītaye |
1.16.1c indra̍ tvā̱ sūra̍cakṣasaḥ ||

ā | tvā̱ | va̱ha̱ntu̱ | hara̍yaḥ | vṛṣa̍ṇam | soma̍-pītaye |
indra̍ | tvā̱ | sūra̍-cakṣasaḥ ||1.16.1||

1.16.2a i̱mā dhā̱nā ghṛ̍ta̱snuvo̱ harī̍ i̱hopa̍ vakṣataḥ |
1.16.2c indra̍ṁ su̱khata̍me̱ rathe̍ ||

i̱māḥ | dhā̱nāḥ | ghṛ̱ta̱-snuva̍ḥ | harī̱ iti̍ | i̱ha | upa̍ | va̱kṣa̱ta̱ḥ |
indra̍m | su̱kha-ta̍me | rathe̍ ||1.16.2||

1.16.3a indra̍ṁ prā̱tarha̍vāmaha̱ indra̍ṁ praya̱tya̍dhva̱re |
1.16.3c indra̱ṁ soma̍sya pī̱taye̍ ||

indra̍m | prā̱taḥ | ha̱vā̱ma̱he̱ | indra̍m | pra̱-ya̱ti | a̱dhva̱re |
indra̍m | soma̍sya | pī̱taye̍ ||1.16.3||

1.16.4a upa̍ naḥ su̱tamā ga̍hi̱ hari̍bhirindra ke̱śibhi̍ḥ |
1.16.4c su̱te hi tvā̱ havā̍mahe ||

upa̍ | na̱ḥ | su̱tam | ā | ga̱hi̱ | hari̍-bhiḥ | i̱ndra̱ | ke̱śi-bhi̍ḥ |
su̱te | hi | tvā̱ | havā̍mahe ||1.16.4||

1.16.5a semaṁ na̱ḥ stoma̱mā ga̱hyupe̱daṁ sava̍naṁ su̱tam |
1.16.5c gau̱ro na tṛ̍ṣi̱taḥ pi̍ba ||

saḥ | i̱mam | na̱ḥ | stoma̍m | ā | ga̱hi̱ | upa̍ | i̱dam | sava̍nam | su̱tam |
gau̱raḥ | na | tṛ̱ṣi̱taḥ | pi̱ba̱ ||1.16.5||

1.16.6a i̱me somā̍sa̱ inda̍vaḥ su̱tāso̱ adhi̍ ba̱rhiṣi̍ |
1.16.6c tām̐ i̍ndra̱ saha̍se piba ||

i̱me | somā̍saḥ | inda̍vaḥ | su̱tāsa̍ḥ | adhi̍ | ba̱rhiṣi̍ |
tān | i̱ndra̱ | saha̍se | pi̱ba̱ ||1.16.6||

1.16.7a a̱yaṁ te̱ stomo̍ agri̱yo hṛ̍di̱spṛga̍stu̱ śaṁta̍maḥ |
1.16.7c athā̱ soma̍ṁ su̱taṁ pi̍ba ||

a̱yam | te̱ | stoma̍ḥ | a̱gri̱yaḥ | hṛ̱di̱-spṛk | a̱stu̱ | śam-ta̍maḥ |
atha̍ | soma̍m | su̱tam | pi̱ba̱ ||1.16.7||

1.16.8a viśva̱mitsava̍naṁ su̱tamindro̱ madā̍ya gacchati |
1.16.8c vṛ̱tra̱hā soma̍pītaye ||

viśva̍m | it | sava̍nam | su̱tam | indra̍ḥ | madā̍ya | ga̱ccha̱ti̱ |
vṛ̱tra̱-hā | soma̍-pītaye ||1.16.8||

1.16.9a semaṁ na̱ḥ kāma̱mā pṛ̍ṇa̱ gobhi̱raśvai̍ḥ śatakrato |
1.16.9c stavā̍ma tvā svā̱dhya̍ḥ ||

saḥ | i̱mam | na̱ḥ | kāma̍m | ā | pṛ̱ṇa̱ | gobhi̍ḥ | aśvai̍ḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
stavā̍ma | tvā̱ | su̱-ā̱dhya̍ḥ ||1.16.9||


1.17.1a indrā̱varu̍ṇayora̱haṁ sa̱mrājo̱rava̱ ā vṛ̍ṇe |
1.17.1c tā no̍ mṛḻāta ī̱dṛśe̍ ||

indrā̱varu̍ṇayoḥ | a̱ham | sa̱m-rājo̍ḥ | ava̍ḥ | ā | vṛ̱ṇe̱ |
tā | na̱ḥ | mṛ̱ḻā̱ta̱ḥ | ī̱dṛśe̍ ||1.17.1||

1.17.2a gantā̍rā̱ hi stho'va̍se̱ hava̱ṁ vipra̍sya̱ māva̍taḥ |
1.17.2c dha̱rtārā̍ carṣaṇī̱nām ||

gantā̍rā | hi | sthaḥ | ava̍se | hava̍m | vipra̍sya | māva̍taḥ |
dha̱rtārā̍ | ca̱rṣa̱ṇī̱nām ||1.17.2||

1.17.3a a̱nu̱kā̱maṁ ta̍rpayethā̱mindrā̍varuṇa rā̱ya ā |
1.17.3c tā vā̱ṁ nedi̍ṣṭhamīmahe ||

a̱nu̱-kā̱mam | ta̱rpa̱ye̱thā̱m | indrā̍varuṇā | rā̱yaḥ | ā |
tā | vā̱m | nedi̍ṣṭham | ī̱ma̱he̱ ||1.17.3||

1.17.4a yu̱vāku̱ hi śacī̍nāṁ yu̱vāku̍ sumatī̱nām |
1.17.4c bhū̱yāma̍ vāja̱dāvnā̍m ||

yu̱vāku̍ | hi | śacī̍nām | yu̱vāku̍ | su̱-ma̱tī̱nām |
bhū̱yāma̍ | vā̱ja̱-dāvnā̍m ||1.17.4||

1.17.5a indra̍ḥ sahasra̱dāvnā̱ṁ varu̍ṇa̱ḥ śaṁsyā̍nām |
1.17.5c kratu̍rbhavatyu̱kthya̍ḥ ||

indra̍ḥ | sa̱ha̱sra̱-dāvnā̍m | varu̍ṇaḥ | śaṁsyā̍nām |
kratu̍ḥ | bha̱va̱ti̱ | u̱kthya̍ḥ ||1.17.5||

1.17.6a tayo̱ridava̍sā va̱yaṁ sa̱nema̱ ni ca̍ dhīmahi |
1.17.6c syādu̱ta pra̱reca̍nam ||

tayo̍ḥ | it | ava̍sā | va̱yam | sa̱nema̍ | ni | ca̱ | dhī̱ma̱hi̱ |
syāt | u̱ta | pra̱-reca̍nam ||1.17.6||

1.17.7a indrā̍varuṇa vāma̱haṁ hu̱ve ci̱trāya̱ rādha̍se |
1.17.7c a̱smāntsu ji̱gyuṣa̍skṛtam ||

indrā̍varuṇā | vā̱m | a̱ham | hu̱ve | ci̱trāya̍ | rādha̍se |
a̱smān | su | ji̱gyuṣa̍ḥ | kṛ̱ta̱m ||1.17.7||

1.17.8a indrā̍varuṇa̱ nū nu vā̱ṁ siṣā̍santīṣu dhī̱ṣvā |
1.17.8c a̱smabhya̱ṁ śarma̍ yacchatam ||

indrā̍varuṇā | nu | nu | vā̱m | sisā̍santīṣu | dhī̱ṣu | ā |
a̱smabhya̍m | śarma̍ | ya̱ccha̱ta̱m ||1.17.8||

1.17.9a pra vā̍maśnotu suṣṭu̱tirindrā̍varuṇa̱ yāṁ hu̱ve |
1.17.9c yāmṛ̱dhāthe̍ sa̱dhastu̍tim ||

pra | vā̱m | a̱śno̱tu̱ | su̱-stu̱tiḥ | indrā̍varuṇā | yām | hu̱ve |
yām | ṛ̱dhāthe̱ iti̍ | sa̱dha-stu̍tim ||1.17.9||


1.18.1a so̱māna̱ṁ svara̍ṇaṁ kṛṇu̱hi bra̍hmaṇaspate |
1.18.1c ka̱kṣīva̍nta̱ṁ ya au̍śi̱jaḥ ||

so̱māna̍m | svara̍ṇam | kṛ̱ṇu̱hi | bra̱hma̱ṇa̱ḥ | pa̱te̱ |
ka̱kṣīva̍ntam | yaḥ | au̱śi̱jaḥ ||1.18.1||

1.18.2a yo re̱vānyo a̍mīva̱hā va̍su̱vitpu̍ṣṭi̱vardha̍naḥ |
1.18.2c sa na̍ḥ siṣaktu̱ yastu̱raḥ ||

yaḥ | re̱vān | yaḥ | a̱mī̱va̱-hā | va̱su̱-vit | pu̱ṣṭi̱-vardha̍naḥ |
saḥ | na̱ḥ | si̱sa̱ktu̱ | yaḥ | tu̱raḥ ||1.18.2||

1.18.3a mā na̱ḥ śaṁso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅmartya̍sya |
1.18.3c rakṣā̍ ṇo brahmaṇaspate ||

mā | na̱ḥ | śaṁsa̍ḥ | ara̍ruṣaḥ | dhū̱rtiḥ | praṇa̍k | martya̍sya |
rakṣa̍ | na̱ḥ | bra̱hma̱ṇa̱ḥ | pa̱te̱ ||1.18.3||

1.18.4a sa ghā̍ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍ḥ |
1.18.4c somo̍ hi̱noti̱ martya̍m ||

saḥ | gha̱ | vī̱raḥ | na | ri̱ṣya̱ti̱ | yam | indra̍ḥ | brahma̍ṇaḥ | pati̍ḥ |
soma̍ḥ | hi̱noti̍ | martya̍m ||1.18.4||

1.18.5a tvaṁ taṁ bra̍hmaṇaspate̱ soma̱ indra̍śca̱ martya̍m |
1.18.5c dakṣi̍ṇā pā̱tvaṁha̍saḥ ||

tvam | tam | bra̱hma̱ṇa̱ḥ | pa̱te̱ | soma̍ḥ | indra̍ḥ | ca̱ | martya̍m |
dakṣi̍ṇā | pā̱tu̱ | aṁha̍saḥ ||1.18.5||

1.18.6a sada̍sa̱spati̱madbhu̍taṁ pri̱yamindra̍sya̱ kāmya̍m |
1.18.6c sa̱niṁ me̱dhāma̍yāsiṣam ||

sada̍saḥ | pati̍m | adbhu̍tam | pri̱yam | indra̍sya | kāmya̍m |
sa̱nim | me̱dhām | a̱yā̱si̱ṣa̱m ||1.18.6||

1.18.7a yasmā̍dṛ̱te na sidhya̍ti ya̱jño vi̍pa̱ścita̍śca̱na |
1.18.7c sa dhī̱nāṁ yoga̍minvati ||

yasmā̍t | ṛ̱te | na | sidhya̍ti | ya̱jñaḥ | vi̱pa̱ḥ-cita̍ḥ | ca̱na |
saḥ | dhī̱nām | yoga̍m | i̱nva̱ti̱ ||1.18.7||

1.18.8a ādṛ̍dhnoti ha̱viṣkṛ̍ti̱ṁ prāñca̍ṁ kṛṇotyadhva̱ram |
1.18.8c hotrā̍ de̱veṣu̍ gacchati ||

āt | ṛ̱dhno̱ti̱ | ha̱viḥ-kṛ̍tim | prāñca̍m | kṛ̱ṇo̱ti̱ | a̱dhva̱ram |
hotrā̍ | de̱veṣu̍ | ga̱ccha̱ti̱ ||1.18.8||

1.18.9a narā̱śaṁsa̍ṁ su̱dhṛṣṭa̍ma̱mapa̍śyaṁ sa̱pratha̍stamam |
1.18.9c di̱vo na sadma̍makhasam ||

narā̱śaṁsa̍m | su̱-dhṛṣṭa̍mam | apa̍śyam | sa̱pratha̍ḥ-tamam |
di̱vaḥ | na | sadma̍-makhasam ||1.18.9||


1.19.1a prati̱ tyaṁ cāru̍madhva̱raṁ go̍pī̱thāya̱ pra hū̍yase |
1.19.1c ma̱rudbhi̍ragna̱ ā ga̍hi ||

prati̍ | tyam | cāru̍m | a̱dhva̱ram | go̱-pī̱thāya̍ | pra | hū̱ya̱se̱ |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.1||

1.19.2a na̱hi de̱vo na martyo̍ ma̱hastava̱ kratu̍ṁ pa̱raḥ |
1.19.2c ma̱rudbhi̍ragna̱ ā ga̍hi ||

na̱hi | de̱vaḥ | na | martya̍ḥ | ma̱haḥ | tava̍ | kratu̍m | pa̱raḥ |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.2||

1.19.3a ye ma̱ho raja̍so vi̱durviśve̍ de̱vāso̍ a̱druha̍ḥ |
1.19.3c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ye | ma̱haḥ | raja̍saḥ | vi̱duḥ | viśve̍ | de̱vāsa̍ḥ | a̱druha̍ḥ |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.3||

1.19.4a ya u̱grā a̱rkamā̍nṛ̱curanā̍dhṛṣṭāsa̱ oja̍sā |
1.19.4c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ye | u̱grāḥ | a̱rkam | ā̱nṛ̱cuḥ | anā̍dhṛṣṭāsaḥ | oja̍sā |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.4||

1.19.5a ye śu̱bhrā gho̱rava̍rpasaḥ sukṣa̱trāso̍ ri̱śāda̍saḥ |
1.19.5c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ye | śu̱bhrāḥ | gho̱ra-va̍rpasaḥ | su̱-kṣa̱trāsa̍ḥ | ri̱śāda̍saḥ |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.5||

1.19.6a ye nāka̱syādhi̍ roca̱ne di̱vi de̱vāsa̱ āsa̍te |
1.19.6c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ye | nāka̍sya | adhi̍ | ro̱ca̱ne | di̱vi | de̱vāsa̍ḥ | āsa̍te |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.6||

1.19.7a ya ī̱ṅkhaya̍nti̱ parva̍tānti̱raḥ sa̍mu̱drama̍rṇa̱vam |
1.19.7c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ye | ī̱ṅkhaya̍nti | parva̍tān | ti̱raḥ | sa̱mu̱dram | a̱rṇa̱vam |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.7||

1.19.8a ā ye ta̱nvanti̍ ra̱śmibhi̍sti̱raḥ sa̍mu̱dramoja̍sā |
1.19.8c ma̱rudbhi̍ragna̱ ā ga̍hi ||

ā | ye | ta̱nvanti̍ | ra̱śmi-bhi̍ḥ | ti̱raḥ | sa̱mu̱dram | oja̍sā |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.8||

1.19.9a a̱bhi tvā̍ pū̱rvapī̍taye sṛ̱jāmi̍ so̱myaṁ madhu̍ |
1.19.9c ma̱rudbhi̍ragna̱ ā ga̍hi ||

a̱bhi | tvā̱ | pū̱rva-pī̍taye | sṛ̱jāmi̍ | so̱myam | madhu̍ |
ma̱rut-bhi̍ḥ | a̱gne̱ | ā | ga̱hi̱ ||1.19.9||


1.20.1a a̱yaṁ de̱vāya̱ janma̍ne̱ stomo̱ vipre̍bhirāsa̱yā |
1.20.1c akā̍ri ratna̱dhāta̍maḥ ||

a̱yam | de̱vāya̍ | janma̍ne | stoma̍ḥ | vipre̍bhiḥ | ā̱sa̱yā |
akā̍ri | ra̱tna̱-dhāta̍maḥ ||1.20.1||

1.20.2a ya indrā̍ya vaco̱yujā̍ tata̱kṣurmana̍sā̱ harī̍ |
1.20.2c śamī̍bhirya̱jñamā̍śata ||

ye | indrā̍ya | va̱ca̱ḥ-yujā̍ | ta̱ta̱kṣuḥ | mana̍sā | harī̱ iti̍ |
śamī̍bhiḥ | ya̱jñam | ā̱śa̱ta̱ ||1.20.2||

1.20.3a takṣa̱nnāsa̍tyābhyā̱ṁ pari̍jmānaṁ su̱khaṁ ratha̍m |
1.20.3c takṣa̍ndhe̱nuṁ sa̍ba̱rdughā̍m ||

takṣa̍n | nāsa̍tyābhyām | pari̍-jmānam | su̱-kham | ratha̍m |
takṣa̍n | dhe̱num | sa̱ba̱ḥ-dughā̍m ||1.20.3||

1.20.4a yuvā̍nā pi̱tarā̱ puna̍ḥ sa̱tyama̍ntrā ṛjū̱yava̍ḥ |
1.20.4c ṛ̱bhavo̍ vi̱ṣṭya̍krata ||

yuvā̍nā | pi̱tarā̍ | puna̱riti̍ | sa̱tya-ma̍ntrāḥ | ṛ̱ju̱-yava̍ḥ |
ṛ̱bhava̍ḥ | vi̱ṣṭī | a̱kra̱ta̱ ||1.20.4||

1.20.5a saṁ vo̱ madā̍so agma̱tendre̍ṇa ca ma̱rutva̍tā |
1.20.5c ā̱di̱tyebhi̍śca̱ rāja̍bhiḥ ||

sam | va̱ḥ | madā̍saḥ | a̱gma̱ta̱ | indre̍ṇa | ca̱ | ma̱rutva̍tā |
ā̱di̱tyebhi̍ḥ | ca̱ | rāja̍-bhiḥ ||1.20.5||

1.20.6a u̱ta tyaṁ ca̍ma̱saṁ nava̱ṁ tvaṣṭu̍rde̱vasya̱ niṣkṛ̍tam |
1.20.6c aka̍rta ca̱tura̱ḥ puna̍ḥ ||

u̱ta | tyam | ca̱ma̱sam | nava̍m | tvaṣṭu̍ḥ | de̱vasya̍ | niḥ-kṛ̍tam |
aka̍rta | ca̱tura̍ḥ | puna̱riti̍ ||1.20.6||

1.20.7a te no̱ ratnā̍ni dhattana̱ trirā sāptā̍ni sunva̱te |
1.20.7c eka̍mekaṁ suśa̱stibhi̍ḥ ||

te | na̱ḥ | ratnā̍ni | dha̱tta̱na̱ | triḥ | ā | sāptā̍ni | su̱nva̱te |
eka̍m-ekam | su̱śa̱sti-bhi̍ḥ ||1.20.7||

1.20.8a adhā̍rayanta̱ vahna̱yo'bha̍janta sukṛ̱tyayā̍ |
1.20.8c bhā̱gaṁ de̱veṣu̍ ya̱jñiya̍m ||

adhā̍rayanta | vahna̍yaḥ | abha̍janta | su̱-kṛ̱tyayā̍ |
bhā̱gam | de̱veṣu̍ | ya̱jñiya̍m ||1.20.8||


1.21.1a i̱hendrā̱gnī upa̍ hvaye̱ tayo̱ritstoma̍muśmasi |
1.21.1c tā soma̍ṁ soma̱pāta̍mā ||

i̱ha | i̱ndrā̱gnī iti̍ | upa̍ | hva̱ye̱ | tayo̍ḥ | it | stoma̍m | u̱śma̱si̱ |
tā | soma̍m | so̱ma̱-pāta̍mā ||1.21.1||

1.21.2a tā ya̱jñeṣu̱ pra śa̍ṁsatendrā̱gnī śu̍mbhatā naraḥ |
1.21.2c tā gā̍ya̱treṣu̍ gāyata ||

tā | ya̱jñeṣu̍ | pra | śa̱ṁsa̱ta̱ | i̱ndrā̱gnī iti̍ | śu̱mbha̱ta̱ | na̱ra̱ḥ |
tā | gā̱ya̱treṣu̍ | gā̱ya̱ta̱ ||1.21.2||

1.21.3a tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe |
1.21.3c so̱ma̱pā soma̍pītaye ||

tā | mi̱trasya̍ | pra-śa̍staye | i̱ndrā̱gnī iti̍ | tā | ha̱vā̱ma̱he̱ |
so̱ma̱-pā | soma̍-pītaye ||1.21.3||

1.21.4a u̱grā santā̍ havāmaha̱ upe̱daṁ sava̍naṁ su̱tam |
1.21.4c i̱ndrā̱gnī eha ga̍cchatām ||

u̱grā | santā̍ | ha̱vā̱ma̱he̱ | upa̍ | i̱dam | sava̍nam | su̱tam |
i̱ndrā̱gnī iti̍ | ā | i̱ha | ga̱ccha̱tā̱m ||1.21.4||

1.21.5a tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam |
1.21.5c apra̍jāḥ santva̱triṇa̍ḥ ||

tā | ma̱hāntā̍ | sada̱spatī̱ iti̍ | indrā̍gnī̱ iti̍ | rakṣa̍ḥ | u̱bja̱ta̱m |
apra̍jāḥ | sa̱ntu̱ | a̱triṇa̍ḥ ||1.21.5||

1.21.6a tena̍ sa̱tyena̍ jāgṛta̱madhi̍ prace̱tune̍ pa̱de |
1.21.6c indrā̍gnī̱ śarma̍ yacchatam ||

tena̍ | sa̱tyena̍ | jā̱gṛ̱ta̱m | adhi̍ | pra̱-ce̱tune̍ | pa̱de |
indrā̍gnī̱ iti̍ | śarma̍ | ya̱ccha̱ta̱m ||1.21.6||


1.22.1a prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱veha ga̍cchatām |
1.22.1c a̱sya soma̍sya pī̱taye̍ ||

prā̱ta̱ḥ-yujā̍ | vi | bo̱dha̱ya̱ | a̱śvinau̍ | ā | i̱ha | ga̱ccha̱tā̱m |
a̱sya | soma̍sya | pī̱taye̍ ||1.22.1||

1.22.2a yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ |
1.22.2c a̱śvinā̱ tā ha̍vāmahe ||

yā | su̱-rathā̍ | ra̱thi-ta̍mā | u̱bhā | de̱vā | di̱vi̱-spṛśā̍ |
a̱śvinā̍ | tā | ha̱vā̱ma̱he̱ ||1.22.2||

1.22.3a yā vā̱ṁ kaśā̱ madhu̍ma̱tyaśvi̍nā sū̱nṛtā̍vatī |
1.22.3c tayā̍ ya̱jñaṁ mi̍mikṣatam ||

yā | vā̱m | kaśā̍ | madhu̍-matī | aśvi̍nā | sū̱nṛtā̍-vatī |
tayā̍ | ya̱jñam | mi̱mi̱kṣa̱ta̱m ||1.22.3||

1.22.4a na̱hi vā̱masti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ |
1.22.4c aśvi̍nā so̱mino̍ gṛ̱ham ||

na̱hi | vā̱m | asti̍ | dū̱ra̱ke | yatra̍ | rathe̍na | gaccha̍thaḥ |
aśvi̍nā | so̱mina̍ḥ | gṛ̱ham ||1.22.4||

1.22.5a hira̍ṇyapāṇimū̱taye̍ savi̱tāra̱mupa̍ hvaye |
1.22.5c sa cettā̍ de̱vatā̍ pa̱dam ||

hira̍ṇya-pāṇim | ū̱taye̍ | sa̱vi̱tāra̍m | upa̍ | hva̱ye̱ |
saḥ | cettā̍ | de̱vatā̍ | pa̱dam ||1.22.5||

1.22.6a a̱pāṁ napā̍ta̱mava̍se savi̱tāra̱mupa̍ stuhi |
1.22.6c tasya̍ vra̱tānyu̍śmasi ||

a̱pām | napā̍tam | ava̍se | sa̱vi̱tāra̍m | upa̍ | stu̱hi̱ |
tasya̍ | vra̱tāni̍ | u̱śma̱si̱ ||1.22.6||

1.22.7a vi̱bha̱ktāra̍ṁ havāmahe̱ vaso̍ści̱trasya̱ rādha̍saḥ |
1.22.7c sa̱vi̱tāra̍ṁ nṛ̱cakṣa̍sam ||

vi̱-bha̱ktāra̍m | ha̱vā̱ma̱he̱ | vaso̍ḥ | ci̱trasya̍ | rādha̍saḥ |
sa̱vi̱tāra̍m | nṛ̱-cakṣa̍sam ||1.22.7||

1.22.8a sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍ḥ |
1.22.8c dātā̱ rādhā̍ṁsi śumbhati ||

sakhā̍yaḥ | ā | ni | sī̱da̱ta̱ | sa̱vi̱tā | stomya̍ḥ | nu | na̱ḥ |
dātā̍ | rādhā̍ṁsi | śu̱mbha̱ti̱ ||1.22.8||

1.22.9a agne̱ patnī̍ri̱hā va̍ha de̱vānā̍muśa̱tīrupa̍ |
1.22.9c tvaṣṭā̍ra̱ṁ soma̍pītaye ||

agne̍ | patnī̍ḥ | i̱ha | ā | va̱ha̱ | de̱vānā̍m | u̱śa̱tīḥ | upa̍ |
tvaṣṭā̍ram | soma̍-pītaye ||1.22.9||

1.22.10a ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṁ yaviṣṭha̱ bhāra̍tīm |
1.22.10c varū̍trīṁ dhi̱ṣaṇā̍ṁ vaha ||

ā | gnāḥ | a̱gne̱ | i̱ha | ava̍se | hotrā̍m | ya̱vi̱ṣṭha̱ | bhāra̍tīm |
varū̍trīm | dhi̱ṣaṇā̍m | va̱ha̱ ||1.22.10||

1.22.11a a̱bhi no̍ de̱vīrava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍ḥ |
1.22.11c acchi̍nnapatrāḥ sacantām ||

a̱bhi | na̱ḥ | de̱vīḥ | ava̍sā | ma̱haḥ | śarma̍ṇā | nṛ̱-patnī̍ḥ |
acchi̍nna-patrāḥ | sa̱ca̱ntā̱m ||1.22.11||

1.22.12a i̱hendrā̱ṇīmupa̍ hvaye varuṇā̱nīṁ sva̱staye̍ |
1.22.12c a̱gnāyī̱ṁ soma̍pītaye ||

i̱ha | i̱ndrā̱ṇīm | upa̍ | hva̱ye̱ | va̱ru̱ṇā̱nīm | sva̱staye̍ |
a̱gnāyī̍m | soma̍-pītaye ||1.22.12||

1.22.13a ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṁ ya̱jñaṁ mi̍mikṣatām |
1.22.13c pi̱pṛ̱tāṁ no̱ bharī̍mabhiḥ ||

ma̱hī | dyauḥ | pṛ̱thi̱vī | ca̱ | na̱ḥ | i̱mam | ya̱jñam | mi̱mi̱kṣa̱tā̱m |
pi̱pṛ̱tām | na̱ḥ | bharī̍ma-bhiḥ ||1.22.13||

1.22.14a tayo̱ridghṛ̱tava̱tpayo̱ viprā̍ rihanti dhī̱tibhi̍ḥ |
1.22.14c ga̱ndha̱rvasya̍ dhru̱ve pa̱de ||

tayo̍ḥ | it | ghṛ̱ta-va̍t | paya̍ḥ | viprā̍ḥ | ri̱ha̱nti̱ | dhī̱ti-bhi̍ḥ |
ga̱ndha̱rvasya̍ | dhru̱ve | pa̱de ||1.22.14||

1.22.15a syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī |
1.22.15c yacchā̍ na̱ḥ śarma̍ sa̱pratha̍ḥ ||

syo̱nā | pṛ̱thi̱vi̱ | bha̱va̱ | a̱nṛ̱kṣa̱rā | ni̱-veśa̍nī |
yaccha̍ | na̱ḥ | śarma̍ | sa̱-pratha̍ḥ ||1.22.15||

1.22.16a ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍rvicakra̱me |
1.22.16c pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ ||

ata̍ḥ | de̱vāḥ | a̱va̱ntu̱ | na̱ḥ | yata̍ḥ | viṣṇu̍ḥ | vi̱-ca̱kra̱me |
pṛ̱thi̱vyāḥ | sa̱pta | dhāma̍-bhiḥ ||1.22.16||

1.22.17a i̱daṁ viṣṇu̱rvi ca̍krame tre̱dhā ni da̍dhe pa̱dam |
1.22.17c samū̍ḻhamasya pāṁsu̱re ||

i̱dam | viṣṇu̍ḥ | vi | ca̱kra̱me̱ | tre̱dhā | ni | da̱dhe̱ | pa̱dam |
sam-ū̍ḻham | a̱sya̱ | pā̱ṁsu̱re ||1.22.17||

1.22.18a trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍rgo̱pā adā̍bhyaḥ |
1.22.18c ato̱ dharmā̍ṇi dhā̱raya̍n ||

trīṇi̍ | pa̱dā | vi | ca̱kra̱me̱ | viṣṇu̍ḥ | go̱pāḥ | adā̍bhyaḥ |
ata̍ḥ | dharmā̍ṇi | dhā̱raya̍n ||1.22.18||

1.22.19a viṣṇo̱ḥ karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe |
1.22.19c indra̍sya̱ yujya̱ḥ sakhā̍ ||

viṣṇo̍ḥ | karmā̍ṇi | pa̱śya̱ta̱ | yata̍ḥ | vra̱tāni̍ | pa̱spa̱śe |
indra̍sya | yujya̍ḥ | sakhā̍ ||1.22.19||

1.22.20a tadviṣṇo̍ḥ para̱maṁ pa̱daṁ sadā̍ paśyanti sū̱raya̍ḥ |
1.22.20c di̱vī̍va̱ cakṣu̱rāta̍tam ||

tat | viṣṇo̍ḥ | pa̱ra̱mam | pa̱dam | sadā̍ | pa̱śya̱nti̱ | sū̱raya̍ḥ |
di̱vi-i̍va | cakṣu̍ḥ | ā-ta̍tam ||1.22.20||

1.22.21a tadviprā̍so vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sami̍ndhate |
1.22.21c viṣṇo̱ryatpa̍ra̱maṁ pa̱dam ||

tat | viprā̍saḥ | vi̱pa̱nyava̍ḥ | jā̱gṛ̱-vāṁsa̍ḥ | sam | i̱ndha̱te̱ |
viṣṇo̍ḥ | yat | pa̱ra̱mam | pa̱dam ||1.22.21||


1.23.1a tī̱vrāḥ somā̍sa̱ ā ga̍hyā̱śīrva̍ntaḥ su̱tā i̱me |
1.23.1c vāyo̱ tānprasthi̍tānpiba ||

tī̱vrāḥ | somā̍saḥ | ā | ga̱hi̱ | ā̱śīḥ-va̍ntaḥ | su̱tāḥ | i̱me |
vāyo̱ iti̍ | tān | pra-sthi̍tān | pi̱ba̱ ||1.23.1||

1.23.2a u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe |
1.23.2c a̱sya soma̍sya pī̱taye̍ ||

u̱bhā | de̱vā | di̱vi̱-spṛśā̍ | i̱ndra̱vā̱yū iti̍ | ha̱vā̱ma̱he̱ |
a̱sya | soma̍sya | pī̱taye̍ ||1.23.2||

1.23.3a i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ |
1.23.3c sa̱ha̱srā̱kṣā dhi̱yaspatī̍ ||

i̱ndra̱vā̱yū iti̍ | ma̱na̱ḥ-juvā̍ | viprā̍ḥ | ha̱va̱nte̱ | ū̱taye̍ |
sa̱ha̱sra̱-a̱kṣā | dhi̱yaḥ | patī̱ iti̍ ||1.23.3||

1.23.4a mi̱traṁ va̱yaṁ ha̍vāmahe̱ varu̍ṇa̱ṁ soma̍pītaye |
1.23.4c ja̱jñā̱nā pū̱tada̍kṣasā ||

mi̱tram | va̱yam | ha̱vā̱ma̱he̱ | varu̍ṇam | soma̍-pītaye |
ja̱jñā̱nā | pū̱ta-da̍kṣasā ||1.23.4||

1.23.5a ṛ̱tena̱ yāvṛ̍tā̱vṛdhā̍vṛ̱tasya̱ jyoti̍ṣa̱spatī̍ |
1.23.5c tā mi̱trāvaru̍ṇā huve ||

ṛ̱tena̍ | yau | ṛ̱ta̱-vṛdhau̍ | ṛ̱tasya̍ | jyoti̍ṣaḥ | patī̱ iti̍ |
tā | mi̱trāvaru̍ṇā | hu̱ve̱ ||1.23.5||

1.23.6a varu̍ṇaḥ prāvi̱tā bhu̍vanmi̱tro viśvā̍bhirū̱tibhi̍ḥ |
1.23.6c kara̍tāṁ naḥ su̱rādha̍saḥ ||

varu̍ṇaḥ | pra̱-a̱vi̱tā | bhu̱va̱t | mi̱traḥ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
kara̍tām | na̱ḥ | su̱-rādha̍saḥ ||1.23.6||

1.23.7a ma̱rutva̍ntaṁ havāmaha̱ indra̱mā soma̍pītaye |
1.23.7c sa̱jūrga̱ṇena̍ tṛmpatu ||

ma̱rutva̍ntam | ha̱vā̱ma̱he̱ | indra̍m | ā | soma̍-pītaye |
sa̱-jūḥ | ga̱ṇena̍ | tṛ̱mpa̱tu̱ ||1.23.7||

1.23.8a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
1.23.8c viśve̱ mama̍ śrutā̱ hava̍m ||

indra̍-jyeṣṭhāḥ | maru̍t-gaṇāḥ | devā̍saḥ | pūṣa̍-rātayaḥ |
viśve̍ | mama̍ | śru̱ta̱ | hava̍m ||1.23.8||

1.23.9a ha̱ta vṛ̱traṁ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā |
1.23.9c mā no̍ du̱ḥśaṁsa̍ īśata ||

ha̱ta | vṛ̱tram | su̱-dā̱na̱va̱ḥ | indre̍ṇa | saha̍sā | yu̱jā |
mā | na̱ḥ | du̱ḥ-śaṁsa̍ḥ | ī̱śa̱ta̱ ||1.23.9||

1.23.10a viśvā̍nde̱vānha̍vāmahe ma̱ruta̱ḥ soma̍pītaye |
1.23.10c u̱grā hi pṛśni̍mātaraḥ ||

viśvā̍n | de̱vān | ha̱vā̱ma̱he̱ | ma̱ruta̍ḥ | soma̍-pītaye |
u̱grāḥ | hi | pṛśni̍-mātaraḥ ||1.23.10||

1.23.11a jaya̍tāmiva tanya̱turma̱rutā̍meti dhṛṣṇu̱yā |
1.23.11c yacchubha̍ṁ yā̱thanā̍ naraḥ ||

jaya̍tām-iva | ta̱nya̱tuḥ | ma̱rutā̍m | e̱ti̱ | dhṛ̱ṣṇu̱-yā |
yat | śubha̍m | yā̱thana̍ | na̱ra̱ḥ ||1.23.11||

1.23.12a ha̱skā̱rādvi̱dyuta̱sparyato̍ jā̱tā a̍vantu naḥ |
1.23.12c ma̱ruto̍ mṛḻayantu naḥ ||

ha̱skā̱rāt | vi̱-dyuta̍ḥ | pari̍ | ata̍ḥ | jā̱tāḥ | a̱va̱ntu̱ | na̱ḥ |
ma̱ruta̍ḥ | mṛ̱ḻa̱ya̱ntu̱ | na̱ḥ ||1.23.12||

1.23.13a ā pū̍ṣañci̱traba̍rhiṣa̱māghṛ̍ṇe dha̱ruṇa̍ṁ di̱vaḥ |
1.23.13c ājā̍ na̱ṣṭaṁ yathā̍ pa̱śum ||

ā | pū̱ṣa̱n | ci̱tra-ba̍rhiṣam | āghṛ̍ṇe | dha̱ruṇa̍m | di̱vaḥ |
ā | a̱ja̱ | na̱ṣṭam | yathā̍ | pa̱śum ||1.23.13||

1.23.14a pū̱ṣā rājā̍na̱māghṛ̍ṇi̱rapa̍gūḻha̱ṁ guhā̍ hi̱tam |
1.23.14c avi̍ndacci̱traba̍rhiṣam ||

pū̱ṣā | rājā̍nam | āghṛ̍ṇiḥ | apa̍-gūḻham | guhā̍ | hi̱tam |
avi̍ndat | ci̱tra-ba̍rhiṣam ||1.23.14||

1.23.15a u̱to sa mahya̱mindu̍bhi̱ḥ ṣaḍyu̱ktām̐ a̍nu̱seṣi̍dhat |
1.23.15c gobhi̱ryava̱ṁ na ca̍rkṛṣat ||

u̱to iti̍ | saḥ | mahya̍m | indu̍-bhiḥ | ṣaṭ | yu̱ktān | a̱nu̱-sesi̍dhat |
gobhi̍ḥ | yava̍m | na | ca̱rkṛ̱ṣa̱t ||1.23.15||

1.23.16a a̱mbayo̍ ya̱ntyadhva̍bhirjā̱mayo̍ adhvarīya̱tām |
1.23.16c pṛ̱ñca̱tīrmadhu̍nā̱ paya̍ḥ ||

a̱mbaya̍ḥ | ya̱nti̱ | adhva̍-bhiḥ | jā̱maya̍ḥ | a̱dhva̱ri̱-ya̱tām |
pṛ̱ñca̱tīḥ | madhu̍nā | paya̍ḥ ||1.23.16||

1.23.17a a̱mūryā upa̱ sūrye̱ yābhi̍rvā̱ sūrya̍ḥ sa̱ha |
1.23.17c tā no̍ hinvantvadhva̱ram ||

a̱mūḥ | yāḥ | upa̍ | sūrye̍ | yābhi̍ḥ | vā̱ | sūrya̍ḥ | sa̱ha |
tāḥ | na̱ḥ | hi̱nva̱ntu̱ | a̱dhva̱ram ||1.23.17||

1.23.18a a̱po de̱vīrupa̍ hvaye̱ yatra̱ gāva̱ḥ piba̍nti naḥ |
1.23.18c sindhu̍bhya̱ḥ kartva̍ṁ ha̱viḥ ||

a̱paḥ | de̱vīḥ | upa̍ | hva̱ye̱ | yatra̍ | gāva̍ḥ | piba̍nti | na̱ḥ |
sindhu̍-bhyaḥ | kartva̍m | ha̱viḥ ||1.23.18||

1.23.19a a̱psva1̱̍ntara̱mṛta̍ma̱psu bhe̍ṣa̱jama̱pāmu̱ta praśa̍staye |
1.23.19c devā̱ bhava̍ta vā̱jina̍ḥ ||

a̱p-su | a̱ntaḥ | a̱mṛta̍m | a̱p-su | bhe̱ṣa̱jam | a̱pām | u̱ta | pra-śa̍staye |
devā̍ḥ | bhava̍ta | vā̱jina̍ḥ ||1.23.19||

1.23.20a a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
1.23.20c a̱gniṁ ca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ ||

a̱p-su | me̱ | soma̍ḥ | a̱bra̱vī̱t | a̱ntaḥ | viśvā̍ni | bhe̱ṣa̱jā |
a̱gnim | ca̱ | vi̱śva-śa̍mbhuvam | āpa̍ḥ | ca̱ | vi̱śva-bhe̍ṣajīḥ ||1.23.20||

1.23.21a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
1.23.21c jyokca̱ sūrya̍ṁ dṛ̱śe ||

āpa̍ḥ | pṛ̱ṇī̱ta | bhe̱ṣa̱jam | varū̍tham | ta̱nve̍ | mama̍ |
jyok | ca̱ | sūrya̍m | dṛ̱śe ||1.23.21||

1.23.22a i̱damā̍pa̱ḥ pra va̍hata̱ yatkiṁ ca̍ duri̱taṁ mayi̍ |
1.23.22c yadvā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam ||

i̱dam | ā̱pa̱ḥ | pra | va̱ha̱ta̱ | yat | kim | ca̱ | du̱ḥ-i̱tam | mayi̍ |
yat | vā̱ | a̱ham | a̱bhi̱-du̱droha̍ | yat | vā̱ | śe̱pe | u̱ta | anṛ̍tam ||1.23.22||

1.23.23a āpo̍ a̱dyānva̍cāriṣa̱ṁ rase̍na̱ sama̍gasmahi |
1.23.23c paya̍svānagna̱ ā ga̍hi̱ taṁ mā̱ saṁ sṛ̍ja̱ varca̍sā ||

āpa̍ḥ | a̱dya | anu̍ | a̱cā̱ri̱ṣa̱m | rase̍na | sam | a̱ga̱sma̱hi̱ |
paya̍svān | a̱gne̱ | ā | ga̱hi̱ | tam | mā̱ | sam | sṛ̱ja̱ | varca̍sā ||1.23.23||

1.23.24a saṁ mā̍gne̱ varca̍sā sṛja̱ saṁ pra̱jayā̱ samāyu̍ṣā |
1.23.24c vi̱dyurme̍ asya de̱vā indro̍ vidyātsa̱ha ṛṣi̍bhiḥ ||

sam | mā̱ | a̱gne̱ | varca̍sā | sṛ̱ja̱ | sam | pra̱-jayā̍ | sam | āyu̍ṣā |
vi̱dyuḥ | me̱ | a̱sya̱ | de̱vāḥ | indra̍ḥ | vi̱dyā̱t | sa̱ha | ṛṣi̍-bhiḥ ||1.23.24||


1.24.1a kasya̍ nū̱naṁ ka̍ta̱masyā̱mṛtā̍nā̱ṁ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.24.1c ko no̍ ma̱hyā adi̍taye̱ puna̍rdātpi̱tara̍ṁ ca dṛ̱śeya̍ṁ mā̱tara̍ṁ ca ||

kasya̍ | nū̱nam | ka̱ta̱masya̍ | a̱mṛtā̍nām | manā̍mahe | cāru̍ | de̱vasya̍ | nāma̍ |
kaḥ | na̱ḥ | ma̱hyai | adi̍taye | puna̍ḥ | dā̱t | pi̱tara̍m | ca̱ | dṛ̱śeya̍m | mā̱tara̍m | ca̱ ||1.24.1||

1.24.2a a̱gnerva̱yaṁ pra̍tha̱masyā̱mṛtā̍nā̱ṁ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.24.2c sa no̍ ma̱hyā adi̍taye̱ puna̍rdātpi̱tara̍ṁ ca dṛ̱śeya̍ṁ mā̱tara̍ṁ ca ||

a̱gneḥ | va̱yam | pra̱tha̱masya̍ | a̱mṛtā̍nām | manā̍mahe | cāru̍ | de̱vasya̍ | nāma̍ |
saḥ | na̱ḥ | ma̱hyai | adi̍taye | puna̍ḥ | dā̱t | pi̱tara̍m | ca̱ | dṛ̱śeya̍m | mā̱tara̍m | ca̱ ||1.24.2||

1.24.3a a̱bhi tvā̍ deva savita̱rīśā̍na̱ṁ vāryā̍ṇām |
1.24.3c sadā̍vanbhā̱gamī̍mahe ||

a̱bhi | tvā̱ | de̱va̱ | sa̱vi̱ta̱ḥ | īśā̍nam | vāryā̍ṇām |
sadā̍ | a̱va̱n | bhā̱gam | ī̱ma̱he̱ ||1.24.3||

1.24.4a yaści̱ddhi ta̍ i̱tthā bhaga̍ḥ śaśamā̱naḥ pu̱rā ni̱daḥ |
1.24.4c a̱dve̱ṣo hasta̍yorda̱dhe ||

yaḥ | ci̱t | hi | te̱ | i̱tthā | bhaga̍ḥ | śa̱śa̱mā̱naḥ | pu̱rā | ni̱daḥ |
a̱dve̱ṣaḥ | hasta̍yoḥ | da̱dhe ||1.24.4||

1.24.5a bhaga̍bhaktasya te va̱yamuda̍śema̱ tavāva̍sā |
1.24.5c mū̱rdhāna̍ṁ rā̱ya ā̱rabhe̍ ||

bhaga̍-bhaktasya | te̱ | va̱yam | ut | a̱śe̱ma̱ | tava̍ | ava̍sā |
mū̱rdhāna̍m | rā̱yaḥ | ā̱-rabhe̍ ||1.24.5||

1.24.6a na̱hi te̍ kṣa̱traṁ na saho̱ na ma̱nyuṁ vaya̍śca̱nāmī pa̱taya̍nta ā̱puḥ |
1.24.6c nemā āpo̍ animi̱ṣaṁ cara̍ntī̱rna ye vāta̍sya prami̱nantyabhva̍m ||

na̱hi | te̱ | kṣa̱tram | na | saha̍ḥ | na | ma̱nyum | vaya̍ḥ | ca̱na | a̱mī iti̍ | pa̱taya̍ntaḥ | ā̱puḥ |
na | i̱māḥ | āpa̍ḥ | a̱ni̱-mi̱ṣam | cara̍ntīḥ | na | ye | vāta̍sya | pra̱-mi̱nanti̍ | abhva̍m ||1.24.6||

1.24.7a a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṁ stūpa̍ṁ dadate pū̱tada̍kṣaḥ |
1.24.7c nī̱cīnā̍ḥ sthuru̱pari̍ bu̱dhna e̍ṣāma̱sme a̱ntarnihi̍tāḥ ke̱tava̍ḥ syuḥ ||

a̱bu̱dhne | rājā̍ | varu̍ṇaḥ | vana̍sya | ū̱rdhvam | stūpa̍m | da̱da̱te̱ | pū̱ta-da̍kṣaḥ |
nī̱cīnā̍ḥ | sthu̱ḥ | u̱pari̍ | bu̱dhnaḥ | e̱ṣā̱m | a̱sme iti̍ | a̱ntaḥ | ni-hi̍tāḥ | ke̱tava̍ḥ | syu̱riti̍ syuḥ ||1.24.7||

1.24.8a u̱ruṁ hi rājā̱ varu̍ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manve̍ta̱vā u̍ |
1.24.8c a̱pade̱ pādā̱ prati̍dhātave'karu̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ścit ||

u̱rum | hi | rājā̍ | varu̍ṇaḥ | ca̱kāra̍ | sūryā̍ya | panthā̍m | anu̍-e̱ta̱vai | ū̱m̐ iti̍ |
a̱pade̍ | pādā̍ | prati̍-dhātave | a̱ka̱ḥ | u̱ta | a̱pa̱-va̱ktā | hṛ̱da̱ya̱-vidha̍ḥ | ci̱t ||1.24.8||

1.24.9a śa̱taṁ te̍ rājanbhi̱ṣaja̍ḥ sa̱hasra̍mu̱rvī ga̍bhī̱rā su̍ma̱tiṣṭe̍ astu |
1.24.9c bādha̍sva dū̱re nirṛ̍tiṁ parā̱caiḥ kṛ̱taṁ ci̱dena̱ḥ pra mu̍mugdhya̱smat ||

śa̱tam | te̱ | rā̱ja̱n | bhi̱ṣaja̍ḥ | sa̱hasra̍m | u̱rvī | ga̱bhī̱rā | su̱-ma̱tiḥ | te̱ | a̱stu̱ |
bādha̍sva | dū̱re | niḥ-ṛ̍tim | pa̱rā̱caiḥ | kṛ̱tam | ci̱t | ena̍ḥ | pra | mu̱mu̱gdhi̱ | a̱smat ||1.24.9||

1.24.10a a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṁ dadṛ̍śre̱ kuha̍ ci̱ddive̍yuḥ |
1.24.10c ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śacca̱ndramā̱ nakta̍meti ||

a̱mī iti̍ | ye | ṛkṣā̍ḥ | ni-hi̍tāsaḥ | u̱ccā | nakta̍m | dadṛ̍śre | kuha̍ | ci̱t | divā̍ | ī̱yu̱ḥ |
ada̍bdhāni | varu̍ṇasya | vra̱tāni̍ | vi̱-cāka̍śat | ca̱ndramā̍ḥ | nakta̍m | e̱ti̱ ||1.24.10||

1.24.11a tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̍ste̱ yaja̍māno ha̱virbhi̍ḥ |
1.24.11c ahe̍ḻamāno varuṇe̱ha bo̱dhyuru̍śaṁsa̱ mā na̱ āyu̱ḥ pra mo̍ṣīḥ ||

tat | tvā̱ | yā̱mi̱ | brahma̍ṇā | vanda̍mānaḥ | tat | ā | śā̱ste̱ | yaja̍mānaḥ | ha̱viḥ-bhi̍ḥ |
ahe̍ḻamānaḥ | va̱ru̱ṇa̱ | i̱ha | bo̱dhi̱ | uru̍-śaṁsa | mā | na̱ḥ | āyu̍ḥ | pra | mo̱ṣī̱ḥ ||1.24.11||

1.24.12a tadinnakta̱ṁ taddivā̱ mahya̍māhu̱stada̱yaṁ keto̍ hṛ̱da ā vi ca̍ṣṭe |
1.24.12c śuna̱ḥśepo̱ yamahva̍dgṛbhī̱taḥ so a̱smānrājā̱ varu̍ṇo mumoktu ||

tat | it | nakta̍m | tat | divā̍ | mahya̍m | ā̱hu̱ḥ | tat | a̱yam | keta̍ḥ | hṛ̱daḥ | ā | vi | ca̱ṣṭe̱ |
śuna̱ḥśepa̍ḥ | yam | ahva̍t | gṛ̱bhī̱taḥ | saḥ | a̱smān | rājā̍ | varu̍ṇaḥ | mu̱mo̱ktu̱ ||1.24.12||

1.24.13a śuna̱ḥśepo̱ hyahva̍dgṛbhī̱tastri̱ṣvā̍di̱tyaṁ dru̍pa̱deṣu̍ ba̱ddhaḥ |
1.24.13c avai̍na̱ṁ rājā̱ varu̍ṇaḥ sasṛjyādvi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n ||

śuna̱ḥśepa̍ḥ | hi | ahva̍t | gṛ̱bhī̱taḥ | tri̱ṣu | ā̱di̱tyam | dru̱-pa̱deṣu̍ | ba̱ddhaḥ |
ava̍ | e̱na̱m | rājā̍ | varu̍ṇaḥ | sa̱sṛ̱jyā̱t | vi̱dvān | ada̍bdhaḥ | vi | mu̱mo̱ktu̱ | pāsā̍n ||1.24.13||

1.24.14a ava̍ te̱ heḻo̍ varuṇa̱ namo̍bhi̱rava̍ ya̱jñebhi̍rīmahe ha̱virbhi̍ḥ |
1.24.14c kṣaya̍nna̱smabhya̍masura pracetā̱ rāja̱nnenā̍ṁsi śiśrathaḥ kṛ̱tāni̍ ||

ava̍ | te̱ | heḻa̍ḥ | va̱ru̱ṇa̱ | nama̍ḥ-bhiḥ | ava̍ | ya̱jñebhi̍ḥ | ī̱ma̱he̱ | ha̱viḥ-bhi̍ḥ |
kṣaya̍n | a̱smabhya̍m | a̱su̱ra̱ | pra̱ce̱ta̱ iti̍ pra-cetaḥ | rāja̍n | enā̍ṁsi | śi̱śra̱tha̱ḥ | kṛ̱tāni̍ ||1.24.14||

1.24.15a udu̍tta̱maṁ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṁ vi ma̍dhya̱maṁ śra̍thāya |
1.24.15c athā̍ va̱yamā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma ||

ut | u̱t-ta̱mam | va̱ru̱ṇa̱ | pāśa̍m | a̱smat | ava̍ | a̱dha̱mam | vi | ma̱dhya̱mam | śra̱tha̱ya̱ |
atha̍ | va̱yam | ā̱di̱tya̱ | vra̱te | tava̍ | anā̍gasaḥ | adi̍taye | syā̱ma̱ ||1.24.15||


1.25.1a yacci̱ddhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam |
1.25.1c mi̱nī̱masi̱ dyavi̍dyavi ||

yat | ci̱t | hi | te̱ | viśa̍ḥ | ya̱thā̱ | pra | de̱va̱ | va̱ru̱ṇa̱ | vra̱tam |
mi̱nī̱masi̍ | dyavi̍-dyavi ||1.25.1||

1.25.2a mā no̍ va̱dhāya̍ ha̱tnave̍ jihīḻā̱nasya̍ rīradhaḥ |
1.25.2c mā hṛ̍ṇā̱nasya̍ ma̱nyave̍ ||

mā | na̱ḥ | va̱dhāya̍ | ha̱tnave̍ | ji̱hī̱ḻā̱nasya̍ | rī̱ra̱dha̱ḥ |
mā | hṛ̱ṇā̱nasya̍ | ma̱nyave̍ ||1.25.2||

1.25.3a vi mṛ̍ḻī̱kāya̍ te̱ mano̍ ra̱thīraśva̱ṁ na saṁdi̍tam |
1.25.3c gī̱rbhirva̍ruṇa sīmahi ||

vi | mṛ̱ḻī̱kāya̍ | te̱ | mana̍ḥ | ra̱thīḥ | aśva̍m | na | sam-di̍tam |
gī̱ḥ-bhiḥ | va̱ru̱ṇa̱ | sī̱ma̱hi̱ ||1.25.3||

1.25.4a parā̱ hi me̱ vima̍nyava̱ḥ pata̍nti̱ vasya̍ïṣṭaye |
1.25.4c vayo̱ na va̍sa̱tīrupa̍ ||

parā̍ | hi | me̱ | vi-ma̍nyavaḥ | pata̍nti | vasya̍ḥ-iṣṭaye |
vaya̍ḥ | na | va̱sa̱tīḥ | upa̍ ||1.25.4||

1.25.5a ka̱dā kṣa̍tra̱śriya̱ṁ nara̱mā varu̍ṇaṁ karāmahe |
1.25.5c mṛ̱ḻī̱kāyo̍ru̱cakṣa̍sam ||

ka̱dā | kṣa̱tra̱-śriya̍m | nara̍m | ā | varu̍ṇam | ka̱rā̱ma̱he̱ |
mṛ̱ḻī̱kāya̍ | u̱ru̱-cakṣa̍sam ||1.25.5||

1.25.6a taditsa̍mā̱namā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ |
1.25.6c dhṛ̱tavra̍tāya dā̱śuṣe̍ ||

tat | it | sa̱mā̱nam | ā̱śā̱te̱ iti̍ | vena̍ntā | na | pra | yu̱ccha̱ta̱ḥ |
dhṛ̱ta-vra̍tāya | dā̱śuṣe̍ ||1.25.6||

1.25.7a vedā̱ yo vī̱nāṁ pa̱dama̱ntari̍kṣeṇa̱ pata̍tām |
1.25.7c veda̍ nā̱vaḥ sa̍mu̱driya̍ḥ ||

veda̍ | yaḥ | vī̱nām | pa̱dam | a̱ntari̍kṣeṇa | pata̍tām |
veda̍ | nā̱vaḥ | sa̱mu̱driya̍ḥ ||1.25.7||

1.25.8a veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ |
1.25.8c vedā̱ ya u̍pa̱jāya̍te ||

veda̍ | mā̱saḥ | dhṛ̱ta-vra̍taḥ | dvāda̍śa | pra̱jā-va̍taḥ |
veda̍ | yaḥ | u̱pa̱-jāya̍te ||1.25.8||

1.25.9a veda̱ vāta̍sya varta̱nimu̱rorṛ̱ṣvasya̍ bṛha̱taḥ |
1.25.9c vedā̱ ye a̱dhyāsa̍te ||

veda̍ | vāta̍sya | va̱rta̱nim | u̱roḥ | ṛ̱ṣvasya̍ | bṛ̱ha̱taḥ |
veda̍ | ye | a̱dhi̱-āsa̍te ||1.25.9||

1.25.10a ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3̱̍svā |
1.25.10c sāmrā̍jyāya su̱kratu̍ḥ ||

ni | sa̱sā̱da̱ | dhṛ̱ta-vra̍taḥ | varu̍ṇaḥ | pa̱styā̍su | ā |
sām-rā̍jyāya | su̱-kratu̍ḥ ||1.25.10||

1.25.11a ato̱ viśvā̱nyadbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati |
1.25.11c kṛ̱tāni̱ yā ca̱ kartvā̍ ||

ata̍ḥ | viśvā̍ni | adbhu̍tā | ci̱ki̱tvān | a̱bhi | pa̱śya̱ti̱ |
kṛ̱tāni̍ | yā | ca̱ | kartvā̍ ||1.25.11||

1.25.12a sa no̍ vi̱śvāhā̍ su̱kratu̍rādi̱tyaḥ su̱pathā̍ karat |
1.25.12c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

saḥ | na̱ḥ | vi̱śvāhā̍ | su̱-kratu̍ḥ | ā̱di̱tyaḥ | su̱-pathā̍ | ka̱ra̱t |
pra | na̱ḥ | āyū̍ṁṣi | tā̱ri̱ṣa̱t ||1.25.12||

1.25.13a bibhra̍ddrā̱piṁ hi̍ra̱ṇyaya̱ṁ varu̍ṇo vasta ni̱rṇija̍m |
1.25.13c pari̱ spaśo̱ ni ṣe̍dire ||

bibhra̍t | drā̱pim | hi̱ra̱ṇyaya̍m | varu̍ṇaḥ | va̱sta̱ | ni̱ḥ-nija̍m |
pari̍ | spaśa̍ḥ | ni | se̱di̱re̱ ||1.25.13||

1.25.14a na yaṁ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām |
1.25.14c na de̱vama̱bhimā̍tayaḥ ||

na | yam | dipsa̍nti | di̱psava̍ḥ | na | druhvā̍ṇaḥ | janā̍nām |
na | de̱vam | a̱bhi-mā̍tayaḥ ||1.25.14||

1.25.15a u̱ta yo mānu̍ṣe̱ṣvā yaśa̍śca̱kre asā̱myā |
1.25.15c a̱smāka̍mu̱dare̱ṣvā ||

u̱ta | yaḥ | mānu̍ṣeṣu | ā | yaśa̍ḥ | ca̱kre | asā̍mi | ā |
a̱smāka̍m | u̱dare̍ṣu | ā ||1.25.15||

1.25.16a parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱ranu̍ |
1.25.16c i̱cchantī̍ruru̱cakṣa̍sam ||

parā̍ḥ | me̱ | ya̱nti̱ | dhī̱taya̍ḥ | gāva̍ḥ | na | gavyū̍tīḥ | anu̍ |
i̱cchantī̍ḥ | u̱ru̱-cakṣa̍sam ||1.25.16||

1.25.17a saṁ nu vo̍cāvahai̱ puna̱ryato̍ me̱ madhvābhṛ̍tam |
1.25.17c hote̍va̱ kṣada̍se pri̱yam ||

sam | nu | vo̱cā̱va̱hai̱ | puna̍ḥ | yata̍ḥ | me̱ | madhu̍ | ā-bhṛ̍tam |
hotā̍-iva | kṣada̍se | pri̱yam ||1.25.17||

1.25.18a darśa̱ṁ nu vi̱śvada̍rśata̱ṁ darśa̱ṁ ratha̱madhi̱ kṣami̍ |
1.25.18c e̱tā ju̍ṣata me̱ gira̍ḥ ||

darśa̍m | nu | vi̱śva-da̍rśatam | darśa̍m | ratha̍m | adhi̍ | kṣami̍ |
e̱tāḥ | ju̱ṣa̱ta̱ | me̱ | gira̍ḥ ||1.25.18||

1.25.19a i̱maṁ me̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mṛḻaya |
1.25.19c tvāma̍va̱syurā ca̍ke ||

i̱mam | me̱ | va̱ru̱ṇa̱ | śrudhi̍ | hava̍m | a̱dya | ca̱ | mṛ̱ḻa̱ya̱ |
tvām | a̱va̱syuḥ | ā | ca̱kre̱ ||1.25.19||

1.25.20a tvaṁ viśva̍sya medhira di̱vaśca̱ gmaśca̍ rājasi |
1.25.20c sa yāma̍ni̱ prati̍ śrudhi ||

tvam | viśva̍sya | me̱dhi̱ra̱ | di̱vaḥ | ca̱ | gmaḥ | ca̱ | rā̱ja̱si̱ |
saḥ | yāma̍ni̱ | prati̍ | śru̱dhi̱ ||1.25.20||

1.25.21a udu̍tta̱maṁ mu̍mugdhi no̱ vi pāśa̍ṁ madhya̱maṁ cṛ̍ta |
1.25.21c avā̍dha̱māni̍ jī̱vase̍ ||

ut | u̱t-ta̱mam | mu̱mu̱gdhi̱ | na̱ḥ | vi | pāśa̍m | ma̱dhya̱mam | cṛ̱ta̱ |
ava̍ | a̱dha̱māni̍ | jī̱vase̍ ||1.25.21||


1.26.1a vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇyūrjāṁ pate |
1.26.1c semaṁ no̍ adhva̱raṁ ya̍ja ||

vasi̍ṣva | hi | mi̱ye̱dhya̱ | vastrā̍ṇi | ū̱rjā̱m | pa̱te̱ |
saḥ | i̱mam | na̱ḥ | a̱dhva̱ram | ya̱ja̱ ||1.26.1||

1.26.2a ni no̱ hotā̱ vare̍ṇya̱ḥ sadā̍ yaviṣṭha̱ manma̍bhiḥ |
1.26.2c agne̍ di̱vitma̍tā̱ vaca̍ḥ ||

ni | na̱ḥ | hotā̍ | vare̍ṇyaḥ | sadā̍ | ya̱vi̱ṣṭha̱ | manma̍-bhiḥ |
agne̍ | di̱vitma̍tā | vaca̍ḥ ||1.26.2||

1.26.3a ā hi ṣmā̍ sū̱nave̍ pi̱tāpiryaja̍tyā̱paye̍ |
1.26.3c sakhā̱ sakhye̱ vare̍ṇyaḥ ||

ā | hi | sma̱ | sū̱nave̍ | pi̱tā | ā̱piḥ | yaja̍ti | ā̱paye̍ |
sakhā̍ | sakhye̍ | vare̍ṇyaḥ ||1.26.3||

1.26.4a ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.26.4c sīda̍ntu̱ manu̍ṣo yathā ||

ā | na̱ḥ | ba̱rhiḥ | ri̱śāda̍saḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
sīda̍ntu | manu̍ṣaḥ | ya̱thā̱ ||1.26.4||

1.26.5a pūrvya̍ hotara̱sya no̱ manda̍sva sa̱khyasya̍ ca |
1.26.5c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

pūrvya̍ | ho̱ta̱ḥ | a̱sya | na̱ḥ | manda̍sva | sa̱khyasya̍ | ca̱ |
i̱māḥ | ū̱m̐ iti̍ | su | śru̱dhī̱ | gira̍ḥ ||1.26.5||

1.26.6a yacci̱ddhi śaśva̍tā̱ tanā̍ de̱vaṁde̍va̱ṁ yajā̍mahe |
1.26.6c tve iddhū̍yate ha̱viḥ ||

yat | ci̱t | hi | śaśva̍tā | tanā̍ | de̱vam-de̍vam | yajā̍mahe |
tve iti̍ | it | hū̱ya̱te̱ | ha̱viḥ ||1.26.6||

1.26.7a pri̱yo no̍ astu vi̱śpati̱rhotā̍ ma̱ndro vare̍ṇyaḥ |
1.26.7c pri̱yāḥ sva̱gnayo̍ va̱yam ||

pri̱yaḥ | na̱ḥ | a̱stu̱ | vi̱śpati̍ḥ | hotā̍ | ma̱ndraḥ | vare̍ṇyaḥ |
pri̱yāḥ | su̱-a̱gnaya̍ḥ | va̱yam ||1.26.7||

1.26.8a sva̱gnayo̱ hi vārya̍ṁ de̱vāso̍ dadhi̱re ca̍ naḥ |
1.26.8c sva̱gnayo̍ manāmahe ||

su̱-a̱gnaya̍ḥ | hi | vārya̍m | de̱vāsa̍ḥ | da̱dhi̱re | ca̱ | na̱ḥ |
su̱-a̱gnaya̍ḥ | ma̱nā̱ma̱he̱ ||1.26.8||

1.26.9a athā̍ na u̱bhaye̍ṣā̱mamṛ̍ta̱ martyā̍nām |
1.26.9c mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ ||

atha̍ | na̱ḥ | u̱bhaye̍ṣām | amṛ̍ta | martyā̍nām |
mi̱thaḥ | sa̱ntu̱ | pra-śa̍stayaḥ ||1.26.9||

1.26.10a viśve̍bhiragne a̱gnibhi̍ri̱maṁ ya̱jñami̱daṁ vaca̍ḥ |
1.26.10c cano̍ dhāḥ sahaso yaho ||

viśve̍bhiḥ | a̱gne̱ | a̱gni-bhi̍ḥ | i̱mam | ya̱jñam | i̱dam | vaca̍ḥ |
cana̍ḥ | dhā̱ḥ | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ ||1.26.10||


1.27.1a aśva̱ṁ na tvā̱ vāra̍vantaṁ va̱ndadhyā̍ a̱gniṁ namo̍bhiḥ |
1.27.1c sa̱mrāja̍ntamadhva̱rāṇā̍m ||

aśva̍m | na | tvā̱ | vāra̍-vantam | va̱ndadhyai̍ | a̱gnim | nama̍ḥ-bhiḥ |
sa̱m-rāja̍ntam | a̱dhva̱rāṇā̍m ||1.27.1||

1.27.2a sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍ḥ |
1.27.2c mī̱ḍhvām̐ a̱smāka̍ṁ babhūyāt ||

saḥ | gha̱ | na̱ḥ | sū̱nuḥ | śava̍sā | pṛ̱thu-pra̍gāmā | su̱-śeva̍ḥ |
mī̱ḍhvān | a̱smāka̍m | ba̱bhū̱yā̱t ||1.27.2||

1.27.3a sa no̍ dū̱rāccā̱sācca̱ ni martyā̍daghā̱yoḥ |
1.27.3c pā̱hi sada̱midvi̱śvāyu̍ḥ ||

saḥ | na̱ḥ | dū̱rāt | ca̱ | ā̱sāt | ca̱ | ni | martyā̍t | a̱gha̱-yoḥ |
pā̱hi | sada̍m | it | vi̱śva-ā̍yuḥ ||1.27.3||

1.27.4a i̱mamū̱ ṣu tvama̱smāka̍ṁ sa̱niṁ gā̍ya̱traṁ navyā̍ṁsam |
1.27.4c agne̍ de̱veṣu̱ pra vo̍caḥ ||

i̱mam | ū̱m̐ iti̍ | su | tvam | a̱smāka̍m | sa̱nim | gā̱ya̱tram | navyā̍ṁsam |
agne̍ | de̱veṣu̍ | pra | vo̱ca̱ḥ ||1.27.4||

1.27.5a ā no̍ bhaja para̱meṣvā vāje̍ṣu madhya̱meṣu̍ |
1.27.5c śikṣā̱ vasvo̱ anta̍masya ||

ā | na̱ḥ | bha̱ja̱ | pa̱ra̱meṣu̍ | ā | vāje̍ṣu | ma̱dhya̱meṣu̍ |
śikṣa̍ | vasva̍ḥ | anta̍masya ||1.27.5||

1.27.6a vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍rū̱rmā u̍pā̱ka ā |
1.27.6c sa̱dyo dā̱śuṣe̍ kṣarasi ||

vi̱-bha̱ktā | a̱si̱ | ci̱tra̱bhā̱no̱ iti̍ citra-bhāno | sindho̍ḥ | ū̱rmau | u̱pā̱ke | ā |
sa̱dyaḥ | dā̱śuṣe̍ | kṣa̱ra̱si̱ ||1.27.6||

1.27.7a yama̍gne pṛ̱tsu martya̱mavā̱ vāje̍ṣu̱ yaṁ ju̱nāḥ |
1.27.7c sa yantā̱ śaśva̍tī̱riṣa̍ḥ ||

yam | a̱gne̱ | pṛ̱t-su | martya̍m | avā̍ḥ | vāje̍ṣu | yam | ju̱nāḥ |
saḥ | yantā̍ | śaśva̍tīḥ | iṣa̍ḥ ||1.27.7||

1.27.8a naki̍rasya sahantya parye̱tā kaya̍sya cit |
1.27.8c vājo̍ asti śra̱vāyya̍ḥ ||

naki̍ḥ | a̱sya̱ | sa̱ha̱ntya̱ | pa̱ri̱-e̱tā | kaya̍sya | ci̱t |
vāja̍ḥ | a̱sti̱ | śra̱vāyya̍ḥ ||1.27.8||

1.27.9a sa vāja̍ṁ vi̱śvaca̍rṣaṇi̱rarva̍dbhirastu̱ taru̍tā |
1.27.9c vipre̍bhirastu̱ sani̍tā ||

saḥ | vāja̍m | vi̱śva-ca̍rṣaṇiḥ | arva̍t-bhiḥ | a̱stu̱ | taru̍tā |
vipre̍bhiḥ | a̱stu̱ | sani̍tā ||1.27.9||

1.27.10a jarā̍bodha̱ tadvi̍viḍḍhi vi̱śevi̍śe ya̱jñiyā̍ya |
1.27.10c stoma̍ṁ ru̱drāya̱ dṛśī̍kam ||

jarā̍-bodha | tat | vi̱vi̱ḍḍhi̱ | vi̱śe-vi̍śe | ya̱jñiyā̍ya |
stoma̍m | ru̱drāya̍ | dṛśī̍kam ||1.27.10||

1.27.11a sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ |
1.27.11c dhi̱ye vājā̍ya hinvatu ||

saḥ | na̱ḥ | ma̱hān | a̱ni̱-mā̱naḥ | dhū̱ma-ke̍tuḥ | pu̱ru̱-ca̱ndraḥ |
dhi̱ye | vājā̍ya | hi̱nva̱tu̱ ||1.27.11||

1.27.12a sa re̱vām̐ i̍va vi̱śpati̱rdaivya̍ḥ ke̱tuḥ śṛ̍ṇotu naḥ |
1.27.12c u̱kthaira̱gnirbṛ̱hadbhā̍nuḥ ||

saḥ | re̱vān-i̍va | vi̱śpati̍ḥ | daivya̍ḥ | ke̱tuḥ | śṛ̱ṇo̱tu̱ | na̱ḥ |
u̱kthaiḥ | a̱gniḥ | bṛ̱hat-bhā̍nuḥ ||1.27.12||

1.27.13a namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍ḥ |
1.27.13c yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱ḥ śaṁsa̱mā vṛ̍kṣi devāḥ ||

nama̍ḥ | ma̱hat-bhya̍ḥ | nama̍ḥ | a̱rbha̱kebhya̍ḥ | nama̍ḥ | yuva̍-bhyaḥ | nama̍ḥ | ā̱śi̱nebhya̍ḥ |
yajā̍ma | de̱vān | yadi̍ | śa̱knavā̍ma | mā | jyāya̍sa̱ḥ | śaṁsa̍m | ā | vṛ̱kṣi̱ | de̱vā̱ḥ ||1.27.13||


1.28.1a yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve |
1.28.1c u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ ||

yatra̍ | grāvā̍ | pṛ̱thu-bu̍dhnaḥ | ū̱rdhvaḥ | bhava̍ti | sota̍ve |
u̱lūkha̍la-sutānām | ava̍ | it | ū̱m̐ iti̍ | i̱ndra̱ | ja̱lgu̱la̱ḥ ||1.28.1||

1.28.2a yatra̱ dvāvi̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā |
1.28.2c u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ ||

yatra̍ | dvau-i̍va | ja̱ghanā̍ | a̱dhi̱-sa̱va̱nyā̍ | kṛ̱tā |
u̱lūkha̍la-sutānām | ava̍ | it | ū̱m̐ iti̍ | i̱ndra̱ | ja̱lgu̱la̱ḥ ||1.28.2||

1.28.3a yatra̱ nārya̍pacya̱vamu̍pacya̱vaṁ ca̱ śikṣa̍te |
1.28.3c u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ ||

yatra̍ | nārī̍ | a̱pa̱-cya̱vam | u̱pa̱-cya̱vam | ca̱ | śikṣa̍te |
u̱lūkha̍la-sutānām | ava̍ | it | ū̱m̐ iti̍ | i̱ndra̱ | ja̱lgu̱la̱ḥ ||1.28.3||

1.28.4a yatra̱ manthā̍ṁ viba̱dhnate̍ ra̱śmīnyami̍ta̱vā i̍va |
1.28.4c u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ ||

yatra̍ | manthā̍m | vi̱-ba̱dhnate̍ | ra̱śmīn | yami̍ta̱vai-i̍va |
u̱lūkha̍la-sutānām | ava̍ | it | ū̱m̐ iti̍ | i̱ndra̱ | ja̱lgu̱la̱ḥ ||1.28.4||

1.28.5a yacci̱ddhi tvaṁ gṛ̱hegṛ̍ha̱ ulū̍khalaka yu̱jyase̍ |
1.28.5c i̱ha dyu̱matta̍maṁ vada̱ jaya̍tāmiva dundu̱bhiḥ ||

yat | ci̱t | hi | tvam | gṛ̱he-gṛ̍he | ulū̍khalaka | yu̱jyase̍ |
i̱ha | dyu̱mat-ta̍mam | va̱da̱ | jaya̍tām-iva | du̱ndu̱bhiḥ ||1.28.5||

1.28.6a u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱tyagra̱mit |
1.28.6c atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍mulūkhala ||

u̱ta | sma̱ | te̱ | va̱na̱spa̱te̱ | vāta̍ḥ | vi | vā̱ti̱ | agra̍m | it |
atho̱ iti̍ | indrā̍ya | pāta̍ve | su̱nu | soma̍m | u̱lū̱kha̱la̱ ||1.28.6||

1.28.7a ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hyu1̱̍ccā vi̍jarbhṛ̱taḥ |
1.28.7c harī̍ i̱vāndhā̍ṁsi̱ bapsa̍tā ||

ā̱ya̱jī ityā̍-ya̱jī | vā̱ja̱-sāta̍mā | tā | hi | u̱ccā | vi̱-ja̱rbhṛ̱taḥ |
harī̍ i̱veti̱ harī̍-iva | andhā̍ṁsi | bapsa̍tā ||1.28.7||

1.28.8a tā no̍ a̱dya va̍naspatī ṛ̱ṣvāvṛ̱ṣvebhi̍ḥ so̱tṛbhi̍ḥ |
1.28.8c indrā̍ya̱ madhu̍matsutam ||

tā | na̱ḥ | a̱dya | va̱na̱spatī̱ iti̍ | ṛ̱ṣvau | ṛ̱ṣvebhi̍ḥ | so̱tṛ-bhi̍ḥ |
indrā̍ya | madhu̍-mat | su̱ta̱m ||1.28.8||

1.28.9a ucchi̱ṣṭaṁ ca̱mvo̍rbhara̱ soma̍ṁ pa̱vitra̱ ā sṛ̍ja |
1.28.9c ni dhe̍hi̱ goradhi̍ tva̱ci ||

ut | śi̱ṣṭam | ca̱mvo̍ḥ | bha̱ra̱ | soma̍m | pa̱vitre̍ | ā | sṛ̱ja̱ |
ni | dhe̱hi̱ | goḥ | adhi̍ | tva̱ci ||1.28.9||


1.29.1a yacci̱ddhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ |
1.29.1c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

yat | ci̱t | hi | sa̱tya̱ | so̱ma̱-pā̱ḥ | a̱nā̱śa̱stāḥ-i̍va | smasi̍ |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.1||

1.29.2a śipri̍nvājānāṁ pate̱ śacī̍va̱stava̍ da̱ṁsanā̍ |
1.29.2c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

śipri̍n | vā̱jā̱nā̱m | pa̱te̱ | śacī̍-vaḥ | tava̍ | da̱ṁsanā̍ |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.2||

1.29.3a ni ṣvā̍payā mithū̱dṛśā̍ sa̱stāmabu̍dhyamāne |
1.29.3c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

ni | svā̱pa̱ya̱ | mi̱thu̱-dṛśā̍ | sa̱stām | abu̍dhyamāne̱ iti̍ |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.3||

1.29.4a sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍ḥ |
1.29.4c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

sa̱santu̍ | tyāḥ | arā̍tayaḥ | bodha̍ntu | śū̱ra̱ | rā̱taya̍ḥ |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.4||

1.29.5a sami̍ndra garda̱bhaṁ mṛ̍ṇa nu̱vanta̍ṁ pā̱payā̍mu̱yā |
1.29.5c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

sam | i̱ndra̱ | ga̱rda̱bham | mṛ̱ṇa̱ | nu̱vanta̍m | pā̱payā̍ | a̱mu̱yā |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.5||

1.29.6a patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṁ vāto̱ vanā̱dadhi̍ |
1.29.6c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

patā̍ti | ku̱ṇḍṛ̱ṇācyā̍ | dū̱ram | vāta̍ḥ | vanā̍t | adhi̍ |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.6||

1.29.7a sarva̍ṁ parikro̱śaṁ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m |
1.29.7c ā tū na̍ indra śaṁsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

sarva̍m | pa̱ri̱-kro̱śam | ja̱hi̱ | ja̱mbhaya̍ | kṛ̱ka̱dā̱śva̍m |
ā | tu | na̱ḥ | i̱ndra̱ | śa̱ṁsa̱ya̱ | goṣu̍ | aśve̍ṣu | śu̱bhriṣu̍ | sa̱hasre̍ṣu | tu̱vi̱-ma̱gha̱ ||1.29.7||


1.30.1a ā va̱ indra̱ṁ krivi̍ṁ yathā vāja̱yanta̍ḥ śa̱takra̍tum |
1.30.1c maṁhi̍ṣṭhaṁ siñca̱ indu̍bhiḥ ||

ā | va̱ḥ | indra̍m | krivi̍m | ya̱thā̱ | vā̱ja̱-yanta̍ḥ | śa̱ta-kra̍tum |
maṁhi̍ṣṭhaṁ | si̱ñce̱ | indu̍-bhiḥ ||1.30.1||

1.30.2a śa̱taṁ vā̱ yaḥ śucī̍nāṁ sa̱hasra̍ṁ vā̱ samā̍śirām |
1.30.2c edu̍ ni̱mnaṁ na rī̍yate ||

śa̱tam | vā̱ | yaḥ | śucī̍nām | sa̱hasra̍m | vā̱ | sam-ā̍śirām |
ā | it | ū̱m̐ iti̍ | ni̱mnam | na | rī̱ya̱te̱ ||1.30.2||

1.30.3a saṁ yanmadā̍ya śu̱ṣmiṇa̍ e̱nā hya̍syo̱dare̍ |
1.30.3c sa̱mu̱dro na vyaco̍ da̱dhe ||

sam | yat | madā̍ya | śu̱ṣmiṇe̍ | e̱nā | hi | a̱sya̱ | u̱dare̍ |
sa̱mu̱draḥ | na | vyaca̍ḥ | da̱dhe ||1.30.3||

1.30.4a a̱yamu̍ te̱ sama̍tasi ka̱pota̍ iva garbha̱dhim |
1.30.4c vaca̱stacci̍nna ohase ||

a̱yam | ūm̐ iti̍ | te̱ | sam | a̱ta̱si̱ | ka̱pota̍ḥ-iva | ga̱rbha̱-dhim |
vaca̍ḥ | tat | ci̱t | na̱ḥ | o̱ha̱se̱ ||1.30.4||

1.30.5a sto̱traṁ rā̍dhānāṁ pate̱ girvā̍ho vīra̱ yasya̍ te |
1.30.5c vibhū̍tirastu sū̱nṛtā̍ ||

sto̱tram | rā̱dhā̱nā̱m | pa̱te̱ | girvā̍haḥ | vī̱ra̱ | yasya̍ | te̱ |
vi-bhū̍tiḥ | a̱stu̱ | su̱nṛtā̍ ||1.30.5||

1.30.6a ū̱rdhvasti̍ṣṭhā na ū̱taye̱'sminvāje̍ śatakrato |
1.30.6c sama̱nyeṣu̍ bravāvahai ||

ū̱rdhvaḥ | ti̱ṣṭha̱ | na̱ḥ | ū̱taye̍ | a̱smin | vāje̍ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
sam | a̱nyeṣu̍ | bra̱vā̱va̱hai̱ ||1.30.6||

1.30.7a yoge̍yoge ta̱vasta̍ra̱ṁ vāje̍vāje havāmahe |
1.30.7c sakhā̍ya̱ indra̍mū̱taye̍ ||

yoge̍-yoge | ta̱vaḥ-ta̍ram | vāje̍-vāje | ha̱vā̱ma̱he̱ |
sakhā̍yaḥ | indra̍m | ū̱taye̍ ||1.30.7||

1.30.8a ā ghā̍ gama̱dyadi̱ śrava̍tsaha̱sriṇī̍bhirū̱tibhi̍ḥ |
1.30.8c vāje̍bhi̱rupa̍ no̱ hava̍m ||

ā | gha̱ | ga̱ma̱t | yadi̍ | śrava̍t | sa̱ha̱sriṇī̍bhiḥ | ū̱ti-bhi̍ḥ |
vāje̍bhiḥ | upa̍ | na̱ḥ | hava̍m ||1.30.8||

1.30.9a anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṁ nara̍m |
1.30.9c yaṁ te̱ pūrva̍ṁ pi̱tā hu̱ve ||

anu̍ | pra̱tnasya̍ | oka̍saḥ | hu̱ve | tu̱vi̱-pra̱tim | nara̍m |
yam | te̱ | pūrva̍m | pi̱tā | hu̱ve ||1.30.9||

1.30.10a taṁ tvā̍ va̱yaṁ vi̍śvavā̱rā śā̍smahe puruhūta |
1.30.10c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

tam | tvā̱ | va̱yam | vi̱śva̱-vā̱ra̱ | ā | śā̱sma̱he̱ | pu̱ru̱-hū̱ta̱ |
sakhe̍ | va̱so̱ iti̍ | ja̱ri̱tṛ-bhya̍ḥ ||1.30.10||

1.30.11a a̱smāka̍ṁ śi̱priṇī̍nā̱ṁ soma̍pāḥ soma̱pāvnā̍m |
1.30.11c sakhe̍ vajri̱ntsakhī̍nām ||

a̱smāka̍m | śi̱priṇī̍nām | soma̍-pāḥ | so̱ma̱-pāvnā̍m |
sakhe̍ | va̱jri̱n | sakhī̍nām ||1.30.11||

1.30.12a tathā̱ tada̍stu somapā̱ḥ sakhe̍ vajri̱ntathā̍ kṛṇu |
1.30.12c yathā̍ ta u̱śmasī̱ṣṭaye̍ ||

tathā̍ | tat | a̱stu̱ | so̱ma̱-pā̱ḥ | sakhe̍ | va̱jri̱n | tathā̍ | kṛ̱ṇu̱ |
yathā̍ | te̱ | u̱śmasi̍ | i̱ṣṭaye̍ ||1.30.12||

1.30.13a re̱vatī̍rnaḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ |
1.30.13c kṣu̱manto̱ yābhi̱rmade̍ma ||

re̱vatī̍ḥ | na̱ḥ | sa̱dha̱-māde̍ | indre̍ | sa̱ntu̱ | tu̱vi-vā̍jāḥ |
kṣu̱-manta̍ḥ | yābhi̍ḥ | made̍ma ||1.30.13||

1.30.14a ā gha̱ tvāvā̱ntmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇaviyā̱naḥ |
1.30.14c ṛ̱ṇorakṣa̱ṁ na ca̱kryo̍ḥ ||

ā | gha̱ | tvā-vā̍n | tmanā̍ | ā̱ptaḥ | sto̱tṛ-bhya̍ḥ | dhṛ̱ṣṇo̱ iti̍ | i̱yā̱naḥ |
ṛ̱ṇoḥ | akṣa̍m | na | ca̱kryo̍ḥ ||1.30.14||

1.30.15a ā yadduva̍ḥ śatakrata̱vā kāma̍ṁ jaritṝ̱ṇām |
1.30.15c ṛ̱ṇorakṣa̱ṁ na śacī̍bhiḥ ||

ā | yat | duva̍ḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato | ā | kāma̍m | ja̱ri̱tṝ̱ṇām |
ṛ̱ṇoḥ | akṣa̍m | na | śacī̍bhiḥ ||1.30.15||

1.30.16a śaśva̱dindra̱ḥ popru̍thadbhirjigāya̱ nāna̍dadbhi̱ḥ śāśva̍sadbhi̱rdhanā̍ni |
1.30.16c sa no̍ hiraṇyara̱thaṁ da̱ṁsanā̍vā̱ntsa na̍ḥ sani̱tā sa̱naye̱ sa no̍'dāt ||

śaśva̍t | indra̍ḥ | popru̍that-bhiḥ | ji̱gā̱ya̱ | nāna̍dat-bhiḥ | śāśva̍sat-bhiḥ | dhanā̍ni |
saḥ | na̱ḥ | hi̱ra̱ṇya̱-ra̱tham | da̱ṁsanā̍-vān | saḥ | na̱ḥ | sa̱ni̱tā | sa̱naye̍ | saḥ | na̱ḥ | a̱dā̱t ||1.30.16||

1.30.17a āśvi̍nā̱vaśvā̍vatye̱ṣā yā̍ta̱ṁ śavī̍rayā |
1.30.17c goma̍ddasrā̱ hira̍ṇyavat ||

ā | a̱śvi̱nau̱ | aśva̍-vatyā | i̱ṣā | yā̱ta̱m | śavī̍rayā |
go-ma̍t | da̱srā̱ | hira̍ṇya-vat ||1.30.17||

1.30.18a sa̱mā̱nayo̍jano̱ hi vā̱ṁ ratho̍ dasrā̱vama̍rtyaḥ |
1.30.18c sa̱mu̱dre a̍śvi̱neya̍te ||

sa̱mā̱na-yo̍janaḥ | hi | vā̱m | ratha̍ḥ | da̱srau̱ | ama̍rtyaḥ |
sa̱mu̱dre | a̱śvi̱nā̱ | īya̍te ||1.30.18||

1.30.19a nya1̱̍ghnyasya̍ mū̱rdhani̍ ca̱kraṁ ratha̍sya yemathuḥ |
1.30.19c pari̱ dyāma̱nyadī̍yate ||

ni | a̱ghnyasya̍ | mū̱rdhani̍ | ca̱kram | ratha̍sya | ye̱ma̱thu̱ḥ |
pari̍ | dyām | a̱nyat | ī̱ya̱te̱ ||1.30.19||

1.30.20a kasta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye |
1.30.20c kaṁ na̍kṣase vibhāvari ||

kaḥ | te̱ | u̱ṣa̱ḥ | ka̱dha̱-pri̱ye̱ | bhu̱je | marta̍ḥ | a̱ma̱rtye̱ |
kam | na̱kṣa̱se̱ | vi̱bhā̱-va̱ri̱ ||1.30.20||

1.30.21a va̱yaṁ hi te̱ ama̍nma̱hyāntā̱dā pa̍rā̱kāt |
1.30.21c aśve̱ na ci̍tre aruṣi ||

va̱yam | hi | te̱ | ama̍nmahi | ā | antā̍t | ā | pa̱rā̱kāt |
aśve̍ | na | ci̱tre̱ | a̱ru̱ṣi̱ ||1.30.21||

1.30.22a tvaṁ tyebhi̱rā ga̍hi̱ vāje̍bhirduhitardivaḥ |
1.30.22c a̱sme ra̱yiṁ ni dhā̍raya ||

tvam | tyebhi̍ḥ | ā | ga̱hi̱ | vāje̍bhiḥ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
a̱sme iti̍ | ra̱yim | ni | dhā̱ra̱ya̱ ||1.30.22||


1.31.1a tvama̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍rde̱vo de̱vānā̍mabhavaḥ śi̱vaḥ sakhā̍ |
1.31.1c tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so'jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

tvam | a̱gne̱ | pra̱tha̱maḥ | aṅgi̍rāḥ | ṛṣi̍ḥ | de̱vaḥ | de̱vānā̍m | a̱bha̱va̱ḥ | śi̱vaḥ | sakhā̍ |
tava̍ | vra̱te | ka̱vaya̍ḥ | vi̱dma̱nā-a̍pasaḥ | ajā̍yanta | ma̱ruta̍ḥ | bhrāja̍t-ṛṣṭayaḥ ||1.31.1||

1.31.2a tvama̍gne pratha̱mo aṅgi̍rastamaḥ ka̱virde̱vānā̱ṁ pari̍ bhūṣasi vra̱tam |
1.31.2c vi̱bhurviśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍dā̱yave̍ ||

tvam | a̱gne̱ | pra̱tha̱maḥ | aṅgi̍raḥ-tamaḥ | ka̱viḥ | de̱vānā̍m | pari̍ | bhū̱ṣa̱si̱ | vra̱tam |
vi̱-bhuḥ | viśva̍smai | bhuva̍nāya | medhi̍raḥ | dvi̱-mā̱tā | śa̱yuḥ | ka̱ti̱dhā | ci̱t | ā̱yave̍ ||1.31.2||

1.31.3a tvama̍gne pratha̱mo mā̍ta̱riśva̍na ā̱virbha̍va sukratū̱yā vi̱vasva̍te |
1.31.3c are̍jetā̱ṁ roda̍sī hotṛ̱vūrye'sa̍ghnorbhā̱ramaya̍jo ma̱ho va̍so ||

tvam | a̱gne̱ | pra̱tha̱maḥ | mā̱ta̱riśva̍ne | ā̱viḥ | bha̱va̱ | su̱kra̱tu̱-yā | vi̱vasva̍te |
are̍jetām | roda̍sī̱ iti̍ | ho̱tṛ̱-vūrye̍ | asa̍ghnoḥ | bhā̱ram | aya̍jaḥ | ma̱haḥ | va̱so̱ iti̍ ||1.31.3||

1.31.4a tvama̍gne̱ mana̍ve̱ dyāma̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ |
1.31.4c śvā̱treṇa̱ yatpi̱trormucya̍se̱ paryā tvā̱ pūrva̍manaya̱nnāpa̍ra̱ṁ puna̍ḥ ||

tvam | a̱gne̱ | mana̍ve | dyām | a̱vā̱śa̱ya̱ḥ | pu̱rū̱rava̍se | su̱-kṛte̍ | su̱kṛt-ta̍raḥ |
śvā̱treṇa̍ | yat | pi̱troḥ | mucya̍se | pari̍ | ā | tvā̱ | pūrva̍m | a̱na̱ya̱n | ā | apa̍ram | puna̱riti̍ ||1.31.4||

1.31.5a tvama̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍ḥ |
1.31.5c ya āhu̍ti̱ṁ pari̱ vedā̱ vaṣa̍ṭkṛti̱mekā̍yu̱ragre̱ viśa̍ ā̱vivā̍sasi ||

tvam | a̱gne̱ | vṛ̱ṣa̱bhaḥ | pu̱ṣṭi̱-vardha̍naḥ | udya̍ta-sruce | bha̱va̱si̱ | śra̱vāyya̍ḥ |
yaḥ | ā-hu̍tim | pari̍ | veda̍ | vaṣa̍ṭ-kṛtim | eka̍-āyuḥ | agre̍ | viśa̍ḥ | ā̱-vivā̍sasi ||1.31.5||

1.31.6a tvama̍gne vṛji̱nava̍rtani̱ṁ nara̱ṁ sakma̍npiparṣi vi̱dathe̍ vicarṣaṇe |
1.31.6c yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ści̱tsamṛ̍tā̱ haṁsi̱ bhūya̍saḥ ||

tvam | a̱gne̱ | vṛ̱ji̱na-va̍rtanim | nara̍m | sakma̍n | pi̱pa̱rṣi̱ | vi̱dathe̍ | vi̱-ca̱rṣa̱ṇe̱ |
yaḥ | śūra̍-sātā | pari̍-takmye | dhane̍ | da̱bhrebhi̍ḥ | ci̱t | sam-ṛ̍tā | haṁsi̍ | bhūya̍saḥ ||1.31.6||

1.31.7a tvaṁ tama̍gne amṛta̱tva u̍tta̱me marta̍ṁ dadhāsi̱ śrava̍se di̱vedi̍ve |
1.31.7c yastā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍ḥ kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍ ||

tvam | tam | a̱gne̱ | a̱mṛ̱ta̱-tve | u̱t-ta̱me | marta̍m | da̱dhā̱si̱ | śrava̍se | di̱ve-di̍ve |
yaḥ | ta̱tṛ̱ṣā̱ṇaḥ | u̱bhayā̍ya | janma̍ne | maya̍ḥ | kṛ̱ṇoṣi̍ | praya̍ḥ | ā | ca̱ | sū̱raye̍ ||1.31.7||

1.31.8a tvaṁ no̍ agne sa̱naye̱ dhanā̍nāṁ ya̱śasa̍ṁ kā̱ruṁ kṛ̍ṇuhi̱ stavā̍naḥ |
1.31.8c ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vairdyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||

tvam | na̱ḥ | a̱gne̱ | sa̱naye̍ | dhanā̍nām | ya̱śasa̍m | kā̱rum | kṛ̱ṇu̱hi̱ | stavā̍naḥ |
ṛ̱dhyāma̍ | karma̍ | a̱pasā̍ | nave̍na | de̱vaiḥ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | pra | a̱va̱ta̱m | na̱ḥ ||1.31.8||

1.31.9a tvaṁ no̍ agne pi̱troru̱pastha̱ ā de̱vo de̱veṣva̍navadya̱ jāgṛ̍viḥ |
1.31.9c ta̱nū̱kṛdbo̍dhi̱ prama̍tiśca kā̱rave̱ tvaṁ ka̍lyāṇa̱ vasu̱ viśva̱mopi̍ṣe ||

tvam | na̱ḥ | a̱gne̱ | pi̱troḥ | u̱pa-sthe̍ | ā | de̱vaḥ | de̱veṣu̍ | a̱na̱va̱dya̱ | jāgṛ̍viḥ |
ta̱nū̱-kṛt | bo̱dhi̱ | pra-ma̍tiḥ | ca̱ | kā̱rave̍ | tvam | ka̱lyā̱ṇa̱ | vasu̍ | viśva̍m | ā | ū̱pi̱ṣe̱ ||1.31.9||

1.31.10a tvama̍gne̱ prama̍ti̱stvaṁ pi̱tāsi̍ na̱stvaṁ va̍ya̱skṛttava̍ jā̱mayo̍ va̱yam |
1.31.10c saṁ tvā̱ rāya̍ḥ śa̱tina̱ḥ saṁ sa̍ha̱sriṇa̍ḥ su̱vīra̍ṁ yanti vrata̱pāma̍dābhya ||

tvam | a̱gne̱ | pra-ma̍tiḥ | tvam | pi̱tā | a̱si̱ | na̱ḥ | tvam | va̱ya̱ḥ-kṛt | tava̍ | jā̱maya̍ḥ | va̱yam |
sam | tvā̱ | rāya̍ḥ | śa̱tina̱ḥ | sam | sa̱ha̱sriṇa̍ḥ | su̱vīra̍m | ya̱nti̱ | vra̱ta̱-pām | a̱dā̱bhya̱ ||1.31.10||

1.31.11a tvāma̍gne pratha̱mamā̱yumā̱yave̍ de̱vā a̍kṛṇva̱nnahu̍ṣasya vi̱śpati̍m |
1.31.11c iḻā̍makṛṇva̱nmanu̍ṣasya̱ śāsa̍nīṁ pi̱turyatpu̱tro mama̍kasya̱ jāya̍te ||

tvām | a̱gne̱ | pra̱tha̱mam | ā̱yum | ā̱yave̍ | de̱vāḥ | a̱kṛ̱ṇva̱n | nahu̍ṣasya | vi̱śpati̍m |
iḻā̍m | a̱kṛ̱ṇva̱n | manu̍ṣasya | śāsa̍nīm | pi̱tuḥ | yat | pu̱traḥ | mama̍kasya | jāya̍te ||1.31.11||

1.31.12a tvaṁ no̍ agne̱ tava̍ deva pā̱yubhi̍rma̱ghono̍ rakṣa ta̱nva̍śca vandya |
1.31.12c trā̱tā to̱kasya̱ tana̍ye̱ gavā̍ma̱syani̍meṣa̱ṁ rakṣa̍māṇa̱stava̍ vra̱te ||

tvam | na̱ḥ | a̱gne̱ | tava̍ | de̱va̱ | pā̱yu-bhi̍ḥ | ma̱ghona̍ḥ | ra̱kṣa̱ | ta̱nva̍ḥ | ca̱ | va̱ndya̱ |
trā̱tā | to̱kasya̍ | tana̍ye | gavā̍m | a̱si̱ | ani̍-meṣam | rakṣa̍māṇaḥ | tava̍ | vra̱te ||1.31.12||

1.31.13a tvama̍gne̱ yajya̍ve pā̱yuranta̍ro'niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase |
1.31.13c yo rā̱taha̍vyo'vṛ̱kāya̱ dhāya̍se kī̱reści̱nmantra̱ṁ mana̍sā va̱noṣi̱ tam ||

tvam | a̱gne̱ | yajya̍ve | pā̱yuḥ | anta̍raḥ | a̱ni̱ṣa̱ṅgāya̍ | ca̱tu̱ḥ-a̱kṣaḥ | i̱dhya̱se̱ |
yaḥ | rā̱ta-ha̍vyaḥ | a̱vṛ̱kāya̍ | dhāya̍se | kī̱reḥ | ci̱t | mantra̍m | mana̍sā | va̱noṣi̍ | tam ||1.31.13||

1.31.14a tvama̍gna uru̱śaṁsā̍ya vā̱ghate̍ spā̱rhaṁ yadrekṇa̍ḥ para̱maṁ va̱noṣi̱ tat |
1.31.14c ā̱dhrasya̍ ci̱tprama̍tirucyase pi̱tā pra pāka̱ṁ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ ||

tvam | a̱gne̱ | u̱ru̱-śaṁsā̍ya | vā̱ghate̍ | spā̱rham | yat | rekṇa̍ḥ | pa̱ra̱mam | va̱noṣi̍ | tat |
ā̱dhrasya̍ | ci̱t | pra-ma̍tiḥ | u̱cya̱se̱ | pi̱tā | pra | pāka̍m | śāssi̍ | pra | diśa̍ḥ | vi̱duḥ-ta̍raḥ ||1.31.14||

1.31.15a tvama̍gne̱ praya̍tadakṣiṇa̱ṁ nara̱ṁ varme̍va syū̱taṁ pari̍ pāsi vi̱śvata̍ḥ |
1.31.15c svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛjjī̍vayā̱jaṁ yaja̍te̱ sopa̱mā di̱vaḥ ||

tvam | a̱gne̱ | praya̍ta-dakṣiṇam | nara̍m | varma̍-iva | syū̱tam | pari̍ | pā̱si̱ | vi̱śvata̍ḥ |
svā̱du̱-kṣadmā̍ | yaḥ | va̱sa̱tau | syo̱na̱-kṛt | jī̱va̱-yā̱jam | yaja̍te | saḥ | u̱pa̱-mā | di̱vaḥ ||1.31.15||

1.31.16a i̱māma̍gne śa̱raṇi̍ṁ mīmṛṣo na i̱mamadhvā̍na̱ṁ yamagā̍ma dū̱rāt |
1.31.16c ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱ṁ bhṛmi̍rasyṛṣi̱kṛnmartyā̍nām ||

i̱mām | a̱gne̱ | śa̱raṇi̍m | mī̱mṛ̱ṣa̱ḥ | na̱ḥ | i̱mam | adhvā̍nam | yam | agā̍ma | dū̱rāt |
ā̱piḥ | pi̱tā | pra-ma̍tiḥ | so̱myānā̍m | bhṛmi̍ḥ | a̱si̱ | ṛ̱ṣi̱-kṛt | martyā̍nām ||1.31.16||

1.31.17a ma̱nu̱ṣvada̍gne aṅgira̱svada̍ṅgiro yayāti̱vatsada̍ne pūrva̱vacchu̍ce |
1.31.17c accha̍ yā̱hyā va̍hā̱ daivya̱ṁ jana̱mā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam ||

ma̱nu̱ṣvat | a̱gne̱ | a̱ṅgi̱ra̱svat | a̱ṅgi̱ra̱ḥ | ya̱yā̱ti̱-vat | sada̍ne | pū̱rva̱-vat | śu̱ce̱ |
accha̍ | yā̱hi̱ | ā | va̱ha̱ | daivya̍m | jana̍m | ā | sā̱da̱ya̱ | ba̱rhiṣi̍ | yakṣi̍ | ca̱ | pri̱yam ||1.31.17||

1.31.18a e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yatte̍ cakṛ̱mā vi̱dā vā̍ |
1.31.18c u̱ta pra ṇe̍ṣya̱bhi vasyo̍ a̱smāntsaṁ na̍ḥ sṛja suma̱tyā vāja̍vatyā ||

e̱tena̍ | a̱gne̱ | brahma̍ṇā | va̱vṛ̱dha̱sva̱ | śaktī̍ | vā̱ | yat | te̱ | ca̱kṛ̱ma | vi̱dā | vā̱ |
u̱ta | pra | ne̱ṣi̱ | a̱bhi | vasya̍ḥ | a̱smān | sam | na̱ḥ | sṛ̱ja̱ | su̱-ma̱tyā | vāja̍-vatyā ||1.31.18||


1.32.1a indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī |
1.32.1c aha̱nnahi̱manva̱pasta̍tarda̱ pra va̱kṣaṇā̍ abhina̱tparva̍tānām ||

indra̍sya | nu | vī̱ryā̍ṇi | pra | vo̱ca̱m | yāni̍ | ca̱kāra̍ | pra̱tha̱māni̍ | va̱jrī |
aha̍n | ahi̍m | anu̍ | a̱paḥ | ta̱ta̱rda̱ | pra | va̱kṣaṇā̍ḥ | a̱bhi̱na̱t | parva̍tānām ||1.32.1||

1.32.2a aha̱nnahi̱ṁ parva̍te śiśriyā̱ṇaṁ tvaṣṭā̍smai̱ vajra̍ṁ sva̱rya̍ṁ tatakṣa |
1.32.2c vā̱śrā i̍va dhe̱nava̱ḥ syanda̍mānā̱ añja̍ḥ samu̱dramava̍ jagmu̱rāpa̍ḥ ||

aha̍n | ahi̍m | parva̍te | śi̱śri̱yā̱ṇam | tvaṣṭā̍ | a̱smai̱ | vajra̍m | sva̱rya̍m | ta̱ta̱kṣa̱ |
vā̱śrāḥ-i̍va | dhe̱nava̍ḥ | syanda̍mānāḥ | añja̍ḥ | sa̱mu̱dram | ava̍ | ja̱gmu̱ḥ | āpa̍ḥ ||1.32.2||

1.32.3a vṛ̱ṣā̱yamā̍ṇo'vṛṇīta̱ soma̱ṁ trika̍drukeṣvapibatsu̱tasya̍ |
1.32.3c ā sāya̍kaṁ ma̱ghavā̍datta̱ vajra̱maha̍nnenaṁ prathama̱jāmahī̍nām ||

vṛ̱ṣa̱-yamā̍ṇaḥ | a̱vṛ̱ṇī̱ta̱ | soma̍m | tri-ka̍drukeṣu | a̱pi̱ba̱t | su̱tasya̍ |
ā | sāya̍kam | ma̱gha-vā̍ | a̱da̱tta̱ | vajra̍m | aha̍n | e̱na̱m | pra̱tha̱ma̱-jām | ahī̍nām ||1.32.3||

1.32.4a yadi̱ndrāha̍nprathama̱jāmahī̍nā̱mānmā̱yinā̱mami̍nā̱ḥ prota mā̱yāḥ |
1.32.4c ātsūrya̍ṁ ja̱naya̱ndyāmu̱ṣāsa̍ṁ tā̱dītnā̱ śatru̱ṁ na kilā̍ vivitse ||

yat | i̱ndra̱ | aha̍n | pra̱tha̱ma̱-jām | ahī̍nām | āt | mā̱yinā̍m | ami̍nāḥ | pra | u̱ta | mā̱yāḥ |
āt | sūrya̍m | ja̱naya̍n | dyām | u̱ṣasa̍m | tā̱dītnā̍ | śatru̍m | na | kila̍ | vi̱vi̱tse̱ ||1.32.4||

1.32.5a aha̍nvṛ̱traṁ vṛ̍tra̱tara̱ṁ vya̍ṁsa̱mindro̱ vajre̍ṇa maha̱tā va̱dhena̍ |
1.32.5c skandhā̍ṁsīva̱ kuli̍śenā̱ vivṛ̱kṇāhi̍ḥ śayata upa̱pṛkpṛ̍thi̱vyāḥ ||

aha̍n | vṛ̱tram | vṛ̱tra̱-tara̍m | vi-a̍ṁsam | indra̍ḥ | vajre̍ṇa | ma̱ha̱tā | va̱dhena̍ |
skandhā̍ṁsi-iva | kuli̍śena | vi-vṛ̍kṇā | ahi̍ḥ | śa̱ya̱te̱ | u̱pa̱-pṛk | pṛ̱thi̱vyāḥ ||1.32.5||

1.32.6a a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṁ tu̍vibā̱dhamṛ̍jī̱ṣam |
1.32.6c nātā̍rīdasya̱ samṛ̍tiṁ va̱dhānā̱ṁ saṁ ru̱jānā̍ḥ pipiṣa̱ indra̍śatruḥ ||

a̱yo̱ddhā-i̍va | du̱ḥ-mada̍ḥ | ā | hi | ju̱hve | ma̱hā̱-vī̱ram | tu̱vi̱-bā̱dham | ṛ̱jī̱ṣam |
na | a̱tā̱rī̱t | a̱sya̱ | sam-ṛ̍tim | va̱dhānā̍m | sam | ru̱jānā̍ḥ | pi̱pi̱ṣe̱ | indra̍-śatruḥ ||1.32.6||

1.32.7a a̱pāda̍ha̱sto a̍pṛtanya̱dindra̱māsya̱ vajra̱madhi̱ sānau̍ jaghāna |
1.32.7c vṛṣṇo̱ vadhri̍ḥ prati̱māna̱ṁ bubhū̍ṣanpuru̱trā vṛ̱tro a̍śaya̱dvya̍staḥ ||

a̱pāt | a̱ha̱staḥ | a̱pṛ̱ta̱nya̱t | indra̍m | ā | a̱sya̱ | vajra̍m | adhi̍ | sānau̍ | ja̱ghā̱na̱ |
vṛṣṇa̍ḥ | vadhri̍ḥ | pra̱ti̱-māna̍m | bubhū̍ṣan | pu̱ru̱-trā | vṛ̱traḥ | a̱śa̱ya̱t | vi-a̍staḥ ||1.32.7||

1.32.8a na̱daṁ na bhi̱nnama̍mu̱yā śayā̍na̱ṁ mano̱ ruhā̍ṇā̱ ati̍ ya̱ntyāpa̍ḥ |
1.32.8c yāści̍dvṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱ttāsā̱mahi̍ḥ patsuta̱ḥśīrba̍bhūva ||

na̱dam | na | bhi̱nnam | a̱mu̱yā | śayā̍nam | mana̍ḥ | ruhā̍ṇāḥ | ati̍ | ya̱nti̱ | āpa̍ḥ |
yāḥ | ci̱t | vṛ̱traḥ | ma̱hi̱nā | pa̱ri̱-ati̍ṣṭhat | tāsā̍m | ahi̍ḥ | pa̱tsu̱ta̱ḥ-śīḥ | ba̱bhū̱va̱ ||1.32.8||

1.32.9a nī̱cāva̍yā abhavadvṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍rjabhāra |
1.32.9c utta̍rā̱ sūradha̍raḥ pu̱tra ā̍sī̱ddānu̍ḥ śaye sa̱hava̍tsā̱ na dhe̱nuḥ ||

nī̱cā-va̍yāḥ | a̱bha̱va̱t | vṛ̱tra-pu̍trā | indra̍ḥ | a̱syā̱ḥ | ava̍ | vadha̍ḥ | ja̱bhā̱ra̱ |
ut-ta̍rā | sūḥ | adha̍raḥ | pu̱traḥ | ā̱sī̱t | dānu̍ḥ | śa̱ye̱ | sa̱ha-va̍tsā | na | dhe̱nuḥ ||1.32.9||

1.32.10a ati̍ṣṭhantīnāmaniveśa̱nānā̱ṁ kāṣṭhā̍nā̱ṁ madhye̱ nihi̍ta̱ṁ śarī̍ram |
1.32.10c vṛ̱trasya̍ ni̱ṇyaṁ vi ca̍ra̱ntyāpo̍ dī̱rghaṁ tama̱ āśa̍ya̱dindra̍śatruḥ ||

ati̍ṣṭhantīnām | a̱ni̱-ve̱śa̱nānā̍m | kāṣṭhā̍nām | madhye̍ | ni-hi̍tam | śarī̍ram |
vṛ̱trasya̍ | ni̱ṇyam | vi | ca̱ra̱nti̱ | āpa̍ḥ | dī̱rgham | tama̍ḥ | ā | a̱śa̱ya̱t | indra̍-śatruḥ ||1.32.10||

1.32.11a dā̱sapa̍tnī̱rahi̍gopā atiṣṭha̱nniru̍ddhā̱ āpa̍ḥ pa̱ṇine̍va̱ gāva̍ḥ |
1.32.11c a̱pāṁ bila̱mapi̍hita̱ṁ yadāsī̍dvṛ̱traṁ ja̍gha̱nvām̐ apa̱ tadva̍vāra ||

dā̱sa-pa̍tnīḥ | ahi̍-gopāḥ | a̱ti̱ṣṭha̱n | ni-ru̍ddhāḥ | āpa̍ḥ | pa̱ṇinā̍-iva | gāva̍ḥ |
a̱pām | bila̍m | api̍-hitam | yat | āsī̍t | vṛ̱tram | ja̱gha̱nvān | apa̍ | tat | va̱vā̱ra̱ ||1.32.11||

1.32.12a aśvyo̱ vāro̍ abhava̱stadi̍ndra sṛ̱ke yattvā̍ pra̱tyaha̍nde̱va eka̍ḥ |
1.32.12c aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱mavā̍sṛja̱ḥ sarta̍ve sa̱pta sindhū̍n ||

aśvya̍ḥ | vāra̍ḥ | a̱bha̱va̱ḥ | tat | i̱ndra̱ | sṛ̱ke | yat | tvā̱ | pra̱ti̱-aha̍n | de̱vaḥ | eka̍ḥ |
aja̍yaḥ | gāḥ | aja̍yaḥ | śū̱ra̱ | soma̍m | ava̍ | a̱sṛ̱ja̱ḥ | sarta̍ve | sa̱pta | sindhū̍n ||1.32.12||

1.32.13a nāsmai̍ vi̱dyunna ta̍nya̱tuḥ si̍ṣedha̱ na yāṁ miha̱maki̍raddhrā̱duni̍ṁ ca |
1.32.13c indra̍śca̱ yadyu̍yu̱dhāte̱ ahi̍śco̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye ||

na | a̱smai̱ | vi̱-dyut | na | ta̱nya̱tuḥ | si̱se̱dha̱ | na | yām | miha̍m | aki̍rat | hrā̱duni̍m | ca̱ |
indra̍ḥ | ca̱ | yat | yu̱yu̱dhāte̱ iti̍ | ahi̍ḥ | ca̱ | u̱ta | a̱pa̱rībhya̍ḥ | ma̱gha-vā̍ | vi | ji̱gye̱ ||1.32.13||

1.32.14a ahe̍ryā̱tāra̱ṁ kama̍paśya indra hṛ̱di yatte̍ ja̱ghnuṣo̱ bhīraga̍cchat |
1.32.14c nava̍ ca̱ yanna̍va̱tiṁ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṁsi ||

ahe̍ḥ | yā̱tāra̍m | kam | a̱pa̱śya̱ḥ | i̱ndra̱ | hṛ̱di | yat | te̱ | ja̱ghnuṣa̍ḥ | bhīḥ | aga̍cchat |
nava̍ | ca̱ | yat | na̱va̱tim | ca̱ | srava̍ntīḥ | śye̱naḥ | na | bhī̱taḥ | ata̍raḥ | rajā̍ṁsi ||1.32.14||

1.32.15a indro̍ yā̱to'va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ |
1.32.15c sedu̱ rājā̍ kṣayati carṣaṇī̱nāma̱rānna ne̱miḥ pari̱ tā ba̍bhūva ||

indra̍ḥ | yā̱taḥ | ava̍-sitasya | rājā̍ | śama̍sya | ca̱ | śṛ̱ṅgiṇa̍ḥ | vajra̍-bāhuḥ |
saḥ | it | ū̱m̐ iti̍ | rājā̍ | kṣa̱ya̱ti̱ | ca̱rṣa̱ṇī̱nām | a̱rān | na | ne̱miḥ | pari̍ | tā | ba̱bhū̱va̱ ||1.32.15||


1.33.1a etāyā̱mopa̍ ga̱vyanta̱ indra̍ma̱smāka̱ṁ su prama̍tiṁ vāvṛdhāti |
1.33.1c a̱nā̱mṛ̱ṇaḥ ku̱vidāda̱sya rā̱yo gavā̱ṁ keta̱ṁ para̍mā̱varja̍te naḥ ||

ā | i̱ta̱ | ayā̍ma | upa̍ | ga̱vyanta̍ḥ | indra̍m | a̱smāka̍m | su | pra-ma̍tim | va̱vṛ̱dhā̱ti̱ |
a̱nā̱mṛ̱ṇaḥ | ku̱vit | āt | a̱sya | rā̱yaḥ | gavā̍m | keta̍m | para̍m | ā̱-varja̍te | na̱ḥ ||1.33.1||

1.33.2a upeda̱haṁ dha̍na̱dāmapra̍tīta̱ṁ juṣṭā̱ṁ na śye̱no va̍sa̱tiṁ pa̍tāmi |
1.33.2c indra̍ṁ nama̱syannu̍pa̱mebhi̍ra̱rkairyaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n ||

upa̍ | it | a̱ham | dha̱na̱-dām | apra̍ti-itam | juṣṭā̍m | na | śye̱naḥ | va̱sa̱tim | pa̱tā̱mi̱ |
indra̍m | na̱ma̱syan | u̱pa̱-mebhi̍ḥ | a̱rkaiḥ | yaḥ | sto̱tṛ-bhya̍ḥ | havya̍ḥ | asti̍ | yāma̍n ||1.33.2||

1.33.3a ni sarva̍sena iṣu̱dhīm̐ra̍sakta̱ sama̱ryo gā a̍jati̱ yasya̱ vaṣṭi̍ |
1.33.3c co̱ṣkū̱yamā̍ṇa indra̱ bhūri̍ vā̱maṁ mā pa̱ṇirbhū̍ra̱smadadhi̍ pravṛddha ||

ni | sarva̍-senaḥ | i̱ṣu̱-dhīn | a̱sa̱kta̱ | sam | a̱ryaḥ | gāḥ | a̱ja̱ti̱ | yasya̍ | vaṣṭi̍ |
co̱ṣkū̱yamā̍ṇaḥ | i̱ndra̱ | bhūri̍ | vā̱mam | mā | pa̱ṇiḥ | bhū̱ḥ | a̱smat | adhi̍ | pra̱-vṛ̱ddha̱ ||1.33.3||

1.33.4a vadhī̱rhi dasyu̍ṁ dha̱nina̍ṁ gha̱nena̱m̐ eka̱ścara̍nnupaśā̱kebhi̍rindra |
1.33.4c dhano̱radhi̍ viṣu̱ṇakte vyā̍ya̱nnaya̍jvānaḥ sana̱kāḥ preti̍mīyuḥ ||

vadhī̍ḥ | hi | dasyu̍m | dha̱nina̍m | gha̱nena̍ | eka̍ḥ | cara̍n | u̱pa̱-śā̱kebhi̍ḥ | i̱ndra̱ |
dhano̍ḥ | adhi̍ | vi̱ṣu̱ṇak | te | vi | ā̱ya̱n | aya̍jvānaḥ | sa̱na̱kāḥ | pra-i̍tim | ī̱yu̱ḥ ||1.33.4||

1.33.5a parā̍ cicchī̱rṣā va̍vṛju̱sta i̱ndrāya̍jvāno̱ yajva̍bhi̱ḥ spardha̍mānāḥ |
1.33.5c pra yaddi̱vo ha̍rivaḥ sthātarugra̱ nira̍vra̱tām̐ a̍dhamo̱ roda̍syoḥ ||

parā̍ | ci̱t | śī̱rṣā | va̱vṛ̱ju̱ḥ | te̱ | i̱ndra̱ | aya̍jvānaḥ | yajva̍-bhiḥ | spardha̍mānāḥ |
pra | yat | di̱vaḥ | ha̱ri̱-va̱ḥ | sthā̱ta̱ḥ | u̱gra̱ | niḥ | a̱vra̱tān | a̱dha̱ma̱ḥ | roda̍syoḥ ||1.33.5||

1.33.6a ayu̍yutsannanava̱dyasya̱ senā̱mayā̍tayanta kṣi̱tayo̱ nava̍gvāḥ |
1.33.6c vṛ̱ṣā̱yudho̱ na vadhra̍yo̱ nira̍ṣṭāḥ pra̱vadbhi̱rindrā̍cci̱taya̍nta āyan ||

ayu̍yutsan | a̱na̱va̱dyasya̍ | senā̍m | ayā̍tayanta | kṣi̱taya̍ḥ | nava̍-gvāḥ |
vṛ̱ṣa̱-yudha̍ḥ | na | vadhra̍yaḥ | niḥ-a̍ṣṭāḥ | pra̱-vat-bhi̍ḥ | indrā̍t | ci̱taya̍ntaḥ | ā̱ya̱n ||1.33.6||

1.33.7a tvame̱tānru̍da̱to jakṣa̍ta̱ścāyo̍dhayo̱ raja̍sa indra pā̱re |
1.33.7c avā̍daho di̱va ā dasyu̍mu̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṁsa̍māvaḥ ||

tvam | e̱tān | ru̱da̱taḥ | jakṣa̍taḥ | ca̱ | ayo̍dhayaḥ | raja̍saḥ | i̱ndra̱ | pā̱re |
ava̍ | a̱da̱ha̱ḥ | di̱vaḥ | ā | dasyu̍m | u̱ccā | pra | su̱nva̱taḥ | stu̱va̱taḥ | śaṁsa̍m | ā̱va̱ḥ ||1.33.7||

1.33.8a ca̱krā̱ṇāsa̍ḥ parī̱ṇaha̍ṁ pṛthi̱vyā hira̍ṇyena ma̱ṇinā̱ śumbha̍mānāḥ |
1.33.8c na hi̍nvā̱nāsa̍stitiru̱sta indra̱ṁ pari̱ spaśo̍ adadhā̱tsūrye̍ṇa ||

ca̱kā̱ṇāsa̍ḥ | pa̱ri̱-naha̍m | pṛ̱thi̱vyāḥ | hira̍ṇyena | ma̱ṇinā̍ | śumbha̍mānāḥ |
na | hi̱nvā̱nāsa̍ḥ | ti̱ti̱ru̱ḥ | te | indra̍m | pari̍ | spaśa̍ḥ | a̱da̱dhā̱t | sūrye̍ṇa ||1.33.8||

1.33.9a pari̱ yadi̍ndra̱ roda̍sī u̱bhe abu̍bhojīrmahi̱nā vi̱śvata̍ḥ sīm |
1.33.9c ama̍nyamānām̐ a̱bhi manya̍mānai̱rnirbra̱hmabhi̍radhamo̱ dasyu̍mindra ||

pari̍ | yat | i̱ndra̱ | roda̍sī̱ iti̍ | u̱bhe iti̍ | abu̍bhojīḥ | ma̱hi̱nā | vi̱śvata̍ḥ | sī̱m |
ama̍nyamānān | a̱bhi | manya̍mānaiḥ | niḥ | bra̱hma-bhi̍ḥ | a̱dha̱ma̱ḥ | dasyu̍m | i̱ndra̱ ||1.33.9||

1.33.10a na ye di̱vaḥ pṛ̍thi̱vyā anta̍mā̱purna mā̱yābhi̍rdhana̱dāṁ pa̱ryabhū̍van |
1.33.10c yuja̱ṁ vajra̍ṁ vṛṣa̱bhaśca̍kra̱ indro̱ nirjyoti̍ṣā̱ tama̍so̱ gā a̍dukṣat ||

na | ye | di̱vaḥ | pṛ̱thi̱vyāḥ | anta̍m | ā̱puḥ | na | mā̱yābhi̍ḥ | dha̱na̱-dām | pa̱ri̱-abhū̍van |
yuja̍m | vajra̍m | vṛ̱ṣa̱bhaḥ | ca̱kre̱ | indra̍ḥ | niḥ | jyoti̍ṣā | tama̍saḥ | gāḥ | a̱dhu̱kṣa̱t ||1.33.10||

1.33.11a anu̍ sva̱dhāma̍kṣara̱nnāpo̍ a̱syāva̍rdhata̱ madhya̱ ā nā̱vyā̍nām |
1.33.11c sa̱dhrī̱cīne̍na̱ mana̍sā̱ tamindra̱ oji̍ṣṭhena̱ hanma̍nāhanna̱bhi dyūn ||

anu̍ | sva̱dhām | a̱kṣa̱ra̱n | āpa̍ḥ | a̱sya̱ | ava̍rdhata | madhye̍ | ā | nā̱vyā̍nām |
sa̱dhrī̱cīne̍na | mana̍sā | tam | indra̍ḥ | oji̍ṣṭhena | hanma̍nā | a̱ha̱n | a̱bhi | dyūn ||1.33.11||

1.33.12a nyā̍vidhyadilī̱biśa̍sya dṛ̱ḻhā vi śṛ̱ṅgiṇa̍mabhina̱cchuṣṇa̱mindra̍ḥ |
1.33.12c yāva̱ttaro̍ maghava̱nyāva̱dojo̱ vajre̍ṇa̱ śatru̍mavadhīḥ pṛta̱nyum ||

ni | a̱vi̱dhya̱t | i̱lī̱biśa̍sya | dṛ̱ḻhā | vi | śṛ̱ṅgiṇa̍m | a̱bhi̱na̱t | śuṣṇa̍m | indra̍ḥ |
yāva̍t | tara̍ḥ | ma̱gha̱-va̱n | yāva̍t | oja̍ḥ | vajre̍ṇa | śatru̍m | a̱va̱dhī̱ḥ | pṛ̱ta̱nyum ||1.33.12||

1.33.13a a̱bhi si̱dhmo a̍jigādasya̱ śatrū̱nvi ti̱gmena̍ vṛṣa̱bheṇā̱ puro̍'bhet |
1.33.13c saṁ vajre̍ṇāsṛjadvṛ̱tramindra̱ḥ pra svāṁ ma̱tima̍tira̱cchāśa̍dānaḥ ||

a̱bhi | si̱dhmaḥ | a̱ji̱gā̱t | a̱sya̱ | śatrū̍n | vi | ti̱gmena̍ | vṛ̱ṣa̱bheṇa̍ | pura̍ḥ | a̱bhe̱t |
sam | vajre̍ṇa | a̱sṛ̱ja̱t | vṛ̱tram | indra̍ḥ | pra | svām | ma̱tim | a̱ti̱ra̱t | śāśa̍dānaḥ ||1.33.13||

1.33.14a āva̱ḥ kutsa̍mindra̱ yasmi̍ñcā̱kanprāvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
1.33.14c śa̱phacyu̍to re̱ṇurna̍kṣata̱ dyāmucchvai̍tre̱yo nṛ̱ṣāhyā̍ya tasthau ||

āva̍ḥ | kutsa̍m | i̱ndra̱ | yasmi̍n | cā̱kan | pra | ā̱va̱ḥ | yudhya̍ntam | vṛ̱ṣa̱bham | daśa̍-dyum |
śa̱pha-cyu̍taḥ | re̱ṇuḥ | na̱kṣa̱ta̱ | dyām | ut | śvai̱tre̱yaḥ | nṛ̱-sahyā̍ya | ta̱sthau̱ ||1.33.14||

1.33.15a āva̱ḥ śama̍ṁ vṛṣa̱bhaṁ tugryā̍su kṣetraje̱ṣe ma̍ghava̱ñchvitrya̱ṁ gām |
1.33.15c jyokci̱datra̍ tasthi̱vāṁso̍ akrañchatrūya̱tāmadha̍rā̱ veda̍nākaḥ ||

āva̍ḥ | śama̍m | vṛ̱ṣa̱bham | tugryā̍su | kṣe̱tra̱-je̱ṣe | ma̱gha̱-va̱n | śvitrya̍m | gām |
jyok | ci̱t | atra̍ | ta̱sthi̱-vāṁsa̍ḥ | a̱kra̱n | śa̱tru̱-ya̱tām | adha̍rā | veda̍nā | a̱ka̱ritya̍kaḥ ||1.33.15||


1.34.1a triści̍nno a̱dyā bha̍vataṁ navedasā vi̱bhurvā̱ṁ yāma̍ u̱ta rā̱tira̍śvinā |
1.34.1c yu̱vorhi ya̱ntraṁ hi̱myeva̱ vāsa̍so'bhyāya̱ṁsenyā̍ bhavataṁ manī̱ṣibhi̍ḥ ||

triḥ | ci̱t | na̱ḥ | a̱dya | bha̱va̱ta̱m | na̱ve̱da̱sā̱ | vi̱-bhuḥ | vā̱m | yāma̍ḥ | u̱ta | rā̱tiḥ | a̱śvi̱nā̱ |
yu̱voḥ | hi | ya̱ntram | hi̱myā-i̍va | vāsa̍saḥ | a̱bhi̱-ā̱ya̱ṁsenyā̍ | bha̱va̱ta̱m | ma̱nī̱ṣi-bhi̍ḥ ||1.34.1||

1.34.2a traya̍ḥ pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nāmanu̱ viśva̱ idvi̍duḥ |
1.34.2c traya̍ḥ ska̱mbhāsa̍ḥ skabhhi̱tāsa̍ ā̱rabhe̱ trirnakta̍ṁ yā̱thastrirva̍śvinā̱ divā̍ ||

traya̍ḥ | pa̱vaya̍ḥ | ma̱dhu̱-vāhe̍na | rathe̍ | soma̍sya | ve̱nām | anu̍ | viśve̍ | it | vi̱du̱ḥ |
traya̍ḥ | ska̱mbhāsa̍ḥ | ska̱mi̱tāsa̍ḥ | ā̱-rabhe̍ | triḥ | nakta̍m | yā̱thaḥ | triḥ | ū̱m̐ iti̍ | a̱śvi̱nā̱ | divā̍ ||1.34.2||

1.34.3a sa̱mā̱ne aha̱ntrira̍vadyagohanā̱ trira̱dya ya̱jñaṁ madhu̍nā mimikṣatam |
1.34.3c trirvāja̍vatī̱riṣo̍ aśvinā yu̱vaṁ do̱ṣā a̱smabhya̍mu̱ṣasa̍śca pinvatam ||

sa̱mā̱ne | aha̍n | triḥ | a̱va̱dya̱-go̱ha̱nā̱ | triḥ | a̱dya | ya̱jñam | madhu̍nā | mi̱mi̱kṣa̱ta̱m |
triḥ | vāja̍-vatīḥ | iṣa̍ḥ | a̱śvi̱nā̱ | yu̱vam | do̱ṣāḥ | a̱smabhya̍m | u̱ṣasa̍ḥ | ca̱ | pi̱nva̱ta̱m ||1.34.3||

1.34.4a trirva̱rtiryā̍ta̱ṁ triranu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam |
1.34.4c trirnā̱ndya̍ṁ vahatamaśvinā yu̱vaṁ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam ||

triḥ | va̱rtiḥ | yā̱ta̱m | triḥ | anu̍-vrate | jane̍ | triḥ | su̱pra̱-a̱vye̍ | tre̱dhā-i̍va | śi̱kṣa̱ta̱m |
triḥ | nā̱ndya̍m | va̱ha̱ta̱m | a̱śvi̱nā̱ | yu̱vam | triḥ | pṛkṣa̍ḥ | a̱sme iti̍ | a̱kṣarā̍-iva | pi̱nva̱ta̱m ||1.34.4||

1.34.5a trirno̍ ra̱yiṁ va̍hatamaśvinā yu̱vaṁ trirde̱vatā̍tā̱ triru̱tāva̍ta̱ṁ dhiya̍ḥ |
1.34.5c triḥ sau̍bhaga̱tvaṁ triru̱ta śravā̍ṁsi nastri̱ṣṭhaṁ vā̱ṁ sūre̍ duhi̱tā ru̍ha̱dratha̍m ||

triḥ | na̱ḥ | ra̱yim | va̱ha̱ta̱m | a̱śvi̱nā̱ | yu̱vam | triḥ | de̱va-tā̍tā | triḥ | u̱ta | a̱va̱ta̱m | dhiya̍ḥ |
triḥ | sau̱bha̱ga̱-tvam | triḥ | u̱ta | śravā̍ṁsi | na̱ḥ | tri̱-stham | vā̱m | sūre̍ | du̱hi̱tā | ā | ru̱ha̱t | ratha̍m ||1.34.5||

1.34.6a trirno̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ triru̍ dattama̱dbhyaḥ |
1.34.6c o̱māna̍ṁ śa̱ṁyormama̍kāya sū̱nave̍ tri̱dhātu̱ śarma̍ vahataṁ śubhaspatī ||

triḥ | na̱ḥ | a̱śvi̱nā̱ | di̱vyāni̍ | bhe̱ṣa̱jā | triḥ | pārthi̍vān | triḥ | ū̱m̐ iti̍ | da̱tta̱m | a̱t-bhyaḥ |
o̱māna̍m | śa̱m-yoḥ | mama̍kāya | sū̱nave̍ | tri̱-dhātu̍ | śarma̍ | va̱ha̱ta̱m | śu̱bha̱ḥ | pa̱tī̱ iti̍ ||1.34.6||

1.34.7a trirno̍ aśvinā yaja̱tā di̱vedi̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīma̍śāyatam |
1.34.7c ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱ḥ svasa̍rāṇi gacchatam ||

triḥ | na̱ḥ | a̱śvi̱nā̱ | ya̱ja̱tā | di̱ve-di̍ve | pari̍ | tri̱-dhātu̍ | pṛ̱thi̱vīm | a̱śā̱ya̱ta̱m |
ti̱sraḥ | nā̱sa̱tyā̱ | ra̱thyā̱ | pa̱rā̱-vata̍ḥ | ā̱tmā-i̍va | vāta̍ḥ | svasa̍rāṇi | ga̱ccha̱ta̱m ||1.34.7||

1.34.8a trira̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱straya̍ āhā̱vāstre̱dhā ha̱viṣkṛ̱tam |
1.34.8c ti̱sraḥ pṛ̍thi̱vīru̱pari̍ pra̱vā di̱vo nāka̍ṁ rakṣethe̱ dyubhi̍ra̱ktubhi̍rhi̱tam ||

triḥ | ā̱śvi̱nā̱ | sindhu̍-bhiḥ | sa̱ptamā̍tṛ-bhiḥ | traya̍ḥ | ā̱-hā̱vāḥ | tre̱dhā | ha̱viḥ | kṛ̱tam |
ti̱sraḥ | pṛ̱thi̱vīḥ | u̱pari̍ | pra̱vā | di̱vaḥ | nāka̍m | ra̱kṣe̱the̱ iti̍ | dyu-bhi̍ḥ | a̱ktu-bhi̍ḥ | hi̱tam ||1.34.8||

1.34.9a kva1̱̍ trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1̱̍ trayo̍ va̱ndhuro̱ ye sanī̍ḻāḥ |
1.34.9c ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṁ nā̍satyopayā̱thaḥ ||

kva̍ | trī | ca̱krā | tri̱-vṛta̍ḥ | ratha̍sya | kva̍ | traya̍ḥ | va̱ndhura̍ḥ | ye | sa-nī̍ḻāḥ |
ka̱dā | yoga̍ḥ | vā̱jina̍ḥ | rāsa̍bhasya | yena̍ | ya̱jñam | nā̱sa̱tyā̱ | u̱pa̱-yā̱thaḥ ||1.34.9||

1.34.10a ā nā̍satyā̱ gaccha̍taṁ hū̱yate̍ ha̱virmadhva̍ḥ pibataṁ madhu̱pebhi̍rā̱sabhi̍ḥ |
1.34.10c yu̱vorhi pūrva̍ṁ savi̱toṣaso̱ ratha̍mṛ̱tāya̍ ci̱traṁ ghṛ̱tava̍nta̱miṣya̍ti ||

ā | nā̱sa̱tyā̱ | gaccha̍tam | hū̱yate̍ | ha̱viḥ | madhva̍ḥ | pi̱ba̱ta̱m | ma̱dhu̱-pebhi̍ḥ | ā̱sa-bhi̍ḥ |
yu̱voḥ | hi | pūrva̍m | sa̱vi̱tā | u̱ṣasa̍ḥ | ratha̍m | ṛ̱tāya̍ | ci̱tram | ghṛ̱ta-va̍ntam | iṣya̍ti ||1.34.10||

1.34.11a ā nā̍satyā tri̱bhire̍kāda̱śairi̱ha de̱vebhi̍ryātaṁ madhu̱peya̍maśvinā |
1.34.11c prāyu̱stāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

ā | nā̱sa̱tyā̱ | tri̱-bhiḥ | e̱kā̱da̱śaiḥ | i̱ha | de̱vebhi̍ḥ | yā̱ta̱m | ma̱dhu̱-peya̍m | a̱śvi̱nā̱ |
pra | āyu̍ḥ | tāri̍ṣṭam | niḥ | rapā̍ṁsi | mṛ̱kṣa̱ta̱m | sedha̍tam | dveṣa̍ḥ | bhava̍tam | sa̱cā̱-bhuvā̍ ||1.34.11||

1.34.12a ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱rvāñca̍ṁ ra̱yiṁ va̍hataṁ su̱vīra̍m |
1.34.12c śṛ̱ṇvantā̍ vā̱mava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||

ā | na̱ḥ | a̱śvi̱nā̱ | tri̱-vṛtā̍ | rathe̍na | a̱rvāñca̍m | ra̱yim | va̱ha̱ta̱m | su̱-vīra̍m |
śṛ̱ṇvantā̍ | vā̱m | ava̍se | jo̱ha̱vī̱mi̱ | vṛ̱dhe | ca̱ | na̱ḥ | bha̱va̱ta̱m | vāja̍-sātau ||1.34.12||


1.35.1a hvayā̍mya̱gniṁ pra̍tha̱maṁ sva̱staye̱ hvayā̍mi mi̱trāvaru̍ṇāvi̱hāva̍se |
1.35.1c hvayā̍mi̱ rātrī̱ṁ jaga̍to ni̱veśa̍nī̱ṁ hvayā̍mi de̱vaṁ sa̍vi̱tāra̍mū̱taye̍ ||

hvayā̍mi | a̱gnim | pra̱tha̱mam | sva̱staye̍ | hvayā̍mi | mi̱trāvaru̍ṇau | i̱ha | ava̍se |
hvayā̍mi | rātrī̍m | jaga̍taḥ | ni̱-veśa̍nīm | hvayā̍mi | de̱vam | sa̱vi̱tāra̍m | ū̱taye̍ ||1.35.1||

1.35.2a ā kṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṁ martya̍ṁ ca |
1.35.2c hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā de̱vo yā̍ti̱ bhuva̍nāni̱ paśya̍n ||

ā | kṛ̱ṣṇena̍ | raja̍sā | varta̍mānaḥ | ni̱-ve̱śaya̍n | a̱mṛta̍m | martya̍m | ca̱ |
hi̱ra̱ṇyaye̍na | sa̱vi̱tā | rathe̍na | ā | de̱vaḥ | yā̱ti̱ | bhuva̍nāni | paśya̍n ||1.35.2||

1.35.3a yāti̍ de̱vaḥ pra̱vatā̱ yātyu̱dvatā̱ yāti̍ śu̱bhrābhyā̍ṁ yaja̱to hari̍bhyām |
1.35.3c ā de̱vo yā̍ti savi̱tā pa̍rā̱vato'pa̱ viśvā̍ duri̱tā bādha̍mānaḥ ||

yāti̍ | de̱vaḥ | pra̱-vatā̍ | yāti̍ | u̱t-vatā̍ | yāti̍ | śu̱bhrābhyā̍m | ya̱ja̱taḥ | hari̍-bhyām |
ā | de̱vaḥ | yā̱ti̱ | sa̱vi̱tā | pa̱rā̱-vata̍ḥ | apa̍ | viśvā̍ | du̱ḥ-i̱tā | bādha̍mānaḥ ||1.35.3||

1.35.4a a̱bhīvṛ̍ta̱ṁ kṛśa̍nairvi̱śvarū̍pa̱ṁ hira̍ṇyaśamyaṁ yaja̱to bṛ̱hanta̍m |
1.35.4c āsthā̱dratha̍ṁ savi̱tā ci̱trabhā̍nuḥ kṛ̱ṣṇā rajā̍ṁsi̱ tavi̍ṣī̱ṁ dadhā̍naḥ ||

a̱bhi-vṛ̍tam | kṛśa̍naiḥ | vi̱śva-rū̍pa̱m | hira̍ṇya-śamyam | ya̱ja̱taḥ | bṛ̱hanta̍m |
ā | a̱sthā̱t | ratha̍m | sa̱vi̱tā | ci̱tra-bhā̍nuḥ | kṛ̱ṣṇā | rajā̍ṁsi | tavi̍ṣīm | dadhā̍naḥ ||1.35.4||

1.35.5a vi janā̍ñchyā̱vāḥ śi̍ti̱pādo̍ akhya̱nratha̱ṁ hira̍ṇyapraüga̱ṁ vaha̍ntaḥ |
1.35.5c śaśva̱dviśa̍ḥ savi̱turdaivya̍syo̱pasthe̱ viśvā̱ bhuva̍nāni tasthuḥ ||

vi | janā̍n | śyā̱vāḥ | śi̱ti̱-pāda̍ḥ | a̱khya̱n | ratha̍m | hira̍ṇya-praügam | vaha̍ntaḥ |
śaśva̍t | viśa̍ḥ | sa̱vi̱tuḥ | daivya̍sya | u̱pa-sthe̍ | viśvā̍ | bhuva̍nāni | ta̱sthu̱ḥ ||1.35.5||

1.35.6a ti̱sro dyāva̍ḥ savi̱turdvā u̱pasthā̱m̐ ekā̍ ya̱masya̱ bhuva̍ne virā̱ṣāṭ |
1.35.6c ā̱ṇiṁ na rathya̍ma̱mṛtādhi̍ tasthuri̱ha bra̍vītu̱ ya u̱ taccike̍tat ||

ti̱sraḥ | dyāva̍ḥ | sa̱vi̱tuḥ | dvau | u̱pa-sthā̍ | ekā̍ | ya̱masya̍ | bhuva̍ne | vi̱rā̱ṣāṭ |
ā̱ṇim | na | rathya̍m | a̱mṛtā̍ | adhi̍ | ta̱sthu̱ḥ | i̱ha | bra̱vī̱tu̱ | yaḥ | ū̱m̐ iti̍ | tat | cike̍tat ||1.35.6||

1.35.7a vi su̍pa̱rṇo a̱ntari̍kṣāṇyakhyadgabhī̱rave̍pā̱ asu̍raḥ sunī̱thaḥ |
1.35.7c kve̱3̱̍dānī̱ṁ sūrya̱ḥ kaści̍keta kata̱māṁ dyāṁ ra̱śmira̱syā ta̍tāna ||

vi | su̱-pa̱rṇaḥ | a̱ntari̍kṣāṇi | a̱khya̱t | ga̱bhī̱ra-ve̍pāḥ | asu̍raḥ | su̱-nī̱thaḥ |
kva̍ | i̱dānī̍m | sūrya̍ḥ | kaḥ | ci̱ke̱ta̱ | ka̱ta̱mām | dyām | ra̱śmiḥ | a̱sya̱ | ā | ta̱tā̱na̱ ||1.35.7||

1.35.8a a̱ṣṭau vya̍khyatka̱kubha̍ḥ pṛthi̱vyāstrī dhanva̱ yoja̍nā sa̱pta sindhū̍n |
1.35.8c hi̱ra̱ṇyā̱kṣaḥ sa̍vi̱tā de̱va āgā̱ddadha̱dratnā̍ dā̱śuṣe̱ vāryā̍ṇi ||

a̱ṣṭau | vi | a̱khya̱t | ka̱kubha̍ḥ | pṛ̱thi̱vyāḥ | trī | dhanva̍ | yoja̍nā | sa̱pta | sindhū̍n |
hi̱ra̱ṇya̱-a̱kṣaḥ | sa̱vi̱tā | de̱vaḥ | ā | a̱gā̱t | dadha̍t | ratnā̍ | dā̱śuṣe̍ | vāryā̍ṇi ||1.35.8||

1.35.9a hira̍ṇyapāṇiḥ savi̱tā vica̍rṣaṇiru̱bhe dyāvā̍pṛthi̱vī a̱ntarī̍yate |
1.35.9c apāmī̍vā̱ṁ bādha̍te̱ veti̱ sūrya̍ma̱bhi kṛ̱ṣṇena̱ raja̍sā̱ dyāmṛ̍ṇoti ||

hira̍ṇya-pāṇiḥ | sa̱vi̱tā | vi-ca̍rṣaṇiḥ | u̱bhe iti̍ | dyāvā̍pṛthi̱vī iti̍ | a̱ntaḥ | ī̱ya̱te̱ |
apa̍ | amī̍vām | bādha̍te | veti̍ | sūrya̍m | a̱bhi | kṛ̱ṣṇena̍ | raja̍sā | dyām | ṛ̱ṇo̱ti̱ ||1.35.9||

1.35.10a hira̍ṇyahasto̱ asu̍raḥ sunī̱thaḥ su̍mṛḻī̱kaḥ svavā̍m̐ yātva̱rvāṅ |
1.35.10c a̱pa̱sedha̍nra̱kṣaso̍ yātu̱dhānā̱nasthā̍dde̱vaḥ pra̍tido̱ṣaṁ gṛ̍ṇā̱naḥ ||

hira̍ṇya-hastaḥ | asu̍raḥ | su̱-nī̱thaḥ | su̱-mṛ̱ḻī̱kaḥ | sva-vā̍n | yā̱tu̱ | a̱rvāṅ |
a̱pa̱-sedha̍n | ra̱kṣasa̍ḥ | yā̱tu̱-dhānā̍n | asthā̍t | de̱vaḥ | pra̱ti̱-do̱ṣam | gṛ̱ṇā̱naḥ ||1.35.10||

1.35.11a ye te̱ panthā̍ḥ savitaḥ pū̱rvyāso̍'re̱ṇava̱ḥ sukṛ̍tā a̱ntari̍kṣe |
1.35.11c tebhi̍rno a̱dya pa̱thibhi̍ḥ su̱gebhī̱ rakṣā̍ ca no̱ adhi̍ ca brūhi deva ||

ye | te̱ | panthā̍ḥ | sa̱vi̱ta̱riti̍ | pū̱rvyāsa̍ḥ | a̱re̱ṇava̍ḥ | su-kṛ̍tāḥ | a̱ntari̍kṣe |
tebhi̍ḥ | na̱ḥ | a̱dya | pa̱thi-bhi̍ḥ | su̱-gebhi̍ḥ | rakṣa̍ | ca̱ | na̱ḥ | adhi̍ | ca̱ | brū̱hi̱ | de̱va̱ ||1.35.11||


1.36.1a pra vo̍ ya̱hvaṁ pu̍rū̱ṇāṁ vi̱śāṁ de̍vaya̱tīnā̍m |
1.36.1c a̱gniṁ sū̱ktebhi̱rvaco̍bhirīmahe̱ yaṁ sī̱mida̱nya īḻa̍te ||

pra | va̱ḥ | ya̱hvam | pu̱rū̱ṇām | vi̱śām | de̱va̱-ya̱tīnā̍m |
a̱gnim | su̱-u̱ktebhi̍ḥ | vaca̍ḥ-bhiḥ | ī̱ma̱he̱ | yam | sī̱m | it | a̱nye | īḻa̍te ||1.36.1||

1.36.2a janā̍so a̱gniṁ da̍dhire saho̱vṛdha̍ṁ ha̱viṣma̍nto vidhema te |
1.36.2c sa tvaṁ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya ||

janā̍saḥ | a̱gnim | da̱dhi̱re̱ | sa̱ha̱ḥ-vṛdha̍m | ha̱viṣma̍ntaḥ | vi̱dhe̱ma̱ | te̱ |
saḥ | tvam | na̱ḥ | a̱dya | su̱-manā̍ḥ | i̱ha | a̱vi̱tā | bhava̍ | vāje̍ṣu | sa̱ntya̱ ||1.36.2||

1.36.3a pra tvā̍ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.36.3c ma̱haste̍ sa̱to vi ca̍rantya̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍ḥ ||

pra | tvā̱ | dū̱tam | vṛ̱ṇī̱ma̱he̱ | hotā̍ram | vi̱śva-ve̍dasam |
ma̱haḥ | te̱ | sa̱taḥ | vi | ca̱ra̱nti̱ | a̱rcaya̍ḥ | di̱vi | spṛ̱śa̱nti̱ | bhā̱nava̍ḥ ||1.36.3||

1.36.4a de̱vāsa̍stvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṁ dū̱taṁ pra̱tnami̍ndhate |
1.36.4c viśva̱ṁ so a̍gne jayati̱ tvayā̱ dhana̱ṁ yaste̍ da̱dāśa̱ martya̍ḥ ||

de̱vāsa̍ḥ | tvā̱ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | sam | dū̱tam | pra̱tnam | i̱ndha̱te̱ |
viśva̍m | saḥ | a̱gne̱ | ja̱ya̱ti̱ | tvayā̍ | dhana̍m | yaḥ | te̱ | da̱dāśa̍ | martya̍ḥ ||1.36.4||

1.36.5a ma̱ndro hotā̍ gṛ̱hapa̍ti̱ragne̍ dū̱to vi̱śāma̍si |
1.36.5c tve viśvā̱ saṁga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata ||

ma̱ndraḥ | hotā̍ | gṛ̱ha-pa̍tiḥ | agne̍ | dū̱taḥ | vi̱śām | a̱si̱ |
tve iti̍ | viśvā̍ | sam-ga̍tāni | vra̱tā | dhru̱vā | yāni̍ | de̱vāḥ | akṛ̍ṇvata ||1.36.5||

1.36.6a tve ida̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱mā hū̍yate ha̱viḥ |
1.36.6c sa tvaṁ no̍ a̱dya su̱manā̍ u̱tāpa̱raṁ yakṣi̍ de̱vāntsu̱vīryā̍ ||

tve iti̍ | it | a̱gne̱ | su̱-bhage̍ | ya̱vi̱ṣṭhya̱ | viśva̍m | ā | hū̱ya̱te̱ | ha̱viḥ |
saḥ | tvam | na̱ḥ | a̱dya | su̱-manā̍ḥ | u̱ta | a̱pa̱ram | yakṣi̍ | de̱vān | su̱-vīryā̍ ||1.36.6||

1.36.7a taṁ ghe̍mi̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍māsate |
1.36.7c hotrā̍bhira̱gniṁ manu̍ṣa̱ḥ sami̍ndhate titi̱rvāṁso̱ ati̱ sridha̍ḥ ||

tam | gha̱ | ī̱m | i̱tthā | na̱ma̱svina̍ḥ | upa̍ | sva̱-rāja̍m | ā̱sa̱te̱ |
hotrā̍bhiḥ | a̱gnim | manu̍ṣaḥ | sam | i̱ndha̱te̱ | ti̱ti̱rvāṁsa̍ḥ | ati̍ | sridha̍ḥ ||1.36.7||

1.36.8a ghnanto̍ vṛ̱trama̍tara̱nroda̍sī a̱pa u̱ru kṣayā̍ya cakrire |
1.36.8c bhuva̱tkaṇve̱ vṛṣā̍ dyu̱mnyāhu̍ta̱ḥ kranda̱daśvo̱ gavi̍ṣṭiṣu ||

ghnanta̍ḥ | vṛ̱tram | a̱ta̱ra̱n | roda̍sī̱ iti̍ | a̱paḥ | u̱ru | kṣayā̍ya | ca̱kri̱re̱ |
bhuva̍t | kaṇve̍ | vṛṣā̍ | dyu̱mnī | ā-hu̍taḥ | kranda̍t | aśva̍ḥ | go-i̍ṣṭiṣu ||1.36.8||

1.36.9a saṁ sī̍dasva ma̱hām̐ a̍si̱ śoca̍sva deva̱vīta̍maḥ |
1.36.9c vi dhū̱mama̍gne aru̱ṣaṁ mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam ||

sam | sī̱da̱sva̱ | ma̱hān | a̱si̱ | śoca̍sva | de̱va̱-vīta̍maḥ |
vi | dhū̱mam | a̱gne̱ | a̱ru̱ṣam | mi̱ye̱dhya̱ | sṛ̱ja | pra̱-śa̱sta̱ | da̱rsa̱tam ||1.36.9||

1.36.10a yaṁ tvā̍ de̱vāso̱ mana̍ve da̱dhuri̱ha yaji̍ṣṭhaṁ havyavāhana |
1.36.10c yaṁ kaṇvo̱ medhyā̍tithirdhana̱spṛta̱ṁ yaṁ vṛṣā̱ yamu̍pastu̱taḥ ||

yam | tvā̱ | de̱vāsa̍ḥ | mana̍ve | da̱dhuḥ | i̱ha | yaji̍ṣṭham | ha̱vya̱-vā̱ha̱na̱ |
yam | kaṇva̍ḥ | medhya̍-atithiḥ | dha̱na̱-spṛta̍m | yam | vṛṣā̍ | yam | u̱pa̱-stu̱taḥ ||1.36.10||

1.36.11a yama̱gniṁ medhyā̍tithi̱ḥ kaṇva̍ ī̱dha ṛ̱tādadhi̍ |
1.36.11c tasya̱ preṣo̍ dīdiyu̱stami̱mā ṛca̱stama̱gniṁ va̍rdhayāmasi ||

yam | a̱gnim | medhya̍-atithiḥ | kaṇva̍ḥ | ī̱dhe | ṛ̱tāt | adhi̍ |
tasya̍ | pra | iṣa̍ḥ | dī̱di̱yu̱ḥ | tam | i̱māḥ | ṛca̍ḥ | tam | a̱gnim | va̱rdha̱yā̱ma̱si̱ ||1.36.11||

1.36.12a rā̱yaspū̍rdhi svadhā̱vo'sti̱ hi te'gne̍ de̱veṣvāpya̍m |
1.36.12c tvaṁ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛḻa ma̱hām̐ a̍si ||

rā̱yaḥ | pū̱rdhi̱ | sva̱dhā̱-va̱ḥ | asti̍ | hi | te̱ | agne̍ | de̱veṣu̍ | āpya̍m |
tvam | vāja̍sya | śrutya̍sya | rā̱ja̱si̱ | saḥ | na̱ḥ | mṛ̱ḻa̱ | ma̱hān | a̱si̱ ||1.36.12||

1.36.13a ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā |
1.36.13c ū̱rdhvo vāja̍sya̱ sani̍tā̱ yada̱ñjibhi̍rvā̱ghadbhi̍rvi̱hvayā̍mahe ||

ū̱rdhvaḥ | ū̱m̐ iti̍ | su | na̱ḥ | ū̱taye̍ | tiṣṭha̍ | de̱vaḥ | na | sa̱vi̱tā |
ū̱rdhvaḥ | vāja̍sya | sani̍tā | yat | a̱ñji-bhi̍ḥ | vā̱ghat-bhi̍ḥ | vi̱-hvayā̍mahe ||1.36.13||

1.36.14a ū̱rdhvo na̍ḥ pā̱hyaṁha̍so̱ ni ke̱tunā̱ viśva̱ṁ sama̱triṇa̍ṁ daha |
1.36.14c kṛ̱dhī na̍ ū̱rdhvāñca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍ḥ ||

ū̱rdhvaḥ | na̱ḥ | pā̱hi̱ | aṁha̍saḥ | ni | ke̱tunā̍ | viśva̍m | sam | a̱triṇa̍m | da̱ha̱ |
kṛ̱dhi | na̱ḥ | ū̱rdhvān | ca̱rathā̍ya | jī̱vase̍ | vi̱dāḥ | de̱veṣu̍ | na̱ḥ | duva̍ḥ ||1.36.14||

1.36.15a pā̱hi no̍ agne ra̱kṣasa̍ḥ pā̱hi dhū̱rterarā̍vṇaḥ |
1.36.15c pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṁsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya ||

pā̱hi | na̱ḥ | a̱gne̱ | ra̱kṣasa̍ḥ | pā̱hi | dhū̱rteḥ | arā̍vṇaḥ |
pā̱hi | riṣa̍taḥ | u̱ta | vā̱ | jighā̍ṁsataḥ | bṛha̍dbhāno̱ iti̱ bṛha̍t-bhāno | yavi̍ṣṭhya ||1.36.15||

1.36.16a gha̱neva̱ viṣva̱gvi ja̱hyarā̍vṇa̱stapu̍rjambha̱ yo a̍sma̱dhruk |
1.36.16c yo martya̱ḥ śiśī̍te̱ atya̱ktubhi̱rmā na̱ḥ sa ri̱purī̍śata ||

gha̱nā-i̍va | viṣva̍k | vi | ja̱hi̱ | arā̍vṇaḥ | tapu̍ḥ-jambha | yaḥ | a̱sma̱-dhruk |
yaḥ | martya̍ḥ | śiśī̍te | ati̍ | a̱ktu-bhi̍ḥ | mā | na̱ḥ | saḥ | ri̱puḥ | ī̱śa̱ta̱ ||1.36.16||

1.36.17a a̱gnirva̍vne su̱vīrya̍ma̱gniḥ kaṇvā̍ya̱ saubha̍gam |
1.36.17c a̱gniḥ prāva̍nmi̱trota medhyā̍tithima̱gniḥ sā̱tā u̍pastu̱tam ||

a̱gniḥ | va̱vne̱ | su̱-vīrya̍m | a̱gniḥ | kaṇvā̍ya | saubha̍gam |
a̱gniḥ | pra | ā̱va̱t | mi̱trā | u̱ta | medhya̍-atithim | a̱gniḥ | sā̱tau | u̱pa̱-stu̱tam ||1.36.17||

1.36.18a a̱gninā̍ tu̱rvaśa̱ṁ yadu̍ṁ parā̱vata̍ u̱grāde̍vaṁ havāmahe |
1.36.18c a̱gnirna̍ya̱nnava̍vāstvaṁ bṛ̱hadra̍thaṁ tu̱rvīti̱ṁ dasya̍ve̱ saha̍ḥ ||

a̱gninā̍ | tu̱rvaśa̍m | yadu̍m | pa̱rā̱-vata̍ḥ | u̱gra-de̍vam | ha̱vā̱ma̱he̱ |
a̱gniḥ | na̱ya̱t | nava̍-vāstvam | bṛ̱hat-ra̍tham | tu̱rvīti̍m | dasya̍ve | saha̍ḥ ||1.36.18||

1.36.19a ni tvāma̍gne̱ manu̍rdadhe̱ jyoti̱rjanā̍ya̱ śaśva̍te |
1.36.19c dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṁ na̍ma̱syanti̍ kṛ̱ṣṭaya̍ḥ ||

ni | tvām | a̱gne̱ | manu̍ḥ | da̱dhe̱ | jyoti̍ḥ | janā̍ya | śaśva̍te |
dī̱detha̍ | kaṇve̍ | ṛ̱ta-jā̍taḥ | u̱kṣi̱taḥ | yam | na̱ma̱syanti̍ | kṛ̱ṣṭaya̍ḥ ||1.36.19||

1.36.20a tve̱ṣāso̍ a̱gnerama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye |
1.36.20c ra̱kṣa̱svina̱ḥ sada̱midyā̍tu̱māva̍to̱ viśva̱ṁ sama̱triṇa̍ṁ daha ||

tve̱ṣāsa̍ḥ | a̱gneḥ | ama̍-vantaḥ | a̱rcaya̍ḥ | bhī̱māsa̍ḥ | na | prati̍-itaye |
ra̱kṣa̱svina̍ḥ | sada̍m | it | yā̱tu̱-māva̍taḥ | viśva̍m | sam | a̱triṇa̍m | da̱ha̱ ||1.36.20||


1.37.1a krī̱ḻaṁ va̱ḥ śardho̱ māru̍tamana̱rvāṇa̍ṁ rathe̱śubha̍m |
1.37.1c kaṇvā̍ a̱bhi pra gā̍yata ||

krī̱ḻam | va̱ḥ | śardha̍ḥ | māru̍tam | a̱na̱rvāṇa̍m | ra̱the̱-śubha̍m |
kaṇvā̍ḥ | a̱bhi | pra | gā̱ya̱ta̱ ||1.37.1||

1.37.2a ye pṛṣa̍tībhirṛ̱ṣṭibhi̍ḥ sā̱kaṁ vāśī̍bhira̱ñjibhi̍ḥ |
1.37.2c ajā̍yanta̱ svabhā̍navaḥ ||

ye | pṛṣa̍tībhiḥ | ṛ̱ṣṭi-bhi̍ḥ | sā̱kam | vāśī̍bhiḥ | a̱ñji-bhi̍ḥ |
ajā̍yanta | sva-bhā̍navaḥ ||1.37.2||

1.37.3a i̱heva̍ śṛṇva eṣā̱ṁ kaśā̱ haste̍ṣu̱ yadvadā̍n |
1.37.3c ni yāma̍ñci̱tramṛ̍ñjate ||

i̱ha-i̍va | śṛ̱ṇve̱ | e̱ṣā̱m | kaśā̍ḥ | haste̍ṣu | yat | vadā̍n |
ni | yāma̍n | ci̱tram | ṛ̱ñja̱te̱ ||1.37.3||

1.37.4a pra va̱ḥ śardhā̍ya̱ ghṛṣva̍ye tve̱ṣadyu̍mnāya śu̱ṣmiṇe̍ |
1.37.4c de̱vatta̱ṁ brahma̍ gāyata ||

pra | va̱ḥ | śardhā̍ya | ghṛṣva̍ye | tve̱ṣa-dyu̍mnāya | śu̱ṣmiṇe̍ |
de̱vatta̍m | brahma̍ | gā̱ya̱ta̱ ||1.37.4||

1.37.5a pra śa̍ṁsā̱ goṣvaghnya̍ṁ krī̱ḻaṁ yacchardho̱ māru̍tam |
1.37.5c jambhe̱ rasa̍sya vāvṛdhe ||

pra | śa̱ṁsa̱ | goṣu̍ | aghnya̍m | krī̱ḻam | yat | śardha̍ḥ | māru̍tam |
jambhe̍ | rasa̍sya | va̱vṛ̱dhe̱ ||1.37.5||

1.37.6a ko vo̱ varṣi̍ṣṭha̱ ā na̍ro di̱vaśca̱ gmaśca̍ dhūtayaḥ |
1.37.6c yatsī̱manta̱ṁ na dhū̍nu̱tha ||

kaḥ | va̱ḥ | varṣi̍ṣṭhaḥ | ā | na̱ra̱ḥ | di̱vaḥ | ca̱ | gmaḥ | ca̱ | dhū̱ta̱ya̱ḥ |
yat | sī̱m | anta̍m | na | dhū̱nu̱tha ||1.37.6||

1.37.7a ni vo̱ yāmā̍ya̱ mānu̍ṣo da̱dhra u̱grāya̍ ma̱nyave̍ |
1.37.7c jihī̍ta̱ parva̍to gi̱riḥ ||

ni | va̱ḥ | yāmā̍ya | mānu̍ṣaḥ | da̱dhre | u̱grāya̍ | ma̱nyave̍ |
jihī̍ta | parva̍taḥ | gi̱riḥ ||1.37.7||

1.37.8a yeṣā̱majme̍ṣu pṛthi̱vī ju̍ju̱rvām̐ i̍va vi̱śpati̍ḥ |
1.37.8c bhi̱yā yāme̍ṣu̱ reja̍te ||

yeṣā̍m | ajme̍ṣu | pṛ̱thi̱vī | ju̱ju̱rvān-i̍va | vi̱śpati̍ḥ |
bhi̱yā | yāme̍ṣu | reja̍te ||1.37.8||

1.37.9a sthi̱raṁ hi jāna̍meṣā̱ṁ vayo̍ mā̱turnire̍tave |
1.37.9c yatsī̱manu̍ dvi̱tā śava̍ḥ ||

sthi̱ram | hi | jāna̍m | e̱ṣā̱m | vaya̍ḥ | mā̱tuḥ | niḥ-e̍tave |
yat | sī̱m | anu̍ | dvi̱tā | śava̍ḥ ||1.37.9||

1.37.10a udu̱ tye sū̱navo̱ gira̱ḥ kāṣṭhā̱ ajme̍ṣvatnata |
1.37.10c vā̱śrā a̍bhi̱jñu yāta̍ve ||

ut | ū̱m̐ iti̍ | tye | sū̱nava̍ḥ | gira̍ḥ | kāṣṭhā̍ḥ | ajme̍ṣu | a̱tna̱ta̱ |
vā̱śrāḥ | a̱bhi̱-jñu | yāta̍ve ||1.37.10||

1.37.11a tyaṁ ci̍dghā dī̱rghaṁ pṛ̱thuṁ mi̱ho napā̍ta̱mamṛ̍dhram |
1.37.11c pra cyā̍vayanti̱ yāma̍bhiḥ ||

tyam | ci̱t | gha̱ | dī̱rgham | pṛ̱thum | mi̱haḥ | napā̍tam | amṛ̍dhram |
pra | cya̱va̱ya̱nti̱ | yāma̍-bhiḥ ||1.37.11||

1.37.12a maru̍to̱ yaddha̍ vo̱ bala̱ṁ janā̍m̐ acucyavītana |
1.37.12c gi̱rīm̐ra̍cucyavītana ||

maru̍taḥ | yat | ha̱ | va̱ḥ | bala̍m | janā̍n | a̱cu̱cya̱vī̱ta̱na̱ |
gi̱rīn | a̱cu̱cya̱vī̱ta̱na̱ ||1.37.12||

1.37.13a yaddha̱ yānti̍ ma̱ruta̱ḥ saṁ ha̍ bruva̱te'dhva̱nnā |
1.37.13c śṛ̱ṇoti̱ kaści̍deṣām ||

yat | ha̱ | yānti̍ | ma̱ruta̍ḥ | sam | ha̱ | bru̱va̱te̱ | adhva̍n | ā |
śṛ̱ṇoti̍ | kaḥ | ci̱t | e̱ṣā̱m ||1.37.13||

1.37.14a pra yā̍ta̱ śībha̍mā̱śubhi̱ḥ santi̱ kaṇve̍ṣu vo̱ duva̍ḥ |
1.37.14c tatro̱ ṣu mā̍dayādhvai ||

pra | yā̱ta̱ | śībha̍m | ā̱śu-bhi̍ḥ | santi̍ | kaṇve̍ṣu | va̱ḥ | duva̍ḥ |
tatro̱ iti̍ | su | mā̱da̱yā̱dhvai̱ ||1.37.14||

1.37.15a asti̱ hi ṣmā̱ madā̍ya va̱ḥ smasi̍ ṣmā va̱yame̍ṣām |
1.37.15c viśva̍ṁ ci̱dāyu̍rjī̱vase̍ ||

asti̍ | hi | sma̱ | madā̍ya | va̱ḥ | smasi̍ | sma̱ | va̱yam | e̱ṣā̱m |
viśva̍m | ci̱t | āyu̍ḥ | jī̱vase̍ ||1.37.15||


1.38.1a kaddha̍ nū̱naṁ ka̍dhapriyaḥ pi̱tā pu̱traṁ na hasta̍yoḥ |
1.38.1c da̱dhi̱dhve vṛ̍ktabarhiṣaḥ ||

kat | ha̱ | nū̱nam | ka̱dha̱-pri̱ya̱ḥ | pi̱tā | pu̱tram | na | hasta̍yoḥ |
da̱dhi̱dhve | vṛ̱kta̱-ba̱rhi̱ṣa̱ḥ ||1.38.1||

1.38.2a kva̍ nū̱naṁ kadvo̱ artha̱ṁ gantā̍ di̱vo na pṛ̍thi̱vyāḥ |
1.38.2c kva̍ vo̱ gāvo̱ na ra̍ṇyanti ||

kva̍ | nū̱nam | kat | va̱ḥ | artha̍m | ganta̍ | di̱vaḥ | na | pṛ̱thi̱vyāḥ |
kva̍ | va̱ḥ | gāva̍ḥ | na | ra̱ṇya̱nti̱ ||1.38.2||

1.38.3a kva̍ vaḥ su̱mnā navyā̍ṁsi̱ maru̍ta̱ḥ kva̍ suvi̱tā |
1.38.3c kvo̱3̱̍ viśvā̍ni̱ saubha̍gā ||

kva̍ | va̱ḥ | su̱mnā | navyā̍ṁsi | maru̍taḥ | kva̍ | su̱vi̱tā |
kvo̱3̱̍ iti̍ | viśvā̍ni | saubha̍gā ||1.38.3||

1.38.4a yadyū̱yaṁ pṛ̍śnimātaro̱ martā̍sa̱ḥ syāta̍na |
1.38.4c sto̱tā vo̍ a̱mṛta̍ḥ syāt ||

yat | yū̱yam | pṛ̱śni̱-mā̱ta̱ra̱ḥ | martā̍saḥ | syāta̍na |
sto̱tā | va̱ḥ | a̱mṛta̍ḥ | syā̱t ||1.38.4||

1.38.5a mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱dajo̍ṣyaḥ |
1.38.5c pa̱thā ya̱masya̍ gā̱dupa̍ ||

mā | va̱ḥ | mṛ̱gaḥ | na | yava̍se | ja̱ri̱tā | bhū̱t | ajo̍ṣyaḥ |
pa̱thā | ya̱masya̍ | gā̱t | upa̍ ||1.38.5||

1.38.6a mo ṣu ṇa̱ḥ parā̍parā̱ nirṛ̍tirdu̱rhaṇā̍ vadhīt |
1.38.6c pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha ||

mo iti̍ | su | na̱ḥ | parā̍-parā | niḥ-ṛ̍tiḥ | du̱ḥ-hanā̍ | va̱dhī̱t |
pa̱dī̱ṣṭa | tṛṣṇa̍yā | sa̱ha ||1.38.6||

1.38.7a sa̱tyaṁ tve̱ṣā ama̍vanto̱ dhanva̍ñci̱dā ru̱driyā̍saḥ |
1.38.7c miha̍ṁ kṛṇvantyavā̱tām ||

sa̱tyam | tve̱ṣāḥ | ama̍-vantaḥ | dhanva̍n | ci̱t | ā | ru̱driyā̍saḥ |
miha̍m | kṛ̱ṇva̱nti̱ | a̱vā̱tām ||1.38.7||

1.38.8a vā̱śreva̍ vi̱dyunmi̍māti va̱tsaṁ na mā̱tā si̍ṣakti |
1.38.8c yade̍ṣāṁ vṛ̱ṣṭirasa̍rji ||

vā̱śrā-i̍va | vi̱-dyut | mi̱mā̱ti̱ | va̱tsam | na | mā̱tā | si̱sa̱kti̱ |
yat | e̱ṣā̱m | vṛ̱ṣṭiḥ | asa̍rji ||1.38.8||

1.38.9a divā̍ ci̱ttama̍ḥ kṛṇvanti pa̱rjanye̍nodavā̱hena̍ |
1.38.9c yatpṛ̍thi̱vīṁ vyu̱ndanti̍ ||

divā̍ | ci̱t | tama̍ḥ | kṛ̱ṇva̱nti̱ | pa̱rjanye̍na | u̱da̱-vā̱hena̍ |
yat | pṛ̱thi̱vīm | vi̱-u̱ndanti̍ ||1.38.9||

1.38.10a adha̍ sva̱nānma̱rutā̱ṁ viśva̱mā sadma̱ pārthi̍vam |
1.38.10c are̍janta̱ pra mānu̍ṣāḥ ||

adha̍ | sva̱nāt | ma̱rutā̍m | viśva̍m | ā | sadma̍ | pārthi̍vam |
are̍janta | pra | mānu̍ṣāḥ ||1.38.10||

1.38.11a maru̍to vīḻupā̱ṇibhi̍ści̱trā rodha̍svatī̱ranu̍ |
1.38.11c yā̱temakhi̍drayāmabhiḥ ||

maru̍taḥ | vī̱ḻu̱pā̱ṇi-bhi̍ḥ | ci̱trāḥ | rodha̍svatīḥ | anu̍ |
yā̱ta | ī̱m | akhi̍drayāma-bhiḥ ||1.38.11||

1.38.12a sthi̱rā va̍ḥ santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām |
1.38.12c susa̍ṁskṛtā a̱bhīśa̍vaḥ ||

sthi̱rāḥ | va̱ḥ | sa̱ntu̱ | ne̱maya̍ḥ | rathā̍ḥ | aśvā̍saḥ | e̱ṣā̱m |
su-sa̍ṁskṛtāḥ | a̱bhīśa̍vaḥ ||1.38.12||

1.38.13a acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱spati̍m |
1.38.13c a̱gniṁ mi̱traṁ na da̍rśa̱tam ||

accha̍ | va̱da̱ | tanā̍ | gi̱rā | ja̱rāyai̍ | brahma̍ṇaḥ | pati̍m |
a̱gnim | mi̱tram | na | da̱rśa̱tam ||1.38.13||

1.38.14a mi̱mī̱hi śloka̍mā̱sye̍ pa̱rjanya̍ iva tatanaḥ |
1.38.14c gāya̍ gāya̱tramu̱kthya̍m ||

mi̱mī̱hi | śloka̍m | ā̱sye̍ | pa̱rjanya̍ḥ-iva | ta̱ta̱na̱ḥ |
gāya̍ | gā̱ya̱tram | u̱kthya̍m ||1.38.14||

1.38.15a vanda̍sva̱ māru̍taṁ ga̱ṇaṁ tve̱ṣaṁ pa̍na̱syuma̱rkiṇa̍m |
1.38.15c a̱sme vṛ̱ddhā a̍sanni̱ha ||

vanda̍sva | māru̍tam | ga̱ṇam | tve̱ṣam | pa̱na̱syum | a̱rkiṇa̍m |
a̱sme iti̍ | vṛ̱ddhāḥ | a̱sa̱n | i̱ha ||1.38.15||


1.39.1a pra yadi̱tthā pa̍rā̱vata̍ḥ śo̱cirna māna̱masya̍tha |
1.39.1c kasya̱ kratvā̍ maruta̱ḥ kasya̱ varpa̍sā̱ kaṁ yā̍tha̱ kaṁ ha̍ dhūtayaḥ ||

pra | yat | i̱tthā | pa̱rā̱-vata̍ḥ | śo̱ciḥ | na | māna̍m | asya̍tha |
kasya̍ | kratvā̍ | ma̱ru̱ta̱ḥ | kasya̍ | varpa̍sā | kam | yā̱tha̱ | kam | ha̱ | dhū̱ta̱ya̱ḥ ||1.39.1||

1.39.2a sthi̱rā va̍ḥ sa̱ntvāyu̍dhā parā̱ṇude̍ vī̱ḻū u̱ta pra̍ti̱ṣkabhe̍ |
1.39.2c yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍ḥ ||

sthi̱rā | va̱ḥ | sa̱ntu̱ | āyu̍dhā | pa̱rā̱-nude̍ | vī̱ḻu | u̱ta | pra̱ti̱-skabhe̍ |
yu̱ṣmāka̍m | a̱stu̱ | tavi̍ṣī | panī̍yasī | mā | martya̍sya | mā̱yina̍ḥ ||1.39.2||

1.39.3a parā̍ ha̱ yatsthi̱raṁ ha̱tha naro̍ va̱rtaya̍thā gu̱ru |
1.39.3c vi yā̍thana va̱nina̍ḥ pṛthi̱vyā vyāśā̱ḥ parva̍tānām ||

parā̍ | ha̱ | yat | sthi̱ram | ha̱tha | nara̍ḥ | va̱rtaya̍tha | gu̱ru |
vi | yā̱tha̱na̱ | va̱nina̍ḥ | pṛ̱thi̱vyāḥ | vi | āśā̍ḥ | parva̍tānām ||1.39.3||

1.39.4a na̱hi va̱ḥ śatru̍rvivi̱de adhi̱ dyavi̱ na bhūmyā̍ṁ riśādasaḥ |
1.39.4c yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍dā̱dhṛṣe̍ ||

na̱hi | va̱ḥ | śatru̍ḥ | vi̱vi̱de | adhi̍ | dyavi̍ | na | bhūmyā̍m | ri̱śā̱da̱sa̱ḥ |
yu̱ṣmāka̍m | a̱stu̱ | tavi̍ṣī | tanā̍ | yu̱jā | rudrā̍saḥ | nu | ci̱t | ā̱-dhṛṣe̍ ||1.39.4||

1.39.5a pra ve̍payanti̱ parva̍tā̱nvi vi̍ñcanti̱ vana̱spatī̍n |
1.39.5c pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱ḥ sarva̍yā vi̱śā ||

pra | ve̱pa̱ya̱nti̱ | parva̍tān | vi | vi̱ñca̱nti̱ | vana̱spatī̍n |
pro iti̍ | ā̱ra̱ta̱ | ma̱ru̱ta̱ḥ | du̱rmadā̍ḥ-iva | devā̍saḥ | sarva̍yā | vi̱śā ||1.39.5||

1.39.6a upo̱ rathe̍ṣu̱ pṛṣa̍tīrayugdhva̱ṁ praṣṭi̍rvahati̱ rohi̍taḥ |
1.39.6c ā vo̱ yāmā̍ya pṛthi̱vī ci̍daśro̱dabī̍bhayanta̱ mānu̍ṣāḥ ||

upo̱ iti̍ | rathe̍ṣu | pṛṣa̍tīḥ | a̱yu̱gdhva̱m | praṣṭi̍ḥ | va̱ha̱ti̱ | rohi̍taḥ |
ā | va̱ḥ | yāmā̍ya | pṛ̱thi̱vī | ci̱t | a̱śro̱t | abī̍bhayanta | mānu̍ṣāḥ ||1.39.6||

1.39.7a ā vo̍ ma̱kṣū tanā̍ya̱ kaṁ rudrā̱ avo̍ vṛṇīmahe |
1.39.7c gantā̍ nū̱naṁ no'va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍ ||

ā | va̱ḥ | ma̱kṣu | tanā̍ya | kam | rudrā̍ḥ | ava̍ḥ | vṛ̱ṇī̱ma̱he̱ |
ganta̍ | nū̱nam | na̱ḥ | ava̍sā | yathā̍ | pu̱rā | i̱tthā | kaṇvā̍ya | bi̱bhyuṣe̍ ||1.39.7||

1.39.8a yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te |
1.39.8c vi taṁ yu̍yota̱ śava̍sā̱ vyoja̍sā̱ vi yu̱ṣmākā̍bhirū̱tibhi̍ḥ ||

yu̱ṣmā-i̍ṣitaḥ | ma̱ru̱ta̱ḥ | martya̍-iṣitaḥ | ā | yaḥ | na̱ḥ | abhva̍ḥ | īṣa̍te |
vi | tam | yu̱yo̱ta̱ | śava̍sā | vi | oja̍sā | vi | yu̱ṣmākā̍bhiḥ | ū̱ti-bhi̍ḥ ||1.39.8||

1.39.9a asā̍mi̱ hi pra̍yajyava̱ḥ kaṇva̍ṁ da̱da pra̍cetasaḥ |
1.39.9c asā̍mibhirmaruta̱ ā na̍ ū̱tibhi̱rgantā̍ vṛ̱ṣṭiṁ na vi̱dyuta̍ḥ ||

asā̍mi | hi | pra̱-ya̱jya̱va̱ḥ | kaṇva̍m | da̱da | pra̱-ce̱ta̱sa̱ḥ |
asā̍mi-bhiḥ | ma̱ru̱ta̱ḥ | ā | na̱ḥ | ū̱ti-bhi̍ḥ | ganta̍ | vṛ̱ṣṭim | na | vi̱-dyuta̍ḥ ||1.39.9||

1.39.10a asā̱myojo̍ bibhṛthā sudāna̱vo'sā̍mi dhūtaya̱ḥ śava̍ḥ |
1.39.10c ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṁ na sṛ̍jata̱ dviṣa̍m ||

asā̍mi | oja̍ḥ | bi̱bhṛ̱tha̱ | su̱-dā̱na̱va̱ḥ | asā̍mi | dhū̱ta̱ya̱ḥ | śava̍ḥ |
ṛ̱ṣi̱-dviṣe̍ | ma̱ru̱ta̱ḥ | pa̱ri̱-ma̱nyave̍ | iṣu̍m | na | sṛ̱ja̱ta̱ | dviṣa̍m ||1.39.10||


1.40.1a utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe |
1.40.1c upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̍ ||

ut | ti̱ṣṭha̱ | bra̱hma̱ṇa̱ḥ | pa̱te̱ | de̱va̱-yanta̍ḥ | tvā̱ | ī̱ma̱he̱ |
upa̍ | pra | ya̱ntu̱ | ma̱ruta̍ḥ | su̱-dāna̍vaḥ | indra̍ | prā̱śūḥ | bha̱va̱ | sacā̍ ||1.40.1||

1.40.2a tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̍ hi̱te |
1.40.2c su̱vīrya̍ṁ maruta̱ ā svaśvya̱ṁ dadhī̍ta̱ yo va̍ āca̱ke ||

tvām | it | hi | sa̱ha̱sa̱ḥ | pu̱tra̱ | martya̍ḥ | u̱pa̱-brū̱te | dhane̍ | hi̱te |
su̱-vīrya̍m | ma̱ru̱ta̱ḥ | ā | su̱-aśvya̍m | dadhī̍ta | yaḥ | va̱ḥ | ā̱-ca̱kre ||1.40.2||

1.40.3a praitu̱ brahma̍ṇa̱spati̱ḥ pra de̱vye̍tu sū̱nṛtā̍ |
1.40.3c acchā̍ vī̱raṁ narya̍ṁ pa̱ṅktirā̍dhasaṁ de̱vā ya̱jñaṁ na̍yantu naḥ ||

pra | e̱tu̱ | brahma̍ṇaḥ | pati̍ḥ | pra | de̱vī | e̱tu̱ | sū̱nṛtā̍ |
accha̍ | vī̱ram | narya̍m | pa̱ṅkti-rā̍dhasam | de̱vāḥ | ya̱jñam | na̱ya̱ntu̱ | na̱ḥ ||1.40.3||

1.40.4a yo vā̱ghate̱ dadā̍ti sū̱nara̱ṁ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
1.40.4c tasmā̱ iḻā̍ṁ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̍m ||

yaḥ | vā̱ghate̍ | dadā̍ti | sū̱nara̍m | vasu̍ | saḥ | dha̱tte̱ | akṣi̍ti | śrava̍ḥ |
tasmai̍ | iḻā̍m | su̱-vīrā̍m | ā | ya̱jā̱ma̱he̱ | su̱-pratū̍rtim | a̱ne̱hasa̍m ||1.40.4||

1.40.5a pra nū̱naṁ brahma̍ṇa̱spati̱rmantra̍ṁ vadatyu̱kthya̍m |
1.40.5c yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṁsi cakri̱re ||

pra | nū̱nam | brahma̍ṇaḥ | pati̍ḥ | mantra̍m | va̱da̱ti̱ | u̱kthya̍m |
yasmi̍n | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | de̱vāḥ | okā̍ṁsi | ca̱kri̱re ||1.40.5||

1.40.6a tamidvo̍cemā vi̱dathe̍ṣu śa̱ṁbhuva̱ṁ mantra̍ṁ devā ane̱hasa̍m |
1.40.6c i̱māṁ ca̱ vāca̍ṁ prati̱harya̍thā naro̱ viśvedvā̱mā vo̍ aśnavat ||

tam | it | vo̱ce̱ma̱ | vi̱dathe̍ṣu | śa̱m-bhuva̍m | mantra̍m | de̱vā̱ḥ | a̱ne̱hasa̍m |
i̱mām | ca̱ | vāca̍m | pra̱ti̱-harya̍tha | na̱ra̱ḥ | viśvā̍ | it | vā̱mā | va̱ḥ | a̱śna̱va̱t ||1.40.6||

1.40.7a ko de̍va̱yanta̍maśnava̱jjana̱ṁ ko vṛ̱ktaba̍rhiṣam |
1.40.7c prapra̍ dā̱śvānpa̱styā̍bhirasthitānta̱rvāva̱tkṣaya̍ṁ dadhe ||

kaḥ | de̱va̱-yanta̍m | a̱śna̱va̱t | jana̍m | kaḥ | vṛ̱kta-ba̍rhiṣam |
pra-pra̍ | dā̱śvān | pa̱styā̍bhiḥ | a̱sthi̱ta̱ | a̱nta̱ḥ-vāva̍t | kṣaya̍m | da̱dhe̱ ||1.40.7||

1.40.8a upa̍ kṣa̱traṁ pṛ̍ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṁ da̍dhe |
1.40.8c nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ ||

upa̍ | kṣa̱tram | pṛ̱ñcī̱ta | hanti̍ | rāja̍-bhiḥ | bha̱ye | ci̱t | su̱-kṣi̱tim | da̱dhe̱ |
na | a̱sya̱ | va̱rtā | na | ta̱ru̱tā | ma̱hā̱-dha̱ne | na | arbhe̍ | a̱sti̱ | va̱jriṇa̍ḥ ||1.40.8||


1.41.1a yaṁ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.41.1c nū ci̱tsa da̍bhyate̱ jana̍ḥ ||

yam | rakṣa̍nti | pra-ce̍tasaḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
nu | ci̱t | saḥ | da̱bhya̱te̱ | jana̍ḥ ||1.41.1||

1.41.2a yaṁ bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṁ ri̱ṣaḥ |
1.41.2c ari̍ṣṭa̱ḥ sarva̍ edhate ||

yam | bā̱hutā̍-iva | pipra̍ti | pānti̍ | martya̍m | ri̱ṣaḥ |
ari̍ṣṭaḥ | sarva̍ḥ | e̱dha̱te̱ ||1.41.2||

1.41.3a vi du̱rgā vi dviṣa̍ḥ pu̱ro ghnanti̱ rājā̍na eṣām |
1.41.3c naya̍nti duri̱tā ti̱raḥ ||

vi | du̱ḥ-gā | vi | dviṣa̍ḥ | pu̱raḥ | ghnanti̍ | rājā̍naḥ | e̱ṣā̱m |
naya̍nti | du̱ḥ-i̱tā | ti̱raḥ ||1.41.3||

1.41.4a su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṁ ya̱te |
1.41.4c nātrā̍vakhā̱do a̍sti vaḥ ||

su̱-gaḥ | panthā̍ | a̱nṛ̱kṣa̱raḥ | ādi̍tyāsaḥ | ṛ̱tam | ya̱te |
na | atra̍ | a̱va̱-khā̱daḥ | a̱sti̱ | va̱ḥ ||1.41.4||

1.41.5a yaṁ ya̱jñaṁ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā |
1.41.5c pra va̱ḥ sa dhī̱taye̍ naśat ||

yam | ya̱jñam | naya̍tha | na̱ra̱ḥ | ādi̍tyāḥ | ṛ̱junā̍ | pa̱thā |
pra | va̱ḥ | saḥ | dhī̱taye̍ | na̱śa̱t ||1.41.5||

1.41.6a sa ratna̱ṁ martyo̱ vasu̱ viśva̍ṁ to̱kamu̱ta tmanā̍ |
1.41.6c acchā̍ gaccha̱tyastṛ̍taḥ ||

saḥ | ratna̍m | martya̍ḥ | vasu̍ | viśva̍m | to̱kam | u̱ta | tmanā̍ |
accha̍ | ga̱ccha̱ti̱ | astṛ̍taḥ ||1.41.6||

1.41.7a ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍ṁ mi̱trasyā̍rya̱mṇaḥ |
1.41.7c mahi̱ psaro̱ varu̍ṇasya ||

ka̱thā | rā̱dhā̱ma̱ | sa̱khā̱ya̱ḥ | stoma̍m | mi̱trasya̍ | a̱rya̱mṇaḥ |
mahi̍ | psara̍ḥ | varu̍ṇasya ||1.41.7||

1.41.8a mā vo̱ ghnanta̱ṁ mā śapa̍nta̱ṁ prati̍ voce deva̱yanta̍m |
1.41.8c su̱mnairidva̱ ā vi̍vāse ||

mā | va̱ḥ | ghnanta̍m | mā | śapa̍ntam | prati̍ | vo̱ce̱ | de̱va̱-yanta̍m |
su̱mnaiḥ | it | va̱ḥ | ā | vi̱vā̱se̱ ||1.41.8||

1.41.9a ca̱tura̍ści̱ddada̍mānādbibhī̱yādā nidhā̍toḥ |
1.41.9c na du̍ru̱ktāya̍ spṛhayet ||

ca̱tura̍ḥ | ci̱t | dada̍mānāt | bi̱bhī̱yāt | ā | ni-dhā̍toḥ |
na | du̱ḥ-u̱ktāya̍ | spṛ̱ha̱ye̱t ||1.41.9||


1.42.1a saṁ pū̍ṣa̱nnadhva̍nastira̱ vyaṁho̍ vimuco napāt |
1.42.1c sakṣvā̍ deva̱ pra ṇa̍spu̱raḥ ||

sam | pū̱ṣa̱n | adhva̍naḥ | ti̱ra̱ | vi | aṁha̍ḥ | vi̱-mu̱ca̱ḥ | na̱pā̱t |
sakṣva̍ | de̱va̱ | pra | na̱ḥ | pu̱raḥ ||1.42.1||

1.42.2a yo na̍ḥ pūṣanna̱gho vṛko̍ du̱ḥśeva̍ ā̱dide̍śati |
1.42.2c apa̍ sma̱ taṁ pa̱tho ja̍hi ||

yaḥ | na̱ḥ | pū̱ṣa̱n | a̱ghaḥ | vṛka̍ḥ | du̱ḥśeva̍ | ā̱-dide̍śati |
apa̍ | sma̱ | tam | pa̱thaḥ | ja̱hi̱ ||1.42.2||

1.42.3a apa̱ tyaṁ pa̍ripa̱nthina̍ṁ muṣī̱vāṇa̍ṁ hura̱ścita̍m |
1.42.3c dū̱ramadhi̍ sru̱tera̍ja ||

apa̍ | tyam | pa̱ri̱-pa̱nthina̍m | mu̱ṣī̱vāṇa̍m | hu̱ra̱ḥ-cita̍m |
dū̱ram | adhi̍ | sru̱teḥ | a̱ja̱ ||1.42.3||

1.42.4a tvaṁ tasya̍ dvayā̱vino̱'ghaśa̍ṁsasya̱ kasya̍ cit |
1.42.4c pa̱dābhi ti̍ṣṭha̱ tapu̍ṣim ||

tvam | tasya̍ | dva̱yā̱vina̍ḥ | a̱gha-śa̍ṁsasya | kasya̍ | ci̱t |
pa̱dā | a̱bhi | ti̱ṣṭha̱ | tapu̍ṣim ||1.42.4||

1.42.5a ā tatte̍ dasra mantuma̱ḥ pūṣa̱nnavo̍ vṛṇīmahe |
1.42.5c yena̍ pi̱tṝnaco̍dayaḥ ||

ā | tat | te̱ | da̱sra̱ | ma̱ntu̱-ma̱ḥ | pū̱ṣa̱n | ava̍ḥ | vṛ̱ṇī̱ma̱he̱ |
yena̍ | pi̱tṝn | aco̍dayaḥ ||1.42.5||

1.42.6a adhā̍ no viśvasaubhaga̱ hira̍ṇyavāśīmattama |
1.42.6c dhanā̍ni su̱ṣaṇā̍ kṛdhi ||

adha̍ | na̱ḥ | vi̱śva̱-sau̱bha̱ga̱ | hira̍ṇyavāśīmat-tama |
dhanā̍ni | su̱-sanā̍ | kṛ̱dhi̱ ||1.42.6||

1.42.7a ati̍ naḥ sa̱ścato̍ naya su̱gā na̍ḥ su̱pathā̍ kṛṇu |
1.42.7c pūṣa̍nni̱ha kratu̍ṁ vidaḥ ||

ati̍ | naḥ | sa̱ścata̍ḥ | na̱ya̱ | su̱-gā | na̱ḥ | su̱-pathā̍ | kṛ̱ṇu̱ |
pūṣa̍n | i̱ha | kratu̍m | vi̱da̱ḥ ||1.42.7||

1.42.8a a̱bhi sū̱yava̍saṁ naya̱ na na̍vajvā̱ro adhva̍ne |
1.42.8c pūṣa̍nni̱ha kratu̍ṁ vidaḥ ||

a̱bhi | su̱-yava̍sam | na̱ya̱ | na | na̱va̱-jvā̱raḥ | adhva̍ne |
pūṣa̍n | i̱ha | kratu̍m | vi̱da̱ḥ ||1.42.8||

1.42.9a śa̱gdhi pū̱rdhi pra ya̍ṁsi ca śiśī̱hi prāsyu̱dara̍m |
1.42.9c pūṣa̍nni̱ha kratu̍ṁ vidaḥ ||

śa̱gdhi | pū̱rdhi | pra | ya̱ṁsi̱ | ca̱ | śi̱śī̱hi | prāsi̍ | u̱dara̍m |
pūṣa̍n | i̱ha | kratu̍m | vi̱da̱ḥ ||1.42.9||

1.42.10a na pū̱ṣaṇa̍ṁ methāmasi sū̱ktaira̱bhi gṛ̍ṇīmasi |
1.42.10c vasū̍ni da̱smamī̍mahe ||

na | pū̱ṣaṇa̍m | me̱thā̱ma̱si̱ | su̱-u̱ktaiḥ | a̱bhi | gṛ̱ṇī̱ma̱si̱ |
vasū̍ni | da̱smam | ī̱ma̱he̱ ||1.42.10||


1.43.1a kadru̱drāya̱ prace̍tase mī̱ḻhuṣṭa̍māya̱ tavya̍se |
1.43.1c vo̱cema̱ śaṁta̍maṁ hṛ̱de ||

kat | ru̱drāya̍ | pra-ce̍tase | mī̱ḻhuḥ-ta̍māya | tavya̍se |
vo̱cema̍ | śam-ta̍mam | hṛ̱de ||1.43.1||

1.43.2a yathā̍ no̱ adi̍ti̱ḥ kara̱tpaśve̱ nṛbhyo̱ yathā̱ gave̍ |
1.43.2c yathā̍ to̱kāya̍ ru̱driya̍m ||

yathā̍ | na̱ḥ | adi̍tiḥ | kara̍t | paśve̍ | nṛ-bhya̍ḥ | yathā̍ | gave̍ |
yathā̍ | to̱kāya̍ | ru̱driya̍m ||1.43.2||

1.43.3a yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draścike̍tati |
1.43.3c yathā̱ viśve̍ sa̱joṣa̍saḥ ||

yathā̍ | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | yathā̍ | ru̱draḥ | cike̍tati |
yathā̍ | viśve̍ | sa̱-joṣa̍saḥ ||1.43.3||

1.43.4a gā̱thapa̍tiṁ me̱dhapa̍tiṁ ru̱draṁ jalā̍ṣabheṣajam |
1.43.4c taccha̱ṁyoḥ su̱mnamī̍mahe ||

gā̱tha-pa̍tim | me̱dha-pa̍tim | ru̱dram | jalā̍ṣa-bheṣajam |
tat | śa̱m-yoḥ | su̱mnam | ī̱ma̱he̱ ||1.43.4||

1.43.5a yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyamiva̱ roca̍te |
1.43.5c śreṣṭho̍ de̱vānā̱ṁ vasu̍ḥ ||

yaḥ | śu̱kraḥ-i̍va | sūrya̍ḥ | hira̍ṇyam-iva | roca̍te |
śreṣṭha̍ḥ | de̱vānā̍m | vasu̍ḥ ||1.43.5||

1.43.6a śaṁ na̍ḥ kara̱tyarva̍te su̱gaṁ me̱ṣāya̍ me̱ṣye̍ |
1.43.6c nṛbhyo̱ nāri̍bhyo̱ gave̍ ||

śam | na̱ḥ | ka̱ra̱ti̱ | arva̍te | su̱-gam | me̱ṣāya̍ | me̱ṣye̍ |
nṛ-bhya̍ḥ | nāri̍-bhyaḥ | gave̍ ||1.43.6||

1.43.7a a̱sme so̍ma̱ śriya̱madhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām |
1.43.7c mahi̱ śrava̍stuvinṛ̱mṇam ||

a̱sme iti̍ | so̱ma̱ | śriya̍m | adhi̍ | ni | dhe̱hi̱ | śa̱tasya̍ | nṛ̱ṇām |
mahi̍ | śrava̍ḥ | tu̱vi̱-nṛ̱mṇam ||1.43.7||

1.43.8a mā na̍ḥ somapari̱bādho̱ mārā̍tayo juhuranta |
1.43.8c ā na̍ indo̱ vāje̍ bhaja ||

mā | na̱ḥ | so̱ma̱-pa̱ri̱bādha̍ḥ | mā | arā̍tayaḥ | ju̱hu̱ra̱nta̱ |
ā | na̱ḥ | i̱ndo̱ iti̍ | vāje̍ | bha̱ja̱ ||1.43.8||

1.43.9a yāste̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱ndhāma̍nnṛ̱tasya̍ |
1.43.9c mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ ||

yāḥ | te̱ | pra̱-jāḥ | a̱mṛta̍sya | para̍smin | dhāma̍n | ṛ̱tasya̍ |
mū̱rdhā | nābhā̍ | so̱ma̱ | ve̱na̱ḥ | ā̱-bhūṣa̍ntīḥ | so̱ma̱ | ve̱da̱ḥ ||1.43.9||


1.44.1a agne̱ viva̍svadu̱ṣasa̍ści̱traṁ rādho̍ amartya |
1.44.1c ā dā̱śuṣe̍ jātavedo vahā̱ tvama̱dyā de̱vām̐ u̍ṣa̱rbudha̍ḥ ||

agne̍ | viva̍svat | u̱ṣasa̍ḥ | ci̱tram | rādha̍ḥ | a̱ma̱rtya̱ |
ā | dā̱śuṣe̍ | jā̱ta̱-ve̱da̱ḥ | va̱ha̱ | tvam | a̱dya | de̱vān | u̱ṣa̱ḥ-budha̍ḥ ||1.44.1||

1.44.2a juṣṭo̱ hi dū̱to asi̍ havya̱vāha̱no'gne̍ ra̱thīra̍dhva̱rāṇā̍m |
1.44.2c sa̱jūra̱śvibhyā̍mu̱ṣasā̍ su̱vīrya̍ma̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

juṣṭa̍ḥ | hi | dū̱taḥ | asi̍ | ha̱vya̱-vāha̍naḥ | agne̍ | ra̱thīḥ | a̱dhva̱rāṇā̍m |
sa̱-jūḥ | a̱śvi-bhyā̍m | u̱ṣasā̍ | su̱-vīrya̍m | a̱sme iti̍ | dhe̱hi̱ | śrava̍ḥ | bṛ̱hat ||1.44.2||

1.44.3a a̱dyā dū̱taṁ vṛ̍ṇīmahe̱ vasu̍ma̱gniṁ pu̍rupri̱yam |
1.44.3c dhū̱make̍tu̱ṁ bhāṛ̍jīka̱ṁ vyu̍ṣṭiṣu ya̱jñānā̍madhvara̱śriya̍m ||

a̱dya | dū̱tam | vṛ̱ṇī̱ma̱he̱ | vasu̍m | a̱gnim | pu̱ru̱-pri̱yam |
dhū̱ma-ke̍tum | bhāḥ-ṛ̍jīkam | vi-u̍ṣṭiṣu | ya̱jñānā̍m | a̱dhva̱ra̱-śriya̍m ||1.44.3||

1.44.4a śreṣṭha̱ṁ yavi̍ṣṭha̱mati̍thi̱ṁ svā̍huta̱ṁ juṣṭa̱ṁ janā̍ya dā̱śuṣe̍ |
1.44.4c de̱vām̐ acchā̱ yāta̍ve jā̱tave̍dasama̱gnimī̍ḻe̱ vyu̍ṣṭiṣu ||

śreṣṭha̍m | yavi̍ṣṭham | ati̍thim | su-ā̍hutam | juṣṭa̍m | janā̍ya | dā̱śuṣe̍ |
de̱vān | accha̍ | yāta̍ve | jā̱ta-ve̍dasam | a̱gnim | ī̱ḻe̱ | vi-u̍ṣṭiṣu ||1.44.4||

1.44.5a sta̱vi̱ṣyāmi̱ tvāma̱haṁ viśva̍syāmṛta bhojana |
1.44.5c agne̍ trā̱tāra̍ma̱mṛta̍ṁ miyedhya̱ yaji̍ṣṭhaṁ havyavāhana ||

sta̱vi̱ṣyāmi̍ | tvām | a̱ham | viśva̍sya | a̱mṛ̱ta̱ | bho̱ja̱na̱ |
agne̍ | trā̱tāra̍m | a̱mṛta̍m | mi̱ye̱dhya̱ | yaji̍ṣṭham | ha̱vya̱-vā̱ha̱na̱ ||1.44.5||

1.44.6a su̱śaṁso̍ bodhi gṛṇa̱te ya̍viṣṭhya̱ madhu̍jihva̱ḥ svā̍hutaḥ |
1.44.6c praska̍ṇvasya prati̱rannāyu̍rjī̱vase̍ nama̱syā daivya̱ṁ jana̍m ||

su̱-śaṁsa̍ḥ | bo̱dhi̱ | gṛ̱ṇa̱te | ya̱vi̱ṣṭhya̱ | madhu̍-jihvaḥ | su-ā̍hutaḥ |
praska̍ṇvasya | pra̱-ti̱ran | āyu̍ḥ | jī̱vase̍ | na̱ma̱sya | daivya̍m | jana̍m ||1.44.6||

1.44.7a hotā̍raṁ vi̱śvave̍dasa̱ṁ saṁ hi tvā̱ viśa̍ i̱ndhate̍ |
1.44.7c sa ā va̍ha puruhūta̱ prace̍ta̱so'gne̍ de̱vām̐ i̱ha dra̱vat ||

hotā̍ram | vi̱śva-ve̍dasam | sam | hi | tvā̱ | viśa̍ḥ | i̱ndhate̍ |
saḥ | ā | va̱ha̱ | pu̱ru̱-hū̱ta̱ | pra-ce̍tasaḥ | agne̍ | de̱vān | i̱ha | dra̱vat ||1.44.7||

1.44.8a sa̱vi̱tāra̍mu̱ṣasa̍ma̱śvinā̱ bhaga̍ma̱gniṁ vyu̍ṣṭiṣu̱ kṣapa̍ḥ |
1.44.8c kaṇvā̍sastvā su̱taso̍māsa indhate havya̱vāha̍ṁ svadhvara ||

sa̱vi̱tāra̍m | u̱ṣasa̍m | a̱śvinā̍ | bhaga̍m | a̱gnim | vi-u̍ṣṭiṣu | kṣapa̍ḥ |
kaṇvā̍saḥ | tvā̱ | su̱ta-so̍māsaḥ | i̱ndha̱te̱ | ha̱vya̱-vāha̍m | su̱-a̱dhva̱ra̱ ||1.44.8||

1.44.9a pati̱rhya̍dhva̱rāṇā̱magne̍ dū̱to vi̱śāmasi̍ |
1.44.9c u̱ṣa̱rbudha̱ ā va̍ha̱ soma̍pītaye de̱vām̐ a̱dya sva̱rdṛśa̍ḥ ||

pati̍ḥ | hi | a̱dhva̱rāṇā̍m | agne̍ | dū̱taḥ | vi̱śām | asi̍ |
u̱ṣa̱ḥ-budha̍ḥ | ā | va̱ha̱ | soma̍-pītaye | de̱vān | a̱dya | sva̱ḥ-dṛśa̍ḥ ||1.44.9||

1.44.10a agne̱ pūrvā̱ anū̱ṣaso̍ vibhāvaso dī̱detha̍ vi̱śvada̍rśataḥ |
1.44.10c asi̱ grāme̍ṣvavi̱tā pu̱rohi̱to'si̍ ya̱jñeṣu̱ mānu̍ṣaḥ ||

agne̍ | pūrvā̍ḥ | anu̍ | u̱ṣasa̍ḥ | vi̱bhā̱va̱so̱ iti̍ vibhā-vaso | dī̱detha̍ | vi̱śva-da̍rśataḥ |
asi̍ | grāme̍ṣu | a̱vi̱tā | pu̱raḥ-hi̍taḥ | asi̍ | ya̱jñeṣu̍ | mānu̍ṣaḥ ||1.44.10||

1.44.11a ni tvā̍ ya̱jñasya̱ sādha̍na̱magne̱ hotā̍ramṛ̱tvija̍m |
1.44.11c ma̱nu̱ṣvadde̍va dhīmahi̱ prace̍tasaṁ jī̱raṁ dū̱tamama̍rtyam ||

ni | tvā̱ | ya̱jñasya̍ | sādha̍nam | agne̍ | hotā̍ram | ṛ̱tvija̍m |
ma̱nu̱ṣvat | de̱va̱ | dhī̱ma̱hi̱ | pra-ce̍tasam | jī̱ram | dū̱tam | ama̍rtyam ||1.44.11||

1.44.12a yadde̱vānā̍ṁ mitramahaḥ pu̱rohi̱to'nta̍ro̱ yāsi̍ dū̱tya̍m |
1.44.12c sindho̍riva̱ prasva̍nitāsa ū̱rmayo̱'gnerbhrā̍jante a̱rcaya̍ḥ ||

yat | de̱vānā̍m | mi̱tra̱-ma̱ha̱ḥ | pu̱raḥ-hi̍taḥ | anta̍raḥ | yāsi̍ | dū̱tya̍m |
sindho̍ḥ-iva | pra-sva̍nitāsaḥ | ū̱rmaya̍ḥ | a̱gneḥ | bhrā̱ja̱nte̱ | a̱rcaya̍ḥ ||1.44.12||

1.44.13a śru̱dhi śru̍tkarṇa̱ vahni̍bhirde̱vaira̍gne sa̱yāva̍bhiḥ |
1.44.13c ā sī̍dantu ba̱rhiṣi̍ mi̱tro a̍rya̱mā prā̍ta̱ryāvā̍ṇo adhva̱ram ||

śru̱dhi | śru̱t-ka̱rṇa̱ | vahni̍-bhiḥ | de̱vaiḥ | a̱gne̱ | sa̱yāva̍-bhiḥ |
ā | sī̱da̱ntu̱ | ba̱rhiṣi̍ | mi̱traḥ | a̱rya̱mā | prā̱ta̱ḥ-yāvā̍naḥ | a̱dhva̱ram ||1.44.13||

1.44.14a śṛ̱ṇvantu̱ stoma̍ṁ ma̱ruta̍ḥ su̱dāna̍vo'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
1.44.14c piba̍tu̱ soma̱ṁ varu̍ṇo dhṛ̱tavra̍to̱'śvibhyā̍mu̱ṣasā̍ sa̱jūḥ ||

śṛ̱ṇvantu̍ | stoma̍m | ma̱ruta̍ḥ | su̱-dāna̍vaḥ | a̱gni̱-ji̱hvāḥ | ṛ̱ta̱-vṛdha̍ḥ |
piba̍tu | soma̍m | varu̍ṇaḥ | dhṛ̱ta-vra̍taḥ | a̱śvi-bhyā̍m | u̱ṣasā̍ | sa̱-jūḥ ||1.44.14||


1.45.1a tvama̍gne̱ vasū̍m̐ri̱ha ru̱drām̐ ā̍di̱tyām̐ u̱ta |
1.45.1c yajā̍ svadhva̱raṁ jana̱ṁ manu̍jātaṁ ghṛta̱pruṣa̍m ||

tvam | a̱gne̱ | vasū̍n | i̱ha | ru̱drān | ā̱di̱tyān | u̱ta |
yaja̍ | su̱-a̱dhva̱ram | jana̍m | manu̍-jātam | ghṛ̱ta̱-pruṣa̍m ||1.45.1||

1.45.2a śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ |
1.45.2c tānro̍hidaśva girvaṇa̱straya̍striṁśata̱mā va̍ha ||

śru̱ṣṭī̱-vāna̍ḥ | hi | dā̱śuṣe̍ | de̱vāḥ | a̱gne̱ | vice̍tasaḥ |
tān | ro̱hi̱t-a̱śva̱ | gi̱rva̱ṇa̱ḥ | traya̍ḥ-triṁśatam | ā | va̱ha̱ ||1.45.2||

1.45.3a pri̱ya̱me̱dha̱vada̍tri̱vajjāta̍vedo virūpa̱vat |
1.45.3c a̱ṅgi̱ra̱svanma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m ||

pri̱ya̱me̱dha̱-vat | a̱tri̱-vat | jāta̍-vedaḥ | vi̱rū̱pa̱-vat |
a̱ṅgi̱ra̱svat | ma̱hi̱-vra̱ta̱ | praska̍ṇvasya | śru̱dhi̱ | hava̍m ||1.45.3||

1.45.4a mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata |
1.45.4c rāja̍ntamadhva̱rāṇā̍ma̱gniṁ śu̱kreṇa̍ śo̱ciṣā̍ ||

mahi̍-keravaḥ | ū̱taye̍ | pri̱ya-me̍dhāḥ | a̱hū̱ṣa̱ta̱ |
rāja̍ntam | a̱dhva̱rāṇā̍m | a̱gnim | śu̱kreṇa̍ | śo̱ciṣā̍ ||1.45.4||

1.45.5a ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ |
1.45.5c yābhi̱ḥ kaṇva̍sya sū̱navo̱ hava̱nte'va̍se tvā ||

ghṛta̍-āhavana | sa̱ntya̱ | i̱māḥ | ū̱m̐ iti̍ | su | śru̱dhi̱ | gira̍ḥ |
yābhi̍ḥ | kaṇva̍sya | sū̱nava̍ḥ | hava̍nte | ava̍se | tvā̱ ||1.45.5||

1.45.6a tvāṁ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍ḥ |
1.45.6c śo̱ciṣke̍śaṁ purupri̱yāgne̍ ha̱vyāya̱ voḻha̍ve ||

tvām | ci̱tra̱śra̱va̱ḥ-ta̱ma̱ | hava̍nte | vi̱kṣu | ja̱ntava̍ḥ |
śo̱ciḥ-ke̍śam | pu̱ru̱-pri̱ya̱ | agne̍ | ha̱vyāya̍ | voḻha̍ve ||1.45.6||

1.45.7a ni tvā̱ hotā̍ramṛ̱tvija̍ṁ dadhi̱re va̍su̱vitta̍mam |
1.45.7c śrutka̍rṇaṁ sa̱pratha̍stama̱ṁ viprā̍ agne̱ divi̍ṣṭiṣu ||

ni | tvā̱ | hotā̍ram | ṛ̱tvija̍m | da̱dhi̱re | va̱su̱vit-ta̍mam |
śrut-ka̍rṇam | sa̱pratha̍ḥ-tamam | viprā̍ḥ | a̱gne̱ | divi̍ṣṭiṣu ||1.45.7||

1.45.8a ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍ḥ |
1.45.8c bṛ̱hadbhā bibhra̍to ha̱viragne̱ martā̍ya dā̱śuṣe̍ ||

ā | tvā̱ | viprā̍ḥ | a̱cu̱cya̱vu̱ḥ | su̱ta-so̍māḥ | a̱bhi | praya̍ḥ |
bṛ̱hat | bhāḥ | bibhra̍taḥ | ha̱viḥ | agne̍ | martā̍ya | dā̱śuṣe̍ ||1.45.8||

1.45.9a prā̱ta̱ryāvṇa̍ḥ sahaskṛta soma̱peyā̍ya santya |
1.45.9c i̱hādya daivya̱ṁ jana̍ṁ ba̱rhirā sā̍dayā vaso ||

prā̱ta̱ḥ-yāvna̍ḥ | sa̱ha̱ḥ-kṛ̱ta̱ | so̱ma̱-peyā̍ya | sa̱ntya̱ |
i̱ha | a̱dya | daivya̍m | jana̍m | ba̱rhiḥ | ā | sā̱da̱ya̱ | va̱so̱ iti̍ ||1.45.9||

1.45.10a a̱rvāñca̱ṁ daivya̱ṁ jana̱magne̱ yakṣva̱ sahū̍tibhiḥ |
1.45.10c a̱yaṁ soma̍ḥ sudānava̱staṁ pā̍ta ti̱roa̍hnyam ||

a̱rvāñca̍m | daivya̍m | jana̍m | agne̍ | yakṣva̍ | sahū̍ti-bhiḥ |
a̱yam | soma̍ḥ | su̱-dā̱na̱va̱ḥ | tam | pā̱ta̱ | ti̱raḥ-a̍hnyam ||1.45.10||


1.46.1a e̱ṣo u̱ṣā apū̍rvyā̱ vyu̍cchati pri̱yā di̱vaḥ |
1.46.1c stu̱ṣe vā̍maśvinā bṛ̱hat ||

e̱ṣo iti̍ | u̱ṣāḥ | apū̍rvyā | vi | u̱ccha̱ti̱ | pri̱yā | di̱vaḥ |
stu̱ṣe | vā̱m | a̱śvi̱nā̱ | bṛ̱hat ||1.46.1||

1.46.2a yā da̱srā sindhu̍mātarā mano̱tarā̍ rayī̱ṇām |
1.46.2c dhi̱yā de̱vā va̍su̱vidā̍ ||

yā | da̱srā | sindhu̍-mātarā | ma̱no̱tarā̍ | ra̱yī̱ṇām |
dhi̱yā | de̱vā | va̱su̱-vidā̍ ||1.46.2||

1.46.3a va̱cyante̍ vāṁ kaku̱hāso̍ jū̱rṇāyā̱madhi̍ vi̱ṣṭapi̍ |
1.46.3c yadvā̱ṁ ratho̱ vibhi̱ṣpatā̍t ||

va̱cyante̍ | vā̱m | ka̱ku̱hāsa̍ḥ | jū̱rṇāyā̍m | adhi̍ | vi̱ṣṭapi̍ |
yat | vā̱m | ratha̍ḥ | vi-bhi̍ḥ | patā̍t ||1.46.3||

1.46.4a ha̱viṣā̍ jā̱ro a̱pāṁ pipa̍rti̱ papu̍rirnarā |
1.46.4c pi̱tā kuṭa̍sya carṣa̱ṇiḥ ||

ha̱viṣā̍ | jā̱raḥ | a̱pām | pipa̍rti | papu̍riḥ | na̱rā̱ |
pi̱tā | kuṭa̍sya | ca̱rṣa̱ṇiḥ ||1.46.4||

1.46.5a ā̱dā̱ro vā̍ṁ matī̱nāṁ nāsa̍tyā matavacasā |
1.46.5c pā̱taṁ soma̍sya dhṛṣṇu̱yā ||

ā̱-dā̱raḥ | vā̱m | ma̱tī̱nām | nāsa̍tyā | ma̱ta̱-va̱ca̱sā̱ |
pā̱tam | soma̍sya | dhṛ̱ṣṇu̱-yā ||1.46.5||

1.46.6a yā na̱ḥ pīpa̍radaśvinā̱ jyoti̍ṣmatī̱ tama̍sti̱raḥ |
1.46.6c tāma̱sme rā̍sāthā̱miṣa̍m ||

yā | na̱ḥ | pīpa̍rat | a̱śvi̱nā̱ | jyoti̍ṣmatī | tama̍ḥ | ti̱raḥ |
tām | a̱sme iti̍ | rā̱sā̱thā̱m | iṣa̍m ||1.46.6||

1.46.7a ā no̍ nā̱vā ma̍tī̱nāṁ yā̱taṁ pā̱rāya̱ ganta̍ve |
1.46.7c yu̱ñjāthā̍maśvinā̱ ratha̍m ||

ā | na̱ḥ | nā̱vā | ma̱tī̱nām | yā̱tam | pā̱rāya̍ | ganta̍ve |
yu̱ñjāthā̍m | a̱śvi̱nā̱ | ratha̍m ||1.46.7||

1.46.8a a̱ritra̍ṁ vāṁ di̱vaspṛ̱thu tī̱rthe sindhū̍nā̱ṁ ratha̍ḥ |
1.46.8c dhi̱yā yu̍yujra̱ inda̍vaḥ ||

a̱ritra̍m | vā̱m | di̱vaḥ | pṛ̱thu | tī̱rthe | sindhū̍nām | ratha̍ḥ |
dhi̱yā | yu̱yu̱jre̱ | inda̍vaḥ ||1.46.8||

1.46.9a di̱vaska̍ṇvāsa̱ inda̍vo̱ vasu̱ sindhū̍nāṁ pa̱de |
1.46.9c svaṁ va̱vriṁ kuha̍ dhitsathaḥ ||

di̱vaḥ | ka̱ṇvā̱sa̱ḥ | inda̍vaḥ | vasu̍ | sindhū̍nām | pa̱de |
svam | va̱vrim | kuha̍ | dhi̱tsa̱tha̱ḥ ||1.46.9||

1.46.10a abhū̍du̱ bhā u̍ a̱ṁśave̱ hira̍ṇya̱ṁ prati̱ sūrya̍ḥ |
1.46.10c vya̍khyajji̱hvayāsi̍taḥ ||

abhū̍t | ū̱m̐ iti̍ | bhāḥ | ū̱m̐ iti̍ | a̱ṁśave̍ | hira̍ṇyam | prati̍ | sūrya̍ḥ |
vi | a̱khya̱t | ji̱hvayā̍ | asi̍taḥ ||1.46.10||

1.46.11a abhū̍du pā̱rameta̍ve̱ panthā̍ ṛ̱tasya̍ sādhu̱yā |
1.46.11c ada̍rśi̱ vi sru̱tirdi̱vaḥ ||

abhū̍t | ū̱m̐ iti̍ | pā̱ram | eta̍ve | panthā̍ḥ | ṛ̱tasya̍ | sā̱dhu̱-yā |
ada̍rśi | vi | sru̱tiḥ | di̱vaḥ ||1.46.11||

1.46.12a tatta̱dida̱śvino̱ravo̍ jari̱tā prati̍ bhūṣati |
1.46.12c made̱ soma̍sya̱ pipra̍toḥ ||

tat-ta̍t | it | a̱śvino̍ḥ | ava̍ḥ | ja̱ri̱tā | prati̍ | bhū̱ṣa̱ti̱ |
made̍ | soma̍sya | pipra̍toḥ ||1.46.12||

1.46.13a vā̱va̱sā̱nā vi̱vasva̍ti̱ soma̍sya pī̱tyā gi̱rā |
1.46.13c ma̱nu̱ṣvaccha̍ṁbhū̱ ā ga̍tam ||

vā̱va̱sā̱nā | vi̱vasva̍ti | soma̍sya | pī̱tyā | gi̱rā |
ma̱nu̱ṣvat | śa̱mbhū̱ iti̍ śam-bhū | ā | ga̱ta̱m ||1.46.13||

1.46.14a yu̱voru̱ṣā anu̱ śriya̱ṁ pari̍jmanoru̱pāca̍rat |
1.46.14c ṛ̱tā va̍natho a̱ktubhi̍ḥ ||

yu̱voḥ | u̱ṣāḥ | anu̍ | śriya̍m | pari̍-jmanoḥ | u̱pa̱-āca̍rat |
ṛ̱tā | va̱na̱tha̱ḥ | a̱ktu-bhi̍ḥ ||1.46.14||

1.46.15a u̱bhā pi̍batamaśvino̱bhā na̱ḥ śarma̍ yacchatam |
1.46.15c a̱vi̱dri̱yābhi̍rū̱ti-bhi̍ḥ ||

u̱bhā | pi̱ba̱ta̱m | a̱śvi̱nā̱ | u̱bhā | na̱ḥ | śarma̍ | ya̱ccha̱ta̱m |
a̱vi̱dri̱yābhi̍ḥ | ū̱tibhi̍ḥ ||1.46.15||


1.47.1a a̱yaṁ vā̱ṁ madhu̍mattamaḥ su̱taḥ soma̍ ṛtāvṛdhā |
1.47.1c tama̍śvinā pibataṁ ti̱roa̍hnyaṁ dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

a̱yam | vā̱m | madhu̍mat-tamaḥ | su̱taḥ | soma̍ḥ | ṛ̱ta̱-vṛ̱dhā̱ |
tam | a̱śvi̱nā̱ | pi̱ba̱ta̱m | ti̱raḥ-a̍hnyam | dha̱ttam | ratnā̍ni | dā̱śuṣe̍ ||1.47.1||

1.47.2a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̍ su̱peśa̍sā̱ rathe̱nā yā̍tamaśvinā |
1.47.2c kaṇvā̍so vā̱ṁ brahma̍ kṛṇvantyadhva̱re teṣā̱ṁ su śṛ̍ṇuta̱ṁ hava̍m ||

tri̱-va̱ndhu̱reṇa̍ | tri̱-vṛtā̍ | su̱-peśa̍sā | rathe̍na | ā | yā̱ta̱m | a̱śvi̱nā̱ |
kaṇvā̍saḥ | vā̱m | brahma̍ | kṛ̱ṇva̱nti̱ | a̱dhva̱re | teṣā̍m | su | śṛ̱ṇu̱ta̱m | hava̍m ||1.47.2||

1.47.3a aśvi̍nā̱ madhu̍mattamaṁ pā̱taṁ soma̍mṛtāvṛdhā |
1.47.3c athā̱dya da̍srā̱ vasu̱ bibhra̍tā̱ rathe̍ dā̱śvāṁsa̱mupa̍ gacchatam ||

aśvi̍nā | madhu̍mat-tamam | pā̱tam | soma̍m | ṛ̱ta̱-vṛ̱dhā̱ |
atha̍ | a̱dya | da̱srā̱ | vasu̍ | bibhra̍tā | rathe̍ | dā̱śvāṁsa̍m | upa̍ | ga̱ccha̱ta̱m ||1.47.3||

1.47.4a tri̱ṣa̱dha̱sthe ba̱rhiṣi̍ viśvavedasā̱ madhvā̍ ya̱jñaṁ mi̍mikṣatam |
1.47.4c kaṇvā̍so vāṁ su̱taso̍mā a̱bhidya̍vo yu̱vāṁ ha̍vante aśvinā ||

tri̱-sa̱dha̱sthe | ba̱rhiṣi̍ | vi̱śva̱-ve̱da̱sā̱ | madhvā̍ | ya̱jñam | mi̱mi̱kṣa̱ta̱m |
kaṇvā̍saḥ | vām | su̱ta-so̍māḥ | a̱bhi-dya̍vaḥ | yu̱vām | ha̱va̱nte̱ | a̱śvi̱nā̱ ||1.47.4||

1.47.5a yābhi̱ḥ kaṇva̍ma̱bhiṣṭi̍bhi̱ḥ prāva̍taṁ yu̱vama̍śvinā |
1.47.5c tābhi̱ḥ ṣva1̱̍smām̐ a̍vataṁ śubhaspatī pā̱taṁ soma̍mṛtāvṛdhā ||

yābhi̍ḥ | kaṇva̍m | a̱bhiṣṭi̍-bhiḥ | pra | āva̍tam | yu̱vam | a̱śvi̱nā̱ |
tābhi̍ḥ | su | a̱smān | a̱va̱ta̱m | śu̱bha̱ḥ | pa̱tī̱ iti̍ | pā̱tam | soma̍m | ṛ̱ta̱-vṛ̱dhā̱ ||1.47.5||

1.47.6a su̱dāse̍ dasrā̱ vasu̱ bibhra̍tā̱ rathe̱ pṛkṣo̍ vahatamaśvinā |
1.47.6c ra̱yiṁ sa̍mu̱drādu̱ta vā̍ di̱vasparya̱sme dha̍ttaṁ puru̱spṛha̍m ||

su̱-dāse̍ | da̱srā̱ | vasu̍ | bibhra̍tā | rathe̍ | pṛkṣa̍ḥ | va̱ha̱ta̱m | a̱śvi̱nā̱ |
ra̱yim | sa̱mu̱drāt | u̱ta | vā̱ | di̱vaḥ | pari̍ | a̱sme iti̍ | dha̱tta̱m | pu̱ru̱-spṛha̍m ||1.47.6||

1.47.7a yannā̍satyā parā̱vati̱ yadvā̱ stho adhi̍ tu̱rvaśe̍ |
1.47.7c ato̱ rathe̍na su̱vṛtā̍ na̱ ā ga̍taṁ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

yat | nā̱sa̱tyā̱ | pa̱rā̱-vati̍ | yat | vā̱ | sthaḥ | adhi̍ | tu̱rvaśe̍ |
ata̍ḥ | rathe̍na | su̱-vṛtā̍ | na̱ḥ | ā | ga̱ta̱m | sā̱kam | sūrya̍sya | ra̱śmi-bhi̍ḥ ||1.47.7||

1.47.8a a̱rvāñcā̍ vā̱ṁ sapta̍yo'dhvara̱śriyo̱ vaha̍ntu̱ sava̱nedupa̍ |
1.47.8c iṣa̍ṁ pṛ̱ñcantā̍ su̱kṛte̍ su̱dāna̍va̱ ā ba̱rhiḥ sī̍dataṁ narā ||

a̱rvāñcā̍ | vā̱m | sapta̍yaḥ | a̱dhva̱ra̱-śriya̍ḥ | vaha̍ntu | sava̍nā | it | upa̍ |
iṣa̍m | pṛ̱ñcantā̍ | su̱-kṛte̍ | su̱-dāna̍ve | ā | ba̱rhiḥ | sī̱da̱ta̱m | na̱rā̱ ||1.47.8||

1.47.9a tena̍ nāsa̱tyā ga̍ta̱ṁ rathe̍na̱ sūrya̍tvacā |
1.47.9c yena̱ śaśva̍dū̱hathu̍rdā̱śuṣe̱ vasu̱ madhva̱ḥ soma̍sya pī̱taye̍ ||

tena̍ | nā̱sa̱tyā̱ | ā | ga̱ta̱m | rathe̍na | sūrya̍-tvacā |
yena̍ | śaśva̍t | ū̱hathu̍ḥ | dā̱śuṣe̍ | vasu̍ | madhva̍ḥ | soma̍sya | pī̱taye̍ ||1.47.9||

1.47.10a u̱kthebhi̍ra̱rvāgava̍se purū̱vasū̍ a̱rkaiśca̱ ni hva̍yāmahe |
1.47.10c śaśva̱tkaṇvā̍nā̱ṁ sada̍si pri̱ye hi ka̱ṁ soma̍ṁ pa̱pathu̍raśvinā ||

u̱kthebhi̍ḥ | a̱rvāk | ava̍se | pu̱ru̱vasū̱ iti̍ pu̱ru̱-vasū̍ | a̱rkaiḥ | ca̱ | ni | hva̱yā̱ma̱he̱ |
śaśva̍t | kaṇvā̍nām | sada̍si | pri̱ye | hi | ka̱m | soma̍m | pa̱pathu̍ḥ | a̱śvi̱nā̱ ||1.47.10||


1.48.1a sa̱ha vā̱mena̍ na uṣo̱ vyu̍cchā duhitardivaḥ |
1.48.1c sa̱ha dyu̱mnena̍ bṛha̱tā vi̍bhāvari rā̱yā de̍vi̱ dāsva̍tī ||

sa̱ha | vā̱mena̍ | na̱ḥ | u̱ṣa̱ḥ | vi | u̱ccha̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
sa̱ha | dyu̱mnena̍ | bṛ̱ha̱tā | vi̱bhā̱-va̱ri̱ | rā̱yā | de̱vi̱ | dāsva̍tī ||1.48.1||

1.48.2a aśvā̍vatī̱rgoma̍tīrviśvasu̱vido̱ bhūri̍ cyavanta̱ vasta̍ve |
1.48.2c udī̍raya̱ prati̍ mā sū̱nṛtā̍ uṣa̱ścoda̱ rādho̍ ma̱ghonā̍m ||

aśva̍-vatīḥ | go-ma̍tīḥ | vi̱śva̱-su̱vida̍ḥ | bhūri̍ | cya̱va̱nta̱ | vasta̍ve |
ut | ī̱ra̱ya̱ | prati̍ | mā̱ | sū̱nṛtā̍ḥ | u̱ṣa̱ḥ | coda̍ | rādha̍ḥ | ma̱ghonā̍m ||1.48.2||

1.48.3a u̱vāso̱ṣā u̱cchācca̱ nu de̱vī jī̱rā rathā̍nām |
1.48.3c ye a̍syā ā̱cara̍ṇeṣu dadhri̱re sa̍mu̱dre na śra̍va̱syava̍ḥ ||

u̱vāsa̍ | u̱ṣāḥ | u̱cchāt | ca̱ | nu | de̱vī | jī̱rā | rathā̍nām |
ye | a̱syā̱ḥ | ā̱-cara̍ṇeṣu | da̱dhri̱re | sa̱mu̱dre | na | śra̱va̱syava̍ḥ ||1.48.3||

1.48.4a uṣo̱ ye te̱ pra yāme̍ṣu yu̱ñjate̱ mano̍ dā̱nāya̍ sū̱raya̍ḥ |
1.48.4c atrāha̱ tatkaṇva̍ eṣā̱ṁ kaṇva̍tamo̱ nāma̍ gṛṇāti nṛ̱ṇām ||

uṣa̍ḥ | ye | te̱ | pra | yāme̍ṣu | yu̱ñjate̍ | mana̍ḥ | dā̱nāya̍ | sū̱raya̍ḥ |
atra̍ | aha̍ | tat | kaṇva̍ḥ | e̱ṣā̱m | kaṇva̍-tamaḥ | nāma̍ | gṛ̱ṇā̱ti̱ | nṛ̱ṇām ||1.48.4||

1.48.5a ā ghā̱ yoṣe̍va sū̱naryu̱ṣā yā̍ti prabhuñja̱tī |
1.48.5c ja̱raya̍ntī̱ vṛja̍naṁ pa̱dvadī̍yata̱ utpā̍tayati pa̱kṣiṇa̍ḥ ||

ā | gha̱ | yoṣā̍-iva | sū̱narī̍ | u̱ṣāḥ | yā̱ti̱ | pra̱-bhu̱ñja̱tī |
ja̱raya̍ntī | vṛja̍nam | pa̱t-vat | ī̱ya̱te̱ | ut | pā̱ta̱ya̱ti̱ | pa̱kṣiṇa̍ḥ ||1.48.5||

1.48.6a vi yā sṛ̱jati̱ sama̍na̱ṁ vya1̱̍rthina̍ḥ pa̱daṁ na ve̱tyoda̍tī |
1.48.6c vayo̱ naki̍ṣṭe papti̱vāṁsa̍ āsate̱ vyu̍ṣṭau vājinīvati ||

vi | yā | sṛ̱jati̍ | sama̍nam | vi | a̱rthina̍ḥ | pa̱dam | na | ve̱ti̱ | oda̍tī |
vaya̱ḥ | naki̍ḥ | te̱ | pa̱pti̱vāṁsa̍ḥ | ā̱sa̱te̱ | vi-u̍ṣṭau | vā̱ji̱nī̱-va̱ti̱ ||1.48.6||

1.48.7a e̱ṣāyu̍kta parā̱vata̱ḥ sūrya̍syo̱daya̍nā̱dadhi̍ |
1.48.7c śa̱taṁ rathe̍bhiḥ su̱bhago̱ṣā i̱yaṁ vi yā̍tya̱bhi mānu̍ṣān ||

e̱ṣā | a̱yu̱kta̱ | pa̱rā̱-vata̍ḥ | sūrya̍sya | u̱t-aya̍nāt | adhi̍ |
śa̱tam | rathe̍bhiḥ | su̱-bhagā̍ | u̱ṣāḥ | i̱yam | vi | yā̱ti̱ | a̱bhi | mānu̍ṣān ||1.48.7||

1.48.8a viśva̍masyā nānāma̱ cakṣa̍se̱ jaga̱jjyoti̍ṣkṛṇoti sū̱narī̍ |
1.48.8c apa̱ dveṣo̍ ma̱ghonī̍ duhi̱tā di̱va u̱ṣā u̍ccha̱dapa̱ sridha̍ḥ ||

viśva̍m | a̱syā̱ḥ | na̱nā̱ma̱ | cakṣa̍se | jaga̍t | jyoti̍ḥ | kṛ̱ṇo̱ti̱ | sū̱narī̍ |
apa̍ | dveṣa̍ḥ | ma̱ghonī̍ | du̱hi̱tā | di̱vaḥ | u̱ṣāḥ | u̱ccha̱t | apa̍ | sridha̍ḥ ||1.48.8||

1.48.9a uṣa̱ ā bhā̍hi bhā̱nunā̍ ca̱ndreṇa̍ duhitardivaḥ |
1.48.9c ā̱vaha̍ntī̱ bhūrya̱smabhya̱ṁ saubha̍gaṁ vyu̱cchantī̱ divi̍ṣṭiṣu ||

uṣa̍ḥ | ā | bhā̱hi̱ | bhā̱nunā̍ | ca̱ndreṇa̍ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
ā̱-vaha̍ntī | bhūri̍ | a̱smabhya̍m | saubha̍gam | vi̱-u̱cchantī̍ | divi̍ṣṭiṣu ||1.48.9||

1.48.10a viśva̍sya̱ hi prāṇa̍na̱ṁ jīva̍na̱ṁ tve vi yadu̱cchasi̍ sūnari |
1.48.10c sā no̱ rathe̍na bṛha̱tā vi̍bhāvari śru̱dhi ci̍trāmaghe̱ hava̍m ||

viśva̍sya | hi | prāṇa̍nam | jīva̍nam | tve iti̍ | vi | yat | u̱cchasi̍ | sū̱na̱ri̱ |
sā | na̱ḥ | rathe̍na | bṛ̱ha̱tā | vi̱bhā̱-va̱ri̱ | śru̱dhi | ci̱tra̱-ma̱ghe̱ | hava̍m ||1.48.10||

1.48.11a uṣo̱ vāja̱ṁ hi vaṁsva̱ yaści̱tro mānu̍ṣe̱ jane̍ |
1.48.11c tenā va̍ha su̱kṛto̍ adhva̱rām̐ upa̱ ye tvā̍ gṛ̱ṇanti̱ vahna̍yaḥ ||

uṣa̍ḥ | vāja̍m | hi | vaṁsva̍ | yaḥ | ci̱traḥ | mānu̍ṣe | jane̍ |
tena̍ | ā | va̱ha̱ | su̱-kṛta̍ḥ | a̱dhva̱rān | upa̍ | ye | tvā̱ | gṛ̱ṇanti̍ | vahna̍yaḥ ||1.48.11||

1.48.12a viśvā̍nde̱vām̐ ā va̍ha̱ soma̍pītaye̱'ntari̍kṣāduṣa̱stvam |
1.48.12c sāsmāsu̍ dhā̱ goma̱daśvā̍vadu̱kthya1̱̍muṣo̱ vāja̍ṁ su̱vīrya̍m ||

viśvā̍n | de̱vān | ā | va̱ha̱ | soma̍-pītaye | a̱ntari̍kṣāt | u̱ṣa̱ḥ | tvam |
sā | a̱smāsu̍ | dhā̱ḥ | go-ma̍t | aśva̍-vat | u̱kthya̍m | uṣa̍ḥ | vāja̍m | su̱-vīrya̍m ||1.48.12||

1.48.13a yasyā̱ ruśa̍nto a̱rcaya̱ḥ prati̍ bha̱drā adṛ̍kṣata |
1.48.13c sā no̍ ra̱yiṁ vi̱śvavā̍raṁ su̱peśa̍samu̱ṣā da̍dātu̱ sugmya̍m ||

yasyā̍ḥ | ruśa̍ntaḥ | a̱rcaya̍ḥ | prati̍ | bha̱drāḥ | adṛ̍kṣata |
sā | na̱ḥ | ra̱yim | vi̱śva-vā̍ram | su̱-peśa̍sam | u̱ṣāḥ | da̱dā̱tu̱ | sugmya̍m ||1.48.13||

1.48.14a ye ci̱ddhi tvāmṛṣa̍ya̱ḥ pūrva̍ ū̱taye̍ juhū̱re'va̍se mahi |
1.48.14c sā na̱ḥ stomā̍m̐ a̱bhi gṛ̍ṇīhi̱ rādha̱soṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||

ye | ci̱t | hi | tvām | ṛṣa̍yaḥ | pūrve̍ | ū̱taye̍ | ju̱hū̱re | ava̍se | ma̱hi̱ |
sā | na̱ḥ | stomā̍n | a̱bhi | gṛ̱ṇī̱hi̱ | rādha̍sā | uṣa̍ḥ | śu̱kreṇa̍ | śo̱ciṣā̍ ||1.48.14||

1.48.15a uṣo̱ yada̱dya bhā̱nunā̱ vi dvārā̍vṛ̱ṇavo̍ di̱vaḥ |
1.48.15c pra no̍ yacchatādavṛ̱kaṁ pṛ̱thu ccha̱rdiḥ pra de̍vi̱ goma̍tī̱riṣa̍ḥ ||

uṣa̍ḥ | yat | a̱dya | bhā̱nunā̍ | vi | dvārau̍ | ṛ̱ṇava̍ḥ | di̱vaḥ |
pra | na̱ḥ | ya̱ccha̱tā̱t | a̱vṛ̱kam | pṛ̱thu | cha̱rdiḥ | pra | de̱vi̱ | go-ma̍tīḥ | iṣa̍ḥ ||1.48.15||

1.48.16a saṁ no̍ rā̱yā bṛ̍ha̱tā vi̱śvape̍śasā mimi̱kṣvā samiḻā̍bhi̱rā |
1.48.16c saṁ dyu̱mnena̍ viśva̱turo̍ṣo mahi̱ saṁ vājai̍rvājinīvati ||

sam | na̱ḥ | rā̱yā | bṛ̱ha̱tā | vi̱śva-pe̍śasā | mi̱mi̱kṣva | sam | iḻā̍bhiḥ | ā |
sam | dyu̱mnena̍ | vi̱śva̱-turā̍ | u̱ṣa̱ḥ | ma̱hi̱ | sam | vājai̍ḥ | vā̱ji̱nī̱-va̱ti̱ ||1.48.16||


1.49.1a uṣo̍ bha̱drebhi̱rā ga̍hi di̱vaści̍droca̱nādadhi̍ |
1.49.1c vaha̍ntvaru̱ṇapsa̍va̱ upa̍ tvā so̱mino̍ gṛ̱ham ||

uṣa̍ḥ | bha̱drebhi̍ḥ | ā | ga̱hi̱ | di̱vaḥ | ci̱t | ro̱ca̱nāt | adhi̍ |
vaha̍ntu | a̱ru̱ṇa-psa̍vaḥ | upa̍ | tvā̱ | so̱mina̍ḥ | gṛ̱ham ||1.49.1||

1.49.2a su̱peśa̍saṁ su̱khaṁ ratha̱ṁ yama̱dhyasthā̍ uṣa̱stvam |
1.49.2c tenā̍ su̱śrava̍sa̱ṁ jana̱ṁ prāvā̱dya du̍hitardivaḥ ||

su̱-peśa̍sam | su̱-kham | ratha̍m | yam | a̱dhi̱-asthā̍ḥ | u̱ṣa̱ḥ | tvam |
tena̍ | su̱-śrava̍sam | jana̍m | pra | a̱va̱ | a̱dya | du̱hi̱ta̱ḥ | di̱va̱ḥ ||1.49.2||

1.49.3a vaya̍ścitte pata̱triṇo̍ dvi̱paccatu̍ṣpadarjuni |
1.49.3c uṣa̱ḥ prāra̍nnṛ̱tūm̐ranu̍ di̱vo ante̍bhya̱spari̍ ||

vaya̍ḥ | ci̱t | te̱ | pa̱ta̱triṇa̍ḥ | dvi̱-pat | catu̍ḥ-pat | a̱rju̱ni̱ |
uṣa̍ḥ | pra | ā̱ra̱n | ṛ̱tūn | anu̍ | di̱vaḥ | ante̍bhyaḥ | pari̍ ||1.49.3||

1.49.4a vyu̱cchantī̱ hi ra̱śmibhi̱rviśva̍mā̱bhāsi̍ roca̱nam |
1.49.4c tāṁ tvāmu̍ṣarvasū̱yavo̍ gī̱rbhiḥ kaṇvā̍ ahūṣata ||

vi̱-u̱cchantī̍ | hi | ra̱śmi-bhi̍ḥ | viśva̍m | ā̱-bhāsi̍ | ro̱ca̱nam |
tām | tvām | u̱ṣa̱ḥ | va̱su̱-yava̍ḥ | gī̱ḥ-bhiḥ | kaṇvā̍ḥ | a̱hū̱ṣa̱ta̱ ||1.49.4||


1.50.1a udu̱ tyaṁ jā̱tave̍dasaṁ de̱vaṁ va̍hanti ke̱tava̍ḥ |
1.50.1c dṛ̱śe viśvā̍ya̱ sūrya̍m ||

ut | ū̱m̐ iti̍ | tyam | jā̱ta-ve̍dasam | de̱vam | va̱ha̱nti̱ | ke̱tava̍ḥ |
dṛ̱śe | viśvā̍ya | sūrya̍m ||1.50.1||

1.50.2a apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yantya̱ktubhi̍ḥ |
1.50.2c sūrā̍ya vi̱śvaca̍kṣase ||

apa̍ | tye | tā̱yava̍ḥ | ya̱thā̱ | nakṣa̍trā | ya̱nti̱ | a̱ktu-bhi̍ḥ |
sūrā̍ya | vi̱śva-ca̍kṣase ||1.50.2||

1.50.3a adṛ̍śramasya ke̱tavo̱ vi ra̱śmayo̱ janā̱m̐ anu̍ |
1.50.3c bhrāja̍nto a̱gnayo̍ yathā ||

adṛ̍śram | a̱sya̱ | ke̱tava̍ḥ | vi | ra̱śmaya̍ḥ | janā̍n | anu̍ |
bhrāja̍ntaḥ | a̱gnaya̍ḥ | ya̱thā̱ ||1.50.3||

1.50.4a ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya |
1.50.4c viśva̱mā bhā̍si roca̱nam ||

ta̱raṇi̍ḥ | vi̱śva-da̍rśataḥ | jyo̱ti̱ḥ-kṛt | a̱si̱ | sū̱rya̱ |
viśva̍m | ā | bhā̱si̱ | ro̱ca̱nam ||1.50.4||

1.50.5a pra̱tyaṅde̱vānā̱ṁ viśa̍ḥ pra̱tyaṅṅude̍ṣi̱ mānu̍ṣān |
1.50.5c pra̱tyaṅviśva̱ṁ sva̍rdṛ̱śe ||

pra̱tyaṅ | de̱vānā̍m | viśa̍ḥ | pra̱tyaṅ | ut | e̱ṣi̱ | mānu̍ṣān |
pra̱tyaṅ | viśva̍m | sva̍ḥ | dṛ̱śe ||1.50.5||

1.50.6a yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṁ janā̱m̐ anu̍ |
1.50.6c tvaṁ va̍ruṇa̱ paśya̍si ||

yena̍ | pā̱va̱ka̱ | cakṣa̍sā | bhu̱ra̱ṇyanta̍m | janā̍n | anu̍ |
tvam | va̱ru̱ṇa̱ | paśya̍si ||1.50.6||

1.50.7a vi dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍ḥ |
1.50.7c paśya̱ñjanmā̍ni sūrya ||

vi | dyām | e̱ṣi̱ | raja̍ḥ | pṛ̱thu | ahā̍ | mimā̍naḥ | a̱ktu-bhi̍ḥ |
paśya̍n | janmā̍ni | sū̱rya̱ ||1.50.7||

1.50.8a sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
1.50.8c śo̱ciṣke̍śaṁ vicakṣaṇa ||

sa̱pta | tvā̱ | ha̱rita̍ḥ | rathe̍ | vaha̍nti | de̱va̱ | sū̱rya̱ |
śo̱ciḥ-ke̍śam | vi̱-ca̱kṣa̱ṇa̱ ||1.50.8||

1.50.9a ayu̍kta sa̱pta śu̱ndhyuva̱ḥ sūro̱ ratha̍sya na̱ptya̍ḥ |
1.50.9c tābhi̍ryāti̱ svayu̍ktibhiḥ ||

ayu̍kta | sa̱pta | śu̱ndhyuva̍ḥ | sūra̍ḥ | ratha̍sya | na̱ptya̍ḥ |
tābhi̍ḥ | yā̱ti̱ | svayu̍kti-bhiḥ ||1.50.9||

1.50.10a udva̱yaṁ tama̍sa̱spari̱ jyoti̱ṣpaśya̍nta̱ utta̍ram |
1.50.10c de̱vaṁ de̍va̱trā sūrya̱maga̍nma̱ jyoti̍rutta̱mam ||

ut | va̱yam | tama̍saḥ | pari̍ | jyoti̍ḥ | paśya̍ntaḥ | ut-ta̍ram |
de̱vam | de̱va̱-trā | sūrya̍m | aga̍nma | jyoti̍ḥ | u̱t-ta̱mam ||1.50.10||

1.50.11a u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṁ diva̍m |
1.50.11c hṛ̱dro̱gaṁ mama̍ sūrya hari̱māṇa̍ṁ ca nāśaya ||

u̱t-yan | a̱dya | mi̱tra̱-ma̱ha̱ḥ | ā̱-roha̍n | ut-ta̍rām | diva̍m |
hṛ̱t-ro̱gam | mama̍ | sū̱rya̱ | ha̱ri̱māṇa̍m | ca̱ | nā̱śa̱ya̱ ||1.50.11||

1.50.12a śuke̍ṣu me hari̱māṇa̍ṁ ropa̱ṇākā̍su dadhmasi |
1.50.12c atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṁ ni da̍dhmasi ||

śuke̍ṣu | me̱ | ha̱ri̱māṇa̍m | ro̱pa̱ṇākā̍su | da̱dhma̱si̱ |
atho̱ iti̍ | hā̱ri̱dra̱veṣu̍ | me̱ | ha̱ri̱māṇa̱m | ni | da̱dhma̱si̱ ||1.50.12||

1.50.13a uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
1.50.13c dvi̱ṣanta̱ṁ mahya̍ṁ ra̱ndhaya̱nmo a̱haṁ dvi̍ṣa̱te ra̍dham ||

ut | a̱gā̱t | a̱yam | ā̱di̱tyaḥ | viśve̍na | saha̍sā | sa̱ha |
dvi̱ṣanta̍m | mahya̍m | ra̱ndhaya̍n | mo iti̍ | a̱ham | dvi̱ṣa̱te | ra̱dha̱m ||1.50.13||


1.51.1a a̱bhi tyaṁ me̱ṣaṁ pu̍ruhū̱tamṛ̱gmiya̱mindra̍ṁ gī̱rbhirma̍datā̱ vasvo̍ arṇa̱vam |
1.51.1c yasya̱ dyāvo̱ na vi̱cara̍nti̱ mānu̍ṣā bhu̱je maṁhi̍ṣṭhama̱bhi vipra̍marcata ||

a̱bhi | tyam | me̱ṣam | pu̱ru̱-hū̱tam | ṛ̱gmiya̍m | indra̍m | gī̱ḥ-bhiḥ | ma̱da̱ta̱ | vasva̍ḥ | a̱rṇa̱vam |
yasya̍ | dyāva̍ḥ | na | vi̱-cara̍nti | mānu̍ṣā | bhu̱je | maṁhi̍ṣṭham | a̱bhi | vipra̍m | a̱rca̱ta̱ ||1.51.1||

1.51.2a a̱bhīma̍vanvantsvabhi̱ṣṭimū̱tayo̍'ntarikṣa̱prāṁ tavi̍ṣībhi̱rāvṛ̍tam |
1.51.2c indra̱ṁ dakṣā̍sa ṛ̱bhavo̍ mada̱cyuta̍ṁ śa̱takra̍tu̱ṁ java̍nī sū̱nṛtāru̍hat ||

a̱bhi | ī̱m | a̱va̱nva̱n | su̱-a̱bhi̱ṣṭim | ū̱taya̍ḥ | a̱nta̱ri̱kṣa̱-prām | tavi̍ṣībhiḥ | ā-vṛ̍tam |
indra̍m | dakṣā̍saḥ | ṛ̱bhava̍ḥ | ma̱da̱-cyuta̍m | śa̱ta-kra̍tum | java̍nī | sū̱nṛtā̍ | ā | a̱ru̱ha̱t ||1.51.2||

1.51.3a tvaṁ go̱tramaṅgi̍robhyo'vṛṇo̱rapo̱tātra̍ye śa̱tadu̍reṣu gātu̱vit |
1.51.3c sa̱sena̍ cidvima̱dāyā̍vaho̱ vasvā̱jāvadri̍ṁ vāvasā̱nasya̍ na̱rtaya̍n ||

tvam | go̱tram | aṅgi̍raḥ-bhyaḥ | a̱vṛ̱ṇo̱ḥ | apa̍ | u̱ta | atra̍ye | śa̱ta-du̍reṣu | gā̱tu̱-vit |
sa̱sena̍ | ci̱t | vi̱-ma̱dāya̍ | a̱va̱ha̱ḥ | vasu̍ | ā̱jau | adri̍m | va̱va̱sā̱nasya̍ | na̱rtaya̍n ||1.51.3||

1.51.4a tvama̱pāma̍pi̱dhānā̍vṛṇo̱rapādhā̍raya̱ḥ parva̍te̱ dānu̍ma̱dvasu̍ |
1.51.4c vṛ̱traṁ yadi̍ndra̱ śava̱sāva̍dhī̱rahi̱māditsūrya̍ṁ di̱vyāro̍hayo dṛ̱śe ||

tvam | a̱pām | a̱pi̱-dhānā̍ | a̱vṛ̱ṇo̱ḥ | apa̍ | adhā̍rayaḥ | parva̍te | dānu̍-mat | vasu̍ |
vṛ̱tram | yat | i̱ndra̱ | śava̍sā | ava̍dhīḥ | ahi̍m | āt | it | sūrya̍m | di̱vi | ā | a̱ro̱ha̱ya̱ḥ | dṛ̱śe ||1.51.4||

1.51.5a tvaṁ mā̱yābhi̱rapa̍ mā̱yino̍'dhamaḥ sva̱dhābhi̱rye adhi̱ śuptā̱vaju̍hvata |
1.51.5c tvaṁ pipro̍rnṛmaṇa̱ḥ prāru̍ja̱ḥ pura̱ḥ pra ṛ̱jiśvā̍naṁ dasyu̱hatye̍ṣvāvitha ||

tvam | mā̱yābhi̍ḥ | apa̍ | mā̱yina̍ḥ | a̱dha̱ma̱ḥ | sva̱dhābhi̍ḥ | ye | adhi̍ | śuptau̍ | aju̍hvata |
tvam | pipro̍ḥ | nṛ̱-ma̱na̱ḥ | pra | a̱ru̱ja̱ḥ | pura̍ḥ | pra | ṛ̱jiścā̍nam | da̱syu̱-hatye̍ṣu | ā̱vi̱tha̱ ||1.51.5||

1.51.6a tvaṁ kutsa̍ṁ śuṣṇa̱hatye̍ṣvāvi̱thāra̍ndhayo'tithi̱gvāya̱ śamba̍ram |
1.51.6c ma̱hānta̍ṁ cidarbu̱daṁ ni kra̍mīḥ pa̱dā sa̱nāde̱va da̍syu̱hatyā̍ya jajñiṣe ||

tvam | kutsa̍m | śu̱ṣṇa̱-hatye̍ṣu | ā̱vi̱tha̱ | ara̍ndhayaḥ | a̱ti̱thi̱-gvāya̍ | śamba̍ram |
ma̱hānta̍m | ci̱t | a̱rbu̱dam | ni | kra̱mī̱ḥ | pa̱dā | sa̱nāt | e̱va | da̱syu̱-hatyā̍ya | ja̱jñi̱ṣe̱ ||1.51.6||

1.51.7a tve viśvā̱ tavi̍ṣī sa̱dhrya̍gghi̱tā tava̱ rādha̍ḥ somapī̱thāya̍ harṣate |
1.51.7c tava̱ vajra̍ścikite bā̱hvorhi̱to vṛ̱ścā śatro̱rava̱ viśvā̍ni̱ vṛṣṇyā̍ ||

tve iti̍ | viśvā̍ | tavi̍ṣī | sa̱dhrya̍k | hi̱tā | tava̍ | rādha̍ḥ | so̱ma̱-pī̱thāya̍ | ha̱rṣa̱te̱ |
tava̍ | vajra̍ḥ | ci̱ki̱te̱ | bā̱hvoḥ | hi̱taḥ | vṛ̱śca | śatro̍ḥ | ava̍ | viśvā̍ni | vṛṣṇyā̍ ||1.51.7||

1.51.8a vi jā̍nī̱hyāryā̱nye ca̱ dasya̍vo ba̱rhiṣma̍te randhayā̱ śāsa̍davra̱tān |
1.51.8c śākī̍ bhava̱ yaja̍mānasya codi̱tā viśvettā te̍ sadha̱māde̍ṣu cākana ||

vi | jā̱nī̱hi̱ | āryā̍n | ye | ca̱ | dasya̍vaḥ | ba̱rhiṣma̍te | ra̱ndha̱ya̱ | śāsa̍t | a̱vra̱tān |
śākī̍ | bha̱va̱ | yaja̍mānasya | co̱di̱tā | viśvā̍ | it | tā | te̱ | sa̱dha̱-māde̍ṣu | cā̱ka̱na̱ ||1.51.8||

1.51.9a anu̍vratāya ra̱ndhaya̱nnapa̍vratānā̱bhūbhi̱rindra̍ḥ śna̱thaya̱nnanā̍bhuvaḥ |
1.51.9c vṛ̱ddhasya̍ ci̱dvardha̍to̱ dyāmina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ ||

anu̍-vratāya | ra̱ndhaya̍n | apa̍-vratān | ā̱-bhūbhi̍ḥ | indra̍ḥ | śna̱thaya̍n | anā̍bhuvaḥ |
vṛ̱ddhasya̍ | ci̱t | vardha̍taḥ | dyām | ina̍kṣataḥ | stavā̍naḥ | va̱mraḥ | vi | ja̱ghā̱na̱ | sa̱m-diha̍ḥ ||1.51.9||

1.51.10a takṣa̱dyatta̍ u̱śanā̱ saha̍sā̱ saho̱ vi roda̍sī ma̱jmanā̍ bādhate̱ śava̍ḥ |
1.51.10c ā tvā̱ vāta̍sya nṛmaṇo mano̱yuja̱ ā pūrya̍māṇamavahanna̱bhi śrava̍ḥ ||

takṣa̍t | yat | te̱ | u̱śanā̍ | saha̍sā | saha̍ḥ | vi | roda̍sī̱ iti̍ | ma̱jmanā̍ | bā̱dha̱te̱ | śava̍ḥ |
ā | tvā̱ | vāta̍sya | nṛ̱-ma̱na̱ḥ | ma̱na̱ḥ-yuja̍ḥ | ā | pūrya̍māṇam | a̱va̱ha̱n | a̱bhi | śrava̍ḥ ||1.51.10||

1.51.11a mandi̍ṣṭa̱ yadu̱śane̍ kā̱vye sacā̱m̐ indro̍ va̱ṅkū va̍ṅku̱tarādhi̍ tiṣṭhati |
1.51.11c u̱gro ya̱yiṁ nira̱paḥ srota̍sāsṛja̱dvi śuṣṇa̍sya dṛṁhi̱tā ai̍raya̱tpura̍ḥ ||

mandi̍ṣṭa | yat | u̱śane̍ | kā̱vye | sacā̍ | indra̍ḥ | va̱ṅkū iti̍ | va̱ṅku̱-tarā̍ | adhi̍ | ti̱ṣṭha̱ti̱ |
u̱graḥ | ya̱yim | niḥ | a̱paḥ | srota̍sā | a̱sṛ̱ja̱t | vi | śuṣṇa̍sya | dṛ̱ṁhi̱tāḥ | ai̱ra̱ya̱t | pura̍ḥ ||1.51.11||

1.51.12a ā smā̱ ratha̍ṁ vṛṣa̱pāṇe̍ṣu tiṣṭhasi śāryā̱tasya̱ prabhṛ̍tā̱ yeṣu̱ manda̍se |
1.51.12c indra̱ yathā̍ su̱taso̍meṣu cā̱kano̍'na̱rvāṇa̱ṁ śloka̱mā ro̍hase di̱vi ||

ā | sma̱ | ratha̍m | vṛ̱ṣa̱-pāne̍ṣu | ti̱ṣṭha̱si̱ | śā̱ryā̱tasya̍ | pra-bhṛ̍tāḥ | yeṣu̍ | manda̍se |
indra̍ | yathā̍ | su̱ta-so̍meṣu | cā̱kana̍ḥ | a̱na̱rvāṇa̍m | śloka̍m | ā | ro̱ha̱se̱ | di̱vi ||1.51.12||

1.51.13a ada̍dā̱ arbhā̍ṁ maha̱te va̍ca̱syave̍ ka̱kṣīva̍te vṛca̱yāmi̍ndra sunva̱te |
1.51.13c menā̍bhavo vṛṣaṇa̱śvasya̍ sukrato̱ viśvettā te̱ sava̍neṣu pra̱vācyā̍ ||

ada̍dāḥ | arbhā̍m | ma̱ha̱te | va̱ca̱syave̍ | ka̱kṣīva̍te | vṛ̱ca̱yām | i̱ndra̱ | su̱nva̱te |
menā̍ | a̱bha̱va̱ḥ | vṛ̱ṣa̱ṇa̱śvasya̍ | su̱kra̱to̱ iti̍ su-krato | viśvā̍ | it | tā | te̱ | sava̍neṣu | pra̱-vācyā̍ ||1.51.13||

1.51.14a indro̍ aśrāyi su̱dhyo̍ nire̱ke pa̱jreṣu̱ stomo̱ duryo̱ na yūpa̍ḥ |
1.51.14c a̱śva̱yurga̱vyū ra̍tha̱yurva̍sū̱yurindra̱ idrā̱yaḥ kṣa̍yati praya̱ntā ||

indra̍ḥ | a̱śrā̱yi̱ | su̱-dhya̍ḥ | ni̱re̱ke | pa̱jreṣu̍ | stoma̍ḥ | durya̍ḥ | na | yūpa̍ḥ |
a̱śva̱-yuḥ | ga̱vyuḥ | ra̱tha̱-yuḥ | va̱su̱-yuḥ | indra̍ḥ | it | rā̱yaḥ | kṣa̱ya̱ti̱ | pra̱-ya̱ntā ||1.51.14||

1.51.15a i̱daṁ namo̍ vṛṣa̱bhāya̍ sva̱rāje̍ sa̱tyaśu̍ṣmāya ta̱vase̍'vāci |
1.51.15c a̱sminni̍ndra vṛ̱jane̱ sarva̍vīrā̱ḥ smatsū̱ribhi̱stava̱ śarma̍ntsyāma ||

i̱dam | nama̍ḥ | vṛ̱ṣa̱bhāya̍ | sva̱-rāje̍ | sa̱tya-śu̍ṣmāya | ta̱vase̍ | a̱vā̱ci̱ |
a̱smin | i̱ndra̱ | vṛ̱jane̍ | sarva̍-vīrāḥ | smat | sū̱ri-bhi̍ḥ | tava̍ | śarma̍n | syā̱ma̱ ||1.51.15||


1.52.1a tyaṁ su me̱ṣaṁ ma̍hayā sva̱rvida̍ṁ śa̱taṁ yasya̍ su̱bhva̍ḥ sā̱kamīra̍te |
1.52.1c atya̱ṁ na vāja̍ṁ havana̱syada̱ṁ ratha̱mendra̍ṁ vavṛtyā̱mava̍se suvṛ̱ktibhi̍ḥ ||

tyam | su | me̱ṣam | ma̱ha̱ya̱ | sva̱ḥ-vida̍m | śa̱tam | yasya̍ | su̱-bhva̍ḥ | sā̱kam | īra̍te |
atya̍m | na | vāja̍m | ha̱va̱na̱-syada̍m | ratha̍m | ā | indra̍m | va̱vṛ̱tyā̱m | ava̍se | su̱vṛ̱kti-bhi̍ḥ ||1.52.1||

1.52.2a sa parva̍to̱ na dha̱ruṇe̱ṣvacyu̍taḥ sa̱hasra̍mūti̱stavi̍ṣīṣu vāvṛdhe |
1.52.2c indro̱ yadvṛ̱tramava̍dhīnnadī̱vṛta̍mu̱bjannarṇā̍ṁsi̱ jarhṛ̍ṣāṇo̱ andha̍sā ||

saḥ | parva̍taḥ | na | dha̱ruṇe̍ṣu | acyu̍taḥ | sa̱hasra̍m-ūtiḥ | tavi̍ṣīṣu | va̱vṛ̱dhe̱ |
indra̍ḥ | yat | vṛ̱tram | ava̍dhīt | na̱dī̱-vṛta̍m | u̱bjan | arṇā̍ṁsi | jarhṛ̍ṣāṇaḥ | andha̍sā ||1.52.2||

1.52.3a sa hi dva̱ro dva̱riṣu̍ va̱vra ūdha̍ni ca̱ndrabu̍dhno̱ mada̍vṛddho manī̱ṣibhi̍ḥ |
1.52.3c indra̱ṁ tama̍hve svapa̱syayā̍ dhi̱yā maṁhi̍ṣṭharāti̱ṁ sa hi papri̱randha̍saḥ ||

saḥ | hi | dva̱raḥ | dva̱riṣu̍ | va̱vraḥ | ūdha̍ni | ca̱ndra-bu̍dhnaḥ | mada̍-vṛddhaḥ | ma̱nī̱ṣi-bhi̍ḥ |
indra̍m | tam | a̱hve̱ | su̱-a̱pa̱syayā̍ | dhi̱yā | maṁhi̍ṣṭha-rātim | saḥ | hi | papri̍ḥ | andha̍saḥ ||1.52.3||

1.52.4a ā yaṁ pṛ̱ṇanti̍ di̱vi sadma̍barhiṣaḥ samu̱draṁ na su̱bhva1̱̍ḥ svā a̱bhiṣṭa̍yaḥ |
1.52.4c taṁ vṛ̍tra̱hatye̱ anu̍ tasthurū̱taya̱ḥ śuṣmā̱ indra̍mavā̱tā ahru̍tapsavaḥ ||

ā | yam | pṛ̱ṇanti̍ | di̱vi | sadma̍-barhiṣaḥ | sa̱mu̱dram | na | su̱-bhva̍ḥ | svāḥ | a̱bhiṣṭa̍yaḥ |
tam | vṛ̱tra̱-hatye̍ | anu̍ | ta̱sthu̱ḥ | ū̱taya̍ḥ | śuṣmā̍ḥ | indra̍m | a̱vā̱tāḥ | ahru̍ta-psavaḥ ||1.52.4||

1.52.5a a̱bhi svavṛ̍ṣṭi̱ṁ made̍ asya̱ yudhya̍to ra̱ghvīri̍va prava̱ṇe sa̍srurū̱taya̍ḥ |
1.52.5c indro̱ yadva̱jrī dhṛ̱ṣamā̍ṇo̱ andha̍sā bhi̱nadva̱lasya̍ pari̱dhīm̐ri̍va tri̱taḥ ||

a̱bhi | sva-vṛ̍ṣṭim | made̍ | a̱sya̱ | yudhya̍taḥ | ra̱ghvīḥ-i̍va | pra̱va̱ṇe | sa̱sru̱ḥ | ū̱taya̍ḥ |
indra̍ḥ | yat | va̱jrī | dhṛ̱ṣamā̍ṇaḥ | andha̍sā | bhi̱nat | va̱lasya̍ | pa̱ri̱dhīn-i̍va | tri̱taḥ ||1.52.5||

1.52.6a parī̍ṁ ghṛ̱ṇā ca̍rati titvi̱ṣe śavo̱'po vṛ̱tvī raja̍so bu̱dhnamāśa̍yat |
1.52.6c vṛ̱trasya̱ yatpra̍va̱ṇe du̱rgṛbhi̍śvano nija̱ghantha̱ hanvo̍rindra tanya̱tum ||

pari̍ | ī̱m | ghṛ̱ṇā | ca̱ra̱ti̱ | ti̱tvi̱ṣe | śava̍ḥ | a̱paḥ | vṛ̱tvī | raja̍saḥ | bu̱dhnam | ā | a̱śa̱ya̱t |
vṛ̱trasya̍ | yat | pra̱va̱ṇe | du̱ḥ-gṛbhi̍śvanaḥ | ni̱-ja̱ghantha̍ | hanvo̍ḥ | i̱ndra̱ | ta̱nya̱tum ||1.52.6||

1.52.7a hra̱daṁ na hi tvā̍ nyṛ̱ṣantyū̱rmayo̱ brahmā̍ṇīndra̱ tava̱ yāni̱ vardha̍nā |
1.52.7c tvaṣṭā̍ citte̱ yujya̍ṁ vāvṛdhe̱ śava̍sta̱takṣa̱ vajra̍ma̱bhibhū̍tyojasam ||

hra̱dam | na | hi | tvā̱ | ni̱-ṛ̱ṣanti̍ | ū̱rmaya̍ḥ | brahmā̍ṇi | i̱ndra̱ | tava̍ | yāni̍ | vardha̍nā |
tvaṣṭā̍ | ci̱t | te̱ | yujya̍m | va̱vṛ̱dhe̱ | śava̍ḥ | ta̱takṣa̍ | vajra̍m | a̱bhibhū̍ti-ojasam ||1.52.7||

1.52.8a ja̱gha̱nvām̐ u̱ hari̍bhiḥ saṁbhṛtakrata̱vindra̍ vṛ̱traṁ manu̍ṣe gātu̱yanna̱paḥ |
1.52.8c aya̍cchathā bā̱hvorvajra̍māya̱samadhā̍rayo di̱vyā sūrya̍ṁ dṛ̱śe ||

ja̱gha̱nvān | ū̱m̐ iti̍ | hari̍-bhiḥ | sa̱ṁbhṛ̱ta̱kra̱to̱ iti̍ saṁbhṛta-krato | indra̍ | vṛ̱tram | manu̍ṣe | gā̱tu̱-yan | a̱paḥ |
aya̍cchathāḥ | bā̱hvoḥ | vajra̍m | ā̱ya̱sam | adhā̍rayaḥ | di̱vi | ā | sūrya̍m | dṛ̱śe ||1.52.8||

1.52.9a bṛ̱hatsvaśca̍ndra̱mama̍va̱dyadu̱kthya1̱̍makṛ̍ṇvata bhi̱yasā̱ roha̍ṇaṁ di̱vaḥ |
1.52.9c yanmānu̍ṣapradhanā̱ indra̍mū̱taya̱ḥ sva̍rnṛ̱ṣāco̍ ma̱ruto'ma̍da̱nnanu̍ ||

bṛ̱hat | sva-ca̍ndram | ama̍-vat | yat | u̱kthya̍m | akṛ̍ṇvata | bhi̱yasā̍ | roha̍ṇam | di̱vaḥ |
yat | mānu̍ṣa-pradhanāḥ | indra̍m | ū̱taya̍ḥ | sva̍ḥ | nṛ̱-sāca̍ḥ | ma̱ruta̍ḥ | ama̍dan | anu̍ ||1.52.9||

1.52.10a dyauści̍da̱syāma̍vā̱m̐ ahe̍ḥ sva̱nādayo̍yavīdbhi̱yasā̱ vajra̍ indra te |
1.52.10c vṛ̱trasya̱ yadba̍dbadhā̱nasya̍ rodasī̱ made̍ su̱tasya̱ śava̱sābhi̍na̱cchira̍ḥ ||

dyauḥ | ci̱t | a̱sya̱ | ama̍-vān | ahe̍ḥ | sva̱nāt | ayo̍yavīt | bhi̱yasā̍ | vajra̍ḥ | i̱ndra̱ | te̱ |
vṛ̱trasya̍ | yat | ba̱dba̱dhā̱nasya̍ | ro̱da̱sī̱ iti̍ | made̍ | su̱tasya̍ | śava̍sā | abhi̍nat | śira̍ḥ ||1.52.10||

1.52.11a yadinnvi̍ndra pṛthi̱vī daśa̍bhuji̱rahā̍ni̱ viśvā̍ ta̱tana̍nta kṛ̱ṣṭaya̍ḥ |
1.52.11c atrāha̍ te maghava̱nviśru̍ta̱ṁ saho̱ dyāmanu̱ śava̍sā ba̱rhaṇā̍ bhuvat ||

yat | it | nu | i̱ndra̱ | pṛ̱thi̱vī | daśa̍-bhujiḥ | ahā̍ni | viśvā̍ | ta̱tana̍nta | kṛ̱ṣṭaya̍ḥ |
atra̍ | aha̍ | te̱ | ma̱gha̱-va̱n | vi-śru̍tam | saha̍ḥ | dyām | anu̍ | śava̍sā | ba̱rhaṇā̍ | bhu̱va̱t ||1.52.11||

1.52.12a tvama̱sya pā̱re raja̍so̱ vyo̍mana̱ḥ svabhū̍tyojā̱ ava̍se dhṛṣanmanaḥ |
1.52.12c ca̱kṛ̱ṣe bhūmi̍ṁ prati̱māna̱moja̍so̱'paḥ sva̍ḥ pari̱bhūre̱ṣyā diva̍m ||

tvam | a̱sya | pā̱re | raja̍saḥ | vi-o̍manaḥ | svabhū̍ti-ojāḥ | ava̍se | dhṛ̱ṣa̱t-ma̱na̱ḥ |
ca̱kṛ̱ṣe | bhūmi̍m | pra̱ti̱-māna̍m | oja̍saḥ | a̱paḥ | sva1̱̍riti̱ sva̍ḥ | pa̱ri̱-bhūḥ | e̱ṣi̱ | ā | diva̍m ||1.52.12||

1.52.13a tvaṁ bhu̍vaḥ prati̱māna̍ṁ pṛthi̱vyā ṛ̱ṣvavī̍rasya bṛha̱taḥ pati̍rbhūḥ |
1.52.13c viśva̱māprā̍ a̱ntari̍kṣaṁ mahi̱tvā sa̱tyama̱ddhā naki̍ra̱nyastvāvā̍n ||

tvam | bhu̱va̱ḥ | pra̱ti̱-māna̍m | pṛ̱thi̱vyāḥ | ṛ̱ṣva-vī̍rasya | bṛ̱ha̱taḥ | pati̍ḥ | bhū̱ḥ |
viśva̍m | ā | a̱prā̱ḥ | a̱ntari̍kṣam | ma̱hi̱-tvā | sa̱tyam | a̱ddhā | naki̍ḥ | a̱nyaḥ | tvā-vā̍n ||1.52.13||

1.52.14a na yasya̱ dyāvā̍pṛthi̱vī anu̱ vyaco̱ na sindha̍vo̱ raja̍so̱ anta̍māna̱śuḥ |
1.52.14c nota svavṛ̍ṣṭi̱ṁ made̍ asya̱ yudhya̍ta̱ eko̍ a̱nyacca̍kṛṣe̱ viśva̍mānu̱ṣak ||

na | yasya̍ | dyāvā̍pṛthi̱vī iti̍ | anu̍ | vyaca̍ḥ | na | sindha̍vaḥ | raja̍saḥ | anta̍m | ā̱na̱śuḥ |
na | u̱ta | sva-vṛ̍ṣṭim | made̍ | a̱sya̱ | yudhya̍taḥ | eka̍ḥ | a̱nyat | ca̱kṛ̱ṣe̱ | viśva̍m | ā̱nu̱ṣak ||1.52.14||

1.52.15a ārca̱nnatra̍ ma̱ruta̱ḥ sasmi̍nnā̱jau viśve̍ de̱vāso̍ amada̱nnanu̍ tvā |
1.52.15c vṛ̱trasya̱ yadbhṛ̍ṣṭi̱matā̍ va̱dhena̱ ni tvami̍ndra̱ pratyā̱naṁ ja̱ghantha̍ ||

ārca̍n | atra̍ | ma̱ruta̍ḥ | sasmi̍n | ā̱jau | viśve̍ | de̱vāsa̍ḥ | a̱ma̱da̱n | anu̍ | tvā̱ |
vṛ̱trasya̍ | yat | bhṛ̱ṣṭi̱-matā̍ | va̱dhena̍ | ni | tvam | i̱ndra̱ | prati̍ | ā̱nam | ja̱ghantha̍ ||1.52.15||


1.53.1a nyū̱3̱̍ ṣu vāca̱ṁ pra ma̱he bha̍rāmahe̱ gira̱ indrā̍ya̱ sada̍ne vi̱vasva̍taḥ |
1.53.1c nū ci̱ddhi ratna̍ṁ sasa̱tāmi̱vāvi̍da̱nna du̍ṣṭu̱tirdra̍viṇo̱deṣu̍ śasyate ||

ni | ū̱m̐ iti̍ | su | vāca̍m | pra | ma̱he | bha̱rā̱ma̱he̱ | gira̍ḥ | indrā̍ya | sada̍ne | vi̱vasva̍taḥ |
nu | ci̱t | hi | ratna̍m | sa̱sa̱tām-i̍va | avi̍dat | na | du̱ḥ-stu̱tiḥ | dra̱vi̱ṇa̱ḥ-deṣu̍ | śa̱sya̱te̱ ||1.53.1||

1.53.2a du̱ro aśva̍sya du̱ra i̍ndra̱ gora̍si du̱ro yava̍sya̱ vasu̍na i̱naspati̍ḥ |
1.53.2c śi̱kṣā̱na̱raḥ pra̱divo̱ akā̍makarśana̱ḥ sakhā̱ sakhi̍bhya̱stami̱daṁ gṛ̍ṇīmasi ||

du̱raḥ | aśva̍sya | du̱raḥ | i̱ndra̱ | goḥ | a̱si̱ | du̱raḥ | yava̍sya | vasu̍naḥ | i̱naḥ | pati̍ḥ |
śi̱kṣā̱-na̱raḥ | pra̱-diva̍ḥ | akā̍ma-karśanaḥ | sakhā̍ | sakhi̍-bhyaḥ | tam | i̱dam | gṛ̱ṇī̱ma̱si̱ ||1.53.2||

1.53.3a śacī̍va indra purukṛddyumattama̱ tavedi̱dama̱bhita̍ścekite̱ vasu̍ |
1.53.3c ata̍ḥ sa̱ṁgṛbhyā̍bhibhūta̱ ā bha̍ra̱ mā tvā̍ya̱to ja̍ri̱tuḥ kāma̍mūnayīḥ ||

śacī̍-vaḥ | i̱ndra̱ | pu̱ru̱-kṛ̱t | dyu̱ma̱t-ta̱ma̱ | tava̍ | it | i̱dam | a̱bhita̍ḥ | ce̱ki̱te̱ | vasu̍ |
ata̍ḥ | sa̱m-gṛbhya̍ | a̱bhi̱-bhū̱te̱ | ā | bha̱ra̱ | mā | tvā̱-ya̱taḥ | ja̱ri̱tuḥ | kāma̍m | ū̱na̱yī̱ḥ ||1.53.3||

1.53.4a e̱bhirdyubhi̍ḥ su̱manā̍ e̱bhirindu̍bhirnirundhā̱no ama̍ti̱ṁ gobhi̍ra̱śvinā̍ |
1.53.4c indre̍ṇa̱ dasyu̍ṁ da̱raya̍nta̱ indu̍bhiryu̱tadve̍ṣasa̱ḥ sami̱ṣā ra̍bhemahi ||

e̱bhiḥ | dyu-bhi̍ḥ | su̱-manā̍ḥ | e̱bhiḥ | indu̍-bhiḥ | ni̱ḥ-u̱ndhā̱naḥ | ama̍tim | gobhi̍ḥ | a̱śvinā̍ |
indre̍ṇa | dasyu̍m | da̱raya̍ntaḥ | indu̍-bhiḥ | yu̱ta-dve̍ṣasaḥ | sam | i̱ṣā | ra̱bhe̱ma̱hi̱ ||1.53.4||

1.53.5a sami̍ndra rā̱yā sami̱ṣā ra̍bhemahi̱ saṁ vāje̍bhiḥ puruśca̱ndraira̱bhidyu̍bhiḥ |
1.53.5c saṁ de̱vyā prama̍tyā vī̱raśu̍ṣmayā̱ goa̍gra̱yāśvā̍vatyā rabhemahi ||

sam | i̱ndra̱ | rā̱yā | sam | i̱ṣā | ra̱bhe̱ma̱hi̱ | sam | vāje̍bhiḥ | pu̱ru̱-ca̱ndraiḥ | a̱bhidyu̍-bhiḥ |
sam | de̱vyā | pra-ma̍tyā | vī̱ra-śu̍ṣmayā | go-a̍grayā | aśva̍-vatyā | ra̱bhe̱ma̱hi̱ ||1.53.5||

1.53.6a te tvā̱ madā̍ amada̱ntāni̱ vṛṣṇyā̱ te somā̍so vṛtra̱hatye̍ṣu satpate |
1.53.6c yatkā̱rave̱ daśa̍ vṛ̱trāṇya̍pra̱ti ba̱rhiṣma̍te̱ ni sa̱hasrā̍ṇi ba̱rhaya̍ḥ ||

te | tvā̱ | madā̍ḥ | a̱ma̱da̱n | tāni̍ | vṛṣṇyā̍ | te | somā̍saḥ | vṛ̱tra̱-hatye̍ṣu | sa̱t-pa̱te̱ |
yat | kā̱rave̍ | daśa̍ | vṛ̱trāṇi̍ | a̱pra̱ti | ba̱rhiṣma̍te | ni | sa̱hasrā̍ṇi | ba̱rhaya̍ḥ ||1.53.6||

1.53.7a yu̱dhā yudha̱mupa̱ ghede̍ṣi dhṛṣṇu̱yā pu̱rā pura̱ṁ sami̱daṁ ha̱ṁsyoja̍sā |
1.53.7c namyā̱ yadi̍ndra̱ sakhyā̍ parā̱vati̍ niba̱rhayo̱ namu̍ci̱ṁ nāma̍ mā̱yina̍m ||

yu̱dhā | yudha̍m | upa̍ | gha̱ | it | e̱ṣi̱ | dhṛ̱śṇu̱-yā | pu̱rā | pura̍m | sam | i̱dam | ha̱ṁsi̱ | oja̍sā |
namyā̍ | yat | i̱ndra̱ | sakhyā̍ | pa̱rā̱-vati̍ | ni̱-ba̱rhaya̍ḥ | namu̍cim | nāma̍ | mā̱yina̍m ||1.53.7||

1.53.8a tvaṁ kara̍ñjamu̱ta pa̱rṇaya̍ṁ vadhī̱steji̍ṣṭhayātithi̱gvasya̍ varta̱nī |
1.53.8c tvaṁ śa̱tā vaṅgṛ̍dasyābhina̱tpuro̍'nānu̱daḥ pari̍ṣūtā ṛ̱jiśva̍nā ||

tvam | kara̍ñjam | u̱ta | pa̱rṇaya̍m | va̱dhī̱ḥ | teji̍ṣṭhayā | a̱ti̱thi̱-gvasya̍ | va̱rta̱nī |
tvam | śa̱tā | vaṅgṛ̍dasya | a̱bhi̱na̱t | pura̍ḥ | a̱na̱nu̱-daḥ | pari̍-sūtāḥ | ṛ̱jiśva̍nā ||1.53.8||

1.53.9a tvame̱tāñja̍na̱rājño̱ dvirdaśā̍ba̱ndhunā̍ su̱śrava̍sopaja̱gmuṣa̍ḥ |
1.53.9c ṣa̱ṣṭiṁ sa̱hasrā̍ nava̱tiṁ nava̍ śru̱to ni ca̱kreṇa̱ rathyā̍ du̱ṣpadā̍vṛṇak ||

tvam | e̱tān | ja̱na̱-rājña̍ḥ | dviḥ | daśa̍ | a̱ba̱ndhunā̍ | su̱-śrava̍sā | u̱pa̱-ja̱gmuṣa̍ḥ |
ṣa̱ṣṭim | sa̱hasrā̍ | na̱va̱tim | nava̍ | śru̱taḥ | ni | ca̱kreṇa̍ | rathyā̍ | du̱ḥ-padā̍ | a̱vṛ̱ṇa̱k ||1.53.9||

1.53.10a tvamā̍vitha su̱śrava̍sa̱ṁ tavo̱tibhi̱stava̱ trāma̍bhirindra̱ tūrva̍yāṇam |
1.53.10c tvama̍smai̱ kutsa̍matithi̱gvamā̱yuṁ ma̱he rājñe̱ yūne̍ arandhanāyaḥ ||

tvam | ā̱vi̱tha̱ | su̱-śrava̍sam | tava̍ | ū̱ti-bhi̍ḥ | tava̍ | trāma̍-bhiḥ | i̱ndra̱ | tūrva̍yāṇam |
tvam | a̱smai̱ | kutsa̍m | a̱ti̱thi̱-gvam | ā̱yum | ma̱he | rājñe̍ | yūne̍ | a̱ra̱ndha̱nā̱ya̱ḥ ||1.53.10||

1.53.11a ya u̱dṛcī̍ndra de̱vago̍pā̱ḥ sakhā̍yaste śi̱vata̍mā̱ asā̍ma |
1.53.11c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

ye | u̱t-ṛci̍ | i̱ndra̱ | de̱va-go̍pāḥ | sakhā̍yaḥ | te̱ | śi̱va-ta̍māḥ | asā̍ma |
tvām | sto̱ṣā̱ma̱ | tvayā̍ | su̱-vīrā̍ḥ | drāghī̍yaḥ | āyu̍ḥ | pra̱-ta̱ram | dadhā̍nāḥ ||1.53.11||


1.54.1a mā no̍ a̱sminma̍ghavanpṛ̱tsvaṁha̍si na̱hi te̱ anta̱ḥ śava̍saḥ parī̱ṇaśe̍ |
1.54.1c akra̍ndayo na̱dyo̱3̱̍ roru̍va̱dvanā̍ ka̱thā na kṣo̱ṇīrbhi̱yasā̱ samā̍rata ||

mā | na̱ḥ | a̱smin | ma̱gha̱-va̱n | pṛ̱t-su | aṁha̍si | na̱hi | te̱ | anta̍ḥ | śava̍saḥ | pa̱ri̱-naśe̍ |
akra̍ndayaḥ | na̱dya̍ḥ | roru̍vat | vanā̍ | ka̱thā | na | kṣo̱ṇīḥ | bhi̱yasā̍ | sam | ā̱ra̱ta̱ ||1.54.1||

1.54.2a arcā̍ śa̱krāya̍ śā̱kine̱ śacī̍vate śṛ̱ṇvanta̱mindra̍ṁ ma̱haya̍nna̱bhi ṣṭu̍hi |
1.54.2c yo dhṛ̱ṣṇunā̱ śava̍sā̱ roda̍sī u̱bhe vṛṣā̍ vṛṣa̱tvā vṛ̍ṣa̱bho nyṛ̱ñjate̍ ||

arca̍ | śa̱krāya̍ | śā̱kine̍ | śacī̍-vate | śṛ̱ṇvanta̍m | indra̍m | ma̱haya̍n | a̱bhi | stu̱hi̱ |
yaḥ | dhṛ̱ṣṇunā̍ | śava̍sā | roda̍sī̱ iti̍ | u̱bhe iti̍ | vṛṣā̍ | vṛ̱ṣa̱-tvā | vṛ̱ṣa̱bhaḥ | ni̱-ṛ̱ñjate̍ ||1.54.2||

1.54.3a arcā̍ di̱ve bṛ̍ha̱te śū̱ṣyaṁ1̱̍ vaca̱ḥ svakṣa̍tra̱ṁ yasya̍ dhṛṣa̱to dhṛ̱ṣanmana̍ḥ |
1.54.3c bṛ̱hacchra̍vā̱ asu̍ro ba̱rhaṇā̍ kṛ̱taḥ pu̱ro hari̍bhyāṁ vṛṣa̱bho ratho̱ hi ṣaḥ ||

arca̍ | di̱ve | bṛ̱ha̱te | śū̱ṣya̍m | vaca̍ḥ | sva-kṣa̍tram | yasya̍ | dhṛ̱ṣa̱taḥ | dhṛ̱ṣat | mana̍ḥ |
bṛ̱hat-śra̍vāḥ | asu̍raḥ | ba̱rhaṇā̍ | kṛ̱taḥ | pu̱raḥ | hari̍-bhyām | vṛ̱ṣa̱bhaḥ | ratha̍ḥ | hi | saḥ ||1.54.3||

1.54.4a tvaṁ di̱vo bṛ̍ha̱taḥ sānu̍ kopa̱yo'va̱ tmanā̍ dhṛṣa̱tā śamba̍raṁ bhinat |
1.54.4c yanmā̱yino̍ vra̱ndino̍ ma̱ndinā̍ dhṛ̱ṣacchi̱tāṁ gabha̍stima̱śani̍ṁ pṛta̱nyasi̍ ||

tvam | di̱vaḥ | bṛ̱ha̱taḥ | sānu̍ | ko̱pa̱ya̱ḥ | ava̍ | tmanā̍ | dhṛ̱ṣa̱tā | śamba̍ram | bhi̱na̱t |
yat | mā̱yina̍ḥ | vra̱ndina̍ḥ | ma̱ndinā̍ | dhṛ̱ṣat | śi̱tām | gabha̍stim | a̱śani̍m | pṛ̱ta̱nyasi̍ ||1.54.4||

1.54.5a ni yadvṛ̱ṇakṣi̍ śvasa̱nasya̍ mū̱rdhani̱ śuṣṇa̍sya cidvra̱ndino̱ roru̍va̱dvanā̍ |
1.54.5c prā̱cīne̍na̱ mana̍sā ba̱rhaṇā̍vatā̱ yada̱dyā ci̍tkṛ̱ṇava̱ḥ kastvā̱ pari̍ ||

ni | yat | vṛ̱ṇakṣi̍ | śva̱sa̱nasya̍ | mū̱rdhani̍ | śuṣṇa̍sya | ci̱t | vra̱ndina̍ḥ | roru̍vat | vanā̍ |
prā̱cīne̍na | mana̍sā | ba̱rhaṇā̍-vatā | yat | a̱dya | ci̱t | kṛ̱ṇava̍ḥ | kaḥ | tvā̱ | pari̍ ||1.54.5||

1.54.6a tvamā̍vitha̱ narya̍ṁ tu̱rvaśa̱ṁ yadu̱ṁ tvaṁ tu̱rvīti̍ṁ va̱yya̍ṁ śatakrato |
1.54.6c tvaṁ ratha̱meta̍śa̱ṁ kṛtvye̱ dhane̱ tvaṁ puro̍ nava̱tiṁ da̍mbhayo̱ nava̍ ||

tvam | ā̱vi̱tha̱ | narya̍m | tu̱rvaśa̍m | yadu̍m | tvam | tu̱rvīti̍m | va̱yya̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tvam | ratha̍m | eta̍śam | kṛtvye̍ | dhane̍ | tvam | pura̍ḥ | na̱va̱tim | da̱mbha̱ya̱ḥ | nava̍ ||1.54.6||

1.54.7a sa ghā̱ rājā̱ satpa̍tiḥ śūśuva̱jjano̍ rā̱taha̍vya̱ḥ prati̱ yaḥ śāsa̱minva̍ti |
1.54.7c u̱kthā vā̱ yo a̍bhigṛ̱ṇāti̱ rādha̍sā̱ dānu̍rasmā̱ upa̍rā pinvate di̱vaḥ ||

saḥ | gha̱ | rājā̍ | sat-pa̍tiḥ | śū̱śu̱va̱t | jana̍ḥ | rā̱ta-ha̍vyaḥ | prati̍ | yaḥ | śāsa̍m | inva̍ti |
u̱kthā | vā̱ | yaḥ | a̱bhi̱-gṛ̱ṇāti̍ | rādha̍sā | dānu̍ḥ | a̱smai̱ | upa̍rā | pi̱nva̱te̱ | di̱vaḥ ||1.54.7||

1.54.8a asa̍maṁ kṣa̱tramasa̍mā manī̱ṣā pra so̍ma̱pā apa̍sā santu̱ neme̍ |
1.54.8c ye ta̍ indra da̱duṣo̍ va̱rdhaya̍nti̱ mahi̍ kṣa̱traṁ sthavi̍ra̱ṁ vṛṣṇya̍ṁ ca ||

asa̍mam | kṣa̱tram | asa̍mā | ma̱nī̱ṣā | pra | so̱ma̱-pāḥ | apa̍sā | sa̱ntu̱ | neme̍ |
ye | te̱ | i̱ndra̱ | da̱duṣa̍ḥ | va̱rdhaya̍nti | mahi̍ | kṣa̱tram | sthavi̍ram | vṛṣṇya̍m | ca̱ ||1.54.8||

1.54.9a tubhyede̱te ba̍hu̱lā adri̍dugdhāścamū̱ṣada̍ścama̱sā i̍ndra̱pānā̍ḥ |
1.54.9c vya̍śnuhi ta̱rpayā̱ kāma̍meṣā̱mathā̱ mano̍ vasu̱deyā̍ya kṛṣva ||

tubhya̍ | it | e̱te | ba̱hu̱lāḥ | adri̍-dugdhāḥ | ca̱mū̱-sada̍ḥ | ca̱ma̱sāḥ | i̱ndra̱-pānā̍ḥ |
vi | a̱śnu̱hi̱ | ta̱rpaya̍ | kāma̍m | e̱ṣā̱m | atha̍ | mana̍ḥ | va̱su̱-deyā̍ya | kṛ̱ṣva̱ ||1.54.9||

1.54.10a a̱pāma̍tiṣṭhaddha̱ruṇa̍hvara̱ṁ tamo̱'ntarvṛ̱trasya̍ ja̱ṭhare̍ṣu̱ parva̍taḥ |
1.54.10c a̱bhīmindro̍ na̱dyo̍ va̱vriṇā̍ hi̱tā viśvā̍ anu̱ṣṭhāḥ pra̍va̱ṇeṣu̍ jighnate ||

a̱pām | a̱ti̱ṣṭha̱t | dha̱ruṇa̍-hvaram | tama̍ḥ | a̱ntaḥ | vṛ̱trasya̍ | ja̱ṭhare̍ṣu | parva̍taḥ |
a̱bhi | ī̱m | indra̍ḥ | na̱dya̍ḥ | va̱vriṇā̍ | hi̱tāḥ | viśvā̍ḥ | a̱nu̱-sthāḥ | pra̱va̱ṇeṣu̍ | ji̱ghna̱te̱ ||1.54.10||

1.54.11a sa śevṛ̍dha̱madhi̍ dhā dyu̱mnama̱sme mahi̍ kṣa̱traṁ ja̍nā̱ṣāḻi̍ndra̱ tavya̍m |
1.54.11c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīnrā̱ye ca̍ naḥ svapa̱tyā i̱ṣe dhā̍ḥ ||

saḥ | śe-vṛ̍dham | adhi̍ | dhā̱ḥ | dyu̱mnam | a̱sme iti̍ | mahi̍ | kṣa̱tram | ja̱nā̱ṣāṭ | i̱ndra̱ | tavya̍m |
rakṣa̍ | ca̱ | na̱ḥ | ma̱ghona̍ḥ | pā̱hi | sū̱rīn | rā̱ye | ca̱ | na̱ḥ | su̱-a̱pa̱tyai | i̱ṣe | dhā̱ḥ ||1.54.11||


1.55.1a di̱vaści̍dasya vari̱mā vi pa̍pratha̱ indra̱ṁ na ma̱hnā pṛ̍thi̱vī ca̱na prati̍ |
1.55.1c bhī̱mastuvi̍ṣmāñcarṣa̱ṇibhya̍ āta̱paḥ śiśī̍te̱ vajra̱ṁ teja̍se̱ na vaṁsa̍gaḥ ||

di̱vaḥ | ci̱t | a̱sya̱ | va̱ri̱mā | vi | pa̱pra̱the̱ | indra̍m | na | ma̱hnā | pṛ̱thi̱vī | ca̱na | prati̍ |
bhī̱maḥ | tuvi̍ṣmān | ca̱rṣa̱ṇi-bhya̍ḥ | ā̱-ta̱paḥ | śiśī̍te | vajra̍m | teja̍se | na | vaṁsa̍gaḥ ||1.55.1||

1.55.2a so a̍rṇa̱vo na na̱dya̍ḥ samu̱driya̱ḥ prati̍ gṛbhṇāti̱ viśri̍tā̱ varī̍mabhiḥ |
1.55.2c indra̱ḥ soma̍sya pī̱taye̍ vṛṣāyate sa̱nātsa yu̱dhma oja̍sā panasyate ||

saḥ | a̱rṇa̱vaḥ | na | na̱dya̍ḥ | sa̱mu̱driya̍ḥ | prati̍ | gṛ̱bhṇā̱ti̱ | vi-śri̍tāḥ | varī̍ma-bhiḥ |
indra̍ḥ | soma̍sya | pī̱taye̍ | vṛ̱ṣa̱-ya̱te̱ | sa̱nāt | saḥ | yu̱dhmaḥ | oja̍sā | pa̱na̱sya̱te̱ ||1.55.2||

1.55.3a tvaṁ tami̍ndra̱ parva̍ta̱ṁ na bhoja̍se ma̱ho nṛ̱mṇasya̱ dharma̍ṇāmirajyasi |
1.55.3c pra vī̱rye̍ṇa de̱vatāti̍ cekite̱ viśva̍smā u̱graḥ karma̍ṇe pu̱rohi̍taḥ ||

tvam | tam | i̱ndra̱ | parva̍tam | na | bhoja̍se | ma̱haḥ | nṛ̱mṇasya̍ | dharma̍ṇām | i̱ra̱jya̱si̱ |
pra | vī̱rye̍ṇa | de̱vatā̍ | ati̍ | ce̱ki̱te̱ | viśva̍smai | u̱graḥ | karma̍ṇe | pu̱raḥ-hi̍taḥ ||1.55.3||

1.55.4a sa idvane̍ nama̱syubhi̍rvacasyate̱ cāru̱ jane̍ṣu prabruvā̱ṇa i̍ndri̱yam |
1.55.4c vṛṣā̱ chandu̍rbhavati harya̱to vṛṣā̱ kṣeme̍ṇa̱ dhenā̍ṁ ma̱ghavā̱ yadinva̍ti ||

saḥ | it | vane̍ | na̱ma̱syu-bhi̍ḥ | va̱ca̱sya̱te̱ | cāru̍ | jane̍ṣu | pra̱-bru̱vā̱ṇaḥ | i̱ndri̱yam |
vṛṣā̍ | chandu̍ḥ | bha̱va̱ti̱ | ha̱rya̱taḥ | vṛṣā̍ | kṣeme̍ṇa | dhenā̍m | ma̱ghav-ā̍ | yat | inva̍ti ||1.55.4||

1.55.5a sa inma̱hāni̍ sami̱thāni̍ ma̱jmanā̍ kṛ̱ṇoti̍ yu̱dhma oja̍sā̱ jane̍bhyaḥ |
1.55.5c adhā̍ ca̱na śradda̍dhati̱ tviṣī̍mata̱ indrā̍ya̱ vajra̍ṁ ni̱ghani̍ghnate va̱dham ||

saḥ | it | ma̱hāni̍ | sa̱m-i̱thāni̍ | ma̱jmanā̍ | kṛ̱ṇoti̍ | yu̱dhmaḥ | oja̍sā | jane̍bhyaḥ |
adha̍ | ca̱na | śrat | da̱dha̱ti̱ | tviṣi̍-mate | indrā̍ya | vajra̍m | ni̱-ghani̍ghnate | va̱dham ||1.55.5||

1.55.6a sa hi śra̍va̱syuḥ sada̍nāni kṛ̱trimā̍ kṣma̱yā vṛ̍dhā̱na oja̍sā vinā̱śaya̍n |
1.55.6c jyotī̍ṁṣi kṛ̱ṇvanna̍vṛ̱kāṇi̱ yajya̱ve'va̍ su̱kratu̱ḥ sarta̱vā a̱paḥ sṛ̍jat ||

saḥ | hi | śra̱va̱syuḥ | sada̍nāni | kṛ̱trimā̍ | kṣma̱yā | vṛ̱dhā̱naḥ | oja̍sā | vi̱-nā̱śaya̍n |
jyotī̍ṁṣi | kṛ̱ṇvan | a̱vṛ̱kāṇi̍ | yajya̍ve | ava̍ | su̱-kratu̍ḥ | sarta̱vai | a̱paḥ | sṛ̱ja̱t ||1.55.6||

1.55.7a dā̱nāya̱ mana̍ḥ somapāvannastu te̱'rvāñcā̱ harī̍ vandanaśru̱dā kṛ̍dhi |
1.55.7c yami̍ṣṭhāsa̱ḥ sāra̍thayo̱ ya i̍ndra te̱ na tvā̱ ketā̱ ā da̍bhnuvanti̱ bhūrṇa̍yaḥ ||

dā̱nāya̍ | mana̍ḥ | so̱ma̱-pā̱va̱n | a̱stu̱ | te̱ | a̱rvāñcā̍ | harī̱ iti̍ | va̱nda̱na̱-śru̱t | ā | kṛ̱dhi̱ |
yami̍ṣṭhāsaḥ | sāra̍thayaḥ | ye | i̱ndra | te̱ | na | tvā̱ | ketā̍ḥ | ā | da̱bhnu̱va̱nti̱ | bhūrṇa̍yaḥ ||1.55.7||

1.55.8a apra̍kṣita̱ṁ vasu̍ bibharṣi̱ hasta̍yo̱raṣā̍ḻha̱ṁ saha̍sta̱nvi̍ śru̱to da̍dhe |
1.55.8c āvṛ̍tāso'va̱tāso̱ na ka̱rtṛbhi̍sta̱nūṣu̍ te̱ krata̍va indra̱ bhūra̍yaḥ ||

apra̍-kṣitam | vasu̍ | bi̱bha̱rṣi̱ | hasta̍yoḥ | aṣā̍ḻham | saha̍ḥ | ta̱nvi̍ | śru̱taḥ | da̱dhe̱ |
ā-vṛ̍tāsaḥ | a̱va̱tāsa̍ḥ | na | ka̱rtṛ-bhi̍ḥ | ta̱nūṣu̍ | te̱ | krata̍vaḥ | i̱ndra̱ | bhūra̍yaḥ ||1.55.8||


1.56.1a e̱ṣa pra pū̱rvīrava̱ tasya̍ ca̱mriṣo'tyo̱ na yoṣā̱muda̍yaṁsta bhu̱rvaṇi̍ḥ |
1.56.1c dakṣa̍ṁ ma̱he pā̍yayate hira̱ṇyaya̱ṁ ratha̍mā̱vṛtyā̱ hari̍yoga̱mṛbhva̍sam ||

e̱ṣaḥ | pra | pū̱rvīḥ | ava̍ | tasya̍ | ca̱mriṣa̍ḥ | atya̍ḥ | na | yoṣā̍m | ut | a̱ya̱ṁsta̱ | bhu̱rvaṇi̍ḥ |
dakṣa̍m | ma̱he | pā̱ya̱ya̱te̱ | hi̱ra̱ṇyaya̍m | ratha̍m | ā̱-vṛtya̍ | hari̍-yogam | ṛbhva̍sam ||1.56.1||

1.56.2a taṁ gū̱rtayo̍ nema̱nniṣa̱ḥ parī̍ṇasaḥ samu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyava̍ḥ |
1.56.2c pati̱ṁ dakṣa̍sya vi̱datha̍sya̱ nū saho̍ gi̱riṁ na ve̱nā adhi̍ roha̱ teja̍sā ||

tam | gū̱rtaya̍ḥ | ne̱ma̱n-iṣa̍ḥ | parī̍ṇasaḥ | sa̱mu̱dram | na | sa̱m-cara̍ṇe | sa̱ni̱ṣyava̍ḥ |
pati̍m | dakṣa̍sya | vi̱datha̍sya | nu | saha̍ḥ | gi̱rim | na | ve̱nāḥ | adhi̍ | ro̱ha̱ | teja̍sā ||1.56.2||

1.56.3a sa tu̱rvaṇi̍rma̱hām̐ a̍re̱ṇu pauṁsye̍ gi̱rerbhṛ̱ṣṭirna bhrā̍jate tu̱jā śava̍ḥ |
1.56.3c yena̱ śuṣṇa̍ṁ mā̱yina̍māya̱so made̍ du̱dhra ā̱bhūṣu̍ rā̱maya̱nni dāma̍ni ||

saḥ | tu̱rvaṇi̍ḥ | ma̱hān | a̱re̱ṇu | pauṁsye̍ | gi̱reḥ | bhṛ̱ṣṭiḥ | na | bhrā̱ja̱te̱ | tu̱jā | śava̍ḥ |
yena̍ | śuṣṇa̍m | mā̱yina̍m | ā̱ya̱saḥ | made̍ | du̱dhraḥ | ā̱bhūṣu̍ | ra̱maya̍t | ni | dāma̍ni ||1.56.3||

1.56.4a de̱vī yadi̱ tavi̍ṣī̱ tvāvṛ̍dho̱taya̱ indra̱ṁ siṣa̍ktyu̱ṣasa̱ṁ na sūrya̍ḥ |
1.56.4c yo dhṛ̱ṣṇunā̱ śava̍sā̱ bādha̍te̱ tama̱ iya̍rti re̱ṇuṁ bṛ̱hada̍rhari̱ṣvaṇi̍ḥ ||

de̱vī | yadi̍ | tavi̍ṣī | tvā-vṛ̍dhā | ū̱taye̍ | indra̍m | sisa̍kti | u̱ṣasa̍m | na | sūrya̍ḥ |
yaḥ | dhṛ̱ṣṇunā̍ | śava̍sā | bādha̍te | tama̍ḥ | iya̍rti | re̱ṇum | bṛ̱hat | a̱rha̱ri̱-svani̍ḥ ||1.56.4||

1.56.5a vi yatti̱ro dha̱ruṇa̱macyu̍ta̱ṁ rajo'ti̍ṣṭhipo di̱va ātā̍su ba̱rhaṇā̍ |
1.56.5c sva̍rmīḻhe̱ yanmada̍ indra̱ harṣyāha̍nvṛ̱traṁ nira̱pāmau̍bjo arṇa̱vam ||

vi | yat | ti̱raḥ | dha̱ruṇa̍m | acyu̍tam | raja̍ḥ | ati̍sthipaḥ | di̱vaḥ | ātā̍su | ba̱rhaṇā̍ |
sva̍ḥ-mīḻhe | yat | made̍ | i̱ndra̱ | harṣyā̍ | aha̍n | vṛ̱tram | niḥ | a̱pām | au̱bja̱ḥ | a̱rṇa̱vam ||1.56.5||

1.56.6a tvaṁ di̱vo dha̱ruṇa̍ṁ dhiṣa̱ oja̍sā pṛthi̱vyā i̍ndra̱ sada̍neṣu̱ māhi̍naḥ |
1.56.6c tvaṁ su̱tasya̱ made̍ ariṇā a̱po vi vṛ̱trasya̍ sa̱mayā̍ pā̱ṣyā̍rujaḥ ||

tvam | di̱vaḥ | dha̱ruṇa̍m | dhi̱ṣe̱ | oja̍sā | pṛ̱thi̱vyāḥ | i̱ndra̱ | sada̍neṣu | māhi̍naḥ |
tvam | su̱tasya̍ | made̍ | a̱ri̱ṇā̱ḥ | a̱paḥ | vi | vṛ̱trasya̍ | sa̱mayā̍ | pā̱ṣyā̍ | a̱ru̱ja̱ḥ ||1.56.6||


1.57.1a pra maṁhi̍ṣṭhāya bṛha̱te bṛ̱hadra̍ye sa̱tyaśu̍ṣmāya ta̱vase̍ ma̱tiṁ bha̍re |
1.57.1c a̱pāmi̍va prava̱ṇe yasya̍ du̱rdhara̱ṁ rādho̍ vi̱śvāyu̱ śava̍se̱ apā̍vṛtam ||

pra | maṁhi̍ṣṭhāya | bṛ̱ha̱te | bṛ̱hat-ra̍ye | sa̱tya-śu̍ṣmāya | ta̱vase̍ | ma̱tim | bha̱re̱ |
a̱pām-i̍va | pra̱va̱ṇe | yasya̍ | du̱ḥ-dhara̍m | rādha̍ḥ | vi̱śva-ā̍yu | śava̍se | apa̍-vṛtam ||1.57.1||

1.57.2a adha̍ te̱ viśva̱manu̍ hāsadi̱ṣṭaya̱ āpo̍ ni̱mneva̱ sava̍nā ha̱viṣma̍taḥ |
1.57.2c yatparva̍te̱ na sa̱maśī̍ta harya̱ta indra̍sya̱ vajra̱ḥ śnathi̍tā hira̱ṇyaya̍ḥ ||

adha̍ | te̱ | viśva̍m | anu̍ | ha̱ | a̱sa̱t | i̱ṣṭaye̍ | āpa̍ḥ | ni̱mnā-i̍va | sava̍nā | ha̱viṣma̍taḥ |
yat | parva̍te | na | sa̱m-aśī̍ta | ha̱rya̱taḥ | indra̍sya | vajra̍ḥ | śnathi̍tā | hi̱ra̱ṇyaya̍ḥ ||1.57.2||

1.57.3a a̱smai bhī̱māya̱ nama̍sā̱ sama̍dhva̱ra uṣo̱ na śu̍bhra̱ ā bha̍rā̱ panī̍yase |
1.57.3c yasya̱ dhāma̱ śrava̍se̱ nāme̍ndri̱yaṁ jyoti̱rakā̍ri ha̱rito̱ nāya̍se ||

a̱smai | bhī̱māya̍ | nama̍sā | sam | a̱dhva̱re | uṣa̍ḥ | na | śu̱bhre̱ | ā | bha̱ra̱ | panī̍yase |
yasya̍ | dhāma̍ | śrava̍se | nāma̍ | i̱ndri̱yam | jyoti̍ḥ | akā̍ri | ha̱rita̍ḥ | na | aya̍se ||1.57.3||

1.57.4a i̱me ta̍ indra̱ te va̱yaṁ pu̍ruṣṭuta̱ ye tvā̱rabhya̱ carā̍masi prabhūvaso |
1.57.4c na̱hi tvada̱nyo gi̍rvaṇo̱ gira̱ḥ sagha̍tkṣo̱ṇīri̍va̱ prati̍ no harya̱ tadvaca̍ḥ ||

i̱me | te̱ | i̱ndra̱ | te | va̱yam | pu̱ru̱-stu̱ta̱ | ye | tvā̱ | ā̱-rabhya̍ | carā̍masi | pra̱bhu̱va̱so̱ iti̍ prabhu-vaso |
na̱hi | tvat | a̱nyaḥ | gi̱rva̱ṇa̱ḥ | gira̍ḥ | sagha̍t | kṣo̱ṇīḥ-i̍va | prati̍ | na̱ḥ | ha̱rya̱ | tat | vaca̍ḥ ||1.57.4||

1.57.5a bhūri̍ ta indra vī̱ryaṁ1̱̍ tava̍ smasya̱sya sto̱turma̍ghava̱nkāma̱mā pṛ̍ṇa |
1.57.5c anu̍ te̱ dyaurbṛ̍ha̱tī vī̱rya̍ṁ mama i̱yaṁ ca̍ te pṛthi̱vī ne̍ma̱ oja̍se ||

bhūri̍ | te̱ | i̱ndra̱ | vī̱rya̍m | tava̍ | sma̱si̱ | a̱sya | sto̱tuḥ | ma̱gha-va̱n | kāma̍m | ā | pṛ̱ṇa̱ |
anu̍ | te̱ | dyauḥ | bṛ̱ha̱tī | vī̱rya̍m | ma̱me̱ | i̱yam | ca̱ | te̱ | pṛ̱thi̱vī | ne̱me̱ | oja̍se ||1.57.5||

1.57.6a tvaṁ tami̍ndra̱ parva̍taṁ ma̱hāmu̱ruṁ vajre̍ṇa vajrinparva̱śaśca̍kartitha |
1.57.6c avā̍sṛjo̱ nivṛ̍tā̱ḥ sarta̱vā a̱paḥ sa̱trā viśva̍ṁ dadhiṣe̱ keva̍la̱ṁ saha̍ḥ ||

tvam | tam | i̱ndra̱ | parva̍tam | ma̱hām | u̱rum | vajre̍ṇa | va̱jri̱n | pa̱rva̱-śaḥ | ca̱ka̱rti̱tha̱ |
ava̍ | a̱sṛ̱ja̱ḥ | ni-vṛ̍tāḥ | sarta̱vai | a̱paḥ | sa̱trā | viśva̍m | da̱dhi̱ṣe̱ | keva̍lam | saha̍ḥ ||1.57.6||


1.58.1a nū ci̍tsaho̱jā a̱mṛto̱ ni tu̍ndate̱ hotā̱ yaddū̱to abha̍vadvi̱vasva̍taḥ |
1.58.1c vi sādhi̍ṣṭhebhiḥ pa̱thibhī̱ rajo̍ mama̱ ā de̱vatā̍tā ha̱viṣā̍ vivāsati ||

nu | ci̱t | sa̱ha̱ḥ-jāḥ | a̱mṛta̍ḥ | ni | tu̱nda̱te̱ | hotā̍ | yat | dū̱taḥ | abha̍vat | vi̱vasva̍taḥ |
vi | sādhi̍ṣṭhebhiḥ | pa̱thi-bhi̍ḥ | raja̍ḥ | ma̱me̱ | ā | de̱va-tā̍tā | ha̱viṣā̍ | vi̱vā̱sa̱ti̱ ||1.58.1||

1.58.2a ā svamadma̍ yu̱vamā̍no a̱jara̍stṛ̱ṣva̍vi̱ṣyanna̍ta̱seṣu̍ tiṣṭhati |
1.58.2c atyo̱ na pṛ̱ṣṭhaṁ pru̍ṣi̱tasya̍ rocate di̱vo na sānu̍ sta̱naya̍nnacikradat ||

ā | svam | adma̍ | yu̱vamā̍naḥ | a̱jara̍ḥ | tṛ̱ṣu | a̱vi̱ṣyan | a̱ta̱seṣu̍ | ti̱ṣṭha̱ti̱ |
atya̍ḥ | na | pṛ̱ṣṭham | pru̱ṣi̱tasya̍ | ro̱ca̱te̱ | di̱vaḥ | na | sānu̍ | sta̱naya̍n | a̱ci̱kra̱da̱t ||1.58.2||

1.58.3a krā̱ṇā ru̱drebhi̱rvasu̍bhiḥ pu̱rohi̍to̱ hotā̱ niṣa̍tto rayi̱ṣāḻama̍rtyaḥ |
1.58.3c ratho̱ na vi̱kṣvṛ̍ñjasā̱na ā̱yuṣu̱ vyā̍nu̱ṣagvāryā̍ de̱va ṛ̍ṇvati ||

krā̱ṇā | ru̱drebhi̍ḥ | vasu̍-bhiḥ | pu̱raḥ-hi̍taḥ | hotā̍ | ni-sa̍ttaḥ | ra̱yi̱ṣāṭ | ama̍rtyaḥ |
ratha̍ḥ | na | vi̱kṣu | ṛ̱ñja̱sā̱naḥ | ā̱yuṣu̍ | vi | ā̱nu̱ṣak | vāryā̍ | de̱vaḥ | ṛ̱ṇva̱ti̱ ||1.58.3||

1.58.4a vi vāta̍jūto ata̱seṣu̍ tiṣṭhate̱ vṛthā̍ ju̱hūbhi̱ḥ sṛṇyā̍ tuvi̱ṣvaṇi̍ḥ |
1.58.4c tṛ̱ṣu yada̍gne va̱nino̍ vṛṣā̱yase̍ kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍dūrme ajara ||

vi | vāta̍-jūtaḥ | a̱ta̱seṣu̍ | ti̱ṣṭha̱te̱ | vṛthā̍ | ju̱hūbhi̍ḥ | sṛṇyā̍ | tu̱vi̱-svaṇi̍ḥ |
tṛ̱ṣu | yat | a̱gne̱ | va̱nina̍ḥ | vṛ̱ṣa̱-yase̍ | kṛ̱ṣṇam | te̱ | ema̍ | ruśa̍t-ūrme | a̱ja̱ra̱ ||1.58.4||

1.58.5a tapu̍rjambho̱ vana̱ ā vāta̍codito yū̱the na sā̱hvām̐ ava̍ vāti̱ vaṁsa̍gaḥ |
1.58.5c a̱bhi̱vraja̱nnakṣi̍ta̱ṁ pāja̍sā̱ raja̍ḥ sthā̱tuśca̱ratha̍ṁ bhayate pata̱triṇa̍ḥ ||

tapu̍ḥ-jambhaḥ | vane̍ | ā | vāta̍-coditaḥ | yū̱the | na | sā̱hvān | ava̍ | vā̱ti̱ | vaṁsa̍gaḥ |
a̱bhi̱-vraja̍n | akṣi̍tam | pāja̍sā | raja̍ḥ | sthā̱tuḥ | ca̱ratha̍m | bha̱ya̱te̱ | pa̱ta̱triṇa̍ḥ ||1.58.5||

1.58.6a da̱dhuṣṭvā̱ bhṛga̍vo̱ mānu̍ṣe̱ṣvā ra̱yiṁ na cāru̍ṁ su̱hava̱ṁ jane̍bhyaḥ |
1.58.6c hotā̍ramagne̱ ati̍thi̱ṁ vare̍ṇyaṁ mi̱traṁ na śeva̍ṁ di̱vyāya̱ janma̍ne ||

da̱dhuḥ | tvā̱ | bhṛga̍vaḥ | mānu̍ṣeṣu | ā | ra̱yim | na | cāru̍m | su̱-hava̍m | jane̍bhyaḥ |
hotā̍ram | a̱gne̱ | ati̍thim | vare̍ṇyam | mi̱tram | na | śeva̍m | di̱vyāya̍ | janma̍ne ||1.58.6||

1.58.7a hotā̍raṁ sa̱pta ju̱hvo̱3̱̍ yaji̍ṣṭha̱ṁ yaṁ vā̱ghato̍ vṛ̱ṇate̍ adhva̱reṣu̍ |
1.58.7c a̱gniṁ viśve̍ṣāmara̱tiṁ vasū̍nāṁ sapa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

hotā̍ram | sa̱pta | ju̱hva̍ḥ | yaji̍ṣṭham | yam | vā̱ghata̍ḥ | vṛ̱ṇate̍ | a̱dhva̱reṣu̍ |
a̱gnim | viśve̍ṣām | a̱ra̱tim | vasū̍nām | sa̱pa̱ryāmi̍ | praya̍sā | yāmi̍ | ratna̍m ||1.58.7||

1.58.8a acchi̍drā sūno sahaso no a̱dya sto̱tṛbhyo̍ mitramaha̱ḥ śarma̍ yaccha |
1.58.8c agne̍ gṛ̱ṇanta̱maṁha̍sa uru̱ṣyorjo̍ napātpū̱rbhirāya̍sībhiḥ ||

acchi̍drā | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | na̱ḥ | a̱dya | sto̱tṛ-bhya̍ḥ | mi̱tra̱-ma̱ha̱ḥ | śarma̍ | ya̱ccha̱ |
agne̍ | gṛ̱ṇanta̍m | aṁha̍saḥ | u̱ru̱ṣya̱ | ūrja̍ḥ | na̱pā̱t | pū̱ḥ-bhiḥ | āya̍sībhiḥ ||1.58.8||

1.58.9a bhavā̱ varū̍thaṁ gṛṇa̱te vi̍bhāvo̱ bhavā̍ maghavanma̱ghava̍dbhya̱ḥ śarma̍ |
1.58.9c u̱ru̱ṣyāgne̱ aṁha̍so gṛ̱ṇanta̍ṁ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

bhava̍ | varū̍tham | gṛ̱ṇa̱te | vi̱bhā̱-va̱ḥ | bhava̍ | ma̱gha̱-va̱n | ma̱ghava̍t-bhyaḥ | śarma̍ |
u̱ru̱ṣya | a̱gne̱ | aṁha̍saḥ | gṛ̱ṇanta̍m | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.58.9||


1.59.1a va̱yā ida̍gne a̱gnaya̍ste a̱nye tve viśve̍ a̱mṛtā̍ mādayante |
1.59.1c vaiśvā̍nara̱ nābhi̍rasi kṣitī̱nāṁ sthūṇe̍va̱ janā̍m̐ upa̱midya̍yantha ||

va̱yāḥ | it | a̱gne̱ | a̱gnaya̍ḥ | te̱ | a̱nye | tve iti̍ | viśve̍ | a̱mṛtā̍ḥ | mā̱da̱ya̱nte̱ |
vaiśvā̍nara | nābhi̍ḥ | a̱si̱ | kṣi̱tī̱nām | sthūṇā̍-iva | janā̍n | u̱pa̱-mit | ya̱ya̱ntha̱ ||1.59.1||

1.59.2a mū̱rdhā di̱vo nābhi̍ra̱gniḥ pṛ̍thi̱vyā athā̍bhavadara̱tī roda̍syoḥ |
1.59.2c taṁ tvā̍ de̱vāso̍'janayanta de̱vaṁ vaiśvā̍nara̱ jyoti̱ridāryā̍ya ||

mū̱rdhā | di̱vaḥ | nābhi̍ḥ | a̱gniḥ | pṛ̱thi̱vyāḥ | atha̍ | a̱bha̱va̱t | a̱ra̱tiḥ | roda̍syoḥ |
tam | tvā̱ | de̱vāsa̍ḥ | a̱ja̱na̱ya̱nta̱ | de̱vam | vaiśvā̍nara | jyoti̍ḥ | it | āryā̍ya ||1.59.2||

1.59.3a ā sūrye̱ na ra̱śmayo̍ dhru̱vāso̍ vaiśvāna̱re da̍dhire̱'gnā vasū̍ni |
1.59.3c yā parva̍te̱ṣvoṣa̍dhīṣva̱psu yā mānu̍ṣe̱ṣvasi̱ tasya̱ rājā̍ ||

ā | sūrye̍ | na | ra̱śmaya̍ḥ | dhru̱vāsa̍ḥ | vai̱śvā̱na̱re | da̱dhi̱re̱ | a̱gnā | vasū̍ni |
yā | parva̍teṣu | oṣa̍dhīṣu | a̱p-su | yā | mānu̍ṣeṣu | asi̍ | tasya̍ | rājā̍ ||1.59.3||

1.59.4a bṛ̱ha̱tī i̍va sū̱nave̱ roda̍sī̱ giro̱ hotā̍ manu̱ṣyo̱3̱̍ na dakṣa̍ḥ |
1.59.4c sva̍rvate sa̱tyaśu̍ṣmāya pū̱rvīrvai̍śvāna̱rāya̱ nṛta̍māya ya̱hvīḥ ||

bṛ̱ha̱tī i̱veti̍ bṛha̱tī-i̍va | sū̱nave̍ | roda̍sī̱ iti̍ | gira̍ḥ | hotā̍ | ma̱nu̱ṣya̍ḥ | na | dakṣa̍ḥ |
sva̍ḥ-vate | sa̱tya-śu̍ṣmāya | pū̱rvīḥ | vai̱śvā̱na̱rāya̍ | nṛ-ta̍māya | ya̱hvīḥ ||1.59.4||

1.59.5a di̱vaści̍tte bṛha̱to jā̍tavedo̱ vaiśvā̍nara̱ pra ri̍rice mahi̱tvam |
1.59.5c rājā̍ kṛṣṭī̱nāma̍si̱ mānu̍ṣīṇāṁ yu̱dhā de̱vebhyo̱ vari̍vaścakartha ||

di̱vaḥ | ci̱t | te̱ | bṛ̱ha̱taḥ | jā̱ta̱-ve̱da̱ḥ | vaiśvā̍nara | pra | ri̱ri̱ce̱ | ma̱hi̱-tvam |
rājā̍ | kṛ̱ṣṭī̱nām | a̱si̱ | mānu̍ṣīṇām | yu̱dhā | de̱vebhya̍ḥ | vari̍vaḥ | ca̱ka̱rtha̱ ||1.59.5||

1.59.6a pra nū ma̍hi̱tvaṁ vṛ̍ṣa̱bhasya̍ voca̱ṁ yaṁ pū̱ravo̍ vṛtra̱haṇa̱ṁ saca̍nte |
1.59.6c vai̱śvā̱na̱ro dasyu̍ma̱gnirja̍gha̱nvām̐ adhū̍no̱tkāṣṭhā̱ ava̱ śamba̍raṁ bhet ||

pra | nu | ma̱hi̱-tvam | vṛ̱ṣa̱bhasya̍ | vo̱ca̱m | yam | pū̱rava̍ḥ | vṛ̱tra̱-hana̍m | saca̍nte |
vai̱śvā̱na̱raḥ | dasyu̍m | a̱gniḥ | ja̱gha̱nvān | adhū̍not | kāṣṭhā̍ḥ | ava̍ | śamba̍ram | bhe̱t ||1.59.6||

1.59.7a vai̱śvā̱na̱ro ma̍hi̱mnā vi̱śvakṛ̍ṣṭirbha̱radvā̍jeṣu yaja̱to vi̱bhāvā̍ |
1.59.7c śā̱ta̱va̱ne̱ye śa̱tinī̍bhira̱gniḥ pu̍ruṇī̱the ja̍rate sū̱nṛtā̍vān ||

vai̱śvā̱na̱raḥ | ma̱hi̱mnā | vi̱śva-kṛ̍ṣṭiḥ | bha̱rat-vā̍jeṣu | ya̱ja̱taḥ | vi̱bhā-vā̍ |
śā̱ta̱-va̱ne̱ye | śa̱tinī̍bhiḥ | a̱gniḥ | pu̱ru̱-nī̱the | ja̱ra̱te̱ | sū̱nṛtā̍-vān ||1.59.7||


1.60.1a vahni̍ṁ ya̱śasa̍ṁ vi̱datha̍sya ke̱tuṁ su̍prā̱vya̍ṁ dū̱taṁ sa̱dyoa̍rtham |
1.60.1c dvi̱janmā̍naṁ ra̱yimi̍va praśa̱staṁ rā̱tiṁ bha̍ra̱dbhṛga̍ve māta̱riśvā̍ ||

vahni̍m | ya̱śasa̍m | vi̱datha̍sya | ke̱tum | su̱pra̱-a̱vya̍m | dū̱tam | sa̱dyaḥ-a̍rtham |
dvi̱-janmā̍nam | ra̱yim-i̍va | pra̱-śa̱stam | rā̱tim | bha̱ra̱t | bhṛga̍ve | mā̱ta̱riśvā̍ ||1.60.1||

1.60.2a a̱sya śāsu̍ru̱bhayā̍saḥ sacante ha̱viṣma̍nta u̱śijo̱ ye ca̱ martā̍ḥ |
1.60.2c di̱vaści̱tpūrvo̱ nya̍sādi̱ hotā̱pṛcchyo̍ vi̱śpati̍rvi̱kṣu ve̱dhāḥ ||

a̱sya | śāsu̍ḥ | u̱bhayā̍saḥ | sa̱ca̱nte̱ | ha̱viṣma̍ntaḥ | u̱śija̍ḥ | ye | ca̱ | martā̍ḥ |
di̱vaḥ | ci̱t | pūrva̍ḥ | ni | a̱sā̱di̱ | hotā̍ | ā̱-pṛcchya̍ḥ | vi̱śpati̍ḥ | vi̱kṣu | ve̱dhāḥ ||1.60.2||

1.60.3a taṁ navya̍sī hṛ̱da ā jāya̍mānama̱smatsu̍kī̱rtirmadhu̍jihvamaśyāḥ |
1.60.3c yamṛ̱tvijo̍ vṛ̱jane̱ mānu̍ṣāsa̱ḥ praya̍svanta ā̱yavo̱ jīja̍nanta ||

tam | navya̍sī | hṛ̱daḥ | ā | jāya̍mānam | a̱smat | su̱-kī̱rtiḥ | madhu̍-jihvam | a̱śyā̱ḥ |
yam | ṛ̱tvija̍ḥ | vṛ̱jane̍ | mānu̍ṣāsaḥ | praya̍svantaḥ | ā̱yava̍ḥ | jīja̍nanta ||1.60.3||

1.60.4a u̱śikpā̍va̱ko vasu̱rmānu̍ṣeṣu̱ vare̍ṇyo̱ hotā̍dhāyi vi̱kṣu |
1.60.4c damū̍nā gṛ̱hapa̍ti̱rdama̱ ām̐ a̱gnirbhu̍vadrayi̱patī̍ rayī̱ṇām ||

u̱śik | pā̱va̱kaḥ | vasu̍ḥ | mānu̍ṣeṣu | vare̍ṇyaḥ | hotā̍ | a̱dhā̱yi̱ | vi̱kṣu |
damū̍nāḥ | gṛ̱ha-pa̍tiḥ | dame̍ | ā | a̱gniḥ | bhu̱va̱t | ra̱yi̱-pati̍ḥ | ra̱yī̱ṇām ||1.60.4||

1.60.5a taṁ tvā̍ va̱yaṁ pati̍magne rayī̱ṇāṁ pra śa̍ṁsāmo ma̱tibhi̱rgota̍māsaḥ |
1.60.5c ā̱śuṁ na vā̍jaṁbha̱raṁ ma̱rjaya̍ntaḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

tam | tvā̱ | va̱yam | pati̍m | a̱gne̱ | ra̱yī̱ṇām | pra | śa̱ṁsā̱ma̱ḥ | ma̱ti-bhi̍ḥ | gota̍māsaḥ |
ā̱śum | na | vā̱ja̱m-bha̱ram | ma̱rjaya̍ntaḥ | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.60.5||


1.61.1a a̱smā idu̱ pra ta̱vase̍ tu̱rāya̱ prayo̱ na ha̍rmi̱ stoma̱ṁ māhi̍nāya |
1.61.1c ṛcī̍ṣamā̱yādhri̍gava̱ oha̱mindrā̍ya̱ brahmā̍ṇi rā̱tata̍mā ||

a̱smai | it | ū̱m̐ iti̍ | pra | ta̱vase̍ | tu̱rāya̍ | praya̍ḥ | na | ha̱rmi̱ | stoma̍m | māhi̍nāya |
ṛcī̍ṣamāya | adhri̍-gave | oha̍m | indrā̍ya | brahmā̍ṇi | rā̱ta-ta̍mā ||1.61.1||

1.61.2a a̱smā idu̱ praya̍ iva̱ pra ya̍ṁsi̱ bharā̍myāṅgū̱ṣaṁ bādhe̍ suvṛ̱kti |
1.61.2c indrā̍ya hṛ̱dā mana̍sā manī̱ṣā pra̱tnāya̱ patye̱ dhiyo̍ marjayanta ||

a̱smai | it | ū̱m̐ iti̍ | praya̍ḥ-iva | pra | ya̱ṁsi̱ | bharā̍mi | ā̱ṅgū̱ṣam | bādhe̍ | su̱-vṛ̱kti |
indrā̍ya | hṛ̱dā | mana̍sā | ma̱nī̱ṣā | pra̱tnāya̍ | patye̍ | dhiya̍ḥ | ma̱rja̱ya̱nta̱ ||1.61.2||

1.61.3a a̱smā idu̱ tyamu̍pa̱maṁ sva̱rṣāṁ bharā̍myāṅgū̱ṣamā̱sye̍na |
1.61.3c maṁhi̍ṣṭha̱maccho̍ktibhirmatī̱nāṁ su̍vṛ̱ktibhi̍ḥ sū̱riṁ vā̍vṛ̱dhadhyai̍ ||

a̱smai | it | ū̱m̐ iti̍ | tyam | u̱pa̱-mam | sva̱ḥ-sām | bharā̍mi | ā̱ṅgū̱ṣam | ā̱sye̍na |
maṁhi̍ṣṭham | accho̍kti-bhiḥ | ma̱tī̱nām | su̱vṛ̱kti-bhi̍ḥ | sū̱rim | va̱vṛ̱dhadhyai̍ ||1.61.3||

1.61.4a a̱smā idu̱ stoma̱ṁ saṁ hi̍nomi̱ ratha̱ṁ na taṣṭe̍va̱ tatsi̍nāya |
1.61.4c gira̍śca̱ girvā̍hase suvṛ̱ktīndrā̍ya viśvami̱nvaṁ medhi̍rāya ||

a̱smai | it | ū̱m̐ iti̍ | stoma̍m | sam | hi̱no̱mi̱ | ratha̍m | na | taṣṭā̍-iva | tat-si̍nāya |
gira̍ḥ | ca̱ | girvā̍hase | su̱-vṛ̱kti | indrā̍ya | vi̱śva̱m-i̱nvam | medhi̍rāya ||1.61.4||

1.61.5a a̱smā idu̱ sapti̍miva śrava̱syendrā̍yā̱rkaṁ ju̱hvā̱3̱̍ sama̍ñje |
1.61.5c vī̱raṁ dā̱nauka̍saṁ va̱ndadhyai̍ pu̱rāṁ gū̱rtaśra̍vasaṁ da̱rmāṇa̍m ||

a̱smai | it | ū̱m̐ iti̍ | sapti̍m-iva | śra̱va̱syā | indrā̍ya | a̱rkam | ju̱hvā̍ | sam | a̱ñje̱ |
vī̱ram | dā̱na-o̍kasam | va̱ndadhyai̍ | pu̱rām | gū̱rta-śra̍vasam | da̱rmāṇa̍m ||1.61.5||

1.61.6a a̱smā idu̱ tvaṣṭā̍ takṣa̱dvajra̱ṁ svapa̍stamaṁ sva̱ryaṁ1̱̍ raṇā̍ya |
1.61.6c vṛ̱trasya̍ cidvi̱dadyena̱ marma̍ tu̱jannīśā̍nastuja̱tā ki̍ye̱dhāḥ ||

a̱smai | it | ū̱m̐ iti̍ | tvaṣṭā̍ | ta̱kṣa̱t | vajra̍m | svapa̍ḥ-tamam | sva̱rya̍m | raṇā̍ya |
vṛ̱trasya̍ | ci̱t | vi̱dat | yena̍ | marma̍ | tu̱jan | īśā̍naḥ | tu̱ja̱tā | ki̱ye̱dhāḥ ||1.61.6||

1.61.7a a̱syedu̍ mā̱tuḥ sava̍neṣu sa̱dyo ma̱haḥ pi̱tuṁ pa̍pi̱vāñcārvannā̍ |
1.61.7c mu̱ṣā̱yadviṣṇu̍ḥ paca̱taṁ sahī̍yā̱nvidhya̍dvarā̱haṁ ti̱ro adri̱mastā̍ ||

a̱sya | it | ū̱m̐ iti̍ | mā̱tuḥ | sava̍neṣu | sa̱dyaḥ | ma̱haḥ | pi̱tum | pa̱pi̱-vān | cāru̍ | annā̍ |
mu̱ṣā̱yat | viṣṇu̍ḥ | pa̱ca̱tam | sahī̍yān | vidhya̍t | va̱rā̱ham | ti̱raḥ | adri̍m | astā̍ ||1.61.7||

1.61.8a a̱smā idu̱ gnāści̍dde̱vapa̍tnī̱rindrā̍yā̱rkama̍hi̱hatya̍ ūvuḥ |
1.61.8c pari̱ dyāvā̍pṛthi̱vī ja̍bhra u̱rvī nāsya̱ te ma̍hi̱māna̱ṁ pari̍ ṣṭaḥ ||

a̱smai | it | ū̱m̐ iti̍ | gnāḥ | ci̱t | de̱va-pa̍tnīḥ | indrā̍ya | a̱rkam | a̱hi̱-hatye̍ | ū̱vu̱rityū̍vuḥ |
pari̍ | dyāvā̍pṛthi̱vī iti̍ | ja̱bhre̱ | u̱rvī iti̍ | na | a̱sya̱ | te iti̍ | ma̱hi̱māna̍m | pari̍ | sta̱ iti̍ staḥ ||1.61.8||

1.61.9a a̱syede̱va pra ri̍rice mahi̱tvaṁ di̱vaspṛ̍thi̱vyāḥ parya̱ntari̍kṣāt |
1.61.9c sva̱rāḻindro̱ dama̱ ā vi̱śvagū̍rtaḥ sva̱rirama̍tro vavakṣe̱ raṇā̍ya ||

a̱sya | it | e̱va | pra | ri̱ri̱ce̱ | ma̱hi̱-tvam | di̱vaḥ | pṛ̱thi̱vyāḥ | pari̍ | a̱ntari̍kṣāt |
sva̱-rāṭ | indra̍ḥ | dame̍ | ā | vi̱śva-gū̍rtaḥ | su̱-a̱riḥ | ama̍traḥ | va̱va̱kṣe̱ | raṇā̍ya ||1.61.9||

1.61.10a a̱syede̱va śava̍sā śu̱ṣanta̱ṁ vi vṛ̍śca̱dvajre̍ṇa vṛ̱tramindra̍ḥ |
1.61.10c gā na vrā̱ṇā a̱vanī̍ramuñcada̱bhi śravo̍ dā̱vane̱ sace̍tāḥ ||

a̱sya | it | e̱va | śava̍sā | śu̱ṣanta̍m | vi | vṛ̱śca̱t | vajre̍ṇa | vṛ̱tram | indra̍ḥ |
gāḥ | na | vrā̱ṇāḥ | a̱vanī̍ḥ | a̱mu̱ñca̱t | a̱bhi | śrava̍ḥ | dā̱vane̍ | sa-ce̍tāḥ ||1.61.10||

1.61.11a a̱syedu̍ tve̱ṣasā̍ ranta̱ sindha̍va̱ḥ pari̱ yadvajre̍ṇa sī̱maya̍cchat |
1.61.11c ī̱śā̱na̱kṛddā̱śuṣe̍ daśa̱syantu̱rvīta̍ye gā̱dhaṁ tu̱rvaṇi̍ḥ kaḥ ||

a̱sya | it | ū̱m̐ iti̍ | tve̱ṣasā̍ | ra̱nta̱ | sindha̍vaḥ | pari̍ | yat | vajre̍ṇa | sī̱m | aya̍cchat |
ī̱śā̱na̱-kṛt | dā̱śuṣe̍ | da̱śa̱syan | tu̱rvīta̍ye | gā̱dham | tu̱rvaṇi̍ḥ | ka̱riti̍ kaḥ ||1.61.11||

1.61.12a a̱smā idu̱ pra bha̍rā̱ tūtu̍jāno vṛ̱trāya̱ vajra̱mīśā̍naḥ kiye̱dhāḥ |
1.61.12c gorna parva̱ vi ra̍dā tira̱śceṣya̱nnarṇā̍ṁsya̱pāṁ ca̱radhyai̍ ||

a̱smai | it | ū̱m̐ iti̍ | pra | bha̱ra̱ | tūtu̍jānaḥ | vṛ̱trāya̍ | vajra̍m | īśā̍naḥ | ki̱ye̱dhāḥ |
goḥ | na | parva̍ | vi | ra̱da̱ | tira̍ścā | iṣya̍n | arṇā̍ṁsi | a̱pām | ca̱radhyai̍ ||1.61.12||

1.61.13a a̱syedu̱ pra brū̍hi pū̱rvyāṇi̍ tu̱rasya̱ karmā̍ṇi̱ navya̍ u̱kthaiḥ |
1.61.13c yu̱dhe yadi̍ṣṇā̱na āyu̍dhānyṛghā̱yamā̍ṇo niri̱ṇāti̱ śatrū̍n ||

a̱sya | it | ū̱m̐ iti̍ | pra | brū̱hi̱ | pū̱rvyāṇi̍ | tu̱rasya̍ | karmā̍ṇi | navya̍ḥ | u̱kthaiḥ |
yu̱dhe | yat | i̱ṣṇā̱naḥ | āyu̍dhāni | ṛ̱ghā̱yamā̍ṇaḥ | ni̱-ri̱ṇāti̍ | śatrū̍n ||1.61.13||

1.61.14a a̱syedu̍ bhi̱yā gi̱raya̍śca dṛ̱ḻhā dyāvā̍ ca̱ bhūmā̍ ja̱nuṣa̍stujete |
1.61.14c upo̍ ve̱nasya̱ jogu̍vāna o̱ṇiṁ sa̱dyo bhu̍vadvī̱ryā̍ya no̱dhāḥ ||

a̱sya | it | ū̱m̐ iti̍ | bhi̱yā | gi̱raya̍ḥ | ca̱ | dṛ̱ḻhāḥ | dyāvā̍ | ca̱ | bhūma̍ | ja̱nuṣa̍ḥ | tu̱je̱te̱ iti̍ |
upo̱ iti̍ | ve̱nasya̍ | jogu̍vānaḥ | o̱ṇim | sa̱dyaḥ | bhu̱va̱t | vī̱ryā̍ya | no̱dhāḥ ||1.61.14||

1.61.15a a̱smā idu̱ tyadanu̍ dāyyeṣā̱meko̱ yadva̱vne bhūre̱rīśā̍naḥ |
1.61.15c praita̍śa̱ṁ sūrye̍ paspṛdhā̱naṁ sauva̍śvye̱ suṣvi̍māva̱dindra̍ḥ ||

a̱smai | it | ū̱m̐ iti̍ | tyat | anu̍ | dā̱yi̱ | e̱ṣā̱m | eka̍ḥ | yat | va̱vne | bhūre̍ḥ | īśā̍naḥ |
pra | eta̍śam | sūrye̍ | pa̱spṛ̱dhā̱nam | sauva̍śvye | susvi̍m | ā̱va̱t | indra̍ḥ ||1.61.15||

1.61.16a e̱vā te̍ hāriyojanā suvṛ̱ktīndra̱ brahmā̍ṇi̱ gota̍māso akran |
1.61.16c aiṣu̍ vi̱śvape̍śasa̱ṁ dhiya̍ṁ dhāḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

e̱va | te̱ | hā̱ri̱-yo̱ja̱na̱ | su̱-vṛ̱kti | indra̍ | brahmā̍ṇi | gota̍māsaḥ | a̱kra̱n |
ā | e̱ṣu̱ | vi̱śva-pe̍śasam | dhiya̍m | dhā̱ḥ | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.61.16||


1.62.1a pra ma̍nmahe śavasā̱nāya̍ śū̱ṣamā̍ṅgū̱ṣaṁ girva̍ṇase aṅgira̱svat |
1.62.1c su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya ||

pra | ma̱nma̱he̱ | śa̱va̱sā̱nāya̍ | śū̱ṣam | ā̱ṅgū̱ṣam | girva̍ṇase | a̱ṅgi̱ra̱svat |
su̱vṛ̱kti-bhi̍ḥ | stu̱va̱te | ṛ̱gmi̱yāya̍ | arcā̍ma | a̱rkam | nare̍ | vi-śru̍tāya ||1.62.1||

1.62.2a pra vo̍ ma̱he mahi̱ namo̍ bharadhvamāṅgū̱ṣya̍ṁ śavasā̱nāya̱ sāma̍ |
1.62.2c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñā arca̍nto̱ aṅgi̍raso̱ gā avi̍ndan ||

pra | va̱ḥ | ma̱he | mahi̍ | nama̍ḥ | bha̱ra̱dhva̱m | ā̱ṅgū̱ṣya̍m | śa̱va̱sā̱nāya̍ | sāma̍ |
yena̍ | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | pa̱da̱-jñāḥ | arca̍ntaḥ | aṅgi̍rasaḥ | gāḥ | avi̍ndan ||1.62.2||

1.62.3a indra̱syāṅgi̍rasāṁ ce̱ṣṭau vi̱datsa̱ramā̱ tana̍yāya dhā̱sim |
1.62.3c bṛha̱spati̍rbhi̱nadadri̍ṁ vi̱dadgāḥ samu̱sriyā̍bhirvāvaśanta̱ nara̍ḥ ||

indra̍sya | aṅgi̍rasām | ca̱ | i̱ṣṭau | vi̱dat | sa̱ramā̍ | tana̍yāya | dhā̱sim |
bṛha̱spati̍ḥ | bhi̱nat | adri̍m | vi̱dat | gāḥ | sam | u̱sriyā̍bhiḥ | vā̱va̱śa̱nta̱ | nara̍ḥ ||1.62.3||

1.62.4a sa su̱ṣṭubhā̱ sa stu̱bhā sa̱pta viprai̍ḥ sva̱reṇādri̍ṁ sva̱ryo̱3̱̍ nava̍gvaiḥ |
1.62.4c sa̱ra̱ṇyubhi̍ḥ phali̱gami̍ndra śakra va̱laṁ rave̍ṇa darayo̱ daśa̍gvaiḥ ||

saḥ | su̱-stubhā̍ | saḥ | stu̱bhā | sa̱pta | viprai̍ḥ | sva̱reṇa̍ | adri̍m | sva̱rya̍ḥ | nava̍-gvaiḥ |
sa̱ra̱ṇyu-bhi̍ḥ | pha̱li̱-gam | i̱ndra̱ | śa̱kra̱ | va̱lam | rave̍ṇa | da̱ra̱ya̱ḥ | daśa̍-gvaiḥ ||1.62.4||

1.62.5a gṛ̱ṇā̱no aṅgi̍robhirdasma̱ vi va̍ru̱ṣasā̱ sūrye̍ṇa̱ gobhi̱randha̍ḥ |
1.62.5c vi bhūmyā̍ aprathaya indra̱ sānu̍ di̱vo raja̱ upa̍ramastabhāyaḥ ||

gṛ̱ṇā̱naḥ | aṅgi̍raḥ-bhiḥ | da̱sma̱ | vi | va̱ḥ | u̱ṣasā̍ | sūrye̍ṇa | gobhi̍ḥ | andha̍ḥ |
vi | bhūmyā̍ḥ | a̱pra̱tha̱ya̱ḥ | i̱ndra̱ | sānu̍ | di̱vaḥ | raja̍ḥ | upa̍ram | a̱sta̱bhā̱ya̱ḥ ||1.62.5||

1.62.6a tadu̱ praya̍kṣatamamasya̱ karma̍ da̱smasya̱ cāru̍tamamasti̱ daṁsa̍ḥ |
1.62.6c u̱pa̱hva̱re yadupa̍rā̱ api̍nva̱nmadhva̍rṇaso na̱dya1̱̍ścata̍sraḥ ||

tat | ū̱m̐ iti̍ | praya̍kṣa-tamam | a̱sya̱ | karma̍ | da̱smasya̍ | cāru̍-tamam | a̱sti̱ | daṁsa̍ḥ |
u̱pa̱-hva̱re | yat | upa̍rāḥ | api̍nvat | madhu̍-arṇasaḥ | na̱dya̍ḥ | cata̍sraḥ ||1.62.6||

1.62.7a dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhira̱rkaiḥ |
1.62.7c bhago̱ na mene̍ para̱me vyo̍ma̱nnadhā̍raya̱droda̍sī su̱daṁsā̍ḥ ||

dvi̱tā | vi | va̱vre̱ | sa̱-najā̍ | sanī̍ḻe̱ iti̱ sa-nī̍ḻe | a̱yāsya̍ḥ | stava̍mānebhiḥ | a̱rkaiḥ |
bhaga̍ḥ | na | mene̱ iti̍ | pa̱ra̱me | vi-o̍man | adhā̍rayat | roda̍sī̱ iti̍ | su̱-daṁsā̍ḥ ||1.62.7||

1.62.8a sa̱nāddiva̱ṁ pari̱ bhūmā̱ virū̍pe puna̱rbhuvā̍ yuva̱tī svebhi̱revai̍ḥ |
1.62.8c kṛ̱ṣṇebhi̍ra̱ktoṣā ruśa̍dbhi̱rvapu̍rbhi̱rā ca̍rato a̱nyānyā̍ ||

sa̱nāt | diva̍m | pari̍ | bhūma̍ | virū̍pe̱ iti̱ vi-rū̍pe | pu̱na̱ḥ-bhuvā̍ | yu̱va̱tī iti̍ | svebhi̍ḥ | evai̍ḥ |
kṛ̱ṣṇebhi̍ḥ | a̱ktā | u̱ṣāḥ | ruśa̍t-bhiḥ | vapu̍ḥ-bhiḥ | ā | ca̱ra̱ta̱ḥ | a̱nyā-a̍nyā ||1.62.8||

1.62.9a sane̍mi sa̱khyaṁ sva̍pa̱syamā̍naḥ sū̱nurdā̍dhāra̱ śava̍sā su̱daṁsā̍ḥ |
1.62.9c ā̱māsu̍ ciddadhiṣe pa̱kvama̱ntaḥ paya̍ḥ kṛ̱ṣṇāsu̱ ruśa̱drohi̍ṇīṣu ||

sane̍mi | sa̱khyam | su̱-a̱pa̱syamā̍naḥ | sū̱nuḥ | dā̱dhā̱ra̱ | śava̍sā | su̱-daṁsā̍ḥ |
ā̱māsu̍ | ci̱t | da̱dhi̱ṣe̱ | pa̱kvam | a̱ntariti̍ | paya̍ḥ | kṛ̱ṣṇāsu̍ | ruśa̍t | rohi̍ṇīṣu ||1.62.9||

1.62.10a sa̱nātsanī̍ḻā a̱vanī̍ravā̱tā vra̱tā ra̍kṣante a̱mṛtā̱ḥ saho̍bhiḥ |
1.62.10c pu̱rū sa̱hasrā̱ jana̍yo̱ na patnī̍rduva̱syanti̱ svasā̍ro̱ ahra̍yāṇam ||

sa̱nāt | sa-nī̍ḻāḥ | a̱vanī̍ḥ | a̱vā̱tāḥ | vra̱tā | ra̱kṣa̱nte̱ | a̱mṛtā̍ḥ | saha̍ḥ-bhiḥ |
pu̱ru | sa̱hasrā̍ | jana̍yaḥ | na | patnī̍ḥ | du̱va̱syanti̍ | svasā̍raḥ | ahra̍yāṇam ||1.62.10||

1.62.11a sa̱nā̱yuvo̱ nama̍sā̱ navyo̍ a̱rkairva̍sū̱yavo̍ ma̱tayo̍ dasma dadruḥ |
1.62.11c pati̱ṁ na patnī̍ruśa̱tīru̱śanta̍ṁ spṛ̱śanti̍ tvā śavasāvanmanī̱ṣāḥ ||

sa̱nā̱-yuva̍ḥ | nama̍sā | navya̍ḥ | a̱rkaiḥ | va̱su̱-yava̍ḥ | ma̱taya̍ḥ | da̱sma̱ | da̱dru̱ḥ |
pati̍m | na | patnī̍ḥ | u̱śa̱tīḥ | u̱śanta̍m | spṛ̱śanti̍ | tvā̱ | śa̱va̱sā̱-va̱n | ma̱nī̱ṣāḥ ||1.62.11||

1.62.12a sa̱nāde̱va tava̱ rāyo̱ gabha̍stau̱ na kṣīya̍nte̱ nopa̍ dasyanti dasma |
1.62.12c dyu̱mām̐ a̍si̱ kratu̍mām̐ indra̱ dhīra̱ḥ śikṣā̍ śacīva̱stava̍ na̱ḥ śacī̍bhiḥ ||

sa̱nāt | e̱va | tava̍ | rāya̍ḥ | gabha̍stau | na | kṣīya̍nte | na | upa̍ | da̱sya̱nti̱ | da̱sma̱ |
dyu̱-mān | a̱si̱ | kratu̍-mān | i̱ndra̱ | dhīra̍ḥ | śikṣa̍ | śa̱cī̱-va̱ḥ | tava̍ | na̱ḥ | śacī̍bhiḥ ||1.62.12||

1.62.13a sa̱nā̱ya̱te gota̍ma indra̱ navya̱mata̍kṣa̱dbrahma̍ hari̱yoja̍nāya |
1.62.13c su̱nī̱thāya̍ naḥ śavasāna no̱dhāḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

sa̱nā̱-ya̱te | gota̍maḥ | i̱ndra̱ | navya̍m | ata̍kṣat | brahma̍ | ha̱ri̱-yoja̍nāya |
su̱-nī̱thāya̍ | na̱ḥ | śa̱va̱sā̱na̱ | no̱dhāḥ | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.62.13||


1.63.1a tvaṁ ma̱hām̐ i̍ndra̱ yo ha̱ śuṣmai̱rdyāvā̍ jajñā̱naḥ pṛ̍thi̱vī ame̍ dhāḥ |
1.63.1c yaddha̍ te̱ viśvā̍ gi̱raya̍ści̱dabhvā̍ bhi̱yā dṛ̱ḻhāsa̍ḥ ki̱raṇā̱ naija̍n ||

tvam | ma̱hān | i̱ndra̱ | yaḥ | ha̱ | śuṣmai̍ḥ | dyāvā̍ | ja̱jñā̱naḥ | pṛ̱thi̱vī iti̍ | ame̍ | ghā̱ḥ |
yat | ha̱ | te̱ | viśvā̍ | gi̱raya̍ḥ | ci̱t | abhvā̍ | bhi̱yā | dṛ̱ḻhāsa̍ḥ | ki̱raṇā̍ḥ | na | aija̍n ||1.63.1||

1.63.2a ā yaddharī̍ indra̱ vivra̍tā̱ verā te̱ vajra̍ṁ jari̱tā bā̱hvordhā̍t |
1.63.2c yenā̍viharyatakrato a̱mitrā̱npura̍ i̱ṣṇāsi̍ puruhūta pū̱rvīḥ ||

ā | yat | harī̱ iti̍ | i̱ndra̱ | vi-vra̍tā | veḥ | ā | te̱ | vajra̍m | ja̱ri̱tā | bā̱hvoḥ | dhā̱t |
yena̍ | a̱vi̱ha̱rya̱ta̱kra̱to̱ itya̍viharyata-krato | a̱mitrā̍n | pura̍ḥ | i̱ṣṇāsi̍ | pu̱ru̱-hū̱ta̱ | pū̱rvīḥ ||1.63.2||

1.63.3a tvaṁ sa̱tya i̍ndra dhṛ̱ṣṇure̱tāntvamṛ̍bhu̱kṣā narya̱stvaṁ ṣāṭ |
1.63.3c tvaṁ śuṣṇa̍ṁ vṛ̱jane̍ pṛ̱kṣa ā̱ṇau yūne̱ kutsā̍ya dyu̱mate̱ sacā̍han ||

tvam | sa̱tyaḥ | i̱ndra̱ | dhṛ̱ṣṇuḥ | e̱tān | tvam | ṛ̱bhu̱kṣāḥ | narya̍ḥ | tvam | ṣāṭ |
tvam | śuṣṇa̍m | vṛ̱jane̍ | pṛ̱kṣe | ā̱ṇau | yūne̍ | kutsā̍ya | dyu̱-mate̍ | sacā̍ | a̱ha̱n ||1.63.3||

1.63.4a tvaṁ ha̱ tyadi̍ndra codī̱ḥ sakhā̍ vṛ̱traṁ yadva̍jrinvṛṣakarmannu̱bhnāḥ |
1.63.4c yaddha̍ śūra vṛṣamaṇaḥ parā̱cairvi dasyū̱m̐ryonā̱vakṛ̍to vṛthā̱ṣāṭ ||

tvam | ha̱ | tyat | i̱ndra̱ | co̱dī̱ḥ | sakhā̍ | vṛ̱tram | yat | va̱jri̱n | vṛ̱ṣa̱-ka̱rma̱n | u̱bhnāḥ |
yat | ha̱ | śū̱ra̱ | vṛ̱ṣa̱-ma̱na̱ḥ | pa̱rā̱caiḥ | vi | dasyū̍n | yonau̍ | akṛ̍taḥ | vṛ̱thā̱ṣāṭ ||1.63.4||

1.63.5a tvaṁ ha̱ tyadi̱ndrāri̍ṣaṇyandṛ̱ḻhasya̍ ci̱nmartā̍nā̱maju̍ṣṭau |
1.63.5c vya1̱̍smadā kāṣṭhā̱ arva̍te vargha̱neva̍ vajriñchnathihya̱mitrā̍n ||

tvam | ha̱ | tyat | i̱ndra̱ | ari̍ṣaṇyan | dṛ̱ḻhasya̍ | ci̱t | martā̍nām | aju̍ṣṭau |
vi | a̱smat | ā | kāṣṭhā̍ḥ | arva̍te | va̱ḥ | gha̱nā-i̍va | va̱jri̱n | śna̱thi̱hi̱ | a̱mitrā̍n ||1.63.5||

1.63.6a tvāṁ ha̱ tyadi̱ndrārṇa̍sātau̱ sva̍rmīḻhe̱ nara̍ ā̱jā ha̍vante |
1.63.6c tava̍ svadhāva i̱yamā sa̍ma̱rya ū̱tirvāje̍ṣvata̱sāyyā̍ bhūt ||

tvām | ha̱ | tyat | i̱ndra̱ | arṇa̍-sātau | sva̍ḥ-mīḻhe | nara̍ḥ | ā̱jā | ha̱va̱nte̱ |
tava̍ | sva̱dhā̱-va̱ḥ | i̱yam | ā | sa̱-ma̱rye | ū̱tiḥ | vāje̍ṣu | a̱ta̱sāyyā̍ | bhū̱t ||1.63.6||

1.63.7a tvaṁ ha̱ tyadi̍ndra sa̱pta yudhya̱npuro̍ vajrinpuru̱kutsā̍ya dardaḥ |
1.63.7c ba̱rhirna yatsu̱dāse̱ vṛthā̱ varga̱ṁho rā̍ja̱nvari̍vaḥ pū̱rave̍ kaḥ ||

tvam | ha̱ | tyat | i̱ndra̱ | sa̱pta | yudhya̍n | pura̍ḥ | va̱jri̱n | pu̱ru̱-kutsā̍ya | da̱rda̱riti̍ dardaḥ |
ba̱rhiḥ | na | yat | su̱-dāse̍ | vṛthā̍ | vark | a̱ṁhoḥ | rā̱ja̱n | vari̍vaḥ | pū̱rave̍ | ka̱ḥ ||1.63.7||

1.63.8a tvaṁ tyāṁ na̍ indra deva ci̱trāmiṣa̱māpo̱ na pī̍paya̱ḥ pari̍jman |
1.63.8c yayā̍ śūra̱ pratya̱smabhya̱ṁ yaṁsi̱ tmana̱mūrja̱ṁ na vi̱śvadha̱ kṣara̍dhyai ||

tvam | tyām | na̱ḥ | i̱ndra̱ | de̱va̱ | ci̱trām | iṣa̍m | āpa̍ḥ | na | pī̱pa̱ya̱ḥ | pari̍-jman |
yayā̍ | śū̱ra̱ | prati̍ | a̱smabhya̍m | yaṁsi̍ | tmana̍m | ūrja̍m | na | vi̱śvadha̍ | kṣara̍dhyai ||1.63.8||

1.63.9a akā̍ri ta indra̱ gota̍mebhi̱rbrahmā̱ṇyoktā̱ nama̍sā̱ hari̍bhyām |
1.63.9c su̱peśa̍sa̱ṁ vāja̱mā bha̍rā naḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

akā̍ri | te̱ | i̱ndra̱ | gota̍mebhiḥ | brahmā̍ṇi | ā-u̍ktā | nama̍sā | hari̍-bhyām |
su̱-peśa̍sam | vāja̍m | ā | bha̱ra̱ | na̱ḥ | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.63.9||


1.64.1a vṛṣṇe̱ śardhā̍ya̱ suma̍khāya ve̱dhase̱ nodha̍ḥ suvṛ̱ktiṁ pra bha̍rā ma̱rudbhya̍ḥ |
1.64.1c a̱po na dhīro̱ mana̍sā su̱hastyo̱ gira̱ḥ sama̍ñje vi̱dathe̍ṣvā̱bhuva̍ḥ ||

vṛṣṇe̍ | śardhā̍ya | su-ma̍khāya | ve̱dhase̍ | nodha̍ḥ | su̱-vṛ̱ktim | pra | bha̱ra̱ | ma̱rut-bhya̍ḥ |
a̱paḥ | na | dhīra̍ḥ | mana̍sā | su̱-hastya̍ḥ | gira̍ḥ | sam | a̱ñje̱ | vi̱dathe̍ṣu | ā̱-bhuva̍ḥ ||1.64.1||

1.64.2a te ja̍jñire di̱va ṛ̱ṣvāsa̍ u̱kṣaṇo̍ ru̱drasya̱ maryā̱ asu̍rā are̱pasa̍ḥ |
1.64.2c pā̱va̱kāsa̱ḥ śuca̍ya̱ḥ sūryā̍ iva̱ satvā̍no̱ na dra̱psino̍ gho̱rava̍rpasaḥ ||

te | ja̱jñi̱re̱ | di̱vaḥ | ṛ̱ṣvāsa̍ḥ | u̱kṣaṇa̍ḥ | ru̱drasya̍ | maryā̍ḥ | asu̍rāḥ | a̱re̱pasa̍ḥ |
pā̱va̱kāsa̍ḥ | śuca̍yaḥ | sūryā̍ḥ-iva | satvā̍naḥ | na | dra̱psina̍ḥ | gho̱ra-va̍rpasaḥ ||1.64.2||

1.64.3a yuvā̍no ru̱drā a̱jarā̍ abho̱gghano̍ vava̱kṣuradhri̍gāva̱ḥ parva̍tā iva |
1.64.3c dṛ̱ḻhā ci̱dviśvā̱ bhuva̍nāni̱ pārthi̍vā̱ pra cyā̍vayanti di̱vyāni̍ ma̱jmanā̍ ||

yuvā̍naḥ | ru̱drāḥ | a̱jarā̍ḥ | a̱bho̱k-hana̍ḥ | va̱va̱kṣuḥ | adhri̍-gāvaḥ | parva̍tāḥ-iva |
dṛ̱ḻhā | ci̱t | viśvā̍ | bhuva̍nāni | pārthi̍vā | pra | cyā̱va̱ya̱nti̱ | di̱vyāni̍ | ma̱jmanā̍ ||1.64.3||

1.64.4a ci̱traira̱ñjibhi̱rvapu̍ṣe̱ vya̍ñjate̱ vakṣa̍ḥsu ru̱kmām̐ adhi̍ yetire śu̱bhe |
1.64.4c aṁse̍ṣveṣā̱ṁ ni mi̍mṛkṣurṛ̱ṣṭaya̍ḥ sā̱kaṁ ja̍jñire sva̱dhayā̍ di̱vo nara̍ḥ ||

ci̱traiḥ | a̱ñji-bhi̍ḥ | vapu̍ṣe | vi | a̱ñja̱te̱ | vakṣa̍ḥ-su | ru̱kmān | adhi̍ | ye̱ti̱re̱ | śu̱bhe |
aṁse̍ṣu | e̱ṣā̱m | ni | mi̱mṛ̱kṣu̱ḥ | ṛ̱ṣṭaya̍ḥ | sā̱kam | ja̱jñi̱re̱ | sva̱dhayā̍ | di̱vaḥ | nara̍ḥ ||1.64.4||

1.64.5a ī̱śā̱na̱kṛto̱ dhuna̍yo ri̱śāda̍so̱ vātā̍nvi̱dyuta̱stavi̍ṣībhirakrata |
1.64.5c du̱hantyūdha̍rdi̱vyāni̱ dhūta̍yo̱ bhūmi̍ṁ pinvanti̱ paya̍sā̱ pari̍jrayaḥ ||

ī̱śā̱na̱-kṛta̍ḥ | dhuna̍yaḥ | ri̱śāda̍saḥ | vātā̍n | vi̱-dyuta̍ḥ | tavi̍ṣībhiḥ | a̱kra̱ta̱ |
du̱hanti̍ | ūdha̍ḥ | di̱vyāni̍ | dhūta̍yaḥ | bhūmi̍m | pi̱nva̱nti̱ | paya̍sā | pari̍-jrayaḥ ||1.64.5||

1.64.6a pinva̍ntya̱po ma̱ruta̍ḥ su̱dāna̍va̱ḥ payo̍ ghṛ̱tava̍dvi̱dathe̍ṣvā̱bhuva̍ḥ |
1.64.6c atya̱ṁ na mi̱he vi na̍yanti vā̱jina̱mutsa̍ṁ duhanti sta̱naya̍nta̱makṣi̍tam ||

pinva̍nti | a̱paḥ | ma̱ruta̍ḥ | su̱-dāna̍vaḥ | paya̍ḥ | ghṛ̱ta-va̍t | vi̱dathe̍ṣu | ā̱-bhuva̍ḥ |
atya̍m | na | mi̱he | vi | na̱ya̱nti̱ | vā̱jina̍m | utsa̍m | du̱ha̱nti̱ | sta̱naya̍ntam | akṣi̍tam ||1.64.6||

1.64.7a ma̱hi̱ṣāso̍ mā̱yina̍ści̱trabhā̍navo gi̱rayo̱ na svata̍vaso raghu̱ṣyada̍ḥ |
1.64.7c mṛ̱gā i̍va ha̱stina̍ḥ khādathā̱ vanā̱ yadāru̍ṇīṣu̱ tavi̍ṣī̱rayu̍gdhvam ||

ma̱hi̱ṣāsa̍ḥ | mā̱yina̍ḥ | ci̱tra-bhā̍navaḥ | gi̱raya̍ḥ | na | sva-ta̍vasaḥ | ra̱ghu̱-syada̍ḥ |
mṛ̱gāḥ-i̍va | ha̱stina̍ḥ | khā̱da̱tha̱ | vanā̍ | yat | āru̍ṇīṣu | tavi̍ṣīḥ | ayu̍gdhvam ||1.64.7||

1.64.8a si̱ṁhā i̍va nānadati̱ prace̍tasaḥ pi̱śā i̍va su̱piśo̍ vi̱śvave̍dasaḥ |
1.64.8c kṣapo̱ jinva̍nta̱ḥ pṛṣa̍tībhirṛ̱ṣṭibhi̱ḥ samitsa̱bādha̱ḥ śava̱sāhi̍manyavaḥ ||

si̱ṁhāḥ-i̍va | nā̱na̱da̱ti̱ | pra-ce̍tasaḥ | pi̱śāḥ-i̍va | su̱-piśa̍ḥ | vi̱śva-ve̍dasaḥ |
kṣapa̍ḥ | jinva̍ntaḥ | pṛṣa̍tībhiḥ | ṛ̱ṣṭi-bhi̍ḥ | sam | it | sa̱-bādha̱ḥ | śava̍sā | ahi̍-manyavaḥ ||1.64.8||

1.64.9a roda̍sī̱ ā va̍datā gaṇaśriyo̱ nṛṣā̍caḥ śūrā̱ḥ śava̱sāhi̍manyavaḥ |
1.64.9c ā va̱ndhure̍ṣva̱mati̱rna da̍rśa̱tā vi̱dyunna ta̍sthau maruto̱ rathe̍ṣu vaḥ ||

roda̍sī̱ iti̍ | ā | va̱da̱ta̱ | ga̱ṇa̱-śri̱ya̱ḥ | nṛ-sā̍caḥ | śūrā̍ḥ | śava̍sā | ahi̍-manyavaḥ |
ā | va̱ndhure̍ṣu | a̱mati̍ḥ | na | da̱rśa̱tā | vi̱-dyut | na | ta̱sthau̱ | ma̱ru̱ta̱ḥ | rathe̍ṣu | va̱ḥ ||1.64.9||

1.64.10a vi̱śvave̍daso ra̱yibhi̱ḥ samo̍kasa̱ḥ saṁmi̍ślāsa̱stavi̍ṣībhirvira̱pśina̍ḥ |
1.64.10c astā̍ra̱ iṣu̍ṁ dadhire̱ gabha̍styorana̱ntaśu̍ṣmā̱ vṛṣa̍khādayo̱ nara̍ḥ ||

vi̱śva-ve̍dasaḥ | ra̱yi-bhi̍ḥ | sam-o̍kasaḥ | sam-mi̍ślāsaḥ | tavi̍ṣībhiḥ | vi̱-ra̱pśina̍ḥ |
astā̍raḥ | iṣu̍m | da̱dhi̱re̱ | gabha̍styoḥ | a̱na̱nta-śu̍ṣmāḥ | vṛṣa̍-khādayaḥ | nara̍ḥ ||1.64.10||

1.64.11a hi̱ra̱ṇyaye̍bhiḥ pa̱vibhi̍ḥ payo̱vṛdha̱ ujji̍ghnanta āpa̱thyo̱3̱̍ na parva̍tān |
1.64.11c ma̱khā a̱yāsa̍ḥ sva̱sṛto̍ dhruva̱cyuto̍ dudhra̱kṛto̍ ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

hi̱ra̱ṇyaye̍bhiḥ | pa̱vi-bhi̍ḥ | pa̱ya̱ḥ-vṛdha̍ḥ | ut | ji̱ghna̱nte̱ | ā̱-pa̱thya̍ḥ | na | parva̍tān |
ma̱khāḥ | a̱yāsa̍ḥ | sva̱-sṛta̍ḥ | dhru̱va̱-cyuta̍ḥ | du̱dhra̱-kṛta̍ḥ | ma̱ruta̍ḥ | bhrāja̍t-ṛṣṭayaḥ ||1.64.11||

1.64.12a ghṛṣu̍ṁ pāva̱kaṁ va̱nina̱ṁ vica̍rṣaṇiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā̍ gṛṇīmasi |
1.64.12c ra̱ja̱stura̍ṁ ta̱vasa̱ṁ māru̍taṁ ga̱ṇamṛ̍jī̱ṣiṇa̱ṁ vṛṣa̍ṇaṁ saścata śri̱ye ||

ghṛṣu̍m | pā̱va̱kam | va̱nina̍m | vi-ca̍rṣaṇim | ru̱drasya̍ | sū̱num | ha̱vasā̍ | gṛ̱ṇī̱ma̱si̱ |
ra̱ja̱ḥ-tura̍m | ta̱vasa̍m | māru̍tam | ga̱ṇam | ṛ̱jī̱ṣiṇa̍m | vṛṣa̍ṇam | sa̱śca̱ta̱ | śri̱ye ||1.64.12||

1.64.13a pra nū sa marta̱ḥ śava̍sā̱ janā̱m̐ ati̍ ta̱sthau va̍ ū̱tī ma̍ruto̱ yamāva̍ta |
1.64.13c arva̍dbhi̱rvāja̍ṁ bharate̱ dhanā̱ nṛbhi̍rā̱pṛcchya̱ṁ kratu̱mā kṣe̍ti̱ puṣya̍ti ||

pra | nu | saḥ | marta̍ḥ | śava̍sā | janā̍n | ati̍ | ta̱sthau | va̱ḥ | ū̱tī | ma̱ruta̍ḥ | yam | āva̍ta |
arva̍t-bhiḥ | vāja̍m | bha̱ra̱te̱ | dhanā̍ | nṛ-bhi̍ḥ | ā̱-pṛcchya̍m | kratu̍m | ā | kṣe̱ti̱ | puṣya̍ti ||1.64.13||

1.64.14a ca̱rkṛtya̍ṁ marutaḥ pṛ̱tsu du̱ṣṭara̍ṁ dyu̱manta̱ṁ śuṣma̍ṁ ma̱ghava̍tsu dhattana |
1.64.14c dha̱na̱spṛta̍mu̱kthya̍ṁ vi̱śvaca̍rṣaṇiṁ to̱kaṁ pu̍ṣyema̱ tana̍yaṁ śa̱taṁ himā̍ḥ ||

ca̱rkṛtya̍m | ma̱ru̱ta̱ḥ | pṛ̱t-su | du̱stara̍m | dyu̱-manta̍m | śuṣma̍m | ma̱ghava̍t-su | dha̱tta̱na̱ |
dha̱na̱-spṛta̍m | u̱kthya̍m | vi̱śva-ca̍rṣaṇim | to̱kam | pu̱ṣye̱ma̱ | tana̍yam | śa̱tam | himā̍ḥ ||1.64.14||

1.64.15a nū ṣṭhi̱raṁ ma̍ruto vī̱rava̍ntamṛtī̱ṣāha̍ṁ ra̱yima̱smāsu̍ dhatta |
1.64.15c sa̱ha̱sriṇa̍ṁ śa̱tina̍ṁ śūśu̱vāṁsa̍ṁ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

nu | sthi̱ram | ma̱ru̱ta̱ḥ | vī̱ra-va̍ntam | ṛ̱ti̱-saha̍m | ra̱yim | a̱smāsu̍ | dha̱tta̱ |
sa̱ha̱sriṇa̍m | śa̱tina̍m | śū̱śu̱-vāṁsa̍m | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||1.64.15||


1.65.1 pa̱śvā na tā̱yuṁ guhā̱ cata̍nta̱ṁ namo̍ yujā̱naṁ namo̱ vaha̍ntam ||

pa̱śvā | na | tā̱yum | guhā̍ | cata̍ntam | nama̍ḥ | yu̱jā̱nam | nama̍ḥ | vaha̍ntam ||1.65.1||

1.65.2 sa̱joṣā̱ dhīrā̍ḥ pa̱dairanu̍ gma̱nnupa̍ tvā sīda̱nviśve̱ yaja̍trāḥ ||

sa̱-joṣā̍ḥ | dhīrā̍ḥ | pa̱daiḥ | anu̍ | gma̱n | upa̍ | tvā̱ | sī̱da̱n | viśve̍ | yaja̍trāḥ ||1.65.2||

1.65.3 ṛ̱tasya̍ de̱vā anu̍ vra̱tā gu̱rbhuva̱tpari̍ṣṭi̱rdyaurna bhūma̍ ||

ṛ̱tasya̍ | de̱vāḥ | anu̍ | vra̱tā | gu̱ḥ | bhuva̍t | pari̍ṣṭiḥ | dyauḥ | na | bhūma̍ ||1.65.3||

1.65.4 vardha̍ntī̱māpa̍ḥ pa̱nvā suśi̍śvimṛ̱tasya̱ yonā̱ garbhe̱ sujā̍tam ||

vardha̍nti | ī̱m | āpa̍ḥ | pa̱nvā | su-śi̍śvim | ṛ̱tasya̍ | yonā̍ | garbhe̍ | su-jā̍tam ||1.65.4||

1.65.5 pu̱ṣṭirna ra̱ṇvā kṣi̱tirna pṛ̱thvī gi̱rirna bhujma̱ kṣodo̱ na śa̱ṁbhu ||

pu̱ṣṭiḥ | na | ra̱ṇvā | kṣi̱tiḥ | na | pṛ̱thvī | gi̱riḥ | na | bhujma̍ | kṣoda̍ḥ | na | śa̱m-bhu ||1.65.5||

1.65.6 atyo̱ nājma̱ntsarga̍pratakta̱ḥ sindhu̱rna kṣoda̱ḥ ka ī̍ṁ varāte ||

atya̍ḥ | na | ajma̍n | sarga̍-prataktaḥ | sindhu̍ḥ | na | kṣoda̍ḥ | kaḥ | i̱m | va̱rā̱te̱ ||1.65.6||

1.65.7 jā̱miḥ sindhū̍nā̱ṁ bhrāte̍va̱ svasrā̱mibhyā̱nna rājā̱ vanā̍nyatti ||

jā̱miḥ | sindhū̍nām | bhrātā̍-iva | svasrā̍m | ibhyā̍n | na | rājā̍ | vanā̍ni | a̱tti̱ ||1.65.7||

1.65.8 yadvāta̍jūto̱ vanā̱ vyasthā̍da̱gnirha̍ dāti̱ romā̍ pṛthi̱vyāḥ ||

yat | vāta̍-jūtaḥ | vanā̍ | vi | asthā̍t | a̱gniḥ | ha̱ | dā̱ti̱ | roma̍ | pṛ̱thi̱vyāḥ ||1.65.8||

1.65.9 śvasi̍tya̱psu ha̱ṁso na sīda̱nkratvā̱ ceti̍ṣṭho vi̱śāmu̍ṣa̱rbhut ||

śvasi̍ti | a̱p-su | ha̱ṁsaḥ | na | sīda̍n | kratvā̍ | ceti̍ṣṭhaḥ | vi̱śām | u̱ṣa̱ḥ-bhut ||1.65.9||

1.65.10 somo̱ na ve̱dhā ṛ̱tapra̍jātaḥ pa̱śurna śiśvā̍ vi̱bhurdū̱rebhā̍ḥ ||

soma̍ḥ | na | ve̱dhāḥ | ṛ̱ta-pra̍jātaḥ | pa̱śuḥ | na | śiśvā̍ | vi̱-bhuḥ | dū̱re-bhā̍ḥ ||1.65.10||


1.66.1 ra̱yirna ci̱trā sūro̱ na sa̱ṁdṛgāyu̱rna prā̱ṇo nityo̱ na sū̱nuḥ ||

ra̱yiḥ | na | ci̱trā | sūra̍ḥ | na | sa̱m-dṛk | āyu̍ḥ | na | prā̱ṇaḥ | nitya̍ḥ | na | sū̱nuḥ ||1.66.1||

1.66.2 takvā̱ na bhūrṇi̱rvanā̍ siṣakti̱ payo̱ na dhe̱nuḥ śuci̍rvi̱bhāvā̍ ||

takvā̍ | na | bhūrṇi̍ḥ | vanā̍ | si̱sa̱kti̱ | paya̍ḥ | na | dhe̱nuḥ | śuci̍ḥ | vi̱bhā-vā̍ ||1.66.2||

1.66.3 dā̱dhāra̱ kṣema̱moko̱ na ra̱ṇvo yavo̱ na pa̱kvo jetā̱ janā̍nām ||

dā̱dhāra̍ | kṣema̍m | oka̍ḥ | na | ra̱ṇvaḥ | yava̍ḥ | na | pa̱kvaḥ | jetā̍ | janā̍nām ||1.66.3||

1.66.4 ṛṣi̱rna stubhvā̍ vi̱kṣu pra̍śa̱sto vā̱jī na prī̱to vayo̍ dadhāti ||

ṛṣi̍ḥ | na | stubhvā̍ | vi̱kṣu | pra̱-śa̱staḥ | vā̱jī | na | prī̱taḥ | vaya̍ḥ | da̱dhā̱ti̱ ||1.66.4||

1.66.5 du̱roka̍śoci̱ḥ kratu̱rna nityo̍ jā̱yeva̱ yonā̱vara̱ṁ viśva̍smai ||

du̱roka̍-śociḥ | kratu̍ḥ | na | nitya̍ḥ | jā̱yā-i̍va | yonau̍ | ara̍m | viśva̍smai ||1.66.5||

1.66.6 ci̱tro yadabhrā̍ṭ chve̱to na vi̱kṣu ratho̱ na ru̱kmī tve̱ṣaḥ sa̱matsu̍ ||

ci̱traḥ | yat | abhrā̍ṭ | śve̱taḥ | na | vi̱kṣu | ratha̍ḥ | na | ru̱kmī | tve̱ṣaḥ | sa̱mat-su̍ ||1.66.6||

1.66.7 sene̍va sṛ̱ṣṭāma̍ṁ dadhā̱tyastu̱rna di̱dyuttve̱ṣapra̍tīkā ||

senā̍-iva | sṛ̱ṣṭā | ama̍m | da̱dhā̱ti̱ | astu̍ḥ | na | di̱dyut | tve̱ṣa-pra̍tīkā ||1.66.7||

1.66.8 ya̱mo ha̍ jā̱to ya̱mo jani̍tvaṁ jā̱raḥ ka̱nīnā̱ṁ pati̱rjanī̍nām ||

ya̱maḥ | ha̱ | jā̱taḥ | ya̱maḥ | jani̍-tvam | jā̱raḥ | ka̱nīnā̍m | pati̍ḥ | janī̍nām ||1.66.8||

1.66.9 taṁ va̍śca̱rāthā̍ va̱yaṁ va̍sa̱tyāsta̱ṁ na gāvo̱ nakṣa̍nta i̱ddham ||

tam | va̱ḥ | ca̱rāthā̍ | va̱yam | va̱sa̱tyā | asta̍m | na | gāva̍ḥ | nakṣa̍nte | i̱ddham ||1.66.9||

1.66.10 sindhu̱rna kṣoda̱ḥ pra nīcī̍raino̱nnava̍nta̱ gāva̱ḥ sva1̱̍rdṛśī̍ke ||

sindhu̍ḥ | na | kṣoda̍ḥ | pra | nīcī̍ḥ | ai̱no̱t | nava̍nta | gāva̍ḥ | sva̍ḥ | dṛśī̍ke ||1.66.10||


1.67.1 vane̍ṣu jā̱yurmarte̍ṣu mi̱tro vṛ̍ṇī̱te śru̱ṣṭiṁ rāje̍vāju̱ryam ||

vane̍ṣu | jā̱yuḥ | marte̍ṣu | mi̱traḥ | vṛ̱ṇī̱te̱ | śru̱ṣṭim | rājā̍-iva | a̱ju̱ryam ||1.67.1||

1.67.2 kṣemo̱ na sā̱dhuḥ kratu̱rna bha̱dro bhuva̍tsvā̱dhīrhotā̍ havya̱vāṭ ||

kṣema̍ḥ | na | sā̱dhuḥ | kratu̍ḥ | na | bha̱draḥ | bhuva̍t | su̱-ā̱dhīḥ | hotā̍ | ha̱vya̱-vāṭ ||1.67.2||

1.67.3 haste̱ dadhā̍no nṛ̱mṇā viśvā̱nyame̍ de̱vāndhā̱dguhā̍ ni̱ṣīda̍n ||

haste̍ | dadhā̍naḥ | nṛ̱mṇā | viśvā̍ni | ame̍ | de̱vān | dhā̱t | guhā̍ | ni̱-sīda̍n ||1.67.3||

1.67.4 vi̱dantī̱matra̱ naro̍ dhiya̱ṁdhā hṛ̱dā yatta̱ṣṭānmantrā̱m̐ aśa̍ṁsan ||

vi̱danti̍ | ī̱m | atra̍ | nara̍ḥ | dhi̱ya̱m-dhāḥ | hṛ̱dā | yat | ta̱ṣṭān | mantrā̍n | aśa̍ṁsan ||1.67.4||

1.67.5 a̱jo na kṣāṁ dā̱dhāra̍ pṛthi̱vīṁ ta̱stambha̱ dyāṁ mantre̍bhiḥ sa̱tyaiḥ ||

a̱jaḥ | na | kṣām | dā̱dhāra̍ | pṛ̱thi̱vīm | ta̱stambha̍ | dyām | mantre̍bhiḥ | sa̱tyaiḥ ||1.67.5||

1.67.6 pri̱yā pa̱dāni̍ pa̱śvo ni pā̍hi vi̱śvāyu̍ragne gu̱hā guha̍ṁ gāḥ ||

pri̱yā | pa̱dāni̍ | pa̱śvaḥ | ni | pā̱hi̱ | vi̱śva-ā̍yuḥ | a̱gne̱ | gu̱hā | guha̍m | gā̱ḥ ||1.67.6||

1.67.7 ya ī̍ṁ ci̱keta̱ guhā̱ bhava̍nta̱mā yaḥ sa̱sāda̱ dhārā̍mṛ̱tasya̍ ||

yaḥ | ī̱m | ci̱keta̍ | guhā̍ | bhava̍ntam | ā | yaḥ | sa̱sāda̍ | dhārā̍m | ṛ̱tasya̍ ||1.67.7||

1.67.8 vi ye cṛ̱tantyṛ̱tā sapa̍nta̱ ādidvasū̍ni̱ pra va̍vācāsmai ||

vi | ye | cṛ̱tanti̍ | ṛ̱tā | sapa̍ntaḥ | āt | it | vasū̍ni | pra | va̱vā̱ca̱ | a̱smai̱ ||1.67.8||

1.67.9 vi yo vī̱rutsu̱ rodha̍nmahi̱tvota pra̱jā u̱ta pra̱sūṣva̱ntaḥ ||

vi | yaḥ | vī̱rut-su̍ | rodha̍t | ma̱hi̱-tvā | u̱ta | pra̱-jāḥ | u̱ta | pra̱-sūṣu̍ | a̱ntariti̍ ||1.67.9||

1.67.10 citti̍ra̱pāṁ dame̍ vi̱śvāyu̱ḥ sadme̍va̱ dhīrā̍ḥ sa̱ṁmāya̍ cakruḥ ||

citti̍ḥ | a̱pām | dame̍ | vi̱śva-ā̍yuḥ | sadma̍-iva | dhīrā̍ḥ | sa̱m-māya̍ | ca̱kru̱ḥ ||1.67.10||


1.68.1 śrī̱ṇannupa̍ sthā̱ddiva̍ṁ bhura̱ṇyuḥ sthā̱tuśca̱ratha̍ma̱ktūnvyū̍rṇot ||

śrī̱ṇan | upa̍ | sthā̱t | diva̍m | bhu̱ra̱ṇyuḥ | sthā̱tuḥ | ca̱ratha̍m | a̱ktūn | vi | ū̱rṇo̱t ||1.68.1||

1.68.2 pari̱ yade̍ṣā̱meko̱ viśve̍ṣā̱ṁ bhuva̍dde̱vo de̱vānā̍ṁ mahi̱tvā ||

pari̍ | yat | e̱ṣā̱m | eka̍ḥ | viśve̍ṣām | bhuva̍t | de̱vaḥ | de̱vānā̍m | ma̱hi̱-tvā ||1.68.2||

1.68.3 āditte̱ viśve̱ kratu̍ṁ juṣanta̱ śuṣkā̱dyadde̍va jī̱vo jani̍ṣṭhāḥ ||

āt | it | te̱ | viśve̍ | kratu̍m | ju̱ṣa̱nta̱ | śuṣkā̍t | yat | de̱va̱ | jī̱vaḥ | jani̍ṣṭhāḥ ||1.68.3||

1.68.4 bhaja̍nta̱ viśve̍ deva̱tvaṁ nāma̍ ṛ̱taṁ sapa̍nto a̱mṛta̱mevai̍ḥ ||

bhaja̍nta | viśve̍ | de̱va̱-tvam | nāma̍ | ṛ̱tam | sapa̍ntaḥ | a̱mṛta̍m | evai̍ḥ ||1.68.4||

1.68.5 ṛ̱tasya̱ preṣā̍ ṛ̱tasya̍ dhī̱tirvi̱śvāyu̱rviśve̱ apā̍ṁsi cakruḥ ||

ṛ̱tasya̍ | preṣā̍ḥ | ṛ̱tasya̍ | dhī̱tiḥ | vi̱śva-ā̍yuḥ | viśve̍ | apā̍ṁsi | ca̱kru̱ḥ ||1.68.5||

1.68.6 yastubhya̱ṁ dāśā̱dyo vā̍ te̱ śikṣā̱ttasmai̍ ciki̱tvānra̱yiṁ da̍yasva ||

yaḥ | tubhya̍m | dāśā̍t | yaḥ | vā̱ | te̱ | śikṣā̍t | tasmai̍ | ci̱ki̱tvān | ra̱yim | da̱ya̱sva̱ ||1.68.6||

1.68.7 hotā̱ niṣa̍tto̱ mano̱rapa̍tye̱ sa ci̱nnvā̍sā̱ṁ patī̍ rayī̱ṇām ||

hotā̍ | ni-sa̍ttaḥ | mano̍ḥ | apa̍tye | saḥ | ci̱t | nu | ā̱sā̱m | pati̍ḥ | ra̱yī̱ṇām ||1.68.7||

1.68.8 i̱cchanta̱ reto̍ mi̱thasta̱nūṣu̱ saṁ jā̍nata̱ svairdakṣai̱ramū̍rāḥ ||

i̱cchanta̍ | reta̍ḥ | mi̱thaḥ | ta̱nūṣu̍ | sam | jā̱na̱ta̱ | svaiḥ | dakṣai̍ḥ | amū̍rāḥ ||1.68.8||

1.68.9 pi̱turna pu̱trāḥ kratu̍ṁ juṣanta̱ śroṣa̱nye a̍sya̱ śāsa̍ṁ tu̱rāsa̍ḥ ||

pi̱tuḥ | na | pu̱trāḥ | kratu̍m | ju̱ṣa̱nta̱ | śroṣa̍n | ye | a̱sya̱ | śāsa̍m | tu̱rāsa̍ḥ ||1.68.9||

1.68.10 vi rāya̍ aurṇo̱ddura̍ḥ puru̱kṣuḥ pi̱peśa̱ nāka̱ṁ stṛbhi̱rdamū̍nāḥ ||

vi | rāya̍ḥ | au̱rṇo̱t | dura̍ḥ | pu̱ru̱-kṣuḥ | pi̱peśa̍ | nāka̍m | stṛ-bhi̍ḥ | damū̍nāḥ ||1.68.10||


1.69.1 śu̱kraḥ śu̍śu̱kvām̐ u̱ṣo na jā̱raḥ pa̱prā sa̍mī̱cī di̱vo na jyoti̍ḥ ||

śu̱kraḥ | śu̱śu̱kvān | u̱ṣaḥ | na | jā̱raḥ | pa̱prā | sa̱mī̱cī iti̍ sa̱m-ī̱cī | di̱vaḥ | na | jyoti̍ḥ ||1.69.1||

1.69.2 pari̱ prajā̍ta̱ḥ kratvā̍ babhūtha̱ bhuvo̍ de̱vānā̍ṁ pi̱tā pu̱traḥ san ||

pari̍ | pra-jā̍taḥ | kratvā̍ | ba̱bhū̱tha̱ | bhuva̍ḥ | de̱vānā̍m | pi̱tā | pu̱traḥ | san ||1.69.2||

1.69.3 ve̱dhā adṛ̍pto a̱gnirvi̍jā̱nannūdha̱rna gonā̱ṁ svādmā̍ pitū̱nām ||

ve̱dhāḥ | adṛ̍ptaḥ | a̱gniḥ | vi̱-jā̱nan | ūdha̍ḥ | na | gonā̍m | svādma̍ | pi̱tū̱nām ||1.69.3||

1.69.4 jane̱ na śeva̍ ā̱hūrya̱ḥ sanmadhye̱ niṣa̍tto ra̱ṇvo du̍ro̱ṇe ||

jane̍ | na | śeva̍ḥ | ā̱-hūrya̍ḥ | san | madhye̍ | ni-sa̍ttaḥ | ra̱ṇvaḥ | du̱ro̱ṇe ||1.69.4||

1.69.5 pu̱tro na jā̱to ra̱ṇvo du̍ro̱ṇe vā̱jī na prī̱to viśo̱ vi tā̍rīt ||

pu̱traḥ | na | jā̱taḥ | ra̱ṇvaḥ | du̱ro̱ṇe | vā̱jī | na | prī̱taḥ | viśa̍ḥ | vi | tā̱rī̱t ||1.69.5||

1.69.6 viśo̱ yadahve̱ nṛbhi̱ḥ sanī̍ḻā a̱gnirde̍va̱tvā viśvā̍nyaśyāḥ ||

viśa̍ḥ | yat | ahve̍ | nṛ-bhi̍ḥ | sa-nī̍ḻāḥ | a̱gniḥ | de̱va̱-tvā | viśvā̍ni | a̱śyā̱ḥ ||1.69.6||

1.69.7 naki̍ṣṭa e̱tā vra̱tā mi̍nanti̱ nṛbhyo̱ yade̱bhyaḥ śru̱ṣṭiṁ ca̱kartha̍ ||

naki̍ḥ | te̱ | e̱tā | vra̱tā | mi̱na̱nti̱ | nṛ-bhya̍ḥ | yat | e̱bhyaḥ | śru̱ṣṭim | ca̱kartha̍ ||1.69.7||

1.69.8 tattu te̱ daṁso̱ yadaha̍ntsamā̱nairnṛbhi̱ryadyu̱kto vi̱ve rapā̍ṁsi ||

tat | tu | te̱ | daṁsa̍ḥ | yat | aha̍n | sa̱mā̱naiḥ | nṛ-bhi̍ḥ | yat | yu̱ktaḥ | vi̱veḥ | rapā̍ṁsi ||1.69.8||

1.69.9 u̱ṣo na jā̱ro vi̱bhāvo̱sraḥ saṁjñā̍tarūpa̱ścike̍tadasmai ||

u̱ṣaḥ | na | jā̱raḥ | vi̱bhā-vā̍ | u̱sraḥ | sañjñā̍ta-rūpaḥ | cike̍tat | a̱smai̱ ||1.69.9||

1.69.10 tmanā̱ vaha̍nto̱ duro̱ vyṛ̍ṇva̱nnava̍nta̱ viśve̱ sva1̱̍rdṛśī̍ke ||

tmanā̍ | vaha̍ntaḥ | dura̍ḥ | vi | ṛ̱ṇva̱n | nava̍nta | viśve̍ | sva̍ḥ | dṛśī̍ke ||1.69.10||


1.70.1 va̱nema̍ pū̱rvīra̱ryo ma̍nī̱ṣā a̱gniḥ su̱śoko̱ viśvā̍nyaśyāḥ ||

va̱nema̍ | pū̱rvīḥ | a̱ryaḥ | ma̱nī̱ṣā | a̱gniḥ | su̱-śoka̍ḥ | viśvā̍ni | a̱śyā̱ḥ ||1.70.1||

1.70.2 ā daivyā̍ni vra̱tā ci̍ki̱tvānā mānu̍ṣasya̱ jana̍sya̱ janma̍ ||

ā | daivyā̍ni | vra̱tā | ci̱ki̱tvān | ā | mānu̍ṣasya | jana̍sya | janma̍ ||1.70.2||

1.70.3 garbho̱ yo a̱pāṁ garbho̱ vanā̍nā̱ṁ garbha̍śca sthā̱tāṁ garbha̍śca̱rathā̍m ||

garbha̍ḥ | yaḥ | a̱pām | garbha̍ḥ | vanā̍nām | garbha̍ḥ | ca̱ | sthā̱tām | garbha̍ḥ | ca̱rathā̍m ||1.70.3||

1.70.4 adrau̍ cidasmā a̱ntardu̍ro̱ṇe vi̱śāṁ na viśvo̍ a̱mṛta̍ḥ svā̱dhīḥ ||

adrau̍ | ci̱t | a̱smai̱ | a̱ntaḥ | du̱ro̱ṇe | vi̱śām | na | viśva̍ḥ | a̱mṛta̍ḥ | su̱-ā̱dhīḥ ||1.70.4||

1.70.5 sa hi kṣa̱pāvā̍m̐ a̱gnī ra̍yī̱ṇāṁ dāśa̱dyo a̍smā̱ ara̍ṁ sū̱ktaiḥ ||

saḥ | hi | kṣa̱pā-vā̍n | a̱gniḥ | ra̱yī̱ṇām | dāśa̍t | yaḥ | a̱smai̱ | ara̍m | su̱-u̱ktaiḥ ||1.70.5||

1.70.6 e̱tā ci̍kitvo̱ bhūmā̱ ni pā̍hi de̱vānā̱ṁ janma̱ martā̍m̐śca vi̱dvān ||

e̱tā | ci̱ki̱tva̱ḥ | bhūma̱ | ni | pā̱hi̱ | de̱vānā̍m | janma̍ | martā̍n | ca̱ | vi̱dvān ||1.70.6||

1.70.7 vardhā̱nyaṁ pū̱rvīḥ kṣa̱po virū̍pāḥ sthā̱tuśca̱ ratha̍mṛ̱tapra̍vītam ||

vardhā̍n | yam | pū̱rvīḥ | kṣa̱paḥ | vi-rū̍pāḥ | sthā̱tuḥ | ca̱ | ratha̍m | ṛ̱ta-pra̍vītam ||1.70.7||

1.70.8 arā̍dhi̱ hotā̱ sva1̱̍rniṣa̍ttaḥ kṛ̱ṇvanviśvā̱nyapā̍ṁsi sa̱tyā ||

arā̍dhi | hotā̍ | sva̍ḥ | ni-sa̍ttaḥ | kṛ̱ṇvan | viśvā̍ni | apā̍ṁsi | sa̱tyā ||1.70.8||

1.70.9 goṣu̱ praśa̍sti̱ṁ vane̍ṣu dhiṣe̱ bhara̍nta̱ viśve̍ ba̱liṁ sva̍rṇaḥ ||

goṣu̍ | pra-śa̍stim | vane̍ṣu | dhi̱ṣe̱ | bhara̍nta | viśve̍ | ba̱lim | sva̍ḥ | na̱ḥ ||1.70.9||

1.70.10 vi tvā̱ nara̍ḥ puru̱trā sa̍paryanpi̱turna jivre̱rvi vedo̍ bharanta ||

vi | tvā̱ | nara̍ḥ | pu̱ru̱-trā | sa̱pa̱rya̱n | pi̱tuḥ | na | jivre̍ḥ | vi | veda̍ḥ | bha̱ra̱nta̱ ||1.70.10||

1.70.11 sā̱dhurna gṛ̱dhnuraste̍va̱ śūro̱ yāte̍va bhī̱mastve̱ṣaḥ sa̱matsu̍ ||

sā̱dhuḥ | na | gṛ̱dhnuḥ | astā̍-iva | śūra̍ḥ | yātā̍-iva | bhī̱maḥ | tve̱ṣaḥ | sa̱mat-su̍ ||1.70.11||


1.71.1a upa̱ pra ji̍nvannuśa̱tīru̱śanta̱ṁ pati̱ṁ na nitya̱ṁ jana̍ya̱ḥ sanī̍ḻāḥ |
1.71.1c svasā̍ra̱ḥ śyāvī̱maru̍ṣīmajuṣrañci̱tramu̱cchantī̍mu̱ṣasa̱ṁ na gāva̍ḥ ||

upa̍ | pra | ji̱nva̱n | u̱śa̱tīḥ | u̱śanta̍m | pati̍m | na | nitya̍m | jana̍yaḥ | sa-nī̍ḻāḥ |
svasā̍raḥ | śyāvī̍m | aru̍ṣīm | a̱ju̱ṣra̱n | ci̱tram | u̱cchantī̍m | u̱ṣasa̍m | na | gāva̍ḥ ||1.71.1||

1.71.2a vī̱ḻu ci̍ddṛ̱ḻhā pi̱taro̍ na u̱kthairadri̍ṁ ruja̱nnaṅgi̍raso̱ rave̍ṇa |
1.71.2c ca̱krurdi̱vo bṛ̍ha̱to gā̱tuma̱sme aha̱ḥ sva̍rvividuḥ ke̱tumu̱srāḥ ||

vī̱ḻu | ci̱t | dṛ̱ḻhā | pi̱tara̍ḥ | na̱ḥ | u̱kthaiḥ | adri̍m | ru̱ja̱n | aṅgi̍rasaḥ | rave̍ṇa |
ca̱kruḥ | di̱vaḥ | bṛ̱ha̱taḥ | gā̱tum | a̱sme iti̍ | aha̱riti̍ | sva̍ḥ | vi̱vi̱du̱ḥ | ke̱tum | u̱srāḥ ||1.71.2||

1.71.3a dadha̍nnṛ̱taṁ dha̱naya̍nnasya dhī̱timādida̱ryo di̍dhi̱ṣvo̱3̱̍ vibhṛ̍trāḥ |
1.71.3c atṛ̍ṣyantīra̱paso̍ ya̱ntyacchā̍ de̱vāñjanma̱ praya̍sā va̱rdhaya̍ntīḥ ||

dadha̍n | ṛ̱tam | dha̱naya̍n | a̱sya̱ | dhī̱tim | āt | it | a̱ryaḥ | da̱dhi̱ṣva̍ḥ | vi-bhṛ̍trāḥ |
atṛ̍ṣyantīḥ | a̱pasa̍ḥ | ya̱nti̱ | accha̍ | de̱vān | janma̍ | praya̍sā | va̱rdhaya̍ntīḥ ||1.71.3||

1.71.4a mathī̱dyadī̱ṁ vibhṛ̍to māta̱riśvā̍ gṛ̱hegṛ̍he śye̱to jenyo̱ bhūt |
1.71.4c ādī̱ṁ rājñe̱ na sahī̍yase̱ sacā̱ sannā dū̱tyaṁ1̱̍ bhṛga̍vāṇo vivāya ||

mathī̍t | yat | ī̱m | vi-bhṛ̍taḥ | mā̱ta̱riśvā̍ | gṛ̱he-gṛ̍he | śye̱taḥ | jenya̍ḥ | bhūt |
āt | ī̱m | rājñe̍ | na | sahī̍yase | sacā̍ | san | ā | dū̱tya̍m | bhṛga̍vāṇaḥ | vi̱vā̱ya̱ ||1.71.4||

1.71.5a ma̱he yatpi̱tra ī̱ṁ rasa̍ṁ di̱ve karava̍ tsaratpṛśa̱nya̍ściki̱tvān |
1.71.5c sṛ̱jadastā̍ dhṛṣa̱tā di̱dyuma̍smai̱ svāyā̍ṁ de̱vo du̍hi̱tari̱ tviṣi̍ṁ dhāt ||

ma̱he | yat | pi̱tre | ī̱m | rasa̍m | di̱ve | kaḥ | ava̍ | tsa̱ra̱t | pṛ̱śa̱nya̍ḥ | ci̱ki̱tvān |
sṛ̱jat | astā̍ | dhṛ̱ṣa̱tā | di̱dyum | a̱smai̱ | svāyā̍m | de̱vaḥ | du̱hi̱tari̍ | tviṣi̍m | dhā̱t ||1.71.5||

1.71.6a sva ā yastubhya̱ṁ dama̱ ā vi̱bhāti̱ namo̍ vā̱ dāśā̍duśa̱to anu̱ dyūn |
1.71.6c vardho̍ agne̱ vayo̍ asya dvi̱barhā̱ yāsa̍drā̱yā sa̱ratha̱ṁ yaṁ ju̱nāsi̍ ||

sve | ā | yaḥ | tubhya̍m | dame̍ | ā | vi̱-bhāti̍ | nama̍ḥ | vā̱ | dāśā̍t | u̱śa̱taḥ | anu̍ | dyūn |
vardho̱ iti̍ | a̱gne̱ | vaya̍ḥ | a̱sya̱ | dvi̱-barhā̍ḥ | yāsa̍t | rā̱yā | sa̱-ratha̍m | yam | ju̱nāsi̍ ||1.71.6||

1.71.7a a̱gniṁ viśvā̍ a̱bhi pṛkṣa̍ḥ sacante samu̱draṁ na sra̱vata̍ḥ sa̱pta ya̱hvīḥ |
1.71.7c na jā̱mibhi̱rvi ci̍kite̱ vayo̍ no vi̱dā de̱veṣu̱ prama̍tiṁ ciki̱tvān ||

a̱gnim | viśvā̍ḥ | a̱bhi | pṛkṣa̍ḥ | sa̱ca̱nte̱ | sa̱mu̱dram | na | sra̱vata̍ḥ | sa̱pta | ya̱hvīḥ |
na | jā̱mi-bhi̍ḥ | vi | ci̱ki̱te̱ | vaya̍ḥ | na̱ḥ | vi̱dāḥ | de̱veṣu̍ | pra-ma̍tim | ci̱ki̱tvān ||1.71.7||

1.71.8a ā yadi̱ṣe nṛ̱pati̱ṁ teja̱ āna̱ṭ chuci̱ reto̱ niṣi̍kta̱ṁ dyaura̱bhīke̍ |
1.71.8c a̱gniḥ śardha̍manava̱dyaṁ yuvā̍naṁ svā̱dhya̍ṁ janayatsū̱daya̍cca ||

ā | yat | i̱ṣe | nṛ̱-pati̍m | teja̍ḥ | āna̍ṭ | śuci̍ | reta̍ḥ | ni-si̍ktam | dyauḥ | a̱bhīke̍ |
a̱gniḥ | śardha̍m | a̱na̱va̱dyam | yuvā̍nam | su̱-ā̱dhya̍m | ja̱na̱ya̱t | sū̱daya̍t | ca̱ ||1.71.8||

1.71.9a mano̱ na yo'dhva̍naḥ sa̱dya etyeka̍ḥ sa̱trā sūro̱ vasva̍ īśe |
1.71.9c rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī goṣu̍ pri̱yama̱mṛta̱ṁ rakṣa̍māṇā ||

mana̍ḥ | na | yaḥ | adhva̍naḥ | sa̱dyaḥ | eti̍ | eka̍ḥ | sa̱trā | sūra̍ḥ | vasva̍ḥ | ī̱śe̱ |
rājā̍nā | mi̱trāvaru̍ṇā | su̱pā̱ṇī iti̍ su̱-pā̱ṇī | goṣu̍ | pri̱yam | a̱mṛta̍m | rakṣa̍māṇā ||1.71.9||

1.71.10a mā no̍ agne sa̱khyā pitryā̍ṇi̱ pra ma̍rṣiṣṭhā a̱bhi vi̱duṣka̱viḥ san |
1.71.10c nabho̱ na rū̱paṁ ja̍ri̱mā mi̍nāti pu̱rā tasyā̍ a̱bhiśa̍ste̱radhī̍hi ||

mā | na̱ḥ | a̱gne̱ | sa̱khyā | pitryā̍ṇi | pra | ma̱rṣi̱ṣṭhā̱ḥ | a̱bhi | vi̱duḥ | ka̱viḥ | san |
nabha̍ḥ | na | rū̱pam | ja̱ri̱mā | mi̱nā̱ti̱ | pu̱rā | tasyā̍ḥ | a̱bhi-śa̍steḥ | adhi̍ | i̱hi̱ ||1.71.10||


1.72.1a ni kāvyā̍ ve̱dhasa̱ḥ śaśva̍taska̱rhaste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
1.72.1c a̱gnirbhu̍vadrayi̱patī̍ rayī̱ṇāṁ sa̱trā ca̍krā̱ṇo a̱mṛtā̍ni̱ viśvā̍ ||

ni | kāvyā̍ | ve̱dhasa̍ḥ | śaśva̍taḥ | ka̱ḥ | haste̍ | dadhā̍naḥ | naryā̍ | pu̱rūṇi̍ |
a̱gniḥ | bhu̱va̱t | ra̱yi̱-pati̍ḥ | ra̱yī̱ṇām | sa̱trā | ca̱krā̱ṇaḥ | a̱mṛtā̍ni | viśvā̍ ||1.72.1||

1.72.2a a̱sme va̱tsaṁ pari̱ ṣanta̱ṁ na vi̍ndanni̱cchanto̱ viśve̍ a̱mṛtā̱ amū̍rāḥ |
1.72.2c śra̱ma̱yuva̍ḥ pada̱vyo̍ dhiya̱ṁdhāsta̱sthuḥ pa̱de pa̍ra̱me cārva̱gneḥ ||

a̱sme iti̍ | va̱tsam | pari̍ | santa̍m | na | vi̱nda̱n | i̱cchanta̍ḥ | viśve̍ | a̱mṛtā̍ḥ | amū̍rāḥ |
śra̱ma̱-yuva̍ḥ | pa̱da̱-vya̍ḥ | dhi̱ya̱m-dhāḥ | ta̱sthuḥ | pa̱de | pa̱ra̱me | cāru̍ | a̱gneḥ ||1.72.2||

1.72.3a ti̱sro yada̍gne śa̱rada̱stvāmicchuci̍ṁ ghṛ̱tena̱ śuca̍yaḥ sapa̱ryān |
1.72.3c nāmā̍ni ciddadhire ya̱jñiyā̱nyasū̍dayanta ta̱nva1̱̍ḥ sujā̍tāḥ ||

ti̱sraḥ | yat | a̱gne̱ | śa̱rada̍ḥ | tvām | it | śuci̍m | ghṛ̱tena̍ | śuca̍yaḥ | sa̱pa̱ryān |
nāmā̍ni | ci̱t | da̱dhi̱re̱ | ya̱jñiyā̍ni | asū̍dayanta | ta̱nva̍ḥ | su-jā̍tāḥ ||1.72.3||

1.72.4a ā roda̍sī bṛha̱tī vevi̍dānāḥ pra ru̱driyā̍ jabhrire ya̱jñiyā̍saḥ |
1.72.4c vi̱danmarto̍ ne̱madhi̍tā ciki̱tvāna̱gniṁ pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m ||

ā | roda̍sī̱ iti̍ | bṛ̱ha̱tī iti̍ | vevi̍dānā̍ḥ | pra | ru̱driyā̍ | ja̱bhri̱re̱ | ya̱jñiyā̍saḥ |
vi̱dat | marta̍ḥ | ne̱ma-dhi̍tā | ci̱ki̱tvān | a̱gnim | pa̱de | pa̱ra̱me | ta̱sthi̱-vāṁsa̍m ||1.72.4||

1.72.5a sa̱ṁjā̱nā̱nā upa̍ sīdannabhi̱jñu patnī̍vanto nama̱sya̍ṁ namasyan |
1.72.5c ri̱ri̱kvāṁsa̍sta̱nva̍ḥ kṛṇvata̱ svāḥ sakhā̱ sakhyu̍rni̱miṣi̱ rakṣa̍māṇāḥ ||

sa̱m-jā̱nā̱nāḥ | upa̍ | sī̱da̱n | a̱bhi̱-jñu | patnī̍-vantaḥ | na̱ma̱sya̍m | na̱ma̱sya̱nniti̍ namasyan |
ri̱ri̱kvāṁsa̍ḥ | ta̱nva̍ḥ | kṛ̱ṇva̱ta̱ | svāḥ | sakhā̍ | sakhyu̍ḥ | ni̱-miṣi̍ | rakṣa̍māṇāḥ ||1.72.5||

1.72.6a triḥ sa̱pta yadguhyā̍ni̱ tve itpa̱dāvi̍da̱nnihi̍tā ya̱jñiyā̍saḥ |
1.72.6c tebhī̍ rakṣante a̱mṛta̍ṁ sa̱joṣā̍ḥ pa̱śūñca̍ sthā̱tṝñca̱ratha̍ṁ ca pāhi ||

triḥ | sa̱pta | yat | guhyā̍ni | tve iti̍ | it | pa̱dā | a̱vi̱da̱n | ni-hi̍tā | ya̱jñiyā̍saḥ |
tebhi̍ḥ | ra̱kṣa̱nte̱ | a̱mṛta̍m | sa̱-joṣā̍ḥ | pa̱śūn | ca̱ | sthā̱tṝn | ca̱ratha̍m | ca̱ | pā̱hi̱ ||1.72.6||

1.72.7a vi̱dvām̐ a̍gne va̱yunā̍ni kṣitī̱nāṁ vyā̍nu̱ṣakchu̱rudho̍ jī̱vase̍ dhāḥ |
1.72.7c a̱nta̱rvi̱dvām̐ adhva̍no deva̱yānā̱nata̍ndro dū̱to a̍bhavo havi̱rvāṭ ||

vi̱dvān | a̱gne̱ | va̱yunā̍ni | kṣi̱tī̱nām | vi | ā̱nu̱ṣak | śu̱rudha̍ḥ | jī̱vase̍ | dhā̱ḥ |
a̱nta̱ḥ-vi̱dvān | adhva̍naḥ | de̱va̱-yānā̍n | ata̍ndraḥ | dū̱taḥ | a̱bha̱va̱ḥ | ha̱vi̱ḥ-vāṭ ||1.72.7||

1.72.8a svā̱dhyo̍ di̱va ā sa̱pta ya̱hvī rā̱yo duro̱ vyṛ̍ta̱jñā a̍jānan |
1.72.8c vi̱dadgavya̍ṁ sa̱ramā̍ dṛ̱ḻhamū̱rvaṁ yenā̱ nu ka̱ṁ mānu̍ṣī̱ bhoja̍te̱ viṭ ||

su̱-ādhya̍ḥ | di̱vaḥ | ā | sa̱pta | ya̱hvīḥ | rā̱yaḥ | dura̍ḥ | vi | ṛ̱ta̱-jñāḥ | a̱jā̱na̱n |
vi̱dat | gavya̍m | sa̱ramā̍ | dṛ̱ḻham | ū̱rvam | yena̍ | nu | ka̱m | mānu̍ṣī | bhoja̍te | viṭ ||1.72.8||

1.72.9a ā ye viśvā̍ svapa̱tyāni̍ ta̱sthuḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
1.72.9c ma̱hnā ma̱hadbhi̍ḥ pṛthi̱vī vi ta̍sthe mā̱tā pu̱trairadi̍ti̱rdhāya̍se̱ veḥ ||

ā | ye | viśvā̍ | su̱-a̱pa̱tyāni̍ | ta̱sthuḥ | kṛ̱ṇvā̱nāsa̍ḥ | a̱mṛ̱ta̱-tvāya̍ | gā̱tum |
ma̱hnā | ma̱hat-bhi̍ḥ | pṛ̱thi̱vī | vi | ta̱sthe̱ | mā̱tā | pu̱traiḥ | adi̍tiḥ | dhāya̍se | veriti̱ veḥ ||1.72.9||

1.72.10a adhi̱ śriya̱ṁ ni da̍dhu̱ścāru̍masmindi̱vo yada̱kṣī a̱mṛtā̱ akṛ̍ṇvan |
1.72.10c adha̍ kṣaranti̱ sindha̍vo̱ na sṛ̱ṣṭāḥ pra nīcī̍ragne̱ aru̍ṣīrajānan ||

adhi̍ | śriya̍m | ni | da̱dhu̱ḥ | cāru̍m | a̱smi̱n | di̱vaḥ | yat | a̱kṣī iti̍ | a̱mṛtā̍ḥ | akṛ̍ṇvan |
adha̍ | kṣa̱ra̱nti̱ | sindha̍vaḥ | na | sṛ̱ṣṭāḥ | pra | nīcī̍ḥ | a̱gne̱ | aru̍ṣīḥ | a̱jā̱na̱n ||1.72.10||


1.73.1a ra̱yirna yaḥ pi̍tṛvi̱tto va̍yo̱dhāḥ su̱praṇī̍tiściki̱tuṣo̱ na śāsu̍ḥ |
1.73.1c syo̱na̱śīrati̍thi̱rna prī̍ṇā̱no hote̍va̱ sadma̍ vidha̱to vi tā̍rīt ||

ra̱yiḥ | na | yaḥ | pi̱tṛ̱-vi̱ttaḥ | va̱ya̱ḥ-dhāḥ | su̱-pranī̍tiḥ | ci̱ki̱tuṣa̍ḥ | na | śāsu̍ḥ |
syo̱na̱-śīḥ | ati̍thiḥ | na | prī̱ṇā̱naḥ | hotā̍-iva | sadma̍ | vi̱dha̱taḥ | vi | tā̱rī̱t ||1.73.1||

1.73.2a de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā̱ kratvā̍ ni̱pāti̍ vṛ̱janā̍ni̱ viśvā̍ |
1.73.2c pu̱ru̱pra̱śa̱sto a̱mati̱rna sa̱tya ā̱tmeva̱ śevo̍ didhi̱ṣāyyo̍ bhūt ||

de̱vaḥ | na | yaḥ | sa̱vi̱tā | sa̱tya-ma̍nmā | kratvā̍ | ni̱-pāti̍ | vṛ̱janā̍ni | viśvā̍ |
pu̱ru̱-pra̱śa̱staḥ | a̱mati̍ḥ | na | sa̱tyaḥ | ā̱tmā-i̍va | śeva̍ḥ | di̱dhi̱ṣāyya̍ḥ | bhū̱t ||1.73.2||

1.73.3a de̱vo na yaḥ pṛ̍thi̱vīṁ vi̱śvadhā̍yā upa̱kṣeti̍ hi̱tami̍tro̱ na rājā̍ |
1.73.3c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā a̍nava̱dyā pati̍juṣṭeva̱ nārī̍ ||

de̱vaḥ | na | yaḥ | pṛ̱thi̱vīm | vi̱śva-dhā̍yāḥ | u̱pa̱-kṣeti̍ | hi̱ta-mi̍traḥ | na | rājā̍ |
pu̱ra̱ḥ-sada̍ḥ | śa̱rma̱-sada̍ḥ | na | vī̱rāḥ | a̱na̱va̱dyā | pati̍juṣṭā-iva | nārī̍ ||1.73.3||

1.73.4a taṁ tvā̱ naro̱ dama̱ ā nitya̍mi̱ddhamagne̱ saca̍nta kṣi̱tiṣu̍ dhru̱vāsu̍ |
1.73.4c adhi̍ dyu̱mnaṁ ni da̍dhu̱rbhūrya̍smi̱nbhavā̍ vi̱śvāyu̍rdha̱ruṇo̍ rayī̱ṇām ||

tam | tvā̱ | nara̍ḥ | dame̍ | ā | nitya̍m | i̱ddham | agne̍ | saca̍nta | kṣi̱tiṣu̍ | dhru̱vāsu̍ |
adhi̍ | dyu̱mnam | ni | da̱dhu̱ḥ | bhūri̍ | a̱smi̱n | bhava̍ | vi̱śva-ā̍yuḥ | dha̱ruṇa̍ḥ | ra̱yī̱ṇām ||1.73.4||

1.73.5a vi pṛkṣo̍ agne ma̱ghavā̍no aśyu̱rvi sū̱rayo̱ dada̍to̱ viśva̱māyu̍ḥ |
1.73.5c sa̱nema̱ vāja̍ṁ sami̱theṣva̱ryo bhā̱gaṁ de̱veṣu̱ śrava̍se̱ dadhā̍nāḥ ||

vi | pṛkṣa̍ḥ | a̱gne̱ | ma̱gha-vā̍naḥ | a̱śyu̱ḥ | vi | sū̱raya̍ḥ | dada̍taḥ | viśva̍m | āyu̍ḥ |
sa̱nema̍ | vāja̍m | sa̱m-i̱theṣu̍ | a̱ryaḥ | bhā̱gam | de̱veṣu̍ | śrava̍se | dadhā̍nāḥ ||1.73.5||

1.73.6a ṛ̱tasya̱ hi dhe̱navo̍ vāvaśā̱nāḥ smadū̍dhnīḥ pī̱paya̍nta̱ dyubha̍ktāḥ |
1.73.6c pa̱rā̱vata̍ḥ suma̱tiṁ bhikṣa̍māṇā̱ vi sindha̍vaḥ sa̱mayā̍ sasru̱radri̍m ||

ṛ̱tasya̍ | hi | dhe̱nava̍ḥ | vā̱va̱śā̱nāḥ | smat-ū̍dhnīḥ | pī̱paya̍nta | dyu-bha̍ktāḥ |
pa̱rā̱-vata̍ḥ | su̱-ma̱tim | bhikṣa̍māṇāḥ | vi | sindha̍vaḥ | sa̱mayā̍ | sa̱sru̱ḥ | adri̍m ||1.73.6||

1.73.7a tve a̍gne suma̱tiṁ bhikṣa̍māṇā di̱vi śravo̍ dadhire ya̱jñiyā̍saḥ |
1.73.7c naktā̍ ca ca̱kruru̱ṣasā̱ virū̍pe kṛ̱ṣṇaṁ ca̱ varṇa̍maru̱ṇaṁ ca̱ saṁ dhu̍ḥ ||

tve | a̱gne̱ | su̱-ma̱tim | bhikṣa̍māṇāḥ | di̱vi | śrava̍ḥ | da̱dhi̱re̱ | ya̱jñiyā̍saḥ |
naktā̍ | ca̱ | ca̱kruḥ | u̱ṣasā̍ | virū̍pe̱ iti̱ vi-rū̍pe | kṛ̱ṣṇam | ca̱ | varṇa̍m | a̱ru̱ṇam | ca̱ | sam | dhu̱riti̍ dhuḥ ||1.73.7||

1.73.8a yānrā̱ye martā̱ntsuṣū̍do agne̱ te syā̍ma ma̱ghavā̍no va̱yaṁ ca̍ |
1.73.8c chā̱yeva̱ viśva̱ṁ bhuva̍naṁ sisakṣyāpapri̱vānroda̍sī a̱ntari̍kṣam ||

yān | rā̱ye | martā̍n | susū̍daḥ | a̱gne̱ | te | syā̱ma̱ | ma̱gha-vā̍naḥ | va̱yam | ca̱ |
chā̱yā-i̍va | viśva̍m | bhuva̍nam | si̱sa̱kṣi̱ | ā̱pa̱pri̱-vān | roda̍sī̱ iti̍ | a̱ntari̍kṣam ||1.73.8||

1.73.9a arva̍dbhiragne̱ arva̍to̱ nṛbhi̱rnṝnvī̱rairvī̱rānva̍nuyāmā̱ tvotā̍ḥ |
1.73.9c ī̱śā̱nāsa̍ḥ pitṛvi̱ttasya̍ rā̱yo vi sū̱raya̍ḥ śa̱tahi̍mā no aśyuḥ ||

arva̍t-bhiḥ | a̱gne̱ | arva̍taḥ | nṛ-bhi̍ḥ | nṝn | vī̱raiḥ | vī̱rān | va̱nu̱yā̱ma̱ | tvā-ū̍tāḥ |
ī̱śā̱nāsa̍ḥ | pi̱tṛ̱-vi̱ttasya̍ | rā̱yaḥ | vi | sū̱raya̍ḥ | śa̱ta-hi̍māḥ | na̱ḥ | a̱śyu̱ḥ ||1.73.9||

1.73.10a e̱tā te̍ agna u̱cathā̍ni vedho̱ juṣṭā̍ni santu̱ mana̍se hṛ̱de ca̍ |
1.73.10c śa̱kema̍ rā̱yaḥ su̱dhuro̱ yama̱ṁ te'dhi̱ śravo̍ de̱vabha̍kta̱ṁ dadhā̍nāḥ ||

e̱tā | te̱ | a̱gne̱ | u̱cathā̍ni | ve̱dha̱ḥ | juṣṭā̍ni | sa̱ntu̱ | mana̍se | hṛ̱de | ca̱ |
śa̱kema̍ | rā̱yaḥ | su̱-dhura̍ḥ | yama̍m | te̱ | adhi̍ | śrava̍ḥ | de̱va-bha̍ktam | dadhā̍nāḥ ||1.73.10||


1.74.1a u̱pa̱pra̱yanto̍ adhva̱raṁ mantra̍ṁ vocemā̱gnaye̍ |
1.74.1c ā̱re a̱sme ca̍ śṛṇva̱te ||

u̱pa̱-pra̱yanta̍ḥ | a̱dhva̱ram | mantra̍m | vo̱ce̱ma̱ | a̱gnaye̍ |
ā̱re | a̱sme iti̍ | ca̱ | śṛ̱ṇva̱te ||1.74.1||

1.74.2a yaḥ snīhi̍tīṣu pū̱rvyaḥ sa̍ṁjagmā̱nāsu̍ kṛ̱ṣṭiṣu̍ |
1.74.2c ara̍kṣaddā̱śuṣe̱ gaya̍m ||

yaḥ | snīhi̍tīṣu | pū̱rvyaḥ | sa̱m-ja̱gmā̱nāsu̍ | kṛ̱ṣṭiṣu̍ |
ara̍kṣat | dā̱śuṣe̍ | gaya̍m ||1.74.2||

1.74.3a u̱ta bru̍vantu ja̱ntava̱ uda̱gnirvṛ̍tra̱hāja̍ni |
1.74.3c dha̱na̱ṁja̱yo raṇe̍raṇe ||

u̱ta | bru̱va̱ntu̱ | ja̱ntava̍ḥ | ut | a̱gniḥ | vṛ̱tra̱-hā | a̱ja̱ni̱ |
dha̱na̱m-ja̱yaḥ | raṇe̍-raṇe ||1.74.3||

1.74.4a yasya̍ dū̱to asi̱ kṣaye̱ veṣi̍ ha̱vyāni̍ vī̱taye̍ |
1.74.4c da̱smatkṛ̱ṇoṣya̍dhva̱ram ||

yasya̍ | dū̱taḥ | asi̍ | kṣaye̍ | veṣi̍ | ha̱vyāni̍ | vī̱taye̍ |
da̱smat | kṛ̱ṇoṣi̍ | a̱dhva̱ram ||1.74.4||

1.74.5a tamitsu̍ha̱vyama̍ṅgiraḥ sude̱vaṁ sa̍haso yaho |
1.74.5c janā̍ āhuḥ suba̱rhiṣa̍m ||

tam | it | su̱-ha̱vyam | a̱ṅgi̱ra̱ḥ | su̱-de̱vam | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ |
janā̍ḥ | ā̱hu̱ḥ | su̱-ba̱rhiṣa̍m ||1.74.5||

1.74.6a ā ca̱ vahā̍si̱ tām̐ i̱ha de̱vām̐ upa̱ praśa̍staye |
1.74.6c ha̱vyā su̍ścandra vī̱taye̍ ||

ā | ca̱ | vahā̍si | tān | i̱ha | de̱vān | upa̍ | pra-śa̍staye |
ha̱vyā | su̱-ca̱ndra̱ | vī̱taye̍ ||1.74.6||

1.74.7a na yoru̍pa̱bdiraśvya̍ḥ śṛ̱ṇve ratha̍sya̱ kacca̱na |
1.74.7c yada̍gne̱ yāsi̍ dū̱tya̍m ||

na | yoḥ | u̱pa̱bdiḥ | aśvya̍ḥ | śṛ̱ṇve | ratha̍sya | kat | ca̱na |
yat | a̱gne̱ | yāsi̍ | dū̱tya̍m ||1.74.7||

1.74.8a tvoto̍ vā̱jyahra̍yo̱'bhi pūrva̍smā̱dapa̍raḥ |
1.74.8c pra dā̱śvām̐ a̍gne asthāt ||

tvā-ū̍taḥ | vā̱jī | ahra̍yaḥ | a̱bhi | pūrva̍smāt | apa̍raḥ |
pra | dā̱śvān | a̱gne̱ | a̱sthā̱t ||1.74.8||

1.74.9a u̱ta dyu̱matsu̱vīrya̍ṁ bṛ̱hada̍gne vivāsasi |
1.74.9c de̱vebhyo̍ deva dā̱śuṣe̍ ||

u̱ta | dyu̱-mat | su̱-vīrya̍m | bṛ̱hat | a̱gne̱ | vi̱vā̱sa̱si̱ |
de̱vebhya̍ḥ | de̱va̱ | dā̱śuṣe̍ ||1.74.9||


1.75.1a ju̱ṣasva̍ sa̱pratha̍stama̱ṁ vaco̍ de̱vapsa̍rastamam |
1.75.1c ha̱vyā juhvā̍na ā̱sani̍ ||

ju̱ṣasva̍ | sa̱pratha̍ḥ-tamam | vaca̍ḥ | de̱vapsa̍raḥ-tamam |
ha̱vyā | juhvā̍naḥ | ā̱sani̍ ||1.75.1||

1.75.2a athā̍ te aṅgirasta̱māgne̍ vedhastama pri̱yam |
1.75.2c vo̱cema̱ brahma̍ sāna̱si ||

atha̍ | te̱ | a̱ṅgi̱ra̱ḥ-ta̱ma̱ | agne̍ | ve̱dha̱ḥ-ta̱ma̱ | pri̱yam |
vo̱cema̍ | brahma̍ | sā̱na̱si ||1.75.2||

1.75.3a kaste̍ jā̱mirjanā̍nā̱magne̱ ko dā̱śva̍dhvaraḥ |
1.75.3c ko ha̱ kasmi̍nnasi śri̱taḥ ||

kaḥ | te̱ | jā̱miḥ | janā̍nām | agne̍ | kaḥ | dā̱śu-a̍dhvaraḥ |
kaḥ | ha̱ | kasmi̍n | a̱si̱ | śri̱taḥ ||1.75.3||

1.75.4a tvaṁ jā̱mirjanā̍nā̱magne̍ mi̱tro a̍si pri̱yaḥ |
1.75.4c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

tvam | jā̱miḥ | janā̍nām | agne̍ | mi̱traḥ | a̱si̱ | pri̱yaḥ |
sakhā̍ | sakhi̍-bhyaḥ | īḍya̍ḥ ||1.75.4||

1.75.5a yajā̍ no mi̱trāvaru̍ṇā̱ yajā̍ de̱vām̐ ṛ̱taṁ bṛ̱hat |
1.75.5c agne̱ yakṣi̱ svaṁ dama̍m ||

yaja̍ | na̱ḥ | mi̱trāvaru̍ṇā | yaja̍ | de̱vān | ṛ̱tam | bṛ̱hat |
agne̍ | yakṣi̍ | svam | dama̍m ||1.75.5||


1.76.1a kā ta̱ upe̍ti̱rmana̍so̱ varā̍ya̱ bhuva̍dagne̱ śaṁta̍mā̱ kā ma̍nī̱ṣā |
1.76.1c ko vā̍ ya̱jñaiḥ pari̱ dakṣa̍ṁ ta āpa̱ kena̍ vā te̱ mana̍sā dāśema ||

kā | te̱ | upa̍-itiḥ | mana̍saḥ | varā̍ya | bhuva̍t | a̱gne̱ | śam-ta̍mā | kā | ma̱nī̱ṣā |
kaḥ | vā̱ | ya̱jñaiḥ | pari̍ | dakṣa̍m | te̱ | ā̱pa̱ | kena̍ | vā̱ | te̱ | mana̍sā | dā̱śe̱ma̱ ||1.76.1||

1.76.2a ehya̍gna i̱ha hotā̱ ni ṣī̱dāda̍bdha̱ḥ su pu̍rae̱tā bha̍vā naḥ |
1.76.2c ava̍tāṁ tvā̱ roda̍sī viśvami̱nve yajā̍ ma̱he sau̍mana̱sāya̍ de̱vān ||

ā | i̱hi̱ | a̱gne̱ | i̱ha | hotā̍ | ni | sī̱da̱ | ada̍bdhaḥ | su | pu̱ra̱ḥ-e̱tā | bha̱va̱ | na̱ḥ |
ava̍tām | tvā̱ | roda̍sī̱ iti̍ | vi̱śva̱mi̱nve iti̍ vi̱śva̱m-i̱nve | yaja̍ | ma̱he | sau̱ma̱na̱sāya̍ | de̱vān ||1.76.2||

1.76.3a pra su viśvā̍nra̱kṣaso̱ dhakṣya̍gne̱ bhavā̍ ya̱jñānā̍mabhiśasti̱pāvā̍ |
1.76.3c athā va̍ha̱ soma̍pati̱ṁ hari̍bhyāmāti̱thyama̍smai cakṛmā su̱dāvne̍ ||

pra | su | viśvā̍n | ra̱kṣasa̍ḥ | dhakṣi̍ | a̱gne̱ | bhava̍ | ya̱jñānā̍m | a̱bhi̱śa̱sti̱-pāvā̍ |
atha̍ | ā | va̱ha̱ | soma̍-patim | hari̍-bhyām | ā̱ti̱thyam | a̱smai̱ | ca̱kṛ̱ma̱ | su̱-dāvne̍ ||1.76.3||

1.76.4a pra̱jāva̍tā̱ vaca̍sā̱ vahni̍rā̱sā ca̍ hu̱ve ni ca̍ satsī̱ha de̱vaiḥ |
1.76.4c veṣi̍ ho̱tramu̱ta po̱traṁ ya̍jatra bo̱dhi pra̍yantarjanita̱rvasū̍nām ||

pra̱jā-va̍tā | vaca̍sā | vahni̍ḥ | ā̱sā | ā | ca̱ | hu̱ve | ni | ca̱ | sa̱tsi̱ | i̱ha | de̱vaiḥ |
veṣi̍ | ho̱tram | u̱ta | po̱tram | ya̱ja̱tra̱ | bo̱dhi | pra̱-ya̱nta̱ḥ | ja̱ni̱ta̱ḥ | vasū̍nām ||1.76.4||

1.76.5a yathā̱ vipra̍sya̱ manu̍ṣo ha̱virbhi̍rde̱vām̐ aya̍jaḥ ka̱vibhi̍ḥ ka̱viḥ san |
1.76.5c e̱vā ho̍taḥ satyatara̱ tvama̱dyāgne̍ ma̱ndrayā̍ ju̱hvā̍ yajasva ||

yathā̍ | vipra̍sya | manu̍ṣaḥ | ha̱viḥ-bhi̍ḥ | de̱vān | aya̍jaḥ | ka̱vi-bhi̍ḥ | ka̱viḥ | san |
e̱va | ho̱ta̱riti̍ | sa̱tya̱-ta̱ra̱ | tvam | a̱dya | agne̍ | ma̱ndrayā̍ | ju̱hvā̍ | ya̱ja̱sva̱ ||1.76.5||


1.77.1a ka̱thā dā̍śemā̱gnaye̱ kāsmai̍ de̱vaju̍ṣṭocyate bhā̱mine̱ gīḥ |
1.77.1c yo martye̍ṣva̱mṛta̍ ṛ̱tāvā̱ hotā̱ yaji̍ṣṭha̱ itkṛ̱ṇoti̍ de̱vān ||

ka̱thā | dā̱śe̱ma̱ | a̱gnaye̍ | kā | a̱smai̱ | de̱va-ju̍ṣṭā | u̱cya̱te̱ | bhā̱mine̍ | gīḥ |
yaḥ | martye̍ṣu | a̱mṛta̍ḥ | ṛ̱ta-vā̍ | hotā̍ | yaji̍ṣṭhaḥ | it | kṛ̱ṇoti̍ | de̱vān ||1.77.1||

1.77.2a yo a̍dhva̱reṣu̱ śaṁta̍ma ṛ̱tāvā̱ hotā̱ tamū̱ namo̍bhi̱rā kṛ̍ṇudhvam |
1.77.2c a̱gniryadvermartā̍ya de̱vāntsa cā̱ bodhā̍ti̱ mana̍sā yajāti ||

yaḥ | a̱dhva̱reṣu̍ | śam-ta̍maḥ | ṛ̱ta-vā̍ | hotā̍ | tam | ū̱m̐ iti̍ | nama̍ḥ-bhiḥ | ā | kṛ̱ṇu̱dhva̱m |
a̱gniḥ | yat | veḥ | martā̍ya | de̱vān | saḥ | ca̱ | bodhā̍ti | mana̍sā | ya̱jā̱ti̱ ||1.77.2||

1.77.3a sa hi kratu̱ḥ sa marya̱ḥ sa sā̱dhurmi̱tro na bhū̱dadbhu̍tasya ra̱thīḥ |
1.77.3c taṁ medhe̍ṣu pratha̱maṁ de̍va̱yantī̱rviśa̱ upa̍ bruvate da̱smamārī̍ḥ ||

saḥ | hi | kratu̍ḥ | saḥ | marya̍ḥ | saḥ | sā̱dhuḥ | mi̱traḥ | na | bhū̱t | adbhu̍tasya | ra̱thīḥ |
tam | medhe̍ṣu | pra̱tha̱mam | de̱va̱-yant̍īḥ | viśa̍ḥ | upa̍ | bru̱va̱te̱ | da̱smam | ārī̍ḥ ||1.77.3||

1.77.4a sa no̍ nṛ̱ṇāṁ nṛta̍mo ri̱śādā̍ a̱gnirgiro'va̍sā vetu dhī̱tim |
1.77.4c tanā̍ ca̱ ye ma̱ghavā̍na̱ḥ śavi̍ṣṭhā̱ vāja̍prasūtā i̱ṣaya̍nta̱ manma̍ ||

saḥ | na̱ḥ | nṛ̱ṇām | nṛ-ta̍maḥ | ri̱śādā̍ḥ | a̱gniḥ | gira̍ḥ | ava̍sā | ve̱tu̱ | dhī̱tim |
tanā̍ | ca̱ | ye | ma̱gha-vā̍naḥ | śavi̍ṣṭhāḥ | vāja̍-prasūtāḥ | i̱ṣaya̍nta | manma̍ ||1.77.4||

1.77.5a e̱vāgnirgota̍mebhirṛ̱tāvā̱ vipre̍bhirastoṣṭa jā̱tave̍dāḥ |
1.77.5c sa e̍ṣu dyu̱mnaṁ pī̍paya̱tsa vāja̱ṁ sa pu̱ṣṭiṁ yā̍ti̱ joṣa̱mā ci̍ki̱tvān ||

e̱va | a̱gniḥ | gota̍mebhiḥ | ṛ̱ta-vā̍ | vipre̍bhiḥ | a̱sto̱ṣṭa̱ | jā̱ta-ve̍dāḥ |
saḥ | e̱ṣu̱ | dyu̱mnam | pī̱pa̱ya̱t | saḥ | vāja̍m | saḥ | pu̱ṣṭim | yā̱ti̱ | joṣa̍m | ā | ci̱ki̱tvān ||1.77.5||


1.78.1a a̱bhi tvā̱ gota̍mā gi̱rā jāta̍vedo̱ vica̍rṣaṇe |
1.78.1c dyu̱mnaira̱bhi pra ṇo̍numaḥ ||

a̱bhi | tvā̱ | gota̍māḥ | gi̱rā | jāta̍-vedaḥ | vi-ca̍rṣaṇe |
dyu̱mnaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ ||1.78.1||

1.78.2a tamu̍ tvā̱ gota̍mo gi̱rā rā̱yaskā̍mo duvasyati |
1.78.2c dyu̱mnaira̱bhi pra ṇo̍numaḥ ||

tam | ū̱m̐ iti̍ | tvā̱ | gota̍maḥ | gi̱rā | rā̱yaḥ-kā̍maḥ | du̱va̱sya̱ti̱ |
dyu̱mnaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ ||1.78.2||

1.78.3a tamu̍ tvā vāja̱sāta̍mamaṅgira̱svaddha̍vāmahe |
1.78.3c dyu̱mnaira̱bhi pra ṇo̍numaḥ ||

tam | ū̱m̐ iti̍ | tvā̱ | vā̱ja̱-sāta̍mam | a̱ṅgi̱ra̱svat | ha̱vā̱ma̱he̱ |
dyu̱mnaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ ||1.78.3||

1.78.4a tamu̍ tvā vṛtra̱hanta̍ma̱ṁ yo dasyū̍m̐ravadhūnu̱ṣe |
1.78.4c dyu̱mnaira̱bhi pra ṇo̍numaḥ ||

tam | ū̱m̐ iti̍ | tvā̱ | vṛ̱tra̱han-ta̍mam | yaḥ | dasyū̍n | a̱va̱-dhū̱nu̱ṣe |
dyu̱mnaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ ||1.78.4||

1.78.5a avo̍cāma̱ rahū̍gaṇā a̱gnaye̱ madhu̍ma̱dvaca̍ḥ |
1.78.5c dyu̱mnaira̱bhi pra ṇo̍numaḥ ||

avo̍cāma | rahū̍gaṇāḥ | a̱gnaye̍ | madhu̍-mat | vaca̍ḥ |
dyu̱mnaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ ||1.78.5||


1.79.1a hira̍ṇyakeśo̱ raja̍so visā̱re'hi̱rdhuni̱rvāta̍ iva̱ dhrajī̍mān |
1.79.1c śuci̍bhrājā u̱ṣaso̱ nave̍dā̱ yaśa̍svatīrapa̱syuvo̱ na sa̱tyāḥ ||

hira̍ṇya-keśaḥ | raja̍saḥ | vi̱-sā̱re | ahi̍ḥ | dhuni̍ḥ | vāta̍ḥ-iva | dhrajī̍mān |
śuci̍-bhrājāḥ | u̱ṣasa̍ḥ | nave̍dāḥ | yaśa̍svatīḥ | a̱pa̱syuva̍ḥ | na | sa̱tyāḥ ||1.79.1||

1.79.2a ā te̍ supa̱rṇā a̍minanta̱m̐ evai̍ḥ kṛ̱ṣṇo no̍nāva vṛṣa̱bho yadī̱dam |
1.79.2c śi̱vābhi̱rna smaya̍mānābhi̱rāgā̱tpata̍nti̱ miha̍ḥ sta̱naya̍ntya̱bhrā ||

ā | te̱ | su̱-pa̱rṇāḥ | a̱mi̱na̱nta̱ | evai̍ḥ | kṛ̱ṣṇaḥ | no̱nā̱va̱ | vṛ̱ṣa̱bhaḥ | yadi̍ | i̱dam |
śi̱vābhi̍ḥ | na | smaya̍mānābhiḥ | ā | a̱gā̱t | pata̍nti | miha̍ḥ | sta̱naya̍nti | a̱bhrā ||1.79.2||

1.79.3a yadī̍mṛ̱tasya̱ paya̍sā̱ piyā̍no̱ naya̍nnṛ̱tasya̍ pa̱thibhī̱ raji̍ṣṭhaiḥ |
1.79.3c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā̱ tvaca̍ṁ pṛñca̱ntyupa̍rasya̱ yonau̍ ||

yat | ī̱m | ṛ̱tasya̍ | paya̍sā | piyā̍naḥ | naya̍n | ṛ̱tasya̍ | pa̱thi-bhi̍ḥ | raji̍ṣṭhaiḥ |
a̱rya̱mā | mi̱traḥ | varu̍ṇaḥ | pari̍-jmā | tvaca̍m | pṛ̱ñca̱nti̱ | upa̍rasya | yonau̍ ||1.79.3||

1.79.4a agne̱ vāja̍sya̱ goma̍ta̱ īśā̍naḥ sahaso yaho |
1.79.4c a̱sme dhe̍hi jātavedo̱ mahi̱ śrava̍ḥ ||

agne̍ | vāja̍sya | go-ma̍taḥ | īśā̍naḥ | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ |
a̱sme iti̍ | dhe̱hi̱ | jā̱ta̱-ve̱da̱ḥ | mahi̍ | śrava̍ḥ ||1.79.4||

1.79.5a sa i̍dhā̱no vasu̍ṣka̱vira̱gnirī̱ḻenyo̍ gi̱rā |
1.79.5c re̱vada̱smabhya̍ṁ purvaṇīka dīdihi ||

saḥ | i̱dhā̱naḥ | vasu̍ḥ | ka̱viḥ | a̱gniḥ | ī̱ḻenya̍ḥ | gi̱rā |
re̱vat | a̱smabhya̍m | pu̱ru̱-a̱ṇī̱ka̱ | dī̱di̱hi̱ ||1.79.5||

1.79.6a kṣa̱po rā̍jannu̱ta tmanāgne̱ vasto̍ru̱toṣasa̍ḥ |
1.79.6c sa ti̍gmajambha ra̱kṣaso̍ daha̱ prati̍ ||

kṣa̱paḥ | rā̱ja̱n | u̱ta | tmanā̍ | agne̍ | vasto̍ḥ | u̱ta | u̱ṣasa̍ḥ |
saḥ | ti̱gma̱-ja̱mbha̱ | ra̱kṣasa̍ḥ | da̱ha̱ | prati̍ ||1.79.6||

1.79.7a avā̍ no agna ū̱tibhi̍rgāya̱trasya̱ prabha̍rmaṇi |
1.79.7c viśvā̍su dhī̱ṣu va̍ndya ||

ava̍ | na̱ḥ | a̱gne̱ | ū̱ti-bhi̍ḥ | gā̱ya̱trasya̍ | pra-bha̍rmaṇi |
viśvā̍su | dhī̱ṣu | va̱ndya̱ ||1.79.7||

1.79.8a ā no̍ agne ra̱yiṁ bha̍ra satrā̱sāha̱ṁ vare̍ṇyam |
1.79.8c viśvā̍su pṛ̱tsu du̱ṣṭara̍m ||

ā | na̱ḥ | a̱gne̱ | ra̱yim | bha̱ra̱ | sa̱trā̱-saha̍m | vare̍ṇyam |
viśvā̍su | pṛ̱t-su | du̱stara̍m ||1.79.8||

1.79.9a ā no̍ agne suce̱tunā̍ ra̱yiṁ vi̱śvāyu̍poṣasam |
1.79.9c mā̱rḍī̱kaṁ dhe̍hi jī̱vase̍ ||

ā | na̱ḥ | a̱gne̱ | su̱-ce̱tunā̍ | ra̱yim | vi̱śvāyu̍-poṣasam |
mā̱rḍī̱kam | dhe̱hi̱ | jī̱vase̍ ||1.79.9||

1.79.10a pra pū̱tāsti̱gmaśo̍ciṣe̱ vāco̍ gotamā̱gnaye̍ |
1.79.10c bhara̍sva sumna̱yurgira̍ḥ ||

pra | pū̱tāḥ | ti̱gma-śo̍ciṣe | vāca̍ḥ | go̱ta̱ma̱ | a̱gnaye̍ |
bhara̍sva | su̱mna̱-yuḥ | gira̍ḥ ||1.79.10||

1.79.11a yo no̍ agne'bhi̱dāsa̱tyanti̍ dū̱re pa̍dī̱ṣṭa saḥ |
1.79.11c a̱smāka̱midvṛ̱dhe bha̍va ||

yaḥ | na̱ḥ | a̱gne̱ | a̱bhi̱-dāsa̍ti | anti̍ | dū̱re | pa̱dī̱ṣṭa | saḥ |
a̱smāka̍m | it | vṛ̱dhe | bha̱va̱ ||1.79.11||

1.79.12a sa̱ha̱srā̱kṣo vica̍rṣaṇira̱gnī rakṣā̍ṁsi sedhati |
1.79.12c hotā̍ gṛṇīta u̱kthya̍ḥ ||

sa̱ha̱sra̱-a̱kṣaḥ | vi-ca̍rṣaṇiḥ | a̱gniḥ | rakṣā̍ṁsi | se̱dha̱ti̱ |
hotā̍ | gṛ̱ṇī̱te̱ | u̱kthya̍ḥ ||1.79.12||


1.80.1a i̱tthā hi soma̱ inmade̍ bra̱hmā ca̱kāra̱ vardha̍nam |
1.80.1c śavi̍ṣṭha vajri̱nnoja̍sā pṛthi̱vyā niḥ śa̍śā̱ ahi̱marca̱nnanu̍ sva̱rājya̍m ||

i̱tthā | hi | some̍ | it | made̍ | bra̱hmā | ca̱kāra̍ | vardha̍nam |
śavi̍ṣṭha | va̱jri̱n | oja̍sā | pṛ̱thi̱vyāḥ | niḥ | śa̱śā̱ḥ | ahi̍m | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.1||

1.80.2a sa tvā̍mada̱dvṛṣā̱ mada̱ḥ soma̍ḥ śye̱nābhṛ̍taḥ su̱taḥ |
1.80.2c yenā̍ vṛ̱traṁ nira̱dbhyo ja̱ghantha̍ vajri̱nnoja̱sārca̱nnanu̍ sva̱rājya̍m ||

saḥ | tvā̱ | a̱ma̱da̱t | vṛṣā̍ | mada̍ḥ | soma̍ḥ | śye̱na-ā̍bhṛtaḥ | su̱taḥ |
yena̍ | vṛ̱tram | niḥ | a̱t-bhyaḥ | ja̱ghantha̍ | va̱jri̱n | oja̍sā | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.2||

1.80.3a prehya̱bhī̍hi dhṛṣṇu̱hi na te̱ vajro̱ ni ya̍ṁsate |
1.80.3c indra̍ nṛ̱mṇaṁ hi te̱ śavo̱ hano̍ vṛ̱traṁ jayā̍ a̱po'rca̱nnanu̍ sva̱rājya̍m ||

pra | i̱hi̱ | a̱bhi | i̱hi̱ | dhṛ̱ṣṇu̱hi | na | te̱ | vajra̍ḥ | ni | ya̱ṁsa̱te̱ |
indra̍ | nṛ̱mṇam | hi | te̱ | śava̍ḥ | hana̍ḥ | vṛ̱tram | jayā̍ḥ | a̱paḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.3||

1.80.4a niri̍ndra̱ bhūmyā̱ adhi̍ vṛ̱traṁ ja̍ghantha̱ nirdi̱vaḥ |
1.80.4c sṛ̱jā ma̱rutva̍tī̱rava̍ jī̱vadha̍nyā i̱mā a̱po'rca̱nnanu̍ sva̱rājya̍m ||

niḥ | i̱ndra̱ | bhūmyā̍ḥ | adhi̍ | vṛ̱tram | ja̱gha̱ntha̱ | niḥ | di̱vaḥ |
sṛ̱ja | ma̱rutva̍tīḥ | ava̍ | jī̱va-dha̍nyāḥ | i̱māḥ | a̱paḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.4||

1.80.5a indro̍ vṛ̱trasya̱ dodha̍ta̱ḥ sānu̱ṁ vajre̍ṇa hīḻi̱taḥ |
1.80.5c a̱bhi̱kramyāva̍ jighnate̱'paḥ sarmā̍ya co̱daya̱nnarca̱nnanu̍ sva̱rājya̍m ||

indra̍ḥ | vṛ̱trasya̍ | dodha̍taḥ | sānu̍m | vajre̍ṇa | hī̱ḻi̱taḥ |
a̱bhi̱-kramya̍ | ava̍ | ji̱ghna̱te̱ | a̱paḥ | sarmā̍ya | co̱daya̍n | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.5||

1.80.6a adhi̱ sānau̱ ni ji̍ghnate̱ vajre̍ṇa śa̱tapa̍rvaṇā |
1.80.6c ma̱ndā̱na indro̱ andha̍sa̱ḥ sakhi̍bhyo gā̱tumi̍ccha̱tyarca̱nnanu̍ sva̱rājya̍m ||

adhi̍ | sānau̍ | ni | ji̱ghna̱te̱ | vajre̍ṇa | śa̱ta-pa̍rvaṇā |
ma̱ndā̱naḥ | indra̍ḥ | andha̍saḥ | sakhi̍-bhyaḥ | gā̱tum | i̱ccha̱ti̱ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.6||

1.80.7a indra̱ tubhya̱mida̍dri̱vo'nu̍ttaṁ vajrinvī̱rya̍m |
1.80.7c yaddha̱ tyaṁ mā̱yina̍ṁ mṛ̱gaṁ tamu̱ tvaṁ mā̱yayā̍vadhī̱rarca̱nnanu̍ sva̱rājya̍m ||

indra̍ | tubhya̍m | it | a̱dri̱-va̱ḥ | anu̍ttam | va̱jri̱n | vī̱rya̍m |
yat | ha̱ | tyam | mā̱yina̍m | mṛ̱gam | tam | ū̱m̐ iti̍ | tvam | mā̱yayā̍ | a̱va̱dhī̱ḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.7||

1.80.8a vi te̱ vajrā̍so asthirannava̱tiṁ nā̱vyā̱3̱̍ anu̍ |
1.80.8c ma̱hatta̍ indra vī̱rya̍ṁ bā̱hvoste̱ bala̍ṁ hi̱tamarca̱nnanu̍ sva̱rājya̍m ||

vi | te̱ | vajrā̍saḥ | a̱sthi̱ra̱n | na̱va̱tim | nā̱vyā̍ḥ | anu̍ |
ma̱hat | te̱ | i̱ndra̱ | vī̱rya̍m | bā̱hvoḥ | te̱ | bala̍m | hi̱tam | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.8||

1.80.9a sa̱hasra̍ṁ sā̱kama̍rcata̱ pari̍ ṣṭobhata viṁśa̱tiḥ |
1.80.9c śa̱taina̱manva̍nonavu̱rindrā̍ya̱ brahmodya̍ta̱marca̱nnanu̍ sva̱rājya̍m ||

sa̱hasra̍m | sā̱kam | a̱rca̱ta̱ | pari̍ | sto̱bha̱ta̱ | vi̱ṁśa̱tiḥ |
śa̱tā | e̱na̱m | anu̍ | a̱no̱na̱vu̱ḥ | indrā̍ya | brahma̍ | ut-ya̍tam | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.9||

1.80.10a indro̍ vṛ̱trasya̱ tavi̍ṣī̱ṁ nira̍ha̱ntsaha̍sā̱ saha̍ḥ |
1.80.10c ma̱hattada̍sya̱ pauṁsya̍ṁ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱darca̱nnanu̍ sva̱rājya̍m ||

indra̍ḥ | vṛ̱trasya̍ | tavi̍ṣīm | niḥ | a̱ha̱n | saha̍sā | saha̍ḥ |
ma̱hat | tat | a̱sya̱ | pauṁsya̍m | vṛ̱tram | ja̱gha̱nvān | a̱sṛ̱ja̱t | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.10||

1.80.11a i̱me ci̱ttava̍ ma̱nyave̱ vepe̍te bhi̱yasā̍ ma̱hī |
1.80.11c yadi̍ndra vajri̱nnoja̍sā vṛ̱traṁ ma̱rutvā̱m̐ ava̍dhī̱rarca̱nnanu̍ sva̱rājya̍m ||

i̱me iti̍ | ci̱t | tava̍ | ma̱nyave̍ | vepe̍te̱ iti̍ | bhi̱yasā̍ | ma̱hī iti̍ |
yat | i̱ndra̱ | va̱jri̱n | oja̍sā | vṛ̱tram | ma̱rutvā̍n | ava̍dhīḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.11||

1.80.12a na vepa̍sā̱ na ta̍nya̱tendra̍ṁ vṛ̱tro vi bī̍bhayat |
1.80.12c a̱bhye̍na̱ṁ vajra̍ āya̱saḥ sa̱hasra̍bhṛṣṭirāya̱tārca̱nnanu̍ sva̱rājya̍m ||

na | vepa̍sā | na | ta̱nya̱tā | indra̍m | vṛ̱traḥ | vi | bī̱bha̱ya̱t |
a̱bhi | e̱na̱m | vajra̍ḥ | ā̱ya̱saḥ | sa̱hasra̍-bhṛṣṭiḥ | ā̱yā̱ta̱ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.12||

1.80.13a yadvṛ̱traṁ tava̍ cā̱śani̱ṁ vajre̍ṇa sa̱mayo̍dhayaḥ |
1.80.13c ahi̍mindra̱ jighā̍ṁsato di̱vi te̍ badbadhe̱ śavo'rca̱nnanu̍ sva̱rājya̍m ||

yat | vṛ̱tram | tava̍ | ca̱ | a̱śani̍m | vajre̍ṇa | sa̱m-ayo̍dhayaḥ |
ahi̍m | i̱ndra̱ | jighā̍ṁsataḥ | di̱vi | te̱ | ba̱dba̱dhe̱ | śava̍ḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.13||

1.80.14a a̱bhi̱ṣṭa̱ne te̍ adrivo̱ yatsthā jaga̍cca rejate |
1.80.14c tvaṣṭā̍ ci̱ttava̍ ma̱nyava̱ indra̍ vevi̱jyate̍ bhi̱yārca̱nnanu̍ sva̱rājya̍m ||

a̱bhi̱-sta̱ne | te̱ | a̱dri̱-va̱ḥ | yat | sthāḥ | jaga̍t | ca̱ | re̱ja̱te̱ |
tvaṣṭā̍ | ci̱t | tava̍ | ma̱nyave̍ | indra̍ | ve̱vi̱jyate̍ | bhi̱yā | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.14||

1.80.15a na̱hi nu yāda̍dhī̱masīndra̱ṁ ko vī̱ryā̍ pa̱raḥ |
1.80.15c tasmi̍nnṛ̱mṇamu̱ta kratu̍ṁ de̱vā ojā̍ṁsi̱ saṁ da̍dhu̱rarca̱nnanu̍ sva̱rājya̍m ||

na̱hi | nu | yāt | a̱dhi̱-i̱masi̍ | indra̍m | kaḥ | vī̱ryā̍ | pa̱raḥ |
tasmi̍n | nṛ̱mṇam | u̱ta | kratu̍m | de̱vāḥ | ojā̍ṁsi | sam | da̱dhu̱ḥ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.15||

1.80.16a yāmatha̍rvā̱ manu̍ṣpi̱tā da̱dhyaṅdhiya̱matna̍ta |
1.80.16c tasmi̱nbrahmā̍ṇi pū̱rvathendra̍ u̱kthā sama̍gma̱tārca̱nnanu̍ sva̱rājya̍m ||

yām | atha̍rvā | manu̍ḥ | pi̱tā | da̱dhyaṅ | dhiya̍m | atna̍ta |
tasmi̍n | brahmā̍ṇi | pū̱rva-thā̍ | indre̍ | u̱kthā | sam | a̱gma̱ta̱ | arca̍n | anu̍ | sva̱-rājya̍m ||1.80.16||


1.81.1a indro̱ madā̍ya vāvṛdhe̱ śava̍se vṛtra̱hā nṛbhi̍ḥ |
1.81.1c taminma̱hatsvā̱jiṣū̱temarbhe̍ havāmahe̱ sa vāje̍ṣu̱ pra no̍'viṣat ||

indra̍ḥ | madā̍ya | va̱vṛ̱dhe̱ | śava̍se | vṛ̱tra̱-hā | nṛ-bhi̍ḥ |
tam | it | ma̱hat-su̍ | ā̱jiṣu̍ | u̱ta | ī̱m | arbhe̍ | ha̱vā̱ma̱he̱ | saḥ | vāje̍ṣu | pra | na̱ḥ | a̱vi̱ṣa̱t ||1.81.1||

1.81.2a asi̱ hi vī̍ra̱ senyo'si̱ bhūri̍ parāda̱diḥ |
1.81.2c asi̍ da̱bhrasya̍ cidvṛ̱dho yaja̍mānāya śikṣasi sunva̱te bhūri̍ te̱ vasu̍ ||

asi̍ | hi | vī̱ra̱ | senya̍ḥ | asi̍ | bhūri̍ | pa̱rā̱-da̱diḥ |
asi̍ | da̱bhrasya̍ | ci̱t | vṛ̱dhaḥ | yaja̍mānāya | śi̱kṣa̱si̱ | su̱nva̱te | bhūri̍ | te̱ | vasu̍ ||1.81.2||

1.81.3a yadu̱dīra̍ta ā̱jayo̍ dhṛ̱ṣṇave̍ dhīyate̱ dhanā̍ |
1.81.3c yu̱kṣvā ma̍da̱cyutā̱ harī̱ kaṁ hana̱ḥ kaṁ vasau̍ dadho̱'smām̐ i̍ndra̱ vasau̍ dadhaḥ ||

yat | u̱t-īra̍te | ā̱jaya̍ḥ | dhṛ̱ṣṇave̍ | dhī̱ya̱te̱ | dhanā̍ |
yu̱kṣva | ma̱da̱-cyutā̍ | harī̱ iti̍ | kam | hana̍ḥ | kam | vasau̍ | da̱dha̱ḥ | a̱smān | i̱ndra̱ | vasau̍ | da̱dha̱ḥ ||1.81.3||

1.81.4a kratvā̍ ma̱hām̐ a̍nuṣva̱dhaṁ bhī̱ma ā vā̍vṛdhe̱ śava̍ḥ |
1.81.4c śri̱ya ṛ̱ṣva u̍pā̱kayo̱rni śi̱prī hari̍vāndadhe̱ hasta̍yo̱rvajra̍māya̱sam ||

kratvā̍ | ma̱hān | a̱nu̱-sva̱dham | bhī̱maḥ | ā | va̱vṛ̱dhe̱ | śava̍ḥ |
śri̱ye | ṛ̱ṣvaḥ | u̱pā̱kayo̍ḥ | ni | śi̱prī | hari̍-vān | da̱dhe̱ | hasta̍yoḥ | vajra̍m | ā̱ya̱sam ||1.81.4||

1.81.5a ā pa̍prau̱ pārthi̍va̱ṁ rajo̍ badba̱dhe ro̍ca̱nā di̱vi |
1.81.5c na tvāvā̍m̐ indra̱ kaśca̱na na jā̱to na ja̍niṣya̱te'ti̱ viśva̍ṁ vavakṣitha ||

ā | pa̱prau̱ | pārthi̍vam | raja̍ḥ | ba̱dba̱dhe | ro̱ca̱nā | di̱vi |
na | tvā-vā̍n | i̱ndra̱ | kaḥ | ca̱na | na | jā̱taḥ | na | ja̱ni̱ṣya̱te̱ | ati̍ | viśva̍m | va̱va̱kṣi̱tha̱ ||1.81.5||

1.81.6a yo a̱ryo ma̍rta̱bhoja̍naṁ parā̱dadā̍ti dā̱śuṣe̍ |
1.81.6c indro̍ a̱smabhya̍ṁ śikṣatu̱ vi bha̍jā̱ bhūri̍ te̱ vasu̍ bhakṣī̱ya tava̱ rādha̍saḥ ||

yaḥ | a̱ryaḥ | ma̱rta̱-bhoja̍nam | pa̱rā̱-dadā̍ti | dā̱śuṣe̍ |
indra̍ḥ | a̱smabhya̍m | śi̱kṣa̱tu̱ | vi | bha̱ja̱ | bhūri̍ | te̱ | vasu̍ | bha̱kṣī̱ya | tava̍ | rādha̍saḥ ||1.81.6||

1.81.7a made̍made̱ hi no̍ da̱diryū̱thā gavā̍mṛju̱kratu̍ḥ |
1.81.7c saṁ gṛ̍bhāya pu̱rū śa̱tobha̍yāha̱styā vasu̍ śiśī̱hi rā̱ya ā bha̍ra ||

made̍-made | hi | na̱ḥ | da̱diḥ | yū̱thā | gavā̍m | ṛ̱ju̱-kratu̍ḥ |
sam | gṛ̱bhā̱ya̱ | pu̱ru | śa̱tā | u̱bha̱yā̱ha̱styā | vasu̍ | śi̱śī̱hi | rā̱yaḥ | ā | bha̱ra̱ ||1.81.7||

1.81.8a mā̱daya̍sva su̱te sacā̱ śava̍se śūra̱ rādha̍se |
1.81.8c vi̱dmā hi tvā̍ purū̱vasu̱mupa̱ kāmā̍ntsasṛ̱jmahe'thā̍ no'vi̱tā bha̱va̱ ||

mā̱daya̍sva | su̱te | sacā̍ | śava̍se | śū̱ra̱ | rādha̍se |
vi̱dma | hi | tvā̱ | pu̱ru̱-vasu̍m | upa̍ | kāmā̍n | sa̱sṛ̱jmahe̍ | atha̍ | na̱ḥ | a̱vi̱tā | bhava̱ ||1.81.8||

1.81.9a e̱te ta̍ indra ja̱ntavo̱ viśva̍ṁ puṣyanti̱ vārya̍m |
1.81.9c a̱ntarhi khyo janā̍nāma̱ryo vedo̱ adā̍śuṣā̱ṁ teṣā̍ṁ no̱ veda̱ ā bha̍ra ||

e̱te | te̱ | i̱ndra̱ | ja̱ntava̍ḥ | viśva̍m | pu̱ṣya̱nti̱ | vārya̍m |
a̱ntaḥ | hi | khyaḥ | janā̍nām | a̱ryaḥ | veda̍ḥ | adā̍śuṣām | teṣā̍m | na̱ḥ | veda̍ḥ | ā | bha̱ra̱ ||1.81.9||


1.82.1a upo̱ ṣu śṛ̍ṇu̱hī giro̱ magha̍va̱nmāta̍thā iva |
1.82.1c ya̱dā na̍ḥ sū̱nṛtā̍vata̱ḥ kara̱ āda̱rthayā̍sa̱ idyojā̱ nvi̍ndra te̱ harī̍ ||

upo̱ iti̍ | su | śṛ̱ṇu̱hi | gira̍ḥ | magha̍-van | mā | ata̍thāḥ-iva |
ya̱dā | na̱ḥ | sū̱nṛtā̍-vataḥ | kara̍ḥ | āt | a̱rthayā̍se | it | yoja̍ | nu | i̱ndra̱ | te̱ | harī̱ iti̍ ||1.82.1||

1.82.2a akṣa̱nnamī̍madanta̱ hyava̍ pri̱yā a̍dhūṣata |
1.82.2c asto̍ṣata̱ svabhā̍navo̱ viprā̱ navi̍ṣṭhayā ma̱tī yojā̱ nvi̍ndra te̱ harī̍ ||

akṣa̍n | amī̍madanta | hi | ava̍ | pri̱yāḥ | a̱dhū̱ṣa̱ta̱ |
asto̍ṣata | sva-bhā̍navaḥ | viprā̍ḥ | navi̍ṣṭhayā | ma̱tī | yoja̍ | nu | i̱ndra̱ | te̱ | harī̱ iti̍ ||1.82.2||

1.82.3a su̱sa̱ṁdṛśa̍ṁ tvā va̱yaṁ magha̍vanvandiṣī̱mahi̍ |
1.82.3c pra nū̱naṁ pū̱rṇava̍ndhuraḥ stu̱to yā̍hi̱ vaśā̱m̐ anu̱ yojā̱ nvi̍ndra te̱ harī̍ ||

su̱-sa̱ndṛśa̍m | tvā̱ | va̱yam | magha̍-van | va̱ndi̱ṣī̱mahi̍ |
pra | nū̱nam | pū̱rṇa-va̍ndhuraḥ | stu̱taḥ | yā̱hi̱ | vaśā̍n | anu̍ | yoja̍ | nu | i̱ndra̱ | te̱ | harī̱ iti̍ ||1.82.3||

1.82.4a sa ghā̱ taṁ vṛṣa̍ṇa̱ṁ ratha̱madhi̍ tiṣṭhāti go̱vida̍m |
1.82.4c yaḥ pātra̍ṁ hāriyoja̱naṁ pū̱rṇami̍ndra̱ cike̍tati̱ yojā̱ nvi̍ndra te̱ harī̍ ||

saḥ | gha̱ | tam | vṛṣa̍ṇam | ratha̍m | adhi̍ | ti̱ṣṭhā̱ti̱ | go̱-vida̍m |
yaḥ | pātra̍m | hā̱ri̱-yo̱ja̱nam | pū̱rṇam | i̱ndra̱ | cike̍tati | yoja̍ | nu | i̱ndra̱ | te̱ | harī̱ iti̍ ||1.82.4||

1.82.5a yu̱ktaste̍ astu̱ dakṣi̍ṇa u̱ta sa̱vyaḥ śa̍takrato |
1.82.5c tena̍ jā̱yāmupa̍ pri̱yāṁ ma̍ndā̱no yā̱hyandha̍so̱ yojā̱ nvi̍ndra te̱ harī̍ ||

yu̱ktaḥ | te̱ | a̱stu̱ | dakṣi̍ṇaḥ | u̱ta | sa̱vyaḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tena̍ | jā̱yām | upa̍ | pri̱yām | ma̱ndā̱naḥ | yā̱hi̱ | andha̍saḥ | yoja̍ | nu | i̱ndra̱ | te̱ | harī̱ iti̍ ||1.82.5||

1.82.6a yu̱najmi̍ te̱ brahma̍ṇā ke̱śinā̱ harī̱ upa̱ pra yā̍hi dadhi̱ṣe gabha̍styoḥ |
1.82.6c uttvā̍ su̱tāso̍ rabha̱sā a̍mandiṣuḥ pūṣa̱ṇvānva̍jri̱ntsamu̱ patnyā̍madaḥ ||

yu̱najmi̍ | te̱ | brahma̍ṇā | ke̱śinā̍ | harī̱ iti̍ | upa̍ | pra | yā̱hi̱ | da̱dhi̱ṣe | gabha̍styoḥ |
ut | tvā̱ | su̱tāsa̍ḥ | ra̱bha̱sāḥ | a̱ma̱ndi̱ṣu̱ḥ | pū̱ṣa̱ṇ-vān | va̱jri̱n | sam | ū̱m̐ iti̍ | patnyā̍ | a̱ma̱da̱ḥ ||1.82.6||


1.83.1a aśvā̍vati pratha̱mo goṣu̍ gacchati suprā̱vīri̍ndra̱ martya̱stavo̱tibhi̍ḥ |
1.83.1c tamitpṛ̍ṇakṣi̱ vasu̍nā̱ bhavī̍yasā̱ sindhu̱māpo̱ yathā̱bhito̱ vice̍tasaḥ ||

aśva̍-vati | pra̱tha̱maḥ | goṣu̍ | ga̱cca̱ti̱ | su̱pra̱-ā̱vīḥ | i̱ndra̱ | martya̍ḥ | tava̍ | ū̱ti-bhi̍ḥ |
tam | it | pṛ̱ṇa̱kṣi̱ | vasu̍nā | bhavī̍yasā | sindhu̍m | āpa̍ḥ | yathā̍ | a̱bhita̍ḥ | vi-ce̍tasaḥ ||1.83.1||

1.83.2a āpo̱ na de̱vīrupa̍ yanti ho̱triya̍ma̱vaḥ pa̍śyanti̱ vita̍ta̱ṁ yathā̱ raja̍ḥ |
1.83.2c prā̱cairde̱vāsa̱ḥ pra ṇa̍yanti deva̱yuṁ bra̍hma̱priya̍ṁ joṣayante va̱rā i̍va ||

āpa̍ḥ | na | de̱vīḥ | upa̍ | ya̱nti̱ | ho̱triya̍m | a̱vaḥ | pa̱śya̱nti̱ | vi-ta̍tam | yathā̍ | raja̍ḥ |
prā̱caiḥ | de̱vāsa̍ḥ | pra | na̱ya̱nti̱ | de̱va̱-yum | bra̱hma̱-priya̍m | jo̱ṣa̱ya̱nte̱ | va̱rāḥ-i̍va ||1.83.2||

1.83.3a adhi̱ dvayo̍radadhā u̱kthyaṁ1̱̍ vaco̍ ya̱tasru̍cā mithu̱nā yā sa̍pa̱ryata̍ḥ |
1.83.3c asa̍ṁyatto vra̱te te̍ kṣeti̱ puṣya̍ti bha̱drā śa̱ktiryaja̍mānāya sunva̱te ||

adhi̍ | dvayo̍ḥ | a̱da̱dhā̱ḥ | u̱kthya̍m | vaca̍ḥ | ya̱ta-sru̍cā | mi̱thu̱nā | yā | sa̱pa̱ryata̍ḥ |
asa̍m-yattaḥ | vra̱te | te̱ | kṣe̱ti̱ | puṣya̍ti | bha̱drā | śa̱ktiḥ | yaja̍mānāya | su̱nva̱te ||1.83.3||

1.83.4a ādaṅgi̍rāḥ pratha̱maṁ da̍dhire̱ vaya̍ i̱ddhāgna̍ya̱ḥ śamyā̱ ye su̍kṛ̱tyayā̍ |
1.83.4c sarva̍ṁ pa̱ṇeḥ sama̍vindanta̱ bhoja̍na̱maśvā̍vanta̱ṁ goma̍nta̱mā pa̱śuṁ nara̍ḥ ||

āt | aṅgi̍rāḥ | pra̱tha̱mam | da̱dhi̱re̱ | vaya̍ḥ | i̱ddha-a̍gnayaḥ | śamyā̍ | ye | su̱-kṛ̱tyayā̍ |
sarva̍m | pa̱ṇeḥ | sam | a̱vi̱nda̱nta̱ | bhoja̍nam | aśva̍-vantam | go-ma̍ntam | ā | pa̱śum | nara̍ḥ ||1.83.4||

1.83.5a ya̱jñairatha̍rvā pratha̱maḥ pa̱thasta̍te̱ tata̱ḥ sūryo̍ vrata̱pā ve̱na āja̍ni |
1.83.5c ā gā ā̍jadu̱śanā̍ kā̱vyaḥ sacā̍ ya̱masya̍ jā̱tama̱mṛta̍ṁ yajāmahe ||

ya̱jñaiḥ | atha̍rvā | pra̱tha̱maḥ | pa̱thaḥ | ta̱te̱ | tata̍ḥ | sūrya̍ḥ | vra̱ta̱-pāḥ | ve̱naḥ | ā | a̱ja̱ni̱ |
ā | gāḥ | ā̱ja̱t | u̱śanā̍ | kā̱vyaḥ | sacā̍ | ya̱masya̍ | jā̱tam | a̱mṛta̍m | ya̱jā̱ma̱he̱ ||1.83.5||

1.83.6a ba̱rhirvā̱ yatsva̍pa̱tyāya̍ vṛ̱jyate̱'rko vā̱ śloka̍mā̱ghoṣa̍te di̱vi |
1.83.6c grāvā̱ yatra̱ vada̍ti kā̱ruru̱kthya1̱̍stasyedindro̍ abhipi̱tveṣu̍ raṇyati ||

ba̱rhiḥ | vā̱ | yat | su̱-a̱pa̱tyāya̍ | vṛ̱jyate̍ | a̱rkaḥ | vā̱ | śloka̍m | ā̱-ghoṣa̍te | di̱vi |
grāvā̍ | yatra̍ | vada̍ti | kā̱ruḥ | u̱kthya̍ḥ | tasya̍ | it | indra̍ḥ | a̱bhi̱-pi̱tveṣu̍ | ra̱ṇya̱ti̱ ||1.83.6||


1.84.1a asā̍vi̱ soma̍ indra te̱ śavi̍ṣṭha dhṛṣṇa̱vā ga̍hi |
1.84.1c ā tvā̍ pṛṇaktvindri̱yaṁ raja̱ḥ sūryo̱ na ra̱śmibhi̍ḥ ||

asā̍vi | soma̍ḥ | i̱ndra̱ | te̱ | śavi̍ṣṭha | dhṛ̱ṣṇo̱ iti̍ | ā | ga̱hi̱ |
ā | tvā̱ | pṛ̱ṇa̱ktu̱ | i̱ndri̱yam | raja̍ḥ | sūrya̍ḥ | na | ra̱śmi-bhi̍ḥ ||1.84.1||

1.84.2a indra̱middharī̍ vaha̱to'pra̍tidhṛṣṭaśavasam |
1.84.2c ṛṣī̍ṇāṁ ca stu̱tīrupa̍ ya̱jñaṁ ca̱ mānu̍ṣāṇām ||

indra̍m | it | harī̱ iti̍ | va̱ha̱ta̱ḥ | apra̍tidhṛṣṭa-śavasam |
ṛṣī̍ṇām | ca̱ | stu̱tīḥ | upa̍ | ya̱jñam | ca̱ | mānu̍ṣāṇām ||1.84.2||

1.84.3a ā ti̍ṣṭha vṛtraha̱nratha̍ṁ yu̱ktā te̱ brahma̍ṇā̱ harī̍ |
1.84.3c a̱rvā̱cīna̱ṁ su te̱ mano̱ grāvā̍ kṛṇotu va̱gnunā̍ ||

ā | ti̱ṣṭha̱ | vṛ̱tra̱-ha̱n | ratha̍m | yu̱ktā | te̱ | brahma̍ṇā | harī̱ iti̍ |
a̱rvā̱cīna̍m | su | te̱ | mana̍ḥ | grāvā̍ | kṛ̱ṇo̱tu̱ | va̱gnunā̍ ||1.84.3||

1.84.4a i̱mami̍ndra su̱taṁ pi̍ba̱ jyeṣṭha̱mama̍rtya̱ṁ mada̍m |
1.84.4c śu̱krasya̍ tvā̱bhya̍kṣara̱ndhārā̍ ṛ̱tasya̱ sāda̍ne ||

i̱mam | i̱ndra̱ | su̱tam | pi̱ba̱ | jyeṣṭha̍m | ama̍rtyam | mada̍m |
śu̱krasya̍ | tvā̱ | a̱bhi | a̱kṣa̱ra̱n | dhārā̍ḥ | ṛ̱tasya̍ | sāda̍ne ||1.84.4||

1.84.5a indrā̍ya nū̱nama̍rcato̱kthāni̍ ca bravītana |
1.84.5c su̱tā a̍matsu̱rinda̍vo̱ jyeṣṭha̍ṁ namasyatā̱ saha̍ḥ ||

indrā̍ya | nū̱nam | a̱rca̱ta̱ | u̱kthāni̍ | ca̱ | bra̱vī̱ta̱na̱ |
su̱tāḥ | a̱ma̱tsu̱ḥ | inda̍vaḥ | jyeṣṭha̍m | na̱ma̱sya̱ta̱ | saha̍ḥ ||1.84.5||

1.84.6a naki̱ṣṭvadra̱thīta̍ro̱ harī̱ yadi̍ndra̱ yaccha̍se |
1.84.6c naki̱ṣṭvānu̍ ma̱jmanā̱ naki̱ḥ svaśva̍ ānaśe ||

naki̍ḥ | tvat | ra̱thi-ta̍raḥ | harī̱ iti̍ | yat | i̱ndra̱ | yaccha̍se |
naki̍ḥ | tvā̱ | anu̍ | ma̱jmanā̍ | naki̍ḥ | su̱-aśva̍ḥ | ā̱na̱śe̱ ||1.84.6||

1.84.7a ya eka̱ idvi̱daya̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
1.84.7c īśā̍no̱ apra̍tiṣkuta̱ indro̍ a̱ṅga ||

yaḥ | eka̍ḥ | it | vi̱-daya̍te | vasu̍ | martā̍ya | dā̱śuṣe̍ |
īśā̍naḥ | apra̍ti-skutaḥ | indra̍ḥ | a̱ṅga ||1.84.7||

1.84.8a ka̱dā marta̍marā̱dhasa̍ṁ pa̱dā kṣumpa̍miva sphurat |
1.84.8c ka̱dā na̍ḥ śuśrava̱dgira̱ indro̍ a̱ṅga ||

ka̱dā | marta̍m | a̱rā̱dhasa̍m | pa̱dā | kṣumpa̍m-iva | sphu̱ra̱t |
ka̱dā | na̱ḥ | śu̱śra̱va̱t | gira̍ḥ | indra̍ḥ | a̱ṅga ||1.84.8||

1.84.9a yaści̱ddhi tvā̍ ba̱hubhya̱ ā su̱tāvā̍m̐ ā̱vivā̍sati |
1.84.9c u̱graṁ tatpa̍tyate̱ śava̱ indro̍ a̱ṅga ||

yaḥ | ci̱t | hi | tvā̱ | ba̱hu-bhya̍ḥ | ā | su̱ta-vā̍n | ā̱-vivā̍sati |
u̱gram | tat | pa̱tya̱te̱ | śava̍ḥ | indra̍ḥ | a̱ṅga ||1.84.9||

1.84.10a svā̱dori̱tthā vi̍ṣū̱vato̱ madhva̍ḥ pibanti gau̱rya̍ḥ |
1.84.10c yā indre̍ṇa sa̱yāva̍rī̱rvṛṣṇā̱ mada̍nti śo̱bhase̱ vasvī̱ranu̍ sva̱rājya̍m ||

svā̱doḥ | i̱tthā | vi̱ṣu̱-vata̍ḥ | madhva̍ḥ | pi̱ba̱nti̱ | gau̱rya̍ḥ |
yāḥ | indre̍ṇa | sa̱-yāva̍rīḥ | vṛṣṇā̍ | mada̍nti | śo̱bhase̍ | vasvī̍ḥ | anu̍ | sva̱-rājya̍m ||1.84.10||

1.84.11a tā a̍sya pṛśanā̱yuva̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
1.84.11c pri̱yā indra̍sya dhe̱navo̱ vajra̍ṁ hinvanti̱ sāya̍ka̱ṁ vasvī̱ranu̍ sva̱rājya̍m ||

tāḥ | a̱sya̱ | pṛ̱śa̱na̱-yuva̍ḥ | soma̍m | śrī̱ṇa̱nti̱ | pṛśna̍yaḥ |
pri̱yāḥ | indra̍sya | dhe̱nava̍ḥ | vajra̍m | hi̱nva̱nti̱ | sāya̍kam | vasvī̍ḥ | anu̍ | sva̱-rājya̍m ||1.84.11||

1.84.12a tā a̍sya̱ nama̍sā̱ saha̍ḥ sapa̱ryanti̱ prace̍tasaḥ |
1.84.12c vra̱tānya̍sya saścire pu̱rūṇi̍ pū̱rvaci̍ttaye̱ vasvī̱ranu̍ sva̱rājya̍m ||

tāḥ | a̱sya̱ | nama̍sā | saha̍ḥ | sa̱pa̱ryanti̍ | pra-ce̍tasaḥ |
vra̱tāni̍ | a̱sya̱ | sa̱ści̱re̱ | pu̱rūṇi̍ | pū̱rva-ci̍ttaye | vasvī̍ḥ | anu̍ | sva̱-rājya̍m ||1.84.12||

1.84.13a indro̍ dadhī̱co a̱sthabhi̍rvṛ̱trāṇyapra̍tiṣkutaḥ |
1.84.13c ja̱ghāna̍ nava̱tīrnava̍ ||

indra̍ḥ | da̱dhī̱caḥ | a̱stha-bhi̍ḥ | vṛ̱trāṇi̍ | apra̍ti-skutaḥ |
ja̱ghāna̍ | na̱va̱tīḥ | nava̍ ||1.84.13||

1.84.14a i̱cchannaśva̍sya̱ yacchira̱ḥ parva̍te̱ṣvapa̍śritam |
1.84.14c tadvi̍daccharya̱ṇāva̍ti ||

i̱cchan | aśva̍sya | yat | śira̍ḥ | parva̍teṣu | apa̍-śritam |
tat | vi̱da̱t | śa̱rya̱ṇā-va̍ti ||1.84.14||

1.84.15a atrāha̱ gora̍manvata̱ nāma̱ tvaṣṭu̍rapī̱cya̍m |
1.84.15c i̱tthā ca̱ndrama̍so gṛ̱he ||

atra̍ | aha̍ | goḥ | a̱ma̱nva̱ta̱ | nāma̍ | tvaṣṭu̍ḥ | a̱pī̱cya̍m |
i̱tthā | ca̱ndrama̍saḥ | gṛ̱he ||1.84.15||

1.84.16a ko a̱dya yu̍ṅkte dhu̱ri gā ṛ̱tasya̱ śimī̍vato bhā̱mino̍ durhṛṇā̱yūn |
1.84.16c ā̱sanni̍ṣūnhṛ̱tsvaso̍ mayo̱bhūnya e̍ṣāṁ bhṛ̱tyāmṛ̱ṇadha̱tsa jī̍vāt ||

kaḥ | a̱dya | yu̱ṅkte̱ | dhu̱ri | gāḥ | ṛ̱tasya̍ | śimī̍-vataḥ | bhā̱mina̍ḥ | du̱ḥ-hṛ̱ṇā̱yūn |
ā̱san-i̍ṣūn | ha̱tsu̱-asa̍ḥ | ma̱ya̱ḥ-bhūn | yaḥ | e̱ṣā̱m | bhṛ̱tyām | ṛ̱ṇadha̍t | saḥ | jī̱vā̱t ||1.84.16||

1.84.17a ka ī̍ṣate tu̱jyate̱ ko bi̍bhāya̱ ko ma̍ṁsate̱ santa̱mindra̱ṁ ko anti̍ |
1.84.17c kasto̱kāya̱ ka ibhā̍yo̱ta rā̱ye'dhi̍ bravatta̱nve̱3̱̍ ko janā̍ya ||

kaḥ | ī̱ṣa̱te̱ | tu̱jyate̍ | kaḥ | bi̱bhā̱ya̱ | kaḥ | ma̱ṁsa̱te̱ | santa̍m | indra̍m | kaḥ | anti̍ |
kaḥ | to̱kāya̍ | kaḥ | ibhā̍ya | u̱ta | rā̱ye | adhi̍ | bra̱va̱t | ta̱nve̍ | kaḥ | janā̍ya ||1.84.17||

1.84.18a ko a̱gnimī̍ṭṭe ha̱viṣā̍ ghṛ̱tena̍ sru̱cā ya̍jātā ṛ̱tubhi̍rdhru̱vebhi̍ḥ |
1.84.18c kasmai̍ de̱vā ā va̍hānā̱śu homa̱ ko ma̍ṁsate vī̱tiho̍traḥ sude̱vaḥ ||

kaḥ | a̱gnim | ī̱ṭṭe̱ | ha̱viṣā̍ | ghṛ̱tena̍ | sru̱cā | ya̱jā̱tai̱ | ṛ̱tu-bhi̍ḥ | dhru̱vebhi̍ḥ |
kasmai̍ | de̱vāḥ | ā | va̱hā̱n | ā̱śu | homa̍ | kaḥ | ma̱ṁsa̱te̱ | vī̱ti-ho̍traḥ | su̱-de̱vaḥ ||1.84.18||

1.84.19a tvama̱ṅga pra śa̍ṁsiṣo de̱vaḥ śa̍viṣṭha̱ martya̍m |
1.84.19c na tvada̱nyo ma̍ghavannasti marḍi̱tendra̱ bravī̍mi te̱ vaca̍ḥ ||

tvam | a̱ṅga | pra | śa̱ṁsi̱ṣa̱ḥ | de̱vaḥ | śa̱vi̱ṣṭha̱ | martya̍m |
na | tvat | a̱nyaḥ | ma̱gha̱-va̱n | a̱sti̱ | ma̱rḍi̱tā | indra̍ | bravī̍mi | te̱ | vaca̍ḥ ||1.84.19||

1.84.20a mā te̱ rādhā̍ṁsi̱ mā ta̍ ū̱tayo̍ vaso̱'smānkadā̍ ca̱nā da̍bhan |
1.84.20c viśvā̍ ca na upamimī̱hi mā̍nuṣa̱ vasū̍ni carṣa̱ṇibhya̱ ā ||

mā | te̱ | rādhā̍ṁsi | mā | te̱ | ū̱taya̍ḥ | va̱so̱ iti̍ | a̱smān | kadā̍ | ca̱na | da̱bha̱n |
viśvā̍ | ca̱ | na̱ḥ | u̱pa̱-mi̱mī̱hi | mā̱nu̱ṣa̱ | vasū̍ni | ca̱rṣa̱ṇi-bhya̍ḥ | ā ||1.84.20||


1.85.1a pra ye śumbha̍nte̱ jana̍yo̱ na sapta̍yo̱ yāma̍nru̱drasya̍ sū̱nava̍ḥ su̱daṁsa̍saḥ |
1.85.1c roda̍sī̱ hi ma̱ruta̍ścakri̱re vṛ̱dhe mada̍nti vī̱rā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ ||

pra | ye | śumbha̍nte | jana̍yaḥ | na | sapta̍yaḥ | yāma̍n | ru̱drasya̍ | sū̱nava̍ḥ | su̱-daṁsa̍saḥ |
roda̍sī̱ iti̍ | hi | ma̱ruta̍ḥ | ca̱kri̱re | vṛ̱dhe | mada̍nti | vī̱rāḥ | vi̱dathe̍ṣu | ghṛṣva̍yaḥ ||1.85.1||

1.85.2a ta u̍kṣi̱tāso̍ mahi̱māna̍māśata di̱vi ru̱drāso̱ adhi̍ cakrire̱ sada̍ḥ |
1.85.2c arca̍nto a̱rkaṁ ja̱naya̍nta indri̱yamadhi̱ śriyo̍ dadhire̱ pṛśni̍mātaraḥ ||

te | u̱kṣi̱tāsa̍ḥ | ma̱hi̱māna̍m | ā̱śa̱ta̱ | di̱vi | ru̱drāsa̍ḥ | adhi̍ | ca̱kri̱re̱ | sada̍ḥ |
arca̍ntaḥ | a̱rkam | ja̱naya̍ntaḥ | i̱ndri̱yam | adhi̍ | śriya̍ḥ | da̱dhi̱re̱ | pṛśni̍-mātaraḥ ||1.85.2||

1.85.3a gomā̍taro̱ yacchu̱bhaya̍nte a̱ñjibhi̍sta̱nūṣu̍ śu̱bhrā da̍dhire vi̱rukma̍taḥ |
1.85.3c bādha̍nte̱ viśva̍mabhimā̱tina̱mapa̱ vartmā̍nyeṣā̱manu̍ rīyate ghṛ̱tam ||

go-mā̍taraḥ | yat | śu̱bhaya̍nte | a̱ñji-bhi̍ḥ | ta̱nūṣu̍ | śu̱bhrāḥ | da̱dhi̱re̱ | vi̱rukma̍taḥ |
bādha̍nte | viśva̍m | a̱bhi̱-mā̱tina̍m | apa̍ | vartmā̍ni | e̱ṣā̱m | anu̍ | rī̱ya̱te̱ | ghṛ̱tam ||1.85.3||

1.85.4a vi ye bhrāja̍nte̱ suma̍khāsa ṛ̱ṣṭibhi̍ḥ pracyā̱vaya̍nto̱ acyu̍tā ci̱doja̍sā |
1.85.4c ma̱no̱juvo̱ yanma̍ruto̱ rathe̱ṣvā vṛṣa̍vrātāsa̱ḥ pṛṣa̍tī̱rayu̍gdhvam ||

vi | ye | bhrāja̍nte | su-ma̍khāsaḥ | ṛ̱ṣṭi-bhi̍ḥ | pra̱-cya̱vaya̍ntaḥ | acyu̍tā | ci̱t | oja̍sā |
ma̱na̱ḥ-juva̍ḥ | yat | ma̱ru̱ta̱ḥ | rathe̍ṣu | ā | vṛṣa̍-vrātāsaḥ | pṛṣa̍tīḥ | ayu̍gdhvam ||1.85.4||

1.85.5a pra yadrathe̍ṣu̱ pṛṣa̍tī̱rayu̍gdhva̱ṁ vāje̱ adri̍ṁ maruto ra̱ṁhaya̍ntaḥ |
1.85.5c u̱tāru̱ṣasya̱ vi ṣya̍nti̱ dhārā̱ścarme̍vo̱dabhi̱rvyu̍ndanti̱ bhūma̍ ||

pra | yat | rathe̍ṣu | pṛṣa̍tīḥ | ayu̍gdhvam | vāje̍ | adri̍m | ma̱ru̱ta̱ḥ | ra̱ṁhaya̍ntaḥ |
u̱ta | a̱ru̱ṣasya̍ | vi | sya̱nti̱ | dhārā̍ḥ | carma̍-iva | u̱da-bhi̍ḥ | vi | u̱nda̱nti̱ | bhūma̍ ||1.85.5||

1.85.6a ā vo̍ vahantu̱ sapta̍yo raghu̱ṣyado̍ raghu̱patvā̍na̱ḥ pra ji̍gāta bā̱hubhi̍ḥ |
1.85.6c sīda̱tā ba̱rhiru̱ru va̱ḥ sada̍skṛ̱taṁ mā̱daya̍dhvaṁ maruto̱ madhvo̱ andha̍saḥ ||

ā | va̱ḥ | va̱ha̱ntu̱ | sapta̍yaḥ | ra̱ghu̱-syada̍ḥ | ra̱ghu̱-patvā̍naḥ | pra | ji̱gā̱ta̱ | bā̱hu-bhi̍ḥ |
sīda̍ta | ā | ba̱rhiḥ | u̱ru | va̱ḥ | sada̍ḥ | kṛ̱tam | mā̱daya̍dhvam | ma̱ru̱ta̱ḥ | madhva̍ḥ | andha̍saḥ ||1.85.6||

1.85.7a te̍'vardhanta̱ svata̍vaso mahitva̱nā nāka̍ṁ ta̱sthuru̱ru ca̍krire̱ sada̍ḥ |
1.85.7c viṣṇu̱ryaddhāva̱dvṛṣa̍ṇaṁ mada̱cyuta̱ṁ vayo̱ na sī̍da̱nnadhi̍ ba̱rhiṣi̍ pri̱ye ||

te | a̱va̱rdha̱nta̱ | sva-ta̍vasaḥ | ma̱hi̱-tva̱nā | ā | nāka̍m | ta̱sthuḥ | u̱ru | ca̱kri̱re̱ | sada̍ḥ |
viṣṇu̍ḥ | yat | ha̱ | āva̍t | vṛṣa̍ṇam | ma̱da̱-cyuta̍m | vaya̍ḥ | na | sī̱da̱n | adhi̍ | ba̱rhiṣi̍ | pri̱ye ||1.85.7||

1.85.8a śūrā̍ i̱vedyuyu̍dhayo̱ na jagma̍yaḥ śrava̱syavo̱ na pṛta̍nāsu yetire |
1.85.8c bhaya̍nte̱ viśvā̱ bhuva̍nā ma̱rudbhyo̱ rājā̍na iva tve̱ṣasa̍ṁdṛśo̱ nara̍ḥ ||

śūrā̍ḥ-iva | it | yuyu̍dhayaḥ | na | jagma̍yaḥ | śra̱va̱syava̍ḥ | na | pṛta̍nāsu | ye̱ti̱re̱ |
bhaya̍nte | viśvā̍ | bhuva̍nā | ma̱rut-bhya̍ḥ | rājā̍naḥ-iva | tve̱ṣa-sa̍ṁdṛśaḥ | nara̍ḥ ||1.85.8||

1.85.9a tvaṣṭā̱ yadvajra̱ṁ sukṛ̍taṁ hira̱ṇyaya̍ṁ sa̱hasra̍bhṛṣṭi̱ṁ svapā̱ ava̍rtayat |
1.85.9c dha̱tta indro̱ naryapā̍ṁsi̱ karta̱ve'ha̍nvṛ̱traṁ nira̱pāmau̍bjadarṇa̱vam ||

tvaṣṭā̍ | yat | vajra̍m | su-kṛ̍tam | hi̱ra̱ṇyaya̍m | sa̱hasra̍-bhṛṣṭim | su̱-apā̍ḥ | ava̍rtayat |
dha̱tte | indra̍ḥ | nari̍ | apā̍ṁsi | karta̍ve | aha̍n | vṛ̱tram | niḥ | a̱pām | au̱bja̱t | a̱rṇa̱vam ||1.85.9||

1.85.10a ū̱rdhvaṁ nu̍nudre'va̱taṁ ta oja̍sā dādṛhā̱ṇaṁ ci̍dbibhidu̱rvi parva̍tam |
1.85.10c dhama̍nto vā̱ṇaṁ ma̱ruta̍ḥ su̱dāna̍vo̱ made̱ soma̍sya̱ raṇyā̍ni cakrire ||

ū̱rdhvam | nu̱nu̱dre̱ | a̱va̱tam | te | oja̍sā | da̱dṛ̱hā̱ṇam | ci̱t | bi̱bhi̱du̱ḥ | vi | parva̍tam |
dhama̍ntaḥ | vā̱ṇam | ma̱ruta̍ḥ | su̱-dāna̍vaḥ | made̍ | soma̍sya | raṇyā̍ni | ca̱kri̱re̱ ||1.85.10||

1.85.11a ji̱hmaṁ nu̍nudre'va̱taṁ tayā̍ di̱śāsi̍ñca̱nnutsa̱ṁ gota̍māya tṛ̱ṣṇaje̍ |
1.85.11c ā ga̍cchantī̱mava̍sā ci̱trabhā̍nava̱ḥ kāma̱ṁ vipra̍sya tarpayanta̱ dhāma̍bhiḥ ||

ji̱hmam | nu̱nu̱dre̱ | a̱va̱tam | tayā̍ | di̱śā | asi̍ñcan | utsa̍m | gota̍māya | tṛ̱ṣṇa-je̍ |
ā | ga̱ccha̱nti̱ | ī̱m | ava̍sā | ci̱tra-bhā̍navaḥ | kāma̍m | vipra̍sya | ta̱rpa̱ya̱nta̱ | dhāma̍-bhiḥ ||1.85.11||

1.85.12a yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri̱dhātū̍ni dā̱śuṣe̍ yaccha̱tādhi̍ |
1.85.12c a̱smabhya̱ṁ tāni̍ maruto̱ vi ya̍nta ra̱yiṁ no̍ dhatta vṛṣaṇaḥ su̱vīra̍m ||

yā | va̱ḥ | śarma̍ | śa̱śa̱mā̱nāya̍ | santi̍ | tri̱-dhātū̍ni | dā̱śuṣe̍ | ya̱ccha̱ta̱ | adhi̍ |
a̱smabhya̍m | tāni̍ | ma̱ru̱ta̱ḥ | vi | ya̱nta̱ | ra̱yim | na̱ḥ | dha̱tta̱ | vṛ̱ṣa̱ṇa̱ḥ | su̱-vīra̍m ||1.85.12||


1.86.1a maru̍to̱ yasya̱ hi kṣaye̍ pā̱thā di̱vo vi̍mahasaḥ |
1.86.1c sa su̍go̱pāta̍mo̱ jana̍ḥ ||

maru̍taḥ | yasya̍ | hi | kṣaye̍ | pā̱tha | di̱vaḥ | vi̱-ma̱ha̱sa̱ḥ |
saḥ | su̱-go̱pāta̍maḥ | jana̍ḥ ||1.86.1||

1.86.2a ya̱jñairvā̍ yajñavāhaso̱ vipra̍sya vā matī̱nām |
1.86.2c maru̍taḥ śṛṇu̱tā hava̍m ||

ya̱jñaiḥ | vā̱ | ya̱jña̱-vā̱ha̱sa̱ḥ | vipra̍sya | vā̱ | ma̱tī̱nām |
maru̍taḥ | śṛ̱ṇu̱ta | hava̍m ||1.86.2||

1.86.3a u̱ta vā̱ yasya̍ vā̱jino'nu̱ vipra̱mata̍kṣata |
1.86.3c sa gantā̱ goma̍ti vra̱je ||

u̱ta | vā̱ | yasya̍ | vā̱jina̍ḥ | anu̍ | vipra̍m | ata̍kṣata |
saḥ | gantā̍ | go-ma̍ti | vra̱je ||1.86.3||

1.86.4a a̱sya vī̱rasya̍ ba̱rhiṣi̍ su̱taḥ somo̱ divi̍ṣṭiṣu |
1.86.4c u̱kthaṁ mada̍śca śasyate ||

a̱sya | vī̱rasya̍ | ba̱rhiṣi̍ | su̱taḥ | soma̍ḥ | divi̍ṣṭiṣu |
u̱ktham | mada̍ḥ | ca̱ | śa̱sya̱te̱ ||1.86.4||

1.86.5a a̱sya śro̍ṣa̱ntvā bhuvo̱ viśvā̱ yaśca̍rṣa̱ṇīra̱bhi |
1.86.5c sūra̍ṁ citsa̱sruṣī̱riṣa̍ḥ ||

a̱sya | śro̱ṣa̱ntu̱ | ā | bhuva̍ḥ | viśvā̍ḥ | yaḥ | ca̱rṣa̱ṇīḥ | a̱bhi |
sūra̍m | ci̱t | sa̱sruṣī̍ḥ | iṣa̍ḥ ||1.86.5||

1.86.6a pū̱rvībhi̱rhi da̍dāśi̱ma śa̱radbhi̍rmaruto va̱yam |
1.86.6c avo̍bhiścarṣaṇī̱nām ||

pū̱rvībhi̍ḥ | hi | da̱dā̱śi̱ma | śa̱rat-bhi̍ḥ | ma̱ru̱ta̱ḥ | va̱yam |
ava̍ḥ-bhiḥ | ca̱rṣa̱ṇī̱nām ||1.86.6||

1.86.7a su̱bhaga̱ḥ sa pra̍yajyavo̱ maru̍to astu̱ martya̍ḥ |
1.86.7c yasya̱ prayā̍ṁsi̱ parṣa̍tha ||

su̱-bhaga̍ḥ | saḥ | pra̱-ya̱jya̱va̱ḥ | maru̍taḥ | a̱stu̱ | martya̍ḥ |
yasya̍ | prayā̍ṁsi | parṣa̍tha ||1.86.7||

1.86.8a śa̱śa̱mā̱nasya̍ vā nara̱ḥ sveda̍sya satyaśavasaḥ |
1.86.8c vi̱dā kāma̍sya̱ vena̍taḥ ||

śa̱śa̱mā̱nasya̍ | vā̱ | na̱ra̱ḥ | sveda̍sya | sa̱tya̱-śa̱va̱sa̱ḥ |
vi̱da | kāma̍sya | vena̍taḥ ||1.86.8||

1.86.9a yū̱yaṁ tatsa̍tyaśavasa ā̱viṣka̍rta mahitva̱nā |
1.86.9c vidhya̍tā vi̱dyutā̱ rakṣa̍ḥ ||

yū̱yam | tat | sa̱tya̱-śa̱va̱sa̱ḥ | ā̱viḥ | ka̱rta̱ | ma̱hi̱-tva̱nā |
vidhya̍ta | vi̱-dyutā̍ | rakṣa̍ḥ ||1.86.9||

1.86.10a gūha̍tā̱ guhya̱ṁ tamo̱ vi yā̍ta̱ viśva̍ma̱triṇa̍m |
1.86.10c jyoti̍ṣkartā̱ yadu̱śmasi̍ ||

gūha̍ta | guhya̍m | tama̍ḥ | vi | yā̱ta̱ | viśva̍m | a̱triṇa̍m |
jyoti̍ḥ | ka̱rta̱ | yat | u̱śmasi̍ ||1.86.10||


1.87.1a pratva̍kṣasa̱ḥ prata̍vaso vira̱pśino'nā̍natā̱ avi̍thurā ṛjī̱ṣiṇa̍ḥ |
1.87.1c juṣṭa̍tamāso̱ nṛta̍māso a̱ñjibhi̱rvyā̍najre̱ ke ci̍du̱srā i̍va̱ stṛbhi̍ḥ ||

pra-tva̍kṣasaḥ | pra-ta̍vasaḥ | vi̱-ra̱pśina̍ḥ | anā̍natāḥ | avi̍thurāḥ | ṛ̱jī̱ṣiṇa̍ḥ |
juṣṭa̍-tamāsaḥ | nṛ-ta̍māsaḥ | a̱ñji-bhi̍ḥ | vi | ā̱na̱jre̱ | ke | ci̱t | u̱srā-i̍va | stṛ-bhi̍ḥ ||1.87.1||

1.87.2a u̱pa̱hva̱reṣu̱ yadaci̍dhvaṁ ya̱yiṁ vaya̍ iva maruta̱ḥ kena̍ citpa̱thā |
1.87.2c ścota̍nti̱ kośā̱ upa̍ vo̱ rathe̱ṣvā ghṛ̱tamu̍kṣatā̱ madhu̍varṇa̱marca̍te ||

u̱pa̱-hva̱reṣu̍ | yat | aci̍dhvam | ya̱yim | vaya̍ḥ-iva | ma̱ru̱ta̱ḥ | kena̍ | ci̱t | pa̱thā |
ścota̍nti | kośā̍ḥ | upa̍ | va̱ḥ | rathe̍ṣu | ā | ghṛ̱tam | u̱kṣa̱ta̱ | madhu̍-varṇam | arca̍te ||1.87.2||

1.87.3a praiṣā̱majme̍ṣu vithu̱reva̍ rejate̱ bhūmi̱ryāme̍ṣu̱ yaddha̍ yu̱ñjate̍ śu̱bhe |
1.87.3c te krī̱ḻayo̱ dhuna̍yo̱ bhrāja̍dṛṣṭayaḥ sva̱yaṁ ma̍hi̱tvaṁ pa̍nayanta̱ dhūta̍yaḥ ||

pra | e̱ṣā̱m | ajme̍ṣu | vi̱thu̱rā-i̍va | re̱ja̱te̱ | bhūmi̍ḥ | yāme̍ṣu | yat | ha̱ | yu̱ñjate̍ | śu̱bhe |
te | krī̱ḻaya̍ ḥ | dhuna̍yaḥ | bhrāja̍t-ṛṣṭayaḥ | sva̱yam | ma̱hi̱-tvam | pa̱na̱ya̱nta̱ | dhūta̍yaḥ ||1.87.3||

1.87.4a sa hi sva̱sṛtpṛṣa̍daśvo̱ yuvā̍ ga̱ṇo̱3̱̍'yā ī̍śā̱nastavi̍ṣībhi̱rāvṛ̍taḥ |
1.87.4c asi̍ sa̱tya ṛ̍ṇa̱yāvāne̍dyo̱'syā dhi̱yaḥ prā̍vi̱tāthā̱ vṛṣā̍ ga̱ṇaḥ ||

saḥ | hi | sva̱-sṛt | pṛṣa̍t-aśvaḥ | yuvā̍ | ga̱ṇaḥ | a̱yā | ī̱śā̱naḥ | tavi̍ṣībhiḥ | ā-vṛ̍taḥ |
asi̍ | sa̱tyaḥ | ṛ̱ṇa̱-yāvā̍ | ane̍dyaḥ | a̱syāḥ | dhi̱yaḥ | pra̱-a̱vi̱tā | atha̍ | vṛṣā̍ | ga̱ṇaḥ ||1.87.4||

1.87.5a pi̱tuḥ pra̱tnasya̱ janma̍nā vadāmasi̱ soma̍sya ji̱hvā pra ji̍gāti̱ cakṣa̍sā |
1.87.5c yadī̱mindra̱ṁ śamyṛkvā̍ṇa̱ āśa̱tādinnāmā̍ni ya̱jñiyā̍ni dadhire ||

pi̱tuḥ | pra̱tnasya̍ | janma̍nā | va̱dā̱ma̱si̱ | soma̍sya | ji̱hvā | pra | ji̱gā̱ti̱ | cakṣa̍sā |
yat | ī̱m | indra̍m | śami̍ | ṛkvā̍ṇaḥ | āśa̍ta | āt | it | nāmā̍ni | ya̱jñiyā̍ni | da̱dhi̱re̱ ||1.87.5||

1.87.6a śri̱yase̱ kaṁ bhā̱nubhi̱ḥ saṁ mi̍mikṣire̱ te ra̱śmibhi̱sta ṛkva̍bhiḥ sukhā̱daya̍ḥ |
1.87.6c te vāśī̍manta i̱ṣmiṇo̱ abhī̍ravo vi̱dre pri̱yasya̱ māru̍tasya̱ dhāmna̍ḥ ||

śri̱yase̍ | kam | bhā̱nu-bhi̍ḥ | sam | mi̱mi̱kṣi̱re̱ | te | ra̱śmi-bhi̍ḥ | te | ṛkva̍-bhiḥ | su̱-khā̱daya̍ḥ |
te | vāśī̍-mantaḥ | i̱ṣmiṇa̍ḥ | abhī̍ravaḥ | vi̱dre | pri̱yasya̍ | māru̍tasya | dhāmna̍ḥ ||1.87.6||


1.88.1a ā vi̱dyunma̍dbhirmarutaḥ sva̱rkai rathe̍bhiryāta ṛṣṭi̱madbhi̱raśva̍parṇaiḥ |
1.88.1c ā varṣi̍ṣṭhayā na i̱ṣā vayo̱ na pa̍ptatā sumāyāḥ ||

ā | vi̱dyunma̍t-bhiḥ | ma̱ru̱ta̱ḥ | su̱-a̱rkaiḥ | rathe̍bhiḥ | yā̱ta̱ | ṛ̱ṣṭi̱mat-bhi̍ḥ | aśva̍-parṇaiḥ |
ā | varṣi̍ṣṭhayā | na̱ḥ | i̱ṣā | vaya̍ḥ | na | pa̱pta̱ta̱ | su̱-mā̱yā̱ḥ ||1.88.1||

1.88.2a te̍'ru̱ṇebhi̱rvara̱mā pi̱śaṅgai̍ḥ śu̱bhe kaṁ yā̍nti ratha̱tūrbhi̱raśvai̍ḥ |
1.88.2c ru̱kmo na ci̱traḥ svadhi̍tīvānpa̱vyā ratha̍sya jaṅghananta̱ bhūma̍ ||

te | a̱ru̱ṇebhi̍ḥ | vara̍m | ā | pi̱śaṅgai̍ḥ | śu̱bhe | kam | yā̱nti̱ | ra̱tha̱tūḥ-bhi̍ḥ | aśvai̍ḥ |
ru̱kmaḥ | na | ci̱traḥ | svadhi̍ti-vān | pa̱vyā | ratha̍sya | ja̱ṅgha̱na̱nta̱ | bhūma̍ ||1.88.2||

1.88.3a śri̱ye kaṁ vo̱ adhi̍ ta̱nūṣu̱ vāśī̍rme̱dhā vanā̱ na kṛ̍ṇavanta ū̱rdhvā |
1.88.3c yu̱ṣmabhya̱ṁ kaṁ ma̍rutaḥ sujātāstuvidyu̱mnāso̍ dhanayante̱ adri̍m ||

śri̱ye | kam | va̱ḥ | adhi̍ | ta̱nūṣu̍ | vāśī̍ḥ | me̱dhā | vanā̍ | na | kṛ̱ṇa̱va̱nte̱ | ū̱rdhvā |
yu̱ṣmabhya̍m | kam | ma̱ru̱ta̱ḥ | su̱-jā̱tā̱ḥ | tu̱vi̱-dyu̱mnāsa̍ḥ | dha̱na̱ya̱nte̱ | adri̍m ||1.88.3||

1.88.4a ahā̍ni̱ gṛdhrā̱ḥ paryā va̱ āgu̍ri̱māṁ dhiya̍ṁ vārkā̱ryāṁ ca̍ de̱vīm |
1.88.4c brahma̍ kṛ̱ṇvanto̱ gota̍māso a̱rkairū̱rdhvaṁ nu̍nudra utsa̱dhiṁ piba̍dhyai ||

ahā̍ni | gṛdhrā̍ḥ | pari̍ | ā | va̱ḥ | ā | a̱gu̱ḥ | i̱mām | dhiya̍m | vā̱rkā̱ryām | ca̱ | de̱vīm |
brahma̍ | kṛ̱ṇvanta̍ḥ | gota̍māsaḥ | a̱rkaiḥ | ū̱rdhvam | nu̱nu̱dre̱ | u̱tsa̱-dhim | piba̍dhyai ||1.88.4||

1.88.5a e̱tattyanna yoja̍namaceti sa̱svarha̱ yanma̍ruto̱ gota̍mo vaḥ |
1.88.5c paśya̱nhira̍ṇyacakrā̱nayo̍daṁṣṭrānvi̱dhāva̍to va̱rāhū̍n ||

e̱tat | tyat | na | yoja̍nam | a̱ce̱ti̱ | sa̱svaḥ | ha̱ | yat | ma̱ru̱ta̱ḥ | gota̍maḥ | va̱ḥ |
paśya̍n | hira̍ṇya-cakrān | aya̍ḥ-daṁṣṭrān | vi̱-dhāva̍taḥ | va̱rāhū̍n ||1.88.5||

1.88.6a e̱ṣā syā vo̍ maruto'nubha̱rtrī prati̍ ṣṭobhati vā̱ghato̱ na vāṇī̍ |
1.88.6c asto̍bhaya̱dvṛthā̍sā̱manu̍ sva̱dhāṁ gabha̍styoḥ ||

e̱ṣā | syā | va̱ḥ | ma̱ru̱ta̱ḥ | a̱nu̱-bha̱rtrī | prati̍ | sto̱bha̱ti̱ | vā̱ghata̍ḥ | na | vāṇī̍ |
asto̍bhayat | vṛthā̍ | ā̱sā̱m | anu̍ | sva̱dhām | gabha̍styoḥ ||1.88.6||


1.89.1a ā no̍ bha̱drāḥ krata̍vo yantu vi̱śvato'da̍bdhāso̱ apa̍rītāsa u̱dbhida̍ḥ |
1.89.1c de̱vā no̱ yathā̱ sada̱midvṛ̱dhe asa̱nnaprā̍yuvo rakṣi̱tāro̍ di̱vedi̍ve ||

ā | na̱ḥ | bha̱drāḥ | krata̍vaḥ | ya̱ntu̱ | vi̱śvata̍ḥ | ada̍bdhāsaḥ | apa̍ri-itāsaḥ | u̱t-bhida̍ḥ |
de̱vāḥ | na̱ḥ | yathā̍ | sada̍m | it | vṛ̱dhe | asa̍n | apra̍-āyuvaḥ | ra̱kṣi̱tāra̍ḥ | di̱ve-di̍ve ||1.89.1||

1.89.2a de̱vānā̍ṁ bha̱drā su̍ma̱tirṛ̍jūya̱tāṁ de̱vānā̍ṁ rā̱tira̱bhi no̱ ni va̍rtatām |
1.89.2c de̱vānā̍ṁ sa̱khyamupa̍ sedimā va̱yaṁ de̱vā na̱ āyu̱ḥ pra ti̍rantu jī̱vase̍ ||

de̱vānā̍m | bha̱drā | su̱-ma̱tiḥ | ṛ̱ju̱-ya̱tām | de̱vānā̍m | rā̱tiḥ | a̱bhi | na̱ḥ | ni | va̱rta̱tā̱m |
de̱vānā̍m | sa̱khyam | upa̍ | se̱di̱ma̱ | va̱yam | de̱vāḥ | na̱ḥ | āyu̍ḥ | pra | ti̱ra̱ntu̱ | jī̱vase̍ ||1.89.2||

1.89.3a tānpūrva̍yā ni̱vidā̍ hūmahe va̱yaṁ bhaga̍ṁ mi̱tramadi̍ti̱ṁ dakṣa̍ma̱sridha̍m |
1.89.3c a̱rya̱maṇa̱ṁ varu̍ṇa̱ṁ soma̍ma̱śvinā̱ sara̍svatī naḥ su̱bhagā̱ maya̍skarat ||

tān | pūrva̍yā | ni̱-vidā̍ | hū̱ma̱he̱ | va̱yam | bhaga̍m | mi̱tram | adi̍tim | dakṣa̍m | a̱sridha̍m |
a̱rya̱maṇa̍m | varu̍ṇam | soma̍m | a̱śvinā̍ | sara̍svatī | na̱ḥ | su̱-bhagā̍ | maya̍ḥ | ka̱ra̱t ||1.89.3||

1.89.4a tanno̱ vāto̍ mayo̱bhu vā̍tu bheṣa̱jaṁ tanmā̱tā pṛ̍thi̱vī tatpi̱tā dyauḥ |
1.89.4c tadgrāvā̍ṇaḥ soma̱suto̍ mayo̱bhuva̱stada̍śvinā śṛṇutaṁ dhiṣṇyā yu̱vam ||

tat | na̱ḥ | vāta̍ḥ | ma̱ya̱ḥ-bhu | vā̱tu̱ | bhe̱ṣa̱jam | tat | mā̱tā | pṛ̱thi̱vī | tat | pi̱tā | dyauḥ |
tat | grāvā̍ṇaḥ | so̱ma̱-suta̍ḥ | ma̱ya̱ḥ-bhuva̍ḥ | tat | a̱śvi̱nā̱ | śṛ̱ṇu̱ta̱m | dhi̱ṣṇyā̱ | yu̱vam ||1.89.4||

1.89.5a tamīśā̍na̱ṁ jaga̍tasta̱sthuṣa̱spati̍ṁ dhiyaṁji̱nvamava̍se hūmahe va̱yam |
1.89.5c pū̱ṣā no̱ yathā̱ veda̍sā̱masa̍dvṛ̱dhe ra̍kṣi̱tā pā̱yurada̍bdhaḥ sva̱staye̍ ||

tam | īśā̍nam | jaga̍taḥ | ta̱sthuṣa̍ḥ | pati̍m | dhi̱ya̱m-ji̱nvam | ava̍se | hū̱ma̱he̱ | va̱yam |
pū̱ṣā | na̱ḥ | yathā̍ | veda̍sām | asa̍t | vṛ̱dhe | ra̱kṣi̱tā | pā̱yuḥ | ada̍bdhaḥ | sva̱staye̍ ||1.89.5||

1.89.6a sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
1.89.6c sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍rdadhātu ||

sva̱sti | na̱ḥ | indra̍ḥ | vṛ̱ddha-śra̍vāḥ | sva̱sti | na̱ḥ | pū̱ṣā | vi̱śva-ve̍dāḥ |
sva̱sti | na̱ḥ | tārkṣya̍ḥ | ari̍ṣṭa-nemiḥ | sva̱sti | na̱ḥ | bṛha̱spati̍ḥ | da̱dhā̱tu̱ ||1.89.6||

1.89.7a pṛṣa̍daśvā ma̱ruta̱ḥ pṛśni̍mātaraḥ śubha̱ṁyāvā̍no vi̱dathe̍ṣu̱ jagma̍yaḥ |
1.89.7c a̱gni̱ji̱hvā mana̍va̱ḥ sūra̍cakṣaso̱ viśve̍ no de̱vā ava̱sā ga̍manni̱ha ||

pṛṣa̍t-aśvāḥ | ma̱ruta̍ḥ | pṛśni̍-mātaraḥ | śu̱bha̱m-yāvā̍naḥ | vi̱dathe̍ṣu | jagma̍yaḥ |
a̱gni̱-ji̱hvāḥ | mana̍vaḥ | sūra̍-cakṣasaḥ | viśve̍ | na̱ḥ | de̱vāḥ | ava̍sā | ā | ga̱ma̱n | i̱ha ||1.89.7||

1.89.8a bha̱draṁ karṇe̍bhiḥ śṛṇuyāma devā bha̱draṁ pa̍śyemā̱kṣabhi̍ryajatrāḥ |
1.89.8c sthi̱rairaṅgai̍stuṣṭu̱vāṁsa̍sta̱nūbhi̱rvya̍śema de̱vahi̍ta̱ṁ yadāyu̍ḥ ||

bha̱dram | karṇe̍bhiḥ | śṛ̱ṇu̱yā̱ma̱ | de̱vā̱ḥ | bha̱dram | pa̱śye̱ma̱ | a̱kṣa-bhi̍ḥ | ya̱ja̱trā̱ḥ |
sthi̱raiḥ | aṅgai̍ḥ | tu̱stu̱-vāṁsa̍ḥ | ta̱nūbhi̍ḥ | vi | a̱śe̱ma̱ | de̱va-hi̍tam | yat | āyu̍ḥ ||1.89.8||

1.89.9a śa̱taminnu śa̱rado̱ anti̍ devā̱ yatrā̍ naśca̱krā ja̱rasa̍ṁ ta̱nūnā̍m |
1.89.9c pu̱trāso̱ yatra̍ pi̱taro̱ bhava̍nti̱ mā no̍ ma̱dhyā rī̍riṣa̱tāyu̱rganto̍ḥ ||

śa̱tam | it | nu | śa̱rada̍ḥ | anti̍ | de̱vā̱ḥ | yatra̍ | na̱ḥ | ca̱kra | ja̱rasa̍m | ta̱nūnā̍m |
pu̱trāsa̍ḥ | yatra̍ | pi̱tara̍ḥ | bhava̍nti | mā | na̱ḥ | ma̱dhyā | ri̱ri̱ṣa̱ta̱ | āyu̍ḥ | ganto̍ḥ ||1.89.9||

1.89.10a adi̍ti̱rdyauradi̍tira̱ntari̍kṣa̱madi̍tirmā̱tā sa pi̱tā sa pu̱traḥ |
1.89.10c viśve̍ de̱vā adi̍ti̱ḥ pañca̱ janā̱ adi̍tirjā̱tamadi̍ti̱rjani̍tvam ||

adi̍tiḥ | dyauḥ | adi̍tiḥ | a̱ntari̍kṣam | adi̍tiḥ | mā̱tā | saḥ | pi̱tā | saḥ | pu̱traḥ |
viśve̍ | de̱vāḥ | adi̍tiḥ | pañca̍ | janā̍ḥ | adi̍tiḥ | jā̱tam | adi̍tiḥ | jani̍-tvam ||1.89.10||


1.90.1a ṛ̱ju̱nī̱tī no̱ varu̍ṇo mi̱tro na̍yatu vi̱dvān |
1.90.1c a̱rya̱mā de̱vaiḥ sa̱joṣā̍ḥ ||

ṛ̱ju̱-nī̱tī | na̱ḥ | varu̍ṇaḥ | mi̱traḥ | na̱ya̱tu̱ | vi̱dvān |
a̱rya̱mā | de̱vaiḥ | sa̱-joṣā̍ḥ ||1.90.1||

1.90.2a te hi vasvo̱ vasa̍vānā̱ste apra̍mūrā̱ maho̍bhiḥ |
1.90.2c vra̱tā ra̍kṣante vi̱śvāhā̍ ||

te | hi | vasva̍ḥ | vasa̍vānāḥ | te | apra̍-mūrāḥ | maha̍ḥ-bhiḥ |
vra̱tā | ra̱kṣa̱nte̱ | vi̱śvāhā̍ ||1.90.2||

1.90.3a te a̱smabhya̱ṁ śarma̍ yaṁsanna̱mṛtā̱ martye̍bhyaḥ |
1.90.3c bādha̍mānā̱ apa̱ dviṣa̍ḥ ||

te | a̱smabhya̍m | śarma̍ | ya̱ṁsa̱n | a̱mṛtā̍ḥ | martye̍bhyaḥ |
bādha̍mānāḥ | apa̍ | dviṣa̍ḥ ||1.90.3||

1.90.4a vi na̍ḥ pa̱thaḥ su̍vi̱tāya̍ ci̱yantvindro̍ ma̱ruta̍ḥ |
1.90.4c pū̱ṣā bhago̱ vandyā̍saḥ ||

vi | na̱ḥ | pa̱thaḥ | su̱vi̱tāya̍ | ci̱yantu̍ | indra̍ḥ | ma̱ruta̍ḥ |
pū̱ṣā | bhaga̍ḥ | vandyā̍saḥ ||1.90.4||

1.90.5a u̱ta no̱ dhiyo̱ goa̍grā̱ḥ pūṣa̱nviṣṇa̱veva̍yāvaḥ |
1.90.5c kartā̍ naḥ svasti̱mata̍ḥ ||

u̱ta | na̱ḥ | dhiya̍ḥ | go-a̍grāḥ | pūṣa̍n | viṣṇo̱ iti̍ | eva̍-yāvaḥ |
karta̍ | na̱ḥ | sva̱sti̱-mata̍ḥ ||1.90.5||

1.90.6a madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
1.90.6c mādhvī̍rnaḥ sa̱ntvoṣa̍dhīḥ ||

madhu̍ | vātā̍ḥ | ṛ̱ta̱-ya̱te | madhu̍ | kṣa̱ra̱nti̱ | sindha̍vaḥ |
mādhvī̍ḥ | na̱ḥ | sa̱ntu̱ | oṣa̍dhīḥ ||1.90.6||

1.90.7a madhu̱ nakta̍mu̱toṣaso̱ madhu̍ma̱tpārthi̍va̱ṁ raja̍ḥ |
1.90.7c madhu̱ dyaura̍stu naḥ pi̱tā ||

madhu̍ | nakta̍m | u̱ta | u̱ṣasa̍ḥ | madhu̍-mat | pārthi̍vam | raja̍ḥ |
madhu̍ | dyauḥ | a̱stu̱ | na̱ḥ | pi̱tā ||1.90.7||

1.90.8a madhu̍mānno̱ vana̱spati̱rmadhu̍mām̐ astu̱ sūrya̍ḥ |
1.90.8c mādhvī̱rgāvo̍ bhavantu naḥ ||

madhu̍-mān | na̱ḥ | vana̱spati̍ḥ | madhu̍-mān | a̱stu̱ | sūrya̍ḥ |
mādhvī̍ḥ | gāva̍ḥ | bha̱va̱ntu̱ | na̱ḥ ||1.90.8||

1.90.9a śaṁ no̍ mi̱traḥ śaṁ varu̍ṇa̱ḥ śaṁ no̍ bhavatvarya̱mā |
1.90.9c śaṁ na̱ indro̱ bṛha̱spati̱ḥ śaṁ no̱ viṣṇu̍rurukra̱maḥ ||

śam | na̱ḥ | mi̱traḥ | śam | varu̍ṇa̱ḥ | śam | na̱ḥ | bha̱va̱tu̱ | a̱rya̱mā |
śam | na̱ḥ | indra̍ḥ | bṛha̱spati̍ḥ | śam | na̱ḥ | viṣṇu̍ḥ | u̱ru̱-kra̱maḥ ||1.90.9||


1.91.1a tvaṁ so̍ma̱ pra ci̍kito manī̱ṣā tvaṁ raji̍ṣṭha̱manu̍ neṣi̱ panthā̍m |
1.91.1c tava̱ praṇī̍tī pi̱taro̍ na indo de̱veṣu̱ ratna̍mabhajanta̱ dhīrā̍ḥ ||

tvam | so̱ma̱ | pra | ci̱ki̱ta̱ḥ | ma̱nī̱ṣā | tvam | raji̍ṣṭham | anu̍ | ne̱ṣi̱ | panthā̍m |
tava̍ | pra-nī̍tī | pi̱tara̍ḥ | na̱ḥ | i̱ndo̱ iti̍ | de̱veṣu̍ | ratna̍m | a̱bha̱ja̱nta̱ | dhīrā̍ḥ ||1.91.1||

1.91.2a tvaṁ so̍ma̱ kratu̍bhiḥ su̱kratu̍rbhū̱stvaṁ dakṣai̍ḥ su̱dakṣo̍ vi̱śvave̍dāḥ |
1.91.2c tvaṁ vṛṣā̍ vṛṣa̱tvebhi̍rmahi̱tvā dyu̱mnebhi̍rdyu̱mnya̍bhavo nṛ̱cakṣā̍ḥ ||

tvam | so̱ma̱ | kratu̍-bhiḥ | su̱-kratu̍ḥ | bhū̱ḥ | tvam | dakṣai̍ḥ | su̱-dakṣa̍ḥ | vi̱śva-ve̍dāḥ |
tvam | vṛṣā̍ | vṛ̱ṣa̱-tvebhi̍ḥ | ma̱hi̱-tvā | dyu̱mnebhi̍ḥ | dyu̱mnī | a̱bha̱va̱ḥ | nṛ̱-cakṣā̍ḥ ||1.91.2||

1.91.3a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱hadga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
1.91.3c śuci̱ṣṭvama̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||

rājña̍ḥ | nu | te̱ | varu̍ṇasya | vra̱tāni̍ | bṛ̱hat | ga̱bhī̱ram | tava̍ | so̱ma̱ | dhāma̍ |
śuci̍ḥ | tvam | a̱si̱ | pri̱yaḥ | na | mi̱traḥ | da̱kṣāyya̍ḥ | a̱rya̱mā-i̍va | a̱si̱ | so̱ma̱ ||1.91.3||

1.91.4a yā te̱ dhāmā̍ni di̱vi yā pṛ̍thi̱vyāṁ yā parva̍te̱ṣvoṣa̍dhīṣva̱psu |
1.91.4c tebhi̍rno̱ viśvai̍ḥ su̱manā̱ ahe̍ḻa̱nrāja̍ntsoma̱ prati̍ ha̱vyā gṛ̍bhāya ||

yā | te̱ | dhāmā̍ni | di̱vi | yā | pṛ̱thi̱vyām | yā | parva̍teṣu | oṣa̍dhīṣu | a̱p-su |
tebhi̍ḥ | na̱ḥ | viśvai̍ḥ | su̱-manā̍ḥ | ahe̍ḻan | rāja̍n | so̱ma̱ | prati̍ | ha̱vyā | gṛ̱bhā̱ya̱ ||1.91.4||

1.91.5a tvaṁ so̍māsi̱ satpa̍ti̱stvaṁ rājo̱ta vṛ̍tra̱hā |
1.91.5c tvaṁ bha̱dro a̍si̱ kratu̍ḥ ||

tvam | so̱ma̱ | a̱si̱ | sat-pa̍tiḥ | tvam | rājā̍ | u̱ta | vṛ̱tra̱-hā |
tvam | bha̱draḥ | a̱si̱ | kratu̍ḥ ||1.91.5||

1.91.6a tvaṁ ca̍ soma no̱ vaśo̍ jī̱vātu̱ṁ na ma̍rāmahe |
1.91.6c pri̱yasto̍tro̱ vana̱spati̍ḥ ||

tvam | ca̱ | so̱ma̱ | na̱ḥ | vaśa̍ḥ | jī̱vātu̍m | na | ma̱rā̱ma̱he̱ |
pri̱ya-sto̍traḥ | vana̱spati̍ḥ ||1.91.6||

1.91.7a tvaṁ so̍ma ma̱he bhaga̱ṁ tvaṁ yūna̍ ṛtāya̱te |
1.91.7c dakṣa̍ṁ dadhāsi jī̱vase̍ ||

tvam | so̱ma̱ | ma̱he | bhaga̍m | tvam | yūne̍ | ṛ̱ta̱-ya̱te |
dakṣa̍m | da̱dhā̱si̱ | jī̱vase̍ ||1.91.7||

1.91.8a tvaṁ na̍ḥ soma vi̱śvato̱ rakṣā̍ rājannaghāya̱taḥ |
1.91.8c na ri̍ṣye̱ttvāva̍ta̱ḥ sakhā̍ ||

tvam | na̱ḥ | so̱ma̱ | vi̱śvata̍ḥ | rakṣa̍ | rā̱ja̱n | a̱gha̱-ya̱taḥ |
na | ri̱ṣye̱t | tvā-va̍taḥ | sakhā̍ ||1.91.8||

1.91.9a soma̱ yāste̍ mayo̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣe̍ |
1.91.9c tābhi̍rno'vi̱tā bha̍va ||

soma̍ | yāḥ | te̱ | ma̱ya̱ḥ-bhuva̍ḥ | ū̱taya̍ḥ | santi̍ | dā̱śuṣe̍ |
tābhi̍ḥ | na̱ḥ | a̱vi̱tā | bha̱va̱ ||1.91.9||

1.91.10a i̱maṁ ya̱jñami̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
1.91.10c soma̱ tvaṁ no̍ vṛ̱dhe bha̍va ||

i̱mam | ya̱jñam | i̱dam | vaca̍ḥ | ju̱ju̱ṣā̱ṇaḥ | u̱pa̱-āga̍hi |
soma̍ | tvam | na̱ḥ | vṛ̱dhe | bha̱va̱ ||1.91.10||

1.91.11a soma̍ gī̱rbhiṣṭvā̍ va̱yaṁ va̱rdhayā̍mo vaco̱vida̍ḥ |
1.91.11c su̱mṛ̱ḻī̱ko na̱ ā vi̍śa ||

soma̍ | gī̱ḥ-bhiḥ | tvā̱ | va̱yam | va̱rdhayā̍maḥ | va̱ca̱ḥ-vida̍ḥ |
su̱-mṛ̱ḻī̱kaḥ | na̱ḥ | ā | vi̱śa̱ ||1.91.11||

1.91.12a ga̱ya̱sphāno̍ amīva̱hā va̍su̱vitpu̍ṣṭi̱vardha̍naḥ |
1.91.12c su̱mi̱traḥ so̍ma no bhava ||

ga̱ya̱-sphāna̍ḥ | a̱mī̱va̱-hā | va̱su̱-vit | pu̱ṣṭi̱-vardha̍naḥ |
su̱-mi̱traḥ | so̱ma̱ | na̱ḥ | bha̱va̱ ||1.91.12||

1.91.13a soma̍ rāra̱ndhi no̍ hṛ̱di gāvo̱ na yava̍se̱ṣvā |
1.91.13c marya̍ iva̱ sva o̱kye̍ ||

soma̍ | ra̱ra̱ndhi | na̱ḥ | hṛ̱di | gāva̍ḥ | na | yava̍seṣu | ā |
marya̍ḥ-iva | sve | o̱kye̍ ||1.91.13||

1.91.14a yaḥ so̍ma sa̱khye tava̍ rā̱raṇa̍ddeva̱ martya̍ḥ |
1.91.14c taṁ dakṣa̍ḥ sacate ka̱viḥ ||

yaḥ | so̱ma̱ | sa̱khye | tava̍ | ra̱raṇa̍t | de̱va̱ | martya̍ḥ |
tam | dakṣa̍ḥ | sa̱ca̱te̱ | ka̱viḥ ||1.91.14||

1.91.15a u̱ru̱ṣyā ṇo̍ a̱bhiśa̍ste̱ḥ soma̱ ni pā̱hyaṁha̍saḥ |
1.91.15c sakhā̍ su̱śeva̍ edhi naḥ ||

u̱ru̱ṣya | na̱ḥ | a̱bhi-śa̍steḥ | soma̍ | ni | pā̱hi̱ | aṁha̍saḥ |
sakhā̍ | su̱-śeva̍ḥ | e̱dhi̱ | na̱ḥ ||1.91.15||

1.91.16a ā pyā̍yasva̱ same̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
1.91.16c bhavā̱ vāja̍sya saṁga̱the ||

ā | pyā̱ya̱sva̱ | sam | e̱tu̱ | te̱ | vi̱śvata̍ḥ | so̱ma̱ | vṛṣṇya̍m |
bhava̍ | vāja̍sya | sa̱m-ga̱the ||1.91.16||

1.91.17a ā pyā̍yasva madintama̱ soma̱ viśve̍bhira̱ṁśubhi̍ḥ |
1.91.17c bhavā̍ naḥ su̱śrava̍stama̱ḥ sakhā̍ vṛ̱dhe ||

ā | pyā̱ya̱sva̱ | ma̱di̱n-ta̱ma̱ | soma̍ | viśve̍bhiḥ | a̱ṁśu-bhi̍ḥ |
bhava̍ | na̱ḥ | su̱śrava̍ḥ-tamaḥ | sakhā̍ | vṛ̱dhe ||1.91.17||

1.91.18a saṁ te̱ payā̍ṁsi̱ samu̍ yantu̱ vājā̱ḥ saṁ vṛṣṇyā̍nyabhimāti̱ṣāha̍ḥ |
1.91.18c ā̱pyāya̍māno a̱mṛtā̍ya soma di̱vi śravā̍ṁsyutta̱māni̍ dhiṣva ||

sam | te̱ | payā̍ṁsi | sam | ū̱m̐ iti̍ | ya̱ntu̱ | vājā̍ḥ | sam | vṛṣṇyā̍ni | a̱bhi̱mā̱ti̱-saha̍ḥ |
ā̱-pyāya̍mānaḥ | a̱mṛtā̍ya | so̱ma̱ | di̱vi | śravā̍ṁsi | u̱t-ta̱māni̍ | dhi̱ṣva̱ ||1.91.18||

1.91.19a yā te̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱ tā te̱ viśvā̍ pari̱bhūra̍stu ya̱jñam |
1.91.19c ga̱ya̱sphāna̍ḥ pra̱tara̍ṇaḥ su̱vīro'vī̍rahā̱ pra ca̍rā soma̱ duryā̍n ||

yā | te̱ | dhāmā̍ni | ha̱viṣā̍ | yaja̍nti | tā | te̱ | viśvā̍ | pa̱ri̱-bhūḥ | a̱stu̱ | ya̱jñam |
ga̱ya̱-sphāna̍ḥ | pra̱-tara̍ṇaḥ | su̱-vīra̍ḥ | avī̍ra-hā | pra | ca̱ra̱ | so̱ma̱ | duryā̍n ||1.91.19||

1.91.20a somo̍ dhe̱nuṁ somo̱ arva̍ntamā̱śuṁ somo̍ vī̱raṁ ka̍rma̱ṇya̍ṁ dadāti |
1.91.20c sā̱da̱nya̍ṁ vida̱thya̍ṁ sa̱bheya̍ṁ pitṛ̱śrava̍ṇa̱ṁ yo dadā̍śadasmai ||

soma̍ḥ | dhe̱num | soma̍ḥ | arva̍ntam | ā̱śum | soma̍ḥ | vī̱ram | ka̱rma̱ṇya̍m | da̱dā̱ti̱ |
sa̱da̱nya̍m | vi̱da̱thya̍m | sa̱bheya̍m | pi̱tṛ̱-śrava̍ṇam | yaḥ | dadā̍śat | a̱smai̱ ||1.91.20||

1.91.21a aṣā̍ḻhaṁ yu̱tsu pṛta̍nāsu̱ papri̍ṁ sva̱rṣāma̱psāṁ vṛ̱jana̍sya go̱pām |
1.91.21c bha̱re̱ṣu̱jāṁ su̍kṣi̱tiṁ su̱śrava̍sa̱ṁ jaya̍nta̱ṁ tvāmanu̍ madema soma ||

aṣā̍ḻham | yu̱t-su | pṛta̍nāsu | papri̍m | sva̱ḥ-sām | a̱psām | vṛ̱jana̍sya | go̱pām |
bha̱re̱ṣu̱-jām | su̱-kṣi̱tim | su̱-śrava̍sam | jaya̍ntam | tvām | anu̍ | ma̱de̱ma̱ | so̱ma̱ ||1.91.21||

1.91.22a tvami̱mā oṣa̍dhīḥ soma̱ viśvā̱stvama̱po a̍janaya̱stvaṁ gāḥ |
1.91.22c tvamā ta̍tantho̱rva1̱̍ntari̍kṣa̱ṁ tvaṁ jyoti̍ṣā̱ vi tamo̍ vavartha ||

tvam | i̱māḥ | oṣa̍dhīḥ | so̱ma̱ | viśvā̍ḥ | tvam | a̱paḥ | a̱ja̱na̱ya̱ḥ | tvam | gāḥ |
tvam | ā | ta̱ta̱ntha̱ | u̱ru | a̱ntari̍kṣam | tvam | jyoti̍ṣā | vi | tama̍ḥ | va̱va̱rtha̱ ||1.91.22||

1.91.23a de̱vena̍ no̱ mana̍sā deva soma rā̱yo bhā̱gaṁ sa̍hasāvanna̱bhi yu̍dhya |
1.91.23c mā tvā ta̍na̱dīśi̍ṣe vī̱rya̍syo̱bhaye̍bhya̱ḥ pra ci̍kitsā̱ gavi̍ṣṭau ||

de̱vena̍ | na̱ḥ | mana̍sā | de̱va̱ | so̱ma̱ | rā̱yaḥ | bhā̱gam | sa̱ha̱sā̱-va̱n | a̱bhi | yu̱dhya̱ |
mā | tvā̱ | ā | ta̱na̱t | īśi̍ṣe | vī̱rya̍sya | u̱bhaye̍bhyaḥ | pra | ci̱ki̱tsa̱ | go-i̍ṣṭau ||1.91.23||


1.92.1a e̱tā u̱ tyā u̱ṣasa̍ḥ ke̱tuma̍krata̱ pūrve̱ ardhe̱ raja̍so bhā̱numa̍ñjate |
1.92.1c ni̱ṣkṛ̱ṇvā̱nā āyu̍dhānīva dhṛ̱ṣṇava̱ḥ prati̱ gāvo'ru̍ṣīryanti mā̱tara̍ḥ ||

e̱tāḥ | ū̱m̐ iti̍ | tyāḥ | u̱ṣasa̍ḥ | ke̱tum | a̱kra̱ta̱ | pūrve̍ | ardhe̍ | raja̍saḥ | bhā̱num | a̱ñja̱te̱ |
ni̱ḥ-kṛ̱ṇvā̱nāḥ | āyu̍dhāni-iva | dhṛ̱ṣṇava̍ḥ | prati̍ | gāva̍ḥ | aru̍ṣīḥ | ya̱nti̱ | mā̱tara̍ḥ ||1.92.1||

1.92.2a uda̍paptannaru̱ṇā bhā̱navo̱ vṛthā̍ svā̱yujo̱ aru̍ṣī̱rgā a̍yukṣata |
1.92.2c akra̍nnu̱ṣāso̍ va̱yunā̍ni pū̱rvathā̱ ruśa̍ntaṁ bhā̱numaru̍ṣīraśiśrayuḥ ||

ut | a̱pa̱pta̱n | a̱ru̱ṇāḥ | bhā̱nava̍ḥ | vṛthā̍ | su̱-ā̱yuja̍ḥ | aru̍ṣīḥ | gāḥ | a̱yu̱kṣa̱ta̱ |
akra̍n | u̱ṣasa̍ḥ | va̱yunā̍ni | pū̱rva-thā̍ | ruśa̍ntam | bhā̱num | aru̍ṣīḥ | a̱śi̱śra̱yu̱ḥ ||1.92.2||

1.92.3a arca̍nti̱ nārī̍ra̱paso̱ na vi̱ṣṭibhi̍ḥ samā̱nena̱ yoja̍ne̱nā pa̍rā̱vata̍ḥ |
1.92.3c iṣa̱ṁ vaha̍ntīḥ su̱kṛte̍ su̱dāna̍ve̱ viśvedaha̱ yaja̍mānāya sunva̱te ||

arca̍nti | nārī̍ḥ | a̱pasa̍ḥ | na | vi̱ṣṭi-bhi̍ḥ | sa̱mā̱nena̍ | yoja̍nena | ā | pa̱rā̱-vata̍ḥ |
iṣa̱m | vaha̍ntīḥ | su̱-kṛte̍ | su̱-dāna̍ve | viśvā̍ | it | aha̍ | yaja̍mānāya | su̱nva̱te ||1.92.3||

1.92.4a adhi̱ peśā̍ṁsi vapate nṛ̱tūri̱vāpo̍rṇute̱ vakṣa̍ u̱sreva̱ barja̍ham |
1.92.4c jyoti̱rviśva̍smai̱ bhuva̍nāya kṛṇva̱tī gāvo̱ na vra̱jaṁ vyu1̱̍ṣā ā̍va̱rtama̍ḥ ||

adhi̍ | peśā̍ṁsi | va̱pa̱te̱ | nṛ̱tūḥ-i̍va | apa̍ | ū̱rṇu̱te̱ | vakṣa̍ḥ | u̱srā-i̍va | barja̍ham |
jyoti̍ḥ | viśva̍smai | bhuva̍nāya | kṛ̱ṇva̱tī | gāva̍ḥ | na | vra̱jam | vi | u̱ṣāḥ | ā̱va̱rityā̍vaḥ | tama̍ḥ ||1.92.4||

1.92.5a pratya̱rcī ruśa̍dasyā adarśi̱ vi ti̍ṣṭhate̱ bādha̍te kṛ̱ṣṇamabhva̍m |
1.92.5c svaru̱ṁ na peśo̍ vi̱dathe̍ṣva̱ñjañci̱traṁ di̱vo du̍hi̱tā bhā̱numa̍śret ||

prati̍ | a̱rciḥ | ruśa̍t | a̱syā̱ḥ | a̱da̱rśi̱ | vi | ti̱ṣṭha̱te̱ | bādha̍te | kṛ̱ṣṇam | abhva̍m |
svaru̍m | na | peśa̍ḥ | vi̱dathe̍ṣu | a̱ñjan | ci̱tram | di̱vaḥ | du̱hi̱tā | bhā̱num | a̱śre̱t ||1.92.5||

1.92.6a atā̍riṣma̱ tama̍saspā̱rama̱syoṣā u̱cchantī̍ va̱yunā̍ kṛṇoti |
1.92.6c śri̱ye chando̱ na sma̍yate vibhā̱tī su̱pratī̍kā saumana̱sāyā̍jīgaḥ ||

atā̍riṣma | tama̍saḥ | pā̱ram | a̱sya | u̱ṣāḥ | u̱cchantī̍ | va̱yunā̍ | kṛ̱ṇo̱ti̱ |
śri̱ye | chanda̍ḥ | na | sma̱ya̱te̱ | vi̱-bhā̱tī | su̱-pratī̍kā | sau̱ma̱na̱sāya̍ | a̱jī̱ga̱riti̍ ||1.92.6||

1.92.7a bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ |
1.92.7c pra̱jāva̍to nṛ̱vato̱ aśva̍budhyā̱nuṣo̱ goa̍grā̱m̐ upa̍ māsi̱ vājā̍n ||

bhāsva̍tī | ne̱trī | sū̱nṛtā̍nām | di̱vaḥ | sta̱ve̱ | du̱hi̱tā | gota̍mebhiḥ |
pra̱jā-va̍taḥ | nṛ̱-vata̍ḥ | aśva̍-budhyān | uṣa̍ḥ | go-a̍grān | upa̍ | mā̱si̱ | vājā̍n ||1.92.7||

1.92.8a uṣa̱stama̍śyāṁ ya̱śasa̍ṁ su̱vīra̍ṁ dā̱sapra̍vargaṁ ra̱yimaśva̍budhyam |
1.92.8c su̱daṁsa̍sā̱ śrava̍sā̱ yā vi̱bhāsi̱ vāja̍prasūtā subhage bṛ̱hanta̍m ||

uṣa̍ḥ | tam | a̱śyām | ya̱śasa̍m | su̱-vīra̍m | dā̱sa-pra̍vargam | ra̱yim | aśva̍-budhyam |
su̱-daṁsa̍sā | śrava̍sā | yā | vi̱-bhāsi̍ | vāja̍-prasūtā | su̱-bha̱ge̱ | bṛ̱hanta̍m ||1.92.8||

1.92.9a viśvā̍ni de̱vī bhuva̍nābhi̱cakṣyā̍ pratī̱cī cakṣu̍rurvi̱yā vi bhā̍ti |
1.92.9c viśva̍ṁ jī̱vaṁ ca̱rase̍ bo̱dhaya̍ntī̱ viśva̍sya̱ vāca̍mavidanmanā̱yoḥ ||

viśvā̍ni | de̱vī | bhuva̍nā | a̱bhi̱-cakṣya̍ | pra̱tī̱cī | cakṣu̍ḥ | u̱rvi̱yā | vi | bhā̱ti̱ |
viśva̍m | jī̱vam | ca̱rase̍ | bo̱dhaya̍ntī | viśva̍sya | vāca̍m | a̱vi̱da̱t | ma̱nā̱yoḥ ||1.92.9||

1.92.10a puna̍ḥpuna̱rjāya̍mānā purā̱ṇī sa̍mā̱naṁ varṇa̍ma̱bhi śumbha̍mānā |
1.92.10c śva̱ghnīva̍ kṛ̱tnurvija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱ntyāyu̍ḥ ||

puna̍ḥ-punaḥ | jāya̍mānā | pu̱rā̱ṇī | sa̱mā̱nam | varṇa̍m | a̱bhi | śumbha̍mānā |
śva̱ghnī-i̍va | kṛ̱tnuḥ | vija̍ḥ | ā̱-mi̱nā̱nā | marta̍sya | de̱vī | ja̱raya̍ntī | āyu̍ḥ ||1.92.10||

1.92.11a vyū̱rṇva̱tī di̱vo antā̍m̐ abo̱dhyapa̱ svasā̍raṁ sanu̱taryu̍yoti |
1.92.11c pra̱mi̱na̱tī ma̍nu̱ṣyā̍ yu̱gāni̱ yoṣā̍ jā̱rasya̱ cakṣa̍sā̱ vi bhā̍ti ||

vi̱-ū̱rṇva̱tī | di̱vaḥ | antā̍n | a̱bo̱dhi̱ | apa̍ | svasā̍ram | sa̱nu̱taḥ | yu̱yo̱ti̱ |
pra̱-mi̱na̱tī | ma̱nu̱ṣyā̍ | yu̱gāni̍ | yoṣā̍ | jā̱rasya̍ | cakṣa̍sā | vi | bhā̱ti̱ ||1.92.11||

1.92.12a pa̱śūnna ci̱trā su̱bhagā̍ prathā̱nā sindhu̱rna kṣoda̍ urvi̱yā vya̍śvait |
1.92.12c ami̍natī̱ daivyā̍ni vra̱tāni̱ sūrya̍sya ceti ra̱śmibhi̍rdṛśā̱nā ||

pa̱śūn | na | ci̱trā | su̱-bhagā̍ | pra̱thā̱nā | sindhu̍ḥ | na | kṣoda̍ḥ | u̱rvi̱yā | vi | a̱śvai̱t |
ami̍natī | daivyā̍ni | vra̱tāni̍ | sūrya̍sya | ce̱ti̱ | ra̱śmi-bhi̍ḥ | dṛ̱śā̱nā ||1.92.12||

1.92.13a uṣa̱stacci̱tramā bha̍rā̱smabhya̍ṁ vājinīvati |
1.92.13c yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

uṣa̍ḥ | tat | ci̱tram | ā | bha̱ra̱ | a̱smabhya̍m | vā̱ji̱nī̱-va̱ti̱ |
yena̍ | to̱kam | ca̱ | tana̍yam | ca̱ | dhāma̍he ||1.92.13||

1.92.14a uṣo̍ a̱dyeha go̍ma̱tyaśvā̍vati vibhāvari |
1.92.14c re̱vada̱sme vyu̍ccha sūnṛtāvati ||

uṣa̍ḥ | a̱dya | i̱ha | go̱-ma̱ti̱ | aśva̍-vati | vi̱bhā̱-va̱ri̱ |
re̱vat | a̱sme iti̍ | vi | u̱ccha̱ | sū̱nṛ̱tā̱-va̱ti̱ ||1.92.14||

1.92.15a yu̱kṣvā hi vā̍jinīva̱tyaśvā̍m̐ a̱dyāru̱ṇām̐ u̍ṣaḥ |
1.92.15c athā̍ no̱ viśvā̱ saubha̍gā̱nyā va̍ha ||

yu̱kṣva | hi | vā̱ji̱nī̱-va̱ti̱ | aśvā̍n | a̱dya | a̱ru̱ṇān | u̱ṣa̱ḥ |
atha̍ | na̱ḥ | viśvā̍ | saubha̍gāni | ā | va̱ha̱ ||1.92.15||

1.92.16a aśvi̍nā va̱rtira̱smadā goma̍ddasrā̱ hira̍ṇyavat |
1.92.16c a̱rvāgratha̱ṁ sama̍nasā̱ ni ya̍cchatam ||

aśvi̍nā | va̱rtiḥ | a̱smat | ā | go-ma̍t | da̱srā̱ | hira̍ṇya-vat |
a̱rvāk | ratha̍m | sa-ma̍nasā | ni | ya̱ccha̱ta̱m ||1.92.16||

1.92.17a yāvi̱tthā śloka̱mā di̱vo jyoti̱rjanā̍ya ca̱krathu̍ḥ |
1.92.17c ā na̱ ūrja̍ṁ vahatamaśvinā yu̱vam ||

yau | i̱tthā | śloka̍m | ā | di̱vaḥ | jyoti̍ḥ | janā̍ya | ca̱krathu̍ḥ |
ā | na̱ḥ | ūrja̍m | va̱ha̱ta̱m | a̱śvi̱nā̱ | yu̱vam ||1.92.17||

1.92.18a eha de̱vā ma̍yo̱bhuvā̍ da̱srā hira̍ṇyavartanī |
1.92.18c u̱ṣa̱rbudho̍ vahantu̱ soma̍pītaye ||

ā | i̱ha | de̱vā | ma̱ya̱ḥ-bhuvā̍ | da̱srā | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī |
u̱ṣa̱ḥ-budha̍ḥ | va̱ha̱ntu̱ | soma̍-pītaye ||1.92.18||


1.93.1a agnī̍ṣomāvi̱maṁ su me̍ śṛṇu̱taṁ vṛ̍ṣaṇā̱ hava̍m |
1.93.1c prati̍ sū̱ktāni̍ haryata̱ṁ bhava̍taṁ dā̱śuṣe̱ maya̍ḥ ||

agnī̍ṣomau | i̱mam | su | me̱ | śṛ̱ṇu̱tam | vṛ̱ṣa̱ṇā̱ | hava̍m |
prati̍ | su̱-u̱ktāni̍ | ha̱rya̱ta̱m | bhava̍tam | dā̱śuṣe̍ | maya̍ḥ ||1.93.1||

1.93.2a agnī̍ṣomā̱ yo a̱dya vā̍mi̱daṁ vaca̍ḥ sapa̱ryati̍ |
1.93.2c tasmai̍ dhattaṁ su̱vīrya̱ṁ gavā̱ṁ poṣa̱ṁ svaśvya̍m ||

agnī̍ṣomā | yaḥ | a̱dya | vā̱m | i̱dam | vaca̍ḥ | sa̱pa̱ryati̍ |
tasmai̍ | dha̱tta̱m | su̱-vīrya̍m | gavā̍m | poṣa̍m | su̱-aśvya̍m ||1.93.2||

1.93.3a agnī̍ṣomā̱ ya āhu̍ti̱ṁ yo vā̱ṁ dāśā̍ddha̱viṣkṛ̍tim |
1.93.3c sa pra̱jayā̍ su̱vīrya̱ṁ viśva̱māyu̱rvya̍śnavat ||

agnī̍ṣomā | yaḥ | ā-hu̍tim | yaḥ | vā̱m | dāśā̍t | ha̱viḥ-kṛ̍tim |
saḥ | pra̱-jayā̍ | su̱-vīrya̍m | viśva̍m | āyu̍ḥ | vi | a̱śna̱va̱t ||1.93.3||

1.93.4a agnī̍ṣomā̱ ceti̱ tadvī̱rya̍ṁ vā̱ṁ yadamu̍ṣṇītamava̱saṁ pa̱ṇiṁ gāḥ |
1.93.4c avā̍tirata̱ṁ bṛsa̍yasya̱ śeṣo'vi̍ndata̱ṁ jyoti̱reka̍ṁ ba̱hubhya̍ḥ ||

agnī̍ṣomā | ceti̍ | tat | vī̱rya̍m | vā̱m | yat | amu̍ṣṇītam | a̱va̱sam | pa̱ṇim | gāḥ |
ava̍ | a̱ti̱ra̱ta̱m | bṛsa̍yasya | śeṣa̍ḥ | avi̍ndatam | jyoti̍ḥ | eka̍m | ba̱hu-bhya̍ḥ ||1.93.4||

1.93.5a yu̱vame̱tāni̍ di̱vi ro̍ca̱nānya̱gniśca̍ soma̱ sakra̍tū adhattam |
1.93.5c yu̱vaṁ sindhū̍m̐ra̱bhiśa̍sterava̱dyādagnī̍ṣomā̱vamu̍ñcataṁ gṛbhī̱tān ||

yu̱vam | e̱tāni̍ | di̱vi | ro̱ca̱nāni̍ | a̱gniḥ | ca̱ | so̱ma̱ | sakra̍tū̱ iti̱ sa-kra̍tū | a̱dha̱tta̱m |
yu̱vam | sindhū̍n | a̱bhi-śa̍steḥ | a̱va̱dyāt | agnī̍ṣomau | amu̍ñcatam | gṛ̱bhī̱tān ||1.93.5||

1.93.6a ānyaṁ di̱vo mā̍ta̱riśvā̍ jabhā̱rāma̍thnāda̱nyaṁ pari̍ śye̱no adre̍ḥ |
1.93.6c agnī̍ṣomā̱ brahma̍ṇā vāvṛdhā̱noruṁ ya̱jñāya̍ cakrathuru lo̱kam ||

ā | a̱nyam | di̱vaḥ | mā̱ta̱riśvā̍ | ja̱bhā̱ra̱ | ama̍thnāt | a̱nyam | pari̍ | śye̱naḥ | adre̍ḥ |
agnī̍ṣomā | brahma̍ṇā | va̱vṛ̱dhā̱nā | u̱rum | ya̱jñāya̍ | ca̱kra̱thu̱ḥ | ū̱m̐ iti̍ | lo̱kam ||1.93.6||

1.93.7a agnī̍ṣomā ha̱viṣa̱ḥ prasthi̍tasya vī̱taṁ harya̍taṁ vṛṣaṇā ju̱ṣethā̍m |
1.93.7c su̱śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tamathā̍ dhatta̱ṁ yaja̍mānāya̱ śaṁ yoḥ ||

agnī̍ṣomā | ha̱viṣa̍ḥ | pra-sthi̍tasya | vī̱tam | harya̍tam | vṛ̱ṣa̱ṇā̱ | ju̱ṣethā̍m |
su̱-śarmā̍ṇā | su̱-ava̍sā | hi | bhū̱tam | atha̍ | dha̱tta̱m | yaja̍mānāya | śam | yoḥ ||1.93.7||

1.93.8a yo a̱gnīṣomā̍ ha̱viṣā̍ sapa̱ryādde̍va̱drīcā̱ mana̍sā̱ yo ghṛ̱tena̍ |
1.93.8c tasya̍ vra̱taṁ ra̍kṣataṁ pā̱tamaṁha̍so vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam ||

yaḥ | a̱gnīṣomā̍ | ha̱viṣā̍ | sa̱pa̱ryāt | de̱va̱drīcā̍ | mana̍sā | yaḥ | ghṛ̱tena̍ |
tasya̍ | vra̱tam | ra̱kṣa̱ta̱m | pā̱tam | aṁha̍saḥ | vi̱śe | janā̍ya | mahi̍ | śarma̍ | ya̱ccha̱ta̱m ||1.93.8||

1.93.9a agnī̍ṣomā̱ save̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ |
1.93.9c saṁ de̍va̱trā ba̍bhūvathuḥ ||

agnī̍ṣomā | sa-ve̍dasā | sahū̍tī̱ iti̱ sa-hū̍tī | va̱na̱ta̱m | gira̍ḥ |
sam | de̱va̱-trā | ba̱bhū̱va̱thu̱ḥ ||1.93.9||

1.93.10a agnī̍ṣomāva̱nena̍ vā̱ṁ yo vā̍ṁ ghṛ̱tena̱ dāśa̍ti |
1.93.10c tasmai̍ dīdayataṁ bṛ̱hat ||

agnī̍ṣomau | a̱nena̍ | vā̱m | yaḥ | vā̱m | ghṛ̱tena̍ | dāśa̍ti |
tasmai̍ | dī̱da̱ya̱ta̱m | bṛ̱hat ||1.93.10||

1.93.11a agnī̍ṣomāvi̱māni̍ no yu̱vaṁ ha̱vyā ju̍joṣatam |
1.93.11c ā yā̍ta̱mupa̍ na̱ḥ sacā̍ ||

agnī̍ṣomau | i̱māni̍ | na̱ḥ | yu̱vam | ha̱vyā | ju̱jo̱ṣa̱ta̱m |
ā | yā̱ta̱m | upa̍ | na̱ḥ | sacā̍ ||1.93.11||

1.93.12a agnī̍ṣomā pipṛ̱tamarva̍to na̱ ā pyā̍yantāmu̱sriyā̍ havya̱sūda̍ḥ |
1.93.12c a̱sme balā̍ni ma̱ghava̍tsu dhattaṁ kṛṇu̱taṁ no̍ adhva̱raṁ śru̍ṣṭi̱manta̍m ||

agnī̍ṣomā | pi̱pṛ̱tam | arva̍taḥ | na̱ḥ | ā | pyā̱ya̱ntā̱m | u̱sriyā̍ḥ | ha̱vya̱-sūda̍ḥ |
a̱sme iti̍ | balā̍ni | ma̱ghava̍t-su | dha̱tta̱m | kṛ̱ṇu̱tam | na̱ḥ | a̱dhva̱ram | śru̱ṣṭi̱-manta̍m ||1.93.12||


1.94.1a i̱maṁ stoma̱marha̍te jā̱tave̍dase̱ ratha̍miva̱ saṁ ma̍hemā manī̱ṣayā̍ |
1.94.1c bha̱drā hi na̱ḥ prama̍tirasya sa̱ṁsadyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

i̱mam | stoma̍m | arha̍te | jā̱ta-ve̍dase | ratha̍m-iva | sam | ma̱he̱ma̱ | ma̱nī̱ṣayā̍ |
bha̱drā | hi | na̱ḥ | pra-ma̍tiḥ | a̱sya̱ | sa̱m-sadi̍ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.1||

1.94.2a yasmai̱ tvamā̱yaja̍se̱ sa sā̍dhatyana̱rvā kṣe̍ti̱ dadha̍te su̱vīrya̍m |
1.94.2c sa tū̍tāva̱ naina̍maśnotyaṁha̱tiragne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

yasmai̍ | tvam | ā̱-yaja̍se | saḥ | sā̱dha̱ti̱ | a̱na̱rvā | kṣe̱ti̱ | dadha̍te | su̱-vīrya̍m |
saḥ | tū̱tā̱va̱ | na | e̱na̱m | a̱śno̱ti̱ | a̱ṁha̱tiḥ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.2||

1.94.3a śa̱kema̍ tvā sa̱midha̍ṁ sā̱dhayā̱ dhiya̱stve de̱vā ha̱vira̍da̱ntyāhu̍tam |
1.94.3c tvamā̍di̱tyām̐ ā va̍ha̱ tānhyu1̱̍śmasyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

śa̱kema̍ | tvā̱ | sa̱m-idha̍m | sā̱dhaya̍ | dhiya̍ḥ | tve̱ iti̍ | de̱vāḥ | ha̱viḥ | a̱da̱nti̱ | ā-hu̍tam |
tvam | ā̱di̱tyān | ā | va̱ha̱ | tān | hi | u̱śmasi̍ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.3||

1.94.4a bharā̍me̱dhmaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ te ci̱taya̍nta̱ḥ parva̍ṇāparvaṇā va̱yam |
1.94.4c jī̱vāta̍ve prata̱raṁ sā̍dhayā̱ dhiyo'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

bharā̍ma | i̱dhmam | kṛ̱ṇavā̍ma | ha̱vīṁṣi̍ | te̱ | ci̱taya̍ntaḥ | parva̍ṇā-parvaṇā | va̱yam |
jī̱vāta̍ve | pra̱-ta̱ram | sā̱dha̱ya̱ | dhiya̍ḥ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.4||

1.94.5a vi̱śāṁ go̱pā a̍sya caranti ja̱ntavo̍ dvi̱pacca̱ yadu̱ta catu̍ṣpada̱ktubhi̍ḥ |
1.94.5c ci̱traḥ pra̍ke̱ta u̱ṣaso̍ ma̱hām̐ a̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

vi̱śām | go̱pāḥ | a̱sya̱ | ca̱ra̱nti̱ | ja̱ntava̍ḥ | dvi̱-pat | ca̱ | yat | u̱ta | catu̍ḥ-pat | a̱ktu-bhi̍ḥ |
ci̱traḥ | pra̱-ke̱taḥ | u̱ṣasa̍ḥ | ma̱hān | a̱si̱ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.5||

1.94.6a tvama̍dhva̱ryuru̱ta hotā̍si pū̱rvyaḥ pra̍śā̱stā potā̍ ja̱nuṣā̍ pu̱rohi̍taḥ |
1.94.6c viśvā̍ vi̱dvām̐ ārtvi̍jyā dhīra puṣya̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

tvam | a̱dhva̱ryuḥ | u̱ta | hotā̍ | a̱si̱ | pū̱rvyaḥ | pra̱-śā̱stā | potā̍ | ja̱nuṣā̍ | pu̱raḥ-hi̍taḥ |
viśvā̍ | vi̱dvān | ārtvi̍jyā | dhī̱ra̱ | pu̱ṣya̱si̱ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.6||

1.94.7a yo vi̱śvata̍ḥ su̱pratī̍kaḥ sa̱dṛṅṅasi̍ dū̱re ci̱tsanta̱ḻidi̱vāti̍ rocase |
1.94.7c rātryā̍ści̱dandho̱ ati̍ deva paśya̱syagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

yaḥ | vi̱śvata̍ḥ | su̱-pratī̍kaḥ | sa̱-dṛṅ | asi̍ | dū̱re | ci̱t | san | ta̱ḻit-i̍va | ati̍ | ro̱ca̱se̱ |
rātryā̍ḥ | ci̱t | andha̍ḥ | ati̍ | de̱va̱ | pa̱śya̱si̱ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.7||

1.94.8a pūrvo̍ devā bhavatu sunva̱to ratho̱'smāka̱ṁ śaṁso̍ a̱bhya̍stu dū̱ḍhya̍ḥ |
1.94.8c tadā jā̍nīto̱ta pu̍ṣyatā̱ vaco'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

pūrva̍ḥ | de̱vā̱ḥ | bha̱va̱tu̱ | su̱nva̱taḥ | ratha̍ḥ | a̱smāka̍m | śaṁsa̍ḥ | a̱bhi | a̱stu̱ | du̱ḥ-dhya̍ḥ |
tat | ā | jā̱nī̱ta̱ | u̱ta | pu̱ṣya̱ta̱ | vaca̍ḥ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.8||

1.94.9a va̱dhairdu̱ḥśaṁsā̱m̐ apa̍ dū̱ḍhyo̍ jahi dū̱re vā̱ ye anti̍ vā̱ ke ci̍da̱triṇa̍ḥ |
1.94.9c athā̍ ya̱jñāya̍ gṛṇa̱te su̱gaṁ kṛ̱dhyagne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

va̱dhaiḥ | du̱ḥ-śaṁsā̍n | apa̍ | du̱ḥ-dhya̍ḥ | ja̱hi̱ | dū̱re | vā̱ | ye | anti̍ | vā̱ | ke | ci̱t | a̱triṇa̍ḥ |
atha̍ | ya̱jñāya̍ | gṛ̱ṇa̱te̱ | su̱-gam | kṛ̱dhi̱ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.9||

1.94.10a yadayu̍kthā aru̱ṣā rohi̍tā̱ rathe̱ vāta̍jūtā vṛṣa̱bhasye̍va te̱ rava̍ḥ |
1.94.10c ādi̍nvasi va̱nino̍ dhū̱make̍tu̱nāgne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

yat | ayu̍kthāḥ | a̱ru̱ṣā | rohi̍tā | rathe̍ | vāta̍-jūtā | vṛ̱ṣa̱bhasya̍-iva | te̱ | rava̍ḥ |
āt | i̱nva̱si̱ | va̱nina̍ḥ | dhū̱ma-ke̍tunā | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.10||

1.94.11a adha̍ sva̱nādu̱ta bi̍bhyuḥ pata̱triṇo̍ dra̱psā yatte̍ yava̱sādo̱ vyasthi̍ran |
1.94.11c su̱gaṁ tatte̍ tāva̱kebhyo̱ rathe̱bhyo'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

adha̍ | sva̱nāt | u̱ta | bi̱bhyu̱ḥ | pa̱ta̱triṇa̍ḥ | dra̱psāḥ | yat | te̱ | ya̱va̱sa̱-ada̍ḥ | vi | asthi̍ran |
su̱-gam | tat | te̱ | tā̱va̱kebhya̍ḥ | ra̱the̱bhyaḥ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.11||

1.94.12a a̱yaṁ mi̱trasya̱ varu̍ṇasya̱ dhāya̍se'vayā̱tāṁ ma̱rutā̱ṁ heḻo̱ adbhu̍taḥ |
1.94.12c mṛ̱ḻā su no̱ bhūtve̍ṣā̱ṁ mana̱ḥ puna̱ragne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

a̱yam | mi̱trasya̍ | varu̍ṇasya | dhāya̍se | a̱va̱-yā̱tām | ma̱rutā̍m | heḻa̍ḥ | adbhu̍taḥ |
mṛ̱ḻa | su | na̱ḥ | bhūtu̍ | e̱ṣā̱m | mana̍ḥ | puna̍ḥ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.12||

1.94.13a de̱vo de̱vānā̍masi mi̱tro adbhu̍to̱ vasu̱rvasū̍nāmasi̱ cāru̍radhva̱re |
1.94.13c śarma̍ntsyāma̱ tava̍ sa̱pratha̍sta̱me'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

de̱vaḥ | de̱vānā̍m | a̱si̱ | mi̱traḥ | adbhu̍taḥ | vasu̍ḥ | vasū̍nām | a̱si̱ | cāru̍ḥ | a̱dhva̱re |
śarma̍n | syā̱ma̱ | tava̍ | sa̱pratha̍ḥ-tame | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.13||

1.94.14a tatte̍ bha̱draṁ yatsami̍ddha̱ḥ sve dame̱ somā̍huto̱ jara̍se mṛḻa̱yatta̍maḥ |
1.94.14c dadhā̍si̱ ratna̱ṁ dravi̍ṇaṁ ca dā̱śuṣe'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

tat | te̱ | bha̱dram | yat | sam-i̍ddhaḥ | sve | dame̍ | soma̍-āhutaḥ | jara̍se | mṛ̱ḻa̱yat-ta̍maḥ |
dadhā̍si | ratna̍m | dravi̍ṇam | ca̱ | dā̱śuṣe̍ | agne̍ | sa̱khye | mā | ri̱ṣā̱ma̱ | va̱yam | tava̍ ||1.94.14||

1.94.15a yasmai̱ tvaṁ su̍draviṇo̱ dadā̍śo'nāgā̱stvama̍dite sa̱rvatā̍tā |
1.94.15c yaṁ bha̱dreṇa̱ śava̍sā co̱dayā̍si pra̱jāva̍tā̱ rādha̍sā̱ te syā̍ma ||

yasmai̍ | tvam | su̱-dra̱vi̱ṇa̱ḥ | dadā̍śaḥ | a̱nā̱gā̱ḥ-tvam | a̱di̱te̱ | sa̱rva-tā̍tā |
yam | bha̱dreṇa̍ | śava̍sā | co̱dayā̍si | pra̱jā-va̍tā | rādha̍sā | te̱ | syā̱ma̱ ||1.94.15||

1.94.16a sa tvama̍gne saubhaga̱tvasya̍ vi̱dvāna̱smāka̱māyu̱ḥ pra ti̍re̱ha de̍va |
1.94.16c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

saḥ | tvam | a̱gne̱ | sau̱bha̱ga̱-tvasya̍ | vi̱dvān | a̱smāka̍m | āyu̍ḥ | pra | ti̱ra̱ | i̱ha | de̱va̱ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.94.16||


1.95.1a dve virū̍pe carata̱ḥ svarthe̍ a̱nyānyā̍ va̱tsamupa̍ dhāpayete |
1.95.1c hari̍ra̱nyasyā̱ṁ bhava̍ti sva̱dhāvā̍ñchu̱kro a̱nyasyā̍ṁ dadṛśe su̱varcā̍ḥ ||

dve iti̍ | virū̍pe̱ iti̱ vi-rū̍pe | ca̱ra̱ta̱ḥ | svarthe̱ iti̍ su̱-arthe̍ | a̱nyā-a̍nyā | va̱tsam | upa̍ | dhā̱pa̱ye̱te̱ iti̍ |
hari̍ḥ | a̱nyasyā̍m | bhava̍ti | sva̱dhā-vā̍n | śu̱kraḥ | a̱nyasyā̍m | da̱dṛ̱śe̱ | su̱-varcā̍ḥ ||1.95.1||

1.95.2a daśe̱maṁ tvaṣṭu̍rjanayanta̱ garbha̱mata̍ndrāso yuva̱tayo̱ vibhṛ̍tram |
1.95.2c ti̱gmānī̍ka̱ṁ svaya̍śasa̱ṁ jane̍ṣu vi̱roca̍māna̱ṁ pari̍ ṣīṁ nayanti ||

daśa̍ | i̱mam | tvaṣṭu̍ḥ | ja̱na̱ya̱nta̱ | garbha̍m | ata̍ndrāsaḥ | yu̱va̱taya̍ḥ | vi-bhṛ̍tram |
ti̱gma-a̍nīkam | sva-ya̍śasam | jane̍ṣu | vi̱-roca̍mānam | pari̍ | sī̱m | na̱ya̱nti̱ ||1.95.2||

1.95.3a trīṇi̱ jānā̱ pari̍ bhūṣantyasya samu̱dra eka̍ṁ di̱vyeka̍ma̱psu |
1.95.3c pūrvā̱manu̱ pra diśa̱ṁ pārthi̍vānāmṛ̱tūnpra̱śāsa̱dvi da̍dhāvanu̱ṣṭhu ||

trīṇi̍ | jānā̍ | pari̍ | bhū̱ṣa̱nti̱ | a̱sya̱ | sa̱mu̱dre | eka̍m | di̱vi | eka̍m | a̱p-su |
pūrvā̍m | anu̍ | pra | diśa̍m | pārthi̍vānām | ṛ̱tūn | pra̱-śāsa̍t | vi | da̱dhau̱ | a̱nu̱ṣṭhu ||1.95.3||

1.95.4a ka i̱maṁ vo̍ ni̱ṇyamā ci̍keta va̱tso mā̱tṝrja̍nayata sva̱dhābhi̍ḥ |
1.95.4c ba̱hvī̱nāṁ garbho̍ a̱pasā̍mu̱pasthā̍nma̱hānka̱virniśca̍rati sva̱dhāvā̍n ||

kaḥ | i̱mam | va̱ḥ | ni̱ṇyam | ā | ci̱ke̱ta̱ | va̱tsaḥ | mā̱tṝḥ | ja̱na̱ya̱ta̱ | sva̱dhābhi̍ḥ |
ba̱hvī̱nām | garbha̍ḥ | a̱pasā̍m | u̱pa-sthā̍t | ma̱hān | ka̱viḥ | niḥ | ca̱ra̱ti̱ | sva̱dhā-vā̍n ||1.95.4||

1.95.5a ā̱viṣṭyo̍ vardhate̱ cāru̍rāsu ji̱hmānā̍mū̱rdhvaḥ svaya̍śā u̱pasthe̍ |
1.95.5c u̱bhe tvaṣṭu̍rbibhyatu̱rjāya̍mānātpratī̱cī si̱ṁhaṁ prati̍ joṣayete ||

ā̱viḥ-tya̍ḥ | va̱rdha̱te̱ | cāru̍ḥ | ā̱su̱ | ji̱hmānā̍m | ū̱rdhvaḥ | sva-ya̍śāḥ | u̱pa-sthe̍ |
u̱bhe iti̍ | tvaṣṭu̍ḥ | bi̱bhya̱tu̱ḥ | jāya̍mānāt | pra̱tī̱cī iti̍ | si̱ṁham | prati̍ | jo̱ṣa̱ye̱te̱ iti̍ ||1.95.5||

1.95.6a u̱bhe bha̱dre jo̍ṣayete̱ na mene̱ gāvo̱ na vā̱śrā upa̍ tasthu̱revai̍ḥ |
1.95.6c sa dakṣā̍ṇā̱ṁ dakṣa̍patirbabhūvā̱ñjanti̱ yaṁ da̍kṣiṇa̱to ha̱virbhi̍ḥ ||

u̱bhe iti̍ | bha̱dre iti̍ | jo̱ṣa̱ye̱te̱ iti̍ | na | mene̱ iti̍ | gāva̍ḥ | na | vā̱śrāḥ | upa̍ | ta̱sthu̱ḥ | evai̍ḥ |
saḥ | dakṣā̍ṇām | dakṣa̍-patiḥ | ba̱bhū̱va̱ | a̱ñjanti̍ | yam | da̱kṣi̱ṇa̱taḥ | ha̱viḥ-bhi̍ḥ ||1.95.6||

1.95.7a udya̍ṁyamīti savi̱teva̍ bā̱hū u̱bhe sicau̍ yatate bhī̱ma ṛ̱ñjan |
1.95.7c ucchu̱kramatka̍majate si̱masmā̱nnavā̍ mā̱tṛbhyo̱ vasa̍nā jahāti ||

ut | ya̱ṁya̱mī̱ti̱ | sa̱vi̱tā-i̍va | bā̱hū iti̍ | u̱bhe iti̍ | sicau̍ | ya̱ta̱te̱ | bhī̱maḥ | ṛ̱ñjan |
ut | śu̱kram | atka̍m | a̱ja̱te̱ | si̱masmā̍t | navā̍ | mā̱tṛ-bhya̍ḥ | vasa̍nā | ja̱hā̱ti̱ ||1.95.7||

1.95.8a tve̱ṣaṁ rū̱paṁ kṛ̍ṇuta̱ utta̍ra̱ṁ yatsa̍ṁpṛñcā̱naḥ sada̍ne̱ gobhi̍ra̱dbhiḥ |
1.95.8c ka̱virbu̱dhnaṁ pari̍ marmṛjyate̱ dhīḥ sā de̱vatā̍tā̱ sami̍tirbabhūva ||

tve̱ṣam | rū̱pam | kṛ̱ṇu̱te̱ | ut-ta̍ram | yat | sa̱m-pṛ̱ñcā̱naḥ | sada̍ne̱ | gobhi̍ḥ | a̱t-bhiḥ |
ka̱viḥ | bu̱dhnam | pari̍ | ma̱rmṛ̱jya̱te̱ | dhīḥ | sā | de̱va-tā̍tā | sam-i̍tiḥ | ba̱bhū̱va̱ ||1.95.8||

1.95.9a u̱ru te̱ jraya̱ḥ parye̍ti bu̱dhnaṁ vi̱roca̍mānaṁ mahi̱ṣasya̱ dhāma̍ |
1.95.9c viśve̍bhiragne̱ svaya̍śobhiri̱ddho'da̍bdhebhiḥ pā̱yubhi̍ḥ pāhya̱smān ||

u̱ru | te̱ | jraya̍ḥ | pari̍ | e̱ti̱ | bu̱dhnam | vi̱-roca̍mānam | ma̱hi̱ṣasya̍ | dhāma̍ |
viśve̍bhiḥ | a̱gne̱ | svaya̍śaḥ-bhiḥ | i̱ddhaḥ | ada̍bdhebhiḥ | pā̱yu-bhi̍ḥ | pā̱hi̱ | a̱smān ||1.95.9||

1.95.10a dhanva̱ntsrota̍ḥ kṛṇute gā̱tumū̱rmiṁ śu̱krairū̱rmibhi̍ra̱bhi na̍kṣati̱ kṣām |
1.95.10c viśvā̱ sanā̍ni ja̱ṭhare̍ṣu dhatte̱'ntarnavā̍su carati pra̱sūṣu̍ ||

dhanva̍n | srota̍ḥ | kṛ̱ṇu̱te̱ | ga̱tum | ū̱rmim | śu̱kraiḥ | ū̱rmi-bhi̍ḥ | a̱bhi | na̱kṣa̱ti̱ | kṣām |
viśvā̍ | sanā̍ni | ja̱ṭhare̍ṣu | dha̱tte̱ | a̱ntaḥ | navā̍su | ca̱ra̱ti̱ | pra̱-sūṣu̍ ||1.95.10||

1.95.11a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vatpā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.95.11c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

e̱va | na̱ḥ | a̱gne̱ | sa̱m-idhā̍ | vṛ̱dhā̱naḥ | re̱vat | pā̱va̱ka̱ | śrava̍se | vi | bhā̱hi̱ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.95.11||


1.96.1a sa pra̱tnathā̱ saha̍sā̱ jāya̍mānaḥ sa̱dyaḥ kāvyā̍ni̱ baḻa̍dhatta̱ viśvā̍ |
1.96.1c āpa̍śca mi̱traṁ dhi̱ṣaṇā̍ ca sādhande̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

saḥ | pra̱tna-thā̍ | saha̍sā | jāya̍mānaḥ | sa̱dyaḥ | kāvyā̍ni | baṭ | a̱dha̱tta̱ | viśvā̍ |
āpa̍ḥ | ca̱ | mi̱tram | dhi̱ṣaṇā̍ | ca̱ | sā̱dha̱n | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.1||

1.96.2a sa pūrva̍yā ni̱vidā̍ ka̱vyatā̱yori̱māḥ pra̱jā a̍janaya̱nmanū̍nām |
1.96.2c vi̱vasva̍tā̱ cakṣa̍sā̱ dyāma̱paśca̍ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

saḥ | pūrva̍yā | ni̱-vidā̍ | ka̱vyatā̍ | ā̱yoḥ | i̱māḥ | pra̱-jāḥ | a̱ja̱na̱ya̱t | manū̍nām |
vi̱vasva̍tā | cakṣa̍sā | dyām | a̱paḥ | ca̱ | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.2||

1.96.3a tamī̍ḻata pratha̱maṁ ya̍jña̱sādha̱ṁ viśa̱ ārī̱rāhu̍tamṛñjasā̱nam |
1.96.3c ū̱rjaḥ pu̱traṁ bha̍ra̱taṁ sṛ̱pradā̍nuṁ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

tam | i̱ḻa̱ta̱ | pra̱tha̱mam | ya̱jña̱-sādha̍m | viśa̍ḥ | ārī̍ḥ | ā-hu̍tam | ṛ̱ñja̱sā̱nam |
ū̱rjaḥ | pu̱tram | bha̱ra̱tam | sṛ̱pra-dā̍num | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.3||

1.96.4a sa mā̍ta̱riśvā̍ puru̱vāra̍puṣṭirvi̱dadgā̱tuṁ tana̍yāya sva̱rvit |
1.96.4c vi̱śāṁ go̱pā ja̍ni̱tā roda̍syorde̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

saḥ | mā̱ta̱riśvā̍ | pu̱ru̱vāra̍-puṣṭiḥ | vi̱dat | gā̱tum | tana̍yāya | sva̱ḥ-vit |
vi̱śām | go̱pāḥ | ja̱ni̱tā | roda̍syoḥ | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.4||

1.96.5a nakto̱ṣāsā̱ varṇa̍mā̱memyā̍ne dhā̱paye̍te̱ śiśu̱meka̍ṁ samī̱cī |
1.96.5c dyāvā̱kṣāmā̍ ru̱kmo a̱ntarvi bhā̍ti de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

nakto̱ṣasā̍ | varṇa̍m | ā̱memyā̍ne̱ ityā̱-memyā̍ne | dhā̱paye̍te̱ iti̍ | śiśu̍m | eka̍m | sa̱mī̱cī iti̍ sa̱m-ī̱cī |
dyāvā̱kṣāmā̍ | ru̱kmaḥ | a̱ntaḥ | vi | bhā̱ti̱ | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.5||

1.96.6a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nāṁ ya̱jñasya̍ ke̱turma̍nma̱sādha̍no̱ veḥ |
1.96.6c a̱mṛ̱ta̱tvaṁ rakṣa̍māṇāsa enaṁ de̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

rā̱yaḥ | bu̱dhnaḥ | sa̱m-gama̍naḥ | vasū̍nām | ya̱jñasya̍ | ke̱tuḥ | ma̱nma̱-sādha̍naḥ | veriti̱ veḥ |
a̱mṛ̱ta̱-tvam | rakṣa̍māṇāsaḥ | e̱na̱m | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.6||

1.96.7a nū ca̍ pu̱rā ca̱ sada̍naṁ rayī̱ṇāṁ jā̱tasya̍ ca̱ jāya̍mānasya ca̱ kṣām |
1.96.7c sa̱taśca̍ go̱pāṁ bhava̍taśca̱ bhūre̍rde̱vā a̱gniṁ dhā̍rayandraviṇo̱dām ||

nu | ca̱ | pu̱rā | ca̱ | sada̍nam | ra̱yī̱ṇām | jā̱tasya̍ | ca̱ | jāya̍mānasya | ca̱ | kṣām |
sa̱taḥ | ca̱ | go̱pām | bhava̍taḥ | ca̱ | bhūre̍ḥ | de̱vāḥ | a̱gnim | dhā̱ra̱ya̱n | dra̱vi̱ṇa̱ḥ-dām ||1.96.7||

1.96.8a dra̱vi̱ṇo̱dā dravi̍ṇasastu̱rasya̍ draviṇo̱dāḥ sana̍rasya̱ pra ya̍ṁsat |
1.96.8c dra̱vi̱ṇo̱dā vī̱rava̍tī̱miṣa̍ṁ no draviṇo̱dā rā̍sate dī̱rghamāyu̍ḥ ||

dra̱vi̱ṇa̱ḥ-dāḥ | dravi̍ṇasaḥ | tu̱rasya̍ | dra̱vi̱ṇa̱ḥ-dāḥ | sana̍rasya | pra | ya̱ṁsa̱t |
dra̱vi̱ṇa̱ḥ-dāḥ | vī̱ra-va̍tīm | iṣa̍m | na̱ḥ | dra̱vi̱ṇa̱ḥ-dāḥ | rā̱sa̱te̱ | dī̱rgham | āyu̍ḥ ||1.96.8||

1.96.9a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vatpā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.96.9c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

e̱va | na̱ḥ | a̱gne̱ | sa̱m-idhā̍ | vṛ̱dhā̱naḥ | re̱vat | pā̱va̱ka̱ | śrava̍se | vi | bhā̱hi̱ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.96.9||


1.97.1a apa̍ na̱ḥ śośu̍cada̱ghamagne̍ śuśu̱gdhyā ra̱yim |
1.97.1c apa̍ na̱ḥ śośu̍cada̱gham ||

apa̍ | na̱ḥ | śośu̍cat | a̱gham | agne̍ | śu̱śu̱gdhi | ā | ra̱yim |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.1||

1.97.2a su̱kṣe̱tri̱yā su̍gātu̱yā va̍sū̱yā ca̍ yajāmahe |
1.97.2c apa̍ na̱ḥ śośu̍cada̱gham ||

su̱-kṣe̱tri̱yā | su̱gā̱tu̱-yā | va̱su̱-yā | ca̱ | ya̱jā̱ma̱he̱ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.2||

1.97.3a pra yadbhandi̍ṣṭha eṣā̱ṁ prāsmākā̍saśca sū̱raya̍ḥ |
1.97.3c apa̍ na̱ḥ śośu̍cada̱gham ||

pra | yat | bhandi̍ṣṭhaḥ | e̱ṣā̱m | pra | a̱smākā̍saḥ | ca̱ | sū̱raya̍ḥ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.3||

1.97.4a pra yatte̍ agne sū̱rayo̱ jāye̍mahi̱ pra te̍ va̱yam |
1.97.4c apa̍ na̱ḥ śośu̍cada̱gham ||

pra | yat | te̱ | a̱gne̱ | sū̱raya̍ḥ | jāye̍mahi | pra | te̱ | va̱yam |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.4||

1.97.5a pra yada̱gneḥ saha̍svato vi̱śvato̱ yanti̍ bhā̱nava̍ḥ |
1.97.5c apa̍ na̱ḥ śośu̍cada̱gham ||

pra | yat | a̱gneḥ | saha̍svataḥ | vi̱śvata̍ḥ | yanti̍ | bhā̱nava̍ḥ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.5||

1.97.6a tvaṁ hi vi̍śvatomukha vi̱śvata̍ḥ pari̱bhūrasi̍ |
1.97.6c apa̍ na̱ḥ śośu̍cada̱gham ||

tvam | hi | vi̱śva̱ta̱ḥ-mu̱kha̱ | vi̱śvata̍ḥ | pa̱ri̱-bhūḥ | asi̍ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.6||

1.97.7a dviṣo̍ no viśvatomu̱khāti̍ nā̱veva̍ pāraya |
1.97.7c apa̍ na̱ḥ śośu̍cada̱gham ||

dviṣa̍ḥ | na̱ḥ | vi̱śva̱ta̱ḥ-mu̱kha̱ | ati̍ | nā̱vā-i̍va | pā̱ra̱ya̱ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.7||

1.97.8a sa na̱ḥ sindhu̍miva nā̱vayāti̍ parṣā sva̱staye̍ |
1.97.8c apa̍ na̱ḥ śośu̍cada̱gham ||

saḥ | na̱ḥ | sindhu̍m-iva | nā̱vayā̍ | ati̍ | pa̱rṣa̱ | sva̱staye̍ |
apa̍ | na̱ḥ | śośu̍cat | a̱gham ||1.97.8||


1.98.1a vai̱śvā̱na̱rasya̍ suma̱tau syā̍ma̱ rājā̱ hi ka̱ṁ bhuva̍nānāmabhi̱śrīḥ |
1.98.1c i̱to jā̱to viśva̍mi̱daṁ vi ca̍ṣṭe vaiśvāna̱ro ya̍tate̱ sūrye̍ṇa ||

vai̱śvā̱na̱rasya̍ | su̱-ma̱tau | syā̱ma̱ | rājā̍ | hi | ka̱m | bhuva̍nānām | a̱bhi̱-śrīḥ |
i̱taḥ | jā̱taḥ | viśva̍m | i̱dam | vi | ca̱ṣṭe̱ | vai̱śvā̱na̱raḥ | ya̱ta̱te̱ | sūrye̍ṇa ||1.98.1||

1.98.2a pṛ̱ṣṭo di̱vi pṛ̱ṣṭo a̱gniḥ pṛ̍thi̱vyāṁ pṛ̱ṣṭo viśvā̱ oṣa̍dhī̱rā vi̍veśa |
1.98.2c vai̱śvā̱na̱raḥ saha̍sā pṛ̱ṣṭo a̱gniḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

pṛ̱ṣṭaḥ | di̱vi | pṛ̱ṣṭaḥ | a̱gniḥ | pṛ̱thi̱vyām | pṛ̱ṣṭaḥ | viśvā̍ḥ | oṣa̍dhīḥ | ā | vi̱ve̱śa̱ |
vai̱śvā̱na̱raḥ | saha̍sā | pṛ̱ṣṭaḥ | a̱gniḥ | saḥ | na̱ḥ | divā̍ | saḥ | ri̱ṣaḥ | pā̱tu̱ | nakta̍m ||1.98.2||

1.98.3a vaiśvā̍nara̱ tava̱ tatsa̱tyama̍stva̱smānrāyo̍ ma̱ghavā̍naḥ sacantām |
1.98.3c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

vaiśvā̍nara | tava̍ | tat | sa̱tyam | a̱stu̱ | a̱smān | rāya̍ḥ | ma̱gha-vā̍naḥ | sa̱ca̱ntā̱m |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.98.3||


1.99.1a jā̱tave̍dase sunavāma̱ soma̍marātīya̱to ni da̍hāti̱ veda̍ḥ |
1.99.1c sa na̍ḥ parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṁ duri̱tātya̱gniḥ ||

jā̱ta-ve̍dase | su̱na̱vā̱ma̱ | soma̍m | a̱rā̱ti̱-ya̱taḥ | ni | da̱hā̱ti̱ | veda̍ḥ |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | du̱ḥ-gāni̍ | viśvā̍ | nā̱vā-i̍va | sindhu̍m | du̱ḥ-i̱tā | ati̍ | a̱gniḥ ||1.99.1||


1.100.1a sa yo vṛṣā̱ vṛṣṇye̍bhi̱ḥ samo̍kā ma̱ho di̱vaḥ pṛ̍thi̱vyāśca̍ sa̱mrāṭ |
1.100.1c sa̱tī̱nasa̍tvā̱ havyo̱ bhare̍ṣu ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | yaḥ | vṛṣā̍ | vṛṣṇye̍bhiḥ | sam-o̍kāḥ | ma̱haḥ | di̱vaḥ | pṛ̱thi̱vyāḥ | ca̱ | sa̱m-rāṭ |
sa̱tī̱na-sa̍tvā | havya̍ḥ | bhare̍ṣu | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.1||

1.100.2a yasyānā̍pta̱ḥ sūrya̍syeva̱ yāmo̱ bhare̍bhare vṛtra̱hā śuṣmo̱ asti̍ |
1.100.2c vṛṣa̍ntama̱ḥ sakhi̍bhi̱ḥ svebhi̱revai̍rma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

yasya̍ | anā̍ptaḥ | sūrya̍sya-iva | yāma̍ḥ | bhare̍-bhare | vṛ̱tra̱-hā | śuṣma̍ḥ | asti̍ |
vṛṣa̍n-tamaḥ | sakhi̍-bhiḥ | svebhi̍ḥ | evai̍ḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.2||

1.100.3a di̱vo na yasya̱ reta̍so̱ dughā̍nā̱ḥ panthā̍so̱ yanti̱ śava̱sāpa̍rītāḥ |
1.100.3c ta̱raddve̍ṣāḥ sāsa̱hiḥ pauṁsye̍bhirma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

di̱vaḥ | na | yasya̍ | reta̍saḥ | dughā̍nāḥ | panthā̍saḥ | yanti̍ | śava̍sā | apa̍ri-itāḥ |
ta̱rat-dve̍ṣāḥ | sa̱sa̱hiḥ | pauṁsye̍bhiḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.3||

1.100.4a so aṅgi̍robhi̱raṅgi̍rastamo bhū̱dvṛṣā̱ vṛṣa̍bhi̱ḥ sakhi̍bhi̱ḥ sakhā̱ san |
1.100.4c ṛ̱gmibhi̍rṛ̱gmī gā̱tubhi̱rjyeṣṭho̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | aṅgi̍raḥ-bhiḥ | aṅgi̍raḥ-tamaḥ | bhū̱t | vṛṣā̍ | vṛṣa̍-bhiḥ | sakhi̍-bhiḥ | sakhā̍ | san |
ṛ̱gmi-bhi̍ḥ | ṛ̱gmī | gā̱tu-bhi̍ḥ | jyeṣṭha̍ḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.4||

1.100.5a sa sū̱nubhi̱rna ru̱drebhi̱rṛbhvā̍ nṛ̱ṣāhye̍ sāsa̱hvām̐ a̱mitrā̍n |
1.100.5c sanī̍ḻebhiḥ śrava̱syā̍ni̱ tūrva̍nma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | sū̱nu-bhi̍ḥ | na | ru̱drebhi̍ḥ | ṛbhvā̍ | nṛ̱-sahye̍ | sa̱sa̱hvān | a̱mitrā̍n |
sa-nī̍ḻebhiḥ | śra̱va̱syā̍ni | tūrva̍n | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.5||

1.100.6a sa ma̍nyu̱mīḥ sa̱mada̍nasya ka̱rtāsmāke̍bhi̱rnṛbhi̱ḥ sūrya̍ṁ sanat |
1.100.6c a̱sminnaha̱ntsatpa̍tiḥ puruhū̱to ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | ma̱nyu̱-mīḥ | sa̱-mada̍nasya | ka̱rtā | a̱smāke̍bhiḥ | nṛ-bhi̍ḥ | sūrya̍m | sa̱na̱t |
a̱smin | aha̍n | sat-pa̍tiḥ | pu̱ru̱-hū̱taḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.6||

1.100.7a tamū̱tayo̍ raṇaya̱ñchūra̍sātau̱ taṁ kṣema̍sya kṣi̱taya̍ḥ kṛṇvata̱ trām |
1.100.7c sa viśva̍sya ka̱ruṇa̍syeśa̱ eko̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

tam | ū̱taya̍ḥ | ra̱ṇa̱ya̱n | śūra̍-sātau | tam | kṣema̍sya | kṣi̱taya̍ḥ | kṛ̱ṇva̱ta̱ | trām |
saḥ | viśva̍sya | ka̱ruṇa̍sya | ī̱śe̱ | eka̍ḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.7||

1.100.8a tama̍psanta̱ śava̍sa utsa̱veṣu̱ naro̱ nara̱mava̍se̱ taṁ dhanā̍ya |
1.100.8c so a̱ndhe ci̱ttama̍si̱ jyoti̍rvidanma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

tam | a̱psa̱nta̱ | śava̍saḥ | u̱t-sa̱veṣu̍ | nara̍ḥ | nara̍m | ava̍se | tam | dhanā̍ya |
saḥ | a̱ndhe | ci̱t | tama̍si | jyoti̍ḥ | vi̱da̱t | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.8||

1.100.9a sa sa̱vyena̍ yamati̱ vrādha̍taści̱tsa da̍kṣi̱ṇe saṁgṛ̍bhītā kṛ̱tāni̍ |
1.100.9c sa kī̱riṇā̍ ci̱tsani̍tā̱ dhanā̍ni ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | sa̱vyena̍ | ya̱ma̱ti̱ | vrādha̍taḥ | ci̱t | saḥ | da̱kṣi̱ṇe | sam-gṛ̍bhītā | kṛ̱tāni̍ |
saḥ | kī̱riṇā̍ | ci̱t | sani̍tā | dhanā̍ni | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.9||

1.100.10a sa grāme̍bhi̱ḥ sani̍tā̱ sa rathe̍bhirvi̱de viśvā̍bhiḥ kṛ̱ṣṭibhi̱rnva1̱̍dya |
1.100.10c sa pauṁsye̍bhirabhi̱bhūraśa̍stīrma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | grāme̍bhiḥ | sani̍tā | saḥ | rathe̍bhiḥ | vi̱de | viśvā̍bhiḥ | kṛ̱ṣṭi-bhi̍ḥ | nu | a̱dya |
saḥ | pauṁsye̍bhiḥ | a̱bhi̱-bhūḥ | aśa̍stīḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.10||

1.100.11a sa jā̱mibhi̱ryatsa̱majā̍ti mī̱ḻhe'jā̍mibhirvā puruhū̱ta evai̍ḥ |
1.100.11c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣe ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | jā̱mi-bhi̍ḥ | yat | sa̱m-ajā̍ti | mī̱ḻhe | ajā̍mi-bhiḥ | vā̱ | pu̱ru̱-hū̱taḥ | evai̍ḥ |
a̱pām | to̱kasya̍ | tana̍yasya | je̱ṣe | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.11||

1.100.12a sa va̍jra̱bhṛdda̍syu̱hā bhī̱ma u̱graḥ sa̱hasra̍cetāḥ śa̱tanī̍tha̱ ṛbhvā̍ |
1.100.12c ca̱mrī̱ṣo na śava̍sā̱ pāñca̍janyo ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

saḥ | va̱jra̱-bhṛt | da̱syu̱-hā | bhī̱maḥ | u̱graḥ | sa̱hasra̍-cetāḥ | śa̱ta-nī̍thaḥ | ṛbhvā̍ |
ca̱mrī̱ṣaḥ | na | śava̍sā | pāñca̍-janyaḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.12||

1.100.13a tasya̱ vajra̍ḥ krandati̱ smatsva̱rṣā di̱vo na tve̱ṣo ra̱vatha̱ḥ śimī̍vān |
1.100.13c taṁ sa̍cante sa̱naya̱staṁ dhanā̍ni ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

tasya̍ | vajra̍ḥ | kra̱nda̱ti̱ | smat | sva̱ḥ-sāḥ | di̱vaḥ | na | tve̱ṣaḥ | ra̱vatha̍ḥ | śimī̍-vān |
tam | sa̱ca̱nte̱ | sa̱naya̍ḥ | tam | dhanā̍ni | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.13||

1.100.14a yasyāja̍sra̱ṁ śava̍sā̱ māna̍mu̱kthaṁ pa̍ribhu̱jadroda̍sī vi̱śvata̍ḥ sīm |
1.100.14c sa pā̍riṣa̱tkratu̍bhirmandasā̱no ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

yasya̍ | aja̍sram | śava̍sā | māna̍m | u̱ktham | pa̱ri̱-bhu̱jat | roda̍sī̱ iti̍ | vi̱śvata̍ḥ | sī̱m |
saḥ | pā̱ri̱ṣa̱t | kratu̍-bhiḥ | ma̱nda̱sā̱naḥ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.14||

1.100.15a na yasya̍ de̱vā de̱vatā̱ na martā̱ āpa̍śca̱na śava̍so̱ anta̍mā̱puḥ |
1.100.15c sa pra̱rikvā̱ tvakṣa̍sā̱ kṣmo di̱vaśca̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī ||

na | yasya̍ | de̱vāḥ | de̱vatā̍ | na | martā̍ḥ | āpa̍ḥ | ca̱na | śava̍saḥ | anta̍m | ā̱puḥ |
saḥ | pra̱-rikvā̍ | tvakṣa̍sā | kṣmaḥ | di̱vaḥ | ca̱ | ma̱rutvā̍n | na̱ḥ | bha̱va̱tu̱ | indra̍ḥ | ū̱tī ||1.100.15||

1.100.16a ro̱hicchyā̱vā su̱mada̍ṁśurlalā̱mīrdyu̱kṣā rā̱ya ṛ̱jrāśva̍sya |
1.100.16c vṛṣa̍ṇvanta̱ṁ bibhra̍tī dhū̱rṣu ratha̍ṁ ma̱ndrā ci̍keta̱ nāhu̍ṣīṣu vi̱kṣu ||

ro̱hit | śyā̱vā | su̱mat-a̍ṁśuḥ | la̱lā̱mīḥ | dyu̱kṣā | rā̱ye | ṛ̱jra-a̍śvasya |
vṛṣa̍ṇ-vantam | bibhra̍tī | dhū̱ḥ-su | ratha̍m | ma̱ndrā | ci̱ke̱ta̱ | nāhu̍ṣīṣu | vi̱kṣu ||1.100.16||

1.100.17a e̱tattyatta̍ indra̱ vṛṣṇa̍ u̱kthaṁ vā̍rṣāgi̱rā a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
1.100.17c ṛ̱jrāśva̱ḥ praṣṭi̍bhiramba̱rīṣa̍ḥ sa̱hade̍vo̱ bhaya̍mānaḥ su̱rādhā̍ḥ ||

e̱tat | tyat | te̱ | i̱ndra̱ | vṛṣṇe̍ | u̱ktham | vā̱rṣā̱gi̱rāḥ | a̱bhi | gṛ̱ṇa̱nti̱ | rādha̍ḥ |
ṛ̱jra-a̍śvaḥ | praṣṭi̍-bhiḥ | a̱mba̱rīṣa̍ḥ | sa̱ha-de̍vaḥ | bhaya̍mānaḥ | su̱-rādhā̍ḥ ||1.100.17||

1.100.18a dasyū̱ñchimyū̍m̐śca puruhū̱ta evai̍rha̱tvā pṛ̍thi̱vyāṁ śarvā̱ ni ba̍rhīt |
1.100.18c sana̱tkṣetra̱ṁ sakhi̍bhiḥ śvi̱tnyebhi̱ḥ sana̱tsūrya̱ṁ sana̍da̱paḥ su̱vajra̍ḥ ||

dasyū̍n | śimyū̍n | ca̱ | pu̱ru̱-hū̱taḥ | evai̍ḥ | ha̱tvā | pṛ̱thi̱vyām | śarvā̍ | ni | ba̱rhī̱t |
sana̍t | kṣetra̍m | sakhi̍-bhiḥ | śvi̱tnyebhi̍ḥ | sana̍t | sūrya̍m | sana̍t | a̱paḥ | su̱-vajra̍ḥ ||1.100.18||

1.100.19a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stvapa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.100.19c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

vi̱śvāhā̍ | indra̍ḥ | a̱dhi̱-va̱ktā | na̱ḥ | a̱stu̱ | apa̍ri-hvṛtāḥ | sa̱nu̱yā̱ma̱ | vāja̍m |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.100.19||


1.101.1a pra ma̱ndine̍ pitu̱mada̍rcatā̱ vaco̱ yaḥ kṛ̱ṣṇaga̍rbhā ni̱raha̍nnṛ̱jiśva̍nā |
1.101.1c a̱va̱syavo̱ vṛṣa̍ṇa̱ṁ vajra̍dakṣiṇaṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

pra | ma̱ndine̍ | pi̱tu̱-mat | a̱rca̱ta̱ | vaca̍ḥ | yaḥ | kṛ̱ṣṇa-ga̍rbhāḥ | ni̱ḥ-aha̍n | ṛ̱jiśva̍nā |
a̱va̱syava̍ḥ | vṛṣa̍ṇam | vajra̍-dakṣiṇam | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.1||

1.101.2a yo vya̍ṁsaṁ jāhṛṣā̱ṇena̍ ma̱nyunā̱ yaḥ śamba̍ra̱ṁ yo aha̱npipru̍mavra̱tam |
1.101.2c indro̱ yaḥ śuṣṇa̍ma̱śuṣa̱ṁ nyāvṛ̍ṇaṅma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

yaḥ | vi-a̍ṁsam | ja̱hṛ̱ṣā̱ṇena̍ | ma̱nyunā̍ | yaḥ | śamba̍ram | yaḥ | aha̍n | pipru̍m | a̱vra̱tam |
indra̍ḥ | yaḥ | śuṣṇa̍m | a̱śuṣa̍m | ni | avṛ̍ṇak | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.2||

1.101.3a yasya̱ dyāvā̍pṛthi̱vī pauṁsya̍ṁ ma̱hadyasya̍ vra̱te varu̍ṇo̱ yasya̱ sūrya̍ḥ |
1.101.3c yasyendra̍sya̱ sindha̍va̱ḥ saśca̍ti vra̱taṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

yasya̍ | dyāvā̍pṛthi̱vī iti̍ | pauṁsya̍m | ma̱hat | yasya̍ | vra̱te | varu̍ṇaḥ | yasya̍ | sūrya̍ḥ |
yasya̍ | indra̍sya | sindha̍vaḥ | saśca̍ti | vra̱tam | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.3||

1.101.4a yo aśvā̍nā̱ṁ yo gavā̱ṁ gopa̍tirva̱śī ya ā̍ri̱taḥ karma̍ṇikarmaṇi sthi̱raḥ |
1.101.4c vī̱ḻości̱dindro̱ yo asu̍nvato va̱dho ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

yaḥ | aśvā̍nām | yaḥ | gavā̍m | go-pa̍tiḥ | va̱śī | yaḥ | ā̱ri̱taḥ | karma̍ṇi-karmaṇi | sthi̱raḥ |
vī̱ḻoḥ | ci̱t | indra̍ḥ | yaḥ | asu̍nvataḥ | va̱dhaḥ | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.4||

1.101.5a yo viśva̍sya̱ jaga̍taḥ prāṇa̱taspati̱ryo bra̱hmaṇe̍ pratha̱mo gā avi̍ndat |
1.101.5c indro̱ yo dasyū̱m̐radha̍rām̐ a̱vāti̍ranma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

yaḥ | viśva̍sya | jaga̍taḥ | prā̱ṇa̱taḥ | pati̍ḥ | yaḥ | bra̱hmaṇe̍ | pra̱tha̱maḥ | gāḥ | avi̍ndat |
indra̍ḥ | yaḥ | dasyū̍n | adha̍rān | a̱va̱-ati̍rat | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.5||

1.101.6a yaḥ śūre̍bhi̱rhavyo̱ yaśca̍ bhī̱rubhi̱ryo dhāva̍dbhirhū̱yate̱ yaśca̍ ji̱gyubhi̍ḥ |
1.101.6c indra̱ṁ yaṁ viśvā̱ bhuva̍nā̱bhi sa̍ṁda̱dhurma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

yaḥ | śūre̍bhiḥ | havya̍ḥ | yaḥ | ca̱ | bhī̱ru-bhi̍ḥ | yaḥ | dhāva̍t-bhiḥ | hū̱yate̍ | yaḥ | ca̱ | ji̱gyubhi̍ḥ |
indra̍m | yam | viśvā̍ | bhuva̍nā | a̱bhi | sa̱m-da̱dhuḥ | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.6||

1.101.7a ru̱drāṇā̍meti pra̱diśā̍ vicakṣa̱ṇo ru̱drebhi̱ryoṣā̍ tanute pṛ̱thu jraya̍ḥ |
1.101.7c indra̍ṁ manī̱ṣā a̱bhya̍rcati śru̱taṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

ru̱drāṇā̍m | e̱ti̱ | pra̱-diśā̍ | vi̱-ca̱kṣa̱ṇaḥ | ru̱drebhi̍ḥ | yoṣā̍ | ta̱nu̱te̱ | pṛ̱thu | jraya̍ḥ |
indra̍m | ma̱nī̱ṣā | a̱bhi | a̱rca̱ti̱ | śru̱tam | ma̱rutva̍ntam | sa̱khyāya̍ | ha̱vā̱ma̱he̱ ||1.101.7||

1.101.8a yadvā̍ marutvaḥ para̱me sa̱dhasthe̱ yadvā̍va̱me vṛ̱jane̍ mā̱dayā̍se |
1.101.8c ata̱ ā yā̍hyadhva̱raṁ no̱ acchā̍ tvā̱yā ha̱viśca̍kṛmā satyarādhaḥ ||

yat | vā̱ | ma̱ru̱tva̱ḥ | pa̱ra̱me | sa̱dha-sthe̍ | yat | vā̱ | a̱va̱me | vṛ̱jane̍ | mā̱dayā̍se |
ata̍ḥ | ā | yā̱hi̱ | a̱dhva̱ram | na̱ḥ | accha̍ | tvā̱-yā | ha̱viḥ | ca̱kṛ̱ma̱ | sa̱tya̱-rā̱dha̱ḥ ||1.101.8||

1.101.9a tvā̱yendra̱ soma̍ṁ suṣumā sudakṣa tvā̱yā ha̱viśca̍kṛmā brahmavāhaḥ |
1.101.9c adhā̍ niyutva̱ḥ saga̍ṇo ma̱rudbhi̍ra̱sminya̱jñe ba̱rhiṣi̍ mādayasva ||

tvā̱-yā | i̱ndra̱ | soma̍m | su̱su̱ma̱ | su̱-da̱kṣa̱ | tvā̱-yā | ha̱viḥ | ca̱kṛ̱ma̱ | bra̱hma̱-vā̱ha̱ḥ |
adha̍ | ni̱-yu̱tva̱ḥ | sa-ga̍ṇaḥ | ma̱rut-bhi̍ḥ | a̱smin | ya̱jñe | ba̱rhiṣi̍ | mā̱da̱ya̱sva̱ ||1.101.9||

1.101.10a mā̱daya̍sva̱ hari̍bhi̱rye ta̍ indra̱ vi ṣya̍sva̱ śipre̱ vi sṛ̍jasva̱ dhene̍ |
1.101.10c ā tvā̍ suśipra̱ hara̍yo vahantū̱śanha̱vyāni̱ prati̍ no juṣasva ||

mā̱daya̍sva | hari̍-bhiḥ | ye | te̱ | i̱ndra̱ | vi | sya̱sva̱ | śipre̱ iti̍ | vi | sṛ̱ja̱sva̱ | dhene̱ iti̍ |
ā | tvā̱ | su̱-śi̱pra̱ | hara̍yaḥ | va̱ha̱ntu̱ | u̱śan | ha̱vyāni̍ | prati̍ | na̱ḥ | ju̱ṣa̱sva̱ ||1.101.10||

1.101.11a ma̱rutsto̍trasya vṛ̱jana̍sya go̱pā va̱yamindre̍ṇa sanuyāma̱ vāja̍m |
1.101.11c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

ma̱rut-sto̍trasya | vṛ̱jana̍sya | go̱pāḥ | va̱yam | indre̍ṇa | sa̱nu̱yā̱ma̱ | vāja̍m |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.101.11||


1.102.1a i̱māṁ te̱ dhiya̱ṁ pra bha̍re ma̱ho ma̱hīma̱sya sto̱tre dhi̱ṣaṇā̱ yatta̍ āna̱je |
1.102.1c tamu̍tsa̱ve ca̍ prasa̱ve ca̍ sāsa̱himindra̍ṁ de̱vāsa̱ḥ śava̍sāmada̱nnanu̍ ||

i̱mām | te̱ | dhiya̍m | pra | bha̱re̱ | ma̱haḥ | ma̱hīm | a̱sya | sto̱tre | dhi̱ṣaṇā̍ | yat | te̱ | ā̱na̱je |
tam | u̱t-sa̱ve | ca̱ | pra̱-sa̱ve | ca̱ | sa̱sa̱him | indra̍m | de̱vāsa̍ḥ | śava̍sā | a̱ma̱da̱n | anu̍ ||1.102.1||

1.102.2a a̱sya śravo̍ na̱dya̍ḥ sa̱pta bi̍bhrati̱ dyāvā̱kṣāmā̍ pṛthi̱vī da̍rśa̱taṁ vapu̍ḥ |
1.102.2c a̱sme sū̍ryācandra̱masā̍bhi̱cakṣe̍ śra̱ddhe kami̍ndra carato vitartu̱ram ||

a̱sya | śrava̍ḥ | na̱dya̍ḥ | sa̱pta | bi̱bhra̱ti̱ | dyāvā̱kṣāmā̍ | pṛ̱thi̱vī | da̱rśa̱tam | vapu̍ḥ |
a̱sme iti̍ | sū̱ryā̱ca̱ndra̱masā̍ | a̱bhi̱-cakṣe̍ | śra̱ddhe | kam | i̱ndra̱ | ca̱ra̱ta̱ḥ | vi̱-ta̱rtu̱ram ||1.102.2||

1.102.3a taṁ smā̱ ratha̍ṁ maghava̱nprāva̍ sā̱taye̱ jaitra̱ṁ yaṁ te̍ anu̱madā̍ma saṁga̱me |
1.102.3c ā̱jā na̍ indra̱ mana̍sā puruṣṭuta tvā̱yadbhyo̍ maghava̱ñcharma̍ yaccha naḥ ||

tam | sma̱ | ratha̍m | ma̱gha̱-va̱n | pra | a̱va̱ | sā̱taye̍ | jaitra̍m | yam | te̱ | a̱nu̱-madā̍ma | sa̱m-ga̱me |
ā̱jā | na̱ḥ | i̱ndra̱ | mana̍sā | pu̱ru̱-stu̱ta̱ | tvā̱yat-bhya̍ḥ | ma̱gha̱-va̱n | śarma̍ | ya̱ccha̱ | na̱ḥ ||1.102.3||

1.102.4a va̱yaṁ ja̍yema̱ tvayā̍ yu̱jā vṛta̍ma̱smāka̱maṁśa̱muda̍vā̱ bhare̍bhare |
1.102.4c a̱smabhya̍mindra̱ vari̍vaḥ su̱gaṁ kṛ̍dhi̱ pra śatrū̍ṇāṁ maghava̱nvṛṣṇyā̍ ruja ||

va̱yam | ja̱ye̱ma̱ | tvayā̍ | yu̱jā | vṛta̍m | a̱smāka̍m | aṁśa̍m | ut | a̱va̱ | bhare̍-bhare |
a̱smabhya̍m | i̱ndra̱ | vari̍vaḥ | su̱-gam | kṛ̱dhi̱ | pra | śatrū̍ṇām | ma̱gha̱-va̱n | vṛṣṇyā̍ | ru̱ja̱ ||1.102.4||

1.102.5a nānā̱ hi tvā̱ hava̍mānā̱ janā̍ i̱me dhanā̍nāṁ dharta̱rava̍sā vipa̱nyava̍ḥ |
1.102.5c a̱smāka̍ṁ smā̱ ratha̱mā ti̍ṣṭha sā̱taye̱ jaitra̱ṁ hī̍ndra̱ nibhṛ̍ta̱ṁ mana̱stava̍ ||

nānā̍ | hi | tvā̱ | hava̍mānāḥ | janā̍ḥ | i̱me | dhanā̍nām | dha̱rta̱ḥ | ava̍sā | vi̱pa̱nyava̍ḥ |
a̱smāka̍m | sma̱ | ratha̍m | ā | ti̱ṣṭha̱ | sā̱taye̍ | jaitra̍m | hi | i̱ndra̱ | ni-bhṛ̍tam | mana̍ḥ | tava̍ ||1.102.5||

1.102.6a go̱jitā̍ bā̱hū ami̍takratuḥ si̱maḥ karma̍nkarmañcha̱tamū̍tiḥ khajaṁka̱raḥ |
1.102.6c a̱ka̱lpa indra̍ḥ prati̱māna̱moja̱sāthā̱ janā̱ vi hva̍yante siṣā̱sava̍ḥ ||

go̱-jitā̍ | bā̱hū iti̍ | ami̍ta-kratuḥ | si̱maḥ | karma̍n-karman | śa̱tam-ū̍tiḥ | kha̱ja̱m-ka̱raḥ |
a̱ka̱lpaḥ | indra̍ḥ | pra̱ti̱-māna̍m | oja̍sā | atha̍ | janā̍ḥ | vi | hva̱ya̱nte̱ | si̱sā̱sava̍ḥ ||1.102.6||

1.102.7a utte̍ śa̱tānma̍ghava̱nnucca̱ bhūya̍sa̱ utsa̱hasrā̍dririce kṛ̱ṣṭiṣu̱ śrava̍ḥ |
1.102.7c a̱mā̱traṁ tvā̍ dhi̱ṣaṇā̍ titviṣe ma̱hyadhā̍ vṛ̱trāṇi̍ jighnase puraṁdara ||

ut | te̱ | śa̱tāt | ma̱gha̱-va̱n | ut | ca̱ | bhūya̍saḥ | ut | sa̱hasrā̍t | ri̱ri̱ce̱ | kṛ̱ṣṭiṣu̍ | śrava̍ḥ |
a̱mā̱tram | tvā̱ | dhi̱ṣaṇā̍ | ti̱tvi̱ṣe̱ | ma̱hī | adha̍ | vṛ̱trāṇi̍ | ji̱ghna̱se̱ | pu̱ra̱m-da̱ra̱ ||1.102.7||

1.102.8a tri̱vi̱ṣṭi̱dhātu̍ prati̱māna̱moja̍sasti̱sro bhūmī̍rnṛpate̱ trīṇi̍ roca̱nā |
1.102.8c atī̱daṁ viśva̱ṁ bhuva̍naṁ vavakṣithāśa̱truri̍ndra ja̱nuṣā̍ sa̱nāda̍si ||

tri̱vi̱ṣṭi̱-dhātu̍ | pra̱ti̱-māna̍m | oja̍saḥ | ti̱sraḥ | bhūmī̍ḥ | nṛ̱-pa̱te̱ | trīṇi̍ | ro̱ca̱nā |
ati̍ | i̱dam | viśva̍m | bhuva̍nam | va̱va̱kṣi̱tha̱ | a̱śa̱truḥ | i̱ndra̱ | ja̱nuṣā̍ | sa̱nāt | a̱si̱ ||1.102.8||

1.102.9a tvāṁ de̱veṣu̍ pratha̱maṁ ha̍vāmahe̱ tvaṁ ba̍bhūtha̱ pṛta̍nāsu sāsa̱hiḥ |
1.102.9c semaṁ na̍ḥ kā̱rumu̍pama̱nyumu̱dbhida̱mindra̍ḥ kṛṇotu prasa̱ve ratha̍ṁ pu̱raḥ ||

tvām | de̱veṣu̍ | pra̱tha̱mam | ha̱vā̱ma̱he̱ | tvam | ba̱bhū̱tha̱ | pṛta̍nāsu | sa̱sa̱hiḥ |
saḥ | i̱mam | na̱ḥ | kā̱rum | u̱pa̱-ma̱nyum | u̱t-bhida̍m | indra̍ḥ | kṛ̱ṇo̱tu̱ | pra̱-sa̱ve | ratha̍m | pu̱raḥ ||1.102.9||

1.102.10a tvaṁ ji̍getha̱ na dhanā̍ rurodhi̱thārbhe̍ṣvā̱jā ma̍ghavanma̱hatsu̍ ca |
1.102.10c tvāmu̱gramava̍se̱ saṁ śi̍śīma̱syathā̍ na indra̱ hava̍neṣu codaya ||

tvam | ji̱ge̱tha̱ | na | dhanā̍ | ru̱ro̱dhi̱tha̱ | arbhe̍ṣu | ā̱jā | ma̱gha̱-va̱n | ma̱hat-su̍ | ca̱ |
tvām | u̱gram | ava̍se | sam | śi̱śī̱ma̱si̱ | atha̍ | na̱ḥ | i̱ndra̱ | hava̍neṣu | co̱da̱ya̱ ||1.102.10||

1.102.11a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stvapa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.102.11c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

vi̱śvāhā̍ | indra̱ḥ | a̱dhi̱-va̱ktā | na̱ḥ | a̱stu̱ | apa̍ri-hvṛtāḥ | sa̱nu̱yā̱ma̱ | vāja̍m |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.102.11||


1.103.1a tatta̍ indri̱yaṁ pa̍ra̱maṁ pa̍rā̱cairadhā̍rayanta ka̱vaya̍ḥ pu̱redam |
1.103.1c kṣa̱medama̱nyaddi̱vya1̱̍nyada̍sya̱ samī̍ pṛcyate sama̱neva̍ ke̱tuḥ ||

tat | te̱ | i̱ndri̱yam | pa̱ra̱mam | pa̱rā̱caiḥ | adhā̍rayanta | ka̱vaya̍ḥ | pu̱rā | i̱dam |
kṣa̱mā | i̱dam | a̱nyat | di̱vi | a̱nyat | a̱sya̱ | sam | ī̱miti̍ | pṛ̱cya̱te̱ | sa̱ma̱nā-i̍va | ke̱tuḥ ||1.103.1||

1.103.2a sa dhā̍rayatpṛthi̱vīṁ pa̱pratha̍cca̱ vajre̍ṇa ha̱tvā nira̱paḥ sa̍sarja |
1.103.2c aha̱nnahi̱mabhi̍nadrauhi̱ṇaṁ vyaha̱nvya̍ṁsaṁ ma̱ghavā̱ śacī̍bhiḥ ||

saḥ | dhā̱ra̱ya̱t | pṛ̱thi̱vīm | pa̱pratha̍t | ca̱ | vajre̍ṇa | ha̱tvā | niḥ | a̱paḥ | sa̱sa̱rja̱ |
aha̍n | ahi̍m | abhi̍nat | rau̱hi̱ṇam | vi | aha̍n | vi-a̍ṁsam | ma̱gha-vā̍ | śacī̍bhiḥ ||1.103.2||

1.103.3a sa jā̱tūbha̍rmā śra̱ddadhā̍na̱ oja̱ḥ puro̍ vibhi̱ndanna̍cara̱dvi dāsī̍ḥ |
1.103.3c vi̱dvānva̍jri̱ndasya̍ve he̱tima̱syārya̱ṁ saho̍ vardhayā dyu̱mnami̍ndra ||

saḥ | jā̱tū-bha̍rmā | śra̱t-dadhā̍naḥ | oja̍ḥ | pura̱ḥ | vi̱-bhi̱ndan | a̱ca̱ra̱t | vi | dāsī̍ḥ |
vi̱dvān | va̱jri̱n | dasya̍ve | he̱tim | a̱sya̱ | ārya̍m | saha̍ḥ | va̱rdha̱ya̱ | dyu̱mnam | i̱ndra̱ ||1.103.3||

1.103.4a tadū̱cuṣe̱ mānu̍ṣe̱mā yu̱gāni̍ kī̱rtenya̍ṁ ma̱ghavā̱ nāma̱ bibhra̍t |
1.103.4c u̱pa̱pra̱yanda̍syu̱hatyā̍ya va̱jrī yaddha̍ sū̱nuḥ śrava̍se̱ nāma̍ da̱dhe ||

tat | ū̱cuṣe̍ | mānu̍ṣā | i̱mā | yu̱gāni̍ | kī̱rtenya̍m | ma̱gha-vā̍ | nāma̍ | bibhra̍t |
u̱pa̱-pra̱yan | da̱syu̱-hatyā̍ya | va̱jrī | yat | ha̱ | sū̱nuḥ | śrava̍se | nāma̍ | da̱dhe ||1.103.4||

1.103.5a tada̍sye̱daṁ pa̍śyatā̱ bhūri̍ pu̱ṣṭaṁ śradindra̍sya dhattana vī̱ryā̍ya |
1.103.5c sa gā a̍vinda̱tso a̍vinda̱daśvā̱ntsa oṣa̍dhī̱ḥ so a̱paḥ sa vanā̍ni ||

tat | a̱sya̱ | i̱dam | pa̱śya̱ta̱ | bhūri̍ | pu̱ṣṭam | śrat | indra̍sya | dha̱tta̱na̱ | vī̱ryā̍ya |
saḥ | gāḥ | a̱vi̱nda̱t | saḥ | a̱vi̱nda̱t | aśvā̍n | saḥ | oṣa̍dhīḥ | saḥ | a̱paḥ | saḥ | vanā̍ni ||1.103.5||

1.103.6a bhūri̍karmaṇe vṛṣa̱bhāya̱ vṛṣṇe̍ sa̱tyaśu̍ṣmāya sunavāma̱ soma̍m |
1.103.6c ya ā̱dṛtyā̍ paripa̱nthīva̱ śūro'ya̍jvano vi̱bhaja̱nneti̱ veda̍ḥ ||

bhūri̍-karmaṇe | vṛ̱ṣa̱bhāya̍ | vṛśṇe̍ | sa̱tya-śu̍ṣmāya | su̱na̱vā̱ma̱ | soma̍m |
yaḥ | ā̱-dṛtya̍ | pa̱ri̱pa̱nthī-i̍va | śūra̍ḥ | aya̍jvanaḥ | vi̱-bhaja̍n | eti̍ | veda̍ḥ ||1.103.6||

1.103.7a tadi̍ndra̱ preva̍ vī̱rya̍ṁ cakartha̱ yatsa̱santa̱ṁ vajre̱ṇābo̍dha̱yo'hi̍m |
1.103.7c anu̍ tvā̱ patnī̍rhṛṣi̱taṁ vaya̍śca̱ viśve̍ de̱vāso̍ amada̱nnanu̍ tvā ||

tat | i̱ndra̱ | pra-i̍va | vī̱rya̍m | ca̱ka̱rtha̱ | yat | sa̱santa̍m | vajre̍ṇa | abo̍dhayaḥ | ahi̍m |
anu̍ | tvā̱ | patnī̍ḥ | hṛ̱ṣi̱tam | vaya̍ḥ | ca̱ | viśve̍ | de̱vāsa̍ḥ | a̱ma̱da̱n | anu̍ | tvā̱ ||1.103.7||

1.103.8a śuṣṇa̱ṁ pipru̱ṁ kuya̍vaṁ vṛ̱trami̍ndra ya̱dāva̍dhī̱rvi pura̱ḥ śamba̍rasya |
1.103.8c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

śuṣṇa̍m | pipru̍m | kuya̍vam | vṛ̱tram | i̱ndra̱ | ya̱dā | ava̍dhīḥ | vi | pura̍ḥ | śamba̍rasya |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.103.8||


1.104.1a yoni̍ṣṭa indra ni̱ṣade̍ akāri̱ tamā ni ṣī̍da svā̱no nārvā̍ |
1.104.1c vi̱mucyā̱ vayo̍'va̱sāyāśvā̍ndo̱ṣā vasto̱rvahī̍yasaḥ prapi̱tve ||

yoni̍ḥ | te̱ | i̱ndra̱ | ni̱-sade̍ | a̱kā̱ri̱ | tam | ā | ni | sī̱da̱ | svā̱naḥ | na | arvā̍ |
vi̱-mucya̍ | vaya̍ḥ | a̱va̱-sāya̍ | aśvā̍n | do̱ṣā | vasto̍ḥ | vahī̍yasaḥ | pra̱-pi̱tve ||1.104.1||

1.104.2a o tye nara̱ indra̍mū̱taye̍ gu̱rnū ci̱ttāntsa̱dyo adhva̍no jagamyāt |
1.104.2c de̱vāso̍ ma̱nyuṁ dāsa̍sya ścamna̱nte na̱ ā va̍kṣantsuvi̱tāya̱ varṇa̍m ||

o iti̍ | tye | nara̍ḥ | indra̍m | ū̱taye̍ | gu̱ḥ | nu | ci̱t | tān | sa̱dyaḥ | adhva̍naḥ | ja̱ga̱myā̱t |
de̱vāsa̍ḥ | ma̱nyum | dāsa̍sya | śca̱mna̱n | te | na̱ḥ | ā | va̱kṣa̱n | su̱vi̱tāya̍ | varṇa̍m ||1.104.2||

1.104.3a ava̱ tmanā̍ bharate̱ keta̍vedā̱ ava̱ tmanā̍ bharate̱ phena̍mu̱dan |
1.104.3c kṣī̱reṇa̍ snāta̱ḥ kuya̍vasya̱ yoṣe̍ ha̱te te syā̍tāṁ prava̱ṇe śiphā̍yāḥ ||

ava̍ | tmanā̍ | bha̱ra̱te̱ | keta̍-vedāḥ | ava̍ | tmanā̍ | bha̱ra̱te̱ | phena̍m | u̱dan |
kṣī̱reṇa̍ | snā̱ta̱ḥ | kuya̍vasya | yoṣe̱ iti̍ | ha̱te iti̍ | te iti̍ | syā̱tā̱m | pra̱va̱ṇe | śiphā̍yāḥ ||1.104.3||

1.104.4a yu̱yopa̱ nābhi̱rupa̍rasyā̱yoḥ pra pūrvā̍bhistirate̱ rāṣṭi̱ śūra̍ḥ |
1.104.4c a̱ñja̱sī ku̍li̱śī vī̱rapa̍tnī̱ payo̍ hinvā̱nā u̱dabhi̍rbharante ||

yu̱yopa̍ | nābhi̍ḥ | upa̍rasya | ā̱yoḥ | pra | pūrvā̍bhiḥ | ti̱ra̱te̱ | rāṣṭi̍ | śūra̍ḥ |
a̱ñja̱sī | ku̱li̱śī | vī̱ra-pa̍tnī | paya̍ḥ | hi̱nvā̱nāḥ | u̱da-bhi̍ḥ | bha̱ra̱nte̱ ||1.104.4||

1.104.5a prati̱ yatsyā nīthāda̍rśi̱ dasyo̱roko̱ nācchā̱ sada̍naṁ jāna̱tī gā̍t |
1.104.5c adha̍ smā no maghavañcarkṛ̱tādinmā no̍ ma̱gheva̍ niṣṣa̱pī parā̍ dāḥ ||

prati̍ | yat | syā | nīthā̍ | ada̍rśi | dasyo̍ḥ | oka̍ḥ | na | accha̍ | sada̍nam | jā̱na̱tī | gā̱t |
adha̍ | sma̱ | na̱ḥ | ma̱gha̱-va̱n | ca̱rkṛ̱tāt | it | mā | na̱ḥ | ma̱ghā-i̍va | ni̱ṣṣa̱pī | parā̍ | dā̱ḥ ||1.104.5||

1.104.6a sa tvaṁ na̍ indra̱ sūrye̱ so a̱psva̍nāgā̱stva ā bha̍ja jīvaśa̱ṁse |
1.104.6c mānta̍rā̱ṁ bhuja̱mā rī̍riṣo na̱ḥ śraddhi̍taṁ te maha̱ta i̍ndri̱yāya̍ ||

saḥ | tvam | na̱ḥ | i̱ndra̱ | sūrye̍ | saḥ | a̱p-su | a̱nā̱gā̱ḥ-tve | ā | bha̱ja̱ | jī̱va̱-śa̱ṁse |
mā | anta̍rām | bhuja̍m | ā | ri̱ri̱ṣa̱ḥ | na̱ḥ | śraddhi̍tam | te̱ | ma̱ha̱te | i̱ndri̱yāya̍ ||1.104.6||

1.104.7a adhā̍ manye̱ śratte̍ asmā adhāyi̱ vṛṣā̍ codasva maha̱te dhanā̍ya |
1.104.7c mā no̱ akṛ̍te puruhūta̱ yonā̱vindra̱ kṣudhya̍dbhyo̱ vaya̍ āsu̱tiṁ dā̍ḥ ||

adha̍ | ma̱nye̱ | śrat | te̱ | a̱smai̱ | a̱dhā̱yi̱ | vṛṣā̍ | co̱da̱sva̱ | ma̱ha̱te | dhanā̍ya |
mā | na̱ḥ | akṛ̍te | pu̱ru̱-hū̱ta̱ | yonau̍ | indra̍ | kṣudhya̍t-bhyaḥ | vaya̍ḥ | ā̱-su̱tim | dā̱ḥ ||1.104.7||

1.104.8a mā no̍ vadhīrindra̱ mā parā̍ dā̱ mā na̍ḥ pri̱yā bhoja̍nāni̱ pra mo̍ṣīḥ |
1.104.8c ā̱ṇḍā mā no̍ maghavañchakra̱ nirbhe̱nmā na̱ḥ pātrā̍ bhetsa̱hajā̍nuṣāṇi ||

mā | na̱ḥ | va̱dhī̱ḥ | i̱ndra̱ | mā | parā̍ | dā̱ḥ | mā | na̱ḥ | pri̱yā | bhoja̍nāni | pra | mo̱ṣī̱ḥ |
ā̱ṇḍā | mā | na̱ḥ | ma̱gha̱-va̱n | śa̱kra̱ | niḥ | bhe̱t | mā | na̱ḥ | pātrā̍ | bhe̱t | sa̱ha-jā̍nuṣāṇi ||1.104.8||

1.104.9a a̱rvāṅehi̱ soma̍kāmaṁ tvāhura̱yaṁ su̱tastasya̍ pibā̱ madā̍ya |
1.104.9c u̱ru̱vyacā̍ ja̱ṭhara̱ ā vṛ̍ṣasva pi̱teva̍ naḥ śṛṇuhi hū̱yamā̍naḥ ||

a̱rvāṅ | ā | i̱hi̱ | soma̍-kāmam | tvā̱ | ā̱hu̱ḥ | a̱yam | su̱taḥ | tasya̍ | pi̱ba̱ | madā̍ya |
u̱ru̱-vyacā̍ḥ | ja̱ṭhare̍ | ā | vṛ̱ṣa̱sva̱ | pi̱tā-i̍va | na̱ḥ | śṛ̱ṇu̱hi̱ | hū̱yamā̍naḥ ||1.104.9||


1.105.1a ca̱ndramā̍ a̱psva1̱̍ntarā su̍pa̱rṇo dhā̍vate di̱vi |
1.105.1c na vo̍ hiraṇyanemayaḥ pa̱daṁ vi̍ndanti vidyuto vi̱ttaṁ me̍ a̱sya ro̍dasī ||

ca̱ndramā̍ḥ | a̱p-su | a̱ntaḥ | ā | su̱-pa̱rṇaḥ | dhā̱va̱te̱ | di̱vi |
na | va̱ḥ | hi̱ra̱ṇya̱-ne̱ma̱ya̱ḥ | pa̱dam | vi̱nda̱nti̱ | vi̱-dyu̱ta̱ḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.1||

1.105.2a artha̱midvā u̍ a̱rthina̱ ā jā̱yā yu̍vate̱ pati̍m |
1.105.2c tu̱ñjāte̱ vṛṣṇya̱ṁ paya̍ḥ pari̱dāya̱ rasa̍ṁ duhe vi̱ttaṁ me̍ a̱sya ro̍dasī ||

artha̍m | it | vai | ū̱m̐ iti̍ | a̱rthina̍ḥ | ā | jā̱yā | yu̱va̱te̱ | pati̍m |
tu̱ñjāte̱ iti̍ | vṛṣṇya̍m | paya̍ḥ | pa̱ri̱-dāya̍ | rasa̍m | du̱he̱ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.2||

1.105.3a mo ṣu de̍vā a̱daḥ sva1̱̍rava̍ pādi di̱vaspari̍ |
1.105.3c mā so̱myasya̍ śa̱ṁbhuva̱ḥ śūne̍ bhūma̱ kadā̍ ca̱na vi̱ttaṁ me̍ a̱sya ro̍dasī ||

mo iti̍ | su | de̱vā̱ḥ | a̱daḥ | sva̍ḥ | ava̍ | pā̱di̱ | di̱vaḥ | pari̍ |
mā | so̱myasya̍ | śa̱m-bhuva̍ḥ | śūne̍ | bhū̱ma̱ | kadā̍ | ca̱na | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.3||

1.105.4a ya̱jñaṁ pṛ̍cchāmyava̱maṁ sa taddū̱to vi vo̍cati |
1.105.4c kva̍ ṛ̱taṁ pū̱rvyaṁ ga̱taṁ kastadbi̍bharti̱ nūta̍no vi̱ttaṁ me̍ a̱sya ro̍dasī ||

ya̱jñam | pṛ̱cchā̱mi̱ | a̱va̱mam | saḥ | tat | dū̱taḥ | vi | vo̱ca̱ti̱ |
kva̍ | ṛ̱tam | pū̱rvyam | ga̱tam | kaḥ | tat | bi̱bha̱rti̱ | nūta̍naḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.4||

1.105.5a a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣvā ro̍ca̱ne di̱vaḥ |
1.105.5c kadva̍ ṛ̱taṁ kadanṛ̍ta̱ṁ kva̍ pra̱tnā va̱ āhu̍tirvi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱mī iti̍ | ye | de̱vā̱ḥ | sthana̍ | tri̱ṣu | ā | ro̱ca̱ne | di̱vaḥ |
kat | va̱ḥ | ṛ̱tam | kat | anṛ̍tam | kva̍ | pra̱tnā | va̱ḥ | ā-hu̍tiḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.5||

1.105.6a kadva̍ ṛ̱tasya̍ dharṇa̱si kadvaru̍ṇasya̱ cakṣa̍ṇam |
1.105.6c kada̍rya̱mṇo ma̱haspa̱thāti̍ krāmema dū̱ḍhyo̍ vi̱ttaṁ me̍ a̱sya ro̍dasī ||

kat | va̱ḥ | ṛ̱tasya̍ | dha̱rṇa̱si | kat | varu̍ṇasya | cakṣa̍ṇam |
kat | a̱rya̱mṇaḥ | ma̱haḥ | pa̱thā | ati̍ | krā̱me̱ma̱ | du̱ḥ-dhya̍ḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.6||

1.105.7a a̱haṁ so a̍smi̱ yaḥ pu̱rā su̱te vadā̍mi̱ kāni̍ cit |
1.105.7c taṁ mā̍ vyantyā̱dhyo̱3̱̍ vṛko̱ na tṛ̱ṣṇaja̍ṁ mṛ̱gaṁ vi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱ham | saḥ | a̱smi̱ | yaḥ | pu̱rā | su̱te | vadā̍mi | kāni̍ | ci̱t |
tam | mā̱ | vya̱nti̱ | ā̱-dhya̍ḥ | vṛka̍ḥ | na | tṛ̱ṣṇa-ja̍m | mṛ̱gam | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.7||

1.105.8a saṁ mā̍ tapantya̱bhita̍ḥ sa̱patnī̍riva̱ parśa̍vaḥ |
1.105.8c mūṣo̱ na śi̱śnā vya̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttaṁ me̍ a̱sya ro̍dasī ||

sam | mā̱ | ta̱pa̱nti̱ | a̱bhita̍ḥ | sa̱patnī̍ḥ-iva | parśa̍vaḥ |
mūṣa̍ḥ | na | śi̱śnā | vi | a̱da̱nti̱ | mā̱ | ā̱-dhya̍ḥ | sto̱tāra̍m | te̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.8||

1.105.9a a̱mī ye sa̱pta ra̱śmaya̱statrā̍ me̱ nābhi̱rāta̍tā |
1.105.9c tri̱tastadve̍dā̱ptyaḥ sa jā̍mi̱tvāya̍ rebhati vi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱mī iti̍ | ye | sa̱pta | ra̱śmaya̍ḥ | tatra̍ | me̱ | nābhi̍ḥ | ā-ta̍tā |
tri̱taḥ | tat | ve̱da̱ | ā̱ptyaḥ | saḥ | jā̱mi̱-tvāya̍ | re̱bha̱ti̱ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.9||

1.105.10a a̱mī ye pañco̱kṣaṇo̱ madhye̍ ta̱sthurma̱ho di̱vaḥ |
1.105.10c de̱va̱trā nu pra̱vācya̍ṁ sadhrīcī̱nā ni vā̍vṛturvi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱mī iti̍ | ye | pañca̍ | u̱kṣaṇa̍ḥ | madhye̍ | ta̱sthuḥ | ma̱haḥ | di̱vaḥ |
de̱va̱-trā | nu | pra̱-vācya̍m | sa̱dhrī̱cī̱nāḥ | ni | va̱vṛ̱tu̱ḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.10||

1.105.11a su̱pa̱rṇā e̱ta ā̍sate̱ madhya̍ ā̱rodha̍ne di̱vaḥ |
1.105.11c te se̍dhanti pa̱tho vṛka̱ṁ tara̍ntaṁ ya̱hvatī̍ra̱po vi̱ttaṁ me̍ a̱sya ro̍dasī ||

su̱-pa̱rṇāḥ | e̱te | ā̱sa̱te̱ | madhye̍ | ā̱-rodha̍ne | di̱vaḥ |
te | se̱dha̱nti̱ | pa̱thaḥ | vṛka̍m | tara̱nta̱m | ya̱hvatī̍ḥ | a̱paḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.11||

1.105.12a navya̱ṁ tadu̱kthya̍ṁ hi̱taṁ devā̍saḥ supravāca̱nam |
1.105.12c ṛ̱tama̍rṣanti̱ sindha̍vaḥ sa̱tyaṁ tā̍tāna̱ sūryo̍ vi̱ttaṁ me̍ a̱sya ro̍dasī ||

navya̍m | tat | u̱kthya̍m | hi̱tam | devā̍saḥ | su̱-pra̱vā̱ca̱nam |
ṛ̱tam | a̱rṣa̱nti̱ | sindha̍vaḥ | sa̱tyam | ta̱tā̱na̱ | sūrya̍ḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.12||

1.105.13a agne̱ tava̱ tyadu̱kthya̍ṁ de̱veṣva̱styāpya̍m |
1.105.13c sa na̍ḥ sa̱tto ma̍nu̱ṣvadā de̱vānya̍kṣi vi̱duṣṭa̍ro vi̱ttaṁ me̍ a̱sya ro̍dasī ||

agne̍ | tava̍ | tyat | u̱kthya̍m | de̱veṣu̍ | a̱sti̱ | āpya̍m |
saḥ | na̱ḥ | sa̱ttaḥ | ma̱nu̱ṣvat | ā | de̱vān | ya̱kṣi̱ | vi̱duḥ-ta̍raḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.13||

1.105.14a sa̱tto hotā̍ manu̱ṣvadā de̱vām̐ acchā̍ vi̱duṣṭa̍raḥ |
1.105.14c a̱gnirha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍ro vi̱ttaṁ me̍ a̱sya ro̍dasī ||

sa̱ttaḥ | hotā̍ | ma̱nu̱ṣvat | ā | de̱vān | accha̍ | vi̱duḥ-ta̍raḥ |
a̱gniḥ | ha̱vyā | su̱sū̱da̱ti̱ | de̱vaḥ | de̱veṣu̍ | medhi̍raḥ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.14||

1.105.15a brahmā̍ kṛṇoti̱ varu̍ṇo gātu̱vida̱ṁ tamī̍mahe |
1.105.15c vyū̍rṇoti hṛ̱dā ma̱tiṁ navyo̍ jāyatāmṛ̱taṁ vi̱ttaṁ me̍ a̱sya ro̍dasī ||

brahma̍ | kṛ̱ṇo̱ti̱ | varu̍ṇaḥ | gā̱tu̱-vida̍m | tam | ī̱ma̱he̱ |
vi | ū̱rṇo̱ti̱ | hṛ̱dā | ma̱tim | navya̍ḥ | jā̱ya̱tā̱m | ṛ̱tam | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.15||

1.105.16a a̱sau yaḥ panthā̍ ādi̱tyo di̱vi pra̱vācya̍ṁ kṛ̱taḥ |
1.105.16c na sa de̍vā ati̱krame̱ taṁ ma̍rtāso̱ na pa̍śyatha vi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱sau | yaḥ | panthā̍ḥ | ā̱di̱tyaḥ | di̱vi | pra̱-vācya̍m | kṛ̱taḥ |
na | saḥ | de̱vā̱ḥ | a̱ti̱-krame̍ | tam | ma̱rtā̱sa̱ḥ | na | pa̱śya̱tha̱ | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.16||

1.105.17a tri̱taḥ kūpe'va̍hito de̱vānha̍vata ū̱taye̍ |
1.105.17c tacchu̍śrāva̱ bṛha̱spati̍ḥ kṛ̱ṇvanna̍ṁhūra̱ṇādu̱ru vi̱ttaṁ me̍ a̱sya ro̍dasī ||

tri̱taḥ | kūpe̍ | ava̍-hitaḥ | de̱vān | ha̱va̱te̱ | ū̱taye̍ |
tat | śu̱śrā̱va̱ | bṛha̱spati̍ḥ | kṛ̱ṇvan | a̱ṁhū̱ra̱ṇāt | u̱ru | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.17||

1.105.18a a̱ru̱ṇo mā̍ sa̱kṛdvṛka̍ḥ pa̱thā yanta̍ṁ da̱darśa̱ hi |
1.105.18c ujji̍hīte ni̱cāyyā̱ taṣṭe̍va pṛṣṭyāma̱yī vi̱ttaṁ me̍ a̱sya ro̍dasī ||

a̱ru̱ṇaḥ | mā̱ | sa̱kṛt | vṛka̍ḥ | pa̱thā | yanta̍m | da̱darśa̍ | hi |
ut | ji̱hī̱te̱ | ni̱-cāyya̍ | taṣṭā̍-iva | pṛ̱ṣṭi̱-ā̱ma̱yī | vi̱ttam | me̱ | a̱sya | ro̱da̱sī̱ iti̍ ||1.105.18||

1.105.19a e̱nāṅgū̱ṣeṇa̍ va̱yamindra̍vanto̱'bhi ṣyā̍ma vṛ̱jane̱ sarva̍vīrāḥ |
1.105.19c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

e̱nā | ā̱ṅgū̱ṣeṇa̍ | va̱yam | indra̍-vantaḥ | a̱bhi | syā̱ma̱ | vṛ̱jane̍ | sarva̍-vīrāḥ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.105.19||


1.106.1a indra̍ṁ mi̱traṁ varu̍ṇama̱gnimū̱taye̱ māru̍ta̱ṁ śardho̱ adi̍tiṁ havāmahe |
1.106.1c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

indra̍m | mi̱tram | varu̍ṇam | a̱gnim | ū̱taye̍ | māru̍tam | śardha̍ḥ | adi̍tim | ha̱vā̱ma̱he̱ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.1||

1.106.2a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye bhū̱ta de̍vā vṛtra̱tūrye̍ṣu śa̱ṁbhuva̍ḥ |
1.106.2c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

te | ā̱di̱tyā̱ḥ | ā | ga̱ta̱ | sa̱rva-tā̍taye | bhū̱ta | de̱vā̱ḥ | vṛ̱tra̱-tūrye̍ṣu | śa̱m-bhuva̍ḥ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.2||

1.106.3a ava̍ntu naḥ pi̱tara̍ḥ supravāca̱nā u̱ta de̱vī de̱vapu̍tre ṛtā̱vṛdhā̍ |
1.106.3c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

ava̍ntu | na̱ḥ | pi̱tara̍ḥ | su̱-pra̱vā̱ca̱nāḥ | u̱ta | de̱vī iti̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre | ṛ̱ta̱-vṛdhā̍ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.3||

1.106.4a narā̱śaṁsa̍ṁ vā̱jina̍ṁ vā̱jaya̍nni̱ha kṣa̱yadvī̍raṁ pū̱ṣaṇa̍ṁ su̱mnairī̍mahe |
1.106.4c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

narā̱śaṁsa̍m | vā̱jina̍m | vā̱jaya̍n | i̱ha | kṣa̱yat-vī̍ram | pū̱ṣaṇa̍m | su̱mnaiḥ | ī̱ma̱he̱ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.4||

1.106.5a bṛha̍spate̱ sada̱minna̍ḥ su̱gaṁ kṛ̍dhi̱ śaṁ yoryatte̱ manu̍rhita̱ṁ tadī̍mahe |
1.106.5c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

bṛha̍spate | sada̍m | it | na̱ḥ | su̱-gam | kṛ̱dhi̱ | śam | yoḥ | yat | te̱ | manu̍ḥ-hitam | tat | ī̱ma̱he̱ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.5||

1.106.6a indra̱ṁ kutso̍ vṛtra̱haṇa̱ṁ śacī̱pati̍ṁ kā̱ṭe nibā̍ḻha̱ ṛṣi̍rahvadū̱taye̍ |
1.106.6c ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana ||

indra̍m | kutsa̍ḥ | vṛ̱tra̱-hana̍m | śacī̱3̱̍-pati̍m | kā̱ṭe | ni-bā̍ḻhaḥ | ṛṣi̍ḥ | a̱hva̱t | ū̱taye̍ |
ratha̍m | na | du̱ḥ-gāt | va̱sa̱va̱ḥ | su̱-dā̱na̱va̱ḥ | viśva̍smāt | na̱ḥ | aṁha̍saḥ | niḥ | pi̱pa̱rta̱na̱ ||1.106.6||

1.106.7a de̱vairno̍ de̱vyadi̍ti̱rni pā̍tu de̱vastrā̱tā trā̍yatā̱mapra̍yucchan |
1.106.7c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

de̱vaiḥ | na̱ḥ | de̱vī | adi̍tiḥ | ni | pā̱tu̱ | de̱vaḥ | trā̱tā | trā̱ya̱tā̱m | apra̍-yucchan |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.106.7||


1.107.1a ya̱jño de̱vānā̱ṁ pratye̍ti su̱mnamādi̍tyāso̱ bhava̍tā mṛḻa̱yanta̍ḥ |
1.107.1c ā vo̱'rvācī̍ suma̱tirva̍vṛtyāda̱ṁhości̱dyā va̍rivo̱vitta̱rāsa̍t ||

ya̱jñaḥ | de̱vānā̍m | prati̍ | e̱ti̱ | su̱mnam | ādi̍tyāsaḥ | bhava̍ta | mṛ̱ḻa̱yanta̍ḥ |
ā | va̱ḥ | a̱rvācī̍ | su̱-ma̱tiḥ | va̱vṛ̱tyā̱t | a̱ṁhoḥ | ci̱t | yā | va̱ri̱vo̱vit-ta̍rā | asa̍t ||1.107.1||

1.107.2a upa̍ no de̱vā ava̱sā ga̍ma̱ntvaṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ |
1.107.2c indra̍ indri̱yairma̱ruto̍ ma̱rudbhi̍rādi̱tyairno̱ adi̍ti̱ḥ śarma̍ yaṁsat ||

upa̍ | na̱ḥ | de̱vāḥ | ava̍sā | ā | ga̱ma̱ntu̱ | aṅgi̍rasām | sāma̍-bhiḥ | stū̱yamā̍nāḥ |
indra̍ḥ | i̱ndri̱yaiḥ | ma̱ruta̍ḥ | ma̱rut-bhi̍ḥ | ā̱di̱tyaiḥ | na̱ḥ | adi̍tiḥ | śarma̍ | ya̱ṁsa̱t ||1.107.2||

1.107.3a tanna̱ indra̱stadvaru̍ṇa̱stada̱gnistada̍rya̱mā tatsa̍vi̱tā cano̍ dhāt |
1.107.3c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

tat | na̱ḥ | indra̍ḥ | tat | varu̍ṇaḥ | tat | a̱gniḥ | tat | a̱rya̱mā | tat | sa̱vi̱tā | cana̍ḥ | dhā̱t |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.107.3||


1.108.1a ya i̍ndrāgnī ci̱trata̍mo̱ ratho̍ vāma̱bhi viśvā̍ni̱ bhuva̍nāni̱ caṣṭe̍ |
1.108.1c tenā yā̍taṁ sa̱ratha̍ṁ tasthi̱vāṁsāthā̱ soma̍sya pibataṁ su̱tasya̍ ||

yaḥ | i̱ndrā̱gnī̱ iti̍ | ci̱tra-ta̍maḥ | ratha̍ḥ | vā̱m | a̱bhi | viśvā̍ni | bhuva̍nāni | caṣṭe̍ |
tena̍ | ā | yā̱ta̱m | sa̱-ratha̍m | ta̱sthi̱-vāṁsā̍ | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.1||

1.108.2a yāva̍di̱daṁ bhuva̍na̱ṁ viśva̱mastyu̍ru̱vyacā̍ vari̱matā̍ gabhī̱ram |
1.108.2c tāvā̍m̐ a̱yaṁ pāta̍ve̱ somo̍ a̱stvara̍mindrāgnī̱ mana̍se yu̱vabhyā̍m ||

yāva̍t | ida̱m | bhuva̍nam | viśva̍m | asti̍ | u̱ru̱-vyacā̍ | va̱ri̱matā̍ | ga̱bhī̱ram |
tāvā̍n | a̱yam | pāta̍ve | soma̍ḥ | a̱stu̱ | ara̍m | i̱ndrā̱gnī̱ iti̍ | mana̍se | yu̱va-bhyā̍m ||1.108.2||

1.108.3a ca̱krāthe̱ hi sa̱dhrya1̱̍ṅnāma̍ bha̱draṁ sa̍dhrīcī̱nā vṛ̍trahaṇā u̱ta stha̍ḥ |
1.108.3c tāvi̍ndrāgnī sa̱dhrya̍ñcā ni̱ṣadyā̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām ||

ca̱krāthe̱ iti̍ | hi | sa̱dhrya̍k | nāma̍ | bha̱dram | sa̱dhrī̱cī̱nā | vṛ̱tra̱-ha̱nau̱ | u̱ta | stha̱ḥ |
tau | i̱ndrā̱gnī̱ iti̍ | sa̱dhrya̍ñcā | ni̱-sadya̍ | vṛṣṇa̍ḥ | soma̍sya | vṛ̱ṣa̱ṇā̱ | ā | vṛ̱ṣe̱thā̱m ||1.108.3||

1.108.4a sami̍ddheṣva̱gniṣvā̍najā̱nā ya̱tasru̍cā ba̱rhiru̍ tistirā̱ṇā |
1.108.4c tī̱vraiḥ somai̱ḥ pari̍ṣiktebhira̱rvāgendrā̍gnī saumana̱sāya̍ yātam ||

sam-i̍ddheṣu | a̱gniṣu̍ | ā̱na̱jā̱nā | ya̱ta-sru̍cā | ba̱rhiḥ | ū̱m̐ iti̍ | ti̱sti̱rā̱ṇā |
tī̱vraiḥ | somai̍ḥ | pari̍-siktebhiḥ | a̱rvāk | ā | i̱ndrā̱gnī̱ iti̍ | sau̱ma̱na̱sāya̍ | yā̱ta̱m ||1.108.4||

1.108.5a yānī̍ndrāgnī ca̱krathu̍rvī̱ryā̍ṇi̱ yāni̍ rū̱pāṇyu̱ta vṛṣṇyā̍ni |
1.108.5c yā vā̍ṁ pra̱tnāni̍ sa̱khyā śi̱vāni̱ tebhi̱ḥ soma̍sya pibataṁ su̱tasya̍ ||

yāni̍ | i̱ndrā̱gnī̱ iti̍ | ca̱krathu̍ḥ | vī̱ryā̍ṇi | yāni̍ | rū̱pāṇi̍ | u̱ta | vṛṣṇyā̍ni |
yā | vā̱m | pra̱tnāni̍ | sa̱khyā | śi̱vāni̍ | tebhi̍ḥ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.5||

1.108.6a yadabra̍vaṁ pratha̱maṁ vā̍ṁ vṛṇā̱no̱3̱̍'yaṁ somo̱ asu̍rairno vi̱havya̍ḥ |
1.108.6c tāṁ sa̱tyāṁ śra̱ddhāma̱bhyā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | abra̍vam | pra̱tha̱mam | vā̱m | vṛ̱ṇā̱naḥ | a̱yam | soma̍ḥ | asu̍raiḥ | na̱ḥ | vi̱-havya̍ḥ |
tām | sa̱tyām | śra̱ddhām | a̱bhi | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.6||

1.108.7a yadi̍ndrāgnī̱ mada̍tha̱ḥ sve du̍ro̱ṇe yadbra̱hmaṇi̱ rāja̍ni vā yajatrā |
1.108.7c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | mada̍thaḥ | sve | du̱ro̱ṇe | yat | bra̱hmaṇi̍ | rāja̍ni | vā̱ | ya̱ja̱trā̱ |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.7||

1.108.8a yadi̍ndrāgnī̱ yadu̍ṣu tu̱rvaśe̍ṣu̱ yaddru̱hyuṣvanu̍ṣu pū̱ruṣu̱ sthaḥ |
1.108.8c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | yadu̍ṣu | tu̱rvaśe̍ṣu | yat | dru̱hyuṣu̍ | anu̍ṣu | pū̱ruṣu̍ | sthaḥ |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.8||

1.108.9a yadi̍ndrāgnī ava̱masyā̍ṁ pṛthi̱vyāṁ ma̍dhya̱masyā̍ṁ para̱masyā̍mu̱ta sthaḥ |
1.108.9c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | a̱va̱masyā̍m | pṛ̱thi̱vyām | ma̱dhya̱masyā̍m | pa̱ra̱masyā̍m | u̱ta | sthaḥ |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.9||

1.108.10a yadi̍ndrāgnī para̱masyā̍ṁ pṛthi̱vyāṁ ma̍dhya̱masyā̍mava̱masyā̍mu̱ta sthaḥ |
1.108.10c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | pa̱ra̱masyā̍m | pṛ̱thi̱vyām | ma̱dhya̱masyā̍m | a̱va̱masyā̍m | u̱ta | sthaḥ |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.10||

1.108.11a yadi̍ndrāgnī di̱vi ṣṭho yatpṛ̍thi̱vyāṁ yatparva̍te̱ṣvoṣa̍dhīṣva̱psu |
1.108.11c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | di̱vi | sthaḥ | yat | pṛ̱thi̱vyām | yat | parva̍teṣu | oṣa̍dhīṣu | a̱p-su |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.11||

1.108.12a yadi̍ndrāgnī̱ udi̍tā̱ sūrya̍sya̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daye̍the |
1.108.12c ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ ||

yat | i̱ndrā̱gnī̱ iti̍ | ut-i̍tā | sūrya̍sya | madhye̍ | di̱vaḥ | sva̱dhayā̍ | mā̱daye̍the̱ iti̍ |
ata̍ḥ | pari̍ | vṛ̱ṣa̱ṇau̱ | ā | hi | yā̱tam | atha̍ | soma̍sya | pi̱ba̱ta̱m | su̱tasya̍ ||1.108.12||

1.108.13a e̱vendrā̍gnī papi̱vāṁsā̍ su̱tasya̱ viśvā̱smabhya̱ṁ saṁ ja̍yata̱ṁ dhanā̍ni |
1.108.13c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

e̱va | i̱ndrā̱gnī̱ iti̍ | pa̱pi̱-vāṁsā̍ | su̱tasya̍ | viśvā̍ | a̱smabhya̍m | sam | ja̱yata̱m | dhanā̍ni |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.108.13||


1.109.1a vi hyakhya̱ṁ mana̍sā̱ vasya̍ i̱cchannindrā̍gnī jñā̱sa u̱ta vā̍ sajā̱tān |
1.109.1c nānyā yu̱vatprama̍tirasti̱ mahya̱ṁ sa vā̱ṁ dhiya̍ṁ vāja̱yantī̍matakṣam ||

vi | hi | akhya̍m | mana̍sā | vasya̍ḥ | i̱cchan | indrā̍gnī̱ iti̍ | jñā̱saḥ | u̱ta | vā̱ | sa̱-jā̱tān |
na | a̱nyā | yu̱vat | pra-ma̍tiḥ | a̱sti̱ | mahya̍m | saḥ | vā̱m | dhiya̍m | vā̱ja̱-yantī̍m | a̱ta̱kṣa̱m ||1.109.1||

1.109.2a aśra̍va̱ṁ hi bhū̍ri̱dāva̍ttarā vā̱ṁ vijā̍māturu̱ta vā̍ ghā syā̱lāt |
1.109.2c athā̱ soma̍sya̱ praya̍tī yu̱vabhyā̱mindrā̍gnī̱ stoma̍ṁ janayāmi̱ navya̍m ||

aśra̍vam | hi | bhū̱ri̱dāva̍t-tarā | vā̱m | vi-jā̍mātuḥ | u̱ta | vā̱ | gha̱ | syā̱lāt |
atha̍ | soma̍sya | pra-ya̍tī | yu̱va-bhyā̍m | indrā̍gnī̱ iti̍ | stoma̍m | ja̱na̱yā̱mi̱ | navya̍m ||1.109.2||

1.109.3a mā cche̍dma ra̱śmīm̐riti̱ nādha̍mānāḥ pitṝ̱ṇāṁ śa̱ktīra̍nu̱yaccha̍mānāḥ |
1.109.3c i̱ndrā̱gnibhyā̱ṁ kaṁ vṛṣa̍ṇo madanti̱ tā hyadrī̍ dhi̱ṣaṇā̍yā u̱pasthe̍ ||

mā | che̱dma̱ | ra̱śmīn | iti̍ | nādha̍mānāḥ | pi̱tṝ̱ṇām | śa̱ktīḥ | a̱nu̱-yaccha̍mānāḥ |
i̱ndrā̱gni-bhyā̍m | kam | vṛṣa̍ṇaḥ | ma̱da̱nti̱ | tā | hi | adrī̱ iti̍ | dhi̱ṣaṇā̍yāḥ | u̱pa-sthe̍ ||1.109.3||

1.109.4a yu̱vābhyā̍ṁ de̱vī dhi̱ṣaṇā̱ madā̱yendrā̍gnī̱ soma̍muśa̱tī su̍noti |
1.109.4c tāva̍śvinā bhadrahastā supāṇī̱ ā dhā̍vata̱ṁ madhu̍nā pṛ̱ṅktama̱psu ||

yu̱vābhyā̍m | de̱vī | dhi̱ṣaṇā̍ | madā̍ya | indrā̍gnī̱ iti̍ | soma̍m | u̱śa̱tī | su̱no̱ti̱ |
tau | a̱śvi̱nā̱ | bha̱dra̱-ha̱stā̱ | su̱pā̱ṇī̱ iti̍ su-pāṇī | ā | dhā̱va̱ta̱m | madhu̍nā | pṛ̱ṅktam | a̱p-su ||1.109.4||

1.109.5a yu̱vāmi̍ndrāgnī̱ vasu̍no vibhā̱ge ta̱vasta̍mā śuśrava vṛtra̱hatye̍ |
1.109.5c tāvā̱sadyā̍ ba̱rhiṣi̍ ya̱jñe a̱sminpra ca̍rṣaṇī mādayethāṁ su̱tasya̍ ||

yu̱vām | i̱ndrā̱gnī̱ iti̍ | vasu̍naḥ | vi̱-bhā̱ge | ta̱vaḥ-ta̍mā | śu̱śra̱va̱ | vṛ̱tra̱-hatye̍ |
tau | ā̱-sadya̍ | ba̱rhiṣi̍ | ya̱jñe | a̱smin | pra | ca̱rṣa̱ṇī̱ iti̍ | mā̱da̱ye̱thā̱m | su̱tasya̍ ||1.109.5||

1.109.6a pra ca̍rṣa̱ṇibhya̍ḥ pṛtanā̱have̍ṣu̱ pra pṛ̍thi̱vyā ri̍ricāthe di̱vaśca̍ |
1.109.6c pra sindhu̍bhya̱ḥ pra gi̱ribhyo̍ mahi̱tvā prendrā̍gnī̱ viśvā̱ bhuva̱nātya̱nyā ||

pra | ca̱rṣa̱ṇi-bhya̍ḥ | pṛ̱ta̱nā̱-have̍ṣu | pra | pṛ̱thi̱vyāḥ | ri̱ri̱cā̱the̱ iti̍ | di̱vaḥ | ca̱ |
pra | sindhu̍-bhyaḥ | pra | gi̱ri-bhya̍ḥ | ma̱hi̱-tvā | pra | i̱ndrā̱gnī̱ iti̍ | viśvā̍ | bhuva̍nā | ati̍ | a̱nyā ||1.109.6||

1.109.7a ā bha̍rata̱ṁ śikṣa̍taṁ vajrabāhū a̱smām̐ i̍ndrāgnī avata̱ṁ śacī̍bhiḥ |
1.109.7c i̱me nu te ra̱śmaya̱ḥ sūrya̍sya̱ yebhi̍ḥ sapi̱tvaṁ pi̱taro̍ na̱ āsa̍n ||

ā | bha̱ra̱ta̱m | śikṣa̍tam | va̱jra̱bā̱hū̱ iti̍ vajra-bāhū | a̱smān | i̱ndrā̱gnī̱ iti̍ | a̱va̱ta̱m | śacī̍bhiḥ |
i̱me | nu | te | ra̱śmaya̍ḥ | sūrya̍sya | yebhi̍ḥ | sa̱-pi̱tvam | pi̱tara̍ḥ | na̱ḥ | āsa̍n ||1.109.7||

1.109.8a pura̍ṁdarā̱ śikṣa̍taṁ vajrahastā̱smām̐ i̍ndrāgnī avata̱ṁ bhare̍ṣu |
1.109.8c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

pura̍m-darā | śikṣa̍tam | va̱jra̱-ha̱stā̱ | a̱smān | i̱ndrā̱gnī̱ iti̍ | a̱va̱ta̱m | bhare̍ṣu |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.109.8||


1.110.1a ta̱taṁ me̱ apa̱stadu̍ tāyate̱ puna̱ḥ svādi̍ṣṭhā dhī̱tiru̱cathā̍ya śasyate |
1.110.1c a̱yaṁ sa̍mu̱dra i̱ha vi̱śvade̍vya̱ḥ svāhā̍kṛtasya̱ samu̍ tṛpṇuta ṛbhavaḥ ||

ta̱tam | me̱ | apa̍ḥ | tat | ū̱m̐ iti̍ | tā̱ya̱te̱ | puna̱riti̍ | svādi̍ṣṭhā | dhī̱tiḥ | u̱cathā̍ya | śa̱sya̱te̱ |
a̱yam | sa̱mu̱draḥ | i̱ha | vi̱śva-de̍vya̱ḥ | svāhā̍-kṛtasya | sam | ū̱m̐ iti̍ | tṛ̱pṇu̱ta̱ | ṛ̱bha̱va̱ḥ ||1.110.1||

1.110.2a ā̱bho̱gaya̱ṁ pra yadi̱cchanta̱ aita̱nāpā̍kā̱ḥ prāñco̱ mama̱ ke ci̍dā̱paya̍ḥ |
1.110.2c saudha̍nvanāsaścari̱tasya̍ bhū̱manāga̍cchata savi̱turdā̱śuṣo̍ gṛ̱ham ||

ā̱-bho̱gaya̍m | pra | yat | i̱cchanta̍ḥ | aita̍na | apā̍kāḥ | prāñca̍ḥ | mama̍ | ke | ci̱t | ā̱paya̍ḥ |
saudha̍nvanāsaḥ | ca̱ri̱tasya̍ | bhū̱manā̍ | aga̍cchata | sa̱vi̱tuḥ | dā̱śuṣa̍ḥ | gṛ̱ham ||1.110.2||

1.110.3a tatsa̍vi̱tā vo̍'mṛta̱tvamāsu̍va̱dago̍hya̱ṁ yacchra̱vaya̍nta̱ aita̍na |
1.110.3c tyaṁ ci̍ccama̱samasu̍rasya̱ bhakṣa̍ṇa̱meka̱ṁ santa̍makṛṇutā̱ catu̍rvayam ||

tat | sa̱vi̱tā | va̱ḥ | a̱mṛ̱ta̱-tvam | ā | a̱su̱va̱t | ago̍hyam | yat | śra̱vaya̍ntaḥ | aita̍na |
tyam | ci̱t | ca̱ma̱sam | asu̍rasya | bhakṣa̍ṇam | eka̍m | santa̍m | a̱kṛ̱ṇu̱ta̱ | catu̍ḥ-vayam ||1.110.3||

1.110.4a vi̱ṣṭvī śamī̍ taraṇi̱tvena̍ vā̱ghato̱ martā̍sa̱ḥ santo̍ amṛta̱tvamā̍naśuḥ |
1.110.4c sau̱dha̱nva̱nā ṛ̱bhava̱ḥ sūra̍cakṣasaḥ saṁvatsa̱re sama̍pṛcyanta dhī̱tibhi̍ḥ ||

vi̱ṣṭvī | śamī̍ | ta̱ra̱ṇi̱-tvena̍ | vā̱ghata̍ḥ | martā̍saḥ | santa̍ḥ | a̱mṛ̱ta̱-tvam | ā̱na̱śu̱ḥ |
sau̱dha̱nva̱nāḥ | ṛ̱bhava̍ḥ | sūra̍-cakṣasaḥ | sa̱ṁva̱tsa̱re | sam | a̱pṛ̱cya̱nta̱ | dhī̱ti-bhi̍ḥ ||1.110.4||

1.110.5a kṣetra̍miva̱ vi ma̍mu̱steja̍nena̱m̐ eka̱ṁ pātra̍mṛ̱bhavo̱ jeha̍mānam |
1.110.5c upa̍stutā upa̱maṁ nādha̍mānā̱ ama̍rtyeṣu̱ śrava̍ i̱cchamā̍nāḥ ||

kṣetra̍m-iva | vi | ma̱mu̱ḥ | teja̍nena | eka̍m | pātra̍m | ṛ̱bhava̍ḥ | jeha̍mānam |
upa̍-stutāḥ | u̱pa̱-mam | nādha̍mānāḥ | ama̍rtyeṣu | śrava̍ḥ | i̱cchamā̍nāḥ ||1.110.5||

1.110.6a ā ma̍nī̱ṣāma̱ntari̍kṣasya̱ nṛbhya̍ḥ sru̱ceva̍ ghṛ̱taṁ ju̍havāma vi̱dmanā̍ |
1.110.6c ta̱ra̱ṇi̱tvā ye pi̱tura̍sya saści̱ra ṛ̱bhavo̱ vāja̍maruhandi̱vo raja̍ḥ ||

ā | mā̱nī̱ṣām | a̱ntari̍kṣasya | nṛ-bhya̍ḥ | sru̱cā-i̍va | ghṛ̱tam | ju̱ha̱vā̱ma̱ | vi̱dmanā̍ |
ta̱ra̱ṇi̱-tvā | ye | pi̱tuḥ | a̱sya̱ | sa̱ści̱re | ṛ̱bhava̍ḥ | vāja̍m | a̱ru̱ha̱n | di̱vaḥ | raja̍ḥ ||1.110.6||

1.110.7a ṛ̱bhurna̱ indra̱ḥ śava̍sā̱ navī̍yānṛ̱bhurvāje̍bhi̱rvasu̍bhi̱rvasu̍rda̱diḥ |
1.110.7c yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ye̱3̱̍'bhi ti̍ṣṭhema pṛtsu̱tīrasu̍nvatām ||

ṛ̱bhuḥ | na̱ḥ | indra̍ḥ | śava̍sā | navī̍yān | ṛ̱bhuḥ | vāje̍bhiḥ | vasu̍-bhiḥ | vasu̍ḥ | da̱diḥ |
yu̱ṣmāka̍m | de̱vā̱ḥ | ava̍sā | aha̍ni | pri̱ye | a̱bhi | ti̱ṣṭhe̱ma̱ | pṛ̱tsu̱tīḥ | asu̍nvatām ||1.110.7||

1.110.8a niścarma̍ṇa ṛbhavo̱ gāma̍piṁśata̱ saṁ va̱tsenā̍sṛjatā mā̱tara̱ṁ puna̍ḥ |
1.110.8c saudha̍nvanāsaḥ svapa̱syayā̍ naro̱ jivrī̱ yuvā̍nā pi̱tarā̍kṛṇotana ||

niḥ | carma̍ṇaḥ | ṛ̱bha̱va̱ḥ | gām | a̱pi̱ṁśa̱ta̱ | sam | va̱tsena̍ | a̱sṛ̱ja̱ta̱ | mā̱tara̍m | puna̱riti̍ |
saudha̍nvanāsaḥ | su̱-a̱pa̱syayā̍ | na̱ra̱ḥ | jivrī̱ iti̍ | yuvā̍nā | pi̱tarā̍ | a̱kṛ̱ṇo̱ta̱na̱ ||1.110.8||

1.110.9a vāje̍bhirno̱ vāja̍sātāvaviḍḍhyṛbhu̱mām̐ i̍ndra ci̱tramā da̍rṣi̱ rādha̍ḥ |
1.110.9c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

vāje̍bhiḥ | na̱ḥ | vāja̍-sātau | a̱vi̱ḍḍhi̱ | ṛ̱bhu̱-mān | i̱ndra̱ | ci̱tram | ā | da̱rṣi̱ | rādha̍ḥ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.110.9||


1.111.1a takṣa̱nratha̍ṁ su̱vṛta̍ṁ vidma̱nāpa̍sa̱stakṣa̱nharī̍ indra̱vāhā̱ vṛṣa̍ṇvasū |
1.111.1c takṣa̍npi̱tṛbhyā̍mṛ̱bhavo̱ yuva̱dvaya̱stakṣa̍nva̱tsāya̍ mā̱tara̍ṁ sacā̱bhuva̍m ||

takṣa̍n | ratha̍m | su̱-vṛta̍m | vi̱dma̱nā-a̍pasaḥ | takṣa̍n | harī̱ iti̍ | i̱ndra̱-vāhā̍ | vṛṣa̍ṇvasū̱ iti̱ vṛṣa̍ṇ-vasū |
takṣa̍n | pi̱tṛ-bhyā̍m | ṛ̱bhava̍ḥ | yuva̍t | vaya̍ḥ | takṣa̍n | va̱tsāya̍ | mā̱tara̍m | sa̱cā̱-bhuva̍m ||1.111.1||

1.111.2a ā no̍ ya̱jñāya̍ takṣata ṛbhu̱madvaya̱ḥ kratve̱ dakṣā̍ya supra̱jāva̍tī̱miṣa̍m |
1.111.2c yathā̱ kṣayā̍ma̱ sarva̍vīrayā vi̱śā tanna̱ḥ śardhā̍ya dhāsathā̱ svi̍ndri̱yam ||

ā | na̱ḥ | ya̱jñāya̍ | ta̱kṣa̱ta̱ | ṛ̱bhu̱-mat | vaya̍ḥ | kratve̍ | dakṣā̍ya | su̱-pra̱jāva̍tīm | iṣa̍m |
yathā̍ | kṣayā̍ma | sarva̍-vīrayā | vi̱śā | tat | na̱ḥ | śardhā̍ya | dhā̱sa̱tha̱ | su | i̱ndri̱yam ||1.111.2||

1.111.3a ā ta̍kṣata sā̱tima̱smabhya̍mṛbhavaḥ sā̱tiṁ rathā̍ya sā̱timarva̍te naraḥ |
1.111.3c sā̱tiṁ no̱ jaitrī̱ṁ saṁ ma̍heta vi̱śvahā̍ jā̱mimajā̍mi̱ṁ pṛta̍nāsu sa̱kṣaṇi̍m ||

ā | ta̱kṣa̱ta̱ | sā̱tim | a̱smabhya̍m | ṛ̱bha̱va̱ḥ | sā̱tim | rathā̍ya | sā̱tim | arva̍te | na̱ra̱ḥ |
sā̱tim | na̱ḥ | jaitrī̍m | sam | ma̱he̱ta̱ | vi̱śva-hā̍ | jā̱mim | ajā̍mim | pṛta̍nāsu | sa̱kṣaṇi̍m ||1.111.3||

1.111.4a ṛ̱bhu̱kṣaṇa̱mindra̱mā hu̍va ū̱taya̍ ṛ̱bhūnvājā̍nma̱ruta̱ḥ soma̍pītaye |
1.111.4c u̱bhā mi̱trāvaru̍ṇā nū̱nama̱śvinā̱ te no̍ hinvantu sā̱taye̍ dhi̱ye ji̱ṣe ||

ṛ̱bhu̱kṣaṇa̍m | indra̍m | ā | hu̱ve̱ | ū̱taye̍ | ṛ̱bhūn | vājā̍n | ma̱ruta̍ḥ | soma̍-pītaye |
u̱bhā | mi̱trāvaru̍ṇā | nū̱nam | a̱śvinā̍ | te | na̱ḥ | hi̱nva̱ntu̱ | sā̱taye̍ | dhi̱ye | ji̱ṣe ||1.111.4||

1.111.5a ṛ̱bhurbharā̍ya̱ saṁ śi̍śātu sā̱tiṁ sa̍marya̱jidvājo̍ a̱smām̐ a̍viṣṭu |
1.111.5c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

ṛ̱bhuḥ | bharā̍ya | sam | śi̱śā̱tu̱ | sā̱tim | sa̱ma̱rya̱-jit | vāja̍ḥ | a̱smān | a̱vi̱ṣṭu̱ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.111.5||


1.112.1a īḻe̱ dyāvā̍pṛthi̱vī pū̱rvaci̍ttaye̱'gniṁ gha̱rmaṁ su̱ruca̱ṁ yāma̍nni̱ṣṭaye̍ |
1.112.1c yābhi̱rbhare̍ kā̱ramaṁśā̍ya̱ jinva̍tha̱stābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

īḻe̍ | dyāvā̍pṛthi̱vī iti̍ | pū̱rva-ci̍ttaye | a̱gnim | gha̱rmam | su̱-ruca̍m | yāma̍n | i̱ṣṭaye̍ |
yābhi̍ḥ | bhare̍ | kā̱ram | aṁśā̍ya | jinva̍thaḥ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.1||

1.112.2a yu̱vordā̱nāya̍ su̱bharā̍ asa̱ścato̱ ratha̱mā ta̍sthurvaca̱saṁ na manta̍ve |
1.112.2c yābhi̱rdhiyo'va̍tha̱ḥ karma̍nni̱ṣṭaye̱ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yu̱voḥ | dā̱nāya̍ | su̱-bharā̍ḥ | a̱sa̱ścata̍ḥ | ratha̍m | ā | ta̱sthu̱ḥ | va̱ca̱sam | na | manta̍ve |
yābhi̍ḥ | dhiya̍ḥ | ava̍thaḥ | karma̍n | i̱ṣṭaye̍ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.2||

1.112.3a yu̱vaṁ tāsā̍ṁ di̱vyasya̍ pra̱śāsa̍ne vi̱śāṁ kṣa̍yatho a̱mṛta̍sya ma̱jmanā̍ |
1.112.3c yābhi̍rdhe̱numa̱svaṁ1̱̍ pinva̍tho narā̱ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yu̱vam | tāsā̍m | di̱vyasya̍ | pra̱-śāsa̍ne | vi̱śām | kṣa̱ya̱tha̱ḥ | a̱mṛta̍sya | ma̱jmanā̍ |
yābhi̍ḥ | dhe̱num | a̱sva̍m | pinva̍thaḥ | na̱rā̱ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.3||

1.112.4a yābhi̱ḥ pari̍jmā̱ tana̍yasya ma̱jmanā̍ dvimā̱tā tū̱rṣu ta̱raṇi̍rvi̱bhūṣa̍ti |
1.112.4c yābhi̍stri̱mantu̱rabha̍vadvicakṣa̱ṇastābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | pari̍-jmā | tana̍yasya | ma̱jmanā̍ | dvi̱-mā̱tā | tū̱rṣu | ta̱raṇi̍ḥ | vi̱-bhūṣa̍ti |
yābhi̍ḥ | tri̱-mantu̍ḥ | abha̍vat | vi̱-ca̱kṣa̱ṇaḥ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.4||

1.112.5a yābhī̍ re̱bhaṁ nivṛ̍taṁ si̱tama̱dbhya udvanda̍na̱maira̍yata̱ṁ sva̍rdṛ̱śe |
1.112.5c yābhi̱ḥ kaṇva̱ṁ pra siṣā̍santa̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | re̱bham | ni-vṛ̍tam | si̱tam | a̱t-bhyaḥ | ut | vanda̍nam | aira̍yatam | sva̍ḥ | dṛ̱śe |
yābhi̍ḥ | kaṇva̍m | pra | sisā̍santam | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.5||

1.112.6a yābhi̱ranta̍ka̱ṁ jasa̍māna̱māra̍ṇe bhu̱jyuṁ yābhi̍ravya̱thibhi̍rjiji̱nvathu̍ḥ |
1.112.6c yābhi̍ḥ ka̱rkandhu̍ṁ va̱yya̍ṁ ca̱ jinva̍tha̱stābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | anta̍kam | jasa̍mānam | ā̱-ara̍ṇe | bhu̱jyum | yābhi̍ḥ | a̱vya̱thi-bhi̍ḥ | ji̱ji̱nvathu̍ḥ |
yābhi̍ḥ | ka̱rkandhu̍m | va̱yya̍m | ca̱ | jinva̍thaḥ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.6||

1.112.7a yābhi̍ḥ śuca̱ntiṁ dha̍na̱sāṁ su̍ṣa̱ṁsada̍ṁ ta̱ptaṁ gha̱rmamo̱myāva̍nta̱matra̍ye |
1.112.7c yābhi̱ḥ pṛśni̍guṁ puru̱kutsa̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | śu̱ca̱ntim | dha̱na̱-sām | su̱-sa̱ṁsada̍m | ta̱ptam | gha̱rmam | o̱myā-va̍ntam | atra̍ye |
yābhi̍ḥ | pṛṣni̍-gum | pu̱ru̱-kutsa̍m | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.7||

1.112.8a yābhi̱ḥ śacī̍bhirvṛṣaṇā parā̱vṛja̱ṁ prāndhaṁ śro̱ṇaṁ cakṣa̍sa̱ eta̍ve kṛ̱thaḥ |
1.112.8c yābhi̱rvarti̍kāṁ grasi̱tāmamu̍ñcata̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | śacī̍bhiḥ | vṛ̱ṣa̱ṇā̱ | pa̱rā̱-vṛja̍m | pra | a̱ndham | śro̱ṇam | cakṣa̍se | eta̍ve | kṛ̱thaḥ |
yābhi̍ḥ | varti̍kām | gra̱si̱tām | amu̍ñcatam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.8||

1.112.9a yābhi̱ḥ sindhu̱ṁ madhu̍manta̱masa̍ścata̱ṁ vasi̍ṣṭha̱ṁ yābhi̍rajarā̱vaji̍nvatam |
1.112.9c yābhi̱ḥ kutsa̍ṁ śru̱tarya̱ṁ narya̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | sindhu̍m | madhu̍-mantam | asa̍ścatam | vasi̍ṣṭham | yābhi̍ḥ | a̱ja̱rau̱ | aji̍nvatam |
yābhi̍ḥ | kutsa̍m | śru̱tarya̍m | narya̍m | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.9||

1.112.10a yābhi̍rvi̱śpalā̍ṁ dhana̱sāma̍tha̱rvya̍ṁ sa̱hasra̍mīḻha ā̱jāvaji̍nvatam |
1.112.10c yābhi̱rvaśa̍ma̱śvyaṁ pre̱ṇimāva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | vi̱śpalā̍m | dha̱na̱-sām | a̱tha̱rvya̍m | sa̱hasra̍-mīḻhe | ā̱jau | aji̍nvatam |
yābhi̍ḥ | vaśa̍m | a̱śvyam | pre̱ṇim | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.10||

1.112.11a yābhi̍ḥ sudānū auśi̱jāya̍ va̱ṇije̍ dī̱rghaśra̍vase̱ madhu̱ kośo̱ akṣa̍rat |
1.112.11c ka̱kṣīva̍ntaṁ sto̱tāra̱ṁ yābhi̱rāva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | su̱dā̱nū̱ iti̍ su-dānū | au̱śi̱jāya̍ | va̱ṇije̍ | dī̱rgha-śra̍vase | madhu̍ | kośa̍ḥ | akṣa̍rat |
ka̱kṣīva̍ntam | sto̱tāra̍m | yābhi̍ḥ | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.11||

1.112.12a yābhī̍ ra̱sāṁ kṣoda̍so̱dnaḥ pi̍pi̱nvathu̍rana̱śvaṁ yābhī̱ ratha̱māva̍taṁ ji̱ṣe |
1.112.12c yābhi̍stri̱śoka̍ u̱sriyā̍ u̱dāja̍ta̱ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | ra̱sām | kṣoda̍sā | u̱dnaḥ | pi̱pi̱nvathu̍ḥ | a̱na̱śvam | yābhi̍ḥ | ratha̍m | āva̍tam | ji̱ṣe |
yābhi̍ḥ | tri̱-śoka̍ḥ | u̱sriyā̍ḥ | u̱t-āja̍ta | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.12||

1.112.13a yābhi̱ḥ sūrya̍ṁ pariyā̱thaḥ pa̍rā̱vati̍ mandhā̱tāra̱ṁ kṣaitra̍patye̱ṣvāva̍tam |
1.112.13c yābhi̱rvipra̱ṁ pra bha̱radvā̍ja̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | sūrya̍m | pa̱ri̱-yā̱thaḥ | pa̱rā̱-vati̍ | ma̱ndhā̱tāra̍m | kṣaitra̍-patyeṣu | āva̍tam |
yābhi̍ḥ | vipra̍m | pra | bha̱rat-vā̍jam | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.13||

1.112.14a yābhi̍rma̱hāma̍tithi̱gvaṁ ka̍śo̱juva̱ṁ divo̍dāsaṁ śambara̱hatya̱ āva̍tam |
1.112.14c yābhi̍ḥ pū̱rbhidye̍ tra̱sada̍syu̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | ma̱hām | a̱ti̱thi̱-gvam | ka̱śa̱ḥ-juva̍m | diva̍ḥ-dāsam | śa̱mba̱ra̱-hatye̍ | āva̍tam |
yābhi̍ḥ | pū̱ḥ-bhidye̍ | tra̱sada̍syum | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.14||

1.112.15a yābhi̍rva̱mraṁ vi̍pipā̱namu̍pastu̱taṁ ka̱liṁ yābhi̍rvi̱ttajā̍niṁ duva̱syatha̍ḥ |
1.112.15c yābhi̱rvya̍śvamu̱ta pṛthi̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | va̱mram | vi̱-pi̱pā̱nam | u̱pa̱-stu̱tam | ka̱lim | yābhi̍ḥ | vi̱tta-jā̍nim | du̱va̱syatha̍ḥ |
yābhi̍ḥ | vi-a̍śvam | u̱ta | pṛthi̍m | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.15||

1.112.16a yābhi̍rnarā śa̱yave̱ yābhi̱ratra̍ye̱ yābhi̍ḥ pu̱rā mana̍ve gā̱tumī̱ṣathu̍ḥ |
1.112.16c yābhi̱ḥ śārī̱rāja̍ta̱ṁ syūma̍raśmaye̱ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | na̱rā̱ | śa̱yave̍ | yābhi̍ḥ | atra̍ye | yābhi̍ḥ | pu̱rā | mana̍ve | gā̱tum | ī̱ṣathu̍ḥ |
yābhi̍ḥ | śārī̍ḥ | āja̍tam | syūma̍-raśmaye | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.16||

1.112.17a yābhi̱ḥ paṭha̍rvā̱ jaṭha̍rasya ma̱jmanā̱gnirnādī̍decci̱ta i̱ddho ajma̱nnā |
1.112.17c yābhi̱ḥ śaryā̍ta̱mava̍tho mahādha̱ne tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | paṭha̍rvā | jaṭha̍rasya | ma̱jmanā̍ | a̱gniḥ | na | adī̍det | ci̱taḥ | i̱ddhaḥ | ajma̍n | ā |
yābhi̍ḥ | śaryā̍tam | ava̍thaḥ | ma̱hā̱-dha̱ne | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.17||

1.112.18a yābhi̍raṅgiro̱ mana̍sā nira̱ṇyatho'gra̱ṁ gaccha̍tho viva̱re goa̍rṇasaḥ |
1.112.18c yābhi̱rmanu̱ṁ śūra̍mi̱ṣā sa̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | a̱ṅgi̱ra̱ḥ | mana̍sā | ni̱-ra̱ṇyatha̍ḥ | agra̍m | gaccha̍thaḥ | vi̱-va̱re | go-a̍rṇasaḥ |
yābhi̍ḥ | manu̱m | śūra̍m | i̱ṣā | sa̱m-āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.18||

1.112.19a yābhi̱ḥ patnī̍rvima̱dāya̍ nyū̱hathu̱rā gha̍ vā̱ yābhi̍raru̱ṇīraśi̍kṣatam |
1.112.19c yābhi̍ḥ su̱dāsa̍ ū̱hathu̍ḥ sude̱vyaṁ1̱̍ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | patnī̍ḥ | vi̱-ma̱dāya̍ | ni̱-ū̱hathu̍ḥ | ā | gha̱ | vā̱ | yābhi̍ḥ | a̱ru̱ṇīḥ | aśi̍kṣatam |
yābhi̍ḥ | su̱-dāse̍ | ū̱hathu̍ḥ | su̱-de̱vya̍m | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.19||

1.112.20a yābhi̱ḥ śaṁtā̍tī̱ bhava̍tho dadā̱śuṣe̍ bhu̱jyuṁ yābhi̱rava̍tho̱ yābhi̱radhri̍gum |
1.112.20c o̱myāva̍tīṁ su̱bharā̍mṛta̱stubha̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | śaṁtā̍tī̱ iti̱ śam-tā̍tī | bhava̍thaḥ | da̱dā̱śuṣe̍ | bhu̱jyum | yābhi̍ḥ | ava̍thaḥ | yābhi̍ḥ | adhri̍-gum |
o̱myā-va̍tīm | su̱-bharā̍m | ṛ̱ta̱-stubha̍m | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.20||

1.112.21a yābhi̍ḥ kṛ̱śānu̱masa̍ne duva̱syatho̍ ja̱ve yābhi̱ryūno̱ arva̍nta̱māva̍tam |
1.112.21c madhu̍ pri̱yaṁ bha̍ratho̱ yatsa̱raḍbhya̱stābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | kṛ̱śānu̍m | asa̍ne | du̱va̱syatha̍ḥ | ja̱ve | yābhi̍ḥ | yūna̍ḥ | arva̍ntam | āva̍tam |
madhu̍ | pri̱yam | bha̱ra̱tha̱ḥ | yat | sa̱raṭ-bhya̍ḥ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.21||

1.112.22a yābhi̱rnara̍ṁ goṣu̱yudha̍ṁ nṛ̱ṣāhye̱ kṣetra̍sya sā̱tā tana̍yasya̱ jinva̍thaḥ |
1.112.22c yābhī̱ rathā̱m̐ ava̍tho̱ yābhi̱rarva̍ta̱stābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | nara̍m | go̱ṣu̱-yudha̍m | nṛ̱-sahye̍ | kṣetra̍sya | sā̱tā | tana̍yasya | jinva̍thaḥ |
yābhi̍ḥ | rathā̍n | ava̍thaḥ | yābhi̍ḥ | arva̍taḥ | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.22||

1.112.23a yābhi̱ḥ kutsa̍mārjune̱yaṁ śa̍takratū̱ pra tu̱rvīti̱ṁ pra ca̍ da̱bhīti̱māva̍tam |
1.112.23c yābhi̍rdhva̱santi̍ṁ puru̱ṣanti̱māva̍ta̱ṁ tābhi̍rū̱ ṣu ū̱tibhi̍raśvi̱nā ga̍tam ||

yābhi̍ḥ | kutsa̍m | ā̱rju̱ne̱yam | śa̱ta̱kra̱tū̱ iti̍ śata-kratū | pra | tu̱rvīti̍m | pra | ca̱ | da̱bhīti̍m | āva̍tam |
yābhi̍ḥ | dhva̱santi̍m | pu̱ru̱-santi̍m | āva̍tam | tābhi̍ḥ | ū̱m̐ iti̍ | su | ū̱ti-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||1.112.23||

1.112.24a apna̍svatīmaśvinā̱ vāca̍ma̱sme kṛ̱taṁ no̍ dasrā vṛṣaṇā manī̱ṣām |
1.112.24c a̱dyū̱tye'va̍se̱ ni hva̍ye vāṁ vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||

apna̍svatīm | a̱śvi̱nā̱ | vāca̍m | a̱sme iti̍ | kṛ̱tam | na̱ḥ | da̱srā̱ | vṛ̱ṣa̱ṇā̱ | ma̱nī̱ṣām |
a̱dyū̱tye̍ | ava̍se | ni | hva̱ye̱ | vā̱m | vṛ̱dhe | ca̱ | na̱ḥ | bha̱va̱ta̱m | vāja̍-sātau ||1.112.24||

1.112.25a dyubhi̍ra̱ktubhi̱ḥ pari̍ pātama̱smānari̍ṣṭebhiraśvinā̱ saubha̍gebhiḥ |
1.112.25c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

dyu-bhi̍ḥ | a̱ktu-bhi̍ḥ | pari̍ | pā̱ta̱m | a̱smān | ari̍ṣṭebhiḥ | a̱śvi̱nā̱ | saubha̍gebhiḥ |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.112.25||


1.113.1a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̱rāgā̍cci̱traḥ pra̍ke̱to a̍janiṣṭa̱ vibhvā̍ |
1.113.1c yathā̱ prasū̍tā savi̱tuḥ sa̱vāya̍m̐ e̱vā rātryu̱ṣase̱ yoni̍māraik ||

i̱dam | śreṣṭha̍m | jyoti̍ṣām | jyoti̍ḥ | ā | a̱gā̱t | ci̱traḥ | pra̱-ke̱taḥ | a̱ja̱ni̱ṣṭa̱ | vi-bhvā̍ |
yathā̍ | pra-sū̍tā | sa̱vi̱tuḥ | sa̱vāya̍ | e̱va | rātrī̍ | u̱ṣase̍ | yoni̍m | a̱rai̱k ||1.113.1||

1.113.2a ruśa̍dvatsā̱ ruśa̍tī śve̱tyāgā̱dārai̍gu kṛ̱ṣṇā sada̍nānyasyāḥ |
1.113.2c sa̱mā̱naba̍ndhū a̱mṛte̍ anū̱cī dyāvā̱ varṇa̍ṁ carata āminā̱ne ||

ruśa̍t-vatsā | ruśa̍tī | śve̱tyā | ā | a̱gā̱t | arai̍k | ū̱m̐ iti̍ | kṛ̱ṣṇā | sada̍nāni | a̱syā̱ḥ |
sa̱mā̱naba̍ndhū̱ iti̍ sa̱mā̱na-ba̍ndhū | a̱mṛte̱ iti̍ | a̱nū̱cī iti̍ | dyāvā̍ | varṇa̍m | ca̱ra̱ta̱ḥ | ā̱mi̱nā̱ne ityā̍-mi̱nā̱ne ||1.113.2||

1.113.3a sa̱mā̱no adhvā̱ svasro̍rana̱ntastama̱nyānyā̍ carato de̱vaśi̍ṣṭe |
1.113.3c na me̍thete̱ na ta̍sthatuḥ su̱meke̱ nakto̱ṣāsā̱ sama̍nasā̱ virū̍pe ||

sa̱mā̱naḥ | adhvā̍ | svasro̍ḥ | a̱na̱ntaḥ | tam | a̱nyā-a̍nyā | ca̱ra̱ta̱ḥ | de̱vaśi̍ṣṭe̱ iti̍ de̱va-śi̍ṣṭe |
na | me̱the̱te̱ iti̍ | na | ta̱stha̱tu̱ḥ | su̱meke̱ iti̍ su̱-meke̍ | nakto̱ṣāsā̍ | sa-ma̍nasā | virū̍pe̱ iti̱ vi-rū̍pe ||1.113.3||

1.113.4a bhāsva̍tī ne̱trī sū̱nṛtā̍nā̱mace̍ti ci̱trā vi duro̍ na āvaḥ |
1.113.4c prārpyā̱ jaga̱dvyu̍ no rā̱yo a̍khyadu̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ ||

bhāsva̍tī | ne̱trī | sū̱nṛtā̍nām | ace̍ti | ci̱trā | vi | dura̍ḥ | na̱ḥ | ā̱va̱rityā̍vaḥ |
pra̱-arpya̍ | jaga̍t | vi | ū̱m̐ iti̍ | na̱ḥ | rā̱yaḥ | a̱khya̱t | u̱ṣāḥ | a̱jī̱ga̱ḥ | bhuva̍nāni | viśvā̍ ||1.113.4||

1.113.5a ji̱hma̱śye̱3̱̍ cari̍tave ma̱ghonyā̍bho̱gaya̍ i̱ṣṭaye̍ rā̱ya u̍ tvam |
1.113.5c da̱bhraṁ paśya̍dbhya urvi̱yā vi̱cakṣa̍ u̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ ||

ji̱hma̱-śye̍ | cari̍tave | ma̱ghonī̍ | ā̱-bho̱gaye̍ | i̱ṣṭaye̍ | rā̱ye | ū̱m̐ iti̍ | tva̱m |
da̱bhram | paśya̍t-bhyaḥ | u̱rvi̱yā | vi̱-cakṣe̍ | u̱ṣāḥ | a̱jī̱ga̱ḥ | bhuva̍nāni | viśvā̍ ||1.113.5||

1.113.6a kṣa̱trāya̍ tva̱ṁ śrava̍se tvaṁ mahī̱yā i̱ṣṭaye̍ tva̱martha̍miva tvami̱tyai |
1.113.6c visa̍dṛśā jīvi̱tābhi̍pra̱cakṣa̍ u̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ ||

kṣa̱trāya̍ | tva̱m | śrava̍se | tva̱m | ma̱hī̱yai | i̱ṣṭaye̍ | tva̱m | artha̍m-iva | tva̱m | i̱tyai |
vi-sa̍dṛśā | jī̱vi̱tā | a̱bhi̱-pra̱cakṣe̍ | u̱ṣāḥ | a̱jī̱ga̱ḥ | bhuva̍nāni | viśvā̍ ||1.113.6||

1.113.7a e̱ṣā di̱vo du̍hi̱tā pratya̍darśi vyu̱cchantī̍ yuva̱tiḥ śu̱kravā̍sāḥ |
1.113.7c viśva̱syeśā̍nā̱ pārthi̍vasya̱ vasva̱ uṣo̍ a̱dyeha su̍bhage̱ vyu̍ccha ||

e̱ṣā | di̱vaḥ | du̱hi̱tā | prati̍ | a̱da̱rśi̱ | vi̱-u̱cchantī̍ | yu̱va̱tiḥ | śu̱kra-vā̍sāḥ |
viśva̍sya | īśā̍nā | pārthi̍vasya | vasva̍ḥ | uṣa̍ḥ | a̱dya | i̱ha | su̱-bha̱ge̱ | vi | u̱ccha̱ ||1.113.7||

1.113.8a pa̱rā̱ya̱tī̱nāmanve̍ti̱ pātha̍ āyatī̱nāṁ pra̍tha̱mā śaśva̍tīnām |
1.113.8c vyu̱cchantī̍ jī̱vamu̍dī̱raya̍ntyu̱ṣā mṛ̱taṁ kaṁ ca̱na bo̱dhaya̍ntī ||

pa̱rā̱-ya̱tī̱nām | anu̍ | e̱ti̱ | pātha̍ḥ | ā̱-ya̱tī̱nām | pra̱tha̱mā | śaśva̍tīnām |
vi̱-u̱cchantī̍ | jī̱vam | u̱t-ī̱raya̍ntī | u̱ṣāḥ | mṛ̱tam | kam | ca̱na | bo̱dhaya̍ntī ||1.113.8||

1.113.9a uṣo̱ yada̱gniṁ sa̱midhe̍ ca̱kartha̱ vi yadāva̱ścakṣa̍sā̱ sūrya̍sya |
1.113.9c yanmānu̍ṣānya̱kṣyamā̍ṇā̱m̐ ajī̍ga̱stadde̱veṣu̍ cakṛṣe bha̱dramapna̍ḥ ||

uṣa̍ḥ | yat | a̱gnim | sa̱m-idhe̍ | ca̱kartha̍ | vi | yat | āva̍ḥ | cakṣa̍sā | sūrya̍sya |
yat | mānu̍ṣān | ya̱kṣyamā̍ṇān | ajī̍ga̱riti̍ | tat | de̱veṣu̍ | ca̱kṛ̱ṣe̱ | bha̱dram | apna̍ḥ ||1.113.9||

1.113.10a kiyā̱tyā yatsa̱mayā̱ bhavā̍ti̱ yā vyū̱ṣuryāśca̍ nū̱naṁ vyu̱cchān |
1.113.10c anu̱ pūrvā̍ḥ kṛpate vāvaśā̱nā pra̱dīdhyā̍nā̱ joṣa̍ma̱nyābhi̍reti ||

kiya̍ti | ā | yat | sa̱mayā̍ | bhavā̍ti | yāḥ | vi̱-ū̱ṣuḥ | yāḥ | ca̱ | nū̱nam | vi̱-u̱cchān |
anu̍ | pūrvā̍ḥ | kṛ̱pa̱te̱ | vā̱va̱śā̱nā | pra̱-dīdhyā̍nā | joṣa̍m | a̱nyābhi̍ḥ | e̱ti̱ ||1.113.10||

1.113.11a ī̱yuṣṭe ye pūrva̍tarā̱mapa̍śyanvyu̱cchantī̍mu̱ṣasa̱ṁ martyā̍saḥ |
1.113.11c a̱smābhi̍rū̱ nu pra̍ti̱cakṣyā̍bhū̱do te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyā̍n ||

ī̱yuḥ | te | ye | pūrva̍-tarām | apa̍śyan | vi̱-u̱cchantī̍m | u̱ṣasa̍m | martyā̍saḥ |
a̱smābhi̍ḥ | ū̱m̐ iti̍ | nu | pra̱ti̱-cakṣyā̍ | a̱bhū̱t | o iti̍ | te | ya̱nti̱ | ye | a̱pa̱rīṣu̍ | paśyā̍n ||1.113.11||

1.113.12a yā̱va̱yaddve̍ṣā ṛta̱pā ṛ̍te̱jāḥ su̍mnā̱varī̍ sū̱nṛtā̍ ī̱raya̍ntī |
1.113.12c su̱ma̱ṅga̱līrbibhra̍tī de̱vavī̍timi̱hādyoṣa̱ḥ śreṣṭha̍tamā̱ vyu̍ccha ||

yā̱va̱yat-dve̍ṣāḥ | ṛ̱ta̱-pāḥ | ṛ̱te̱-jāḥ | su̱mna̱-varī̍ | sū̱nṛtā̍ḥ | ī̱raya̍ntī |
su̱-ma̱ṅga̱līḥ | bibhra̍tī | de̱va-vī̍tim | i̱ha | a̱dya | u̱ṣa̱ḥ | śreṣṭha̍-tamā | vi | u̱ccha̱ ||1.113.12||

1.113.13a śaśva̍tpu̱roṣā vyu̍vāsa de̱vyatho̍ a̱dyedaṁ vyā̍vo ma̱ghonī̍ |
1.113.13c atho̱ vyu̍cchā̱dutta̍rā̱m̐ anu̱ dyūna̱jarā̱mṛtā̍ carati sva̱dhābhi̍ḥ ||

śaśva̍t | pu̱rā | u̱ṣāḥ | vi | u̱vā̱sa̱ | de̱vī | atho̱ iti̍ | a̱dya | i̱dam | vi | ā̱va̱ḥ | ma̱ghonī̍ |
atho̱ iti̍ | vi | u̱cchā̱t | ut-ta̍rān | anu̍ | dyūn | a̱jarā̍ | a̱mṛtā̍ | ca̱ra̱ti̱ | sva̱dhābhi̍ḥ ||1.113.13||

1.113.14a vya1̱̍ñjibhi̍rdi̱va ātā̍svadyau̱dapa̍ kṛ̱ṣṇāṁ ni̱rṇija̍ṁ de̱vyā̍vaḥ |
1.113.14c pra̱bo̱dhaya̍ntyaru̱ṇebhi̱raśvai̱roṣā yā̍ti su̱yujā̱ rathe̍na ||

vi | a̱ñji-bhi̍ḥ | di̱vaḥ | ātā̍su | a̱dyau̱t | apa̍ | kṛ̱ṣṇām | ni̱ḥ-nija̍m | de̱vī | ā̱va̱rityā̍vaḥ |
pra̱-bo̱dhaya̍ntī | a̱ru̱ṇebhi̍ḥ | aśvai̍ḥ | ā | u̱ṣāḥ | yā̱ti̱ | su̱-yujā̍ | rathe̍na ||1.113.14||

1.113.15a ā̱vaha̍ntī̱ poṣyā̱ vāryā̍ṇi ci̱traṁ ke̱tuṁ kṛ̍ṇute̱ ceki̍tānā |
1.113.15c ī̱yuṣī̍ṇāmupa̱mā śaśva̍tīnāṁ vibhātī̱nāṁ pra̍tha̱moṣā vya̍śvait ||

ā̱-vaha̍ntī | poṣyā̍ | vāryā̍ṇi | ci̱tram | ke̱tum | kṛ̱ṇu̱te̱ | ceki̍tānā |
ī̱yuṣī̍ṇām | u̱pa̱-mā | śaśva̍tīnām | vi̱-bhā̱tī̱nām | pra̱tha̱mā | u̱ṣāḥ | vi | a̱śvai̱t ||1.113.15||

1.113.16a udī̍rdhvaṁ jī̱vo asu̍rna̱ āgā̱dapa̱ prāgā̱ttama̱ ā jyoti̍reti |
1.113.16c ārai̱kpanthā̱ṁ yāta̍ve̱ sūryā̱yāga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

ut | ī̱rdhva̱m | jī̱vaḥ | asu̍ḥ | na̱ḥ | ā | a̱gā̱t | apa̍ | pra | a̱gā̱t | tama̍ḥ | ā | jyoti̍ḥ | e̱ti̱ |
arai̍k | panthā̍m | yāta̍ve | sūryā̍ya | aga̍nma | yatra̍ | pra̱-ti̱rante̍ | āyu̍ḥ ||1.113.16||

1.113.17a syūma̍nā vā̱ca udi̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ |
1.113.17c a̱dyā tadu̍ccha gṛṇa̱te ma̍ghonya̱sme āyu̱rni di̍dīhi pra̱jāva̍t ||

syūma̍nā | vā̱caḥ | ut | i̱ya̱rti̱ | vahni̍ḥ | stavā̍naḥ | re̱bhaḥ | u̱ṣasa̍ḥ | vi̱-bhā̱tīḥ |
a̱dya | tat | u̱ccha̱ | gṛ̱ṇa̱te | ma̱gho̱ni̱ | a̱sme iti̍ | āyu̍ḥ | ni | di̱dī̱hi̱ | pra̱jā-va̍t ||1.113.17||

1.113.18a yā goma̍tīru̱ṣasa̱ḥ sarva̍vīrā vyu̱cchanti̍ dā̱śuṣe̱ martyā̍ya |
1.113.18c vā̱yori̍va sū̱nṛtā̍nāmuda̱rke tā a̍śva̱dā a̍śnavatsoma̱sutvā̍ ||

yāḥ | go-ma̍tīḥ | u̱ṣasa̍ḥ | sarva̍-vīrāḥ | vi̱-u̱cchanti̍ | dā̱śuṣe̍ | martyā̍ya |
vā̱yoḥ-i̍va | sū̱nṛtā̍nām | u̱t-a̱rke | tāḥ | a̱śva̱-dāḥ | a̱śna̱va̱t | so̱ma̱-sutvā̍ ||1.113.18||

1.113.19a mā̱tā de̱vānā̱madi̍te̱ranī̍kaṁ ya̱jñasya̍ ke̱turbṛ̍ha̱tī vi bhā̍hi |
1.113.19c pra̱śa̱sti̱kṛdbrahma̍ṇe no̱ vyu1̱̍cchā no̱ jane̍ janaya viśvavāre ||

mā̱tā | de̱vānā̍m | adi̍teḥ | anī̍kam | ya̱jñasya̍ | ke̱tuḥ | bṛ̱ha̱tī | vi | bhā̱hi̱ |
pra̱śa̱sti̱-kṛt | brahma̍ṇe | na̱ḥ | vi | u̱ccha̱ | ā | na̱ḥ | jane̍ | ja̱na̱ya̱ | vi̱śva̱-vā̱re̱ ||1.113.19||

1.113.20a yacci̱tramapna̍ u̱ṣaso̱ vaha̍ntījā̱nāya̍ śaśamā̱nāya̍ bha̱dram |
1.113.20c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

yat | ci̱tram | apna̍ḥ | u̱ṣasa̍ḥ | vaha̍nti | ī̱jā̱nāya̍ | śa̱śa̱mā̱nāya̍ | bha̱dram |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.113.20||


1.114.1a i̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ |
1.114.1c yathā̱ śamasa̍ddvi̱pade̱ catu̍ṣpade̱ viśva̍ṁ pu̱ṣṭaṁ grāme̍ a̱sminna̍nātu̱ram ||

i̱māḥ | ru̱drāya̍ | ta̱vase̍ | ka̱pa̱rdine̍ | kṣa̱yat-vī̍rāya | pra | bha̱rā̱ma̱he̱ | ma̱tīḥ |
yathā̍ | śam | asa̍t | dvi̱-pade̍ | catu̍ḥ-pade | viśva̍m | pu̱ṣṭam | grāme̍ | a̱smin | a̱nā̱tu̱ram ||1.114.1||

1.114.2a mṛ̱ḻā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
1.114.2c yacchaṁ ca̱ yośca̱ manu̍rāye̱je pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu ||

mṛ̱ḻa | na̱ḥ | ru̱dra̱ | u̱ta | na̱ḥ | maya̍ḥ | kṛ̱dhi̱ | kṣa̱yat-vī̍rāya | nama̍sā | vi̱dhe̱ma̱ | te̱ |
yat | śam | ca̱ | yoḥ | ca̱ | manu̍ḥ | ā̱-ye̱je | pi̱tā | tat | a̱śyā̱ma̱ | tava̍ | ru̱dra̱ | pra-nī̍tiṣu ||1.114.2||

1.114.3a a̱śyāma̍ te suma̱tiṁ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ |
1.114.3c su̱mnā̱yannidviśo̍ a̱smāka̱mā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ ||

a̱śyāma̍ | te̱ | su̱-ma̱tim | de̱va̱-ya̱jyayā̍ | kṣa̱yat-vī̍rasya | tava̍ | ru̱dra̱ | mī̱ḍhva̱ḥ |
su̱mna̱-yan | it | viśa̍ḥ | a̱smāka̍m | ā | ca̱ra̱ | ari̍ṣṭa-vīrāḥ | ju̱ha̱vā̱ma̱ | te̱ | ha̱viḥ ||1.114.3||

1.114.4a tve̱ṣaṁ va̱yaṁ ru̱draṁ ya̍jña̱sādha̍ṁ va̱ṅkuṁ ka̱vimava̍se̱ ni hva̍yāmahe |
1.114.4c ā̱re a̱smaddaivya̱ṁ heḻo̍ asyatu suma̱timidva̱yama̱syā vṛ̍ṇīmahe ||

tve̱ṣam | va̱yam | ru̱dram | ya̱jña̱-sādha̍m | va̱ṅkum | ka̱vim | ava̍se | ni | hva̱yā̱ma̱he̱ |
ā̱re | a̱smat | daivya̍m | heḻa̍ḥ | a̱sya̱tu̱ | su̱-ma̱tim | it | va̱yam | a̱sya̱ | ā | vṛ̱ṇī̱ma̱he̱ ||1.114.4||

1.114.5a di̱vo va̍rā̱hama̍ru̱ṣaṁ ka̍pa̱rdina̍ṁ tve̱ṣaṁ rū̱paṁ nama̍sā̱ ni hva̍yāmahe |
1.114.5c haste̱ bibhra̍dbheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdira̱smabhya̍ṁ yaṁsat ||

di̱vaḥ | va̱rā̱ham | a̱ru̱ṣam | ka̱pa̱rdina̍m | tve̱ṣam | rū̱pam | nama̍sā | ni | hva̱yā̱ma̱he̱ |
haste̍ | bibhra̍t | bhe̱ṣa̱jā | vāryā̍ṇi | śarma̍ | varma̍ | cha̱rdiḥ | a̱smabhya̍m | ya̱ṁsa̱t ||1.114.5||

1.114.6a i̱daṁ pi̱tre ma̱rutā̍mucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam |
1.114.6c rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṁ tmane̍ to̱kāya̱ tana̍yāya mṛḻa ||

i̱dam | pi̱tre | ma̱rutā̍m | u̱cya̱te̱ | vaca̍ḥ | svā̱doḥ | svādī̍yaḥ | ru̱drāya̍ | vardha̍nam |
rāsva̍ | ca̱ | na̱ḥ | a̱mṛ̱ta̱ | ma̱rta̱-bhoja̍nam | tmane̍ | to̱kāya̍ | tana̍yāya | mṛ̱ḻa̱ ||1.114.6||

1.114.7a mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṁ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
1.114.7c mā no̍ vadhīḥ pi̱tara̱ṁ mota mā̱tara̱ṁ mā na̍ḥ pri̱yāsta̱nvo̍ rudra rīriṣaḥ ||

mā | na̱ḥ | ma̱hānta̍m | u̱ta | mā | na̱ḥ | a̱rbha̱kam | mā | na̱ḥ | ukṣa̍ntam | u̱ta | mā | na̱ḥ | u̱kṣi̱tam |
mā | na̱ḥ | va̱dhī̱ḥ | pi̱tara̍m | mā | u̱ta | mā̱tara̍m | mā | na̱ḥ | pri̱yāḥ | ta̱nva̍ḥ | ru̱dra̱ | ri̱ri̱ṣa̱ḥ ||1.114.7||

1.114.8a mā na̍sto̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
1.114.8c vī̱rānmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nta̱ḥ sada̱mittvā̍ havāmahe ||

mā | na̱ḥ | to̱ke | tana̍ye | mā | na̱ḥ | ā̱yau | mā | na̱ḥ | goṣu̍ | mā | na̱ḥ | aśve̍ṣu | ri̱ri̱ṣa̱ḥ |
vī̱rān | mā | na̱ḥ | ru̱dra̱ | bhā̱mi̱taḥ | va̱dhī̱ḥ | ha̱viṣma̍ntaḥ | sada̍m | it | tvā̱ | ha̱vā̱ma̱he̱ ||1.114.8||

1.114.9a upa̍ te̱ stomā̍npaśu̱pā i̱vāka̍ra̱ṁ rāsvā̍ pitarmarutāṁ su̱mnama̱sme |
1.114.9c bha̱drā hi te̍ suma̱tirmṛ̍ḻa̱yatta̱māthā̍ va̱yamava̱ itte̍ vṛṇīmahe ||

upa̍ | te̱ | stomā̍n | pa̱śu̱pāḥ-i̍va | ā | a̱ka̱ra̱m | rāsva̍ | pi̱ta̱ḥ | ma̱ru̱tā̱m | su̱mnam | a̱sme iti̍ |
bha̱drā | hi | te̱ | su̱-ma̱tiḥ | mṛ̱ḻa̱yat-ta̍mā | atha̍ | va̱yam | ava̍ḥ | it | te̱ | vṛ̱ṇī̱ma̱he̱ ||1.114.9||

1.114.10a ā̱re te̍ go̱ghnamu̱ta pū̍ruṣa̱ghnaṁ kṣaya̍dvīra su̱mnama̱sme te̍ astu |
1.114.10c mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ ||

ā̱re | te̱ | go̱-ghnam | u̱ta | pu̱ru̱ṣa̱-ghnam | kṣaya̍t-vīra | su̱mnam | a̱sme iti̍ | te̱ | a̱stu̱ |
mṛ̱ḻa | ca̱ | na̱ḥ | adhi̍ | ca̱ | brū̱hi̱ | de̱va̱ | adha̍ | ca̱ | na̱ḥ | śarma̍ | ya̱ccha̱ | dvi̱-barhā̍ḥ ||1.114.10||

1.114.11a avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṁ ru̱dro ma̱rutvā̍n |
1.114.11c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

avo̍cāma | nama̍ḥ | a̱smai̱ | a̱va̱syava̍ḥ | śṛ̱ṇotu̍ | na̱ḥ | hava̍m | ru̱draḥ | ma̱rutvā̍n |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.114.11||


1.115.1a ci̱traṁ de̱vānā̱muda̍gā̱danī̍ka̱ṁ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ |
1.115.1c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca ||

ci̱tram | de̱vānā̍m | ut | a̱gā̱t | anī̍kam | cakṣu̍ḥ | mi̱trasya̍ | varu̍ṇasya | a̱gneḥ |
ā | a̱prā̱ḥ | dyāvā̍pṛthi̱vī iti̍ | a̱ntari̍kṣam | sūrya̍ḥ | ā̱tmā | jaga̍taḥ | ta̱sthuṣa̍ḥ | ca̱ ||1.115.1||

1.115.2a sūryo̍ de̱vīmu̱ṣasa̱ṁ roca̍mānā̱ṁ maryo̱ na yoṣā̍ma̱bhye̍ti pa̱ścāt |
1.115.2c yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram ||

sūrya̍ḥ | de̱vīm | u̱ṣasa̍m | roca̍mānām | marya̍ḥ | na | yoṣā̍m | a̱bhi | e̱ti̱ | pa̱ścāt |
yatra̍ | nara̍ḥ | de̱va̱-yanta̍ḥ | yu̱gāni̍ | vi̱-ta̱nva̱te | prati̍ | bha̱drāya̍ | bha̱dram ||1.115.2||

1.115.3a bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
1.115.3c na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭhama̍sthu̱ḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ ||

bha̱drāḥ | aśvā̍ḥ | ha̱rita̍ḥ | sūrya̍sya | ci̱trāḥ | eta̍-gvāḥ | a̱nu̱-mādyā̍saḥ |
na̱ma̱syanta̍ḥ | di̱vaḥ | ā | pṛ̱ṣṭham | a̱sthu̱ḥ | pari̍ | dyāvā̍pṛthi̱vī | ya̱nti̱ | sa̱dyaḥ ||1.115.3||

1.115.4a tatsūrya̍sya deva̱tvaṁ tanma̍hi̱tvaṁ ma̱dhyā karto̱rvita̍ta̱ṁ saṁ ja̍bhāra |
1.115.4c ya̱dedayu̍kta ha̱rita̍ḥ sa̱dhasthā̱dādrātrī̱ vāsa̍stanute si̱masmai̍ ||

tat | sūrya̍sya | de̱va̱-tvam | tat | ma̱hi̱-tvam | ma̱dhyā | karto̍ḥ | vi-ta̍tam | sam | ja̱bhā̱ra̱ |
ya̱dā | it | ayu̍kta | ha̱rita̍ḥ | sa̱dha-sthā̍t | āt | rātrī̍ | vāsa̍ḥ | ta̱nu̱te̱ | si̱masmai̍ ||1.115.4||

1.115.5a tanmi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṁ kṛ̍ṇute̱ dyoru̱pasthe̍ |
1.115.5c a̱na̱ntama̱nyadruśa̍dasya̱ pāja̍ḥ kṛ̱ṣṇama̱nyaddha̱rita̱ḥ saṁ bha̍ranti ||

tat | mi̱trasya̍ | varu̍ṇasya | a̱bhi̱-cakṣe̍ | sūrya̍ḥ | rū̱pam | kṛ̱ṇu̱te̱ | dyoḥ | u̱pa-sthe̍ |
a̱na̱ntam | a̱nyat | ruśa̍t | a̱sya̱ | pāja̍ḥ | kṛ̱ṣṇam | a̱nyat | ha̱rita̍ḥ | sam | bha̱ra̱nti̱ ||1.115.5||

1.115.6a a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ niraṁha̍saḥ pipṛ̱tā nira̍va̱dyāt |
1.115.6c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

a̱dya | de̱vā̱ḥ | ut-i̍tā | sūrya̍sya | niḥ | aṁha̍saḥ | pi̱pṛ̱ta | niḥ | a̱va̱dyāt |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||1.115.6||


1.116.1a nāsa̍tyābhyāṁ ba̱rhiri̍va̱ pra vṛ̍ñje̱ stomā̍m̐ iyarmya̱bhriye̍va̱ vāta̍ḥ |
1.116.1c yāvarbha̍gāya vima̱dāya̍ jā̱yāṁ se̍nā̱juvā̍ nyū̱hatū̱ rathe̍na ||

nāsa̍tyābhyām | ba̱rhiḥ-i̍va | pra | vṛ̱ñje̱ | stomā̍n | i̱ya̱rmi̱ | a̱bhriyā̍-iva | vāta̍ḥ |
yau | arbha̍gāya | vi̱-ma̱dāya̍ | jā̱yām | se̱nā̱-juvā̍ | ni̱-ū̱hatu̍ḥ | rathe̍na ||1.116.1||

1.116.2a vī̱ḻu̱patma̍bhirāśu̱hema̍bhirvā de̱vānā̍ṁ vā jū̱tibhi̱ḥ śāśa̍dānā |
1.116.2c tadrāsa̍bho nāsatyā sa̱hasra̍mā̱jā ya̱masya̍ pra̱dhane̍ jigāya ||

vī̱ḻu̱patma̍-bhiḥ | ā̱śu̱hema̍-bhiḥ | vā̱ | de̱vānā̍m | vā̱ | jū̱ti-bhi̍ḥ | śāśa̍dānā |
tat | rāsa̍bhaḥ | nā̱sa̱tyā̱ | sa̱hasra̍m | ā̱jā | ya̱masya̍ | pra̱-dhane̍ | ji̱gā̱ya̱ ||1.116.2||

1.116.3a tugro̍ ha bhu̱jyuma̍śvinodame̱ghe ra̱yiṁ na kaści̍nmamṛ̱vām̐ avā̍hāḥ |
1.116.3c tamū̍hathurnau̱bhirā̍tma̱nvatī̍bhirantarikṣa̱prudbhi̱rapo̍dakābhiḥ ||

tugra̍ḥ | ha̱ | bhu̱jyum | a̱śvi̱nā̱ | u̱da̱-me̱ghe | ra̱yim | na | kaḥ | ci̱t | ma̱mṛ̱-vān | ava̍ | a̱hā̱ḥ |
tam | ū̱ha̱thu̱ḥ | nau̱bhiḥ | ā̱tma̱n-vatī̍bhiḥ | a̱nta̱ri̱kṣa̱prut-bhi̍ḥ | apa̍-udakābhiḥ ||1.116.3||

1.116.4a ti̱sraḥ kṣapa̱strirahā̍ti̱vraja̍dbhi̱rnāsa̍tyā bhu̱jyumū̍hathuḥ pata̱ṁgaiḥ |
1.116.4c sa̱mu̱drasya̱ dhanva̍nnā̱rdrasya̍ pā̱re tri̱bhī rathai̍ḥ śa̱tapa̍dbhi̱ḥ ṣaḻa̍śvaiḥ ||

ti̱sraḥ | kṣapa̍ḥ | triḥ | ahā̍ | a̱ti̱vraja̍t-bhiḥ | nāsa̍tyā | bhu̱jyum | ū̱ha̱thu̱ḥ | pa̱ta̱ṅgaiḥ |
sa̱mu̱drasya̍ | dhanva̍n | ā̱rdrasya̍ | pā̱re | tri̱-bhiḥ | rathai̍ḥ | śa̱tapa̍t-bhiḥ | ṣaṭ-a̍śvaiḥ ||1.116.4||

1.116.5a a̱nā̱ra̱mbha̱ṇe tada̍vīrayethāmanāsthā̱ne a̍grabha̱ṇe sa̍mu̱dre |
1.116.5c yada̍śvinā ū̱hathu̍rbhu̱jyumasta̍ṁ śa̱tāri̍trā̱ṁ nāva̍mātasthi̱vāṁsa̍m ||

a̱nā̱ra̱mbha̱ṇe | tat | a̱vī̱ra̱ye̱thā̱m | a̱nā̱sthā̱ne | a̱gra̱bha̱ṇe | sa̱mu̱dre |
yat | a̱śvi̱nau̱ | ū̱hathu̍ḥ | bhu̱jyum | asta̍m | śa̱ta-a̍ritrān | nāva̍m | ā̱ta̱sthi̱-vāṁsa̍m ||1.116.5||

1.116.6a yama̍śvinā da̱dathu̍ḥ śve̱tamaśva̍ma̱ghāśvā̍ya̱ śaśva̱ditsva̱sti |
1.116.6c tadvā̍ṁ dā̱traṁ mahi̍ kī̱rtenya̍ṁ bhūtpai̱dvo vā̱jī sada̱middhavyo̍ a̱ryaḥ ||

yam | a̱śvi̱nā̱ | da̱dathu̍ḥ | śve̱tam | aśva̍m | a̱gha-a̍śvāya | śaśva̍t | it | sva̱sti |
tat | vā̱m | dā̱tram | mahi̍ | kī̱rtenya̍m | bhū̱t | pai̱dvaḥ | vā̱jī | sada̍m | it | havya̍ḥ | a̱ryaḥ ||1.116.6||

1.116.7a yu̱vaṁ na̍rā stuva̱te pa̍jri̱yāya̍ ka̱kṣīva̍te aradata̱ṁ pura̍ṁdhim |
1.116.7c kā̱ro̱ta̱rāccha̱phādaśva̍sya̱ vṛṣṇa̍ḥ śa̱taṁ ku̱mbhām̐ a̍siñcata̱ṁ surā̍yāḥ ||

yu̱vam | na̱rā̱ | stu̱va̱te | pa̱jri̱yāya̍ | ka̱kṣīva̍te | a̱ra̱da̱ta̱m | pura̍m-dhim |
kā̱ro̱ta̱rāt | śa̱phāt | aśva̍sya | vṛṣṇa̍ḥ | śa̱tam | ku̱mbhān | a̱si̱ñca̱ta̱m | surā̍yāḥ ||1.116.7||

1.116.8a hi̱menā̱gniṁ ghra̱ṁsama̍vārayethāṁ pitu̱matī̱mūrja̍masmā adhattam |
1.116.8c ṛ̱bīse̱ atri̍maśvi̱nāva̍nīta̱munni̍nyathu̱ḥ sarva̍gaṇaṁ sva̱sti ||

hi̱mena̍ | a̱gnim | ghra̱ṁsam | a̱vā̱ra̱ye̱thā̱m | pi̱tu̱-matī̍m | ūrja̍m | a̱smai̱ | a̱dha̱tta̱m |
ṛ̱bīse̍ | atri̍m | a̱śvi̱nā̱ | ava̍-nītam | ut | ni̱nya̱thu̱ḥ | sarva̍-gaṇam | sva̱sti ||1.116.8||

1.116.9a parā̍va̱taṁ nā̍satyānudethāmu̱ccābu̍dhnaṁ cakrathurji̱hmabā̍ram |
1.116.9c kṣara̱nnāpo̱ na pā̱yanā̍ya rā̱ye sa̱hasrā̍ya̱ tṛṣya̍te̱ gota̍masya ||

parā̍ | a̱va̱tam | nā̱sa̱tyā̱ | a̱nu̱de̱thā̱m | u̱ccā-bu̍dhnam | ca̱kra̱thu̱ḥ | ji̱hma-bā̍ram |
kṣara̍n | āpa̍ḥ | na | pā̱yanā̍ya | rā̱ye | sa̱hasrā̍ya | tṛṣya̍te | gota̍masya ||1.116.9||

1.116.10a ju̱ju̱ruṣo̍ nāsatyo̱ta va̱vriṁ prāmu̍ñcataṁ drā̱pimi̍va̱ cyavā̍nāt |
1.116.10c prāti̍rataṁ jahi̱tasyāyu̍rda̱srāditpati̍makṛṇutaṁ ka̱nīnā̍m ||

ju̱ju̱ruṣa̍ḥ | nā̱sa̱tyā̱ | u̱ta | va̱vrim | pra | a̱mu̱ñca̱ta̱m | drā̱pim-i̍va | cyavā̍nāt |
pra | a̱ti̱ra̱ta̱m | ja̱hi̱tasya̍ | āyu̍ḥ | da̱srā̱ | āt | it | pati̍m | a̱kṛ̱ṇu̱ta̱m | ka̱nīnā̍m ||1.116.10||

1.116.11a tadvā̍ṁ narā̱ śaṁsya̱ṁ rādhya̍ṁ cābhiṣṭi̱mannā̍satyā̱ varū̍tham |
1.116.11c yadvi̱dvāṁsā̍ ni̱dhimi̱vāpa̍gūḻha̱mudda̍rśa̱tādū̱pathu̱rvanda̍nāya ||

tat | vā̱m | na̱rā̱ | śaṁsya̍m | rādhya̍m | ca̱ | a̱bhi̱ṣṭi̱-mat | nā̱sa̱tyā̱ | varū̍tham |
yat | vi̱dvāṁsā̍ | ni̱dhim-i̍va | apa̍-gūḻham | ut | da̱rśa̱tāt | ū̱pathu̍ḥ | vanda̍nāya ||1.116.11||

1.116.12a tadvā̍ṁ narā sa̱naye̱ daṁsa̍ u̱gramā̱viṣkṛ̍ṇomi tanya̱turna vṛ̱ṣṭim |
1.116.12c da̱dhyaṅha̱ yanmadhvā̍tharva̱ṇo vā̱maśva̍sya śī̱rṣṇā pra yadī̍mu̱vāca̍ ||

tat | vā̱m | na̱rā̱ | sa̱naye̍ | daṁsa̍ḥ | u̱gram | ā̱viḥ | kṛ̱ṇo̱mi̱ | ṯnya̱tuḥ | na | vṛ̱ṣṭim |
da̱dhyaṅ | ha̱ | yat | madhu̍ | ā̱tha̱rva̱ṇaḥ | vā̱m | aśva̍sya | sī̱rṣṇā | pra | yat | ī̱m | u̱vāca̍ ||1.116.12||

1.116.13a ajo̍havīnnāsatyā ka̱rā vā̍ṁ ma̱he yāma̍npurubhujā̱ pura̍ṁdhiḥ |
1.116.13c śru̱taṁ tacchāsu̍riva vadhrima̱tyā hira̍ṇyahastamaśvināvadattam ||

ajo̍havīt | nā̱sa̱tyā̱ | ka̱rā | vā̱m | ma̱he | yāma̍n | pu̱ru̱-bhu̱jā̱ | pura̍m-dhiḥ |
śru̱tam | tat | śāsu̍ḥ-iva | va̱dhri̱-ma̱tyāḥ | hira̍ṇya-hastam | a̱śvi̱nau̱ | a̱da̱tta̱m ||1.116.13||

1.116.14a ā̱sno vṛka̍sya̱ varti̍kāma̱bhīke̍ yu̱vaṁ na̍rā nāsatyāmumuktam |
1.116.14c u̱to ka̱viṁ pu̍rubhujā yu̱vaṁ ha̱ kṛpa̍māṇamakṛṇutaṁ vi̱cakṣe̍ ||

ā̱snaḥ | vṛka̍sya | varti̍kām | a̱bhīke̍ | yu̱vam | na̱rā̱ | nā̱sa̱tyā̱ | a̱mu̱mu̱kta̱m |
u̱to iti̍ | ka̱vim | pu̱ru̱-bhu̱jā̱ | yu̱vam | ha̱ | kṛpa̍māṇam | a̱kṛ̱ṇu̱ta̱m | vi̱-cakṣe̍ ||1.116.14||

1.116.15a ca̱ritra̱ṁ hi veri̱vācche̍di pa̱rṇamā̱jā khe̱lasya̱ pari̍takmyāyām |
1.116.15c sa̱dyo jaṅghā̱māya̍sīṁ vi̱śpalā̍yai̱ dhane̍ hi̱te sarta̍ve̱ pratya̍dhattam ||

ca̱ritra̍m | hi | veḥ-i̍va | acche̍di | pa̱rṇam | ā̱jā | khe̱lasya̍ | pari̍-takmyāyām |
sa̱dyaḥ | jaṅghā̍m | āya̍sīm | vi̱śpalā̍yai | dhane̍ | hi̱te | sarta̍ve | prati̍ | a̱dha̱tta̱m ||1.116.15||

1.116.16a śa̱taṁ me̱ṣānvṛ̱kye̍ cakṣadā̱namṛ̱jrāśva̱ṁ taṁ pi̱tāndhaṁ ca̍kāra |
1.116.16c tasmā̍ a̱kṣī nā̍satyā vi̱cakṣa̱ ādha̍ttaṁ dasrā bhiṣajāvana̱rvan ||

śa̱tam | me̱ṣān | vṛ̱kye̍ | ca̱kṣa̱dā̱nam | ṛ̱jra-a̍śvam | tam | pi̱tā | a̱ndham | ca̱kā̱ra̱ |
tasmai̍ | a̱kṣī iti̍ | nā̱sa̱tyā̱ | vi̱-cakṣe̍ | ā | a̱dha̱tta̱m | da̱srā̱ | bhi̱ṣa̱jau̱ | a̱na̱rvan ||1.116.16||

1.116.17a ā vā̱ṁ ratha̍ṁ duhi̱tā sūrya̍sya̱ kārṣme̍vātiṣṭha̱darva̍tā̱ jaya̍ntī |
1.116.17c viśve̍ de̱vā anva̍manyanta hṛ̱dbhiḥ samu̍ śri̱yā nā̍satyā sacethe ||

ā | vā̱m | ratha̍m | du̱hi̱tā | sūrya̍sya | kārṣma̍-iva | a̱ti̱ṣṭha̱t | arva̍tā | jaya̍ntī |
viśve̍ | de̱vāḥ | anu̍ | a̱ma̱nya̱nta̱ | hṛ̱t-bhiḥ | sam | ū̱m̐ iti̍ | śri̱yā | nā̱sa̱tyā̱ | sa̱ce̱the̱ iti̍ ||1.116.17||

1.116.18a yadayā̍ta̱ṁ divo̍dāsāya va̱rtirbha̱radvā̍jāyāśvinā̱ haya̍ntā |
1.116.18c re̱vadu̍vāha saca̱no ratho̍ vāṁ vṛṣa̱bhaśca̍ śiṁśu̱māra̍śca yu̱ktā ||

yat | ayā̍tam | diva̍ḥ-dāsāya | va̱rtiḥ | bha̱rat-vā̍jāya | a̱śvi̱nā̱ | haya̍ntā |
re̱vat | u̱vā̱ha̱ | sa̱ca̱naḥ | ratha̍ḥ | vā̱m | vṛ̱ṣa̱bhaḥ | ca̱ | śi̱ṁśu̱māra̍ḥ | ca̱ | yu̱ktā ||1.116.18||

1.116.19a ra̱yiṁ su̍kṣa̱traṁ sva̍pa̱tyamāyu̍ḥ su̱vīrya̍ṁ nāsatyā̱ vaha̍ntā |
1.116.19c ā ja̱hnāvī̱ṁ sama̍na̱sopa̱ vājai̱strirahno̍ bhā̱gaṁ dadha̍tīmayātam ||

ra̱yim | su̱-kṣa̱tram | su̱-a̱pa̱tyam | āyu̍ḥ | su̱-vīrya̍m | nā̱sa̱tyā̱ | vaha̍ntā |
ā | ja̱hnāvī̍m | sa-ma̍nasā | upa̍ | vājai̍ḥ | triḥ | ahna̍ḥ | bhā̱gam | dadha̍tīm | a̱yā̱ta̱m ||1.116.19||

1.116.20a pari̍viṣṭaṁ jāhu̱ṣaṁ vi̱śvata̍ḥ sīṁ su̱gebhi̱rnakta̍mūhathū̱ rajo̍bhiḥ |
1.116.20c vi̱bhi̱ndunā̍ nāsatyā̱ rathe̍na̱ vi parva̍tām̐ ajara̱yū a̍yātam ||

pari̍-viṣṭam | jā̱hu̱ṣam | vi̱śvata̍ḥ | sī̱m | su̱-gebhi̍ḥ | nakta̍m | ū̱ha̱thu̱ḥ | raja̍ḥ-bhiḥ |
vi̱-bhi̱ndunā̍ | nā̱sa̱tyā̱ | rathe̍na | vi | parva̍tān | a̱ja̱ra̱yū iti̍ | a̱yā̱ta̱m ||1.116.20||

1.116.21a eka̍syā̱ vasto̍rāvata̱ṁ raṇā̍ya̱ vaśa̍maśvinā sa̱naye̍ sa̱hasrā̍ |
1.116.21c nira̍hataṁ du̱cchunā̱ indra̍vantā pṛthu̱śrava̍so vṛṣaṇā̱varā̍tīḥ ||

eka̍syāḥ | vasto̍ḥ | ā̱va̱ta̱m | raṇā̍ya | vaśa̍m | a̱śvi̱nā̱ | sa̱naye̍ | sa̱hasrā̍ |
niḥ | a̱ha̱ta̱m | du̱cchunā̍ḥ | indra̍-vantā | pṛ̱thu̱-śrava̍saḥ | vṛ̱ṣa̱ṇau̱ | arā̍tīḥ ||1.116.21||

1.116.22a śa̱rasya̍ cidārca̱tkasyā̍va̱tādā nī̱cādu̱ccā ca̍krathu̱ḥ pāta̍ve̱ vāḥ |
1.116.22c śa̱yave̍ cinnāsatyā̱ śacī̍bhi̱rjasu̍raye sta̱rya̍ṁ pipyathu̱rgām ||

śa̱rasya̍ | ci̱t | ā̱rca̱t-kasya̍ | a̱va̱tāt | ā | nī̱cāt | u̱ccā | ca̱kra̱thu̱ḥ | pāta̍ve | vāriti̱ vāḥ |
śa̱yave̍ | ci̱t | nā̱sa̱tyā̱ | śacī̍bhiḥ | jasu̍raye | sta̱rya̍m | pi̱pya̱thu̱ḥ | gām ||1.116.22||

1.116.23a a̱va̱sya̱te stu̍va̱te kṛ̍ṣṇi̱yāya̍ ṛjūya̱te nā̍satyā̱ śacī̍bhiḥ |
1.116.23c pa̱śuṁ na na̱ṣṭami̍va̱ darśa̍nāya viṣṇā̱pva̍ṁ dadathu̱rviśva̍kāya ||

a̱va̱sya̱te | stu̱va̱te | kṛ̱ṣṇi̱yāya̍ | ṛ̱ju̱-ya̱te | nā̱sa̱tyā̱ | śacī̍bhiḥ |
pa̱śum | na | na̱ṣṭam-i̍va | darśa̍nāya | vi̱ṣṇā̱pva̍m | da̱da̱thu̱ḥ | viśva̍kāya ||1.116.23||

1.116.24a daśa̱ rātrī̱raśi̍venā̱ nava̱ dyūnava̍naddhaṁ śnathi̱tama̱psva1̱̍ntaḥ |
1.116.24c vipru̍taṁ re̱bhamu̱dani̱ pravṛ̍kta̱munni̍nyathu̱ḥ soma̍miva sru̱veṇa̍ ||

daśa̍ | rātrī̍ḥ | aśi̍vena | nava̍ | dyūn | ava̍-naddham | śna̱thi̱tam | a̱p-su | a̱ntariti̍ |
vi-pru̍tam | re̱bham | u̱dani̍ | pra-vṛ̍ktam | ut | ni̱nya̱thu̱ḥ | soma̍m-iva | sru̱veṇa̍ ||1.116.24||

1.116.25a pra vā̱ṁ daṁsā̍ṁsyaśvināvavocama̱sya pati̍ḥ syāṁ su̱gava̍ḥ su̱vīra̍ḥ |
1.116.25c u̱ta paśya̍nnaśnu̱vandī̱rghamāyu̱rasta̍mi̱vejja̍ri̱māṇa̍ṁ jagamyām ||

pra | vā̱m | daṁsā̍ṁsi | a̱śvi̱nau̱ | a̱vo̱ca̱m | a̱sya | pati̍ḥ | syā̱m | su̱-gava̍ḥ | su̱-vīra̍ḥ |
u̱ta | paśya̍n | a̱śnu̱van | dī̱rgham | āyu̍ḥ | asta̍m-iva | it | ja̱ri̱māṇa̍m | ja̱ga̱myā̱m ||1.116.25||


1.117.1a madhva̱ḥ soma̍syāśvinā̱ madā̍ya pra̱tno hotā vi̍vāsate vām |
1.117.1c ba̱rhiṣma̍tī rā̱tirviśri̍tā̱ gīri̱ṣā yā̍taṁ nāsa̱tyopa̱ vājai̍ḥ ||

madhva̍ḥ | soma̍sya | a̱śvi̱nā̱ | madā̍ya | pra̱tnaḥ | hotā̍ | ā | vi̱vā̱sa̱te̱ | vā̱m |
ba̱rhiṣma̍tī | rā̱tiḥ | vi-śri̍tā | gīḥ | i̱ṣā | yā̱ta̱m | nā̱sa̱tyā̱ | upa̍ | vājai̍ḥ ||1.117.1||

1.117.2a yo vā̍maśvinā̱ mana̍so̱ javī̍yā̱nratha̱ḥ svaśvo̱ viśa̍ ā̱jigā̍ti |
1.117.2c yena̱ gaccha̍thaḥ su̱kṛto̍ duro̱ṇaṁ tena̍ narā va̱rtira̱smabhya̍ṁ yātam ||

yaḥ | vā̱m | a̱śvi̱nā̱ | mana̍saḥ | javī̍yān | ratha̍ḥ | su̱-aśva̍ḥ | viśa̍ḥ | ā̱-jigā̍ti |
yena̍ | gaccha̍thaḥ | su̱-kṛta̍ḥ | du̱ro̱ṇam | tena̍ | na̱rā̱ | va̱rtiḥ | a̱smabhya̍m | yā̱ta̱m ||1.117.2||

1.117.3a ṛṣi̍ṁ narā̱vaṁha̍sa̱ḥ pāñca̍janyamṛ̱bīsā̱datri̍ṁ muñcatho ga̱ṇena̍ |
1.117.3c mi̱nantā̱ dasyo̱raśi̍vasya mā̱yā a̍nupū̱rvaṁ vṛ̍ṣaṇā co̱daya̍ntā ||

ṛṣi̍m | na̱rau̱ | aṁha̍saḥ | pāñca̍-janyam | ṛ̱bīsā̍t | atri̍m | mu̱ñca̱tha̱ḥ | ga̱ṇena̍ |
mi̱nantā̍ | dasyo̍ḥ | aśi̍vasya | mā̱yāḥ | a̱nu̱-pū̱rvam | vṛ̱ṣa̱ṇā̱ | co̱daya̍ntā ||1.117.3||

1.117.4a aśva̱ṁ na gū̱ḻhama̍śvinā du̱revai̱rṛṣi̍ṁ narā vṛṣaṇā re̱bhama̱psu |
1.117.4c saṁ taṁ ri̍ṇītho̱ vipru̍ta̱ṁ daṁso̍bhi̱rna vā̍ṁ jūryanti pū̱rvyā kṛ̱tāni̍ ||

aśva̍m | na | gū̱ḻham | a̱śvi̱nā̱ | du̱ḥ-evai̍ḥ | ṛṣi̍m | na̱rā̱ | vṛ̱ṣa̱ṇā̱ | re̱bham | a̱p-su |
sam | tam | ri̱ṇī̱tha̱ḥ | vi-pru̍tam | daṁsa̍ḥ-bhiḥ | na | vā̱m | jū̱rya̱nti̱ | pū̱rvyā | kṛ̱tāni̍ ||1.117.4||

1.117.5a su̱ṣu̱pvāṁsa̱ṁ na nirṛ̍teru̱pasthe̱ sūrya̱ṁ na da̍srā̱ tama̍si kṣi̱yanta̍m |
1.117.5c śu̱bhe ru̱kmaṁ na da̍rśa̱taṁ nikhā̍ta̱mudū̍pathuraśvinā̱ vanda̍nāya ||

su̱su̱pvāṁsa̍m | na | niḥ-ṛ̍teḥ | u̱pa-sthe̍ | sūrya̍m | na | da̱srā̱ | tama̍si | kṣi̱yanta̍m |
śu̱bhe | ru̱kmam | na | da̱rśa̱tam | ni-khā̍tam | ut | ū̱pa̱thu̱ḥ | a̱śvi̱nā̱ | vanda̍nāya ||1.117.5||

1.117.6a tadvā̍ṁ narā̱ śaṁsya̍ṁ pajri̱yeṇa̍ ka̱kṣīva̍tā nāsatyā̱ pari̍jman |
1.117.6c śa̱phādaśva̍sya vā̱jino̱ janā̍ya śa̱taṁ ku̱mbhām̐ a̍siñcata̱ṁ madhū̍nām ||

tat | vā̱m | na̱rā̱ | śaṁsya̍m | pa̱jri̱yeṇa̍ | ka̱kṣīva̍tā | nā̱sa̱tyā̱ | pari̍-jman |
śa̱phāt | aśva̍sya | vā̱jina̍ḥ | janā̍ya | śa̱tam | ku̱mbhān | a̱si̱ñca̱ta̱m | madhū̍nām ||1.117.6||

1.117.7a yu̱vaṁ na̍rā stuva̱te kṛ̍ṣṇi̱yāya̍ viṣṇā̱pva̍ṁ dadathu̱rviśva̍kāya |
1.117.7c ghoṣā̍yai citpitṛ̱ṣade̍ duro̱ṇe pati̱ṁ jūrya̍ntyā aśvināvadattam ||

yu̱vam | na̱rā̱ | stu̱va̱te | kṛ̱ṣṇi̱yāya̍ | vi̱ṣṇā̱pva̍m | da̱da̱thu̱ḥ | viśva̍kāya |
ghoṣā̍yai | ci̱t | pi̱tṛ̱-sade̍ | du̱ro̱ṇe | pati̍m | jūrya̍ntyai | a̱śvi̱nau̱ | a̱da̱tta̱m ||1.117.7||

1.117.8a yu̱vaṁ śyāvā̍ya̱ ruśa̍tīmadattaṁ ma̱haḥ kṣo̱ṇasyā̍śvinā̱ kaṇvā̍ya |
1.117.8c pra̱vācya̱ṁ tadvṛ̍ṣaṇā kṛ̱taṁ vā̱ṁ yannā̍rṣa̱dāya̱ śravo̍ a̱dhyadha̍ttam ||

yu̱vam | śyāvā̍ya | ruśa̍tīm | a̱da̱tta̱m | ma̱haḥ | kṣo̱ṇasya̍ | a̱śvi̱nā̱ | kaṇvā̍ya |
pra̱-vācya̍m | tat | vṛ̱ṣa̱ṇā̱ | kṛ̱tam | vā̱m | yat | nā̱rsa̱dāya̍ | śrava̍ḥ | a̱dhi̱-adha̍ttam ||1.117.8||

1.117.9a pu̱rū varpā̍ṁsyaśvinā̱ dadhā̍nā̱ ni pe̱dava̍ ūhathurā̱śumaśva̍m |
1.117.9c sa̱ha̱sra̱sāṁ vā̱jina̱mapra̍tītamahi̱hana̍ṁ śrava̱syaṁ1̱̍ taru̍tram ||

pu̱ru | varpā̍ṁsi | a̱śvi̱nā̱ | dadhā̍nā | ni | pe̱dave̍ | ū̱ha̱thu̱ḥ | ā̱śum | aśva̍m |
sa̱ha̱sra̱-sām | vā̱jina̍m | apra̍ti-itam | a̱hi̱-hana̍m | śra̱va̱sya̍m | taru̍tram ||1.117.9||

1.117.10a e̱tāni̍ vāṁ śrava̱syā̍ sudānū̱ brahmā̍ṅgū̱ṣaṁ sada̍na̱ṁ roda̍syoḥ |
1.117.10c yadvā̍ṁ pa̱jrāso̍ aśvinā̱ hava̍nte yā̱tami̱ṣā ca̍ vi̱duṣe̍ ca̱ vāja̍m ||

e̱tāni̍ | vā̱m | śra̱va̱syā̍ | su̱dā̱nū̱ iti̍ su-dānū | brahma̍ | ā̱ṅgū̱ṣam | sada̍nam | roda̍syoḥ |
yat | vā̱m | pa̱jrāsa̍ḥ | a̱śvi̱nā̱ | hava̍nte | yā̱tam | i̱ṣā | ca̱ | vi̱duṣe̍ | ca̱ | vāja̍m ||1.117.10||

1.117.11a sū̱normāne̍nāśvinā gṛṇā̱nā vāja̱ṁ viprā̍ya bhuraṇā̱ rada̍ntā |
1.117.11c a̱gastye̱ brahma̍ṇā vāvṛdhā̱nā saṁ vi̱śpalā̍ṁ nāsatyāriṇītam ||

sū̱noḥ | māne̍na | a̱śvi̱nā̱ | gṛ̱ṇā̱nā | vāja̍m | viprā̍ya | bhu̱ra̱ṇā̱ | rada̍ntā |
a̱gastye̍ | brahma̍ṇā | va̱vṛ̱dhā̱nā | sam | vi̱śpalā̍m | nā̱sa̱tyā̱ | a̱ri̱ṇī̱ta̱m ||1.117.11||

1.117.12a kuha̱ yāntā̍ suṣṭu̱tiṁ kā̱vyasya̱ divo̍ napātā vṛṣaṇā śayu̱trā |
1.117.12c hira̍ṇyasyeva ka̱laśa̱ṁ nikhā̍ta̱mudū̍pathurdaśa̱me a̍śvi̱nāha̍n ||

kuha̍ | yāntā̍ | su̱-stu̱tim | kā̱vyasya̍ | diva̍ḥ | na̱pā̱tā̱ | vṛ̱ṣa̱ṇā̱ | śa̱yu̱-trā |
hira̍ṇyasya-iva | ka̱laśa̍m | ni-khā̍tam | ut | ū̱pa̱thu̱ḥ | da̱śa̱me | a̱śvi̱nā̱ | aha̍n ||1.117.12||

1.117.13a yu̱vaṁ cyavā̍namaśvinā̱ jara̍nta̱ṁ puna̱ryuvā̍naṁ cakrathu̱ḥ śacī̍bhiḥ |
1.117.13c yu̱vo ratha̍ṁ duhi̱tā sūrya̍sya sa̱ha śri̱yā nā̍satyāvṛṇīta ||

yu̱vam | cyavā̍nam | a̱śvi̱nā̱ | jara̍ntam | puna̍ḥ | yuvā̍nam | ca̱kra̱thu̱ḥ | śacī̍bhiḥ |
yu̱voḥ | ratha̍m | du̱hi̱tā | sūrya̍sya | sa̱ha | śri̱yā | nā̱sa̱tyā̱ | a̱vṛ̱ṇī̱ta̱ ||1.117.13||

1.117.14a yu̱vaṁ tugrā̍ya pū̱rvyebhi̱revai̍ḥ punarma̱nyāva̍bhavataṁ yuvānā |
1.117.14c yu̱vaṁ bhu̱jyumarṇa̍so̱ niḥ sa̍mu̱drādvibhi̍rūhathurṛ̱jrebhi̱raśvai̍ḥ ||

yu̱vam | tugrā̍ya | pū̱rvyebhi̍ḥ | evai̍ḥ | pu̱na̱ḥ-ma̱nyau | a̱bha̱va̱ta̱m | yu̱vā̱nā̱ |
yu̱vam | bhu̱jyum | arṇa̍saḥ | niḥ | sa̱mu̱drāt | vi-bhi̍ḥ | ū̱ha̱thu̱ḥ | ṛ̱jrebhi̍ḥ | aśvai̍ḥ ||1.117.14||

1.117.15a ajo̍havīdaśvinā tau̱gryo vā̱ṁ proḻha̍ḥ samu̱drama̍vya̱thirja̍ga̱nvān |
1.117.15c niṣṭamū̍hathuḥ su̱yujā̱ rathe̍na̱ mano̍javasā vṛṣaṇā sva̱sti ||

ajo̍havīt | a̱śvi̱nā̱ | tau̱gryaḥ | vā̱m | pra-ū̍ḻhaḥ | sa̱mu̱dram | a̱vya̱thiḥ | ja̱ga̱nvān |
niḥ | tam | ū̱ha̱thu̱ḥ | su̱-yujā̍ | rathe̍na | mana̍ḥ-javasā | vṛ̱ṣa̱ṇā̱ | sva̱sti ||1.117.15||

1.117.16a ajo̍havīdaśvinā̱ varti̍kā vāmā̱sno yatsī̱mamu̍ñcata̱ṁ vṛka̍sya |
1.117.16c vi ja̱yuṣā̍ yayathu̱ḥ sānvadre̍rjā̱taṁ vi̱ṣvāco̍ ahataṁ vi̱ṣeṇa̍ ||

ajo̍havīt | a̱śvi̱nā̱ | varti̍kā | vā̱m | ā̱snaḥ | yat | sī̱m | amu̍ñcatam | vṛka̍sya |
vi | ja̱yuṣā̍ | ya̱ya̱thu̱ḥ | sānu̍ | adre̍ḥ | jā̱tam | vi̱ṣvāca̍ḥ | a̱ha̱ta̱m | vi̱ṣeṇa̍ ||1.117.16||

1.117.17a śa̱taṁ me̱ṣānvṛ̱kye̍ māmahā̱naṁ tama̱ḥ praṇī̍ta̱maśi̍vena pi̱trā |
1.117.17c ākṣī ṛ̱jrāśve̍ aśvināvadhatta̱ṁ jyoti̍ra̱ndhāya̍ cakrathurvi̱cakṣe̍ ||

śa̱tam | me̱ṣān | vṛ̱kye̍ | ma̱ma̱hā̱nam | tama̍ḥ | pra-nī̍tam | aśi̍vena | pi̱trā |
ā | a̱kṣī iti̍ | ṛ̱jra-a̍śve | a̱śvi̱nau̱ | a̱dha̱tta̱m | jyoti̍ḥ | a̱ndhāya̍ | ca̱kra̱thu̱ḥ | vi̱-cakṣe̍ ||1.117.17||

1.117.18a śu̱nama̱ndhāya̱ bhara̍mahvaya̱tsā vṛ̱kīra̍śvinā vṛṣaṇā̱ nareti̍ |
1.117.18c jā̱raḥ ka̱nīna̍ iva cakṣadā̱na ṛ̱jrāśva̍ḥ śa̱tameka̍ṁ ca me̱ṣān ||

śu̱nam | a̱ndhāya̍ | bhara̍m | a̱hva̱ya̱t | sā | vṛ̱kīḥ | a̱śvi̱nā̱ | vṛ̱ṣa̱ṇā̱ | narā̍ | iti̍ |
jā̱raḥ | ka̱nīna̍ḥ-iva | ca̱kṣa̱dā̱naḥ | ṛ̱jra-a̍śvaḥ | śa̱tam | eka̍m | ca̱ | me̱ṣān ||1.117.18||

1.117.19a ma̱hī vā̍mū̱tira̍śvinā mayo̱bhūru̱ta srā̱maṁ dhi̍ṣṇyā̱ saṁ ri̍ṇīthaḥ |
1.117.19c athā̍ yu̱vāmida̍hvaya̱tpura̍ṁdhi̱rāga̍cchataṁ sīṁ vṛṣaṇā̱vavo̍bhiḥ ||

ma̱hī | vā̱m | ū̱tiḥ | a̱śvi̱nā̱ | ma̱ya̱ḥ-bhūḥ | u̱ta | srā̱mam | dhi̱ṣṇyā̱ | sam | ri̱ṇī̱tha̱ḥ |
atha̍ | yu̱vām | it | a̱hva̱ya̱t | pura̍m-dhiḥ | ā | a̱ga̱ccha̱ta̱m | sī̱m | vṛ̱ṣa̱ṇau̱ | ava̍ḥ-bhiḥ ||1.117.19||

1.117.20a adhe̍nuṁ dasrā sta̱ryaṁ1̱̍ viṣa̍ktā̱mapi̍nvataṁ śa̱yave̍ aśvinā̱ gām |
1.117.20c yu̱vaṁ śacī̍bhirvima̱dāya̍ jā̱yāṁ nyū̍hathuḥ purumi̱trasya̱ yoṣā̍m ||

adhe̍num | da̱srā̱ | sta̱rya̍m | vi-sa̍ktām | api̍nvatam | śa̱yave̍ | a̱śvi̱nā̱ | gām |
yu̱vam | śacī̍bhiḥ | vi̱-ma̱dāya̍ | jā̱yām | ni | ū̱ha̱thu̱ḥ | pu̱ru̱-mi̱trasya̍ | yoṣā̍m ||1.117.20||

1.117.21a yava̱ṁ vṛke̍ṇāśvinā̱ vapa̱nteṣa̍ṁ du̱hantā̱ manu̍ṣāya dasrā |
1.117.21c a̱bhi dasyu̱ṁ baku̍reṇā̱ dhama̍nto̱ru jyoti̍ścakrathu̱rāryā̍ya ||

yava̍m | vṛke̍ṇa | a̱śvi̱na̱ | vapa̍ntā | iṣa̍m | du̱hantā̍ | manu̍ṣāya | da̱srā̱ |
a̱bhi | dasyu̍m | baku̍reṇa | dhama̍ntā | u̱ru | jyoti̍ḥ | ca̱kra̱thu̱ḥ | āryā̍ya ||1.117.21||

1.117.22a ā̱tha̱rva̱ṇāyā̍śvinā dadhī̱ce'śvya̱ṁ śira̱ḥ pratyai̍rayatam |
1.117.22c sa vā̱ṁ madhu̱ pra vo̍cadṛtā̱yantvā̱ṣṭraṁ yadda̍srāvapika̱kṣya̍ṁ vām ||

ā̱tha̱rva̱ṇāya̍ | a̱śvi̱nā̱ | da̱dhī̱ce | aśvya̍m | śira̍ḥ | prati̍ | ai̱ra̱ya̱ta̱m |
saḥ | vā̱m | madhu̍ | pra | vo̱ca̱t | ṛ̱ta̱-yan | tvā̱ṣṭram | yat | da̱srau̱ | a̱pi̱-ka̱kṣya̍m | vā̱m ||1.117.22||

1.117.23a sadā̍ kavī suma̱timā ca̍ke vā̱ṁ viśvā̱ dhiyo̍ aśvinā̱ prāva̍taṁ me |
1.117.23c a̱sme ra̱yiṁ nā̍satyā bṛ̱hanta̍mapatya̱sāca̱ṁ śrutya̍ṁ rarāthām ||

sadā̍ | ka̱vī̱ iti̍ | su̱-ma̱tim | ā | ca̱ke̱ | vā̱m | viśvā̍ḥ | dhiya̍ḥ | a̱śvi̱nā̱ | pra | a̱va̱ta̱m | me̱ |
a̱sme iti̍ | ra̱yim | nā̱sa̱tyā̱ | bṛ̱hanta̍m | a̱pa̱tya̱-sāca̍m | śrutya̍m | ra̱rā̱thā̱m ||1.117.23||

1.117.24a hira̍ṇyahastamaśvinā̱ rarā̍ṇā pu̱traṁ na̍rā vadhrima̱tyā a̍dattam |
1.117.24c tridhā̍ ha̱ śyāva̍maśvinā̱ vika̍sta̱mujjī̱vasa̍ airayataṁ sudānū ||

hira̍ṇya-hastam | a̱śvi̱nā̱ | rarā̍ṇā | pu̱tram | na̱rā̱ | va̱dhri̱-ma̱tyāḥ | a̱da̱tta̱m |
tridhā̍ | ha̱ | śyāva̍m | a̱śvi̱nā̱ | vi-ka̍stam | ut | jī̱vase̍ | ai̱ra̱ya̱ta̱m | su̱dā̱nū̱ iti̍ su-dānū ||1.117.24||

1.117.25a e̱tāni̍ vāmaśvinā vī̱ryā̍ṇi̱ pra pū̱rvyāṇyā̱yavo̍'vocan |
1.117.25c brahma̍ kṛ̱ṇvanto̍ vṛṣaṇā yu̱vabhyā̍ṁ su̱vīrā̍so vi̱datha̱mā va̍dema ||

e̱tāni̍ | vā̱m | a̱śvi̱nā̱ | vī̱ryā̍ṇi | pra | pū̱rvyāṇi̍ | ā̱yava̍ḥ | a̱vo̱ca̱n |
brahma̍ | kṛ̱ṇvanta̍ḥ | vṛ̱ṣa̱ṇā̱ | yu̱va-bhyā̍m | su̱-vīrā̍saḥ | vi̱datha̍m | ā | va̱de̱ma̱ ||1.117.25||


1.118.1a ā vā̱ṁ ratho̍ aśvinā śye̱napa̍tvā sumṛḻī̱kaḥ svavā̍m̐ yātva̱rvāṅ |
1.118.1c yo martya̍sya̱ mana̍so̱ javī̍yāntrivandhu̱ro vṛ̍ṣaṇā̱ vāta̍raṁhāḥ ||

ā | vā̱m | ratha̍ḥ | a̱śvi̱nā̱ | śye̱na-pa̍tvā | su̱-mṛ̱ḻī̱kaḥ | sva-vā̍n | yā̱tu̱ | a̱rvāṅ |
yaḥ | martya̍sya | mana̍saḥ | javī̍yān | tri̱-va̱ndhu̱raḥ | vṛ̱ṣa̱ṇā̱ | vāta̍-raṁhāḥ ||1.118.1||

1.118.2a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̍na trica̱kreṇa̍ su̱vṛtā yā̍tama̱rvāk |
1.118.2c pinva̍ta̱ṁ gā jinva̍ta̱marva̍to no va̱rdhaya̍tamaśvinā vī̱rama̱sme ||

tri̱-va̱ndhu̱reṇa̍ | tri̱-vṛtā̍ | rathe̍na | tri̱-ca̱kreṇa̍ | su̱-vṛtā̍ | ā | yā̱ta̱m | a̱rvāk |
pinva̍tam | gāḥ | jinva̍tam | arva̍taḥ | na̱ḥ | va̱rdhaya̍tam | a̱śvi̱nā̱ | vī̱ram | a̱sme iti̍ ||1.118.2||

1.118.3a pra̱vadyā̍manā su̱vṛtā̱ rathe̍na̱ dasrā̍vi̱maṁ śṛ̍ṇuta̱ṁ śloka̱madre̍ḥ |
1.118.3c kima̱ṅga vā̱ṁ pratyava̍rti̱ṁ gami̍ṣṭhā̱hurviprā̍so aśvinā purā̱jāḥ ||

pra̱vat-yā̍manā | su̱-vṛtā̍ | rathe̍na | dasrau̍ | i̱mam | śṛ̱ṇu̱ta̱m | śloka̍m | adre̍ḥ |
kim | a̱ṅga | vā̱m | prati̍ | ava̍rtim | gami̍ṣṭhā | ā̱huḥ | viprā̍saḥ | a̱śvi̱nā̱ | pu̱rā̱-jāḥ ||1.118.3||

1.118.4a ā vā̍ṁ śye̱nāso̍ aśvinā vahantu̱ rathe̍ yu̱ktāsa̍ ā̱śava̍ḥ pata̱ṁgāḥ |
1.118.4c ye a̱pturo̍ di̱vyāso̱ na gṛdhrā̍ a̱bhi prayo̍ nāsatyā̱ vaha̍nti ||

ā | vā̱m | śye̱nāsa̍ḥ | a̱śvi̱nā̱ | va̱ha̱ntu̱ | rathe̍ | yu̱ktāsa̍ḥ | ā̱śava̍ḥ | pa̱ta̱ṅgāḥ |
ye | a̱p-tura̍ḥ | di̱vyāsa̍ḥ | na | gṛdhrā̍ḥ | a̱bhi | praya̍ḥ | nā̱sa̱tyā̱ | vaha̍nti ||1.118.4||

1.118.5a ā vā̱ṁ ratha̍ṁ yuva̱tisti̍ṣṭha̱datra̍ ju̱ṣṭvī na̍rā duhi̱tā sūrya̍sya |
1.118.5c pari̍ vā̱maśvā̱ vapu̍ṣaḥ pata̱ṁgā vayo̍ vahantvaru̱ṣā a̱bhīke̍ ||

ā | vā̱m | ratha̍m | yu̱va̱tiḥ | ti̱ṣṭha̱t | atra̍ | ju̱ṣṭvī | na̱rā̱ | du̱hi̱tā | sūrya̍sya |
pari̍ | vā̱m | aśvā̍ḥ | vapu̍ṣaḥ | pa̱ta̱ṅgāḥ | vaya̍ḥ | va̱ha̱ntu̱ | a̱ru̱ṣāḥ | a̱bhīke̍ ||1.118.5||

1.118.6a udvanda̍namairataṁ da̱ṁsanā̍bhi̱rudre̱bhaṁ da̍srā vṛṣaṇā̱ śacī̍bhiḥ |
1.118.6c niṣṭau̱gryaṁ pā̍rayathaḥ samu̱drātpuna̱ścyavā̍naṁ cakrathu̱ryuvā̍nam ||

ut | vanda̍nam | ai̱ra̱ta̱m | da̱ṁsanā̍bhiḥ | ut | re̱bham | da̱srā̱ | vṛ̱ṣa̱ṇā̱ | śacī̍bhiḥ |
niḥ | tau̱gryam | pā̱ra̱ya̱tha̱ḥ | sa̱mu̱drāt | puna̱riti̍ | cyavā̍nam | ca̱kra̱thu̱ḥ | yuvā̍nam ||1.118.6||

1.118.7a yu̱vamatra̱ye'va̍nītāya ta̱ptamūrja̍mo̱māna̍maśvināvadhattam |
1.118.7c yu̱vaṁ kaṇvā̱yāpi̍riptāya̱ cakṣu̱ḥ pratya̍dhattaṁ suṣṭu̱tiṁ ju̍juṣā̱ṇā ||

yu̱vam | atra̍ye | ava̍-nītāya | ta̱ptam | ūrja̍m | o̱māna̍m | a̱śvi̱nau̱ | a̱dha̱tta̱m |
yu̱vam | kaṇvā̍ya | api̍-riptāya | cakṣu̍ḥ | prati̍ | a̱dha̱tta̱m | su̱-stu̱tim | ju̱ju̱ṣā̱ṇā ||1.118.7||

1.118.8a yu̱vaṁ dhe̱nuṁ śa̱yave̍ nādhi̱tāyāpi̍nvatamaśvinā pū̱rvyāya̍ |
1.118.8c amu̍ñcata̱ṁ varti̍kā̱maṁha̍so̱ niḥ prati̱ jaṅghā̍ṁ vi̱śpalā̍yā adhattam ||

yu̱vam | dhe̱num | śa̱yave̍ | nā̱dhi̱tāya̍ | api̍nvatam | a̱śvi̱nā̱ | pū̱rvyāya̍ |
amu̍ñcatam | varti̍kām | aṁha̍saḥ | niḥ | prati̍ | jaṅghā̍m | vi̱śpalā̍yāḥ | a̱dha̱tta̱m ||1.118.8||

1.118.9a yu̱vaṁ śve̱taṁ pe̱dava̱ indra̍jūtamahi̱hana̍maśvinādatta̱maśva̍m |
1.118.9c jo̱hūtra̍ma̱ryo a̱bhibhū̍timu̱graṁ sa̍hasra̱sāṁ vṛṣa̍ṇaṁ vī̱ḍva̍ṅgam ||

yu̱vam | śve̱tam | pe̱dave̍ | indra̍-jūtam | a̱hi̱-hana̍m | a̱śvi̱nā̱ | a̱da̱tta̱m | aśva̍m |
jo̱hūtra̍m | a̱ryaḥ | a̱bhi-bhū̍tim | u̱gram | sa̱ha̱sra̱-sām | vṛṣa̍ṇam | vī̱ḻu-a̍ṅgam ||1.118.9||

1.118.10a tā vā̍ṁ narā̱ svava̍se sujā̱tā havā̍mahe aśvinā̱ nādha̍mānāḥ |
1.118.10c ā na̱ upa̱ vasu̍matā̱ rathe̍na̱ giro̍ juṣā̱ṇā su̍vi̱tāya̍ yātam ||

tā | vā̱m | na̱rā̱ | su | ava̍se | su̱-jā̱tā | havā̍mahe | a̱śvi̱nā̱ | nādha̍mānāḥ |
ā | na̱ḥ | upa̍ | vasu̍-matā | rathe̍na | gira̍ḥ | ju̱ṣā̱ṇā | su̱vi̱tāya̍ | yā̱ta̱m ||1.118.10||

1.118.11a ā śye̱nasya̱ java̍sā̱ nūta̍nenā̱sme yā̍taṁ nāsatyā sa̱joṣā̍ḥ |
1.118.11c have̱ hi vā̍maśvinā rā̱taha̍vyaḥ śaśvatta̱māyā̍ u̱ṣaso̱ vyu̍ṣṭau ||

ā | śye̱nasya̍ | java̍sā | nūta̍nena | a̱sme iti̍ | ya̱ta̱m | nā̱sa̱tyā̱ | sa̱joṣā̍ḥ |
have̍ | hi | vā̱m | a̱śvi̱nā̱ | rā̱ta-ha̍vyaḥ | śa̱śva̱t-ta̱māyā̍ḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau ||1.118.11||


1.119.1a ā vā̱ṁ ratha̍ṁ purumā̱yaṁ ma̍no̱juva̍ṁ jī̱rāśva̍ṁ ya̱jñiya̍ṁ jī̱vase̍ huve |
1.119.1c sa̱hasra̍ketuṁ va̱nina̍ṁ śa̱tadva̍suṁ śruṣṭī̱vāna̍ṁ varivo̱dhāma̱bhi praya̍ḥ ||

ā | vā̱m | ratha̍m | pu̱ru̱-mā̱yam | ma̱na̱ḥ-juva̍m | jī̱ra-a̍śvam | ya̱jñiya̍m | jī̱vase̍ | hu̱ve̱ |
sa̱hasra̍-ketum | va̱nina̍m | śa̱tat-va̍sum | śru̱ṣṭī̱-vāna̍m | va̱ri̱va̱ḥ-dhām | a̱bhi | praya̍ḥ ||1.119.1||

1.119.2a ū̱rdhvā dhī̱tiḥ pratya̍sya̱ prayā̍ma̱nyadhā̍yi̱ śasma̱ntsama̍yanta̱ ā diśa̍ḥ |
1.119.2c svadā̍mi gha̱rmaṁ prati̍ yantyū̱taya̱ ā vā̍mū̱rjānī̱ ratha̍maśvināruhat ||

ū̱rdhvā | dhī̱tiḥ | prati̍ | a̱sya̱ | pra-yā̍mani | adhā̍yi | śasma̍n | sam | a̱ya̱nte̱ | ā | diśa̍ḥ |
svadā̍mi | gha̱rmam | prati̍ | ya̱nti̱ | ū̱taya̍ḥ | ā | vā̱m | ū̱rjānī̍ | ratha̍m | a̱śvi̱nā̱ | a̱ru̱ha̱t ||1.119.2||

1.119.3a saṁ yanmi̱thaḥ pa̍spṛdhā̱nāso̱ agma̍ta śu̱bhe ma̱khā ami̍tā jā̱yavo̱ raṇe̍ |
1.119.3c yu̱voraha̍ prava̱ṇe ce̍kite̱ ratho̱ yada̍śvinā̱ vaha̍thaḥ sū̱rimā vara̍m ||

sam | yat | mi̱thaḥ | pa̱spṛ̱dhā̱nāsa̍ḥ | agma̍ta | śu̱bhe | ma̱khāḥ | ami̍tāḥ | jā̱yava̍ḥ | raṇe̍ |
yu̱voḥ | aha̍ | pra̱va̱ṇe | ce̱ki̱te̱ | ratha̍ḥ | yat | a̱śvi̱nā̱ | vaha̍thaḥ | sū̱rim | ā | vara̍m ||1.119.3||

1.119.4a yu̱vaṁ bhu̱jyuṁ bhu̱ramā̍ṇa̱ṁ vibhi̍rga̱taṁ svayu̍ktibhirni̱vaha̍ntā pi̱tṛbhya̱ ā |
1.119.4c yā̱si̱ṣṭaṁ va̱rtirvṛ̍ṣaṇā vije̱nyaṁ1̱̍ divo̍dāsāya̱ mahi̍ ceti vā̱mava̍ḥ ||

yu̱vam | bhu̱jyum | bhu̱ramā̍ṇam | vi-bhi̍ḥ | ga̱tam | svayu̍kti-bhiḥ | ni̱-vaha̍ntā | pi̱tṛ-bhya̍ḥ | ā |
yā̱si̱ṣṭam | va̱rtiḥ | vṛ̱ṣa̱ṇā̱ | vi̱-je̱nya̍m | diva̍ḥ-dāsāya | mahi̍ | ce̱ti̱ | vā̱m | ava̍ḥ ||1.119.4||

1.119.5a yu̱vora̍śvinā̱ vapu̍ṣe yuvā̱yuja̱ṁ ratha̱ṁ vāṇī̍ yematurasya̱ śardhya̍m |
1.119.5c ā vā̍ṁ pati̱tvaṁ sa̱khyāya̍ ja̱gmuṣī̱ yoṣā̍vṛṇīta̱ jenyā̍ yu̱vāṁ patī̍ ||

yu̱voḥ | a̱śvi̱nā̱ | vapu̍ṣe | yu̱vā̱-yuja̍m | ratha̍m | vāṇī̱ iti̍ | ye̱ma̱tu̱ḥ | a̱sya̱ | śardhya̍m |
ā | vā̱m | pa̱ti̱-tvam | sa̱khyāya̍ | ja̱gmuṣī̍ | yoṣā̍ | a̱vṛ̱ṇī̱ta̱ | jenyā̍ | yu̱vām | patī̱ iti̍ ||1.119.5||

1.119.6a yu̱vaṁ re̱bhaṁ pari̍ṣūteruruṣyatho hi̱mena̍ gha̱rmaṁ pari̍tapta̱matra̍ye |
1.119.6c yu̱vaṁ śa̱yora̍va̱saṁ pi̍pyathu̱rgavi̱ pra dī̱rgheṇa̱ vanda̍nastā̱ryāyu̍ṣā ||

yu̱vam | re̱bham | pari̍-sūteḥ | u̱ru̱ṣya̱tha̱ḥ | hi̱mena̍ | gha̱rmam | pari̍-taptam | atra̍ye |
yu̱vam | śa̱yoḥ | a̱va̱sam | pi̱pya̱thu̱ḥ | gavi̍ | pra | dī̱rgheṇa̍ | vanda̍naḥ | tā̱ri̱ | āyu̍ṣā ||1.119.6||

1.119.7a yu̱vaṁ vanda̍na̱ṁ nirṛ̍taṁ jara̱ṇyayā̱ ratha̱ṁ na da̍srā kara̱ṇā sami̍nvathaḥ |
1.119.7c kṣetrā̱dā vipra̍ṁ janatho vipa̱nyayā̱ pra vā̱matra̍ vidha̱te da̱ṁsanā̍ bhuvat ||

yu̱vam | vanda̍nam | niḥ-ṛ̍tam | ja̱ra̱ṇyayā̍ | ratha̍m | na | da̱srā̱ | ka̱ra̱ṇā | sam | i̱nva̱tha̱ḥ |
kṣetrā̍t | ā | vipra̍m | ja̱na̱tha̱ḥ | vi̱pa̱nyayā̍ | pra | vā̱m | atra̍ | vi̱dha̱te | da̱ṁsanā̍ | bhu̱va̱t ||1.119.7||

1.119.8a aga̍cchata̱ṁ kṛpa̍māṇaṁ parā̱vati̍ pi̱tuḥ svasya̱ tyaja̍sā̱ nibā̍dhitam |
1.119.8c sva̍rvatīri̱ta ū̱tīryu̱voraha̍ ci̱trā a̱bhīke̍ abhavanna̱bhiṣṭa̍yaḥ ||

aga̍cchatam | kṛpa̍māṇam | pa̱rā̱-vati̍ | pi̱tuḥ | svasya̍ | tyaja̍sā | ni-bā̍dhitam |
sva̍ḥ-vatīḥ | i̱taḥ | ū̱tīḥ | yu̱voḥ | aha̍ | ci̱trāḥ | a̱bhīke̍ | a̱bha̱va̱n | a̱bhiṣṭa̍yaḥ ||1.119.8||

1.119.9a u̱ta syā vā̱ṁ madhu̍ma̱nmakṣi̍kārapa̱nmade̱ soma̍syauśi̱jo hu̍vanyati |
1.119.9c yu̱vaṁ da̍dhī̱co mana̱ ā vi̍vāsa̱tho'thā̱ śira̱ḥ prati̍ vā̱maśvya̍ṁ vadat ||

u̱ta | syā | vā̱m | madhu̍-mat | makṣi̍kā | a̱ra̱pa̱t | made̍ | soma̍sya | au̱śi̱jaḥ | hu̱va̱nya̱ti̱ |
yu̱vam | da̱dhī̱caḥ | mana̍ḥ | ā | vi̱vā̱sa̱tha̱ḥ | atha̍ | śira̍ḥ | prati̍ | vā̱m | aśvya̍m | va̱da̱t ||1.119.9||

1.119.10a yu̱vaṁ pe̱dave̍ puru̱vāra̍maśvinā spṛ̱dhāṁ śve̱taṁ ta̍ru̱tāra̍ṁ duvasyathaḥ |
1.119.10c śaryai̍ra̱bhidyu̱ṁ pṛta̍nāsu du̱ṣṭara̍ṁ ca̱rkṛtya̱mindra̍miva carṣaṇī̱saha̍m ||

yu̱vam | pe̱dave̍ | pu̱ru̱-vāra̍m | a̱śvi̱nā̱ | spṛ̱dhām | śve̱tam | ta̱ru̱tāra̍m | du̱va̱sya̱tha̱ḥ |
śaryai̍ḥ | a̱bhi-dyu̍m | pṛta̍nāsu | du̱stara̍m | ca̱rkṛtya̍m | indra̍m-iva | ca̱rṣa̱ṇi̱-saha̍m ||1.119.10||


1.120.1a kā rā̍dha̱ddhotrā̍śvinā vā̱ṁ ko vā̱ṁ joṣa̍ u̱bhayo̍ḥ |
1.120.1c ka̱thā vi̍dhā̱tyapra̍cetāḥ ||

kā | rā̱dha̱t | hotrā̍ | a̱śvi̱nā̱ | vā̱m | kaḥ | vā̱m | joṣe̍ | u̱bhayo̍ḥ |
ka̱thā | vi̱dhā̱ti̱ | apra̍-cetāḥ ||1.120.1||

1.120.2a vi̱dvāṁsā̱viddura̍ḥ pṛcche̱davi̍dvāni̱tthāpa̍ro ace̱tāḥ |
1.120.2c nū ci̱nnu marte̱ akrau̍ ||

vi̱dvāṁsau̍ | it | dura̍ḥ | pṛ̱cche̱t | avi̍dvān | i̱tthā | apa̍raḥ | a̱ce̱tāḥ |
nu | ci̱t | nu | marte̍ | akrau̍ ||1.120.2||

1.120.3a tā vi̱dvāṁsā̍ havāmahe vā̱ṁ tā no̍ vi̱dvāṁsā̱ manma̍ vocetama̱dya |
1.120.3c prārca̱ddaya̍māno yu̱vāku̍ḥ ||

tā | vi̱dvāṁsā̍ | ha̱vā̱ma̱he̱ | vā̱m | tā | na̱ḥ | vi̱dvāṁsā̍ | manma̍ | vo̱ce̱ta̱m | a̱dya |
pra | ā̱rca̱t | daya̍mānaḥ | yu̱vāku̍ḥ ||1.120.3||

1.120.4a vi pṛ̍cchāmi pā̱kyā̱3̱̍ na de̱vānvaṣa̍ṭkṛtasyādbhu̱tasya̍ dasrā |
1.120.4c pā̱taṁ ca̱ sahya̍so yu̱vaṁ ca̱ rabhya̍so naḥ ||

vi | pṛ̱cchā̱mi̱ | pā̱kyā̍ | na | de̱vān | vaṣa̍ṭ-kṛtasya | a̱dbhu̱tasya̍ | da̱srā̱ |
pā̱tam | ca̱ | sahya̍saḥ | yu̱vam | ca̱ | rabhya̍saḥ | na̱ḥ ||1.120.4||

1.120.5a pra yā ghoṣe̱ bhṛga̍vāṇe̱ na śobhe̱ yayā̍ vā̱cā yaja̍ti pajri̱yo vā̍m |
1.120.5c praiṣa̱yurna vi̱dvān ||

pra | yā | ghoṣe̍ | bhṛga̍vāṇe | na | śobhe̍ | yayā̍ | vā̱cā | yaja̍ti | pa̱jri̱yaḥ | vā̱m |
pra | i̱ṣa̱-yuḥ | na | vi̱dvān ||1.120.5||

1.120.6a śru̱taṁ gā̍ya̱traṁ taka̍vānasyā̱haṁ ci̱ddhi ri̱rebhā̍śvinā vām |
1.120.6c ākṣī śu̍bhaspatī̱ dan ||

śru̱tam | gā̱ya̱tram | taka̍vānasya | a̱ham | ci̱t | hi | ri̱rebha̍ | a̱śvi̱nā̱ | vā̱m |
ā | a̱kṣī iti̍ | śu̱bha̱ḥ | pa̱tī̱ iti̍ | dan ||1.120.6||

1.120.7a yu̱vaṁ hyāsta̍ṁ ma̱ho ranyu̱vaṁ vā̱ yanni̱rata̍taṁsatam |
1.120.7c tā no̍ vasū sugo̱pā syā̍taṁ pā̱taṁ no̱ vṛkā̍daghā̱yoḥ ||

yu̱vam | hi | āsta̍m | ma̱haḥ | ran | yu̱vam | vā̱ | yat | ni̱ḥ-ata̍taṁsatam |
tā | na̱ḥ | va̱sū̱ iti̍ | su̱-go̱pā | syā̱ta̱m | pā̱tam | na̱ḥ | vṛkā̍t | a̱gha̱-yoḥ ||1.120.7||

1.120.8a mā kasmai̍ dhātama̱bhya̍mi̱triṇe̍ no̱ mākutrā̍ no gṛ̱hebhyo̍ dhe̱navo̍ guḥ |
1.120.8c sta̱nā̱bhujo̱ aśi̍śvīḥ ||

mā | kasmai̍ | dhā̱ta̱m | a̱bhi | a̱mi̱triṇe̍ | na̱ḥ | mā | a̱kutra̍ | na̱ḥ | gṛ̱hebhya̍ḥ | dhe̱nava̍ḥ | gu̱ḥ |
sta̱na̱-bhuja̍ḥ | aśi̍śvīḥ ||1.120.8||

1.120.9a du̱hī̱yanmi̱tradhi̍taye yu̱vāku̍ rā̱ye ca̍ no mimī̱taṁ vāja̍vatyai |
1.120.9c i̱ṣe ca̍ no mimītaṁ dhenu̱matyai̍ ||

du̱hī̱yan | mi̱tra-dhi̍taye | yu̱vāku̍ | rā̱ye | ca̱ | na̱ḥ | mi̱mī̱tam | vāja̍-vatyai |
i̱ṣe | ca̱ | na̱ḥ | mi̱mī̱ta̱m | dhe̱nu̱-matyai̍ ||1.120.9||

1.120.10a a̱śvino̍rasana̱ṁ ratha̍mana̱śvaṁ vā̱jinī̍vatoḥ |
1.120.10c tenā̱haṁ bhūri̍ cākana ||

a̱śvino̍ḥ | a̱sa̱na̱m | ratha̍m | a̱na̱śvam | vā̱jinī̍-vatoḥ |
tena̍ | a̱ham | bhūri̍ | cā̱ka̱na̱ ||1.120.10||

1.120.11a a̱yaṁ sa̍maha mā tanū̱hyāte̱ janā̱m̐ anu̍ |
1.120.11c so̱ma̱peya̍ṁ su̱kho ratha̍ḥ ||

a̱yam | sa̱ma̱ha̱ | mā̱ | ta̱nu̱ | ū̱hyāte̍ | janā̍n | anu̍ |
so̱ma̱-peya̍m | su̱-khaḥ | ratha̍ḥ ||1.120.11||

1.120.12a adha̱ svapna̍sya̱ nirvi̱de'bhu̍ñjataśca re̱vata̍ḥ |
1.120.12c u̱bhā tā basri̍ naśyataḥ ||

adha̍ | svapna̍sya | niḥ | vi̱de̱ | abhu̍ñjataḥ | ca̱ | re̱vata̍ḥ |
u̱bhā | tā | basri̍ | na̱śya̱ta̱ḥ ||1.120.12||


1.121.1a kadi̱tthā nṝm̐ḥ pātra̍ṁ devaya̱tāṁ śrava̱dgiro̱ aṅgi̍rasāṁ tura̱ṇyan |
1.121.1c pra yadāna̱ḍviśa̱ ā ha̱rmyasyo̱ru kra̍ṁsate adhva̱re yaja̍traḥ ||

kat | i̱tthā | nṝn | pātra̍m | de̱va̱-ya̱tām | śrava̍t | gira̍ḥ | aṅgi̍rasām | tu̱ra̱ṇyan |
pra | yat | āna̍ṭ | viśa̍ḥ | ā | ha̱rmyasa̍ | u̱ru | kra̱ṁsa̱te̱ | a̱dhva̱re | yaja̍traḥ ||1.121.1||

1.121.2a stambhī̍ddha̱ dyāṁ sa dha̱ruṇa̍ṁ pruṣāyadṛ̱bhurvājā̍ya̱ dravi̍ṇa̱ṁ naro̱ goḥ |
1.121.2c anu̍ sva̱jāṁ ma̍hi̱ṣaśca̍kṣata̱ vrāṁ menā̱maśva̍sya̱ pari̍ mā̱tara̱ṁ goḥ ||

stambhī̍t | ha̱ | dyām | saḥ | dha̱ruṇa̍m | pru̱ṣā̱ya̱t | ṛ̱bhuḥ | vājā̍ya | dravi̍ṇam | nara̍ḥ | goḥ |
anu̍ | sva̱-jām | ma̱hi̱ṣaḥ | ca̱kṣa̱ta̱ | vrām | menā̍m | aśva̍sya | pari̍ | mā̱tara̍m | goḥ ||1.121.2||

1.121.3a nakṣa̱ddhava̍maru̱ṇīḥ pū̱rvyaṁ rāṭ tu̱ro vi̱śāmaṅgi̍rasā̱manu̱ dyūn |
1.121.3c takṣa̱dvajra̱ṁ niyu̍taṁ ta̱stambha̱ddyāṁ catu̍ṣpade̱ naryā̍ya dvi̱pāde̍ ||

nakṣa̍t | hava̍m | a̱ru̱ṇīḥ | pū̱rvyam | rāṭ | tu̱raḥ | vi̱śām | aṅgi̍rasām | anu̍ | dyūn |
takṣa̍t | vajra̍m | ni-yu̍tam | ta̱stambha̍t | dyām | catu̍ḥ-pade | naryā̍ya | dvi̱-pāde̍ ||1.121.3||

1.121.4a a̱sya made̍ sva̱rya̍ṁ dā ṛ̱tāyāpī̍vṛtamu̱sriyā̍ṇā̱manī̍kam |
1.121.4c yaddha̍ pra̱sarge̍ trika̱kumni̱varta̱dapa̱ druho̱ mānu̍ṣasya̱ duro̍ vaḥ ||

a̱sya | made̍ | sva̱rya̍m | dā̱ḥ | ṛ̱tāya̍ | api̍-vṛtam | u̱sriyā̍ṇām | anī̍kam |
yat | ha̱ | pra̱-sarge̍ | tri̱-ka̱kup | ni̱-varta̍t | apa̍ | druha̍ḥ | mānu̍ṣasya | dura̍ḥ | va̱riti̍ ||1.121.4||

1.121.5a tubhya̱ṁ payo̱ yatpi̱tarā̱vanī̍tā̱ṁ rādha̍ḥ su̱reta̍stu̱raṇe̍ bhura̱ṇyū |
1.121.5c śuci̱ yatte̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

tubhya̍m | paya̍ḥ | yat | pi̱tarau̍ | anī̍tām | rādha̍ḥ | su̱-reta̍ḥ | tu̱raṇe̍ | bhu̱ra̱ṇyū iti̍ |
śuci̍ | yat | te̱ | rekṇa̍ḥ | ā | aya̍janta | sa̱ba̱ḥ-dughā̍yāḥ | paya̍ḥ | u̱sriyā̍yāḥ ||1.121.5||

1.121.6a adha̱ pra ja̍jñe ta̱raṇi̍rmamattu̱ pra ro̍cya̱syā u̱ṣaso̱ na sūra̍ḥ |
1.121.6c indu̱ryebhi̱rāṣṭa̱ svedu̍havyaiḥ sru̱veṇa̍ si̱ñcañja̱raṇā̱bhi dhāma̍ ||

adha̍ | pra | ja̱jñe̱ | ta̱raṇi̍ḥ | ma̱ma̱ttu̱ | pra | ro̱ci̱ | a̱syāḥ | u̱ṣasa̍ḥ | na | sūra̍ḥ |
indu̍ḥ | yebhi̍ḥ | āṣṭa̍ | sva̱-idu̍havyaiḥ | sru̱veṇa̍ | si̱ñcan | ja̱raṇā̍ | a̱bhi | dhāma̍ ||1.121.6||

1.121.7a svi̱dhmā yadva̱nadhi̍tirapa̱syātsūro̍ adhva̱re pari̱ rodha̍nā̱ goḥ |
1.121.7c yaddha̍ pra̱bhāsi̱ kṛtvyā̱m̐ anu̱ dyūnana̍rviśe pa̱śviṣe̍ tu̱rāya̍ ||

su̱-i̱dhmā | yat | va̱na-dhi̍tiḥ | a̱pa̱syāt | sūra̍ḥ | a̱dhva̱re | pari̍ | rodha̍nā | goḥ |
yat | ha̱ | pra̱-bhāsi̍ | kṛtvyā̍n | anu̍ | dyūn | ana̍rviśe | pa̱śu̱-iṣe̍ | tu̱rāya̍ ||1.121.7||

1.121.8a a̱ṣṭā ma̱ho di̱va ādo̱ harī̍ i̱ha dyu̍mnā̱sāha̍ma̱bhi yo̍dhā̱na utsa̍m |
1.121.8c hari̱ṁ yatte̍ ma̱ndina̍ṁ du̱kṣanvṛ̱dhe gora̍bhasa̱madri̍bhirvā̱tāpya̍m ||

a̱ṣṭā | ma̱haḥ | di̱vaḥ | āda̍ḥ | harī̱ iti̍ | i̱ha | dyu̱mna̱-saha̍m | a̱bhi | yo̱dhā̱naḥ | utsa̍m |
hari̍m | yat | te̱ | ma̱ndina̍m | dhu̱kṣan | vṛ̱dhe | go-ra̍bhasam | adri̍-bhiḥ | vā̱tāpya̍m ||1.121.8||

1.121.9a tvamā̍ya̱saṁ prati̍ vartayo̱ gordi̱vo aśmā̍na̱mupa̍nīta̱mṛbhvā̍ |
1.121.9c kutsā̍ya̱ yatra̍ puruhūta va̱nvañchuṣṇa̍mana̱ntaiḥ pa̍ri̱yāsi̍ va̱dhaiḥ ||

tvam | ā̱ya̱sam | prati̍ | va̱rta̱ya̱ḥ | goḥ | di̱vaḥ | aśmā̍nam | upa̍-nītam | ṛbhvā̍ |
kutsā̍ya | yatra̍ | pu̱ru̱-hū̱ta̱ | va̱nvan | śuṣṇa̍m | a̱na̱ntaiḥ | pa̱ri̱-yāsi̍ | va̱dhaiḥ ||1.121.9||

1.121.10a pu̱rā yatsūra̱stama̍so̱ apī̍te̱stama̍drivaḥ phali̱gaṁ he̱tima̍sya |
1.121.10c śuṣṇa̍sya ci̱tpari̍hita̱ṁ yadojo̍ di̱vaspari̱ sugra̍thita̱ṁ tadāda̍ḥ ||

pu̱rā | yat | sūra̍ḥ | tama̍saḥ | api̍-iteḥ | tam | a̱dri̱-va̱ḥ | pha̱li̱-gam | he̱tim | a̱sya̱ |
śuṣṇa̍sya | ci̱t | pari̍-hitam | yat | oja̍ḥ | di̱vaḥ | pari̍ | su-gra̍thitam | tat | ā | a̱da̱ritya̍daḥ ||1.121.10||

1.121.11a anu̍ tvā ma̱hī pāja̍sī aca̱kre dyāvā̱kṣāmā̍ madatāmindra̱ karma̍n |
1.121.11c tvaṁ vṛ̱tramā̱śayā̍naṁ si̱rāsu̍ ma̱ho vajre̍ṇa siṣvapo va̱rāhu̍m ||

anu̍ | tvā̱ | ma̱hī iti̍ | pāja̍sī̱ iti̍ | a̱ca̱kre iti̍ | dyāvā̱kṣāmā̍ | ma̱da̱tā̱m | i̱ndra̱ | karma̍n |
tvam | vṛ̱tram | ā̱-śayā̍nam | si̱rāsu̍ | ma̱haḥ | vajre̍ṇa | si̱sva̱pa̱ḥ | va̱rāhu̍m ||1.121.11||

1.121.12a tvami̍ndra̱ naryo̱ yām̐ avo̱ nṝntiṣṭhā̱ vāta̍sya su̱yujo̱ vahi̍ṣṭhān |
1.121.12c yaṁ te̍ kā̱vya u̱śanā̍ ma̱ndina̱ṁ dādvṛ̍tra̱haṇa̱ṁ pārya̍ṁ tatakṣa̱ vajra̍m ||

tvam | i̱ndra̱ | narya̍ḥ | yān | ava̍ḥ | nṝn | tiṣṭha̍ | vāta̍sya | su̱-yuja̍ḥ | vahi̍ṣṭhān |
yam | te̱ | kā̱vyaḥ | u̱śanā̍ | ma̱ndina̍m | dāt | vṛ̱tra̱-hana̍m | pārya̍m | ta̱ta̱kṣa̱ | vajra̍m ||1.121.12||

1.121.13a tvaṁ sūro̍ ha̱rito̍ rāmayo̱ nṝnbhara̍cca̱krameta̍śo̱ nāyami̍ndra |
1.121.13c prāsya̍ pā̱raṁ na̍va̱tiṁ nā̱vyā̍nā̱mapi̍ ka̱rtama̍varta̱yo'ya̍jyūn ||

tvam | sūra̍ḥ | ha̱rita̍ḥ | ra̱ma̱ya̱ḥ | nṝn | bhara̍t | ca̱kram | eta̍śaḥ | na | a̱yam | i̱ndra̱ |
pra̱-asya̍ | pā̱ram | na̱va̱tim | nā̱vyā̍nām | api̍ | ka̱rtam | a̱va̱rta̱ya̱ḥ | aya̍jyūn ||1.121.13||

1.121.14a tvaṁ no̍ a̱syā i̍ndra du̱rhaṇā̍yāḥ pā̱hi va̍jrivo duri̱tāda̱bhīke̍ |
1.121.14c pra no̱ vājā̍nra̱thyo̱3̱̍ aśva̍budhyāni̱ṣe ya̍ndhi̱ śrava̍se sū̱nṛtā̍yai ||

tvam | na̱ḥ | a̱syāḥ | i̱ndra̱ | du̱ḥ-hanā̍yāḥ | pā̱hi | va̱jri̱-va̱ḥ | du̱ḥ-i̱tāt | a̱bhīke̍ |
pra | na̱ḥ | vājā̍n | ra̱thya̍ḥ | aśva̍-budhyān | i̱ṣe | ya̱ndhi̱ | śrava̍se | sū̱nṛtā̍yai ||1.121.14||

1.121.15a mā sā te̍ a̱smatsu̍ma̱tirvi da̍sa̱dvāja̍pramaha̱ḥ samiṣo̍ varanta |
1.121.15c ā no̍ bhaja maghava̱ngoṣva̱ryo maṁhi̍ṣṭhāste sadha̱māda̍ḥ syāma ||

mā | sā | te̱ | a̱smat | su̱-ma̱tiḥ | vi | da̱sa̱t | vāja̍-pramahaḥ | sam | iṣa̍ḥ | va̱ra̱nta̱ |
ā | na̱ḥ | bha̱ja̱ | ma̱gha̱-va̱n | goṣu̍ | a̱ryaḥ | maṁhi̍ṣṭhāḥ | te̱ | sa̱dha̱-māda̍ḥ | syā̱ma̱ ||1.121.15||


1.122.1a pra va̱ḥ pānta̍ṁ raghumanya̱vo'ndho̍ ya̱jñaṁ ru̱drāya̍ mī̱ḻhuṣe̍ bharadhvam |
1.122.1c di̱vo a̍sto̱ṣyasu̍rasya vī̱rairi̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ ||

pra | va̱ḥ | pānta̍m | ra̱ghu̱-ma̱nya̱va̱ḥ | andha̍ḥ | ya̱jñam | ru̱drāya̍ | mī̱ḻhuṣe̍ | bha̱ra̱dhva̱m |
di̱vaḥ | a̱sto̱ṣi̱ | asu̍rasya | vī̱raiḥ | i̱ṣu̱dhyā-i̍va | ma̱ruta̍ḥ | roda̍syoḥ ||1.122.1||

1.122.2a patnī̍va pū̱rvahū̍tiṁ vāvṛ̱dhadhyā̍ u̱ṣāsā̱naktā̍ puru̱dhā vidā̍ne |
1.122.2c sta̱rīrnātka̱ṁ vyu̍ta̱ṁ vasā̍nā̱ sūrya̍sya śri̱yā su̱dṛśī̱ hira̍ṇyaiḥ ||

patnī̍-iva | pū̱rva-hū̍tim | va̱vṛ̱dhadhyai̍ | u̱ṣasā̱naktā̍ | pu̱ru̱dhā | vidā̍ne̱ iti̍ |
sta̱rīḥ | na | atka̍m | vi-u̍tam | vasā̍nā | sūrya̍sya | śri̱yā | su̱-dṛśī̍ | hira̍ṇyaiḥ ||1.122.2||

1.122.3a ma̱mattu̍ na̱ḥ pari̍jmā vasa̱rhā ma̱mattu̱ vāto̍ a̱pāṁ vṛṣa̍ṇvān |
1.122.3c śi̱śī̱tami̍ndrāparvatā yu̱vaṁ na̱stanno̱ viśve̍ varivasyantu de̱vāḥ ||

ma̱mattu̍ | na̱ḥ | pari̍-jmā | va̱sa̱rhā | ma̱mattu̍ | vāta̍ḥ | a̱pām | vṛṣa̍ṇ-vān |
śi̱śī̱tam | i̱ndrā̱pa̱rva̱tā̱ | yu̱vam | na̱ḥ | tat | na̱ḥ | viśve̍ | va̱ri̱va̱sya̱ntu̱ | de̱vāḥ ||1.122.3||

1.122.4a u̱ta tyā me̍ ya̱śasā̍ śveta̱nāyai̱ vyantā̱ pāntau̍śi̱jo hu̱vadhyai̍ |
1.122.4c pra vo̱ napā̍tama̱pāṁ kṛ̍ṇudhva̱ṁ pra mā̱tarā̍ rāspi̱nasyā̱yoḥ ||

u̱ta | tyā | me̱ | ya̱śasā̍ | śve̱ta̱nāyai̍ | vyantā̍ | pāntā̍ | au̱śi̱ja̱ḥ | hu̱vadhyai̍ |
pra | va̱ḥ | napā̍tam | a̱pām | kṛ̱ṇu̱dhva̱m | pra | mā̱tarā̍ | rā̱spi̱nasya̍ | ā̱yoḥ ||1.122.4||

1.122.5a ā vo̍ ruva̱ṇyumau̍śi̱jo hu̱vadhyai̱ ghoṣe̍va̱ śaṁsa̱marju̍nasya̱ naṁśe̍ |
1.122.5c pra va̍ḥ pū̱ṣṇe dā̱vana̱ ām̐ acchā̍ voceya va̱sutā̍tima̱gneḥ ||

ā | va̱ḥ | ru̱va̱ṇyum | au̱śi̱jaḥ | hu̱vadhyai̍ | ghoṣā̍-iva | śaṁsa̍m | arju̍nasya | naṁśe̍ |
pra | va̱ḥ | pū̱ṣṇe | dā̱vane̍ | ā | accha̍ | vo̱ce̱ya̱ | va̱su-tā̍tim | a̱gneḥ ||1.122.5||

1.122.6a śru̱taṁ me̍ mitrāvaruṇā̱ have̱mota śru̍ta̱ṁ sada̍ne vi̱śvata̍ḥ sīm |
1.122.6c śrotu̍ na̱ḥ śrotu̍rātiḥ su̱śrotu̍ḥ su̱kṣetrā̱ sindhu̍ra̱dbhiḥ ||

śru̱tam | me̱ | mi̱trā̱va̱ru̱ṇā̱ | havā̍ | i̱mā | u̱ta | śru̱ta̱m | sada̍ne | vi̱śvata̍ḥ | sī̱m |
śrotu̍ | na̱ḥ | śrotu̍-rātiḥ | su̱-śrotu̍ḥ | su̱-kṣetrā̍ | sindhu̍ḥ | a̱t-bhiḥ ||1.122.6||

1.122.7a stu̱ṣe sā vā̍ṁ varuṇa mitra rā̱tirgavā̍ṁ śa̱tā pṛ̱kṣayā̍meṣu pa̱jre |
1.122.7c śru̱tara̍the pri̱yara̍the̱ dadhā̍nāḥ sa̱dyaḥ pu̱ṣṭiṁ ni̍rundhā̱nāso̍ agman ||

stu̱ṣe | sā | vā̱m | va̱ru̱ṇa̱ | mi̱tra̱ | rā̱tiḥ | gavā̍m | śa̱tā | pṛ̱kṣa-yā̍meṣu | pa̱jre |
śru̱ta-ra̍the | pri̱ya-ra̍the | dadhā̍nāḥ | sa̱dyaḥ | pu̱ṣṭim | ni̱-ru̱ndhā̱nāsa̍ḥ | a̱gma̱n ||1.122.7||

1.122.8a a̱sya stu̍ṣe̱ mahi̍maghasya̱ rādha̱ḥ sacā̍ sanema̱ nahu̍ṣaḥ su̱vīrā̍ḥ |
1.122.8c jano̱ yaḥ pa̱jrebhyo̍ vā̱jinī̍vā̱naśvā̍vato ra̱thino̱ mahya̍ṁ sū̱riḥ ||

a̱sya | stu̱ṣe̱ | mahi̍-maghasya | rādha̍ḥ | sacā̍ | sa̱ne̱ma̱ | nahu̍ṣaḥ | su̱-vīrā̍ḥ |
jana̍ḥ | yaḥ | pa̱jrebhya̍ḥ | vā̱jinī̍-vān | aśva̍-vataḥ | ra̱thina̍ḥ | mahya̍m | sū̱riḥ ||1.122.8||

1.122.9a jano̱ yo mi̍trāvaruṇāvabhi̱dhruga̱po na vā̍ṁ su̱notya̍kṣṇayā̱dhruk |
1.122.9c sva̱yaṁ sa yakṣma̱ṁ hṛda̍ye̱ ni dha̍tta̱ āpa̱ yadī̱ṁ hotrā̍bhirṛ̱tāvā̍ ||

jana̍ḥ | yaḥ | mi̱trā̱va̱ru̱ṇau̱ | a̱bhi̱-dhruk | a̱paḥ | na | vā̱m | su̱noti̍ | a̱kṣṇa̱yā̱-dhruk |
sva̱yam | saḥ | yakṣma̍m | hṛda̍ye | ni | dha̱tte̱ | āpa̍ | yat | ī̱m | hotrā̍bhiḥ | ṛ̱ta-vā̍ ||1.122.9||

1.122.10a sa vrādha̍to̱ nahu̍ṣo̱ daṁsu̍jūta̱ḥ śardha̍staro na̱rāṁ gū̱rtaśra̍vāḥ |
1.122.10c visṛ̍ṣṭarātiryāti bāḻha̱sṛtvā̱ viśvā̍su pṛ̱tsu sada̱micchūra̍ḥ ||

saḥ | vrādha̍taḥ | nahu̍ṣaḥ | dam-su̍jūtaḥ | śardha̍ḥ-taraḥ | na̱rām | gū̱rta-śra̍vāḥ |
visṛ̍ṣṭa-rātiḥ | yā̱ti̱ | bā̱ḻha̱-sṛtvā̍ | viśvā̍su | pṛ̱t-su | sada̍m | it | śūra̍ḥ ||1.122.10||

1.122.11a adha̱ gmantā̱ nahu̍ṣo̱ hava̍ṁ sū̱reḥ śrotā̍ rājāno a̱mṛta̍sya mandrāḥ |
1.122.11c na̱bho̱juvo̱ yanni̍ra̱vasya̱ rādha̱ḥ praśa̍staye mahi̱nā ratha̍vate ||

adha̍ | gmanta̍ | nahu̍ṣaḥ | hava̍m | sū̱reḥ | śrota̍ | rā̱jā̱na̱ḥ | a̱mṛta̍sya | ma̱ndrā̱ḥ |
na̱bha̱ḥ-juva̍ḥ | yat | ni̱ra̱vasya̍ | rādha̍ḥ | pra-śa̍staye | ma̱hi̱nā | ratha̍-vate ||1.122.11||

1.122.12a e̱taṁ śardha̍ṁ dhāma̱ yasya̍ sū̱reritya̍voca̱ndaśa̍tayasya̱ naṁśe̍ |
1.122.12c dyu̱mnāni̱ yeṣu̍ va̱sutā̍tī rā̱ranviśve̍ sanvantu prabhṛ̱theṣu̱ vāja̍m ||

e̱tam | śardha̍m | dhā̱ma̱ | yasya̍ | sū̱reḥ | iti̍ | a̱vo̱ca̱n | daśa̍-tayasya | naṁśe̍ |
dyu̱mnāni̍ | yeṣu̍ | va̱su-tā̍tiḥ | ra̱ran | viśve̍ | sa̱nva̱ntu̱ | pra̱-bhṛ̱theṣu̍ | vāja̍m ||1.122.12||

1.122.13a mandā̍mahe̱ daśa̍tayasya dhā̱serdviryatpañca̱ bibhra̍to̱ yantyannā̍ |
1.122.13c kimi̱ṣṭāśva̍ i̱ṣṭara̍śmire̱ta ī̍śā̱nāsa̱staru̍ṣa ṛñjate̱ nṝn ||

mandā̍mahe | daśa̍-tayasya | dhā̱seḥ | dviḥ | yat | pañca̍ | bibhra̍taḥ | yanti̍ | annā̍ |
kim | i̱ṣṭa-a̍śvaḥ | i̱ṣṭa-ra̍śmiḥ | e̱te | ī̱śā̱nāsa̍ḥ | taru̍ṣaḥ | ṛ̱ñja̱te̱ | nṝn ||1.122.13||

1.122.14a hira̍ṇyakarṇaṁ maṇigrīva̱marṇa̱stanno̱ viśve̍ varivasyantu de̱vāḥ |
1.122.14c a̱ryo gira̍ḥ sa̱dya ā ja̱gmuṣī̱rosrāścā̍kantū̱bhaye̍ṣva̱sme ||

hira̍ṇya-karṇam | ma̱ṇi̱-grī̱va̱m | arṇa̍ḥ | tat | na̱ḥ | viśve̍ | va̱ri̱va̱sya̱ntu̱ | de̱vāḥ |
a̱ryaḥ | gira̍ḥ | sa̱dyaḥ | ā | ja̱gmuṣī̍ḥ | ā | u̱srāḥ | cā̱ka̱ntu̱ | u̱bhaye̍ṣu | a̱sme iti̍ ||1.122.14||

1.122.15a ca̱tvāro̍ mā maśa̱rśāra̍sya̱ śiśva̱strayo̱ rājña̱ āya̍vasasya ji̱ṣṇoḥ |
1.122.15c ratho̍ vāṁ mitrāvaruṇā dī̱rghāpsā̱ḥ syūma̍gabhasti̱ḥ sūro̱ nādyau̍t ||

ca̱tvāra̍ḥ | mā̱ | ma̱śa̱rśāra̍sya | śiśva̍ḥ | traya̍ḥ | rājña̍ḥ | āya̍vasasya | ji̱ṣṇoḥ |
ratha̍ḥ | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | dī̱rgha-a̍psāḥ | syūma̍-gabhastiḥ | sūra̍ḥ | na | a̱dyau̱t ||1.122.15||


1.123.1a pṛ̱thū ratho̱ dakṣi̍ṇāyā ayo̱jyaina̍ṁ de̱vāso̍ a̱mṛtā̍so asthuḥ |
1.123.1c kṛ̱ṣṇāduda̍sthāda̱ryā̱3̱̍ vihā̍yā̱ściki̍tsantī̱ mānu̍ṣāya̱ kṣayā̍ya ||

pṛ̱thuḥ | ratha̍ḥ | dakṣi̍ṇāyāḥ | a̱yo̱ji̱ | ā | e̱na̱m | de̱vāsa̍ḥ | a̱mṛtā̍saḥ | a̱sthu̱ḥ |
kṛ̱ṣṇāt | ut | a̱sthā̱t | a̱ryā̍ | vi-hā̍yāḥ | ciki̍tsantī | mānu̍ṣāya | kṣayā̍ya ||1.123.1||

1.123.2a pūrvā̱ viśva̍smā̱dbhuva̍nādabodhi̱ jaya̍ntī̱ vāja̍ṁ bṛha̱tī sanu̍trī |
1.123.2c u̱ccā vya̍khyadyuva̱tiḥ pu̍na̱rbhūroṣā a̍ganpratha̱mā pū̱rvahū̍tau ||

pūrvā̍ | viśva̍smāt | bhuva̍nāt | a̱bo̱dhi̱ | jaya̍ntī | vāja̍m | bṛ̱ha̱tī | sanu̍trī |
u̱ccā | vi | a̱khya̱t | yu̱va̱tiḥ | pu̱na̱ḥ-bhūḥ | ā | u̱ṣāḥ | a̱ga̱n | pra̱tha̱mā | pū̱rva-hū̍tau ||1.123.2||

1.123.3a yada̱dya bhā̱gaṁ vi̱bhajā̍si̱ nṛbhya̱ uṣo̍ devi martya̱trā su̍jāte |
1.123.3c de̱vo no̱ atra̍ savi̱tā damū̍nā̱ anā̍gaso vocati̱ sūryā̍ya ||

yat | a̱dya | bhā̱gam | vi̱-bhajā̍si | nṛ-bhya̍ḥ | uṣa̍ḥ | de̱vi̱ | ma̱rtya̱-trā | su̱-jā̱te̱ |
de̱vaḥ | na̱ḥ | atra̍ | sa̱vi̱tā | damū̍nāḥ | anā̍gasaḥ | vo̱ca̱ti̱ | sūryā̍ya ||1.123.3||

1.123.4a gṛ̱haṁgṛ̍hamaha̱nā yā̱tyacchā̍ di̱vedi̍ve̱ adhi̱ nāmā̱ dadhā̍nā |
1.123.4c siṣā̍santī dyota̱nā śaśva̱dāgā̱dagra̍magra̱midbha̍jate̱ vasū̍nām ||

gṛ̱ham-gṛ̍ham | a̱ha̱nā | yā̱ti̱ | accha̍ | di̱ve-di̍ve | adhi̍ | nāma̍ | dadhā̍nā |
sisā̍santī | dyo̱ta̱nā | śaśva̍t | ā | a̱gā̱t | agra̍m-agram | it | bha̱ja̱te̱ | vasū̍nām ||1.123.4||

1.123.5a bhaga̍sya̱ svasā̱ varu̍ṇasya jā̱miruṣa̍ḥ sūnṛte pratha̱mā ja̍rasva |
1.123.5c pa̱ścā sa da̍ghyā̱ yo a̱ghasya̍ dhā̱tā jaye̍ma̱ taṁ dakṣi̍ṇayā̱ rathe̍na ||

bhaga̍sya | svasā̍ | varu̍ṇasya | jā̱miḥ | uṣa̍ḥ | sū̱nṛ̱te̱ | pra̱tha̱mā | ja̱ra̱sva̱ |
pa̱ścā | saḥ | da̱dhyā̱ḥ | yaḥ | a̱ghasya̍ | dhā̱tā | jaye̍ma | tam | dakṣi̍ṇayā | rathe̍na ||1.123.5||

1.123.6a udī̍ratāṁ sū̱nṛtā̱ utpura̍ṁdhī̱ruda̱gnaya̍ḥ śuśucā̱nāso̍ asthuḥ |
1.123.6c spā̱rhā vasū̍ni̱ tama̱sāpa̍gūḻhā̱viṣkṛ̍ṇvantyu̱ṣaso̍ vibhā̱tīḥ ||

ut | ī̱ra̱tā̱m | sū̱nṛtā̍ḥ | ut | pura̍m-dhīḥ | ut | a̱gnaya̍ḥ | śu̱śu̱cā̱nāsa̍ḥ | a̱sthu̱ḥ |
spā̱rhā | vasū̍ni | tama̍sā | apa̍-gūḻhā | ā̱viḥ | kṛ̱ṇva̱nti̱ | u̱ṣasa̍ḥ | vi̱-bhā̱tīḥ ||1.123.6||

1.123.7a apā̱nyadetya̱bhya1̱̍nyade̍ti̱ viṣu̍rūpe̱ aha̍nī̱ saṁ ca̍rete |
1.123.7c pa̱ri̱kṣito̱stamo̍ a̱nyā guhā̍ka̱radyau̍du̱ṣāḥ śośu̍catā̱ rathe̍na ||

apa̍ | a̱nyat | eti̍ | a̱bhi | a̱nyat | e̱ti̱ | viṣu̍rūpe̱ iti̱ viṣu̍-rūpe | aha̍nī̱ iti̍ | sam | ca̱re̱te̱ iti̍ |
pa̱ri̱-kṣito̍ḥ | tama̍ḥ | a̱nyā | guhā̍ | a̱ka̱ḥ | adyau̍t | u̱ṣāḥ | śośu̍catā | rathe̍na ||1.123.7||

1.123.8a sa̱dṛśī̍ra̱dya sa̱dṛśī̱ridu̱ śvo dī̱rghaṁ sa̍cante̱ varu̍ṇasya̱ dhāma̍ |
1.123.8c a̱na̱va̱dyāstri̱ṁśata̱ṁ yoja̍nā̱nyekai̍kā̱ kratu̱ṁ pari̍ yanti sa̱dyaḥ ||

sa̱-dṛśī̍ḥ | a̱dya | sa̱-dṛśī̍ḥ | it | ū̱m̐ iti̍ | śvaḥ | dī̱rgham | sa̱ca̱nte̱ | varu̍ṇasya | dhāma̍ |
a̱na̱va̱dyāḥ | tri̱ṁśata̍m | yoja̍nāni | ekā̍-ekā | kratu̍m | pari̍ | ya̱nti̱ | sa̱dyaḥ ||1.123.8||

1.123.9a jā̱na̱tyahna̍ḥ pratha̱masya̱ nāma̍ śu̱krā kṛ̱ṣṇāda̍janiṣṭa śvitī̱cī |
1.123.9c ṛ̱tasya̱ yoṣā̱ na mi̍nāti̱ dhāmāha̍raharniṣkṛ̱tamā̱cara̍ntī ||

jā̱na̱tī | ahna̍ḥ | pra̱tha̱masya̍ | nāma̍ | śu̱krā | kṛ̱ṣṇāt | a̱ja̱ni̱ṣṭa̱ | śvi̱tī̱cī |
ṛ̱tasya̍ | yoṣā̍ | na | mi̱nā̱ti̱ | dhāma̍ | aha̍ḥ-ahaḥ | ni̱ḥ-kṛ̱tam | ā̱-cara̍ntī ||1.123.9||

1.123.10a ka̱nye̍va ta̱nvā̱3̱̍ śāśa̍dānā̱m̐ eṣi̍ devi de̱vamiya̍kṣamāṇam |
1.123.10c sa̱ṁsmaya̍mānā yuva̱tiḥ pu̱rastā̍dā̱virvakṣā̍ṁsi kṛṇuṣe vibhā̱tī ||

ka̱nyā̍-iva | ta̱nvā̍ | śāśa̍dānā | eṣi̍ | de̱vi̱ | de̱vam | iya̍kṣamāṇam |
sa̱m-smaya̍mānā | yu̱va̱tiḥ | pu̱rastā̍t | ā̱viḥ | vakṣā̍ṁsi | kṛ̱ṇu̱ṣe̱ | vi̱-bhā̱tī ||1.123.10||

1.123.11a su̱sa̱ṁkā̱śā mā̱tṛmṛ̍ṣṭeva̱ yoṣā̱vista̱nva̍ṁ kṛṇuṣe dṛ̱śe kam |
1.123.11c bha̱drā tvamu̍ṣo vita̱raṁ vyu̍ccha̱ na tatte̍ a̱nyā u̱ṣaso̍ naśanta ||

su̱-sa̱ṅkā̱śā | mā̱tṛmṛ̍ṣṭā-iva | yoṣā̍ | ā̱viḥ | ta̱nva̍m | kṛ̱ṇu̱ṣe̱ | dṛ̱śe | kam |
bha̱drā | tvam | u̱ṣa̱ḥ | vi̱-ta̱ram | vi | u̱ccha̱ | na | tat | te̱ | a̱nyāḥ | u̱ṣasa̍ḥ | na̱śa̱nta̱ ||1.123.11||

1.123.12a aśvā̍vatī̱rgoma̍tīrvi̱śvavā̍rā̱ yata̍mānā ra̱śmibhi̱ḥ sūrya̍sya |
1.123.12c parā̍ ca̱ yanti̱ puna̱rā ca̍ yanti bha̱drā nāma̱ vaha̍mānā u̱ṣāsa̍ḥ ||

aśva̍-vatīḥ | go-ma̍tīḥ | vi̱śva-vā̍rāḥ | yata̍mānāḥ | ra̱śmi-bhi̍ḥ | sūrya̍sya |
parā̍ | ca̱ | yanti̍ | puna̍ḥ | ā | ca̱ | ya̱nti̱ | bha̱drā | nāma̍ | vaha̍mānāḥ | u̱ṣasa̍ḥ ||1.123.12||

1.123.13a ṛ̱tasya̍ ra̱śmima̍nu̱yaccha̍mānā bha̱draṁbha̍dra̱ṁ kratu̍ma̱smāsu̍ dhehi |
1.123.13c uṣo̍ no a̱dya su̱havā̱ vyu̍cchā̱smāsu̱ rāyo̍ ma̱ghava̍tsu ca syuḥ ||

ṛ̱tasya̍ | ra̱śmim | a̱nu̱-yaccha̍mānā | bha̱dram-bha̍dram | kratu̍m | a̱smāsu̍ | dhe̱hi̱ |
uṣa̍ḥ | na̱ḥ | a̱dya | su̱-havā̍ | vi | u̱ccha̱ | a̱smāsu̍ | rāya̍ḥ | ma̱ghava̍t-su | ca̱ | syu̱riti̍ syuḥ ||1.123.13||


1.124.1a u̱ṣā u̱cchantī̍ samidhā̱ne a̱gnā u̱dyantsūrya̍ urvi̱yā jyoti̍raśret |
1.124.1c de̱vo no̱ atra̍ savi̱tā nvartha̱ṁ prāsā̍vīddvi̱patpra catu̍ṣpadi̱tyai ||

u̱ṣāḥ | u̱cchantī̍ | sa̱m-i̱dhā̱ne | a̱gnau | u̱t-yan | sūrya̍ḥ | u̱rvi̱yā | jyoti̍ḥ | a̱śre̱t |
de̱vaḥ | na̱ḥ | atra̍ | sa̱vi̱tā | nu | artha̍m | pra | a̱sā̱vī̱t | dvi̱-pat | pra | catu̍ḥ-pat | i̱tyai ||1.124.1||

1.124.2a ami̍natī̱ daivyā̍ni vra̱tāni̍ pramina̱tī ma̍nu̱ṣyā̍ yu̱gāni̍ |
1.124.2c ī̱yuṣī̍ṇāmupa̱mā śaśva̍tīnāmāyatī̱nāṁ pra̍tha̱moṣā vya̍dyaut ||

ami̍natī | daivyā̍ni | vra̱tāni̍ | pra̱-mi̱na̱tī | ma̱nu̱ṣyā̍ | yu̱gāni̍ |
ī̱yuṣī̍ṇām | u̱pa̱mā | śaśva̍tīnām | ā̱-ya̱tī̱nām | pra̱tha̱mā | u̱ṣāḥ | vi | a̱dyau̱t ||1.124.2||

1.124.3a e̱ṣā di̱vo du̍hi̱tā pratya̍darśi̱ jyoti̱rvasā̍nā sama̱nā pu̱rastā̍t |
1.124.3c ṛ̱tasya̱ panthā̱manve̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

e̱ṣā | di̱vaḥ | du̱hi̱tā | prati̍ | a̱da̱rśi̱ | jyoti̍ḥ | vasā̍nā | sa̱ma̱nā | pu̱rastā̍t |
ṛ̱tasya̍ | panthā̍m | anu̍ | e̱ti̱ | sā̱dhu | pra̱jā̱na̱tī-i̍va | na | diśa̍ḥ | mi̱nā̱ti̱ ||1.124.3||

1.124.4a upo̍ adarśi śu̱ndhyuvo̱ na vakṣo̍ no̱dhā i̍vā̱vira̍kṛta pri̱yāṇi̍ |
1.124.4c a̱dma̱sanna sa̍sa̱to bo̱dhaya̍ntī śaśvatta̱māgā̱tpuna̍re̱yuṣī̍ṇām ||

upo̱ iti̍ | a̱da̱rśi̱ | śu̱ndhyuva̍ḥ | na | vakṣa̍ḥ | no̱dhāḥ-i̍va | ā̱viḥ | a̱kṛ̱ta̱ | pri̱yāṇi̍ |
a̱dma̱-sat | na | sa̱sa̱taḥ | bo̱dhaya̍ntī | śa̱śva̱t-ta̱mā | ā | a̱gā̱t | puna̍ḥ | ā̱-ī̱yuṣī̍ṇām ||1.124.4||

1.124.5a pūrve̱ ardhe̱ raja̍so a̱ptyasya̱ gavā̱ṁ jani̍tryakṛta̱ pra ke̱tum |
1.124.5c vyu̍ prathate vita̱raṁ varī̍ya̱ obhā pṛ̱ṇantī̍ pi̱troru̱pasthā̍ ||

pūrve̍ | ardhe̍ | raja̍saḥ | a̱ptyasya̍ | gavā̍m | jani̍trī | a̱kṛ̱ta̱ | pra | ke̱tum |
vi | ū̱m̐ iti̍ | pra̱tha̱te̱ | vi̱-ta̱ram | varī̍yaḥ | ā | u̱bhā | pṛ̱ṇantī̍ | pi̱troḥ | u̱pa-sthā̍ ||1.124.5||

1.124.6a e̱vede̱ṣā pu̍ru̱tamā̍ dṛ̱śe kaṁ nājā̍mi̱ṁ na pari̍ vṛṇakti jā̱mim |
1.124.6c a̱re̱pasā̍ ta̱nvā̱3̱̍ śāśa̍dānā̱ nārbhā̱dīṣa̍te̱ na ma̱ho vi̍bhā̱tī ||

e̱va | it | e̱ṣā | pu̱ru̱-tamā̍ | dṛ̱śe | kam | na | ajā̍mim | na | pari̍ | vṛ̱ṇa̱kti̱ | jā̱mim |
a̱re̱pasā̍ | ta̱nvā̍ | śāśa̍dānā | na | arbhā̍t | īṣa̍te | na | ma̱haḥ | vi̱-bhā̱tī ||1.124.6||

1.124.7a a̱bhrā̱teva̍ pu̱ṁsa e̍ti pratī̱cī ga̍rtā̱rugi̍va sa̱naye̱ dhanā̍nām |
1.124.7c jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ u̱ṣā ha̱sreva̱ ni ri̍ṇīte̱ apsa̍ḥ ||

a̱bhrā̱tā-i̍va | pu̱ṁsaḥ | e̱ti̱ | pra̱tī̱cī | ga̱rta̱-ā̱rugi̍va | sa̱naye̍ | dhanā̍nām |
jā̱yā-i̍va | patye̍ | u̱śa̱tī | su̱-vāsā̍ḥ | u̱ṣāḥ | ha̱srā-i̍va | ni | ri̱ṇī̱te̱ | apsa̍ḥ ||1.124.7||

1.124.8a svasā̱ svasre̱ jyāya̍syai̱ yoni̍mārai̱gapai̍tyasyāḥ prati̱cakṣye̍va |
1.124.8c vyu̱cchantī̍ ra̱śmibhi̱ḥ sūrya̍syā̱ñjya̍ṅkte samana̱gā i̍va̱ vrāḥ ||

svasā̍ | svasre̍ | jyāya̍syai | yoni̍m | a̱rai̱k | apa̍ | e̱ti̱ | a̱syā̱ḥ | pra̱ti̱cakṣya̍-iva |
vi̱-u̱cchantī̍ | ra̱śmi-bhi̍ḥ | sūrya̍sya | a̱ñji | a̱ṅkte̱ | sa̱ma̱na̱gāḥ-i̍va | vrāḥ ||1.124.8||

1.124.9a ā̱sāṁ pūrvā̍sā̱maha̍su̱ svasṝ̍ṇā̱mapa̍rā̱ pūrvā̍ma̱bhye̍ti pa̱ścāt |
1.124.9c tāḥ pra̍tna̱vannavya̍sīrnū̱nama̱sme re̱vadu̍cchantu su̱dinā̍ u̱ṣāsa̍ḥ ||

ā̱sām | pūrvā̍sām | aha̍-su | svasṝ̍ṇām | apa̍rā | pūrvā̍m | a̱bhi | e̱ti̱ | pa̱ścāt |
tāḥ | pra̱tna̱-vat | navya̍sīḥ | nū̱nam | a̱sme iti̍ | re̱vat | u̱ccha̱ntu̱ | su̱-dinā̍ḥ | u̱ṣasa̍ḥ ||1.124.9||

1.124.10a pra bo̍dhayoṣaḥ pṛṇa̱to ma̍gho̱nyabu̍dhyamānāḥ pa̱ṇaya̍ḥ sasantu |
1.124.10c re̱vadu̍ccha ma̱ghava̍dbhyo maghoni re̱vatsto̱tre sū̍nṛte jā̱raya̍ntī ||

pra | bo̱dha̱ya̱ | u̱ṣa̱ḥ | pṛ̱ṇa̱taḥ | ma̱gho̱ni̱ | abu̍dhyamānāḥ | pa̱ṇaya̍ḥ | sa̱sa̱ntu̱ |
re̱vat | u̱ccha̱ | ma̱ghava̍t-bhyaḥ | ma̱gho̱ni̱ | re̱vat | sto̱tre | sū̱nṛ̱te̱ | ja̱raya̍ntī ||1.124.10||

1.124.11a ave̱yama̍śvaidyuva̱tiḥ pu̱rastā̍dyu̱ṅkte gavā̍maru̱ṇānā̱manī̍kam |
1.124.11c vi nū̱namu̍cchā̱dasa̍ti̱ pra ke̱turgṛ̱haṁgṛ̍ha̱mupa̍ tiṣṭhāte a̱gniḥ ||

ava̍ | i̱yam | a̱śvai̱t | yu̱va̱tiḥ | pu̱rastā̍t | yu̱ṅkte | gavā̍m | a̱ru̱ṇānā̍m | anī̍kam |
vi | nū̱nam | u̱cchā̱t | asa̍ti | pra | ke̱tuḥ | gṛ̱ham-gṛ̍ham | upa̍ | ti̱ṣṭhā̱te̱ | a̱gniḥ ||1.124.11||

1.124.12a utte̱ vaya̍ścidvasa̱tera̍papta̱nnara̍śca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
1.124.12c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mamuṣo̍ devi dā̱śuṣe̱ martyā̍ya ||

ut | te̱ | vaya̍ḥ | ci̱t | va̱sa̱teḥ | a̱pa̱pta̱n | nara̍ḥ | ca̱ | ye | pi̱tu̱-bhāja̍ḥ | vi-u̍ṣṭau |
a̱mā | sa̱te | va̱ha̱si̱ | bhūri̍ | vā̱mam | uṣa̍ḥ | de̱vi̱ | dā̱śuṣe̍ | martyā̍ya ||1.124.12||

1.124.13a asto̍ḍhvaṁ stomyā̱ brahma̍ṇā̱ me'vī̍vṛdhadhvamuśa̱tīru̍ṣāsaḥ |
1.124.13c yu̱ṣmāka̍ṁ devī̱rava̍sā sanema saha̱sriṇa̍ṁ ca śa̱tina̍ṁ ca̱ vāja̍m ||

asto̍ḍhvam | sto̱myā̱ḥ | brahma̍ṇā | me̱ | avī̍vṛdhadhvam | u̱śa̱tīḥ | u̱ṣa̱sa̱ḥ |
yu̱ṣmāka̍m | de̱vī̱ḥ | ava̍sā | sa̱ne̱ma̱ | sa̱ha̱sriṇa̍m | ca̱ | śa̱tina̍m | ca̱ | vāja̍m ||1.124.13||


1.125.1a prā̱tā ratna̍ṁ prāta̱ritvā̍ dadhāti̱ taṁ ci̍ki̱tvānpra̍ti̱gṛhyā̱ ni dha̍tte |
1.125.1c tena̍ pra̱jāṁ va̱rdhaya̍māna̱ āyū̍ rā̱yaspoṣe̍ṇa sacate su̱vīra̍ḥ ||

prā̱tariti̍ | ratna̍m | prā̱ta̱ḥ-itvā̍ | da̱dhā̱ti̱ | tam | ci̱ki̱tvān | pra̱ti̱-gṛhya̍ | ni | dha̱tte̱ |
tena̍ | pra̱-jām | va̱rdhaya̍mānaḥ | āyu̍ḥ | rā̱yaḥ | poṣe̍ṇa | sa̱ca̱te̱ | su̱-vīra̍ḥ ||1.125.1||

1.125.2a su̱gura̍satsuhira̱ṇyaḥ svaśvo̍ bṛ̱hada̍smai̱ vaya̱ indro̍ dadhāti |
1.125.2c yastvā̱yanta̱ṁ vasu̍nā prātaritvo mu̱kṣīja̍yeva̱ padi̍mutsi̱nāti̍ ||

su̱-guḥ | a̱sa̱t | su̱-hi̱ra̱ṇyaḥ | su̱-aśva̍ḥ | bṛ̱hat | a̱smai̱ | vaya̍ḥ | indra̍ḥ | da̱dhā̱ti̱ |
yaḥ | tvā̱ | ā̱-yanta̍m | vasu̍nā | prā̱ta̱ḥ-i̱tva̱ḥ | mu̱kṣīja̍yā-iva | padi̍m | u̱t-si̱nāti̍ ||1.125.2||

1.125.3a āya̍ma̱dya su̱kṛta̍ṁ prā̱tari̱cchanni̱ṣṭeḥ pu̱traṁ vasu̍matā̱ rathe̍na |
1.125.3c a̱ṁśoḥ su̱taṁ pā̍yaya matsa̱rasya̍ kṣa̱yadvī̍raṁ vardhaya sū̱nṛtā̍bhiḥ ||

āya̍m | a̱dya | su̱-kṛta̍m | prā̱taḥ | i̱cchan | i̱ṣṭeḥ | pu̱tram | vasu̍-matā | rathe̍na |
a̱ṁśoḥ | su̱tam | pā̱ya̱ya̱ | ma̱tsa̱rasya̍ | kṣa̱yat-vī̍ram | va̱rdha̱ya̱ | sū̱nṛtā̍bhiḥ ||1.125.3||

1.125.4a upa̍ kṣaranti̱ sindha̍vo mayo̱bhuva̍ ījā̱naṁ ca̍ ya̱kṣyamā̍ṇaṁ ca dhe̱nava̍ḥ |
1.125.4c pṛ̱ṇanta̍ṁ ca̱ papu̍riṁ ca śrava̱syavo̍ ghṛ̱tasya̱ dhārā̱ upa̍ yanti vi̱śvata̍ḥ ||

upa̍ | kṣa̱ra̱nti̱ | sindha̍vaḥ | ma̱ya̱ḥ-bhuva̍ḥ | ī̱jā̱nam | ca̱ | ya̱kṣyamā̍ṇam | ca̱ | dhe̱nava̍ḥ |
pṛ̱ṇanta̍m | ca̱ | papu̍rim | ca̱ | śra̱va̱syava̍ḥ | ghṛ̱tasya̍ | dhārā̍ḥ | upa̍ | ya̱nti̱ | vi̱śvata̍ḥ ||1.125.4||

1.125.5a nāka̍sya pṛ̱ṣṭhe adhi̍ tiṣṭhati śri̱to yaḥ pṛ̱ṇāti̱ sa ha̍ de̱veṣu̍ gacchati |
1.125.5c tasmā̱ āpo̍ ghṛ̱tama̍rṣanti̱ sindha̍va̱stasmā̍ i̱yaṁ dakṣi̍ṇā pinvate̱ sadā̍ ||

nāka̍sya | pṛ̱ṣṭhe | adhi̍ | ti̱ṣṭha̱ti̱ | śri̱taḥ | yaḥ | pṛ̱ṇāti̍ | saḥ | ha̱ | de̱veṣu̍ | ga̱ccha̱ti̱ |
tasmai̍ | āpa̍ḥ | ghṛ̱tam | a̱rṣa̱nti̱ | sindha̍vaḥ | tasmai̍ | i̱yam | dakṣi̍ṇā | pi̱nva̱te̱ | sadā̍ ||1.125.5||

1.125.6a dakṣi̍ṇāvatā̱midi̱māni̍ ci̱trā dakṣi̍ṇāvatāṁ di̱vi sūryā̍saḥ |
1.125.6c dakṣi̍ṇāvanto a̱mṛta̍ṁ bhajante̱ dakṣi̍ṇāvanta̱ḥ pra ti̍ranta̱ āyu̍ḥ ||

dakṣi̍ṇā-vatām | it | i̱māni̍ | ci̱trā | dakṣi̍ṇā-vatām | di̱vi | sūryā̍saḥ |
dakṣi̍ṇā-vantaḥ | a̱mṛta̍m | bha̱ja̱nte̱ | dakṣi̍ṇā-vantaḥ | pra | ti̱ra̱nte̱ | āyu̍ḥ ||1.125.6||

1.125.7a mā pṛ̱ṇanto̱ duri̍ta̱mena̱ āra̱nmā jā̍riṣuḥ sū̱raya̍ḥ suvra̱tāsa̍ḥ |
1.125.7c a̱nyasteṣā̍ṁ pari̱dhira̍stu̱ kaści̱dapṛ̍ṇantama̱bhi saṁ ya̍ntu̱ śokā̍ḥ ||

mā | pṛ̱ṇanta̍ḥ | duḥ-i̍tam | ena̍ḥ | ā | a̱ra̱n | mā | jā̱ri̱ṣu̱ḥ | sū̱raya̍ḥ | su̱-vra̱tāsa̍ḥ |
a̱nyaḥ | teṣā̍m | pa̱ri̱-dhiḥ | a̱stu̱ | kaḥ | ci̱t | apṛ̍ṇantam | a̱bhi | sam | ya̱ntu̱ | śokā̍ḥ ||1.125.7||


1.126.1a ama̍ndā̱ntstomā̱npra bha̍re manī̱ṣā sindhā̱vadhi̍ kṣiya̱to bhā̱vyasya̍ |
1.126.1c yo me̍ sa̱hasra̱mami̍mīta sa̱vāna̱tūrto̱ rājā̱ śrava̍ i̱cchamā̍naḥ ||

ama̍ndān | stomā̍n | pra | bha̱re̱ | ma̱nī̱ṣā | sindhau̍ | adhi̍ | kṣi̱ya̱taḥ | bhā̱vyasya̍ |
yaḥ | me̱ | sa̱hasra̍m | ami̍mīta | sa̱vān | a̱tūrta̍ḥ | rājā̍ | śrava̍ḥ | i̱cchamā̍naḥ ||1.126.1||

1.126.2a śa̱taṁ rājño̱ nādha̍mānasya ni̱ṣkāñcha̱tamaśvā̱npraya̍tāntsa̱dya āda̍m |
1.126.2c śa̱taṁ ka̱kṣīvā̱m̐ asu̍rasya̱ gonā̍ṁ di̱vi śravo̱'jara̱mā ta̍tāna ||

śa̱tam | rājña̍ḥ | nādha̍mānasya | ni̱ṣkān | śa̱tam | aśvā̍n | pra-ya̍tān | sa̱dyaḥ | āda̍m |
śa̱tam | ka̱kṣīvā̍n | asu̍rasya | gonā̍m | di̱vi | śrava̍ḥ | a̱jara̍m | ā | ta̱tā̱na̱ ||1.126.2||

1.126.3a upa̍ mā śyā̱vāḥ sva̱naye̍na da̱ttā va̱dhūma̍nto̱ daśa̱ rathā̍so asthuḥ |
1.126.3c ṣa̱ṣṭiḥ sa̱hasra̱manu̱ gavya̱māgā̱tsana̍tka̱kṣīvā̍m̐ abhipi̱tve ahnā̍m ||

upa̍ | mā̱ | śyā̱vāḥ | sva̱naye̍na | da̱ttāḥ | va̱dhū-ma̍ntaḥ | daśa̍ | rathā̍saḥ | a̱sthu̱ḥ |
ṣa̱ṣṭiḥ | sa̱hasra̍m | anu̍ | gavya̍m | ā | a̱gā̱t | sana̍t | ka̱kṣīvā̍n | a̱bhi̱-pi̱tve | ahnā̍m ||1.126.3||

1.126.4a ca̱tvā̱ri̱ṁśaddaśa̍rathasya̱ śoṇā̍ḥ sa̱hasra̱syāgre̱ śreṇi̍ṁ nayanti |
1.126.4c ma̱da̱cyuta̍ḥ kṛśa̱nāva̍to̱ atyā̍nka̱kṣīva̍nta̱ uda̍mṛkṣanta pa̱jrāḥ ||

ca̱tvā̱ri̱ṁśat | daśa̍-rathasya | śoṇā̍ḥ | sa̱hasra̍sya | agre̍ | śreṇi̍m | na̱ya̱nti̱ |
ma̱da̱-cyuta̍ḥ | kṛ̱śa̱na-va̍taḥ | atyā̍n | ka̱kṣīva̍ntaḥ | ut | a̱mṛ̱kṣa̱nta̱ | pa̱jrāḥ ||1.126.4||

1.126.5a pūrvā̱manu̱ praya̍ti̱mā da̍de va̱strīnyu̱ktām̐ a̱ṣṭāva̱ridhā̍yaso̱ gāḥ |
1.126.5c su̱bandha̍vo̱ ye vi̱śyā̍ iva̱ vrā ana̍svanta̱ḥ śrava̱ aiṣa̍nta pa̱jrāḥ ||

pūrvā̍m | anu̍ | pra-ya̍tim | ā | da̱de̱ | va̱ḥ | trīn | yu̱ktān | a̱ṣṭau | a̱ri-dhā̍yasaḥ | gāḥ |
su̱-bandha̍vaḥ | ye | vi̱śyā̍ḥ-iva | vrāḥ | ana̍svantaḥ | śrava̍ḥ | aiṣa̍nta | pa̱jrāḥ ||1.126.5||

1.126.6a āga̍dhitā̱ pari̍gadhitā̱ yā ka̍śī̱keva̱ jaṅga̍he |
1.126.6c dadā̍ti̱ mahya̱ṁ yādu̍rī̱ yāśū̍nāṁ bho̱jyā̍ śa̱tā ||

ā-ga̍dhitā | pari̍-gadhitā | yā | ka̱śī̱kā-i̍va | jaṅga̍he |
dadā̍ti | mahya̍m | yādu̍rī | yāśū̍nām | bho̱jyā̍ | śa̱tā ||1.126.6||

1.126.7a upo̍pa me̱ parā̍ mṛśa̱ mā me̍ da̱bhrāṇi̍ manyathāḥ |
1.126.7c sarvā̱hama̍smi roma̱śā ga̱ndhārī̍ṇāmivāvi̱kā ||

upa̍-upa | me̱ | parā̍ | mṛ̱śa̱ | mā | me̱ | da̱bhrāṇi̍ | ma̱nya̱thā̱ḥ |
sarvā̍ | a̱ham | a̱smi̱ | ro̱ma̱śā | ga̱ndhārī̍ṇām-iva | a̱vi̱kā ||1.126.7||


1.127.1a a̱gniṁ hotā̍raṁ manye̱ dāsva̍nta̱ṁ vasu̍ṁ sū̱nuṁ saha̍so jā̱tave̍dasa̱ṁ vipra̱ṁ na jā̱tave̍dasam |
1.127.1d ya ū̱rdhvayā̍ svadhva̱ro de̱vo de̱vācyā̍ kṛ̱pā |
1.127.1f ghṛ̱tasya̱ vibhrā̍ṣṭi̱manu̍ vaṣṭi śo̱ciṣā̱juhvā̍nasya sa̱rpiṣa̍ḥ ||

a̱gnim | hotā̍ram | ma̱nye̱ | dāsva̍ntam | vasu̍m | sū̱num | saha̍saḥ | jā̱ta-ve̍dasam | vipra̍m | na | jā̱ta-ve̍dasam |
yaḥ | ū̱rdhvayā̍ | su̱-a̱dhva̱raḥ | de̱vaḥ | de̱vācyā̍ | kṛ̱pā |
ghṛ̱tasya̍ | vi-bhrā̍ṣṭim | anu̍ | va̱ṣṭi̱ | śo̱ciṣā̍ | ā̱-juhvā̍nasya | sa̱rpiṣa̍ḥ ||1.127.1||

1.127.2a yaji̍ṣṭhaṁ tvā̱ yaja̍mānā huvema̱ jyeṣṭha̱maṅgi̍rasāṁ vipra̱ manma̍bhi̱rvipre̍bhiḥ śukra̱ manma̍bhiḥ |
1.127.2d pari̍jmānamiva̱ dyāṁ hotā̍raṁ carṣaṇī̱nām |
1.127.2f śo̱ciṣke̍śa̱ṁ vṛṣa̍ṇa̱ṁ yami̱mā viśa̱ḥ prāva̍ntu jū̱taye̱ viśa̍ḥ ||

yaji̍ṣṭham | tvā̱ | yaja̍mānāḥ | hu̱ve̱ma̱ | jyeṣṭha̍m | aṅgi̍rasām | vi̱pra̱ | manma̍-bhiḥ | vipre̍bhiḥ | śu̱kra̱ | manma̍-bhiḥ |
pari̍jmānam-iva | dyām | hotā̍ram | ca̱rṣa̱ṇī̱nām |
śo̱ciḥ-ke̍śam | vṛṣa̍ṇam | yam | i̱māḥ | viśa̍ḥ | pra | a̱va̱ntu̱ | jū̱taye̍ | viśa̍ḥ ||1.127.2||

1.127.3a sa hi pu̱rū ci̱doja̍sā vi̱rukma̍tā̱ dīdyā̍no̱ bhava̍ti druhaṁta̱raḥ pa̍ra̱śurna dru̍haṁta̱raḥ |
1.127.3d vī̱ḻu ci̱dyasya̱ samṛ̍tau̱ śruva̱dvane̍va̱ yatsthi̱ram |
1.127.3f ni̱ḥṣaha̍māṇo yamate̱ nāya̍te dhanvā̱sahā̱ nāya̍te ||

saḥ | hi | pu̱ru | ci̱t | oja̍sā | vi̱rukma̍tā | dīdyā̍naḥ | bhava̍ti | dru̱ha̱m-ta̱raḥ | pa̱ra̱śuḥ | na | dru̱ha̱m-ta̱raḥ |
vī̱ḻu | ci̱t | yasya̍ | sam-ṛ̍tau | śruva̍t | vanā̍-iva | yat | sthi̱ram |
ni̱ḥ-saha̍māṇaḥ | ya̱ma̱te̱ | na | a̱ya̱te̱ | dha̱nva̱-sahā̍ | na | a̱ya̱te̱ ||1.127.3||

1.127.4a dṛ̱ḻhā ci̍dasmā̱ anu̍ du̱ryathā̍ vi̱de teji̍ṣṭhābhira̱raṇi̍bhirdā̱ṣṭyava̍se̱'gnaye̍ dā̱ṣṭyava̍se |
1.127.4d pra yaḥ pu̱rūṇi̱ gāha̍te̱ takṣa̱dvane̍va śo̱ciṣā̍ |
1.127.4f sthi̱rā ci̱dannā̱ ni ri̍ṇā̱tyoja̍sā̱ ni sthi̱rāṇi̍ ci̱doja̍sā ||

dṛ̱ḻhā | ci̱t | a̱smai̱ | anu̍ | du̱ḥ | yathā̍ | vi̱de | teji̍ṣṭhābhiḥ | a̱raṇi̍-bhiḥ | dā̱ṣṭi̱ | ava̍se | a̱gnaye̍ | dā̱ṣṭi̱ | ava̍se |
pra | yaḥ | pu̱rūṇi̍ | gāha̍te | takṣa̍t | vanā̍-iva | śo̱ciṣā̍ |
sthi̱rā | ci̱t | annā̍ | ni | ri̱ṇā̱ti̱ | oja̍sā | ni | sthi̱rāṇi̍ | ci̱t | oja̍sā ||1.127.4||

1.127.5a tama̍sya pṛ̱kṣamupa̍rāsu dhīmahi̱ nakta̱ṁ yaḥ su̱darśa̍taro̱ divā̍tarā̱daprā̍yuṣe̱ divā̍tarāt |
1.127.5d āda̱syāyu̱rgrabha̍ṇavadvī̱ḻu śarma̱ na sū̱nave̍ |
1.127.5f bha̱ktamabha̍kta̱mavo̱ vyanto̍ a̱jarā̍ a̱gnayo̱ vyanto̍ a̱jarā̍ḥ ||

tam | a̱sya̱ | pṛ̱kṣam | upa̍rāsu | dhī̱ma̱hi̱ | nakta̍m | yaḥ | su̱darśa̍-taraḥ | divā̍-tarāt | apra̍-āyuṣe | divā̍-tarāt |
āt | a̱sya̱ | āyu̍ḥ | grabha̍ṇa-vat | vī̱ḻu̱ | śarma̍ | na | sū̱nave̍ |
bha̱ktam | abha̍ktam | ava̍ḥ | vyanta̍ḥ | a̱jarā̍ḥ | a̱gnaya̍ḥ | vyanta̍ḥ | a̱jarā̍ḥ ||1.127.5||

1.127.6a sa hi śardho̱ na māru̍taṁ tuvi̱ṣvaṇi̱rapna̍svatīṣū̱rvarā̍svi̱ṣṭani̱rārta̍nāsvi̱ṣṭani̍ḥ |
1.127.6d āda̍ddha̱vyānyā̍da̱dirya̱jñasya̍ ke̱tura̱rhaṇā̍ |
1.127.6f adha̍ smāsya̱ harṣa̍to̱ hṛṣī̍vato̱ viśve̍ juṣanta̱ panthā̱ṁ nara̍ḥ śu̱bhe na panthā̍m ||

saḥ | hi | śardha̍ḥ | na | māru̍tam | tu̱vi̱-svaṇi̍ḥ | apna̍svatīṣu | u̱rvarā̍su | i̱ṣṭani̍ḥ | ārta̍nāsu | i̱ṣṭani̍ḥ |
āda̍t | ha̱vyāni̍ | ā̱-da̱diḥ | ya̱jñasya̍ | ke̱tuḥ | a̱rhaṇā̍ |
adha̍ | sma̱ | a̱sya̱ | harṣa̍taḥ | hṛṣī̍vataḥ | viśve̍ | ju̱ṣa̱nta̱ | panthā̍m | nara̍ḥ | śu̱bhe | na | panthā̍m ||1.127.6||

1.127.7a dvi̱tā yadī̍ṁ kī̱stāso̍ a̱bhidya̍vo nama̱syanta̍ upa̱voca̍nta̱ bhṛga̍vo ma̱thnanto̍ dā̱śā bhṛga̍vaḥ |
1.127.7d a̱gnirī̍śe̱ vasū̍nā̱ṁ śuci̱ryo dha̱rṇire̍ṣām |
1.127.7f pri̱yām̐ a̍pi̱dhīm̐rva̍niṣīṣṭa̱ medhi̍ra̱ ā va̍niṣīṣṭa̱ medhi̍raḥ ||

dvi̱tā | yat | ī̱m | kī̱stāsa̍ḥ | a̱bhi-dya̍vaḥ | na̱ma̱syanta̍ḥ | u̱pa̱-voca̍nta | bhṛga̍vaḥ | ma̱thnanta̍ḥ | dā̱śā | bhṛga̍vaḥ |
a̱gniḥ | ī̱śe̱ | vasū̍nām | śuci̍ḥ | yaḥ | dha̱rṇiḥ | e̱ṣā̱m |
pri̱yān | a̱pi̱-dhīn | va̱ni̱ṣī̱ṣṭa̱ | medhi̍raḥ | ā | va̱ni̱ṣī̱śṭa̱ | medhi̍raḥ ||1.127.7||

1.127.8a viśvā̍sāṁ tvā vi̱śāṁ pati̍ṁ havāmahe̱ sarvā̍sāṁ samā̱naṁ daṁpa̍tiṁ bhu̱je sa̱tyagi̍rvāhasaṁ bhu̱je |
1.127.8d ati̍thi̱ṁ mānu̍ṣāṇāṁ pi̱turna yasyā̍sa̱yā |
1.127.8f a̱mī ca̱ viśve̍ a̱mṛtā̍sa̱ ā vayo̍ ha̱vyā de̱veṣvā vaya̍ḥ ||

viśvā̍sām | tvā̱ | vi̱śām | pati̍m | ha̱vā̱ma̱he̱ | sarvā̍sām | sa̱mā̱nam | dam-pa̍tim | bhu̱je | sa̱tya-gi̍rvāhasam | bhu̱je |
ati̍thim | mānu̍ṣāṇām | pi̱tuḥ | na | yasya̍ | ā̱sa̱yā |
a̱mī iti̍ | ca̱ | viśve̍ | a̱mṛtā̍saḥ | ā | vaya̍ḥ | ha̱vyā | de̱veṣu̍ | ā | vaya̍ḥ ||1.127.8||

1.127.9a tvama̍gne̱ saha̍sā̱ saha̍ntamaḥ śu̱ṣminta̍mo jāyase de̱vatā̍taye ra̱yirna de̱vatā̍taye |
1.127.9d śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.127.9f adha̍ smā te̱ pari̍ carantyajara śruṣṭī̱vāno̱ nāja̍ra ||

tvam | a̱gne̱ | saha̍sā | saha̍n-tamaḥ | śu̱ṣmin-ta̍maḥ | jā̱ya̱se̱ | de̱va-tā̍taye | ra̱yiḥ | na | de̱va-tā̍taye |
śu̱ṣmin-ta̍maḥ | hi | te̱ | mada̍ḥ | dyu̱mnin-ta̍maḥ | u̱ta | kratu̍ḥ |
adha̍ | sma̱ | te̱ | pari̍ | ca̱ra̱nti̱ | a̱ja̱ra̱ | śru̱ṣṭī̱-vāna̍ḥ | na | a̱ja̱ra̱ ||1.127.9||

1.127.10a pra vo̍ ma̱he saha̍sā̱ saha̍svata uṣa̱rbudhe̍ paśu̱ṣe nāgnaye̱ stomo̍ babhūtva̱gnaye̍ |
1.127.10d prati̱ yadī̍ṁ ha̱viṣmā̱nviśvā̍su̱ kṣāsu̱ jogu̍ve |
1.127.10f agre̍ re̱bho na ja̍rata ṛṣū̱ṇāṁ jūrṇi̱rhota̍ ṛṣū̱ṇām ||

pra | va̱ḥ | ma̱he | saha̍sā | saha̍svate | u̱ṣa̱ḥ-budhe̍ | pa̱śu̱-se | na | a̱gnaye̍ | stoma̍ḥ | ba̱bhū̱tu̱ | a̱gnaye̍ |
prati̍ | yat | ī̱m | ha̱viṣmā̍n | viśvā̍su | kṣāsu̍ | jogu̍ve |
agre̍ | re̱bhaḥ | na | ja̱ra̱te̱ | ṛ̱ṣū̱ṇām | jūrṇi̍ḥ | hotā̍ | ṛ̱ṣū̱ṇām ||1.127.10||

1.127.11a sa no̱ nedi̍ṣṭha̱ṁ dadṛ̍śāna̱ ā bha̱rāgne̍ de̱vebhi̱ḥ saca̍nāḥ suce̱tunā̍ ma̱ho rā̱yaḥ su̍ce̱tunā̍ |
1.127.11d mahi̍ śaviṣṭha naskṛdhi sa̱ṁcakṣe̍ bhu̱je a̱syai |
1.127.11f mahi̍ sto̱tṛbhyo̍ maghavantsu̱vīrya̱ṁ mathī̍ru̱gro na śava̍sā ||

saḥ | na̱ḥ | nedi̍ṣṭham | dadṛ̍śānaḥ | ā | bha̱ra̱ | agne̍ | de̱vebhi̍ḥ | sa-ca̍nāḥ | su̱-ce̱tunā̍ | ma̱haḥ | rā̱yaḥ | su̱-ce̱tunā̍ |
mahi̍ | śa̱vi̱ṣṭha̱ | na̱ḥ | kṛ̱dhi̱ | sa̱m-cakṣe̍ | bhu̱je | a̱syai |
mahi̍ | sto̱tṛ-bhya̍ḥ | ma̱gha̱-va̱n | su̱-vīrya̍m | mathī̍ḥ | u̱graḥ | na | śava̍sā ||1.127.11||


1.128.1a a̱yaṁ jā̍yata̱ manu̍ṣo̱ dharī̍maṇi̱ hotā̱ yaji̍ṣṭha u̱śijā̱manu̍ vra̱tama̱gniḥ svamanu̍ vra̱tam |
1.128.1d vi̱śvaśru̍ṣṭiḥ sakhīya̱te ra̱yiri̍va śravasya̱te |
1.128.1f ada̍bdho̱ hotā̱ ni ṣa̍dadi̱ḻaspa̱de pari̍vīta i̱ḻaspa̱de ||

a̱yam | jā̱ya̱ta̱ | manu̍ṣaḥ | dharī̍maṇi | hotā̍ | yaji̍ṣṭhaḥ | u̱śijā̍m | anu̍ | vra̱tam | a̱gniḥ | svam | anu̍ | vra̱tam |
vi̱śva-śru̍ṣṭiḥ | sa̱khi̱-ya̱te | ra̱yiḥ-i̍va | śra̱va̱sya̱te |
ada̍bdhaḥ | hotā̍ | ni | sa̱da̱t | i̱ḻaḥ | pa̱de | pari̍-vītaḥ | i̱ḻaḥ | pa̱de ||1.128.1||

1.128.2a taṁ ya̍jña̱sādha̱mapi̍ vātayāmasyṛ̱tasya̍ pa̱thā nama̍sā ha̱viṣma̍tā de̱vatā̍tā ha̱viṣma̍tā |
1.128.2d sa na̍ ū̱rjāmu̱pābhṛ̍tya̱yā kṛ̱pā na jū̍ryati |
1.128.2f yaṁ mā̍ta̱riśvā̱ mana̍ve parā̱vato̍ de̱vaṁ bhāḥ pa̍rā̱vata̍ḥ ||

tam | ya̱jña̱-sādha̍m | api̍ | vā̱ta̱yā̱ma̱si̱ | ṛ̱tasya̍ | pa̱thā | nama̍sā | ha̱viṣma̍tā | de̱va-tā̍tā | ha̱viṣma̍tā |
saḥ | na̱ḥ | ū̱rjām | u̱pa̱-ābhṛ̍ti | a̱yā | kṛ̱pā | na | jū̱rya̱ti̱ |
yam | mā̱ta̱riśvā̍ | mana̍ve | pa̱rā̱-vata̍ḥ | de̱vam | bhāriti̱ bhāḥ | pa̱rā̱-vata̍ḥ ||1.128.2||

1.128.3a eve̍na sa̱dyaḥ parye̍ti̱ pārthi̍vaṁ muhu̱rgī reto̍ vṛṣa̱bhaḥ kani̍krada̱ddadha̱dreta̱ḥ kani̍kradat |
1.128.3d śa̱taṁ cakṣā̍ṇo a̱kṣabhi̍rde̱vo vane̍ṣu tu̱rvaṇi̍ḥ |
1.128.3f sado̱ dadhā̍na̱ upa̍reṣu̱ sānu̍ṣva̱gniḥ pare̍ṣu̱ sānu̍ṣu ||

eve̍na | sa̱dyaḥ | pari̍ | e̱ti̱ | pārthi̍vam | mu̱hu̱ḥ-gīḥ | reta̍ḥ | vṛ̱ṣa̱bhaḥ | kani̍kradat | dadha̍t | reta̍ḥ | kani̍kradat |
śa̱tam | cakṣā̍ṇaḥ | a̱kṣa-bhi̍ḥ | de̱vaḥ | vane̍ṣu | tu̱rvaṇi̍ḥ |
sada̍ḥ | dadhā̍naḥ | upa̍reṣu | sānu̍ṣu | a̱gniḥ | pare̍ṣu | sānu̍ṣu ||1.128.3||

1.128.4a sa su̱kratu̍ḥ pu̱rohi̍to̱ dame̍dame̱'gnirya̱jñasyā̍dhva̱rasya̍ cetati̱ kratvā̍ ya̱jñasya̍ cetati |
1.128.4d kratvā̍ ve̱dhā i̍ṣūya̱te viśvā̍ jā̱tāni̍ paspaśe |
1.128.4f yato̍ ghṛta̱śrīrati̍thi̱rajā̍yata̱ vahni̍rve̱dhā ajā̍yata ||

saḥ | su̱-kratu̍ḥ | pu̱raḥ-hi̍taḥ | dame̍-dame | a̱gniḥ | ya̱jñasya̍ | a̱dhva̱rasya̍ | ce̱ta̱ti̱ | kratvā̍ | ya̱jñasya̍ | ce̱ta̱ti̱ |
kratvā̍ | ve̱dhāḥ | i̱ṣu̱-ya̱te | viśvā̍ | jā̱tāni̍ | pa̱spa̱śe̱ |
yata̍ḥ | ghṛ̱ta̱-śrīḥ | ati̍thiḥ | ajā̍yata | vahni̍ḥ | ve̱dhāḥ | ajā̍yata ||1.128.4||

1.128.5a kratvā̱ yada̍sya̱ tavi̍ṣīṣu pṛ̱ñcate̱'gnerave̍ṇa ma̱rutā̱ṁ na bho̱jye̍ṣi̱rāya̱ na bho̱jyā̍ |
1.128.5d sa hi ṣmā̱ dāna̱minva̍ti̱ vasū̍nāṁ ca ma̱jmanā̍ |
1.128.5f sa na̍strāsate duri̱tāda̍bhi̱hruta̱ḥ śaṁsā̍da̱ghāda̍bhi̱hruta̍ḥ ||

kratvā̍ | yat | a̱sya̱ | tavi̍ṣīṣu | pṛ̱ñcate̍ | a̱gneḥ | ave̍na | ma̱rutā̍m | na | bho̱jyā̍ | i̱ṣi̱rāya̍ | na | bho̱jyā̍ |
saḥ | hi | sma̱ | dāna̍m | inva̍ti | vasū̍nām | ca̱ | ma̱jmanā̍ |
saḥ | na̱ḥ | trā̱sa̱te̱ | du̱ḥ-i̱tāt | a̱bhi̱-hruta̍ḥ | śaṁsā̍t | a̱ghāt | a̱bhi̱-hruta̍ḥ ||1.128.5||

1.128.6a viśvo̱ vihā̍yā ara̱tirvasu̍rdadhe̱ haste̱ dakṣi̍ṇe ta̱raṇi̱rna śi̍śrathacchrava̱syayā̱ na śi̍śrathat |
1.128.6d viśva̍smā̱ idi̍ṣudhya̱te de̍va̱trā ha̱vyamohi̍ṣe |
1.128.6f viśva̍smā̱ itsu̱kṛte̱ vāra̍mṛṇvatya̱gnirdvārā̱ vyṛ̍ṇvati ||

viśva̍ḥ | vi-hā̍yāḥ | a̱ra̱tiḥ | vasu̍ḥ | da̱dhe̱ | haste̍ | dakṣi̍ṇe | ta̱raṇi̍ḥ | na | śi̱śra̱tha̱t | śra̱va̱syayā̍ | na | śi̱śra̱tha̱t |
viśva̍smai̱ | it | i̱ṣu̱dhya̱te | de̱va̱-trā | ha̱vyam | ā | ū̱hi̱ṣe̱ |
viśva̍smai | it | su̱-kṛte̍ | vāra̍m | ṛ̱ṇva̱ti̱ | a̱gniḥ | dvārā̍ | vi | ṛ̱ṇva̱ti̱ ||1.128.6||

1.128.7a sa mānu̍ṣe vṛ̱jane̱ śaṁta̍mo hi̱to̱3̱̍'gnirya̱jñeṣu̱ jenyo̱ na vi̱śpati̍ḥ pri̱yo ya̱jñeṣu̍ vi̱śpati̍ḥ |
1.128.7d sa ha̱vyā mānu̍ṣāṇāmi̱ḻā kṛ̱tāni̍ patyate |
1.128.7f sa na̍strāsate̱ varu̍ṇasya dhū̱rterma̱ho de̱vasya̍ dhū̱rteḥ ||

saḥ | mānu̍ṣe | vṛ̱jane̍ | śam-ta̍maḥ | hi̱taḥ | a̱gniḥ | ya̱jñeṣu̍ | jenya̍ḥ | na | vi̱śpati̍ḥ | pri̱yaḥ | ya̱jñeṣu̍ | vi̱śpati̍ḥ |
saḥ | ha̱vyā | mānu̍ṣāṇām | i̱ḻā | kṛ̱tāni̍ | pa̱tya̱te̱ |
saḥ | na̱ḥ | trā̱sa̱te̱ | varu̍ṇasya | dhū̱rteḥ | ma̱haḥ | de̱vasya̍ | dhū̱rteḥ ||1.128.7||

1.128.8a a̱gniṁ hotā̍ramīḻate̱ vasu̍dhitiṁ pri̱yaṁ ceti̍ṣṭhamara̱tiṁ nye̍rire havya̱vāha̱ṁ nye̍rire |
1.128.8d vi̱śvāyu̍ṁ vi̱śvave̍dasa̱ṁ hotā̍raṁ yaja̱taṁ ka̱vim |
1.128.8f de̱vāso̍ ra̱ṇvamava̍se vasū̱yavo̍ gī̱rbhī ra̱ṇvaṁ va̍sū̱yava̍ḥ ||

a̱gnim | hotā̍ram | ī̱ḻa̱te̱ | vasu̍-dhitim | pri̱yam | ceti̍ṣṭham | a̱ra̱tim | ni | e̱ri̱re̱ | ha̱vya̱-vāha̍m | ni | e̱ri̱re̱ |
vi̱śva-ā̍yum | vi̱śva-ve̍dasam | hotā̍ram | ya̱ja̱tam | ka̱vim |
de̱vāsa̍ḥ | ra̱ṇvam | ava̍se | va̱su̱-yava̍ḥ | gī̱ḥ-bhiḥ | ra̱ṇvam | va̱su̱-yava̍ḥ ||1.128.8||


1.129.1a yaṁ tvaṁ ratha̍mindra me̱dhasā̍taye'pā̱kā santa̍miṣira pra̱ṇaya̍si̱ prāna̍vadya̱ naya̍si |
1.129.1d sa̱dyaści̱ttama̱bhiṣṭa̍ye̱ karo̱ vaśa̍śca vā̱jina̍m |
1.129.1f sāsmāka̍manavadya tūtujāna ve̱dhasā̍mi̱māṁ vāca̱ṁ na ve̱dhasā̍m ||

yam | tvam | ratha̍m | i̱ndra̱ | me̱dha-sā̍taye | a̱pā̱kā | santa̍m | i̱ṣi̱ra̱ | pra̱-naya̍si | pra | a̱na̱va̱dya̱ | naya̍si |
sa̱dyaḥ | ci̱t | tam | a̱bhiṣṭa̍ye | kara̍ḥ | vaśa̍ḥ | ca̱ | vā̱jina̍m |
saḥ | a̱smāka̍m | a̱na̱va̱dya̱ | tū̱tu̱jā̱na̱ | ve̱dhasā̍m | i̱mām | vāca̍m | na | ve̱dhasā̍m ||1.129.1||

1.129.2a sa śru̍dhi̱ yaḥ smā̱ pṛta̍nāsu̱ kāsu̍ cidda̱kṣāyya̍ indra̱ bhara̍hūtaye̱ nṛbhi̱rasi̱ pratū̍rtaye̱ nṛbhi̍ḥ |
1.129.2d yaḥ śūrai̱ḥ sva1̱̍ḥ sani̍tā̱ yo viprai̱rvāja̱ṁ taru̍tā |
1.129.2f tamī̍śā̱nāsa̍ iradhanta vā̱jina̍ṁ pṛ̱kṣamatya̱ṁ na vā̱jina̍m ||

saḥ | śru̱dhi̱ | yaḥ | sma̱ | pṛta̍nāsu | kāsu̍ | ci̱t | da̱kṣāyya̍ḥ | i̱ndra̱ | bhara̍-hūtaye | nṛ-bhi̍ḥ | a̱si̱ | pra-tū̍rtaye | nṛ-bhi̍ḥ |
yaḥ | śūrai̍ḥ | sva1̱̍riti̱ sva̍ḥ | sani̍tā | yaḥ | viprai̍ḥ | vāja̍m | taru̍tā |
tam | ī̱śā̱nāsa̍ḥ | i̱ra̱dha̱nta̱ | vā̱jina̍m | pṛ̱kṣam | atya̍m | na | vā̱jina̍m ||1.129.2||

1.129.3a da̱smo hi ṣmā̱ vṛṣa̍ṇa̱ṁ pinva̍si̱ tvaca̱ṁ kaṁ ci̍dyāvīra̱raru̍ṁ śūra̱ martya̍ṁ parivṛ̱ṇakṣi̱ martya̍m |
1.129.3d indro̱ta tubhya̱ṁ taddi̱ve tadru̱drāya̱ svaya̍śase |
1.129.3f mi̱trāya̍ voca̱ṁ varu̍ṇāya sa̱pratha̍ḥ sumṛḻī̱kāya̍ sa̱pratha̍ḥ ||

da̱smaḥ | hi | sma̱ | vṛṣa̍ṇam | pinva̍si | tvaca̍m | kam | ci̱t | yā̱vī̱ḥ | a̱raru̍m | śū̱ra̱ | martya̍m | pa̱ri̱-vṛ̱ṇakṣi̍ | martya̍m |
indra̍ | u̱ta | tubhya̍m | tat | di̱ve | tat | ru̱drāya̍ | sva-ya̍śase |
mi̱trāya̍ | voca̍m | varu̍ṇāya | sa̱-pratha̍ḥ | su̱-mṛ̱ḻī̱kāya̍ | sa̱-pratha̍ḥ ||1.129.3||

1.129.4a a̱smāka̍ṁ va̱ indra̍muśmasī̱ṣṭaye̱ sakhā̍yaṁ vi̱śvāyu̍ṁ prā̱saha̱ṁ yuja̱ṁ vāje̍ṣu prā̱saha̱ṁ yuja̍m |
1.129.4d a̱smāka̱ṁ brahmo̱taye'vā̍ pṛ̱tsuṣu̱ kāsu̍ cit |
1.129.4f na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam ||

a̱smāka̍m | va̱ḥ | indra̍m | u̱śma̱si̱ | i̱ṣṭaye̍ | sakhā̍ya | vi̱śva-ā̍yum | pra̱-saha̍m | yuja̍m | vāje̍ṣu | pra̱-saha̍m | yuja̍m |
a̱smāka̍m | brahma̍ | ū̱taye̍ | ava̍ | pṛ̱tsuṣu̍ | kāsu̍ | ci̱t |
na̱hi | tvā̱ | śatru̍ḥ | stara̍te | stṛ̱ṇoṣi̍ | yam | viśva̍m | śatru̍m | stṛ̱ṇoṣi̍ | yam ||1.129.4||

1.129.5a ni ṣū na̱māti̍mati̱ṁ kaya̍sya ci̱tteji̍ṣṭhābhira̱raṇi̍bhi̱rnotibhi̍ru̱grābhi̍rugro̱tibhi̍ḥ |
1.129.5d neṣi̍ ṇo̱ yathā̍ pu̱rāne̱nāḥ śū̍ra̱ manya̍se |
1.129.5f viśvā̍ni pū̱rorapa̍ parṣi̱ vahni̍rā̱sā vahni̍rno̱ accha̍ ||

ni | su | na̱ma̱ | ati̍-matim | kaya̍sya | ci̱t | teji̍ṣṭhābhiḥ | a̱raṇi̍-bhiḥ | na | ū̱ti-bhi̍ḥ | u̱grābhi̍ḥ | u̱gra̱ | ū̱ti-bhi̍ḥ |
neṣi̍ | na̱ḥ | yathā̍ | pu̱rā | a̱ne̱nāḥ | śū̱ra̱ | manya̍se |
viśvā̍ni | pū̱roḥ | apa̍ | pa̱rṣi̱ | vahni̍ḥ | ā̱sā | vahni̍ḥ | na̱ḥ | accha̍ ||1.129.5||

1.129.6a pra tadvo̍ceya̱ṁ bhavyā̱yenda̍ve̱ havyo̱ na ya i̱ṣavā̱nmanma̱ reja̍ti rakṣo̱hā manma̱ reja̍ti |
1.129.6d sva̱yaṁ so a̱smadā ni̱do va̱dhaira̍jeta durma̱tim |
1.129.6f ava̍ sraveda̱ghaśa̍ṁso'vata̱ramava̍ kṣu̱drami̍va sravet ||

pra | tat | vo̱ce̱ya̱m | bhavyā̍ya | inda̍ve | havya̍ḥ | na | yaḥ | i̱ṣa-vā̍n | manma̍ | reja̍ti | ra̱kṣa̱ḥ-hā | manma̍ | reja̍ti |
sva̱yam | saḥ | a̱smat | ā | ni̱daḥ | va̱dhaiḥ | a̱je̱ta̱ | du̱ḥ-ma̱tim |
ava̍ | sra̱ve̱t | a̱gha-śa̍ṁsaḥ | a̱va̱-ta̱ram | ava̍ | kṣu̱dram-i̍va | sra̱ve̱t ||1.129.6||

1.129.7a va̱nema̱ taddhotra̍yā ci̱tantyā̍ va̱nema̍ ra̱yiṁ ra̍yivaḥ su̱vīrya̍ṁ ra̱ṇvaṁ santa̍ṁ su̱vīrya̍m |
1.129.7d du̱rmanmā̍naṁ su̱mantu̍bhi̱remi̱ṣā pṛ̍cīmahi |
1.129.7f ā sa̱tyābhi̱rindra̍ṁ dyu̱mnahū̍tibhi̱ryaja̍traṁ dyu̱mnahū̍tibhiḥ ||

va̱nema̍ | tat | hotra̍yā | ci̱tantyā̍ | va̱nema̍ | ra̱yim | ra̱yi̱-va̱ḥ | su̱-vīrya̍m | ra̱ṇvam | santa̍m | su̱-vīrya̍m |
du̱ḥ-manmā̍nam | su̱mantu̍-bhiḥ | ā | ī̱m | i̱ṣā | pṛ̱cī̱ma̱hi̱ |
ā | sa̱tyābhi̍ḥ | indra̍m | dyu̱mnahū̍ti-bhiḥ | yaja̍tram | dyu̱mnahū̍ti-bhiḥ ||1.129.7||

1.129.8a praprā̍ vo a̱sme svaya̍śobhirū̱tī pa̍riva̱rga indro̍ durmatī̱nāṁ darī̍mandurmatī̱nām |
1.129.8d sva̱yaṁ sā ri̍ṣa̱yadhyai̱ yā na̍ upe̱ṣe a̱traiḥ |
1.129.8f ha̱tema̍sa̱nna va̍kṣati kṣi̱ptā jū̱rṇirna va̍kṣati ||

pra-pra̍ | va̱ḥ | a̱sme iti̍ | svaya̍śaḥ-bhiḥ | ū̱tī | pa̱ri̱-va̱rge | indra̍ḥ | du̱ḥ-ma̱tī̱nām | darī̍man | du̱ḥ-ma̱tī̱nām |
sva̱yam | sā | ri̱ṣa̱yadhyai̱ | yā | na̱ḥ | u̱pa̱-ī̱ṣe | a̱traiḥ |
ha̱tā | ī̱m | a̱sa̱t | na | va̱kṣa̱ti̱ | kṣi̱ptā | jū̱rṇiḥ | na | va̱kṣa̱ti̱ ||1.129.8||

1.129.9a tvaṁ na̍ indra rā̱yā parī̍ṇasā yā̱hi pa̱thām̐ a̍ne̱hasā̍ pu̱ro yā̍hyara̱kṣasā̍ |
1.129.9d saca̍sva naḥ parā̱ka ā saca̍svāstamī̱ka ā |
1.129.9f pā̱hi no̍ dū̱rādā̱rāda̱bhiṣṭi̍bhi̱ḥ sadā̍ pāhya̱bhiṣṭi̍bhiḥ ||

tvam | na̱ḥ | i̱ndra̱ | rā̱yā | parī̍ṇasā | yā̱hi | pa̱thā | a̱ne̱hasā̍ | pu̱raḥ | yā̱hi | a̱ra̱kṣasā̍ |
saca̍sva | naḥ | pa̱rā̱ke | ā | saca̍sva | a̱sta̱m-ī̱ke | ā |
pā̱hi | na̱ḥ | dū̱rāt | ā̱rāt | a̱bhiṣṭi̍-bhiḥ | sadā̍ | pā̱hi̱ | a̱bhiṣṭi̍-bhiḥ ||1.129.9||

1.129.10a tvaṁ na̍ indra rā̱yā tarū̍ṣaso̱graṁ ci̍ttvā mahi̱mā sa̍kṣa̱dava̍se ma̱he mi̱traṁ nāva̍se |
1.129.10d oji̍ṣṭha̱ trāta̱ravi̍tā̱ ratha̱ṁ kaṁ ci̍damartya |
1.129.10f a̱nyama̱smadri̍riṣe̱ḥ kaṁ ci̍dadrivo̱ riri̍kṣantaṁ cidadrivaḥ ||

tvam | na̱ḥ | i̱ndra̱ | rā̱yā | taru̍ṣasā | u̱gram | ci̱t | tvā̱ | ma̱hi̱mā | sa̱kṣa̱t | ava̍se | ma̱he | mi̱tram | na | ava̍se |
oji̍ṣṭha | trāta̍ḥ | avi̍ta̱riti̍ | ratha̍m | kam | ci̱t | a̱ma̱rtya̱ |
a̱nyam | a̱smat | ri̱ri̱ṣe̱ḥ | kam | ci̱t | a̱dri̱-va̱ḥ | riri̍kṣantam | ci̱t | a̱dri̱-va̱ḥ ||1.129.10||

1.129.11a pā̱hi na̍ indra suṣṭuta sri̱dho̍'vayā̱tā sada̱middu̍rmatī̱nāṁ de̱vaḥ sandu̍rmatī̱nām |
1.129.11d ha̱ntā pā̱pasya̍ ra̱kṣasa̍strā̱tā vipra̍sya̱ māva̍taḥ |
1.129.11f adhā̱ hi tvā̍ jani̱tā jīja̍nadvaso rakṣo̱haṇa̍ṁ tvā̱ jīja̍nadvaso ||

pā̱hi | na̱ḥ | i̱ndra̱ | su̱-stu̱ta̱ | sri̱dhaḥ | a̱va̱-yā̱tā | sada̍m | it | du̱ḥ-ma̱tī̱nām | de̱vaḥ | san | du̱ḥ-ma̱tī̱nām |
ha̱ntā | pā̱pasya̍ | ra̱kṣasa̍ḥ | trā̱tā | vipra̍sya | mā-va̍taḥ |
adha̍ | hi | tvā̱ | ja̱ni̱tā | jīja̍nat | va̱so̱ iti̍ | ra̱kṣa̱ḥ-hana̍m | tvā̱ | jīja̍nat | va̱so̱ iti̍ ||1.129.11||


1.130.1a endra̍ yā̱hyupa̍ naḥ parā̱vato̱ nāyamacchā̍ vi̱dathā̍nīva̱ satpa̍ti̱rasta̱ṁ rāje̍va̱ satpa̍tiḥ |
1.130.1d havā̍mahe tvā va̱yaṁ praya̍svantaḥ su̱te sacā̍ |
1.130.1f pu̱trāso̱ na pi̱tara̱ṁ vāja̍sātaye̱ maṁhi̍ṣṭha̱ṁ vāja̍sātaye ||

ā | i̱ndra̱ | yā̱hi̱ | upa̍ | na̱ḥ | pa̱rā̱-vata̍ḥ | na | a̱yam | accha̍ | vi̱dathā̍ni-iva | sat-pa̍tiḥ | asta̍m | rājā̍-iva | sat-pa̍tiḥ |
havā̍mahe | tvā̱ | va̱yam | praya̍svantaḥ | su̱te | sacā̍ |
pu̱trāsa̍ḥ | na | pi̱tara̍m | vāja̍-sātaye | maṁhi̍ṣṭham | vāja̍-sātaye ||1.130.1||

1.130.2a pibā̱ soma̍mindra suvā̱namadri̍bhi̱ḥ kośe̍na si̱ktama̍va̱taṁ na vaṁsa̍gastātṛṣā̱ṇo na vaṁsa̍gaḥ |
1.130.2d madā̍ya harya̱tāya̍ te tu̱viṣṭa̍māya̱ dhāya̍se |
1.130.2f ā tvā̍ yacchantu ha̱rito̱ na sūrya̱mahā̱ viśve̍va̱ sūrya̍m ||

piba̍ | soma̍m | i̱ndra̱ | su̱vā̱nam | adri̍-bhiḥ | kośe̍na | si̱ktam | a̱va̱tam | na | vaṁsa̍gaḥ | ta̱tṛ̱ṣā̱ṇaḥ | na | vaṁsa̍gaḥ |
madā̍ya | ha̱rya̱tāya̍ | te̱ | tu̱viḥ-ta̍māya | dhāya̍se |
ā | tvā̱ | ya̱ccha̱ntu̱ | ha̱rita̍ḥ | na | sūrya̍m | ahā̍ | viśvā̍-iva | sūrya̍m ||1.130.2||

1.130.3a avi̍ndaddi̱vo nihi̍ta̱ṁ guhā̍ ni̱dhiṁ verna garbha̱ṁ pari̍vīta̱maśma̍nyana̱nte a̱ntaraśma̍ni |
1.130.3d vra̱jaṁ va̱jrī gavā̍miva̱ siṣā̍sa̱nnaṅgi̍rastamaḥ |
1.130.3f apā̍vṛṇo̱diṣa̱ indra̱ḥ parī̍vṛtā̱ dvāra̱ iṣa̱ḥ parī̍vṛtāḥ ||

avi̍ndat | di̱vaḥ | ni-hi̍tam | guhā̍ | ni̱-dhim | veḥ | na | garbha̍m | pari̍-vītam | aśma̍ni | a̱na̱nte | a̱ntaḥ | aśma̍ni |
vra̱jam | va̱jrī | gavā̍m-iva | sisā̍san | aṅgi̍raḥ-tamaḥ |
apa̍ | a̱vṛ̱ṇo̱t | iṣa̍ḥ | indra̍ḥ | pari̍-vṛtāḥ | dvāra̍ḥ | iṣa̍ḥ | pari̍-vṛtāḥ ||1.130.3||

1.130.4a dā̱dṛ̱hā̱ṇo vajra̱mindro̱ gabha̍styo̱ḥ kṣadme̍va ti̱gmamasa̍nāya̱ saṁ śya̍dahi̱hatyā̍ya̱ saṁ śya̍t |
1.130.4d sa̱ṁvi̱vyā̱na oja̍sā̱ śavo̍bhirindra ma̱jmanā̍ |
1.130.4f taṣṭe̍va vṛ̱kṣaṁ va̱nino̱ ni vṛ̍ścasi para̱śveva̱ ni vṛ̍ścasi ||

dā̱dṛ̱hā̱ṇaḥ | vajra̍m | indra̍ḥ | gabha̍styoḥ | kṣadma̍-iva | ti̱gmam | asa̍nāya | sam | śya̱t | a̱hi̱-hatyā̍ya | sam | śya̱t |
sa̱m-vi̱vyā̱naḥ | oja̍sā | śava̍ḥ-bhiḥ | i̱ndra̱ | ma̱jmanā̍ |
taṣṭā̍-iva | vṛ̱kṣam | va̱nina̍ḥ | ni | vṛ̱śca̱si̱ | pa̱ra̱śvā-i̍va | ni | vṛ̱śca̱si̱ ||1.130.4||

1.130.5a tvaṁ vṛthā̍ na̱dya̍ indra̱ sarta̱ve'cchā̍ samu̱drama̍sṛjo̱ rathā̍m̐ iva vājaya̱to rathā̍m̐ iva |
1.130.5d i̱ta ū̱tīra̍yuñjata samā̱namartha̱makṣi̍tam |
1.130.5f dhe̱nūri̍va̱ mana̍ve vi̱śvado̍haso̱ janā̍ya vi̱śvado̍hasaḥ ||

tvam | vṛthā̍ | na̱dya̍ḥ | i̱ndra̱ | sarta̍ve | accha̍ | sa̱mu̱dram | a̱sṛ̱ja̱ḥ | rathā̍n-iva | vā̱ja̱-ya̱taḥ | rathā̍n-iva |
i̱taḥ | ū̱tīḥ | a̱yu̱ñja̱ta̱ | sa̱mā̱nam | artha̍m | akṣi̍tam |
dhe̱nūḥ-i̍va | mana̍ve | vi̱śva-do̍hasaḥ | janā̍ya | vi̱śva-do̍hasaḥ ||1.130.5||

1.130.6a i̱māṁ te̱ vāca̍ṁ vasū̱yanta̍ ā̱yavo̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣiṣuḥ su̱mnāya̱ tvāma̍takṣiṣuḥ |
1.130.6d śu̱mbhanto̱ jenya̍ṁ yathā̱ vāje̍ṣu vipra vā̱jina̍m |
1.130.6f atya̍miva̱ śava̍se sā̱taye̱ dhanā̱ viśvā̱ dhanā̍ni sā̱taye̍ ||

i̱mām | te̱ | vāca̍m | va̱su̱-yanta̍ḥ | ā̱yava̍ḥ | ratha̍m | na | dhīra̍ḥ | su̱-apā̍ḥ | a̱ta̱kṣi̱ṣu̱ḥ | su̱mnāya̍ | tvām | a̱ta̱kṣi̱ṣu̱ḥ |
śu̱mbhanta̍ḥ | jenya̍m | yathā̍ | vāje̍ṣu | vi̱pra̱ | vā̱jina̍m |
atya̍m-iva | śava̍se | sā̱taye̍ | dhanā̍ | viśvā̍ | dhanā̍ni | sā̱taye̍ ||1.130.6||

1.130.7a bhi̱natpuro̍ nava̱timi̍ndra pū̱rave̱ divo̍dāsāya̱ mahi̍ dā̱śuṣe̍ nṛto̱ vajre̍ṇa dā̱śuṣe̍ nṛto |
1.130.7d a̱ti̱thi̱gvāya̱ śamba̍raṁ gi̱reru̱gro avā̍bharat |
1.130.7f ma̱ho dhanā̍ni̱ daya̍māna̱ oja̍sā̱ viśvā̱ dhanā̱nyoja̍sā ||

bhi̱nat | pura̍ḥ | na̱va̱tim | i̱ndra̱ | pū̱rave̍ | diva̍ḥ-dāsāya | mahi̍ | dā̱śuṣe̍ | nṛ̱to̱ iti̍ | vajre̍ṇa | dā̱śuṣe̍ | nṛ̱to̱ iti̍ |
a̱ti̱thi̱-gvāya̍ | śamba̍ram | gi̱reḥ | u̱graḥ | ava̍ | a̱bha̱ra̱t |
ma̱haḥ | dhanā̍ni | daya̍mānaḥ | oja̍sā | viśvā̍ | dhanā̍ni | oja̍sā ||1.130.7||

1.130.8a indra̍ḥ sa̱matsu̱ yaja̍māna̱mārya̱ṁ prāva̱dviśve̍ṣu śa̱tamū̍tirā̱jiṣu̱ sva̍rmīḻheṣvā̱jiṣu̍ |
1.130.8d mana̍ve̱ śāsa̍davra̱tāntvaca̍ṁ kṛ̱ṣṇāma̍randhayat |
1.130.8f dakṣa̱nna viśva̍ṁ tatṛṣā̱ṇamo̍ṣati̱ nya̍rśasā̱namo̍ṣati ||

indra̍ḥ | sa̱mat-su̍ | yaja̍mānam | ārya̍m | pra | ā̱va̱t | viśve̍ṣu | śa̱tam-ū̍tiḥ | ā̱jiṣu̍ | sva̍ḥ-mīḻheṣu | ā̱jiṣu̍ |
mana̍ve | śāsa̍t | a̱vra̱tān | tvaca̍m | kṛ̱ṣṇām | a̱ra̱ndha̱ya̱t |
dhakṣa̍t | na | viśva̍m | ta̱tṛ̱ṣā̱ṇam | o̱ṣa̱ti̱ | ni | a̱rśa̱sā̱nam | o̱ṣa̱ti̱ ||1.130.8||

1.130.9a sūra̍śca̱kraṁ pra vṛ̍hajjā̱ta oja̍sā prapi̱tve vāca̍maru̱ṇo mu̍ṣāyatīśā̱na ā mu̍ṣāyati |
1.130.9d u̱śanā̱ yatpa̍rā̱vato'ja̍gannū̱taye̍ kave |
1.130.9f su̱mnāni̱ viśvā̱ manu̍ṣeva tu̱rvaṇi̱rahā̱ viśve̍va tu̱rvaṇi̍ḥ ||

sūra̍ḥ | ca̱kram | pra | vṛ̱ha̱t | jā̱taḥ | oja̍sā | pra̱-pi̱tve | vāca̍m | a̱ru̱ṇaḥ | mu̱ṣā̱ya̱ti̱ | ī̱śā̱naḥ | ā | mu̱ṣā̱ya̱ti̱ |
u̱śanā̍ | yat | pa̱rā̱-vata̍ḥ | aja̍gan | ū̱taye̍ | ka̱ve̱ |
su̱mnāni̍ | viśvā̍ | manu̍ṣā-iva | tu̱rvaṇi̍ḥ | ahā̍ | viśvā̍-iva | tu̱rvaṇi̍ḥ ||1.130.9||

1.130.10a sa no̱ navye̍bhirvṛṣakarmannu̱kthaiḥ purā̍ṁ dartaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.130.10b di̱vo̱dā̱sebhi̍rindra̱ stavā̍no vāvṛdhī̱thā aho̍bhiriva̱ dyauḥ ||

saḥ | na̱ḥ | navye̍bhiḥ | vṛ̱ṣa̱-ka̱rma̱n | u̱kthaiḥ | purā̍m | da̱rta̱riti̍ dartaḥ | pā̱yu-bhi̍ḥ | pā̱hi̱ | śa̱gmaiḥ |
di̱va̱ḥ-dā̱sebhi̍ḥ | i̱ndra̱ | stavā̍naḥ | va̱vṛ̱dhī̱thāḥ | aho̍bhiḥ-iva | dyauḥ ||1.130.10||


1.131.1a indrā̍ya̱ hi dyaurasu̍ro̱ ana̍mna̱tendrā̍ya ma̱hī pṛ̍thi̱vī varī̍mabhirdyu̱mnasā̍tā̱ varī̍mabhiḥ |
1.131.1d indra̱ṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dadhire pu̱raḥ |
1.131.1f indrā̍ya̱ viśvā̱ sava̍nāni̱ mānu̍ṣā rā̱tāni̍ santu̱ mānu̍ṣā ||

indrā̍ya | hi | dyauḥ | asu̍raḥ | ana̍mnata | indrā̍ya | ma̱hī | pṛ̱thi̱vī | varī̍ma-bhiḥ | dyu̱mna-sā̍tā | varī̍ma-bhiḥ |
indra̍m | viśve̍ | sa̱-joṣa̍saḥ | de̱vāsa̍ḥ | da̱dhi̱re̱ | pu̱raḥ |
indrā̍ya | viśvā̍ | sava̍nāni | mānu̍ṣā | rā̱tāni̍ | sa̱ntu̱ | mānu̍ṣā ||1.131.1||

1.131.2a viśve̍ṣu̱ hi tvā̱ sava̍neṣu tu̱ñjate̍ samā̱nameka̱ṁ vṛṣa̍maṇyava̱ḥ pṛtha̱ksva̍ḥ sani̱ṣyava̱ḥ pṛtha̍k |
1.131.2d taṁ tvā̱ nāva̱ṁ na pa̱rṣaṇi̍ṁ śū̱ṣasya̍ dhu̱ri dhī̍mahi |
1.131.2f indra̱ṁ na ya̱jñaiści̱taya̍nta ā̱yava̱ḥ stome̍bhi̱rindra̍mā̱yava̍ḥ ||

viśve̍ṣu | hi | tvā̱ | sava̍neṣu | tu̱ñjate̍ | sa̱mā̱nam | eka̍m | vṛṣa̍-manyavaḥ | pṛtha̍k | sva1̱̍riti̱ sva̍ḥ | sa̱ni̱ṣyava̍ḥ | pṛtha̍k |
tam | tvā̱ | nāva̍m | na | pa̱rṣaṇi̍m | śū̱ṣasya̍ | dhu̱ri | dhī̱ma̱hi̱ |
indra̍m | na | ya̱jñaiḥ | ci̱taya̍ntaḥ | ā̱yava̍ḥ | stome̍bhiḥ | indra̍m | ā̱yava̍ḥ ||1.131.2||

1.131.3a vi tvā̍ tatasre mithu̱nā a̍va̱syavo̍ vra̱jasya̍ sā̱tā gavya̍sya ni̱ḥsṛja̱ḥ sakṣa̍nta indra ni̱ḥsṛja̍ḥ |
1.131.3d yadga̱vyantā̱ dvā janā̱ sva1̱̍ryantā̍ sa̱mūha̍si |
1.131.3f ā̱viṣkari̍kra̱dvṛṣa̍ṇaṁ sacā̱bhuva̱ṁ vajra̍mindra sacā̱bhuva̍m ||

vi | tvā̱ | ta̱ta̱sre̱ | mi̱thu̱nāḥ | a̱va̱syava̍ḥ | vra̱jasya̍ | sā̱tā | gavya̍sya | ni̱ḥ-sṛja̍ḥ | sakṣa̍ntaḥ | i̱ndra̱ | ni̱ḥ-sṛja̍ḥ |
yat | ga̱vyantā̍ | dvā | janā̍ | sva̍ḥ | yantā̍ | sa̱m-ūha̍si |
ā̱viḥ | kari̍krat | vṛṣa̍ṇam | sa̱cā̱-bhuva̍m | vajra̍m | i̱ndra̱ | sa̱cā̱-bhuva̍m ||1.131.3||

1.131.4a vi̱duṣṭe̍ a̱sya vī̱rya̍sya pū̱rava̱ḥ puro̱ yadi̍ndra̱ śāra̍dīra̱vāti̍raḥ sāsahā̱no a̱vāti̍raḥ |
1.131.4d śāsa̱stami̍ndra̱ martya̱maya̍jyuṁ śavasaspate |
1.131.4f ma̱hīma̍muṣṇāḥ pṛthi̱vīmi̱mā a̱po ma̍ndasā̱na i̱mā a̱paḥ ||

vi̱duḥ | te̱ | a̱sya | vī̱rya̍sya | pū̱rava̍ḥ | pura̍ḥ | yat | i̱ndra̱ | śāra̍dīḥ | a̱va̱-ati̍raḥ | sa̱sa̱hā̱naḥ | a̱va̱-ati̍raḥ |
śāsa̍ḥ | tam | i̱ndra̱ | martya̍m | aya̍jyum | śa̱va̱sa̱ḥ | pa̱te̱ |
ma̱hīm | a̱mu̱ṣṇā̱ḥ | pṛ̱thi̱vīm | i̱māḥ | a̱paḥ | ma̱nda̱sā̱naḥ | i̱māḥ | a̱paḥ ||1.131.4||

1.131.5a āditte̍ a̱sya vī̱rya̍sya carkira̱nmade̍ṣu vṛṣannu̱śijo̱ yadāvi̍tha sakhīya̱to yadāvi̍tha |
1.131.5d ca̱kartha̍ kā̱rame̍bhya̱ḥ pṛta̍nāsu̱ prava̍ntave |
1.131.5f te a̱nyāma̍nyāṁ na̱dya̍ṁ saniṣṇata śrava̱syanta̍ḥ saniṣṇata ||

āt | it | te̱ | a̱sya | vī̱rya̍sya | ca̱rki̱ra̱n | made̍ṣu | vṛ̱ṣa̱n | u̱śija̍ḥ | yat | āvi̍tha | sa̱khi̱-ya̱taḥ | yat | āvi̍tha |
ca̱kartha̍ | kā̱ram | e̱bhya̱ḥ | pṛta̍nāsu | pra-va̍ntave |
te | a̱nyām-a̍nyām | na̱dya̍m | sa̱ni̱ṣṇa̱ta̱ | śra̱va̱syanta̍ḥ | sa̱ni̱ṣṇa̱ta̱ ||1.131.5||

1.131.6a u̱to no̍ a̱syā u̱ṣaso̍ ju̱ṣeta̱ hya1̱̍rkasya̍ bodhi ha̱viṣo̱ havī̍mabhi̱ḥ sva̍rṣātā̱ havī̍mabhiḥ |
1.131.6d yadi̍ndra̱ hanta̍ve̱ mṛdho̱ vṛṣā̍ vajri̱ñcike̍tasi |
1.131.6f ā me̍ a̱sya ve̱dhaso̱ navī̍yaso̱ manma̍ śrudhi̱ navī̍yasaḥ ||

u̱to iti̍ | na̱ḥ | a̱syāḥ | u̱ṣasa̍ḥ | ju̱ṣeta̍ | hi | a̱rkasya̍ | bo̱dhi̱ | ha̱viṣa̍ḥ | havī̍ma-bhiḥ | sva̍ḥ-sātā | havī̍ma-bhiḥ |
yat | i̱ndra̱ | hanta̍ve | mṛdha̍ḥ | vṛṣā̍ | va̱jri̱n | cike̍tasi |
ā | me̱ | a̱sya | ve̱dhasa̍ḥ | navī̍yasaḥ | manma̍ | śru̱dhi̱ | navī̍yasaḥ ||1.131.6||

1.131.7a tvaṁ tami̍ndra vāvṛdhā̱no a̍sma̱yura̍mitra̱yanta̍ṁ tuvijāta̱ martya̱ṁ vajre̍ṇa śūra̱ martya̍m |
1.131.7d ja̱hi yo no̍ aghā̱yati̍ śṛṇu̱ṣva su̱śrava̍stamaḥ |
1.131.7f ri̱ṣṭaṁ na yāma̱nnapa̍ bhūtu durma̱tirviśvāpa̍ bhūtu durma̱tiḥ ||

tvam | tam | i̱ndra̱ | va̱vṛ̱dhā̱naḥ | a̱sma̱-yuḥ | a̱mi̱tra̱-yanta̍m | tu̱vi̱-jā̱ta̱ | martya̍m | vajre̍ṇa | śū̱ra̱ | martya̍m |
ja̱hi | yaḥ | na̱ḥ | a̱gha̱-yati̍ | śṛ̱ṇu̱ṣva | su̱śrava̍ḥ-tamaḥ |
ri̱ṣṭam | na | yāma̍n | apa̍ | bhū̱tu̱ | du̱ḥ-ma̱tiḥ | viśvā̍ | apa̍ | bhū̱tu̱ | du̱ḥ-ma̱tiḥ ||1.131.7||


1.132.1a tvayā̍ va̱yaṁ ma̍ghava̱npūrvye̱ dhana̱ indra̍tvotāḥ sāsahyāma pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱taḥ |
1.132.1d nedi̍ṣṭhe a̱sminnaha̱nyadhi̍ vocā̱ nu su̍nva̱te |
1.132.1f a̱sminya̱jñe vi ca̍yemā̱ bhare̍ kṛ̱taṁ vā̍ja̱yanto̱ bhare̍ kṛ̱tam ||

tvayā̍ | va̱yam | ma̱gha̱-va̱n | pūrvye̍ | dhane̍ | indra̍tvā-ūtāḥ | sa̱sa̱hyā̱ma̱ | pṛ̱ta̱nya̱taḥ | va̱nu̱yāma̍ | va̱nu̱ṣya̱taḥ |
nedi̍ṣṭhe | a̱smin | aha̍ni | adhi̍ | vo̱ca̱ | nu | su̱nva̱te |
a̱smin | ya̱jñe | vi | ca̱ye̱ma̱ | bhare̍ | kṛ̱tam | vā̱ja̱-yanta̍ḥ | bhare̍ | kṛ̱tam ||1.132.1||

1.132.2a sva̱rje̱ṣe bhara̍ ā̱prasya̱ vakma̍nyuṣa̱rbudha̱ḥ svasmi̱nnañja̍si krā̱ṇasya̱ svasmi̱nnañja̍si |
1.132.2d aha̱nnindro̱ yathā̍ vi̱de śī̱rṣṇāśī̍rṣṇopa̱vācya̍ḥ |
1.132.2f a̱sma̱trā te̍ sa̱dhrya̍ksantu rā̱tayo̍ bha̱drā bha̱drasya̍ rā̱taya̍ḥ ||

sva̱ḥ-je̱ṣe | bhare̍ | ā̱prasya̍ | vakma̍ni | u̱ṣa̱ḥ-budha̍ḥ | svasmi̍n | añja̍si | krā̱ṇasya̍ | svasmi̍n | añja̍si |
aha̍n | indra̍ḥ | yathā̍ | vi̱de | śī̱rṣṇā-śī̍rṣṇā | u̱pa̱-vācya̍ḥ |
a̱sma̱-trā | te̱ | sa̱dhrya̍k | sa̱ntu̱ | rā̱taya̍ḥ | bha̱drāḥ | bha̱drasya̍ | rā̱taya̍ḥ ||1.132.2||

1.132.3a tattu praya̍ḥ pra̱tnathā̍ te śuśukva̱naṁ yasmi̍nya̱jñe vāra̱makṛ̍ṇvata̱ kṣaya̍mṛ̱tasya̱ vāra̍si̱ kṣaya̍m |
1.132.3d vi tadvo̍ce̱radha̍ dvi̱tāntaḥ pa̍śyanti ra̱śmibhi̍ḥ |
1.132.3f sa ghā̍ vide̱ anvindro̍ ga̱veṣa̍ṇo bandhu̱kṣidbhyo̍ ga̱veṣa̍ṇaḥ ||

tat | tu | praya̍ḥ | pra̱tna-thā̍ | te̱ | śu̱śu̱kva̱nam | yasmi̍n | ya̱jñe | vāra̍m | akṛ̍ṇvata | kṣaya̍m | ṛ̱tasya̍ | vāḥ | a̱si̱ | kṣaya̍m |
vi | tat | vo̱ce̱ḥ | adha̍ | dvi̱tā | a̱ntariti̍ | pa̱śya̱nti̱ | ra̱śmi-bhi̍ḥ |
saḥ | gha̱ | vi̱de̱ | anu̍ | indra̍ḥ | go̱-eṣa̍ṇaḥ | ba̱ndhu̱kṣit-bhya̍ḥ | go̱-eṣa̍ṇaḥ ||1.132.3||

1.132.4a nū i̱tthā te̍ pū̱rvathā̍ ca pra̱vācya̱ṁ yadaṅgi̍ro̱bhyo'vṛ̍ṇo̱rapa̍ vra̱jamindra̱ śikṣa̱nnapa̍ vra̱jam |
1.132.4d aibhya̍ḥ samā̱nyā di̱śāsmabhya̍ṁ jeṣi̱ yotsi̍ ca |
1.132.4f su̱nvadbhyo̍ randhayā̱ kaṁ ci̍davra̱taṁ hṛ̍ṇā̱yanta̍ṁ cidavra̱tam ||

nu | i̱tthā | te̱ | pū̱rva-thā̍ | ca̱ | pra̱-vācya̍m | yat | aṅgi̍raḥ-bhyaḥ | avṛ̍ṇoḥ | apa̍ | vra̱jam | indra̍ | śikṣa̍n | apa̍ | vra̱jam |
ā | e̱bhya̱ḥ | sa̱mā̱nyā | di̱śā | a̱smabhya̍m | je̱ṣi̱ | yotsi̍ | ca̱ |
su̱nvat-bhya̍ḥ | ra̱ndha̱ya̱ | kam | ci̱t | a̱vra̱tam | hṛ̱ṇā̱yanta̍m | ci̱t | a̱vra̱tam ||1.132.4||

1.132.5a saṁ yajjanā̱nkratu̍bhi̱ḥ śūra̍ ī̱kṣaya̱ddhane̍ hi̱te ta̍ruṣanta śrava̱syava̱ḥ pra ya̍kṣanta śrava̱syava̍ḥ |
1.132.5d tasmā̱ āyu̍ḥ pra̱jāva̱didbādhe̍ arca̱ntyoja̍sā |
1.132.5f indra̍ o̱kya̍ṁ didhiṣanta dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

sam | yat | janā̍n | kratu̍-bhiḥ | śūra̍ḥ | ī̱kṣaya̍t | dhane̍ | hi̱te | ta̱ru̱ṣa̱nta̱ | śra̱va̱syava̍ḥ | pra | ya̱kṣa̱nta̱ | śra̱va̱syava̍ḥ |
tasmai̍ | āyu̍ḥ | pra̱jā-va̍t | it | bādhe̍ | a̱rca̱nti̱ | oja̍sā |
indre̍ | o̱kya̍m | di̱dhi̱ṣa̱nta̱ | dhī̱taya̍ḥ | de̱vān | accha̍ | na | dhī̱taya̍ḥ ||1.132.5||

1.132.6a yu̱vaṁ tami̍ndrāparvatā puro̱yudhā̱ yo na̍ḥ pṛta̱nyādapa̱ taṁta̱middha̍ta̱ṁ vajre̍ṇa̱ taṁta̱middha̍tam |
1.132.6d dū̱re ca̱ttāya̍ cchantsa̱dgaha̍na̱ṁ yadina̍kṣat |
1.132.6f a̱smāka̱ṁ śatrū̱npari̍ śūra vi̱śvato̍ da̱rmā da̍rṣīṣṭa vi̱śvata̍ḥ ||

yu̱vam | tam | i̱ndrā̱pa̱rva̱tā̱ | pu̱ra̱ḥ-yudhā̍ | yaḥ | na̱ḥ | pṛ̱ta̱nyāt | apa̍ | tam-ta̍m | it | ha̱ta̱m | vajre̍ṇa | tam-ta̍m | it | ha̱ta̱m |
dū̱re | ca̱ttāya̍ | cha̱ntsa̱t | gaha̍nam | yat | ina̍kṣat |
a̱smāka̍m | śatrū̍n | pari̍ | śū̱ra̱ | vi̱śvata̍ḥ | da̱rmā | da̱rṣī̱ṣṭa̱ | vi̱śvata̍ḥ ||1.132.6||


1.133.1a u̱bhe pu̍nāmi̱ roda̍sī ṛ̱tena̱ druho̍ dahāmi̱ saṁ ma̱hīra̍ni̱ndrāḥ |
1.133.1c a̱bhi̱vlagya̱ yatra̍ ha̱tā a̱mitrā̍ vailasthā̱naṁ pari̍ tṛ̱ḻhā aśe̍ran ||

u̱bhe iti̍ | pu̱nā̱mi̱ | roda̍sī̱ iti̍ | ṛ̱tena̍ | druha̍ḥ | da̱hā̱mi̱ | sam | ma̱hīḥ | a̱ni̱ndrāḥ |
a̱bhi̱-vlagya̍ | yatra̍ | ha̱tāḥ | a̱mitrā̍ḥ | vai̱la̱-sthā̱nam | pari̍ | tṛ̱ḻhāḥ | aśe̍ran ||1.133.1||

1.133.2a a̱bhi̱vlagyā̍ cidadrivaḥ śī̱rṣā yā̍tu̱matī̍nām |
1.133.2c chi̱ndhi va̍ṭū̱riṇā̍ pa̱dā ma̱hāva̍ṭūriṇā pa̱dā ||

a̱bhi̱-vlagya̍ | ci̱t | a̱dri̱-va̱ḥ | śī̱rṣā | yā̱tu̱-matī̍nām |
chi̱ndhi | va̱ṭū̱riṇā̍ | pa̱dā | ma̱hā-va̍ṭūriṇā | pa̱dā ||1.133.2||

1.133.3a avā̍sāṁ maghavañjahi̱ śardho̍ yātu̱matī̍nām |
1.133.3c vai̱la̱sthā̱na̱ke a̍rma̱ke ma̱hāvai̍lasthe arma̱ke ||

ava̍ | ā̱sā̱m | ma̱gha̱-va̱n | ja̱hi̱ | śardha̍ḥ | yā̱tu̱-matī̍nām |
vai̱la̱-sthā̱na̱ke | a̱rbha̱ke | ma̱hā-vai̍lasthe | a̱rbha̱ke ||1.133.3||

1.133.4a yāsā̍ṁ ti̱sraḥ pa̍ñcā̱śato̍'bhivla̱ṅgaira̱pāva̍paḥ |
1.133.4c tatsu te̍ manāyati ta̱katsu te̍ manāyati ||

yāsā̍m | ti̱sraḥ | pa̱ñcā̱śata̍ḥ | a̱bhi̱-vla̱ṅgaiḥ | a̱pa̱-ava̍paḥ |
tat | su | te̱ | ma̱nā̱ya̱ti̱ | ta̱kat | su | te̱ | ma̱nā̱ya̱ti̱ ||1.133.4||

1.133.5a pi̱śaṅga̍bhṛṣṭimambhṛ̱ṇaṁ pi̱śāci̍mindra̱ saṁ mṛ̍ṇa |
1.133.5c sarva̱ṁ rakṣo̱ ni ba̍rhaya ||

pi̱śaṅga̍-bhṛṣṭim | a̱mbhṛ̱ṇam | pi̱śāci̍m | i̱ndra̱ | sam | mṛ̱ṇa̱ |
sarva̍m | rakṣa̍ḥ | ni | ba̱rha̱ya̱ ||1.133.5||

1.133.6a a̱varma̱ha i̍ndra dādṛ̱hi śru̱dhī na̍ḥ śu̱śoca̱ hi dyauḥ kṣā na bhī̱ṣām̐ a̍drivo ghṛ̱ṇānna bhī̱ṣām̐ a̍drivaḥ |
1.133.6d śu̱ṣminta̍mo̱ hi śu̱ṣmibhi̍rva̱dhairu̱grebhi̱rīya̍se |
1.133.6f apū̍ruṣaghno apratīta śūra̱ satva̍bhistrisa̱ptaiḥ śū̍ra̱ satva̍bhiḥ ||

a̱vaḥ | ma̱haḥ | i̱ndra̱ | da̱dṛ̱hi | śru̱dhi | na̱ḥ | śu̱śoca̍ | hi | dyauḥ | kṣāḥ | na | bhī̱ṣā | a̱dri̱-va̱ḥ | ghṛ̱ṇāt | na | bhī̱ṣā | a̱dri̱-va̱ḥ |
śu̱ṣmin-ta̍maḥ | hi | śu̱ṣmi-bhi̍ḥ | va̱dhaiḥ | u̱grebhi̍ḥ | īya̍se |
apu̍ruṣa-ghnaḥ | a̱pra̱ti̱-i̱ta̱ | śū̱ra̱ | satva̍-bhiḥ | tri̱-sa̱ptaiḥ | śū̱ra̱ | satva̍-bhiḥ ||1.133.6||

1.133.7a va̱noti̱ hi su̱nvankṣaya̱ṁ parī̍ṇasaḥ sunvā̱no hi ṣmā̱ yaja̱tyava̱ dviṣo̍ de̱vānā̱mava̱ dviṣa̍ḥ |
1.133.7d su̱nvā̱na itsi̍ṣāsati sa̱hasrā̍ vā̱jyavṛ̍taḥ |
1.133.7f su̱nvā̱nāyendro̍ dadātyā̱bhuva̍ṁ ra̱yiṁ da̍dātyā̱bhuva̍m ||

va̱noti̍ | hi | su̱nvan | kṣaya̍m | parī̍ṇasaḥ | su̱nvā̱naḥ | hi | sma̱ | yaja̍ti | ava̍ | dviṣa̍ḥ | de̱vānā̍m | ava̍ | dviṣa̍ḥ |
su̱nvā̱naḥ | it | si̱sā̱sa̱ti̱ | sa̱hasrā̍ | vā̱jī | avṛ̍taḥ |
su̱nvā̱nāya̍ | indra̍ḥ | da̱dā̱ti̱ | ā̱-bhuva̍m | ra̱yim | da̱dā̱ti̱ | ā̱-bhuva̍m ||1.133.7||


1.134.1a ā tvā̱ juvo̍ rārahā̱ṇā a̱bhi prayo̱ vāyo̱ vaha̍ntvi̱ha pū̱rvapī̍taye̱ soma̍sya pū̱rvapī̍taye |
1.134.1d ū̱rdhvā te̱ anu̍ sū̱nṛtā̱ mana̍stiṣṭhatu jāna̱tī |
1.134.1f ni̱yutva̍tā̱ rathe̱nā yā̍hi dā̱vane̱ vāyo̍ ma̱khasya̍ dā̱vane̍ ||

ā | tvā̱ | juva̍ḥ | ra̱ra̱hā̱ṇāḥ | a̱bhi | praya̍ḥ | vāyo̱ iti̍ | vaha̍ntu | i̱ha | pū̱rva-pī̍taye | soma̍sya | pū̱rva-pī̍taye |
ū̱rdhvā | te̱ | anu̍ | sū̱nṛtā̍ | mana̍ḥ | ti̱ṣṭha̱tu̱ | jā̱na̱tī |
ni̱yutva̍tā | rathe̍na | ā | yā̱hi̱ | dā̱vane̍ | vāyo̱ iti̍ | ma̱khasya̍ | dā̱vane̍ ||1.134.1||

1.134.2a manda̍ntu tvā ma̱ndino̍ vāya̱vinda̍vo̱'smatkrā̱ṇāsa̱ḥ sukṛ̍tā a̱bhidya̍vo̱ gobhi̍ḥ krā̱ṇā a̱bhidya̍vaḥ |
1.134.2d yaddha̍ krā̱ṇā i̱radhyai̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
1.134.2f sa̱dhrī̱cī̱nā ni̱yuto̍ dā̱vane̱ dhiya̱ upa̍ bruvata ī̱ṁ dhiya̍ḥ ||

manda̍ntu | tvā̱ | ma̱ndina̍ḥ | vāyo̱ iti̍ | inda̍vaḥ | a̱smat | krā̱ṇāsa̍ḥ | su-kṛ̍tāḥ | a̱bhi-dya̍vaḥ | go-bhi̍ḥ | krā̱ṇāḥ | a̱bhi-dya̍vaḥ |
yat | ha̱ | krā̱ṇāḥ | i̱radhyai̍ | dakṣa̍m | saca̍nte | ū̱taya̍ḥ |
sa̱dhrī̱cī̱nāḥ | ni̱-yuta̍ḥ | dā̱vane̍ | dhiya̍ḥ | upa̍ | bru̱va̱te̱ | ī̱m | dhiya̍ḥ ||1.134.2||

1.134.3a vā̱yuryu̍ṅkte̱ rohi̍tā vā̱yura̍ru̱ṇā vā̱yū rathe̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve |
1.134.3d pra bo̍dhayā̱ pura̍ṁdhiṁ jā̱ra ā sa̍sa̱tīmi̍va |
1.134.3f pra ca̍kṣaya̱ roda̍sī vāsayo̱ṣasa̱ḥ śrava̍se vāsayo̱ṣasa̍ḥ ||

vā̱yuḥ | yu̱ṅkte̱ | rohi̍tā | vā̱yuḥ | a̱ru̱ṇā | vā̱yuḥ | rathe̍ | a̱ji̱rā | dhu̱ri | voḻha̍ve | vahi̍ṣṭhā | dhu̱ri | voḻha̍ve |
pra | bo̱dha̱ya̱ | pura̍m-dhim | jā̱raḥ | ā | sa̱sa̱tīm-i̍va |
pra | ca̱kṣa̱ya̱ | roda̍sī̱ iti̍ | vā̱sa̱ya̱ | u̱ṣasa̍ḥ | śrava̍se | vā̱sa̱ya̱ | u̱ṣasa̍ḥ ||1.134.3||

1.134.4a tubhya̍mu̱ṣāsa̱ḥ śuca̍yaḥ parā̱vati̍ bha̱drā vastrā̍ tanvate̱ daṁsu̍ ra̱śmiṣu̍ ci̱trā navye̍ṣu ra̱śmiṣu̍ |
1.134.4d tubhya̍ṁ dhe̱nuḥ sa̍ba̱rdughā̱ viśvā̱ vasū̍ni dohate |
1.134.4f aja̍nayo ma̱ruto̍ va̱kṣaṇā̍bhyo di̱va ā va̱kṣaṇā̍bhyaḥ ||

tubhya̍m | u̱ṣasa̍ḥ | śuca̍yaḥ | pa̱rā̱-vati̍ | bha̱drā | vastrā̍ | ta̱nva̱te̱ | dam-su̍ | ra̱śmiṣu̍ | ci̱trā | navye̍ṣu | ra̱śmiṣu̍ |
tubhya̍m | dhe̱nuḥ | sa̱ba̱ḥ-dughā̍ | viśvā̍ | vasū̍ni | do̱ha̱te̱ |
aja̍nayaḥ | ma̱ruta̍ḥ | va̱kṣaṇā̍bhyaḥ | di̱vaḥ | ā | va̱kṣaṇā̍bhyaḥ ||1.134.4||

1.134.5a tubhya̍ṁ śu̱krāsa̱ḥ śuca̍yastura̱ṇyavo̱ made̍ṣū̱grā i̍ṣaṇanta bhu̱rvaṇya̱pāmi̍ṣanta bhu̱rvaṇi̍ |
1.134.5d tvāṁ tsā̱rī dasa̍māno̱ bhaga̍mīṭṭe takva̱vīye̍ |
1.134.5f tvaṁ viśva̍smā̱dbhuva̍nātpāsi̱ dharma̍ṇāsu̱ryā̍tpāsi̱ dharma̍ṇā ||

tubhya̍m | śu̱krāsa̍ | śuca̍yaḥ | tu̱ra̱ṇyava̍ḥ | made̍ṣu | u̱grāḥ | i̱ṣa̱ṇa̱nta̱ | bhu̱rvaṇi̍ | a̱pām | i̱ṣa̱nta̱ | bhu̱rvaṇi̍ |
tvām | tsā̱rī | dasa̍mānaḥ | bhaga̍m | ī̱ṭṭe̱ | ta̱kva̱-vīye̍ |
tvam | viśva̍smāt | bhuva̍nāt | pā̱si̱ | dharma̍ṇā | a̱su̱ryā̍t | pā̱si̱ | dharma̍ṇā ||1.134.5||

1.134.6a tvaṁ no̍ vāyaveṣā̱mapū̍rvya̱ḥ somā̍nāṁ pratha̱maḥ pī̱tima̍rhasi su̱tānā̍ṁ pī̱tima̍rhasi |
1.134.6d u̱to vi̱hutma̍tīnāṁ vi̱śāṁ va̍va̱rjuṣī̍ṇām |
1.134.6f viśvā̱ itte̍ dhe̱navo̍ duhra ā̱śira̍ṁ ghṛ̱taṁ du̍hrata ā̱śira̍m ||

tvam | na̱ḥ | vā̱yo̱ iti̍ | e̱ṣā̱m | apū̍rvyaḥ | somā̍nām | pra̱tha̱maḥ | pī̱tim | a̱rha̱si̱ | su̱tānā̍m | pī̱tim | a̱rha̱si̱ |
u̱to iti̍ | vi̱hutma̍tīnām | vi̱śām | va̱va̱rjuṣī̍ṇām |
viśvā̍ḥ | it | te̱ | dhe̱nava̍ḥ | du̱hre̱ | ā̱-śira̍m | ghṛ̱tam | du̱hra̱te̱ | ā̱-śira̍m ||1.134.6||


1.135.1a stī̱rṇaṁ ba̱rhirupa̍ no yāhi vī̱taye̍ sa̱hasre̍ṇa ni̱yutā̍ niyutvate śa̱tinī̍bhirniyutvate |
1.135.1d tubhya̱ṁ hi pū̱rvapī̍taye de̱vā de̱vāya̍ yemi̱re |
1.135.1f pra te̍ su̱tāso̱ madhu̍manto asthira̱nmadā̍ya̱ kratve̍ asthiran ||

stī̱rṇam | ba̱rhiḥ | upa̍ | na̱ḥ | yā̱hi̱ | vī̱taye̍ | sa̱hasre̍ṇa | ni̱-yutā̍ | ni̱yu̱tva̱te̱ | śa̱tinī̍bhiḥ | ni̱yu̱tva̱te̱ |
tubhya̍m | hi | pū̱rva-pī̍taye | de̱vāḥ | de̱vāya̍ | ye̱mi̱re |
pra | te̱ | su̱tāsa̍ḥ | madhu̍-mantaḥ | a̱sthi̱ra̱n | madā̍ya | kratve̍ | a̱sthi̱ra̱n ||1.135.1||

1.135.2a tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍marṣati śu̱krā vasā̍no arṣati |
1.135.2d tavā̱yaṁ bhā̱ga ā̱yuṣu̱ somo̍ de̱veṣu̍ hūyate |
1.135.2f vaha̍ vāyo ni̱yuto̍ yāhyasma̱yurju̍ṣā̱ṇo yā̍hyasma̱yuḥ ||

tubhya̍ | a̱yam | soma̍ḥ | pari̍-pūtaḥ | adri̍-bhiḥ | spā̱rhā | vasā̍naḥ | pari̍ | kośa̍m | a̱rṣa̱ti̱ | śu̱krā | vasā̍naḥ | a̱rṣa̱ti̱ |
tava̍ | a̱yam | bhā̱gaḥ | ā̱yuṣu̍ | soma̍ḥ | de̱veṣu̍ | hū̱ya̱te̱ |
vaha̍ | vā̱yo̱ iti̍ | ni̱-yuta̍ḥ | yā̱hi̱ | a̱sma̱-yuḥ | ju̱ṣā̱ṇaḥ | yā̱hi̱ | a̱sma̱-yuḥ ||1.135.2||

1.135.3a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhiradhva̱raṁ sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.3d tavā̱yaṁ bhā̱ga ṛ̱tviya̱ḥ sara̍śmi̱ḥ sūrye̱ sacā̍ |
1.135.3f a̱dhva̱ryubhi̱rbhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata ||

ā | na̱ḥ | ni̱yut-bhi̍ḥ | śa̱tinī̍bhiḥ | a̱dhva̱ram | sa̱ha̱sriṇī̍bhiḥ | upa̍ | yā̱hi̱ | vī̱taye̍ | vāyo̱ iti̍ | ha̱vyāni̍ | vī̱taye̍ |
tava̍ | a̱yam | bhā̱gaḥ | ṛ̱tviya̍ḥ | sa-ra̍śmiḥ | sūrye̍ | sacā̍ |
a̱dhva̱ryu-bhi̍ḥ | bhara̍māṇāḥ | a̱ya̱ṁsa̱ta̱ | vāyo̱ iti̍ | śu̱krāḥ | a̱ya̱ṁsa̱ta̱ ||1.135.3||

1.135.4a ā vā̱ṁ ratho̍ ni̱yutvā̍nvakṣa̱dava̍se̱'bhi prayā̍ṁsi̱ sudhi̍tāni vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.4d piba̍ta̱ṁ madhvo̱ andha̍saḥ pūrva̱peya̱ṁ hi vā̍ṁ hi̱tam |
1.135.4f vāya̱vā ca̱ndreṇa̱ rādha̱sā ga̍ta̱mindra̍śca̱ rādha̱sā ga̍tam ||

ā | vā̱m | ratha̍ḥ | ni̱yutvā̍n | va̱kṣa̱t | ava̍se | a̱bhi | prayā̍ṁsi | su-dhi̍tāni | vī̱taye̍ | vāyo̱ iti̍ | ha̱vyāni̍ | vī̱taye̍ |
piba̍tam | madhva̍ḥ | andha̍saḥ | pū̱rva̱-peya̍m | hi | vā̱m | hi̱tam |
vāyo̱ iti̍ | ā | ca̱ndreṇa̍ | rādha̍sā | ā | ga̱ta̱m | indra̍ḥ | ca̱ | rādha̍sā | ā | ga̱ta̱m ||1.135.4||

1.135.5a ā vā̱ṁ dhiyo̍ vavṛtyuradhva̱rām̐ upe̱mamindu̍ṁ marmṛjanta vā̱jina̍mā̱śumatya̱ṁ na vā̱jina̍m |
1.135.5d teṣā̍ṁ pibatamasma̱yū ā no̍ gantami̱hotyā |
1.135.5f indra̍vāyū su̱tānā̱madri̍bhiryu̱vaṁ madā̍ya vājadā yu̱vam ||

ā | vā̱m | dhiya̍ḥ | va̱vṛ̱tyu̱ḥ | a̱dhva̱rān | upa̍ | i̱mam | indu̍m | ma̱rmṛ̱ja̱nta̱ | vā̱jina̍m | ā̱śum | atya̍m | na | vā̱jina̍m |
teṣā̍m | pi̱ba̱ta̱m | a̱sma̱yū itya̍sma̱-yū | ā | na̱ḥ | ga̱nta̱m | i̱ha | ū̱tyā |
indra̍vāyū̱ iti̍ | su̱tānā̍m | adri̍-bhiḥ | yu̱vam | madā̍ya | vā̱ja̱-dā̱ | yu̱vam ||1.135.5||

1.135.6a i̱me vā̱ṁ somā̍ a̱psvā su̱tā i̱hādhva̱ryubhi̱rbhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata |
1.135.6d e̱te vā̍ma̱bhya̍sṛkṣata ti̱raḥ pa̱vitra̍mā̱śava̍ḥ |
1.135.6f yu̱vā̱yavo'ti̱ romā̍ṇya̱vyayā̱ somā̍so̱ atya̱vyayā̍ ||

i̱me | vā̱m | somā̍ḥ | a̱p-su | ā | su̱tāḥ | i̱ha | a̱dhva̱ryu-bhi̍ḥ | bhara̍māṇāḥ | a̱ya̱ṁsa̱ta̱ | vāyo̱ iti̍ | śu̱krāḥ | a̱ya̱ṁsa̱ta̱ |
e̱te | vā̱m | a̱bhi | a̱sṛ̱kṣa̱ta̱ | ti̱raḥ | pa̱vitra̍m | ā̱śava̍ḥ |
yu̱vā̱-yava̍ḥ | ati̍ | romā̍ṇi | a̱vyayā̍ | somā̍saḥ | ati̍ | a̱vyayā̍ ||1.135.6||

1.135.7a ati̍ vāyo sasa̱to yā̍hi̱ śaśva̍to̱ yatra̱ grāvā̱ vada̍ti̱ tatra̍ gacchataṁ gṛ̱hamindra̍śca gacchatam |
1.135.7d vi sū̱nṛtā̱ dadṛ̍śe̱ rīya̍te ghṛ̱tamā pū̱rṇayā̍ ni̱yutā̍ yātho adhva̱ramindra̍śca yātho adhva̱ram ||

ati̍ | vā̱yo̱ iti̍ | sa̱sa̱taḥ | yā̱hi̱ | śaśva̍taḥ | yatra̍ | grāvā̍ | vada̍ti | tatra̍ | ga̱ccha̱ta̱m | gṛ̱ham | indra̍ḥ | ca̱ | ga̱ccha̱ta̱m |
vi | sū̱nṛtā̍ | dadṛ̍śe | rīya̍te | ghṛ̱tam | ā | pū̱rṇayā̍ | ni̱-yutā̍ | yā̱tha̱ḥ | a̱dhva̱ram | indra̍ḥ | ca̱ | yā̱tha̱ḥ | a̱dhva̱ram ||1.135.7||

1.135.8a atrāha̱ tadva̍hethe̱ madhva̱ āhu̍ti̱ṁ yama̍śva̱tthamu̍pa̱tiṣṭha̍nta jā̱yavo̱'sme te sa̍ntu jā̱yava̍ḥ |
1.135.8d sā̱kaṁ gāva̱ḥ suva̍te̱ pacya̍te̱ yavo̱ na te̍ vāya̱ upa̍ dasyanti dhe̱navo̱ nāpa̍ dasyanti dhe̱nava̍ḥ ||

atra̍ | aha̍ | tat | va̱he̱the̱ iti̍ | madhva̍ḥ | ā-hu̍tim | yam | a̱śva̱ttham | u̱pa̱-tiṣṭha̍nta | jā̱yava̍ḥ | a̱sme iti̍ | te | sa̱ntu̱ | jā̱yava̍ḥ |
sā̱kam | gāva̍ḥ | suva̍te | pacya̍te | yava̍ḥ | na | te̱ | vā̱yo̱ iti̍ | upa̍ | da̱sya̱nti̱ | dhe̱nava̍ḥ | na | apa̍ | da̱sya̱nti̱ | dhe̱nava̍ḥ ||1.135.8||

1.135.9a i̱me ye te̱ su vā̍yo bā̱hvo̍jaso̱'ntarna̱dī te̍ pa̱taya̍ntyu̱kṣaṇo̱ mahi̱ vrādha̍nta u̱kṣaṇa̍ḥ |
1.135.9d dhanva̍ñci̱dye a̍nā̱śavo̍ jī̱rāści̱dagi̍raukasaḥ |
1.135.9f sūrya̍syeva ra̱śmayo̍ durni̱yanta̍vo̱ hasta̍yordurni̱yanta̍vaḥ ||

i̱me | ye | te̱ | su | vā̱yo̱ iti̍ | bā̱hu-o̍jasaḥ | a̱ntaḥ | na̱dī iti̍ | te̱ | pa̱taya̍nti | u̱kṣaṇa̍ḥ | mahi̍ | vrādha̍ntaḥ | u̱kṣaṇa̍ḥ |
dhanva̍n | ci̱t | ye | a̱nā̱śava̍ḥ | jī̱rāḥ | ci̱t | agi̍rā-okasaḥ |
sūrya̍sya-iva | ra̱śmaya̍ḥ | du̱ḥ-ni̱yanta̍vaḥ | hasta̍yoḥ | du̱ḥ-ni̱yanta̍vaḥ ||1.135.9||


1.136.1a pra su jyeṣṭha̍ṁ nici̱rābhyā̍ṁ bṛ̱hannamo̍ ha̱vyaṁ ma̱tiṁ bha̍ratā mṛḻa̱yadbhyā̱ṁ svādi̍ṣṭhaṁ mṛḻa̱yadbhyā̍m |
1.136.1d tā sa̱mrājā̍ ghṛ̱tāsu̍tī ya̱jñeya̍jña̱ upa̍stutā |
1.136.1f athai̍noḥ kṣa̱traṁ na kuta̍śca̱nādhṛṣe̍ deva̱tvaṁ nū ci̍dā̱dhṛṣe̍ ||

pra | su | jyeṣṭha̍m | ni̱-ci̱rābhyā̍m | bṛ̱hat | nama̍ḥ | ha̱vyam | ma̱tim | bha̱ra̱ta̱ | mṛ̱ḻa̱yat-bhyā̍m | svādi̍ṣṭham | mṛ̱ḻa̱yat-bhyā̍m |
tā | sa̱m-rājā̍ | ghṛ̱tāsu̍tī̱ iti̍ ghṛ̱ta-ā̍sutī | ya̱jñe-ya̍jñe | upa̍-stutā |
atha̍ | e̱no̱ḥ | kṣa̱tram | na | kuta̍ḥ | ca̱na | ā̱-dhṛṣe̍ | de̱va̱-tvam | nu | ci̱t | ā̱-dhṛṣe̍ ||1.136.1||

1.136.2a ada̍rśi gā̱turu̱rave̱ varī̍yasī̱ panthā̍ ṛ̱tasya̱ sama̍yaṁsta ra̱śmibhi̱ścakṣu̱rbhaga̍sya ra̱śmibhi̍ḥ |
1.136.2d dyu̱kṣaṁ mi̱trasya̱ sāda̍namarya̱mṇo varu̍ṇasya ca |
1.136.2f athā̍ dadhāte bṛ̱hadu̱kthyaṁ1̱̍ vaya̍ upa̱stutya̍ṁ bṛ̱hadvaya̍ḥ ||

ada̍rśi | gā̱tuḥ | u̱rave̍ | varī̍yasī | panthā̍ḥ | ṛ̱tasya̍ | sam | a̱ya̱ṁsta̱ | ra̱śmi-bhi̍ḥ | cakṣu̍ḥ | bhaga̍sya | ra̱śmi-bhi̍ḥ |
dyu̱kṣam | mi̱trasya̍ | sāda̍nam | a̱rya̱mṇaḥ | varu̍ṇasya | ca̱ |
atha̍ | da̱dhā̱te̱ iti̍ | bṛ̱hat | u̱kthya̍m | vaya̍ḥ | u̱pa̱-stutya̍m | bṛ̱hat | vaya̍ḥ ||1.136.2||

1.136.3a jyoti̍ṣmatī̱madi̍tiṁ dhāra̱yatkṣi̍ti̱ṁ sva̍rvatī̱mā sa̍cete di̱vedi̍ve jāgṛ̱vāṁsā̍ di̱vedi̍ve |
1.136.3d jyoti̍ṣmatkṣa̱tramā̍śāte ādi̱tyā dānu̍na̱spatī̍ |
1.136.3f mi̱trastayo̱rvaru̍ṇo yāta̱yajja̍no'rya̱mā yā̍ta̱yajja̍naḥ ||

jyoti̍ṣmatīm | adi̍tim | dhā̱ra̱yat-kṣi̍tim | sva̍ḥ-vatīm | ā | sa̱ce̱te̱ iti̍ | di̱ve-di̍ve | jā̱gṛ̱-vāṁsā̍ | di̱ve-di̍ve |
jyoti̍ṣmat | kṣa̱tram | ā̱śā̱te̱ iti̍ | ā̱di̱tyā | dānu̍naḥ | patī̱ iti̍ |
mi̱traḥ | tayo̍ḥ | varu̍ṇaḥ | yā̱ta̱yat-ja̍naḥ | a̱rya̱mā | yā̱ta̱yat-ja̍naḥ ||1.136.3||

1.136.4a a̱yaṁ mi̱trāya̱ varu̍ṇāya̱ śaṁta̍ma̱ḥ somo̍ bhūtvava̱pāne̱ṣvābha̍go de̱vo de̱veṣvābha̍gaḥ |
1.136.4d taṁ de̱vāso̍ juṣerata̱ viśve̍ a̱dya sa̱joṣa̍saḥ |
1.136.4f tathā̍ rājānā karatho̱ yadīma̍ha̱ ṛtā̍vānā̱ yadīma̍he ||

a̱yam | mi̱trāya̍ | varu̍ṇāya | śam-ta̍maḥ | soma̍ḥ | bhū̱tu̱ | a̱va̱-pāne̍ṣu | ā-bha̍gaḥ | de̱vaḥ | de̱veṣu̍ | ā-bha̍gaḥ |
tam | de̱vāsa̍ḥ | ju̱ṣe̱ra̱ta̱ | viśve̍ | a̱dya | sa̱-joṣa̍saḥ |
tathā̍ | rā̱jā̱nā̱ | ka̱ra̱tha̱ḥ | yat | īma̍he | ṛta̍-vānā | yat | īma̍he ||1.136.4||

1.136.5a yo mi̱trāya̱ varu̍ṇā̱yāvi̍dha̱jjano̍'na̱rvāṇa̱ṁ taṁ pari̍ pāto̱ aṁha̍so dā̱śvāṁsa̱ṁ marta̱maṁha̍saḥ |
1.136.5d tama̍rya̱mābhi ra̍kṣatyṛjū̱yanta̱manu̍ vra̱tam |
1.136.5f u̱kthairya e̍noḥ pari̱bhūṣa̍ti vra̱taṁ stomai̍rā̱bhūṣa̍ti vra̱tam ||

yaḥ | mi̱trāya̍ | varu̍ṇāya | avi̍dhat | jana̍ḥ | a̱na̱rvāṇa̍m | tam | pari̍ | pā̱ta̱ḥ | aṁha̍saḥ | dā̱śvāṁsa̍m | marta̍m | aṁha̍saḥ |
tam | a̱rya̱mā | a̱bhi | ra̱kṣa̱ti̱ | ṛ̱ju̱-yanta̍m | anu̍ | vra̱tam |
u̱kthaiḥ | yaḥ | e̱no̱ḥ | pa̱ri̱-bhūṣa̍ti | vra̱tam | stomai̍ḥ | ā̱-bhūṣa̍ti | vra̱tam ||1.136.5||

1.136.6a namo̍ di̱ve bṛ̍ha̱te roda̍sībhyāṁ mi̱trāya̍ voca̱ṁ varu̍ṇāya mī̱ḻhuṣe̍ sumṛḻī̱kāya̍ mī̱ḻhuṣe̍ |
1.136.6d indra̍ma̱gnimupa̍ stuhi dyu̱kṣama̍rya̱maṇa̱ṁ bhaga̍m |
1.136.6f jyogjīva̍ntaḥ pra̱jayā̍ sacemahi̱ soma̍syo̱tī sa̍cemahi ||

nama̍ḥ | di̱ve | bṛ̱ha̱te | roda̍sībhyām | mi̱trāya̍ | vo̱ca̱m | varu̍ṇāya | mī̱ḻhuṣe̍ | su̱-mṛ̱ḻī̱kāya̍ | mī̱ḻhuṣe̍ |
indra̍m | a̱gnim | upa̍ | stu̱hi̱ | dyu̱kṣam | a̱rya̱maṇa̍m | bhaga̍m |
jyok | jīva̍ntaḥ | pra̱-jayā̍ | sa̱ce̱ma̱hi̱ | soma̍sya | ū̱tī | sa̱ce̱ma̱hi̱ ||1.136.6||

1.136.7a ū̱tī de̱vānā̍ṁ va̱yamindra̍vanto maṁsī̱mahi̱ svaya̍śaso ma̱rudbhi̍ḥ |
1.136.7c a̱gnirmi̱tro varu̍ṇa̱ḥ śarma̍ yaṁsa̱ntada̍śyāma ma̱ghavā̍no va̱yaṁ ca̍ ||

ū̱tī | de̱vānā̍m | va̱yam | indra̍-vantaḥ | ma̱ṁsī̱mahi̍ | sva-ya̍śasaḥ | ma̱rut-bhi̍ḥ |
a̱gniḥ | mi̱traḥ | varu̍ṇaḥ | śarma̍ | ya̱ṁsa̱n | tat | a̱śyā̱ma̱ | ma̱gha-vā̍naḥ | va̱yam | ca̱ ||1.136.7||


1.137.1a su̱ṣu̱mā yā̍ta̱madri̍bhi̱rgośrī̍tā matsa̱rā i̱me somā̍so matsa̱rā i̱me |
1.137.1d ā rā̍jānā divispṛśāsma̱trā ga̍nta̱mupa̍ naḥ |
1.137.1f i̱me vā̍ṁ mitrāvaruṇā̱ gavā̍śira̱ḥ somā̍ḥ śu̱krā gavā̍śiraḥ ||

su̱ṣu̱ma | ā | yā̱ta̱m | adri̍-bhiḥ | go-śrī̍tāḥ | ma̱tsa̱rāḥ | i̱me | somā̍saḥ | ma̱tsa̱rāḥ | i̱me |
ā | rā̱jā̱nā̱ | di̱vi̱-spṛ̱śā̱ | a̱sma̱-trā | ga̱nta̱m | upa̍ | na̱ḥ |
i̱me | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | go-ā̍śiraḥ | somā̍ḥ | śu̱krāḥ | go-ā̍śiraḥ ||1.137.1||

1.137.2a i̱ma ā yā̍ta̱minda̍va̱ḥ somā̍so̱ dadhyā̍śiraḥ su̱tāso̱ dadhyā̍śiraḥ |
1.137.2d u̱ta vā̍mu̱ṣaso̍ bu̱dhi sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ |
1.137.2f su̱to mi̱trāya̱ varu̍ṇāya pī̱taye̱ cāru̍rṛ̱tāya̍ pī̱taye̍ ||

i̱me | ā | yā̱ta̱m | inda̍vaḥ | somā̍saḥ | dadhi̍-āśiraḥ | su̱tāsa̍ḥ | dadhi̍-āśiraḥ |
u̱ta | vā̱m | u̱ṣasa̍ḥ | bu̱dhi | sā̱kam | sūrya̍sya | ra̱śmi-bhi̍ḥ |
su̱taḥ | mi̱trāya̍ | varu̍ṇāya | pī̱taye̍ | cāru̍ḥ | ṛ̱tāya̍ | pī̱taye̍ ||1.137.2||

1.137.3a tāṁ vā̍ṁ dhe̱nuṁ na vā̍sa̱rīma̱ṁśuṁ du̍ha̱ntyadri̍bhi̱ḥ soma̍ṁ duha̱ntyadri̍bhiḥ |
1.137.3d a̱sma̱trā ga̍nta̱mupa̍ no̱'rvāñcā̱ soma̍pītaye |
1.137.3f a̱yaṁ vā̍ṁ mitrāvaruṇā̱ nṛbhi̍ḥ su̱taḥ soma̱ ā pī̱taye̍ su̱taḥ ||

tām | vā̱m | dhe̱num | na | vā̱sa̱rīm | a̱ṁśum | du̱ha̱nti̱ | adri̍-bhiḥ | soma̍m | du̱ha̱nti̱ | adri̍-bhiḥ |
a̱sma̱-trā | ga̱nta̱m | upa̍ | na̱ḥ | a̱rvāñcā̍ | soma̍-pītaye |
a̱yam | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | nṛ-bhi̍ḥ | su̱taḥ | soma̍ḥ | ā | pī̱taye̍ | su̱taḥ ||1.137.3||


1.138.1a prapra̍ pū̱ṣṇastu̍vijā̱tasya̍ śasyate mahi̱tvama̍sya ta̱vaso̱ na ta̍ndate sto̱trama̍sya̱ na ta̍ndate |
1.138.1d arcā̍mi sumna̱yanna̱hamantyū̍tiṁ mayo̱bhuva̍m |
1.138.1f viśva̍sya̱ yo mana̍ āyuyu̱ve ma̱kho de̱va ā̍yuyu̱ve ma̱khaḥ ||

pra-pra̍ | pū̱ṣṇaḥ | tu̱vi̱-jā̱tasya̍ | śa̱sya̱te̱ | ma̱hi̱-tvam | a̱sya̱ | ta̱vasa̍ḥ | na | ta̱nda̱te̱ | sto̱tram | a̱sya̱ | na | ta̱nda̱te̱ |
arcā̍mi | su̱mna̱-yan | a̱ham | anti̍-ūtim | ma̱ya̱ḥ-bhuva̍m |
viśva̍sya | yaḥ | mana̍ḥ | ā̱-yu̱yu̱ve | ma̱khaḥ | de̱vaḥ | ā̱-yu̱yu̱ve | ma̱khaḥ ||1.138.1||

1.138.2a pra hi tvā̍ pūṣannaji̱raṁ na yāma̍ni̱ stome̍bhiḥ kṛ̱ṇva ṛ̱ṇavo̱ yathā̱ mṛdha̱ uṣṭro̱ na pī̍paro̱ mṛdha̍ḥ |
1.138.2d hu̱ve yattvā̍ mayo̱bhuva̍ṁ de̱vaṁ sa̱khyāya̱ martya̍ḥ |
1.138.2f a̱smāka̍māṅgū̱ṣāndyu̱mnina̍skṛdhi̱ vāje̍ṣu dyu̱mnina̍skṛdhi ||

pra | hi | tvā̱ | pū̱ṣa̱n | a̱ji̱ram | na | yāma̍ni | stome̍bhiḥ | kṛ̱ṇve | ṛ̱ṇava̍ḥ | yathā̍ | mṛdha̍ḥ | uṣṭra̍ḥ | na | pī̱pa̱ra̱ḥ | mṛdha̍ḥ |
hu̱ve | yat | tvā̱ | ma̱ya̱ḥ-bhuva̍m | de̱vam | sa̱khyāya̍ | martya̍ḥ |
a̱smāka̍m | ā̱ṅgū̱ṣān | dyu̱mnina̍ḥ | kṛ̱dhi̱ | vāje̍ṣu | dyu̱mnina̍ḥ | kṛ̱dhi̱ ||1.138.2||

1.138.3a yasya̍ te pūṣantsa̱khye vi̍pa̱nyava̱ḥ kratvā̍ ci̱tsanto'va̍sā bubhujri̱ra iti̱ kratvā̍ bubhujri̱re |
1.138.3d tāmanu̍ tvā̱ navī̍yasīṁ ni̱yuta̍ṁ rā̱ya ī̍mahe |
1.138.3f ahe̍ḻamāna uruśaṁsa̱ sarī̍ bhava̱ vāje̍vāje̱ sarī̍ bhava ||

yasya̍ | te̱ | pū̱ṣa̱n | sa̱khye | vi̱pa̱nyava̍ḥ | kratvā̍ | ci̱t | santa̍ḥ | ava̍sā | bu̱bhu̱jri̱re | iti̍ | kratvā̍ | bu̱bhu̱jri̱re |
tām | anu̍ | tvā̱ | navī̍yasīm | ni̱-yuta̍m | rā̱yaḥ | ī̱ma̱he̱ |
ahe̍ḻamānaḥ | u̱ru̱-śa̱ṁsa̱ | sarī̍ | bha̱va̱ | vāje̍-vāje | sarī̍ | bha̱va̱ ||1.138.3||

1.138.4a a̱syā ū̱ ṣu ṇa̱ upa̍ sā̱taye̍ bhu̱vo'he̍ḻamāno rari̱vām̐ a̍jāśva śravasya̱tāma̍jāśva |
1.138.4d o ṣu tvā̍ vavṛtīmahi̱ stome̍bhirdasma sā̱dhubhi̍ḥ |
1.138.4f na̱hi tvā̍ pūṣannati̱manya̍ āghṛṇe̱ na te̍ sa̱khyama̍pahnu̱ve ||

a̱syāḥ | ū̱m̐ iti̍ | su | na̱ḥ | upa̍ | sā̱taye̍ | bhu̱va̱ḥ | ahe̍ḻamānaḥ | ra̱ri̱-vān | a̱ja̱-a̱śva̱ | śra̱va̱sya̱tām | a̱ja̱-a̱śva̱ |
o iti̍ | su | tvā̱ | va̱vṛ̱tī̱ma̱hi̱ | stome̍-bhiḥ | da̱sma̱ | sā̱dhu-bhi̍ḥ |
na̱hi | tvā̱ | pū̱ṣa̱n | a̱ti̱-manye̍ | ā̱ghṛ̱ṇe̱ | na | te̱ | sa̱khyam | a̱pa̱-hnu̱ve ||1.138.4||


1.139.1a astu̱ śrauṣa̍ṭ pu̱ro a̱gniṁ dhi̱yā da̍dha̱ ā nu tacchardho̍ di̱vyaṁ vṛ̍ṇīmaha indravā̱yū vṛ̍ṇīmahe |
1.139.1d yaddha̍ krā̱ṇā vi̱vasva̍ti̱ nābhā̍ sa̱ṁdāyi̱ navya̍sī |
1.139.1f adha̱ pra sū na̱ upa̍ yantu dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

astu̍ | śrauṣa̍ṭ | pu̱raḥ | a̱gnim | dhi̱yā | da̱dhe̱ | ā | nu | tat | śardha̍ḥ | di̱vyam | vṛ̱ṇī̱ma̱he̱ | i̱ndra̱vā̱yū iti̍ | vṛ̱ṇī̱ma̱he̱ |
yat | ha̱ | krā̱ṇā | vi̱vasva̍ti | nābhā̍ | sa̱m-dāyi̍ | navya̍sī |
adha̍ | pra | su | na̱ḥ | upa̍ | ya̱ntu̱ | dhī̱taya̍ḥ | de̱vān | accha̍ | na | dhī̱taya̍ḥ ||1.139.1||

1.139.2a yaddha̱ tyanmi̍trāvaruṇāvṛ̱tādadhyā̍da̱dāthe̱ anṛ̍ta̱ṁ svena̍ ma̱nyunā̱ dakṣa̍sya̱ svena̍ ma̱nyunā̍ |
1.139.2d yu̱vori̱tthādhi̱ sadma̱svapa̍śyāma hira̱ṇyaya̍m |
1.139.2f dhī̱bhiśca̱na mana̍sā̱ svebhi̍ra̱kṣabhi̱ḥ soma̍sya̱ svebhi̍ra̱kṣabhi̍ḥ ||

yat | ha̱ | tyat | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱tāt | adhi̍ | ā̱da̱dāthe̱ ityā̍-da̱dāthe̍ | anṛ̍tam | svena̍ | ma̱nyunā̍ | dakṣa̍sya | svena̍ | ma̱nyunā̍ |
yu̱voḥ | i̱tthā | adhi̍ | sadma̍-su | apa̍śyāma | hi̱ra̱ṇyaya̍m |
dhī̱bhiḥ | ca̱na | mana̍sā | svebhi̍ḥ | a̱kṣa-bhi̍ḥ | soma̍sya | svebhi̍ḥ | a̱kṣa-bhi̍ḥ ||1.139.2||

1.139.3a yu̱vāṁ stome̍bhirdeva̱yanto̍ aśvināśrā̱vaya̍nta iva̱ śloka̍mā̱yavo̍ yu̱vāṁ ha̱vyābhyā̱3̱̍yava̍ḥ |
1.139.3d yu̱vorviśvā̱ adhi̱ śriya̱ḥ pṛkṣa̍śca viśvavedasā |
1.139.3f pru̱ṣā̱yante̍ vāṁ pa̱vayo̍ hira̱ṇyaye̱ rathe̍ dasrā hira̱ṇyaye̍ ||

yu̱vām | stome̍bhiḥ | de̱va̱-yanta̍ḥ | a̱śvi̱nā̱ | ā̱śrā̱vaya̍ntaḥ-iva | śloka̍m | ā̱yava̍ḥ | yu̱vām | ha̱vyā | a̱bhi | ā̱yava̍ḥ |
yu̱voḥ | viśvā̍ḥ | adhi̍ | śriya̍ḥ | pṛkṣa̍ḥ | ca̱ | vi̱śva̱-ve̱da̱sā̱ |
pru̱ṣā̱yante̍ | vā̱m | pa̱vaya̍ḥ | hi̱ra̱ṇyaye̍ | rathe̍ | da̱srā̱ | hi̱ra̱ṇyaye̍ ||1.139.3||

1.139.4a ace̍ti dasrā̱ vyu1̱̍ nāka̍mṛṇvatho yu̱ñjate̍ vāṁ ratha̱yujo̱ divi̍ṣṭiṣvadhva̱smāno̱ divi̍ṣṭiṣu |
1.139.4d adhi̍ vā̱ṁ sthāma̍ va̱ndhure̱ rathe̍ dasrā hira̱ṇyaye̍ |
1.139.4f pa̱theva̱ yantā̍vanu̱śāsa̍tā̱ rajo'ñja̍sā̱ śāsa̍tā̱ raja̍ḥ ||

ace̍ti | da̱srā̱ | vi | ū̱m̐ iti̍ | nāka̍m | ṛ̱ṇva̱tha̱ḥ | yu̱ñjate̍ | vā̱m | ra̱tha̱-yuja̍ḥ | divi̍ṣṭiśu | a̱dhva̱smāna̍ḥ | divi̍ṣṭiṣu |
adhi̍ | vā̱m | sthāma̍ | va̱ndhure̍ | rathe̍ | da̱srā̱ | hi̱ra̱ṇyaye̍ |
pa̱thā-i̍va | yantau̍ | a̱nu̱-śāsa̍tā | raja̍ḥ | añja̍sā | śāsa̍tā | raja̍ḥ ||1.139.4||

1.139.5a śacī̍bhirnaḥ śacīvasū̱ divā̱ nakta̍ṁ daśasyatam |
1.139.5c mā vā̍ṁ rā̱tirupa̍ dasa̱tkadā̍ ca̱nāsmadrā̱tiḥ kadā̍ ca̱na ||

śacī̍bhiḥ | na̱ḥ | śa̱cī̱va̱sū̱ iti̍ śacī-vasū | divā̍ | nakta̍m | da̱śa̱sya̱ta̱m |
mā | vā̱m | rā̱tiḥ | upa̍ | da̱sa̱t | kadā̍ | ca̱na | a̱smat | rā̱tiḥ | kadā̍ | ca̱na ||1.139.5||

1.139.6a vṛṣa̍nnindra vṛṣa̱pāṇā̍sa̱ inda̍va i̱me su̱tā adri̍ṣutāsa u̱dbhida̱stubhya̍ṁ su̱tāsa̍ u̱dbhida̍ḥ |
1.139.6d te tvā̍ mandantu dā̱vane̍ ma̱he ci̱trāya̱ rādha̍se |
1.139.6f gī̱rbhirgi̍rvāha̱ḥ stava̍māna̱ ā ga̍hi sumṛḻī̱ko na̱ ā ga̍hi ||

vṛṣa̍n | i̱ndra̱ | vṛ̱ṣa̱-pānā̍saḥ | inda̍vaḥ | i̱me | su̱tāḥ | adri̍-sutāsaḥ | u̱t-bhida̍ḥ | tubhya̍m | su̱tāsa̍ḥ | u̱t-bhida̍ḥ |
te | tvā̱ | ma̱nda̱ntu̱ | dā̱vane̍ | ma̱he | ci̱trāya̍ | rādha̍se |
gī̱ḥ-bhiḥ | gi̱rvā̱ha̱ḥ | stava̍mānaḥ | ā | ga̱hi̱ | su̱-mṛ̱ḻī̱kaḥ | na̱ḥ | ā | ga̱hi̱ ||1.139.6||

1.139.7a o ṣū ṇo̍ agne śṛṇuhi̱ tvamī̍ḻi̱to de̱vebhyo̍ bravasi ya̱jñiye̍bhyo̱ rāja̍bhyo ya̱jñiye̍bhyaḥ |
1.139.7d yaddha̱ tyāmaṅgi̍robhyo dhe̱nuṁ de̍vā̱ ada̍ttana |
1.139.7f vi tāṁ du̍hre arya̱mā ka̱rtarī̱ sacā̍m̐ e̱ṣa tāṁ ve̍da me̱ sacā̍ ||

o iti̍ | su | na̱ḥ | a̱gne̱ | śṛ̱ṇu̱hi̱ | tvam | ī̱ḻi̱taḥ | de̱vebhya̍ḥ | bra̱va̱si̱ | ya̱jñiye̍bhyaḥ | rāja̍-bhyaḥ | ya̱jñiye̍bhyaḥ |
yat | ha̱ | tyām | aṅgi̍raḥ-bhyaḥ | dhe̱num | de̱vā̱ḥ | ada̍ttana |
vi | tām | du̱hre̱ | a̱rya̱mā | ka̱rtari̍ | sacā̍ | e̱ṣaḥ | tām | ve̱da̱ | me̱ | sacā̍ ||1.139.7||

1.139.8a mo ṣu vo̍ a̱smada̱bhi tāni̱ pauṁsyā̱ sanā̍ bhūvandyu̱mnāni̱ mota jā̍riṣura̱smatpu̱rota jā̍riṣuḥ |
1.139.8d yadva̍ści̱traṁ yu̱geyu̍ge̱ navya̱ṁ ghoṣā̱dama̍rtyam |
1.139.8f a̱smāsu̱ tanma̍ruto̱ yacca̍ du̱ṣṭara̍ṁ didhṛ̱tā yacca̍ du̱ṣṭara̍m ||

mo iti̍ | su | va̱ḥ | a̱smat | a̱bhi | tāni̍ | pauṁsyā̍ | sanā̍ | bhū̱va̱n | dyu̱mnāni̍ | mā | u̱ta | jā̱ri̱ṣu̱ḥ | a̱smat | pu̱rā | u̱ta | jā̱ri̱ṣu̱ḥ |
yat | va̱ḥ | ci̱tram | yu̱ge-yu̍ge | navya̍m | ghoṣā̍t | ama̍rtyam |
a̱smāsu̍ | tat | ma̱ru̱ta̱ḥ | yat | ca̱ | du̱stara̍m | di̱dhṛ̱ta | yat | ca̱ | du̱stara̍m ||1.139.8||

1.139.9a da̱dhyaṅha̍ me ja̱nuṣa̱ṁ pūrvo̱ aṅgi̍rāḥ pri̱yame̍dha̱ḥ kaṇvo̱ atri̱rmanu̍rvidu̱ste me̱ pūrve̱ manu̍rviduḥ |
1.139.9d teṣā̍ṁ de̱veṣvāya̍tira̱smāka̱ṁ teṣu̱ nābha̍yaḥ |
1.139.9f teṣā̍ṁ pa̱dena̱ mahyā na̍me gi̱rendrā̱gnī ā na̍me gi̱rā ||

da̱dhyaṅ | ha̱ | me̱ | ja̱nuṣa̍m | pūrva̍ḥ | aṅgi̍rāḥ | pri̱ya-me̍dhaḥ | kaṇva̍ḥ | atri̍ḥ | manu̍ḥ | vi̱du̱ḥ | te | me̱ | pūrve̍ | manu̍ḥ | vi̱du̱ḥ |
teṣā̍m | de̱veṣu̍ | ā-ya̍tiḥ | a̱smāka̍m | teṣu̍ | nābha̍yaḥ |
teṣā̍m | pa̱dena̍ | mahi̍ | ā | na̱me̱ | gi̱rā | i̱ndrā̱gnī iti̍ | ā | na̱me̱ | gi̱rā ||1.139.9||

1.139.10a hotā̍ yakṣadva̱nino̍ vanta̱ vārya̱ṁ bṛha̱spati̍ryajati ve̱na u̱kṣabhi̍ḥ puru̱vāre̍bhiru̱kṣabhi̍ḥ |
1.139.10d ja̱gṛ̱bhmā dū̱raā̍diśa̱ṁ śloka̱madre̱radha̱ tmanā̍ |
1.139.10f adhā̍rayadara̱rindā̍ni su̱kratu̍ḥ pu̱rū sadmā̍ni su̱kratu̍ḥ ||

hotā̍ | ya̱kṣa̱t | va̱nina̍ḥ | va̱nta̱ | vārya̍m | bṛha̱spati̍ḥ | ya̱ja̱ti̱ | ve̱naḥ | u̱kṣa-bhi̍ḥ | pu̱ru̱-vāre̍bhiḥ | u̱kṣa-bhi̍ḥ |
ja̱gṛ̱bhma | dū̱re-ā̍diśam | śloka̍m | adre̍ḥ | adha̍ | tmanā̍ |
adhā̍rayat | a̱ra̱rindā̍ni | su̱-kratu̍ḥ | pu̱ru | sadmā̍ni | su̱-kratu̍ḥ ||1.139.10||

1.139.11a ye de̍vāso di̱vyekā̍daśa̱ stha pṛ̍thi̱vyāmadhyekā̍daśa̱ stha |
1.139.11c a̱psu̱kṣito̍ mahi̱naikā̍daśa̱ stha te de̍vāso ya̱jñami̱maṁ ju̍ṣadhvam ||

ye | de̱vā̱sa̱ḥ | di̱vi | ekā̍daśa | stha | pṛ̱thi̱vyām | adhi̍ | ekā̍daśa | stha |
a̱psu̱-kṣita̍ḥ | ma̱hi̱nā | ekā̍daśa | stha | te | de̱vā̱sa̱ḥ | ya̱jñam | i̱mam | ju̱ṣa̱dhva̱m ||1.139.11||


1.140.1a ve̱di̱ṣade̍ pri̱yadhā̍māya su̱dyute̍ dhā̱simi̍va̱ pra bha̍rā̱ yoni̍ma̱gnaye̍ |
1.140.1c vastre̍ṇeva vāsayā̱ manma̍nā̱ śuci̍ṁ jyo̱tīra̍thaṁ śu̱krava̍rṇaṁ tamo̱hana̍m ||

ve̱di̱-sade̍ | pri̱ya-dhā̍māya | su̱-dyute̍ | dhā̱sim-i̍va | pra | bha̱ra̱ | yoni̍m | a̱gnaye̍ |
vastre̍ṇa-iva | vā̱sa̱ya̱ | manma̍nā | śuci̍m | jyo̱tiḥ-ra̍tham | śu̱kra-va̍rṇam | ta̱ma̱ḥ-hana̍m ||1.140.1||

1.140.2a a̱bhi dvi̱janmā̍ tri̱vṛdanna̍mṛjyate saṁvatsa̱re vā̍vṛdhe ja̱gdhamī̱ puna̍ḥ |
1.140.2c a̱nyasyā̱sā ji̱hvayā̱ jenyo̱ vṛṣā̱ nya1̱̍nyena̍ va̱nino̍ mṛṣṭa vāra̱ṇaḥ ||

a̱bhi | dvi̱-janmā̍ | tri̱-vṛt | anna̍m | ṛ̱jya̱te̱ | sa̱ṁva̱tsa̱re | va̱vṛ̱dhe̱ | ja̱gdham | ī̱miti̍ | puna̱riti̍ |
a̱nyasya̍ | ā̱sā | ji̱hvayā̍ | jenya̍ḥ | vṛṣā̍ | ni | a̱nyena̍ | va̱nina̍ḥ | mṛ̱ṣṭa̱ | vā̱ra̱ṇaḥ ||1.140.2||

1.140.3a kṛ̱ṣṇa̱prutau̍ vevi̱je a̍sya sa̱kṣitā̍ u̱bhā ta̍rete a̱bhi mā̱tarā̱ śiśu̍m |
1.140.3c prā̱cāji̍hvaṁ dhva̱saya̍ntaṁ tṛṣu̱cyuta̱mā sācya̱ṁ kupa̍ya̱ṁ vardha̍naṁ pi̱tuḥ ||

kṛ̱ṣṇa̱-prutau̍ | ve̱vi̱je iti̍ | a̱sya̱ | sa̱-kṣitau̍ | u̱bhā | ta̱re̱te̱ iti̍ | a̱bhi | mā̱tarā̍ | śiśu̍m |
prā̱cā-ji̍hvam | dhva̱saya̍ntam | tṛ̱ṣu̱-cyuta̍m | ā | sācya̍m | kupa̍yam | vardha̍nam | pi̱tuḥ ||1.140.3||

1.140.4a mu̱mu̱kṣvo̱3̱̍ mana̍ve mānavasya̱te ra̍ghu̱druva̍ḥ kṛ̱ṣṇasī̍tāsa ū̱ juva̍ḥ |
1.140.4c a̱sa̱ma̱nā a̍ji̱rāso̍ raghu̱ṣyado̱ vāta̍jūtā̱ upa̍ yujyanta ā̱śava̍ḥ ||

mu̱mu̱kṣva̍ḥ | mana̍ve | mā̱na̱va̱sya̱te | ra̱ghu̱-druva̍ḥ | kṛ̱ṣṇa-sī̍tāsaḥ | ū̱m̐ iti̍ | juva̍ḥ |
a̱sa̱ma̱nāḥ | a̱ji̱rāsa̍ḥ | ra̱ghu̱-syada̍ḥ | vāta̍-jūtāḥ | upa̍ | yu̱jya̱nte̱ | ā̱śava̍ḥ ||1.140.4||

1.140.5a āda̍sya̱ te dhva̱saya̍nto̱ vṛthe̍rate kṛ̱ṣṇamabhva̱ṁ mahi̱ varpa̱ḥ kari̍krataḥ |
1.140.5c yatsī̍ṁ ma̱hīma̱vani̱ṁ prābhi marmṛ̍śadabhiśva̱santsta̱naya̱nneti̱ nāna̍dat ||

āt | a̱sya̱ | te | dhva̱saya̍ntaḥ | vṛthā̍ | ī̱ra̱te̱ | kṛ̱ṣṇam | abhva̍m | mahi̍ | varpa̍ḥ | kari̍krataḥ |
yat | sī̱m | ma̱hīm | a̱vani̍m | pra | a̱bhi | marmṛ̍śat | a̱bhi̱-śva̱san | sta̱naya̍n | eti̍ | nāna̍dat ||1.140.5||

1.140.6a bhūṣa̱nna yo'dhi̍ ba̱bhrūṣu̱ namna̍te̱ vṛṣe̍va̱ patnī̍ra̱bhye̍ti̱ roru̍vat |
1.140.6c o̱jā̱yamā̍nasta̱nva̍śca śumbhate bhī̱mo na śṛṅgā̍ davidhāva du̱rgṛbhi̍ḥ ||

bhūṣa̍n | na | yaḥ | adhi̍ | ba̱bhrūṣu̍ | namna̍te | vṛṣā̍-iva | patnī̍ḥ | a̱bhi | e̱ti̱ | roru̍vat |
o̱jā̱yamā̍naḥ | ta̱nva̍ḥ | ca̱ | śu̱mbha̱te̱ | bhī̱maḥ | na | śṛṅgā̍ | da̱vi̱dhā̱va̱ | du̱ḥ-gṛbhi̍ḥ ||1.140.6||

1.140.7a sa sa̱ṁstiro̍ vi̱ṣṭira̱ḥ saṁ gṛ̍bhāyati jā̱nanne̱va jā̍na̱tīrnitya̱ ā śa̍ye |
1.140.7c puna̍rvardhante̱ api̍ yanti de̱vya̍ma̱nyadvarpa̍ḥ pi̱troḥ kṛ̍ṇvate̱ sacā̍ ||

saḥ | sa̱m-stira̍ḥ | vi̱-stira̍ḥ | sam | gṛ̱bhā̱ya̱ti̱ | jā̱nan | e̱va | jā̱na̱tīḥ | nitya̍ḥ | ā | śa̱ye̱ |
puna̍ḥ | va̱rdha̱nte̱ | api̍ | ya̱nti̱ | de̱vya̍m | a̱nyat | varpa̍ḥ | pi̱troḥ | kṛ̱ṇva̱te̱ | sacā̍ ||1.140.7||

1.140.8a tama̱gruva̍ḥ ke̱śinī̱ḥ saṁ hi re̍bhi̱ra ū̱rdhvāsta̍sthurma̱mruṣī̱ḥ prāyave̱ puna̍ḥ |
1.140.8c tāsā̍ṁ ja̱rāṁ pra̍mu̱ñcanne̍ti̱ nāna̍da̱dasu̱ṁ para̍ṁ ja̱naya̍ñjī̱vamastṛ̍tam ||

tam | a̱gruva̍ḥ | ke̱śinī̍ḥ | sam | hi | re̱bhi̱re | ū̱rdhvāḥ | ta̱sthu̱ḥ | ma̱mruṣī̍ḥ | pra | ā̱yave̍ | puna̱riti̍ |
tāsā̍m | ja̱rām | pra̱-mu̱ñcan | e̱ti̱ | nāna̍dat | asu̍m | para̍m | ja̱naya̍n | jī̱vam | astṛ̍tam ||1.140.8||

1.140.9a a̱dhī̱vā̱saṁ pari̍ mā̱tū ri̱hannaha̍ tuvi̱grebhi̱ḥ satva̍bhiryāti̱ vi jraya̍ḥ |
1.140.9c vayo̱ dadha̍tpa̱dvate̱ reri̍ha̱tsadānu̱ śyenī̍ sacate varta̱nīraha̍ ||

a̱dhī̱vā̱sam | pari̍ | mā̱tuḥ | ri̱han | aha̍ | tu̱vi̱-grebhi̍ḥ | satva̍-bhiḥ | yā̱ti̱ | vi | jraya̍ḥ |
vaya̍ḥ | dadha̍t | pa̱t-vate̍ | reri̍hat | sadā̍ | anu̍ | śyenī̍ | sa̱ca̱te̱ | va̱rta̱niḥ | aha̍ ||1.140.9||

1.140.10a a̱smāka̍magne ma̱ghava̍tsu dīdi̱hyadha̱ śvasī̍vānvṛṣa̱bho damū̍nāḥ |
1.140.10c a̱vāsyā̱ śiśu̍matīradīde̱rvarme̍va yu̱tsu pa̍ri̱jarbhu̍rāṇaḥ ||

a̱smāka̍m | a̱gne̱ | ma̱ghava̍t-su | dī̱di̱hi̱ | adha̍ | śvasī̍vān | vṛ̱ṣa̱bhaḥ | damū̍nāḥ |
a̱va̱-asya̍ | śiśu̍-matīḥ | a̱dī̱de̱ḥ | varma̍-iva | yu̱t-su | pa̱ri̱-jarbhu̍rāṇaḥ ||1.140.10||

1.140.11a i̱dama̍gne̱ sudhi̍ta̱ṁ durdhi̍tā̱dadhi̍ pri̱yādu̍ ci̱nmanma̍na̱ḥ preyo̍ astu te |
1.140.11c yatte̍ śu̱kraṁ ta̱nvo̱3̱̍ roca̍te̱ śuci̱ tenā̱smabhya̍ṁ vanase̱ ratna̱mā tvam ||

i̱dam | a̱gne̱ | su-dhi̍tam | duḥ-dhi̍tāt | adhi̍ | pri̱yāt | ū̱m̐ iti̍ | ci̱t | manma̍naḥ | preya̍ḥ | a̱stu̱ | te̱ |
yat | te̱ | śu̱kram | ta̱nva̍ḥ | roca̍te | śuci̍ | tena̍ | a̱smabhya̍m | va̱na̱se̱ | ratna̍m | ā | tvam ||1.140.11||

1.140.12a rathā̍ya̱ nāva̍mu̱ta no̍ gṛ̱hāya̱ nityā̍ritrāṁ pa̱dvatī̍ṁ rāsyagne |
1.140.12c a̱smāka̍ṁ vī̱rām̐ u̱ta no̍ ma̱ghono̱ janā̍m̐śca̱ yā pā̱rayā̱ccharma̱ yā ca̍ ||

rathā̍ya | nāva̍m | u̱ta | na̱ḥ | gṛ̱hāya̍ | nitya̍-aritrām | pa̱t-vatī̍m | rā̱si̱ | a̱gne̱ |
a̱smāka̍m | vī̱rān | u̱ta | na̱ḥ | ma̱ghona̍ḥ | janā̍n | ca̱ | yā | pā̱rayā̍t | śarma̍ | yā | ca̱ ||1.140.12||

1.140.13a a̱bhī no̍ agna u̱kthamijju̍guryā̱ dyāvā̱kṣāmā̱ sindha̍vaśca̱ svagū̍rtāḥ |
1.140.13c gavya̱ṁ yavya̱ṁ yanto̍ dī̱rghāheṣa̱ṁ vara̍maru̱ṇyo̍ varanta ||

a̱bhi | na̱ḥ | a̱gne̱ | u̱ktham | it | ju̱gu̱ryā̱ḥ | dyāvā̱kṣāmā̍ | sindha̍vaḥ | ca̱ | sva-gū̍rtāḥ |
gavya̍m | yavya̍m | yanta̍ḥ | dī̱rghā | ahā̍ | iṣa̍m | vara̍m | a̱ru̱ṇya̍ḥ | va̱ra̱nta̱ ||1.140.13||


1.141.1a baḻi̱tthā tadvapu̍ṣe dhāyi darśa̱taṁ de̱vasya̱ bharga̱ḥ saha̍so̱ yato̱ jani̍ |
1.141.1c yadī̱mupa̱ hvara̍te̱ sādha̍te ma̱tirṛ̱tasya̱ dhenā̍ anayanta sa̱sruta̍ḥ ||

baṭ | i̱tthā | tat | vapu̍ṣe | dhā̱yi̱ | da̱rśa̱tam | de̱vasya̍ | bharga̍ḥ | saha̍saḥ | yata̍ḥ | jani̍ |
yat | ī̱m | upa̍ | hvara̍te | sādha̍te | ma̱tiḥ | ṛ̱tasya̍ | dhenā̍ḥ | a̱na̱ya̱nta̱ | sa̱-sruta̍ḥ ||1.141.1||

1.141.2a pṛ̱kṣo vapu̍ḥ pitu̱mānnitya̱ ā śa̍ye dvi̱tīya̱mā sa̱ptaśi̍vāsu mā̱tṛṣu̍ |
1.141.2c tṛ̱tīya̍masya vṛṣa̱bhasya̍ do̱hase̱ daśa̍pramatiṁ janayanta̱ yoṣa̍ṇaḥ ||

pṛ̱kṣaḥ | vapu̍ḥ | pi̱tu̱-mān | nitya̍ḥ | ā | śa̱ye̱ | dvi̱tīya̍m | ā | sa̱pta-śi̍vāsu | mā̱tṛṣu̍ |
tṛ̱tīya̍m | a̱sya̱ | vṛ̱ṣa̱bhasya̍ | do̱hase̍ | daśa̍-pramatim | ja̱na̱ya̱nta̱ | yoṣa̍ṇaḥ ||1.141.2||

1.141.3a niryadī̍ṁ bu̱dhnānma̍hi̱ṣasya̱ varpa̍sa īśā̱nāsa̱ḥ śava̍sā̱ kranta̍ sū̱raya̍ḥ |
1.141.3c yadī̱manu̍ pra̱divo̱ madhva̍ ādha̱ve guhā̱ santa̍ṁ māta̱riśvā̍ mathā̱yati̍ ||

niḥ | yat | ī̱m | bu̱dhnāt | ma̱hi̱ṣasya̍ | varpa̍saḥ | ī̱śā̱nāsa̍ḥ | śava̍sā | kranta̍ | sū̱raya̍ḥ |
yat | ī̱m | anu̍ | pra̱-diva̍ḥ | madhva̍ḥ | ā̱-dha̱ve | guhā̍ | santa̍m | mā̱ta̱riśvā̍ | ma̱thā̱yati̍ ||1.141.3||

1.141.4a pra yatpi̱tuḥ pa̍ra̱mānnī̱yate̱ paryā pṛ̱kṣudho̍ vī̱rudho̱ daṁsu̍ rohati |
1.141.4c u̱bhā yada̍sya ja̱nuṣa̱ṁ yadinva̍ta̱ ādidyavi̍ṣṭho abhavadghṛ̱ṇā śuci̍ḥ ||

pra | yat | pi̱tuḥ | pa̱ra̱māt | nī̱yate̍ | pari̍ | ā | pṛ̱kṣudha̍ḥ | vī̱rudha̍ḥ | dam-su̍ | ro̱ha̱ti̱ |
u̱bhā | yat | a̱sya̱ | ja̱nuṣa̍m | yat | inva̍taḥ | āt | it | yavi̍ṣṭhaḥ | a̱bha̱va̱t | ghṛ̱ṇā | śuci̍ḥ ||1.141.4||

1.141.5a ādinmā̱tṝrāvi̍śa̱dyāsvā śuci̱rahi̍ṁsyamāna urvi̱yā vi vā̍vṛdhe |
1.141.5c anu̱ yatpūrvā̱ aru̍hatsanā̱juvo̱ ni navya̍sī̱ṣvava̍rāsu dhāvate ||

āt | it | mā̱tṝḥ | ā | a̱vi̱śa̱t | yāsu̍ | ā | śuci̍ḥ | ahi̍ṁsyamānaḥ | u̱rvi̱yā | vi | va̱vṛ̱dhe̱ |
anu̍ | yat | pūrvā̍ḥ | aru̍hat | sa̱nā̱-juva̍ḥ | ni | navya̍sīṣu | ava̍rāsu | dhā̱va̱te̱ ||1.141.5||

1.141.6a ādiddhotā̍raṁ vṛṇate̱ divi̍ṣṭiṣu̱ bhaga̍miva papṛcā̱nāsa̍ ṛñjate |
1.141.6c de̱vānyatkratvā̍ ma̱jmanā̍ puruṣṭu̱to marta̱ṁ śaṁsa̍ṁ vi̱śvadhā̱ veti̱ dhāya̍se ||

āt | it | hotā̍ram | vṛ̱ṇa̱te̱ | divi̍ṣṭiṣu | bhaga̍m-iva | pa̱pṛ̱cā̱nāsa̍ḥ | ṛ̱ñja̱te̱ |
de̱vān | yat | kratvā̍ | ma̱jmanā̍ | pu̱ru̱-stu̱taḥ | marta̍m | śaṁsa̍m | vi̱śvadhā̍ | veti̍ | dhāya̍se ||1.141.6||

1.141.7a vi yadasthā̍dyaja̱to vāta̍codito hvā̱ro na vakvā̍ ja̱raṇā̱ anā̍kṛtaḥ |
1.141.7c tasya̱ patma̍nda̱kṣuṣa̍ḥ kṛ̱ṣṇaja̍ṁhasa̱ḥ śuci̍janmano̱ raja̱ ā vya̍dhvanaḥ ||

vi | yat | asthā̍t | ya̱ja̱taḥ | vāta̍-coditaḥ | hvā̱raḥ | na | vakvā̍ | ja̱raṇā̍ḥ | anā̍kṛtaḥ |
tasya̍ | patma̍n | dha̱kṣuṣa̍ḥ | kṛ̱ṣṇa-ja̍ṁhasaḥ | śuci̍-janmanaḥ | raja̍ḥ | ā | vi-a̍dhvanaḥ ||1.141.7||

1.141.8a ratho̱ na yā̱taḥ śikva̍bhiḥ kṛ̱to dyāmaṅge̍bhiraru̱ṣebhi̍rīyate |
1.141.8c āda̍sya̱ te kṛ̱ṣṇāso̍ dakṣi sū̱raya̱ḥ śūra̍syeva tve̱ṣathā̍dīṣate̱ vaya̍ḥ ||

ratha̍ḥ | na | yā̱taḥ | śikva̍-bhiḥ | kṛ̱taḥ | dyām | aṅge̍bhiḥ | a̱ru̱ṣebhi̍ḥ | ī̱ya̱te̱ |
āt | a̱sya̱ | te | kṛ̱ṣṇāsa̍ḥ | dha̱kṣi̱ | sū̱raya̍ḥ | śūra̍sya-iva | tve̱ṣathā̍t | ī̱ṣa̱te̱ | vaya̍ḥ ||1.141.8||

1.141.9a tvayā̱ hya̍gne̱ varu̍ṇo dhṛ̱tavra̍to mi̱traḥ śā̍śa̱dre a̍rya̱mā su̱dāna̍vaḥ |
1.141.9c yatsī̱manu̱ kratu̍nā vi̱śvathā̍ vi̱bhura̱rānna ne̱miḥ pa̍ri̱bhūrajā̍yathāḥ ||

tvayā̍ | hi | a̱gne̱ | varu̍ṇaḥ | dhṛ̱ta-vra̍taḥ | mi̱traḥ | śā̱śa̱dre | a̱rya̱mā | su̱-dāna̍vaḥ |
yat | sī̱m | anu̍ | kratu̍nā | vi̱śva-thā̍ | vi̱-bhuḥ | a̱rān | na | ne̱miḥ | pa̱ri̱-bhūḥ | ajā̍yathāḥ ||1.141.9||

1.141.10a tvama̍gne śaśamā̱nāya̍ sunva̱te ratna̍ṁ yaviṣṭha de̱vatā̍timinvasi |
1.141.10c taṁ tvā̱ nu navya̍ṁ sahaso yuvanva̱yaṁ bhaga̱ṁ na kā̱re ma̍hiratna dhīmahi ||

tvam | a̱gne̱ | śa̱śa̱mā̱nāya̍ | su̱nva̱te | ratna̍m | ya̱vi̱ṣṭha̱ | de̱va-tā̍tim | i̱nva̱si̱ |
tvam | tvā̱ | nu | navya̍m | sa̱ha̱sa̱ḥ | yu̱va̱n | va̱yam | bhaga̍m | na | kā̱re | ma̱hi̱-ra̱tna̱ | dhī̱ma̱hi̱ ||1.141.10||

1.141.11a a̱sme ra̱yiṁ na svartha̱ṁ damū̍nasa̱ṁ bhaga̱ṁ dakṣa̱ṁ na pa̍pṛcāsi dharṇa̱sim |
1.141.11c ra̱śmīm̐ri̍va̱ yo yama̍ti̱ janma̍nī u̱bhe de̱vānā̱ṁ śaṁsa̍mṛ̱ta ā ca̍ su̱kratu̍ḥ ||

a̱sme iti̍ | ra̱yim | na | su̱-artha̍m | damū̍nasam | bhaga̍n | dakṣa̍m | na | pa̱pṛ̱cā̱si̱ | dha̱rṇa̱sim |
ra̱śmīn-i̍va | yaḥ | yama̍ti | janma̍nī̱ iti̍ | u̱bhe iti̍ | de̱vānā̍m | śaṁsa̍m | ṛ̱te | ā | ca̱ | su̱-kratu̍ḥ ||1.141.11||

1.141.12a u̱ta na̍ḥ su̱dyotmā̍ jī̱rāśvo̱ hotā̍ ma̱ndraḥ śṛ̍ṇavacca̱ndrara̍thaḥ |
1.141.12c sa no̍ neṣa̱nneṣa̍tamai̱ramū̍ro̱'gnirvā̱maṁ su̍vi̱taṁ vasyo̱ accha̍ ||

u̱ta | na̱ḥ | su̱-dyotmā̍ | jī̱ra-a̍śvaḥ | hotā̍ | ma̱ndraḥ | śṛ̱ṇa̱va̱t | ca̱ndra-ra̍thaḥ |
saḥ | na̱ḥ | ne̱ṣa̱t | neṣa̍-tamaiḥ | amū̍raḥ | a̱gniḥ | vā̱mam | su̱-vi̱tam | vasya̍ḥ | accha̍ ||1.141.12||

1.141.13a astā̍vya̱gniḥ śimī̍vadbhira̱rkaiḥ sāmrā̍jyāya prata̱raṁ dadhā̍naḥ |
1.141.13c a̱mī ca̱ ye ma̱ghavā̍no va̱yaṁ ca̱ miha̱ṁ na sūro̱ ati̱ niṣṭa̍tanyuḥ ||

astā̍vi | a̱gniḥ | śimī̍vat-bhiḥ | a̱rkaiḥ | sām-rā̍jyāya | pra̱-ta̱ram | dadhā̍naḥ |
a̱mī iti̍ | ca̱ | ye | ma̱gha-vā̍naḥ | va̱yam | ca̱ | miha̍m | na | sūra̍ḥ | ati̍ | niḥ | ta̱ta̱nyu̱ḥ ||1.141.13||


1.142.1a sami̍ddho agna̱ ā va̍ha de̱vām̐ a̱dya ya̱tasru̍ce |
1.142.1c tantu̍ṁ tanuṣva pū̱rvyaṁ su̱taso̍māya dā̱śuṣe̍ ||

sam-i̍ddhaḥ | a̱gne̱ | ā | va̱ha̱ | de̱vān | a̱dya | ya̱ta-sru̍ce |
tantu̍m | ta̱nu̱ṣva̱ | pū̱rvyam | su̱ta-so̍māya | dā̱śuṣe̍ ||1.142.1||

1.142.2a ghṛ̱tava̍nta̱mupa̍ māsi̱ madhu̍mantaṁ tanūnapāt |
1.142.2c ya̱jñaṁ vipra̍sya̱ māva̍taḥ śaśamā̱nasya̍ dā̱śuṣa̍ḥ ||

ghṛ̱ta-va̍ntam | upa̍ | mā̱si̱ | madhu̍-mantam | ta̱nū̱-na̱pā̱t |
ya̱jñam | vipra̍sya | mā-va̍taḥ | śa̱śa̱mā̱nasya̍ | dā̱śuṣa̍ḥ ||1.142.2||

1.142.3a śuci̍ḥ pāva̱ko adbhu̍to̱ madhvā̍ ya̱jñaṁ mi̍mikṣati |
1.142.3c narā̱śaṁsa̱strirā di̱vo de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

śuci̍ḥ | pā̱va̱kaḥ | adbhu̍taḥ | madhvā̍ | ya̱jñam | mi̱mi̱kṣa̱ti̱ |
narā̱śaṁsa̍ḥ | triḥ | ā | di̱vaḥ | de̱vaḥ | de̱veṣu̍ | ya̱jñiya̍ḥ ||1.142.3||

1.142.4a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱trami̱ha pri̱yam |
1.142.4c i̱yaṁ hi tvā̍ ma̱tirmamācchā̍ sujihva va̱cyate̍ ||

ī̱ḻi̱taḥ | a̱gne̱ | ā | va̱ha̱ | indra̍m | ci̱tram | i̱ha | pri̱yam |
i̱yam | hi | tvā̱ | ma̱tiḥ | mama̍ | accha̍ | su̱-ji̱hva̱ | va̱cyate̍ ||1.142.4||

1.142.5a stṛ̱ṇā̱nāso̍ ya̱tasru̍co ba̱rhirya̱jñe sva̍dhva̱re |
1.142.5c vṛ̱ñje de̱vavya̍castama̱mindrā̍ya̱ śarma̍ sa̱pratha̍ḥ ||

stṛ̱ṇā̱nāsa̍ḥ | ya̱ta-sru̍caḥ | ba̱rhiḥ | ya̱jñe | su̱-a̱dhva̱re |
vṛ̱ñje | de̱vavya̍caḥ-tamam | indrā̍ya | śarma̍ | sa̱-pratha̍ḥ ||1.142.5||

1.142.6a vi śra̍yantāmṛtā̱vṛdha̍ḥ pra̱yai de̱vebhyo̍ ma̱hīḥ |
1.142.6c pā̱va̱kāsa̍ḥ puru̱spṛho̱ dvāro̍ de̱vīra̍sa̱ścata̍ḥ ||

vi | śra̱ya̱ntā̱m | ṛ̱ta̱-vṛdha̍ḥ | pra̱-yai | de̱vebhya̍ḥ | ma̱hīḥ |
pā̱va̱kāsa̍ḥ | pu̱ru̱-spṛha̍ḥ | dvāra̍ḥ | de̱vīḥ | a̱sa̱ścata̍ḥ ||1.142.6||

1.142.7a ā bhanda̍māne̱ upā̍ke̱ nakto̱ṣāsā̍ su̱peśa̍sā |
1.142.7c ya̱hvī ṛ̱tasya̍ mā̱tarā̱ sīda̍tāṁ ba̱rhirā su̱mat ||

ā | bhanda̍māne̱ iti̍ | upā̍ke̱ iti̍ | nakto̱ṣasā̍ | su̱-peśa̍sā |
ya̱hvī iti̍ | ṛ̱tasya̍ | mā̱tarā̍ | sīda̍tām | ba̱rhiḥ | ā | su̱-mat ||1.142.7||

1.142.8a ma̱ndraji̍hvā jugu̱rvaṇī̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.142.8c ya̱jñaṁ no̍ yakṣatāmi̱maṁ si̱dhrama̱dya di̍vi̱spṛśa̍m ||

ma̱ndra-ji̍hvā | ju̱gu̱rvaṇī̱ iti̍ | hotā̍rā | daivyā̍ | ka̱vī iti̍ |
ya̱jñam | na̱ḥ | ya̱kṣa̱tā̱m | i̱mam | si̱dhram | a̱dya | di̱vi̱-spṛśa̍m ||1.142.8||

1.142.9a śuci̍rde̱veṣvarpi̍tā̱ hotrā̍ ma̱rutsu̱ bhāra̍tī |
1.142.9c iḻā̱ sara̍svatī ma̱hī ba̱rhiḥ sī̍dantu ya̱jñiyā̍ḥ ||

śuci̍ḥ | de̱veṣu̍ | arpi̍tā | hotrā̍ | ma̱rut-su̍ | bhāra̍tī |
iḻā̍ | sara̍svatī | ma̱hī | ba̱rhiḥ | sī̱da̱ntu̱ | ya̱jñiyā̍ḥ ||1.142.9||

1.142.10a tanna̍stu̱rīpa̱madbhu̍taṁ pu̱ru vāra̍ṁ pu̱ru tmanā̍ |
1.142.10c tvaṣṭā̱ poṣā̍ya̱ vi ṣya̍tu rā̱ye nābhā̍ no asma̱yuḥ ||

tat | na̱ḥ | tu̱rīpa̍m | adbhu̍tam | pu̱ru | vā̱ | ara̍m | pu̱ru | tmanā̍ |
tvaṣṭā̍ | poṣā̍ya | vi | sya̱tu̱ | rā̱ye | nābhā̍ | na̱ḥ | a̱sma̱-yuḥ ||1.142.10||

1.142.11a a̱va̱sṛ̱jannupa̱ tmanā̍ de̱vānya̍kṣi vanaspate |
1.142.11c a̱gnirha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍raḥ ||

a̱va̱-sṛ̱jan | upa̍ | tmanā̍ | de̱vān | ya̱kṣi̱ | va̱na̱spa̱te̱ |
a̱gniḥ | ha̱vyā | su̱sū̱da̱ti̱ | de̱vaḥ | de̱veṣu̍ | medhi̍raḥ ||1.142.11||

1.142.12a pū̱ṣa̱ṇvate̍ ma̱rutva̍te vi̱śvade̍vāya vā̱yave̍ |
1.142.12c svāhā̍ gāya̱trave̍pase ha̱vyamindrā̍ya kartana ||

pū̱ṣa̱ṇ-vate̍ | ma̱rutva̍te | vi̱śva-de̍vāya | vā̱yave̍ |
svāhā̍ | gā̱ya̱tra-ve̍pase | ha̱vyam | indrā̍ya | ka̱rta̱na̱ ||1.142.12||

1.142.13a svāhā̍kṛtā̱nyā ga̱hyupa̍ ha̱vyāni̍ vī̱taye̍ |
1.142.13c indrā ga̍hi śru̱dhī hava̱ṁ tvāṁ ha̍vante adhva̱re ||

svāhā̍-kṛtāni | ā | ga̱hi̱ | upa̍ | ha̱vyāni̍ | vī̱taye̍ |
indra̍ | ā | ga̱hi̱ | śru̱dhi | hava̍m | tvām | ha̱va̱nte̱ | a̱dhva̱re ||1.142.13||


1.143.1a pra tavya̍sī̱ṁ navya̍sīṁ dhī̱tima̱gnaye̍ vā̱co ma̱tiṁ saha̍saḥ sū̱nave̍ bhare |
1.143.1c a̱pāṁ napā̱dyo vasu̍bhiḥ sa̱ha pri̱yo hotā̍ pṛthi̱vyāṁ nyasī̍dadṛ̱tviya̍ḥ ||

pra | tavya̍sīm | navya̍sīm | dhī̱tim | a̱gnaye̍ | vā̱caḥ | ma̱tim | saha̍saḥ | sū̱nave̍ | bha̱re̱ |
a̱pām | napā̍t | yaḥ | vasu̍-bhiḥ | sa̱ha | pri̱yaḥ | hotā̍ | pṛ̱thi̱vyām | ni | asī̍dat | ṛ̱tviya̍ḥ ||1.143.1||

1.143.2a sa jāya̍mānaḥ para̱me vyo̍manyā̱vira̱gnira̍bhavanmāta̱riśva̍ne |
1.143.2c a̱sya kratvā̍ samidhā̱nasya̍ ma̱jmanā̱ pra dyāvā̍ śo̱ciḥ pṛ̍thi̱vī a̍rocayat ||

saḥ | jāya̍mānaḥ | pa̱ra̱me | vi-o̍mani | ā̱viḥ | a̱gniḥ | a̱bha̱va̱t | mā̱ta̱riśva̍ne |
a̱sya | kratvā̍ | sa̱m-i̱dhā̱nasya̍ | ma̱jmanā̍ | pra | dyāvā̍ | śo̱ciḥ | pṛ̱thi̱vī iti̍ | a̱ro̱ca̱ya̱t ||1.143.2||

1.143.3a a̱sya tve̱ṣā a̱jarā̍ a̱sya bhā̱nava̍ḥ susa̱ṁdṛśa̍ḥ su̱pratī̍kasya su̱dyuta̍ḥ |
1.143.3c bhātva̍kṣaso̱ atya̱kturna sindha̍vo̱'gne re̍jante̱ asa̍santo a̱jarā̍ḥ ||

a̱sya | tve̱ṣāḥ | a̱jarā̍ḥ | a̱sya | bhā̱nava̍ḥ | su̱-sa̱ṁdṛśa̍ḥ | su̱-pratī̍kasya | su̱-dyuta̍ḥ |
bhā-tva̍kṣasaḥ | ati̍ | a̱ktuḥ | na | sindha̍vaḥ | a̱gneḥ | re̱ja̱nte̱ | asa̍santaḥ | a̱jarā̍ḥ ||1.143.3||

1.143.4a yame̍ri̱re bhṛga̍vo vi̱śvave̍dasa̱ṁ nābhā̍ pṛthi̱vyā bhuva̍nasya ma̱jmanā̍ |
1.143.4c a̱gniṁ taṁ gī̱rbhirhi̍nuhi̱ sva ā dame̱ ya eko̱ vasvo̱ varu̍ṇo̱ na rāja̍ti ||

yam | ā̱-ī̱ri̱re̱ | bhṛga̍vaḥ | vi̱śva-ve̍dasam | nābhā̍ | pṛ̱thi̱vyāḥ | bhuva̍nasya | ma̱jmanā̍ |
a̱gnim | tam | gī̱ḥ-bhiḥ | hi̱nu̱hi̱ | sve | ā | dame̍ | yaḥ | eka̍ḥ | vasva̍ḥ | varu̍ṇaḥ | na | rāja̍ti ||1.143.4||

1.143.5a na yo varā̍ya ma̱rutā̍miva sva̱naḥ sene̍va sṛ̱ṣṭā di̱vyā yathā̱śani̍ḥ |
1.143.5c a̱gnirjambhai̍stigi̱taira̍tti̱ bharva̍ti yo̱dho na śatrū̱ntsa vanā̱ nyṛ̍ñjate ||

na | yaḥ | varā̍ya | ma̱rutā̍m-iva | sva̱naḥ | senā̍-iva | sṛ̱ṣṭā | di̱vyā | yathā̍ | a̱śani̍ḥ |
a̱gniḥ | jambhai̍ḥ | ti̱gi̱taiḥ | a̱tti̱ | bharva̍ti | yo̱dhaḥ | na | śatrū̍n | saḥ | vanā̍ | ni | ṛ̱ñja̱te̱ ||1.143.5||

1.143.6a ku̱vinno̍ a̱gniru̱catha̍sya̱ vīrasa̱dvasu̍ṣku̱vidvasu̍bhi̱ḥ kāma̍mā̱vara̍t |
1.143.6c co̱daḥ ku̱vittu̍tu̱jyātsā̱taye̱ dhiya̱ḥ śuci̍pratīka̱ṁ tama̱yā dhi̱yā gṛ̍ṇe ||

ku̱vit | na̱ḥ | a̱gniḥ | u̱catha̍sya | vīḥ | asa̍t | vasu̍ḥ | ku̱vit | vasu̍-bhiḥ | kāma̍m | ā̱-vara̍t |
co̱daḥ | ku̱vit | tu̱tu̱jyāt | sā̱taye̍ | dhiya̍ḥ | śuci̍-pratīkam | tam | a̱yā | dhi̱yā | gṛ̱ṇe̱ ||1.143.6||

1.143.7a ghṛ̱tapra̍tīkaṁ va ṛ̱tasya̍ dhū̱rṣada̍ma̱gniṁ mi̱traṁ na sa̍midhā̱na ṛ̍ñjate |
1.143.7c indhā̍no a̱kro vi̱dathe̍ṣu̱ dīdya̍cchu̱krava̍rṇā̱mudu̍ no yaṁsate̱ dhiya̍m ||

ghṛ̱ta-pra̍tīkam | va̱ḥ | ṛ̱tasya̍ | dhū̱ḥ-sada̍m | a̱gnim | mi̱tram | na | sa̱m-i̱dhā̱naḥ | ṛ̱ñja̱te̱ |
indhā̍naḥ | a̱kraḥ | vi̱dathe̍ṣu | dīdya̍t | śu̱kra-va̍rṇām | ut | ū̱m̐ iti̍ | na̱ḥ | ya̱ṁsa̱te̱ | dhiya̍m ||1.143.7||

1.143.8a apra̍yuccha̱nnapra̍yucchadbhiragne śi̱vebhi̍rnaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.143.8c ada̍bdhebhi̱radṛ̍pitebhiri̱ṣṭe'ni̍miṣadbhi̱ḥ pari̍ pāhi no̱ jāḥ ||

apra̍-yucchan | apra̍yucchat-bhiḥ | a̱gne̱ | śi̱vebhi̍ḥ | na̱ḥ | pā̱yu-bhi̍ḥ | pā̱hi̱ | śa̱gmaiḥ |
ada̍bdhebhiḥ | adṛ̍pitebhiḥ | i̱ṣṭe̱ | ani̍miṣat-bhiḥ | pari̍ | pā̱hi̱ | na̱ḥ | jāḥ ||1.143.8||


1.144.1a eti̱ pra hotā̍ vra̱tama̍sya mā̱yayo̱rdhvāṁ dadhā̍na̱ḥ śuci̍peśasa̱ṁ dhiya̍m |
1.144.1c a̱bhi sruca̍ḥ kramate dakṣiṇā̱vṛto̱ yā a̍sya̱ dhāma̍ pratha̱maṁ ha̱ niṁsa̍te ||

eti̍ | pra | hotā̍ | vra̱tam | a̱sya̱ | mā̱yayā̍ | ū̱rdhvām | dadhā̍naḥ | śuci̍-peśasam | dhiya̍m |
a̱bhi | sruca̍ḥ | kra̱ma̱te̱ | da̱kṣi̱ṇā̱-ā̱vṛta̍ḥ | yāḥ | a̱sya̱ | dhāma̍ | pra̱tha̱mam | ha̱ | niṁsa̍te ||1.144.1||

1.144.2a a̱bhīmṛ̱tasya̍ do̱hanā̍ anūṣata̱ yonau̍ de̱vasya̱ sada̍ne̱ parī̍vṛtāḥ |
1.144.2c a̱pāmu̱pasthe̱ vibhṛ̍to̱ yadāva̍sa̱dadha̍ sva̱dhā a̍dhaya̱dyābhi̱rīya̍te ||

a̱bhi | ī̱m | ṛ̱tasya̍ | do̱hanā̍ḥ | a̱nū̱ṣa̱ta̱ | yonau̍ | de̱vasya̍ | sada̍ne | pari̍-vṛtāḥ |
a̱pām | u̱pa-sthe̍ | vi-bhṛ̍taḥ | yat | ā | ava̍sat | adha̍ | sva̱dhāḥ | a̱dha̱ya̱t | yābhi̍ḥ | īya̍te ||1.144.2||

1.144.3a yuyū̍ṣata̱ḥ sava̍yasā̱ tadidvapu̍ḥ samā̱namartha̍ṁ vi̱tari̍tratā mi̱thaḥ |
1.144.3c ādī̱ṁ bhago̱ na havya̱ḥ sama̱smadā voḻhu̱rna ra̱śmīntsama̍yaṁsta̱ sāra̍thiḥ ||

yuyū̍ṣataḥ | sa-va̍yasā | tat | it | vapu̍ḥ | sa̱mā̱nam | artha̍m | vi̱-tari̍tratā | mi̱thaḥ |
āt | īm | bhaga̍ḥ | na | havya̍ḥ | sam | a̱smat | ā | voḻhu̍ḥ | na | ra̱śmīn | sam | a̱ya̱ṁsta̱ | sāra̍thiḥ ||1.144.3||

1.144.4a yamī̱ṁ dvā sava̍yasā sapa̱ryata̍ḥ samā̱ne yonā̍ mithu̱nā samo̍kasā |
1.144.4c divā̱ na nakta̍ṁ pali̱to yuvā̍jani pu̱rū cara̍nna̱jaro̱ mānu̍ṣā yu̱gā ||

yam | ī̱m | dvā | sa-va̍yasā | sa̱pa̱ryata̍ḥ | sa̱mā̱ne | yonā̍ | mi̱thu̱nā | sam-o̍kasā |
divā̍ | na | nakta̍m | pa̱li̱taḥ | yuvā̍ | a̱ja̱ni̱ | pu̱ru | cara̍n | a̱jara̍ḥ | mānu̍ṣā | yu̱gā ||1.144.4||

1.144.5a tamī̍ṁ hinvanti dhī̱tayo̱ daśa̱ vriśo̍ de̱vaṁ martā̍sa ū̱taye̍ havāmahe |
1.144.5c dhano̱radhi̍ pra̱vata̱ ā sa ṛ̍ṇvatyabhi̱vraja̍dbhirva̱yunā̱ navā̍dhita ||

tam | ī̱m | hi̱nva̱nti̱ | dhī̱taya̍ḥ | daśa̍ | vriśa̍ḥ | de̱vam | martā̍saḥ | ū̱taye̍ | ha̱vā̱ma̱he̱ |
dhano̍ḥ | adhi̍ | pra̱-vata̍ḥ | ā | saḥ | ṛ̱ṇva̱ti̱ | a̱bhi̱vraja̍t-bhiḥ | va̱yunā̍ | navā̍ | a̱dhi̱ta̱ ||1.144.5||

1.144.6a tvaṁ hya̍gne di̱vyasya̱ rāja̍si̱ tvaṁ pārthi̍vasya paśu̱pā i̍va̱ tmanā̍ |
1.144.6c enī̍ ta e̱te bṛ̍ha̱tī a̍bhi̱śriyā̍ hira̱ṇyayī̱ vakva̍rī ba̱rhirā̍śāte ||

tvam | hi | a̱gne̱ | di̱vyasya̍ | rāja̍si | tvam | pārthi̍vasya | pa̱śu̱pāḥ-i̍va | tmanā̍ |
enī̱ iti̍ | te̱ | e̱te iti̍ | bṛ̱ha̱tī iti̍ | a̱bhi̱-śriyā̍ | hi̱ra̱ṇyayī̱ iti̍ | vakva̍rī̱ iti̍ | ba̱rhiḥ | ā̱śā̱te̱ iti̍ ||1.144.6||

1.144.7a agne̍ ju̱ṣasva̱ prati̍ harya̱ tadvaco̱ mandra̱ svadhā̍va̱ ṛta̍jāta̱ sukra̍to |
1.144.7c yo vi̱śvata̍ḥ pra̱tyaṅṅasi̍ darśa̱to ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣaya̍ḥ ||

agne̍ | ju̱ṣasva̍ | prati̍ | ha̱rya̱ | tat | vaca̍ḥ | mandra̍ | svadhā̍-vaḥ | ṛta̍-jāta | sukra̍to̱ iti̱ su-kra̍to |
yaḥ | vi̱śvata̍ḥ | pra̱tyaṅ | asi̍ | da̱rśa̱taḥ | ra̱ṇvaḥ | sam-dṛ̍ṣṭau | pi̱tu̱mān-i̍va | kṣaya̍ḥ ||1.144.7||


1.145.1a taṁ pṛ̍cchatā̱ sa ja̍gāmā̱ sa ve̍da̱ sa ci̍ki̱tvām̐ ī̍yate̱ sā nvī̍yate |
1.145.1c tasmi̍ntsanti pra̱śiṣa̱stasmi̍nni̱ṣṭaya̱ḥ sa vāja̍sya̱ śava̍saḥ śu̱ṣmiṇa̱spati̍ḥ ||

tam | pṛ̱ccha̱ta̱ | saḥ | ja̱gā̱ma̱ | saḥ | ve̱da̱ | saḥ | ci̱ki̱tvān | ī̱ya̱te̱ | saḥ | nu | ī̱ya̱te̱ |
tasmi̍n | sa̱nti̱ | pra̱-śiṣa̍ḥ | tasmi̍n | i̱ṣṭaya̍ḥ | saḥ | vāja̍sya | śava̍saḥ | śu̱ṣmiṇa̍ḥ | pati̍ḥ ||1.145.1||

1.145.2a tamitpṛ̍cchanti̱ na si̱mo vi pṛ̍cchati̱ svene̍va̱ dhīro̱ mana̍sā̱ yadagra̍bhīt |
1.145.2c na mṛ̍ṣyate pratha̱maṁ nāpa̍ra̱ṁ vaco̱'sya kratvā̍ sacate̱ apra̍dṛpitaḥ ||

tam | it | pṛ̱ccha̱nti̱ | na | si̱maḥ | vi | pṛ̱ccha̱ti̱ | svena̍-va | dhīra̍ḥ | mana̍sā | yat | agra̍bhīt |
na | mṛ̱ṣya̱te̱ | pra̱tha̱mam | na | apa̍ram | vaca̍ḥ | a̱sya | kratvā̍ | sa̱ca̱te̱ | apra̍-dṛpitaḥ ||1.145.2||

1.145.3a tamidga̍cchanti ju̱hva1̱̍stamarva̍tī̱rviśvā̱nyeka̍ḥ śṛṇava̱dvacā̍ṁsi me |
1.145.3c pu̱ru̱prai̱ṣastatu̍riryajña̱sādha̱no'cchi̍droti̱ḥ śiśu̱rāda̍tta̱ saṁ rabha̍ḥ ||

tam | it | ga̱ccha̱nti̱ | ju̱hva̍ḥ | tam | arva̍tīḥ | viśvā̍ni | eka̍ḥ | śṛ̱ṇa̱va̱t | vacā̍ṁsi | me̱ |
pu̱ru̱-prai̱ṣaḥ | tatu̍riḥ | ya̱jña̱-sādha̍naḥ | acchi̍dra-ūtiḥ | śiśu̍ḥ | ā | a̱da̱tta̱ | sam | rabha̍ḥ ||1.145.3||

1.145.4a u̱pa̱sthāya̍ṁ carati̱ yatsa̱māra̍ta sa̱dyo jā̱tasta̍tsāra̱ yujye̍bhiḥ |
1.145.4c a̱bhi śvā̱ntaṁ mṛ̍śate nā̱ndye̍ mu̱de yadī̱ṁ gaccha̍ntyuśa̱tīra̍piṣṭhi̱tam ||

u̱pa̱-sthāya̍m | ca̱ra̱ti̱ | yat | sa̱m-āra̍ta | sa̱dyaḥ | jā̱taḥ | ta̱tsā̱ra̱ | yujye̍bhiḥ |
a̱bhi | śvā̱ntam | mṛ̱śa̱te̱ | nā̱ndye̍ | mu̱de | yat | ī̱m | gaccha̍nti | u̱śa̱tīḥ | a̱pi̱-sthi̱tam ||1.145.4||

1.145.5a sa ī̍ṁ mṛ̱go apyo̍ vana̱rgurupa̍ tva̱cyu̍pa̱masyā̱ṁ ni dhā̍yi |
1.145.5c vya̍bravīdva̱yunā̱ martye̍bhyo̱'gnirvi̱dvām̐ ṛ̍ta̱ciddhi sa̱tyaḥ ||

saḥ | ī̱m | mṛ̱gaḥ | apya̍ḥ | va̱na̱rguḥ | upa̍ | tva̱ci | u̱pa̱-masyā̍m | ni | dhā̱yi̱ |
vi | a̱bra̱vī̱t | va̱yunā̍ | martye̍bhyaḥ | a̱gniḥ | vi̱dvān | ṛ̱ta̱-cit | hi | sa̱tyaḥ ||1.145.5||


1.146.1a tri̱mū̱rdhāna̍ṁ sa̱ptara̍śmiṁ gṛṇī̱ṣe'nū̍nama̱gniṁ pi̱troru̱pasthe̍ |
1.146.1c ni̱ṣa̱ttama̍sya̱ cara̍to dhru̱vasya̱ viśvā̍ di̱vo ro̍ca̱nāpa̍pri̱vāṁsa̍m ||

tri̱-mū̱rdhāna̍m | sa̱pta-ra̍śmim | gṛ̱ṇī̱ṣe̱ | anū̍nam | a̱gnim | pi̱troḥ | u̱pa-sthe̍ |
ni̱-sa̱ttam | a̱sya̱ | cara̍taḥ | dhru̱vasya̍ | viśvā̍ | di̱vaḥ | ro̱ca̱nā | ā̱pa̱pri̱-vāṁsa̍m ||1.146.1||

1.146.2a u̱kṣā ma̱hām̐ a̱bhi va̍vakṣa ene a̱jara̍stasthāvi̱taū̍tirṛ̱ṣvaḥ |
1.146.2c u̱rvyāḥ pa̱do ni da̍dhāti̱ sānau̍ ri̱hantyūdho̍ aru̱ṣāso̍ asya ||

u̱kṣā | ma̱hān | a̱bhi | va̱va̱kṣe̱ | e̱ne̱ iti̍ | a̱jara̍ḥ | ta̱sthau̱ | i̱taḥ-ū̍tiḥ | ṛ̱ṣvaḥ |
u̱rvyāḥ | pa̱daḥ | ni | da̱dhā̱ti̱ | sānau̍ | ri̱hanti̍ | ūdha̍ḥ | a̱ru̱ṣāsa̍ḥ | a̱sya̱ ||1.146.2||

1.146.3a sa̱mā̱naṁ va̱tsama̱bhi sa̱ṁcara̍ntī̱ viṣva̍gdhe̱nū vi ca̍rataḥ su̱meke̍ |
1.146.3c a̱na̱pa̱vṛ̱jyām̐ adhva̍no̱ mimā̍ne̱ viśvā̱nketā̱m̐ adhi̍ ma̱ho dadhā̍ne ||

sa̱mā̱nam | va̱tsam | a̱bhi | sa̱ṁcara̍ntī̱ iti̍ sa̱m-cara̍ntī | viṣva̍k | dhe̱nū iti̍ | vi | ca̱ra̱ta̱ḥ | su̱meke̱ iti̍ su̱-meke̍ |
a̱na̱pa̱-vṛ̱jyān | adhva̍naḥ | mimā̍ne̱ iti̍ | viśvā̍n | ketā̍n | adhi̍ | ma̱haḥ | dadhā̍ne̱ iti̍ ||1.146.3||

1.146.4a dhīrā̍saḥ pa̱daṁ ka̱vayo̍ nayanti̱ nānā̍ hṛ̱dā rakṣa̍māṇā aju̱ryam |
1.146.4c siṣā̍santa̱ḥ parya̍paśyanta̱ sindhu̍mā̱vire̍bhyo abhava̱tsūryo̱ nṝn ||

dhīrā̍saḥ | pa̱dam | ka̱vaya̍ḥ | na̱ya̱nti̱ | nānā̍ | hṛ̱dā | rakṣa̍māṇāḥ | a̱ju̱ryam |
sisā̍santaḥ | pari̍ | a̱pa̱śya̱nta̱ | sindhu̍m | ā̱viḥ | e̱bhya̱ḥ | a̱bha̱va̱t | sūrya̍ḥ | nṝn ||1.146.4||

1.146.5a di̱dṛ̱kṣeṇya̱ḥ pari̱ kāṣṭhā̍su̱ jenya̍ ī̱ḻenyo̍ ma̱ho arbhā̍ya jī̱vase̍ |
1.146.5c pu̱ru̱trā yadabha̍va̱tsūrahai̍bhyo̱ garbhe̍bhyo ma̱ghavā̍ vi̱śvada̍rśataḥ ||

di̱dṛ̱kṣeṇya̍ḥ | pari̍ | kāṣṭhā̍su | jenya̍ḥ | ī̱ḻenya̍ḥ | ma̱haḥ | arbhā̍ya | jī̱vase̍ |
pu̱ru̱-trā | yat | abha̍vat | sūḥ | aha̍ | e̱bhya̱ḥ | garbhe̍bhyaḥ | ma̱gha-vā̍ | vi̱śva-da̍rśataḥ ||1.146.5||


1.147.1a ka̱thā te̍ agne śu̱caya̍nta ā̱yorda̍dā̱śurvāje̍bhirāśuṣā̱ṇāḥ |
1.147.1c u̱bhe yatto̱ke tana̍ye̱ dadhā̍nā ṛ̱tasya̱ sāma̍nra̱ṇaya̍nta de̱vāḥ ||

ka̱thā | te̱ | a̱gne̱ | śu̱caya̍ntaḥ | ā̱yoḥ | da̱dā̱śuḥ | vāje̍bhiḥ | ā̱śu̱ṣā̱ṇāḥ |
u̱bhe iti̍ | yat | to̱ke iti̍ | tana̍ye | dadhā̍nāḥ | ṛ̱tasya̍ | sāma̍n | ra̱ṇaya̍nta | de̱vāḥ ||1.147.1||

1.147.2a bodhā̍ me a̱sya vaca̍so yaviṣṭha̱ maṁhi̍ṣṭhasya̱ prabhṛ̍tasya svadhāvaḥ |
1.147.2c pīya̍ti tvo̱ anu̍ tvo gṛṇāti va̱ndāru̍ste ta̱nva̍ṁ vande agne ||

bodha̍ | me̱ | a̱sya | vaca̍saḥ | ya̱vi̱ṣṭha̱ | maṁhi̍ṣṭhasya | pra-bhṛ̍tasya | sva̱dhā̱-va̱ḥ |
pīya̍ti | tva̱ḥ | anu̍ | tva̱ḥ | gṛ̱ṇā̱ti̱ | va̱ndāru̍ḥ | te̱ | ta̱nva̍m | va̱nde̱ | a̱gne̱ ||1.147.2||

1.147.3a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tādara̍kṣan |
1.147.3c ra̱rakṣa̱ tāntsu̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ idri̱pavo̱ nāha̍ debhuḥ ||

ye | pā̱yava̍ḥ | mā̱ma̱te̱yam | te̱ | a̱gne̱ | paśya̍ntaḥ | a̱ndham | du̱ḥ-i̱tāt | ara̍kṣan |
ra̱rakṣa̍ | tān | su̱-kṛta̍ḥ | vi̱śva-ve̍dāḥ | dipsa̍ntaḥ | it | ri̱pava̍ḥ | na | aha̍ | de̱bhu̱ḥ ||1.147.3||

1.147.4a yo no̍ agne̱ ara̍rivām̐ aghā̱yura̍rātī̱vā ma̱rcaya̍ti dva̱yena̍ |
1.147.4c mantro̍ gu̱ruḥ puna̍rastu̱ so a̍smā̱ anu̍ mṛkṣīṣṭa ta̱nva̍ṁ duru̱ktaiḥ ||

yaḥ | na̱ḥ | a̱gne̱ | ara̍ri-vān | a̱gha̱-yuḥ | a̱rā̱ti̱-vā | ma̱rcaya̍ti | dva̱yena̍ |
mantra̍ḥ | gu̱ruḥ | puna̍ḥ | a̱stu̱ | saḥ | a̱smai̱ | anu̍ | mṛ̱kṣī̱ṣṭa̱ | ta̱nva̍m | du̱ḥ-u̱ktaiḥ ||1.147.4||

1.147.5a u̱ta vā̱ yaḥ sa̍hasya pravi̱dvānmarto̱ marta̍ṁ ma̱rcaya̍ti dva̱yena̍ |
1.147.5c ata̍ḥ pāhi stavamāna stu̱vanta̱magne̱ māki̍rno duri̱tāya̍ dhāyīḥ ||

u̱ta | vā̱ | yaḥ | sa̱ha̱sya̱ | pra̱-vi̱dvān | marta̍ḥ | marta̍m | ma̱rcaya̍ti | dva̱yena̍ |
ata̍ḥ | pā̱hi̱ | sta̱va̱mā̱na̱ | stu̱vanta̍m | agne̍ | māki̍ḥ | na̱ḥ | du̱ḥ-i̱tāya̍ | dhā̱yī̱ḥ ||1.147.5||


1.148.1a mathī̱dyadī̍ṁ vi̱ṣṭo mā̍ta̱riśvā̱ hotā̍raṁ vi̱śvāpsu̍ṁ vi̱śvade̍vyam |
1.148.1c ni yaṁ da̱dhurma̍nu̱ṣyā̍su vi̱kṣu sva1̱̍rṇa ci̱traṁ vapu̍ṣe vi̱bhāva̍m ||

mathī̍t | yat | ī̱m | vi̱ṣṭaḥ | mā̱ta̱riśvā̍ | hotā̍ram | vi̱śva-a̍psum | vi̱śva-de̍vyam |
ni | yam | da̱dhuḥ | ma̱nu̱ṣyā̍su | vi̱kṣu | sva̍ḥ | na | ci̱tram | vapu̍ṣe | vi̱bhā-va̍m ||1.148.1||

1.148.2a da̱dā̱naminna da̍dabhanta̱ manmā̱gnirvarū̍tha̱ṁ mama̱ tasya̍ cākan |
1.148.2c ju̱ṣanta̱ viśvā̍nyasya̱ karmopa̍stuti̱ṁ bhara̍māṇasya kā̱roḥ ||

da̱dā̱nam | it | na | da̱da̱bha̱nta̱ | manma̍ | a̱gniḥ | varū̍tham | mama̍ | tasya̍ | cā̱ka̱n |
ju̱ṣanta̍ | viśvā̍ni | a̱sya̱ | karma̍ | upa̍-stutim | bhara̍māṇasya | kā̱roḥ ||1.148.2||

1.148.3a nitye̍ ci̱nnu yaṁ sada̍ne jagṛ̱bhre praśa̍stibhirdadhi̱re ya̱jñiyā̍saḥ |
1.148.3c pra sū na̍yanta gṛ̱bhaya̍nta i̱ṣṭāvaśvā̍so̱ na ra̱thyo̍ rārahā̱ṇāḥ ||

nitye̍ | ci̱t | nu | yam | sada̍ne | ja̱gṛ̱bhre | praśa̍sti-bhiḥ | da̱dhi̱re | ya̱jñiyā̍saḥ |
pra | su | na̱ya̱nta̱ | gṛ̱bhaya̍ntaḥ | i̱ṣṭau | aśvā̍saḥ | na | ra̱thya̍ḥ | ra̱ra̱hā̱ṇāḥ ||1.148.3||

1.148.4a pu̱rūṇi̍ da̱smo ni ri̍ṇāti̱ jambhai̱rādro̍cate̱ vana̱ ā vi̱bhāvā̍ |
1.148.4c āda̍sya̱ vāto̱ anu̍ vāti śo̱cirastu̱rna śaryā̍masa̱nāmanu̱ dyūn ||

pu̱rūṇi̍ | da̱smaḥ | ni | ri̱ṇā̱ti̱ | jambhai̍ḥ | āt | ro̱ca̱te̱ | vane̍ | ā | vi̱bhā-vā̍ |
āt | a̱sya̱ | vāta̍ḥ | anu̍ | vā̱ti̱ | śo̱ciḥ | astu̍ḥ | na | śaryā̍m | a̱sa̱nām | anu̍ | dyūn ||1.148.4||

1.148.5a na yaṁ ri̱pavo̱ na ri̍ṣa̱ṇyavo̱ garbhe̱ santa̍ṁ reṣa̱ṇā re̱ṣaya̍nti |
1.148.5c a̱ndhā a̍pa̱śyā na da̍bhannabhi̱khyā nityā̍sa īṁ pre̱tāro̍ arakṣan ||

na | yam | ri̱pava̍ḥ | na | ri̱ṣa̱ṇyava̍ḥ | garbhe̍ | santa̍m | re̱ṣa̱ṇāḥ | re̱ṣaya̍nti |
a̱ndhāḥ | a̱pa̱śyāḥ | na | da̱bha̱n | a̱bhi̱-khyā | nityā̍saḥ | ī̱m | pre̱tāra̍ḥ | a̱ra̱kṣa̱n ||1.148.5||


1.149.1a ma̱haḥ sa rā̱ya eṣa̍te̱ pati̱rdanni̱na i̱nasya̱ vasu̍naḥ pa̱da ā |
1.149.1c upa̱ dhraja̍nta̱madra̍yo vi̱dhannit ||

ma̱haḥ | saḥ | rā̱yaḥ | ā | ī̱ṣa̱te̱ | pati̍ḥ | dan | i̱naḥ | i̱nasya̍ | vasu̍naḥ | pa̱de | ā |
upa̍ | dhraja̍ntam | adra̍yaḥ | vi̱dhan | it ||1.149.1||

1.149.2a sa yo vṛṣā̍ na̱rāṁ na roda̍syo̱ḥ śravo̍bhi̱rasti̍ jī̱vapī̍tasargaḥ |
1.149.2c pra yaḥ sa̍srā̱ṇaḥ śi̍śrī̱ta yonau̍ ||

saḥ | yaḥ | vṛṣā̍ | na̱rām | na | roda̍syoḥ | śrava̍ḥ-bhiḥ | asti̍ | jī̱vapī̍ta-sargaḥ |
pra | yaḥ | sa̱srā̱ṇaḥ | śi̱śrī̱ta | yonau̍ ||1.149.2||

1.149.3a ā yaḥ pura̱ṁ nārmi̍ṇī̱madī̍de̱datya̍ḥ ka̱virna̍bha̱nyo̱3̱̍ nārvā̍ |
1.149.3c sūro̱ na ru̍ru̱kvāñcha̱tātmā̍ ||

ā | yaḥ | pura̍m | nārmi̍ṇīm | adī̍det | atya̍ḥ | ka̱viḥ | na̱bha̱nya̍ḥ | na | ārvā̍ |
sūra̍ḥ | na | ru̱ru̱kvān | śa̱ta-ā̍tmā ||1.149.3||

1.149.4a a̱bhi dvi̱janmā̱ trī ro̍ca̱nāni̱ viśvā̱ rajā̍ṁsi śuśucā̱no a̍sthāt |
1.149.4c hotā̱ yaji̍ṣṭho a̱pāṁ sa̱dhasthe̍ ||

a̱bhi | dvi̱-janmā̍ | trī | ro̱ca̱nāni̍ | viśvā̍ | rajā̍ṁsi | śu̱śu̱cā̱naḥ | a̱sthā̱t |
hotā̍ | yaji̍ṣṭhaḥ | a̱pām | sa̱dha-sthe̍ ||1.149.4||

1.149.5a a̱yaṁ sa hotā̱ yo dvi̱janmā̱ viśvā̍ da̱dhe vāryā̍ṇi śrava̱syā |
1.149.5c marto̱ yo a̍smai su̱tuko̍ da̱dāśa̍ ||

a̱yam | saḥ | hotā̍ | yaḥ | dvi̱-janmā̍ | viśvā̍ | da̱dhe | vāryā̍ṇi | śra̱va̱syā |
marta̍ḥ | yaḥ | a̱smai̱ | su̱-tuka̍ḥ | da̱dāśa̍ ||1.149.5||


1.150.1a pu̱ru tvā̍ dā̱śvānvo̍ce̱'rira̍gne̱ tava̍ svi̱dā |
1.150.1c to̱dasye̍va śara̱ṇa ā ma̱hasya̍ ||

pu̱ru | tvā̱ | dā̱śvān | vo̱ce̱ | a̱riḥ | a̱gne̱ | tava̍ | svi̱t | ā |
to̱dasya̍-iva | śa̱ra̱ṇe | ā | ma̱hasya̍ ||1.150.1||

1.150.2a vya̍ni̱nasya̍ dha̱nina̍ḥ praho̱ṣe ci̱dara̍ruṣaḥ |
1.150.2c ka̱dā ca̱na pra̱jiga̍to̱ ade̍vayoḥ ||

vi | a̱ni̱nasya̍ | dha̱nina̍ḥ | pra̱-ho̱ṣe | ci̱t | ara̍ruṣaḥ |
ka̱dā | ca̱na | pra̱-jiga̍taḥ | ade̍va-yoḥ ||1.150.2||

1.150.3a sa ca̱ndro vi̍pra̱ martyo̍ ma̱ho vrādha̍ntamo di̱vi |
1.150.3c praprette̍ agne va̱nuṣa̍ḥ syāma ||

saḥ | ca̱ndraḥ | vi̱pra̱ | martya̍ḥ | ma̱haḥ | vrādha̍n-tamaḥ | di̱vi |
pra-pra̍ | it | te̱ | a̱gne̱ | va̱nuṣa̍ḥ | syā̱ma̱ ||1.150.3||


1.151.1a mi̱traṁ na yaṁ śimyā̱ goṣu̍ ga̱vyava̍ḥ svā̱dhyo̍ vi̱dathe̍ a̱psu jīja̍nan |
1.151.1c are̍jetā̱ṁ roda̍sī̱ pāja̍sā gi̱rā prati̍ pri̱yaṁ ya̍ja̱taṁ ja̱nuṣā̱mava̍ḥ ||

mi̱tram | na | yam | śimyā̍ | goṣu̍ | ga̱vyava̍ḥ | su̱-ā̱dhya̍ḥ | vi̱dathe̍ | a̱p-su | jīja̍nan |
are̍jetām | roda̍sī̱ iti̍ | pāja̍sā | gi̱rā | prati̍ | pri̱yam | ya̱ja̱tam | ja̱nuṣā̍m | ava̍ḥ ||1.151.1||

1.151.2a yaddha̱ tyadvā̍ṁ purumī̱ḻhasya̍ so̱mina̱ḥ pra mi̱trāso̱ na da̍dhi̱re svā̱bhuva̍ḥ |
1.151.2c adha̱ kratu̍ṁ vidataṁ gā̱tumarca̍ta u̱ta śru̍taṁ vṛṣaṇā pa̱styā̍vataḥ ||

yat | ha̱ | tyat | vā̱m | pu̱ru̱-mī̱ḻhasya̍ | so̱mina̍ḥ | pra | mi̱trāsa̍ḥ | na | da̱dhi̱re | su̱-ā̱bhuva̍ḥ |
adha̍ | kratu̍m | vi̱da̱ta̱m | gā̱tum | arca̍te | u̱ta | śru̱ta̱m | vṛ̱ṣa̱ṇā̱ | pa̱stya̍-vataḥ ||1.151.2||

1.151.3a ā vā̍ṁ bhūṣankṣi̱tayo̱ janma̱ roda̍syoḥ pra̱vācya̍ṁ vṛṣaṇā̱ dakṣa̍se ma̱he |
1.151.3c yadī̍mṛ̱tāya̱ bhara̍tho̱ yadarva̍te̱ pra hotra̍yā̱ śimyā̍ vītho adhva̱ram ||

ā | vā̱m | bhū̱ṣa̱n | kṣi̱taya̍ḥ | janma̍ | roda̍syoḥ | pra̱-vācya̍m | vṛ̱ṣa̱ṇā̱ | dakṣa̍se | ma̱he |
yat | ī̱m | ṛ̱tāya̍ | bhara̍thaḥ | yat | arva̍te | pra | hotra̍yā | śimyā̍ | vī̱tha̱ḥ | a̱dhva̱ram ||1.151.3||

1.151.4a pra sā kṣi̱tira̍sura̱ yā mahi̍ pri̱ya ṛtā̍vānāvṛ̱tamā gho̍ṣatho bṛ̱hat |
1.151.4c yu̱vaṁ di̱vo bṛ̍ha̱to dakṣa̍mā̱bhuva̱ṁ gāṁ na dhu̱ryupa̍ yuñjāthe a̱paḥ ||

pra | sā | kṣi̱tiḥ | a̱su̱rā̱ | yā | mahi̍ | pri̱yā | ṛta̍-vānau | ṛ̱tam | ā | gho̱ṣa̱tha̱ḥ | bṛ̱hat |
yu̱vam | di̱vaḥ | bṛ̱ha̱taḥ | dakṣa̍m | ā̱-bhuva̍m | gām | na | dhu̱ri | upa̍ | yu̱ñjā̱the̱ iti̍ | a̱paḥ ||1.151.4||

1.151.5a ma̱hī atra̍ mahi̱nā vāra̍mṛṇvatho're̱ṇava̱stuja̱ ā sadma̍ndhe̱nava̍ḥ |
1.151.5c svara̍nti̱ tā u̍pa̱ratā̍ti̱ sūrya̱mā ni̱mruca̍ u̱ṣasa̍stakva̱vīri̍va ||

ma̱hī iti̍ | atra̍ | ma̱hi̱nā | vāra̍m | ṛ̱ṇva̱tha̱ḥ | a̱re̱ṇava̍ḥ | tuja̍ḥ | ā | sadma̍n | dhe̱nava̍ḥ |
svara̍nti | tāḥ | u̱pa̱ra-tā̍ti | sūrya̍m | ā | ni̱-mruca̍ḥ | u̱ṣasa̍ḥ | ta̱kva̱vīḥ-i̍va ||1.151.5||

1.151.6a ā vā̍mṛ̱tāya̍ ke̱śinī̍ranūṣata̱ mitra̱ yatra̱ varu̍ṇa gā̱tumarca̍thaḥ |
1.151.6c ava̱ tmanā̍ sṛ̱jata̱ṁ pinva̍ta̱ṁ dhiyo̍ yu̱vaṁ vipra̍sya̱ manma̍nāmirajyathaḥ ||

ā | vā̱m | ṛ̱tāya̍ | ke̱śinī̍ḥ | a̱nū̱ṣa̱ta̱ | mitra̍ | yatra̍ | varu̍ṇa | gā̱tum | arca̍thaḥ |
ava̍ | tmanā̍ | sṛ̱jata̍m | pinva̍tam | dhiya̍ḥ | yu̱vam | vipra̍sya | manma̍nām | i̱ra̱jya̱tha̱ḥ ||1.151.6||

1.151.7a yo vā̍ṁ ya̱jñaiḥ śa̍śamā̱no ha̱ dāśa̍ti ka̱virhotā̱ yaja̍ti manma̱sādha̍naḥ |
1.151.7c upāha̱ taṁ gaccha̍tho vī̱tho a̍dhva̱ramacchā̱ gira̍ḥ suma̱tiṁ ga̍ntamasma̱yū ||

yaḥ | vā̱m | ya̱jñaiḥ | śa̱śa̱mā̱naḥ | ha̱ | dāśa̍ti | ka̱viḥ | hotā̍ | yaja̍ti | ma̱nma̱-sādha̍naḥ |
upa̍ | aha̍ | tam | gaccha̍thaḥ | vī̱thaḥ | a̱dhva̱ram | accha̍ | gira̍ḥ | su̱-ma̱tim | ga̱nta̱m | a̱sma̱yū itya̍sma̱-yū ||1.151.7||

1.151.8a yu̱vāṁ ya̱jñaiḥ pra̍tha̱mā gobhi̍rañjata̱ ṛtā̍vānā̱ mana̍so̱ na prayu̍ktiṣu |
1.151.8c bhara̍nti vā̱ṁ manma̍nā sa̱ṁyatā̱ giro'dṛ̍pyatā̱ mana̍sā re̱vadā̍śāthe ||

yu̱vām | ya̱jñaiḥ | pra̱tha̱mā | gobhi̍ḥ | a̱ñja̱te̱ | ṛta̍-vānā | mana̍saḥ | na | pra-yu̍ktiṣu |
bhara̍nti | vā̱m | manma̍nā | sa̱m-yatā̍ | gira̍ḥ | adṛ̍pyatā | mana̍sā | re̱vat | ā̱śā̱the̱ iti̍ ||1.151.8||

1.151.9a re̱vadvayo̍ dadhāthe re̱vadā̍śāthe̱ narā̍ mā̱yābhi̍ri̱taū̍ti̱ māhi̍nam |
1.151.9c na vā̱ṁ dyāvo'ha̍bhi̱rnota sindha̍vo̱ na de̍va̱tvaṁ pa̱ṇayo̱ nāna̍śurma̱gham ||

re̱vat | vaya̍ḥ | da̱dhā̱the̱ iti̍ | re̱vat | ā̱śā̱the̱ iti̍ | narā̍ | mā̱yābhi̍ḥ | i̱taḥ-ū̍ti | māhi̍nam |
na | vā̱m | dyāva̍ḥ | aha̍-bhiḥ | na | u̱ta | sindha̍vaḥ | na | de̱va̱-tvam | pa̱ṇaya̍ḥ | na | ā̱na̱śu̱ḥ | ma̱gham ||1.151.9||


1.152.1a yu̱vaṁ vastrā̍ṇi pīva̱sā va̍sāthe yu̱voracchi̍drā̱ manta̍vo ha̱ sargā̍ḥ |
1.152.1c avā̍tirata̱manṛ̍tāni̱ viśva̍ ṛ̱tena̍ mitrāvaruṇā sacethe ||

yu̱vam | vastrā̍ṇi | pī̱va̱sā | va̱sā̱the̱ iti̍ | yu̱voḥ | acchi̍drāḥ | manta̍vaḥ | ha̱ | sargā̍ḥ |
ava̍ | a̱ti̱ra̱ta̱m | anṛ̍tāni | viśvā̍ | ṛ̱tena̍ | mi̱trā̱va̱ru̱ṇā̱ | sa̱ce̱the̱ iti̍ ||1.152.1||

1.152.2a e̱tacca̱na tvo̱ vi ci̍ketadeṣāṁ sa̱tyo mantra̍ḥ kaviśa̱sta ṛghā̍vān |
1.152.2c tri̱raśri̍ṁ hanti̱ catu̍raśriru̱gro de̍va̱nido̱ ha pra̍tha̱mā a̍jūryan ||

e̱tat | ca̱na | tva̱ḥ | vi | ci̱ke̱ta̱t | e̱ṣā̱m | sa̱tyaḥ | mantra̍ḥ | ka̱vi̱-śa̱staḥ | ṛghā̍vān |
tri̱ḥ-aśri̍m | ha̱nti̱ | catu̍ḥ-aśriḥ | u̱graḥ | de̱va̱-nida̍ḥ | ha̱ | pra̱tha̱māḥ | a̱jū̱rya̱n ||1.152.2||

1.152.3a a̱pāde̍ti pratha̱mā pa̱dvatī̍nā̱ṁ kastadvā̍ṁ mitrāvaru̱ṇā ci̍keta |
1.152.3c garbho̍ bhā̱raṁ bha̍ra̱tyā ci̍dasya ṛ̱taṁ pipa̱rtyanṛ̍ta̱ṁ ni tā̍rīt ||

a̱pāt | e̱ti̱ | pra̱tha̱mā | pa̱t-vatī̍nām | kaḥ | tat | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | ā | ci̱ke̱ta̱ |
garbha̍ḥ | bhā̱ram | bha̱ra̱ti̱ | ā | ci̱t | a̱sya̱ | ṛ̱tam | pipa̍rti | anṛ̍tam | ni | tā̱rīt ||1.152.3||

1.152.4a pra̱yanta̱mitpari̍ jā̱raṁ ka̱nīnā̱ṁ paśyā̍masi̱ nopa̍ni̱padya̍mānam |
1.152.4c ana̍vapṛgṇā̱ vita̍tā̱ vasā̍naṁ pri̱yaṁ mi̱trasya̱ varu̍ṇasya̱ dhāma̍ ||

pra̱-yanta̍m | it | pari̍ | jā̱ram | ka̱nīnā̍m | paśyā̍masi | na | u̱pa̱-ni̱padya̍mānam |
ana̍va-pṛgṇā | vi-ta̍tā | vasā̍nam | pri̱yam | mi̱trasya̍ | varu̍ṇasya | dhāma̍ ||1.152.4||

1.152.5a a̱na̱śvo jā̱to a̍nabhī̱śurarvā̱ kani̍kradatpatayadū̱rdhvasā̍nuḥ |
1.152.5c a̱citta̱ṁ brahma̍ jujuṣu̱ryuvā̍na̱ḥ pra mi̱tre dhāma̱ varu̍ṇe gṛ̱ṇanta̍ḥ ||

a̱na̱śvaḥ | jā̱taḥ | a̱na̱bhī̱śuḥ | arvā̍ | kani̍kradat | pa̱ta̱ya̱t | ū̱rdhva-sā̍nuḥ |
a̱citta̍m | brahma̍ | ju̱ju̱ṣu̱ḥ | yuvā̍naḥ | pra | mi̱tre | dhāma̍ | varu̍ṇe | gṛ̱ṇanta̍ḥ ||1.152.5||

1.152.6a ā dhe̱navo̍ māmate̱yamava̍ntīrbrahma̱priya̍ṁ pīpaya̱ntsasmi̱nnūdha̍n |
1.152.6c pi̱tvo bhi̍kṣeta va̱yunā̍ni vi̱dvānā̱sāvivā̍sa̱nnadi̍timuruṣyet ||

ā | dhe̱nava̍ḥ | mā̱ma̱te̱yam | ava̍ntīḥ | bra̱hma̱-priya̍m | pī̱pa̱ya̱n | sasmi̍n | ūdha̍n |
pi̱tvaḥ | bhi̱kṣe̱ta̱ | va̱yunā̍ni | vi̱dvān | ā̱sā | ā̱-vivā̍san | adi̍tim | u̱ru̱ṣye̱t ||1.152.6||

1.152.7a ā vā̍ṁ mitrāvaruṇā ha̱vyaju̍ṣṭi̱ṁ nama̍sā devā̱vava̍sā vavṛtyām |
1.152.7c a̱smāka̱ṁ brahma̱ pṛta̍nāsu sahyā a̱smāka̍ṁ vṛ̱ṣṭirdi̱vyā su̍pā̱rā ||

ā | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | ha̱vya-ju̍ṣṭim | nama̍sā | de̱vau̱ | ava̍sā | va̱vṛ̱tyā̱m |
a̱smāka̍m | brahma̍ | pṛta̍nāsu | sa̱hyā̱ḥ | a̱smāka̍m | vṛ̱ṣṭiḥ | di̱vyā | su̱-pā̱rā ||1.152.7||


1.153.1a yajā̍mahe vāṁ ma̱haḥ sa̱joṣā̍ ha̱vyebhi̍rmitrāvaruṇā̱ namo̍bhiḥ |
1.153.1c ghṛ̱tairghṛ̍tasnū̱ adha̱ yadvā̍ma̱sme a̍dhva̱ryavo̱ na dhī̱tibhi̱rbhara̍nti ||

yajā̍mahe | vā̱m | ma̱haḥ | sa̱-joṣā̍ḥ | ha̱vyebhi̍ḥ | mi̱trā̱va̱ru̱ṇā̱ | nama̍ḥ-bhiḥ |
ghṛ̱taiḥ | ghṛ̱ta̱snū̱ iti̍ ghṛta-snū | adha̍ | yat | vā̱m | a̱sme iti̍ | a̱dhva̱ryava̍ḥ | na | dhī̱ti-bhi̍ḥ | bhara̍nti ||1.153.1||

1.153.2a prastu̍tirvā̱ṁ dhāma̱ na prayu̍kti̱rayā̍mi mitrāvaruṇā suvṛ̱ktiḥ |
1.153.2c a̱nakti̱ yadvā̍ṁ vi̱dathe̍ṣu̱ hotā̍ su̱mnaṁ vā̍ṁ sū̱rirvṛ̍ṣaṇā̱viya̍kṣan ||

pra-stu̍tiḥ | vā̱m | dhāma̍ | na | pra-yu̍ktiḥ | ayā̍mi | mi̱trā̱va̱ru̱ṇā̱ | su̱-vṛ̱ktiḥ |
a̱nakti̍ | yat | vā̱m | vi̱dathe̍ṣu | hotā̍ | su̱mnam | vā̱m | sū̱riḥ | vṛ̱ṣa̱ṇau̱ | iya̍kṣan ||1.153.2||

1.153.3a pī̱pāya̍ dhe̱nuradi̍tirṛ̱tāya̱ janā̍ya mitrāvaruṇā havi̱rde |
1.153.3c hi̱noti̱ yadvā̍ṁ vi̱dathe̍ sapa̱ryantsa rā̱taha̍vyo̱ mānu̍ṣo̱ na hotā̍ ||

pī̱pāya̍ | dhe̱nuḥ | adi̍tiḥ | ṛ̱tāya̍ | janā̍ya | mi̱trā̱va̱ru̱ṇā̱ | ha̱vi̱ḥ-de |
hi̱noti̍ | yat | vā̱m | vi̱dathe̍ | sa̱pa̱ryan | saḥ | rā̱ta-ha̍vyaḥ | mānu̍ṣaḥ | na | hotā̍ ||1.153.3||

1.153.4a u̱ta vā̍ṁ vi̱kṣu madyā̱svandho̱ gāva̱ āpa̍śca pīpayanta de̱vīḥ |
1.153.4c u̱to no̍ a̱sya pū̱rvyaḥ pati̱rdanvī̱taṁ pā̱taṁ paya̍sa u̱sriyā̍yāḥ ||

u̱ta | vā̱m | vi̱kṣu | madyā̍su | andha̍ḥ | gāva̍ḥ | āpa̍ḥ | ca̱ | pī̱pa̱ya̱nta̱ | de̱vīḥ |
u̱to iti̍ | na̱ḥ | a̱sya | pū̱rvyaḥ | pati̍ḥ | dan | vī̱tam | pā̱tam | paya̍saḥ | u̱sriyā̍yāḥ ||1.153.4||


1.154.1a viṣṇo̱rnu ka̍ṁ vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yaḥ pārthi̍vāni vima̱me rajā̍ṁsi |
1.154.1c yo aska̍bhāya̱dutta̍raṁ sa̱dhastha̍ṁ vicakramā̱ṇastre̱dhoru̍gā̱yaḥ ||

viṣṇo̍ḥ | nu | ka̱m | vī̱ryā̍ṇi | pra | vo̱ca̱m | yaḥ | pārthi̍vāni | vi̱-ma̱me | rajā̍ṁsi |
yaḥ | aska̍bhāyat | ut-ta̍ram | sa̱dha-stha̍m | vi̱-ca̱kra̱mā̱ṇaḥ | tre̱dhā | ū̱ru̱-gā̱yaḥ ||1.154.1||

1.154.2a pra tadviṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
1.154.2c yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣvadhikṣi̱yanti̱ bhuva̍nāni̱ viśvā̍ ||

pra | tat | viṣṇu̍ḥ | sta̱va̱te̱ | vī̱rye̍ṇa | mṛ̱gaḥ | na | bhī̱maḥ | ku̱ca̱raḥ | gi̱ri̱-sthāḥ |
yasya̍ | u̱ruṣu̍ | tri̱ṣu | vi̱-krama̍ṇeṣu | a̱dhi̱-kṣi̱yanti̍ | bhuva̍nāni | viśvā̍ ||1.154.2||

1.154.3a pra viṣṇa̍ve śū̱ṣame̍tu̱ manma̍ giri̱kṣita̍ urugā̱yāya̱ vṛṣṇe̍ |
1.154.3c ya i̱daṁ dī̱rghaṁ praya̍taṁ sa̱dhastha̱meko̍ vima̱me tri̱bhiritpa̱debhi̍ḥ ||

pra | viṣṇa̍ve | śū̱ṣam | e̱tu̱ | manma̍ | gi̱ri̱-kṣite̍ | u̱ru̱-gā̱yāya̍ | vṛṣṇe̍ |
yaḥ | i̱dam | dī̱rgham | pra-ya̍tam | sa̱dha-stha̍m | eka̍ḥ | vi̱-ma̱me | tri̱-bhiḥ | it | pa̱de-bhi̍ḥ ||1.154.3||

1.154.4a yasya̱ trī pū̱rṇā madhu̍nā pa̱dānyakṣī̍yamāṇā sva̱dhayā̱ mada̍nti |
1.154.4c ya u̍ tri̱dhātu̍ pṛthi̱vīmu̱ta dyāmeko̍ dā̱dhāra̱ bhuva̍nāni̱ viśvā̍ ||

yasya̍ | trī | pū̱rṇā | madhu̍nā | pa̱dāni̍ | akṣī̍yamāṇā | sva̱dhayā̍ | mada̍nti |
yaḥ | ū̱m̐ iti̍ | tri̱-dhātu̍ | pṛ̱thi̱vīm | u̱ta | dyām | eka̍ḥ | dā̱dhāra̍ | bhuva̍nāni | viśvā̍ ||1.154.4||

1.154.5a tada̍sya pri̱yama̱bhi pātho̍ aśyā̱ṁ naro̱ yatra̍ deva̱yavo̱ mada̍nti |
1.154.5c u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā viṣṇo̍ḥ pa̱de pa̍ra̱me madhva̱ utsa̍ḥ ||

tat | a̱sya̱ | pri̱yam | a̱bhi | pātha̍ḥ | a̱śyā̱m | nara̍ḥ | yatra̍ | de̱va̱-yava̍ḥ | mada̍nti |
u̱ru̱-kra̱masya̍ | saḥ | hi | bandhu̍ḥ | i̱tthā | viṣṇo̍ḥ | pa̱de | pa̱ra̱me | madhva̍ḥ | utsa̍ḥ ||1.154.5||

1.154.6a tā vā̱ṁ vāstū̍nyuśmasi̱ gama̍dhyai̱ yatra̱ gāvo̱ bhūri̍śṛṅgā a̱yāsa̍ḥ |
1.154.6c atrāha̱ tadu̍rugā̱yasya̱ vṛṣṇa̍ḥ para̱maṁ pa̱damava̍ bhāti̱ bhūri̍ ||

tā | vā̱m | vāstū̍ni | u̱śma̱si̱ | gama̍dhyai | yatra̍ | gāva̍ḥ | bhūri̍-śṛṅgāḥ | a̱yāsa̍ḥ |
atra̍ | aha̍ | tat | u̱ru̱-gā̱yasya̍ | vṛṣṇa̍ḥ | pa̱ra̱mam | pa̱dam | ava̍ | bhā̱ti̱ | bhūri̍ ||1.154.6||


1.155.1a pra va̱ḥ pānta̱mandha̍so dhiyāya̱te ma̱he śūrā̍ya̱ viṣṇa̍ve cārcata |
1.155.1c yā sānu̍ni̱ parva̍tānā̱madā̍bhyā ma̱hasta̱sthatu̱rarva̍teva sā̱dhunā̍ ||

pra | va̱ḥ | pānta̍m | andha̍saḥ | dhi̱yā̱-ya̱te | ma̱he | śūrā̍ya | viṣṇa̍ve | ca̱ | a̱rca̱ta̱ |
yā | sānu̍ni | parva̍tānām | adā̍bhyā | ma̱haḥ | ta̱sthatu̍ḥ | arva̍tā-iva | sā̱dhunā̍ ||1.155.1||

1.155.2a tve̱ṣami̱tthā sa̱mara̍ṇa̱ṁ śimī̍vato̱rindrā̍viṣṇū suta̱pā vā̍muruṣyati |
1.155.2c yā martyā̍ya pratidhī̱yamā̍na̱mitkṛ̱śāno̱rastu̍rasa̱nāmu̍ru̱ṣyatha̍ḥ ||

tve̱ṣam | i̱tthā | sa̱m-ara̍ṇam | śimī̍-vatoḥ | indrā̍viṣṇū̱ iti̍ | su̱ta̱-pāḥ | vā̱m | u̱ru̱ṣya̱ti̱ |
yā | martyā̍ya | pra̱ti̱-dhī̱yamā̍nam | it | kṛ̱śāno̍ḥ | astu̍ḥ | a̱sa̱nām | u̱ru̱ṣyatha̍ḥ ||1.155.2||

1.155.3a tā ī̍ṁ vardhanti̱ mahya̍sya̱ pauṁsya̱ṁ ni mā̱tarā̍ nayati̱ reta̍se bhu̱je |
1.155.3c dadhā̍ti pu̱tro'va̍ra̱ṁ para̍ṁ pi̱turnāma̍ tṛ̱tīya̱madhi̍ roca̱ne di̱vaḥ ||

tāḥ | ī̱m | va̱rdha̱nti̱ | mahi̍ | a̱sya̱ | pauṁsya̍m | ni | mā̱tarā̍ | na̱ya̱ti̱ | reta̍se | bhu̱je |
dadhā̍ti | pu̱traḥ | ava̍ram | para̍m | pi̱tuḥ | nāma̍ | tṛ̱tīya̍m | adhi̍ | ro̱ca̱ne | di̱vaḥ ||1.155.3||

1.155.4a tatta̱dida̍sya̱ pauṁsya̍ṁ gṛṇīmasī̱nasya̍ trā̱tura̍vṛ̱kasya̍ mī̱ḻhuṣa̍ḥ |
1.155.4c yaḥ pārthi̍vāni tri̱bhiridvigā̍mabhiru̱ru krami̍ṣṭorugā̱yāya̍ jī̱vase̍ ||

tat-ta̍t | it | a̱sya̱ | pauṁsya̍m | gṛ̱ṇī̱ma̱si̱ | i̱nasya̍ | trā̱tuḥ | a̱vṛ̱kasya̍ | mī̱ḻhuṣa̍ḥ |
yaḥ | pārthi̍vāni | tri̱-bhiḥ | it | vigā̍ma-bhiḥ | u̱ru | krami̍ṣṭa | u̱ru̱-gā̱yāya̍ | jī̱vase̍ ||1.155.4||

1.155.5a dve ida̍sya̱ krama̍ṇe sva̱rdṛśo̍'bhi̱khyāya̱ martyo̍ bhuraṇyati |
1.155.5c tṛ̱tīya̍masya̱ naki̱rā da̍dharṣati̱ vaya̍śca̱na pa̱taya̍ntaḥ pata̱triṇa̍ḥ ||

dve iti̍ | it | a̱sya̱ | krama̍ṇe̱ iti̍ | sva̱ḥ-dṛśa̍ḥ | a̱bhi̱-khyāya̍ | martya̍ḥ | bhu̱ra̱ṇya̱ti̱ |
tṛ̱tīya̍m | a̱sya̱ | naki̍ḥ | ā | da̱dha̱rṣa̱ti̱ | vaya̍ḥ | ca̱na | pa̱taya̍ntaḥ | pa̱ta̱triṇa̍ḥ ||1.155.5||

1.155.6a ca̱turbhi̍ḥ sā̱kaṁ na̍va̱tiṁ ca̱ nāma̍bhiśca̱kraṁ na vṛ̱ttaṁ vyatī̍m̐ravīvipat |
1.155.6c bṛ̱haccha̍rīro vi̱mimā̍na̱ ṛkva̍bhi̱ryuvāku̍māra̱ḥ pratye̍tyāha̱vam ||

ca̱tuḥ-bhi̍ḥ | sā̱kam | na̱va̱tim | ca̱ | nāma̍-bhiḥ | ca̱kram | na | vṛ̱ttam | vyatī̍n | a̱vī̱vi̱pa̱t |
bṛ̱hat-śa̍rīraḥ | vi̱-mimā̍naḥ | ṛkva̍-bhiḥ | yuvā̍ | aku̍māraḥ | prati̍ | e̱ti̱ | ā̱-ha̱vam ||1.155.6||


1.156.1a bhavā̍ mi̱tro na śevyo̍ ghṛ̱tāsu̍ti̱rvibhū̍tadyumna eva̱yā u̍ sa̱prathā̍ḥ |
1.156.1c adhā̍ te viṣṇo vi̱duṣā̍ ci̱dardhya̱ḥ stomo̍ ya̱jñaśca̱ rādhyo̍ ha̱viṣma̍tā ||

bhava̍ | mi̱traḥ | na | śevya̍ḥ | ghṛ̱ta-ā̍sutiḥ | vibhū̍ta-dyumnaḥ | e̱va̱-yāḥ | ū̱m̐ iti̍ | sa̱-prathā̍ḥ |
adha̍ | te̱ | vi̱ṣṇo̱ iti̍ | vi̱duṣā̍ | ci̱t | ardhya̍ḥ | stoma̍ḥ | ya̱jñaḥ | ca̱ | rādhya̍ḥ | ha̱viṣma̍tā ||1.156.1||

1.156.2a yaḥ pū̱rvyāya̍ ve̱dhase̱ navī̍yase su̱majjā̍naye̱ viṣṇa̍ve̱ dadā̍śati |
1.156.2c yo jā̱tama̍sya maha̱to mahi̱ brava̱tsedu̱ śravo̍bhi̱ryujya̍ṁ cida̱bhya̍sat ||

yaḥ | pū̱rvyāya̍ | ve̱dhase̍ | navī̍yase | su̱mat-jā̍naye | viṣṇa̍ve | dadā̍śati |
yaḥ | jā̱tam | a̱sya̱ | ma̱ha̱taḥ | mahi̍ | brava̍t | saḥ | it | ū̱m̐ iti̍ | śrava̍ḥ-bhiḥ | yujya̍m | ci̱t | a̱bhi | a̱sa̱t ||1.156.2||

1.156.3a tamu̍ stotāraḥ pū̱rvyaṁ yathā̍ vi̱da ṛ̱tasya̱ garbha̍ṁ ja̱nuṣā̍ pipartana |
1.156.3c āsya̍ jā̱nanto̱ nāma̍ cidvivaktana ma̱haste̍ viṣṇo suma̱tiṁ bha̍jāmahe ||

tam | ū̱m̐ iti̍ | sto̱tā̱ra̱ḥ | pū̱rvyam | yathā̍ | vi̱da | ṛ̱tasya̍ | garbha̍m | ja̱nuṣā̍ | pi̱pa̱rta̱na̱ |
ā | a̱sya̱ | jā̱nanta̍ḥ | nāma̍ | ci̱t | vi̱va̱kta̱na̱ | ma̱haḥ | te̱ | vi̱ṣṇo̱ iti̍ | su̱-ma̱tim | bha̱jā̱ma̱he̱ ||1.156.3||

1.156.4a tama̍sya̱ rājā̱ varu̍ṇa̱stama̱śvinā̱ kratu̍ṁ sacanta̱ māru̍tasya ve̱dhasa̍ḥ |
1.156.4c dā̱dhāra̱ dakṣa̍mutta̱mama̍ha̱rvida̍ṁ vra̱jaṁ ca̱ viṣṇu̱ḥ sakhi̍vām̐ aporṇu̱te ||

tam | a̱sya̱ | rājā̍ | varu̍ṇaḥ | tam | a̱śvinā̍ | kratu̍m | sa̱ca̱nta̱ | māru̍tasya | ve̱dhasa̍ḥ |
dā̱dhāra̍ | dakṣa̍m | u̱t-ta̱mam | a̱ha̱ḥ-vida̍m | va̱rjam | ca̱ | viṣṇu̍ḥ | sakhi̍-vān | a̱pa̱-ū̱rṇu̱te ||1.156.4||

1.156.5a ā yo vi̱vāya̍ sa̱cathā̍ya̱ daivya̱ indrā̍ya̱ viṣṇu̍ḥ su̱kṛte̍ su̱kṛtta̍raḥ |
1.156.5c ve̱dhā a̍jinvattriṣadha̱stha ārya̍mṛ̱tasya̍ bhā̱ge yaja̍māna̱mābha̍jat ||

ā | yaḥ | vi̱vāya̍ | sa̱cathā̍ya | daivya̍ḥ | indrā̍ya | viṣṇu̍ḥ | su̱-kṛte̍ | su̱kṛt-ta̍raḥ |
ve̱dhāḥ | a̱ji̱nva̱t | tri̱-sa̱dha̱sthaḥ | ārya̍m | ṛ̱tasya̍ | bhā̱ge | yaja̍mānam | ā | a̱bha̱ja̱t ||1.156.5||


1.157.1a abo̍dhya̱gnirjma ude̍ti̱ sūryo̱ vyu1̱̍ṣāśca̱ndrā ma̱hyā̍vo a̱rciṣā̍ |
1.157.1c āyu̍kṣātāma̱śvinā̱ yāta̍ve̱ ratha̱ṁ prāsā̍vīdde̱vaḥ sa̍vi̱tā jaga̱tpṛtha̍k ||

abo̍dhi | a̱gniḥ | jmaḥ | ut | e̱ti̱ | sūrya̍ḥ | vi | u̱ṣāḥ | ca̱ndrā | ma̱hī | ā̱va̱ḥ | a̱rciṣā̍ |
ayu̍kṣātām | a̱śvinā̍ | yāta̍ve | ratha̍m | pra | a̱sā̱vī̱t | de̱vaḥ | sa̱vi̱tā | jaga̍t | pṛtha̍k ||1.157.1||

1.157.2a yadyu̱ñjāthe̱ vṛṣa̍ṇamaśvinā̱ ratha̍ṁ ghṛ̱tena̍ no̱ madhu̍nā kṣa̱tramu̍kṣatam |
1.157.2c a̱smāka̱ṁ brahma̱ pṛta̍nāsu jinvataṁ va̱yaṁ dhanā̱ śūra̍sātā bhajemahi ||

yat | yu̱ñjāthe̱ iti̍ | vṛṣa̍ṇam | a̱śvi̱nā̱ | ratha̍m | ghṛ̱tena̍ | na̱ḥ | madhu̍nā | kṣa̱tram | u̱kṣa̱ta̱m |
a̱smāka̍m | brahma̍ | pṛta̍nāsu | ji̱nva̱ta̱m | va̱yam | dhanā̍ | śūra̍-sātā | bha̱je̱ma̱hi̱ ||1.157.2||

1.157.3a a̱rvāṅtri̍ca̱kro ma̍dhu̱vāha̍no̱ ratho̍ jī̱rāśvo̍ a̱śvino̍ryātu̱ suṣṭu̍taḥ |
1.157.3c tri̱va̱ndhu̱ro ma̱ghavā̍ vi̱śvasau̍bhaga̱ḥ śaṁ na̱ ā va̍kṣaddvi̱pade̱ catu̍ṣpade ||

a̱rvāṅ | tri̱-ca̱kraḥ | ma̱dhu̱-vāha̍naḥ | ratha̍ḥ | jī̱ra-a̍śvaḥ | a̱śvino̍ḥ | yā̱tu̱ | su-stu̍taḥ |
tri̱-va̱ndhu̱raḥ | ma̱gha-vā̍ | vi̱śva-sau̍bhagaḥ | śam | na̱ḥ | ā | va̱kṣa̱t | dvi̱-pade̍ | catu̍ḥ-pade ||1.157.3||

1.157.4a ā na̱ ūrja̍ṁ vahatamaśvinā yu̱vaṁ madhu̍matyā na̱ḥ kaśa̍yā mimikṣatam |
1.157.4c prāyu̱stāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

ā | na̱ḥ | ūrja̍m | va̱ha̱ta̱m | a̱śvi̱nā̱ | yu̱vam | madhu̍-matyā | na̱ḥ | kaśa̍yā | mi̱mi̱kṣa̱ta̱m |
pra | āyu̍ḥ | tāri̍ṣṭam | niḥ | rapā̍ṁsi | mṛ̱kṣa̱ta̱m | sedha̍tam | dveṣa̍ḥ | bhava̍tam | sa̱cā̱-bhuvā̍ ||1.157.4||

1.157.5a yu̱vaṁ ha̱ garbha̱ṁ jaga̍tīṣu dhattho yu̱vaṁ viśve̍ṣu̱ bhuva̍neṣva̱ntaḥ |
1.157.5c yu̱vama̱gniṁ ca̍ vṛṣaṇāva̱paśca̱ vana̱spatī̍m̐raśvinā̱vaira̍yethām ||

yu̱vam | ha̱ | garbha̍m | jaga̍tīṣu | dha̱ttha̱ḥ | yu̱vam | viśve̍ṣu | bhuva̍neṣu | a̱ntariti̍ |
yu̱vam | a̱gnim | ca̱ | vṛ̱ṣa̱ṇau̱ | a̱paḥ | ca̱ | vana̱spatī̍n | a̱śvi̱nau̱ | aira̍yethām ||1.157.5||

1.157.6a yu̱vaṁ ha̍ stho bhi̱ṣajā̍ bheṣa̱jebhi̱ratho̍ ha stho ra̱thyā̱3̱̍ rāthye̍bhiḥ |
1.157.6c atho̍ ha kṣa̱tramadhi̍ dhattha ugrā̱ yo vā̍ṁ ha̱viṣmā̱nmana̍sā da̱dāśa̍ ||

yu̱vam | ha̱ | stha̱ḥ | bhi̱ṣajā̍ | bhe̱ṣa̱jebhi̍ḥ | atho̱ iti̍ | ha̱ | stha̱ḥ | ra̱thyā̍ | rathye̍bhi̱riti̱ rathye̍bhiḥ |
atho̱ iti̍ | ha̱ | kṣa̱tram | adhi̍ | dha̱ttha̱ | u̱grā̱ | yaḥ | vā̱m | ha̱viṣmā̍n | mana̍sā | da̱dāśa̍ ||1.157.6||


1.158.1a vasū̍ ru̱drā pu̍ru̱mantū̍ vṛ̱dhantā̍ daśa̱syata̍ṁ no vṛṣaṇāva̱bhiṣṭau̍ |
1.158.1c dasrā̍ ha̱ yadrekṇa̍ auca̱thyo vā̱ṁ pra yatsa̱srāthe̱ aka̍vābhirū̱tī ||

vasū̱ iti̍ | ru̱drā | pu̱ru̱mantū̱ iti̍ pu̱ru̱-mantū̍ | vṛ̱dhantā̍ | da̱śa̱syata̍m | na̱ḥ | vṛ̱ṣa̱ṇau̱ | a̱bhiṣṭau̍ |
dasrā̍ | ha̱ | yat | rekṇa̍ḥ | au̱ca̱thyaḥ | vā̱m | pra | yat | sa̱srāthe̱ iti̍ | aka̍vābhiḥ | ū̱tī ||1.158.1||

1.158.2a ko vā̍ṁ dāśatsuma̱taye̍ cida̱syai vasū̱ yaddhethe̱ nama̍sā pa̱de goḥ |
1.158.2c ji̱gṛ̱tama̱sme re̱vatī̱ḥ pura̍ṁdhīḥ kāma̱preṇe̍va̱ mana̍sā̱ cara̍ntā ||

kaḥ | vā̱m | dā̱śa̱t | su̱-ma̱taye̍ | ci̱t | a̱syai | vasū̱ iti̍ | yat | dhethe̱ iti̍ | nama̍sā | pa̱de | goḥ |
ji̱gṛ̱tam | a̱sme iti̍ | re̱vatī̍ḥ | pura̍m-dhīḥ | kā̱ma̱preṇa̍-iva | mana̍sā | cara̍ntā ||1.158.2||

1.158.3a yu̱kto ha̱ yadvā̍ṁ tau̱gryāya̍ pe̱rurvi madhye̱ arṇa̍so̱ dhāyi̍ pa̱jraḥ |
1.158.3c upa̍ vā̱mava̍ḥ śara̱ṇaṁ ga̍meya̱ṁ śūro̱ nājma̍ pa̱taya̍dbhi̱revai̍ḥ ||

yu̱ktaḥ | ha̱ | yat | vā̱m | tau̱gryāya̍ | pe̱ruḥ | vi | madhye̍ | arṇa̍saḥ | dhāyi̍ | pa̱jraḥ |
upa̍ | vā̱m | ava̍ḥ | śa̱ra̱ṇam | ga̱me̱ya̱m | śūra̍ḥ | na | ajma̍ | pa̱taya̍t-bhiḥ | evai̍ḥ ||1.158.3||

1.158.4a upa̍stutirauca̱thyamu̍ruṣye̱nmā māmi̱me pa̍ta̱triṇī̱ vi du̍gdhām |
1.158.4c mā māmedho̱ daśa̍tayaści̱to dhā̱kpra yadvā̍ṁ ba̱ddhastmani̱ khāda̍ti̱ kṣām ||

upa̍-stutiḥ | au̱ca̱thyam | u̱ru̱ṣye̱t | mā | mām | i̱me iti̍ | pa̱ta̱triṇī̱ iti̍ | vi | du̱gdhā̱m |
mā | mām | edha̍ḥ | daśa̍-tayaḥ | ci̱taḥ | dhā̱k | pra | yat | vā̱m | ba̱ddhaḥ | tmani̍ | khāda̍ti | kṣām ||1.158.4||

1.158.5a na mā̍ garanna̱dyo̍ mā̱tṛta̍mā dā̱sā yadī̱ṁ susa̍mubdhama̱vādhu̍ḥ |
1.158.5c śiro̱ yada̍sya traita̱no vi̱takṣa̍tsva̱yaṁ dā̱sa uro̱ aṁsā̱vapi̍ gdha ||

na | mā̱ | ga̱ra̱n | na̱dya̍ḥ | mā̱tṛ-ta̍māḥ | dā̱sāḥ | yat | ī̱m | su-sa̍mubdham | a̱va̱-adhu̍ḥ |
śira̍ḥ | yat | a̱sya̱ | trai̱ta̱naḥ | vi̱-takṣa̍t | sva̱yam | dā̱saḥ | ura̍ḥ | aṁsau̍ | api̍ | gdheti̍ gdha ||1.158.5||

1.158.6a dī̱rghata̍mā māmate̱yo ju̍ju̱rvānda̍śa̱me yu̱ge |
1.158.6c a̱pāmartha̍ṁ ya̱tīnā̍ṁ bra̱hmā bha̍vati̱ sāra̍thiḥ ||

dī̱rgha-ta̍māḥ | mā̱ma̱te̱yaḥ | ju̱ju̱rvān | da̱śa̱me | yu̱ge |
a̱pām | artha̍m | ya̱tīnā̍m | bra̱hmā | bha̱va̱ti̱ | sāra̍thiḥ ||1.158.6||


1.159.1a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī ṛ̍tā̱vṛdhā̍ ma̱hī stu̍ṣe vi̱dathe̍ṣu̱ prace̍tasā |
1.159.1c de̱vebhi̱rye de̱vapu̍tre su̱daṁsa̍se̱tthā dhi̱yā vāryā̍ṇi pra̱bhūṣa̍taḥ ||

pra | dyāvā̍ | ya̱jñaiḥ | pṛ̱thi̱vī iti̍ | ṛ̱ta̱-vṛdhā̍ | ma̱hī iti̍ | stu̱ṣe̱ | vi̱dathe̍ṣu | pra-ce̍tasā |
de̱vebhi̍ḥ | ye iti̍ | de̱va-pu̍tre̱ iti̍ de̱va-pu̍tre | su̱-daṁsa̍sā | i̱tthā | dhi̱yā | vāryā̍ṇi | pra̱-bhūṣa̍taḥ ||1.159.1||

1.159.2a u̱ta ma̍nye pi̱tura̱druho̱ mano̍ mā̱turmahi̱ svata̍va̱staddhavī̍mabhiḥ |
1.159.2c su̱reta̍sā pi̱tarā̱ bhūma̍ cakraturu̱ru pra̱jāyā̍ a̱mṛta̱ṁ varī̍mabhiḥ ||

u̱ta | ma̱nye̱ | pi̱tuḥ | a̱druha̍ḥ | mana̍ḥ | mā̱tuḥ | mahi̍ | sva-ta̍vaḥ | tat | havī̍ma-bhiḥ |
su̱-reta̍sā | pi̱tarā̍ | bhūma̍ | ca̱kra̱tu̱ḥ | u̱ru | pra̱-jāyā̍ḥ | a̱mṛta̍m | varī̍ma-bhiḥ ||1.159.2||

1.159.3a te sū̱nava̱ḥ svapa̍saḥ su̱daṁsa̍so ma̱hī ja̍jñurmā̱tarā̍ pū̱rvaci̍ttaye |
1.159.3c sthā̱tuśca̍ sa̱tyaṁ jaga̍taśca̱ dharma̍ṇi pu̱trasya̍ pāthaḥ pa̱damadva̍yāvinaḥ ||

te | sū̱nava̍ḥ | su̱-apa̍saḥ | su̱-daṁsa̍saḥ | ma̱hī iti̍ | ja̱jñu̱ḥ | mā̱tarā̍ | pū̱rva-ci̍ttaye |
sthā̱tuḥ | ca̱ | sa̱tyam | jaga̍taḥ | ca̱ | dharma̍ṇi | pu̱trasya̍ | pā̱tha̱ḥ | pa̱dam | adva̍yāvinaḥ ||1.159.3||

1.159.4a te mā̱yino̍ mamire su̱prace̍taso jā̱mī sayo̍nī mithu̱nā samo̍kasā |
1.159.4c navya̍ṁnavya̱ṁ tantu̱mā ta̍nvate di̱vi sa̍mu̱dre a̱ntaḥ ka̱vaya̍ḥ sudī̱taya̍ḥ ||

te | mā̱yina̍ḥ | ma̱mi̱re̱ | su̱-prace̍tasaḥ | jā̱mī iti̍ | sayo̍nī̱ iti̱ sa-yo̍nī | mi̱thu̱nā | sam-o̍kasā |
navya̍m-navyam | tantu̍m | ā | ta̱nva̱te | di̱vi | sa̱mu̱dre | a̱ntariti̍ | ka̱vaya̍ḥ | su̱-dī̱taya̍ḥ ||1.159.4||

1.159.5a tadrādho̍ a̱dya sa̍vi̱turvare̍ṇyaṁ va̱yaṁ de̱vasya̍ prasa̱ve ma̍nāmahe |
1.159.5c a̱smabhya̍ṁ dyāvāpṛthivī suce̱tunā̍ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ śata̱gvina̍m ||

tat | rādha̍ḥ | a̱dya | sa̱vi̱tuḥ | vare̍ṇyam | va̱yam | de̱vasya̍ | pra̱-sa̱ve | ma̱nā̱ma̱he̱ |
a̱smabhya̍m | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | su̱-ce̱tunā̍ | ra̱yim | dha̱tta̱m | vasu̍-mantam | śa̱ta̱-gvina̍m ||1.159.5||


1.160.1a te hi dyāvā̍pṛthi̱vī vi̱śvaśa̍mbhuva ṛ̱tāva̍rī̱ raja̍so dhāra̱yatka̍vī |
1.160.1c su̱janma̍nī dhi̱ṣaṇe̍ a̱ntarī̍yate de̱vo de̱vī dharma̍ṇā̱ sūrya̱ḥ śuci̍ḥ ||

te iti̍ | hi | dyāvā̍pṛthi̱vī iti̍ | vi̱śva-śa̍mbhuvā | ṛ̱tava̍rī̱ ityṛ̱ta-va̍rī | raja̍saḥ | dhā̱ra̱yatka̍vī̱ iti̍ dhā̱ra̱yat-ka̍vī |
su̱janma̍nī̱ iti̍ su̱-janma̍nī | dhi̱ṣaṇe̱ iti̍ | a̱ntaḥ | ī̱ya̱te̱ | de̱vaḥ | de̱vī iti̍ | dharma̍ṇā | sūrya̍ḥ | śuci̍ḥ ||1.160.1||

1.160.2a u̱ru̱vyaca̍sā ma̱hinī̍ asa̱ścatā̍ pi̱tā mā̱tā ca̱ bhuva̍nāni rakṣataḥ |
1.160.2c su̱dhṛṣṭa̍me vapu̱ṣye̱3̱̍ na roda̍sī pi̱tā yatsī̍ma̱bhi rū̱pairavā̍sayat ||

u̱ru̱-vyaca̍sā | ma̱hinī̱ iti̍ | a̱sa̱ścatā̍ | pi̱tā | mā̱tā | ca̱ | bhuva̍nāni | ra̱kṣa̱ta̱ḥ |
su̱dhṛṣṭa̍me̱ iti̍ su̱-dhṛṣṭa̍me | va̱pu̱ṣye̱3̱̍ iti̍ | na | roda̍sī̱ iti̍ | pi̱tā | yat | sī̱m | a̱bhi | rū̱paiḥ | avā̍sayat ||1.160.2||

1.160.3a sa vahni̍ḥ pu̱traḥ pi̱troḥ pa̱vitra̍vānpu̱nāti̱ dhīro̱ bhuva̍nāni mā̱yayā̍ |
1.160.3c dhe̱nuṁ ca̱ pṛśni̍ṁ vṛṣa̱bhaṁ su̱reta̍saṁ vi̱śvāhā̍ śu̱kraṁ payo̍ asya dukṣata ||

saḥ | vahni̍ḥ | pu̱traḥ | pi̱troḥ | pa̱vitra̍-vān | pu̱nāti̍ | dhīra̍ḥ | bhuva̍nāni | mā̱yayā̍ |
dhe̱num | ca̱ | pṛśni̍m | vṛ̱ṣa̱bham | su̱-reta̍sam | vi̱śvāhā̍ | śu̱kram | paya̍ḥ | a̱sya̱ | dhu̱kṣa̱ta̱ ||1.160.3||

1.160.4a a̱yaṁ de̱vānā̍ma̱pasā̍ma̱pasta̍mo̱ yo ja̱jāna̱ roda̍sī vi̱śvaśa̍mbhuvā |
1.160.4c vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ samā̍nṛce ||

a̱yam | de̱vānā̍m | a̱pasā̍m | a̱paḥ-ta̍maḥ | yaḥ | ja̱jāna̍ | roda̍sī̱ iti̍ | vi̱śva-śa̍mbhuvā |
vi | yaḥ | ma̱me | raja̍sī̱ iti̍ | su̱kra̱tu̱-yayā̍ | a̱jare̍bhiḥ | skambha̍nebhiḥ | sam | ā̱nṛ̱ce̱ ||1.160.4||

1.160.5a te no̍ gṛṇā̱ne ma̍hinī̱ mahi̱ śrava̍ḥ kṣa̱traṁ dyā̍vāpṛthivī dhāsatho bṛ̱hat |
1.160.5c yenā̱bhi kṛ̱ṣṭīsta̱tanā̍ma vi̱śvahā̍ pa̱nāyya̱mojo̍ a̱sme sami̍nvatam ||

te iti̍ | na̱ḥ | gṛ̱ṇā̱ne iti̍ | ma̱hi̱nī̱ iti̍ | mahi̍ | śrava̍ḥ | kṣa̱tram | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | dhā̱sa̱tha̱ḥ | bṛ̱hat |
yena̍ | a̱bhi | kṛ̱ṣṭīḥ | ta̱tanā̍ma | vi̱śvahā̍ | pa̱nāyya̍m | oja̍ḥ | a̱sme iti̍ | sam | i̱nva̱ta̱m ||1.160.5||


1.161.1a kimu̱ śreṣṭha̱ḥ kiṁ yavi̍ṣṭho na̱ āja̍ga̱nkimī̍yate dū̱tyaṁ1̱̍ kadyadū̍ci̱ma |
1.161.1c na ni̍ndima cama̱saṁ yo ma̍hāku̱lo'gne̍ bhrāta̱rdruṇa̱ idbhū̱timū̍dima ||

kim | ū̱m̐ iti̍ | śreṣṭha̍ḥ | kim | yavi̍ṣṭhaḥ | na̱ḥ | ā | a̱ja̱ga̱n | kim | ī̱ya̱te̱ | dū̱tya̍m | kat | yat | ū̱ci̱ma |
na | ni̱ndi̱ma̱ | ca̱ma̱sam | yaḥ | ma̱hā̱-ku̱laḥ | agne̍ | bhrā̱ta̱ḥ | druṇa̍ḥ | it | bhū̱tim | ū̱di̱ma̱ ||1.161.1||

1.161.2a eka̍ṁ cama̱saṁ ca̱tura̍ḥ kṛṇotana̱ tadvo̍ de̱vā a̍bruva̱ntadva̱ āga̍mam |
1.161.2c saudha̍nvanā̱ yadye̱vā ka̍ri̱ṣyatha̍ sā̱kaṁ de̱vairya̱jñiyā̍so bhaviṣyatha ||

eka̍m | ca̱ma̱sam | ca̱tura̍ḥ | kṛ̱ṇo̱ta̱na̱ | tat | va̱ḥ | de̱vāḥ | a̱bru̱va̱n | tat | va̱ḥ | ā | a̱ga̱ma̱m |
saudha̍nvanāḥ | yadi̍ | e̱va | ka̱ri̱ṣyatha̍ | sā̱kam | de̱vaiḥ | ya̱jñiyā̍saḥ | bha̱vi̱ṣya̱tha̱ ||1.161.2||

1.161.3a a̱gniṁ dū̱taṁ prati̱ yadabra̍vīta̱nāśva̱ḥ kartvo̱ ratha̍ u̱teha kartva̍ḥ |
1.161.3c dhe̱nuḥ kartvā̍ yuva̱śā kartvā̱ dvā tāni̍ bhrāta̱ranu̍ vaḥ kṛ̱tvyema̍si ||

a̱gnim | dū̱tam | prati̍ | yat | abra̍vītana | aśva̍ḥ | kartva̍ḥ | ratha̍ḥ | u̱ta | i̱ha | kartva̍ḥ |
dhe̱nuḥ | kartvā̍ | yu̱va̱śā | kartvā̍ | dvā | tāni̍ | bhrā̱ta̱ḥ | anu̍ | va̱ḥ | kṛ̱tvī | ā | i̱ma̱si̱ ||1.161.3||

1.161.4a ca̱kṛ̱vāṁsa̍ ṛbhava̱stada̍pṛcchata̱ kveda̍bhū̱dyaḥ sya dū̱to na̱ āja̍gan |
1.161.4c ya̱dāvākhya̍ccama̱sāñca̱tura̍ḥ kṛ̱tānādittvaṣṭā̱ gnāsva̱ntarnyā̍naje ||

ca̱kṛ̱-vāṁsa̍ḥ | ṛ̱bha̱va̱ḥ | tat | a̱pṛ̱ccha̱ta̱ | kva̍ | it | a̱bhū̱t | yaḥ | syaḥ | dū̱taḥ | na̱ḥ | ā | aja̍gan |
ya̱dā | a̱va̱-akhya̍t | ca̱ma̱sān | ca̱tura̍ḥ | kṛ̱tān | āt | it | tvaṣṭā̍ | gnāsu̍ | a̱ntaḥ | ni | ā̱na̱je̱ ||1.161.4||

1.161.5a hanā̍mainā̱m̐ iti̱ tvaṣṭā̱ yadabra̍vīccama̱saṁ ye de̍va̱pāna̱mani̍ndiṣuḥ |
1.161.5c a̱nyā nāmā̍ni kṛṇvate su̱te sacā̍m̐ a̱nyaire̍nānka̱nyā̱3̱̍ nāma̍bhiḥ sparat ||

hanā̍ma | e̱nā̱n | iti̍ | tvaṣṭā̍ | yat | abra̍vīt | ca̱ma̱sam | ye | de̱va̱-pāna̍m | ani̍ndiṣuḥ |
a̱nyā | nāmā̍ni | kṛ̱ṇva̱te̱ | su̱te | sacā̍ | a̱nyaiḥ | e̱nā̱n | ka̱nyā̍ | nāma̍-bhiḥ | spa̱ra̱t ||1.161.5||

1.161.6a indro̱ harī̍ yuyu̱je a̱śvinā̱ ratha̱ṁ bṛha̱spati̍rvi̱śvarū̍pā̱mupā̍jata |
1.161.6c ṛ̱bhurvibhvā̱ vājo̍ de̱vām̐ a̍gacchata̱ svapa̍so ya̱jñiya̍ṁ bhā̱gamai̍tana ||

indra̍ḥ | harī̍ | yu̱yu̱je | a̱śvinā̍ | ratha̍m | bṛha̱spati̍ḥ | vi̱śva-rū̍pām | upa̍ | ā̱ja̱ta̱ |
ṛ̱bhuḥ | vi-bhvā̍ | vāja̍ḥ | de̱vān | a̱ga̱ccha̱ta̱ | su̱-apa̍saḥ | ya̱jñiya̍m | bhā̱gam | ai̱ta̱na̱ ||1.161.6||

1.161.7a niścarma̍ṇo̱ gāma̍riṇīta dhī̱tibhi̱ryā jara̍ntā yuva̱śā tākṛ̍ṇotana |
1.161.7c saudha̍nvanā̱ aśvā̱daśva̍matakṣata yu̱ktvā ratha̱mupa̍ de̱vām̐ a̍yātana ||

niḥ | carma̍ṇaḥ | gām | a̱ri̱ṇī̱ta̱ | dhī̱ti-bhi̍ḥ | yā | jara̍ntā | yu̱va̱śā | tā | a̱kṛ̱ṇo̱ta̱na̱ |
saudha̍nvanāḥ | aśvā̍t | aśva̍m | a̱ta̱kṣa̱ta̱ | yu̱ktvā | ratha̍m | upa̍ | de̱vān | a̱yā̱ta̱na̱ ||1.161.7||

1.161.8a i̱damu̍da̱kaṁ pi̍ba̱tetya̍bravītane̱daṁ vā̍ ghā pibatā muñja̱neja̍nam |
1.161.8c saudha̍nvanā̱ yadi̱ tanneva̱ harya̍tha tṛ̱tīye̍ ghā̱ sava̍ne mādayādhvai ||

i̱dam | u̱da̱kam | pi̱ba̱ta̱ | iti̍ | a̱bra̱vī̱ta̱na̱ | i̱dam | vā̱ | gha̱ | pi̱ba̱ta̱ | mu̱ñja̱-neja̍nam |
saudha̍nvanāḥ | yadi̍ | tat | na-i̍va | harya̍tha | tṛ̱tīye̍ | gha̱ | sava̍ne | mā̱da̱yā̱dhvai̱ ||1.161.8||

1.161.9a āpo̱ bhūyi̍ṣṭhā̱ ityeko̍ abravīda̱gnirbhūyi̍ṣṭha̱ itya̱nyo a̍bravīt |
1.161.9c va̱dha̱ryantī̍ṁ ba̱hubhya̱ḥ praiko̍ abravīdṛ̱tā vada̍ntaścama̱sām̐ a̍piṁśata ||

āpa̍ḥ | bhūyi̍ṣṭhāḥ | iti̍ | eka̍ḥ | a̱bra̱vī̱t | a̱gniḥ | bhūyi̍ṣṭhaḥ | iti̍ | a̱nyaḥ | a̱bra̱vī̱t |
va̱dha̱ḥ-yantī̍m | ba̱hu-bhya̍ḥ | pra | eka̍ḥ | a̱bra̱vī̱t | ṛ̱tā | vada̍ntaḥ | ca̱ma̱sān | a̱pi̱ṁśa̱ta̱ ||1.161.9||

1.161.10a śro̱ṇāmeka̍ uda̱kaṁ gāmavā̍jati mā̱ṁsameka̍ḥ piṁśati sū̱nayābhṛ̍tam |
1.161.10c ā ni̱mruca̱ḥ śakṛ̱deko̱ apā̍bhara̱tkiṁ svi̍tpu̱trebhya̍ḥ pi̱tarā̱ upā̍vatuḥ ||

śro̱ṇām | eka̍ḥ | u̱da̱kam | gām | ava̍ | a̱ja̱ti̱ | mā̱ṁsam | eka̍ḥ | pi̱ṁśa̱ti̱ | sū̱nayā̍ | ā-bhṛ̍tam |
ā | ni̱-mruca̍ḥ | śakṛ̍t | eka̍ḥ | apa̍ | a̱bha̱ra̱t | kim | svi̱t | pu̱trebhya̍ḥ | pi̱tarau̍ | upa̍ | ā̱va̱tu̱ḥ ||1.161.10||

1.161.11a u̱dvatsva̍smā akṛṇotanā̱ tṛṇa̍ṁ ni̱vatsva̱paḥ sva̍pa̱syayā̍ naraḥ |
1.161.11c ago̍hyasya̱ yadasa̍stanā gṛ̱he tada̱dyedamṛ̍bhavo̱ nānu̍ gacchatha ||

u̱dvat-su̍ | a̱smai̱ | a̱kṛ̱ṇo̱ta̱na̱ | tṛṇa̍m | ni̱vat-su̍ | a̱paḥ | su̱-a̱pa̱syayā̍ | na̱ra̱ḥ |
ago̍hyasya | yat | asa̍stana | gṛ̱he | tat | a̱dya | i̱dam | ṛ̱bha̱va̱ḥ | na | anu̍ | ga̱ccha̱tha̱ ||1.161.11||

1.161.12a sa̱ṁmīlya̱ yadbhuva̍nā pa̱ryasa̍rpata̱ kva̍ svittā̱tyā pi̱tarā̍ va āsatuḥ |
1.161.12c aśa̍pata̱ yaḥ ka̱rasna̍ṁ va āda̱de yaḥ prābra̍vī̱tpro tasmā̍ abravītana ||

sa̱m-mīlya̍ | yat | bhuva̍nā | pa̱ri̱-asa̍rpata | kva̍ | svi̱t | tā̱tyā | pi̱tarā̍ | va̱ḥ | ā̱sa̱tu̱ḥ |
aśa̍pata | yaḥ | ka̱rasna̍m | va̱ḥ | ā̱-da̱de | yaḥ | pra | abra̍vīt | pro iti̍ | tasmai̍ | a̱bra̱vī̱ta̱na̱ ||1.161.12||

1.161.13a su̱ṣu̱pvāṁsa̍ ṛbhava̱stada̍pṛccha̱tāgo̍hya̱ ka i̱daṁ no̍ abūbudhat |
1.161.13c śvāna̍ṁ ba̱sto bo̍dhayi̱tāra̍mabravītsaṁvatsa̱ra i̱dama̱dyā vya̍khyata ||

su̱su̱pvāṁsa̍ḥ | ṛ̱bha̱va̱ḥ | tat | a̱pṛ̱ccha̱ta̱ | ago̍hya | kaḥ | i̱dam | na̱ḥ | a̱bū̱bu̱dha̱t |
śvāna̍m | ba̱staḥ | bo̱dha̱yi̱tāra̍m | a̱bra̱vī̱t | sa̱ṁva̱tsa̱re | i̱dam | a̱dya | vi | a̱khya̱ta̱ ||1.161.13||

1.161.14a di̱vā yā̍nti ma̱ruto̱ bhūmyā̱gnira̱yaṁ vāto̍ a̱ntari̍kṣeṇa yāti |
1.161.14c a̱dbhiryā̍ti̱ varu̍ṇaḥ samu̱drairyu̱ṣmām̐ i̱cchanta̍ḥ śavaso napātaḥ ||

di̱vā | yā̱nti̱ | ma̱ruta̍ḥ | bhūmyā̍ | a̱gniḥ | a̱yam | vāta̍ḥ | a̱ntari̍kṣeṇa | yā̱ti̱ |
a̱t-bhiḥ | yā̱ti̱ | varu̍ṇaḥ | sa̱mu̱draiḥ | yu̱ṣmān | i̱cchanta̍ḥ | śa̱va̱sa̱ḥ | na̱pā̱ta̱ḥ ||1.161.14||


1.162.1a mā no̍ mi̱tro varu̍ṇo arya̱māyurindra̍ ṛbhu̱kṣā ma̱ruta̱ḥ pari̍ khyan |
1.162.1c yadvā̱jino̍ de̱vajā̍tasya̱ sapte̍ḥ prava̱kṣyāmo̍ vi̱dathe̍ vī̱ryā̍ṇi ||

mā | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | a̱rya̱mā | ā̱yuḥ | indra̍ḥ | ṛ̱bhu̱kṣāḥ | ma̱ruta̍ḥ | pari̍ | khya̱n |
yat | vā̱jina̍ḥ | de̱va-jā̍tasya | sapte̍ḥ | pra̱-va̱kṣyāma̍ḥ | vi̱dathe̍ | vī̱ryā̍ṇi ||1.162.1||

1.162.2a yanni̱rṇijā̱ rekṇa̍sā̱ prāvṛ̍tasya rā̱tiṁ gṛ̍bhī̱tāṁ mu̍kha̱to naya̍nti |
1.162.2c suprā̍ṅa̱jo memya̍dvi̱śvarū̍pa indrāpū̱ṣṇoḥ pri̱yamapye̍ti̱ pātha̍ḥ ||

yat | ni̱ḥ-nijā̍ | rekṇa̍sā | prāvṛ̍tasya | rā̱tim | gṛ̱bhī̱tām | mu̱kha̱taḥ | naya̍nti |
su-prā̍ṅ | a̱jaḥ | memya̍t | vi̱śva-rū̍paḥ | i̱ndrā̱pū̱ṣṇoḥ | pri̱yam | api̍ | e̱ti̱ | pātha̍ḥ ||1.162.2||

1.162.3a e̱ṣa cchāga̍ḥ pu̱ro aśve̍na vā̱jinā̍ pū̱ṣṇo bhā̱go nī̍yate vi̱śvade̍vyaḥ |
1.162.3c a̱bhi̱priya̱ṁ yatpu̍ro̱ḻāśa̱marva̍tā̱ tvaṣṭede̍naṁ sauśrava̱sāya̍ jinvati ||

e̱ṣaḥ | chāga̍ḥ | pu̱raḥ | aśve̍na | vā̱jinā̍ | pū̱ṣṇaḥ | bhā̱gaḥ | nī̱ya̱te̱ | vi̱śva-de̍vyaḥ |
a̱bhi̱-priya̍m | yat | pu̱ro̱ḻāśa̍m | arva̍tā | tvaṣṭā̍ | it | e̱na̱m | sau̱śra̱va̱sāya̍ | ji̱nva̱ti̱ ||1.162.3||

1.162.4a yaddha̍vi̱ṣya̍mṛtu̱śo de̍va̱yāna̱ṁ trirmānu̍ṣā̱ḥ paryaśva̱ṁ naya̍nti |
1.162.4c atrā̍ pū̱ṣṇaḥ pra̍tha̱mo bhā̱ga e̍ti ya̱jñaṁ de̱vebhya̍ḥ prative̱daya̍nna̱jaḥ ||

yat | ha̱vi̱ṣya̍m | ṛ̱tu̱-śaḥ | de̱va̱-yāna̍m | triḥ | mānu̍ṣāḥ | pari̍ | aśva̍m | naya̍nti |
atra̍ | pū̱ṣṇaḥ | pra̱tha̱maḥ | bhā̱gaḥ | e̱ti̱ | ya̱jñam | de̱vebhya̍ḥ | pra̱ti̱-ve̱daya̍n | a̱jaḥ ||1.162.4||

1.162.5a hotā̍dhva̱ryurāva̍yā agnimi̱ndho grā̍vagrā̱bha u̱ta śaṁstā̱ suvi̍praḥ |
1.162.5c tena̍ ya̱jñena̱ sva̍raṁkṛtena̱ svi̍ṣṭena va̱kṣaṇā̱ ā pṛ̍ṇadhvam ||

hotā̍ | a̱dhva̱ryuḥ | ā-va̍yāḥ | a̱gni̱m-i̱ndhaḥ | grā̱va̱-grā̱bhaḥ | u̱ta | śaṁstā̍ | su-vi̍praḥ |
tena̍ | ya̱jñena̍ | su-a̍raṁkṛtena | su-i̍ṣṭena | va̱kṣaṇā̍ḥ | ā | pṛ̱ṇa̱dhva̱m ||1.162.5||

1.162.6a yū̱pa̱vra̱skā u̱ta ye yū̍pavā̱hāśca̱ṣāla̱ṁ ye a̍śvayū̱pāya̱ takṣa̍ti |
1.162.6c ye cārva̍te̱ paca̍naṁ sa̱ṁbhara̍ntyu̱to teṣā̍ma̱bhigū̍rtirna invatu ||

yū̱pa̱-vra̱skāḥ | u̱ta | ye | yū̱pa̱-vā̱hāḥ | ca̱ṣāla̍m | ye | a̱śva̱-yū̱pāya̍ | takṣa̍ti |
ye | ca̱ | arva̍te | paca̍nam | sa̱m-bhara̍nti | u̱to iti̍ | teṣā̍m | a̱bhi-gū̍rtiḥ | na̱ḥ | i̱nva̱tu̱ ||1.162.6||

1.162.7a upa̱ prāgā̍tsu̱manme̍'dhāyi̱ manma̍ de̱vānā̱māśā̱ upa̍ vī̱tapṛ̍ṣṭhaḥ |
1.162.7c anve̍na̱ṁ viprā̱ ṛṣa̍yo madanti de̱vānā̍ṁ pu̱ṣṭe ca̍kṛmā su̱bandhu̍m ||

upa̍ | pra | a̱gā̱t | su̱-mat | me̱ | a̱dhā̱yi̱ | manma̍ | de̱vānā̍m | āśā̍ḥ | upa̍ | vī̱ta-pṛ̍ṣṭhaḥ |
anu̍ | e̱na̱m | viprā̍ḥ | ṛṣa̍yaḥ | ma̱da̱nti̱ | de̱vānā̍m | pu̱ṣṭe | ca̱kṛ̱ma̱ | su̱-bandhu̍m ||1.162.7||

1.162.8a yadvā̱jino̱ dāma̍ sa̱ṁdāna̱marva̍to̱ yā śī̍rṣa̱ṇyā̍ raśa̱nā rajju̍rasya |
1.162.8c yadvā̍ ghāsya̱ prabhṛ̍tamā̱sye̱3̱̍ tṛṇa̱ṁ sarvā̱ tā te̱ api̍ de̱veṣva̍stu ||

yat | vā̱jina̍ḥ | dāma̍ | sa̱m-dāna̍m | arva̍taḥ | yā | śī̱rṣa̱ṇyā̍ | ra̱śa̱nā | rajju̍ḥ | a̱sya̱ |
yat | vā̱ | gha̱ | a̱sya̱ | pra-bhṛ̍tam | ā̱sye̍ | tṛṇa̍m | sarvā̍ | tā | te̱ | api̍ | de̱veṣu̍ | a̱stu̱ ||1.162.8||

1.162.9a yadaśva̍sya kra̱viṣo̱ makṣi̱kāśa̱ yadvā̱ svarau̱ svadhi̍tau ri̱ptamasti̍ |
1.162.9c yaddhasta̍yoḥ śami̱turyanna̱kheṣu̱ sarvā̱ tā te̱ api̍ de̱veṣva̍stu ||

yat | aśva̍sya | kra̱viṣa̍ḥ | makṣi̍kā | āśa̍ | yat | vā̱ | svarau̍ | sva-dhi̍tau | ri̱ptam | asti̍ |
yat | hasta̍yoḥ | śa̱mi̱tuḥ | yat | na̱kheṣu̍ | sarvā̍ | tā | te̱ | api̍ | de̱veṣu̍ | a̱stu̱ ||1.162.9||

1.162.10a yadūva̍dhyamu̱dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣo̍ ga̱ndho asti̍ |
1.162.10c su̱kṛ̱tā taccha̍mi̱tāra̍ḥ kṛṇvantū̱ta medha̍ṁ śṛta̱pāka̍ṁ pacantu ||

yat | ūva̍dhyam | u̱dara̍sya | a̱pa̱-vāti̍ | yaḥ | ā̱masya̍ | kra̱viṣa̍ḥ | ga̱ndhaḥ | asti̍ |
su̱-kṛ̱tā | tat | śa̱mi̱tāra̍ḥ | kṛ̱ṇva̱ntu̱ | u̱ta | medha̍m | śṛ̱ta̱-pāka̍m | pa̱ca̱ntu̱ ||1.162.10||

1.162.11a yatte̱ gātrā̍da̱gninā̍ pa̱cyamā̍nāda̱bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti |
1.162.11c mā tadbhūmyā̱mā śri̍ṣa̱nmā tṛṇe̍ṣu de̱vebhya̱stadu̱śadbhyo̍ rā̱tama̍stu ||

yat | te̱ | gātrā̍t | a̱gninā̍ | pa̱cyamā̍nāt | a̱bhi | śūla̍m | ni-ha̍tasya | a̱va̱-dhāva̍ti |
mā | tat | bhūmyā̍m | ā | śri̱ṣa̱t | mā | tṛṇe̍ṣu | de̱vebhya̍ḥ | tat | u̱śat-bhya̍ḥ | rā̱tam | a̱stu̱ ||1.162.11||

1.162.12a ye vā̱jina̍ṁ pari̱paśya̍nti pa̱kvaṁ ya ī̍mā̱huḥ su̍ra̱bhirnirha̱reti̍ |
1.162.12c ye cārva̍to māṁsabhi̱kṣāmu̱pāsa̍ta u̱to teṣā̍ma̱bhigū̍rtirna invatu ||

ye | vā̱jina̍m | pa̱ri̱-paśya̍nti | pa̱kvam | ye | ī̱m | ā̱huḥ | su̱ra̱bhiḥ | niḥ | ha̱ra̱ | iti̍ |
ye | ca̱ | arva̍taḥ | mā̱ṁsa̱-bhi̱kṣām | u̱pa̱-āsa̍te | u̱to iti̍ | teṣā̍m | a̱bhi-gū̍rtiḥ | na̱ḥ | i̱nva̱tu̱ ||1.162.12||

1.162.13a yannīkṣa̍ṇaṁ mā̱m̐spaca̍nyā u̱khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱seca̍nāni |
1.162.13c ū̱ṣma̱ṇyā̍pi̱dhānā̍ carū̱ṇāma̱ṅkāḥ sū̱nāḥ pari̍ bhūṣa̱ntyaśva̍m ||

yat | ni̱-īkṣa̍ṇam | mā̱ṁspaca̍nyāḥ | u̱khāyā̍ḥ | yā | pātrā̍ṇi | yū̱ṣṇaḥ | ā̱-seca̍nāni |
ū̱ṣma̱ṇyā̍ | a̱pi̱-dhānā̍ | ca̱rū̱ṇām | a̱ṅkāḥ | sū̱nāḥ | pari̍ | bhū̱ṣa̱nti̱ | aśva̍m ||1.162.13||

1.162.14a ni̱krama̍ṇaṁ ni̱ṣada̍naṁ vi̱varta̍na̱ṁ yacca̱ paḍbī̍śa̱marva̍taḥ |
1.162.14c yacca̍ pa̱pau yacca̍ ghā̱siṁ ja̱ghāsa̱ sarvā̱ tā te̱ api̍ de̱veṣva̍stu ||

ni̱-krama̍ṇam | ni̱-sada̍nam | vi̱-varta̍nam | yat | ca̱ | paḍbī̍śam | arva̍taḥ |
yat | ca̱ | pa̱pau | yat | ca̱ | ghā̱sim | ja̱ghāsa̍ | sarvā̍ | tā | te̱ | api̍ | de̱veṣu̍ | a̱stu̱ ||1.162.14||

1.162.15a mā tvā̱gnirdhva̍nayīddhū̱maga̍ndhi̱rmokhā bhrāja̍ntya̱bhi vi̍kta̱ jaghri̍ḥ |
1.162.15c i̱ṣṭaṁ vī̱tama̱bhigū̍rta̱ṁ vaṣa̍ṭkṛta̱ṁ taṁ de̱vāsa̱ḥ prati̍ gṛbhṇa̱ntyaśva̍m ||

mā | tvā̱ | a̱gniḥ | dhva̱na̱yī̱t | dhū̱ma-ga̍ndhiḥ | mā | u̱khā | bhrāja̍ntī | a̱bhi | vi̱kta̱ | jaghri̍ḥ |
i̱ṣṭam | vī̱tam | a̱bhi-gū̍rtam | vaṣa̍ṭ-kṛtam | tam | de̱vāsa̍ḥ | prati̍ | gṛ̱bhṇa̱nti̱ | aśva̍m ||1.162.15||

1.162.16a yadaśvā̍ya̱ vāsa̍ upastṛ̱ṇantya̍dhīvā̱saṁ yā hira̍ṇyānyasmai |
1.162.16c sa̱ṁdāna̱marva̍nta̱ṁ paḍbī̍śaṁ pri̱yā de̱veṣvā yā̍mayanti ||

yat | aśvā̍ya | vāsa̍ḥ | u̱pa̱-stṛ̱ṇanti̍ | a̱dhī̱vā̱sam | yā | hira̍ṇyāni | a̱smai̱ |
sa̱m-dāna̍m | arva̍ntam | paḍbī̍śam | pri̱yā | de̱veṣu̍ | ā | ya̱ma̱ya̱nti̱ ||1.162.16||

1.162.17a yatte̍ sā̱de maha̍sā̱ śūkṛ̍tasya̱ pārṣṇyā̍ vā̱ kaśa̍yā vā tu̱toda̍ |
1.162.17c sru̱ceva̱ tā ha̱viṣo̍ adhva̱reṣu̱ sarvā̱ tā te̱ brahma̍ṇā sūdayāmi ||

yat | te̱ | sā̱de | maha̍sā | śūkṛ̍tasya | pārṣṇyā̍ | vā̱ | kaśa̍yā | vā̱ | tu̱toda̍ |
sru̱cā-i̍va | tā | ha̱viṣa̍ḥ | a̱dhva̱reṣu̍ | sarvā̍ | tā | te̱ | brahma̍ṇā | sū̱da̱yā̱mi̱ ||1.162.17||

1.162.18a catu̍striṁśadvā̱jino̍ de̱vaba̍ndho̱rvaṅkrī̱raśva̍sya̱ svadhi̍ti̱ḥ same̍ti |
1.162.18c acchi̍drā̱ gātrā̍ va̱yunā̍ kṛṇota̱ paru̍ṣparuranu̱ghuṣyā̱ vi śa̍sta ||

catu̍ḥ-triṁśat | vā̱jina̍ḥ | de̱va-ba̍ndhoḥ | vaṅkrī̍ḥ | aśva̍sya | sva-dhi̍tiḥ | sam | e̱ti̱ |
acchi̍drā | gātrā̍ | va̱yunā̍ | kṛ̱ṇo̱ta̱ | paru̍ḥ-paruḥ | a̱nu̱-ghuṣya̍ | vi | śa̱sta̱ ||1.162.18||

1.162.19a eka̱stvaṣṭu̱raśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱statha̍ ṛ̱tuḥ |
1.162.19c yā te̱ gātrā̍ṇāmṛtu̱thā kṛ̱ṇomi̱ tātā̱ piṇḍā̍nā̱ṁ pra ju̍homya̱gnau ||

eka̍ḥ | tvaṣṭu̍ḥ | aśva̍sya | vi̱-śa̱stā | dvā | ya̱ntārā̍ | bha̱va̱ta̱ḥ | tathā̍ | ṛ̱tuḥ |
yā | te̱ | gātrā̍ṇām | ṛ̱tu̱-thā | kṛ̱ṇomi̍ | tā-tā̍ | piṇḍā̍nām | pra | ju̱ho̱mi̱ | a̱gnau ||1.162.19||

1.162.20a mā tvā̍ tapatpri̱ya ā̱tmāpi̱yanta̱ṁ mā svadhi̍tista̱nva1̱̍ ā ti̍ṣṭhipatte |
1.162.20c mā te̍ gṛ̱dhnura̍viśa̱stāti̱hāya̍ chi̱drā gātrā̍ṇya̱sinā̱ mithū̍ kaḥ ||

mā | tvā̱ | ta̱pa̱t | pri̱yaḥ | ā̱tmā | a̱pi̱-yanta̍m | mā | sva-dhi̍tiḥ | ta̱nva̍ḥ | ā | ti̱sthi̱pa̱t | te̱ |
mā | te̱ | gṛ̱dhnuḥ | a̱vi̱-śa̱stā | a̱ti̱-hāya̍ | chi̱drā | gātrā̍ṇi | a̱sinā̍ | mithu̍ | ka̱riti̍ kaḥ ||1.162.20||

1.162.21a na vā u̍ e̱tanmri̍yase̱ na ri̍ṣyasi de̱vām̐ ide̍ṣi pa̱thibhi̍ḥ su̱gebhi̍ḥ |
1.162.21c harī̍ te̱ yuñjā̱ pṛṣa̍tī abhūtā̱mupā̍sthādvā̱jī dhu̱ri rāsa̍bhasya ||

na | vai | ū̱m̐ iti̍ | e̱tat | mri̱ya̱se̱ | na | ri̱ṣya̱si̱ | de̱vān | it | e̱ṣi̱ | pa̱thi-bhi̍ḥ | su̱-gebhi̍ḥ |
harī̱ iti̍ | te̱ | yuñjā̍ | pṛṣa̍tī̱ iti̍ | a̱bhū̱tā̱m | upa̍ | a̱sthā̱t | vā̱jī | dhu̱ri | rāsa̍bhasya ||1.162.21||

1.162.22a su̱gavya̍ṁ no vā̱jī svaśvya̍ṁ pu̱ṁsaḥ pu̱trām̐ u̱ta vi̍śvā̱puṣa̍ṁ ra̱yim |
1.162.22c a̱nā̱gā̱stvaṁ no̱ adi̍tiḥ kṛṇotu kṣa̱traṁ no̱ aśvo̍ vanatāṁ ha̱viṣmā̍n ||

su̱-gavya̍m | na̱ḥ | vā̱jī | su̱-aśvya̍m | pu̱ṁsaḥ | pu̱trān | u̱ta | vi̱śva̱-puṣa̍m | ra̱yim |
a̱nā̱gā̱ḥ-tvam | na̱ḥ | adi̍tiḥ | kṛ̱ṇo̱tu̱ | kṣa̱tram | na̱ḥ | aśva̍ḥ | va̱na̱tā̱m | ha̱viṣmā̍n ||1.162.22||


1.163.1a yadakra̍ndaḥ pratha̱maṁ jāya̍māna u̱dyantsa̍mu̱drādu̱ta vā̱ purī̍ṣāt |
1.163.1c śye̱nasya̍ pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍pa̱stutya̱ṁ mahi̍ jā̱taṁ te̍ arvan ||

yat | akra̍ndaḥ | pra̱tha̱mam | jāya̍mānaḥ | u̱t-yan | sa̱mu̱drāt | u̱ta | vā̱ | purī̍ṣāt |
śye̱nasya̍ | pa̱kṣā | ha̱ri̱ṇasya̍ | bā̱hū iti̍ | u̱pa̱-stutya̍m | mahi̍ | jā̱tam | te̱ | a̱rva̱n ||1.163.1||

1.163.2a ya̱mena̍ da̱ttaṁ tri̱ta e̍namāyuna̱gindra̍ eṇaṁ pratha̱mo adhya̍tiṣṭhat |
1.163.2c ga̱ndha̱rvo a̍sya raśa̱nāma̍gṛbhṇā̱tsūrā̱daśva̍ṁ vasavo̱ nira̍taṣṭa ||

ya̱mena̍ | da̱ttam | tri̱taḥ | e̱na̱m | a̱yu̱na̱k | indra̍ḥ | e̱na̱m | pra̱tha̱maḥ | adhi̍ | a̱ti̱ṣṭha̱t |
ga̱ndha̱rvaḥ | a̱sya̱ | ra̱śa̱nām | a̱gṛ̱bhṇā̱t | sūrā̍t | aśva̍m | va̱sa̱va̱ḥ | niḥ | a̱ta̱ṣṭa̱ ||1.163.2||

1.163.3a asi̍ ya̱mo asyā̍di̱tyo a̍rva̱nnasi̍ tri̱to guhye̍na vra̱tena̍ |
1.163.3c asi̱ some̍na sa̱mayā̱ vipṛ̍kta ā̱huste̱ trīṇi̍ di̱vi bandha̍nāni ||

asi̍ | ya̱maḥ | asi̍ | ā̱di̱tyaḥ | a̱rva̱n | asi̍ | tri̱taḥ | guhye̍na | vra̱tena̍ |
asi̍ | some̍na | sa̱mayā̍ | vi-pṛ̍ktaḥ | ā̱huḥ | te̱ | trīṇi̍ | di̱vi | bandha̍nāni ||1.163.3||

1.163.4a trīṇi̍ ta āhurdi̱vi bandha̍nāni̱ trīṇya̱psu trīṇya̱ntaḥ sa̍mu̱dre |
1.163.4c u̱teva̍ me̱ varu̍ṇaśchantsyarva̱nyatrā̍ ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̍m ||

trīṇi̍ | te̱ | ā̱hu̱ḥ | di̱vi | bandha̍nāni | trīṇi̍ | a̱p-su | trīṇi̍ | a̱ntariti̍ | sa̱mu̱dre |
u̱ta-i̍va | me̱ | varu̍ṇaḥ | cha̱ntsi̱ | a̱rva̱n | yatra̍ | te̱ | ā̱huḥ | pa̱ra̱mam | ja̱nitra̍m ||1.163.4||

1.163.5a i̱mā te̍ vājinnava̱mārja̍nānī̱mā śa̱phānā̍ṁ sani̱turni̱dhānā̍ |
1.163.5c atrā̍ te bha̱drā ra̍śa̱nā a̍paśyamṛ̱tasya̱ yā a̍bhi̱rakṣa̍nti go̱pāḥ ||

i̱mā | te̱ | vā̱ji̱n | a̱va̱-mārja̍nāni | i̱mā | śa̱phānā̍m | sa̱ni̱tuḥ | ni̱-dhānā̍ |
atra̍ | te̱ | bha̱drāḥ | ra̱śa̱nāḥ | a̱pa̱śya̱m | ṛ̱tasya̍ | yāḥ | a̱bhi̱-rakṣa̍nti | go̱pāḥ ||1.163.5||

1.163.6a ā̱tmāna̍ṁ te̱ mana̍sā̱rāda̍jānāma̱vo di̱vā pa̱taya̍ntaṁ pata̱ṁgam |
1.163.6c śiro̍ apaśyaṁ pa̱thibhi̍ḥ su̱gebhi̍rare̱ṇubhi̱rjeha̍mānaṁ pata̱tri ||

ā̱tmāna̍m | te̱ | mana̍sā | ā̱rāt | a̱jā̱nā̱m | a̱vaḥ | di̱vā | pa̱taya̍ntam | pa̱ta̱ṅgam |
śira̍ḥ | a̱pa̱śya̱m | pa̱thi-bhi̍ḥ | su̱-gebhi̍ḥ | a̱re̱ṇu-bhi̍ḥ | jeha̍mānam | pa̱ta̱tri ||1.163.6||

1.163.7a atrā̍ te rū̱pamu̍tta̱mama̍paśya̱ṁ jigī̍ṣamāṇami̱ṣa ā pa̱de goḥ |
1.163.7c ya̱dā te̱ marto̱ anu̱ bhoga̱māna̱ḻādidgrasi̍ṣṭha̱ oṣa̍dhīrajīgaḥ ||

atra̍ | te̱ | rū̱pam | u̱t-ta̱mam | a̱pa̱śya̱m | jigī̍ṣamāṇam | i̱ṣaḥ | ā | pa̱de | goḥ |
ya̱dā | te̱ | marta̍ḥ | anu̍ | bhoga̍m | āna̍ṭ | āt | it | grasi̍ṣṭhaḥ | oṣa̍dhīḥ | a̱jī̱ga̱riti̍ ||1.163.7||

1.163.8a anu̍ tvā̱ ratho̱ anu̱ maryo̍ arva̱nnanu̱ gāvo'nu̱ bhaga̍ḥ ka̱nīnā̍m |
1.163.8c anu̱ vrātā̍sa̱stava̍ sa̱khyamī̍yu̱ranu̍ de̱vā ma̍mire vī̱rya̍ṁ te ||

anu̍ | tvā̱ | ratha̍ḥ | anu̍ | marya̍ḥ | a̱rva̱n | anu̍ | gāva̍ḥ | anu̍ | bhaga̍ḥ | ka̱nīnā̍m |
anu̍ | vrātā̍saḥ | tava̍ | sa̱khyam | ī̱yu̱ḥ | anu̍ | de̱vāḥ | ma̱mi̱re̱ | vī̱rya̍m | te̱ ||1.163.8||

1.163.9a hira̍ṇyaśṛ̱ṅgo'yo̍ asya̱ pādā̱ mano̍javā̱ ava̍ra̱ indra̍ āsīt |
1.163.9c de̱vā ida̍sya havi̱radya̍māya̱nyo arva̍ntaṁ pratha̱mo a̱dhyati̍ṣṭhat ||

hira̍ṇya-śṛṅgaḥ | aya̍ḥ | a̱sya̱ | pādā̍ḥ | mana̍ḥ-javāḥ | ava̍raḥ | indra̍ḥ | ā̱sī̱t |
de̱vāḥ | it | a̱sya̱ | ha̱vi̱ḥ-adya̍m | ā̱ya̱n | yaḥ | arva̍ntam | pra̱tha̱maḥ | a̱dhi̱-ati̍ṣṭhat ||1.163.9||

1.163.10a ī̱rmāntā̍sa̱ḥ sili̍kamadhyamāsa̱ḥ saṁ śūra̍ṇāso di̱vyāso̱ atyā̍ḥ |
1.163.10c ha̱ṁsā i̍va śreṇi̱śo ya̍tante̱ yadākṣi̍ṣurdi̱vyamajma̱maśvā̍ḥ ||

ī̱rma-a̍ntāsaḥ | sili̍ka-madhyamāsaḥ | sam | śūra̍ṇāsaḥ | di̱vyāsa̍ḥ | atyā̍ḥ |
ha̱ṁsāḥ-i̍va | śre̱ṇi̱-śaḥ | ya̱ta̱nte̱ | yat | ākṣi̍ṣuḥ | di̱vyam | ajma̍m | aśvā̍ḥ ||1.163.10||

1.163.11a tava̱ śarī̍raṁ patayi̱ṣṇva̍rva̱ntava̍ ci̱ttaṁ vāta̍ iva̱ dhrajī̍mān |
1.163.11c tava̱ śṛṅgā̍ṇi̱ viṣṭhi̍tā puru̱trāra̍ṇyeṣu̱ jarbhu̍rāṇā caranti ||

tava̍ | śarī̍ram | pa̱ta̱yi̱ṣṇu | a̱rva̱n | tava̍ | ci̱ttam | vāta̍ḥ-iva | dhrajī̍mān |
tava̍ | śṛṅgā̍ṇi | vi-sthi̍tā | pu̱ru̱-trā | ara̍ṇyeṣu | jarbhu̍rāṇā | ca̱ra̱nti̱ ||1.163.11||

1.163.12a upa̱ prāgā̱cchasa̍naṁ vā̱jyarvā̍ deva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ |
1.163.12c a̱jaḥ pu̱ro nī̍yate̱ nābhi̍ra̱syānu̍ pa̱ścātka̱vayo̍ yanti re̱bhāḥ ||

upa̍ | pra | a̱gā̱t | śasa̍nam | vā̱jī | arvā̍ | de̱va̱drīcā̍ | mana̍sā | dīdhyā̍naḥ |
a̱jaḥ | pu̱raḥ | nī̱ya̱te̱ | nābhi̍ḥ | a̱sya̱ | anu̍ | pa̱ścāt | ka̱vaya̍ḥ | ya̱nti̱ | re̱bhāḥ ||1.163.12||

1.163.13a upa̱ prāgā̍tpara̱maṁ yatsa̱dhastha̱marvā̱m̐ acchā̍ pi̱tara̍ṁ mā̱tara̍ṁ ca |
1.163.13c a̱dyā de̱vāñjuṣṭa̍tamo̱ hi ga̱myā athā śā̍ste dā̱śuṣe̱ vāryā̍ṇi ||

upa̍ | pra | a̱gā̱t | pa̱ra̱mam | yat | sa̱dha-stha̍m | arvā̍n | accha̍ | pi̱tara̍m | mā̱tara̍m | ca̱ |
a̱dya | de̱vān | juṣṭa̍-tamaḥ | hi | ga̱myāḥ | atha̍ | ā | śā̱ste̱ | dā̱śuṣe̍ | vāryā̍ṇi ||1.163.13||


1.164.1a a̱sya vā̱masya̍ pali̱tasya̱ hotu̱stasya̱ bhrātā̍ madhya̱mo a̱styaśna̍ḥ |
1.164.1c tṛ̱tīyo̱ bhrātā̍ ghṛ̱tapṛ̍ṣṭho a̱syātrā̍paśyaṁ vi̱śpati̍ṁ sa̱ptapu̍tram ||

a̱sya | vā̱masya̍ | pa̱li̱tasya̍ | hotu̍ḥ | tasya̍ | bhrātā̍ | ma̱dhya̱maḥ | a̱sti̱ | aśna̍ḥ |
tṛ̱tīya̍ḥ | bhrātā̍ | ghṛ̱ta-pṛ̍ṣṭhaḥ | a̱sya̱ | atra̍ | a̱pa̱śya̱m | vi̱śpati̍m | sa̱pta-pu̍tram ||1.164.1||

1.164.2a sa̱pta yu̍ñjanti̱ ratha̱meka̍cakra̱meko̱ aśvo̍ vahati sa̱ptanā̍mā |
1.164.2c tri̱nābhi̍ ca̱krama̱jara̍mana̱rvaṁ yatre̱mā viśvā̱ bhuva̱nādhi̍ ta̱sthuḥ ||

sa̱pta | yu̱ñja̱nti̱ | ratha̍m | eka̍-cakram | eka̍ḥ | aśva̍ḥ | va̱ha̱ti̱ | sa̱pta-nā̍mā |
tri̱-nābhi̍ | ca̱kram | a̱jara̍m | a̱na̱rvam | yatra̍ | i̱mā | viśvā̍ | bhuva̍nā | adhi̍ | ta̱sthuḥ ||1.164.2||

1.164.3a i̱maṁ ratha̱madhi̱ ye sa̱pta ta̱sthuḥ sa̱ptaca̍kraṁ sa̱pta va̍ha̱ntyaśvā̍ḥ |
1.164.3c sa̱pta svasā̍ro a̱bhi saṁ na̍vante̱ yatra̱ gavā̱ṁ nihi̍tā sa̱pta nāma̍ ||

i̱mam | ratha̍m | adhi̍ | ye | sa̱pta | ta̱sthuḥ | sa̱pta-ca̍kram | sa̱pta | va̱ha̱nti̱ | aśvā̍ḥ |
sa̱pta | svasā̍raḥ | a̱bhi | sam | na̱va̱nte̱ | yatra̍ | gavā̍m | ni-hi̍tā | sa̱pta | nāma̍ ||1.164.3||

1.164.4a ko da̍darśa pratha̱maṁ jāya̍mānamastha̱nvanta̱ṁ yada̍na̱sthā bibha̍rti |
1.164.4c bhūmyā̱ asu̱rasṛ̍gā̱tmā kva̍ svi̱tko vi̱dvāṁsa̱mupa̍ gā̱tpraṣṭu̍me̱tat ||

kaḥ | da̱da̱rśa̱ | pra̱tha̱mam | jāya̍mānam | a̱stha̱n-vanta̍m | yat | a̱na̱sthā | bibha̍rti |
bhūmyā̍ḥ | asu̍ḥ | asṛ̍k | ā̱tmā | kva̍ | svi̱t | kaḥ | vi̱dvāṁsa̍m | upa̍ | gā̱t | praṣṭu̍m | e̱tat ||1.164.4||

1.164.5a pāka̍ḥ pṛcchāmi̱ mana̱sāvi̍jānande̱vānā̍me̱nā nihi̍tā pa̱dāni̍ |
1.164.5c va̱tse ba̱ṣkaye'dhi̍ sa̱pta tantū̱nvi ta̍tnire ka̱vaya̱ ota̱vā u̍ ||

pāka̍ḥ | pṛ̱cchā̱mi̱ | mana̍sā | avi̍-jānan | de̱vānā̍m | e̱nā | ni-hi̍tā | pa̱dāni̍ |
va̱tse | ba̱ṣkaye̍ | adhi̍ | sa̱pta | tantū̍n | vi | ta̱tni̱re̱ | ka̱vaya̍ḥ | ota̱vai | ū̱m̐ iti̍ ||1.164.5||

1.164.6a aci̍kitvāñciki̱tuṣa̍ści̱datra̍ ka̱vīnpṛ̍cchāmi vi̱dmane̱ na vi̱dvān |
1.164.6c vi yasta̱stambha̱ ṣaḻi̱mā rajā̍ṁsya̱jasya̍ rū̱pe kimapi̍ svi̱deka̍m ||

aci̍kitvān | ci̱ki̱tuṣa̍ḥ | ci̱t | atra̍ | ka̱vīn | pṛ̱cchā̱mi̱ | vi̱dmane̍ | na | vi̱dvān |
vi | yaḥ | ta̱stambha̍ | ṣaṭ | i̱mā | rajā̍ṁsi | a̱jasya̍ | rū̱pe | kim | api̍ | svi̱t | eka̍m ||1.164.6||

1.164.7a i̱ha bra̍vītu̱ ya ī̍ma̱ṅga vedā̱sya vā̱masya̱ nihi̍taṁ pa̱daṁ veḥ |
1.164.7c śī̱rṣṇaḥ kṣī̱raṁ du̍hrate̱ gāvo̍ asya va̱vriṁ vasā̍nā uda̱kaṁ pa̱dāpu̍ḥ ||

i̱ha | bra̱vī̱tu̱ | yaḥ | ī̱m | a̱ṅga | veda̍ | a̱sya | vā̱masya̍ | ni-hi̍tam | pa̱dam | veriti̱ veḥ |
śī̱rṣṇaḥ | kṣī̱ram | du̱hra̱te̱ | gāva̍ḥ | a̱sya̱ | va̱vrim | vasā̍nāḥ | u̱da̱kam | pa̱dā | a̱pu̱ḥ ||1.164.7||

1.164.8a mā̱tā pi̱tara̍mṛ̱ta ā ba̍bhāja dhī̱tyagre̱ mana̍sā̱ saṁ hi ja̱gme |
1.164.8c sā bī̍bha̱tsurgarbha̍rasā̱ nivi̍ddhā̱ nama̍svanta̱ idu̍pavā̱kamī̍yuḥ ||

mā̱tā | pi̱tara̍m | ṛ̱te | ā | ba̱bhā̱ja̱ | dhī̱tī | agre̍ | mana̍sā | sam | hi | ja̱gme |
sā | bī̱bha̱tsuḥ | garbha̍-rasā | ni-vi̍ddhā | nama̍svantaḥ | it | u̱pa̱-vā̱kam | ī̱yu̱ḥ ||1.164.8||

1.164.9a yu̱ktā mā̱tāsī̍ddhu̱ri dakṣi̍ṇāyā̱ ati̍ṣṭha̱dgarbho̍ vṛja̱nīṣva̱ntaḥ |
1.164.9c amī̍medva̱tso anu̱ gāma̍paśyadviśvarū̱pya̍ṁ tri̱ṣu yoja̍neṣu ||

yu̱ktā | mā̱tā | ā̱sī̱t | dhu̱ri | dakṣi̍ṇāyāḥ | ati̍ṣṭhat | garbha̍ḥ | vṛ̱ja̱nīṣu̍ | a̱ntariti̍ |
amī̍met | va̱tsaḥ | anu̍ | gām | a̱pa̱śya̱t | vi̱śva̱-rū̱pya̍m | tri̱ṣu | yoja̍neṣu ||1.164.9||

1.164.10a ti̱sro mā̱tṝstrīnpi̱tṝnbibhra̱deka̍ ū̱rdhvasta̍sthau̱ nemava̍ glāpayanti |
1.164.10c ma̱ntraya̍nte di̱vo a̱muṣya̍ pṛ̱ṣṭhe vi̍śva̱vida̱ṁ vāca̱mavi̍śvaminvām ||

ti̱sraḥ | mā̱tṝḥ | trīn | pi̱tṝn | bibhra̍t | eka̍ḥ | ū̱rdhvaḥ | ta̱sthau̱ | na | ī̱m | ava̍ | gla̱pa̱ya̱nti̱ |
ma̱ntraya̍nte | di̱vaḥ | a̱muṣya̍ | pṛ̱ṣṭhe | vi̱śva̱-vida̍m | vāca̍m | avi̍śva-minvām ||1.164.10||

1.164.11a dvāda̍śāraṁ na̱hi tajjarā̍ya̱ varva̍rti ca̱kraṁ pari̱ dyāmṛ̱tasya̍ |
1.164.11c ā pu̱trā a̍gne mithu̱nāso̱ atra̍ sa̱pta śa̱tāni̍ viṁśa̱tiśca̍ tasthuḥ ||

dvāda̍śa-aram | na̱hi | tat | jarā̍ya | varva̍rti | ca̱kram | pari̍ | dyām | ṛ̱tasya̍ |
ā | pu̱trāḥ | a̱gne̱ | mi̱thu̱nāsa̍ḥ | atra̍ | sa̱pta | śa̱tāni̍ | vi̱ṁśa̱tiḥ | ca̱ | ta̱sthu̱ḥ ||1.164.11||

1.164.12a pañca̍pādaṁ pi̱tara̱ṁ dvāda̍śākṛtiṁ di̱va ā̍hu̱ḥ pare̱ ardhe̍ purī̱ṣiṇa̍m |
1.164.12c athe̱me a̱nya upa̍re vicakṣa̱ṇaṁ sa̱ptaca̍kre̱ ṣaḻa̍ra āhu̱rarpi̍tam ||

pañca̍-pādam | pi̱tara̍m | dvāda̍śa-ākṛtim | di̱vaḥ | ā̱hu̱ḥ | pare̍ | ardhe̍ | pu̱rī̱ṣiṇa̍m |
atha̍ | i̱me | a̱nye | upa̍re | vi̱-ca̱kṣa̱ṇam | sa̱pta-ca̍kre | ṣaṭ-a̍re | ā̱hu̱ḥ | arpi̍tam ||1.164.12||

1.164.13a pañcā̍re ca̱kre pa̍ri̱varta̍māne̱ tasmi̱nnā ta̍sthu̱rbhuva̍nāni̱ viśvā̍ |
1.164.13c tasya̱ nākṣa̍stapyate̱ bhūri̍bhāraḥ sa̱nāde̱va na śī̍ryate̱ sanā̍bhiḥ ||

pañca̍-are | ca̱kre | pa̱ri̱-varta̍māne | tasmi̍n | ā | ta̱sthu̱ḥ | bhuva̍nāni | viśvā̍ |
tasya̍ | na | akṣa̍ḥ | ta̱pya̱te̱ | bhūri̍-bhāraḥ | sa̱nāt | e̱va | na | śī̱rya̱te̱ | sa-nā̍bhiḥ ||1.164.13||

1.164.14a sane̍mi ca̱krama̱jara̱ṁ vi vā̍vṛta uttā̱nāyā̱ṁ daśa̍ yu̱ktā va̍hanti |
1.164.14c sūrya̍sya̱ cakṣū̱ raja̍sai̱tyāvṛ̍ta̱ṁ tasmi̱nnārpi̍tā̱ bhuva̍nāni̱ viśvā̍ ||

sa-ne̍mi | ca̱kram | a̱jara̍m | vi | va̱vṛ̱te̱ | u̱ttā̱nāyā̍m | daśa̍ | yu̱ktāḥ | va̱ha̱nti̱ |
sūrya̍sya | cakṣu̍ḥ | raja̍sā | e̱ti̱ | ā-vṛ̍tam | tasmi̍n | ārpi̍tā | bhuva̍nāni | viśvā̍ ||1.164.14||

1.164.15a sā̱ka̱ṁjānā̍ṁ sa̱ptatha̍māhureka̱jaṁ ṣaḻidya̱mā ṛṣa̍yo deva̱jā iti̍ |
1.164.15c teṣā̍mi̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ ||

sā̱ka̱m-jānā̍m | sa̱ptatha̍m | ā̱hu̱ḥ | e̱ka̱-jam | ṣaṭ | it | ya̱māḥ | ṛṣa̍yaḥ | de̱va̱-jāḥ | iti̍ |
teṣā̍m | i̱ṣṭāni̍ | vi-hi̍tāni | dhā̱ma̱-śaḥ | sthā̱tre | re̱ja̱nte̱ | vi-kṛ̍tāni | rū̱pa̱-śaḥ ||1.164.15||

1.164.16a striya̍ḥ sa̱tīstām̐ u̍ me pu̱ṁsa ā̍hu̱ḥ paśya̍dakṣa̱ṇvānna vi ce̍tada̱ndhaḥ |
1.164.16c ka̱viryaḥ pu̱traḥ sa ī̱mā ci̍keta̱ yastā vi̍jā̱nātsa pi̱tuṣpi̱tāsa̍t ||

striya̍ḥ | sa̱tīḥ | tān | ū̱m̐ iti̍ | me̱ | pu̱ṁsaḥ | ā̱hu̱ḥ | paśya̍t | a̱kṣa̱ṇ-vān | na | vi | ce̱ta̱t | a̱ndhaḥ |
ka̱viḥ | yaḥ | pu̱traḥ | saḥ | ī̱m | ā | ci̱ke̱ta̱ | yaḥ | tā | vi̱-jā̱nāt | saḥ | pi̱tuḥ | pi̱tā | a̱sa̱t ||1.164.16||

1.164.17a a̱vaḥ pare̍ṇa pa̱ra e̱nāva̍reṇa pa̱dā va̱tsaṁ bibhra̍tī̱ gauruda̍sthāt |
1.164.17c sā ka̱drīcī̱ kaṁ svi̱dardha̱ṁ parā̍gā̱tkva̍ svitsūte na̱hi yū̱the a̱ntaḥ ||

a̱vaḥ | pare̍ṇa | pa̱raḥ | e̱nā | ava̍reṇa | pa̱dā | va̱tsam | bibhra̍tī | gauḥ | ut | a̱sthā̱t |
sā | ka̱drīcī̍ | kam | svi̱t | ardha̍m | parā̍ | a̱gā̱t | kva̍ | svi̱t | sū̱te̱ | na̱hi | yū̱the | a̱ntariti̍ ||1.164.17||

1.164.18a a̱vaḥ pare̍ṇa pi̱tara̱ṁ yo a̍syānu̱veda̍ pa̱ra e̱nāva̍reṇa |
1.164.18c ka̱vī̱yamā̍na̱ḥ ka i̱ha pra vo̍cadde̱vaṁ mana̱ḥ kuto̱ adhi̱ prajā̍tam ||

a̱vaḥ | pare̍ṇa | pi̱tara̍m | yaḥ | a̱sya̱ | a̱nu̱-veda̍ | pa̱raḥ | e̱nā | ava̍reṇa |
ka̱vi̱-yamā̍naḥ | kaḥ | i̱ha | pra | vo̱ca̱t | de̱vam | mana̍ḥ | kuta̍ḥ | adhi̍ | pra-jā̍tam ||1.164.18||

1.164.19a ye a̱rvāñca̱stām̐ u̱ parā̍ca āhu̱rye parā̍ñca̱stām̐ u̍ a̱rvāca̍ āhuḥ |
1.164.19c indra̍śca̱ yā ca̱krathu̍ḥ soma̱ tāni̍ dhu̱rā na yu̱ktā raja̍so vahanti ||

ye | a̱rvāñca̍ḥ | tān | ū̱m̐ iti̍ | parā̍caḥ | ā̱hu̱ḥ | ye | parā̍ñcaḥ | tān | ū̱m̐ iti̍ | a̱rvāca̍ḥ | ā̱hu̱ḥ |
indra̍ḥ | ca̱ | yā | ca̱krathu̍ḥ | so̱ma̱ | tāni̍ | dhu̱rā | na | yu̱ktāḥ | raja̍saḥ | va̱ha̱nti̱ ||1.164.19||

1.164.20a dvā su̍pa̱rṇā sa̱yujā̱ sakhā̍yā samā̱naṁ vṛ̱kṣaṁ pari̍ ṣasvajāte |
1.164.20c tayo̍ra̱nyaḥ pippa̍laṁ svā̱dvattyana̍śnanna̱nyo a̱bhi cā̍kaśīti ||

dvā | su̱-pa̱rṇā | sa̱-yujā̍ | sakhā̍yā | sa̱ma̱nam | vṛ̱kṣam | pari̍ | sa̱sva̱jā̱te̱ iti̍ |
tayo̍ḥ | a̱nyaḥ | pippa̍lam | svā̱du | atti̍ | ana̍śnan | a̱nyaḥ | a̱bhi | cā̱ka̱śī̱ti̱ ||1.164.20||

1.164.21a yatrā̍ supa̱rṇā a̱mṛta̍sya bhā̱gamani̍meṣaṁ vi̱dathā̍bhi̱svara̍nti |
1.164.21c i̱no viśva̍sya̱ bhuva̍nasya go̱pāḥ sa mā̱ dhīra̱ḥ pāka̱matrā vi̍veśa ||

yatra̍ | su̱-pa̱rṇāḥ | a̱mṛta̍sya | bhā̱gam | ani̍-meṣam | vi̱dathā̍ | a̱bhi̱-svara̍nti |
i̱naḥ | viśva̍sya | bhuva̍nasya | go̱pāḥ | saḥ | mā̱ | dhīra̍ḥ | pāka̍m | atra̍ | ā | vi̱ve̱śa̱ ||1.164.21||

1.164.22a yasmi̍nvṛ̱kṣe ma̱dhvada̍ḥ supa̱rṇā ni̍vi̱śante̱ suva̍te̱ cādhi̱ viśve̍ |
1.164.22c tasyedā̍hu̱ḥ pippa̍laṁ svā̱dvagre̱ tannonna̍śa̱dyaḥ pi̱tara̱ṁ na veda̍ ||

yasmi̍n | vṛ̱kṣe | ma̱dhu̱-ada̍ḥ | su̱-pa̱rṇāḥ | ni̱-vi̱śante̍ | suva̍te | ca̱ | adhi̍ | viśve̍ |
tasya̍ | it | ā̱hu̱ḥ | pippa̍lam | svā̱du | agre̍ | tat | na | ut | na̱śa̱t | yaḥ | pi̱tara̍m | na | veda̍ ||1.164.22||

1.164.23a yadgā̍ya̱tre adhi̍ gāya̱tramāhi̍ta̱ṁ traiṣṭu̍bhādvā̱ traiṣṭu̍bhaṁ ni̱rata̍kṣata |
1.164.23c yadvā̱ jaga̱jjaga̱tyāhi̍taṁ pa̱daṁ ya ittadvi̱duste a̍mṛta̱tvamā̍naśuḥ ||

yat | gā̱ya̱tre | adhi̍ | gā̱ya̱tram | ā-hi̍tam | traistu̍bhāt | vā̱ | traistu̍bham | ni̱ḥ-ata̍kṣata |
yat | vā̱ | jaga̍t | jaga̍ti | ā-hi̍tam | pa̱dam | ye | it | tat | vi̱duḥ | te | a̱mṛ̱ta̱-tvam | ā̱na̱śu̱ḥ ||1.164.23||

1.164.24a gā̱ya̱treṇa̱ prati̍ mimīte a̱rkama̱rkeṇa̱ sāma̱ traiṣṭu̍bhena vā̱kam |
1.164.24c vā̱kena̍ vā̱kaṁ dvi̱padā̱ catu̍ṣpadā̱kṣare̍ṇa mimate sa̱pta vāṇī̍ḥ ||

gā̱ya̱treṇa̍ | prati̍ | mi̱mī̱te̱ | a̱rkam | a̱rkeṇa̍ | sāma̍ | traistu̍bhena | vā̱kam |
vā̱kena̍ | vā̱kam | dvi̱-padā̍ | catu̍ḥ-padā | a̱kṣare̍ṇa | mi̱ma̱te̱ | sa̱pta | vāṇī̍ḥ ||1.164.24||

1.164.25a jaga̍tā̱ sindhu̍ṁ di̱vya̍stabhāyadrathaṁta̱re sūrya̱ṁ parya̍paśyat |
1.164.25c gā̱ya̱trasya̍ sa̱midha̍sti̱sra ā̍hu̱stato̍ ma̱hnā pra ri̍rice mahi̱tvā ||

jaga̍tā | sindhu̍m | di̱vi | a̱sta̱bhā̱ya̱t | ra̱tha̱m-ta̱re | sūrya̍m | pari̍ | a̱pa̱śya̱t |
gā̱ya̱trasya̍ | sa̱m-idha̍ḥ | ti̱sraḥ | ā̱hu̱ḥ | tata̍ḥ | ma̱hrā | pra | ri̱ri̱ce̱ | ma̱hi̱-tvā ||1.164.25||

1.164.26a upa̍ hvaye su̱dughā̍ṁ dhe̱nume̱tāṁ su̱hasto̍ go̱dhugu̱ta do̍hadenām |
1.164.26c śreṣṭha̍ṁ sa̱vaṁ sa̍vi̱tā sā̍viṣanno̱'bhī̍ddho gha̱rmastadu̱ ṣu pra vo̍cam ||

upa̍ | hva̱ye̱ | su̱-dughā̍m | dhe̱num | e̱tām | su̱-hasta̍ḥ | go̱-dhuk | u̱ta | do̱ha̱t | e̱nā̱m |
śreṣṭha̍m | sa̱vam | sa̱vi̱tā | sā̱vi̱ṣa̱t | na̱ḥ | a̱bhi-i̍ddhaḥ | gha̱rmaḥ | tat | ū̱m̐ iti̍ | su | pra | vo̱ca̱m ||1.164.26||

1.164.27a hi̱ṅkṛ̱ṇva̱tī va̍su̱patnī̱ vasū̍nāṁ va̱tsami̱cchantī̱ mana̍sā̱bhyāgā̍t |
1.164.27c du̱hāma̱śvibhyā̱ṁ payo̍ a̱ghnyeyaṁ sā va̍rdhatāṁ maha̱te saubha̍gāya ||

hi̱ṅ-kṛ̱ṇva̱tī | va̱su̱-patnī̍ | vasū̍nām | va̱tsam | i̱cchantī̍ | mana̍sā | a̱bhi | ā | a̱gā̱t |
du̱hām | a̱śvi-bhyā̍m | paya̍ḥ | a̱ghnyā | i̱yam | sā | va̱rdha̱tā̱m | ma̱ha̱te | saubha̍gāya ||1.164.27||

1.164.28a gaura̍mīme̱danu̍ va̱tsaṁ mi̱ṣanta̍ṁ mū̱rdhāna̱ṁ hiṅṅa̍kṛṇo̱nmāta̱vā u̍ |
1.164.28c sṛkvā̍ṇaṁ gha̱rmama̱bhi vā̍vaśā̱nā mimā̍ti mā̱yuṁ paya̍te̱ payo̍bhiḥ ||

gauḥ | a̱mī̱me̱t | anu̍ | va̱tsam | mi̱ṣanta̍m | mū̱rdhāna̍m | hiṅ | a̱kṛ̱ṇo̱t | māta̱vai | ū̱m̐ iti̍ |
sṛkvā̍ṇam | gha̱rmam | a̱bhi | vā̱va̱śā̱nā | mimā̍ti | mā̱yum | paya̍te | paya̍ḥ-bhiḥ ||1.164.28||

1.164.29a a̱yaṁ sa śi̍ṅkte̱ yena̱ gaura̱bhīvṛ̍tā̱ mimā̍ti mā̱yuṁ dhva̱sanā̱vadhi̍ śri̱tā |
1.164.29c sā ci̱ttibhi̱rni hi ca̱kāra̱ martya̍ṁ vi̱dyudbhava̍ntī̱ prati̍ va̱vrimau̍hata ||

a̱yam | saḥ | śi̱ṅkte̱ | yena̍ | gauḥ | a̱bhi-vṛ̍tā | mimā̍ti | mā̱yum | dhva̱sanau̍ | adhi̍ | śri̱tā |
sā | ci̱tti-bhi̍ḥ | ni | hi | ca̱kāra̍ | martya̍m | vi̱-dyut | bhava̍ntī | prati̍ | va̱vrim | au̱ha̱ta̱ ||1.164.29||

1.164.30a a̱naccha̍ye tu̱ragā̍tu jī̱vameja̍ddhru̱vaṁ madhya̱ ā pa̱styā̍nām |
1.164.30c jī̱vo mṛ̱tasya̍ carati sva̱dhābhi̱rama̍rtyo̱ martye̍nā̱ sayo̍niḥ ||

a̱nat | śa̱ye̱ | tu̱ra-gā̍tu | jī̱vam | eja̍t | dhru̱vam | madhye̍ | ā | pa̱styā̍nām |
jī̱vaḥ | mṛ̱tasya̍ | ca̱ra̱ti̱ | sva̱dhābhi̍ḥ | ama̍rtyaḥ | martye̍na | sa-yo̍niḥ ||1.164.30||

1.164.31a apa̍śyaṁ go̱pāmani̍padyamāna̱mā ca̱ parā̍ ca pa̱thibhi̱ścara̍ntam |
1.164.31c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱rvasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣva̱ntaḥ ||

apa̍śyam | go̱pām | ani̍-padyamānam | ā | ca̱ | parā̍ | ca̱ | pa̱thi-bhi̍ḥ | cara̍ntam |
saḥ | sa̱dhrīcī̍ḥ | saḥ | viṣū̍cīḥ | vasā̍naḥ | ā | va̱rī̱va̱rti̱ | bhuva̍neṣu | a̱ntariti̍ ||1.164.31||

1.164.32a ya ī̍ṁ ca̱kāra̱ na so a̱sya ve̍da̱ ya ī̍ṁ da̱darśa̱ hiru̱ginnu tasmā̍t |
1.164.32c sa mā̱turyonā̱ pari̍vīto a̱ntarba̍hupra̱jā nirṛ̍ti̱mā vi̍veśa ||

yaḥ | ī̱m | ca̱kāra̍ | na | saḥ | a̱sya | ve̱da̱ | yaḥ | ī̱m | da̱darśa̍ | hiru̍k | it | nu | tasmā̍t |
saḥ | mā̱tuḥ | yonā̍ | pari̍-vītaḥ | a̱ntaḥ | ba̱hu̱-pra̱jāḥ | niḥ-ṛ̍tim | ā | vi̱ve̱śa̱ ||1.164.32||

1.164.33a dyaurme̍ pi̱tā ja̍ni̱tā nābhi̱ratra̱ bandhu̍rme mā̱tā pṛ̍thi̱vī ma̱hīyam |
1.164.33c u̱ttā̱nayo̍śca̱mvo̱3̱̍ryoni̍ra̱ntaratrā̍ pi̱tā du̍hi̱turgarbha̱mādhā̍t ||

dyauḥ | me̱ | pi̱tā | ja̱ni̱tā | nābhi̍ḥ | atra̍ | bandhu̍ḥ | me̱ | mā̱tā | pṛ̱thi̱vī | ma̱hī | i̱yam |
u̱ttā̱nayo̍ḥ | ca̱mvo̍ḥ | yoni̍ḥ | a̱ntaḥ | atra̍ | pi̱tā | du̱hi̱tuḥ | garbha̍m | ā | a̱dhā̱t ||1.164.33||

1.164.34a pṛ̱cchāmi̍ tvā̱ para̱manta̍ṁ pṛthi̱vyāḥ pṛ̱cchāmi̱ yatra̱ bhuva̍nasya̱ nābhi̍ḥ |
1.164.34c pṛ̱cchāmi̍ tvā̱ vṛṣṇo̱ aśva̍sya̱ reta̍ḥ pṛ̱cchāmi̍ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

pṛ̱cchāmi̍ | tvā̱ | para̍m | anta̍m | pṛ̱thi̱vyāḥ | pṛ̱cchāmi̍ | yatra̍ | bhuva̍nasya | nābhi̍ḥ |
pṛ̱cchāmi̍ | tvā̱ | vṛṣṇa̍ḥ | aśva̍sya | reta̍ḥ | pṛ̱cchāmi̍ | vā̱caḥ | pa̱ra̱mam | vi-o̍ma ||1.164.34||

1.164.35a i̱yaṁ vedi̱ḥ paro̱ anta̍ḥ pṛthi̱vyā a̱yaṁ ya̱jño bhuva̍nasya̱ nābhi̍ḥ |
1.164.35c a̱yaṁ somo̱ vṛṣṇo̱ aśva̍sya̱ reto̍ bra̱hmāyaṁ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

i̱yam | vedi̍ḥ | para̍ḥ | anta̍ḥ | pṛ̱thi̱vyāḥ | a̱yam | ya̱jñaḥ | bhuva̍nasya | nābhi̍ḥ |
a̱yam | soma̍ḥ | vṛṣṇa̍ḥ | aśva̍sya | reta̍ḥ | bra̱hmā | a̱yam | vā̱caḥ | pa̱ra̱mam | vi-o̍ma ||1.164.35||

1.164.36a sa̱ptārdha̍ga̱rbhā bhuva̍nasya̱ reto̱ viṣṇo̍stiṣṭhanti pra̱diśā̱ vidha̍rmaṇi |
1.164.36c te dhī̱tibhi̱rmana̍sā̱ te vi̍pa̱ścita̍ḥ pari̱bhuva̱ḥ pari̍ bhavanti vi̱śvata̍ḥ ||

sa̱pta | a̱rdha̱-ga̱rbhāḥ | bhuva̍nasya | reta̍ḥ | viṣṇo̍ḥ | ti̱ṣṭha̱nti̱ | pra̱-diśā̍ | vi-dha̍rmaṇi |
te | dhī̱ti-bhi̍ḥ | mana̍sā | te | vi̱pa̱ḥ-cita̍ḥ | pa̱ri̱-bhuva̍ḥ | pari̍ | bha̱va̱nti̱ | vi̱śvata̍ḥ ||1.164.36||

1.164.37a na vi jā̍nāmi̱ yadi̍ve̱damasmi̍ ni̱ṇyaḥ saṁna̍ddho̱ mana̍sā carāmi |
1.164.37c ya̱dā māga̍nprathama̱jā ṛ̱tasyādidvā̱co a̍śnuve bhā̱gama̱syāḥ ||

na | vi | jā̱nā̱mi̱ | yat-i̍va | i̱dam | asmi̍ | ni̱ṇyaḥ | sam-na̍ddhaḥ | mana̍sā | ca̱rā̱mi̱ |
ya̱dā | mā̱ | ā | aga̍n | pra̱tha̱ma̱-jāḥ | ṛ̱tasya̍ | āt | it | vā̱caḥ | a̱śnu̱ve̱ | bhā̱gam | a̱syāḥ ||1.164.37||

1.164.38a apā̱ṅprāṅe̍ti sva̱dhayā̍ gṛbhī̱to'ma̍rtyo̱ martye̍nā̱ sayo̍niḥ |
1.164.38c tā śaśva̍ntā viṣū̱cīnā̍ vi̱yantā̱ nya1̱̍nyaṁ ci̱kyurna ni ci̍kyura̱nyam ||

apā̍ṅ | prāṅ | e̱ti̱ | sva̱dhayā̍ | gṛ̱bhī̱taḥ | ama̍rtyaḥ | martye̍na | sa-yo̍niḥ |
tā | śaśva̍ntā | vi̱ṣū̱cīnā̍ | vi̱-yantā̍ | ni | a̱nyam | ci̱kyuḥ | na | ni | ci̱kyu̱ḥ | a̱nyam ||1.164.38||

1.164.39a ṛ̱co a̱kṣare̍ para̱me vyo̍ma̱nyasmi̍nde̱vā adhi̱ viśve̍ niṣe̱duḥ |
1.164.39c yastanna veda̱ kimṛ̱cā ka̍riṣyati̱ ya ittadvi̱dusta i̱me samā̍sate ||

ṛ̱caḥ | a̱kṣare̍ | pa̱ra̱me | vi-o̍man | yasmi̍n | de̱vāḥ | adhi̍ | viśve̍ | ni̱-se̱duḥ |
yaḥ | tat | na | veda̍ | kim | ṛ̱cā | ka̱ri̱ṣya̱ti̱ | ye | it | tat | vi̱duḥ | te | i̱me | sam | ā̱sa̱te̱ ||1.164.39||

1.164.40a sū̱ya̱va̱sādbhaga̍vatī̱ hi bhū̱yā atho̍ va̱yaṁ bhaga̍vantaḥ syāma |
1.164.40c a̱ddhi tṛṇa̍maghnye viśva̱dānī̱ṁ piba̍ śu̱ddhamu̍da̱kamā̱cara̍ntī ||

su̱ya̱va̱sa̱-at | bhaga̍-vatī | hi | bhū̱yāḥ | atho̱ iti̍ | va̱yam | bhaga̍-vantaḥ | syā̱ma̱ |
a̱ddhi | tṛṇa̍m | a̱ghnye̱ | vi̱śva̱-dānī̍m | piba̍ | śu̱ddham | u̱da̱kam | ā̱-cara̍ntī ||1.164.40||

1.164.41a gau̱rīrmi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī |
1.164.41c a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̍kṣarā para̱me vyo̍man ||

gau̱rīḥ | mi̱mā̱ya̱ | sa̱li̱lāni̍ | takṣa̍tī | eka̍-padī | dvi̱-padī̍ | sā | catu̍ḥ-padī |
a̱ṣṭā-pa̍dī | nava̍-padī | ba̱bhū̱vuṣī̍ | sa̱hasra̍-akṣarā | pa̱ra̱me | vi-o̍man ||1.164.41||

1.164.42a tasyā̍ḥ samu̱drā adhi̱ vi kṣa̍ranti̱ tena̍ jīvanti pra̱diśa̱ścata̍sraḥ |
1.164.42c tata̍ḥ kṣaratya̱kṣara̱ṁ tadviśva̱mupa̍ jīvati ||

tasyā̍ḥ | sa̱mu̱drāḥ | adhi̍ | vi | kṣa̱ra̱nti̱ | tena̍ | jī̱va̱nti̱ | pra̱-diśa̍ḥ | cata̍sraḥ |
tata̍ḥ | kṣa̱ra̱ti̱ | a̱kṣara̍m | tat | viśva̍m | upa̍ | jī̱va̱ti̱ ||1.164.42||

1.164.43a śa̱ka̱maya̍ṁ dhū̱mamā̱rāda̍paśyaṁ viṣū̱vatā̍ pa̱ra e̱nāva̍reṇa |
1.164.43c u̱kṣāṇa̱ṁ pṛśni̍mapacanta vī̱rāstāni̱ dharmā̍ṇi pratha̱mānyā̍san ||

śa̱ka̱-maya̍m | dhū̱mam | ā̱rāt | a̱pa̱śya̱m | vi̱ṣu̱-vatā̍ | pa̱raḥ | e̱nā | ava̍reṇa |
u̱kṣāṇa̍m | pṛśni̍m | a̱pa̱ca̱nta̱ | vī̱rāḥ | tāni̍ | dharmā̍ṇi | pra̱tha̱māni̍ | ā̱sa̱n ||1.164.43||

1.164.44a traya̍ḥ ke̱śina̍ ṛtu̱thā vi ca̍kṣate saṁvatsa̱re va̍pata̱ eka̍ eṣām |
1.164.44c viśva̱meko̍ a̱bhi ca̍ṣṭe̱ śacī̍bhi̱rdhrāji̱reka̍sya dadṛśe̱ na rū̱pam ||

traya̍ḥ | ke̱śina̍ḥ | ṛ̱tu̱-thā | vi | ca̱kṣa̱te̱ | sa̱ṁva̱tsa̱re | va̱pa̱te̱ | eka̍ḥ | e̱ṣā̱m |
viśva̍m | eka̍ḥ | a̱bhi | ca̱ṣṭe̱ | śacī̍bhiḥ | dhrāji̍ḥ | eka̍sya | da̱dṛ̱śe̱ | na | rū̱pam ||1.164.44||

1.164.45a ca̱tvāri̱ vākpari̍mitā pa̱dāni̱ tāni̍ vidurbrāhma̱ṇā ye ma̍nī̱ṣiṇa̍ḥ |
1.164.45c guhā̱ trīṇi̱ nihi̍tā̱ neṅga̍yanti tu̱rīya̍ṁ vā̱co ma̍nu̱ṣyā̍ vadanti ||

ca̱tvāri̍ | vāk | pari̍-mitā | pa̱dāni̍ | tāni̍ | vi̱du̱ḥ | brā̱hma̱ṇāḥ | ye | ma̱nī̱ṣiṇa̍ḥ |
guhā̍ | trīṇi̍ | ni-hi̍tā | na | i̱ṅga̱ya̱nti̱ | tu̱rīya̍m | vā̱caḥ | ma̱nu̱ṣyā̍ḥ | va̱da̱nti̱ ||1.164.45||

1.164.46a indra̍ṁ mi̱traṁ varu̍ṇama̱gnimā̍hu̱ratho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
1.164.46c eka̱ṁ sadviprā̍ bahu̱dhā va̍dantya̱gniṁ ya̱maṁ mā̍ta̱riśvā̍namāhuḥ ||

indra̍m | mi̱tram | varu̍ṇam | a̱gnim | ā̱hu̱ḥ | atho̱ iti̍ | di̱vyaḥ | saḥ | su̱-pa̱rṇaḥ | ga̱rutmā̍n |
eka̍m | sat | viprā̍ḥ | ba̱hu̱-dhā | va̱da̱nti̱ | a̱gnim | ya̱mam | mā̱ta̱riśvā̍nam | ā̱hu̱ḥ ||1.164.46||

1.164.47a kṛ̱ṣṇaṁ ni̱yāna̱ṁ hara̍yaḥ supa̱rṇā a̱po vasā̍nā̱ diva̱mutpa̍tanti |
1.164.47c ta āva̍vṛtra̱ntsada̍nādṛ̱tasyādidghṛ̱tena̍ pṛthi̱vī vyu̍dyate ||

kṛ̱ṣṇam | ni̱-yāna̍m | hara̍yaḥ | su̱-pa̱rṇāḥ | a̱paḥ | vasā̍nāḥ | diva̍m | ut | pa̱ta̱nti̱ |
te | ā | a̱va̱vṛ̱tra̱n | sada̍nāt | ṛ̱tasya̍ | āt | it | ghṛ̱tena̍ | pṛ̱thi̱vī | vi | u̱dya̱te̱ ||1.164.47||

1.164.48a dvāda̍śa pra̱dhaya̍śca̱krameka̱ṁ trīṇi̱ nabhyā̍ni̱ ka u̱ tacci̍keta |
1.164.48c tasmi̍ntsā̱kaṁ tri̍śa̱tā na śa̱ṅkavo̍'rpi̱tāḥ ṣa̱ṣṭirna ca̍lāca̱lāsa̍ḥ ||

dvāda̍śa | pra̱-dhaya̍ḥ | ca̱kram | eka̍m | trīṇi̍ | nabhyā̍ni | kaḥ | ū̱m̐ iti̍ | tat | ci̱ke̱ta̱ |
tasmi̍n | sā̱kam | tri̱-śa̱tāḥ | na | śa̱ṅkava̍ḥ | a̱rpi̱tāḥ | ṣa̱ṣṭiḥ | na | ca̱lā̱ca̱lāsa̍ḥ ||1.164.48||

1.164.49a yaste̱ stana̍ḥ śaśa̱yo yo ma̍yo̱bhūryena̱ viśvā̱ puṣya̍si̱ vāryā̍ṇi |
1.164.49c yo ra̍tna̱dhā va̍su̱vidyaḥ su̱datra̱ḥ sara̍svati̱ tami̱ha dhāta̍ve kaḥ ||

yaḥ | te̱ | stana̍ḥ | śa̱śa̱yaḥ | yaḥ | ma̱ya̱ḥ-bhūḥ | yena̍ | viśvā̍ | puṣya̍si | vāryā̍ṇi |
yaḥ | ra̱tna̱-dhāḥ | va̱su̱-vit | yaḥ | su̱-datra̍ḥ | sara̍svati | tam | i̱ha | dhāta̍ve | ka̱riti̍ kaḥ ||1.164.49||

1.164.50a ya̱jñena̍ ya̱jñama̍yajanta de̱vāstāni̱ dharmā̍ṇi pratha̱mānyā̍san |
1.164.50c te ha̱ nāka̍ṁ mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

ya̱jñena̍ | ya̱jñam | a̱ya̱ja̱nta̱ | de̱vāḥ | tāni̍ | dharmā̍ṇi | pra̱tha̱māni̍ | ā̱sa̱n |
te | ha̱ | nāka̍m | ma̱hi̱māna̍ḥ | sa̱ca̱nta̱ | yatra̍ | pūrve̍ | sā̱dhyāḥ | santi̍ | de̱vāḥ ||1.164.50||

1.164.51a sa̱mā̱name̱tadu̍da̱kamuccaityava̱ cāha̍bhiḥ |
1.164.51c bhūmi̍ṁ pa̱rjanyā̱ jinva̍nti̱ diva̍ṁ jinvantya̱gnaya̍ḥ ||

sa̱mā̱nam | e̱tat | u̱da̱kam | ut | ca̱ | eti̍ | ava̍ | ca̱ | aha̍-bhiḥ |
bhūmi̍m | pa̱rjanyā̍ḥ | jinva̍nti | diva̍m | ji̱nva̱nti̱ | a̱gnaya̍ḥ ||1.164.51||

1.164.52a di̱vyaṁ su̍pa̱rṇaṁ vā̍ya̱saṁ bṛ̱hanta̍ma̱pāṁ garbha̍ṁ darśa̱tamoṣa̍dhīnām |
1.164.52c a̱bhī̱pa̱to vṛ̱ṣṭibhi̍sta̱rpaya̍nta̱ṁ sara̍svanta̱mava̍se johavīmi ||

di̱vyam | su̱-pa̱rṇam | vā̱ya̱sam | bṛ̱hanta̍m | a̱pām | garbha̍m | da̱rśa̱tam | oṣa̍dhīnām |
a̱bhī̱pa̱taḥ | vṛ̱ṣṭi-bhi̍ḥ | ta̱rpaya̍ntam | sara̍svantam | ava̍se | jo̱ha̱vī̱mi̱ ||1.164.52||


1.165.1a kayā̍ śu̱bhā sava̍yasa̱ḥ sanī̍ḻāḥ samā̱nyā ma̱ruta̱ḥ saṁ mi̍mikṣuḥ |
1.165.1c kayā̍ ma̱tī kuta̱ etā̍sa e̱te'rca̍nti̱ śuṣma̱ṁ vṛṣa̍ṇo vasū̱yā ||

kayā̍ | śu̱bhā | sa-va̍yasaḥ | sa-nī̍ḻāḥ | sa̱mā̱nyā | ma̱ruta̍ḥ | sam | mi̱mi̱kṣu̱ḥ |
kayā̍ | ma̱tī | kuta̍ḥ | ā-i̍tāsaḥ | e̱te | arca̍nti | śuṣma̍m | vṛṣa̍ṇaḥ | va̱su̱-yā ||1.165.1||

1.165.2a kasya̱ brahmā̍ṇi jujuṣu̱ryuvā̍na̱ḥ ko a̍dhva̱re ma̱ruta̱ ā va̍varta |
1.165.2c śye̱nām̐ i̍va̱ dhraja̍to a̱ntari̍kṣe̱ kena̍ ma̱hā mana̍sā rīramāma ||

kasya̍ | brahmā̍ṇi | ju̱ju̱ṣu̱ḥ | yuvā̍naḥ | kaḥ | a̱dhva̱re | ma̱ruta̍ḥ | ā | va̱va̱rta̱ |
śye̱nān-i̍va | dhraja̍taḥ | a̱ntari̍kṣe | kena̍ | ma̱hā | mana̍sā | rī̱ra̱mā̱ma̱ ||1.165.2||

1.165.3a kuta̱stvami̍ndra̱ māhi̍na̱ḥ sanneko̍ yāsi satpate̱ kiṁ ta̍ i̱tthā |
1.165.3c saṁ pṛ̍cchase samarā̱ṇaḥ śu̍bhā̱nairvo̱cestanno̍ harivo̱ yatte̍ a̱sme ||

kuta̍ḥ | tvam | i̱ndra̱ | māhi̍naḥ | san | eka̍ḥ | yā̱si̱ | sa̱t-pa̱te̱ | kim | te̱ | i̱tthā |
sam | pṛ̱ccha̱se̱ | sa̱m-a̱rā̱ṇaḥ | śu̱bhā̱naiḥ | vo̱ceḥ | tat | na̱ḥ | ha̱ri̱-va̱ḥ | yat | te̱ | a̱sme iti̍ ||1.165.3||

1.165.4a brahmā̍ṇi me ma̱taya̱ḥ śaṁ su̱tāsa̱ḥ śuṣma̍ iyarti̱ prabhṛ̍to me̱ adri̍ḥ |
1.165.4c ā śā̍sate̱ prati̍ haryantyu̱kthemā harī̍ vahata̱stā no̱ accha̍ ||

brahmā̍ṇi | me̱ | ma̱taya̍ḥ | śam | su̱tāsa̍ḥ | śuṣma̍ḥ | i̱ya̱rti̱ | pra-bhṛ̍taḥ | me̱ | adri̍ḥ |
ā | śā̱sa̱te̱ | prati̍ | ha̱rya̱nti̱ | u̱kthā | i̱mā | harī̱ iti̍ | va̱ha̱ta̱ḥ | tā | na̱ḥ | accha̍ ||1.165.4||

1.165.5a ato̍ va̱yama̍nta̱mebhi̍ryujā̱nāḥ svakṣa̍trebhista̱nva1̱̍ḥ śumbha̍mānāḥ |
1.165.5c maho̍bhi̱retā̱m̐ upa̍ yujmahe̱ nvindra̍ sva̱dhāmanu̱ hi no̍ ba̱bhūtha̍ ||

ata̍ḥ | va̱yam | a̱nta̱mebhi̍ḥ | yu̱jā̱nāḥ | sva-kṣa̍trebhiḥ | ta̱nva̍ḥ | śumbha̍mānāḥ |
maha̍ḥ-bhiḥ | etā̍n | upa̍ | yu̱jma̱he̱ | nu | indra̍ | sva̱dhām | anu̍ | hi | na̱ḥ | ba̱bhūtha̍ ||1.165.5||

1.165.6a kva1̱̍ syā vo̍ marutaḥ sva̱dhāsī̱dyanmāmeka̍ṁ sa̱madha̍ttāhi̱hatye̍ |
1.165.6c a̱haṁ hyu1̱̍grasta̍vi̱ṣastuvi̍ṣmā̱nviśva̍sya̱ śatro̱rana̍maṁ vadha̱snaiḥ ||

kva̍ | syā | va̱ḥ | ma̱ru̱ta̱ḥ | sva̱dhā | ā̱sī̱t | yat | mām | eka̍m | sa̱m-adha̍tta | a̱hi̱-hatye̍ |
a̱ham | hi | u̱graḥ | ta̱vi̱ṣaḥ | tuvi̍ṣmān | viśva̍sya | śatro̍ḥ | ana̍mam | va̱dha̱-snaiḥ ||1.165.6||

1.165.7a bhūri̍ cakartha̱ yujye̍bhira̱sme sa̍mā̱nebhi̍rvṛṣabha̱ pauṁsye̍bhiḥ |
1.165.7c bhūrī̍ṇi̱ hi kṛ̱ṇavā̍mā śavi̱ṣṭhendra̱ kratvā̍ maruto̱ yadvaśā̍ma ||

bhūri̍ | ca̱ka̱rtha̱ | yujye̍bhiḥ | a̱sme iti̍ | sa̱mā̱nebhi̍ḥ | vṛ̱ṣa̱bha̱ | pauṁsye̍bhiḥ |
bhūrī̍ṇi | hi | kṛ̱ṇavā̍ma | śa̱vi̱ṣṭha̱ | indra̍ | kratvā̍ | ma̱ru̱ta̱ḥ | yat | vaśā̍ma ||1.165.7||

1.165.8a vadhī̍ṁ vṛ̱traṁ ma̍ruta indri̱yeṇa̱ svena̱ bhāme̍na tavi̱ṣo ba̍bhū̱vān |
1.165.8c a̱hame̱tā mana̍ve vi̱śvaśca̍ndrāḥ su̱gā a̱paśca̍kara̱ vajra̍bāhuḥ ||

vadhī̍m | vṛ̱tram | ma̱ru̱ta̱ḥ | i̱ndri̱yeṇa̍ | svena̍ | bhāme̍na | ta̱vi̱ṣaḥ | ba̱bhū̱vān |
a̱ham | e̱tāḥ | mana̍ve | vi̱śva-ca̍ndrāḥ | su̱-gāḥ | a̱paḥ | ca̱ka̱ra̱ | vajra̍-bāhuḥ ||1.165.8||

1.165.9a anu̍tta̱mā te̍ maghava̱nnaki̱rnu na tvāvā̍m̐ asti de̱vatā̱ vidā̍naḥ |
1.165.9c na jāya̍māno̱ naśa̍te̱ na jā̱to yāni̍ kari̱ṣyā kṛ̍ṇu̱hi pra̍vṛddha ||

anu̍ttam | ā | te̱ | ma̱gha̱-va̱n | naki̍ḥ | nu | na | tvā-vā̍n | a̱sti̱ | de̱vatā̍ | vidā̍naḥ |
na | jāya̍mānaḥ | naśa̍te | na | jā̱taḥ | yāni̍ | ka̱ri̱ṣyā | kṛ̱ṇu̱hi | pra̱-vṛ̱ddha̱ ||1.165.9||

1.165.10a eka̍sya cinme vi̱bhva1̱̍stvojo̱ yā nu da̍dhṛ̱ṣvānkṛ̱ṇavai̍ manī̱ṣā |
1.165.10c a̱haṁ hyu1̱̍gro ma̍ruto̱ vidā̍no̱ yāni̱ cyava̱mindra̱ idī̍śa eṣām ||

eka̍sya | ci̱t | me̱ | vi̱-bhu | a̱stu̱ | oja̍ḥ | yā | nu | da̱dhṛ̱ṣvān | kṛ̱ṇavai̍ | ma̱nī̱ṣā |
a̱ham | hi | u̱graḥ | ma̱ru̱ta̱ḥ | vidā̍naḥ | yāni̍ | cyava̍m | indra̍ḥ | it | ī̱śe̱ | e̱ṣā̱m ||1.165.10||

1.165.11a ama̍ndanmā maruta̱ḥ stomo̱ atra̱ yanme̍ nara̱ḥ śrutya̱ṁ brahma̍ ca̱kra |
1.165.11c indrā̍ya̱ vṛṣṇe̱ suma̍khāya̱ mahya̱ṁ sakhye̱ sakhā̍yasta̱nve̍ ta̱nūbhi̍ḥ ||

ama̍ndat | mā̱ | ma̱ru̱ta̱ḥ | stoma̍ḥ | atra̍ | yat | me̱ | na̱ra̱ḥ | śrutya̍m | brahma̍ | ca̱kra |
indrā̍ya | vṛṣṇe̍ | su-ma̍khāya | mahya̍m | sakhye̍ | sakhā̍yaḥ | ta̱nve̍ | ta̱nūbhi̍ḥ ||1.165.11||

1.165.12a e̱vede̱te prati̍ mā̱ roca̍mānā̱ ane̍dya̱ḥ śrava̱ eṣo̱ dadhā̍nāḥ |
1.165.12c sa̱ṁcakṣyā̍ marutaśca̱ndrava̍rṇā̱ acchā̍nta me cha̱dayā̍thā ca nū̱nam ||

e̱va | it | e̱te | prati̍ | mā̱ | roca̍mānāḥ | ane̍dyaḥ | śrava̍ḥ | ā | iṣa̍ḥ | dadhā̍nāḥ |
sa̱m-cakṣya̍ | ma̱ru̱ta̱ḥ | ca̱ndra-va̍rṇāḥ | acchā̍nta | me̱ | cha̱dayā̍tha | ca̱ | nū̱nam ||1.165.12||

1.165.13a ko nvatra̍ maruto māmahe va̱ḥ pra yā̍tana̱ sakhī̱m̐racchā̍ sakhāyaḥ |
1.165.13c manmā̍ni citrā apivā̱taya̍nta e̱ṣāṁ bhū̍ta̱ nave̍dā ma ṛ̱tānā̍m ||

kaḥ | nu | atra̍ | ma̱ru̱ta̱ḥ | ma̱ma̱he̱ | va̱ḥ | pra | yā̱ta̱na̱ | sakhī̱n | accha̍ | sa̱khā̱ya̱ḥ |
manmā̍ni | ci̱trā̱ḥ | a̱pi̱-vā̱taya̍ntaḥ | e̱ṣām | bhū̱ta̱ | nave̍dāḥ | me̱ | ṛ̱tānā̍m ||1.165.13||

1.165.14a ā yaddu̍va̱syāddu̱vase̱ na kā̱rura̱smāñca̱kre mā̱nyasya̍ me̱dhā |
1.165.14c o ṣu va̍rtta maruto̱ vipra̱macche̱mā brahmā̍ṇi jari̱tā vo̍ arcat ||

ā | yat | du̱va̱syāt | du̱vase̍ | na | kā̱ruḥ | a̱smān | ca̱kre | mā̱nyasya̍ | me̱dhā |
o iti̍ | su | va̱rtta̱ | ma̱ru̱ta̱ḥ | vipra̍m | accha̍ | i̱mā | brahmā̍ṇi | ja̱ri̱tā | va̱ḥ | a̱rca̱t ||1.165.14||

1.165.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.165.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱ṣaḥ | va̱ḥ | stoma̍ḥ | ma̱ru̱ta̱ḥ | i̱yam | gīḥ | mā̱ndā̱ryasya̍ | mā̱nyasya̍ | kā̱roḥ |
ā | i̱ṣā | yā̱sī̱ṣṭa̱ | ta̱nve̍ | va̱yām | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.165.15||


1.166.1a tannu vo̍cāma rabha̱sāya̱ janma̍ne̱ pūrva̍ṁ mahi̱tvaṁ vṛ̍ṣa̱bhasya̍ ke̱tave̍ |
1.166.1c ai̱dheva̱ yāma̍nmarutastuviṣvaṇo yu̱dheva̍ śakrāstavi̱ṣāṇi̍ kartana ||

tat | nu | vo̱cā̱ma̱ | ra̱bha̱sāya̍ | janma̍ne | pūrva̍m | ma̱hi̱tvam | vṛ̱ṣa̱bhasya̍ | ke̱tave̍ |
ai̱dhā-i̍va | yāma̍n | ma̱ru̱ta̱ḥ | tu̱vi̱-sva̱ṇa̱ḥ | yu̱dhā-i̍va | śa̱krā̱ḥ | ta̱vi̱ṣāṇi̍ | ka̱rta̱na̱ ||1.166.1||

1.166.2a nitya̱ṁ na sū̱nuṁ madhu̱ bibhra̍ta̱ upa̱ krīḻa̍nti krī̱ḻā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ |
1.166.2c nakṣa̍nti ru̱drā ava̍sā nama̱svina̱ṁ na ma̍rdhanti̱ svata̍vaso havi̱ṣkṛta̍m ||

nitya̍m | na | sū̱num | madhu̍ | bibhra̍taḥ | upa̍ | krīḻa̍nti | krī̱ḻāḥ | vi̱dathe̍ṣu | ghṛṣva̍yaḥ |
nakṣa̍nti | ru̱drāḥ | ava̍sā | na̱ma̱svina̍m | na | ma̱rdha̱nti̱ | sva-ta̍vasaḥ | ha̱vi̱ḥ-kṛta̍m ||1.166.2||

1.166.3a yasmā̱ ūmā̍so a̱mṛtā̱ arā̍sata rā̱yaspoṣa̍ṁ ca ha̱viṣā̍ dadā̱śuṣe̍ |
1.166.3c u̱kṣantya̍smai ma̱ruto̍ hi̱tā i̍va pu̱rū rajā̍ṁsi̱ paya̍sā mayo̱bhuva̍ḥ ||

yasmai̍ | ūmā̍saḥ | a̱mṛtā̍ḥ | arā̍sata | rā̱yaḥ | poṣa̍m | ca̱ | ha̱viṣā̍ | da̱dā̱śuṣe̍ |
u̱kṣanti̍ | a̱smai̱ | ma̱ruta̍ḥ | hi̱tāḥ-i̍va | pu̱ru | rajā̍ṁsi | paya̍sā | ma̱ya̱ḥ-bhuva̍ḥ ||1.166.3||

1.166.4a ā ye rajā̍ṁsi̱ tavi̍ṣībhi̱ravya̍ta̱ pra va̱ evā̍sa̱ḥ svaya̍tāso adhrajan |
1.166.4c bhaya̍nte̱ viśvā̱ bhuva̍nāni ha̱rmyā ci̱tro vo̱ yāma̱ḥ praya̍tāsvṛ̱ṣṭiṣu̍ ||

ā | ye | rajā̍ṁsi | tavi̍ṣībhiḥ | avya̍ta | pra | va̱ḥ | evā̍saḥ | sva-ya̍tāsaḥ | a̱dhra̱ja̱n |
bhaya̍nte | viśvā̍ | bhuva̍nāni | ha̱rmyā | ci̱traḥ | va̱ḥ | yāma̍ḥ | pra-ya̍tāsu | ṛ̱ṣṭiṣu̍ ||1.166.4||

1.166.5a yattve̱ṣayā̍mā na̱daya̍nta̱ parva̍tāndi̱vo vā̍ pṛ̱ṣṭhaṁ naryā̱ acu̍cyavuḥ |
1.166.5c viśvo̍ vo̱ ajma̍nbhayate̱ vana̱spatī̍ rathī̱yantī̍va̱ pra ji̍hīta̱ oṣa̍dhiḥ ||

yat | tve̱ṣa-yā̍māḥ | na̱daya̍nta | parva̍tān | di̱vaḥ | vā̱ | pṛ̱ṣṭham | naryā̍ḥ | acu̍cyavuḥ |
viśva̍ḥ | va̱ḥ | ajma̍n | bha̱ya̱te̱ | vana̱spati̍ḥ | ra̱thi̱yantī̍-iva | pra | ji̱hī̱te̱ | oṣa̍dhiḥ ||1.166.5||

1.166.6a yū̱yaṁ na̍ ugrā marutaḥ suce̱tunāri̍ṣṭagrāmāḥ suma̱tiṁ pi̍partana |
1.166.6c yatrā̍ vo di̱dyudrada̍ti̱ krivi̍rdatī ri̱ṇāti̍ pa̱śvaḥ sudhi̍teva ba̱rhaṇā̍ ||

yū̱yam | na̱ḥ | u̱grā̱ḥ | ma̱ru̱ta̱ḥ | su̱-ce̱tunā̍ | ari̍ṣṭa-grāmāḥ | su̱-ma̱tim | pi̱pa̱rta̱na̱ |
yatra̍ | va̱ḥ | di̱dyut | rada̍ti | krivi̍ḥ-datī | ri̱ṇāti̍ | pa̱śvaḥ | sudhi̍tā-iva | ba̱rhaṇā̍ ||1.166.6||

1.166.7a pra ska̱mbhade̍ṣṇā anava̱bhrarā̍dhaso'lātṛ̱ṇāso̍ vi̱dathe̍ṣu̱ suṣṭu̍tāḥ |
1.166.7c arca̍ntya̱rkaṁ ma̍di̱rasya̍ pī̱taye̍ vi̱durvī̱rasya̍ pratha̱māni̱ pauṁsyā̍ ||

pra | ska̱mbha-de̍ṣṇāḥ | a̱na̱va̱bhra-rā̍dhasaḥ | a̱lā̱tṛ̱ṇāsa̍ḥ | vi̱dathe̍ṣu | su-stu̍tāḥ |
arca̍nti | a̱rkam | ma̱di̱rasya̍ | pī̱taye̍ | vi̱duḥ | vī̱rasya̍ | pra̱tha̱māni̍ | pauṁsyā̍ ||1.166.7||

1.166.8a śa̱tabhu̍jibhi̱stama̱bhihru̍tera̱ghātpū̱rbhī ra̍kṣatā maruto̱ yamāva̍ta |
1.166.8c jana̱ṁ yamu̍grāstavaso virapśinaḥ pā̱thanā̱ śaṁsā̱ttana̍yasya pu̱ṣṭiṣu̍ ||

śa̱tabhu̍ji-bhiḥ | tam | a̱bhi-hru̍teḥ | a̱ghāt | pū̱ḥ-bhiḥ | ra̱kṣa̱ta̱ | ma̱ru̱ta̱ḥ | yam | āva̍ta |
jana̍m | yam | u̱grā̱ḥ | ta̱va̱sa̱ḥ | vi̱-ra̱pśi̱na̱ḥ | pā̱thana̍ | śaṁsā̍t | tana̍yasya | pu̱ṣṭiṣu̍ ||1.166.8||

1.166.9a viśvā̍ni bha̱drā ma̍ruto̱ rathe̍ṣu vo mitha̱spṛdhye̍va tavi̱ṣāṇyāhi̍tā |
1.166.9c aṁse̱ṣvā va̱ḥ prapa̍theṣu khā̱dayo'kṣo̍ vaśca̱krā sa̱mayā̱ vi vā̍vṛte ||

viśvā̍ni | bha̱drā | ma̱ru̱ta̱ḥ | rathe̍ṣu | va̱ḥ | mi̱tha̱spṛdhyā̍-iva | ta̱vi̱ṣāṇi̍ | ā-hi̍tā |
aṁse̍ṣu | ā | va̱ḥ | pra-pa̍theṣu | khā̱daya̍ḥ | akṣa̍ḥ | va̱ḥ | ca̱krā | sa̱mayā̍ | vi | va̱vṛ̱te̱ ||1.166.9||

1.166.10a bhūrī̍ṇi bha̱drā narye̍ṣu bā̱huṣu̱ vakṣa̍ḥsu ru̱kmā ra̍bha̱sāso̍ a̱ñjaya̍ḥ |
1.166.10c aṁse̱ṣvetā̍ḥ pa̱viṣu̍ kṣu̱rā adhi̱ vayo̱ na pa̱kṣānvyanu̱ śriyo̍ dhire ||

bhūrī̍ṇi | bha̱drā | narye̍ṣu | bā̱huṣu̍ | vakṣa̍ḥ-su | ru̱kmāḥ | ra̱bha̱sāsa̍ḥ | a̱ñjaya̍ḥ |
aṁse̍ṣu | etā̍ḥ | pa̱viṣu̍ | kṣu̱rāḥ | adhi̍ | vaya̍ḥ | na | pa̱kṣān | vi | anu̍ | śriya̍ḥ | dhi̱re̱ ||1.166.10||

1.166.11a ma̱hānto̍ ma̱hnā vi̱bhvo̱3̱̍ vibhū̍tayo dūre̱dṛśo̱ ye di̱vyā i̍va̱ stṛbhi̍ḥ |
1.166.11c ma̱ndrāḥ su̍ji̱hvāḥ svari̍tāra ā̱sabhi̱ḥ saṁmi̍ślā̱ indre̍ ma̱ruta̍ḥ pari̱ṣṭubha̍ḥ ||

ma̱hānta̍ḥ | ma̱hnā | vi̱-bhva̍ḥ | vi-bhū̍tayaḥ | dū̱re̱-dṛśa̍ḥ | ye | di̱vyāḥ-i̍va | stṛ-bhi̍ḥ |
ma̱ndrāḥ | su̱-ji̱hvāḥ | svari̍tāraḥ | ā̱sa-bhi̍ḥ | sam-mi̍ślāḥ | indre̍ | ma̱ruta̍ḥ | pa̱ri̱-stubha̍ḥ ||1.166.11||

1.166.12a tadva̍ḥ sujātā maruto mahitva̱naṁ dī̱rghaṁ vo̍ dā̱tramadi̍teriva vra̱tam |
1.166.12c indra̍śca̱na tyaja̍sā̱ vi hru̍ṇāti̱ tajjanā̍ya̱ yasmai̍ su̱kṛte̱ arā̍dhvam ||

tat | va̱ḥ | su̱-jā̱tā̱ḥ | ma̱ru̱ta̱ḥ | ma̱hi̱-tva̱nam | dī̱rgham | va̱ḥ | dā̱tram | adi̍teḥ-iva | vra̱tam |
indra̍ḥ | ca̱na | tyaja̍sā | vi | hru̱ṇā̱ti̱ | tat | janā̍ya | yasmai̍ | su̱-kṛte̍ | arā̍dhvam ||1.166.12||

1.166.13a tadvo̍ jāmi̱tvaṁ ma̍ruta̱ḥ pare̍ yu̱ge pu̱rū yacchaṁsa̍mamṛtāsa̱ āva̍ta |
1.166.13c a̱yā dhi̱yā mana̍ve śru̱ṣṭimāvyā̍ sā̱kaṁ naro̍ da̱ṁsanai̱rā ci̍kitrire ||

tat | va̱ḥ | jā̱mi̱-tvam | ma̱ru̱ta̱ḥ | pare̍ | yu̱ge | pu̱ru | yat | śaṁsa̍m | a̱mṛ̱tā̱sa̱ḥ | āva̍ta |
a̱yā | dhi̱yā | mana̍ve | śru̱ṣṭim | āvya̍ | sā̱kam | nara̍ḥ | da̱ṁsanai̍ḥ | ā | ci̱ki̱tri̱re̱ ||1.166.13||

1.166.14a yena̍ dī̱rghaṁ ma̍rutaḥ śū̱śavā̍ma yu̱ṣmāke̍na̱ parī̍ṇasā turāsaḥ |
1.166.14c ā yatta̱tana̍nvṛ̱jane̱ janā̍sa e̱bhirya̱jñebhi̱stada̱bhīṣṭi̍maśyām ||

yena̍ | dī̱rgham | ma̱ru̱ta̱ḥ | śū̱śavā̍ma | yu̱ṣmāke̍na | parī̍ṇasā | tu̱rā̱sa̱ḥ |
ā | yat | ta̱tana̍m | vṛ̱jane̍ | janā̍saḥ | e̱bhiḥ | ya̱jñebhi̍ḥ | tat | a̱bhi | iṣṭi̍m | a̱śyā̱m ||1.166.14||

1.166.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.166.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱ṣaḥ | va̱ḥ | stoma̍ḥ | ma̱ru̱ta̱ḥ | i̱yam | gīḥ | mā̱ndā̱ryasya̍ | mā̱nyasya̍ | kā̱roḥ |
ā | i̱ṣā | yā̱sī̱ṣṭa̱ | ta̱nve̍ | va̱yām | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.166.15||


1.167.1a sa̱hasra̍ṁ ta indro̱tayo̍ naḥ sa̱hasra̱miṣo̍ harivo gū̱rtata̍māḥ |
1.167.1c sa̱hasra̱ṁ rāyo̍ māda̱yadhyai̍ saha̱sriṇa̱ upa̍ no yantu̱ vājā̍ḥ ||

sa̱hasra̍m | te̱ | i̱ndra̱ | ū̱taya̍ḥ | na̱ḥ | sa̱hasra̍m | iṣa̍ḥ | ha̱ri̱-va̱ḥ | gū̱rta-ta̍māḥ |
sa̱hasra̍m | rāya̍ḥ | mā̱da̱yadhyai̍ | sa̱ha̱sriṇa̍ḥ | upa̍ | na̱ḥ | ya̱ntu̱ | vājā̍ḥ ||1.167.1||

1.167.2a ā no'vo̍bhirma̱ruto̍ yā̱ntvacchā̱ jyeṣṭhe̍bhirvā bṛ̱haddi̍vaiḥ sumā̱yāḥ |
1.167.2c adha̱ yade̍ṣāṁ ni̱yuta̍ḥ para̱māḥ sa̍mu̱drasya̍ ciddha̱naya̍nta pā̱re ||

ā | na̱ḥ | ava̍ḥ-bhiḥ | ma̱ruta̍ḥ | yā̱ntu̱ | accha̍ | jyeṣṭhe̍bhiḥ | vā̱ | bṛ̱hat-di̍vaiḥ | su̱-mā̱yāḥ |
adha̍ | yat | e̱ṣā̱m | ni̱-yuta̍ḥ | pa̱ra̱māḥ | sa̱mu̱drasya̍ | ci̱t | dha̱naya̍nta | pā̱re ||1.167.2||

1.167.3a mi̱myakṣa̱ yeṣu̱ sudhi̍tā ghṛ̱tācī̱ hira̍ṇyanirṇi̱gupa̍rā̱ na ṛ̱ṣṭiḥ |
1.167.3c guhā̱ cara̍ntī̱ manu̍ṣo̱ na yoṣā̍ sa̱bhāva̍tī vida̱thye̍va̱ saṁ vāk ||

mi̱myakṣa̍ | yeṣu̍ | su-dhi̍tā | ghṛ̱tācī̍ | hira̍ṇya-nirnik | upa̍rā | na | ṛ̱ṣṭiḥ |
guhā̍ | cara̍ntī | manu̍ṣaḥ | na | yoṣā̍ | sa̱bhā-va̍tī | vi̱da̱thyā̍-iva | sam | vāk ||1.167.3||

1.167.4a parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ |
1.167.4c na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṁ sa̱khyāya̍ de̱vāḥ ||

parā̍ | śu̱bhrāḥ | a̱yāsa̍ḥ | ya̱vyā | sā̱dhā̱ra̱ṇyā-i̍va | ma̱ruta̍ḥ | mi̱mi̱kṣu̱ḥ |
na | ro̱da̱sī iti̍ | apa̍ | nu̱da̱nta̱ | gho̱rāḥ | ju̱ṣanta̍ | vṛdha̍m | sa̱khyāya̍ | de̱vāḥ ||1.167.4||

1.167.5a joṣa̱dyadī̍masu̱ryā̍ sa̱cadhyai̱ viṣi̍tastukā roda̱sī nṛ̱maṇā̍ḥ |
1.167.5c ā sū̱ryeva̍ vidha̱to ratha̍ṁ gāttve̱ṣapra̍tīkā̱ nabha̍so̱ netyā ||

joṣa̍t | yat | ī̱m | a̱su̱ryā̍ | sa̱cadhyai̍ | visi̍ta-stukā | ro̱da̱sī | nṛ̱-manā̍ḥ |
ā | sū̱ryā-i̍va | vi̱dha̱taḥ | ratha̍m | gā̱t | tve̱ṣa-pra̍tīkā | nabha̍saḥ | na | i̱tyā ||1.167.5||

1.167.6a āsthā̍payanta yuva̱tiṁ yuvā̍naḥ śu̱bhe nimi̍ślāṁ vi̱dathe̍ṣu pa̱jrām |
1.167.6c a̱rko yadvo̍ maruto ha̱viṣmā̱ngāya̍dgā̱thaṁ su̱taso̍mo duva̱syan ||

ā | a̱sthā̱pa̱ya̱nta̱ | yu̱va̱tim | yuvā̍naḥ | śu̱bhe | ni-mi̍ślām | vi̱dathe̍ṣu | pa̱jrām |
a̱rkaḥ | yat | va̱ḥ | ma̱ru̱ta̱ḥ | ha̱viṣmā̍n | gāya̍t | gā̱tham | su̱ta-so̍maḥ | du̱va̱syan ||1.167.6||

1.167.7a pra taṁ vi̍vakmi̱ vakmyo̱ ya e̍ṣāṁ ma̱rutā̍ṁ mahi̱mā sa̱tyo asti̍ |
1.167.7c sacā̱ yadī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱jjanī̱rvaha̍te subhā̱gāḥ ||

pra | tam | vi̱va̱kmi̱ | vakmya̍ḥ | yaḥ | e̱ṣā̱m | ma̱rutā̍m | ma̱hi̱mā | sa̱tyaḥ | asti̍ |
sacā̍ | yat | ī̱m | vṛṣa̍-manāḥ | a̱ha̱m-yuḥ | sthi̱rā | ci̱t | janī̍ḥ | vaha̍te | su̱-bhā̱gāḥ ||1.167.7||

1.167.8a pānti̍ mi̱trāvaru̍ṇāvava̱dyāccaya̍ta īmarya̱mo apra̍śastān |
1.167.8c u̱ta cya̍vante̱ acyu̍tā dhru̱vāṇi̍ vāvṛ̱dha ī̍ṁ maruto̱ dāti̍vāraḥ ||

pānti̍ | mi̱trāvaru̍ṇau | a̱va̱dyāt | caya̍te | ī̱m | a̱rya̱mo iti̍ | apra̍-śastān |
u̱ta | cya̱va̱nte̱ | acyu̍tā | dhru̱vāṇi̍ | va̱vṛ̱dhe | ī̱m | ma̱ru̱ta̱ḥ | dāti̍-vāraḥ ||1.167.8||

1.167.9a na̱hī nu vo̍ maruto̱ antya̱sme ā̱rāttā̍cci̱cchava̍so̱ anta̍mā̱puḥ |
1.167.9c te dhṛ̱ṣṇunā̱ śava̍sā śūśu̱vāṁso'rṇo̱ na dveṣo̍ dhṛṣa̱tā pari̍ ṣṭhuḥ ||

na̱hi | nu | va̱ḥ | ma̱ru̱ta̱ḥ | anti̍ | a̱sme iti̍ | ā̱rāttā̍t | ci̱t | śava̍saḥ | anta̍m | ā̱puḥ |
te | dhṛ̱ṣṇunā̍ | śava̍sā | śū̱śu̱-vāṁsa̍ḥ | arṇa̍ḥ | na | dveṣa̍ḥ | dhṛ̱ṣa̱tā | pari̍ | sthu̱ḥ ||1.167.9||

1.167.10a va̱yama̱dyendra̍sya̱ preṣṭhā̍ va̱yaṁ śvo vo̍cemahi sama̱rye |
1.167.10c va̱yaṁ pu̱rā mahi̍ ca no̱ anu̱ dyūntanna̍ ṛbhu̱kṣā na̱rāmanu̍ ṣyāt ||

va̱yam | a̱dya | indra̍sya | preṣṭhā̍ḥ | va̱yam | śvaḥ | vo̱ce̱ma̱hi̱ | sa̱-ma̱rye |
va̱yam | pu̱rā | mahi̍ | ca̱ | na̱ḥ | anu̍ | dyūn | tat | na̱ḥ | ṛ̱bhu̱kṣāḥ | na̱rām | anu̍ | syā̱t ||1.167.10||

1.167.11a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.167.11c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱ṣaḥ | va̱ḥ | stoma̍ḥ | ma̱ru̱ta̱ḥ | i̱yam | gīḥ | mā̱ndā̱ryasya̍ | mā̱nyasya̍ | kā̱roḥ |
ā | i̱ṣā | yā̱sī̱ṣṭa̱ | ta̱nve̍ | va̱yām | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.167.11||


1.168.1a ya̱jñāya̍jñā vaḥ sama̱nā tu̍tu̱rvaṇi̱rdhiya̍ṁdhiyaṁ vo deva̱yā u̍ dadhidhve |
1.168.1c ā vo̱'rvāca̍ḥ suvi̱tāya̱ roda̍syorma̱he va̍vṛtyā̱mava̍se suvṛ̱ktibhi̍ḥ ||

ya̱jñā-ya̍jñā | va̱ḥ | sa̱ma̱nā | tu̱tu̱rvaṇi̍ḥ | dhiya̍m-dhiyam | va̱ḥ | de̱va̱-yāḥ | ū̱m̐ iti̍ | da̱dhi̱dhve̱ |
ā | va̱ḥ | a̱rvāca̍ḥ | su̱vi̱tāya̍ | roda̍syoḥ | ma̱he | va̱vṛ̱tyā̱m | ava̍se | su̱vṛ̱kti-bhi̍ḥ ||1.168.1||

1.168.2a va̱vrāso̱ na ye sva̱jāḥ svata̍vasa̱ iṣa̱ṁ sva̍rabhi̱jāya̍nta̱ dhūta̍yaḥ |
1.168.2c sa̱ha̱sriyā̍so a̱pāṁ normaya̍ ā̱sā gāvo̱ vandyā̍so̱ nokṣaṇa̍ḥ ||

va̱vrāsa̍ḥ | na | ye | sva̱-jāḥ | sva-ta̍vasaḥ | iṣa̍m | sva̍ḥ | a̱bhi̱-jāya̍nta | dhūta̍yaḥ |
sa̱ha̱sriyā̍saḥ | a̱pām | na | ū̱rmaya̍ḥ | ā̱sā | gāva̍ḥ | vandyā̍saḥ | na | u̱kṣaṇa̍ḥ ||1.168.2||

1.168.3a somā̍so̱ na ye su̱tāstṛ̱ptāṁśa̍vo hṛ̱tsu pī̱tāso̍ du̱vaso̱ nāsa̍te |
1.168.3c aiṣā̱maṁse̍ṣu ra̱mbhiṇī̍va rārabhe̱ haste̍ṣu khā̱diśca̍ kṛ̱tiśca̱ saṁ da̍dhe ||

somā̍saḥ | na | ye | su̱tāḥ | tṛ̱pta-a̍ṁśavaḥ | hṛ̱t-su | pī̱tāsa̍ḥ | du̱vasa̍ḥ | na | āsa̍te |
ā | e̱ṣā̱m | aṁse̍ṣu | ra̱mbhiṇī̍-iva | ra̱ra̱bhe̱ | haste̍ṣu | khā̱diḥ | ca̱ | kṛ̱tiḥ | ca̱ | sam | da̱dhe̱ ||1.168.3||

1.168.4a ava̱ svayu̍ktā di̱va ā vṛthā̍ yayu̱rama̍rtyā̱ḥ kaśa̍yā codata̱ tmanā̍ |
1.168.4c a̱re̱ṇava̍stuvijā̱tā a̍cucyavurdṛ̱ḻhāni̍ cinma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

ava̍ | sva-yu̍ktāḥ | di̱vaḥ | ā | vṛthā̍ | ya̱yu̱ḥ | ama̍rtyāḥ | kaśa̍yā | co̱da̱ta̱ | tmanā̍ |
a̱re̱ṇava̍ḥ | tu̱vi̱-jā̱tāḥ | a̱cu̱cya̱vu̱ḥ | dṛ̱ḻhāni̍ | ci̱t | ma̱ruta̍ḥ | bhrāja̍t-ṛṣṭayaḥ ||1.168.4||

1.168.5a ko vo̱'ntarma̍ruta ṛṣṭividyuto̱ reja̍ti̱ tmanā̱ hanve̍va ji̱hvayā̍ |
1.168.5c dha̱nva̱cyuta̍ i̱ṣāṁ na yāma̍ni puru̱praiṣā̍ aha̱nyo̱3̱̍ naita̍śaḥ ||

kaḥ | va̱ḥ | a̱ntaḥ | ma̱ru̱ta̱ḥ | ṛ̱ṣṭi̱-vi̱dyu̱ta̱ḥ | reja̍ti | tmanā̍ | hanvā̍-iva | ji̱hvayā̍ |
dha̱nva̱-cyuta̍ḥ | i̱ṣām | na | yāma̍ni | pu̱ru̱-praiṣā̍ḥ | a̱ha̱nya̍ḥ | na | eta̍śaḥ ||1.168.5||

1.168.6a kva̍ svida̱sya raja̍so ma̱haspara̱ṁ kvāva̍raṁ maruto̱ yasmi̍nnāya̱ya |
1.168.6c yaccyā̱vaya̍tha vithu̱reva̱ saṁhi̍ta̱ṁ vyadri̍ṇā patatha tve̱ṣama̍rṇa̱vam ||

kva̍ | svi̱t | a̱sya | raja̍saḥ | ma̱haḥ | para̍m | kva̍ | ava̍ram | ma̱ru̱ta̱ḥ | yasmi̍n | ā̱-ya̱ya |
yat | cya̱vaya̍tha | vi̱thu̱rā-i̍va | sam-hi̍tam | vi | adri̍ṇā | pa̱ta̱tha̱ | tve̱ṣam | a̱rṇa̱vam ||1.168.6||

1.168.7a sā̱tirna vo'ma̍vatī̱ sva̍rvatī tve̱ṣā vipā̍kā maruta̱ḥ pipi̍ṣvatī |
1.168.7c bha̱drā vo̍ rā̱tiḥ pṛ̍ṇa̱to na dakṣi̍ṇā pṛthu̱jrayī̍ asu̱rye̍va̱ jañja̍tī ||

sā̱tiḥ | na | va̱ḥ | ama̍-vatī | sva̍ḥ-vatī | tve̱ṣā | vi-pā̍kā | ma̱ru̱ta̱ḥ | pipi̍ṣvatī |
bha̱drā | va̱ḥ | rā̱tiḥ | pṛ̱ṇa̱taḥ | na | dakṣi̍ṇā | pṛ̱thu̱-jrayī̍ | a̱su̱ryā̍-iva | jañja̍tī ||1.168.7||

1.168.8a prati̍ ṣṭobhanti̱ sindha̍vaḥ pa̱vibhyo̱ yada̱bhriyā̱ṁ vāca̍mudī̱raya̍nti |
1.168.8c ava̍ smayanta vi̱dyuta̍ḥ pṛthi̱vyāṁ yadī̍ ghṛ̱taṁ ma̱ruta̍ḥ pruṣṇu̱vanti̍ ||

prati̍ | sto̱bha̱nti̱ | sindha̍vaḥ | pa̱vi-bhya̍ḥ | yat | a̱bhriyā̍m | vāca̍m | u̱t-ī̱raya̍nti |
ava̍ | sma̱ya̱nta̱ | vi̱-dyuta̍ḥ | pṛ̱thi̱vyām | yadi̍ | ghṛ̱tam | ma̱ruta̍ḥ | pru̱ṣṇu̱vanti̍ ||1.168.8||

1.168.9a asū̍ta̱ pṛśni̍rmaha̱te raṇā̍ya tve̱ṣama̱yāsā̍ṁ ma̱rutā̱manī̍kam |
1.168.9c te sa̍psa̱rāso̍'janaya̱ntābhva̱māditsva̱dhāmi̍ṣi̱rāṁ parya̍paśyan ||

asū̍ta | pṛśni̍ḥ | ma̱ha̱te | raṇā̍ya | tve̱ṣam | a̱yāsā̍m | ma̱rutā̍m | anī̍kam |
te | sa̱psa̱rāsa̍ḥ | a̱ja̱na̱ya̱nta̱ | abhva̍m | āt | it | sva̱dhām | i̱ṣi̱rām | pari̍ | a̱pa̱śya̱n ||1.168.9||

1.168.10a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.168.10c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱ṣaḥ | va̱ḥ | stoma̍ḥ | ma̱ru̱ta̱ḥ | i̱yam | gīḥ | mā̱ndā̱ryasya̍ | mā̱nyasya̍ | kā̱roḥ |
ā | i̱ṣā | yā̱sī̱ṣṭa̱ | ta̱nve̍ | va̱yām | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.168.10||


1.169.1a ma̱haści̱ttvami̍ndra ya̱ta e̱tānma̱haści̍dasi̱ tyaja̍so varū̱tā |
1.169.1c sa no̍ vedho ma̱rutā̍ṁ ciki̱tvāntsu̱mnā va̍nuṣva̱ tava̱ hi preṣṭhā̍ ||

ma̱haḥ | ci̱t | tvam | i̱ndra̱ | ya̱taḥ | e̱tān | ma̱haḥ | ci̱t | a̱si̱ | tyaja̍saḥ | va̱rū̱tā |
saḥ | na̱ḥ | ve̱dha̱ḥ | ma̱rutā̍m | ci̱ki̱tvān | su̱mnā | va̱nu̱ṣva̱ | tava̍ | hi | preṣṭhā̍ ||1.169.1||

1.169.2a ayu̍jranta indra vi̱śvakṛ̍ṣṭīrvidā̱nāso̍ ni̱ṣṣidho̍ martya̱trā |
1.169.2c ma̱rutā̍ṁ pṛtsu̱tirhāsa̍mānā̱ sva̍rmīḻhasya pra̱dhana̍sya sā̱tau ||

ayu̍jran | te | i̱ndra̱ | vi̱śva-kṛ̍ṣṭīḥ | vi̱dā̱nāsa̍ḥ | ni̱ḥ-sidha̍ḥ | ma̱rtya̱-trā |
ma̱rutā̍m | pṛ̱tsu̱tiḥ | hāsa̍mānā | sva̍ḥ-mīḻhasya | pra̱-dhana̍sya | sā̱tau ||1.169.2||

1.169.3a amya̱ksā ta̍ indra ṛ̱ṣṭira̱sme sane̱myabhva̍ṁ ma̱ruto̍ junanti |
1.169.3c a̱gniści̱ddhi ṣmā̍ta̱se śu̍śu̱kvānāpo̱ na dvī̱paṁ dadha̍ti̱ prayā̍ṁsi ||

amya̍k | sā | te̱ | i̱ndra̱ | ṛ̱ṣṭiḥ | a̱sme iti̍ | sane̍mi | abhva̍m | ma̱ruta̍ḥ | ju̱na̱nti̱ |
a̱gniḥ | ci̱t | hi | sma̱ | a̱ta̱se | śu̱śu̱kvān | āpa̍ḥ | na | dvī̱pam | dadha̍ti | prayā̍ṁsi ||1.169.3||

1.169.4a tvaṁ tū na̍ indra̱ taṁ ra̱yiṁ dā̱ oji̍ṣṭhayā̱ dakṣi̍ṇayeva rā̱tim |
1.169.4c stuta̍śca̱ yāste̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ ||

tvam | tu | na̱ḥ | i̱ndra̱ | tam | ra̱yim | dā̱ḥ | oji̍ṣṭhayā | dakṣi̍ṇayā-iva | rā̱tim |
stuta̍ḥ | ca̱ | yāḥ | te̱ | ca̱kana̍nta | vā̱yoḥ | stana̍m | na | madhva̍ḥ | pī̱pa̱ya̱nta̱ | vājai̍ḥ ||1.169.4||

1.169.5a tve rāya̍ indra to̱śata̍māḥ praṇe̱tāra̱ḥ kasya̍ cidṛtā̱yoḥ |
1.169.5c te ṣu ṇo̍ ma̱ruto̍ mṛḻayantu̱ ye smā̍ pu̱rā gā̍tū̱yantī̍va de̱vāḥ ||

tve iti̍ | rāya̍ḥ | i̱ndra̱ | to̱śa-ta̍māḥ | pra̱-ne̱tāra̍ḥ | kasya̍ | ci̱t | ṛ̱ta̱-yoḥ |
te | su | na̱ḥ | ma̱ruta̍ḥ | mṛ̱ḻa̱ya̱ntu̱ | ye | sma̱ | pu̱rā | gā̱tu̱yanti̍-iva | de̱vāḥ ||1.169.5||

1.169.6a prati̱ pra yā̍hīndra mī̱ḻhuṣo̱ nṝnma̱haḥ pārthi̍ve̱ sada̍ne yatasva |
1.169.6c adha̱ yade̍ṣāṁ pṛthubu̱dhnāsa̱ etā̍stī̱rthe nāryaḥ pauṁsyā̍ni ta̱sthuḥ ||

prati̍ | pra | yā̱hi̱ | i̱ndra̱ | mī̱ḻhuṣa̍ḥ | nṝn | ma̱haḥ | pārthi̍ve | sada̍ne | ya̱ta̱sva̱ |
adha̍ | yat | e̱ṣā̱m | pṛ̱thu̱-bu̱dhnāsa̍ḥ | etā̍ḥ | tī̱rthe | na | a̱ryaḥ | pauṁsyā̍ni | ta̱sthuḥ ||1.169.6||

1.169.7a prati̍ gho̱rāṇā̱metā̍nāma̱yāsā̍ṁ ma̱rutā̍ṁ śṛṇva āya̱tāmu̍pa̱bdiḥ |
1.169.7c ye martya̍ṁ pṛtanā̱yanta̱mūmai̍rṛṇā̱vāna̱ṁ na pa̱taya̍nta̱ sargai̍ḥ ||

prati̍ | gho̱rāṇā̍m | etā̍nām | a̱yāsā̍m | ma̱rutā̍m | śṛ̱ṇve̱ | ā̱-ya̱tām | u̱pa̱bdiḥ |
ye | martya̍m | pṛ̱ta̱nā̱-yanta̍m | ūmai̍ḥ | ṛ̱ṇa̱-vāna̍m | na | pa̱taya̍nta | sargai̍ḥ ||1.169.7||

1.169.8a tvaṁ māne̍bhya indra vi̱śvaja̍nyā̱ radā̍ ma̱rudbhi̍ḥ śu̱rudho̱ goa̍grāḥ |
1.169.8c stavā̍nebhiḥ stavase deva de̱vairvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tvam | māne̍bhyaḥ | i̱ndra̱ | vi̱śva-ja̍nyā | rada̍ | ma̱rut-bhi̍ḥ | śu̱rudha̍ḥ | go-a̍grāḥ |
stavā̍nebhiḥ | sta̱va̱se̱ | de̱va̱ | de̱vaiḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.169.8||


1.170.1a na nū̱namasti̱ no śvaḥ kastadve̍da̱ yadadbhu̍tam |
1.170.1c a̱nyasya̍ ci̱ttama̱bhi sa̍ṁca̱reṇya̍mu̱tādhī̍ta̱ṁ vi na̍śyati ||

na | nū̱nam | asti̍ | no iti̍ | śvaḥ | kaḥ | tat | ve̱da̱ | yat | adbhu̍tam |
a̱nyasya̍ | ci̱ttam | a̱bhi | sa̱m-ca̱reṇya̍m | u̱ta | ā-dhī̍tam | vi | na̱śya̱ti̱ ||1.170.1||

1.170.2a kiṁ na̍ indra jighāṁsasi̱ bhrāta̍ro ma̱ruta̱stava̍ |
1.170.2c tebhi̍ḥ kalpasva sādhu̱yā mā na̍ḥ sa̱mara̍ṇe vadhīḥ ||

kim | na̱ḥ | i̱ndra̱ | ji̱ghā̱ṁsa̱si̱ | bhrāta̍raḥ | ma̱ruta̍ḥ | tava̍ |
tebhi̍ḥ | ka̱lpa̱sva̱ | sā̱dhu̱-yā | mā | na̱ḥ | sa̱m-ara̍ṇe | va̱dhī̱ḥ ||1.170.2||

1.170.3a kiṁ no̍ bhrātaragastya̱ sakhā̱ sannati̍ manyase |
1.170.3c vi̱dmā hi te̱ yathā̱ mano̱'smabhya̱minna di̍tsasi ||

kim | na̱ḥ | bhrā̱ta̱ḥ | a̱ga̱stya̱ | sakhā̍ | san | ati̍ | ma̱nya̱se̱ |
vi̱dma | hi | te̱ | yathā̍ | mana̍ḥ | a̱smabhya̍m | it | na | di̱tsa̱si̱ ||1.170.3||

1.170.4a ara̍ṁ kṛṇvantu̱ vedi̱ṁ sama̱gnimi̍ndhatāṁ pu̱raḥ |
1.170.4c tatrā̱mṛta̍sya̱ ceta̍naṁ ya̱jñaṁ te̍ tanavāvahai ||

ara̍m | kṛ̱ṇva̱ntu̱ | vedi̍m | sam | a̱gnim | i̱ndha̱tā̱m | pu̱raḥ |
tatra̍ | a̱mṛta̍sya | ceta̍nam | ya̱jñam | te̱ | ta̱na̱vā̱va̱hai̱ ||1.170.4||

1.170.5a tvamī̍śiṣe vasupate̱ vasū̍nā̱ṁ tvaṁ mi̱trāṇā̍ṁ mitrapate̱ dheṣṭha̍ḥ |
1.170.5c indra̱ tvaṁ ma̱rudbhi̱ḥ saṁ va̍da̱svādha̱ prāśā̍na ṛtu̱thā ha̱vīṁṣi̍ ||

tvam | ī̱śi̱ṣe̱ | va̱su̱-pa̱te̱ | vasū̍nām | tvam | mi̱trāṇā̍m | mi̱tra̱-pa̱te̱ | dheṣṭha̍ḥ |
indra̍ | tvam | ma̱rut-bhi̍ḥ | sam | va̱da̱sva̱ | adha̍ | pra | a̱śā̱na̱ | ṛ̱tu̱-thā | ha̱vīṁṣi̍ ||1.170.5||


1.171.1a prati̍ va e̱nā nama̍sā̱hame̍mi sū̱ktena̍ bhikṣe suma̱tiṁ tu̱rāṇā̍m |
1.171.1c ra̱rā̱ṇatā̍ maruto ve̱dyābhi̱rni heḻo̍ dha̱tta vi mu̍cadhva̱maśvā̍n ||

prati̍ | va̱ḥ | e̱nā | nama̍sā | a̱ham | e̱mi̱ | su̱-u̱ktena̍ | bhi̱kṣe̱ | su̱-ma̱tim | tu̱rāṇā̍m |
ra̱rā̱ṇatā̍ | ma̱ru̱ta̱ḥ | ve̱dyābhi̍ḥ | ni | heḻa̍ḥ | dha̱tta | vi | mu̱ca̱dhva̱m | aśvā̍n ||1.171.1||

1.171.2a e̱ṣa va̱ḥ stomo̍ maruto̱ nama̍svānhṛ̱dā ta̱ṣṭo mana̍sā dhāyi devāḥ |
1.171.2c upe̱mā yā̍ta̱ mana̍sā juṣā̱ṇā yū̱yaṁ hi ṣṭhā nama̍sa̱ idvṛ̱dhāsa̍ḥ ||

e̱ṣaḥ | va̱ḥ | stoma̍ḥ | ma̱ru̱ta̱ḥ | nama̍svān | hṛ̱dā | ta̱ṣṭaḥ | mana̍sā | dhā̱yi̱ | de̱vā̱ḥ |
upa̍ | ī̱m | ā | yā̱ta̱ | mana̍sā | ju̱ṣā̱ṇāḥ | yū̱yam | hi | stha | nama̍saḥ | it | vṛ̱dhāsa̍ḥ ||1.171.2||

1.171.3a stu̱tāso̍ no ma̱ruto̍ mṛḻayantū̱ta stu̱to ma̱ghavā̱ śaṁbha̍viṣṭhaḥ |
1.171.3c ū̱rdhvā na̍ḥ santu ko̱myā vanā̱nyahā̍ni̱ viśvā̍ maruto jigī̱ṣā ||

stu̱tāsa̍ḥ | na̱ḥ | ma̱ruta̍ḥ | mṛ̱ḻa̱ya̱ntu̱ | u̱ta | stu̱taḥ | ma̱gha-vā̍ | śam-bha̍viṣṭhaḥ |
ū̱rdhvā | na̱ḥ | sa̱ntu̱ | ko̱myā | vanā̍ni | ahā̍ni | viśvā̍ | ma̱ru̱ta̱ḥ | ji̱gī̱ṣā ||1.171.3||

1.171.4a a̱smāda̱haṁ ta̍vi̱ṣādīṣa̍māṇa̱ indrā̍dbhi̱yā ma̍ruto̱ reja̍mānaḥ |
1.171.4c yu̱ṣmabhya̍ṁ ha̱vyā niśi̍tānyāsa̱ntānyā̱re ca̍kṛmā mṛ̱ḻatā̍ naḥ ||

a̱smāt | a̱ham | ta̱vi̱ṣāt | īṣa̍māṇaḥ | indrā̍t | bhi̱yā | ma̱ru̱ta̱ḥ | reja̍mānaḥ |
yu̱ṣmabhya̍m | ha̱vyā | ni-śi̍tāni | ā̱sa̱n | tāni̍ | ā̱re | ca̱kṛ̱ma̱ | mṛ̱ḻata̍ | na̱ḥ ||1.171.4||

1.171.5a yena̱ mānā̍saści̱taya̍nta u̱srā vyu̍ṣṭiṣu̱ śava̍sā̱ śaśva̍tīnām |
1.171.5c sa no̍ ma̱rudbhi̍rvṛṣabha̱ śravo̍ dhā u̱gra u̱grebhi̱ḥ sthavi̍raḥ saho̱dāḥ ||

yena̍ | mānā̍saḥ | ci̱taya̍nte | u̱srāḥ | vi-u̍ṣṭiṣu | śava̍sā | śaśva̍tīnām |
saḥ | na̱ḥ | ma̱rut-bhi̍ḥ | vṛ̱ṣa̱bha̱ | śrava̍ḥ | dhā̱ḥ | u̱graḥ | u̱grebhi̍ḥ | sthavi̍raḥ | sa̱ha̱ḥ-dāḥ ||1.171.5||

1.171.6a tvaṁ pā̍hīndra̱ sahī̍yaso̱ nṝnbhavā̍ ma̱rudbhi̱rava̍yātaheḻāḥ |
1.171.6c su̱pra̱ke̱tebhi̍ḥ sāsa̱hirdadhā̍no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tvam | pā̱hi̱ | i̱ndra̱ | sahī̍yasaḥ | nṝn | bhava̍ | ma̱rut-bhi̍ḥ | ava̍yāta-heḻāḥ |
su̱-pra̱ke̱tebhi̍ḥ | sa̱sa̱hiḥ | dadhā̍naḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.171.6||


1.172.1a ci̱tro vo̍'stu̱ yāma̍ści̱tra ū̱tī su̍dānavaḥ |
1.172.1c maru̍to̱ ahi̍bhānavaḥ ||

ci̱traḥ | va̱ḥ | a̱stu̱ | yāma̍ḥ | ci̱traḥ | ū̱tī | su̱-dā̱na̱va̱ḥ |
maru̍taḥ | ahi̍-bhānavaḥ ||1.172.1||

1.172.2a ā̱re sā va̍ḥ sudānavo̱ maru̍ta ṛñja̱tī śaru̍ḥ |
1.172.2c ā̱re aśmā̱ yamasya̍tha ||

ā̱re | sā | va̱ḥ | su̱-dā̱na̱va̱ḥ | maru̍taḥ | ṛ̱ñja̱tī | śaru̍ḥ |
ā̱re | aśmā̍ | yam | asya̍tha ||1.172.2||

1.172.3a tṛ̱ṇa̱ska̱ndasya̱ nu viśa̱ḥ pari̍ vṛṅkta sudānavaḥ |
1.172.3c ū̱rdhvānna̍ḥ karta jī̱vase̍ ||

tṛ̱ṇa̱-ska̱ndasya̍ | nu | viśa̍ḥ | pari̍ | vṛ̱ṅkta̱ | su̱-dā̱na̱va̱ḥ |
ū̱rdhvān | na̱ḥ | ka̱rta̱ | jī̱vase̍ ||1.172.3||


1.173.1a gāya̱tsāma̍ nabha̱nyaṁ1̱̍ yathā̱ verarcā̍ma̱ tadvā̍vṛdhā̱naṁ sva̍rvat |
1.173.1c gāvo̍ dhe̱navo̍ ba̱rhiṣyada̍bdhā̱ ā yatsa̱dmāna̍ṁ di̱vyaṁ vivā̍sān ||

gāya̍t | sāma̍ | na̱bha̱nya̍m | yathā̍ | veḥ | arcā̍ma | tat | va̱vṛ̱dhā̱nam | sva̍ḥ-vat |
gāva̍ḥ | dhe̱nava̍ḥ | ba̱rhiṣi̍ | ada̍bdhāḥ | ā | yat | sa̱dmāna̍m | di̱vyam | vivā̍sān ||1.173.1||

1.173.2a arca̱dvṛṣā̱ vṛṣa̍bhi̱ḥ svedu̍havyairmṛ̱go nāśno̱ ati̱ yajju̍gu̱ryāt |
1.173.2c pra ma̍nda̱yurma̱nāṁ gū̍rta̱ hotā̱ bhara̍te̱ maryo̍ mithu̱nā yaja̍traḥ ||

arca̍t | vṛṣā̍ | vṛṣa̍-bhiḥ | sva̱-idu̍havyaiḥ | mṛ̱gaḥ | na | aśna̍ḥ | ati̍ | yat | ju̱gu̱ryāt |
pra | ma̱nda̱yuḥ | ma̱nām | gū̱rta̱ | hotā̍ | bhara̍te | marya̍ḥ | mi̱thu̱nā | yaja̍traḥ ||1.173.2||

1.173.3a nakṣa̱ddhotā̱ pari̱ sadma̍ mi̱tā yanbhara̱dgarbha̱mā śa̱rada̍ḥ pṛthi̱vyāḥ |
1.173.3c kranda̱daśvo̱ naya̍māno ru̱vadgaura̱ntardū̱to na roda̍sī cara̱dvāk ||

nakṣa̍t | hotā̍ | pari̍ | sadma̍ | mi̱tā | yan | bhara̍t | garbha̍m | ā | śa̱rada̍ḥ | pṛ̱thi̱vyāḥ |
kranda̍t | aśva̍ḥ | naya̍mānaḥ | ru̱vat | gauḥ | a̱ntaḥ | dū̱taḥ | na | roda̍sī̱ iti̍ | ca̱ra̱t | vāk ||1.173.3||

1.173.4a tā ka̱rmāṣa̍tarāsmai̱ pra cyau̱tnāni̍ deva̱yanto̍ bharante |
1.173.4c jujo̍ṣa̱dindro̍ da̱smava̍rcā̱ nāsa̍tyeva̱ sugmyo̍ rathe̱ṣṭhāḥ ||

tā | ka̱rma̱ | aṣa̍-tarā | a̱smai̱ | pra | cyau̱tnāni̍ | de̱va̱-yanta̍ḥ | bha̱ra̱nte̱ |
jujo̍ṣat | indra̍ḥ | da̱sma-va̍rcāḥ | nāsa̍tyā-iva | sugmya̍ḥ | ra̱the̱-sthāḥ ||1.173.4||

1.173.5a tamu̍ ṣṭu̱hīndra̱ṁ yo ha̱ satvā̱ yaḥ śūro̍ ma̱ghavā̱ yo ra̍the̱ṣṭhāḥ |
1.173.5c pra̱tī̱caści̱dyodhī̍yā̱nvṛṣa̍ṇvānvava̱vruṣa̍ści̱ttama̍so viha̱ntā ||

tam | u̱m̐ iti̍ | stu̱hi̱ | indra̍m | yaḥ | ha̱ | satvā̍ | yaḥ | śūra̍ḥ | ma̱gha-vā̍ | yaḥ | ra̱the̱-sthāḥ |
pra̱tī̱caḥ | ci̱t | yodhī̍yān | vṛṣa̍ṇ-vān | va̱va̱vruṣa̍ḥ | ci̱t | tama̍saḥ | vi̱-ha̱ntā ||1.173.5||

1.173.6a pra yadi̱tthā ma̍hi̱nā nṛbhyo̱ astyara̱ṁ roda̍sī ka̱kṣye̱3̱̍ nāsmai̍ |
1.173.6c saṁ vi̍vya̱ indro̍ vṛ̱jana̱ṁ na bhūmā̱ bharti̍ sva̱dhāvā̍m̐ opa̱śami̍va̱ dyām ||

pra | yat | i̱tthā | ma̱hi̱nā | nṛ-bhya̍ḥ | asti̍ | ara̍m | roda̍sī̱ iti̍ | ka̱kṣye̱3̱̍ iti̍ | na | a̱smai̱ |
sam | vi̱vye̱ | indra̍ḥ | vṛ̱jana̍m | na | bhūma̍ | bharti̍ | sva̱dhā-vā̍n | o̱pa̱śam-i̍va | dyām ||1.173.6||

1.173.7a sa̱matsu̍ tvā śūra sa̱tāmu̍rā̱ṇaṁ pra̍pa̱thinta̍maṁ paritaṁsa̱yadhyai̍ |
1.173.7c sa̱joṣa̍sa̱ indra̱ṁ made̍ kṣo̱ṇīḥ sū̱riṁ ci̱dye a̍nu̱mada̍nti̱ vājai̍ḥ ||

sa̱mat-su̍ | tvā̱ | śū̱ra̱ | sa̱tām | u̱rā̱ṇam | pra̱pa̱thin-ta̍mam | pa̱ri̱-ta̱ṁsa̱yadhyai̍ |
sa̱-joṣa̍saḥ | indra̍m | made̍ | kṣo̱ṇīḥ | sū̱rim | ci̱t | ye | a̱nu̱-mada̍nti | vājai̍ḥ ||1.173.7||

1.173.8a e̱vā hi te̱ śaṁ sava̍nā samu̱dra āpo̱ yatta̍ ā̱su mada̍nti de̱vīḥ |
1.173.8c viśvā̍ te̱ anu̱ joṣyā̍ bhū̱dgauḥ sū̱rīm̐ści̱dyadi̍ dhi̱ṣā veṣi̱ janā̍n ||

e̱va | hi | te̱ | śam | sava̍nā | sa̱mu̱dre | āpa̍ḥ | yat | te̱ | ā̱su | mada̍nti | de̱vīḥ |
viśvā̍ | te̱ | anu̍ | joṣyā̍ | bhū̱t | gauḥ | sū̱rīn | ci̱t | yadi̍ | dhi̱ṣā | veṣi̍ | janā̍n ||1.173.8||

1.173.9a asā̍ma̱ yathā̍ suṣa̱khāya̍ ena svabhi̱ṣṭayo̍ na̱rāṁ na śaṁsai̍ḥ |
1.173.9c asa̱dyathā̍ na̱ indro̍ vandane̱ṣṭhāstu̱ro na karma̱ naya̍māna u̱kthā ||

asā̍ma | yathā̍ | su̱-sa̱khāya̍ḥ | e̱na̱ | su̱-a̱bhi̱ṣṭaya̍ḥ | na̱rām | na | śaṁsai̍ḥ |
asa̍t | yathā̍ | na̱ḥ | indra̍ḥ | va̱nda̱ne̱-sthāḥ | tu̱raḥ | na | karma̍ | naya̍mānaḥ | u̱kthā ||1.173.9||

1.173.10a viṣpa̍rdhaso na̱rāṁ na śaṁsai̍ra̱smākā̍sa̱dindro̱ vajra̍hastaḥ |
1.173.10c mi̱trā̱yuvo̱ na pūrpa̍ti̱ṁ suśi̍ṣṭau madhyā̱yuva̱ upa̍ śikṣanti ya̱jñaiḥ ||

vi-spa̍rdhasaḥ | na̱rām | na | śaṁsai̍ḥ | a̱smāka̍ | a̱sa̱t | indra̍ḥ | vajra̍-hastaḥ |
mi̱tra̱-yuva̍ḥ | na | pūḥ-pa̍tim | su-śi̍ṣṭau | ma̱dhya̱-yuva̍ḥ | upa̍ | śi̱kṣa̱nti̱ | ya̱jñaiḥ ||1.173.10||

1.173.11a ya̱jño hi ṣmendra̱ṁ kaści̍dṛ̱ndhañju̍hurā̱ṇaści̱nmana̍sā pari̱yan |
1.173.11c tī̱rthe nācchā̍ tātṛṣā̱ṇamoko̍ dī̱rgho na si̱dhramā kṛ̍ṇo̱tyadhvā̍ ||

ya̱jñaḥ | hi | sma̱ | indra̍m | kaḥ | ci̱t | ṛ̱ndhan | ju̱hu̱rā̱ṇaḥ | ci̱t | mana̍sā | pa̱ri̱-yan |
tī̱rthe | na | accha̍ | ta̱tṛ̱ṣā̱ṇam | oka̍ḥ | dī̱rghaḥ | na | si̱dhram | ā | kṛ̱ṇo̱ti̱ | adhvā̍ ||1.173.11||

1.173.12a mo ṣū ṇa̍ i̱ndrātra̍ pṛ̱tsu de̱vairasti̱ hi ṣmā̍ te śuṣminnava̱yāḥ |
1.173.12c ma̱haści̱dyasya̍ mī̱ḻhuṣo̍ ya̱vyā ha̱viṣma̍to ma̱ruto̱ vanda̍te̱ gīḥ ||

mo iti̍ | su | na̱ḥ | i̱ndra̱ | atra̍ | pṛ̱t-su | de̱vaiḥ | asti̍ | hi | sma̱ | te̱ | śu̱ṣmi̱n | a̱va̱-yāḥ |
ma̱haḥ | ci̱t | yasya̍ | mī̱ḻhuṣa̍ḥ | ya̱vyā | ha̱viṣma̍taḥ | ma̱ruta̍ḥ | vanda̍te | gīḥ ||1.173.12||

1.173.13a e̱ṣa stoma̍ indra̱ tubhya̍ma̱sme e̱tena̍ gā̱tuṁ ha̍rivo vido naḥ |
1.173.13c ā no̍ vavṛtyāḥ suvi̱tāya̍ deva vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱ṣaḥ | stoma̍ḥ | i̱ndra̱ | tubhya̍m | a̱sme iti̍ | e̱tena̍ | gā̱tum | ha̱ri̱-va̱ḥ | vi̱da̱ḥ | na̱ḥ |
ā | na̱ḥ | va̱vṛ̱tyā̱ḥ | su̱vi̱tāya̍ | de̱va̱ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.173.13||


1.174.1a tvaṁ rāje̍ndra̱ ye ca̍ de̱vā rakṣā̱ nṝnpā̱hya̍sura̱ tvama̱smān |
1.174.1c tvaṁ satpa̍tirma̱ghavā̍ na̱staru̍tra̱stvaṁ sa̱tyo vasa̍vānaḥ saho̱dāḥ ||

tvam | rājā̍ | i̱ndra̱ | ye | ca̱ | de̱vāḥ | rakṣa̍ | nṝn | pā̱hi | a̱su̱ra̱ | tvam | a̱smān |
tvam | sat-pa̍tiḥ | ma̱gha-vā̍ | na̱ḥ | taru̍traḥ | tvam | sa̱tyaḥ | vasa̍vānaḥ | sa̱ha̱ḥ-dāḥ ||1.174.1||

1.174.2a dano̱ viśa̍ indra mṛ̱dhravā̍caḥ sa̱pta yatpura̱ḥ śarma̱ śāra̍dī̱rdart |
1.174.2c ṛ̱ṇora̱po a̍nava̱dyārṇā̱ yūne̍ vṛ̱traṁ pu̍ru̱kutsā̍ya randhīḥ ||

dana̍ḥ | viśa̍ḥ | i̱ndra̱ | mṛ̱dhra-vā̍caḥ | sa̱pta | yat | pura̍ḥ | śarma̍ | śāra̍dīḥ | dart |
ṛ̱ṇoḥ | a̱paḥ | a̱na̱va̱dya̱ | arṇā̍ḥ | yūne̍ | vṛ̱tram | pu̱ru̱-kutsā̍ya | ra̱ndhī̱ḥ ||1.174.2||

1.174.3a ajā̱ vṛta̍ indra̱ śūra̍patnī̱rdyāṁ ca̱ yebhi̍ḥ puruhūta nū̱nam |
1.174.3c rakṣo̍ a̱gnima̱śuṣa̱ṁ tūrva̍yāṇaṁ si̱ṁho na dame̱ apā̍ṁsi̱ vasto̍ḥ ||

aja̍ | vṛta̍ḥ | i̱ndra̱ | śūra̍-patnīḥ | dyām | ca̱ | yebhi̍ḥ | pu̱ru̱-hū̱ta̱ | nū̱nam |
rakṣo̱ iti̍ | a̱gnim | a̱śuṣa̍m | tūrva̍yāṇam | si̱ṁhaḥ | na | dame̍ | apā̍ṁsi | vasto̍ḥ ||1.174.3||

1.174.4a śeṣa̱nnu ta i̍ndra̱ sasmi̱nyonau̱ praśa̍staye̱ pavī̍ravasya ma̱hnā |
1.174.4c sṛ̱jadarṇā̱ṁsyava̱ yadyu̱dhā gāstiṣṭha̱ddharī̍ dhṛṣa̱tā mṛ̍ṣṭa̱ vājā̍n ||

śeṣa̍n | nu | te | i̱ndra̱ | sasmi̍n | yonau̍ | pra-śa̍staye | pavī̍ravasya | ma̱hnā |
sṛ̱jat | arṇā̍ṁsi | ava̍ | yat | yu̱dhā | gāḥ | tiṣṭha̍t | harī̱ iti̍ | dhṛ̱ṣa̱tā | mṛ̱ṣṭa̱ | vājā̍n ||1.174.4||

1.174.5a vaha̱ kutsa̍mindra̱ yasmi̍ñcā̱kantsyū̍ma̱nyū ṛ̱jrā vāta̱syāśvā̍ |
1.174.5c pra sūra̍śca̱kraṁ vṛ̍hatāda̱bhīke̱'bhi spṛdho̍ yāsiṣa̱dvajra̍bāhuḥ ||

vaha̍ | kutsa̍m | i̱ndra̱ | yasmi̍n | cā̱kan | syū̱ma̱nyū iti̍ | ṛ̱jrā | vāta̍sya | aśvā̍ |
pra | sūra̍ḥ | ca̱kram | vṛ̱ha̱tā̱t | a̱bhīke̍ | a̱bhi | spṛdha̍ḥ | yā̱si̱ṣa̱t | vajra̍-bāhuḥ ||1.174.5||

1.174.6a ja̱gha̱nvām̐ i̍ndra mi̱trerū̍ñco̱dapra̍vṛddho harivo̱ adā̍śūn |
1.174.6c pra ye paśya̍nnarya̱maṇa̱ṁ sacā̱yostvayā̍ śū̱rtā vaha̍mānā̱ apa̍tyam ||

ja̱gha̱nvān | i̱ndra̱ | mi̱trerū̍n | co̱da-pra̍vṛddhaḥ | ha̱ri̱-va̱ḥ | adā̍śūn |
pra | ye | paśya̍n | a̱rya̱maṇa̍m | sacā̍ | ā̱yoḥ | tvayā̍ | śū̱rtāḥ | vaha̍mānāḥ | apa̍tyam ||1.174.6||

1.174.7a rapa̍tka̱viri̍ndrā̱rkasā̍tau̱ kṣāṁ dā̱sāyo̍pa̱barha̍ṇīṁ kaḥ |
1.174.7c kara̍tti̱sro ma̱ghavā̱ dānu̍citrā̱ ni du̍ryo̱ṇe kuya̍vācaṁ mṛ̱dhi śre̍t ||

rapa̍t | ka̱viḥ | i̱ndra̱ | a̱rka-sā̍tau | kṣām | dā̱sāya̍ | u̱pa̱-barha̍ṇīm | ka̱riti̍ kaḥ |
kara̍t | ti̱sraḥ | ma̱gha-vā̍ | dānu̍-citrāḥ | ni | du̱ryo̱ṇe | kuya̍vācam | mṛ̱dhi | śre̱t ||1.174.7||

1.174.8a sanā̱ tā ta̍ indra̱ navyā̱ āgu̱ḥ saho̱ nabho'vi̍raṇāya pū̱rvīḥ |
1.174.8c bhi̱natpuro̱ na bhido̱ ade̍vīrna̱namo̱ vadha̱rade̍vasya pī̱yoḥ ||

sanā̍ | tā | te̱ | i̱ndra̱ | navyā̍ḥ | ā | a̱gu̱ḥ | saha̍ḥ | nabha̍ḥ | avi̍-raṇāya | pū̱rvīḥ |
bhi̱nat | pura̍ḥ | na | bhida̍ḥ | ade̍vīḥ | na̱nama̍ḥ | vadha̍ḥ | ade̍vasya | pī̱yoḥ ||1.174.8||

1.174.9a tvaṁ dhuni̍rindra̱ dhuni̍matīrṛ̱ṇora̱paḥ sī̱rā na srava̍ntīḥ |
1.174.9c pra yatsa̍mu̱dramati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

tvam | dhuni̍ḥ | i̱ndra̱ | dhuni̍-matīḥ | ṛ̱ṇoḥ | a̱paḥ | sī̱rāḥ | na | srava̍ntīḥ |
pra | yat | sa̱mu̱dram | ati̍ | śū̱ra̱ | parṣi̍ | pā̱raya̍ | tu̱rvaśa̍m | yadu̍m | sva̱sti ||1.174.9||

1.174.10a tvama̱smāka̍mindra vi̱śvadha̍ syā avṛ̱kata̍mo na̱rāṁ nṛ̍pā̱tā |
1.174.10c sa no̱ viśvā̍sāṁ spṛ̱dhāṁ sa̍ho̱dā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tvam | a̱smāka̍m | i̱ndra̱ | vi̱śvadha̍ | syā̱ḥ | a̱vṛ̱ka-ta̍maḥ | na̱rām | nṛ̱-pā̱tā |
saḥ | na̱ḥ | viśvā̍sām | spṛ̱dhām | sa̱ha̱ḥ-dāḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.174.10||


1.175.1a matsyapā̍yi te̱ maha̱ḥ pātra̍syeva harivo matsa̱ro mada̍ḥ |
1.175.1c vṛṣā̍ te̱ vṛṣṇa̱ indu̍rvā̱jī sa̍hasra̱sāta̍maḥ ||

matsi̍ | apā̍yi | te̱ | maha̍ḥ | pātra̍sya-iva | ha̱ri̱-vaḥ | ma̱tsa̱raḥ | mada̍ḥ |
vṛṣā̍ | te̱ | vṛṣṇe̍ | indu̍ḥ | vā̱jī | sa̱ha̱sra̱-sāta̍maḥ ||1.175.1||

1.175.2a ā na̍ste gantu matsa̱ro vṛṣā̱ mado̱ vare̍ṇyaḥ |
1.175.2c sa̱hāvā̍m̐ indra sāna̱siḥ pṛ̍tanā̱ṣāḻama̍rtyaḥ ||

ā | na̱ḥ | te̱ | ga̱ntu̱ | ma̱tsa̱raḥ | vṛṣā̍ | mada̍ḥ | vare̍ṇyaḥ |
sa̱ha-vā̍n | i̱ndra̱ | sā̱na̱siḥ | pṛ̱ta̱nā̱ṣāṭ | ama̍rtyaḥ ||1.175.2||

1.175.3a tvaṁ hi śūra̱ḥ sani̍tā co̱dayo̱ manu̍ṣo̱ ratha̍m |
1.175.3c sa̱hāvā̱ndasyu̍mavra̱tamoṣa̱ḥ pātra̱ṁ na śo̱ciṣā̍ ||

tvam | hi | śūra̍ḥ | sani̍tā | co̱daya̍ḥ | manu̍ṣaḥ | ratha̍m |
sa̱ha-vā̍n | dasyu̍m | a̱vra̱tam | oṣa̍ḥ | pātra̍m | na | śo̱ciṣā̍ ||1.175.3||

1.175.4a mu̱ṣā̱ya sūrya̍ṁ kave ca̱kramīśā̍na̱ oja̍sā |
1.175.4c vaha̱ śuṣṇā̍ya va̱dhaṁ kutsa̱ṁ vāta̱syāśvai̍ḥ ||

mu̱ṣā̱ya | sūrya̍m | ka̱ve̱ | ca̱kram | īśā̍naḥ | oja̍sā |
vaha̍ | śuṣṇā̍ya | va̱dham | kutsa̍m | vāta̍sya | aśvai̍ḥ ||1.175.4||

1.175.5a śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.175.5c vṛ̱tra̱ghnā va̍rivo̱vidā̍ maṁsī̱ṣṭhā a̍śva̱sāta̍maḥ ||

śu̱ṣmin-ta̍maḥ | hi | te̱ | mada̍ḥ | dyu̱mnin-ta̍maḥ | u̱ta | kratu̍ḥ |
vṛ̱tra̱-ghnā | va̱ri̱va̱ḥ-vidā̍ | ma̱ṁsī̱ṣṭhāḥ | a̱śva̱-sāta̍maḥ ||1.175.5||

1.175.6a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.175.6c tāmanu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

yathā̍ | pūrve̍bhyaḥ | ja̱ri̱tṛ-bhya̍ḥ | i̱ndra̱ | maya̍ḥ-iva | āpa̍ḥ | na | tṛṣya̍te | ba̱bhūtha̍ |
tām | anu̍ | tvā̱ | ni̱-vida̍m | jo̱ha̱vī̱mi̱ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.175.6||


1.176.1a matsi̍ no̱ vasya̍ïṣṭaya̱ indra̍mindo̱ vṛṣā vi̍śa |
1.176.1c ṛ̱ghā̱yamā̍ṇa invasi̱ śatru̱manti̱ na vi̍ndasi ||

matsi̍ | na̱ḥ | vasya̍ḥ-iṣṭaye | indra̍m | i̱ndo̱ iti̍ | vṛṣā̍ | ā | vi̱śa̱ |
ṛ̱ghā̱yamā̍ṇaḥ | i̱nva̱si̱ | śatru̍m | anti̍ | na | vi̱nda̱si̱ ||1.176.1||

1.176.2a tasmi̱nnā ve̍śayā̱ giro̱ ya eka̍ścarṣaṇī̱nām |
1.176.2c anu̍ sva̱dhā yamu̱pyate̱ yava̱ṁ na carkṛ̍ṣa̱dvṛṣā̍ ||

tasmi̍n | ā | ve̱śa̱ya̱ | gira̍ḥ | yaḥ | eka̍ḥ | ca̱rṣa̱ṇī̱nām |
anu̍ | sva̱dhā | yam | u̱pyate̍ | yava̍m | na | carkṛ̍ṣat | vṛṣā̍ ||1.176.2||

1.176.3a yasya̱ viśvā̍ni̱ hasta̍yo̱ḥ pañca̍ kṣitī̱nāṁ vasu̍ |
1.176.3c spā̱śaya̍sva̱ yo a̍sma̱dhrugdi̱vyevā̱śani̍rjahi ||

yasya̍ | viśvā̍ni | hasta̍yoḥ | pañca̍ | kṣi̱tī̱nām | vasu̍ |
spā̱śaya̍sva | yaḥ | a̱sma̱-dhruk | di̱vyā-i̍va | a̱śani̍ḥ | ja̱hi̱ ||1.176.3||

1.176.4a asu̍nvantaṁ samaṁ jahi dū̱ṇāśa̱ṁ yo na te̱ maya̍ḥ |
1.176.4c a̱smabhya̍masya̱ veda̍naṁ da̱ddhi sū̱riści̍dohate ||

asu̍nvantam | sa̱ma̱m | ja̱hi̱ | du̱ḥ-naśa̍m | yaḥ | na | te̱ | maya̍ḥ |
a̱smabhya̍m | a̱sya̱ | veda̍nam | da̱ddhi | sū̱riḥ | ci̱t | o̱ha̱te̱ ||1.176.4||

1.176.5a āvo̱ yasya̍ dvi̱barha̍so̱'rkeṣu̍ sānu̱ṣagasa̍t |
1.176.5c ā̱jāvindra̍syendo̱ prāvo̱ vāje̍ṣu vā̱jina̍m ||

āva̍ḥ | yasya̍ | dvi̱-barha̍saḥ | a̱rkeṣu̍ | sā̱nu̱ṣak | asa̍t |
ā̱jau | indra̍sya | i̱ndo̱ iti̍ | pra | ā̱va̱ḥ | vāje̍ṣu | vā̱jina̍m ||1.176.5||

1.176.6a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.176.6c tāmanu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

yathā̍ | pūrve̍bhyaḥ | ja̱ri̱tṛ-bhya̍ḥ | i̱ndra̱ | maya̍ḥ-iva | āpa̍ḥ | na | tṛṣya̍te | ba̱bhūtha̍ |
tām | anu̍ | tvā̱ | ni̱-vida̍m | jo̱ha̱vī̱mi̱ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.176.6||


1.177.1a ā ca̍rṣaṇi̱prā vṛ̍ṣa̱bho janā̍nā̱ṁ rājā̍ kṛṣṭī̱nāṁ pu̍ruhū̱ta indra̍ḥ |
1.177.1c stu̱taḥ śra̍va̱syannava̱sopa̍ ma̱drigyu̱ktvā harī̱ vṛṣa̱ṇā yā̍hya̱rvāṅ ||

ā | ca̱rṣa̱ṇi̱-prāḥ | vṛ̱ṣa̱bhaḥ | janā̍nām | rājā̍ | kṛ̱ṣṭī̱nām | pu̱ru̱-hū̱taḥ | indra̍ḥ |
stu̱taḥ | śra̱va̱syan | ava̍sā | upa̍ | ma̱drik | yu̱ktvā | harī̱ iti̍ | vṛ̱ṣa̱ṇā | ā | yā̱hi̱ | a̱rvāṅ ||1.177.1||

1.177.2a ye te̱ vṛṣa̍ṇo vṛṣa̱bhāsa̍ indra brahma̱yujo̱ vṛṣa̍rathāso̱ atyā̍ḥ |
1.177.2c tām̐ ā ti̍ṣṭha̱ tebhi̱rā yā̍hya̱rvāṅhavā̍mahe tvā su̱ta i̍ndra̱ some̍ ||

ye | te̱ | vṛṣa̍ṇaḥ | vṛ̱ṣa̱bhāsa̍ḥ | i̱ndra̱ | bra̱hma̱-yuja̍ḥ | vṛṣa̍-rathāsaḥ | atyā̍ḥ |
tān | ā | ti̱ṣṭha̱ | tebhi̍ḥ | ā | yā̱hi̱ | a̱rvāṅ | havā̍mahe | tvā̱ | su̱te | i̱ndra̱ | some̍ ||1.177.2||

1.177.3a ā ti̍ṣṭha̱ ratha̱ṁ vṛṣa̍ṇa̱ṁ vṛṣā̍ te su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
1.177.3c yu̱ktvā vṛṣa̍bhyāṁ vṛṣabha kṣitī̱nāṁ hari̍bhyāṁ yāhi pra̱vatopa̍ ma̱drik ||

ā | ti̱ṣṭha̱ | ratha̍m | vṛṣa̍ṇam | vṛṣā̍ | te̱ | su̱taḥ | soma̍ḥ | pari̍-siktā | madhū̍ni |
yu̱ktvā | vṛṣa̍-bhyām | vṛ̱ṣa̱bha̱ | kṣi̱tī̱nām | hari̍-bhyām | yā̱hi̱ | pra̱-vatā̍ | upa̍ | ma̱drik ||1.177.3||

1.177.4a a̱yaṁ ya̱jño de̍va̱yā a̱yaṁ mi̱yedha̍ i̱mā brahmā̍ṇya̱yami̍ndra̱ soma̍ḥ |
1.177.4c stī̱rṇaṁ ba̱rhirā tu śa̍kra̱ pra yā̍hi̱ pibā̍ ni̱ṣadya̱ vi mu̍cā̱ harī̍ i̱ha ||

a̱yam | ya̱jñaḥ | de̱va̱-yāḥ | a̱yam | mi̱yedha̍ḥ | i̱mā | brahmā̍ṇi | a̱yam | i̱ndra̱ | soma̍ḥ |
stī̱rṇam | ba̱rhiḥ | ā | tu | śa̱kra̱ | pra | yā̱hi̱ | piba̍ | ni̱-sadya̍ | vi | mu̱ca̱ | harī̱ iti̍ | i̱ha ||1.177.4||

1.177.5a o suṣṭu̍ta indra yāhya̱rvāṅupa̱ brahmā̍ṇi mā̱nyasya̍ kā̱roḥ |
1.177.5c vi̱dyāma̱ vasto̱rava̍sā gṛ̱ṇanto̍ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

o iti̍ | su-stu̍taḥ | i̱ndra̱ | yā̱hi̱ | a̱rvāṅ | upa̍ | brahmā̍ṇi | mā̱nyasya̍ | kā̱roḥ |
vi̱dyāma̍ | vasto̍ḥ | ava̍sā | gṛ̱ṇanta̍ḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.177.5||


1.178.1a yaddha̱ syā ta̍ indra śru̱ṣṭirasti̱ yayā̍ ba̱bhūtha̍ jari̱tṛbhya̍ ū̱tī |
1.178.1c mā na̱ḥ kāma̍ṁ ma̱haya̍nta̱mā dha̱gviśvā̍ te aśyā̱ṁ paryāpa̍ ā̱yoḥ ||

yat | ha̱ | syā | te̱ | i̱ndra̱ | śru̱ṣṭiḥ | asti̍ | yayā̍ | ba̱bhūtha̍ | ja̱ri̱tṛ-bhya̍ḥ | ū̱tī |
mā | na̱ḥ | kāma̍m | ma̱haya̍ntam | ā | dha̱k | viśvā̍ | te̱ | a̱śyā̱m | pari̍ | āpa̍ḥ | ā̱yoḥ ||1.178.1||

1.178.2a na ghā̱ rājendra̱ ā da̍bhanno̱ yā nu svasā̍rā kṛ̱ṇava̍nta̱ yonau̍ |
1.178.2c āpa̍ścidasmai su̱tukā̍ aveṣa̱ngama̍nna̱ indra̍ḥ sa̱khyā vaya̍śca ||

na | gha̱ | rājā̍ | indra̍ḥ | ā | da̱bha̱t | na̱ḥ | yā | nu | svasā̍rā | kṛ̱ṇava̍nta | yonau̍ |
āpa̍ḥ | ci̱t | a̱smai̱ | su̱-tukā̍ḥ | a̱ve̱ṣa̱n | gama̍t | na̱ḥ | indra̍ḥ | sa̱khyā | vaya̍ḥ | ca̱ ||1.178.2||

1.178.3a jetā̱ nṛbhi̱rindra̍ḥ pṛ̱tsu śūra̱ḥ śrotā̱ hava̱ṁ nādha̍mānasya kā̱roḥ |
1.178.3c prabha̍rtā̱ ratha̍ṁ dā̱śuṣa̍ upā̱ka udya̍ntā̱ giro̱ yadi̍ ca̱ tmanā̱ bhūt ||

jetā̍ | nṛ-bhi̍ḥ | indra̍ḥ | pṛ̱t-su | śūra̍ḥ | śrotā̍ | hava̍m | nādha̍mānasya | kā̱roḥ |
pra-bha̍rtā | ratha̍m | dā̱śuṣa̍ḥ | u̱pā̱ke | ut-ya̍ntā | gira̍ḥ | yadi̍ | ca̱ | tmanā̍ | bhūt ||1.178.3||

1.178.4a e̱vā nṛbhi̱rindra̍ḥ suśrava̱syā pra̍khā̱daḥ pṛ̱kṣo a̱bhi mi̱triṇo̍ bhūt |
1.178.4c sa̱ma̱rya i̱ṣaḥ sta̍vate̱ vivā̍ci satrāka̱ro yaja̍mānasya̱ śaṁsa̍ḥ ||

e̱va | nṛ-bhi̍ḥ | indra̍ḥ | su̱-śra̱va̱syā | pra̱-khā̱daḥ | pṛ̱kṣaḥ | a̱bhi | mi̱triṇa̍ḥ | bhū̱t |
sa̱-ma̱rye | i̱ṣaḥ | sta̱va̱te̱ | vi-vā̍ci | sa̱trā̱-ka̱raḥ | yaja̍mānasya | śaṁsa̍ḥ ||1.178.4||

1.178.5a tvayā̍ va̱yaṁ ma̍ghavannindra̱ śatrū̍na̱bhi ṣyā̍ma maha̱to manya̍mānān |
1.178.5c tvaṁ trā̱tā tvamu̍ no vṛ̱dhe bhū̍rvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tvayā̍ | va̱yam | ma̱gha̱-va̱n | i̱ndra̱ | śatrū̍n | a̱bhi | syā̱ma̱ | ma̱ha̱taḥ | manya̍mānān |
tvam | trā̱tā | tvam | ū̱m̐ iti̍ | na̱ḥ | vṛ̱dhe | bhū̱ḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.178.5||


1.179.1a pū̱rvīra̱haṁ śa̱rada̍ḥ śaśramā̱ṇā do̱ṣā vasto̍ru̱ṣaso̍ ja̱raya̍ntīḥ |
1.179.1c mi̱nāti̱ śriya̍ṁ jari̱mā ta̱nūnā̱mapyū̱ nu patnī̱rvṛṣa̍ṇo jagamyuḥ ||

pū̱rvīḥ | a̱ham | śa̱rada̍ḥ | śa̱śra̱mā̱ṇā | do̱ṣāḥ | vasto̍ḥ | u̱ṣasa̍ḥ | ja̱raya̍ntīḥ |
mi̱nāti̍ | śriya̍m | ja̱ri̱mā | ta̱nūnā̍m | api̍ | ū̱m̐ iti̍ | nu | patnī̍ḥ | vṛṣa̍ṇaḥ | ja̱ga̱myu̱ḥ ||1.179.1||

1.179.2a ye ci̱ddhi pūrva̍ ṛta̱sāpa̱ āsa̍ntsā̱kaṁ de̱vebhi̱rava̍dannṛ̱tāni̍ |
1.179.2c te ci̱davā̍surna̱hyanta̍mā̱puḥ samū̱ nu patnī̱rvṛṣa̍bhirjagamyuḥ ||

ye | ci̱t | hi | pūrve̍ | ṛ̱ta̱-sāpa̍ḥ | āsa̍n | sā̱kam | de̱vebhi̍ḥ | ava̍dan | ṛ̱tāni̍ |
te | ci̱t | ava̍ | a̱su̱ḥ | na̱hi | anta̍m | ā̱puḥ | sam | ū̱m̐ iti̍ | nu | patnī̍ḥ | vṛṣa̍-bhiḥ | ja̱ga̱myu̱ḥ ||1.179.2||

1.179.3a na mṛṣā̍ śrā̱ntaṁ yadava̍nti de̱vā viśvā̱ itspṛdho̍ a̱bhya̍śnavāva |
1.179.3c jayā̱vedatra̍ śa̱tanī̍thamā̱jiṁ yatsa̱myañcā̍ mithu̱nāva̱bhyajā̍va ||

na | mṛṣā̍ | śrā̱ntam | yat | ava̍nti | de̱vāḥ | viśvā̍ḥ | it | spṛdha̍ḥ | a̱bhi | a̱śna̱vā̱va̱ |
jayā̍va | it | atra̍ | śa̱ta-nī̍tham | ā̱jim | yat | sa̱myañcā̍ | mi̱thu̱nau | a̱bhi | ajā̍va ||1.179.3||

1.179.4a na̱dasya̍ mā rudha̱taḥ kāma̱ āga̍nni̱ta ājā̍to a̱muta̱ḥ kuta̍ścit |
1.179.4c lopā̍mudrā̱ vṛṣa̍ṇa̱ṁ nī ri̍ṇāti̱ dhīra̱madhī̍rā dhayati śva̱santa̍m ||

na̱dasya̍ | mā̱ | ru̱dha̱taḥ | kāma̍ḥ | ā | a̱ga̱n | i̱taḥ | ā-jā̍taḥ | a̱muta̍ḥ | kuta̍ḥ | ci̱t |
lopā̍mudrā | vṛṣa̍ṇam | niḥ | ri̱ṇā̱ti̱ | dhīra̍m | adhī̍rā | dha̱ya̱ti̱ | śva̱santa̍m ||1.179.4||

1.179.5a i̱maṁ nu soma̱manti̍to hṛ̱tsu pī̱tamupa̍ bruve |
1.179.5c yatsī̱māga̍ścakṛ̱mā tatsu mṛ̍ḻatu pulu̱kāmo̱ hi martya̍ḥ ||

i̱mam | nu | soma̍m | anti̍taḥ | hṛ̱t-su | pī̱tam | upa̍ | bru̱ve̱ |
yat | sī̱m | āga̍ḥ | ca̱kṛ̱ma | tat | su | mṛ̱ḻa̱tu̱ | pu̱lu̱-kāma̍ḥ | hi | martya̍ḥ ||1.179.5||

1.179.6a a̱gastya̱ḥ khana̍mānaḥ kha̱nitrai̍ḥ pra̱jāmapa̍tya̱ṁ bala̍mi̱cchamā̍naḥ |
1.179.6c u̱bhau varṇā̱vṛṣi̍ru̱graḥ pu̍poṣa sa̱tyā de̱veṣvā̱śiṣo̍ jagāma ||

a̱gastya̍ḥ | khana̍mānaḥ | kha̱nitrai̍ḥ | pra̱-jām | apa̍tyam | bala̍m | i̱cchamā̍naḥ |
u̱bhau | varṇau̍ | ṛṣi̍ḥ | u̱graḥ | pu̱po̱ṣa̱ | sa̱tyāḥ | de̱veṣu̍ | ā̱-śiṣa̍ḥ | ja̱gā̱ma̱ ||1.179.6||


1.180.1a yu̱vo rajā̍ṁsi su̱yamā̍so̱ aśvā̱ ratho̱ yadvā̱ṁ paryarṇā̍ṁsi̱ dīya̍t |
1.180.1c hi̱ra̱ṇyayā̍ vāṁ pa̱vaya̍ḥ pruṣāya̱nmadhva̱ḥ piba̍ntā u̱ṣasa̍ḥ sacethe ||

yu̱voḥ | rajā̍ṁsi | su̱-yamā̍saḥ | aśvā̍ḥ | ratha̍ḥ | yat | vā̱m | pari̍ | arṇā̍ṁsi | dīya̍t |
hi̱ra̱ṇyayā̍ḥ | vām | pa̱vaya̍ḥ | pru̱ṣā̱ya̱n | madhva̍ḥ | piba̍ntau | u̱ṣasa̍ḥ | sa̱ce̱the̱ iti̍ ||1.180.1||

1.180.2a yu̱vamatya̱syāva̍ nakṣatho̱ yadvipa̍tmano̱ narya̍sya̱ praya̍jyoḥ |
1.180.2c svasā̱ yadvā̍ṁ viśvagūrtī̱ bharā̍ti̱ vājā̱yeṭṭe̍ madhupāvi̱ṣe ca̍ ||

yu̱vam | atya̍sya | ava̍ | na̱kṣa̱tha̱ḥ | yat | vi-pa̍tmanaḥ | narya̍sya | pra-ya̍jyoḥ |
svasā̍ | yat | vā̱m | vi̱śva̱gū̱rtī̱ iti̍ viśva-gūrtī | bharā̍ti | vājā̍ya | īṭṭe̍ | ma̱dhu̱-pau̱ | i̱ṣe | ca̱ ||1.180.2||

1.180.3a yu̱vaṁ paya̍ u̱sriyā̍yāmadhattaṁ pa̱kvamā̱māyā̱mava̱ pūrvya̱ṁ goḥ |
1.180.3c a̱ntaryadva̱nino̍ vāmṛtapsū hvā̱ro na śuci̱ryaja̍te ha̱viṣmā̍n ||

yu̱vam | paya̍ḥ | u̱sriyā̍yām | a̱dha̱tta̱m | pa̱kvam | ā̱māyā̍m | ava̍ | pūrvya̍m | goḥ |
a̱ntaḥ | yat | va̱nina̍ḥ | vā̱m | ṛ̱ta̱psū̱ ityṛ̍ta-psū | hvā̱raḥ | na | śuci̍ḥ | yaja̍te | ha̱viṣmā̍n ||1.180.3||

1.180.4a yu̱vaṁ ha̍ gha̱rmaṁ madhu̍manta̱matra̍ye̱'po na kṣodo̍'vṛṇītame̱ṣe |
1.180.4c tadvā̍ṁ narāvaśvinā̱ paśva̍ïṣṭī̱ rathye̍va ca̱krā prati̍ yanti̱ madhva̍ḥ ||

yu̱vam | ha̱ | gha̱rmam | madhu̍-mantam | atra̍ye | a̱paḥ | na | kṣoda̍ḥ | a̱vṛ̱ṇī̱ta̱m | e̱ṣe |
tat | vā̱m | na̱rau̱ | a̱śvi̱nā̱ | paśva̍ḥ-iṣṭiḥ | rathyā̍-iva | ca̱krā | prati̍ | ya̱nti̱ | madhva̍ḥ ||1.180.4||

1.180.5a ā vā̍ṁ dā̱nāya̍ vavṛtīya dasrā̱ gorohe̍ṇa tau̱gryo na jivri̍ḥ |
1.180.5c a̱paḥ kṣo̱ṇī sa̍cate̱ māhi̍nā vāṁ jū̱rṇo vā̱makṣu̱raṁha̍so yajatrā ||

ā | vā̱m | dā̱nāya̍ | va̱vṛ̱tī̱ya̱ | da̱srā̱ | goḥ | ohe̍na | tau̱gryaḥ | na | jivri̍ḥ |
a̱paḥ | kṣo̱ṇī iti̍ | sa̱ca̱te̱ | māhi̍nā | vā̱m | jū̱rṇaḥ | vā̱m | akṣu̍ḥ | aṁha̍saḥ | ya̱ja̱trā̱ ||1.180.5||

1.180.6a ni yadyu̱vethe̍ ni̱yuta̍ḥ sudānū̱ upa̍ sva̱dhābhi̍ḥ sṛjatha̱ḥ pura̍ṁdhim |
1.180.6c preṣa̱dveṣa̱dvāto̱ na sū̱rirā ma̱he da̍de suvra̱to na vāja̍m ||

ni | yat | yu̱vethe̱ iti̍ | ni̱-yuta̍ḥ | su̱dā̱nū̱ iti̍ su-dānū | upa̍ | sva̱dhābhi̍ḥ | sṛ̱ja̱tha̱ḥ | pura̍m-dhim |
preṣa̍t | veṣa̍t | vāta̍ḥ | na | sū̱riḥ | ā | ma̱he | da̱de̱ | su̱-vra̱taḥ | na | vāja̍m ||1.180.6||

1.180.7a va̱yaṁ ci̱ddhi vā̍ṁ jari̱tāra̍ḥ sa̱tyā vi̍pa̱nyāma̍he̱ vi pa̱ṇirhi̱tāvā̍n |
1.180.7c adhā̍ ci̱ddhi ṣmā̍śvināvanindyā pā̱tho hi ṣmā̍ vṛṣaṇā̱vanti̍devam ||

va̱yam | ci̱t | hi | vā̱m | ja̱ri̱tāra̍ḥ | sa̱tyāḥ | vi̱pa̱nyāma̍he | vi | pa̱ṇiḥ | hi̱ta-vā̍n |
adha̍ | ci̱t | hi | sma̱ | a̱śvi̱nau̱ | a̱ni̱ndyā̱ | pā̱thaḥ | hi | sma̱ | vṛ̱ṣa̱ṇau̱ | anti̍-devam ||1.180.7||

1.180.8a yu̱vāṁ ci̱ddhi ṣmā̍śvinā̱vanu̱ dyūnviru̍drasya pra̱srava̍ṇasya sā̱tau |
1.180.8c a̱gastyo̍ na̱rāṁ nṛṣu̱ praśa̍sta̱ḥ kārā̍dhunīva citayatsa̱hasrai̍ḥ ||

yu̱vām | ci̱t | hi | sma̱ | a̱śvi̱nau̱ | anu̍ | dyūn | vi-ru̍drasya | pra̱-srava̍ṇasya | sā̱tau |
a̱gastya̍ḥ | na̱rām | nṛṣu̍ | pra-śa̍staḥ | kārā̍dhunī-iva | ci̱ta̱ya̱t | sa̱hasrai̍ḥ ||1.180.8||

1.180.9a pra yadvahe̍the mahi̱nā ratha̍sya̱ pra spa̍ndrā yātho̱ manu̍ṣo̱ na hotā̍ |
1.180.9c dha̱ttaṁ sū̱ribhya̍ u̱ta vā̱ svaśvya̱ṁ nāsa̍tyā rayi̱ṣāca̍ḥ syāma ||

pra | yat | vahe̍the̱ iti̍ | ma̱hi̱nā | ratha̍sya | pra | spa̱ndrā̱ | yā̱tha̱ḥ | manu̍ṣaḥ | na | hotā̍ |
dha̱ttam | sū̱ri-bhya̍ḥ | u̱ta | vā̱ | su̱-aśvya̍m | nāsa̍tyā | ra̱yi̱-sāca̍ḥ | syā̱ma̱ ||1.180.9||

1.180.10a taṁ vā̱ṁ ratha̍ṁ va̱yama̱dyā hu̍vema̱ stomai̍raśvinā suvi̱tāya̱ navya̍m |
1.180.10c ari̍ṣṭanemi̱ṁ pari̱ dyāmi̍yā̱naṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tam | vā̱m | ratha̍m | va̱yam | a̱dya | hu̱ve̱ma̱ | stomai̍ḥ | a̱śvi̱nā̱ | su̱vi̱tāya̍ | navya̍m |
ari̍ṣṭa-nemim | pari̍ | dyām | i̱yā̱nam | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.180.10||


1.181.1a kadu̱ preṣṭā̍vi̱ṣāṁ ra̍yī̱ṇāma̍dhva̱ryantā̱ yadu̍nninī̱tho a̱pām |
1.181.1c a̱yaṁ vā̍ṁ ya̱jño a̍kṛta̱ praśa̍sti̱ṁ vasu̍dhitī̱ avi̍tārā janānām ||

kat | ū̱m̐ iti̍ | preṣṭhau̍ | i̱ṣām | ra̱yī̱ṇām | a̱dhva̱ryantā̍ | yat | u̱t-ni̱nī̱thaḥ | a̱pām |
a̱yam | vā̱m | ya̱jñaḥ | a̱kṛ̱ta̱ | pra-śa̍stim | vasu̍dhitī̱ iti̱ vasu̍-dhitī | avi̍tārā | ja̱nā̱nā̱m ||1.181.1||

1.181.2a ā vā̱maśvā̍sa̱ḥ śuca̍yaḥ paya̱spā vāta̍raṁhaso di̱vyāso̱ atyā̍ḥ |
1.181.2c ma̱no̱juvo̱ vṛṣa̍ṇo vī̱tapṛ̍ṣṭhā̱ eha sva̱rājo̍ a̱śvinā̍ vahantu ||

ā | vā̱m | aśvā̍saḥ | śuca̍yaḥ | pa̱ya̱ḥ-pāḥ | vāta̍-raṁhasaḥ | di̱vyāsa̍ḥ | atyā̍ḥ |
ma̱na̱ḥ-juva̍ḥ | vṛṣa̍ṇaḥ | vī̱ta-pṛ̍ṣṭhāḥ | ā | i̱ha | sva̱-rāja̍ḥ | a̱śvinā̍ | va̱ha̱ntu̱ ||1.181.2||

1.181.3a ā vā̱ṁ ratho̱'vani̱rna pra̱vatvā̍ntsṛ̱prava̍ndhuraḥ suvi̱tāya̍ gamyāḥ |
1.181.3c vṛṣṇa̍ḥ sthātārā̱ mana̍so̱ javī̍yānahaṁpū̱rvo ya̍ja̱to dhi̍ṣṇyā̱ yaḥ ||

ā | vā̱m | ratha̍ḥ | a̱vani̍ḥ | na | pra̱vatvā̍n | sṛ̱pra-va̍ndhuraḥ | su̱vi̱tāya̍ | ga̱myā̱ḥ |
vṛṣṇa̍ḥ | sthā̱tā̱rā̱ | mana̍saḥ | javī̍yān | a̱ha̱m-pū̱rvaḥ | ya̱ja̱taḥ | dhi̱ṣṇyā̱ | yaḥ ||1.181.3||

1.181.4a i̱heha̍ jā̱tā sama̍vāvaśītāmare̱pasā̍ ta̱nvā̱3̱̍ nāma̍bhi̱ḥ svaiḥ |
1.181.4c ji̱ṣṇurvā̍ma̱nyaḥ suma̍khasya sū̱rirdi̱vo a̱nyaḥ su̱bhaga̍ḥ pu̱tra ū̍he ||

i̱ha-i̍ha | jā̱tā | sam | a̱vā̱va̱śī̱tā̱m | a̱re̱pasā̍ | ta̱nvā̍ | nāma̍-bhiḥ | svaiḥ |
ji̱ṣṇuḥ | vā̱m | a̱nyaḥ | su-ma̍khasya | sū̱riḥ | di̱vaḥ | a̱nyaḥ | su̱-bhaga̍ḥ | pu̱traḥ | ū̱he̱ ||1.181.4||

1.181.5a pra vā̍ṁ nice̱ruḥ ka̍ku̱ho vaśā̱m̐ anu̍ pi̱śaṅga̍rūpa̱ḥ sada̍nāni gamyāḥ |
1.181.5c harī̍ a̱nyasya̍ pī̱paya̍nta̱ vājai̍rma̱thrā rajā̍ṁsyaśvinā̱ vi ghoṣai̍ḥ ||

pra | vā̱m | ni̱-ce̱ruḥ | ka̱ku̱haḥ | vaśā̍n | anu̍ | pi̱śaṅga̍-rūpaḥ | sada̍nāni | ga̱myā̱ḥ |
harī̱ iti̍ | a̱nyasya̍ | pī̱paya̍nta | vājai̍ḥ | ma̱thrā | rajā̍ṁsi | a̱śvi̱nā̱ | vi | ghoṣai̍ḥ ||1.181.5||

1.181.6a pra vā̍ṁ śa̱radvā̍nvṛṣa̱bho na ni̱ṣṣāṭ pū̱rvīriṣa̍ścarati̱ madhva̍ i̱ṣṇan |
1.181.6c evai̍ra̱nyasya̍ pī̱paya̍nta̱ vājai̱rveṣa̍ntīrū̱rdhvā na̱dyo̍ na̱ āgu̍ḥ ||

pra | vā̱m | śa̱rat-vā̍n | vṛ̱ṣa̱bhaḥ | na | ni̱ṣṣāṭ | pū̱rvīḥ | iṣa̍ḥ | ca̱ra̱ti̱ | madhva̍ḥ | i̱ṣṇan |
evai̍ḥ | a̱nyasya̍ | pī̱paya̍nta | vājai̍ḥ | veṣa̍ntīḥ | ū̱rdhvāḥ | na̱dya̍ḥ | na̱ḥ | ā | a̱gu̱ḥ ||1.181.6||

1.181.7a asa̍rji vā̱ṁ sthavi̍rā vedhasā̱ gīrbā̱ḻhe a̍śvinā tre̱dhā kṣara̍ntī |
1.181.7c upa̍stutāvavata̱ṁ nādha̍māna̱ṁ yāma̱nnayā̍mañchṛṇuta̱ṁ hava̍ṁ me ||

asa̍rji | vā̱m | sthavi̍rā | ve̱dha̱sā̱ | gīḥ | bā̱ḻhe | a̱śvi̱nā̱ | tre̱dhā | kṣara̍ntī |
upa̍-stutau | a̱va̱ta̱m | nādha̍mānam | yāma̍n | ayā̍man | śṛ̱ṇu̱ta̱m | hava̍m | me̱ ||1.181.7||

1.181.8a u̱ta syā vā̱ṁ ruśa̍to̱ vapsa̍so̱ gīstri̍ba̱rhiṣi̱ sada̍si pinvate̱ nṝn |
1.181.8c vṛṣā̍ vāṁ me̱gho vṛ̍ṣaṇā pīpāya̱ gorna seke̱ manu̍ṣo daśa̱syan ||

u̱ta | syā | vā̱m | ruśa̍taḥ | vapsa̍saḥ | gīḥ | tri̱-ba̱rhiṣi̍ | sada̍si | pi̱nva̱te̱ | nṝn |
vṛṣā̍ | vā̱m | me̱ghaḥ | vṛ̱ṣa̱ṇā̱ | pī̱pā̱ya̱ | goḥ | na | seke̍ | manu̍ṣaḥ | da̱śa̱syan ||1.181.8||

1.181.9a yu̱vāṁ pū̱ṣevā̍śvinā̱ pura̍ṁdhira̱gnimu̱ṣāṁ na ja̍rate ha̱viṣmā̍n |
1.181.9c hu̱ve yadvā̍ṁ variva̱syā gṛ̍ṇā̱no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

yu̱vām | pū̱ṣā-i̍va | a̱śvi̱nā̱ | pura̍m-dhiḥ | a̱gnim | u̱ṣām | na | ja̱ra̱te̱ | ha̱viṣmā̍n |
hu̱ve | yat | vā̱m | va̱ri̱va̱syā | gṛ̱ṇā̱naḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.181.9||


1.182.1a abhū̍di̱daṁ va̱yuna̱mo ṣu bhū̍ṣatā̱ ratho̱ vṛṣa̍ṇvā̱nmada̍tā manīṣiṇaḥ |
1.182.1c dhi̱ya̱ṁji̱nvā dhiṣṇyā̍ vi̱śpalā̍vasū di̱vo napā̍tā su̱kṛte̱ śuci̍vratā ||

abhū̍t | i̱dam | va̱yuna̍m | o iti̍ | su | bhū̱ṣa̱ta̱ | ratha̍ḥ | vṛṣa̍ṇ-vān | mada̍ta | ma̱nī̱ṣi̱ṇa̱ḥ |
dhi̱ya̱m-ji̱nvā | dhiṣṇyā̍ | vi̱śpalā̍vasū̱ iti̍ | di̱vaḥ | napā̍tā | su̱-kṛte̍ | śuci̍-vratā ||1.182.1||

1.182.2a indra̍tamā̱ hi dhiṣṇyā̍ ma̱rutta̍mā da̱srā daṁsi̍ṣṭhā ra̱thyā̍ ra̱thīta̍mā |
1.182.2c pū̱rṇaṁ ratha̍ṁ vahethe̱ madhva̱ āci̍ta̱ṁ tena̍ dā̱śvāṁsa̱mupa̍ yātho aśvinā ||

indra̍-tamā | hi | dhiṣṇyā̍ | ma̱rut-ta̍mā | da̱srā | daṁsi̍ṣṭhā | ra̱thyā̍ | ra̱thi-ta̍mā |
pū̱rṇam | ratha̍m | va̱he̱the̱ iti̍ | madhva̍ḥ | ā-ci̍tam | tena̍ | dā̱śvāṁsa̍m | upa̍ | yā̱tha̱ḥ | a̱śvi̱nā̱ ||1.182.2||

1.182.3a kimatra̍ dasrā kṛṇutha̱ḥ kimā̍sāthe̱ jano̱ yaḥ kaści̱daha̍virmahī̱yate̍ |
1.182.3c ati̍ kramiṣṭaṁ ju̱rata̍ṁ pa̱ṇerasu̱ṁ jyoti̱rviprā̍ya kṛṇutaṁ vaca̱syave̍ ||

kim | atra̍ | da̱srā̱ | kṛ̱ṇu̱tha̱ḥ | kim | ā̱sā̱the̱ iti̍ | jana̍ḥ | yaḥ | kaḥ | ci̱t | aha̍viḥ | ma̱hī̱yate̍ |
ati̍ | kra̱mi̱ṣṭa̱m | ju̱rata̍m | pa̱ṇeḥ | asu̍m | jyoti̍ḥ | viprā̍ya | kṛ̱ṇu̱ta̱m | va̱ca̱syave̍ ||1.182.3||

1.182.4a ja̱mbhaya̍tama̱bhito̱ rāya̍ta̱ḥ śuno̍ ha̱taṁ mṛdho̍ vi̱dathu̱stānya̍śvinā |
1.182.4c vāca̍ṁvācaṁ jari̱tū ra̱tninī̍ṁ kṛtamu̱bhā śaṁsa̍ṁ nāsatyāvata̱ṁ mama̍ ||

ja̱mbhaya̍tam | a̱bhita̍ḥ | rāya̍taḥ | śuna̍ḥ | ha̱tam | mṛdha̍ḥ | vi̱dathu̍ḥ | tāni̍ | a̱śvi̱nā̱ |
vāca̍m-vācam | ja̱ri̱tuḥ | ra̱tninī̍m | kṛ̱ta̱m | u̱bhā | saṁsa̍m | nā̱sa̱tyā̱ | a̱va̱ta̱m | mama̍ ||1.182.4||

1.182.5a yu̱vame̱taṁ ca̍krathu̱ḥ sindhu̍ṣu pla̱vamā̍tma̱nvanta̍ṁ pa̱kṣiṇa̍ṁ tau̱gryāya̱ kam |
1.182.5c yena̍ deva̱trā mana̍sā nirū̱hathu̍ḥ supapta̱nī pe̍tathu̱ḥ kṣoda̍so ma̱haḥ ||

yu̱vam | e̱tam | ca̱kra̱tu̱ḥ | sindhu̍ṣu | pla̱vam | ā̱tma̱n-vanta̍m | pa̱kṣiṇa̍m | tau̱gryāya̍ | kam |
yena̍ | de̱va̱-trā | mana̍sā | ni̱ḥ-ū̱hathu̍ḥ | su̱-pa̱pta̱ni | pe̱ta̱thu̱ḥ | kṣoda̍saḥ | ma̱haḥ ||1.182.5||

1.182.6a ava̍viddhaṁ tau̱gryama̱psva1̱̍ntara̍nārambha̱ṇe tama̍si̱ pravi̍ddham |
1.182.6c cata̍sro̱ nāvo̱ jaṭha̍lasya̱ juṣṭā̱ uda̱śvibhyā̍miṣi̱tāḥ pā̍rayanti ||

ava̍-viddham | tau̱gryam | a̱p-su | a̱ntaḥ | a̱nā̱ra̱mbha̱ṇe | tama̍si | pra-vi̍ddham |
cata̍sraḥ | nāva̍ḥ | jaṭha̍lasya | juṣṭā̍ḥ | ut | a̱śvi-bhyā̍m | i̱ṣi̱tāḥ | pā̱ra̱ya̱nti̱ ||1.182.6||

1.182.7a kaḥ svi̍dvṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat |
1.182.7c pa̱rṇā mṛ̱gasya̍ pa̱taro̍rivā̱rabha̱ uda̍śvinā ūhathu̱ḥ śroma̍tāya̱ kam ||

kaḥ | svi̱t | vṛ̱kṣaḥ | niḥ-sthi̍taḥ | madhye̍ | arṇa̍saḥ | yam | tau̱gryaḥ | nā̱dhi̱taḥ | pa̱ri̱-asa̍svajat |
pa̱rṇā | mṛ̱gasya̍ | pa̱taro̍ḥ-iva | ā̱-rabhe̍ | ut | a̱śvi̱nau̱ | ū̱ha̱thu̱ḥ | śroma̍tāya | kam ||1.182.7||

1.182.8a tadvā̍ṁ narā nāsatyā̱vanu̍ ṣyā̱dyadvā̱ṁ mānā̍sa u̱catha̱mavo̍can |
1.182.8c a̱smāda̱dya sada̍saḥ so̱myādā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

tat | vā̱m | na̱rā̱ | nā̱sa̱tyau̱ | anu̍ | syā̱t | yat | vā̱m | mānā̍saḥ | u̱catha̍m | avo̍can |
a̱smāt | a̱dya | sada̍saḥ | so̱myāt | ā | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.182.8||


1.183.1a taṁ yu̍ñjāthā̱ṁ mana̍so̱ yo javī̍yāntrivandhu̱ro vṛ̍ṣaṇā̱ yastri̍ca̱kraḥ |
1.183.1c yeno̍payā̱thaḥ su̱kṛto̍ duro̱ṇaṁ tri̱dhātu̍nā patatho̱ virna pa̱rṇaiḥ ||

tam | yu̱ñjā̱thā̱m | mana̍saḥ | yaḥ | javī̍yān | tri̱-va̱ndhu̱raḥ | vṛ̱ṣa̱ṇā̱ | yaḥ | tri̱-ca̱kraḥ |
yena̍ | u̱pa̱-yā̱thaḥ | su̱-kṛta̍ḥ | du̱ro̱ṇam | tri̱-dhātu̍nā | pa̱ta̱tha̱ḥ | viḥ | na | pa̱rṇaiḥ ||1.183.1||

1.183.2a su̱vṛdratho̍ vartate̱ yanna̱bhi kṣāṁ yattiṣṭha̍tha̱ḥ kratu̍ma̱ntānu̍ pṛ̱kṣe |
1.183.2c vapu̍rvapu̱ṣyā sa̍catāmi̱yaṁ gīrdi̱vo du̍hi̱troṣasā̍ sacethe ||

su̱-vṛt | ratha̍ḥ | va̱rta̱te̱ | yan | a̱bhi | kṣām | yat | tiṣṭha̍thaḥ | kratu̍-mantā | anu̍ | pṛ̱kṣe |
vapu̍ḥ | va̱pu̱ṣyā | sa̱ca̱tā̱m | i̱yam | gīḥ | di̱vaḥ | du̱hi̱trā | u̱ṣasā̍ | sa̱ce̱the̱ iti̍ ||1.183.2||

1.183.3a ā ti̍ṣṭhataṁ su̱vṛta̱ṁ yo ratho̍ vā̱manu̍ vra̱tāni̱ varta̍te ha̱viṣmā̍n |
1.183.3c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtiryā̱thastana̍yāya̱ tmane̍ ca ||

ā | ti̱ṣṭha̱ta̱m | su̱-vṛta̍m | yaḥ | ratha̍ḥ | vā̱m | anu̍ | vra̱tāni̍ | varta̍te | ha̱viṣmā̍n |
yena̍ | na̱rā̱ | nā̱sa̱tyā̱ | i̱ṣa̱yadhyai̍ | va̱rtiḥ | yā̱thaḥ | tana̍yāya | tmane̍ | ca̱ ||1.183.3||

1.183.4a mā vā̱ṁ vṛko̱ mā vṛ̱kīrā da̍dharṣī̱nmā pari̍ varktamu̱ta māti̍ dhaktam |
1.183.4c a̱yaṁ vā̍ṁ bhā̱go nihi̍ta i̱yaṁ gīrdasrā̍vi̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

mā | vā̱m | vṛka̍ḥ | mā | vṛ̱kīḥ | ā | da̱dha̱rṣī̱t | mā | pari̍ | va̱rkta̱m | u̱ta | mā | ati̍ | dha̱kta̱m |
a̱yam | vā̱m | bhā̱gaḥ | ni-hi̍taḥ | i̱yam | gīḥ | dasrau̍ | i̱me | vā̱m | ni̱-dhaya̍ḥ | madhū̍nām ||1.183.4||

1.183.5a yu̱vāṁ gota̍maḥ purumī̱ḻho atri̱rdasrā̱ hava̱te'va̍se ha̱viṣmā̍n |
1.183.5c diśa̱ṁ na di̱ṣṭāmṛ̍jū̱yeva̱ yantā me̱ hava̍ṁ nāsa̱tyopa̍ yātam ||

yu̱vām | gota̍maḥ | pu̱ru̱-mī̱ḻhaḥ | atri̍ḥ | dasrā̍ | hava̍te | ava̍se | ha̱viṣmā̍n |
diśa̍m | na | di̱ṣṭām | ṛ̱ju̱yā-i̍va | yantā̍ | ā | me̱ | hava̍m | nā̱sa̱tyā̱ | upa̍ | yā̱ta̱m ||1.183.5||

1.183.6a atā̍riṣma̱ tama̍saspā̱rama̱sya prati̍ vā̱ṁ stomo̍ aśvināvadhāyi |
1.183.6c eha yā̍taṁ pa̱thibhi̍rdeva̱yānai̍rvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

atā̍riṣma | tama̍saḥ | pā̱ram | a̱sya | prati̍ | vā̱m | stoma̍ḥ | a̱śvi̱nau̱ | a̱dhā̱yi̱ |
ā | i̱ha | yā̱ta̱m | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.183.6||


1.184.1a tā vā̍ma̱dya tāva̍pa̱raṁ hu̍vemo̱cchantyā̍mu̱ṣasi̱ vahni̍ru̱kthaiḥ |
1.184.1c nāsa̍tyā̱ kuha̍ ci̱tsantā̍va̱ryo di̱vo napā̍tā su̱dāsta̍rāya ||

tā | vā̱m | a̱dya | tau | a̱pa̱ram | hu̱ve̱ma̱ | u̱cchantyā̍m | u̱ṣasi̍ | vahni̍ḥ | u̱kthaiḥ |
nāsa̍tyā | kuha̍ | ci̱t | santau̍ | a̱ryaḥ | di̱vaḥ | napā̍tā | su̱dāḥ-ta̍rāya ||1.184.1||

1.184.2a a̱sme ū̱ ṣu vṛ̍ṣaṇā mādayethā̱mutpa̱ṇīm̐rha̍tamū̱rmyā mada̍ntā |
1.184.2c śru̱taṁ me̱ accho̍ktibhirmatī̱nāmeṣṭā̍ narā̱ nice̍tārā ca̱ karṇai̍ḥ ||

a̱sme iti̍ | ū̱m̐ iti̍ | su | vṛ̱ṣa̱ṇā̱ | mā̱da̱ye̱thā̱m | ut | pa̱ṇīn | ha̱ta̱m | ū̱rmyā | mada̍ntā |
śru̱tam | me̱ | accho̍kti-bhiḥ | ma̱tī̱nām | eṣṭā̍ | na̱rā̱ | ni-ce̍tārā | ca̱ | karṇai̍ḥ ||1.184.2||

1.184.3a śri̱ye pū̍ṣanniṣu̱kṛte̍va de̱vā nāsa̍tyā vaha̱tuṁ sū̱ryāyā̍ḥ |
1.184.3c va̱cyante̍ vāṁ kaku̱hā a̱psu jā̱tā yu̱gā jū̱rṇeva̱ varu̍ṇasya̱ bhūre̍ḥ ||

śri̱ye | pū̱ṣa̱n | i̱ṣu̱kṛtā̍-iva | de̱vā | nāsa̍tyā | va̱ha̱tum | sū̱ryāyā̍ḥ |
va̱cyante̍ | vām | ka̱ku̱hāḥ | a̱p-su | jā̱tāḥ | yu̱gā | jū̱rṇā-i̍va | varu̍ṇasya | bhūre̍ḥ ||1.184.3||

1.184.4a a̱sme sā vā̍ṁ mādhvī rā̱tira̍stu̱ stoma̍ṁ hinotaṁ mā̱nyasya̍ kā̱roḥ |
1.184.4c anu̱ yadvā̍ṁ śrava̱syā̍ sudānū su̱vīryā̍ya carṣa̱ṇayo̱ mada̍nti ||

a̱sme iti̍ | sā | vā̱m | mā̱dhvī̱ iti̍ | rā̱tiḥ | a̱stu̱ | stoma̍m | hi̱no̱ta̱m | mā̱nyasya̍ | kā̱roḥ |
anu̍ | yat | vā̱m | śra̱va̱syā̍ | su̱dā̱nū̱ iti̍ su-dānū | su̱-vīryā̍ya | ca̱rṣa̱ṇaya̍ḥ | mada̍nti ||1.184.4||

1.184.5a e̱ṣa vā̱ṁ stomo̍ aśvināvakāri̱ māne̍bhirmaghavānā suvṛ̱kti |
1.184.5c yā̱taṁ va̱rtistana̍yāya̱ tmane̍ cā̱gastye̍ nāsatyā̱ mada̍ntā ||

e̱ṣaḥ | vā̱m | stoma̍ḥ | a̱śvi̱nau̱ | a̱kā̱ri̱ | māne̍bhiḥ | ma̱gha̱-vā̱nā̱ | su̱-vṛ̱kti |
yā̱tam | va̱rtiḥ | tana̍yāya | tmane̍ | ca̱ | a̱gastye̍ | nā̱sa̱tyā̱ | mada̍ntā ||1.184.5||

1.184.6a atā̍riṣma̱ tama̍saspā̱rama̱sya prati̍ vā̱ṁ stomo̍ aśvināvadhāyi |
1.184.6c eha yā̍taṁ pa̱thibhi̍rdeva̱yānai̍rvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

atā̍riṣma | tama̍saḥ | pā̱ram | a̱sya | prati̍ | vā̱m | stoma̍ḥ | a̱śvi̱nau̱ | a̱dhā̱yi̱ |
ā | i̱ha | yā̱ta̱m | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.184.6||


1.185.1a ka̱ta̱rā pūrvā̍ kata̱rāpa̍rā̱yoḥ ka̱thā jā̱te ka̍vaya̱ḥ ko vi ve̍da |
1.185.1c viśva̱ṁ tmanā̍ bibhṛto̱ yaddha̱ nāma̱ vi va̍rtete̱ aha̍nī ca̱kriye̍va ||

ka̱ta̱rā | pūrvā̍ | ka̱ta̱rā | apa̍rā | a̱yoḥ | ka̱thā | jā̱te iti̍ | ka̱va̱ya̱ḥ | kaḥ | vi | ve̱da̱ |
viśva̍m | tmanā̍ | bi̱bhṛ̱ta̱ḥ | yat | ha̱ | nāma̍ | vi | va̱rte̱te̱ | aha̍nī̱ iti̍ | ca̱kriyā̍-iva ||1.185.1||

1.185.2a bhūri̱ṁ dve aca̍rantī̱ cara̍ntaṁ pa̱dvanta̱ṁ garbha̍ma̱padī̍ dadhāte |
1.185.2c nitya̱ṁ na sū̱nuṁ pi̱troru̱pasthe̱ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

bhūri̍ | dve iti̍ | aca̍rantī̱ iti̍ | cara̍ntam | pa̱t-vanta̍m | garbha̍m | a̱padī̱ iti̍ | da̱dhā̱te̱ iti̍ |
nitya̍m | na | sū̱num | pi̱troḥ | u̱pa-sthe̍ | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.2||

1.185.3a a̱ne̱ho dā̱tramadi̍terana̱rvaṁ hu̱ve sva̍rvadava̱dhaṁ nama̍svat |
1.185.3c tadro̍dasī janayataṁ jari̱tre dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

a̱ne̱haḥ | dā̱tram | adi̍teḥ | a̱na̱rvam | hu̱ve | sva̍ḥ-vat | a̱va̱dham | nama̍svat |
tat | ro̱da̱sī̱ iti̍ | ja̱na̱ya̱ta̱m | ja̱ri̱tre | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.3||

1.185.4a ata̍pyamāne̱ ava̱sāva̍ntī̱ anu̍ ṣyāma̱ roda̍sī de̱vapu̍tre |
1.185.4c u̱bhe de̱vānā̍mu̱bhaye̍bhi̱rahnā̱ṁ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

ata̍pyamāne̱ iti̍ | ava̍sā | ava̍ntī̱ iti̍ | anu̍ | syā̱ma̱ | roda̍sī̱ iti̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre |
u̱bhe iti̍ | de̱vānā̍m | u̱bhaye̍bhiḥ | ahnā̍m | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.4||

1.185.5a sa̱ṁgaccha̍māne yuva̱tī sama̍nte̱ svasā̍rā jā̱mī pi̱troru̱pasthe̍ |
1.185.5c a̱bhi̱jighra̍ntī̱ bhuva̍nasya̱ nābhi̱ṁ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

sa̱ṁgaccha̍māne̱ iti̍ sa̱m-gaccha̍māne | yu̱va̱tī iti̍ | sama̍nte̱ iti̱ sam-a̍nte | svasā̍rā | jā̱mī iti̍ | pi̱troḥ | u̱pa-sthe̍ |
a̱bhi̱jighra̍ntī̱ itya̍bhi̱-jighra̍ntī | bhuva̍nasya | nābhi̍m | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.5||

1.185.6a u̱rvī sadma̍nī bṛha̱tī ṛ̱tena̍ hu̱ve de̱vānā̱mava̍sā̱ jani̍trī |
1.185.6c da̱dhāte̱ ye a̱mṛta̍ṁ su̱pratī̍ke̱ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

u̱rvī iti̍ | sadma̍nī̱ iti̍ | bṛ̱ha̱tī iti̍ | ṛ̱tena̍ | hu̱ve | de̱vānā̍m | ava̍sā | jani̍trī̱ iti̍ |
da̱dhāte̱ iti̍ | ye iti̍ | a̱mṛta̍m | su̱pratī̍ke̱ iti̍ su̱-pratī̍ke | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.6||

1.185.7a u̱rvī pṛ̱thvī ba̍hu̱le dū̱rea̍nte̱ upa̍ bruve̱ nama̍sā ya̱jñe a̱smin |
1.185.7c da̱dhāte̱ ye su̱bhage̍ su̱pratū̍rtī̱ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

u̱rvī iti̍ | pṛ̱thvī iti̍ | ba̱hu̱le iti̍ | dū̱rea̍nte̱ iti̍ dū̱re-a̍nte | upa̍ | bru̱ve̱ | nama̍sā | ya̱jñe | a̱smin |
da̱dhāte̱ iti̍ | ye iti̍ | su̱bhage̱ iti̍ su̱-bhage̍ | su̱pratū̍rtī̱ iti̍ su̱-pratū̍rtī | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.7||

1.185.8a de̱vānvā̱ yacca̍kṛ̱mā kacci̱dāga̱ḥ sakhā̍yaṁ vā̱ sada̱mijjāspa̍tiṁ vā |
1.185.8c i̱yaṁ dhīrbhū̍yā ava̱yāna̍meṣā̱ṁ dyāvā̱ rakṣa̍taṁ pṛthivī no̱ abhvā̍t ||

de̱vān | vā̱ | yat | ca̱kṛ̱ma | kat | ci̱t | āga̍ḥ | sakhā̍yam | vā̱ | sada̍m | it | jāḥ-pa̍tim | vā̱ |
i̱yam | dhīḥ | bhū̱yā̱ḥ | a̱va̱-yāna̍m | eṣā̍m | dyāvā̍ | rakṣa̍tam | pṛ̱thi̱vī̱ iti̍ | na̱ḥ | abhvā̍t ||1.185.8||

1.185.9a u̱bhā śaṁsā̱ naryā̱ māma̍viṣṭāmu̱bhe māmū̱tī ava̍sā sacetām |
1.185.9c bhūri̍ cida̱ryaḥ su̱dāsta̍rāye̱ṣā mada̍nta iṣayema devāḥ ||

u̱bhā | śaṁsā̍ | naryā̍ | mām | a̱vi̱ṣṭā̱m | u̱bhe iti̍ | mām | ū̱tī iti̍ | ava̍sā | sa̱ce̱tā̱m |
bhūri̍ | ci̱t | a̱ryaḥ | su̱dāḥ-ta̍rāya | i̱ṣā | mada̍ntaḥ | i̱ṣa̱ye̱ma̱ | de̱vā̱ḥ ||1.185.9||

1.185.10a ṛ̱taṁ di̱ve tada̍vocaṁ pṛthi̱vyā a̍bhiśrā̱vāya̍ pratha̱maṁ su̍me̱dhāḥ |
1.185.10c pā̱tāma̍va̱dyāddu̍ri̱tāda̱bhīke̍ pi̱tā mā̱tā ca̍ rakṣatā̱mavo̍bhiḥ ||

ṛ̱tam | di̱ve | tat | a̱vo̱ca̱m | pṛ̱thi̱vyai | a̱bhi̱-śrā̱vāya̍ | pra̱tha̱mam | su̱-me̱dhāḥ |
pā̱tām | a̱va̱dyāt | du̱ḥ-i̱tāt | a̱bhīke̍ | pi̱tā | mā̱tā | ca̱ | ra̱kṣa̱tā̱m | ava̍ḥ-bhiḥ ||1.185.10||

1.185.11a i̱daṁ dyā̍vāpṛthivī sa̱tyama̍stu̱ pita̱rmāta̱ryadi̱hopa̍bru̱ve vā̍m |
1.185.11c bhū̱taṁ de̱vānā̍mava̱me avo̍bhirvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

i̱dam | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | sa̱tyam | a̱stu̱ | pita̍ḥ | māta̍ḥ | yat | i̱ha | u̱pa̱-bru̱ve | vā̱m |
bhū̱tam | de̱vānā̍m | a̱va̱me iti̍ | ava̍ḥ-bhiḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.185.11||


1.186.1a ā na̱ iḻā̍bhirvi̱dathe̍ suśa̱sti vi̱śvāna̍raḥ savi̱tā de̱va e̍tu |
1.186.1c api̱ yathā̍ yuvāno̱ matsa̍thā no̱ viśva̱ṁ jaga̍dabhipi̱tve ma̍nī̱ṣā ||

ā | na̱ḥ | iḻā̍bhiḥ | vi̱dathe̍ | su̱-śa̱sti | vi̱śvāna̍raḥ | sa̱vi̱tā | de̱vaḥ | e̱tu̱ |
api̍ | yathā̍ | yu̱vā̱na̱ḥ | matsa̍tha | na̱ḥ | viśva̍m | jaga̍t | a̱bhi̱-pi̱tve | ma̱nī̱ṣā ||1.186.1||

1.186.2a ā no̱ viśva̱ āskrā̍ gamantu de̱vā mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ |
1.186.2c bhuva̱nyathā̍ no̱ viśve̍ vṛ̱dhāsa̱ḥ kara̍ntsu̱ṣāhā̍ vithu̱raṁ na śava̍ḥ ||

ā | na̱ḥ | viśve̍ | āskrā̍ḥ | ga̱ma̱ntu̱ | de̱vāḥ | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | sa̱-joṣā̍ḥ |
bhuva̍n | yathā̍ | na̱ḥ | viśve̍ | vṛ̱dhāsa̍ḥ | kara̍n | su̱-sahā̍ | vi̱thu̱ram | na | śava̍ḥ ||1.186.2||

1.186.3a preṣṭha̍ṁ vo̱ ati̍thiṁ gṛṇīṣe̱'gniṁ śa̱stibhi̍stu̱rvaṇi̍ḥ sa̱joṣā̍ḥ |
1.186.3c asa̱dyathā̍ no̱ varu̍ṇaḥ sukī̱rtiriṣa̍śca parṣadarigū̱rtaḥ sū̱riḥ ||

preṣṭha̍m | va̱ḥ | ati̍thim | gṛ̱ṇī̱ṣe̱ | a̱gnim | śa̱sti-bhi̍ḥ | tu̱rvaṇi̍ḥ | sa̱-joṣā̍ḥ |
asa̍t | yathā̍ | na̱ḥ | varu̍ṇaḥ | su̱-kī̱rtiḥ | iṣa̍ḥ | ca̱ | pa̱rṣa̱t | a̱ri̱-gū̱rtaḥ | sū̱riḥ ||1.186.3||

1.186.4a upa̍ va̱ eṣe̱ nama̍sā jigī̱ṣoṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
1.186.4c sa̱mā̱ne aha̍nvi̱mimā̍no a̱rkaṁ viṣu̍rūpe̱ paya̍si̱ sasmi̱nnūdha̍n ||

upa̍ | va̱ḥ | ā | i̱ṣe̱ | nama̍sā | ji̱gī̱ṣā | u̱ṣasā̱naktā̍ | su̱dughā̍-iva | dhe̱nuḥ |
sa̱mā̱ne | aha̍n | vi̱-mimā̍naḥ | a̱rkam | viṣu̍-rūpe | paya̍si | sasmi̍n | ūdha̍n ||1.186.4||

1.186.5a u̱ta no'hi̍rbu̱dhnyo̱3̱̍ maya̍ska̱ḥ śiśu̱ṁ na pi̱pyuṣī̍va veti̱ sindhu̍ḥ |
1.186.5c yena̱ napā̍tama̱pāṁ ju̱nāma̍ mano̱juvo̱ vṛṣa̍ṇo̱ yaṁ vaha̍nti ||

u̱ta | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | maya̍ḥ | ka̱riti̍ kaḥ | śiśu̍m | na | pi̱pyuṣī̍-iva | ve̱ti̱ | sindhu̍ḥ |
yena̍ | napā̍tam | a̱pām | ju̱nāma̍ | ma̱na̱ḥ-juva̍ḥ | vṛṣa̍ṇaḥ | yam | vaha̍nti ||1.186.5||

1.186.6a u̱ta na̍ ī̱ṁ tvaṣṭā ga̱ntvacchā̱ smatsū̱ribhi̍rabhipi̱tve sa̱joṣā̍ḥ |
1.186.6c ā vṛ̍tra̱hendra̍ścarṣaṇi̱prāstu̱viṣṭa̍mo na̱rāṁ na̍ i̱ha ga̍myāḥ ||

u̱ta | na̱ḥ | ī̱m | tvaṣṭā̍ | ā | ga̱ntu̱ | accha̍ | smat | sū̱ri-bhi̍ḥ | a̱bhi̱-pi̱tve | sa̱-joṣā̍ḥ |
ā | vṛ̱tra̱-hā | indra̍ḥ | ca̱rṣa̱ṇi̱-prāḥ | tu̱viḥ-ta̍maḥ | na̱rām | na̱ḥ | i̱ha | ga̱myā̱ḥ ||1.186.6||

1.186.7a u̱ta na̍ īṁ ma̱tayo'śva̍yogā̱ḥ śiśu̱ṁ na gāva̱staru̍ṇaṁ rihanti |
1.186.7c tamī̱ṁ giro̱ jana̍yo̱ na patnī̍ḥ sura̱bhiṣṭa̍maṁ na̱rāṁ na̍santa ||

u̱ta | na̱ḥ | ī̱m | ma̱taya̍ḥ | aśva̍-yogāḥ | śiśu̍m | na | gāva̍ḥ | taru̍ṇam | ri̱ha̱nti̱ |
tam | ī̱m | gira̍ḥ | jana̍yaḥ | na | patnī̍ḥ | su̱ra̱bhiḥ-ta̍mam | na̱rām | na̱sa̱nta̱ ||1.186.7||

1.186.8a u̱ta na̍ īṁ ma̱ruto̍ vṛ̱ddhase̍nā̱ḥ smadroda̍sī̱ sama̍nasaḥ sadantu |
1.186.8c pṛṣa̍daśvāso̱'vana̍yo̱ na rathā̍ ri̱śāda̍so mitra̱yujo̱ na de̱vāḥ ||

u̱ta | na̱ḥ | ī̱m | ma̱ruta̍ḥ | vṛ̱ddha-se̍nāḥ | smat | roda̍sī̱ iti̍ | sa-ma̍nasaḥ | sa̱da̱ntu̱ |
pṛṣa̍t-aśvāsaḥ | a̱vana̍yaḥ | na | rathā̍ḥ | ri̱śāda̍saḥ | mi̱tra̱-yuja̍ḥ | na | de̱vāḥ ||1.186.8||

1.186.9a pra nu yade̍ṣāṁ mahi̱nā ci̍ki̱tre pra yu̍ñjate pra̱yuja̱ste su̍vṛ̱kti |
1.186.9c adha̱ yade̍ṣāṁ su̱dine̱ na śaru̱rviśva̱meri̍ṇaṁ pruṣā̱yanta̱ senā̍ḥ ||

pra | nu | yat | e̱ṣā̱m | ma̱hi̱nā | ci̱ki̱tre | pra | yu̱ñja̱te̱ | pra̱-yuja̍ḥ | te | su̱-vṛ̱kti |
adha̍ | yat | e̱ṣā̱m | su̱-dine̍ | na | śaru̍ḥ | viśva̍m | ā | iri̍ṇam | pru̱ṣā̱yanta̍ | senā̍ḥ ||1.186.9||

1.186.10a pro a̱śvinā̱vava̍se kṛṇudhva̱ṁ pra pū̱ṣaṇa̱ṁ svata̍vaso̱ hi santi̍ |
1.186.10c a̱dve̱ṣo viṣṇu̱rvāta̍ ṛbhu̱kṣā acchā̍ su̱mnāya̍ vavṛtīya de̱vān ||

pro iti̍ | a̱śvinau̍ | ava̍se | kṛ̱ṇu̱dhva̱m | pra | pū̱ṣaṇa̍m | sva-ta̍vasaḥ | hi | santi̍ |
a̱dve̱ṣaḥ | viṣṇu̍ḥ | vāta̍ḥ | ṛ̱bhu̱kṣāḥ | accha̍ | su̱mnāya̍ | va̱vṛ̱tī̱ya̱ | de̱vān ||1.186.10||

1.186.11a i̱yaṁ sā vo̍ a̱sme dīdhi̍tiryajatrā api̱prāṇī̍ ca̱ sada̍nī ca bhūyāḥ |
1.186.11c ni yā de̱veṣu̱ yata̍te vasū̱yurvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

i̱yam | sā | va̱ḥ | a̱sme iti̍ | dīdhi̍tiḥ | ya̱ja̱trā̱ḥ | a̱pi̱-prāṇī̍ | ca̱ | sada̍nī | ca̱ | bhū̱yā̱ḥ |
ni | yā | de̱veṣu̍ | yata̍te | va̱su̱-yuḥ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.186.11||


1.187.1a pi̱tuṁ nu sto̍ṣaṁ ma̱ho dha̱rmāṇa̱ṁ tavi̍ṣīm |
1.187.1c yasya̍ tri̱to vyoja̍sā vṛ̱traṁ vipa̍rvama̱rdaya̍t ||

pi̱tum | nu | sto̱ṣa̱m | ma̱haḥ | dha̱rmāṇa̍m | tavi̍ṣīm |
yasya̍ | tri̱taḥ | vi | oja̍sā | vṛ̱tram | vi-pa̍rvam | a̱rdaya̍t ||1.187.1||

1.187.2a svādo̍ pito̱ madho̍ pito va̱yaṁ tvā̍ vavṛmahe |
1.187.2c a̱smāka̍mavi̱tā bha̍va ||

svādo̱ iti̍ | pito̱ iti̍ | madho̱ iti̍ | pi̱to̱ iti̍ | va̱yam | tvā̱ | va̱vṛ̱ma̱he̱ |
a̱smāka̍m | a̱vi̱tā | bha̱va̱ ||1.187.2||

1.187.3a upa̍ naḥ pita̱vā ca̍ra śi̱vaḥ śi̱vābhi̍rū̱tibhi̍ḥ |
1.187.3c ma̱yo̱bhura̍dviṣe̱ṇyaḥ sakhā̍ su̱śevo̱ adva̍yāḥ ||

upa̍ | na̱ḥ | pi̱to̱ iti̍ | ā | ca̱ra̱ | śi̱vaḥ | śi̱vābhi̍ḥ | ū̱ti-bhi̍ḥ |
ma̱ya̱ḥ-bhuḥ | a̱dvi̱ṣe̱ṇyaḥ | sakhā̍ | su̱-śeva̍ḥ | adva̍yāḥ ||1.187.3||

1.187.4a tava̱ tye pi̍to̱ rasā̱ rajā̱ṁsyanu̱ viṣṭhi̍tāḥ |
1.187.4c di̱vi vātā̍ iva śri̱tāḥ ||

tava̍ | tye | pi̱to̱ iti̍ | rasā̍ḥ | rajā̍ṁsi | anu̍ | vi-sthi̍tāḥ |
di̱vi | vātā̍ḥ-iva | śri̱tāḥ ||1.187.4||

1.187.5a tava̱ tye pi̍to̱ dada̍ta̱stava̍ svādiṣṭha̱ te pi̍to |
1.187.5c pra svā̱dmāno̱ rasā̍nāṁ tuvi̱grīvā̍ iverate ||

tava̍ | tye | pi̱to̱ iti̍ | dada̍taḥ | tava̍ | svā̱di̱ṣṭha̱ | te | pi̱to̱ iti̍ |
pra | svā̱dmāna̍ḥ | rasā̍nām | tu̱vi̱grīvā̍ḥ-iva | ī̱ra̱te̱ ||1.187.5||

1.187.6a tve pi̍to ma̱hānā̍ṁ de̱vānā̱ṁ mano̍ hi̱tam |
1.187.6c akā̍ri̱ cāru̍ ke̱tunā̱ tavāhi̱mava̍sāvadhīt ||

tve iti̍ | pi̱to̱ iti̍ | ma̱hānā̍m | de̱vānā̍m | mana̍ḥ | hi̱tam |
akā̍ri | cāru̍ | ke̱tunā̍ | tava̍ | ahi̍m | ava̍sā | a̱va̱dhī̱t ||1.187.6||

1.187.7a yada̱do pi̍to̱ aja̍ganvi̱vasva̱ parva̍tānām |
1.187.7c atrā̍ cinno madho pi̱to'ra̍ṁ bha̱kṣāya̍ gamyāḥ ||

yat | a̱daḥ | pi̱to̱ iti̍ | aja̍gan | vi̱vasva̍ | parva̍tānām |
atra̍ | ci̱t | na̱ḥ | ma̱dho̱ iti̍ | pi̱to̱ iti̍ | ara̍m | bha̱kṣāya̍ | ga̱myā̱ḥ ||1.187.7||

1.187.8a yada̱pāmoṣa̍dhīnāṁ pari̱ṁśamā̍ri̱śāma̍he |
1.187.8c vātā̍pe̱ pīva̱ idbha̍va ||

yat | a̱pām | oṣa̍dhīnām | pa̱ri̱ṁśam | ā̱-ri̱śāma̍he |
vātā̍pe | pīva̍ḥ | it | bha̱va̱ ||1.187.8||

1.187.9a yatte̍ soma̱ gavā̍śiro̱ yavā̍śiro̱ bhajā̍mahe |
1.187.9c vātā̍pe̱ pīva̱ idbha̍va ||

yat | te̱ | so̱ma̱ | go-ā̍śiraḥ | yava̍-āśiraḥ | bhajā̍mahe |
vātā̍pe | pīva̍ḥ | it | bha̱va̱ ||1.187.9||

1.187.10a ka̱ra̱mbha o̍ṣadhe bhava̱ pīvo̍ vṛ̱kka u̍dāra̱thiḥ |
1.187.10c vātā̍pe̱ pīva̱ idbha̍va ||

ka̱ra̱mbhaḥ | o̱ṣa̱dhe̱ | bha̱va̱ | pīva̍ḥ | vṛ̱kkaḥ | u̱dā̱ra̱thiḥ |
vātā̍pe | pīva̍ḥ | it | bha̱va̱ ||1.187.10||

1.187.11a taṁ tvā̍ va̱yaṁ pi̍to̱ vaco̍bhi̱rgāvo̱ na ha̱vyā su̍ṣūdima |
1.187.11c de̱vebhya̍stvā sadha̱māda̍ma̱smabhya̍ṁ tvā sadha̱māda̍m ||

tvam | tvā̱ | va̱yam | pi̱to̱ iti̍ | vaca̍ḥ-bhiḥ | gāva̍ḥ | na | ha̱vyā | su̱sū̱di̱ma̱ |
de̱vebhya̍ḥ | tvā̱ | sa̱dha̱-māda̍m | a̱smabhya̍m | tvā̱ | sa̱dha̱-māda̍m ||1.187.11||


1.188.1a sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit |
1.188.1c dū̱to ha̱vyā ka̱virva̍ha ||

sam-i̍ddhaḥ | a̱dya | rā̱ja̱si̱ | de̱vaḥ | de̱vaiḥ | sa̱ha̱sra̱-ji̱t |
dū̱taḥ | ha̱vyā | ka̱viḥ | va̱ha̱ ||1.188.1||

1.188.2a tanū̍napādṛ̱taṁ ya̱te madhvā̍ ya̱jñaḥ sama̍jyate |
1.188.2c dadha̍tsaha̱sriṇī̱riṣa̍ḥ ||

tanū̍-napāt | ṛ̱tam | ya̱te | madhvā̍ | ya̱jñaḥ | sam | a̱jya̱te̱ |
dadha̍t | sa̱ha̱sriṇī̍ḥ | iṣa̍ḥ ||1.188.2||

1.188.3a ā̱juhvā̍no na̱ īḍyo̍ de̱vām̐ ā va̍kṣi ya̱jñiyā̍n |
1.188.3c agne̍ sahasra̱sā a̍si ||

ā̱-juhvā̍naḥ | na̱ḥ | īḍya̍ḥ | de̱vān | ā | va̱kṣi̱ | ya̱jñiyā̍n |
agne̍ | sa̱ha̱sra̱-sāḥ | a̱si̱ ||1.188.3||

1.188.4a prā̱cīna̍ṁ ba̱rhiroja̍sā sa̱hasra̍vīramastṛṇan |
1.188.4c yatrā̍dityā vi̱rāja̍tha ||

prā̱cīna̍m | ba̱rhiḥ | oja̍sā | sa̱hasra̍-vīram | a̱stṛ̱ṇa̱n |
yatra̍ | ā̱di̱tyā̱ḥ | vi̱-rāja̍tha ||1.188.4||

1.188.5a vi̱rāṭ sa̱mrāḍvi̱bhvīḥ pra̱bhvīrba̱hvīśca̱ bhūya̍sīśca̱ yāḥ |
1.188.5c duro̍ ghṛ̱tānya̍kṣaran ||

vi̱-rāṭ | sa̱m-rāṭ | vi̱-bhvīḥ | pra̱-bhvīḥ | ba̱hvīḥ | ca̱ | bhūya̍sīḥ | ca̱ | yāḥ |
dura̍ḥ | ghṛ̱tāni̍ | a̱kṣa̱ra̱n ||1.188.5||

1.188.6a su̱ru̱kme hi su̱peśa̱sādhi̍ śri̱yā vi̱rāja̍taḥ |
1.188.6c u̱ṣāsā̱veha sī̍datām ||

su̱ru̱kme iti̍ su̱-ru̱kme | hi | su̱-peśa̍sā | adhi̍ | śri̱yā | vi̱-rāja̍taḥ |
u̱ṣasau̍ | ā | i̱ha | sī̱da̱tā̱m ||1.188.6||

1.188.7a pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.188.7c ya̱jñaṁ no̍ yakṣatāmi̱mam ||

pra̱tha̱mā | hi | su̱-vāca̍sā | hotā̍rā | daivyā̍ | ka̱vī iti̍ |
ya̱jñam | na̱ḥ | ya̱kṣa̱tā̱m | i̱mam ||1.188.7||

1.188.8a bhāra̱tīḻe̱ sara̍svati̱ yā va̱ḥ sarvā̍ upabru̱ve |
1.188.8c tā na̍ścodayata śri̱ye ||

bhāra̍ti | iḻe̍ | sara̍svati | yāḥ | va̱ḥ | sarvā̍ḥ | u̱pa̱-bru̱ve |
tāḥ | na̱ḥ | co̱da̱ya̱ta̱ | śri̱ye ||1.188.8||

1.188.9a tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūnviśvā̍ntsamāna̱je |
1.188.9c teṣā̍ṁ naḥ sphā̱timā ya̍ja ||

tvaṣṭā̍ | rū̱pāṇi̍ | hi | pra̱-bhuḥ | pa̱śūn | viśvā̍n | sa̱m-ā̱na̱je |
teṣā̍m | na̱ḥ | sphā̱tim | ā | ya̱ja̱ ||1.188.9||

1.188.10a upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍ḥ sṛja |
1.188.10c a̱gnirha̱vyāni̍ siṣvadat ||

upa̍ | tmanyā̍ | va̱na̱spa̱te̱ | pātha̍ḥ | de̱vebhya̍ḥ | sṛ̱ja̱ |
a̱gniḥ | ha̱vyāni̍ | si̱sva̱da̱t ||1.188.10||

1.188.11a pu̱ro̱gā a̱gnirde̱vānā̍ṁ gāya̱treṇa̱ sama̍jyate |
1.188.11c svāhā̍kṛtīṣu rocate ||

pu̱ra̱ḥ-gāḥ | a̱gniḥ | de̱vānā̍m | gā̱ya̱treṇa̍ | sam | a̱jya̱te̱ |
svāhā̍-kṛtīṣu | ro̱ca̱te̱ ||1.188.11||


1.189.1a agne̱ naya̍ su̱pathā̍ rā̱ye a̱smānviśvā̍ni deva va̱yunā̍ni vi̱dvān |
1.189.1c yu̱yo̱dhya1̱̍smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṁ te̱ nama̍üktiṁ vidhema ||

agne̍ | naya̍ | su̱-pathā̍ | rā̱ye | a̱smān | viśvā̍ni | de̱va̱ | va̱yunā̍ni | vi̱dvān |
yu̱yo̱dhi | a̱smat | ju̱hu̱rā̱ṇam | ena̍ḥ | bhūyi̍ṣṭhām | te̱ | nama̍ḥ-uktim | vi̱dhe̱ma̱ ||1.189.1||

1.189.2a agne̱ tvaṁ pā̍rayā̱ navyo̍ a̱smāntsva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̍ |
1.189.2c pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

agne̍ | tvam | pā̱ra̱ya̱ | navya̍ḥ | a̱smān | sva̱sti-bhi̍ḥ | ati̍ | du̱ḥ-gāṇi̍ | viśvā̍ |
pūḥ | ca̱ | pṛ̱thvī | ba̱hu̱lā | na̱ḥ | u̱rvī | bhava̍ | to̱kāya̍ | tana̍yāya | śam | yoḥ ||1.189.2||

1.189.3a agne̱ tvama̱smadyu̍yo̱dhyamī̍vā̱ ana̍gnitrā a̱bhyama̍nta kṛ̱ṣṭīḥ |
1.189.3c puna̍ra̱smabhya̍ṁ suvi̱tāya̍ deva̱ kṣāṁ viśve̍bhira̱mṛte̍bhiryajatra ||

agne̍ | tvam | a̱smat | yu̱yo̱dhi̱ | amī̍vāḥ | ana̍gni-trāḥ | a̱bhi | ama̍nta | kṛ̱ṣṭīḥ |
puna̍ḥ | a̱smabhya̍m | su̱vi̱tāya̍ | de̱va̱ | kṣām | viśve̍bhiḥ | a̱mṛte̍bhiḥ | ya̱ja̱tra̱ ||1.189.3||

1.189.4a pā̱hi no̍ agne pā̱yubhi̱raja̍srairu̱ta pri̱ye sada̍na̱ ā śu̍śu̱kvān |
1.189.4c mā te̍ bha̱yaṁ ja̍ri̱tāra̍ṁ yaviṣṭha nū̱naṁ vi̍da̱nmāpa̱raṁ sa̍hasvaḥ ||

pā̱hi | na̱ḥ | a̱gne̱ | pā̱yu-bhi̍ḥ | aja̍sraiḥ | u̱ta | pri̱ye | sada̍ne | ā | śu̱śu̱kvān |
mā | te̱ | bha̱yam | ja̱ri̱tāra̍m | ya̱vi̱ṣṭha̱ | nū̱nam | vi̱da̱t | mā | a̱pa̱ram | sa̱ha̱sva̱ḥ ||1.189.4||

1.189.5a mā no̍ a̱gne'va̍ sṛjo a̱ghāyā̍vi̱ṣyave̍ ri̱pave̍ du̱cchunā̍yai |
1.189.5c mā da̱tvate̱ daśa̍te̱ mādate̍ no̱ mā rīṣa̍te sahasāva̱nparā̍ dāḥ ||

mā | na̱ḥ | a̱gne̱ | ava̍ | sṛ̱ja̱ḥ | a̱ghāya̍ | a̱vi̱ṣyave̍ | ri̱pave̍ | du̱cchunā̍yai |
mā | da̱tvate̍ | daśa̍te | mā | a̱date̍ | na̱ḥ | mā | riṣa̍te | sa̱ha̱sā̱-va̱n | parā̍ | dā̱ḥ ||1.189.5||

1.189.6a vi gha̱ tvāvā̍m̐ ṛtajāta yaṁsadgṛṇā̱no a̍gne ta̱nve̱3̱̍ varū̍tham |
1.189.6c viśvā̍driri̱kṣoru̱ta vā̍ nini̱tsora̍bhi̱hrutā̱masi̱ hi de̍va vi̱ṣpaṭ ||

vi | gha̱ | tvā-vā̍n | ṛ̱ta̱-jā̱ta̱ | ya̱ṁsa̱t | gṛ̱ṇa̱naḥ | a̱gne̱ | ta̱nve̍ | varū̍tham |
viśvā̍t | ri̱ri̱kṣoḥ | u̱ta | vā̱ | ni̱ni̱tsoḥ | a̱bhi̱-hrutā̍m | asi̍ | hi | de̱va̱ | vi̱ṣpaṭ ||1.189.6||

1.189.7a tvaṁ tām̐ a̍gna u̱bhayā̱nvi vi̱dvānveṣi̍ prapi̱tve manu̍ṣo yajatra |
1.189.7c a̱bhi̱pi̱tve mana̍ve̱ śāsyo̍ bhūrmarmṛ̱jenya̍ u̱śigbhi̱rnākraḥ ||

tvam | tām | a̱gne̱ | u̱bhayā̍n | vi | vi̱dvān | veṣi̍ | pra̱-pi̱tve | manu̍ṣaḥ | ya̱ja̱tra̱ |
a̱bhi̱-pi̱tve | mana̍ve | śāsya̍ḥ | bhū̱ḥ | ma̱rmṛ̱jenya̍ḥ | u̱śik-bhi̍ḥ | na | a̱kraḥ ||1.189.7||

1.189.8a avo̍cāma ni̱vaca̍nānyasmi̱nmāna̍sya sū̱nuḥ sa̍hasā̱ne a̱gnau |
1.189.8c va̱yaṁ sa̱hasra̱mṛṣi̍bhiḥ sanema vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

avo̍cāma | ni̱-vaca̍nāni | a̱smi̱n | māna̍sya | sū̱nuḥ | sa̱ha̱sā̱ne | a̱gnau |
va̱yam | sa̱hasra̍m | ṛṣi̍-bhiḥ | sa̱ne̱ma̱ | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.189.8||


1.190.1a a̱na̱rvāṇa̍ṁ vṛṣa̱bhaṁ ma̱ndraji̍hva̱ṁ bṛha̱spati̍ṁ vardhayā̱ navya̍ma̱rkaiḥ |
1.190.1c gā̱thā̱nya̍ḥ su̱ruco̱ yasya̍ de̱vā ā̍śṛ̱ṇvanti̱ nava̍mānasya̱ martā̍ḥ ||

a̱na̱rvāṇa̍m | vṛ̱ṣa̱bham | ma̱ndra-ji̍hvam | bṛha̱spati̍m | va̱rdha̱ya̱ | navya̍m | a̱rkaiḥ |
gā̱thā̱nya̍ḥ | su̱-ruca̍ḥ | yasya̍ | de̱vāḥ | ā̱-śṛ̱ṇvanti̍ | nava̍mānasya | martā̍ḥ ||1.190.1||

1.190.2a tamṛ̱tviyā̱ upa̱ vāca̍ḥ sacante̱ sargo̱ na yo de̍vaya̱tāmasa̍rji |
1.190.2c bṛha̱spati̱ḥ sa hyañjo̱ varā̍ṁsi̱ vibhvābha̍va̱tsamṛ̱te mā̍ta̱riśvā̍ ||

tam | ṛ̱tviyā̍ḥ | upa̍ | vāca̍ḥ | sa̱ca̱nte̱ | sarga̍ḥ | na | yaḥ | de̱va̱-ya̱tām | asa̍rji |
bṛha̱spati̍ḥ | saḥ | hi | añja̍ḥ | varā̍ṁsi | vi-bhvā̍ | abha̍vat | sam | ṛ̱te | mā̱ta̱riśvā̍ ||1.190.2||

1.190.3a upa̍stuti̱ṁ nama̍sa̱ udya̍tiṁ ca̱ śloka̍ṁ yaṁsatsavi̱teva̱ pra bā̱hū |
1.190.3c a̱sya kratvā̍ha̱nyo̱3̱̍ yo asti̍ mṛ̱go na bhī̱mo a̍ra̱kṣasa̱stuvi̍ṣmān ||

upa̍-stutim | nama̍saḥ | ut-ya̍tim | ca̱ | śloka̍m | ya̱ṁsa̱t | sa̱vi̱tā-i̍va | pra | bā̱hū iti̍ |
a̱sya | kratvā̍ | a̱ha̱nya̍ḥ | yaḥ | asti̍ | mṛ̱gaḥ | na | bhī̱maḥ | a̱ra̱kṣasa̍ḥ | tuvi̍ṣmān ||1.190.3||

1.190.4a a̱sya śloko̍ di̱vīya̍te pṛthi̱vyāmatyo̱ na ya̍ṁsadyakṣa̱bhṛdvice̍tāḥ |
1.190.4c mṛ̱gāṇā̱ṁ na he̱tayo̱ yanti̍ ce̱mā bṛha̱spate̱rahi̍māyām̐ a̱bhi dyūn ||

a̱sya | śloka̍ḥ | di̱vi | ī̱ya̱te̱ | pṛ̱thi̱vyām | atya̍ḥ | na | ya̱ṁsa̱t | ya̱kṣa̱-bhṛt | vi-ce̍tāḥ |
mṛ̱gāṇā̍m | na | he̱taya̍ḥ | yanti̍ | ca̱ | i̱māḥ | bṛha̱spate̍ḥ | ahi̍-māyān | a̱bhi | dyūn ||1.190.4||

1.190.5a ye tvā̍ devosri̱kaṁ manya̍mānāḥ pā̱pā bha̱dramu̍pa̱jīva̍nti pa̱jrāḥ |
1.190.5c na dū̱ḍhye̱3̱̍ anu̍ dadāsi vā̱maṁ bṛha̍spate̱ caya̍sa̱ itpiyā̍rum ||

ye | tvā̱ | de̱va̱ | u̱sri̱kam | manya̍mānāḥ | pā̱pāḥ | bha̱dram | u̱pa̱-jīva̍nti | pa̱jrāḥ |
na | du̱ḥ-dhye̍ | anu̍ | da̱dā̱si̱ | vā̱mam | bṛha̍spate | caya̍se | it | piyā̍rum ||1.190.5||

1.190.6a su̱praitu̍ḥ sū̱yava̍so̱ na panthā̍ durni̱yantu̱ḥ pari̍prīto̱ na mi̱traḥ |
1.190.6c a̱na̱rvāṇo̍ a̱bhi ye cakṣa̍te̱ no'pī̍vṛtā aporṇu̱vanto̍ asthuḥ ||

su̱-praitu̍ḥ | su̱-yava̍saḥ | na | panthā̍ḥ | du̱ḥ-ni̱yantu̍ḥ | pari̍-prītaḥ | na | mi̱traḥ |
a̱na̱rvāṇa̍ḥ | a̱bhi | ye | cakṣa̍te | na̱ḥ | api̍-vṛtāḥ | a̱pa̱-ū̱rṇu̱vanta̍ḥ | a̱sthu̱ḥ ||1.190.6||

1.190.7a saṁ yaṁ stubho̱'vana̍yo̱ na yanti̍ samu̱draṁ na sra̱vato̱ rodha̍cakrāḥ |
1.190.7c sa vi̱dvām̐ u̱bhaya̍ṁ caṣṭe a̱ntarbṛha̱spati̱stara̱ āpa̍śca̱ gṛdhra̍ḥ ||

sam | yam | stubha̍ḥ | a̱vana̍yaḥ | na | yanti̍ | sa̱mu̱dram | na | sra̱vata̍ḥ | rodha̍-cakrāḥ |
saḥ | vi̱dvān | u̱bhaya̍m | ca̱ṣṭe̱ | a̱ntaḥ | bṛha̱spati̍ḥ | tara̍ḥ | āpa̍ḥ | ca̱ | gṛdhra̍ḥ ||1.190.7||

1.190.8a e̱vā ma̱hastu̍vijā̱tastuvi̍ṣmā̱nbṛha̱spati̍rvṛṣa̱bho dhā̍yi de̱vaḥ |
1.190.8c sa na̍ḥ stu̱to vī̱rava̍ddhātu̱ goma̍dvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||

e̱va | ma̱haḥ | tu̱vi̱-jā̱taḥ | tuvi̍ṣmān | bṛha̱spati̍ḥ | vṛ̱ṣa̱bhaḥ | dhā̱yi̱ | de̱vaḥ |
saḥ | na̱ḥ | stu̱taḥ | vī̱ra-va̍t | dhā̱tu̱ | go-ma̍t | vi̱dyāma̍ | i̱ṣam | vṛ̱jana̍m | jī̱ra-dā̍num ||1.190.8||


1.191.1a kaṅka̍to̱ na kaṅka̱to'tho̍ satī̱naka̍ṅkataḥ |
1.191.1c dvāviti̱ pluṣī̱ iti̱ nya1̱̍dṛṣṭā̍ alipsata ||

kaṅka̍taḥ | na | kaṅka̍taḥ | atho̱ iti̍ | sa̱tī̱na-ka̍ṅkataḥ |
dvau | iti̍ | pluṣī̱ iti̍ | iti̍ | ni | a̱dṛṣṭā̍ḥ | a̱li̱psa̱ta̱ ||1.191.1||

1.191.2a a̱dṛṣṭā̍nhantyāya̱tyatho̍ hanti parāya̱tī |
1.191.2c atho̍ avaghna̱tī ha̱ntyatho̍ pinaṣṭi piṁṣa̱tī ||

a̱dṛṣṭā̍n | ha̱nti̱ | ā̱-ya̱tī | atho̱ iti̍ | ha̱nti̱ | pa̱rā̱-ya̱tī |
atho̱ iti̍ | a̱va̱-ghna̱tī | ha̱nti̱ | atho̱ iti̍ | pi̱na̱ṣṭi̱ | pi̱ṁṣa̱tī ||1.191.2||

1.191.3a śa̱rāsa̱ḥ kuśa̍rāso da̱rbhāsa̍ḥ sai̱ryā u̱ta |
1.191.3c mau̱ñjā a̱dṛṣṭā̍ vairi̱ṇāḥ sarve̍ sā̱kaṁ nya̍lipsata ||

śa̱rāsa̍ḥ | kuśa̍rāsaḥ | da̱rbhāsa̍ḥ | sai̱ryāḥ | u̱ta |
mau̱ñjāḥ | a̱dṛṣṭā̍ḥ | vai̱ri̱ṇāḥ | sarve̍ | sā̱kam | ni | a̱li̱psa̱ta̱ ||1.191.3||

1.191.4a ni gāvo̍ go̱ṣṭhe a̍sada̱nni mṛ̱gāso̍ avikṣata |
1.191.4c ni ke̱tavo̱ janā̍nā̱ṁ nya1̱̍dṛṣṭā̍ alipsata ||

ni | gāva̍ḥ | go̱-sthe | a̱sa̱da̱n | ni | mṛ̱gāsa̍ḥ | a̱vi̱kṣa̱ta̱ |
ni | ke̱tava̍ḥ | janā̍nām | ni | a̱dṛṣṭā̍ḥ | a̱li̱psa̱ta̱ ||1.191.4||

1.191.5a e̱ta u̱ tye pratya̍dṛśranprado̱ṣaṁ taska̍rā iva |
1.191.5c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱ḥ prati̍buddhā abhūtana ||

e̱te | ū̱m̐ iti̍ | tye | prati̍ | a̱dṛ̱śra̱n | pra̱-do̱ṣam | taska̍rāḥ-iva |
adṛ̍ṣṭāḥ | viśva̍-dṛṣṭāḥ | prati̍-buddhāḥ | a̱bhū̱ta̱na̱ ||1.191.5||

1.191.6a dyaurva̍ḥ pi̱tā pṛ̍thi̱vī mā̱tā somo̱ bhrātādi̍ti̱ḥ svasā̍ |
1.191.6c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱stiṣṭha̍te̱laya̍tā̱ su ka̍m ||

dyauḥ | va̱ḥ | pi̱tā | pṛ̱thi̱vī | mā̱tā | soma̍ḥ | bhrātā̍ | adi̍tiḥ | svasā̍ |
adṛ̍ṣṭāḥ | viśva̍-dṛṣṭāḥ | tiṣṭha̍ta | i̱laya̍ta | su | ka̱m ||1.191.6||

1.191.7a ye aṁsyā̱ ye aṅgyā̍ḥ sū̱cīkā̱ ye pra̍kaṅka̱tāḥ |
1.191.7c adṛ̍ṣṭā̱ḥ kiṁ ca̱neha va̱ḥ sarve̍ sā̱kaṁ ni ja̍syata ||

ye | aṁsyā̍ḥ | ye | aṅgyā̍ḥ | sū̱cīkā̍ḥ | ye | pra̱-ka̱ṅka̱tāḥ |
adṛ̍ṣṭāḥ | kim | ca̱na | i̱ha | va̱ḥ | sarve̍ | sā̱kam | ni | ja̱sya̱ta̱ ||1.191.7||

1.191.8a utpu̱rastā̱tsūrya̍ eti vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā |
1.191.8c a̱dṛṣṭā̱ntsarvā̍ñja̱mbhaya̱ntsarvā̍śca yātudhā̱nya̍ḥ ||

ut | pu̱rastā̍t | sūrya̍ḥ | e̱ti̱ | vi̱śva-dṛ̍ṣṭaḥ | a̱dṛ̱ṣṭa̱-hā |
a̱dṛṣṭā̍n | sarvā̍n | ja̱mbhaya̍n | sarvā̍ḥ | ca̱ | yā̱tu̱-dhā̱nya̍ḥ ||1.191.8||

1.191.9a uda̍paptada̱sau sūrya̍ḥ pu̱ru viśvā̍ni̱ jūrva̍n |
1.191.9c ā̱di̱tyaḥ parva̍tebhyo vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā ||

ut | a̱pa̱pta̱t | a̱sau | sūrya̍ḥ | pu̱ru | viśvā̍ni | jūrva̍n |
ā̱di̱tyaḥ | parva̍tebhyaḥ | vi̱śva-dṛ̍ṣṭaḥ | a̱dṛ̱ṣṭa̱-hā ||1.191.9||

1.191.10a sūrye̍ vi̱ṣamā sa̍jāmi̱ dṛti̱ṁ surā̍vato gṛ̱he |
1.191.10c so ci̱nnu na ma̍rāti̱ no va̱yaṁ ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

sūrye̍ | vi̱ṣam | ā | sa̱jā̱mi̱ | dṛti̍m | surā̍-vataḥ | gṛ̱he |
saḥ | ci̱t | nu | na | ma̱rā̱ti̱ | no iti̍ | va̱yam | ma̱rā̱ma̱ | ā̱re | a̱sya̱ | yoja̍nam | ha̱ri̱-sthāḥ | madhu̍ | tvā̱ | ma̱dhu̱lā | ca̱kā̱ra̱ ||1.191.10||

1.191.11a i̱ya̱tti̱kā śa̍kunti̱kā sa̱kā ja̍ghāsa te vi̱ṣam |
1.191.11c so ci̱nnu na ma̍rāti̱ no va̱yaṁ ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

i̱ya̱tti̱kā | śa̱ku̱nti̱kā | sa̱kā | ja̱ghā̱sa̱ | te̱ | vi̱ṣam |
so iti̍ | ci̱t | nu | na | ma̱rā̱ti̱ | no iti̍ | va̱yam | ma̱rā̱ma̱ | ā̱re | a̱sya̱ | yoja̍nam | ha̱ri̱-sthāḥ | madhu̍ | tvā̱ | ma̱dhu̱lā | ca̱kā̱ra̱ ||1.191.11||

1.191.12a triḥ sa̱pta vi̍ṣpuliṅga̱kā vi̱ṣasya̱ puṣya̍makṣan |
1.191.12c tāści̱nnu na ma̍ranti̱ no va̱yaṁ ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

triḥ | sa̱pta | vi̱ṣpu̱li̱ṅga̱kāḥ | vi̱ṣasya̍ | puṣya̍m | a̱kṣa̱n |
tāḥ | ci̱t | nu | na | ma̱ra̱nti̱ | no iti̍ | va̱yam | ma̱rā̱ma̱ | ā̱re | a̱sya̱ | yoja̍nam | ha̱ri̱-sthāḥ | madhu̍ | tvā̱ | ma̱dhu̱lā | ca̱kā̱ra̱ ||1.191.12||

1.191.13a na̱vā̱nāṁ na̍vatī̱nāṁ vi̱ṣasya̱ ropu̍ṣīṇām |
1.191.13c sarvā̍sāmagrabha̱ṁ nāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

na̱vā̱nām | na̱va̱tī̱nām | vi̱ṣasya̍ | ropu̍ṣīṇām |
sarvā̍sām | a̱gra̱bha̱m | nāma̍ | ā̱re | a̱sya̱ | yoja̍nam | ha̱ri̱-sthāḥ | madhu̍ | tvā̱ | ma̱dhu̱lā | ca̱kā̱ra̱ ||1.191.13||

1.191.14a triḥ sa̱pta ma̍yū̱rya̍ḥ sa̱pta svasā̍ro a̱gruva̍ḥ |
1.191.14c tāste̍ vi̱ṣaṁ vi ja̍bhrira uda̱kaṁ ku̱mbhinī̍riva ||

triḥ | sa̱pta | ma̱yū̱rya̍ḥ | sa̱pta | svasā̍raḥ | a̱gruva̍ḥ |
tāḥ | te̱ | vi̱ṣam | vi | ja̱bhri̱re̱ | u̱da̱kam | ku̱mbhinī̍ḥ-iva ||1.191.14||

1.191.15a i̱ya̱tta̱kaḥ ku̍ṣumbha̱kasta̱kaṁ bhi̍na̱dmyaśma̍nā |
1.191.15c tato̍ vi̱ṣaṁ pra vā̍vṛte̱ parā̍cī̱ranu̍ sa̱ṁvata̍ḥ ||

i̱ya̱tta̱kaḥ | ku̱ṣu̱mbha̱kaḥ | ta̱kam | bhi̱na̱dmi̱ | aśma̍nā |
tata̍ḥ | vi̱ṣam | pra | va̱vṛ̱te̱ | parā̍cīḥ | anu̍ | sa̱m-vata̍ḥ ||1.191.15||

1.191.16a ku̱ṣu̱mbha̱kastada̍bravīdgi̱reḥ pra̍vartamāna̱kaḥ |
1.191.16c vṛści̍kasyāra̱saṁ vi̱ṣama̍ra̱saṁ vṛ̍ścika te vi̱ṣam ||

ku̱ṣu̱mbha̱kaḥ | tat | a̱bra̱vī̱t | gi̱reḥ | pra̱-va̱rta̱mā̱na̱kaḥ |
vṛści̍kasya | a̱ra̱sam | vi̱ṣam | a̱ra̱sam | vṛ̱ści̱ka̱ | te̱ | vi̱ṣam ||1.191.16||


2.1.1a tvama̍gne̱ dyubhi̱stvamā̍śuśu̱kṣaṇi̱stvama̱dbhyastvamaśma̍na̱spari̍ |
2.1.1c tvaṁ vane̍bhya̱stvamoṣa̍dhībhya̱stvaṁ nṛ̱ṇāṁ nṛ̍pate jāyase̱ śuci̍ḥ ||

tvam | a̱gne̱ | dyu-bhi̍ḥ | tvam | ā̱śu̱śu̱kṣaṇi̍ḥ | tvam | a̱t-bhyaḥ | tvam | aśma̍naḥ | pari̍ |
tvam | vane̍bhyaḥ | tvam | oṣa̍dhībhyaḥ | tvam | nṛ̱ṇām | nṛ̱-pa̱te̱ | jā̱ya̱se̱ | śuci̍ḥ ||2.1.1||

2.1.2a tavā̍gne ho̱traṁ tava̍ po̱tramṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvama̱gnidṛ̍tāya̱taḥ |
2.1.2c tava̍ praśā̱straṁ tvama̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiśca no̱ dame̍ ||

tava̍ | a̱gne̱ | ho̱tram | tava̍ | po̱tram | ṛ̱tviya̍m | tava̍ | ne̱ṣṭram | tvam | a̱gnit | ṛ̱ta̱-ya̱taḥ |
tava̍ | pra̱-śā̱stram | tvam | a̱dhva̱ri̱-ya̱si̱ | bra̱hmā | ca̱ | asi̍ | gṛ̱ha-pa̍tiḥ | ca̱ | na̱ḥ | dame̍ ||2.1.2||

2.1.3a tvama̍gna̱ indro̍ vṛṣa̱bhaḥ sa̱tāma̍si̱ tvaṁ viṣṇu̍rurugā̱yo na̍ma̱sya̍ḥ |
2.1.3c tvaṁ bra̱hmā ra̍yi̱vidbra̍hmaṇaspate̱ tvaṁ vi̍dhartaḥ sacase̱ pura̍ṁdhyā ||

tvam | a̱gne̱ | indra̍ḥ | vṛ̱ṣa̱bhaḥ | sa̱tām | a̱si̱ | tvam | viṣṇu̍ḥ | u̱ru̱-gā̱yaḥ | na̱ma̱sya̍ḥ |
tvam | bra̱hmā | ra̱yi̱-vit | bra̱hma̱ṇa̱ḥ | pa̱te̱ | tvam | vi̱dha̱rta̱riti̍ vi-dhartaḥ | sa̱ca̱se̱ | pura̍m-dhyā ||2.1.3||

2.1.4a tvama̍gne̱ rājā̱ varu̍ṇo dhṛ̱tavra̍ta̱stvaṁ mi̱tro bha̍vasi da̱sma īḍya̍ḥ |
2.1.4c tvama̍rya̱mā satpa̍ti̱ryasya̍ sa̱ṁbhuja̱ṁ tvamaṁśo̍ vi̱dathe̍ deva bhāja̱yuḥ ||

tvam | a̱gne̱ | rājā̍ | varu̍ṇaḥ | dhṛ̱ta-vra̍taḥ | tvam | mi̱traḥ | bha̱va̱si̱ | da̱smaḥ | īḍya̍ḥ |
tvam | a̱rya̱mā | sat-pa̍tiḥ | yasya̍ | sa̱m-bhuja̍m | tvam | aṁśa̍ḥ | vi̱dathe̍ | de̱va̱ | bhā̱ja̱yuḥ ||2.1.4||

2.1.5a tvama̍gne̱ tvaṣṭā̍ vidha̱te su̱vīrya̱ṁ tava̱ gnāvo̍ mitramahaḥ sajā̱tya̍m |
2.1.5c tvamā̍śu̱hemā̍ rariṣe̱ svaśvya̱ṁ tvaṁ na̱rāṁ śardho̍ asi purū̱vasu̍ḥ ||

tvam | a̱gne̱ | tvaṣṭā̍ | vi̱dha̱te | su̱-vīrya̍m | tava̍ | gnāva̍ḥ | mi̱tra̱-ma̱ha̱ḥ | sa̱-jā̱tya̍m |
tvam | ā̱śu̱-hemā̍ | ra̱ri̱ṣe̱ | su̱-aśvya̍m | tvam | na̱rām | śardha̍ḥ | a̱si̱ | pu̱ru̱-vasu̍ḥ ||2.1.5||

2.1.6a tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvaṁ śardho̱ māru̍taṁ pṛ̱kṣa ī̍śiṣe |
2.1.6c tvaṁ vātai̍raru̱ṇairyā̍si śaṁga̱yastvaṁ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ ||

tvam | a̱gne̱ | ru̱draḥ | asu̍raḥ | ma̱haḥ | di̱vaḥ | tvam | śardha̍ḥ | māru̍tam | pṛ̱kṣaḥ | ī̱śi̱ṣe̱ |
tvam | vātai̍ḥ | a̱ru̱ṇaiḥ | yā̱si̱ | śa̱m-ga̱yaḥ | tvam | pū̱ṣā | vi̱dha̱taḥ | pā̱si̱ | nu | tmanā̍ ||2.1.6||

2.1.7a tvama̍gne draviṇo̱dā a̍ra̱ṁkṛte̱ tvaṁ de̱vaḥ sa̍vi̱tā ra̍tna̱dhā a̍si |
2.1.7c tvaṁ bhago̍ nṛpate̱ vasva̍ īśiṣe̱ tvaṁ pā̱yurdame̱ yaste'vi̍dhat ||

tvam | a̱gne̱ | dra̱vi̱ṇa̱ḥ-dāḥ | a̱ra̱m-kṛte̍ | tvam | de̱vaḥ | sa̱vi̱tā | ra̱tna̱-dhāḥ | a̱si̱ |
tvam | bhaga̍ḥ | nṛ̱-pa̱te̱ | vasva̍ḥ | ī̱śi̱ṣe̱ | tvam | pā̱yuḥ | dame̍ | yaḥ | te̱ | avi̍dhat ||2.1.7||

2.1.8a tvāma̍gne̱ dama̱ ā vi̱śpati̱ṁ viśa̱stvāṁ rājā̍naṁ suvi̱datra̍mṛñjate |
2.1.8c tvaṁ viśvā̍ni svanīka patyase̱ tvaṁ sa̱hasrā̍ṇi śa̱tā daśa̱ prati̍ ||

tvām | a̱gne̱ | dame̍ | ā | vi̱śpati̍m | viśa̍ḥ | tvām | rājā̍nam | su̱-vi̱datra̍m | ṛ̱ñja̱te̱ |
tvam | viśvā̍ni | su̱-a̱nī̱ka̱ | pa̱tya̱se̱ | tvam | sa̱hasrā̍ṇi | śa̱tā | daśa̍ | prati̍ ||2.1.8||

2.1.9a tvāma̍gne pi̱tara̍mi̱ṣṭibhi̱rnara̱stvāṁ bhrā̱trāya̱ śamyā̍ tanū̱ruca̍m |
2.1.9c tvaṁ pu̱tro bha̍vasi̱ yaste'vi̍dha̱ttvaṁ sakhā̍ su̱śeva̍ḥ pāsyā̱dhṛṣa̍ḥ ||

tvām | a̱gne̱ | pi̱tara̍m | i̱ṣṭi-bhi̍ḥ | nara̍ḥ | tvām | bhrā̱trāya̍ | śamyā̍ | ta̱nū̱-ruca̍m |
tvam | pu̱traḥ | bha̱va̱si̱ | yaḥ | te̱ | avi̍dhat | tvam | sakhā̍ | su̱-śeva̍ḥ | pā̱si̱ | ā̱-dhṛṣa̍ḥ ||2.1.9||

2.1.10a tvama̍gna ṛ̱bhurā̱ke na̍ma̱sya1̱̍stvaṁ vāja̍sya kṣu̱mato̍ rā̱ya ī̍śiṣe |
2.1.10c tvaṁ vi bhā̱syanu̍ dakṣi dā̱vane̱ tvaṁ vi̱śikṣu̍rasi ya̱jñamā̱tani̍ḥ ||

tvam | a̱gne̱ | ṛ̱bhuḥ | ā̱ke | na̱ma̱sya̍ḥ | tvam | vāja̍sya | kṣu̱-mata̍ḥ | rā̱yaḥ | ī̱śi̱ṣe̱ |
tvam | vi | bhā̱si̱ | anu̍ | dha̱kṣi̱ | dā̱vane̍ | tvam | vi̱-śikṣu̍ḥ | a̱si̱ | ya̱jñam | ā̱-tani̍ḥ ||2.1.10||

2.1.11a tvama̍gne̱ adi̍tirdeva dā̱śuṣe̱ tvaṁ hotrā̱ bhāra̍tī vardhase gi̱rā |
2.1.11c tvamiḻā̍ śa̱tahi̍māsi̱ dakṣa̍se̱ tvaṁ vṛ̍tra̱hā va̍supate̱ sara̍svatī ||

tvam | a̱gne̱ | adi̍tiḥ | de̱va̱ | dā̱śuṣe̍ | tvam | hotrā̍ | bhāra̍tī | va̱rdha̱se̱ | gi̱rā |
tvam | iḻā̍ | śa̱ta-hi̍mā | a̱si̱ | dakṣa̍se | tvam | vṛ̱tra̱-hā | va̱su̱-pa̱te̱ | sara̍svatī ||2.1.11||

2.1.12a tvama̍gne̱ subhṛ̍ta utta̱maṁ vaya̱stava̍ spā̱rhe varṇa̱ ā sa̱ṁdṛśi̱ śriya̍ḥ |
2.1.12c tvaṁ vāja̍ḥ pra̱tara̍ṇo bṛ̱hanna̍si̱ tvaṁ ra̱yirba̍hu̱lo vi̱śvata̍spṛ̱thuḥ ||

tvam | a̱gne̱ | su-bhṛ̍taḥ | u̱t-ta̱mam | vaya̍ḥ | tava̍ | spā̱rhe | varṇe̍ | ā | sa̱m-dṛśi̍ | śriya̍ḥ |
tvam | vāja̍ḥ | pra̱-tara̍ṇaḥ | bṛ̱han | a̱si̱ | tvam | ra̱yiḥ | ba̱hu̱laḥ | vi̱śvata̍ḥ | pṛ̱thuḥ ||2.1.12||

2.1.13a tvāma̍gna ādi̱tyāsa̍ ā̱syaṁ1̱̍ tvāṁ ji̱hvāṁ śuca̍yaścakrire kave |
2.1.13c tvāṁ rā̍ti̱ṣāco̍ adhva̱reṣu̍ saścire̱ tve de̱vā ha̱vira̍da̱ntyāhu̍tam ||

tvām | a̱gne̱ | ā̱di̱tyāsa̍ḥ | ā̱sya̍m | tvām | ji̱hvām | śuca̍yaḥ | ca̱kri̱re̱ | ka̱ve̱ |
tvām | rā̱ti̱-sāca̍ḥ | a̱dhva̱reṣu̍ | sa̱ści̱re̱ | tve iti̍ | de̱vāḥ | ha̱viḥ | a̱da̱nti̱ | ā-hu̍tam ||2.1.13||

2.1.14a tve a̍gne̱ viśve̍ a̱mṛtā̍so a̱druha̍ ā̱sā de̱vā ha̱vira̍da̱ntyāhu̍tam |
2.1.14c tvayā̱ martā̍saḥ svadanta āsu̱tiṁ tvaṁ garbho̍ vī̱rudhā̍ṁ jajñiṣe̱ śuci̍ḥ ||

tve iti̍ | a̱gne̱ | viśve̍ | a̱mṛtā̍saḥ | a̱druha̍ḥ | ā̱sā | de̱vāḥ | ha̱viḥ | a̱da̱nti̱ | ā-hu̍tam |
tvayā̍ | martā̍saḥ | sva̱da̱nte̱ | ā̱-su̱tim | tvam | garbha̍ḥ | vī̱rudhā̍m | ja̱jñi̱ṣe̱ | śuci̍ḥ ||2.1.14||

2.1.15a tvaṁ tāntsaṁ ca̱ prati̍ cāsi ma̱jmanāgne̍ sujāta̱ pra ca̍ deva ricyase |
2.1.15c pṛ̱kṣo yadatra̍ mahi̱nā vi te̱ bhuva̱danu̱ dyāvā̍pṛthi̱vī roda̍sī u̱bhe ||

tvam | tān | sam | ca̱ | prati̍ | ca̱ | a̱si̱ | ma̱jmanā̍ | agne̍ | su̱-jā̱ta̱ | pra | ca̱ | de̱va̱ | ri̱cya̱se̱ |
pṛ̱kṣaḥ | yat | atra̍ | ma̱hi̱nā | vi | te̱ | bhuva̍t | anu̍ | dyāvā̍pṛthi̱vī iti̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ ||2.1.15||

2.1.16a ye sto̱tṛbhyo̱ goa̍grā̱maśva̍peśasa̱magne̍ rā̱timu̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.1.16c a̱smāñca̱ tām̐śca̱ pra hi neṣi̱ vasya̱ ā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

ye | sto̱tṛ-bhya̍ḥ | go-a̍grām | aśva̍-peśasam | agne̍ | rā̱tim | u̱pa̱-sṛ̱janti̍ | sū̱raya̍ḥ |
a̱smān | ca̱ | tān | ca̱ | pra | hi | neṣi̍ | vasya̍ḥ | ā | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.1.16||


2.2.1a ya̱jñena̍ vardhata jā̱tave̍dasama̱gniṁ ya̍jadhvaṁ ha̱viṣā̱ tanā̍ gi̱rā |
2.2.1c sa̱mi̱dhā̱naṁ su̍pra̱yasa̱ṁ sva̍rṇaraṁ dyu̱kṣaṁ hotā̍raṁ vṛ̱jane̍ṣu dhū̱rṣada̍m ||

ya̱jñena̍ | va̱rdha̱ta̱ | jā̱ta-ve̍dasam | a̱gnim | ya̱ja̱dhva̱m | ha̱viṣā̍ | tanā̍ | gi̱rā |
sa̱m-i̱dhā̱nam | su̱-pra̱yasa̍m | sva̍ḥ-naram | dyu̱kṣam | hotā̍ram | vṛ̱jane̍ṣu | dhū̱ḥ-sada̍m ||2.2.1||

2.2.2a a̱bhi tvā̱ naktī̍ru̱ṣaso̍ vavāśi̱re'gne̍ va̱tsaṁ na svasa̍reṣu dhe̱nava̍ḥ |
2.2.2c di̱va i̱veda̍ra̱tirmānu̍ṣā yu̱gā kṣapo̍ bhāsi puruvāra sa̱ṁyata̍ḥ ||

a̱bhi | tvā̱ | naktī̍ḥ | u̱ṣasa̍ḥ | va̱vā̱śi̱re̱ | agne̍ | va̱tsam | na | svasa̍reṣu | dhe̱nava̍ḥ |
di̱vaḥ-i̍va | it | a̱ra̱tiḥ | mānu̍ṣā | yu̱gā | ā | kṣapa̍ḥ | bhā̱si̱ | pu̱ru̱-vā̱ra̱ | sa̱m-yata̍ḥ ||2.2.2||

2.2.3a taṁ de̱vā bu̱dhne raja̍saḥ su̱daṁsa̍saṁ di̱vaspṛ̍thi̱vyora̍ra̱tiṁ nye̍rire |
2.2.3c ratha̍miva̱ vedya̍ṁ śu̱kraśo̍ciṣama̱gniṁ mi̱traṁ na kṣi̱tiṣu̍ pra̱śaṁsya̍m ||

taṁ | de̱vāḥ | bu̱dhne | raja̍saḥ | su̱-daṁsa̍sam | di̱vaḥpṛ̍thi̱vyoḥ | a̱ra̱tim | ni | e̱ri̱re̱ |
ratha̍m-iva | vedya̍m | śu̱kra-śo̍ciṣam | a̱gnim | mi̱tram | na | kṣi̱tiṣu̍ | pra̱-śaṁsya̍m ||2.2.3||

2.2.4a tamu̱kṣamā̍ṇa̱ṁ raja̍si̱ sva ā dame̍ ca̱ndrami̍va su̱ruca̍ṁ hvā̱ra ā da̍dhuḥ |
2.2.4c pṛśnyā̍ḥ pata̱raṁ ci̱taya̍ntama̱kṣabhi̍ḥ pā̱tho na pā̱yuṁ jana̍sī u̱bhe anu̍ ||

tam | u̱kṣamā̍ṇam | raja̍si | sve | ā | dame̍ | ca̱ndram-i̍va | su̱-ruca̍m | hvā̱re | ā | da̱dhu̱ḥ |
pṛśnyā̍ḥ | pa̱ta̱ram | ci̱taya̍ntam | a̱kṣa-bhi̍ḥ | pā̱thaḥ | na | pā̱yum | jana̍sī̱ iti̍ | u̱bhe iti̍ | anu̍ ||2.2.4||

2.2.5a sa hotā̱ viśva̱ṁ pari̍ bhūtvadhva̱raṁ tamu̍ ha̱vyairmanu̍ṣa ṛñjate gi̱rā |
2.2.5c hi̱ri̱śi̱pro vṛ̍dhasā̱nāsu̱ jarbhu̍ra̱ddyaurna stṛbhi̍ścitaya̱droda̍sī̱ anu̍ ||

saḥ | hotā̍ | viśva̍m | pari̍ | bhū̱tu̱ | a̱dhva̱ram | tam | ū̱m̐ iti̍ | ha̱vyaiḥ | manu̍ṣaḥ | ṛ̱ñja̱te̱ | gi̱rā |
hi̱ri̱-śi̱praḥ | vṛ̱dha̱sā̱nāsu̍ | jarbhu̍rat | dyauḥ | na | stṛ-bhi̍ḥ | ci̱ta̱ya̱t | roda̍sī̱ iti̍ | anu̍ ||2.2.5||

2.2.6a sa no̍ re̱vatsa̍midhā̱naḥ sva̱staye̍ saṁdada̱svānra̱yima̱smāsu̍ dīdihi |
2.2.6c ā na̍ḥ kṛṇuṣva suvi̱tāya̱ roda̍sī̱ agne̍ ha̱vyā manu̍ṣo deva vī̱taye̍ ||

saḥ | na̱ḥ | re̱vat | sa̱m-i̱dhā̱naḥ | sva̱staye̍ | sa̱m-da̱da̱svān | ra̱yim | a̱smāsu̍ | dī̱di̱hi̱ |
ā | na̱ḥ | kṛ̱ṇu̱ṣva̱ | su̱vi̱tāya̍ | roda̍sī̱ iti̍ | agne̍ | ha̱vyā | manu̍ṣaḥ | de̱va̱ | vī̱taye̍ ||2.2.6||

2.2.7a dā no̍ agne bṛha̱to dāḥ sa̍ha̱sriṇo̍ du̱ro na vāja̱ṁ śrutyā̱ apā̍ vṛdhi |
2.2.7c prācī̱ dyāvā̍pṛthi̱vī brahma̍ṇā kṛdhi̱ sva1̱̍rṇa śu̱kramu̱ṣaso̱ vi di̍dyutaḥ ||

dāḥ | na̱ḥ | a̱gne̱ | bṛ̱ha̱taḥ | dāḥ | sa̱ha̱sriṇa̍ḥ | du̱raḥ | na | vāja̍m | śrutyai̍ | apa̍ | vṛ̱dhi̱ |
prācī̱ iti̍ | dyāvā̍pṛthi̱vī iti̍ | brahma̍ṇā | kṛ̱dhi̱ | sva̍ḥ | na | śu̱kram | u̱ṣasa̍ḥ | vi | di̱dyu̱ta̱ḥ ||2.2.7||

2.2.8a sa i̍dhā̱na u̱ṣaso̱ rāmyā̱ anu̱ sva1̱̍rṇa dī̍dedaru̱ṣeṇa̍ bhā̱nunā̍ |
2.2.8c hotrā̍bhira̱gnirmanu̍ṣaḥ svadhva̱ro rājā̍ vi̱śāmati̍thi̱ścāru̍rā̱yave̍ ||

saḥ | i̱dhā̱naḥ | u̱ṣasa̍ḥ | rāmyā̍ḥ | anu̍ | sva̍ḥ | na | dī̱de̱t | a̱ru̱ṣeṇa̍ | bhā̱nunā̍ |
hotrā̍bhiḥ | a̱gniḥ | manu̍ṣaḥ | su̱-a̱dhva̱raḥ | rājā̍ | vi̱śām | ati̍thiḥ | cāru̍ḥ | ā̱yave̍ ||2.2.8||

2.2.9a e̱vā no̍ agne a̱mṛte̍ṣu pūrvya̱ dhīṣpī̍pāya bṛ̱haddi̍veṣu̱ mānu̍ṣā |
2.2.9c duhā̍nā dhe̱nurvṛ̱jane̍ṣu kā̱rave̱ tmanā̍ śa̱tina̍ṁ puru̱rūpa̍mi̱ṣaṇi̍ ||

e̱va | na̱ḥ | a̱gne̱ | a̱mṛte̍ṣu | pū̱rvya̱ | dhīḥ | pī̱pā̱ya̱ | bṛ̱hat-di̍veṣu | mānu̍ṣā |
duhā̍nā | dhe̱nuḥ | vṛ̱jane̍ṣu | kā̱rave̍ | tmanā̍ | śa̱tina̍m | pu̱ru̱-rūpa̍m | i̱ṣaṇi̍ ||2.2.9||

2.2.10a va̱yama̍gne̱ arva̍tā vā su̱vīrya̱ṁ brahma̍ṇā vā citayemā̱ janā̱m̐ ati̍ |
2.2.10c a̱smāka̍ṁ dyu̱mnamadhi̱ pañca̍ kṛ̱ṣṭiṣū̱ccā sva1̱̍rṇa śu̍śucīta du̱ṣṭara̍m ||

va̱yam | a̱gne̱ | arva̍tā | vā | su̱-vīrya̍m | brahma̍ṇā | vā | ci̱ta̱ye̱ma̱ | janā̍n | ati̍ |
a̱smāka̍m | dyu̱mnam | adhi̍ | pañca̍ | kṛ̱ṣṭiṣu̍ | u̱ccā | sva̍ḥ | na | śu̱śu̱cī̱ta̱ | du̱stara̍m ||2.2.10||

2.2.11a sa no̍ bodhi sahasya pra̱śaṁsyo̱ yasmi̍ntsujā̱tā i̱ṣaya̍nta sū̱raya̍ḥ |
2.2.11c yama̍gne ya̱jñamu̍pa̱yanti̍ vā̱jino̱ nitye̍ to̱ke dī̍di̱vāṁsa̱ṁ sve dame̍ ||

saḥ | na̱ḥ | bo̱dhi̱ | sa̱ha̱sya̱ | pra̱-śaṁsya̍ḥ | yasmi̍n | su̱-jā̱tāḥ | i̱ṣaya̍nta | sū̱raya̍ḥ |
yam | a̱gne̱ | ya̱jñam | u̱pa̱-yanti̍ | vā̱jina̍ḥ | nitye̍ | to̱ke | dī̱di̱-vāṁsa̍m | sve | dame̍ ||2.2.11||

2.2.12a u̱bhayā̍so jātavedaḥ syāma te sto̱tāro̍ agne sū̱raya̍śca̱ śarma̍ṇi |
2.2.12c vasvo̍ rā̱yaḥ pu̍ruśca̱ndrasya̱ bhūya̍saḥ pra̱jāva̍taḥ svapa̱tyasya̍ śagdhi naḥ ||

u̱bhayā̍saḥ | jā̱ta̱-ve̱da̱ḥ | syā̱ma̱ | te̱ | sto̱tāra̍ḥ | a̱gne̱ | sū̱raya̍ḥ | ca̱ | śarma̍ṇi |
vasva̍ḥ | rā̱yaḥ | pu̱ru̱-ca̱ndrasya̍ | bhūya̍saḥ | pra̱jā-va̍taḥ | su̱-a̱pa̱tyasya̍ | śa̱gdhi̱ | na̱ḥ ||2.2.12||

2.2.13a ye sto̱tṛbhyo̱ goa̍grā̱maśva̍peśasa̱magne̍ rā̱timu̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.2.13c a̱smāñca̱ tām̐śca̱ pra hi neṣi̱ vasya̱ ā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

ye | sto̱tṛ-bhya̍ḥ | go-a̍grām | aśva̍-peśasam | agne̍ | rā̱tim | u̱pa̱-sṛ̱janti̍ | sū̱raya̍ḥ |
a̱smān | ca̱ | tān | ca̱ | pra | hi | neṣi̍ | vasya̍ḥ | ā | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.2.13||


2.3.1a sami̍ddho a̱gnirnihi̍taḥ pṛthi̱vyāṁ pra̱tyaṅviśvā̍ni̱ bhuva̍nānyasthāt |
2.3.1c hotā̍ pāva̱kaḥ pra̱diva̍ḥ sume̱dhā de̱vo de̱vānya̍jatva̱gnirarha̍n ||

sam-i̍ddhaḥ | a̱gniḥ | ni-hi̍taḥ | pṛ̱thi̱vyām | pra̱tyaṅ | viśvā̍ni | bhuva̍nāni | a̱sthā̱t |
hotā̍ | pā̱va̱kaḥ | pra̱-diva̍ḥ | su̱-me̱dhāḥ | de̱vaḥ | de̱vān | ya̱ja̱tu̱ | a̱gniḥ | arha̍n ||2.3.1||

2.3.2a narā̱śaṁsa̱ḥ prati̱ dhāmā̍nya̱ñjanti̱sro diva̱ḥ prati̍ ma̱hnā sva̱rciḥ |
2.3.2c ghṛ̱ta̱pruṣā̱ mana̍sā ha̱vyamu̱ndanmū̱rdhanya̱jñasya̱ sama̍naktu de̱vān ||

narā̱śaṁsa̍ḥ | prati̍ | dhāmā̍ni | a̱ñjan | ti̱sraḥ | diva̍ḥ | prati̍ | ma̱hnā | su̱-a̱rciḥ |
ghṛ̱ta̱-pruṣā̍ | mana̍sā | ha̱vyam | u̱ndan | mū̱rdhan | ya̱jñasya̍ | sam | a̱na̱ktu̱ | de̱vān ||2.3.2||

2.3.3a ī̱ḻi̱to a̍gne̱ mana̍sā no̱ arha̍nde̱vānya̍kṣi̱ mānu̍ṣā̱tpūrvo̍ a̱dya |
2.3.3c sa ā va̍ha ma̱rutā̱ṁ śardho̱ acyu̍ta̱mindra̍ṁ naro barhi̱ṣada̍ṁ yajadhvam ||

ī̱ḻi̱taḥ | a̱gne̱ | mana̍sā | na̱ḥ | arha̍n | de̱vān | ya̱kṣi̱ | mānu̍ṣāt | pūrva̍ḥ | a̱dya |
saḥ | ā | va̱ha̱ | ma̱rutā̍m | śardha̍ḥ | acyu̍tam | indra̍m | na̱ra̱ḥ | ba̱rhi̱-sada̍m | ya̱ja̱dhva̱m ||2.3.3||

2.3.4a deva̍ barhi̱rvardha̍mānaṁ su̱vīra̍ṁ stī̱rṇaṁ rā̱ye su̱bhara̱ṁ vedya̱syām |
2.3.4c ghṛ̱tenā̱ktaṁ va̍savaḥ sīdate̱daṁ viśve̍ devā ādityā ya̱jñiyā̍saḥ ||

deva̍ | ba̱rhi̱ḥ | vardha̍mānam | su̱-vīra̍m | stī̱rṇam | rā̱ye | su̱-bhara̍m | vedī̱ iti̍ | a̱syām |
ghṛ̱tena̍ | a̱ktam | va̱sa̱va̱ḥ | sī̱da̱ta̱ | i̱dam | viśve̍ | de̱vā̱ḥ | ā̱di̱tyā̱ḥ | ya̱jñiyā̍saḥ ||2.3.4||

2.3.5a vi śra̍yantāmurvi̱yā hū̱yamā̍nā̱ dvāro̍ de̱vīḥ su̍prāya̱ṇā namo̍bhiḥ |
2.3.5c vyaca̍svatī̱rvi pra̍thantāmaju̱ryā varṇa̍ṁ punā̱nā ya̱śasa̍ṁ su̱vīra̍m ||

vi | śra̱ya̱ntā̱m | u̱rvi̱yā | hū̱yamā̍nāḥ | dvāra̍ḥ | de̱vīḥ | su̱pra̱-a̱ya̱nāḥ | nama̍ḥ-bhiḥ |
vyaca̍svatīḥ | vi | pra̱tha̱ntā̱m | a̱ju̱ryāḥ | varṇa̍m | pu̱nā̱nāḥ | ya̱śasa̍m | su̱-vīra̍m ||2.3.5||

2.3.6a sā̱dhvapā̍ṁsi sa̱natā̍ na ukṣi̱te u̱ṣāsā̱naktā̍ va̱yye̍va raṇvi̱te |
2.3.6c tantu̍ṁ ta̱taṁ sa̱ṁvaya̍ntī samī̱cī ya̱jñasya̱ peśa̍ḥ su̱dughe̱ paya̍svatī ||

sā̱dhu | apā̍ṁsi | sa̱natā̍ | na̱ḥ | u̱kṣi̱te iti̍ | u̱ṣasā̱naktā̍ | va̱yyā̍-iva | ra̱ṇvi̱te iti̍ |
tantu̍m | ta̱tam | sa̱ṁvaya̍ntī̱ iti̍ sa̱m-vaya̍ntī | sa̱mī̱cī iti̍ sa̱m-ī̱cī | ya̱jñasya̍ | peśa̍ḥ | su̱dughe̱ iti̍ su̱-dughe̍ | paya̍svatī̱ iti̍ ||2.3.6||

2.3.7a daivyā̱ hotā̍rā pratha̱mā vi̱duṣṭa̍ra ṛ̱ju ya̍kṣata̱ḥ samṛ̱cā va̱puṣṭa̍rā |
2.3.7c de̱vānyaja̍ntāvṛtu̱thā sama̍ñjato̱ nābhā̍ pṛthi̱vyā adhi̱ sānu̍ṣu tri̱ṣu ||

daivyā̍ | hotā̍rā | pra̱tha̱mā | vi̱duḥ-ta̍rā | ṛ̱ju | ya̱kṣa̱ta̱ḥ | sam | ṛ̱cā | va̱puḥ-ta̍rā |
de̱vān | yaja̍ntau | ṛ̱tu̱-thā | sam | a̱ñja̱ta̱ḥ | nābhā̍ | pṛ̱thi̱vyāḥ | adhi̍ | sānu̍ṣu | tri̱ṣu ||2.3.7||

2.3.8a sara̍svatī sā̱dhaya̍ntī̱ dhiya̍ṁ na̱ iḻā̍ de̱vī bhāra̍tī vi̱śvatū̍rtiḥ |
2.3.8c ti̱sro de̱vīḥ sva̱dhayā̍ ba̱rhiredamacchi̍draṁ pāntu śara̱ṇaṁ ni̱ṣadya̍ ||

sara̍svatī | sā̱dhaya̍ntī | dhiya̍m | na̱ḥ | iḻā̍ | de̱vī | bhāra̍tī | vi̱śva-tū̍rtiḥ |
ti̱sraḥ | de̱vīḥ | sva̱dhayā̍ | ba̱rhiḥ | ā | i̱dam | acchi̍dram | pā̱ntu̱ | śa̱ra̱ṇam | ni̱-sadya̍ ||2.3.8||

2.3.9a pi̱śaṅga̍rūpaḥ su̱bharo̍ vayo̱dhāḥ śru̱ṣṭī vī̱ro jā̍yate de̱vakā̍maḥ |
2.3.9c pra̱jāṁ tvaṣṭā̱ vi ṣya̍tu̱ nābhi̍ma̱sme athā̍ de̱vānā̱mapye̍tu̱ pātha̍ḥ ||

pi̱śaṅga̍-rūpaḥ | su̱-bhara̍ḥ | va̱ya̱ḥ-dhāḥ | śru̱ṣṭī | vī̱raḥ | jā̱ya̱te̱ | de̱va-kā̍maḥ |
pra̱-jām | tvaṣṭā̍ | vi | sya̱tu̱ | nābhi̍m | a̱sme iti̍ | atha̍ | de̱vānā̍m | api̍ | e̱tu̱ | pātha̍ḥ ||2.3.9||

2.3.10a vana̱spati̍ravasṛ̱jannupa̍ sthāda̱gnirha̱viḥ sū̍dayāti̱ pra dhī̱bhiḥ |
2.3.10c tridhā̱ sama̍ktaṁ nayatu prajā̱nande̱vebhyo̱ daivya̍ḥ śami̱topa̍ ha̱vyam ||

vana̱spati̍ḥ | a̱va̱-sṛ̱jan | upa̍ | sthā̱t | a̱gniḥ | ha̱viḥ | sū̱da̱yā̱ti̱ | pra | dhī̱bhiḥ |
tridhā̍ | sam-a̍ktam | na̱ya̱tu̱ | pra̱-jā̱nan | de̱vebhya̍ḥ | daivya̍ḥ | śa̱mi̱tā | upa̍ | ha̱vyam ||2.3.10||

2.3.11a ghṛ̱taṁ mi̍mikṣe ghṛ̱tama̍sya̱ yoni̍rghṛ̱te śri̱to ghṛ̱tamva̍sya̱ dhāma̍ |
2.3.11c a̱nu̱ṣva̱dhamā va̍ha mā̱daya̍sva̱ svāhā̍kṛtaṁ vṛṣabha vakṣi ha̱vyam ||

ghṛ̱tam | mi̱mi̱kṣe̱ | ghṛ̱tam | a̱sya̱ | yoni̍ḥ | ghṛ̱te | śri̱taḥ | ghṛ̱tam | ū̱m̐ iti̍ | a̱sya̱ | dhāma̍ |
a̱nu̱-sva̱dham | ā | va̱ha̱ | mā̱daya̍sva | svāhā̍-kṛtam | vṛ̱ṣa̱bha̱ | va̱kṣi̱ | ha̱vyam ||2.3.11||


2.4.1a hu̱ve va̍ḥ su̱dyotmā̍naṁ suvṛ̱ktiṁ vi̱śāma̱gnimati̍thiṁ supra̱yasa̍m |
2.4.1c mi̱tra i̍va̱ yo di̍dhi̱ṣāyyo̱ bhūdde̱va āde̍ve̱ jane̍ jā̱tave̍dāḥ ||

hu̱ve | va̱ḥ | su̱-dyotmā̍nam | su̱-vṛ̱ktim | vi̱śām | a̱gnim | ati̍thim | su̱-pra̱yasa̍m |
mi̱traḥ-i̍va | yaḥ | di̱dhi̱ṣāyya̍ḥ | bhūt | de̱vaḥ | ā-de̍ve | jane̍ | jā̱ta-ve̍dāḥ ||2.4.1||

2.4.2a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ dvi̱tāda̍dhu̱rbhṛga̍vo vi̱kṣvā̱3̱̍yoḥ |
2.4.2c e̱ṣa viśvā̍nya̱bhya̍stu̱ bhūmā̍ de̱vānā̍ma̱gnira̍ra̱tirjī̱rāśva̍ḥ ||

i̱mam | vi̱dhanta̍ḥ | a̱pām | sa̱dha-sthe̍ | dvi̱tā | a̱da̱dhu̱ḥ | bhṛga̍vaḥ | vi̱kṣu | ā̱yoḥ |
e̱ṣaḥ | viśvā̍ni | a̱bhi | a̱stu̱ | bhūma̍ | de̱vānā̍m | a̱gniḥ | a̱ra̱tiḥ | jī̱ra-a̍śvaḥ ||2.4.2||

2.4.3a a̱gniṁ de̱vāso̱ mānu̍ṣīṣu vi̱kṣu pri̱yaṁ dhu̍ḥ kṣe̱ṣyanto̱ na mi̱tram |
2.4.3c sa dī̍dayaduśa̱tīrūrmyā̱ ā da̱kṣāyyo̱ yo dāsva̍te̱ dama̱ ā ||

a̱gnim | de̱vāsa̍ḥ | mānu̍ṣīṣu | vi̱kṣu | pri̱yam | dhu̱ḥ | kṣe̱ṣyanta̍ḥ | na | mi̱tram |
saḥ | dī̱da̱ya̱t | u̱śa̱tīḥ | ūrmyā̍ḥ | ā | da̱kṣāyya̍ḥ | yaḥ | dāsva̍te | dame̍ | ā ||2.4.3||

2.4.4a a̱sya ra̱ṇvā svasye̍va pu̱ṣṭiḥ saṁdṛ̍ṣṭirasya hiyā̱nasya̱ dakṣo̍ḥ |
2.4.4c vi yo bhari̍bhra̱doṣa̍dhīṣu ji̱hvāmatyo̱ na rathyo̍ dodhavīti̱ vārā̍n ||

a̱sya | ra̱ṇvā | svasya̍-iva | pu̱ṣṭiḥ | sam-dṛ̍ṣṭiḥ | a̱sya̱ | hi̱yā̱nasya̍ | dhakṣo̍ḥ |
vi | yaḥ | bhari̍bhrat | oṣa̍dhīṣu | ji̱hvām | atya̍ḥ | na | rathya̍ḥ | do̱dha̱vī̱ti̱ | vārā̍n ||2.4.4||

2.4.5a ā yanme̱ abhva̍ṁ va̱nada̱ḥ pana̍nto̱śigbhyo̱ nāmi̍mīta̱ varṇa̍m |
2.4.5c sa ci̱treṇa̍ cikite̱ raṁsu̍ bhā̱sā ju̍ju̱rvām̐ yo muhu̱rā yuvā̱ bhūt ||

ā | yat | me̱ | abhva̍m | va̱nada̍ḥ | pana̍nta | u̱śik-bhya̍ḥ | na | a̱mi̱mī̱ta̱ | varṇa̍m |
saḥ | ci̱treṇa̍ | ci̱ki̱te̱ | ram-su̍ | bhā̱sā | ju̱ju̱rvān | yaḥ | muhu̍ḥ | ā | yuvā̍ | bhūt ||2.4.5||

2.4.6a ā yo vanā̍ tātṛṣā̱ṇo na bhāti̱ vārṇa pa̱thā rathye̍va svānīt |
2.4.6c kṛ̱ṣṇādhvā̱ tapū̍ ra̱ṇvaści̍keta̱ dyauri̍va̱ smaya̍māno̱ nabho̍bhiḥ ||

ā | yaḥ | vanā̍ | ta̱tṛ̱ṣā̱ṇaḥ | na | bhāti̍ | vāḥ | na | pa̱thā | rathyā̍-iva | svā̱nī̱t |
kṛ̱ṣṇa-a̍dhvā | tapu̍ḥ | ra̱ṇvaḥ | ci̱ke̱ta̱ | dyauḥ-i̍va | smaya̍mānaḥ | nabha̍ḥ-bhiḥ ||2.4.6||

2.4.7a sa yo vyasthā̍da̱bhi dakṣa̍du̱rvīṁ pa̱śurnaiti̍ sva̱yurago̍pāḥ |
2.4.7c a̱gniḥ śo̱ciṣmā̍m̐ ata̱sānyu̱ṣṇankṛ̱ṣṇavya̍thirasvadaya̱nna bhūma̍ ||

saḥ | yaḥ | vi | asthā̍t | a̱bhi | dhakṣa̍t | u̱rvīṁ | pa̱śuḥ | na | e̱ti̱ | sva̱-yuḥ | ago̍pāḥ |
a̱gniḥ | śo̱ciṣmā̍n | a̱ta̱sāni̍ | u̱ṣṇan | kṛ̱ṣṇa-vya̍thiḥ | a̱sva̱da̱ya̱t | na | bhūma̍ ||2.4.7||

2.4.8a nū te̱ pūrva̱syāva̍so̱ adhī̍tau tṛ̱tīye̍ vi̱dathe̱ manma̍ śaṁsi |
2.4.8c a̱sme a̍gne sa̱ṁyadvī̍raṁ bṛ̱hanta̍ṁ kṣu̱manta̱ṁ vāja̍ṁ svapa̱tyaṁ ra̱yiṁ dā̍ḥ ||

nu | te̱ | pūrva̍sya | ava̍saḥ | adhi̍-itau | tṛ̱tīye̍ | vi̱dathe̍ | manma̍ | śa̱ṁsi̱ |
a̱sme iti̍ | a̱gne̱ | sa̱ṁyat-vī̍ram | bṛ̱hanta̍m | kṣu̱-manta̍m | vāja̍m | su̱-a̱pa̱tyam | ra̱yim | dā̱ḥ ||2.4.8||

2.4.9a tvayā̱ yathā̍ gṛtsama̱dāso̍ agne̱ guhā̍ va̱nvanta̱ upa̍rām̐ a̱bhi ṣyuḥ |
2.4.9c su̱vīrā̍so abhimāti̱ṣāha̱ḥ smatsū̱ribhyo̍ gṛṇa̱te tadvayo̍ dhāḥ ||

tvayā̍ | yathā̍ | gṛ̱tsa̱-ma̱dāsa̍ḥ | a̱gne̱ | guhā̍ | va̱nvanta̍ḥ | upa̍rān | a̱bhi | syuriti̱ syuḥ |
su̱-vīrā̍saḥ | a̱bhi̱mā̱ti̱-saha̍ḥ | smat | sū̱ri-bhya̍ḥ | gṛ̱ṇa̱te | tat | vaya̍ḥ | dhā̱ḥ ||2.4.9||


2.5.1a hotā̍janiṣṭa̱ ceta̍naḥ pi̱tā pi̱tṛbhya̍ ū̱taye̍ |
2.5.1c pra̱yakṣa̱ñjenya̱ṁ vasu̍ śa̱kema̍ vā̱jino̱ yama̍m ||

hotā̍ | a̱ja̱ni̱ṣṭa̱ | ceta̍naḥ | pi̱tā | pi̱tṛ-bhya̍ḥ | ū̱taye̍ |
pra̱-yakṣa̍n | jenya̍m | vasu̍ | śa̱kema̍ | vā̱jina̍ḥ | yama̍m ||2.5.1||

2.5.2a ā yasmi̍ntsa̱pta ra̱śmaya̍sta̱tā ya̱jñasya̍ ne̱tari̍ |
2.5.2c ma̱nu̱ṣvaddaivya̍maṣṭa̱maṁ potā̱ viśva̱ṁ tadi̍nvati ||

ā | yasmi̍n | sa̱pta | ra̱śmaya̍ḥ | ta̱tāḥ | ya̱jñasya̍ | ne̱tari̍ |
ma̱nu̱ṣvat | daivya̍m | a̱ṣṭa̱mam | potā̍ | viśva̍m | tat | i̱nva̱ti̱ ||2.5.2||

2.5.3a da̱dha̱nve vā̱ yadī̱manu̱ voca̱dbrahmā̍ṇi̱ veru̱ tat |
2.5.3c pari̱ viśvā̍ni̱ kāvyā̍ ne̱miśca̱krami̍vābhavat ||

da̱dha̱nve | vā̱ | yat | ī̱m | anu̍ | voca̍t | brahmā̍ṇi | veḥ | ū̱m̐ iti̍ | tat |
pari̍ | viśvā̍ni | kāvyā̍ | ne̱miḥ | ca̱kram-i̍va | a̱bha̱va̱t ||2.5.3||

2.5.4a sā̱kaṁ hi śuci̍nā̱ śuci̍ḥ praśā̱stā kratu̱nāja̍ni |
2.5.4c vi̱dvām̐ a̍sya vra̱tā dhru̱vā va̱yā i̱vānu̍ rohate ||

sā̱kam | hi | śuci̍nā | śuci̍ḥ | pra̱-śā̱stā | kratu̍nā | aja̍ni |
vi̱dvān | a̱sya̱ | vra̱tā | dhru̱vā | va̱yāḥ-i̍va | anu̍ | ro̱ha̱te̱ ||2.5.4||

2.5.5a tā a̍sya̱ varṇa̍mā̱yuvo̱ neṣṭu̍ḥ sacanta dhe̱nava̍ḥ |
2.5.5c ku̱vitti̱sṛbhya̱ ā vara̱ṁ svasā̍ro̱ yā i̱daṁ ya̱yuḥ ||

tāḥ | a̱sya̱ | varṇa̍m | ā̱yuva̍ḥ | neṣṭu̍ḥ | sa̱ca̱nta̱ | dhe̱nava̍ḥ |
ku̱vit | ti̱sṛ-bhya̍ḥ | ā | vara̍m | svasā̍raḥ | yāḥ | i̱dam | ya̱yuḥ ||2.5.5||

2.5.6a yadī̍ mā̱turupa̱ svasā̍ ghṛ̱taṁ bhara̱ntyasthi̍ta |
2.5.6c tāsā̍madhva̱ryurāga̍tau̱ yavo̍ vṛ̱ṣṭīva̍ modate ||

yadi̍ | mā̱tuḥ | upa̍ | svasā̍ | ghṛ̱tam | bhara̍ntī | asthi̍ta |
tāsā̍m | a̱dhva̱ryuḥ | ā-ga̍tau | yava̍ḥ | vṛ̱ṣṭī-i̍va | mo̱da̱te̱ ||2.5.6||

2.5.7a svaḥ svāya̱ dhāya̍se kṛṇu̱tāmṛ̱tvigṛ̱tvija̍m |
2.5.7c stoma̍ṁ ya̱jñaṁ cādara̍ṁ va̱nemā̍ rari̱mā va̱yam ||

svaḥ | svāya̍ | dhāya̍se | kṛ̱ṇu̱tām | ṛ̱tvik | ṛ̱tvija̍m |
stoma̍m | ya̱jñam | ca̱ | āt | ara̍m | va̱nema̍ | ra̱ri̱ma | va̱yam ||2.5.7||

2.5.8a yathā̍ vi̱dvām̐ ara̱ṁ kara̱dviśve̍bhyo yaja̱tebhya̍ḥ |
2.5.8c a̱yama̍gne̱ tve api̱ yaṁ ya̱jñaṁ ca̍kṛ̱mā va̱yam ||

yathā̍ | vi̱dvān | ara̍m | kara̍t | viśve̍bhyaḥ | ya̱ja̱tebhya̍ḥ |
a̱yam | a̱gne̱ | tve iti̍ | api̍ | yam | ya̱jñam | ca̱kṛ̱ma | va̱yam ||2.5.8||


2.6.1a i̱māṁ me̍ agne sa̱midha̍mi̱māmu̍pa̱sada̍ṁ vaneḥ |
2.6.1c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

i̱mām | me̱ | a̱gne̱ | sa̱m-idha̍m | i̱mām | u̱pa̱-sada̍m | va̱ne̱riti̍ vaneḥ |
i̱māḥ | ū̱m̐ iti̍ | su | śru̱dhi̱ | gira̍ḥ ||2.6.1||

2.6.2a a̱yā te̍ agne vidhe̱morjo̍ napā̱daśva̍miṣṭe |
2.6.2c e̱nā sū̱ktena̍ sujāta ||

a̱yā | te̱ | a̱gne̱ | vi̱dhe̱ma̱ | ūrja̍ḥ | na̱pā̱t | aśva̍m-iṣṭe |
e̱nā | su̱-u̱ktena̍ | su̱-jā̱ta̱ ||2.6.2||

2.6.3a taṁ tvā̍ gī̱rbhirgirva̍ṇasaṁ draviṇa̱syuṁ dra̍viṇodaḥ |
2.6.3c sa̱pa̱ryema̍ sapa̱ryava̍ḥ ||

tam | tvā̱ | gī̱ḥ-bhiḥ | girva̍ṇasam | dra̱vi̱ṇa̱syum | dra̱vi̱ṇa̱ḥ-da̱ḥ |
sa̱pa̱ryema̍ | sa̱pa̱ryava̍ḥ ||2.6.3||

2.6.4a sa bo̍dhi sū̱rirma̱ghavā̱ vasu̍pate̱ vasu̍dāvan |
2.6.4c yu̱yo̱dhya1̱̍smaddveṣā̍ṁsi ||

saḥ | bo̱dhi̱ | sū̱riḥ | ma̱gha-vā̍ | vasu̍-pate | vasu̍-dāvan |
yu̱yo̱dhi | a̱smat | dveṣā̍ṁsi ||2.6.4||

2.6.5a sa no̍ vṛ̱ṣṭiṁ di̱vaspari̱ sa no̱ vāja̍mana̱rvāṇa̍m |
2.6.5c sa na̍ḥ saha̱sriṇī̱riṣa̍ḥ ||

saḥ | na̱ḥ | vṛ̱ṣṭim | di̱vaḥ | pari̍ | saḥ | na̱ḥ | vāja̍m | a̱na̱rvāṇa̍m |
saḥ | na̱ḥ | sa̱ha̱sriṇī̍ḥ | iṣa̍ḥ ||2.6.5||

2.6.6a īḻā̍nāyāva̱syave̱ yavi̍ṣṭha dūta no gi̱rā |
2.6.6c yaji̍ṣṭha hota̱rā ga̍hi ||

īḻā̍nāya | a̱va̱syave̍ | yavi̍ṣṭha | dū̱ta̱ | na̱ḥ | gi̱rā |
yaji̍ṣṭha | ho̱ta̱ḥ | ā | ga̱hi̱ ||2.6.6||

2.6.7a a̱ntarhya̍gna̱ īya̍se vi̱dvāñjanmo̱bhayā̍ kave |
2.6.7c dū̱to janye̍va̱ mitrya̍ḥ ||

a̱ntaḥ | hi | a̱gne̱ | īya̍se | vi̱dvān | janma̍ | u̱bhayā̍ | ka̱ve̱ |
dū̱taḥ | janyā̍-iva | mitrya̍ḥ ||2.6.7||

2.6.8a sa vi̱dvām̐ ā ca̍ piprayo̱ yakṣi̍ cikitva ānu̱ṣak |
2.6.8c ā cā̱smintsa̍tsi ba̱rhiṣi̍ ||

saḥ | vi̱dvān | ā | ca̱ | pi̱pra̱ya̱ḥ | yakṣi̍ | ci̱ki̱tva̱ḥ | ā̱nu̱ṣak |
ā | ca̱ | a̱smin | sa̱tsi̱ | ba̱rhiṣi̍ ||2.6.8||


2.7.1a śreṣṭha̍ṁ yaviṣṭha bhāra̱tāgne̍ dyu̱manta̱mā bha̍ra |
2.7.1c vaso̍ puru̱spṛha̍ṁ ra̱yim ||

śreṣṭha̍m | ya̱vi̱ṣṭha̱ | bhā̱ra̱ta̱ | agne̍ | dyu̱-manta̍m | ā | bha̱ra̱ |
vaso̱ iti̍ | pu̱ru̱-spṛha̍m | ra̱yim ||2.7.1||

2.7.2a mā no̱ arā̍tirīśata de̱vasya̱ martya̍sya ca |
2.7.2c parṣi̱ tasyā̍ u̱ta dvi̱ṣaḥ ||

mā | na̱ḥ | arā̍tiḥ | ī̱śa̱ta̱ | de̱vasya̍ | martya̍sya | ca̱ |
parṣi̍ | tasyā̍ḥ | u̱ta | dvi̱ṣaḥ ||2.7.2||

2.7.3a viśvā̍ u̱ta tvayā̍ va̱yaṁ dhārā̍ uda̱nyā̍ iva |
2.7.3c ati̍ gāhemahi̱ dviṣa̍ḥ ||

viśvā̍ḥ | u̱ta | tvayā̍ | va̱yam | dhārā̍ḥ | u̱da̱nyā̍ḥ-iva |
ati̍ | gā̱he̱ma̱hi̱ | dviṣa̍ḥ ||2.7.3||

2.7.4a śuci̍ḥ pāvaka̱ vandyo'gne̍ bṛ̱hadvi ro̍case |
2.7.4c tvaṁ ghṛ̱tebhi̱rāhu̍taḥ ||

śuci̍ḥ | pā̱va̱ka̱ | vandya̍ḥ | agne̍ | bṛ̱hat | vi | ro̱ca̱se̱ |
tvam | ghṛ̱tebhi̍ḥ | ā-hu̍taḥ ||2.7.4||

2.7.5a tvaṁ no̍ asi bhāra̱tāgne̍ va̱śābhi̍ru̱kṣabhi̍ḥ |
2.7.5c a̱ṣṭāpa̍dībhi̱rāhu̍taḥ ||

tvam | na̱ḥ | a̱si̱ | bhā̱ra̱ta̱ | agne̍ | va̱śābhi̍ḥ | u̱kṣa-bhi̍ḥ |
a̱ṣṭā-pa̍dībhiḥ | ā-hu̍taḥ ||2.7.5||

2.7.6a drva̍nnaḥ sa̱rpirā̍sutiḥ pra̱tno hotā̱ vare̍ṇyaḥ |
2.7.6c saha̍saspu̱tro adbhu̍taḥ ||

dru-a̍nnaḥ | sa̱rpiḥ-ā̍sutiḥ | pra̱tnaḥ | hotā̍ | vare̍ṇyaḥ |
saha̍saḥ | pu̱traḥ | adbhu̍taḥ ||2.7.6||


2.8.1a vā̱ja̱yanni̍va̱ nū rathā̱nyogā̍m̐ a̱gnerupa̍ stuhi |
2.8.1c ya̱śasta̍masya mī̱ḻhuṣa̍ḥ ||

vā̱ja̱yan-i̍va | nu | rathā̍n | yogā̍n | a̱gneḥ | upa̍ | stu̱hi̱ |
ya̱śaḥ-ta̍masya | mī̱ḻhuṣa̍ḥ ||2.8.1||

2.8.2a yaḥ su̍nī̱tho da̍dā̱śuṣe̍'ju̱ryo ja̱raya̍nna̱rim |
2.8.2c cāru̍pratīka̱ āhu̍taḥ ||

yaḥ | su̱-nī̱thaḥ | da̱dā̱śuṣe̍ | a̱ju̱ryaḥ | ja̱raya̍n | a̱rim |
cāru̍-pratīkaḥ | ā-hu̍taḥ ||2.8.2||

2.8.3a ya u̍ śri̱yā dame̱ṣvā do̱ṣoṣasi̍ praśa̱syate̍ |
2.8.3c yasya̍ vra̱taṁ na mīya̍te ||

yaḥ | ū̱m̐ iti̍ | śri̱yā | dame̍ṣu | ā | do̱ṣā | u̱ṣasi̍ | pra̱-śa̱syate̍ |
yasya̍ | vra̱tam | na | mīya̍te ||2.8.3||

2.8.4a ā yaḥ sva1̱̍rṇa bhā̱nunā̍ ci̱tro vi̱bhātya̱rciṣā̍ |
2.8.4c a̱ñjā̱no a̱jarai̍ra̱bhi ||

ā | yaḥ | sva̍ḥ | na | bhā̱nunā̍ | ci̱traḥ | vi̱-bhāti̍ | a̱rciṣā̍ |
a̱ñjā̱naḥ | a̱jarai̍ḥ | a̱bhi ||2.8.4||

2.8.5a atri̱manu̍ sva̱rājya̍ma̱gnimu̱kthāni̍ vāvṛdhuḥ |
2.8.5c viśvā̱ adhi̱ śriyo̍ dadhe ||

atri̍m | anu̍ | sva̱-rājya̍m | a̱gnim | u̱kthāni̍ | va̱vṛ̱dhu̱ḥ |
viśvā̍ḥ | adhi̍ | śriya̍ḥ | da̱dhe̱ ||2.8.5||

2.8.6a a̱gnerindra̍sya̱ soma̍sya de̱vānā̍mū̱tibhi̍rva̱yam |
2.8.6c ari̍ṣyantaḥ sacemahya̱bhi ṣyā̍ma pṛtanya̱taḥ ||

a̱gneḥ | indra̍sya | soma̍sya | de̱vānā̍m | ū̱ti-bhi̍ḥ | va̱yam |
ari̍ṣyantaḥ | sa̱ce̱ma̱hi̱ | a̱bhi | syā̱ma̱ | pṛ̱ta̱nya̱taḥ ||2.8.6||


2.9.1a ni hotā̍ hotṛ̱ṣada̍ne̱ vidā̍nastve̱ṣo dī̍di̱vām̐ a̍sadatsu̱dakṣa̍ḥ |
2.9.1c ada̍bdhavratapramati̱rvasi̍ṣṭhaḥ sahasraṁbha̱raḥ śuci̍jihvo a̱gniḥ ||

ni | hotā̍ | ho̱tṛ̱-sada̍ne | vidā̍naḥ | tve̱ṣaḥ | dī̱di̱-vān | a̱sa̱da̱t | su̱-dakṣa̍ḥ |
ada̍bdhavrata-pramatiḥ | vasi̍ṣṭhaḥ | sa̱ha̱sra̱m-bha̱raḥ | śuci̍-jihvaḥ | a̱gniḥ ||2.9.1||

2.9.2a tvaṁ dū̱tastvamu̍ naḥ para̱spāstvaṁ vasya̱ ā vṛ̍ṣabha praṇe̱tā |
2.9.2c agne̍ to̱kasya̍ na̱stane̍ ta̱nūnā̱mapra̍yuccha̱ndīdya̍dbodhi go̱pāḥ ||

tvam | dū̱taḥ | tvam | ū̱m̐ iti̍ | na̱ḥ | pa̱ra̱ḥ-pāḥ | tvam | vasya̍ḥ | ā | vṛ̱ṣa̱bha̱ | pra̱-ne̱tā |
agne̍ | to̱kasya̍ | na̱ḥ | tane̍ | ta̱nūnā̍m | apra̍-yucchan | dīdya̍t | bo̱dhi̱ | go̱pāḥ ||2.9.2||

2.9.3a vi̱dhema̍ te para̱me janma̍nnagne vi̱dhema̱ stomai̱rava̍re sa̱dhasthe̍ |
2.9.3c yasmā̱dyone̍ru̱dāri̍thā̱ yaje̱ taṁ pra tve ha̱vīṁṣi̍ juhure̱ sami̍ddhe ||

vi̱dhema̍ | te | pa̱ra̱me | janma̍n | a̱gne̱ | vi̱dhema̍ | stomai̍ḥ | ava̍re | sa̱dha-sthe̍ |
yasmā̍t | yone̍ḥ | u̱t-āri̍tha | yaje̍ | tam | pra | tve iti̍ | ha̱vīṁṣi̍ | ju̱hu̱re̱ | sam-i̍ddhe ||2.9.3||

2.9.4a agne̱ yaja̍sva ha̱viṣā̱ yajī̍yāñchru̱ṣṭī de̱ṣṇama̱bhi gṛ̍ṇīhi̱ rādha̍ḥ |
2.9.4c tvaṁ hyasi̍ rayi̱patī̍ rayī̱ṇāṁ tvaṁ śu̱krasya̱ vaca̍so ma̱notā̍ ||

agne̍ | yaja̍sva | ha̱viṣā̍ | yajī̍yān | śru̱ṣṭī | de̱ṣṇam | a̱bhi | gṛ̱ṇī̱hi̱ | rādha̍ḥ |
tvam | hi | asi̍ | ra̱yi̱-pati̍ḥ | ra̱yī̱ṇām | tvam | śu̱krasya̍ | vaca̍saḥ | ma̱notā̍ ||2.9.4||

2.9.5a u̱bhaya̍ṁ te̱ na kṣī̍yate vasa̱vya̍ṁ di̱vedi̍ve̱ jāya̍mānasya dasma |
2.9.5c kṛ̱dhi kṣu̱manta̍ṁ jari̱tāra̍magne kṛ̱dhi pati̍ṁ svapa̱tyasya̍ rā̱yaḥ ||

u̱bhaya̍m | te̱ | na | kṣī̱ya̱te̱ | va̱sa̱vya̍m | di̱ve-di̍ve | jāya̍mānasya | da̱sma̱ |
kṛ̱dhi | kṣu̱-manta̍m | ja̱ri̱tāra̍m | a̱gne̱ | kṛ̱dhi | pati̍m | su̱-a̱pa̱tyasya̍ | rā̱yaḥ ||2.9.5||

2.9.6a sainānī̍kena suvi̱datro̍ a̱sme yaṣṭā̍ de̱vām̐ āya̍jiṣṭhaḥ sva̱sti |
2.9.6c ada̍bdho go̱pā u̱ta na̍ḥ para̱spā agne̍ dyu̱madu̱ta re̱vaddi̍dīhi ||

saḥ | e̱nā | anī̍kena | su̱-vi̱datra̍ḥ | a̱sme iti̍ | yaṣṭā̍ | de̱vān | ā-ya̍jiṣṭhaḥ | sva̱sti |
ada̍bdhaḥ | go̱pāḥ | u̱ta | na̱ḥ | pa̱ra̱ḥ-pāḥ | agne̍ | dyu̱-mat | u̱ta | re̱vat | di̱dī̱hi̱ ||2.9.6||


2.10.1a jo̱hūtro̍ a̱gniḥ pra̍tha̱maḥ pi̱teve̱ḻaspa̱de manu̍ṣā̱ yatsami̍ddhaḥ |
2.10.1c śriya̱ṁ vasā̍no a̱mṛto̱ vice̍tā marmṛ̱jenya̍ḥ śrava̱sya1̱̍ḥ sa vā̱jī ||

jo̱hūtra̍ḥ | a̱gniḥ | pra̱tha̱maḥ | pi̱tā-i̍va | i̱ḻaḥ | pa̱de | manu̍ṣā | yat | sam-i̍ddhaḥ |
śriya̍m | vasā̍naḥ | a̱mṛta̍ḥ | vi-ce̍tāḥ | ma̱rmṛ̱jenya̍ḥ | śra̱va̱sya̍ḥ | saḥ | vā̱jī ||2.10.1||

2.10.2a śrū̱yā a̱gniści̱trabhā̍nu̱rhava̍ṁ me̱ viśvā̍bhirgī̱rbhira̱mṛto̱ vice̍tāḥ |
2.10.2c śyā̱vā ratha̍ṁ vahato̱ rohi̍tā vo̱tāru̱ṣāha̍ cakre̱ vibhṛ̍traḥ ||

śru̱yāḥ | a̱gniḥ | ci̱tra-bhā̍nuḥ | hava̍m | me̱ | viśvā̍bhiḥ | gī̱ḥ-bhiḥ | a̱mṛta̍ḥ | vi-ce̍tāḥ |
śyā̱vā | ratha̍m | va̱ha̱ta̱ḥ | rohi̍tā | vā̱ | u̱ta | a̱ru̱ṣā | aha̍ | ca̱kre̱ | vi-bhṛ̍traḥ ||2.10.2||

2.10.3a u̱ttā̱nāyā̍majanaya̱ntsuṣū̍ta̱ṁ bhuva̍da̱gniḥ pu̍ru̱peśā̍su̱ garbha̍ḥ |
2.10.3c śiri̍ṇāyāṁ cida̱ktunā̱ maho̍bhi̱rapa̍rīvṛto vasati̱ prace̍tāḥ ||

u̱ttā̱nāyā̍m | a̱ja̱na̱ya̱n | su-sū̍tam | bhuva̍t | a̱gniḥ | pu̱ru̱-peśā̍su | garbha̍ḥ |
śiri̍ṇāyām | ci̱t | a̱ktunā̍ | maha̍ḥ-bhiḥ | apa̍ri-vṛtaḥ | va̱sa̱ti̱ | pra-ce̍tāḥ ||2.10.3||

2.10.4a jigha̍rmya̱gniṁ ha̱viṣā̍ ghṛ̱tena̍ pratikṣi̱yanta̱ṁ bhuva̍nāni̱ viśvā̍ |
2.10.4c pṛ̱thuṁ ti̍ra̱ścā vaya̍sā bṛ̱hanta̱ṁ vyaci̍ṣṭha̱mannai̍ rabha̱saṁ dṛśā̍nam ||

jigha̍rmi | a̱gnim | ha̱viṣā̍ | ghṛ̱tena̍ | pra̱ti̱-kṣi̱yanta̍m | bhuva̍nāni | viśvā̍ |
pṛ̱thum | ti̱ra̱ścā | vaya̍sā | bṛ̱hanta̍m | vyaci̍ṣṭham | annai̍ḥ | ra̱bha̱sam | dṛśā̍nam ||2.10.4||

2.10.5a ā vi̱śvata̍ḥ pra̱tyañca̍ṁ jigharmyara̱kṣasā̱ mana̍sā̱ tajju̍ṣeta |
2.10.5c marya̍śrīḥ spṛha̱yadva̍rṇo a̱gnirnābhi̱mṛśe̍ ta̱nvā̱3̱̍ jarbhu̍rāṇaḥ ||

ā | vi̱śvata̍ḥ | pra̱tyañca̍m | ji̱gha̱rmi̱ | a̱ra̱kṣasā̍ | mana̍sā | tat | ju̱ṣe̱ta̱ |
marya̍-śrīḥ | spṛ̱ha̱yat-va̍rṇaḥ | a̱gniḥ | na | a̱bhi̱-mṛśe̍ | ta̱nvā̍ | jarbhu̍rāṇaḥ ||2.10.5||

2.10.6a jñe̱yā bhā̱gaṁ sa̍hasā̱no vare̍ṇa̱ tvādū̍tāso manu̱vadva̍dema |
2.10.6c anū̍nama̱gniṁ ju̱hvā̍ vaca̱syā ma̍dhu̱pṛca̍ṁ dhana̱sā jo̍havīmi ||

jñe̱yāḥ | bhā̱gam | sa̱ha̱sā̱naḥ | vare̍ṇa | tvā-dū̍tāsaḥ | ma̱nu̱-vat | va̱de̱ma̱ |
anū̍nam | a̱gnim | ju̱hvā̍ | va̱ca̱syā | ma̱dhu̱-pṛca̍m | dha̱na̱-sāḥ | jo̱ha̱vī̱mi̱ ||2.10.6||


2.11.1a śru̱dhī hava̍mindra̱ mā ri̍ṣaṇya̱ḥ syāma̍ te dā̱vane̱ vasū̍nām |
2.11.1c i̱mā hi tvāmūrjo̍ va̱rdhaya̍nti vasū̱yava̱ḥ sindha̍vo̱ na kṣara̍ntaḥ ||

śru̱dhi | hava̍m | i̱ndra̱ | mā | ri̱ṣa̱ṇya̱ḥ | syāma̍ | te̱ | dā̱vane̍ | vasū̍nām |
i̱māḥ | hi | tvām | ūrja̍ḥ | va̱rdhaya̍nti | va̱su̱-yava̍ḥ | sindha̍vaḥ | na | kṣara̍ntaḥ ||2.11.1||

2.11.2a sṛ̱jo ma̱hīri̍ndra̱ yā api̍nva̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
2.11.2c ama̍rtyaṁ ciddā̱saṁ manya̍māna̱mavā̍bhinadu̱kthairvā̍vṛdhā̱naḥ ||

sṛ̱jaḥ | ma̱hīḥ | i̱ndra̱ | yāḥ | api̍nvaḥ | pari̍-sthitāḥ | ahi̍nā | śū̱ra̱ | pū̱rvīḥ |
ama̍rtyam | ci̱t | dā̱sam | manya̍mānam | ava̍ | a̱bhi̱na̱t | u̱kthaiḥ | va̱vṛ̱dhā̱naḥ ||2.11.2||

2.11.3a u̱ktheṣvinnu śū̍ra̱ yeṣu̍ cā̱kantstome̍ṣvindra ru̱driye̍ṣu ca |
2.11.3c tubhyede̱tā yāsu̍ mandasā̱naḥ pra vā̱yave̍ sisrate̱ na śu̱bhrāḥ ||

u̱ktheṣu̍ | it | nu | śū̱ra̱ | yeṣu̍ | cā̱kan | stome̍ṣu | i̱ndra̱ | ru̱driye̍ṣu | ca̱ |
tubhya̍ | it | e̱tāḥ | yāsu̍ | ma̱nda̱sā̱naḥ | pra | vā̱yave̍ | si̱sra̱te̱ | na | śu̱bhrāḥ ||2.11.3||

2.11.4a śu̱bhraṁ nu te̱ śuṣma̍ṁ va̱rdhaya̍ntaḥ śu̱bhraṁ vajra̍ṁ bā̱hvordadhā̍nāḥ |
2.11.4c śu̱bhrastvami̍ndra vāvṛdhā̱no a̱sme dāsī̱rviśa̱ḥ sūrye̍ṇa sahyāḥ ||

śu̱bhram | nu | te̱ | śuṣma̍m | va̱rdhaya̍ntaḥ | śu̱bhram | vajra̍m | bā̱hvoḥ | dadhā̍nāḥ |
śu̱bhraḥ | tvam | i̱ndra̱ | va̱vṛ̱dhā̱naḥ | a̱sme iti̍ | dāsī̍ḥ | viśa̍ḥ | sūrye̍ṇa | sa̱hyā̱ḥ ||2.11.4||

2.11.5a guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻhama̱psvapī̍vṛtaṁ mā̱yina̍ṁ kṣi̱yanta̍m |
2.11.5c u̱to a̱po dyāṁ ta̍sta̱bhvāṁsa̱maha̱nnahi̍ṁ śūra vī̱rye̍ṇa ||

guhā̍ | hi̱tam | guhya̍m | gū̱ḻham | a̱p-su | api̍-vṛtam | mā̱yina̍m | kṣi̱yanta̍m |
u̱to iti̍ | a̱paḥ | dyām | ta̱sta̱bhvāṁsa̍m | aha̍n | ahi̍m | śū̱ra̱ | vī̱rye̍ṇa ||2.11.5||

2.11.6a stavā̱ nu ta̍ indra pū̱rvyā ma̱hānyu̱ta sta̍vāma̱ nūta̍nā kṛ̱tāni̍ |
2.11.6c stavā̱ vajra̍ṁ bā̱hvoru̱śanta̱ṁ stavā̱ harī̱ sūrya̍sya ke̱tū ||

stava̍ | nu | te̱ | i̱ndra̱ | pū̱rvyā | ma̱hāni̍ | u̱ta | sta̱vā̱ma̱ | nūta̍nā | kṛ̱tāni̍ |
stava̍ | vajra̍m | bā̱hvoḥ | u̱śanta̍m | stava̍ | harī̱ iti̍ | sūrya̍sya | ke̱tū iti̍ ||2.11.6||

2.11.7a harī̱ nu ta̍ indra vā̱jaya̍ntā ghṛta̱ścuta̍ṁ svā̱rama̍svārṣṭām |
2.11.7c vi sa̍ma̱nā bhūmi̍raprathi̱ṣṭāra̍ṁsta̱ parva̍taścitsari̱ṣyan ||

harī̱ iti̍ | nu | te̱ | i̱ndra̱ | vā̱jaya̍ntā | ghṛ̱ta̱-ścuta̍m | svā̱ram | a̱svā̱rṣṭā̱m |
vi | sa̱ma̱nā | bhūmi̍ḥ | a̱pra̱thi̱ṣṭa̱ | ara̍ṁsta | parva̍taḥ | ci̱t | sa̱ri̱ṣyan ||2.11.7||

2.11.8a ni parva̍taḥ sā̱dyapra̍yuccha̱ntsaṁ mā̱tṛbhi̍rvāvaśā̱no a̍krān |
2.11.8c dū̱re pā̱re vāṇī̍ṁ va̱rdhaya̍nta̱ indre̍ṣitāṁ dha̱mani̍ṁ papratha̱nni ||

ni | parva̍taḥ | sā̱di̱ | apra̍-yucchan | sam | mā̱tṛ-bhi̍ḥ | vā̱va̱śā̱naḥ | a̱krā̱n |
dū̱re | pā̱re | vāṇī̍m | va̱rdhaya̍ntaḥ | indra̍-iṣitām | dha̱mani̍m | pa̱pra̱tha̱n | ni ||2.11.8||

2.11.9a indro̍ ma̱hāṁ sindhu̍mā̱śayā̍naṁ māyā̱vina̍ṁ vṛ̱trama̍sphura̱nniḥ |
2.11.9c are̍jetā̱ṁ roda̍sī bhiyā̱ne kani̍kradato̱ vṛṣṇo̍ asya̱ vajrā̍t ||

indra̍ḥ | ma̱hām | sindhu̍m | ā̱-śayā̍nam | mā̱yā̱-vina̍m | vṛ̱tram | a̱sphu̱ra̱t | niḥ |
are̍jetām | roda̍sī̱ iti̍ | bhi̱yā̱ne iti̍ | kani̍kradataḥ | vṛṣṇa̍ḥ | a̱sya̱ | vajrā̍t ||2.11.9||

2.11.10a aro̍ravī̱dvṛṣṇo̍ asya̱ vajro'mā̍nuṣa̱ṁ yanmānu̍ṣo ni̱jūrvā̍t |
2.11.10c ni mā̱yino̍ dāna̱vasya̍ mā̱yā apā̍dayatpapi̱vāntsu̱tasya̍ ||

aro̍ravīt | vṛṣṇa̍ḥ | a̱sya̱ | vajra̍ḥ | amā̍nuṣam | yat | mānu̍ṣaḥ | ni̱-jūrvā̍t |
ni | mā̱yina̍ḥ | dā̱na̱vasya̍ | mā̱yāḥ | apā̍dayat | pa̱pi̱-vān | su̱tasya̍ ||2.11.10||

2.11.11a pibā̍pi̱bedi̍ndra śūra̱ soma̱ṁ manda̍ntu tvā ma̱ndina̍ḥ su̱tāsa̍ḥ |
2.11.11c pṛ̱ṇanta̍ste ku̱kṣī va̍rdhayantvi̱tthā su̱taḥ pau̱ra indra̍māva ||

piba̍-piba | it | i̱ndra̱ | śū̱ra̱ | soma̍m | manda̍ntu | tvā | ma̱ndina̍ḥ | su̱tāsa̍ḥ |
pṛ̱ṇanta̍ḥ | te̱ | ku̱kṣī iti̍ | va̱rdha̱ya̱ntu̱ | i̱tthā | su̱taḥ | pau̱raḥ | indra̍m | ā̱va̱ ||2.11.11||

2.11.12a tve i̱ndrāpya̍bhūma̱ viprā̱ dhiya̍ṁ vanema ṛta̱yā sapa̍ntaḥ |
2.11.12c a̱va̱syavo̍ dhīmahi̱ praśa̍stiṁ sa̱dyaste̍ rā̱yo dā̱vane̍ syāma ||

tve iti̍ | i̱ndra̱ | api̍ | a̱bhū̱ma̱ | viprā̍ḥ | dhiya̍m | va̱ne̱ma̱ | ṛ̱ta̱-yā | sapa̍ntaḥ |
a̱va̱syava̍ḥ | dhī̱ma̱hi̱ | pra-śa̍stim | sa̱dyaḥ | te̱ | rā̱yaḥ | dā̱vane̍ | syā̱ma̱ ||2.11.12||

2.11.13a syāma̱ te ta̍ indra̱ ye ta̍ ū̱tī a̍va̱syava̱ ūrja̍ṁ va̱rdhaya̍ntaḥ |
2.11.13c śu̱ṣminta̍ma̱ṁ yaṁ cā̱kanā̍ma devā̱sme ra̱yiṁ rā̍si vī̱rava̍ntam ||

syāma̍ | te | te̱ | i̱ndra̱ | ye | te̱ | ū̱tī | a̱va̱syava̍ḥ | ūrja̍m | va̱rdhaya̍ntaḥ |
śu̱ṣmin-ta̍mam | yam | cā̱kanā̍ma | de̱va̱ | a̱sme iti̍ | ra̱yim | rā̱si̱ | vī̱ra-va̍ntam ||2.11.13||

2.11.14a rāsi̱ kṣaya̱ṁ rāsi̍ mi̱trama̱sme rāsi̱ śardha̍ indra̱ māru̍taṁ naḥ |
2.11.14c sa̱joṣa̍so̱ ye ca̍ mandasā̱nāḥ pra vā̱yava̍ḥ pā̱ntyagra̍ṇītim ||

rāsi̍ | kṣaya̍m | rāsi̍ | mi̱tram | a̱sme iti̍ | rāsi̍ | śardha̍ḥ | i̱ndra̱ | māru̍tam | na̱ḥ |
sa̱-joṣa̍saḥ | ye | ca̱ | ma̱nda̱sā̱nāḥ | pra | vā̱yava̍ḥ | pā̱nti̱ | agra̍-nītim ||2.11.14||

2.11.15a vyantvinnu yeṣu̍ mandasā̱nastṛ̱patsoma̍ṁ pāhi dra̱hyadi̍ndra |
2.11.15c a̱smāntsu pṛ̱tsvā ta̍ru̱trāva̍rdhayo̱ dyāṁ bṛ̱hadbhi̍ra̱rkaiḥ ||

vyantu̍ | it | nu | yeṣu̍ | ma̱nda̱sā̱naḥ | tṛ̱pat | soma̍m | pā̱hi̱ | dra̱hyat | i̱ndra̱ |
a̱smān | su | pṛ̱t-su | ā | ta̱ru̱tra̱ | ava̍rdhayaḥ | dyām | bṛ̱hat-bhi̍ḥ | a̱rkaiḥ ||2.11.15||

2.11.16a bṛ̱hanta̱ innu ye te̍ tarutro̱kthebhi̍rvā su̱mnamā̱vivā̍sān |
2.11.16c stṛ̱ṇā̱nāso̍ ba̱rhiḥ pa̱styā̍va̱ttvotā̱ idi̍ndra̱ vāja̍magman ||

bṛ̱hanta̍ḥ | it | nu | ye | te̱ | ta̱ru̱tra̱ | u̱kthebhi̍ḥ | vā̱ | su̱mnam | ā̱-vivā̍sān |
stṛ̱ṇā̱nāsa̍ḥ | ba̱rhiḥ | pa̱stya̍-vat | tvā-ū̍tāḥ | it | i̱ndra̱ | vāja̍m | a̱gma̱n ||2.11.16||

2.11.17a u̱greṣvinnu śū̍ra mandasā̱nastrika̍drukeṣu pāhi̱ soma̍mindra |
2.11.17c pra̱dodhu̍va̱cchmaśru̍ṣu prīṇā̱no yā̱hi hari̍bhyāṁ su̱tasya̍ pī̱tim ||

u̱greṣu̍ | it | nu | śū̱ra̱ | ma̱nda̱sā̱naḥ | tri-ka̍drukeṣu | pā̱hi̱ | soma̍m | i̱ndra̱ |
pra̱-dodhu̍vat | śmaśru̍ṣu | prī̱ṇā̱naḥ | yā̱hi | hari̍-bhyām | su̱tasya̍ | pī̱tim ||2.11.17||

2.11.18a dhi̱ṣvā śava̍ḥ śūra̱ yena̍ vṛ̱trama̱vābhi̍na̱ddānu̍maurṇavā̱bham |
2.11.18c apā̍vṛṇo̱rjyoti̱rāryā̍ya̱ ni sa̍vya̱taḥ sā̍di̱ dasyu̍rindra ||

dhi̱ṣva | śava̍ḥ | śū̱ra̱ | yena̍ | vṛ̱tram | a̱va̱-abhi̍nat | dānu̍m | au̱rṇa̱-vā̱bham |
apa̍ | a̱vṛ̱ṇo̱ḥ | jyoti̍ḥ | āryā̍ya | ni | sa̱vya̱taḥ | sā̱di̱ | dasyu̍ḥ | i̱ndra̱ ||2.11.18||

2.11.19a sane̍ma̱ ye ta̍ ū̱tibhi̱stara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n |
2.11.19c a̱smabhya̱ṁ tattvā̱ṣṭraṁ vi̱śvarū̍pa̱mara̍ndhayaḥ sā̱khyasya̍ tri̱tāya̍ ||

sane̍ma | ye | te̱ | ū̱ti-bhi̍ḥ | tara̍ntaḥ | viśvā̍ḥ | spṛdha̍ḥ | ārye̍ṇa | dasyū̍n |
a̱smabhya̍m | tat | tvā̱ṣṭram | vi̱śva-rū̍pam | ara̍ndhayaḥ | sā̱khyasya̍ | tri̱tāya̍ ||2.11.19||

2.11.20a a̱sya su̍vā̱nasya̍ ma̱ndina̍stri̱tasya̱ nyarbu̍daṁ vāvṛdhā̱no a̍staḥ |
2.11.20c ava̍rtaya̱tsūryo̱ na ca̱kraṁ bhi̱nadva̱lamindro̱ aṅgi̍rasvān ||

a̱sya | su̱vā̱nasya̍ | ma̱ndina̍ḥ | tri̱tasya̍ | ni | arbu̍dam | va̱vṛ̱dhā̱naḥ | a̱sta̱ritya̍staḥ |
ava̍rtayat | sūrya̍ḥ | na | ca̱kram | bhi̱nat | va̱lam | indra̍ḥ | aṅgi̍rasvān ||2.11.20||

2.11.21a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.11.21c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.11.21||


2.12.1a yo jā̱ta e̱va pra̍tha̱mo mana̍svānde̱vo de̱vānkratu̍nā pa̱ryabhū̍ṣat |
2.12.1c yasya̱ śuṣmā̱droda̍sī̱ abhya̍setāṁ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | jā̱taḥ | e̱va | pra̱tha̱maḥ | mana̍svān | de̱vaḥ | de̱vān | kratu̍nā | pa̱ri̱-abhū̍ṣat |
yasya̍ | śuṣmā̍t | roda̍sī̱ iti̍ | abhya̍setām | nṛ̱mṇasya̍ | ma̱hnā | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.1||

2.12.2a yaḥ pṛ̍thi̱vīṁ vyatha̍mānā̱madṛ̍ṁha̱dyaḥ parva̍tā̱npraku̍pitā̱m̐ ara̍mṇāt |
2.12.2c yo a̱ntari̍kṣaṁ vima̱me varī̍yo̱ yo dyāmasta̍bhnā̱tsa ja̍nāsa̱ indra̍ḥ ||

yaḥ | pṛ̱thi̱vīm | vyatha̍mānām | adṛ̍ṁhat | yaḥ | parva̍tān | pra-ku̍pitān | ara̍mṇāt |
yaḥ | a̱ntari̍kṣam | vi̱-ma̱me | varī̍yaḥ | yaḥ | dyām | asta̍bhnāt | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.2||

2.12.3a yo ha̱tvāhi̱mari̍ṇātsa̱pta sindhū̱nyo gā u̱dāja̍dapa̱dhā va̱lasya̍ |
2.12.3c yo aśma̍nora̱ntara̱gniṁ ja̱jāna̍ sa̱ṁvṛksa̱matsu̱ sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | ha̱tvā | ahi̍m | ari̍ṇāt | sa̱pta | sindhū̍n | yaḥ | gāḥ | u̱t-āja̍t | a̱pa̱-dhā | va̱lasya̍ |
yaḥ | aśma̍noḥ | a̱ntaḥ | a̱gnim | ja̱jāna̍ | sa̱m-vṛk | sa̱mat-su̍ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.3||

2.12.4a yene̱mā viśvā̱ cyava̍nā kṛ̱tāni̱ yo dāsa̱ṁ varṇa̱madha̍ra̱ṁ guhāka̍ḥ |
2.12.4c śva̱ghnīva̱ yo ji̍gī̱vām̐lla̱kṣamāda̍da̱ryaḥ pu̱ṣṭāni̱ sa ja̍nāsa̱ indra̍ḥ ||

yena̍ | i̱mā | viśvā̍ | cyava̍nā | kṛ̱tāni̍ | yaḥ | dāsa̍m | varṇa̍m | adha̍ram | guhā̍ | aka̱rityaka̍ḥ |
śva̱ghnī-i̍va | yaḥ | ji̱gī̱vān | la̱kṣam | āda̍t | a̱ryaḥ | pu̱ṣṭāni̍ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.4||

2.12.5a yaṁ smā̍ pṛ̱cchanti̱ kuha̱ seti̍ gho̱ramu̱temā̍hu̱rnaiṣo a̱stītye̍nam |
2.12.5c so a̱ryaḥ pu̱ṣṭīrvija̍ i̱vā mi̍nāti̱ śrada̍smai dhatta̱ sa ja̍nāsa̱ indra̍ḥ ||

yam | sma̱ | pṛ̱cchanti̍ | kuha̍ | saḥ | iti̍ | gho̱ram | u̱ta | ī̱m | ā̱hu̱ḥ | na | e̱ṣaḥ | a̱sti̱ | iti̍ | e̱na̱m |
saḥ | a̱ryaḥ | pu̱ṣṭīḥ | vija̍ḥ-iva | ā | mi̱nā̱ti̱ | śrat | a̱smai̱ | dha̱tta̱ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.5||

2.12.6a yo ra̱dhrasya̍ codi̱tā yaḥ kṛ̱śasya̱ yo bra̱hmaṇo̱ nādha̍mānasya kī̱reḥ |
2.12.6c yu̱ktagrā̍vṇo̱ yo̍'vi̱tā su̍śi̱praḥ su̱taso̍masya̱ sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | ra̱dhrasya̍ | co̱di̱tā | yaḥ | kṛ̱śasya̍ | yaḥ | bra̱hmaṇa̍ḥ | nādha̍mānasya | kī̱reḥ |
yu̱kta-grā̍vṇaḥ | yaḥ | a̱vi̱tā | su̱-śi̱praḥ | su̱ta-so̍masya | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.6||

2.12.7a yasyāśvā̍saḥ pra̱diśi̱ yasya̱ gāvo̱ yasya̱ grāmā̱ yasya̱ viśve̱ rathā̍saḥ |
2.12.7c yaḥ sūrya̱ṁ ya u̱ṣasa̍ṁ ja̱jāna̱ yo a̱pāṁ ne̱tā sa ja̍nāsa̱ indra̍ḥ ||

yasya̍ | aśvā̍saḥ | pra̱-diśi̍ | yasya̍ | gāva̍ḥ | yasya̍ | grāmā̍ḥ | yasya̍ | viśve̍ | rathā̍saḥ |
yaḥ | sūrya̍m | yaḥ | u̱ṣasa̍m | ja̱jāna̍ | yaḥ | a̱pām | ne̱tā | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.7||

2.12.8a yaṁ kranda̍sī saṁya̱tī vi̱hvaye̍te̱ pare'va̍ra u̱bhayā̍ a̱mitrā̍ḥ |
2.12.8c sa̱mā̱naṁ ci̱dratha̍mātasthi̱vāṁsā̱ nānā̍ havete̱ sa ja̍nāsa̱ indra̍ḥ ||

yam | kranda̍sī̱ iti̍ | sa̱ṁya̱tī iti̍ sa̱m-ya̱tī | vi̱hvaye̍te̱ iti̍ vi̱-hvaye̍te | pare̍ | ava̍re | u̱bhayā̍ḥ | a̱mitrā̍ḥ |
sa̱mā̱nam | ci̱t | ratha̍m | ā̱ta̱sthi̱-vāṁsā̍ | nānā̍ | ha̱ve̱te̱ iti̍ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.8||

2.12.9a yasmā̱nna ṛ̱te vi̱jaya̍nte̱ janā̍so̱ yaṁ yudhya̍mānā̱ ava̍se̱ hava̍nte |
2.12.9c yo viśva̍sya prati̱māna̍ṁ ba̱bhūva̱ yo a̍cyuta̱cyutsa ja̍nāsa̱ indra̍ḥ ||

yasmā̍t | na | ṛ̱te | vi̱-jaya̍nte | janā̍saḥ | yam | yudhya̍mānāḥ | ava̍se | hava̍nte |
yaḥ | viśva̍sya | pra̱ti̱-māna̍m | ba̱bhūva̍ | yaḥ | a̱cyu̱ta̱-cyut | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.9||

2.12.10a yaḥ śaśva̍to̱ mahyeno̱ dadhā̍nā̱nama̍nyamānā̱ñcharvā̍ ja̱ghāna̍ |
2.12.10c yaḥ śardha̍te̱ nānu̱dadā̍ti śṛ̱dhyāṁ yo dasyo̍rha̱ntā sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | śaśva̍taḥ | mahi̍ | ena̍ḥ | dadhā̍nān | ama̍nyamānān | śarvā̍ | ja̱ghāna̍ |
yaḥ | śardha̍te | na | a̱nu̱-dadā̍ti | śṛ̱dhyām | yaḥ | dasyo̍ḥ | ha̱ntā | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.10||

2.12.11a yaḥ śamba̍ra̱ṁ parva̍teṣu kṣi̱yanta̍ṁ catvāri̱ṁśyāṁ śa̱radya̱nvavi̍ndat |
2.12.11c o̱jā̱yamā̍na̱ṁ yo ahi̍ṁ ja̱ghāna̱ dānu̱ṁ śayā̍na̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | śamba̍ram | parva̍teṣu | kṣi̱yanta̍m | ca̱tvā̱ri̱ṁśyām | śa̱radi̍ | a̱nu̱-avi̍ndat |
o̱jā̱yamā̍nam | yaḥ | ahi̍m | ja̱ghāna̍ | dānu̍m | śayā̍nam | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.11||

2.12.12a yaḥ sa̱ptara̍śmirvṛṣa̱bhastuvi̍ṣmāna̱vāsṛ̍ja̱tsarta̍ve sa̱pta sindhū̍n |
2.12.12c yo rau̍hi̱ṇamasphu̍ra̱dvajra̍bāhu̱rdyāmā̱roha̍nta̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | sa̱pta-ra̍śmiḥ | vṛ̱ṣa̱bhaḥ | tuvi̍ṣmān | a̱va̱-asṛ̍jat | sarta̍ve | sa̱pta | sindhū̍n |
yaḥ | rau̱hi̱ṇam | asphu̍rat | vajra̍-bāhuḥ | dyām | ā̱-roha̍ntam | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.12||

2.12.13a dyāvā̍ cidasmai pṛthi̱vī na̍mete̱ śuṣmā̍ccidasya̱ parva̍tā bhayante |
2.12.13c yaḥ so̍ma̱pā ni̍ci̱to vajra̍bāhu̱ryo vajra̍hasta̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

dyāvā̍ | ci̱t | a̱smai̱ | pṛ̱thi̱vī iti̍ | na̱me̱te̱ iti̍ | śuṣmā̍t | ci̱t | a̱sya̱ | parva̍tāḥ | bha̱ya̱nte̱ |
yaḥ | so̱ma̱-pāḥ | ni̱-ci̱taḥ | vajra̍-bāhuḥ | yaḥ | vajra̍-hastaḥ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.13||

2.12.14a yaḥ su̱nvanta̱mava̍ti̱ yaḥ paca̍nta̱ṁ yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱namū̱tī |
2.12.14c yasya̱ brahma̱ vardha̍na̱ṁ yasya̱ somo̱ yasye̱daṁ rādha̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

yaḥ | su̱nvanta̍m | ava̍ti | yaḥ | paca̍ntam | yaḥ | śaṁsa̍ntam | yaḥ | śa̱śa̱mā̱nam | ū̱tī |
yasya̍ | brahma̍ | vardha̍nam | yasya̍ | soma̍ḥ | yasya̍ | i̱dam | rādha̍ḥ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ ||2.12.14||

2.12.15a yaḥ su̍nva̱te paca̍te du̱dhra ā ci̱dvāja̱ṁ darda̍rṣi̱ sa kilā̍si sa̱tyaḥ |
2.12.15c va̱yaṁ ta̍ indra vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱mā va̍dema ||

yaḥ | su̱nva̱te | paca̍te | du̱dhraḥ | ā | ci̱t | vāja̍m | darda̍rṣi | saḥ | kila̍ | a̱si̱ | sa̱tyaḥ |
va̱yam | te̱ | i̱ndra̱ | vi̱śvaha̍ | pri̱yāsa̍ḥ | su̱-vīrā̍saḥ | vi̱datha̍m | ā | va̱de̱ma̱ ||2.12.15||


2.13.1a ṛ̱turjani̍trī̱ tasyā̍ a̱paspari̍ ma̱kṣū jā̱ta āvi̍śa̱dyāsu̱ vardha̍te |
2.13.1c tadā̍ha̱nā a̍bhavatpi̱pyuṣī̱ payo̱ṁ'śoḥ pī̱yūṣa̍ṁ pratha̱maṁ tadu̱kthya̍m ||

ṛ̱tuḥ | jani̍trī | tasyā̍ḥ | a̱paḥ | pari̍ | ma̱kṣu | jā̱taḥ | ā | a̱vi̱śa̱t | yāsu̍ | vardha̍te |
tat | ā̱ha̱nāḥ | a̱bha̱va̱t | pi̱pyuṣī̍ | paya̍ḥ | a̱ṁśoḥ | pī̱yūṣa̍m | pra̱tha̱mam | tat | u̱kthya̍m ||2.13.1||

2.13.2a sa̱dhrīmā ya̍nti̱ pari̱ bibhra̍tī̱ḥ payo̍ vi̱śvapsnyā̍ya̱ pra bha̍ranta̱ bhoja̍nam |
2.13.2c sa̱mā̱no adhvā̍ pra̱vatā̍manu̱ṣyade̱ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ ||

sa̱dhrī | ī̱m | ā | ya̱nti̱ | pari̍ | bibhra̍tīḥ | paya̍ḥ | vi̱śva-psnyā̍ya | pra | bha̱ra̱nta̱ | bhoja̍nam |
sa̱mā̱naḥ | adhvā̍ | pra̱-vatā̍m | a̱nu̱-syade̍ | yaḥ | tā | akṛ̍ṇoḥ | pra̱tha̱mam | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.2||

2.13.3a anveko̍ vadati̱ yaddadā̍ti̱ tadrū̱pā mi̱nantada̍pā̱ eka̍ īyate |
2.13.3c viśvā̱ eka̍sya vi̱nuda̍stitikṣate̱ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ ||

anu̍ | eka̍ḥ | va̱da̱ti̱ | yat | dadā̍ti | tat | rū̱pā | mi̱nan | tat-a̍pāḥ | eka̍ḥ | ī̱ya̱te̱ |
viśvā̍ḥ | eka̍sya | vi̱-nuda̍ḥ | ti̱ti̱kṣa̱te̱ | yaḥ | tā | akṛ̍ṇoḥ | pra̱tha̱mam | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.3||

2.13.4a pra̱jābhya̍ḥ pu̱ṣṭiṁ vi̱bhaja̍nta āsate ra̱yimi̍va pṛ̱ṣṭhaṁ pra̱bhava̍ntamāya̱te |
2.13.4c asi̍nva̱ndaṁṣṭrai̍ḥ pi̱tura̍tti̱ bhoja̍na̱ṁ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ ||

pra̱-jābhya̍ḥ | pu̱ṣṭim | vi̱-bhaja̍ntaḥ | ā̱sa̱te̱ | ra̱yim-i̍va | pṛ̱ṣṭham | pra̱-bhava̍ntam | ā̱-ya̱te |
asi̍nvan | daṁṣṭrai̍ḥ | pi̱tuḥ | a̱tti̱ | bhoja̍nam | yaḥ | tā | akṛ̍ṇoḥ | pra̱tha̱mam | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.4||

2.13.5a adhā̍kṛṇoḥ pṛthi̱vīṁ sa̱ṁdṛśe̍ di̱ve yo dhau̍tī̱nāma̍hiha̱nnāri̍ṇakpa̱thaḥ |
2.13.5c taṁ tvā̱ stome̍bhiru̱dabhi̱rna vā̱jina̍ṁ de̱vaṁ de̱vā a̍jana̱ntsāsyu̱kthya̍ḥ ||

adha̍ | a̱kṛ̱ṇo̱ḥ | pṛ̱thi̱vīm | sa̱m-dṛśe̍ | di̱ve | yaḥ | dhau̱tī̱nām | a̱hi̱-ha̱n | ari̍ṇak | pa̱thaḥ |
tam | tvā̱ | stome̍bhiḥ | u̱da-bhi̍ḥ | na | vā̱jina̍m | de̱vam | de̱vāḥ | a̱ja̱na̱n | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.5||

2.13.6a yo bhoja̍naṁ ca̱ daya̍se ca̱ vardha̍namā̱rdrādā śuṣka̱ṁ madhu̍maddu̱dohi̍tha |
2.13.6c sa śe̍va̱dhiṁ ni da̍dhiṣe vi̱vasva̍ti̱ viśva̱syaika̍ īśiṣe̱ sāsyu̱kthya̍ḥ ||

yaḥ | bhoja̍nam | ca̱ | daya̍se | ca̱ | vardha̍nam | ā̱rdrāt | ā | śuṣka̍m | madhu̍-mat | du̱dohi̍tha |
saḥ | śe̱va̱-dhim | ni | da̱dhi̱ṣe̱ | vi̱vasva̍ti | viśva̍sya | eka̍ḥ | ī̱śi̱ṣe̱ | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.6||

2.13.7a yaḥ pu̱ṣpiṇī̍śca pra̱sva̍śca̱ dharma̱ṇādhi̱ dāne̱ vya1̱̍vanī̱radhā̍rayaḥ |
2.13.7c yaścāsa̍mā̱ aja̍no di̱dyuto̍ di̱va u̱rurū̱rvām̐ a̱bhita̱ḥ sāsyu̱kthya̍ḥ ||

yaḥ | pu̱ṣpiṇī̍ḥ | ca̱ | pra̱-sva̍ḥ | ca̱ | dharma̍ṇā | adhi̍ | dāne̍ | vi | a̱vanī̍ḥ | adhā̍rayaḥ |
yaḥ | ca̱ | asa̍māḥ | aja̍naḥ | di̱dyuta̍ḥ | di̱vaḥ | u̱ruḥ | ū̱rvān | a̱bhita̍ḥ | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.7||

2.13.8a yo nā̍rma̱raṁ sa̱hava̍su̱ṁ niha̍ntave pṛ̱kṣāya̍ ca dā̱save̍śāya̱ cāva̍haḥ |
2.13.8c ū̱rjaya̍ntyā̱ apa̍riviṣṭamā̱sya̍mu̱taivādya pu̍rukṛ̱tsāsyu̱kthya̍ḥ ||

yaḥ | nā̱rma̱ram | sa̱ha-va̍sum | ni-ha̍ntave | pṛ̱kṣāya̍ | ca̱ | dā̱sa-ve̍śāya | ca̱ | ava̍haḥ |
ū̱rjaya̍ntyāḥ | apa̍ri-viṣṭam | ā̱sya̍m | u̱ta | e̱va | a̱dya | pu̱ru̱-kṛ̱t | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.8||

2.13.9a śa̱taṁ vā̱ yasya̱ daśa̍ sā̱kamādya̱ eka̍sya śru̱ṣṭau yaddha̍ co̱damāvi̍tha |
2.13.9c a̱ra̱jjau dasyū̱ntsamu̍nabda̱bhīta̍ye suprā̱vyo̍ abhava̱ḥ sāsyu̱kthya̍ḥ ||

śa̱tam | vā̱ | yasya̍ | daśa̍ | sā̱kam | ā | adya̍ḥ | eka̍sya | śru̱ṣṭau | yat | ha̱ | co̱dam | āvi̍tha |
a̱ra̱jjau | dasyū̍n | sam | u̱na̱p | da̱bhīta̍ye | su̱pra̱-a̱vya̍ḥ | a̱bha̱va̱ḥ | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.9||

2.13.10a viśvedanu̍ rodha̱nā a̍sya̱ pauṁsya̍ṁ da̱dura̍smai dadhi̱re kṛ̱tnave̱ dhana̍m |
2.13.10c ṣaḻa̍stabhnā vi̱ṣṭira̱ḥ pañca̍ sa̱ṁdṛśa̱ḥ pari̍ pa̱ro a̍bhava̱ḥ sāsyu̱kthya̍ḥ ||

viśvā̍ | it | anu̍ | ro̱dha̱nāḥ | a̱sya̱ | pauṁsya̍m | da̱duḥ | a̱smai̱ | da̱dhi̱re | kṛ̱tnave̍ | dhana̍m |
ṣaṭ | a̱sta̱bhnā̱ḥ | vi̱-stira̍ḥ | pañca̍ | sa̱m-dṛśa̍ḥ | pari̍ | pa̱raḥ | a̱bha̱va̱ḥ | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.10||

2.13.11a su̱pra̱vā̱ca̱naṁ tava̍ vīra vī̱ryaṁ1̱̍ yadeke̍na̱ kratu̍nā vi̱ndase̱ vasu̍ |
2.13.11c jā̱tūṣṭhi̍rasya̱ pra vaya̱ḥ saha̍svato̱ yā ca̱kartha̱ sendra̱ viśvā̍syu̱kthya̍ḥ ||

su̱-pra̱vā̱ca̱nam | tava̍ | vī̱ra̱ | vī̱rya̍m | yat | eke̍na | kratu̍nā | vi̱ndase̍ | vasu̍ |
jā̱tū-sthi̍rasya | pra | vaya̍ḥ | saha̍svataḥ | yā | ca̱kartha̍ | saḥ | i̱ndra̱ | viśvā̍ | a̱si̱ | u̱kthya̍ḥ ||2.13.11||

2.13.12a ara̍maya̱ḥ sara̍pasa̱starā̍ya̱ kaṁ tu̱rvīta̍ye ca va̱yyā̍ya ca sru̱tim |
2.13.12c nī̱cā santa̱muda̍nayaḥ parā̱vṛja̱ṁ prāndhaṁ śro̱ṇaṁ śra̱vaya̱ntsāsyu̱kthya̍ḥ ||

ara̍mayaḥ | sara̍-apasaḥ | tarā̍ya | kam | tu̱rvīta̍ye | ca̱ | va̱yyā̍ya | ca̱ | sru̱tim |
nī̱cā | santa̍m | ut | a̱na̱ya̱ḥ | pa̱rā̱-vṛja̍m | pra | a̱ndham | śro̱ṇam | śra̱vaya̍n | saḥ | a̱si̱ | u̱kthya̍ḥ ||2.13.12||

2.13.13a a̱smabhya̱ṁ tadva̍so dā̱nāya̱ rādha̱ḥ sama̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.13.13c indra̱ yacci̱traṁ śra̍va̱syā anu̱ dyūnbṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

a̱smabhya̍m | tat | va̱so̱ iti̍ | dā̱nāya̍ | rādha̍ḥ | sam | a̱rtha̱ya̱sva̱ | ba̱hu | te̱ | va̱sa̱vya̍m |
indra̍ | yat | ci̱tram | śra̱va̱syāḥ | anu̍ | dyūn | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.13.13||


2.14.1a adhva̍ryavo̱ bhara̱tendrā̍ya̱ soma̱māma̍trebhiḥ siñcatā̱ madya̱mandha̍ḥ |
2.14.1c kā̱mī hi vī̱raḥ sada̍masya pī̱tiṁ ju̱hota̱ vṛṣṇe̱ tadide̱ṣa va̍ṣṭi ||

adhva̍ryavaḥ | bhara̍ta | indrā̍ya | soma̍m | ā | ama̍trebhiḥ | si̱ñca̱ta̱ | madya̍m | andha̍ḥ |
kā̱mī | hi | vī̱raḥ | sada̍m | a̱sya̱ | pī̱tim | ju̱hota̍ | vṛṣṇe̍ | tat | it | e̱ṣaḥ | va̱ṣṭi̱ ||2.14.1||

2.14.2a adhva̍ryavo̱ yo a̱po va̍vri̱vāṁsa̍ṁ vṛ̱traṁ ja̱ghānā̱śanye̍va vṛ̱kṣam |
2.14.2c tasmā̍ e̱taṁ bha̍rata tadva̱śāya̍m̐ e̱ṣa indro̍ arhati pī̱tima̍sya ||

adhva̍ryavaḥ | yaḥ | a̱paḥ | va̱vri̱-vāṁsa̍m | vṛ̱tram | ja̱ghāna̍ | a̱śanyā̍-iva | vṛ̱kṣam |
tasmai̍ | e̱tam | bha̱ra̱ta̱ | ta̱t-va̱śāya̍ | e̱ṣaḥ | indra̍ḥ | a̱rha̱ti̱ | pī̱tim | a̱sya̱ ||2.14.2||

2.14.3a adhva̍ryavo̱ yo dṛbhī̍kaṁ ja̱ghāna̱ yo gā u̱dāja̱dapa̱ hi va̱laṁ vaḥ |
2.14.3c tasmā̍ e̱tama̱ntari̍kṣe̱ na vāta̱mindra̱ṁ somai̱rorṇu̍ta̱ jūrna vastrai̍ḥ ||

adhva̍ryavaḥ | yaḥ | dṛbhī̍kam | ja̱ghāna̍ | yaḥ | gāḥ | u̱t-āja̍t | apa̍ | hi | va̱lam | variti̱ vaḥ |
tasmai̍ | e̱tam | a̱ntari̍kṣe | na | vāta̍m | indra̍m | somai̱ḥ | ā | ū̱rṇu̱ta̱ | jūḥ | na | vastrai̍ḥ ||2.14.3||

2.14.4a adhva̍ryavo̱ ya ura̍ṇaṁ ja̱ghāna̱ nava̍ ca̱khvāṁsa̍ṁ nava̱tiṁ ca̍ bā̱hūn |
2.14.4c yo arbu̍da̱mava̍ nī̱cā ba̍bā̱dhe tamindra̱ṁ soma̍sya bhṛ̱the hi̍nota ||

adhva̍ryavaḥ | yaḥ | ura̍ṇam | ja̱ghāna̍ | nava̍ | ca̱khvāṁsa̍m | na̱va̱tim | ca̱ | bā̱hūn |
yaḥ | arbu̍dam | ava̍ | nī̱cā | ba̱bā̱dhe | tam | indra̍m | soma̍sya | bhṛ̱the | hi̱no̱ta̱ ||2.14.4||

2.14.5a adhva̍ryavo̱ yaḥ svaśna̍ṁ ja̱ghāna̱ yaḥ śuṣṇa̍ma̱śuṣa̱ṁ yo vya̍ṁsam |
2.14.5c yaḥ pipru̱ṁ namu̍ci̱ṁ yo ru̍dhi̱krāṁ tasmā̱ indrā̱yāndha̍so juhota ||

adhva̍ryavaḥ | yaḥ | su | aśna̍m | ja̱ghāna̍ | yaḥ | śuṣṇa̍m | a̱śuṣa̍m | yaḥ | vi-a̍ṁsam |
yaḥ | pipru̍m | namu̍cim | yaḥ | ru̱dhi̱-krām | tasmai̍ | indrā̍ya | andha̍saḥ | ju̱ho̱ta̱ ||2.14.5||

2.14.6a adhva̍ryavo̱ yaḥ śa̱taṁ śamba̍rasya̱ puro̍ bi̱bhedāśma̍neva pū̱rvīḥ |
2.14.6c yo va̱rcina̍ḥ śa̱tamindra̍ḥ sa̱hasra̍ma̱pāva̍pa̱dbhara̍tā̱ soma̍masmai ||

adhva̍ryavaḥ | yaḥ | śa̱tam | śamba̍rasya | pura̍ḥ | bi̱bheda̍ | aśma̍nā-iva | pū̱rvīḥ |
yaḥ | va̱rcina̍ḥ | śa̱tam | indra̍ḥ | sa̱hasra̍m | a̱pa̱-ava̍pat | bhara̍ta | soma̍m | a̱smai̱ ||2.14.6||

2.14.7a adhva̍ryavo̱ yaḥ śa̱tamā sa̱hasra̱ṁ bhūmyā̍ u̱pasthe'va̍pajjagha̱nvān |
2.14.7c kutsa̍syā̱yora̍tithi̱gvasya̍ vī̱rānnyāvṛ̍ṇa̱gbhara̍tā̱ soma̍masmai ||

adhva̍ryavaḥ | yaḥ | śa̱tam | ā | sa̱hasra̍m | bhūmyā̍ḥ | u̱pa-sthe̍ | ava̍pat | ja̱gha̱nvān |
kutsa̍sya | ā̱yoḥ | a̱ti̱thi̱-gvasya̍ | vī̱rān | ni | avṛ̍ṇak | bhara̍ta | soma̍m | a̱smai̱ ||2.14.7||

2.14.8a adhva̍ryavo̱ yanna̍raḥ kā̱mayā̍dhve śru̱ṣṭī vaha̍nto naśathā̱ tadindre̍ |
2.14.8c gabha̍stipūtaṁ bharata śru̱tāyendrā̍ya̱ soma̍ṁ yajyavo juhota ||

adhva̍ryavaḥ | yat | na̱ra̱ḥ | kā̱mayā̍dhve | śru̱ṣṭī | vaha̍ntaḥ | na̱śa̱tha̱ | tat | indre̍ |
gabha̍sti-pūtam | bha̱ra̱ta̱ | śru̱tāya̍ | indrā̍ya̱ | soma̍m | ya̱jya̱va̱ḥ | ju̱ho̱ta̱ ||2.14.8||

2.14.9a adhva̍ryava̱ḥ karta̍nā śru̱ṣṭima̍smai̱ vane̱ nipū̍ta̱ṁ vana̱ unna̍yadhvam |
2.14.9c ju̱ṣā̱ṇo hastya̍ma̱bhi vā̍vaśe va̱ indrā̍ya̱ soma̍ṁ madi̱raṁ ju̍hota ||

adhva̍ryavaḥ | karta̍na | śru̱ṣṭim | a̱smai̱ | vane̍ | ni-pū̍tam | vane̍ | ut | na̱ya̱dhva̱m |
ju̱ṣā̱ṇaḥ | hastya̍m | a̱bhi | vā̱va̱śe̱ | va̱ḥ | indrā̍ya̱ | soma̍m | ma̱di̱ram | ju̱ho̱ta̱ ||2.14.9||

2.14.10a adhva̍ryava̱ḥ paya̱sodha̱ryathā̱ goḥ some̍bhirīṁ pṛṇatā bho̱jamindra̍m |
2.14.10c vedā̱hama̍sya̱ nibhṛ̍taṁ ma e̱tadditsa̍nta̱ṁ bhūyo̍ yaja̱taści̍keta ||

adhva̍ryavaḥ | paya̍sā | ūdha̍ḥ | yathā̍ | goḥ | some̍bhiḥ | ī̱m | pṛ̱ṇa̱ta̱ | bho̱jam | indra̍m |
veda̍ | a̱ham | a̱sya̱ | ni-bhṛ̍tam | me̱ | e̱tat | ditsa̍ntam | bhūya̍ḥ | ya̱ja̱taḥ | ci̱ke̱ta̱ ||2.14.10||

2.14.11a adhva̍ryavo̱ yo di̱vyasya̱ vasvo̱ yaḥ pārthi̍vasya̱ kṣamya̍sya̱ rājā̍ |
2.14.11c tamūrda̍ra̱ṁ na pṛ̍ṇatā̱ yave̱nendra̱ṁ some̍bhi̱stadapo̍ vo astu ||

adhva̍ryavaḥ | yaḥ | di̱vyasya̍ | vasva̍ḥ | yaḥ | pārthi̍vasya | kṣamya̍sya | rājā̍ |
tam | ūrda̍ram | na | pṛ̱ṇa̱ta̱ | yave̍na | indra̍m | some̍bhiḥ | tat | apa̍ḥ | va̱ḥ | a̱stu̱ ||2.14.11||

2.14.12a a̱smabhya̱ṁ tadva̍so dā̱nāya̱ rādha̱ḥ sama̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.14.12c indra̱ yacci̱traṁ śra̍va̱syā anu̱ dyūnbṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

a̱smabhya̍m | tat | va̱so̱ iti̍ | dā̱nāya̍ | rādha̍ḥ | sam | a̱rtha̱ya̱sva̱ | ba̱hu | te̱ | va̱sa̱vya̍m |
indra̍ | yat | ci̱tram | śra̱va̱syāḥ | anu̍ | dyūn | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.14.12||


2.15.1a pra ghā̱ nva̍sya maha̱to ma̱hāni̍ sa̱tyā sa̱tyasya̱ kara̍ṇāni vocam |
2.15.1c trika̍drukeṣvapibatsu̱tasyā̱sya made̱ ahi̱mindro̍ jaghāna ||

pra | gha̱ | nu | a̱sya̱ | ma̱ha̱taḥ | ma̱hāni̍ | sa̱tyā | sa̱tyasya̍ | kara̍ṇāni | vo̱ca̱m |
tri-ka̍drukeṣu | a̱pi̱ba̱t | su̱tasya̍ | a̱sya | made̍ | ahi̍m | indra̍ḥ | ja̱ghā̱na̱ ||2.15.1||

2.15.2a a̱va̱ṁśe dyāma̍stabhāyadbṛ̱hanta̱mā roda̍sī apṛṇada̱ntari̍kṣam |
2.15.2c sa dhā̍rayatpṛthi̱vīṁ pa̱pratha̍cca̱ soma̍sya̱ tā mada̱ indra̍ścakāra ||

a̱va̱ṁśe | dyām | a̱sta̱bhā̱ya̱t | bṛ̱hanta̍m | ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇa̱t | a̱ntari̍kṣam |
saḥ | dhā̱ra̱ya̱t | pṛ̱thi̱vīm | pa̱pratha̍t | ca̱ | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.2||

2.15.3a sadme̍va̱ prāco̱ vi mi̍māya̱ mānai̱rvajre̍ṇa̱ khānya̍tṛṇanna̱dīnā̍m |
2.15.3c vṛthā̍sṛjatpa̱thibhi̍rdīrghayā̱thaiḥ soma̍sya̱ tā mada̱ indra̍ścakāra ||

sadma̍-iva | prāca̍ḥ | vi | mi̱mā̱ya̱ | mānai̍ḥ | vajre̍ṇa | khāni̍ | a̱tṛ̱ṇa̱t | na̱dīnā̍m |
vṛthā̍ | a̱sṛ̱ja̱t | pa̱thi-bhi̍ḥ | dī̱rgha̱-yā̱thaiḥ | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.3||

2.15.4a sa pra̍vo̱ḻhṝnpa̍ri̱gatyā̍ da̱bhīte̱rviśva̍madhā̱gāyu̍dhami̱ddhe a̱gnau |
2.15.4c saṁ gobhi̱raśvai̍rasṛja̱drathe̍bhi̱ḥ soma̍sya̱ tā mada̱ indra̍ścakāra ||

saḥ | pra̱-vo̱ḻhṝn | pa̱ri̱-gatya̍ | da̱bhīte̍ḥ | viśva̍m | a̱dhā̱k | āyu̍dham | i̱ddhe | a̱gnau |
sam | gobhi̍ḥ | aśvai̍ḥ | a̱sṛ̱ja̱t | rathe̍bhiḥ | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.4||

2.15.5a sa ī̍ṁ ma̱hīṁ dhuni̱meto̍raramṇā̱tso a̍snā̱tṝna̍pārayatsva̱sti |
2.15.5c ta u̱tsnāya̍ ra̱yima̱bhi pra ta̍sthu̱ḥ soma̍sya̱ tā mada̱ indra̍ścakāra ||

saḥ | ī̱m | ma̱hīm | dhuni̍m | eto̍ḥ | a̱ra̱mṇā̱t | saḥ | a̱snā̱tṝn | a̱pā̱ra̱ya̱t | sva̱sti |
te | u̱t-snāya̍ | ra̱yim | a̱bhi | pra | ta̱sthu̱ḥ | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.5||

2.15.6a soda̍ñca̱ṁ sindhu̍mariṇānmahi̱tvā vajre̱ṇāna̍ u̱ṣasa̱ḥ saṁ pi̍peṣa |
2.15.6c a̱ja̱vaso̍ ja̱vinī̍bhirvivṛ̱ścantsoma̍sya̱ tā mada̱ indra̍ścakāra ||

saḥ | uda̍ñcam | sindhu̍m | a̱ri̱ṇā̱t | ma̱hi̱-tvā | vajre̍ṇa | ana̍ḥ | u̱ṣasa̍ḥ | sam | pi̱pe̱ṣa̱ |
a̱ja̱vasa̍ḥ | ja̱vinī̍bhiḥ | vi̱-vṛ̱ścan | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.6||

2.15.7a sa vi̱dvām̐ a̍pago̱haṁ ka̱nīnā̍mā̱virbhava̱nnuda̍tiṣṭhatparā̱vṛk |
2.15.7c prati̍ śro̱ṇaḥ sthā̱dvya1̱̍naga̍caṣṭa̱ soma̍sya̱ tā mada̱ indra̍ścakāra ||

saḥ | vi̱dvān | a̱pa̱-go̱ham | ka̱nīnā̍m | ā̱viḥ | bhava̍n | ut | a̱ti̱ṣṭha̱t | pa̱rā̱-vṛk |
prati̍ | śro̱ṇaḥ | sthā̱t | vi | a̱nak | a̱ca̱ṣṭa̱ | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.7||

2.15.8a bhi̱nadva̱lamaṅgi̍robhirgṛṇā̱no vi parva̍tasya dṛṁhi̱tānyai̍rat |
2.15.8c ri̱ṇagrodhā̍ṁsi kṛ̱trimā̍ṇyeṣā̱ṁ soma̍sya̱ tā mada̱ indra̍ścakāra ||

bhi̱nat | va̱lam | aṅgi̍raḥ-bhiḥ | gṛ̱ṇā̱naḥ | vi | parva̍tasya | dṛ̱ṁhi̱tāni̍ | ai̱ra̱t |
ri̱ṇak | rodhā̍ṁsi | kṛ̱trimā̍ṇi | e̱ṣā̱m | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.8||

2.15.9a svapne̍nā̱bhyupyā̱ cumu̍ri̱ṁ dhuni̍ṁ ca ja̱ghantha̱ dasyu̱ṁ pra da̱bhīti̍māvaḥ |
2.15.9c ra̱mbhī ci̱datra̍ vivide̱ hira̍ṇya̱ṁ soma̍sya̱ tā mada̱ indra̍ścakāra ||

svapne̍na | a̱bhi̱-upya̍ | cumu̍rim | dhuni̍m | ca̱ | ja̱ghantha̍ | dasyu̍m | pra | da̱bhīti̍m | ā̱va̱ḥ |
ra̱mbhī | ci̱t | atra̍ | vi̱vi̱de̱ | hira̍ṇyam | soma̍sya | tā | made̍ | indra̍ḥ | ca̱kā̱ra̱ ||2.15.9||

2.15.10a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.15.10c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.15.10||


2.16.1a pra va̍ḥ sa̱tāṁ jyeṣṭha̍tamāya suṣṭu̱tima̱gnāvi̍va samidhā̱ne ha̱virbha̍re |
2.16.1c indra̍maju̱ryaṁ ja̱raya̍ntamukṣi̱taṁ sa̱nādyuvā̍na̱mava̍se havāmahe ||

pra | va̱ḥ | sa̱tām | jyeṣṭha̍-tamāya | su̱-stu̱tim | a̱gnau-i̍va | sa̱m-i̱dhā̱ne | ha̱viḥ | bha̱re̱ |
indra̍m | a̱ju̱ryam | ja̱raya̍ntam | u̱kṣi̱tam | sa̱nāt | yuvā̍nam | ava̍se | ha̱vā̱ma̱he̱ ||2.16.1||

2.16.2a yasmā̱dindrā̍dbṛha̱taḥ kiṁ ca̱nemṛ̱te viśvā̍nyasmi̱ntsaṁbhṛ̱tādhi̍ vī̱ryā̍ |
2.16.2c ja̱ṭhare̱ soma̍ṁ ta̱nvī̱3̱̍ saho̱ maho̱ haste̱ vajra̱ṁ bhara̍ti śī̱rṣaṇi̱ kratu̍m ||

yasmā̍t | indrā̍t | bṛ̱ha̱taḥ | kim | ca̱na | ī̱m | ṛ̱te | viśvā̍ni | a̱smi̱n | sam-bhṛ̍tā | adhi̍ | vī̱ryā̍ |
ja̱ṭhare̍ | soma̍m | ta̱nvi̍ | saha̍ḥ | maha̍ḥ | haste̍ | vajra̍m | bhara̍ti | śī̱rṣaṇi̍ | kratu̍m ||2.16.2||

2.16.3a na kṣo̱ṇībhyā̍ṁ pari̱bhve̍ ta indri̱yaṁ na sa̍mu̱draiḥ parva̍tairindra te̱ ratha̍ḥ |
2.16.3c na te̱ vajra̱manva̍śnoti̱ kaśca̱na yadā̱śubhi̱ḥ pata̍si̱ yoja̍nā pu̱ru ||

na | kṣo̱ṇībhyā̍m | pa̱ri̱-bhve̍ | te̱ | i̱ndri̱yam | na | sa̱mu̱draiḥ | parva̍taiḥ | i̱ndra̱ | te̱ | ratha̍ḥ |
na | te̱ | vajra̍m | anu̍ | a̱śno̱ti̱ | kaḥ | ca̱na | yat | ā̱śu-bhi̍ḥ | pata̍si | yoja̍nā | pu̱ru ||2.16.3||

2.16.4a viśve̱ hya̍smai yaja̱tāya̍ dhṛ̱ṣṇave̱ kratu̱ṁ bhara̍nti vṛṣa̱bhāya̱ saśca̍te |
2.16.4c vṛṣā̍ yajasva ha̱viṣā̍ vi̱duṣṭa̍ra̱ḥ pibe̍ndra̱ soma̍ṁ vṛṣa̱bheṇa̍ bhā̱nunā̍ ||

viśve̍ | hi | a̱smai̱ | ya̱ja̱tāya̍ | dhṛ̱ṣṇave̍ | kratu̍m | bhara̍nti | vṛ̱ṣa̱bhāya̍ | saśca̍te |
vṛṣā̍ | ya̱ja̱sva̱ | ha̱viṣā̍ | vi̱duḥ-ta̍raḥ | piba̍ | i̱ndra̱ | soma̍m | vṛ̱ṣa̱bheṇa̍ | bhā̱nunā̍ ||2.16.4||

2.16.5a vṛṣṇa̱ḥ kośa̍ḥ pavate̱ madhva̍ ū̱rmirvṛ̍ṣa̱bhānnā̍ya vṛṣa̱bhāya̱ pāta̍ve |
2.16.5c vṛṣa̍ṇādhva̱ryū vṛ̍ṣa̱bhāso̱ adra̍yo̱ vṛṣa̍ṇa̱ṁ soma̍ṁ vṛṣa̱bhāya̍ suṣvati ||

vṛṣṇa̱ḥ | kośa̍ḥ | pa̱va̱te̱ | madhva̍ḥ | ū̱rmiḥ | vṛ̱ṣa̱bha-a̍nnāya | vṛ̱ṣa̱bhāya̍ | pāta̍ve |
vṛṣa̍ṇā | a̱dhva̱ryū iti̍ | vṛ̱ṣa̱bhāsa̍ḥ | adra̍yaḥ | vṛṣa̍ṇam | soma̍m | vṛ̱ṣa̱bhāya̍ | su̱sva̱ti̱ ||2.16.5||

2.16.6a vṛṣā̍ te̱ vajra̍ u̱ta te̱ vṛṣā̱ ratho̱ vṛṣa̍ṇā̱ harī̍ vṛṣa̱bhāṇyāyu̍dhā |
2.16.6c vṛṣṇo̱ mada̍sya vṛṣabha̱ tvamī̍śiṣa̱ indra̱ soma̍sya vṛṣa̱bhasya̍ tṛpṇuhi ||

vṛṣā̍ | te̱ | vajra̍ḥ | u̱ta | te̱ | vṛṣā̍ | ratha̍ḥ | vṛṣa̍ṇā | harī̱ iti̍ | vṛ̱ṣa̱bhāṇi̍ | āyu̍dhā |
vṛṣṇa̍ḥ | mada̍sya | vṛ̱ṣa̱bha̱ | tvam | ī̱śi̱ṣe̱ | indra̍ | soma̍sya | vṛ̱ṣa̱bhasya̍ | tṛ̱pṇu̱hi̱ ||2.16.6||

2.16.7a pra te̱ nāva̱ṁ na sama̍ne vaca̱syuva̱ṁ brahma̍ṇā yāmi̱ sava̍neṣu̱ dādhṛ̍ṣiḥ |
2.16.7c ku̱vinno̍ a̱sya vaca̍so ni̱bodhi̍ṣa̱dindra̱mutsa̱ṁ na vasu̍naḥ sicāmahe ||

pra | te̱ | nāva̍m | na | sama̍ne | va̱ca̱syuva̍m | brahma̍ṇā | yā̱mi̱ | sava̍neṣu | dadhṛ̍ṣiḥ |
ku̱vit | na̱ḥ | a̱sya | vaca̍saḥ | ni̱-bodhi̍ṣat | indra̍m | utsa̍m | na | vasu̍naḥ | si̱cā̱ma̱he̱ ||2.16.7||

2.16.8a pu̱rā sa̍ṁbā̱dhāda̱bhyā va̍vṛtsva no dhe̱nurna va̱tsaṁ yava̍sasya pi̱pyuṣī̍ |
2.16.8c sa̱kṛtsu te̍ suma̱tibhi̍ḥ śatakrato̱ saṁ patnī̍bhi̱rna vṛṣa̍ṇo nasīmahi ||

pu̱rā | sa̱m-bā̱dhāt | a̱bhi | ā | va̱vṛ̱tsva̱ | na̱ḥ | dhe̱nuḥ | na | va̱tsam | yava̍sasya | pi̱pyuṣī̍ |
sa̱kṛt | su | te̱ | su̱ma̱ti-bhi̍ḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato | sam | patnī̍bhiḥ | na | vṛṣa̍ṇaḥ | na̱sī̱ma̱hi̱ ||2.16.8||

2.16.9a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.16.9c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.16.9||


2.17.1a tada̍smai̱ navya̍maṅgira̱svada̍rcata̱ śuṣmā̱ yada̍sya pra̱tnatho̱dīra̍te |
2.17.1c viśvā̱ yadgo̱trā saha̍sā̱ parī̍vṛtā̱ made̱ soma̍sya dṛṁhi̱tānyaira̍yat ||

tat | a̱smai̱ | navya̍m | a̱ṅgi̱ra̱svat | a̱rca̱ta̱ | śuṣmā̍ḥ | yat | a̱sya̱ | pra̱tna-thā̍ | u̱t-īra̍te |
viśvā̍ | yat | go̱trā | saha̍sā | pari̍-vṛtā | made̍ | soma̍sya | dṛ̱ṁhi̱tāni̍ | aira̍yat ||2.17.1||

2.17.2a sa bhū̍tu̱ yo ha̍ pratha̱māya̱ dhāya̍sa̱ ojo̱ mimā̍no mahi̱māna̱māti̍rat |
2.17.2c śūro̱ yo yu̱tsu ta̱nva̍ṁ pari̱vyata̍ śī̱rṣaṇi̱ dyāṁ ma̍hi̱nā pratya̍muñcata ||

saḥ | bhū̱tu̱ | yaḥ | ha̱ | pra̱tha̱māya̍ | dhāya̍se | oja̍ḥ | mimā̍naḥ | ma̱hi̱māna̍m | ā | ati̍rat |
śūra̍ḥ | yaḥ | yu̱t-su | ta̱nva̍m | pa̱ri̱-vyata̍ | śī̱rṣaṇi̍ | dyām | ma̱hi̱nā | prati̍ | a̱mu̱ñca̱ta̱ ||2.17.2||

2.17.3a adhā̍kṛṇoḥ pratha̱maṁ vī̱rya̍ṁ ma̱hadyada̱syāgre̱ brahma̍ṇā̱ śuṣma̱maira̍yaḥ |
2.17.3c ra̱the̱ṣṭhena̱ harya̍śvena̱ vicyu̍tā̱ḥ pra jī̱raya̍ḥ sisrate sa̱dhrya1̱̍kpṛtha̍k ||

adha̍ | a̱kṛ̱ṇo̱ḥ | pra̱tha̱mam | vī̱rya̍m | ma̱hat | yat | a̱sya̱ | agre̍ | brahma̍ṇā | śuṣma̍m | aira̍yaḥ |
ra̱the̱-sthena̍ | hari̍-aśvena | vi-cyu̍tāḥ | pra | jī̱raya̍ḥ | si̱sra̱te̱ | sa̱dhrya̍k | pṛtha̍k ||2.17.3||

2.17.4a adhā̱ yo viśvā̱ bhuva̍nā̱bhi ma̱jmane̍śāna̱kṛtprava̍yā a̱bhyava̍rdhata |
2.17.4c ādroda̍sī̱ jyoti̍ṣā̱ vahni̱rāta̍no̱tsīvya̱ntamā̍ṁsi̱ dudhi̍tā̱ sama̍vyayat ||

adha̍ | yaḥ | viśvā̍ | bhuva̍nā | a̱bhi | ma̱jmanā̍ | ī̱śā̱na̱-kṛt | pra-va̍yāḥ | a̱bhi | ava̍rdhata |
āt | roda̍sī̱ iti̍ | jyoti̍ṣā | vahni̍ḥ | ā | a̱ta̱no̱t | sīvya̍n | tamā̍ṁsi | dudhi̍tā | sam | a̱vya̱ya̱t ||2.17.4||

2.17.5a sa prā̱cīnā̱nparva̍tāndṛṁha̱doja̍sādharā̱cīna̍makṛṇoda̱pāmapa̍ḥ |
2.17.5c adhā̍rayatpṛthi̱vīṁ vi̱śvadhā̍yasa̱masta̍bhnānmā̱yayā̱ dyāma̍va̱srasa̍ḥ ||

saḥ | prā̱cīnā̍n | parva̍tān | dṛ̱ṁha̱t | oja̍sā | a̱dha̱rā̱cīna̍m | a̱kṛ̱ṇo̱t | a̱pām | apa̍ḥ |
adhā̍rayat | pṛ̱thi̱vīm | vi̱śva-dhā̍yasam | asta̍bhnāt | mā̱yayā̍ | dyām | a̱va̱-srasa̍ḥ ||2.17.5||

2.17.6a sāsmā̱ ara̍ṁ bā̱hubhyā̱ṁ yaṁ pi̱tākṛ̍ṇo̱dviśva̍smā̱dā ja̱nuṣo̱ veda̍sa̱spari̍ |
2.17.6c yenā̍ pṛthi̱vyāṁ ni krivi̍ṁ śa̱yadhyai̱ vajre̍ṇa ha̱tvyavṛ̍ṇaktuvi̱ṣvaṇi̍ḥ ||

saḥ | a̱smai̱ | ara̍m | bā̱hu-bhyā̍m | yam | pi̱tā | akṛ̍ṇot | viśva̍smāt | ā | ja̱nuṣa̍ḥ | veda̍saḥ | pari̍ |
yena̍ | pṛ̱thi̱vyām | ni | krivi̍m | śa̱yadhyai̍ | vajre̍ṇa | ha̱tvī | avṛ̍ṇak | tu̱vi̱-svani̍ḥ ||2.17.6||

2.17.7a a̱mā̱jūri̍va pi̱troḥ sacā̍ sa̱tī sa̍mā̱nādā sada̍sa̱stvāmi̍ye̱ bhaga̍m |
2.17.7c kṛ̱dhi pra̍ke̱tamupa̍ mā̱syā bha̍ra da̱ddhi bhā̱gaṁ ta̱nvo̱3̱̍ yena̍ mā̱maha̍ḥ ||

a̱mā̱jūḥ-i̍va | pi̱troḥ | sacā̍ | sa̱tī | sa̱mā̱nāt | ā | sada̍saḥ | tvām | i̱ye̱ | bhaga̍m |
kṛ̱dhi | pra̱-ke̱tam | upa̍ | mā̱si̱ | ā | bha̱ra̱ | da̱ddhi | bhā̱gam | ta̱nva̍ḥ | yena̍ | ma̱maha̍ḥ ||2.17.7||

2.17.8a bho̱jaṁ tvāmi̍ndra va̱yaṁ hu̍vema da̱diṣṭvami̱ndrāpā̍ṁsi̱ vājā̍n |
2.17.8c a̱vi̱ḍḍhī̍ndra ci̱trayā̍ na ū̱tī kṛ̱dhi vṛ̍ṣannindra̱ vasya̍so naḥ ||

bho̱jam | tvām | i̱ndra̱ | va̱yam | hu̱ve̱ma̱ | da̱diḥ | tvam | i̱ndra̱ | apā̍ṁsi | vājā̍n |
a̱vi̱ḍḍhi | i̱ndra̱ | ci̱trayā̍ | na̱ḥ | ū̱tī | kṛ̱dhi | vṛ̱ṣa̱n | i̱ndra̱ | vasya̍saḥ | na̱ḥ ||2.17.8||

2.17.9a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.17.9c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.17.9||


2.18.1a prā̱tā ratho̱ navo̍ yoji̱ sasni̱ścatu̍ryugastrika̱śaḥ sa̱ptara̍śmiḥ |
2.18.1c daśā̍ritro manu̱ṣya̍ḥ sva̱rṣāḥ sa i̱ṣṭibhi̍rma̱tibhī̱ raṁhyo̍ bhūt ||

prā̱tariti̍ | ratha̍ḥ | nava̍ḥ | yo̱ji̱ | sasni̍ḥ | catu̍ḥ-yugaḥ | tri̱-ka̱śaḥ | sa̱pta-ra̍śmiḥ |
daśa̍-aritraḥ | ma̱nu̱ṣya̍ḥ | sva̱ḥ-sāḥ | saḥ | i̱ṣṭi-bhi̍ḥ | ma̱ti-bhi̍ḥ | raṁhya̍ḥ | bhū̱t ||2.18.1||

2.18.2a sāsmā̱ ara̍ṁ pratha̱maṁ sa dvi̱tīya̍mu̱to tṛ̱tīya̱ṁ manu̍ṣa̱ḥ sa hotā̍ |
2.18.2c a̱nyasyā̱ garbha̍ma̱nya ū̍ jananta̱ so a̱nyebhi̍ḥ sacate̱ jenyo̱ vṛṣā̍ ||

saḥ | a̱smai̱ | ara̍m | pra̱tha̱mam | saḥ | dvi̱tīya̍m | u̱to iti̍ | tṛ̱tīya̍m | manu̍ṣaḥ | saḥ | hotā̍ |
a̱nyasyā̍ḥ | garbha̍m | a̱nye | ū̱m̐ iti̍ | ja̱na̱nta̱ | saḥ | a̱nyebhi̍ḥ | sa̱ca̱te̱ | jenya̍ḥ | vṛṣā̍ ||2.18.2||

2.18.3a harī̱ nu ka̱ṁ ratha̱ indra̍sya yojamā̱yai sū̱ktena̱ vaca̍sā̱ nave̍na |
2.18.3c mo ṣu tvāmatra̍ ba̱havo̱ hi viprā̱ ni rī̍rama̱nyaja̍mānāso a̱nye ||

harī̱ iti̍ | nu | ka̱m | rathe̍ | indra̍sya | yo̱ja̱m | ā̱-yai | su̱-u̱ktena̍ | vaca̍sā | nave̍na |
mo iti̍ | su | tvām | atra̍ | ba̱hava̍ḥ | hi | viprā̍ḥ | ni | rī̱ra̱ma̱n | yaja̍mānāsaḥ | a̱nye ||2.18.3||

2.18.4a ā dvābhyā̱ṁ hari̍bhyāmindra yā̱hyā ca̱turbhi̱rā ṣa̱ḍbhirhū̱yamā̍naḥ |
2.18.4c āṣṭā̱bhirda̱śabhi̍ḥ soma̱peya̍ma̱yaṁ su̱taḥ su̍makha̱ mā mṛdha̍skaḥ ||

ā | dvābhyā̍m | hari̍-bhyām | i̱ndra̱ | yā̱hi̱ | ā | ca̱tuḥ-bhi̍ḥ | ā | ṣa̱ṭ-bhiḥ | hū̱yamā̍naḥ |
ā | a̱ṣṭā̱bhiḥ | da̱śa-bhi̍ḥ | so̱ma̱-peya̍m | a̱yam | su̱taḥ | su̱-ma̱kha̱ | mā | mṛdha̍ḥ | ka̱riti̍ kaḥ ||2.18.4||

2.18.5a ā vi̍ṁśa̱tyā tri̱ṁśatā̍ yāhya̱rvāṅā ca̍tvāri̱ṁśatā̱ hari̍bhiryujā̱naḥ |
2.18.5c ā pa̍ñcā̱śatā̍ su̱rathe̍bhiri̱ndrā ṣa̱ṣṭyā sa̍pta̱tyā so̍ma̱peya̍m ||

ā | vi̱ṁśa̱tyā | tri̱ṁśatā̍ | yā̱hi̱ | a̱rvāṅ | ā | ca̱tvā̱ri̱ṁśatā̍ | hari̍-bhiḥ | yu̱jā̱naḥ |
ā | pa̱ñcā̱śatā̍ | su̱-rathe̍bhiḥ | i̱ndra̱ | ā | ṣa̱ṣṭyā | sa̱pta̱tyā | so̱ma̱-peya̍m ||2.18.5||

2.18.6a āśī̱tyā na̍va̱tyā yā̍hya̱rvāṅā śa̱tena̱ hari̍bhiru̱hyamā̍naḥ |
2.18.6c a̱yaṁ hi te̍ śu̱naho̍treṣu̱ soma̱ indra̍ tvā̱yā pari̍ṣikto̱ madā̍ya ||

ā | a̱śī̱tyā | na̱va̱tyā | yā̱hi̱ | a̱rvāṅ | ā | śa̱tena̍ | hari̍-bhiḥ | u̱hyamā̍naḥ |
a̱yam | hi | te̱ | śu̱na-ho̍treṣu | soma̍ḥ | indra̍ | tvā̱-yā | pari̍-siktaḥ | madā̍ya ||2.18.6||

2.18.7a mama̱ brahme̍ndra yā̱hyacchā̱ viśvā̱ harī̍ dhu̱ri dhi̍ṣvā̱ ratha̍sya |
2.18.7c pu̱ru̱trā hi vi̱havyo̍ ba̱bhūthā̱smiñchū̍ra̱ sava̍ne mādayasva ||

mama̍ | brahma̍ | i̱ndra̱ | yā̱hi̱ | accha̍ | viśvā̍ | harī̱ iti̍ | dhu̱ri | dhi̱ṣva̱ | ratha̍sya |
pu̱ru̱-trā | hi | vi̱-havya̍ḥ | ba̱bhūtha̍ | a̱smin | śū̱ra̱ | sava̍ne | mā̱da̱ya̱sva̱ ||2.18.7||

2.18.8a na ma̱ indre̍ṇa sa̱khyaṁ vi yo̍ṣada̱smabhya̍masya̱ dakṣi̍ṇā duhīta |
2.18.8c upa̱ jyeṣṭhe̱ varū̍the̱ gabha̍stau prā̱yeprā̍ye jigī̱vāṁsa̍ḥ syāma ||

na | me̱ | indre̍ṇa | sa̱khyam | vi | yo̱ṣa̱t | a̱smabhya̍m | a̱sya̱ | dakṣi̍ṇā | du̱hī̱ta̱ |
upa̍ | jyeṣṭhe̍ | varū̍the | gabha̍stau | prā̱ye-prā̍ye | ji̱gī̱vāṁsa̍ḥ | syā̱ma̱ ||2.18.8||

2.18.9a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.18.9c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.18.9||


2.19.1a apā̍yya̱syāndha̍so̱ madā̍ya̱ manī̍ṣiṇaḥ suvā̱nasya̱ praya̍saḥ |
2.19.1c yasmi̱nnindra̍ḥ pra̱divi̍ vāvṛdhā̱na oko̍ da̱dhe bra̍hma̱ṇyanta̍śca̱ nara̍ḥ ||

apā̍yi | a̱sya | andha̍saḥ | madā̍ya | manī̍ṣiṇaḥ | su̱vā̱nasya̍ | praya̍saḥ |
yasmi̍n | indra̍ḥ | pra̱-divi̍ | va̱vṛ̱dhā̱naḥ | oka̍ḥ | da̱dhe | bra̱hma̱ṇyanta̍ḥ | ca̱ | nara̍ḥ ||2.19.1||

2.19.2a a̱sya ma̍ndā̱no madhvo̱ vajra̍ha̱sto'hi̱mindro̍ arṇo̱vṛta̱ṁ vi vṛ̍ścat |
2.19.2c pra yadvayo̱ na svasa̍rā̱ṇyacchā̱ prayā̍ṁsi ca na̱dīnā̱ṁ cakra̍manta ||

a̱sya | ma̱ndā̱naḥ | madhva̍ḥ | vajra̍-hastaḥ | ahi̍m | indra̍ḥ | a̱rṇa̱ḥ-vṛta̍m | vi | vṛ̱śca̱t |
pra | yat | vaya̍ḥ | na | svasa̍rāṇi | accha̍ | prayā̍ṁsi | ca̱ | na̱dīnā̍m | cakra̍manta ||2.19.2||

2.19.3a sa māhi̍na̱ indro̱ arṇo̍ a̱pāṁ praira̍yadahi̱hācchā̍ samu̱dram |
2.19.3c aja̍naya̱tsūrya̍ṁ vi̱dadgā a̱ktunāhnā̍ṁ va̱yunā̍ni sādhat ||

saḥ | māhi̍naḥ | indra̍ḥ | arṇa̍ḥ | a̱pām | pra | ai̱ra̱ya̱t | a̱hi̱-hā | accha̍ | sa̱mu̱dram |
aja̍nayat | sūrya̍m | vi̱dat | gāḥ | a̱ktunā̍ | ahnā̍m | va̱yunā̍ni | sā̱dha̱t ||2.19.3||

2.19.4a so a̍pra̱tīni̱ mana̍ve pu̱rūṇīndro̍ dāśaddā̱śuṣe̱ hanti̍ vṛ̱tram |
2.19.4c sa̱dyo yo nṛbhyo̍ ata̱sāyyo̱ bhūtpa̍spṛdhā̱nebhya̱ḥ sūrya̍sya sā̱tau ||

saḥ | a̱pra̱tīni̍ | mana̍ve | pu̱rūṇi̍ | indra̍ḥ | dā̱śa̱t | dā̱śuṣe̍ | hanti̍ | vṛ̱tram |
sa̱dyaḥ | yaḥ | nṛ-bhya̍ḥ | a̱ta̱sāyya̍ḥ | bhūt | pa̱spṛ̱dhā̱nebhya̍ḥ | sūrya̍sya | sā̱tau ||2.19.4||

2.19.5a sa su̍nva̱ta indra̱ḥ sūrya̱mā de̱vo ri̍ṇa̱ṅmartyā̍ya sta̱vān |
2.19.5c ā yadra̱yiṁ gu̱hada̍vadyamasmai̱ bhara̱daṁśa̱ṁ naita̍śo daśa̱syan ||

saḥ | su̱nva̱te | indra̍ḥ | sūrya̍m | ā | de̱vaḥ | ri̱ṇa̱k | martyā̍ya | sta̱vān |
ā | yat | ra̱yim | gu̱hat-a̍vadyam | a̱smai̱ | bhara̍t | aṁśa̍m | na | eta̍śaḥ | da̱śa̱syan ||2.19.5||

2.19.6a sa ra̍ndhayatsa̱diva̱ḥ sāra̍thaye̱ śuṣṇa̍ma̱śuṣa̱ṁ kuya̍va̱ṁ kutsā̍ya |
2.19.6c divo̍dāsāya nava̱tiṁ ca̱ navendra̱ḥ puro̱ vyai̍ra̱cchamba̍rasya ||

saḥ | ra̱ndha̱ya̱t | sa̱-diva̍ḥ | sāra̍thaye | śuṣṇa̍m | a̱śuṣa̍m | kuya̍vam | kutsā̍ya |
diva̍ḥ-dāsāya | na̱va̱tim | ca̱ | nava̍ | indra̍ḥ | pura̍ḥ | vi | ai̱ra̱t | śamba̍rasya ||2.19.6||

2.19.7a e̱vā ta̍ indro̱catha̍mahema śrava̱syā na tmanā̍ vā̱jaya̍ntaḥ |
2.19.7c a̱śyāma̱ tatsāpta̍māśuṣā̱ṇā na̱namo̱ vadha̱rade̍vasya pī̱yoḥ ||

e̱va | te̱ | i̱ndra̱ | u̱catha̍m | a̱he̱ma̱ | śra̱va̱syā | na | tmanā̍ | vā̱jaya̍ntaḥ |
a̱śyāma̍ | tat | sāpta̍m | ā̱śu̱ṣā̱ṇāḥ | na̱nama̍ḥ | vadha̍ḥ | ade̍vasya | pī̱yoḥ ||2.19.7||

2.19.8a e̱vā te̍ gṛtsama̱dāḥ śū̍ra̱ manmā̍va̱syavo̱ na va̱yunā̍ni takṣuḥ |
2.19.8c bra̱hma̱ṇyanta̍ indra te̱ navī̍ya̱ iṣa̱mūrja̍ṁ sukṣi̱tiṁ su̱mnama̍śyuḥ ||

e̱va | te̱ | gṛ̱tsa̱-ma̱dāḥ | śū̱ra̱ | manma̍ | a̱va̱syava̍ḥ | na | va̱yunā̍ni | ta̱kṣu̱ḥ |
bra̱hma̱ṇyanta̍ḥ | i̱ndra̱ | te̱ | navī̍yaḥ | iṣa̍m | ūrja̍m | su̱-kṣi̱tim | su̱mnam | a̱śyu̱ḥ ||2.19.8||

2.19.9a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.19.9c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.19.9||


2.20.1a va̱yaṁ te̱ vaya̍ indra vi̱ddhi ṣu ṇa̱ḥ pra bha̍rāmahe vāja̱yurna ratha̍m |
2.20.1c vi̱pa̱nyavo̱ dīdhya̍to manī̱ṣā su̱mnamiya̍kṣanta̱stvāva̍to̱ nṝn ||

va̱yam | te̱ | vaya̍ḥ | i̱ndra̱ | vi̱ddhi | su | na̱ḥ | pra | bha̱rā̱ma̱he̱ | vā̱ja̱-yuḥ | na | ratha̍m |
vi̱pa̱nyava̍ḥ | dīdhya̍taḥ | ma̱nī̱ṣā | su̱mnam | iya̍kṣantaḥ | tvā-va̍taḥ | nṝn ||2.20.1||

2.20.2a tvaṁ na̍ indra̱ tvābhi̍rū̱tī tvā̍ya̱to a̍bhiṣṭi̱pāsi̱ janā̍n |
2.20.2c tvami̱no dā̱śuṣo̍ varū̱tetthādhī̍ra̱bhi yo nakṣa̍ti tvā ||

tvam | na̱ḥ | i̱ndra̱ | tvābhi̍ḥ | ū̱tī | tvā̱-ya̱taḥ | a̱bhi̱ṣṭi̱-pā | a̱si̱ | janā̍n |
tvam | i̱naḥ | dā̱śuṣa̍ḥ | va̱rū̱tā | i̱tthā-dhī̍ḥ | a̱bhi | yaḥ | nakṣa̍ti | tvā̱ ||2.20.2||

2.20.3a sa no̱ yuvendro̍ jo̱hūtra̱ḥ sakhā̍ śi̱vo na̱rāma̍stu pā̱tā |
2.20.3c yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱namū̱tī paca̍ntaṁ ca stu̱vanta̍ṁ ca pra̱ṇeṣa̍t ||

saḥ | na̱ḥ | yuvā̍ | indra̍ḥ | jo̱hūtra̍ḥ | sakhā̍ | śi̱vaḥ | na̱rām | a̱stu̱ | pā̱tā |
yaḥ | śaṁsa̍ntam | yaḥ | śa̱śa̱mā̱nam | ū̱tī | paca̍ntam | ca̱ | stu̱vanta̍m | ca̱ | pra̱-neṣa̍t ||2.20.3||

2.20.4a tamu̍ stuṣa̱ indra̱ṁ taṁ gṛ̍ṇīṣe̱ yasmi̍npu̱rā vā̍vṛ̱dhuḥ śā̍śa̱duśca̍ |
2.20.4c sa vasva̱ḥ kāma̍ṁ pīparadiyā̱no bra̍hmaṇya̱to nūta̍nasyā̱yoḥ ||

tam | ū̱m̐ iti̍ | stu̱ṣe̱ | indra̍m | tam | gṛ̱ṇī̱ṣe̱ | yasmi̍n | pu̱rā | va̱vṛ̱dhuḥ | śā̱śa̱duḥ | ca̱ |
saḥ | vasva̍ḥ | kāma̍m | pī̱pa̱ra̱t | i̱yā̱naḥ | bra̱hma̱ṇya̱taḥ | nūta̍nasya | ā̱yoḥ ||2.20.4||

2.20.5a so aṅgi̍rasāmu̱cathā̍ juju̱ṣvānbrahmā̍ tūto̱dindro̍ gā̱tumi̱ṣṇan |
2.20.5c mu̱ṣṇannu̱ṣasa̱ḥ sūrye̍ṇa sta̱vānaśna̍sya cicchiśnathatpū̱rvyāṇi̍ ||

saḥ | aṅgi̍rasām | u̱cathā̍ | ju̱ju̱ṣvān | brahma̍ | tū̱to̱t | indra̍ḥ | gā̱tum | i̱ṣṇan |
mu̱ṣṇan | u̱ṣasa̍ḥ | sūrye̍ṇa | sta̱vān | aśna̍sya | ci̱t | śi̱śna̱tha̱t | pū̱rvyāṇi̍ ||2.20.5||

2.20.6a sa ha̍ śru̱ta indro̱ nāma̍ de̱va ū̱rdhvo bhu̍va̱nmanu̍ṣe da̱smata̍maḥ |
2.20.6c ava̍ pri̱yama̍rśasā̱nasya̍ sā̱hvāñchiro̍ bharaddā̱sasya̍ sva̱dhāvā̍n ||

saḥ | ha̱ | śru̱taḥ | indra̍ḥ | nāma̍ | de̱vaḥ | ū̱rdhvaḥ | bhu̱va̱t | manu̍ṣe | da̱sma-ta̍maḥ |
ava̍ | pri̱yam | a̱rśa̱sā̱nasya̍ | sa̱hvān | śira̍ḥ | bha̱ra̱t | dā̱sasya̍ | sva̱dhā-vā̍n ||2.20.6||

2.20.7a sa vṛ̍tra̱hendra̍ḥ kṛ̱ṣṇayo̍nīḥ puraṁda̱ro dāsī̍rairaya̱dvi |
2.20.7c aja̍naya̱nmana̍ve̱ kṣāma̱paśca̍ sa̱trā śaṁsa̱ṁ yaja̍mānasya tūtot ||

saḥ | vṛ̱tra̱-hā | indra̍ḥ | kṛ̱ṣṇa-yo̍nīḥ | pu̱ra̱m-da̱raḥ | dāsī̍ḥ | ai̱ra̱ya̱t | vi |
aja̍nayat | mana̍ve | kṣā̱m | a̱paḥ | ca̱ | sa̱trā | śaṁsa̍m | yaja̍mānasya | tū̱to̱t ||2.20.7||

2.20.8a tasmai̍ tava̱sya1̱̍manu̍ dāyi sa̱trendrā̍ya de̱vebhi̱rarṇa̍sātau |
2.20.8c prati̱ yada̍sya̱ vajra̍ṁ bā̱hvordhurha̱tvī dasyū̱npura̱ āya̍sī̱rni tā̍rīt ||

tasmai̍ | ta̱va̱sya̍m | anu̍ | dā̱yi̱ | sa̱trā | indrā̍ya | de̱vebhi̍ḥ | arṇa̍-sātau |
prati̍ | yat | a̱sya̱ | vajra̍m | bā̱hvoḥ | dhuḥ | ha̱tvī | dasyū̍n | pura̍ḥ | āya̍sīḥ | ni | tā̱rī̱t ||2.20.8||

2.20.9a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yadi̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.20.9c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱gbhago̍ no bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

nū̱nam | sā | te̱ | prati̍ | vara̍m | ja̱ri̱tre | du̱hī̱yat | i̱ndra̱ | dakṣi̍ṇā | ma̱ghonī̍ |
śikṣa̍ | sto̱tṛ-bhya̍ḥ | mā | ati̍ | dha̱k | bhaga̍ḥ | na̱ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.20.9||


2.21.1a vi̱śva̱jite̍ dhana̱jite̍ sva̱rjite̍ satrā̱jite̍ nṛ̱jita̍ urvarā̱jite̍ |
2.21.1c a̱śva̱jite̍ go̱jite̍ a̱bjite̍ bha̱rendrā̍ya̱ soma̍ṁ yaja̱tāya̍ harya̱tam ||

vi̱śva̱-jite̍ | dha̱na̱-jite̍ | sva̱ḥ-jite̍ | sa̱trā̱-jite̍ | nṛ̱-jite̍ | u̱rva̱rā̱-jite̍ |
a̱śva̱-jite̍ | go̱-jite̍ | a̱p-jite̍ | bha̱ra̱ | indrā̍ya | soma̍m | ya̱ja̱tāya̍ | ha̱rya̱tam ||2.21.1||

2.21.2a a̱bhi̱bhuve̍'bhibha̱ṅgāya̍ vanva̱te'ṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ |
2.21.2c tu̱vi̱graye̱ vahna̍ye du̱ṣṭarī̍tave satrā̱sāhe̱ nama̱ indrā̍ya vocata ||

a̱bhi̱-bhuve̍ | a̱bhi̱-bha̱ṅgāya̍ | va̱nva̱te | aṣā̍ḻhāya | saha̍mānāya | ve̱dhase̍ |
tu̱vi̱-graye̍ | vahna̍ye | du̱starī̍tave | sa̱trā̱-sahe̍ | nama̍ḥ | indrā̍ya | vo̱ca̱ta̱ ||2.21.2||

2.21.3a sa̱trā̱sā̱ho ja̍nabha̱kṣo ja̍naṁsa̱haścyava̍no yu̱dhmo anu̱ joṣa̍mukṣi̱taḥ |
2.21.3c vṛ̱ta̱ṁca̱yaḥ sahu̍rirvi̱kṣvā̍ri̱ta indra̍sya voca̱ṁ pra kṛ̱tāni̍ vī̱ryā̍ ||

sa̱trā̱-sa̱haḥ | ja̱na̱-bha̱kṣaḥ | ja̱na̱m-sa̱haḥ | cyava̍naḥ | yu̱dhmaḥ | anu̍ | joṣa̍m | u̱kṣi̱taḥ |
vṛ̱ta̱m-ca̱yaḥ | sahu̍riḥ | vi̱kṣu | ā̱ri̱taḥ | indra̍sya | voca̍m | pra | kṛ̱tāni̍ | vī̱ryā̍ ||2.21.3||

2.21.4a a̱nā̱nu̱do vṛ̍ṣa̱bho dodha̍to va̱dho ga̍mbhī̱ra ṛ̱ṣvo asa̍maṣṭakāvyaḥ |
2.21.4c ra̱dhra̱co̱daḥ śnatha̍no vīḻi̱taspṛ̱thurindra̍ḥ suya̱jña u̱ṣasa̱ḥ sva̍rjanat ||

a̱na̱nu̱-daḥ | vṛ̱ṣa̱bhaḥ | dodha̍taḥ | va̱dhaḥ | ga̱mbhī̱raḥ | ṛ̱ṣvaḥ | asa̍maṣṭa-kāvyaḥ |
ra̱dhra̱-co̱daḥ | śnatha̍naḥ | vī̱ḻi̱taḥ | pṛ̱thuḥ | indra̍ḥ | su̱-ya̱jñaḥ | u̱ṣasa̍ḥ | sva̍ḥ | ja̱na̱t ||2.21.4||

2.21.5a ya̱jñena̍ gā̱tuma̱pturo̍ vividrire̱ dhiyo̍ hinvā̱nā u̱śijo̍ manī̱ṣiṇa̍ḥ |
2.21.5c a̱bhi̱svarā̍ ni̱ṣadā̱ gā a̍va̱syava̱ indre̍ hinvā̱nā dravi̍ṇānyāśata ||

ya̱jñena̍ | gā̱tum | a̱p-tura̍ḥ | vi̱vi̱dri̱re̱ | dhiya̍ḥ | hi̱nvā̱nāḥ | u̱śija̍ḥ | ma̱nī̱ṣiṇa̍ḥ |
a̱bhi̱-svarā̍ | ni̱-sadā̍ | gāḥ | a̱va̱syava̍ḥ | indre̍ | hi̱nvā̱nāḥ | dravi̍ṇāni | ā̱śa̱ta̱ ||2.21.5||

2.21.6a indra̱ śreṣṭhā̍ni̱ dravi̍ṇāni dhehi̱ citti̱ṁ dakṣa̍sya subhaga̱tvama̱sme |
2.21.6c poṣa̍ṁ rayī̱ṇāmari̍ṣṭiṁ ta̱nūnā̍ṁ svā̱dmāna̍ṁ vā̱caḥ su̍dina̱tvamahnā̍m ||

indra̍ | śreṣṭhā̍ni | dravi̍ṇāni | dhe̱hi̱ | citti̍m | dakṣa̍sya | su̱bha̱ga̱-tvam | a̱sme iti̍ |
poṣa̍m | ra̱yī̱ṇām | ari̍ṣṭim | ta̱nūnā̍m | svā̱dmāna̍m | vā̱caḥ | su̱di̱na̱-tvam | ahnā̍m ||2.21.6||


2.22.1a trika̍drukeṣu mahi̱ṣo yavā̍śiraṁ tuvi̱śuṣma̍stṛ̱patsoma̍mapiba̱dviṣṇu̍nā su̱taṁ yathāva̍śat |
2.22.1e sa ī̍ṁ mamāda̱ mahi̱ karma̱ karta̍ve ma̱hāmu̱ruṁ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ ||

tri-ka̍drukeṣu | ma̱hi̱ṣaḥ | yava̍-āśiram | tu̱vi̱-śuṣma̍ḥ | tṛ̱pat | soma̍m | a̱pi̱ba̱t | viṣṇu̍nā | su̱tam | yathā̍ | ava̍śat |
saḥ | ī̱m | ma̱mā̱da̱ | mahi̍ | karma̍ | karta̍ve | ma̱hām | u̱rum | saḥ | e̱na̱m | sa̱śca̱t | de̱vaḥ | de̱vam | sa̱tyam | indra̍m | sa̱tyaḥ | indu̍ḥ ||2.22.1||

2.22.2a adha̱ tviṣī̍mām̐ a̱bhyoja̍sā̱ krivi̍ṁ yu̱dhābha̍va̱dā roda̍sī apṛṇadasya ma̱jmanā̱ pra vā̍vṛdhe |
2.22.2e adha̍ttā̱nyaṁ ja̱ṭhare̱ prema̍ricyata̱ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ ||

adha̍ | tviṣi̍-mān | a̱bhi | oja̍sā | krivi̍m | yu̱dhā | a̱bha̱va̱t | ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇa̱t | a̱sya̱ | ma̱jmanā̍ | pra | va̱vṛ̱dhe̱ |
adha̍tta | a̱nyam | ja̱ṭhare̍ | pra | ī̱m | a̱ri̱cya̱ta̱ | saḥ | e̱na̱m | sa̱śca̱t | de̱vaḥ | de̱vam | sa̱tyam | indra̍m | sa̱tyaḥ | indu̍ḥ ||2.22.2||

2.22.3a sā̱kaṁ jā̱taḥ kratu̍nā sā̱kamoja̍sā vavakṣitha sā̱kaṁ vṛ̱ddho vī̱ryai̍ḥ sāsa̱hirmṛdho̱ vica̍rṣaṇiḥ |
2.22.3e dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścadde̱vo de̱vaṁ sa̱tyamindra̍ṁ sa̱tya indu̍ḥ ||

sā̱kam | jā̱taḥ | kratu̍nā | sā̱kam | oja̍sā | va̱va̱kṣi̱tha̱ | sā̱kam | vṛ̱ddhaḥ | vī̱ryai̍ḥ | sa̱sa̱hiḥ | mṛdha̍ḥ | vi-ca̍rṣaṇiḥ |
dātā̍ | rādha̍ḥ | stu̱va̱te | kāmya̍m | vasu̍ | saḥ | e̱na̱m | sa̱śca̱t | de̱vaḥ | de̱vam | sa̱tyam | indra̍m | sa̱tyaḥ | indu̍ḥ ||2.22.3||

2.22.4a tava̱ tyannarya̍ṁ nṛ̱to'pa̍ indra pratha̱maṁ pū̱rvyaṁ di̱vi pra̱vācya̍ṁ kṛ̱tam |
2.22.4c yadde̱vasya̱ śava̍sā̱ prāri̍ṇā̱ asu̍ṁ ri̱ṇanna̱paḥ |
2.22.4e bhuva̱dviśva̍ma̱bhyāde̍va̱moja̍sā vi̱dādūrja̍ṁ śa̱takra̍turvi̱dādiṣa̍m ||

tava̍ | tyat | narya̍m | nṛ̱to̱ iti̍ | apa̍ḥ | i̱ndra̱ | pra̱tha̱mam | pū̱rvyam | di̱vi | pra̱-vācya̍m | kṛ̱tam |
yat | de̱vasya̍ | śava̍sā | pra | ari̍ṇāḥ | asu̍m | ri̱ṇan | a̱paḥ |
bhuva̍t | viśva̍m | a̱bhi | ade̍vam | oja̍sā | vi̱dāt | ūrja̍m | śa̱ta-kra̍tuḥ | vi̱dāt | iṣa̍m ||2.22.4||


2.23.1a ga̱ṇānā̍ṁ tvā ga̱ṇapa̍tiṁ havāmahe ka̱viṁ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
2.23.1c jye̱ṣṭha̱rāja̱ṁ brahma̍ṇāṁ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam ||

ga̱ṇānā̍m | tvā̱ | ga̱ṇa-pa̍tim | ha̱vā̱ma̱he̱ | ka̱vim | ka̱vī̱nām | u̱pa̱maśra̍vaḥ-tamam |
jye̱ṣṭha̱-rāja̍m | brahma̍ṇām | bra̱hma̱ṇa̱ḥ | pa̱te̱ | ā | na̱ḥ | śṛ̱ṇvan | ū̱ti-bhi̍ḥ | sī̱da̱ | sada̍nam ||2.23.1||

2.23.2a de̱vāści̍tte asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̍ṁ bhā̱gamā̍naśuḥ |
2.23.2c u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̍ṣā̱mijja̍ni̱tā brahma̍ṇāmasi ||

de̱vāḥ | ci̱t | te̱ | a̱su̱rya̱ | pra-ce̍tasaḥ | bṛha̍spate | ya̱jñiya̍m | bhā̱gam | ā̱na̱śu̱ḥ |
u̱srāḥ-i̍va | sūrya̍ḥ | jyoti̍ṣā | ma̱haḥ | viśve̍ṣām | it | ja̱ni̱tā | brahma̍ṇām | a̱si̱ ||2.23.2||

2.23.3a ā vi̱bādhyā̍ pari̱rāpa̱stamā̍ṁsi ca̱ jyoti̍ṣmanta̱ṁ ratha̍mṛ̱tasya̍ tiṣṭhasi |
2.23.3c bṛha̍spate bhī̱mama̍mitra̱dambha̍naṁ rakṣo̱haṇa̍ṁ gotra̱bhida̍ṁ sva̱rvida̍m ||

ā | vi̱-bādhya̍ | pa̱ri̱-rapa̍ḥ | tamā̍ṁsi | ca̱ | jyoti̍ṣmantam | ratha̍m | ṛ̱tasya̍ | ti̱ṣṭha̱si̱ |
bṛha̍spate | bhī̱mam | a̱mi̱tra̱-dambha̍nam | ra̱kṣa̱ḥ-hana̍m | go̱tra̱-bhida̍m | sva̱ḥ-vida̍m ||2.23.3||

2.23.4a su̱nī̱tibhi̍rnayasi̱ trāya̍se̱ jana̱ṁ yastubhya̱ṁ dāśā̱nna tamaṁho̍ aśnavat |
2.23.4c bra̱hma̱dviṣa̱stapa̍no manyu̱mīra̍si̱ bṛha̍spate̱ mahi̱ tatte̍ mahitva̱nam ||

su̱nī̱ti-bhi̍ḥ | na̱ya̱si̱ | trāya̍se | jana̍m | yaḥ | tubhya̍m | dāśā̍t | na | tam | aṁha̍ḥ | a̱śna̱va̱t |
bra̱hma̱-dviṣa̍ḥ | tapa̍naḥ | ma̱nyu̱-mīḥ | a̱si̱ | bṛha̍spate | mahi̍ | tat | te̱ | ma̱hi̱-tva̱nam ||2.23.4||

2.23.5a na tamaṁho̱ na du̍ri̱taṁ kuta̍śca̱na nārā̍tayastitiru̱rna dva̍yā̱vina̍ḥ |
2.23.5c viśvā̱ ida̍smāddhva̱raso̱ vi bā̍dhase̱ yaṁ su̍go̱pā rakṣa̍si brahmaṇaspate ||

na | tam | aṁha̍ḥ | na | du̱ḥ-i̱tam | kuta̍ḥ | ca̱na | na | arā̍tayaḥ | ti̱ti̱ru̱ḥ | na | dva̱yā̱vina̍ḥ |
viśvā̍ḥ | it | a̱smā̱t | dhva̱rasa̍ḥ | vi | bā̱dha̱se̱ | yam | su̱-go̱pāḥ | rakṣa̍si | bra̱hma̱ṇa̱ḥ | pa̱te̱ ||2.23.5||

2.23.6a tvaṁ no̍ go̱pāḥ pa̍thi̱kṛdvi̍cakṣa̱ṇastava̍ vra̱tāya̍ ma̱tibhi̍rjarāmahe |
2.23.6c bṛha̍spate̱ yo no̍ a̱bhi hvaro̍ da̱dhe svā taṁ ma̍rmartu du̱cchunā̱ hara̍svatī ||

tvam | na̱ḥ | go̱pāḥ | pa̱thi̱-kṛt | vi̱-ca̱kṣa̱ṇaḥ | tava̍ | vra̱tāya̍ | ma̱ti-bhi̍ḥ | ja̱rā̱ma̱he̱ |
bṛha̍spate | yaḥ | na̱ḥ | a̱bhi | hvara̍ḥ | da̱dhe | svā | tam | ma̱rma̱rtu̱ | du̱cchunā̍ | hara̍svatī ||2.23.6||

2.23.7a u̱ta vā̱ yo no̍ ma̱rcayā̱danā̍gaso'rātī̱vā marta̍ḥ sānu̱ko vṛka̍ḥ |
2.23.7c bṛha̍spate̱ apa̱ taṁ va̍rtayā pa̱thaḥ su̱gaṁ no̍ a̱syai de̱vavī̍taye kṛdhi ||

u̱ta | vā̱ | yaḥ | na̱ḥ | ma̱rcayā̍t | anā̍gasaḥ | a̱rā̱tī̱-vā | marta̍ḥ | sā̱nu̱kaḥ | vṛka̍ḥ |
bṛha̍spate | apa̍ | tam | va̱rta̱ya̱ | pa̱thaḥ | su̱-gam | na̱ḥ | a̱syai | de̱va-vī̍taye | kṛ̱dhi̱ ||2.23.7||

2.23.8a trā̱tāra̍ṁ tvā ta̱nūnā̍ṁ havāma̱he'va̍spartaradhiva̱ktāra̍masma̱yum |
2.23.8c bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṁ su̱mnamunna̍śan ||

trā̱tāra̍m | tvā̱ | ta̱nūnā̍m | ha̱vā̱ma̱he̱ | ava̍-spartaḥ | a̱dhi̱-va̱ktāra̍m | a̱sma̱-yum |
bṛha̍spate | de̱va̱-nida̍ḥ | ni | ba̱rha̱ya̱ | mā | du̱ḥ-evā̍ḥ | ut-ta̍ram | su̱mnam | ut | na̱śa̱n ||2.23.8||

2.23.9a tvayā̍ va̱yaṁ su̱vṛdhā̍ brahmaṇaspate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
2.23.9c yā no̍ dū̱re ta̱ḻito̱ yā arā̍tayo̱'bhi santi̍ ja̱mbhayā̱ tā a̍na̱pnasa̍ḥ ||

tvayā̍ | va̱yam | su̱-vṛdhā̍ | bra̱hma̱ṇa̱ḥ | pa̱te̱ | spā̱rhā | vasu̍ | ma̱nu̱ṣyā̍ | ā | da̱dī̱ma̱hi̱ |
yāḥ | na̱ḥ | dū̱re | ta̱ḻita̍ḥ | yāḥ | arā̍tayaḥ | a̱bhi | santi̍ | ja̱mbhaya̍ | tāḥ | a̱na̱pnasa̍ḥ ||2.23.9||

2.23.10a tvayā̍ va̱yamu̍tta̱maṁ dhī̍mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
2.23.10c mā no̍ du̱ḥśaṁso̍ abhidi̱psurī̍śata̱ pra su̱śaṁsā̍ ma̱tibhi̍stāriṣīmahi ||

tvayā̍ | va̱yam | u̱t-ta̱mam | dhī̱ma̱he̱ | vaya̍ḥ | bṛha̍spate | papri̍ṇā | sasni̍nā | yu̱jā |
mā | na̱ḥ | du̱ḥ-śaṁsa̍ḥ | a̱bhi̱-di̱psuḥ | ī̱śa̱ta̱ | pra | su̱-śaṁsā̍ḥ | ma̱ti-bhi̍ḥ | tā̱ri̱ṣī̱ma̱hi̱ ||2.23.10||

2.23.11a a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍rāha̱vaṁ niṣṭa̍ptā̱ śatru̱ṁ pṛta̍nāsu sāsa̱hiḥ |
2.23.11c asi̍ sa̱tya ṛ̍ṇa̱yā bra̍hmaṇaspata u̱grasya̍ ciddami̱tā vī̍ḻuha̱rṣiṇa̍ḥ ||

a̱na̱nu̱-daḥ | vṛ̱ṣa̱bhaḥ | jagmi̍ḥ | ā̱-ha̱vam | niḥ-ta̍ptā | śatru̍m | pṛta̍nāsu | sa̱sa̱hiḥ |
asi̍ | sa̱tyaḥ | ṛ̱ṇa̱-yāḥ | bra̱hma̱ṇa̱ḥ | pa̱te̱ | u̱grasya̍ | ci̱t | da̱mi̱tā | vī̱ḻu̱-ha̱rṣiṇa̍ḥ ||2.23.11||

2.23.12a ade̍vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sāmu̱gro manya̍māno̱ jighā̍ṁsati |
2.23.12c bṛha̍spate̱ mā praṇa̱ktasya̍ no va̱dho ni ka̍rma ma̱nyuṁ du̱reva̍sya̱ śardha̍taḥ ||

ade̍vena | mana̍sā | yaḥ | ri̱ṣa̱ṇyati̍ | śā̱sām | u̱graḥ | maya̍mānaḥ | jighā̍ṁsati |
bṛha̍spate | mā | praṇa̍k | tasya̍ | na̱ḥ | va̱dhaḥ | ni | ka̱rma̱ | ma̱nyum | du̱ḥ-eva̍sya | śardha̍taḥ ||2.23.12||

2.23.13a bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̍ṣu̱ sani̍tā̱ dhana̍ṁdhanam |
2.23.13c viśvā̱ ida̱ryo a̍bhidi̱psvo̱3̱̍ mṛdho̱ bṛha̱spati̱rvi va̍varhā̱ rathā̍m̐ iva ||

bhare̍ṣu | havya̍ḥ | nama̍sā | u̱pa̱-sadya̍ḥ | gantā̍ | vāje̍ṣu | sani̍tā | dhana̍m-dhanam |
viśvā̍ḥ | it | a̱ryaḥ | a̱bhi̱-di̱psva̍ḥ | mṛdha̍ḥ | bṛha̱spati̍ḥ | vi | va̱va̱rha̱ | rathā̍n-iva ||2.23.13||

2.23.14a teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍stapa̱ ye tvā̍ ni̱de da̍dhi̱re dṛ̱ṣṭavī̍ryam |
2.23.14c ā̱vistatkṛ̍ṣva̱ yadasa̍tta u̱kthyaṁ1̱̍ bṛha̍spate̱ vi pa̍ri̱rāpo̍ ardaya ||

teji̍ṣṭhayā | ta̱pa̱nī | ra̱kṣasa̍ḥ | ta̱pa̱ | ye | tvā̱ | ni̱de | da̱dhi̱re | dṛ̱ṣṭa-vī̍ryam |
ā̱viḥ | tat | kṛ̱ṣva̱ | yat | asa̍t | te̱ | u̱kthya̍m | bṛha̍spate | vi | pa̱ri̱-rapa̍ḥ | a̱rda̱ya̱ ||2.23.14||

2.23.15a bṛha̍spate̱ ati̱ yada̱ryo arhā̍ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
2.23.15c yaddī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṁ dhehi ci̱tram ||

bṛha̍spate | ati̍ | yat | a̱ryaḥ | arhā̍t | dyu̱-mat | vi̱-bhāti̍ | kratu̍-mat | jane̍ṣu |
yat | dī̱daya̍t | śava̍sā | ṛ̱ta̱-pra̱jā̱ta̱ | tat | a̱smāsu̍ | dravi̍ṇam | dhe̱hi̱ | ci̱tram ||2.23.15||

2.23.16a mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱haspa̱de ni̍rā̱miṇo̍ ri̱pavo'nne̍ṣu jāgṛ̱dhuḥ |
2.23.16c ā de̱vānā̱moha̍te̱ vi vrayo̍ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̍ viduḥ ||

mā | na̱ḥ | ste̱nebhya̍ḥ | ye | a̱bhi | dru̱haḥ | pa̱de | ni̱rā̱miṇa̍ḥ | ri̱pava̍ḥ | anne̍ṣu | ja̱gṛ̱dhuḥ |
ā | de̱vānā̍m | oha̍te | vi | vraya̍ḥ | hṛ̱di | bṛha̍spate | na | pa̱raḥ | sāmna̍ḥ | vi̱du̱ḥ ||2.23.16||

2.23.17a viśve̍bhyo̱ hi tvā̱ bhuva̍nebhya̱spari̱ tvaṣṭāja̍na̱tsāmna̍ḥsāmnaḥ ka̱viḥ |
2.23.17c sa ṛ̍ṇa̱cidṛ̍ṇa̱yā brahma̍ṇa̱spati̍rdru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ ||

viśve̍bhyaḥ | hi | tvā̱ | bhuva̍nebhyaḥ | pari̍ | tvaṣṭā̍ | aja̍nat | sāmna̍ḥ-sāmnaḥ | ka̱viḥ |
saḥ | ṛ̱ṇa̱-cit | ṛ̱ṇa̱-yāḥ | brahma̍ṇaḥ | pati̍ḥ | dru̱haḥ | ha̱ntā | ma̱haḥ | ṛ̱tasya̍ | dha̱rtari̍ ||2.23.17||

2.23.18a tava̍ śri̱ye vya̍jihīta̱ parva̍to̱ gavā̍ṁ go̱tramu̱dasṛ̍jo̱ yada̍ṅgiraḥ |
2.23.18c indre̍ṇa yu̱jā tama̍sā̱ parī̍vṛta̱ṁ bṛha̍spate̱ nira̱pāmau̍bjo arṇa̱vam ||

tava̍ | śri̱ye | vi | a̱ji̱hī̱ta̱ | parva̍taḥ | gavā̍m | go̱tram | u̱t-asṛ̍jaḥ | yat | a̱ṅgi̱ra̱ḥ |
indre̍ṇa | yu̱jā | tama̍sā | pari̍-vṛtam | bṛha̍spate | niḥ | a̱pām | au̱bja̱ḥ | a̱rṇa̱vam ||2.23.18||

2.23.19a brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.23.19c viśva̱ṁ tadbha̱draṁ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

brahma̍ṇaḥ | pa̱te̱ | tvam | a̱sya | ya̱ntā | su̱-u̱ktasya̍ | bo̱dhi̱ | tana̍yam | ca̱ | ji̱nva̱ |
viśva̍m | tat | bha̱dram | yat | ava̍nti | de̱vāḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.23.19||


2.24.1a semāma̍viḍḍhi̱ prabhṛ̍ti̱ṁ ya īśi̍ṣe̱'yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
2.24.1c yathā̍ no mī̱ḍhvāntstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim ||

saḥ | i̱mām | a̱vi̱ḍḍhi̱ | pra-bhṛ̍tim | yaḥ | īśi̍ṣe | a̱yā | vi̱dhe̱ma̱ | nava̍yā | ma̱hā | gi̱rā |
yathā̍ | na̱ḥ | mī̱ḍhvān | stava̍te | sakhā̍ | tava̍ | bṛha̍spate | sīsa̍dhaḥ | saḥ | u̱ta | na̱ḥ | ma̱tim ||2.24.1||

2.24.2a yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi |
2.24.2c prācyā̍vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṁ vi parva̍tam ||

yaḥ | nantvā̍ni | ana̍mat | ni | oja̍sā | u̱ta | a̱da̱rda̱ḥ | ma̱nyunā̍ | śamba̍rāṇi | vi |
pra | a̱cya̱va̱ya̱t | acyu̍tā | brahma̍ṇaḥ | pati̍ḥ | ā | ca̱ | avi̍śat | vasu̍-mantam | vi | parva̍tam ||2.24.2||

2.24.3a tadde̱vānā̍ṁ de̱vata̍māya̱ kartva̱maśra̍thnandṛ̱ḻhāvra̍danta vīḻi̱tā |
2.24.3c udgā ā̍ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̍ha̱ttamo̱ vya̍cakṣaya̱tsva̍ḥ ||

tat | de̱vānā̍m | de̱va-ta̍māya | kartva̍m | aśra̍thnan | dṛ̱ḻhā | avra̍danta | vī̱ḻi̱tā |
ut | gāḥ | ā̱ja̱t | abhi̍nat | brahma̍ṇā | va̱lam | agū̍hat | tama̍ḥ | vi | a̱ca̱kṣa̱ya̱t | sva1̱̍riti̱ sva̍ḥ ||2.24.3||

2.24.4a aśmā̍syamava̱taṁ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat |
2.24.4c tame̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṁ si̍sicu̱rutsa̍mu̱driṇa̍m ||

aśma̍-āsyam | a̱va̱tam | brahma̍ṇaḥ | pati̍ḥ | madhu̍-dhāram | a̱bhi | yam | oja̍sā | atṛ̍ṇat |
tam | e̱va | viśve̍ | pa̱pi̱re̱ | sva̱ḥ-dṛśa̍ḥ | ba̱hu | sā̱kam | si̱si̱cu̱ḥ | utsa̍m | u̱driṇa̍m ||2.24.4||

2.24.5a sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱rduro̍ varanta vaḥ |
2.24.5c aya̍tantā carato a̱nyada̍nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍ḥ ||

sanā̍ | tā | kā | ci̱t | bhuva̍nā | bhavī̍tvā | mā̱t-bhiḥ | śa̱rat-bhi̍ḥ | dura̍ḥ | va̱ra̱nta̱ | va̱ḥ |
aya̍tantā | ca̱ra̱ta̱ḥ | a̱nyat-a̍nyat | it | yā | ca̱kāra̍ | va̱yunā̍ | brahma̍ṇaḥ | pati̍ḥ ||2.24.5||

2.24.6a a̱bhi̱nakṣa̍nto a̱bhi ye tamā̍na̱śurni̱dhiṁ pa̍ṇī̱nāṁ pa̍ra̱maṁ guhā̍ hi̱tam |
2.24.6c te vi̱dvāṁsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̍yurā̱viśa̍m ||

a̱bhi̱-nakṣa̍ntaḥ | a̱bhi | ye | tam | ā̱na̱śuḥ | ni̱-dhim | pa̱ṇī̱nām | pa̱ra̱mam | guhā̍ | hi̱tam |
te | vi̱dvāṁsa̍ḥ | pra̱ti̱-cakṣya̍ | anṛ̍tā | puna̍ḥ | yata̍ḥ | ū̱m̐ iti̍ | āya̍n | tat | ut | ī̱yuḥ | ā̱-viśa̍m ||2.24.6||

2.24.7a ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱haspa̱thaḥ |
2.24.7c te bā̱hubhyā̍ṁ dhami̱tama̱gnimaśma̍ni̱ naki̱ḥ ṣo a̱styara̍ṇo ja̱hurhi tam ||

ṛ̱ta-vā̍naḥ | pra̱ti̱-cakṣya̍ | anṛ̍tā | puna̍ḥ | ā | ata̍ḥ | ā | ta̱sthu̱ḥ | ka̱vaya̍ḥ | ma̱haḥ | pa̱thaḥ |
te | bā̱hu-bhyā̍m | dha̱mi̱tam | a̱gnim | aśma̍ni | naki̍ḥ | saḥ | a̱sti̱ | ara̍ṇaḥ | ju̱huḥ | hi | tam ||2.24.7||

2.24.8a ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā |
2.24.8c tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ ||

ṛ̱ta-jye̍na | kṣi̱preṇa̍ | brahma̍ṇaḥ | pati̍ḥ | yatra̍ | vaṣṭi̍ | pra | tat | a̱śno̱ti̱ | dhanva̍nā |
tasya̍ | sā̱dhvīḥ | iṣa̍vaḥ | yābhi̍ḥ | asya̍ti | nṛ̱-cakṣa̍saḥ | dṛ̱śaye̍ | karṇa̍-yonayaḥ ||2.24.8||

2.24.9a sa sa̍ṁna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱spati̍ḥ |
2.24.9c cā̱kṣmo yadvāja̱ṁ bhara̍te ma̱tī dhanāditsūrya̍stapati tapya̱turvṛthā̍ ||

saḥ | sa̱m-na̱yaḥ | saḥ | vi̱-na̱yaḥ | pu̱raḥ-hi̍taḥ | saḥ | su-stu̍taḥ | saḥ | yu̱dhi | brahma̍ṇaḥ | pati̍ḥ |
cā̱kṣmaḥ | yat | vāja̍m | bhara̍te | ma̱tī | dhanā̍ | āt | it | sūrya̍ḥ | ta̱pa̱ti̱ | ta̱pya̱tuḥ | vṛthā̍ ||2.24.9||

2.24.10a vi̱bhu pra̱bhu pra̍tha̱maṁ me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ |
2.24.10c i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ ||

vi̱-bhu | pra̱-bhu | pra̱tha̱mam | me̱hanā̍-vataḥ | bṛha̱spate̍ḥ | su̱-vi̱datrā̍ṇi | rādhyā̍ |
i̱mā | sā̱tāni̍ | ve̱nyasya̍ | vā̱jina̍ḥ | yena̍ | janā̍ḥ | u̱bhaye̍ | bhu̱ñja̱te | viśa̍ḥ ||2.24.10||

2.24.11a yo'va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
2.24.11c sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍ḥ ||

yaḥ | ava̍re | vṛ̱jane̍ | vi̱śva-thā̍ | vi̱-bhuḥ | ma̱hām | ū̱m̐ iti̍ | ra̱ṇvaḥ | śava̍sā | va̱vakṣi̍tha |
saḥ | de̱vaḥ | de̱vān | prati̍ | pa̱pra̱the̱ | pṛ̱thu | viśvā̍ | it | ū̱m̐ iti̍ | tā | pa̱ri̱-bhūḥ | brahma̍ṇaḥ | pati̍ḥ ||2.24.11||

2.24.12a viśva̍ṁ sa̱tyaṁ ma̍ghavānā yu̱voridāpa̍śca̱na pra mi̍nanti vra̱taṁ vā̍m |
2.24.12c acche̍ndrābrahmaṇaspatī ha̱virno'nna̱ṁ yuje̍va vā̱jinā̍ jigātam ||

viśva̍m | sa̱tyam | ma̱gha̱-vā̱nā̱ | yu̱voḥ | it | āpa̍ḥ | ca̱na | pra | mi̱na̱nti̱ | vra̱tam | vā̱m |
accha̍ | i̱ndrā̱bra̱hma̱ṇa̱spa̱tī̱ iti̍ | ha̱viḥ | na̱ḥ | anna̍m | yujā̍-iva | vā̱jinā̍ | ji̱gā̱ta̱m ||2.24.12||

2.24.13a u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ |
2.24.13c vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍ḥ ||

u̱ta | āśi̍ṣṭhāḥ | anu̍ | śṛ̱ṇva̱nti̱ | vahna̍yaḥ | sa̱bheya̍ḥ | vipra̍ḥ | bha̱ra̱te̱ | ma̱tī | dhanā̍ |
vī̱ḻu̱-dveṣā̍ḥ | anu̍ | vaśā̍ | ṛ̱ṇam | ā̱-da̱diḥ | saḥ | ha̱ | vā̱jī | sa̱m-i̱the | brahma̍ṇaḥ | pati̍ḥ ||2.24.13||

2.24.14a brahma̍ṇa̱spate̍rabhavadyathāva̱śaṁ sa̱tyo ma̱nyurmahi̱ karmā̍ kariṣya̱taḥ |
2.24.14c yo gā u̱dāja̱tsa di̱ve vi cā̍bhajanma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k ||

brahma̍ṇaḥ | pate̍ḥ | a̱bha̱va̱t | ya̱thā̱-va̱śam | sa̱tyaḥ | ma̱nyuḥ | mahi̍ | karma̍ | ka̱ri̱ṣya̱taḥ |
yaḥ | gāḥ | u̱t-āja̍t | saḥ | di̱ve | vi | ca̱ | a̱bha̱ja̱t | ma̱hī-i̍va | rī̱tiḥ | śava̍sā | a̱sa̱ra̱t | pṛtha̍k ||2.24.14||

2.24.15a brahma̍ṇaspate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
2.24.15c vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱stvaṁ yadīśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m ||

brahma̍ṇaḥ | pa̱te̱ | su̱-yama̍sya | vi̱śvahā̍ | rā̱yaḥ | syā̱ma̱ | ra̱thya̍ḥ | vaya̍svataḥ |
vī̱reṣu̍ | vī̱rān | upa̍ | pṛ̱ṅdhi̱ | na̱ḥ | tvam | yat | īśā̍naḥ | brahma̍ṇā | veṣi̍ | me̱ | hava̍m ||2.24.15||

2.24.16a brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.24.16c viśva̱ṁ tadbha̱draṁ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

brahma̍ṇaḥ | pa̱te̱ | tvam | a̱sya | ya̱ntā | su̱-u̱ktasya̍ | bo̱dhi̱ | tana̍yam | ca̱ | ji̱nva̱ |
viśva̍m | tat | bha̱dram | yat | ava̍nti | de̱vāḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.24.16||


2.25.1a indhā̍no a̱gniṁ va̍navadvanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvadrā̱taha̍vya̱ it |
2.25.1c jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||

indhā̍naḥ | a̱gnim | va̱na̱va̱t | va̱nu̱ṣya̱taḥ | kṛ̱ta-bra̍hmā | śū̱śu̱va̱t | rā̱ta-ha̍vyaḥ | it |
jā̱tena̍ | jā̱tam | ati̍ | saḥ | pra | sa̱rsṛ̱te̱ | yam-ya̍m | yuja̍m | kṛ̱ṇu̱te | brahma̍ṇaḥ | pati̍ḥ ||2.25.1||

2.25.2a vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̍ ra̱yiṁ pa̍pratha̱dbodha̍ti̱ tmanā̍ |
2.25.2c to̱kaṁ ca̱ tasya̱ tana̍yaṁ ca vardhate̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||

vī̱rebhi̍ḥ | vī̱rān | va̱na̱va̱t | va̱nu̱ṣya̱taḥ | gobhi̍ḥ | ra̱yim | pa̱pra̱tha̱t | bodha̍ti | tmanā̍ |
to̱kam | ca̱ | tasya̍ | tana̍yam | ca̱ | va̱rdha̱te̱ | yam-ya̍m | yuja̍m | kṛ̱ṇu̱te | brahma̍ṇaḥ | pati̍ḥ ||2.25.2||

2.25.3a sindhu̱rna kṣoda̱ḥ śimī̍vām̐ ṛghāya̱to vṛṣe̍va̱ vadhrī̍m̐ra̱bhi va̱ṣṭyoja̍sā |
2.25.3c a̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||

sindhu̍ḥ | na | kṣoda̍ḥ | śimī̍-vān | ṛ̱ghā̱ya̱taḥ | vṛṣā̍-iva | vadhrī̍n | a̱bhi | va̱ṣṭi̱ | oja̍sā |
a̱gneḥ-i̍va | pra-si̍tiḥ | na | aha̍ | varta̍ve | yam-ya̍m | yuja̍m | kṛ̱ṇu̱te | brahma̍ṇaḥ | pati̍ḥ ||2.25.3||

2.25.4a tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
2.25.4c ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||

tasmai̍ | a̱rṣa̱nti̱ | di̱vyāḥ | a̱sa̱ścata̍ḥ | saḥ | satva̍-bhiḥ | pra̱tha̱maḥ | goṣu̍ | ga̱ccha̱ti̱ |
ani̍bhṛṣṭa-taviṣiḥ | ha̱nti̱ | oja̍sā | yam-ya̍m | yuja̍m | kṛ̱ṇu̱te | brahma̍ṇaḥ | pati̍ḥ ||2.25.4||

2.25.5a tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo'cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
2.25.5c de̱vānā̍ṁ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṁya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||

tasmai̍ | it | viśve̍ | dhu̱na̱ya̱nta̱ | sindha̍vaḥ | acchi̍drā | śarma̍ | da̱dhi̱re̱ | pu̱rūṇi̍ |
de̱vānā̍m | su̱mne | su̱-bhaga̍ḥ | saḥ | e̱dha̱te̱ | yam-ya̍m | yuja̍m | kṛ̱ṇu̱te | brahma̍ṇaḥ | pati̍ḥ ||2.25.5||


2.26.1a ṛ̱juricchaṁso̍ vanavadvanuṣya̱to de̍va̱yannidade̍vayantama̱bhya̍sat |
2.26.1c su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṁ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam ||

ṛ̱juḥ | it | śaṁsa̍ḥ | va̱na̱va̱t | va̱nu̱ṣya̱taḥ | de̱va̱-yan | it | ade̍va-yantam | a̱bhi | a̱sa̱t |
su̱pra̱-a̱vīḥ | it | va̱na̱va̱t | pṛ̱t-su | du̱stara̍m | yajvā̍ | it | aya̍jyoḥ | vi | bha̱jā̱ti̱ | bhoja̍nam ||2.26.1||

2.26.2a yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṁ mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ |
2.26.2c ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe ||

yaja̍sva | vī̱ra̱ | pra | vi̱hi̱ | ma̱nā̱ya̱taḥ | bha̱dram | mana̍ḥ | kṛ̱ṇu̱ṣva̱ | vṛ̱tra̱-tūrye̍ |
ha̱viḥ | kṛ̱ṇu̱ṣva̱ | su̱-bhaga̍ḥ | yathā̍ | asa̍si | brahma̍ṇaḥ | pate̍ḥ | ava̍ḥ | ā | vṛ̱ṇī̱ma̱he̱ ||2.26.2||

2.26.3a sa ijjane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̍ṁ bharate̱ dhanā̱ nṛbhi̍ḥ |
2.26.3c de̱vānā̱ṁ yaḥ pi̱tara̍mā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̍m ||

saḥ | it | jane̍na | saḥ | vi̱śā | saḥ | janma̍nā | saḥ | pu̱traiḥ | vāja̍m | bha̱ra̱te̱ | dhanā̍ | nṛ-bhi̍ḥ |
de̱vānā̍m | yaḥ | pi̱tara̍m | ā̱-vivā̍sati | śra̱ddhā-ma̍nāḥ | ha̱viṣā̍ | brahma̍ṇaḥ | pati̍m ||2.26.3||

2.26.4a yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱tpra taṁ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍ḥ |
2.26.4c u̱ru̱ṣyatī̱maṁha̍so̱ rakṣa̍tī ri̱ṣo̱ṁ3̱̍'hości̍dasmā uru̱cakri̱radbhu̍taḥ ||

yaḥ | a̱smai̱ | ha̱vyaiḥ | ghṛ̱tava̍t-bhiḥ | avi̍dhat | pra | tam | prā̱cā | na̱ya̱ti̱ | brahma̍ṇaḥ | pati̍ḥ |
u̱ru̱ṣyati̍ | ī̱m | aṁha̍saḥ | rakṣa̍ti | ri̱ṣaḥ | a̱ṁhoḥ | ci̱t | a̱smai̱ | u̱ru̱-cakri̍ḥ | adbhu̍taḥ ||2.26.4||


2.27.1a i̱mā gira̍ ādi̱tyebhyo̍ ghṛ̱tasnū̍ḥ sa̱nādrāja̍bhyo ju̱hvā̍ juhomi |
2.27.1c śṛ̱ṇotu̍ mi̱tro a̍rya̱mā bhago̍ nastuvijā̱to varu̍ṇo̱ dakṣo̱ aṁśa̍ḥ ||

i̱māḥ | gira̍ḥ | ā̱di̱tyebhya̍ḥ | ghṛ̱ta-snū̍ḥ | sa̱nāt | rāja̍-bhyaḥ | ju̱hvā̍ | ju̱ho̱mi̱ |
śṛ̱ṇotu̍ | mi̱traḥ | a̱rya̱mā | bhaga̍ḥ | na̱ḥ | tu̱vi̱-jā̱taḥ | varu̍ṇaḥ | dakṣa̍ḥ | aṁśa̍ḥ ||2.27.1||

2.27.2a i̱maṁ stoma̱ṁ sakra̍tavo me a̱dya mi̱tro a̍rya̱mā varu̍ṇo juṣanta |
2.27.2c ā̱di̱tyāsa̱ḥ śuca̍yo̱ dhāra̍pūtā̱ avṛ̍jinā anava̱dyā ari̍ṣṭāḥ ||

i̱mam | stoma̍m | sa-kra̍tavaḥ | me̱ | a̱dya | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | ju̱ṣa̱nta̱ |
ā̱di̱tyāsa̍ḥ | śuca̍yaḥ | dhāra̍-pūtāḥ | avṛ̍jināḥ | a̱na̱va̱dyāḥ | ari̍ṣṭāḥ ||2.27.2||

2.27.3a ta ā̍di̱tyāsa̍ u̱ravo̍ gabhī̱rā ada̍bdhāso̱ dipsa̍nto bhūrya̱kṣāḥ |
2.27.3c a̱ntaḥ pa̍śyanti vṛji̱nota sā̱dhu sarva̱ṁ rāja̍bhyaḥ para̱mā ci̱danti̍ ||

te | ā̱di̱tyāsa̍ḥ | u̱rava̍ḥ | ga̱bhī̱rāḥ | ada̍bdhāsaḥ | dipsa̍ntaḥ | bhū̱ri̱-a̱kṣāḥ |
a̱ntariti̍ | pa̱śya̱nti̱ | vṛ̱ji̱nā | u̱ta | sā̱dhu | sarva̍m | rāja̍-bhyaḥ | pa̱ra̱mā | ci̱t | anti̍ ||2.27.3||

2.27.4a dhā̱raya̍nta ādi̱tyāso̱ jaga̱tsthā de̱vā viśva̍sya̱ bhuva̍nasya go̱pāḥ |
2.27.4c dī̱rghādhi̍yo̱ rakṣa̍māṇā asu̱rya̍mṛ̱tāvā̍na̱ścaya̍mānā ṛ̱ṇāni̍ ||

dhā̱raya̍ntaḥ | ā̱di̱tyāsa̍ḥ | jaga̍t | sthāḥ | de̱vāḥ | viśva̍sya | bhuva̍nasya | go̱pāḥ |
dī̱rgha-dhi̍yaḥ | rakṣa̍māṇāḥ | a̱su̱rya̍m | ṛ̱ta-vā̍naḥ | caya̍mānāḥ | ṛ̱ṇāni̍ ||2.27.4||

2.27.5a vi̱dyāmā̍dityā̱ ava̍so vo a̱sya yada̍ryamanbha̱ya ā ci̍nmayo̱bhu |
2.27.5c yu̱ṣmāka̍ṁ mitrāvaruṇā̱ praṇī̍tau̱ pari̱ śvabhre̍va duri̱tāni̍ vṛjyām ||

vi̱dyām | ā̱di̱tyā̱ḥ | ava̍saḥ | va̱ḥ | a̱sya | yat | a̱rya̱ma̱n | bha̱ye | ā | ci̱t | ma̱ya̱ḥ-bhu |
yu̱ṣmāka̍m | mi̱trā̱va̱ruṇā̱ | pra-nī̍tau | pari̍ | śvabhrā̍-iva | du̱ḥ-i̱tāni̍ | vṛ̱jyā̱m ||2.27.5||

2.27.6a su̱go hi vo̍ aryamanmitra̱ panthā̍ anṛkṣa̱ro va̍ruṇa sā̱dhurasti̍ |
2.27.6c tenā̍dityā̱ adhi̍ vocatā no̱ yaccha̍tā no duṣpari̱hantu̱ śarma̍ ||

su̱-gaḥ | hi | va̱ḥ | a̱rya̱ma̱n | mi̱tra̱ | panthā̍ḥ | a̱nṛ̱kṣa̱raḥ | va̱ru̱ṇa̱ | sā̱dhuḥ | asti̍ |
tena̍ | ā̱di̱tyā̱ḥ | adhi̍ | vo̱ca̱ta̱ | na̱ḥ | yaccha̍ta | na̱ḥ | du̱ḥ-pa̱ri̱hantu̍ | śarma̍ ||2.27.6||

2.27.7a pipa̍rtu no̱ adi̍tī̱ rāja̍pu̱trāti̱ dveṣā̍ṁsyarya̱mā su̱gebhi̍ḥ |
2.27.7c bṛ̱hanmi̱trasya̱ varu̍ṇasya̱ śarmopa̍ syāma puru̱vīrā̱ ari̍ṣṭāḥ ||

pipa̍rtu | na̱ḥ | adi̍tiḥ | rāja̍-putrā | ati̍ | dveṣā̍ṁsi | a̱rya̱mā | su̱-gebhi̍ḥ |
bṛ̱hat | mi̱trasya̍ | varu̍ṇasya | śarma̍ | upa̍ | syā̱ma̱ | pu̱ru̱-vīrā̍ḥ | ari̍ṣṭāḥ ||2.27.7||

2.27.8a ti̱sro bhūmī̍rdhāraya̱ntrīm̐ru̱ta dyūntrīṇi̍ vra̱tā vi̱dathe̍ a̱ntare̍ṣām |
2.27.8c ṛ̱tenā̍dityā̱ mahi̍ vo mahi̱tvaṁ tada̍ryamanvaruṇa mitra̱ cāru̍ ||

ti̱sraḥ | bhūmī̍ḥ | dhā̱ra̱ya̱n | trīn | u̱ta | dyūn | trīṇi̍ | vra̱tā | vi̱dathe̍ | a̱ntaḥ | e̱ṣā̱m |
ṛ̱tena̍ | ā̱di̱tyā̱ḥ | mahi̍ | va̱ḥ | ma̱hi̱-tvam | tat | a̱rya̱ma̱n | va̱ru̱ṇa̱ | mi̱tra̱ | cāru̍ ||2.27.8||

2.27.9a trī ro̍ca̱nā di̱vyā dhā̍rayanta hira̱ṇyayā̱ḥ śuca̍yo̱ dhāra̍pūtāḥ |
2.27.9c asva̍pnajo animi̱ṣā ada̍bdhā uru̱śaṁsā̍ ṛ̱jave̱ martyā̍ya ||

trī | ro̱ca̱nā | di̱vyā | dhā̱ra̱ya̱nta̱ | hi̱ra̱ṇyayā̍ḥ | śuca̍yaḥ | dhāra̍-pūtāḥ |
asva̍pna-jaḥ | a̱ni̱-mi̱ṣāḥ | ada̍bdhāḥ | u̱ru̱-śaṁsā̍ḥ | ṛ̱jave̍ | martyā̍ya ||2.27.9||

2.27.10a tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̱ ye ca̍ de̱vā a̍sura̱ ye ca̱ martā̍ḥ |
2.27.10c śa̱taṁ no̍ rāsva śa̱rado̍ vi̱cakṣe̱'śyāmāyū̍ṁṣi̱ sudhi̍tāni̱ pūrvā̍ ||

tvam | viśve̍ṣām | va̱ru̱ṇa̱ | a̱si̱ | rājā̍ | ye | ca̱ | de̱vāḥ | a̱su̱ra̱ | ye | ca̱ | martā̍ḥ |
śa̱tam | na̱ḥ | rā̱sva̱ | śa̱rada̍ḥ | vi̱-cakṣe̍ | a̱śyāma̍ | āyū̍ṁṣi | su-dhi̍tāni | pūrvā̍ ||2.27.10||

2.27.11a na da̍kṣi̱ṇā vi ci̍kite̱ na sa̱vyā na prā̱cīna̍mādityā̱ nota pa̱ścā |
2.27.11c pā̱kyā̍ cidvasavo dhī̱ryā̍ cidyu̱ṣmānī̍to̱ abha̍ya̱ṁ jyoti̍raśyām ||

na | da̱kṣi̱ṇā | vi | ci̱ki̱te̱ | na | sa̱vyā | na | prā̱cīna̍m | ā̱di̱tyā̱ḥ | na | u̱ta | pa̱ścā |
pā̱kyā̍ | ci̱t | va̱sa̱va̱ḥ | dhī̱ryā̍ | ci̱t | yu̱ṣmā-nī̍taḥ | abha̍yam | jyoti̍ḥ | a̱śyā̱m ||2.27.11||

2.27.12a yo rāja̍bhya ṛta̱nibhyo̍ da̱dāśa̱ yaṁ va̱rdhaya̍nti pu̱ṣṭaya̍śca̱ nityā̍ḥ |
2.27.12c sa re̱vānyā̍ti pratha̱mo rathe̍na vasu̱dāvā̍ vi̱dathe̍ṣu praśa̱staḥ ||

yaḥ | rāja̍-bhyaḥ | ṛ̱ta̱ni-bhya̍ḥ | da̱dāśa̍ | yam | va̱rdhaya̍nti | pu̱ṣṭaya̍ḥ | ca̱ | nityā̍ḥ |
saḥ | re̱vān | yā̱ti̱ | pra̱tha̱maḥ | rathe̍na | va̱su̱-dāvā̍ | vi̱dathe̍ṣu | pra̱-śa̱staḥ ||2.27.12||

2.27.13a śuci̍ra̱paḥ sū̱yava̍sā̱ ada̍bdha̱ upa̍ kṣeti vṛ̱ddhava̍yāḥ su̱vīra̍ḥ |
2.27.13c naki̱ṣṭaṁ ghna̱ntyanti̍to̱ na dū̱rādya ā̍di̱tyānā̱ṁ bhava̍ti̱ praṇī̍tau ||

śuci̍ḥ | a̱paḥ | su̱-yava̍sāḥ | ada̍bdhaḥ | upa̍ | kṣe̱ti̱ | vṛ̱ddha-va̍yāḥ | su̱-vīra̍ḥ |
naki̍ḥ | tam | ghna̱nti̱ | anti̍taḥ | na | dū̱rāt | yaḥ | ā̱di̱tyānā̍m | bhava̍ti | pra-nī̍tau ||2.27.13||

2.27.14a adi̍te̱ mitra̱ varu̍ṇo̱ta mṛ̍ḻa̱ yadvo̍ va̱yaṁ ca̍kṛ̱mā kacci̱dāga̍ḥ |
2.27.14c u̱rva̍śyā̱mabha̍ya̱ṁ jyoti̍rindra̱ mā no̍ dī̱rghā a̱bhi na̍śa̱ntami̍srāḥ ||

adi̍te | mitra̍ | varu̍ṇa | u̱ta | mṛ̱ḻa̱ | yat | va̱ḥ | va̱yam | ca̱kṛ̱ma | kat | ci̱t | āga̍ḥ |
u̱ru | a̱śyā̱m | abha̍yam | jyoti̍ḥ | i̱ndra̱ | mā | na̱ḥ | dī̱rghāḥ | a̱bhi | na̱śa̱n | tami̍srāḥ ||2.27.14||

2.27.15a u̱bhe a̍smai pīpayataḥ samī̱cī di̱vo vṛ̱ṣṭiṁ su̱bhago̱ nāma̱ puṣya̍n |
2.27.15c u̱bhā kṣayā̍vā̱jaya̍nyāti pṛ̱tsūbhāvardhau̍ bhavataḥ sā̱dhū a̍smai ||

u̱bhe iti̍ | a̱smai̱ | pī̱pa̱ya̱ta̱ḥ | sa̱mī̱cī iti̍ sa̱m-ī̱cī | di̱vaḥ | vṛ̱ṣṭim | su̱-bhaga̍ḥ | nāma̍ | puṣya̍n |
u̱bhā | kṣayau̍ | ā̱-jaya̍n | yā̱ti̱ | pṛ̱t-su | u̱bhau | ardhau̍ | bha̱va̱ta̱ḥ | sā̱dhū iti̍ | a̱smai̱ ||2.27.15||

2.27.16a yā vo̍ mā̱yā a̍bhi̱druhe̍ yajatrā̱ḥ pāśā̍ ādityā ri̱pave̱ vicṛ̍ttāḥ |
2.27.16c a̱śvīva̱ tām̐ ati̍ yeṣa̱ṁ rathe̱nāri̍ṣṭā u̱rāvā śarma̍ntsyāma ||

yāḥ | va̱ḥ | mā̱yāḥ | a̱bhi̱-druhe̍ | ya̱ja̱trā̱ḥ | pāśā̍ḥ | ā̱di̱tyā̱ḥ | ri̱pave̍ | vi-cṛ̍ttāḥ |
a̱śvī-i̍va | tān | ati̍ | ye̱ṣa̱m | rathe̍na | ari̍ṣṭāḥ | u̱rau | ā | śarma̍n | syā̱ma̱ ||2.27.16||

2.27.17a māhaṁ ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍mā̱peḥ |
2.27.17c mā rā̱yo rā̍jantsu̱yamā̱dava̍ sthāṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

mā | a̱ham | ma̱ghona̍ḥ | va̱ru̱ṇa̱ | pri̱yasya̍ | bhū̱ri̱-dāvna̍ḥ | ā | vi̱da̱m | śūna̍m | ā̱peḥ |
mā | rā̱yaḥ | rā̱jan | su̱-yamā̍t | ava̍ | sthā̱m | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.27.17||


2.28.1a i̱daṁ ka̱verā̍di̱tyasya̍ sva̱rājo̱ viśvā̍ni̱ sāntya̱bhya̍stu ma̱hnā |
2.28.1c ati̱ yo ma̱ndro ya̱jathā̍ya de̱vaḥ su̍kī̱rtiṁ bhi̍kṣe̱ varu̍ṇasya̱ bhūre̍ḥ ||

i̱dam | ka̱veḥ | ā̱di̱tyasya̍ | sva̱-rāja̍ḥ | viśvā̍ni | santi̍ | a̱bhi | a̱stu̱ | ma̱hnā |
ati̍ | yaḥ | ma̱ndraḥ | ya̱jathā̍ya | de̱vaḥ | su̱-kī̱rtim | bhi̱kṣe̱ | varu̍ṇasya | bhūre̍ḥ ||2.28.1||

2.28.2a tava̍ vra̱te su̱bhagā̍saḥ syāma svā̱dhyo̍ varuṇa tuṣṭu̱vāṁsa̍ḥ |
2.28.2c u̱pāya̍na u̱ṣasā̱ṁ goma̍tīnāma̱gnayo̱ na jara̍māṇā̱ anu̱ dyūn ||

tava̍ | vra̱te | su̱-bhagā̍saḥ | syā̱ma̱ | su̱-ā̱dhya̍ḥ | va̱ru̱ṇa̱ | tu̱stu̱-vāṁsa̍ḥ |
u̱pa̱-aya̍ne | u̱ṣasā̍m | go-ma̍tīnām | a̱gnaya̍ḥ | na | jara̍māṇāḥ | anu̍ | dyūn ||2.28.2||

2.28.3a tava̍ syāma puru̱vīra̍sya̱ śarma̍nnuru̱śaṁsa̍sya varuṇa praṇetaḥ |
2.28.3c yū̱yaṁ na̍ḥ putrā aditeradabdhā a̱bhi kṣa̍madhva̱ṁ yujyā̍ya devāḥ ||

tava̍ | syā̱ma̱ | pu̱ru̱-vīra̍sya | śarma̍n | u̱ru̱-śaṁsa̍sya | va̱ru̱ṇa̱ | pra̱ne̱ta̱riti̍ pra-netaḥ |
yū̱yam | na̱ḥ | pu̱trā̱ḥ | a̱di̱te̱ḥ | a̱da̱bdhā̱ḥ | a̱bhi | kṣa̱ma̱dhva̱m | yujyā̍ya | de̱vā̱ḥ ||2.28.3||

2.28.4a pra sī̍mādi̱tyo a̍sṛjadvidha̱rtām̐ ṛ̱taṁ sindha̍vo̱ varu̍ṇasya yanti |
2.28.4c na śrā̍myanti̱ na vi mu̍cantye̱te vayo̱ na pa̍ptū raghu̱yā pari̍jman ||

pra | sī̱m | ā̱di̱tyaḥ | a̱sṛ̱ja̱t | vi̱-dha̱rtā | ṛ̱tam | sindha̍vaḥ | varu̍ṇasya | ya̱nti̱ |
na | śrā̱mya̱nti̱ | na | vi | mu̱ca̱nti̱ | e̱te | vaya̍ḥ | na | pa̱ptu̱ḥ | ra̱ghu̱-yā | pari̍-jman ||2.28.4||

2.28.5a vi macchra̍thāya raśa̱nāmi̱vāga̍ ṛ̱dhyāma̍ te varuṇa̱ khāmṛ̱tasya̍ |
2.28.5c mā tantu̍śchedi̱ vaya̍to̱ dhiya̍ṁ me̱ mā mātrā̍ śārya̱pasa̍ḥ pu̱ra ṛ̱toḥ ||

vi | mat | śra̱tha̱ya̱ | ra̱śa̱nām-i̍va | āga̍ḥ | ṛ̱dhyāma̍ | te̱ | va̱ru̱ṇa̱ | khām | ṛ̱tasya̍ |
mā | tantu̍ḥ | che̱di̱ | vaya̍taḥ | dhiya̍m | me̱ | mā | mātrā̍ | śā̱ri̱ | a̱pasa̍ḥ | pu̱rā | ṛ̱toḥ ||2.28.5||

2.28.6a apo̱ su mya̍kṣa varuṇa bhi̱yasa̱ṁ matsamrā̱ḻṛtā̱vo'nu̍ mā gṛbhāya |
2.28.6c dāme̍va va̱tsādvi mu̍mu̱gdhyaṁho̍ na̱hi tvadā̱re ni̱miṣa̍śca̱neśe̍ ||

apo̱ iti̍ | su | mya̱kṣa̱ | va̱ru̱ṇa̱ | bhi̱yasa̍m | mat | sam-rā̍ṭ | ṛta̍-vaḥ | anu̍ | mā̱ | gṛ̱bhā̱ya̱ |
dāma̍-iva | va̱tsāt | vi | mu̱mu̱gdhi̱ | aṁha̍ḥ | na̱hi | tvat | ā̱re | ni̱-miṣa̍ḥ | ca̱na | īśe̍ ||2.28.6||

2.28.7a mā no̍ va̱dhairva̍ruṇa̱ ye ta̍ i̱ṣṭāvena̍ḥ kṛ̱ṇvanta̍masura bhrī̱ṇanti̍ |
2.28.7c mā jyoti̍ṣaḥ pravasa̱thāni̍ ganma̱ vi ṣū mṛdha̍ḥ śiśratho jī̱vase̍ naḥ ||

mā | na̱ḥ | va̱dhaiḥ | va̱ru̱ṇa̱ | ye | te̱ | i̱ṣṭau | ena̍ḥ | kṛ̱ṇvanta̍m | a̱su̱ra̱ | bhrī̱ṇanti̍ |
mā | jyoti̍ṣaḥ | pra̱-va̱sa̱thāni̍ | ga̱nma̱ | vi | su | mṛdha̍ḥ | śi̱śra̱tha̱ḥ | jī̱vase̍ | na̱ḥ ||2.28.7||

2.28.8a nama̍ḥ pu̱rā te̍ varuṇo̱ta nū̱namu̱tāpa̱raṁ tu̍vijāta bravāma |
2.28.8c tve hi ka̱ṁ parva̍te̱ na śri̱tānyapra̍cyutāni dūḻabha vra̱tāni̍ ||

nama̍ḥ | pu̱rā | te̱ | va̱ru̱ṇa̱ | u̱ta | nū̱nam | u̱ta | a̱pa̱ram | tu̱vi̱-jā̱ta̱ | bra̱vā̱ma̱ |
tve iti̍ | hi | ka̱m | parva̍te | na | śri̱tāni̍ | apra̍-cyutāni | du̱ḥ-da̱bha̱ | vra̱tāni̍ ||2.28.8||

2.28.9a para̍ ṛ̱ṇā sā̍vī̱radha̱ matkṛ̍tāni̱ māhaṁ rā̍janna̱nyakṛ̍tena bhojam |
2.28.9c avyu̍ṣṭā̱ innu bhūya̍sīru̱ṣāsa̱ ā no̍ jī̱vānva̍ruṇa̱ tāsu̍ śādhi ||

parā̍ | ṛ̱ṇā | sā̱vī̱ḥ | adha̍ | mat-kṛ̍tāni | mā | a̱ham | rā̱ja̱n | a̱nya-kṛ̍tena | bho̱ja̱m |
avi̍-uṣṭāḥ | it | nu | bhūya̍sīḥ | u̱ṣasa̍ḥ | ā | na̱ḥ | jī̱vān | va̱ru̱ṇa̱ | tāsu̍ | śā̱dhi̱ ||2.28.9||

2.28.10a yo me̍ rāja̱nyujyo̍ vā̱ sakhā̍ vā̱ svapne̍ bha̱yaṁ bhī̱rave̱ mahya̱māha̍ |
2.28.10c ste̱no vā̱ yo dipsa̍ti no̱ vṛko̍ vā̱ tvaṁ tasmā̍dvaruṇa pāhya̱smān ||

yaḥ | me̱ | rā̱ja̱n | yujya̍ḥ | vā̱ | sakhā̍ | vā̱ | svapne̍ | bha̱yam | bhī̱rave̍ | mahya̍m | āha̍ |
ste̱naḥ | vā̱ | yaḥ | dipsa̍ti | na̱ḥ | vṛka̍ḥ | vā̱ | tvam | tasmā̍t | va̱ru̱ṇa̱ | pā̱hi̱ | a̱smān ||2.28.10||

2.28.11a māhaṁ ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍mā̱peḥ |
2.28.11c mā rā̱yo rā̍jantsu̱yamā̱dava̍ sthāṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

mā | a̱ham | ma̱ghona̍ḥ | va̱ru̱ṇa̱ | pri̱yasya̍ | bhū̱ri̱-dāvna̍ḥ | ā | vi̱da̱m | śūna̍m | ā̱peḥ |
mā | rā̱yaḥ | rā̱jan | su̱-yamā̍t | ava̍ | sthā̱m | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.28.11||


2.29.1a dhṛta̍vratā̱ ādi̍tyā̱ iṣi̍rā ā̱re matka̍rta raha̱sūri̱vāga̍ḥ |
2.29.1c śṛ̱ṇva̱to vo̱ varu̍ṇa̱ mitra̱ devā̍ bha̱drasya̍ vi̱dvām̐ ava̍se huve vaḥ ||

dhṛta̍-vratāḥ | ādi̍tyāḥ | iṣi̍rāḥ | ā̱re | mat | ka̱rta̱ | ra̱ha̱sūḥ-i̍va | āga̍ḥ |
śṛ̱ṇva̱taḥ | va̱ḥ | varu̍ṇa | mitra̍ | devā̍ḥ | bha̱drasya̍ | vi̱dvān | ava̍se | hu̱ve̱ | va̱ḥ ||2.29.1||

2.29.2a yū̱yaṁ de̍vā̱ḥ prama̍tiryū̱yamojo̍ yū̱yaṁ dveṣā̍ṁsi sanu̱taryu̍yota |
2.29.2c a̱bhi̱kṣa̱ttāro̍ a̱bhi ca̱ kṣama̍dhvama̱dyā ca̍ no mṛ̱ḻaya̍tāpa̱raṁ ca̍ ||

yū̱yam | de̱vā̱ḥ | pra-ma̍tiḥ | yū̱yam | oja̍ḥ | yū̱yam | dveṣā̍ṁsi | sa̱nu̱taḥ | yu̱yo̱ta̱ |
a̱bhi̱-kṣa̱ttāra̍ḥ | a̱bhi | ca̱ | kṣama̍dhvam | a̱dya | ca̱ | na̱ḥ | mṛ̱ḻaya̍ta | a̱pa̱ram | ca̱ ||2.29.2||

2.29.3a kimū̱ nu va̍ḥ kṛṇavā̱māpa̍reṇa̱ kiṁ sane̍na vasava̱ āpye̍na |
2.29.3c yū̱yaṁ no̍ mitrāvaruṇādite ca sva̱stimi̍ndrāmaruto dadhāta ||

kim | ū̱m̐ iti̍ | nu | va̱ḥ | kṛ̱ṇa̱vā̱ma̱ | apa̍reṇa | kim | sane̍na | va̱sa̱va̱ḥ | āpye̍na |
yū̱yam | na̱ḥ | mi̱trā̱va̱ru̱ṇā̱ | a̱di̱te̱ | ca̱ | sva̱stim | i̱ndrā̱ma̱ru̱ta̱ḥ | da̱dhā̱ta̱ ||2.29.3||

2.29.4a ha̱ye de̍vā yū̱yamidā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m |
2.29.4c mā vo̱ ratho̍ madhyama̱vāḻṛ̱te bhū̱nmā yu̱ṣmāva̍tsvā̱piṣu̍ śramiṣma ||

ha̱ye | de̱vā̱ḥ | yū̱yam | it | ā̱paya̍ḥ | stha̱ | te | mṛ̱ḻa̱ta̱ | nādha̍mānāya | mahya̍m |
mā | va̱ḥ | ratha̍ḥ | ma̱dhya̱ma̱-vāṭ | ṛ̱te | bhū̱t | mā | yu̱ṣmāva̍t-su | ā̱piṣu̍ | śra̱mi̱ṣma̱ ||2.29.4||

2.29.5a pra va̱ eko̍ mimaya̱ bhūryāgo̱ yanmā̍ pi̱teva̍ kita̱vaṁ śa̍śā̱sa |
2.29.5c ā̱re pāśā̍ ā̱re a̱ghāni̍ devā̱ mā mādhi̍ pu̱tre vimi̍va grabhīṣṭa ||

pra | va̱ḥ | eka̍ḥ | mi̱ma̱ya̱ | bhūri̍ | āga̍ḥ | yat | mā̱ | pi̱tā-i̍va | ki̱ta̱vam | śa̱śā̱sa |
ā̱re | pāśā̍ḥ | ā̱re | a̱ghāni̍ | de̱vā̱ḥ | mā | mā̱ | adhi̍ | pu̱tre | vim-i̍va | gra̱bhī̱ṣṭa̱ ||2.29.5||

2.29.6a a̱rvāñco̍ a̱dyā bha̍vatā yajatrā̱ ā vo̱ hārdi̱ bhaya̍māno vyayeyam |
2.29.6c trādhva̍ṁ no devā ni̱juro̱ vṛka̍sya̱ trādhva̍ṁ ka̱rtāda̍va̱pado̍ yajatrāḥ ||

a̱rvāñca̍ḥ | a̱dya | bha̱va̱ta̱ | ya̱ja̱trā̱ḥ | ā | va̱ḥ | hārdi̍ | bhaya̍mānaḥ | vya̱ye̱ya̱m |
trādhva̍m | na̱ḥ | de̱vā̱ḥ | ni̱-jura̍ḥ | vṛka̍sya | trādhva̍m | ka̱rtāt | a̱va̱-pada̍ḥ | ya̱ja̱trā̱ḥ ||2.29.6||

2.29.7a māhaṁ ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍mā̱peḥ |
2.29.7c mā rā̱yo rā̍jantsu̱yamā̱dava̍ sthāṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

mā | a̱ham | ma̱ghona̍ḥ | va̱ru̱ṇa̱ | pri̱yasya̍ | bhū̱ri̱-dāvna̍ḥ | ā | vi̱da̱m | śūna̍m | ā̱peḥ |
mā | rā̱yaḥ | rā̱jan | su̱-yamā̍t | ava̍ | sthā̱m | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.29.7||


2.30.1a ṛ̱taṁ de̱vāya̍ kṛṇva̱te sa̍vi̱tra indrā̍yāhi̱ghne na ra̍manta̱ āpa̍ḥ |
2.30.1c aha̍raharyātya̱ktura̱pāṁ kiyā̱tyā pra̍tha̱maḥ sarga̍ āsām ||

ṛ̱tam | de̱vāya̍ | kṛ̱ṇva̱te | sa̱vi̱tre | indrā̍ya | a̱hi̱-ghne | na | ra̱ma̱nte̱ | āpa̍ḥ |
aha̍ḥ-ahaḥ | yā̱ti̱ | a̱ktuḥ | a̱pām | kiya̍ti | ā | pra̱tha̱maḥ | sarga̍ḥ | ā̱sā̱m ||2.30.1||

2.30.2a yo vṛ̱trāya̱ sina̱matrābha̍riṣya̱tpra taṁ jani̍trī vi̱duṣa̍ uvāca |
2.30.2c pa̱tho rada̍ntī̱ranu̱ joṣa̍masmai di̱vedi̍ve̱ dhuna̍yo ya̱ntyartha̍m ||

yaḥ | vṛ̱trāya̍ | sina̍m | atra̍ | abha̍riṣyat | pra | tam | jani̍trī | vi̱duṣe̍ | u̱vā̱ca̱ |
pa̱thaḥ | rada̍ntīḥ | anu̍ | joṣa̍m | a̱smai̱ | di̱ve-di̍ve | dhuna̍yaḥ | ya̱nti̱ | artha̍m ||2.30.2||

2.30.3a ū̱rdhvo hyasthā̱dadhya̱ntari̱kṣe'dhā̍ vṛ̱trāya̱ pra va̱dhaṁ ja̍bhāra |
2.30.3c miha̱ṁ vasā̍na̱ upa̱ hīmadu̍drotti̱gmāyu̍dho ajaya̱cchatru̱mindra̍ḥ ||

ū̱rdhvaḥ | hi | asthā̍t | adhi̍ | a̱ntari̍kṣe | adha̍ | vṛ̱trāya̍ | pra | va̱dham | ja̱bhā̱ra̱ |
miha̍m | vasā̍naḥ | upa̍ | hi | ī̱m | adu̍drot | ti̱gma-ā̍yudhaḥ | a̱ja̱ya̱t | śatru̍m | indra̍ḥ ||2.30.3||

2.30.4a bṛha̍spate̱ tapu̱ṣāśne̍va vidhya̱ vṛka̍dvaraso̱ asu̍rasya vī̱rān |
2.30.4c yathā̍ ja̱ghantha̍ dhṛṣa̱tā pu̱rā ci̍de̱vā ja̍hi̱ śatru̍ma̱smāka̍mindra ||

bṛha̍spate | tapu̍ṣā | aśnā̍-iva | vi̱dhya̱ | vṛka̍-dvarasaḥ | asu̍rasya | vī̱rān |
yathā̍ | ja̱ghantha̍ | dhṛ̱ṣa̱tā | pu̱rā | ci̱t | e̱va | ja̱hi̱ | śatru̍m | a̱smāka̍m | i̱ndra̱ ||2.30.4||

2.30.5a ava̍ kṣipa di̱vo aśmā̍namu̱ccā yena̱ śatru̍ṁ mandasā̱no ni̱jūrvā̍ḥ |
2.30.5c to̱kasya̍ sā̱tau tana̍yasya̱ bhūre̍ra̱smām̐ a̱rdhaṁ kṛ̍ṇutādindra̱ gonā̍m ||

ava̍ | kṣi̱pa̱ | di̱vaḥ | aśmā̍nam | u̱ccā | yena̍ | śatru̍m | ma̱nda̱sā̱naḥ | ni̱-jūrvā̍ḥ |
to̱kasya̍ | sā̱tau | tana̍yasya | bhūre̍ḥ | a̱smān | a̱rdham | kṛ̱ṇu̱tā̱t | i̱ndra̱ | gonā̍m ||2.30.5||

2.30.6a pra hi kratu̍ṁ vṛ̱hatho̱ yaṁ va̍nu̱tho ra̱dhrasya̍ stho̱ yaja̍mānasya co̱dau |
2.30.6c indrā̍somā yu̱vama̱smām̐ a̍viṣṭama̱sminbha̱yasthe̍ kṛṇutamu lo̱kam ||

pra | hi | kratu̍m | vṛ̱hatha̍ḥ | yam | va̱nu̱thaḥ | ra̱dhrasya̍ | stha̱ḥ | yaja̍mānasya | co̱dau |
indrā̍somā | yu̱vam | a̱smān | a̱vi̱ṣṭa̱m | a̱smin | bha̱ya-sthe̍ | kṛ̱ṇu̱ta̱m | ū̱m̐ iti̍ | lo̱kam ||2.30.6||

2.30.7a na mā̍ tama̱nna śra̍ma̱nnota ta̍ndra̱nna vo̍cāma̱ mā su̍no̱teti̱ soma̍m |
2.30.7c yo me̍ pṛ̱ṇādyo dada̱dyo ni̱bodhā̱dyo mā̍ su̱nvanta̱mupa̱ gobhi̱rāya̍t ||

na | mā̱ | ta̱ma̱t | na | śra̱ma̱t | na | u̱ta | ta̱ndra̱t | na | vo̱cā̱ma̱ | mā | su̱no̱ta̱ | iti̍ | soma̍m |
yaḥ | me̱ | pṛ̱ṇāt | yaḥ | dada̍t | yaḥ | ni̱-bodhā̍t | yaḥ | mā̱ | su̱nvanta̍m | upa̍ | gobhi̍ḥ | ā | aya̍t ||2.30.7||

2.30.8a sara̍svati̱ tvama̱smām̐ a̍viḍḍhi ma̱rutva̍tī dhṛṣa̱tī je̍ṣi̱ śatrū̍n |
2.30.8c tyaṁ ci̱cchardha̍ntaṁ taviṣī̱yamā̍ṇa̱mindro̍ hanti vṛṣa̱bhaṁ śaṇḍi̍kānām ||

sara̍svati | tvam | a̱smān | a̱vi̱ḍḍhi̱ | ma̱rutva̍tī | dhṛ̱ṣa̱tī | je̱ṣi̱ | śatrū̍n |
tyam | ci̱t | śardha̍ntam | ta̱vi̱ṣī̱-yamā̍ṇam | indra̍ḥ | ha̱nti̱ | vṛ̱ṣa̱bham | śaṇḍi̍kānām ||2.30.8||

2.30.9a yo na̱ḥ sanu̍tya u̱ta vā̍ jigha̱tnura̍bhi̱khyāya̱ taṁ ti̍gi̱tena̍ vidhya |
2.30.9c bṛha̍spata̱ āyu̍dhairjeṣi̱ śatrū̍ndru̱he rīṣa̍nta̱ṁ pari̍ dhehi rājan ||

yaḥ | na̱ḥ | sanu̍tyaḥ | u̱ta | vā̱ | ji̱gha̱tnuḥ | a̱bhi̱-khyāya̍ | tam | ti̱gi̱tena̍ | vi̱dhya̱ |
bṛha̍spate | āyu̍dhaiḥ | je̱ṣi̱ | śatrū̍n | dru̱he | riṣa̍ntam | pari̍ | dhe̱hi̱ | rā̱ja̱n ||2.30.9||

2.30.10a a̱smāke̍bhi̱ḥ satva̍bhiḥ śūra̱ śūrai̍rvī̱ryā̍ kṛdhi̱ yāni̍ te̱ kartvā̍ni |
2.30.10c jyoga̍bhūva̱nnanu̍dhūpitāso ha̱tvī teṣā̱mā bha̍rā no̱ vasū̍ni ||

a̱smāke̍bhiḥ | satva̍-bhiḥ | śū̱ra̱ | śūrai̍ḥ | vī̱ryā̍ | kṛ̱dhi̱ | yāni̍ | te̱ | kartvā̍ni |
jyok | a̱bhū̱va̱n | anu̍-dhūpitāsaḥ | ha̱tvī | teṣā̍m | ā | bha̱ra̱ | na̱ḥ | vasū̍ni ||2.30.10||

2.30.11a taṁ va̱ḥ śardha̱ṁ māru̍taṁ sumna̱yurgi̱ropa̍ bruve̱ nama̍sā̱ daivya̱ṁ jana̍m |
2.30.11c yathā̍ ra̱yiṁ sarva̍vīra̱ṁ naśā̍mahā apatya̱sāca̱ṁ śrutya̍ṁ di̱vedi̍ve ||

tam | va̱ḥ | śardha̍m | māru̍tam | su̱mna̱-yuḥ | gi̱rā | upa̍ | bru̱ve̱ | nama̍sā | daivya̍m | jana̍m |
yathā̍ | ra̱yim | sarva̍-vīram | naśā̍mahai | a̱pa̱tya̱-sāca̍m | śrutya̍m | di̱ve-di̍ve ||2.30.11||


2.31.1a a̱smāka̍ṁ mitrāvaruṇāvata̱ṁ ratha̍mādi̱tyai ru̱drairvasu̍bhiḥ sacā̱bhuvā̍ |
2.31.1c pra yadvayo̱ na papta̱nvasma̍na̱spari̍ śrava̱syavo̱ hṛṣī̍vanto vana̱rṣada̍ḥ ||

a̱smāka̍m | mi̱trā̱va̱ru̱ṇā̱ | a̱va̱ta̱m | ratha̍m | ā̱di̱tyaiḥ | ru̱draiḥ | vasu̍-bhiḥ | sa̱cā̱-bhuvā̍ |
pra | yat | vaya̍ḥ | na | papta̍n | vasma̍naḥ | pari̍ | śra̱va̱syava̍ḥ | hṛṣī̍-vantaḥ | va̱na̱-sada̍ḥ ||2.31.1||

2.31.2a adha̍ smā na̱ uda̍vatā sajoṣaso̱ ratha̍ṁ devāso a̱bhi vi̱kṣu vā̍ja̱yum |
2.31.2c yadā̱śava̱ḥ padyā̍bhi̱stitra̍to̱ raja̍ḥ pṛthi̱vyāḥ sānau̱ jaṅgha̍nanta pā̱ṇibhi̍ḥ ||

adha̍ | sma̱ | na̱ḥ | ut | a̱va̱ta̱ | sa̱-jo̱ṣa̱sa̱ḥ | ratha̍m | de̱vā̱sa̱ḥ | a̱bhi | vi̱kṣu | vā̱ja̱-yum |
yat | ā̱śava̍ḥ | padyā̍bhiḥ | titra̍taḥ | raja̍ḥ | pṛ̱thi̱vyāḥ | sānau̍ | jaṅgha̍nanta | pā̱ṇi-bhi̍ḥ ||2.31.2||

2.31.3a u̱ta sya na̱ indro̍ vi̱śvaca̍rṣaṇirdi̱vaḥ śardhe̍na̱ māru̍tena su̱kratu̍ḥ |
2.31.3c anu̱ nu sthā̍tyavṛ̱kābhi̍rū̱tibhī̱ ratha̍ṁ ma̱he sa̱naye̱ vāja̍sātaye ||

u̱ta | syaḥ | na̱ḥ | indra̍ḥ | vi̱śva-ca̍rṣaṇiḥ | di̱vaḥ | śardhe̍na | māru̍tena | su̱-kratu̍ḥ |
anu̍ | nu | sthā̱ti̱ | a̱vṛ̱kābhi̍ḥ | ū̱ti-bhi̍ḥ | ratha̍m | ma̱he | sa̱naye̍ | vāja̍-sātaye ||2.31.3||

2.31.4a u̱ta sya de̱vo bhuva̍nasya sa̱kṣaṇi̱stvaṣṭā̱ gnābhi̍ḥ sa̱joṣā̍ jūjuva̱dratha̍m |
2.31.4c iḻā̱ bhago̍ bṛhaddi̱vota roda̍sī pū̱ṣā pura̍ṁdhira̱śvinā̱vadhā̱ patī̍ ||

u̱ta | syaḥ | de̱vaḥ | bhuva̍nasya | sa̱kṣaṇi̍ḥ | tvaṣṭā̍ | gnābhi̍ḥ | sa̱-joṣā̍ḥ | jū̱ju̱va̱t | ratha̍m |
iḻā̍ | bhaga̍ḥ | bṛ̱ha̱t-di̱vā | u̱ta | roda̍sī̱ iti̍ | pū̱ṣā | pura̍m-dhiḥ | a̱śvinau̍ | adha̍ | patī̱ iti̍ ||2.31.4||

2.31.5a u̱ta tye de̱vī su̱bhage̍ mithū̱dṛśo̱ṣāsā̱naktā̱ jaga̍tāmapī̱juvā̍ |
2.31.5c stu̱ṣe yadvā̍ṁ pṛthivi̱ navya̍sā̱ vaca̍ḥ sthā̱tuśca̱ vaya̱striva̍yā upa̱stire̍ ||

u̱ta | tye iti̍ | de̱vī iti̍ | su̱bhage̱ iti̍ su̱-bhage̍ | mi̱thu̱-dṛśā̍ | u̱ṣasā̱naktā̍ | jaga̍tām | a̱pi̱-juvā̍ |
stu̱ṣe | yat | vā̱m | pṛ̱thi̱vi̱ | navya̍sā | vaca̍ḥ | sthā̱tuḥ | ca̱ | vaya̍ḥ | tri-va̍yāḥ | u̱pa̱-stire̍ ||2.31.5||

2.31.6a u̱ta va̱ḥ śaṁsa̍mu̱śijā̍miva śma̱syahi̍rbu̱dhnyo̱3̱̍'ja eka̍pādu̱ta |
2.31.6c tri̱ta ṛ̍bhu̱kṣāḥ sa̍vi̱tā cano̍ dadhe̱'pāṁ napā̍dāśu̱hemā̍ dhi̱yā śami̍ ||

u̱ta | va̱ḥ | śaṁsa̍m | u̱śijā̍m-iva | śma̱si̱ | ahi̍ḥ | bu̱dhnya̍ḥ | a̱jaḥ | eka̍-pāt | u̱ta |
tri̱taḥ | ṛ̱bhu̱kṣāḥ | sa̱vi̱tā | cana̍ḥ | da̱dhe̱ | a̱pām | napā̍t | ā̱śu̱-hemā̍ | dhi̱yā | śami̍ ||2.31.6||

2.31.7a e̱tā vo̍ va̱śmyudya̍tā yajatrā̱ ata̍kṣannā̱yavo̱ navya̍se̱ sam |
2.31.7c śra̱va̱syavo̱ vāja̍ṁ cakā̱nāḥ sapti̱rna rathyo̱ aha̍ dhī̱tima̍śyāḥ ||

e̱tā | va̱ḥ | va̱śmi̱ | ut-ya̍tā | ya̱ja̱trā̱ḥ | ata̍kṣan | ā̱yava̍ḥ | navya̍se | sam |
śra̱va̱syava̍ḥ | vāja̍m | ca̱kā̱nāḥ | sapti̍ḥ | na | rathya̍ḥ | aha̍ | dhī̱tim | a̱śyā̱ḥ ||2.31.7||


2.32.1a a̱sya me̍ dyāvāpṛthivī ṛtāya̱to bhū̱tama̍vi̱trī vaca̍sa̱ḥ siṣā̍sataḥ |
2.32.1c yayo̱rāyu̍ḥ prata̱raṁ te i̱daṁ pu̱ra upa̍stute vasū̱yurvā̍ṁ ma̱ho da̍dhe ||

a̱sya | me̱ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | ṛ̱ta̱-ya̱taḥ | bhū̱tam | a̱vi̱trī iti̍ | vaca̍saḥ | sisā̍sataḥ |
yayo̍ḥ | āyu̍ḥ | pra̱-ta̱ram | te iti̍ | i̱dam | pu̱raḥ | upa̍stute̱ ityupa̍-stute | va̱su̱-yuḥ | vā̱ | ma̱haḥ | da̱dhe̱ ||2.32.1||

2.32.2a mā no̱ guhyā̱ ripa̍ ā̱yoraha̍ndabha̱nmā na̍ ā̱bhyo rī̍radho du̱cchunā̍bhyaḥ |
2.32.2c mā no̱ vi yau̍ḥ sa̱khyā vi̱ddhi tasya̍ naḥ sumnāya̱tā mana̍sā̱ tattve̍mahe ||

mā | na̱ḥ | guhyā̍ḥ | ripa̍ḥ | ā̱yoḥ | aha̍n | da̱bha̱n | mā | na̱ḥ | ā̱bhyaḥ | rī̱ra̱dha̱ḥ | du̱cchunā̍bhyaḥ |
mā | na̱ḥ | vi | yau̱ḥ | sa̱khyā | vi̱ddhi | tasya̍ | na̱ḥ | su̱mna̱-ya̱tā | mana̍sā | tat | tvā̱ | ī̱ma̱he̱ ||2.32.2||

2.32.3a ahe̍ḻatā̱ mana̍sā śru̱ṣṭimā va̍ha̱ duhā̍nāṁ dhe̱nuṁ pi̱pyuṣī̍masa̱ścata̍m |
2.32.3c padyā̍bhirā̱śuṁ vaca̍sā ca vā̱jina̱ṁ tvāṁ hi̍nomi puruhūta vi̱śvahā̍ ||

ahe̍ḻatā | mana̍sā | śru̱ṣṭim | ā | va̱ha̱ | duhā̍nām | dhe̱num | pi̱pyuṣī̍m | a̱sa̱ścata̍m |
padyā̍bhiḥ | ā̱śum | vaca̍sā | ca̱ | vā̱jina̍m | tvām | hi̱no̱mi̱ | pu̱ru̱-hū̱ta̱ | vi̱śvahā̍ ||2.32.3||

2.32.4a rā̱kāma̱haṁ su̱havā̍ṁ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̍ |
2.32.4c sīvya̱tvapa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̍tu vī̱raṁ śa̱tadā̍yamu̱kthya̍m ||

rā̱kām | a̱ham | su̱-havā̍m | su̱-stu̱tī | hu̱ve̱ | śṛ̱ṇotu̍ | na̱ḥ | su̱-bhagā̍ | bodha̍tu | tmanā̍ |
sīvya̍tu | apa̍ḥ | sū̱cyā | acchi̍dyamānayā | dadā̍tu | vī̱ram | śa̱ta-dā̍yam | u̱kthya̍m ||2.32.4||

2.32.5a yāste̍ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱rdadā̍si dā̱śuṣe̱ vasū̍ni |
2.32.5c tābhi̍rno a̱dya su̱manā̍ u̱pāga̍hi sahasrapo̱ṣaṁ su̍bhage̱ rarā̍ṇā ||

yāḥ | te̱ | rā̱ke̱ | su̱-ma̱taya̍ḥ | su̱-peśa̍saḥ | yābhi̍ḥ | dadā̍si | dā̱śuṣe̍ | vasū̍ni |
tābhi̍ḥ | na̱ḥ | a̱dya | su̱-manā̍ḥ | u̱pa̱-āga̍hi | sa̱ha̱sra̱-po̱ṣam | su̱-bha̱ge̱ | rarā̍ṇā ||2.32.5||

2.32.6a sinī̍vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱masi̱ svasā̍ |
2.32.6c ju̱ṣasva̍ ha̱vyamāhu̍taṁ pra̱jāṁ de̍vi didiḍḍhi naḥ ||

sinī̍vāli | pṛthu̍-stuke | yā | de̱vānā̍m | asi̍ | svasā̍ |
ju̱ṣasva̍ | ha̱vyam | ā-hu̍tam | pra̱-jām | de̱vi̱ | di̱di̱ḍḍhi̱ | na̱ḥ ||2.32.6||

2.32.7a yā su̍bā̱huḥ sva̍ṅgu̱riḥ su̱ṣūmā̍ bahu̱sūva̍rī |
2.32.7c tasyai̍ vi̱śpatnyai̍ ha̱viḥ si̍nīvā̱lyai ju̍hotana ||

yā | su̱-bā̱huḥ | su̱-a̱ṅgu̱riḥ | su̱-sūmā̍ | ba̱hu̱-sūva̍rī |
tasyai̍ | vi̱śpatnyai̍ | ha̱viḥ | si̱nī̱vā̱lyai | ju̱ho̱ta̱na̱ ||2.32.7||

2.32.8a yā gu̱ṅgūryā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
2.32.8c i̱ndrā̱ṇīma̍hva ū̱taye̍ varuṇā̱nīṁ sva̱staye̍ ||

yā | gu̱ṅgūḥ | yā | si̱nī̱vā̱lī | yā | rā̱kā | yā | sara̍svatī |
i̱ndrā̱ṇīm | a̱hve̱ | ū̱taye̍ | va̱ru̱ṇā̱nīm | sva̱staye̍ ||2.32.8||


2.33.1a ā te̍ pitarmarutāṁ su̱mname̍tu̱ mā na̱ḥ sūrya̍sya sa̱ṁdṛśo̍ yuyothāḥ |
2.33.1c a̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ ||

ā | te̱ | pi̱ta̱ḥ | ma̱ru̱tā̱m | su̱mnam | e̱tu̱ | mā | na̱ḥ | sūrya̍sya | sa̱m-dṛśa̍ḥ | yu̱yo̱thā̱ḥ |
a̱bhi | na̱ḥ | vī̱raḥ | arva̍ti | kṣa̱me̱ta̱ | pra | jā̱ye̱ma̱hi̱ | ru̱dra̱ | pra̱-jābhi̍ḥ ||2.33.1||

2.33.2a tvāda̍ttebhī rudra̱ śaṁta̍mebhiḥ śa̱taṁ himā̍ aśīya bheṣa̱jebhi̍ḥ |
2.33.2c vya1̱̍smaddveṣo̍ vita̱raṁ vyaṁho̱ vyamī̍vāścātayasvā̱ viṣū̍cīḥ ||

tvā-da̍ttebhiḥ | ru̱dra̱ | śam-ta̍mebhiḥ | śa̱tam | himā̍ḥ | a̱śī̱ya̱ | bhe̱ṣa̱jebhi̍ḥ |
vi | a̱smat | dveṣa̍ḥ | vi̱-ta̱ram | vi | aṁha̍ḥ | vi | amī̍vāḥ | cā̱ta̱ya̱sva̱ | viṣū̍cīḥ ||2.33.2||

2.33.3a śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍masta̱vasā̍ṁ vajrabāho |
2.33.3c parṣi̍ ṇaḥ pā̱ramaṁha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi ||

śreṣṭha̍ḥ | jā̱tasya̍ | ru̱dra̱ | śri̱yā | a̱si̱ | ta̱vaḥ-ta̍maḥ | ta̱vasā̍m | va̱jra̱bā̱ho̱ iti̍ vajra-bāho |
parṣi̍ | na̱ḥ | pā̱ram | aṁha̍saḥ | sva̱sti | viśvā̍ḥ | a̱bhi-i̍tīḥ | rapa̍saḥ | yu̱yo̱dhi̱ ||2.33.3||

2.33.4a mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱rmā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |
2.33.4c unno̍ vī̱rām̐ a̍rpaya bheṣa̱jebhi̍rbhi̱ṣakta̍maṁ tvā bhi̱ṣajā̍ṁ śṛṇomi ||

mā | tvā̱ | ru̱dra̱ | cu̱kru̱dhā̱ma̱ | nama̍ḥ-bhiḥ | mā | duḥ-stu̍tī | vṛ̱ṣa̱bha̱ | mā | sa-hū̍tī |
ut | na̱ḥ | vī̱rān | a̱rpa̱ya̱ | bhe̱ṣa̱jebhi̍ḥ | bhi̱ṣak-ta̍mam | tvā̱ | bhi̱ṣajā̍m | śṛ̱ṇo̱mi̱ ||2.33.4||

2.33.5a havī̍mabhi̱rhava̍te̱ yo ha̱virbhi̱rava̱ stome̍bhī ru̱draṁ di̍ṣīya |
2.33.5c ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhanma̱nāyai̍ ||

havī̍ma-bhiḥ | hava̍te | yaḥ | ha̱viḥ-bhi̍ḥ | ava̍ | stome̍bhiḥ | ru̱dram | di̱ṣī̱ya̱ |
ṛ̱dū̱dara̍ḥ | su̱-hava̍ḥ | mā | na̱ḥ | a̱syai | ba̱bhruḥ | su̱-śipra̍ḥ | rī̱ra̱dha̱t | ma̱nāyai̍ ||2.33.5||

2.33.6a unmā̍ mamanda vṛṣa̱bho ma̱rutvā̱ntvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam |
2.33.6c ghṛṇī̍va cchā̱yāma̍ra̱pā a̍śī̱yā vi̍vāseyaṁ ru̱drasya̍ su̱mnam ||

ut | mā̱ | ma̱ma̱nda̱ | vṛ̱ṣa̱bhaḥ | ma̱rutvā̍n | tvakṣī̍yasā | vaya̍sā | nādha̍mānam |
ghṛṇi̍-iva | chā̱yām | a̱ra̱pāḥ | a̱śī̱ya̱ | ā | vi̱vā̱se̱ya̱m | ru̱drasya̍ | su̱mnam ||2.33.6||

2.33.7a kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱rhasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ |
2.33.7c a̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ ||

kva̍ | syaḥ | te̱ | ru̱dra̱ | mṛ̱ḻa̱yāku̍ḥ | hasta̍ḥ | yaḥ | asti̍ | bhe̱ṣa̱jaḥ | jalā̍ṣaḥ |
a̱pa̱-bha̱rtā | rapa̍saḥ | daivya̍sya | a̱bhi | nu | mā̱ | vṛ̱ṣa̱bha̱ | ca̱kṣa̱mī̱thā̱ḥ ||2.33.7||

2.33.8a pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṁ su̍ṣṭu̱timī̍rayāmi |
2.33.8c na̱ma̱syā ka̍lmalī̱kina̱ṁ namo̍bhirgṛṇī̱masi̍ tve̱ṣaṁ ru̱drasya̱ nāma̍ ||

pra | ba̱bhrave̍ | vṛ̱ṣa̱bhāya̍ | śvi̱tī̱ce | ma̱haḥ | ma̱hīm | su̱-stu̱tim | ī̱ra̱yā̱mi̱ |
na̱ma̱sya | ka̱lma̱lī̱kina̍m | nama̍ḥ-bhiḥ | gṛ̱ṇī̱masi̍ | tve̱ṣam | ru̱drasya̍ | nāma̍ ||2.33.8||

2.33.9a sthi̱rebhi̱raṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ |
2.33.9c īśā̍nāda̱sya bhuva̍nasya̱ bhūre̱rna vā u̍ yoṣadru̱drāda̍su̱rya̍m ||

sthi̱rebhi̍ḥ | aṅgai̍ḥ | pu̱ru̱-rūpa̍ḥ | u̱graḥ | ba̱bhruḥ | śu̱krebhi̍ḥ | pi̱pi̱śe̱ | hira̍ṇyaiḥ |
īśā̍nāt | a̱sya | bhuva̍nasya | bhūre̍ḥ | na | vai | ū̱m̐ iti̍ | yo̱ṣa̱t | ru̱drāt | a̱su̱rya̍m ||2.33.9||

2.33.10a arha̍nbibharṣi̱ sāya̍kāni̱ dhanvārha̍nni̱ṣkaṁ ya̍ja̱taṁ vi̱śvarū̍pam |
2.33.10c arha̍nni̱daṁ da̍yase̱ viśva̱mabhva̱ṁ na vā ojī̍yo rudra̱ tvada̍sti ||

arha̍n | bi̱bha̱rṣi̱ | sāya̍kāni | dhanva̍ | arha̍n | ni̱ṣkam | ya̱ja̱tam | vi̱śva-rū̍pam |
arha̍n | i̱dam | da̱ya̱se̱ | viśva̍m | abhva̍m | na | vai | ojī̍yaḥ | ru̱dra̱ | tvat | a̱sti̱ ||2.33.10||

2.33.11a stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍naṁ mṛ̱gaṁ na bhī̱mamu̍paha̱tnumu̱gram |
2.33.11c mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱'nyaṁ te̍ a̱smanni va̍pantu̱ senā̍ḥ ||

stu̱hi | śru̱tam | ga̱rta̱-sada̍m | yuvā̍nam | mṛ̱gam | na | bhī̱mam | u̱pa̱-ha̱tnum | u̱gram |
mṛ̱ḻa | ja̱ri̱tre | ru̱dra̱ | stavā̍naḥ | a̱nyam | te̱ | a̱smat | ni | va̱pa̱ntu̱ | senā̍ḥ ||2.33.11||

2.33.12a ku̱mā̱raści̍tpi̱tara̱ṁ vanda̍māna̱ṁ prati̍ nānāma rudropa̱yanta̍m |
2.33.12c bhūre̍rdā̱tāra̱ṁ satpa̍tiṁ gṛṇīṣe stu̱tastvaṁ bhe̍ṣa̱jā rā̍sya̱sme ||

ku̱mā̱raḥ | ci̱t | pi̱tara̍m | vanda̍mānam | prati̍ | na̱nā̱ma̱ | ru̱dra̱ | u̱pa̱-yanta̍m |
bhūre̍ḥ | dā̱tāra̍m | sat-pa̍tim | gṛ̱ṇī̱ṣe̱ | stu̱taḥ | tvam | bhe̱ṣa̱jā | rā̱si̱ | a̱sme iti̍ ||2.33.12||

2.33.13a yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śaṁta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu |
2.33.13c yāni̱ manu̱ravṛ̍ṇītā pi̱tā na̱stā śaṁ ca̱ yośca̍ ru̱drasya̍ vaśmi ||

yā | va̱ḥ | bhe̱ṣa̱jā | ma̱ru̱ta̱ḥ | śucī̍ni | yā | śam-ta̍mā | vṛ̱ṣa̱ṇa̱ḥ | yā | ma̱ya̱ḥ-bhu |
yāni̍ | manu̍ḥ | avṛ̍ṇīta | pi̱tā | na̱ḥ | tā | śam | ca̱ | yoḥ | ca̱ | ru̱drasya̍ | va̱śmi̱ ||2.33.13||

2.33.14a pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tirma̱hī gā̍t |
2.33.14c ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḻa ||

pari̍ | na̱ḥ | he̱tiḥ | ru̱drasya̍ | vṛ̱jyā̱ḥ | pari̍ | tve̱ṣasya̍ | du̱ḥ-ma̱tiḥ | ma̱hī | gā̱t |
ava̍ | sthi̱rā | ma̱ghava̍t-bhyaḥ | ta̱nu̱ṣva̱ | mīḍhva̍ḥ | to̱kāya̍ | tana̍yāya | mṛ̱ḻa̱ ||2.33.14||

2.33.15a e̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṁsi̍ |
2.33.15c ha̱va̱na̱śrunno̍ rudre̱ha bo̍dhi bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

e̱va | ba̱bhro̱ iti̍ | vṛ̱ṣa̱bha̱ | ce̱ki̱tā̱na̱ | yathā̍ | de̱va̱ | na | hṛ̱ṇī̱ṣe | na | haṁsi̍ |
ha̱va̱na̱-śrut | na̱ḥ | ru̱dra̱ | i̱ha | bo̱dhi̱ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.33.15||


2.34.1a dhā̱rā̱va̱rā ma̱ruto̍ dhṛ̱ṣṇvo̍jaso mṛ̱gā na bhī̱māstavi̍ṣībhira̱rcina̍ḥ |
2.34.1c a̱gnayo̱ na śu̍śucā̱nā ṛ̍jī̱ṣiṇo̱ bhṛmi̱ṁ dhama̍nto̱ apa̱ gā a̍vṛṇvata ||

dhā̱rā̱va̱rāḥ | ma̱ruta̍ḥ | ghṛ̱ṣṇu-o̍jasaḥ | mṛ̱gāḥ | na | bhī̱māḥ | tavi̍ṣībhiḥ | a̱rcina̍ḥ |
a̱gnaya̍ḥ | na | śu̱śu̱cā̱nāḥ | ṛ̱jī̱ṣiṇa̍ḥ | bhṛmi̍m | dhama̍ntaḥ | apa̍ | gāḥ | a̱vṛ̱ṇva̱ta̱ ||2.34.1||

2.34.2a dyāvo̱ na stṛbhi̍ścitayanta khā̱dino̱ vya1̱̍bhriyā̱ na dyu̍tayanta vṛ̱ṣṭaya̍ḥ |
2.34.2c ru̱dro yadvo̍ maruto rukmavakṣaso̱ vṛṣāja̍ni̱ pṛśnyā̍ḥ śu̱kra ūdha̍ni ||

dyāva̍ḥ | na | stṛ-bhi̍ḥ | ci̱ta̱ya̱nta̱ | khā̱dina̍ḥ | vi | a̱bhriyā̍ḥ | na | dyu̱ta̱ya̱nta̱ | vṛ̱ṣṭaya̍ḥ |
ru̱draḥ | yat | va̱ḥ | ma̱ru̱ta̱ḥ | ru̱kma̱-va̱kṣa̱sa̱ḥ | vṛṣā̍ | aja̍ni | pṛśnyā̍ḥ | śu̱kre | ūdha̍ni ||2.34.2||

2.34.3a u̱kṣante̱ aśvā̱m̐ atyā̍m̐ ivā̱jiṣu̍ na̱dasya̱ karṇai̍sturayanta ā̱śubhi̍ḥ |
2.34.3c hira̍ṇyaśiprā maruto̱ davi̍dhvataḥ pṛ̱kṣaṁ yā̍tha̱ pṛṣa̍tībhiḥ samanyavaḥ ||

u̱kṣante̍ | aśvā̍n | atyā̍n-iva | ā̱jiṣu̍ | na̱dasya̍ | karṇai̍ḥ | tu̱ra̱ya̱nte̱ | ā̱śu-bhi̍ḥ |
hira̍ṇya-śiprāḥ | ma̱ru̱ta̱ḥ | davi̍dhvataḥ | pṛ̱kṣam | yā̱tha̱ | pṛṣa̍tībhiḥ | sa̱-ma̱nya̱va̱ḥ ||2.34.3||

2.34.4a pṛ̱kṣe tā viśvā̱ bhuva̍nā vavakṣire mi̱trāya̍ vā̱ sada̱mā jī̱radā̍navaḥ |
2.34.4c pṛṣa̍daśvāso anava̱bhrarā̍dhasa ṛji̱pyāso̱ na va̱yune̍ṣu dhū̱rṣada̍ḥ ||

pṛ̱kṣe | tā | viśvā̍ | bhuva̍nā | va̱va̱kṣi̱re̱ | mi̱trāya̍ | vā̱ | sada̍m | ā | jī̱ra-dā̍navaḥ |
pṛṣa̍t-aśvāsaḥ | a̱na̱va̱bhra-rā̍dhasaḥ | ṛ̱ji̱pyāsa̍ḥ | na | va̱yune̍ṣu | dhū̱ḥ-sada̍ḥ ||2.34.4||

2.34.5a indha̍nvabhirdhe̱nubhī̍ ra̱pśadū̍dhabhiradhva̱smabhi̍ḥ pa̱thibhi̍rbhrājadṛṣṭayaḥ |
2.34.5c ā ha̱ṁsāso̱ na svasa̍rāṇi gantana̱ madho̱rmadā̍ya marutaḥ samanyavaḥ ||

indha̍nva-bhiḥ | dhe̱nu-bhi̍ḥ | ra̱pśadū̍dha-bhiḥ | a̱dhva̱sma-bhi̍ḥ | pa̱thi-bhi̍ḥ | bhrā̱ja̱t-ṛ̱ṣṭa̱ya̱ḥ |
ā | ha̱ṁsāsa̍ḥ | na | svasa̍rāṇi | ga̱nta̱na̱ | madho̍ḥ | madā̍ya | ma̱ru̱ta̱ḥ | sa̱-ma̱nya̱va̱ḥ ||2.34.5||

2.34.6a ā no̱ brahmā̍ṇi marutaḥ samanyavo na̱rāṁ na śaṁsa̱ḥ sava̍nāni gantana |
2.34.6c aśvā̍miva pipyata dhe̱numūdha̍ni̱ kartā̱ dhiya̍ṁ jari̱tre vāja̍peśasam ||

ā | na̱ḥ | brahmā̍ṇi | ma̱ru̱ta̱ḥ | sa̱-ma̱nya̱va̱ḥ | na̱rām | na | śaṁsa̍ḥ | sava̍nāni | ga̱nta̱na̱ |
aśvā̍m-iva | pi̱pya̱ta̱ | dhe̱num | ūdha̍ni | karta̍ | dhiya̍m | ja̱ri̱tre | vāja̍-peśasam ||2.34.6||

2.34.7a taṁ no̍ dāta maruto vā̱jina̱ṁ ratha̍ āpā̱naṁ brahma̍ ci̱taya̍ddi̱vedi̍ve |
2.34.7c iṣa̍ṁ sto̱tṛbhyo̍ vṛ̱jane̍ṣu kā̱rave̍ sa̱niṁ me̱dhāmari̍ṣṭaṁ du̱ṣṭara̱ṁ saha̍ḥ ||

tam | na̱ḥ | dā̱ta̱ | ma̱ru̱ta̱ḥ | vā̱jina̍m | rathe̍ | ā̱pā̱nam | brahma̍ | ci̱taya̍t | di̱ve-di̍ve |
iṣa̍m | sto̱tṛ-bhya̍ḥ | vṛ̱jane̍ṣu | kā̱rave̍ | sa̱nim | me̱dhām | ari̍ṣṭam | du̱stara̍m | saha̍ḥ ||2.34.7||

2.34.8a yadyu̱ñjate̍ ma̱ruto̍ ru̱kmava̍kṣa̱so'śvā̱nrathe̍ṣu̱ bhaga̱ ā su̱dāna̍vaḥ |
2.34.8c dhe̱nurna śiśve̱ svasa̍reṣu pinvate̱ janā̍ya rā̱taha̍viṣe ma̱hīmiṣa̍m ||

yat | yu̱ñjate̍ | ma̱ruta̍ḥ | ru̱kma-va̍kṣasaḥ | aśvā̍n | rathe̍ṣu | bhage̍ | ā | su̱-dāna̍vaḥ |
dhe̱nuḥ | na | śiśve̍ | svasa̍reṣu | pi̱nva̱te̱ | janā̍ya | rā̱ta-ha̍viṣe | ma̱hīm | iṣa̍m ||2.34.8||

2.34.9a yo no̍ maruto vṛ̱katā̍ti̱ martyo̍ ri̱purda̱dhe va̍savo̱ rakṣa̍tā ri̱ṣaḥ |
2.34.9c va̱rtaya̍ta̱ tapu̍ṣā ca̱kriyā̱bhi tamava̍ rudrā a̱śaso̍ hantanā̱ vadha̍ḥ ||

yaḥ | na̱ḥ | ma̱ru̱ta̱ḥ | vṛ̱ka-tā̍ti | martya̍ḥ | ri̱puḥ | da̱dhe | va̱sa̱va̱ḥ | rakṣa̍ta | ri̱ṣaḥ |
va̱rtaya̍ta | vapu̍ṣā | ca̱kriyā̍ | a̱bhi | tam | ava̍ | ru̱drā̱ḥ | a̱śasa̍ḥ | ha̱nta̱na̱ | vadha̱riti̍ ||2.34.9||

2.34.10a ci̱traṁ tadvo̍ maruto̱ yāma̍ cekite̱ pṛśnyā̱ yadūdha̱rapyā̱payo̍ du̱huḥ |
2.34.10c yadvā̍ ni̱de nava̍mānasya rudriyāstri̱taṁ jarā̍ya jura̱tāma̍dābhyāḥ ||

ci̱tram | tat | va̱ḥ | ma̱ru̱ta̱ḥ | yāma̍ | ce̱ki̱te̱ | pṛśnyā̍ḥ | yat | ūdha̍ḥ | api̍ | ā̱paya̍ḥ | du̱huḥ |
yat | vā̱ | ni̱de | nava̍mānasya | ru̱dri̱yā̱ḥ | tri̱tam | jarā̍ya | ju̱ra̱tām | a̱dā̱bhyā̱ḥ ||2.34.10||

2.34.11a tānvo̍ ma̱ho ma̱ruta̍ eva̱yāvno̱ viṣṇo̍re̱ṣasya̍ prabhṛ̱the ha̍vāmahe |
2.34.11c hira̍ṇyavarṇānkaku̱hānya̱tasru̍co brahma̱ṇyanta̱ḥ śaṁsya̱ṁ rādha̍ īmahe ||

tān | va̱ḥ | ma̱haḥ | ma̱ruta̍ḥ | e̱va̱-yāvna̍ḥ | viṣṇo̍ḥ | e̱ṣasya̍ | pra̱-bhṛ̱the | ha̱vā̱ma̱he̱ |
hira̍ṇya-varṇān | ka̱ku̱hān | ya̱ta-sru̍caḥ | bra̱hma̱ṇyanta̍ḥ | śaṁsya̍m | rādha̍ḥ | ī̱ma̱he̱ ||2.34.11||

2.34.12a te daśa̍gvāḥ pratha̱mā ya̱jñamū̍hire̱ te no̍ hinvantū̱ṣaso̱ vyu̍ṣṭiṣu |
2.34.12c u̱ṣā na rā̱mīra̍ru̱ṇairapo̍rṇute ma̱ho jyoti̍ṣā śuca̱tā goa̍rṇasā ||

te | daśa̍-gvāḥ | pra̱tha̱māḥ | ya̱jñam | ū̱hi̱re̱ | te | na̱ḥ | hi̱nva̱ntu̱ | u̱ṣasa̍ḥ | vi-u̍ṣṭiṣu |
u̱ṣāḥ | na | rā̱mīḥ | a̱ru̱ṇaiḥ | apa̍ | ū̱rṇu̱te̱ | ma̱haḥ | jyoti̍ṣā | śu̱ca̱tā | go-a̍rṇasā ||2.34.12||

2.34.13a te kṣo̱ṇībhi̍raru̱ṇebhi̱rnāñjibhī̍ ru̱drā ṛ̱tasya̱ sada̍neṣu vāvṛdhuḥ |
2.34.13c ni̱megha̍mānā̱ atye̍na̱ pāja̍sā suśca̱ndraṁ varṇa̍ṁ dadhire su̱peśa̍sam ||

te | kṣo̱ṇībhi̍ḥ | a̱ru̱ṇebhi̍ḥ | na | a̱ñji-bhi̍ḥ | ru̱drāḥ | ṛ̱tasya̍ | sada̍neṣu | va̱vṛ̱dhu̱ḥ |
ni̱-megha̍mānāḥ | atye̍na | pāja̍sā | su̱-ca̱ndram | varṇa̍m | da̱dhi̱re̱ | su̱-peśa̍sam ||2.34.13||

2.34.14a tām̐ i̍yā̱no mahi̱ varū̍thamū̱taya̱ upa̱ ghede̱nā nama̍sā gṛṇīmasi |
2.34.14c tri̱to na yānpañca̱ hotṝ̍na̱bhiṣṭa̍ya āva̱varta̱dava̍rāñca̱kriyāva̍se ||

tān | i̱yā̱naḥ | mahi̍ | varū̍tham | ū̱taye̍ | upa̍ | gha̱ | it | e̱nā | nama̍sā | gṛ̱ṇī̱ma̱si̱ |
tri̱taḥ | na | yān | pañca̍ | hotṝ̍n | a̱bhiṣṭa̍ye | ā̱-va̱varta̍t | ava̍rān | ca̱kriyā̍ | ava̍se ||2.34.14||

2.34.15a yayā̍ ra̱dhraṁ pā̱raya̱thātyaṁho̱ yayā̍ ni̱do mu̱ñcatha̍ vandi̱tāra̍m |
2.34.15c a̱rvācī̱ sā ma̍ruto̱ yā va̍ ū̱tiro ṣu vā̱śreva̍ suma̱tirji̍gātu ||

yayā̍ | ra̱dhram | pā̱raya̍tha | ati̍ | aṁha̍ḥ | yayā̍ | ni̱daḥ | mu̱ñcatha̍ | va̱ndi̱tāra̍m |
a̱rvācī̍ | sā | ma̱ru̱ta̱ḥ | yā | va̱ḥ | ū̱tiḥ | o iti̍ | su | vā̱śrā-i̍va | su̱-ma̱tiḥ | ji̱gā̱tu̱ ||2.34.15||


2.35.1a upe̍masṛkṣi vāja̱yurva̍ca̱syāṁ cano̍ dadhīta nā̱dyo giro̍ me |
2.35.1c a̱pāṁ napā̍dāśu̱hemā̍ ku̱vitsa su̱peśa̍saskarati̱ joṣi̍ṣa̱ddhi ||

upa̍ | ī̱m | a̱sṛ̱kṣi̱ | vā̱ja̱-yuḥ | va̱ca̱syām | cana̍ḥ | da̱dhī̱ta̱ | nā̱dyaḥ | gira̍ḥ | me̱ |
a̱pām | napā̍t | ā̱śu̱-hemā̍ | ku̱vit | saḥ | su̱-peśa̍saḥ | ka̱ra̱ti̱ | joṣi̍ṣat | hi ||2.35.1||

2.35.2a i̱maṁ sva̍smai hṛ̱da ā suta̍ṣṭa̱ṁ mantra̍ṁ vocema ku̱vida̍sya̱ veda̍t |
2.35.2c a̱pāṁ napā̍dasu̱rya̍sya ma̱hnā viśvā̍nya̱ryo bhuva̍nā jajāna ||

i̱mam | su | a̱smai̱ | hṛ̱daḥ | ā | su-ta̍ṣṭam | mantra̍m | vo̱ce̱ma̱ | ku̱vit | a̱sya̱ | veda̍t |
a̱pām | napā̍t | a̱su̱rya̍sya | ma̱hnā | viśvā̍ni | a̱ryaḥ | bhuva̍nā | ja̱jā̱na̱ ||2.35.2||

2.35.3a sama̱nyā yantyupa̍ yantya̱nyāḥ sa̍mā̱namū̱rvaṁ na̱dya̍ḥ pṛṇanti |
2.35.3c tamū̱ śuci̱ṁ śuca̍yo dīdi̱vāṁsa̍ma̱pāṁ napā̍ta̱ṁ pari̍ tasthu̱rāpa̍ḥ ||

sam | a̱nyāḥ | yanti̍ | upa̍ | ya̱nti̱ | a̱nyāḥ | sa̱mā̱nam | ū̱rvam | na̱dya̍ḥ | pṛ̱ṇa̱nti̱ |
tam | ū̱m̐ iti̍ | śuci̍m | śuca̍yaḥ | dī̱di̱-vāṁsa̍m | a̱pām | napā̍tam | pari̍ | ta̱sthu̱ḥ | āpa̍ḥ ||2.35.3||

2.35.4a tamasme̍rā yuva̱tayo̱ yuvā̍naṁ marmṛ̱jyamā̍nā̱ḥ pari̍ ya̱ntyāpa̍ḥ |
2.35.4c sa śu̱krebhi̱ḥ śikva̍bhī re̱vada̱sme dī̱dāyā̍ni̱dhmo ghṛ̱tani̍rṇiga̱psu ||

tam | asme̍rāḥ | yu̱va̱taya̍ḥ | yuvā̍nam | ma̱rmṛ̱jyamā̍nāḥ | pari̍ | ya̱nti̱ | āpa̍ḥ |
saḥ | śu̱krebhi̍ḥ | śikva̍-bhiḥ | re̱vat | a̱sme iti̍ | dī̱dāya̍ | a̱ni̱dhmaḥ | ghṛ̱ta-ni̍rnik | a̱p-su ||2.35.4||

2.35.5a a̱smai ti̱sro a̍vya̱thyāya̱ nārī̍rde̱vāya̍ de̱vīrdi̍dhiṣa̱ntyanna̍m |
2.35.5c kṛtā̍ i̱vopa̱ hi pra̍sa̱rsre a̱psu sa pī̱yūṣa̍ṁ dhayati pūrva̱sūnā̍m ||

a̱smai | ti̱sraḥ | a̱vya̱thyāya̍ | nārī̍ḥ | de̱vāya̍ | de̱vīḥ | di̱dhi̱ṣa̱nti̱ | anna̍m |
kṛtā̍-iva | upa̍ | hi | pra̱-sa̱rsre | a̱p-su | saḥ | pī̱yūṣa̍m | dha̱ya̱ti̱ | pū̱rva̱-sūnā̍m ||2.35.5||

2.35.6a aśva̱syātra̱ jani̍mā̱sya ca̱ sva̍rdru̱ho ri̱ṣaḥ sa̱ṁpṛca̍ḥ pāhi sū̱rīn |
2.35.6c ā̱māsu̍ pū̱rṣu pa̱ro a̍pramṛ̱ṣyaṁ nārā̍tayo̱ vi na̍śa̱nnānṛ̍tāni ||

aśva̍sya | atra̍ | jani̍ma | a̱sya | ca̱ | sva̍ḥ | dru̱haḥ | ri̱ṣaḥ | sa̱m-pṛca̍ḥ | pā̱hi̱ | sū̱rīn |
ā̱māsu̍ | pū̱rṣu | pa̱raḥ | a̱pra̱-mṛ̱ṣyam | na | arā̍tayaḥ | vi | na̱śa̱n | na | anṛ̍tāni ||2.35.6||

2.35.7a sva ā dame̍ su̱dughā̱ yasya̍ dhe̱nuḥ sva̱dhāṁ pī̍pāya su̱bhvanna̍matti |
2.35.7c so a̱pāṁ napā̍dū̱rjaya̍nna̱psva1̱̍ntarva̍su̱deyā̍ya vidha̱te vi bhā̍ti ||

sve | ā | dame̍ | su̱-dughā̍ | yasya̍ | dhe̱nuḥ | sva̱dhām | pī̱pā̱ya̱ | su̱-bhu | anna̍m | a̱tti̱ |
saḥ | a̱pām | napā̍t | ū̱rjaya̍n | a̱p-su | a̱ntaḥ | va̱su̱-deyā̍ya | vi̱dha̱te | vi | bhā̱ti̱ ||2.35.7||

2.35.8a yo a̱psvā śuci̍nā̱ daivye̍na ṛ̱tāvāja̍sra urvi̱yā vi̱bhāti̍ |
2.35.8c va̱yā ida̱nyā bhuva̍nānyasya̱ pra jā̍yante vī̱rudha̍śca pra̱jābhi̍ḥ ||

yaḥ | a̱p-su | ā | śuci̍nā | daivye̍na | ṛ̱ta-vā̍ | aja̍sraḥ | u̱rvi̱yā | vi̱-bhāti̍ |
va̱yāḥ | it | a̱nyā | bhuva̍nāni | a̱sya̱ | pra | jā̱ya̱nte̱ | vī̱rudha̍ḥ | ca̱ | pra̱-jābhi̍ḥ ||2.35.8||

2.35.9a a̱pāṁ napā̱dā hyasthā̍du̱pastha̍ṁ ji̱hmānā̍mū̱rdhvo vi̱dyuta̱ṁ vasā̍naḥ |
2.35.9c tasya̱ jyeṣṭha̍ṁ mahi̱māna̱ṁ vaha̍ntī̱rhira̍ṇyavarṇā̱ḥ pari̍ yanti ya̱hvīḥ ||

a̱pām | napā̍t | ā | hi | asthā̍t | u̱pa-stha̍m | ji̱hmānā̍m | ū̱rdhvaḥ | vi̱-dyuta̍m | vasā̍naḥ |
tasya̍ | jyeṣṭha̍m | ma̱hi̱māna̍m | vaha̍ntīḥ | hira̍ṇya-varṇāḥ | pari̍ | ya̱nti̱ | ya̱hvīḥ ||2.35.9||

2.35.10a hira̍ṇyarūpa̱ḥ sa hira̍ṇyasaṁdṛga̱pāṁ napā̱tsedu̱ hira̍ṇyavarṇaḥ |
2.35.10c hi̱ra̱ṇyayā̱tpari̱ yone̍rni̱ṣadyā̍ hiraṇya̱dā da̍da̱tyanna̍masmai ||

hira̍ṇya-rūpaḥ | saḥ | hira̍ṇya-saṁdṛk | a̱pām | napā̍t | saḥ | it | ū̱m̐ iti̍ | hira̍ṇya-varṇaḥ |
hi̱ra̱ṇyayā̍t | pari̍ | yone̍ḥ | ni̱-sadya̍ | hi̱ra̱ṇya̱-dāḥ | da̱da̱ti̱ | anna̍m | a̱smai̱ ||2.35.10||

2.35.11a tada̱syānī̍kamu̱ta cāru̱ nāmā̍pī̱cya̍ṁ vardhate̱ naptu̍ra̱pām |
2.35.11c yami̱ndhate̍ yuva̱taya̱ḥ sami̱tthā hira̍ṇyavarṇaṁ ghṛ̱tamanna̍masya ||

tat | a̱sya̱ | anī̍kam | u̱ta | cāru̍ | nāma̍ | a̱pī̱cya̍m | va̱rdha̱te̱ | naptu̍ḥ | a̱pām |
yam | i̱ndhate̍ | yu̱va̱taya̍ḥ | sam | i̱tthā | hira̍ṇya-varṇam | ghṛ̱tam | anna̍m | a̱sya̱ ||2.35.11||

2.35.12a a̱smai ba̍hū̱nāma̍va̱māya̱ sakhye̍ ya̱jñairvi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
2.35.12c saṁ sānu̱ mārjmi̱ didhi̍ṣāmi̱ bilmai̱rdadhā̱myannai̱ḥ pari̍ vanda ṛ̱gbhiḥ ||

a̱smai | ba̱hū̱nām | a̱va̱māya̍ | sakhye̍ | ya̱jñaiḥ | vi̱dhe̱ma̱ | nama̍sā | ha̱viḥ-bhi̍ḥ |
sam | sānu̍ | mārjmi̍ | didhi̍ṣāmi | bilmai̍ḥ | dadhā̍mi | annai̍ḥ | pari̍ | va̱nde̱ | ṛ̱k-bhiḥ ||2.35.12||

2.35.13a sa ī̱ṁ vṛṣā̍janaya̱ttāsu̱ garbha̱ṁ sa ī̱ṁ śiśu̍rdhayati̱ taṁ ri̍hanti |
2.35.13c so a̱pāṁ napā̱dana̍bhimlātavarṇo̱'nyasye̍ve̱ha ta̱nvā̍ viveṣa ||

saḥ | ī̱m | vṛṣā̍ | a̱ja̱na̱ya̱t | tāsu̍ | garbha̍m | saḥ | ī̱m | śiśu̍ḥ | dha̱ya̱ti̱ | tam | ri̱ha̱nti̱ |
saḥ | a̱pām | napā̍t | ana̍bhimlāta-varṇaḥ | a̱nyasya̍-iva | i̱ha | ta̱nvā̍ | vi̱ve̱ṣa̱ ||2.35.13||

2.35.14a a̱sminpa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍madhva̱smabhi̍rvi̱śvahā̍ dīdi̱vāṁsa̍m |
2.35.14c āpo̱ naptre̍ ghṛ̱tamanna̱ṁ vaha̍ntīḥ sva̱yamatkai̱ḥ pari̍ dīyanti ya̱hvīḥ ||

a̱smin | pa̱de | pa̱ra̱me | ta̱sthi̱-vāṁsa̍m | a̱dhva̱sma-bhi̍ḥ | vi̱śvahā̍ | dī̱di̱-vāṁsa̍m |
āpa̍ḥ | naptre̍ | ghṛ̱tam | anna̍m | vaha̍ntīḥ | sva̱yam | atkai̍ḥ | pari̍ | dī̱ya̱nti̱ | ya̱hvīḥ ||2.35.14||

2.35.15a ayā̍ṁsamagne sukṣi̱tiṁ janā̱yāyā̍ṁsamu ma̱ghava̍dbhyaḥ suvṛ̱ktim |
2.35.15c viśva̱ṁ tadbha̱draṁ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

ayā̍ṁsam | a̱gne̱ | su̱-kṣi̱tim | janā̍ya | ayā̍ṁsam | ū̱m̐ iti̍ | ma̱ghava̍t-bhyaḥ | su̱-vṛ̱ktim |
viśva̍m | tat | bha̱dram | yat | ava̍nti | de̱vāḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.35.15||


2.36.1a tubhya̍ṁ hinvā̱no va̍siṣṭa̱ gā a̱po'dhu̍kṣantsī̱mavi̍bhi̱radri̍bhi̱rnara̍ḥ |
2.36.1c pibe̍ndra̱ svāhā̱ prahu̍ta̱ṁ vaṣa̍ṭkṛtaṁ ho̱trādā soma̍ṁ pratha̱mo ya īśi̍ṣe ||

tubhya̍m | hi̱nvā̱naḥ | va̱si̱ṣṭa̱ | gāḥ | a̱paḥ | adhu̍kṣan | sī̱m | avi̍-bhiḥ | adri̍-bhiḥ | nara̍ḥ |
piba̍ | i̱ndra̱ | svāhā̍ | pra-hu̍tam | vaṣa̍ṭ-kṛtam | ho̱trāt | ā | soma̍m | pra̱tha̱maḥ | yaḥ | īśi̍ṣe ||2.36.1||

2.36.2a ya̱jñaiḥ saṁmi̍ślā̱ḥ pṛṣa̍tībhirṛ̱ṣṭibhi̱ryāma̍ñchu̱bhrāso̍ a̱ñjiṣu̍ pri̱yā u̱ta |
2.36.2c ā̱sadyā̍ ba̱rhirbha̍ratasya sūnavaḥ po̱trādā soma̍ṁ pibatā divo naraḥ ||

ya̱jñaiḥ | sam-mi̍ślāḥ | pṛṣa̍tībhiḥ | ṛ̱ṣṭi-bhi̍ḥ | yāma̍n | śu̱bhrāsa̍ḥ | a̱ñjiṣu̍ | pri̱yāḥ | u̱ta |
ā̱-sadya̍ | ba̱rhiḥ | bha̱ra̱ta̱sya̱ | sū̱na̱va̱ḥ | po̱trāt | ā | soma̍m | pi̱ba̱ta̱ | di̱va̱ḥ | na̱ra̱ḥ ||2.36.2||

2.36.3a a̱meva̍ naḥ suhavā̱ ā hi ganta̍na̱ ni ba̱rhiṣi̍ sadatanā̱ raṇi̍ṣṭana |
2.36.3c athā̍ mandasva jujuṣā̱ṇo andha̍sa̱stvaṣṭa̍rde̱vebhi̱rjani̍bhiḥ su̱madga̍ṇaḥ ||

a̱mā-i̍va | na̱ḥ | su̱-ha̱vā̱ḥ | ā | hi | ganta̍na | ni | ba̱rhiṣi̍ | sa̱da̱ta̱na̱ | raṇi̍ṣṭana |
atha̍ | ma̱nda̱sva̱ | ju̱ju̱ṣā̱ṇaḥ | andha̍saḥ | tvaṣṭa̍ḥ | de̱vebhi̍ḥ | jani̍-bhiḥ | su̱mat-ga̍ṇaḥ ||2.36.3||

2.36.4a ā va̍kṣi de̱vām̐ i̱ha vi̍pra̱ yakṣi̍ co̱śanho̍ta̱rni ṣa̍dā̱ yoni̍ṣu tri̱ṣu |
2.36.4c prati̍ vīhi̱ prasthi̍taṁ so̱myaṁ madhu̱ pibāgnī̍dhrā̱ttava̍ bhā̱gasya̍ tṛpṇuhi ||

ā | va̱kṣi̱ | de̱vān | i̱ha | vi̱pra̱ | yakṣi̍ | ca̱ | u̱śan | ho̱ta̱ḥ | ni | sa̱da̱ | yoni̍ṣu | tri̱ṣu |
prati̍ | vī̱hi̱ | pra-sthi̍tam | so̱myam | madhu̍ | pi̱ba̱ | āgnī̍dhrāt | tava̍ | bhā̱gasya̍ | tṛ̱pṇu̱hi̱ ||2.36.4||

2.36.5a e̱ṣa sya te̍ ta̱nvo̍ nṛmṇa̱vardha̍na̱ḥ saha̱ oja̍ḥ pra̱divi̍ bā̱hvorhi̱taḥ |
2.36.5c tubhya̍ṁ su̱to ma̍ghava̱ntubhya̱mābhṛ̍ta̱stvama̍sya̱ brāhma̍ṇā̱dā tṛ̱patpi̍ba ||

e̱ṣaḥ | syaḥ | te̱ | ta̱nva̍ḥ | nṛ̱mṇa̱-vardha̍naḥ | saha̍ḥ | oja̍ḥ | pra̱-divi̍ | bā̱hvoḥ | hi̱taḥ |
tubhya̍m | su̱taḥ | ma̱gha̱-va̱n | tubhya̍m | ā-bhṛ̍taḥ | tvam | a̱sya̱ | brāhma̍ṇāt | ā | tṛ̱pat | pi̱ba̱ ||2.36.5||

2.36.6a ju̱ṣethā̍ṁ ya̱jñaṁ bodha̍ta̱ṁ hava̍sya me sa̱tto hotā̍ ni̱vida̍ḥ pū̱rvyā anu̍ |
2.36.6c acchā̱ rājā̍nā̱ nama̍ etyā̱vṛta̍ṁ praśā̱strādā pi̍bataṁ so̱myaṁ madhu̍ ||

ju̱ṣethā̍m | ya̱jñam | bodha̍tam | hava̍sya | me̱ | sa̱ttaḥ | hotā̍ | ni̱-vida̍ḥ | pū̱rvyāḥ | anu̍ |
accha̍ | rājā̍nā | nama̍ḥ | e̱ti̱ | ā̱-vṛta̍m | pra̱-śā̱strāt | ā | pi̱ba̱ta̱m | so̱myam | madhu̍ ||2.36.6||


2.37.1a manda̍sva ho̱trādanu̱ joṣa̱mandha̱so'dhva̍ryava̱ḥ sa pū̱rṇāṁ va̍ṣṭyā̱sica̍m |
2.37.1c tasmā̍ e̱taṁ bha̍rata tadva̱śo da̱dirho̱trātsoma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

manda̍sva | ho̱trāt | anu̍ | joṣa̍m | andha̍saḥ | adhva̍ryavaḥ | saḥ | pū̱rṇām | va̱ṣṭi̱ | ā̱-sica̍m |
tasmai̍ | e̱tam | bha̱ra̱ta̱ | ta̱t-va̱śaḥ | da̱diḥ | ho̱trāt | soma̍m | dra̱vi̱ṇa̱ḥ-da̱ḥ | piba̍ | ṛ̱tu-bhi̍ḥ ||2.37.1||

2.37.2a yamu̱ pūrva̱mahu̍ve̱ tami̱daṁ hu̍ve̱ sedu̱ havyo̍ da̱diryo nāma̱ patya̍te |
2.37.2c a̱dhva̱ryubhi̱ḥ prasthi̍taṁ so̱myaṁ madhu̍ po̱trātsoma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

yam | ū̱m̐ iti̍ | pūrva̍m | ahu̍ve | tam | i̱dam | hu̱ve̱ | saḥ | it | ū̱m̐ iti̍ | havya̍ḥ | da̱diḥ | yaḥ | nāma̍ | patya̍te |
a̱dhva̱ryu-bhi̍ḥ | pra-sthi̍tam | so̱myam | madhu̍ | po̱trāt | soma̍m | dra̱vi̱ṇa̱ḥ-da̱ḥ | piba̍ | ṛ̱tu-bhi̍ḥ ||2.37.2||

2.37.3a medya̍ntu te̱ vahna̍yo̱ yebhi̱rīya̱se'ri̍ṣaṇyanvīḻayasvā vanaspate |
2.37.3c ā̱yūyā̍ dhṛṣṇo abhi̱gūryā̱ tvaṁ ne̱ṣṭrātsoma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

medya̍ntu | te̱ | vahna̍yaḥ | yebhi̍ḥ | īya̍se | ari̍ṣaṇyan | vī̱ḻa̱ya̱sva̱ | va̱na̱spa̱te̱ |
ā̱-yūya̍ | dhṛ̱ṣṇo̱ iti̍ | a̱bhi̱-gūrya̍ | tvam | ne̱ṣṭrāt | soma̍m | dra̱vi̱ṇa̱ḥ-da̱ḥ | piba̍ | ṛ̱tu-bhi̍ḥ ||2.37.3||

2.37.4a apā̍ddho̱trādu̱ta po̱trāda̍matto̱ta ne̱ṣṭrāda̍juṣata̱ prayo̍ hi̱tam |
2.37.4c tu̱rīya̱ṁ pātra̱mamṛ̍kta̱mama̍rtyaṁ draviṇo̱dāḥ pi̍batu drāviṇoda̱saḥ ||

apā̍t | ho̱trāt | u̱ta | po̱trāt | a̱ma̱tta̱ | u̱ta | ne̱ṣṭrāt | a̱ju̱ṣa̱ta̱ | praya̍ḥ | hi̱tam |
tu̱rīya̍m | pātra̍m | amṛ̍ktam | ama̍rtyam | dra̱vi̱ṇa̱ḥ-dāḥ | pi̱ba̱tu̱ | drā̱vi̱ṇa̱ḥ-da̱saḥ ||2.37.4||

2.37.5a a̱rvāñca̍ma̱dya ya̱yya̍ṁ nṛ̱vāha̍ṇa̱ṁ ratha̍ṁ yuñjāthāmi̱ha vā̍ṁ vi̱moca̍nam |
2.37.5c pṛ̱ṅktaṁ ha̱vīṁṣi̱ madhu̱nā hi ka̍ṁ ga̱tamathā̱ soma̍ṁ pibataṁ vājinīvasū ||

a̱rvāñca̍m | a̱dya | ya̱yya̍m | nṛ̱-vāha̍nam | ratha̍m | yu̱ñjā̱thā̱m | i̱ha | vā̱m | vi̱-moca̍nam |
pṛ̱ṅktam | ha̱vīṁṣi̍ | madhu̍nā | ā | hi | ka̱m | ga̱tam | atha̍ | soma̍m | pi̱ba̱ta̱m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū ||2.37.5||

2.37.6a joṣya̍gne sa̱midha̱ṁ joṣyāhu̍ti̱ṁ joṣi̱ brahma̱ janya̱ṁ joṣi̍ suṣṭu̱tim |
2.37.6c viśve̍bhi̱rviśvā̍m̐ ṛ̱tunā̍ vaso ma̱ha u̱śande̱vām̐ u̍śa̱taḥ pā̍yayā ha̱viḥ ||

joṣi̍ | a̱gne̱ | sa̱m-idha̍m | joṣi̍ | ā-hu̍tim | joṣi̍ | brahma̍ | janya̍m | joṣi̍ | su̱-stu̱tim |
viśve̍bhiḥ | viśvā̍n | ṛ̱tunā̍ | va̱so̱ iti̍ | ma̱haḥ | u̱śan | de̱vān | u̱śa̱taḥ | pā̱ya̱ya̱ | ha̱viḥ ||2.37.6||


2.38.1a udu̱ ṣya de̱vaḥ sa̍vi̱tā sa̱vāya̍ śaśvatta̱maṁ tada̍pā̱ vahni̍rasthāt |
2.38.1c nū̱naṁ de̱vebhyo̱ vi hi dhāti̱ ratna̱mathābha̍jadvī̱tiho̍traṁ sva̱stau ||

ut | ū̱m̐ iti̍ | syaḥ | de̱vaḥ | sa̱vi̱tā | sa̱vāya̍ | śa̱śva̱t-ta̱mam | tat-a̍pāḥ | vahni̍ḥ | a̱sthā̱t |
nū̱nam | de̱vebhya̍ḥ | vi | hi | dhāti̍ | ratna̍m | atha̍ | ā | a̱bha̱ja̱t | vī̱ti-ho̍tram | sva̱stau ||2.38.1||

2.38.2a viśva̍sya̱ hi śru̱ṣṭaye̍ de̱va ū̱rdhvaḥ pra bā̱havā̍ pṛ̱thupā̍ṇi̱ḥ sisa̍rti |
2.38.2c āpa̍ścidasya vra̱ta ā nimṛ̍grā a̱yaṁ ci̱dvāto̍ ramate̱ pari̍jman ||

viśva̍sya | hi | śru̱ṣṭaye̍ | de̱vaḥ | ū̱rdhvaḥ | pra | bā̱havā̍ | pṛ̱thu-pā̍ṇiḥ | sisa̍rti |
āpa̍ḥ | ci̱t | a̱sya̱ | vra̱te | ā | ni-mṛ̍grāḥ | a̱yam | ci̱t | vāta̍ḥ | ra̱ma̱te̱ | pari̍-jman ||2.38.2||

2.38.3a ā̱śubhi̍ści̱dyānvi mu̍cāti nū̱namarī̍rama̱data̍mānaṁ ci̱deto̍ḥ |
2.38.3c a̱hyarṣū̍ṇāṁ ci̱nnya̍yām̐ avi̱ṣyāmanu̍ vra̱taṁ sa̍vi̱turmokyāgā̍t ||

ā̱śu-bhi̍ḥ | ci̱t | yān | vi | mu̱cā̱ti̱ | nū̱nam | arī̍ramat | ata̍mānam | ci̱t | eto̍ḥ |
a̱hyarṣū̍ṇām | ci̱t | ni | a̱yā̱n | a̱vi̱ṣyām | anu̍ | vra̱tam | sa̱vi̱tuḥ | mokī̍ | ā | a̱gā̱t ||2.38.3||

2.38.4a puna̱ḥ sama̍vya̱dvita̍ta̱ṁ vaya̍ntī ma̱dhyā karto̱rnya̍dhā̱cchakma̱ dhīra̍ḥ |
2.38.4c utsa̱ṁhāyā̍sthā̱dvyṛ1̱̍tūm̐ra̍dardhara̱rama̍tiḥ savi̱tā de̱va āgā̍t ||

puna̱riti̍ | sam | a̱vya̱t | vi-ta̍tam | vaya̍ntī | ma̱dhyā | karto̍ḥ | ni | a̱dhā̱t | śakma̍ | dhīra̍ḥ |
ut | sa̱m-hāya̍ | a̱sthā̱t | vi | ṛ̱tūn | a̱da̱rdha̱ḥ | a̱rama̍tiḥ | sa̱vi̱tā | de̱vaḥ | ā | a̱gā̱t ||2.38.4||

2.38.5a nānaukā̍ṁsi̱ duryo̱ viśva̱māyu̱rvi ti̍ṣṭhate prabha̱vaḥ śoko̍ a̱gneḥ |
2.38.5c jyeṣṭha̍ṁ mā̱tā sū̱nave̍ bhā̱gamādhā̱danva̍sya̱ keta̍miṣi̱taṁ sa̍vi̱trā ||

nānā̍ | okā̍ṁsi | durya̍ḥ | viśva̍m | āyu̍ḥ | vi | ti̱ṣṭha̱te̱ | pra̱-bha̱vaḥ | śoka̍ḥ | a̱gneḥ |
jyeṣṭha̍m | mā̱tā | sū̱nave̍ | bhā̱gam | ā | a̱dhā̱t | anu̍ | a̱sya̱ | keta̍m | i̱ṣi̱tam | sa̱vi̱trā ||2.38.5||

2.38.6a sa̱māva̍varti̱ viṣṭhi̍to jigī̱ṣurviśve̍ṣā̱ṁ kāma̱ścara̍tāma̱mābhū̍t |
2.38.6c śaśvā̱m̐ apo̱ vikṛ̍taṁ hi̱tvyāgā̱danu̍ vra̱taṁ sa̍vi̱turdaivya̍sya ||

sa̱m-āva̍varti | vi-sthi̍taḥ | ji̱gī̱ṣuḥ | viśve̍ṣām | kāma̍ḥ | cara̍tām | a̱mā | a̱bhū̱t |
śaśvā̍n | apa̍ḥ | vi-kṛ̍tam | hi̱tvī | ā | a̱gā̱t | anu̍ | vra̱tam | sa̱vi̱tuḥ | daivya̍sya ||2.38.6||

2.38.7a tvayā̍ hi̱tamapya̍ma̱psu bhā̱gaṁ dhanvānvā mṛ̍ga̱yaso̱ vi ta̍sthuḥ |
2.38.7c vanā̍ni̱ vibhyo̱ naki̍rasya̱ tāni̍ vra̱tā de̱vasya̍ savi̱turmi̍nanti ||

tvayā̍ | hi̱tam | apya̍m | a̱p-su | bhā̱gam | dhanva̍ | anu̍ | ā | mṛ̱ga̱yasa̍ḥ | vi | ta̱sthu̱ḥ |
vanā̍ni | vi-bhya̍ḥ | naki̍ḥ | a̱sya̱ | tāni̍ | vra̱tā | de̱vasya̍ | sa̱vi̱tuḥ | mi̱na̱nti̱ ||2.38.7||

2.38.8a yā̱drā̱dhyaṁ1̱̍ varu̍ṇo̱ yoni̱mapya̱mani̍śitaṁ ni̱miṣi̱ jarbhu̍rāṇaḥ |
2.38.8c viśvo̍ mārtā̱ṇḍo vra̱jamā pa̱śurgā̍tstha̱śo janmā̍ni savi̱tā vyāka̍ḥ ||

yā̱t-rā̱dhya̍m | varu̍ṇaḥ | yoni̍m | apya̍m | ani̍-śitam | ni̱-miṣi̍ | jarbhu̍rāṇaḥ |
viśva̍ḥ | mā̱rtā̱ṇḍaḥ | vra̱jam | ā | pa̱śuḥ | gā̱t | stha̱-śaḥ | janmā̍ni | sa̱vi̱tā | vi | ā | a̱ka̱ritya̍kaḥ ||2.38.8||

2.38.9a na yasyendro̱ varu̍ṇo̱ na mi̱tro vra̱tama̍rya̱mā na mi̱nanti̍ ru̱draḥ |
2.38.9c nārā̍taya̱stami̱daṁ sva̱sti hu̱ve de̱vaṁ sa̍vi̱tāra̱ṁ namo̍bhiḥ ||

na | yasya̍ | indra̍ḥ | varu̍ṇaḥ | na | mi̱traḥ | vra̱tam | a̱rya̱mā | na | mi̱nanti̍ | ru̱draḥ |
na | arā̍tayaḥ | tam | i̱dam | sva̱sti | hu̱ve | de̱vam | sa̱vi̱tāra̍m | nama̍ḥ-bhiḥ ||2.38.9||

2.38.10a bhaga̱ṁ dhiya̍ṁ vā̱jaya̍nta̱ḥ pura̍ṁdhi̱ṁ narā̱śaṁso̱ gnāspati̍rno avyāḥ |
2.38.10c ā̱ye vā̱masya̍ saṁga̱the ra̍yī̱ṇāṁ pri̱yā de̱vasya̍ savi̱tuḥ syā̍ma ||

bhaga̍m | dhiya̍m | vā̱jaya̍ntaḥ | pura̍m-dhim | narā̱śaṁsa̍ḥ | gnāḥpati̍ḥ | na̱ḥ | a̱vyā̱ḥ |
ā̱-a̱ye | vā̱masya̍ | sa̱m-ga̱the | ra̱yī̱ṇām | pri̱yāḥ | de̱vasya̍ | sa̱vi̱tuḥ | syā̱ma̱ ||2.38.10||

2.38.11a a̱smabhya̱ṁ taddi̱vo a̱dbhyaḥ pṛ̍thi̱vyāstvayā̍ da̱ttaṁ kāmya̱ṁ rādha̱ ā gā̍t |
2.38.11c śaṁ yatsto̱tṛbhya̍ ā̱paye̱ bhavā̍tyuru̱śaṁsā̍ya savitarjari̱tre ||

a̱smabhya̍m | tat | di̱vaḥ | a̱t-bhyaḥ | pṛ̱thi̱vyāḥ | tvayā̍ | da̱ttam | kāmya̍m | rādha̍ḥ | ā | gā̱t |
śam | yat | sto̱tṛ-bhya̍ḥ | ā̱paye̍ | bhavā̍ti | u̱ru̱-śaṁsā̍ya | sa̱vi̱ta̱ḥ | ja̱ri̱tre ||2.38.11||


2.39.1a grāvā̍ṇeva̱ tadidartha̍ṁ jarethe̱ gṛdhre̍va vṛ̱kṣaṁ ni̍dhi̱manta̱maccha̍ |
2.39.1c bra̱hmāṇe̍va vi̱datha̍ uktha̱śāsā̍ dū̱teva̱ havyā̱ janyā̍ puru̱trā ||

grāvā̍ṇā-iva | tat | it | artha̍m | ja̱re̱the̱ iti̍ | gṛdhrā̍-iva | vṛ̱kṣam | ni̱dhi̱-manta̍m | accha̍ |
bra̱hmāṇā̍-iva | vi̱dathe̍ | u̱ktha̱-śasā̍ | dū̱tā-i̍va | havyā̍ | janyā̍ | pu̱ru̱-trā ||2.39.1||

2.39.2a prā̱ta̱ryāvā̍ṇā ra̱thye̍va vī̱rājeva̍ ya̱mā vara̱mā sa̍cethe |
2.39.2c mene̍ iva ta̱nvā̱3̱̍ śumbha̍māne̱ daṁpa̍tīva kratu̱vidā̱ jane̍ṣu ||

prā̱ta̱ḥ-yāvā̍nā | ra̱thyā̍-iva | vī̱rā | a̱jā-i̍va | ya̱mā | vara̍m | ā | sa̱ce̱the̱ iti̍ |
mene̍ i̱veti̱ mene̍-iva | ta̱nvā̍ | śumbha̍māne̱ iti̍ | daṁpa̍tī i̱veti̱ daṁpa̍tī-iva | kra̱tu̱-vidā̍ | jane̍ṣu ||2.39.2||

2.39.3a śṛṅge̍va naḥ pratha̱mā ga̍ntama̱rvākcha̱phāvi̍va̱ jarbhu̍rāṇā̱ taro̍bhiḥ |
2.39.3c ca̱kra̱vā̱keva̱ prati̱ vasto̍rusrā̱rvāñcā̍ yātaṁ ra̱thye̍va śakrā ||

śṛṅgā̍-iva | na̱ḥ | pra̱tha̱mā | ga̱nta̱m | a̱rvāk | śa̱phau-i̍va | jarbhu̍rāṇā | tara̍ḥ-bhiḥ |
ca̱kra̱vā̱kā-i̍va | prati̍ | vasto̍ḥ | u̱srā̱ | a̱rvāñcā̍ | yā̱ta̱m | ra̱thyā̍-iva | śa̱krā̱ ||2.39.3||

2.39.4a nā̱veva̍ naḥ pārayataṁ yu̱geva̱ nabhye̍va na upa̱dhīva̍ pra̱dhīva̍ |
2.39.4c śvāne̍va no̱ ari̍ṣaṇyā ta̱nūnā̱ṁ khṛga̍leva vi̱srasa̍ḥ pātama̱smān ||

nā̱vā-i̍va | na̱ḥ | pā̱ra̱ya̱ta̱m | yu̱gā-i̍va | nabhyā̍-iva | na̱ḥ | u̱pa̱dhī i̱vetyu̍pa̱dhī-i̍va | pra̱dhī i̱veti̍ pra̱dhī-i̍va |
śvānā̍-iva | na̱ḥ | ari̍ṣaṇyā | ta̱nūnā̍m | khṛga̍lā-iva | vi̱-srasa̍ḥ | pā̱ta̱m | a̱smān ||2.39.4||

2.39.5a vāte̍vāju̱ryā na̱dye̍va rī̱tira̱kṣī i̍va̱ cakṣu̱ṣā yā̍tama̱rvāk |
2.39.5c hastā̍viva ta̱nve̱3̱̍ śaṁbha̍viṣṭhā̱ pāde̍va no nayata̱ṁ vasyo̱ accha̍ ||

vātā̍-iva | a̱ju̱ryā | na̱dyā̍-iva | rī̱tiḥ | a̱kṣī i̱vetya̱kṣī-i̍va | cakṣu̍ṣā | ā | yā̱ta̱m | a̱rvāk |
hastau̍-iva | ta̱nve̍ | śam-bha̍viṣṭhā | pādā̍-iva | na̱ḥ | na̱ya̱ta̱m | vasya̍ḥ | accha̍ ||2.39.5||

2.39.6a oṣṭhā̍viva̱ madhvā̱sne vada̍ntā̱ stanā̍viva pipyataṁ jī̱vase̍ naḥ |
2.39.6c nāse̍va nasta̱nvo̍ rakṣi̱tārā̱ karṇā̍viva su̱śrutā̍ bhūtama̱sme ||

oṣṭhau̍-iva | madhu̍ | ā̱sne | vada̍ntā | stanau̍-iva | pi̱pya̱ta̱m | jī̱vase̍ | na̱ḥ |
nāsā̍-iva | na̱ḥ | ta̱nva̍ḥ | ra̱kṣi̱tārā̍ | karṇau̍-iva | su̱-śrutā̍ | bhū̱ta̱m | a̱sme iti̍ ||2.39.6||

2.39.7a haste̍va śa̱ktima̱bhi sa̍ṁda̱dī na̱ḥ kṣāme̍va na̱ḥ sama̍jata̱ṁ rajā̍ṁsi |
2.39.7c i̱mā giro̍ aśvinā yuṣma̱yantī̱ḥ kṣṇotre̍ṇeva̱ svadhi̍ti̱ṁ saṁ śi̍śītam ||

hastā̍-iva | śa̱ktim | a̱bhi | sa̱ṁda̱dī iti̍ sa̱m-da̱dī | na̱ḥ | kṣāma̍-iva | na̱ḥ | sam | a̱ja̱ta̱m | rajā̍ṁsi |
i̱māḥ | gira̍ḥ | a̱śvi̱nā̱ | yu̱ṣma̱-yantī̍ḥ | kṣṇotre̍ṇa-iva | sva-dhi̍tim | sam | śi̱śī̱ta̱m ||2.39.7||

2.39.8a e̱tāni̍ vāmaśvinā̱ vardha̍nāni̱ brahma̱ stoma̍ṁ gṛtsama̱dāso̍ akran |
2.39.8c tāni̍ narā jujuṣā̱ṇopa̍ yātaṁ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

e̱tāni̍ | vā̱m | a̱śvi̱nā̱ | vardha̍nāni | brahma̍ | stoma̍m | gṛ̱tsa̱-ma̱dāsa̍ḥ | a̱kra̱n |
tāni̍ | na̱rā̱ | ju̱ju̱ṣā̱ṇā | upa̍ | yā̱ta̱m | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.39.8||


2.40.1a somā̍pūṣaṇā̱ jana̍nā rayī̱ṇāṁ jana̍nā di̱vo jana̍nā pṛthi̱vyāḥ |
2.40.1c jā̱tau viśva̍sya̱ bhuva̍nasya go̱pau de̱vā a̍kṛṇvanna̱mṛta̍sya̱ nābhi̍m ||

somā̍pūṣaṇā | jana̍nā | ra̱yī̱ṇām | jana̍nā | di̱vaḥ | jana̍nā | pṛ̱thi̱vyāḥ |
jā̱tau | viśva̍sya | bhuva̍nasya | go̱pau | de̱vāḥ | a̱kṛ̱ṇva̱n | a̱mṛta̍sya | nābhi̍m ||2.40.1||

2.40.2a i̱mau de̱vau jāya̍mānau juṣante̱mau tamā̍ṁsi gūhatā̱maju̍ṣṭā |
2.40.2c ā̱bhyāmindra̍ḥ pa̱kvamā̱māsva̱ntaḥ so̍māpū̱ṣabhyā̍ṁ janadu̱sriyā̍su ||

i̱mau | de̱vau | jāya̍mānau | ju̱ṣa̱nta̱ | i̱mau | tamā̍ṁsi | gū̱ha̱tā̱m | aju̍ṣṭā |
ā̱bhyām | indra̍ḥ | pa̱kvam | ā̱māsu̍ | a̱ntariti̍ | so̱mā̱pū̱ṣa-bhyā̍m | ja̱na̱t | u̱sriyā̍su ||2.40.2||

2.40.3a somā̍pūṣaṇā̱ raja̍so vi̱māna̍ṁ sa̱ptaca̍kra̱ṁ ratha̱mavi̍śvaminvam |
2.40.3c vi̱ṣū̱vṛta̱ṁ mana̍sā yu̱jyamā̍na̱ṁ taṁ ji̍nvatho vṛṣaṇā̱ pañca̍raśmim ||

somā̍pūṣaṇā | raja̍saḥ | vi̱-māna̍m | sa̱pta-ca̍kram | ratha̍m | avi̍śva-minvam |
vi̱ṣu̱-vṛta̍m | mana̍sā | yu̱jyamā̍nam | tam | ji̱nva̱tha̱ḥ | vṛ̱ṣa̱ṇā̱ | pañca̍-raśmim ||2.40.3||

2.40.4a di̱vya1̱̍nyaḥ sada̍naṁ ca̱kra u̱ccā pṛ̍thi̱vyāma̱nyo adhya̱ntari̍kṣe |
2.40.4c tāva̱smabhya̍ṁ puru̱vāra̍ṁ puru̱kṣuṁ rā̱yaspoṣa̱ṁ vi ṣya̍tā̱ṁ nābhi̍ma̱sme ||

di̱vi | a̱nyaḥ | sada̍nam | ca̱kre | u̱ccā | pṛ̱thi̱vyām | a̱nyaḥ | adhi̍ | a̱ntari̍kṣe |
tau | a̱smabhya̍m | pu̱ru̱-vāra̍m | pu̱ru̱-kṣum | rā̱yaḥ | poṣa̍m | vi | sya̱tā̱m | nābhi̍m | a̱sme iti̍ ||2.40.4||

2.40.5a viśvā̍nya̱nyo bhuva̍nā ja̱jāna̱ viśva̍ma̱nyo a̍bhi̱cakṣā̍ṇa eti |
2.40.5c somā̍pūṣaṇā̱vava̍ta̱ṁ dhiya̍ṁ me yu̱vābhyā̱ṁ viśvā̱ḥ pṛta̍nā jayema ||

viśvā̍ni | a̱nyaḥ | bhu̱va̱nā | ja̱jāna̍ | viśva̍m | a̱nyaḥ | a̱bhi̱-cakṣā̍ṇaḥ | e̱ti̱ |
somā̍pūṣaṇau | ava̍tam | dhiya̍m | me̱ | yu̱vābhyā̍m | viśvā̍ḥ | pṛta̍nāḥ | ja̱ye̱ma̱ ||2.40.5||

2.40.6a dhiya̍ṁ pū̱ṣā ji̍nvatu viśvami̱nvo ra̱yiṁ somo̍ rayi̱pati̍rdadhātu |
2.40.6c ava̍tu de̱vyadi̍tirana̱rvā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

dhiya̍m | pū̱ṣā | ji̱nva̱tu̱ | vi̱śva̱m-i̱nvaḥ | ra̱yim | soma̍ḥ | ra̱yi̱-pati̍ḥ | da̱dhā̱tu̱ |
ava̍tu | de̱vī | adi̍tiḥ | a̱na̱rvā | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.40.6||


2.41.1a vāyo̱ ye te̍ saha̱sriṇo̱ rathā̍sa̱stebhi̱rā ga̍hi |
2.41.1c ni̱yutvā̱ntsoma̍pītaye ||

vāyo̱ iti̍ | ye | te̱ | sa̱ha̱sriṇa̍ḥ | rathā̍saḥ | tebhi̍ḥ | ā | ga̱hi̱ |
ni̱yutvā̍n | soma̍-pītaye ||2.41.1||

2.41.2a ni̱yutvā̍nvāya̱vā ga̍hya̱yaṁ śu̱kro a̍yāmi te |
2.41.2c gantā̍si sunva̱to gṛ̱ham ||

ni̱yutvā̍n | vā̱yo̱ iti̍ | ā | ga̱hi̱ | a̱yam | śu̱kraḥ | a̱yā̱mi̱ | te̱ |
gantā̍ | a̱si̱ | su̱nva̱taḥ | gṛ̱ham ||2.41.2||

2.41.3a śu̱krasyā̱dya gavā̍śira̱ indra̍vāyū ni̱yutva̍taḥ |
2.41.3c ā yā̍ta̱ṁ piba̍taṁ narā ||

śu̱krasya̍ | a̱dya | go-ā̍śiraḥ | indra̍vāyū̱ iti̍ | ni̱yutva̍taḥ |
ā | yā̱ta̱m | piba̍tam | na̱rā̱ ||2.41.3||

2.41.4a a̱yaṁ vā̍ṁ mitrāvaruṇā su̱taḥ soma̍ ṛtāvṛdhā |
2.41.4c mamedi̱ha śru̍ta̱ṁ hava̍m ||

a̱yam | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | su̱taḥ | soma̍ḥ | ṛ̱ta̱-vṛ̱dhā̱ |
mama̍ | it | i̱ha | śru̱ta̱m | hava̍m ||2.41.4||

2.41.5a rājā̍nā̱vana̍bhidruhā dhru̱ve sada̍syutta̱me |
2.41.5c sa̱hasra̍sthūṇa āsāte ||

rājā̍nau | ana̍bhi-druhā | dhru̱ve | sada̍si | u̱t-ta̱me |
sa̱hasra̍-sthūṇe | ā̱sā̱te̱ iti̍ ||2.41.5||

2.41.6a tā sa̱mrājā̍ ghṛ̱tāsu̍tī ādi̱tyā dānu̍na̱spatī̍ |
2.41.6c sace̍te̱ ana̍vahvaram ||

tā | sa̱m-rājā̍ | ghṛ̱tāsu̍tī̱ iti̍ ghṛ̱ta-ā̍sutī | ā̱di̱tyā | dānu̍naḥ | patī̱ iti̍ |
sace̍te̱ iti̍ | ana̍va-hvaram ||2.41.6||

2.41.7a goma̍dū̱ ṣu nā̍sa̱tyāśvā̍vadyātamaśvinā |
2.41.7c va̱rtī ru̍drā nṛ̱pāyya̍m ||

go-ma̍t | ū̱m̐ iti̍ | su | nā̱sa̱tyā̱ | aśva̍-vat | yā̱ta̱m | a̱śvi̱nā̱ |
va̱rtiḥ | ru̱drā̱ | nṛ̱-pāyya̍m ||2.41.7||

2.41.8a na yatparo̱ nānta̍ra āda̱dharṣa̍dvṛṣaṇvasū |
2.41.8c du̱ḥśaṁso̱ martyo̍ ri̱puḥ ||

na | yat | para̍ḥ | na | anta̍raḥ | ā̱-da̱dharṣa̍t | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
du̱ḥ-śaṁsa̍ḥ | martya̍ḥ | ri̱puḥ ||2.41.8||

2.41.9a tā na̱ ā vo̍ḻhamaśvinā ra̱yiṁ pi̱śaṅga̍saṁdṛśam |
2.41.9c dhiṣṇyā̍ varivo̱vida̍m ||

tā | na̱ḥ | ā | vo̱ḻha̱m | a̱śvi̱nā̱ | ra̱yim | pi̱śaṅga̍-saṁdṛśam |
dhiṣṇyā̍ | va̱ri̱va̱ḥ-vida̍m ||2.41.9||

2.41.10a indro̍ a̱ṅga ma̱hadbha̱yama̱bhī ṣadapa̍ cucyavat |
2.41.10c sa hi sthi̱ro vica̍rṣaṇiḥ ||

indra̍ḥ | a̱ṅga | ma̱hat | bha̱yam | a̱bhi | sat | apa̍ | cu̱cya̱va̱t |
saḥ | hi | sthi̱raḥ | vi-ca̍rṣaṇiḥ ||2.41.10||

2.41.11a indra̍śca mṛ̱ḻayā̍ti no̱ na na̍ḥ pa̱ścāda̱ghaṁ na̍śat |
2.41.11c bha̱draṁ bha̍vāti naḥ pu̱raḥ ||

indra̍ḥ | ca̱ | mṛ̱ḻayā̍ti | na̱ḥ | na | na̱ḥ | pa̱ścāt | a̱gham | na̱śa̱t |
bha̱dram | bha̱vā̱ti̱ | na̱ḥ | pu̱raḥ ||2.41.11||

2.41.12a indra̱ āśā̍bhya̱spari̱ sarvā̍bhyo̱ abha̍yaṁ karat |
2.41.12c jetā̱ śatrū̱nvica̍rṣaṇiḥ ||

indra̍ḥ | āśā̍bhyaḥ | pari̍ | sarvā̍bhyaḥ | abha̍yam | ka̱ra̱t |
jetā̍ | śatrū̍n | vi-ca̍rṣaṇiḥ ||2.41.12||

2.41.13a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
2.41.13c edaṁ ba̱rhirni ṣī̍data ||

viśve̍ | de̱vā̱sa̱ḥ | ā | ga̱ta̱ | śṛ̱ṇu̱ta | me̱ | i̱mam | hava̍m |
ā | i̱dam | ba̱rhiḥ | ni | sī̱da̱ta̱ ||2.41.13||

2.41.14a tī̱vro vo̱ madhu̍mām̐ a̱yaṁ śu̱naho̍treṣu matsa̱raḥ |
2.41.14c e̱taṁ pi̍bata̱ kāmya̍m ||

tī̱vraḥ | va̱ḥ | madhu̍-mān | a̱yam | śu̱na-ho̍treṣu | ma̱tsa̱raḥ |
e̱tam | pi̱ba̱ta̱ | kāmya̍m ||2.41.14||

2.41.15a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
2.41.15c viśve̱ mama̍ śrutā̱ hava̍m ||

indra̍-jyeṣṭhāḥ | maru̍t-gaṇāḥ | devā̍saḥ | pūṣa̍-rātayaḥ |
viśve̍ | mama̍ | śru̱ta̱ | hava̍m ||2.41.15||

2.41.16a ambi̍tame̱ nadī̍tame̱ devi̍tame̱ sara̍svati |
2.41.16c a̱pra̱śa̱stā i̍va smasi̱ praśa̍stimamba naskṛdhi ||

ambi̍-tame | nadī̍-tame | devi̍-tame | sara̍svati |
a̱pra̱śa̱stāḥ-i̍va | sma̱si̱ | pra-śa̍stim | a̱mba̱ | na̱ḥ | kṛ̱dhi̱ ||2.41.16||

2.41.17a tve viśvā̍ sarasvati śri̱tāyū̍ṁṣi de̱vyām |
2.41.17c śu̱naho̍treṣu matsva pra̱jāṁ de̍vi didiḍḍhi naḥ ||

tve iti̍ | viśvā̍ | sa̱ra̱sva̱ti̱ | śri̱tā | āyū̍ṁṣi | de̱vyām |
śu̱na-ho̍treṣu | ma̱tsva̱ | pra̱-jām | de̱vi̱ | di̱di̱ḍḍhi̱ | na̱ḥ ||2.41.17||

2.41.18a i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
2.41.18c yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti ||

i̱mā | brahma̍ | sa̱ra̱sva̱ti̱ | ju̱ṣasva̍ | vā̱ji̱nī̱va̱ti̱ |
yā | te̱ | manma̍ | gṛ̱tsa̱-ma̱dāḥ | ṛ̱ta̱-va̱ri̱ | pri̱yā | de̱veṣu̍ | juhva̍ti ||2.41.18||

2.41.19a pretā̍ṁ ya̱jñasya̍ śa̱ṁbhuvā̍ yu̱vāmidā vṛ̍ṇīmahe |
2.41.19c a̱gniṁ ca̍ havya̱vāha̍nam ||

pra | i̱tā̱m | ya̱jñasya̍ | śa̱m-bhuvā̍ | yu̱vām | it | ā | vṛ̱ṇī̱ma̱he̱ |
a̱gnim | ca̱ | ha̱vya̱-vāha̍nam ||2.41.19||

2.41.20a dyāvā̍ naḥ pṛthi̱vī i̱maṁ si̱dhrama̱dya di̍vi̱spṛśa̍m |
2.41.20c ya̱jñaṁ de̱veṣu̍ yacchatām ||

dyāvā̍ | na̱ḥ | pṛ̱thi̱vī iti̍ | i̱mam | si̱dhram | a̱dya | di̱vi̱-spṛśa̍m |
ya̱jñam | de̱veṣu̍ | ya̱ccha̱tā̱m ||2.41.20||

2.41.21a ā vā̍mu̱pastha̍madruhā de̱vāḥ sī̍dantu ya̱jñiyā̍ḥ |
2.41.21c i̱hādya soma̍pītaye ||

ā | vā̱m | u̱pa-stha̍m | a̱dru̱hā̱ | de̱vāḥ | sī̱da̱ntu̱ | ya̱jñiyā̍ḥ |
i̱ha | a̱dya | soma̍-pītaye ||2.41.21||


2.42.1a kani̍kradajja̱nuṣa̍ṁ prabruvā̱ṇa iya̍rti̱ vāca̍mari̱teva̱ nāva̍m |
2.42.1c su̱ma̱ṅgala̍śca śakune̱ bhavā̍si̱ mā tvā̱ kā ci̍dabhi̱bhā viśvyā̍ vidat ||

kani̍kradat | ja̱nuṣa̍m | pra̱-bru̱vā̱ṇaḥ | iya̍rti | vāca̍m | a̱ri̱tā-i̍va | nāva̍m |
su̱-ma̱ṅgala̍ḥ | ca̱ | śa̱ku̱ne̱ | bhavā̍si | mā | tvā̱ | kā | ci̱t | a̱bhi̱-bhā | viśvyā̍ | vi̱da̱t ||2.42.1||

2.42.2a mā tvā̍ śye̱na udva̍dhī̱nmā su̍pa̱rṇo mā tvā̍ vida̱diṣu̍mānvī̱ro astā̍ |
2.42.2c pitryā̱manu̍ pra̱diśa̱ṁ kani̍kradatsuma̱ṅgalo̍ bhadravā̱dī va̍de̱ha ||

mā | tvā̱ | śye̱naḥ | ut | va̱dhī̱t | mā | su̱-pa̱rṇaḥ | mā | tvā̱ | vi̱da̱t | iṣu̍-mān | vī̱raḥ | astā̍ |
pitryā̍m | anu̍ | pra̱-diśa̍m | kani̍kradat | su̱-ma̱ṅgala̍ḥ | bha̱dra̱-vā̱dī | va̱da̱ | i̱ha ||2.42.2||

2.42.3a ava̍ kranda dakṣiṇa̱to gṛ̱hāṇā̍ṁ suma̱ṅgalo̍ bhadravā̱dī śa̍kunte |
2.42.3c mā na̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁso bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

ava̍ | kra̱nda̱ | da̱kṣi̱ṇa̱taḥ | gṛ̱hāṇā̍m | su̱-ma̱ṅgala̍ḥ | bha̱dra̱-vā̱dī | śa̱ku̱nte̱ |
mā | na̱ḥ | ste̱naḥ | ī̱śa̱ta̱ | mā | a̱gha-śa̍ṁsaḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.42.3||


2.43.1a pra̱da̱kṣi̱ṇida̱bhi gṛ̍ṇanti kā̱ravo̱ vayo̱ vada̍nta ṛtu̱thā śa̱kunta̍yaḥ |
2.43.1c u̱bhe vācau̍ vadati sāma̱gā i̍va gāya̱traṁ ca̱ traiṣṭu̍bha̱ṁ cānu̍ rājati ||

pra̱-da̱kṣi̱ṇit | a̱bhi | gṛ̱ṇa̱nti̱ | kā̱rava̍ḥ | vaya̍ḥ | vada̍ntaḥ | ṛ̱tu̱-thā | śa̱kunta̍yaḥ |
u̱bhe iti̍ | vācau̍ | va̱da̱ti̱ | sā̱ma̱gāḥ-i̍va | gā̱ya̱tram | ca̱ | traistu̍bham | ca̱ | anu̍ | rā̱ja̱ti̱ ||2.43.1||

2.43.2a u̱dgā̱teva̍ śakune̱ sāma̍ gāyasi brahmapu̱tra i̍va̱ sava̍neṣu śaṁsasi |
2.43.2c vṛṣe̍va vā̱jī śiśu̍matīra̱pītyā̍ sa̱rvato̍ naḥ śakune bha̱dramā va̍da vi̱śvato̍ naḥ śakune̱ puṇya̱mā va̍da ||

u̱dgā̱tā-i̍va | śa̱ku̱ne̱ | sāma̍ | gā̱ya̱si̱ | bra̱hma̱pu̱traḥ-i̍va | sava̍neṣu | śa̱ṁsa̱si̱ |
vṛṣā̍-iva | vā̱jī | śiśu̍-matīḥ | a̱pi̱-itya̍ | sa̱rvata̍ḥ | na̱ḥ | śa̱ku̱ne̱ | bha̱dram | ā | va̱da̱ | vi̱śvata̍ḥ | na̱ḥ | śa̱ku̱ne̱ | puṇya̍m | ā | va̱da̱ ||2.43.2||

2.43.3a ā̱vada̱m̐stvaṁ śa̍kune bha̱dramā va̍da tū̱ṣṇīmāsī̍naḥ suma̱tiṁ ci̍kiddhi naḥ |
2.43.3c yadu̱tpata̱nvada̍si karka̱rirya̍thā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

ā̱-vada̍n | tvam | sa̱ku̱ne̱ | bha̱dram | ā | va̱da̱ | tū̱ṣṇīm | āsī̍naḥ | su̱-ma̱tim | ci̱ki̱ddhi̱ | na̱ḥ |
yat | u̱t-pata̍n | vada̍si | ka̱rka̱riḥ | ya̱thā̱ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||2.43.3||


3.1.1a soma̍sya mā ta̱vasa̱ṁ vakṣya̍gne̱ vahni̍ṁ cakartha vi̱dathe̱ yaja̍dhyai |
3.1.1c de̱vām̐ acchā̱ dīdya̍dyu̱ñje adri̍ṁ śamā̱ye a̍gne ta̱nva̍ṁ juṣasva ||

soma̍sya | mā̱ | ta̱vasa̍m | vakṣi̍ | a̱gne̱ | vahni̍m | ca̱ka̱rtha̱ | vi̱dathe̍ | yaja̍dhyai |
de̱vān | accha̍ | dīdya̍t | yu̱ñje | adri̍m | śa̱m-ā̱ye | a̱gne̱ | ta̱nva̍m | ju̱ṣa̱sva̱ ||3.1.1||

3.1.2a prāñca̍ṁ ya̱jñaṁ ca̍kṛma̱ vardha̍tā̱ṁ gīḥ sa̱midbhi̍ra̱gniṁ nama̍sā duvasyan |
3.1.2c di̱vaḥ śa̍śāsurvi̱dathā̍ kavī̱nāṁ gṛtsā̍ya citta̱vase̍ gā̱tumī̍ṣuḥ ||

prāñca̍m | ya̱jñam | ca̱kṛ̱ma̱ | vardha̍tām | gīḥ | sa̱mit-bhi̍ḥ | a̱gnim | nama̍sā | du̱va̱sya̱n |
di̱vaḥ | śa̱śā̱su̱ḥ | vi̱dathā̍ | ka̱vī̱nām | gṛtsā̍ya | ci̱t | ta̱vase̍ | gā̱tum | ī̱ṣu̱ḥ ||3.1.2||

3.1.3a mayo̍ dadhe̱ medhi̍raḥ pū̱tada̍kṣo di̱vaḥ su̱bandhu̍rja̱nuṣā̍ pṛthi̱vyāḥ |
3.1.3c avi̍ndannu darśa̱tama̱psva1̱̍ntarde̱vāso̍ a̱gnima̱pasi̱ svasṝ̍ṇām ||

maya̍ḥ | da̱dhe̱ | medhi̍raḥ | pū̱ta-da̍kṣaḥ | di̱vaḥ | su̱-bandhu̍ḥ | ja̱nuṣā̍ | pṛ̱thi̱vyāḥ |
avi̍ndan | ū̱m̐ iti̍ | da̱rśa̱tam | a̱p-su | a̱ntaḥ | de̱vāsa̍ḥ | a̱gnim | a̱pasi̍ | svasṝ̍ṇām ||3.1.3||

3.1.4a ava̍rdhayantsu̱bhaga̍ṁ sa̱pta ya̱hvīḥ śve̱taṁ ja̍jñā̱nama̍ru̱ṣaṁ ma̍hi̱tvā |
3.1.4c śiśu̱ṁ na jā̱tama̱bhyā̍ru̱raśvā̍ de̱vāso̍ a̱gniṁ jani̍manvapuṣyan ||

ava̍rdhayan | su̱-bhaga̍m | sa̱pta | ya̱hvīḥ | śve̱tam | ja̱jñā̱nam | a̱ru̱ṣam | ma̱hi̱-tvā |
śiśu̍m | na | jā̱tam | a̱bhi | ā̱ru̱ḥ | aśvā̍ḥ | de̱vāsa̍ḥ | a̱gnim | jani̍man | va̱pu̱ṣya̱n ||3.1.4||

3.1.5a śu̱krebhi̱raṅgai̱ raja̍ ātata̱nvānkratu̍ṁ punā̱naḥ ka̱vibhi̍ḥ pa̱vitrai̍ḥ |
3.1.5c śo̱cirvasā̍na̱ḥ paryāyu̍ra̱pāṁ śriyo̍ mimīte bṛha̱tīranū̍nāḥ ||

śu̱krebhi̍ḥ | aṅgai̍ḥ | raja̍ḥ | ā̱-ta̱ta̱nvān | kratu̍m | pu̱nā̱naḥ | ka̱vi-bhi̍ḥ | pa̱vitrai̍ḥ |
śo̱ciḥ | vasā̍naḥ | pari̍ | āyu̍ḥ | a̱pām | śriya̍ḥ | mi̱mī̱te̱ | bṛ̱ha̱tīḥ | anū̍nāḥ ||3.1.5||

3.1.6a va̱vrājā̍ sī̱mana̍datī̱rada̍bdhā di̱vo ya̱hvīrava̍sānā̱ ana̍gnāḥ |
3.1.6c sanā̱ atra̍ yuva̱taya̱ḥ sayo̍nī̱reka̱ṁ garbha̍ṁ dadhire sa̱pta vāṇī̍ḥ ||

va̱vrāja̍ | sī̱m | ana̍datīḥ | ada̍bdhāḥ | di̱vaḥ | ya̱hvīḥ | ava̍sānāḥ | ana̍gnāḥ |
sanā̍ḥ | atra̍ | yu̱va̱taya̍ḥ | sa-yo̍nīḥ | eka̍m | garbha̍m | da̱dhi̱re̱ | sa̱pta | vāṇī̍ḥ ||3.1.6||

3.1.7a stī̱rṇā a̍sya sa̱ṁhato̍ vi̱śvarū̍pā ghṛ̱tasya̱ yonau̍ sra̱vathe̱ madhū̍nām |
3.1.7c asthu̱ratra̍ dhe̱nava̱ḥ pinva̍mānā ma̱hī da̱smasya̍ mā̱tarā̍ samī̱cī ||

stī̱rṇāḥ | a̱sya̱ | sa̱m-hata̍ḥ | vi̱śva-rū̍pāḥ | ghṛ̱tasya̍ | yonau̍ | sra̱vathe̍ | madhū̍nām |
asthu̍ḥ | atra̍ | dhe̱nava̍ḥ | pinva̍mānāḥ | ma̱hī iti̍ | da̱smasya̍ | mā̱tarā̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī ||3.1.7||

3.1.8a ba̱bhrā̱ṇaḥ sū̍no sahaso̱ vya̍dyau̱ddadhā̍naḥ śu̱krā ra̍bha̱sā vapū̍ṁṣi |
3.1.8c ścota̍nti̱ dhārā̱ madhu̍no ghṛ̱tasya̱ vṛṣā̱ yatra̍ vāvṛ̱dhe kāvye̍na ||

ba̱bhrā̱ṇaḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | vi | a̱dyau̱t | dadhā̍naḥ | śu̱krā | ra̱bha̱sā | vapū̍ṁṣi |
ścota̍nti | dhārā̍ḥ | madhu̍naḥ | ghṛ̱tasya̍ | vṛṣā̍ | yatra̍ | va̱vṛ̱dhe | kāvye̍na ||3.1.8||

3.1.9a pi̱tuści̱dūdha̍rja̱nuṣā̍ viveda̱ vya̍sya̱ dhārā̍ asṛja̱dvi dhenā̍ḥ |
3.1.9c guhā̱ cara̍nta̱ṁ sakhi̍bhiḥ śi̱vebhi̍rdi̱vo ya̱hvībhi̱rna guhā̍ babhūva ||

pi̱tuḥ | ci̱t | ūdha̍ḥ | ja̱nuṣā̍ | vi̱ve̱da̱ | vi | a̱sya̱ | dhārā̍ḥ | a̱sṛ̱ja̱t | vi | dhenā̍ḥ |
guhā̍ | cara̍ntam | sakhi̍-bhiḥ | śi̱vebhi̍ḥ | di̱vaḥ | ya̱hvībhi̍ḥ | na | guhā̍ | ba̱bhū̱va̱ ||3.1.9||

3.1.10a pi̱tuśca̱ garbha̍ṁ jani̱tuśca̍ babhre pū̱rvīreko̍ adhaya̱tpīpyā̍nāḥ |
3.1.10c vṛṣṇe̍ sa̱patnī̱ śuca̍ye̱ saba̍ndhū u̱bhe a̍smai manu̱ṣye̱3̱̍ ni pā̍hi ||

pi̱tuḥ | ca̱ | garbha̍m | ja̱ni̱tuḥ | ca̱ | ba̱bhre̱ | pū̱rvīḥ | eka̍ḥ | a̱dha̱ya̱t | pīpyā̍nāḥ |
vṛṣṇe̍ | sa̱patnī̱ iti̍ sa̱-patnī̍ | śuca̍ye | saba̍ndhū̱ iti̱ sa-ba̍ndhū | u̱bhe iti̍ | a̱smai̱ | ma̱nu̱ṣye̱3̱̍ iti̍ | ni | pā̱hi̱ ||3.1.10||

3.1.11a u̱rau ma̱hām̐ a̍nibā̱dhe va̍va̱rdhāpo̍ a̱gniṁ ya̱śasa̱ḥ saṁ hi pū̱rvīḥ |
3.1.11c ṛ̱tasya̱ yonā̍vaśaya̱ddamū̍nā jāmī̱nāma̱gnira̱pasi̱ svasṝ̍ṇām ||

u̱rau | ma̱hān | a̱ni̱-bā̱dhe | va̱va̱rdha̱ | āpa̍ḥ | a̱gnim | ya̱śasa̍ḥ | sam | hi | pū̱rvīḥ |
ṛ̱tasya̍ | yonau̍ | a̱śa̱ya̱t | damū̍nāḥ | jā̱mī̱nām | a̱gniḥ | a̱pasi̍ | svasṝ̍ṇām ||3.1.11||

3.1.12a a̱kro na ba̱bhriḥ sa̍mi̱the ma̱hīnā̍ṁ didṛ̱kṣeya̍ḥ sū̱nave̱ bhāṛ̍jīkaḥ |
3.1.12c udu̱sriyā̱ jani̍tā̱ yo ja̱jānā̱pāṁ garbho̱ nṛta̍mo ya̱hvo a̱gniḥ ||

a̱kraḥ | na | ba̱bhriḥ | sa̱m-i̱the | ma̱hīnā̍m | di̱dṛ̱kṣeya̍ḥ | sū̱nave̍ | bhāḥ-ṛ̍jīkaḥ |
ut | u̱sriyā̍ḥ | jani̍tā | yaḥ | ja̱jāna̍ | a̱pām | garbha̍ḥ | nṛ-ta̍maḥ | ya̱hvaḥ | a̱gniḥ ||3.1.12||

3.1.13a a̱pāṁ garbha̍ṁ darśa̱tamoṣa̍dhīnā̱ṁ vanā̍ jajāna su̱bhagā̱ virū̍pam |
3.1.13c de̱vāsa̍ści̱nmana̍sā̱ saṁ hi ja̱gmuḥ pani̍ṣṭhaṁ jā̱taṁ ta̱vasa̍ṁ duvasyan ||

a̱pām | garbha̍m | da̱rśa̱tam | oṣa̍dhīnām | vanā̍ | ja̱jā̱na̱ | su̱-bhagā̍ | vi-rū̍pam |
de̱vāsa̍ḥ | ci̱t | mana̍sā | sam | hi | ja̱gmuḥ | pani̍ṣṭham | jā̱tam | ta̱vasa̍m | du̱va̱sya̱n ||3.1.13||

3.1.14a bṛ̱hanta̱ idbhā̱navo̱ bhāṛ̍jīkama̱gniṁ sa̍canta vi̱dyuto̱ na śu̱krāḥ |
3.1.14c guhe̍va vṛ̱ddhaṁ sada̍si̱ sve a̱ntara̍pā̱ra ū̱rve a̱mṛta̱ṁ duhā̍nāḥ ||

bṛ̱hanta̍ḥ | it | bhā̱nava̍ḥ | bhāḥ-ṛ̍jīkam | a̱gnim | sa̱ca̱nta̱ | vi̱-dyuta̍ḥ | na | śu̱krāḥ |
guhā̍-iva | vṛ̱ddham | sada̍si | sve | a̱ntaḥ | a̱pā̱re | ū̱rve | a̱mṛta̍m | duhā̍nāḥ ||3.1.14||

3.1.15a īḻe̍ ca tvā̱ yaja̍māno ha̱virbhi̱rīḻe̍ sakhi̱tvaṁ su̍ma̱tiṁ nikā̍maḥ |
3.1.15c de̱vairavo̍ mimīhi̱ saṁ ja̍ri̱tre rakṣā̍ ca no̱ damye̍bhi̱ranī̍kaiḥ ||

īḻe̍ | ca̱ | tvā̱ | yaja̍mānaḥ | ha̱viḥ-bhi̍ḥ | īḻe̍ | sa̱khi̱-tvam | su̱-ma̱tim | ni-kā̍maḥ |
de̱vaiḥ | ava̍ḥ | mi̱mī̱hi̱ | sam | ja̱ri̱tre | rakṣa̍ | ca̱ | na̱ḥ | damye̍-bhiḥ | anī̍kaiḥ ||3.1.15||

3.1.16a u̱pa̱kṣe̱tāra̱stava̍ supraṇī̱te'gne̱ viśvā̍ni̱ dhanyā̱ dadhā̍nāḥ |
3.1.16c su̱reta̍sā̱ śrava̍sā̱ tuñja̍mānā a̱bhi ṣyā̍ma pṛtanā̱yūm̐rade̍vān ||

u̱pa̱-kṣe̱tāra̍ḥ | tava̍ | su̱-pra̱nī̱te̱ | agne̍ | viśvā̍ni | dhanyā̍ | dadhā̍nāḥ |
su̱-reta̍sā | śrava̍sā | tuñja̍mānāḥ | a̱bhi | syā̱ma̱ | pṛ̱ta̱nā̱-yūn | ade̍vān ||3.1.16||

3.1.17a ā de̱vānā̍mabhavaḥ ke̱tura̍gne ma̱ndro viśvā̍ni̱ kāvyā̍ni vi̱dvān |
3.1.17c prati̱ martā̍m̐ avāsayo̱ damū̍nā̱ anu̍ de̱vānra̍thi̱ro yā̍si̱ sādha̍n ||

ā | de̱vānā̍m | a̱bha̱va̱ḥ | ke̱tuḥ | a̱gne̱ | ma̱ndraḥ | viśvā̍ni | kāvyā̍ni | vi̱dvān |
prati̍ | martā̍n | a̱vā̱sa̱ya̱ḥ | damū̍nāḥ | anu̍ | de̱vān | ra̱thi̱raḥ | yā̱si̱ | sādha̍n ||3.1.17||

3.1.18a ni du̍ro̱ṇe a̱mṛto̱ martyā̍nā̱ṁ rājā̍ sasāda vi̱dathā̍ni̱ sādha̍n |
3.1.18c ghṛ̱tapra̍tīka urvi̱yā vya̍dyauda̱gnirviśvā̍ni̱ kāvyā̍ni vi̱dvān ||

ni | du̱ro̱ṇe | a̱mṛta̍ḥ | martyā̍nām | rājā̍ | sa̱sā̱da̱ | vi̱dathā̍ni | sādha̍n |
ghṛ̱ta-pra̍tīkaḥ | u̱rvi̱yā | vi | a̱dyau̱t | a̱gniḥ | viśvā̍ni | kāvyā̍ni | vi̱dvān ||3.1.18||

3.1.19a ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍rma̱hānma̱hībhi̍rū̱tibhi̍ḥ sara̱ṇyan |
3.1.19c a̱sme ra̱yiṁ ba̍hu̱laṁ saṁta̍rutraṁ su̱vāca̍ṁ bhā̱gaṁ ya̱śasa̍ṁ kṛdhī naḥ ||

ā | na̱ḥ | ga̱hi̱ | sa̱khyebhi̍ḥ | śi̱vebhi̍ḥ | ma̱hān | ma̱hībhi̍ḥ | ū̱ti-bhi̍ḥ | sa̱ra̱ṇyan |
a̱sme iti̍ | ra̱yim | ba̱hu̱lam | sam-ta̍rutram | su̱-vāca̍m | bhā̱gam | ya̱śasa̍m | kṛ̱dhi̱ | na̱ḥ ||3.1.19||

3.1.20a e̱tā te̍ agne̱ jani̍mā̱ sanā̍ni̱ pra pū̱rvyāya̱ nūta̍nāni vocam |
3.1.20c ma̱hānti̱ vṛṣṇe̱ sava̍nā kṛ̱temā janma̍ñjanma̱nnihi̍to jā̱tave̍dāḥ ||

e̱tā | te̱ | a̱gne̱ | jani̍ma | sanā̍ni | pra | pū̱rvyāya̍ | nūta̍nāni | vo̱ca̱m |
ma̱hānti̍ | vṛṣṇe̍ | sava̍nā | kṛ̱tā | i̱mā | janma̍n-janman | ni-hi̍taḥ | jā̱ta-ve̍dāḥ ||3.1.20||

3.1.21a janma̍ñjanma̱nnihi̍to jā̱tave̍dā vi̱śvāmi̍trebhiridhyate̱ aja̍sraḥ |
3.1.21c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

janma̍n-janman | ni-hi̍taḥ | jā̱ta-ve̍dāḥ | vi̱śvāmi̍trebhiḥ | i̱dhya̱te̱ | aja̍sraḥ |
tasya̍ | va̱yam | su̱-ma̱tau | ya̱jñiya̍sya | api̍ | bha̱dre | sau̱ma̱na̱se | syā̱ma̱ ||3.1.21||

3.1.22a i̱maṁ ya̱jñaṁ sa̍hasāva̱ntvaṁ no̍ deva̱trā dhe̍hi sukrato̱ rarā̍ṇaḥ |
3.1.22c pra ya̍ṁsi hotarbṛha̱tīriṣo̱ no'gne̱ mahi̱ dravi̍ṇa̱mā ya̍jasva ||

i̱mam | ya̱jñam | sa̱ha̱sā̱-va̱n | tvam | na̱ḥ | de̱va̱-trā | dhe̱hi̱ | su̱kra̱to̱ iti̍ su-krato | rarā̍ṇaḥ |
pra | ya̱ṁsi̱ | ho̱ta̱ḥ | bṛ̱ha̱tīḥ | iṣa̍ḥ | na̱ḥ | agne̍ | mahi̍ | dravi̍ṇam | ā | ya̱ja̱sva̱ ||3.1.22||

3.1.23a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.1.23c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.1.23||


3.2.1a vai̱śvā̱na̱rāya̍ dhi̱ṣaṇā̍mṛtā̱vṛdhe̍ ghṛ̱taṁ na pū̱tama̱gnaye̍ janāmasi |
3.2.1c dvi̱tā hotā̍ra̱ṁ manu̍ṣaśca vā̱ghato̍ dhi̱yā ratha̱ṁ na kuli̍śa̱ḥ samṛ̍ṇvati ||

vai̱śvā̱na̱rāya̍ | dhi̱ṣaṇā̍m | ṛ̱ta̱-vṛdhe̍ | ghṛ̱tam | na | pū̱tam | a̱gnaye̍ | ja̱nā̱ma̱si̱ |
dvi̱tā | hotā̍ram | manu̍ṣaḥ | ca̱ | vā̱ghata̍ḥ | dhi̱yā | ratha̍m | na | kuli̍śaḥ | sam | ṛ̱ṇva̱ti̱ ||3.2.1||

3.2.2a sa ro̍cayajja̱nuṣā̱ roda̍sī u̱bhe sa mā̱trora̍bhavatpu̱tra īḍya̍ḥ |
3.2.2c ha̱vya̱vāḻa̱gnira̱jara̱ścano̍hito dū̱ḻabho̍ vi̱śāmati̍thirvi̱bhāva̍suḥ ||

saḥ | ro̱ca̱ya̱t | ja̱nuṣā̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ | saḥ | mā̱troḥ | a̱bha̱va̱t | pu̱traḥ | īḍya̍ḥ |
ha̱vya̱-vāṭ | a̱gniḥ | a̱jara̍ḥ | cana̍ḥ-hitaḥ | du̱ḥ-dabha̍ḥ | vi̱śām | ati̍thiḥ | vi̱bhā-va̍suḥ ||3.2.2||

3.2.3a kratvā̱ dakṣa̍sya̱ taru̍ṣo̱ vidha̍rmaṇi de̱vāso̍ a̱gniṁ ja̍nayanta̱ citti̍bhiḥ |
3.2.3c ru̱ru̱cā̱naṁ bhā̱nunā̱ jyoti̍ṣā ma̱hāmatya̱ṁ na vāja̍ṁ sani̱ṣyannupa̍ bruve ||

kratvā̍ | dakṣa̍sya | taru̍ṣaḥ | vi-dha̍rmaṇi | de̱vāsa̍ḥ | a̱gnim | ja̱na̱ya̱nta̱ | citti̍-bhiḥ |
ru̱ru̱cā̱nam | bhā̱nunā̍ | jyoti̍ṣā | ma̱hām | atya̍m | na | vāja̍m | sa̱ni̱ṣyan | upa̍ | bru̱ve̱ ||3.2.3||

3.2.4a ā ma̱ndrasya̍ sani̱ṣyanto̱ vare̍ṇyaṁ vṛṇī̱mahe̱ ahra̍ya̱ṁ vāja̍mṛ̱gmiya̍m |
3.2.4c rā̱tiṁ bhṛgū̍ṇāmu̱śija̍ṁ ka̱vikra̍tuma̱gniṁ rāja̍ntaṁ di̱vyena̍ śo̱ciṣā̍ ||

ā | ma̱ndrasya̍ | sa̱ni̱ṣyanta̍ḥ | vare̍ṇyam | vṛ̱ṇī̱mahe̍ | ahra̍yam | vāja̍m | ṛ̱gmiya̍m |
rā̱tim | bhṛgū̍ṇām | u̱śija̍m | ka̱vi-kra̍tum | a̱gnim | rāja̍ntam | di̱vyena̍ | śo̱ciṣā̍ ||3.2.4||

3.2.5a a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̱ vāja̍śravasami̱ha vṛ̱ktaba̍rhiṣaḥ |
3.2.5c ya̱tasru̍caḥ su̱ruca̍ṁ vi̱śvade̍vyaṁ ru̱draṁ ya̱jñānā̱ṁ sādha̍diṣṭima̱pasā̍m ||

a̱gnim | su̱mnāya̍ | da̱dhi̱re̱ | pu̱raḥ | janā̍ḥ | vāja̍-śravasam | i̱ha | vṛ̱kta-ba̍rhiṣaḥ |
ya̱ta-sru̍caḥ | su̱-ruca̍m | vi̱śva-de̍vyam | ru̱dram | ya̱jñānā̍m | sādha̍t-iṣṭim | a̱pasā̍m ||3.2.5||

3.2.6a pāva̍kaśoce̱ tava̱ hi kṣaya̱ṁ pari̱ hota̍rya̱jñeṣu̍ vṛ̱ktaba̍rhiṣo̱ nara̍ḥ |
3.2.6c agne̱ duva̍ i̱cchamā̍nāsa̱ āpya̱mupā̍sate̱ dravi̍ṇaṁ dhehi̱ tebhya̍ḥ ||

pāva̍ka-śoce | tava̍ | hi | kṣaya̍m | pari̍ | hota̍ḥ | ya̱jñeṣu̍ | vṛ̱kta-ba̍rhiṣaḥ | nara̍ḥ |
agne̍ | duva̍ḥ | i̱cchamā̍nāsaḥ | āpya̍m | upa̍ | ā̱sa̱te̱ | dravi̍ṇam | dhe̱hi̱ | tebhya̍ḥ ||3.2.6||

3.2.7a ā roda̍sī apṛṇa̱dā sva̍rma̱hajjā̱taṁ yade̍nama̱paso̱ adhā̍rayan |
3.2.7c so a̍dhva̱rāya̱ pari̍ ṇīyate ka̱viratyo̱ na vāja̍sātaye̱ cano̍hitaḥ ||

ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇa̱t | ā | sva̍ḥ | ma̱hat | jā̱tam | yat | e̱na̱m | a̱pasa̍ḥ | adhā̍rayan |
saḥ | a̱dhva̱rāya̍ | pari̍ | nī̱ya̱te̱ | ka̱viḥ | atya̍ḥ | na | vāja̍-sātaye | cana̍ḥ-hitaḥ ||3.2.7||

3.2.8a na̱ma̱syata̍ ha̱vyadā̍tiṁ svadhva̱raṁ du̍va̱syata̱ damya̍ṁ jā̱tave̍dasam |
3.2.8c ra̱thīrṛ̱tasya̍ bṛha̱to vica̍rṣaṇira̱gnirde̱vānā̍mabhavatpu̱rohi̍taḥ ||

na̱ma̱syata̍ | ha̱vya-dā̍tim | su̱-a̱dhva̱ram | du̱va̱syata̍ | damya̍m | jā̱ta-ve̍dasam |
ra̱thīḥ | ṛ̱tasya̍ | bṛ̱ha̱taḥ | vi-ca̍rṣaṇiḥ | a̱gniḥ | de̱vānā̍m | a̱bha̱va̱t | pu̱raḥ-hi̍taḥ ||3.2.8||

3.2.9a ti̱sro ya̱hvasya̍ sa̱midha̱ḥ pari̍jmano̱'gnera̍punannu̱śijo̱ amṛ̍tyavaḥ |
3.2.9c tāsā̱mekā̱mada̍dhu̱rmartye̱ bhuja̍mu lo̱kamu̱ dve upa̍ jā̱mimī̍yatuḥ ||

ti̱sraḥ | ya̱hvasya̍ | sa̱m-idha̍ḥ | pari̍-jmanaḥ | a̱gneḥ | a̱pu̱na̱n | u̱śija̍ḥ | amṛ̍tyavaḥ |
tāsā̍m | ekā̍m | ada̍dhuḥ | martye̍ | bhuja̍m | ū̱m̐ iti̍ | lo̱kam | ū̱m̐ iti̍ | dve iti̍ | upa̍ | jā̱mim | ī̱ya̱tu̱ḥ ||3.2.9||

3.2.10a vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ mānu̍ṣī̱riṣa̱ḥ saṁ sī̍makṛṇva̱ntsvadhi̍ti̱ṁ na teja̍se |
3.2.10c sa u̱dvato̍ ni̱vato̍ yāti̱ vevi̍ṣa̱tsa garbha̍me̱ṣu bhuva̍neṣu dīdharat ||

vi̱śām | ka̱vim | vi̱śpati̍m | mānu̍ṣīḥ | iṣa̍ḥ | sam | sī̱m | a̱kṛ̱ṇva̱n | sva-dhi̍tim | na | teja̍se |
saḥ | u̱t-vata̍ḥ | ni̱-vata̍ḥ | yā̱ti̱ | vevi̍ṣat | saḥ | garbha̍m | e̱ṣu | bhuva̍neṣu | dī̱dha̱ra̱t ||3.2.10||

3.2.11a sa ji̍nvate ja̱ṭhare̍ṣu prajajñi̱vānvṛṣā̍ ci̱treṣu̱ nāna̍da̱nna si̱ṁhaḥ |
3.2.11c vai̱śvā̱na̱raḥ pṛ̍thu̱pājā̱ ama̍rtyo̱ vasu̱ ratnā̱ daya̍māno̱ vi dā̱śuṣe̍ ||

saḥ | ji̱nva̱te̱ | ja̱ṭhare̍ṣu | pra̱ja̱jñi̱-vān | vṛṣā̍ | ci̱treṣu̍ | nāna̍dat | na | si̱ṁhaḥ |
vai̱śvā̱na̱raḥ | pṛ̱thu̱-pājā̍ḥ | ama̍rtyaḥ | vasu̍ | ratnā̍ | daya̍mānaḥ | vi | dā̱śuṣe̍ ||3.2.11||

3.2.12a vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱māru̍haddi̱vaspṛ̱ṣṭhaṁ bhanda̍mānaḥ su̱manma̍bhiḥ |
3.2.12c sa pū̍rva̱vajja̱naya̍ñja̱ntave̱ dhana̍ṁ samā̱namajma̱ṁ parye̍ti̱ jāgṛ̍viḥ ||

vai̱śvā̱na̱raḥ | pra̱tna-thā̍ | nāka̍m | ā | a̱ru̱ha̱t | di̱vaḥ | pṛ̱ṣṭham | bhanda̍mānaḥ | su̱manma̍-bhiḥ |
saḥ | pū̱rva̱-vat | ja̱naya̍n | ja̱ntave̍ | dhana̍m | sa̱mā̱nam | ajma̍m | pari̍ | e̱ti̱ | jāgṛ̍viḥ ||3.2.12||

3.2.13a ṛ̱tāvā̍naṁ ya̱jñiya̱ṁ vipra̍mu̱kthya1̱̍mā yaṁ da̱dhe mā̍ta̱riśvā̍ di̱vi kṣaya̍m |
3.2.13c taṁ ci̱trayā̍ma̱ṁ hari̍keśamīmahe sudī̱tima̱gniṁ su̍vi̱tāya̱ navya̍se ||

ṛ̱ta-vā̍nam | ya̱jñiya̍m | vipra̍m | u̱kthya̍m | ā | yam | da̱dhe | mā̱ta̱riśvā̍ | di̱vi | kṣaya̍m |
tam | ci̱tra-yā̍mam | hari̍-keśam | ī̱ma̱he̱ | su̱-dī̱tim | a̱gnim | su̱vi̱tāya̍ | navya̍se ||3.2.13||

3.2.14a śuci̱ṁ na yāma̍nniṣi̱raṁ sva̱rdṛśa̍ṁ ke̱tuṁ di̱vo ro̍cana̱sthāmu̍ṣa̱rbudha̍m |
3.2.14c a̱gniṁ mū̱rdhāna̍ṁ di̱vo apra̍tiṣkuta̱ṁ tamī̍mahe̱ nama̍sā vā̱jina̍ṁ bṛ̱hat ||

śuci̍m | na | yāma̍n | i̱ṣi̱ram | sva̱ḥ-dṛśa̍m | ke̱tum | di̱vaḥ | ro̱ca̱na̱-sthām | u̱ṣa̱ḥ-budha̍m |
a̱gnim | mū̱rdhāna̍m | di̱vaḥ | apra̍ti-skutam | tam | ī̱ma̱he̱ | nama̍sā | vā̱jina̍m | bṛ̱hat ||3.2.14||

3.2.15a ma̱ndraṁ hotā̍ra̱ṁ śuci̱madva̍yāvina̱ṁ damū̍nasamu̱kthya̍ṁ vi̱śvaca̍rṣaṇim |
3.2.15c ratha̱ṁ na ci̱traṁ vapu̍ṣāya darśa̱taṁ manu̍rhita̱ṁ sada̱midrā̱ya ī̍mahe ||

ma̱ndram | hotā̍ram | śuci̍m | adva̍yāvinam | damū̍nasam | u̱kthya̍m | vi̱śva-ca̍rṣaṇim |
ratha̍m | na | ci̱tram | vapu̍ṣāya | da̱rśa̱tam | manu̍ḥ-hitam | sada̍m | it | rā̱yaḥ | ī̱ma̱he̱ ||3.2.15||


3.3.1a vai̱śvā̱na̱rāya̍ pṛthu̱pāja̍se̱ vipo̱ ratnā̍ vidhanta dha̱ruṇe̍ṣu̱ gāta̍ve |
3.3.1c a̱gnirhi de̱vām̐ a̱mṛto̍ duva̱syatyathā̱ dharmā̍ṇi sa̱natā̱ na dū̍duṣat ||

vai̱śvā̱na̱rāya̍ | pṛ̱thu̱-pāja̍se | vipa̍ḥ | ratnā̍ | vi̱dha̱nta̱ | dha̱ruṇe̍ṣu | gāta̍ve |
a̱gniḥ | hi | de̱vān | a̱mṛta̍ḥ | du̱va̱syati̍ | atha̍ | dharmā̍ṇi | sa̱natā̍ | na | dū̱du̱ṣa̱t ||3.3.1||

3.3.2a a̱ntardū̱to roda̍sī da̱sma ī̍yate̱ hotā̱ niṣa̍tto̱ manu̍ṣaḥ pu̱rohi̍taḥ |
3.3.2c kṣaya̍ṁ bṛ̱hanta̱ṁ pari̍ bhūṣati̱ dyubhi̍rde̱vebhi̍ra̱gniri̍ṣi̱to dhi̱yāva̍suḥ ||

a̱ntaḥ | dū̱taḥ | roda̍sī̱ iti̍ | da̱smaḥ | ī̱ya̱te̱ | hotā̍ | ni-sa̍ttaḥ | manu̍ṣaḥ | pu̱raḥ-hi̍taḥ |
kṣaya̍m | bṛ̱hanta̍m | pari̍ | bhū̱ṣa̱ti̱ | dyu-bhi̍ḥ | de̱vebhi̍ḥ | a̱gniḥ | i̱ṣi̱taḥ | dhi̱yā-va̍suḥ ||3.3.2||

3.3.3a ke̱tuṁ ya̱jñānā̍ṁ vi̱datha̍sya̱ sādha̍na̱ṁ viprā̍so a̱gniṁ ma̍hayanta̱ citti̍bhiḥ |
3.3.3c apā̍ṁsi̱ yasmi̱nnadhi̍ saṁda̱dhurgira̱stasmi̍ntsu̱mnāni̱ yaja̍māna̱ ā ca̍ke ||

ke̱tum | ya̱jñānā̍m | vi̱datha̍sya | sādha̍nam | viprā̍saḥ | a̱gnim | ma̱ha̱ya̱nta̱ | citti̍-bhiḥ |
apā̍ṁsi | yasmi̍n | adhi̍ | sa̱m-da̱dhuḥ | gira̍ḥ | tasmi̍n | su̱mnāni̍ | yaja̍mānaḥ | ā | ca̱ke̱ ||3.3.3||

3.3.4a pi̱tā ya̱jñānā̱masu̍ro vipa̱ścitā̍ṁ vi̱māna̍ma̱gnirva̱yuna̍ṁ ca vā̱ghatā̍m |
3.3.4c ā vi̍veśa̱ roda̍sī̱ bhūri̍varpasā purupri̱yo bha̍ndate̱ dhāma̍bhiḥ ka̱viḥ ||

pi̱tā | ya̱jñānā̍m | asu̍raḥ | vi̱pa̱ḥ-citā̍m | vi̱-māna̍m | a̱gniḥ | va̱yuna̍m | ca̱ | vā̱ghatā̍m |
ā | vi̱ve̱śa̱ | roda̍sī̱ iti̍ | bhūri̍-varpasā | pu̱ru̱-pri̱yaḥ | bha̱nda̱te̱ | dhāma̍-bhiḥ | ka̱viḥ ||3.3.4||

3.3.5a ca̱ndrama̱gniṁ ca̱ndrara̍tha̱ṁ hari̍vrataṁ vaiśvāna̱rama̍psu̱ṣada̍ṁ sva̱rvida̍m |
3.3.5c vi̱gā̱haṁ tūrṇi̱ṁ tavi̍ṣībhi̱rāvṛ̍ta̱ṁ bhūrṇi̍ṁ de̱vāsa̍ i̱ha su̱śriya̍ṁ dadhuḥ ||

ca̱ndram | a̱gnim | ca̱ndra-ra̍tham | hari̍-vratam | vai̱śvā̱na̱ram | a̱psu̱-sada̍m | sva̱ḥ-vida̍m |
vi̱-gā̱ham | tūrṇi̍m | tavi̍ṣībhiḥ | ā-vṛ̍tam | bhūrṇi̍m | de̱vāsa̍ḥ | i̱ha | su̱-śriya̍m | da̱dhu̱ḥ ||3.3.5||

3.3.6a a̱gnirde̱vebhi̱rmanu̍ṣaśca ja̱ntubhi̍stanvā̱no ya̱jñaṁ pu̍ru̱peśa̍saṁ dhi̱yā |
3.3.6c ra̱thīra̱ntarī̍yate̱ sādha̍diṣṭibhirjī̱ro damū̍nā abhiśasti̱cāta̍naḥ ||

a̱gniḥ | de̱vebhi̍ḥ | manu̍ṣaḥ | ca̱ | ja̱ntu-bhi̍ḥ | ta̱nvā̱naḥ | ya̱jñam | pu̱ru̱-peśa̍sam | dhi̱yā |
ra̱thīḥ | a̱ntaḥ | ī̱ya̱te̱ | sādha̍diṣṭi-bhiḥ | jī̱raḥ | damū̍nāḥ | a̱bhi̱śa̱sti̱-cāta̍naḥ ||3.3.6||

3.3.7a agne̱ jara̍sva svapa̱tya āyu̍nyū̱rjā pi̍nvasva̱ samiṣo̍ didīhi naḥ |
3.3.7c vayā̍ṁsi jinva bṛha̱taśca̍ jāgṛva u̱śigde̱vānā̱masi̍ su̱kratu̍rvi̱pām ||

agne̍ | jara̍sva | su̱-a̱pa̱tye | āyu̍ni | ū̱rjā | pi̱nva̱sva̱ | sam | iṣa̍ḥ | di̱dī̱hi̱ | na̱ḥ |
vayā̍ṁsi | ji̱nva̱ | bṛ̱ha̱taḥ | ca̱ | jā̱gṛ̱ve̱ | u̱śik | de̱vānā̍m | asi̍ | su̱-kratu̍ḥ | vi̱pām ||3.3.7||

3.3.8a vi̱śpati̍ṁ ya̱hvamati̍thi̱ṁ nara̱ḥ sadā̍ ya̱ntāra̍ṁ dhī̱nāmu̱śija̍ṁ ca vā̱ghatā̍m |
3.3.8c a̱dhva̱rāṇā̱ṁ ceta̍naṁ jā̱tave̍dasa̱ṁ pra śa̍ṁsanti̱ nama̍sā jū̱tibhi̍rvṛ̱dhe ||

vi̱śpati̍m | ya̱hvam | ati̍thim | nara̍ḥ | sadā̍ | ya̱ntāra̍m | dhī̱nām | u̱śija̍m | ca̱ | vā̱ghatā̍m |
a̱dhva̱rāṇā̍m | ceta̍nam | jā̱ta-ve̍dasam | pra | śa̱ṁsa̱nti̱ | nama̍sā | jū̱ti-bhi̍ḥ | vṛ̱dhe ||3.3.8||

3.3.9a vi̱bhāvā̍ de̱vaḥ su̱raṇa̱ḥ pari̍ kṣi̱tīra̱gnirba̍bhūva̱ śava̍sā su̱madra̍thaḥ |
3.3.9c tasya̍ vra̱tāni̍ bhūripo̱ṣiṇo̍ va̱yamupa̍ bhūṣema̱ dama̱ ā su̍vṛ̱ktibhi̍ḥ ||

vi̱bhā-vā̍ | de̱vaḥ | su̱-raṇa̍ḥ | pari̍ | kṣi̱tīḥ | a̱gniḥ | ba̱bhū̱va̱ | śava̍sā | su̱mat-ra̍thaḥ |
tasya̍ | vra̱tāni̍ | bhū̱ri̱-po̱ṣiṇa̍ḥ | va̱yam | upa̍ | bhū̱ṣe̱ma̱ | dame̍ | ā | su̱vṛ̱kti-bhi̍ḥ ||3.3.9||

3.3.10a vaiśvā̍nara̱ tava̱ dhāmā̱nyā ca̍ke̱ yebhi̍ḥ sva̱rvidabha̍vo vicakṣaṇa |
3.3.10c jā̱ta āpṛ̍ṇo̱ bhuva̍nāni̱ roda̍sī̱ agne̱ tā viśvā̍ pari̱bhūra̍si̱ tmanā̍ ||

vaiśvā̍nara | tava̍ | dhāmā̍ni | ā | ca̱kre̱ | yebhi̍ḥ | sva̱ḥ-vit | abha̍vaḥ | vi̱-ca̱kṣa̱ṇa̱ |
jā̱taḥ | ā | a̱pṛ̱ṇa̱ḥ | bhuva̍nāni | roda̍sī̱ iti̍ | agne̍ | tā | viśvā̍ | pa̱ri̱-bhūḥ | a̱si̱ | tmanā̍ ||3.3.10||

3.3.11a vai̱śvā̱na̱rasya̍ da̱ṁsanā̍bhyo bṛ̱hadari̍ṇā̱deka̍ḥ svapa̱syayā̍ ka̱viḥ |
3.3.11c u̱bhā pi̱tarā̍ ma̱haya̍nnajāyatā̱gnirdyāvā̍pṛthi̱vī bhūri̍retasā ||

vai̱śvā̱na̱rasya̍ | da̱ṁsanā̍bhyaḥ | bṛ̱hat | ari̍ṇāt | eka̍ḥ | su̱-a̱pa̱syayā̍ | ka̱viḥ |
u̱bhā | pi̱tarā̍ | ma̱haya̍n | a̱jā̱ya̱ta̱ | a̱gniḥ | dyāvā̍pṛthi̱vī iti̍ | bhūri̍-retasā ||3.3.11||


3.4.1a sa̱mitsa̍mitsu̱manā̍ bodhya̱sme śu̱cāśu̍cā suma̱tiṁ rā̍si̱ vasva̍ḥ |
3.4.1c ā de̍va de̱vānya̱jathā̍ya vakṣi̱ sakhā̱ sakhī̍ntsu̱manā̍ yakṣyagne ||

sa̱mit-sa̍mit | su̱-manā̍ḥ | bo̱dhi̱ | a̱sme iti̍ | śu̱cā-śu̍cā | su̱-ma̱tim | rā̱si̱ | vasva̍ḥ |
ā | de̱va̱ | de̱vān | ya̱jathā̍ya | va̱kṣi̱ | sakhā̍ | sakhī̍n | su̱-manā̍ḥ | ya̱kṣi̱ | a̱gne̱ ||3.4.1||

3.4.2a yaṁ de̱vāsa̱striraha̍nnā̱yaja̍nte di̱vedi̍ve̱ varu̍ṇo mi̱tro a̱gniḥ |
3.4.2c semaṁ ya̱jñaṁ madhu̍mantaṁ kṛdhī na̱stanū̍napādghṛ̱tayo̍niṁ vi̱dhanta̍m ||

yam | de̱vāsa̍ḥ | triḥ | aha̍n | ā̱-yaja̍nte | di̱ve-di̍ve | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ |
saḥ | i̱mam | ya̱jñam | madhu̍-mantam | kṛ̱dhi̱ | na̱ḥ | tanū̍-napāt | ghṛ̱ta-yo̍nim | vi̱dhanta̍m ||3.4.2||

3.4.3a pra dīdhi̍tirvi̱śvavā̍rā jigāti̱ hotā̍rami̱ḻaḥ pra̍tha̱maṁ yaja̍dhyai |
3.4.3c acchā̱ namo̍bhirvṛṣa̱bhaṁ va̱ndadhyai̱ sa de̱vānya̍kṣadiṣi̱to yajī̍yān ||

pra | dīdhi̍tiḥ | vi̱śva-vā̍rā | ji̱gā̱ti̱ | hotā̍ram | i̱ḻaḥ | pra̱tha̱mam | yaja̍dhyai |
accha̍ | nama̍ḥ-bhiḥ | vṛ̱ṣa̱bham | va̱ndadhyai̍ | saḥ | de̱vān | ya̱kṣa̱t | i̱ṣi̱taḥ | yajī̍yān ||3.4.3||

3.4.4a ū̱rdhvo vā̍ṁ gā̱tura̍dhva̱re a̍kāryū̱rdhvā śo̱cīṁṣi̱ prasthi̍tā̱ rajā̍ṁsi |
3.4.4c di̱vo vā̱ nābhā̱ nya̍sādi̱ hotā̍ stṛṇī̱mahi̍ de̱vavya̍cā̱ vi ba̱rhiḥ ||

ū̱rdhvaḥ | vā̱m | gā̱tuḥ | a̱dhva̱re | a̱kā̱ri̱ | ū̱rdhvā | śo̱cīṁṣi̍ | pra-sthi̍tā | rajā̍ṁsi |
di̱vaḥ | vā̱ | nābhā̍ | ni | a̱sā̱di̱ | hotā̍ | stṛ̱ṇī̱mahi̍ | de̱va-vya̍cāḥ | vi | ba̱rhiḥ ||3.4.4||

3.4.5a sa̱pta ho̱trāṇi̱ mana̍sā vṛṇā̱nā inva̍nto̱ viśva̱ṁ prati̍ yannṛ̱tena̍ |
3.4.5c nṛ̱peśa̍so vi̱dathe̍ṣu̱ pra jā̱tā a̱bhī̱3̱̍maṁ ya̱jñaṁ vi ca̍ranta pū̱rvīḥ ||

sa̱pta | ho̱trāṇi̍ | mana̍sā | vṛ̱ṇā̱nāḥ | inva̍ntaḥ | viśva̍m | prati̍ | ya̱n | ṛ̱tena̍ |
nṛ̱-peśa̍saḥ | vi̱dathe̍ṣu | pra | jā̱tāḥ | a̱bhi | i̱mam | ya̱jñam | vi | ca̱ra̱nta̱ | pū̱rvīḥ ||3.4.5||

3.4.6a ā bhanda̍māne u̱ṣasā̱ upā̍ke u̱ta sma̍yete ta̱nvā̱3̱̍ virū̍pe |
3.4.6c yathā̍ no mi̱tro varu̍ṇo̱ jujo̍ṣa̱dindro̍ ma̱rutvā̍m̐ u̱ta vā̱ maho̍bhiḥ ||

ā | bhanda̍māne̱ iti̍ | u̱ṣasau̍ | upā̍ke̱ iti̍ | u̱ta | sma̱ye̱te̱ iti̍ | ta̱nvā̍ | virū̍pe̱ iti̱ vi-rū̍pe |
yathā̍ | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | jujo̍ṣat | indra̍ḥ | ma̱rutvā̍n | u̱ta | vā̱ | maha̍ḥ-bhiḥ ||3.4.6||

3.4.7a daivyā̱ hotā̍rā pratha̱mā nyṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.4.7c ṛ̱taṁ śaṁsa̍nta ṛ̱tamitta ā̍hu̱ranu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

daivyā̍ | hotā̍rā | pra̱tha̱mā | ni | ṛ̱ñje̱ | sa̱pta | pṛ̱kṣāsa̍ḥ | sva̱dhayā̍ | ma̱da̱nti̱ |
ṛ̱tam | śaṁsa̍ntaḥ | ṛ̱tam | it | te | ā̱hu̱ḥ | anu̍ | vra̱tam | vra̱ta̱-pāḥ | dīdhyā̍nāḥ ||3.4.7||

3.4.8a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vairma̍nu̱ṣye̍bhira̱gniḥ |
3.4.8c sara̍svatī sārasva̱tebhi̍ra̱rvākti̱sro de̱vīrba̱rhiredaṁ sa̍dantu ||

ā | bhāra̍tī | bhāra̍tībhiḥ | sa̱-joṣā̍ḥ | iḻā̍ | de̱vaiḥ | ma̱nu̱ṣye̍bhiḥ | a̱gniḥ |
sara̍svatī | sā̱ra̱sva̱tebhi̍ḥ | a̱rvāk | ti̱sraḥ | de̱vīḥ | ba̱rhiḥ | ā | i̱dam | sa̱da̱ntu̱ ||3.4.8||

3.4.9a tanna̍stu̱rīpa̱madha̍ poṣayi̱tnu deva̍ tvaṣṭa̱rvi ra̍rā̱ṇaḥ sya̍sva |
3.4.9c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

tat | na̱ḥ | tu̱rīpa̍m | adha̍ | po̱ṣa̱yi̱tnu | deva̍ | tva̱ṣṭa̱ḥ | vi | ra̱rā̱ṇaḥ | sya̱sveti̍ syasva |
yata̍ḥ | vī̱raḥ | ka̱rma̱ṇya̍ḥ | su̱-dakṣa̍ḥ | yu̱kta-grā̍vā | jāya̍te | de̱va-kā̍maḥ ||3.4.9||

3.4.10a vana̍spa̱te'va̍ sṛ̱jopa̍ de̱vāna̱gnirha̱viḥ śa̍mi̱tā sū̍dayāti |
3.4.10c sedu̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

vana̍spate | ava̍ | sṛ̱ja̱ | upa̍ | de̱vān | a̱gniḥ | ha̱viḥ | śa̱mi̱tā | sū̱da̱yā̱ti̱ |
saḥ | it | ū̱m̐ iti̍ | hotā̍ | sa̱tya-ta̍raḥ | ya̱jā̱ti̱ | yathā̍ | de̱vānā̍m | jani̍māni | veda̍ ||3.4.10||

3.4.11a ā yā̍hyagne samidhā̱no a̱rvāṅindre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
3.4.11c ba̱rhirna̍ āstā̱madi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||

ā | yā̱hi̱ | a̱gne̱ | sa̱m-i̱dhā̱naḥ | a̱rvāṅ | indre̍ṇa | de̱vaiḥ | sa̱-ratha̍m | tu̱rebhi̍ḥ |
ba̱rhiḥ | na̱ḥ | āstā̍m | adi̍tiḥ | su̱-pu̱trā | svāhā̍ | de̱vāḥ | a̱mṛtā̍ḥ | mā̱da̱ya̱ntā̱m ||3.4.11||


3.5.1a pratya̱gniru̱ṣasa̱śceki̍tā̱no'bo̍dhi̱ vipra̍ḥ pada̱vīḥ ka̍vī̱nām |
3.5.1c pṛ̱thu̱pājā̍ deva̱yadbhi̱ḥ sami̱ddho'pa̱ dvārā̱ tama̍so̱ vahni̍rāvaḥ ||

prati̍ | a̱gniḥ | u̱ṣasa̍ḥ | ceki̍tānaḥ | abo̍dhi | vipra̍ḥ | pa̱da̱-vīḥ | ka̱vī̱nām |
pṛ̱thu̱-pājā̍ḥ | de̱va̱yat-bhi̍ḥ | sam-i̍ddhaḥ | apa̍ | dvārā̍ | tama̍saḥ | vahni̍ḥ | ā̱va̱rityā̍vaḥ ||3.5.1||

3.5.2a predva̱gnirvā̍vṛdhe̱ stome̍bhirgī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ |
3.5.2c pū̱rvīrṛ̱tasya̍ sa̱ṁdṛśa̍ścakā̱naḥ saṁ dū̱to a̍dyaudu̱ṣaso̍ viro̱ke ||

pra | it | ū̱m̐ iti̍ | a̱gniḥ | va̱vṛ̱dhe̱ | stome̍bhiḥ | gī̱ḥ-bhiḥ | sto̱tṝ̱ṇām | na̱ma̱sya̍ḥ | u̱kthaiḥ |
pū̱rvīḥ | ṛ̱tasya̍ | sa̱m-dṛśa̍ḥ | ca̱kā̱naḥ | sam | dū̱taḥ | a̱dyau̱t | u̱ṣasa̍ḥ | vi̱-ro̱ke ||3.5.2||

3.5.3a adhā̍yya̱gnirmānu̍ṣīṣu vi̱kṣva1̱̍pāṁ garbho̍ mi̱tra ṛ̱tena̱ sādha̍n |
3.5.3c ā ha̍rya̱to ya̍ja̱taḥ sānva̍sthā̱dabhū̍du̱ vipro̱ havyo̍ matī̱nām ||

adhā̍yi | a̱gniḥ | mānu̍ṣīṣu | vi̱kṣu | a̱pām | garbha̍ḥ | mi̱traḥ | ṛ̱tena̍ | sādha̍n |
ā | hi̱rya̱taḥ | ya̱ja̱taḥ | sānu̍ | a̱sthā̱t | abhū̍t | ū̱m̐ iti̍ | vipra̍ḥ | havya̍ḥ | ma̱tī̱nām ||3.5.3||

3.5.4a mi̱tro a̱gnirbha̍vati̱ yatsami̍ddho mi̱tro hotā̱ varu̍ṇo jā̱tave̍dāḥ |
3.5.4c mi̱tro a̍dhva̱ryuri̍ṣi̱ro damū̍nā mi̱traḥ sindhū̍nāmu̱ta parva̍tānām ||

mi̱traḥ | a̱gniḥ | bha̱va̱ti̱ | yat | sam-i̍ddhaḥ | mi̱traḥ | hotā̍ | varu̍ṇaḥ | jā̱ta-ve̍dāḥ |
mi̱traḥ | a̱dhva̱ryuḥ | i̱ṣi̱raḥ | damū̍nāḥ | mi̱traḥ | sindhū̍nām | u̱ta | parva̍tānām ||3.5.4||

3.5.5a pāti̍ pri̱yaṁ ri̱po agra̍ṁ pa̱daṁ veḥ pāti̍ ya̱hvaścara̍ṇa̱ṁ sūrya̍sya |
3.5.5c pāti̱ nābhā̍ sa̱ptaśī̍rṣāṇama̱gniḥ pāti̍ de̱vānā̍mupa̱māda̍mṛ̱ṣvaḥ ||

pāti̍ | pri̱yam | ri̱paḥ | agra̍m | pa̱dam | veḥ | pāti̍ | ya̱hvaḥ | cara̍ṇam | sūrya̍sya |
pāti̍ | nābhā̍ | sa̱pta-śī̍rṣāṇām | a̱gniḥ | pāti̍ | de̱vānā̍m | u̱pa̱-māda̍m | ṛ̱ṣvaḥ ||3.5.5||

3.5.6a ṛ̱bhuśca̍kra̱ īḍya̱ṁ cāru̱ nāma̱ viśvā̍ni de̱vo va̱yunā̍ni vi̱dvān |
3.5.6c sa̱sasya̱ carma̍ ghṛ̱tava̍tpa̱daṁ vestadida̱gnī ra̍kṣa̱tyapra̍yucchan ||

ṛ̱bhuḥ | ca̱kre̱ | īḍya̍m | cāru̍ | nāma̍ | viśvā̍ni | de̱vaḥ | va̱yunā̍ni | vi̱dvān |
sa̱sasya̍ | carma̍ | ghṛ̱ta-va̍t | pa̱dam | veḥ | tat | it | a̱gniḥ | ra̱kṣa̱ti̱ | apra̍-yucchan ||3.5.6||

3.5.7a ā yoni̍ma̱gnirghṛ̱tava̍ntamasthātpṛ̱thupra̍gāṇamu̱śanta̍muśā̱naḥ |
3.5.7c dīdyā̍na̱ḥ śuci̍rṛ̱ṣvaḥ pā̍va̱kaḥ puna̍ḥpunarmā̱tarā̱ navya̍sī kaḥ ||

ā | yoni̍m | a̱gniḥ | ghṛ̱ta-va̍ntam | a̱sthā̱t | pṛ̱thu-pra̍gānam | u̱śanta̍m | u̱śā̱naḥ |
dīdyā̍naḥ | śuci̍ḥ | ṛ̱ṣvaḥ | pā̱va̱kaḥ | puna̍ḥ-punaḥ | mā̱tarā̍ | navya̍sī̱ iti̍ | ka̱riti̍ kaḥ ||3.5.7||

3.5.8a sa̱dyo jā̱ta oṣa̍dhībhirvavakṣe̱ yadī̱ vardha̍nti pra̱svo̍ ghṛ̱tena̍ |
3.5.8c āpa̍ iva pra̱vatā̱ śumbha̍mānā uru̱ṣyada̱gniḥ pi̱troru̱pasthe̍ ||

sa̱dyaḥ | jā̱taḥ | oṣa̍dhībhiḥ | va̱va̱kṣe̱ | yadi̍ | vardha̍nti | pra̱-sva̍ḥ | ghṛ̱tena̍ |
āpa̍ḥ-iva | pra̱-vatā̍ | śumbha̍mānāḥ | u̱ru̱ṣyat | a̱gniḥ | pi̱troḥ | u̱pa-sthe̍ ||3.5.8||

3.5.9a udu̍ ṣṭu̱taḥ sa̱midhā̍ ya̱hvo a̍dyau̱dvarṣma̍ndi̱vo adhi̱ nābhā̍ pṛthi̱vyāḥ |
3.5.9c mi̱tro a̱gnirīḍyo̍ māta̱riśvā dū̱to va̍kṣadya̱jathā̍ya de̱vān ||

ut | ū̱m̐ iti̍ | stu̱taḥ | sa̱m-idhā̍ | ya̱hvaḥ | a̱dyau̱t | varṣma̍n | di̱vaḥ | adhi̍ | nābhā̍ | pṛ̱thi̱vyāḥ |
mi̱traḥ | a̱gniḥ | īḍya̍ḥ | mā̱ta̱riśvā̍ | ā | dū̱taḥ | va̱kṣa̱t | ya̱jathā̍ya | de̱vān ||3.5.9||

3.5.10a uda̍stambhītsa̱midhā̱ nāka̍mṛ̱ṣvo̱3̱̍'gnirbhava̍nnutta̱mo ro̍ca̱nānā̍m |
3.5.10c yadī̱ bhṛgu̍bhya̱ḥ pari̍ māta̱riśvā̱ guhā̱ santa̍ṁ havya̱vāha̍ṁ samī̱dhe ||

ut | a̱sta̱mbhī̱t | sa̱m-idhā̍ | nāka̍m | ṛ̱ṣvaḥ | a̱gniḥ | bhava̍n | u̱t-ta̱maḥ | ro̱ca̱nānā̍m |
yadi̍ | bhṛgu̍-bhyaḥ | pari̍ | mā̱ta̱riśvā̍ | guhā̍ | santa̍m | ha̱vya̱-vāha̍m | sa̱m-ī̱dhe ||3.5.10||

3.5.11a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.5.11c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.5.11||


3.6.1a pra kā̍ravo mana̱nā va̱cyamā̍nā deva̱drīcī̍ṁ nayata deva̱yanta̍ḥ |
3.6.1c da̱kṣi̱ṇā̱vāḍvā̱jinī̱ prācye̍ti ha̱virbhara̍ntya̱gnaye̍ ghṛ̱tācī̍ ||

pra | kā̱ra̱va̱ḥ | ma̱na̱nā | va̱cyamā̍nāḥ | de̱va̱drīcī̍m | na̱ya̱ta̱ | de̱va̱-yanta̍ḥ |
da̱kṣi̱ṇā̱-vāṭ | vā̱jinī̍ | prācī̍ | e̱ti̱ | ha̱viḥ | bhara̍ntī | a̱gnaye̍ | ghṛ̱tācī̍ ||3.6.1||

3.6.2a ā roda̍sī apṛṇā̱ jāya̍māna u̱ta pra ri̍kthā̱ adha̱ nu pra̍yajyo |
3.6.2c di̱vaści̍dagne mahi̱nā pṛ̍thi̱vyā va̱cyantā̍ṁ te̱ vahna̍yaḥ sa̱ptaji̍hvāḥ ||

ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇā̱ḥ | jāya̍mānaḥ | u̱ta | pra | ri̱kthā̱ḥ | adha̍ | nu | pra̱ya̱jyo̱ iti̍ pra-yajyo |
di̱vaḥ | ci̱t | a̱gne̱ | ma̱hi̱nā | pṛ̱thi̱vyāḥ | va̱cyantā̍m | te̱ | vahna̍yaḥ | sa̱pta-ji̍hvāḥ ||3.6.2||

3.6.3a dyauśca̍ tvā pṛthi̱vī ya̱jñiyā̍so̱ ni hotā̍raṁ sādayante̱ damā̍ya |
3.6.3c yadī̱ viśo̱ mānu̍ṣīrdeva̱yantī̱ḥ praya̍svatī̱rīḻa̍te śu̱krama̱rciḥ ||

dyauḥ | ca̱ | tvā̱ | pṛ̱thi̱vī | ya̱jñiyā̍saḥ | ni | hotā̍ram | sā̱da̱ya̱nte̱ | damā̍ya |
yadi̍ | viśa̍ḥ | mānu̍ṣīḥ | de̱va̱-yantī̍ḥ | praya̍svatīḥ | īḻa̍te | śu̱kram | a̱rciḥ ||3.6.3||

3.6.4a ma̱hāntsa̱dhasthe̍ dhru̱va ā niṣa̍tto̱'ntardyāvā̱ māhi̍ne̱ harya̍māṇaḥ |
3.6.4c āskre̍ sa̱patnī̍ a̱jare̱ amṛ̍kte saba̱rdughe̍ urugā̱yasya̍ dhe̱nū ||

ma̱hān | sa̱dha-sthe̍ | dhru̱vaḥ | ā | ni-sa̍ttaḥ | a̱ntaḥ | dyāvā̍ | māhi̍ne̱ iti̍ | harya̍māṇaḥ |
āskre̱ iti̍ | sa̱patnī̱ iti̍ sa̱-patnī̍ | a̱jare̱ iti̍ | amṛ̍kte̱ iti̍ | sa̱ba̱rdughe̱ iti̍ sa̱ba̱ḥ-dughe̍ | u̱ru̱-gā̱yasya̍ | dhe̱nū iti̍ ||3.6.4||

3.6.5a vra̱tā te̍ agne maha̱to ma̱hāni̱ tava̱ kratvā̱ roda̍sī̱ ā ta̍tantha |
3.6.5c tvaṁ dū̱to a̍bhavo̱ jāya̍māna̱stvaṁ ne̱tā vṛ̍ṣabha carṣaṇī̱nām ||

vra̱tā | te̱ | a̱gne̱ | ma̱ha̱taḥ | ma̱hāni̍ | tava̍ | kratvā̍ | roda̍sī̱ iti̍ | ā | ta̱ta̱ntha̱ |
tvam | dū̱taḥ | a̱bha̱va̱ḥ | jāya̍mānaḥ | tvam | ne̱tā | vṛ̱ṣa̱bha̱ | ca̱rṣa̱ṇī̱nām ||3.6.5||

3.6.6a ṛ̱tasya̍ vā ke̱śinā̍ yo̱gyābhi̍rghṛta̱snuvā̱ rohi̍tā dhu̱ri dhi̍ṣva |
3.6.6c athā va̍ha de̱vānde̍va̱ viśvā̍ntsvadhva̱rā kṛ̍ṇuhi jātavedaḥ ||

ṛ̱tasya̍ | vā̱ | ke̱śinā̍ | yo̱gyābhi̍ḥ | ghṛ̱ta̱-snuvā̍ | rohi̍tā | dhu̱ri | dhi̱ṣva̱ |
atha̍ | ā | va̱ha | de̱vān | de̱va̱ | viśvā̍n | su̱-a̱dhva̱rā | kṛ̱ṇu̱hi̱ | jā̱ta̱-ve̱da̱ḥ ||3.6.6||

3.6.7a di̱vaści̱dā te̍ rucayanta ro̱kā u̱ṣo vi̍bhā̱tīranu̍ bhāsi pū̱rvīḥ |
3.6.7c a̱po yada̍gna u̱śadha̱gvane̍ṣu̱ hotu̍rma̱ndrasya̍ pa̱naya̍nta de̱vāḥ ||

di̱vaḥ | ci̱t | ā | te̱ | ru̱ca̱ya̱nta̱ | ro̱kāḥ | u̱ṣaḥ | vi̱-bhā̱tīḥ | anu̍ | bhā̱si̱ | pū̱rvīḥ |
a̱paḥ | yat | a̱gne̱ | u̱śadha̍k | vane̍ṣu | hotu̍ḥ | ma̱ndrasya̍ | pa̱naya̍nta | de̱vāḥ ||3.6.7||

3.6.8a u̱rau vā̱ ye a̱ntari̍kṣe̱ mada̍nti di̱vo vā̱ ye ro̍ca̱ne santi̍ de̱vāḥ |
3.6.8c ūmā̍ vā̱ ye su̱havā̍so̱ yaja̍trā āyemi̱re ra̱thyo̍ agne̱ aśvā̍ḥ ||

u̱rau | vā̱ | ye | a̱ntari̍kṣe | mada̍nti | di̱vaḥ | vā̱ | ye | ro̱ca̱ne | santi̍ | de̱vāḥ |
ūmā̍ḥ | vā̱ | ye | su̱-havā̍saḥ | yaja̍trāḥ | ā̱-ye̱mi̱re | ra̱thya̍ḥ | a̱gne̱ | aśvā̍ḥ ||3.6.8||

3.6.9a aibhi̍ragne sa̱ratha̍ṁ yāhya̱rvāṅnā̍nāra̱thaṁ vā̍ vi̱bhavo̱ hyaśvā̍ḥ |
3.6.9c patnī̍vatastri̱ṁśata̱ṁ trīm̐śca̍ de̱vāna̍nuṣva̱dhamā va̍ha mā̱daya̍sva ||

ā | e̱bhi̱ḥ | a̱gne̱ | sa̱-ratha̍m | yā̱hi̱ | a̱rvāṅ | nā̱nā̱-ra̱tham | vā̱ | vi̱-bhava̍ḥ | hi | aśvā̍ḥ |
patnī̍-vataḥ | tri̱ṁśata̍m | trīn | ca̱ | de̱vān | a̱nu̱-sva̱dham | ā | va̱ha̱ | mā̱daya̍sva ||3.6.9||

3.6.10a sa hotā̱ yasya̱ roda̍sī cidu̱rvī ya̱jñaṁya̍jñama̱bhi vṛ̱dhe gṛ̍ṇī̱taḥ |
3.6.10c prācī̍ adhva̱reva̍ tasthatuḥ su̱meke̍ ṛ̱tāva̍rī ṛ̱tajā̍tasya sa̱tye ||

saḥ | hotā̍ | yasya̍ | roda̍sī̱ iti̍ | ci̱t | u̱rvī iti̍ | ya̱jñam-ya̍jñam | a̱bhi | vṛ̱dhe | gṛ̱ṇī̱taḥ |
prācī̱ iti̍ | a̱dhva̱rā-i̍va | ta̱stha̱tu̱ḥ | su̱meke̱ iti̍ su̱-meke̍ | ṛ̱tava̍rī̱ ityṛ̱ta-va̍rī | ṛ̱ta-jā̍tasya | sa̱tye iti̍ ||3.6.10||

3.6.11a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.6.11c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.6.11||


3.7.1a pra ya ā̱ruḥ śi̍tipṛ̱ṣṭhasya̍ dhā̱serā mā̱tarā̍ viviśuḥ sa̱pta vāṇī̍ḥ |
3.7.1c pa̱ri̱kṣitā̍ pi̱tarā̱ saṁ ca̍rete̱ pra sa̍rsrāte dī̱rghamāyu̍ḥ pra̱yakṣe̍ ||

pra | ye | ā̱ruḥ | śi̱ti̱-pṛ̱ṣṭhasya̍ | dhā̱seḥ | ā | mā̱tarā̍ | vi̱vi̱śu̱ḥ | sa̱pta | vāṇī̍ḥ |
pa̱ri̱-kṣitā̍ | pi̱tarā̍ | sam | ca̱re̱te̱ iti̍ | pra | sa̱rsrā̱te̱ iti̍ | dī̱rgham | āyu̍ḥ | pra̱-yakṣe̍ ||3.7.1||

3.7.2a di̱vakṣa̍so dhe̱navo̱ vṛṣṇo̱ aśvā̍ de̱vīrā ta̍sthau̱ madhu̍ma̱dvaha̍ntīḥ |
3.7.2c ṛ̱tasya̍ tvā̱ sada̍si kṣema̱yanta̱ṁ paryekā̍ carati varta̱niṁ gauḥ ||

di̱vakṣa̍saḥ | dhe̱nava̍ḥ | vṛṣṇa̍ḥ | aśvā̍ḥ | de̱vīḥ | ā | ta̱sthau̱ | madhu̍-mat | vaha̍ntīḥ |
ṛ̱tasya̍ | tvā̱ | sada̍si | kṣe̱ma̱-yanta̍m | pari̍ | ekā̍ | ca̱ra̱ti̱ | va̱rta̱nim | gauḥ ||3.7.2||

3.7.3a ā sī̍marohatsu̱yamā̱ bhava̍ntī̱ḥ pati̍ściki̱tvānra̍yi̱vidra̍yī̱ṇām |
3.7.3c pra nīla̍pṛṣṭho ata̱sasya̍ dhā̱sestā a̍vāsayatpuru̱dhapra̍tīkaḥ ||

ā | sī̱m | a̱ro̱ha̱t | su̱-yamā̍ḥ | bhava̍ntīḥ | pati̍ḥ | ci̱ki̱tvān | ra̱yi̱-vit | ra̱yī̱ṇām |
pra | nīla̍-pṛṣṭhaḥ | a̱ta̱sasya̍ | dhā̱seḥ | tāḥ | a̱vā̱sa̱ya̱t | pu̱ru̱dha-pra̍tīkaḥ ||3.7.3||

3.7.4a mahi̍ tvā̱ṣṭramū̱rjaya̍ntīraju̱ryaṁ sta̍bhū̱yamā̍naṁ va̱hato̍ vahanti |
3.7.4c vyaṅge̍bhirdidyutā̱naḥ sa̱dhastha̱ ekā̍miva̱ roda̍sī̱ ā vi̍veśa ||

mahi̍ | tvā̱ṣṭram | ū̱rjaya̍ntīḥ | a̱ju̱ryam | sta̱bhu̱-yamā̍nam | va̱hata̍ḥ | va̱ha̱nti̱ |
vi | aṅge̍bhiḥ | di̱dyu̱tā̱naḥ | sa̱dha-sthe̍ | ekā̍m-iva | roda̍sī̱ iti̍ | ā | vi̱ve̱śa̱ ||3.7.4||

3.7.5a jā̱nanti̱ vṛṣṇo̍ aru̱ṣasya̱ śeva̍mu̱ta bra̱dhnasya̱ śāsa̍ne raṇanti |
3.7.5c di̱vo̱ruca̍ḥ su̱ruco̱ roca̍mānā̱ iḻā̱ yeṣā̱ṁ gaṇyā̱ māhi̍nā̱ gīḥ ||

jā̱nanti̍ | vṛṣṇa̍ḥ | a̱ru̱ṣasya̍ | śeva̍m | u̱ta | bra̱dhnasya̍ | śāsa̍ne | ra̱ṇa̱nti̱ |
di̱va̱ḥ-ruca̍ḥ | su̱-ruca̍ḥ | roca̍mānāḥ | iḻā̍ | yeṣā̍m | gaṇyā̍ | māhi̍nā | gīḥ ||3.7.5||

3.7.6a u̱to pi̱tṛbhyā̍ṁ pra̱vidānu̱ ghoṣa̍ṁ ma̱ho ma̱hadbhyā̍manayanta śū̱ṣam |
3.7.6c u̱kṣā ha̱ yatra̱ pari̱ dhāna̍ma̱ktoranu̱ svaṁ dhāma̍ jari̱turva̱vakṣa̍ ||

u̱to iti̍ | pi̱tṛ-bhyā̍m | pra̱-vidā̍ | anu̍ | ghoṣa̍m | ma̱haḥ | ma̱hat-bhyā̍m | a̱na̱ya̱nta̱ | śū̱ṣam |
u̱kṣā | ha̱ | yatra̍ | pari̍ | dhāna̍m | a̱ktoḥ | anu̍ | svam | dhāma̍ | ja̱ri̱tuḥ | va̱vakṣa̍ ||3.7.6||

3.7.7a a̱dhva̱ryubhi̍ḥ pa̱ñcabhi̍ḥ sa̱pta viprā̍ḥ pri̱yaṁ ra̍kṣante̱ nihi̍taṁ pa̱daṁ veḥ |
3.7.7c prāñco̍ madantyu̱kṣaṇo̍ aju̱ryā de̱vā de̱vānā̱manu̱ hi vra̱tā guḥ ||

a̱dhva̱ryu-bhi̍ḥ | pa̱ñca-bhi̍ḥ | sa̱pta | viprā̍ḥ | pri̱yam | ra̱kṣa̱nte̱ | ni-hi̍tam | pa̱dam | veriti̱ veḥ |
prāñca̍ḥ | ma̱da̱nti̱ | u̱kṣaṇa̍ḥ | a̱ju̱ryāḥ | de̱vāḥ | de̱vānā̍m | anu̍ | hi | vra̱tā | guriti̱ guḥ ||3.7.7||

3.7.8a daivyā̱ hotā̍rā pratha̱mā nyṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.7.8c ṛ̱taṁ śaṁsa̍nta ṛ̱tamitta ā̍hu̱ranu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

daivyā̍ | hotā̍rā | pra̱tha̱mā | ni | ṛ̱ñje̱ | sa̱pta | pṛ̱kṣāsa̍ḥ | sva̱dhayā̍ | ma̱da̱nti̱ |
ṛ̱tam | śaṁsa̍ntaḥ | ṛ̱tam | it | te | ā̱hu̱ḥ | anu̍ | vra̱tam | vra̱ta̱-pāḥ | dīdhyā̍nāḥ ||3.7.8||

3.7.9a vṛ̱ṣā̱yante̍ ma̱he atyā̍ya pū̱rvīrvṛṣṇe̍ ci̱trāya̍ ra̱śmaya̍ḥ suyā̱māḥ |
3.7.9c deva̍ hotarma̱ndrata̍raściki̱tvānma̱ho de̱vānroda̍sī̱ eha va̍kṣi ||

vṛ̱ṣa̱-yante̍ | ma̱he | atyā̍ya | pū̱rvīḥ | vṛṣṇe̍ | ci̱trāya̍ | ra̱śmaya̍ḥ | su̱-yā̱māḥ |
deva̍ | ho̱ta̱ḥ | ma̱ndra-ta̍raḥ | ci̱ki̱tvān | ma̱haḥ | de̱vān | roda̍sī̱ iti̍ | ā | i̱ha | va̱kṣi̱ ||3.7.9||

3.7.10a pṛ̱kṣapra̍yajo draviṇaḥ su̱vāca̍ḥ suke̱tava̍ u̱ṣaso̍ re̱vadū̍ṣuḥ |
3.7.10c u̱to ci̍dagne mahi̱nā pṛ̍thi̱vyāḥ kṛ̱taṁ ci̱dena̱ḥ saṁ ma̱he da̍śasya ||

pṛ̱kṣa-pra̍yajaḥ | dra̱vi̱ṇa̱ḥ | su̱-vāca̍ḥ | su̱-ke̱tava̍ḥ | u̱ṣasa̍ḥ | re̱vat | ū̱ṣu̱ḥ |
u̱to iti̍ | ci̱t | a̱gne̱ | ma̱hi̱nā | pṛ̱thi̱vyāḥ | kṛ̱tam | ci̱t | ena̍ḥ | sam | ma̱he | da̱śa̱sya̱ ||3.7.10||

3.7.11a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.7.11c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.7.11||


3.8.1a a̱ñjanti̱ tvāma̍dhva̱re de̍va̱yanto̱ vana̍spate̱ madhu̍nā̱ daivye̍na |
3.8.1c yadū̱rdhvastiṣṭhā̱ dravi̍ṇe̱ha dha̍ttā̱dyadvā̱ kṣayo̍ mā̱tura̱syā u̱pasthe̍ ||

a̱ñjanti̍ | tvām | a̱dhva̱re | de̱va̱-yanta̍ḥ | vana̍spate | madhu̍nā | daivye̍na |
yat | ū̱rdhvaḥ | ti̱ṣṭhā̍ḥ | dravi̍ṇā | i̱ha | dha̱ttā̱t | yat | vā̱ | kṣaya̍ḥ | mā̱tuḥ | a̱syāḥ | u̱pa-sthe̍ ||3.8.1||

3.8.2a sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱dbrahma̍ vanvā̱no a̱jara̍ṁ su̱vīra̍m |
3.8.2c ā̱re a̱smadama̍ti̱ṁ bādha̍māna̱ ucchra̍yasva maha̱te saubha̍gāya ||

sam-i̍ddhasya | śraya̍māṇaḥ | pu̱rastā̍t | brahma̍ | va̱nvā̱naḥ | a̱jara̍m | su̱-vīra̍m |
ā̱re | a̱smat | ama̍tim | bādha̍mānaḥ | ut | śra̱ya̱sva̱ | ma̱ha̱te | saubha̍gāya ||3.8.2||

3.8.3a ucchra̍yasva vanaspate̱ varṣma̍npṛthi̱vyā adhi̍ |
3.8.3c sumi̍tī mī̱yamā̍no̱ varco̍ dhā ya̱jñavā̍hase ||

ut | śra̱ya̱sva̱ | va̱na̱spa̱te̱ | varṣma̍n | pṛ̱thi̱vyāḥ | adhi̍ |
su-mi̍tī | mī̱yamā̍naḥ | varca̍ḥ | dhā̱ḥ | ya̱jña-vā̍hase ||3.8.3||

3.8.4a yuvā̍ su̱vāsā̱ḥ pari̍vīta̱ āgā̱tsa u̱ śreyā̍nbhavati̱ jāya̍mānaḥ |
3.8.4c taṁ dhīrā̍saḥ ka̱vaya̱ unna̍yanti svā̱dhyo̱3̱̍ mana̍sā deva̱yanta̍ḥ ||

yuvā̍ | su̱-vāsā̍ḥ | pari̍-vītaḥ | ā | a̱gā̱t | saḥ | ū̱m̐ iti̍ | śreyā̍n | bha̱va̱ti̱ | jāya̍mānaḥ |
tam | dhīrā̍saḥ | ka̱vaya̍ḥ | ut | na̱ya̱nti̱ | su̱-ā̱dhya̍ḥ | mana̍sā | de̱va̱-yanta̍ḥ ||3.8.4||

3.8.5a jā̱to jā̍yate sudina̱tve ahnā̍ṁ sama̱rya ā vi̱dathe̱ vardha̍mānaḥ |
3.8.5c pu̱nanti̱ dhīrā̍ a̱paso̍ manī̱ṣā de̍va̱yā vipra̱ udi̍yarti̱ vāca̍m ||

jā̱taḥ | jā̱ya̱te̱ | su̱di̱na̱-tve | ahnā̍m | sa̱-ma̱rye | ā | vi̱dathe̍ | vardha̍mānaḥ |
pu̱nanti̍ | dhīrā̍ḥ | a̱pasa̍ḥ | ma̱nī̱ṣā | de̱va̱-yāḥ | vipra̍ḥ | ut | i̱ya̱rti̱ | vāca̍m ||3.8.5||

3.8.6a yānvo̱ naro̍ deva̱yanto̍ nimi̱myurvana̍spate̱ svadhi̍tirvā ta̱takṣa̍ |
3.8.6c te de̱vāsa̱ḥ svara̍vastasthi̱vāṁsa̍ḥ pra̱jāva̍da̱sme di̍dhiṣantu̱ ratna̍m ||

yān | va̱ḥ | nara̍ḥ | de̱va̱-yanta̍ḥ | ni̱-mi̱myuḥ | vana̍spate | sva-dhi̍tiḥ | vā̱ | ta̱takṣa̍ |
te | de̱vāsa̍ḥ | svara̍vaḥ | ta̱sthi̱-vāṁsa̍ḥ | pra̱jā-va̍t | a̱sme iti̍ | di̱dhi̱ṣa̱ntu̱ | ratna̍m ||3.8.6||

3.8.7a ye vṛ̱kṇāso̱ adhi̱ kṣami̱ nimi̍tāso ya̱tasru̍caḥ |
3.8.7c te no̍ vyantu̱ vārya̍ṁ deva̱trā kṣe̍tra̱sādha̍saḥ ||

ye | vṛ̱kṇāsa̍ḥ | adhi̍ | kṣami̍ | ni-mi̍tāsaḥ | ya̱ta-sru̍caḥ |
te | na̱ḥ | vya̱ntu̱ | vārya̍m | de̱va̱-trā | kṣe̱tra̱-sādha̍saḥ ||3.8.7||

3.8.8a ā̱di̱tyā ru̱drā vasa̍vaḥ sunī̱thā dyāvā̱kṣāmā̍ pṛthi̱vī a̱ntari̍kṣam |
3.8.8c sa̱joṣa̍so ya̱jñama̍vantu de̱vā ū̱rdhvaṁ kṛ̍ṇvantvadhva̱rasya̍ ke̱tum ||

ā̱di̱tyāḥ | ru̱drāḥ | vasa̍vaḥ | su̱-nī̱thāḥ | dyāvā̱kṣāmā̍ | pṛ̱thi̱vī | a̱ntari̍kṣam |
sa̱-joṣa̍saḥ | ya̱jñam | a̱va̱ntu̱ | de̱vāḥ | ū̱rdhvam | kṛ̱ṇva̱ntu̱ | a̱dhva̱rasya̍ | ke̱tum ||3.8.8||

3.8.9a ha̱ṁsā i̍va śreṇi̱śo yatā̍nāḥ śu̱krā vasā̍nā̱ḥ svara̍vo na̱ āgu̍ḥ |
3.8.9c u̱nnī̱yamā̍nāḥ ka̱vibhi̍ḥ pu̱rastā̍dde̱vā de̱vānā̱mapi̍ yanti̱ pātha̍ḥ ||

ha̱ṁsāḥ-i̍va | śre̱ṇi̱-śaḥ | yatā̍nāḥ | śu̱krā | vasā̍nāḥ | svara̍vaḥ | na̱ḥ | ā | a̱gu̱ḥ |
u̱t-nī̱yamā̍nāḥ | ka̱vi-bhi̍ḥ | pu̱rastā̍t | de̱vāḥ | de̱vānā̍m | api̍ | ya̱nti̱ | pātha̍ḥ ||3.8.9||

3.8.10a śṛṅgā̍ṇī̱vecchṛ̱ṅgiṇā̱ṁ saṁ da̍dṛśre ca̱ṣāla̍vanta̱ḥ svara̍vaḥ pṛthi̱vyām |
3.8.10c vā̱ghadbhi̍rvā viha̱ve śroṣa̍māṇā a̱smām̐ a̍vantu pṛta̱nājye̍ṣu ||

śṛṅgā̍ṇi-iva | it | śṛ̱ṅgiṇā̍m | sam | da̱dṛ̱śre̱ | ca̱ṣāla̍-vantaḥ | svara̍vaḥ | pṛ̱thi̱vyām |
vā̱ghat-bhi̍ḥ | vā̱ | vi̱-ha̱ve | śroṣa̍māṇāḥ | a̱smān | a̱va̱ntu̱ | pṛ̱ta̱nājye̍ṣu ||3.8.10||

3.8.11a vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṁ ru̍hema |
3.8.11c yaṁ tvāma̱yaṁ svadhi̍ti̱steja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya ||

vana̍spate | śa̱ta-va̍lśaḥ | vi | ro̱ha̱ | sa̱hasra̍-valśāḥ | vi | va̱yam | ru̱he̱ma̱ |
yam | tvām | a̱yam | sva-dhi̍tiḥ | teja̍mānaḥ | pra̱-ni̱nāya̍ | ma̱ha̱te | saubha̍gāya ||3.8.11||


3.9.1a sakhā̍yastvā vavṛmahe de̱vaṁ martā̍sa ū̱taye̍ |
3.9.1c a̱pāṁ napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tiṁ su̱pratū̍rtimane̱hasa̍m ||

sakhā̍yaḥ | tvā̱ | va̱vṛ̱ma̱he̱ | de̱vam | martā̍saḥ | ū̱taye̍ |
a̱pām | napā̍tam | su̱-bhaga̍m | su̱-dīdi̍tim | su̱-pratū̍rtim | a̱ne̱hasa̍m ||3.9.1||

3.9.2a kāya̍māno va̱nā tvaṁ yanmā̱tṝraja̍ganna̱paḥ |
3.9.2c na tatte̍ agne pra̱mṛṣe̍ ni̱varta̍na̱ṁ yaddū̱re sanni̱hābha̍vaḥ ||

kāya̍mānaḥ | va̱nā | tvam | yat | mā̱tṝḥ | aja̍gan | a̱paḥ |
na | tat | te̱ | a̱gne̱ | pra̱-mṛṣe̍ | ni̱-varta̍nam | yat | dū̱re | san | i̱ha | abha̍vaḥ ||3.9.2||

3.9.3a ati̍ tṛ̱ṣṭaṁ va̍vakṣi̱thāthai̱va su̱manā̍ asi |
3.9.3c praprā̱nye yanti̱ parya̱nya ā̍sate̱ yeṣā̍ṁ sa̱khye asi̍ śri̱taḥ ||

ati̍ | tṛ̱ṣṭam | va̱va̱kṣi̱tha̱ | atha̍ | e̱va | su̱-manā̍ḥ | a̱si̱ |
pra-pra̍ | a̱nye | yanti̍ | pari̍ | a̱nye | ā̱sa̱te̱ | yeṣā̍m | sa̱khye | asi̍ | śri̱taḥ ||3.9.3||

3.9.4a ī̱yi̱vāṁsa̱mati̱ sridha̱ḥ śaśva̍tī̱rati̍ sa̱ścata̍ḥ |
3.9.4c anvī̍mavindannici̱rāso̍ a̱druho̱'psu si̱ṁhami̍va śri̱tam ||

ī̱yi̱-vāṁsa̍m | ati̍ | sridha̍ḥ | śaśva̍tīḥ | ati̍ | sa̱ścata̍ḥ |
anu̍ | ī̱m | a̱vi̱nda̱n | ni̱-ci̱rāsa̍ḥ | a̱druha̍ḥ | a̱p-su | si̱ṁham-i̍va | śri̱tam ||3.9.4||

3.9.5a sa̱sṛ̱vāṁsa̍miva̱ tmanā̱gnimi̱tthā ti̱rohi̍tam |
3.9.5c aina̍ṁ nayanmāta̱riśvā̍ parā̱vato̍ de̱vebhyo̍ mathi̱taṁ pari̍ ||

sa̱sṛ̱vāṁsa̍m-iva | tmanā̍ | a̱gnim | i̱tthā | ti̱raḥ-hi̍tam |
ā | e̱na̱m | na̱ya̱t | mā̱ta̱riśvā̍ | pa̱rā̱-vata̍ḥ | de̱vebhya̍ḥ | ma̱thi̱tam | pari̍ ||3.9.5||

3.9.6a taṁ tvā̱ martā̍ agṛbhṇata de̱vebhyo̍ havyavāhana |
3.9.6c viśvā̱nyadya̱jñām̐ a̍bhi̱pāsi̍ mānuṣa̱ tava̱ kratvā̍ yaviṣṭhya ||

tam | tvā̱ | martā̍ḥ | a̱gṛ̱bhṇa̱ta̱ | de̱vebhya̍ḥ | ha̱vya̱-vā̱ha̱na̱ |
viśvā̍n | yat | ya̱jñān | a̱bhi̱-pāsi̍ | mā̱nu̱ṣa̱ | tava̍ | kratvā̍ | ya̱vi̱ṣṭhya̱ ||3.9.6||

3.9.7a tadbha̱draṁ tava̍ da̱ṁsanā̱ pākā̍ya cicchadayati |
3.9.7c tvāṁ yada̍gne pa̱śava̍ḥ sa̱māsa̍te̱ sami̍ddhamapiśarva̱re ||

tat | bha̱dram | tava̍ | da̱ṁsanā̍ | pākā̍ya | ci̱t | cha̱da̱ya̱ti̱ |
tvām | yat | a̱gne̱ | pa̱śava̍ḥ | sa̱m-āsa̍te | sam-i̍ddham | a̱pi̱-śa̱rva̱re ||3.9.7||

3.9.8a ā ju̍hotā svadhva̱raṁ śī̱raṁ pā̍va̱kaśo̍ciṣam |
3.9.8c ā̱śuṁ dū̱tama̍ji̱raṁ pra̱tnamīḍya̍ṁ śru̱ṣṭī de̱vaṁ sa̍paryata ||

ā | ju̱ho̱ta̱ | su̱-a̱dhva̱ram | śī̱ram | pā̱va̱ka-śo̍ciṣam |
ā̱śum | dū̱tam | a̱ji̱ram | pra̱tnam | īḍya̍m | śru̱ṣṭī | de̱vam | sa̱pa̱rya̱ta̱ ||3.9.8||

3.9.9a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇya̱gniṁ tri̱ṁśacca̍ de̱vā nava̍ cāsaparyan |
3.9.9c aukṣa̍nghṛ̱tairastṛ̍ṇanba̱rhira̍smā̱ ādiddhotā̍ra̱ṁ nya̍sādayanta ||

trīṇi̍ | śa̱tā | trī | sa̱hasrā̍ṇi | a̱gnim | tri̱ṁśat | ca̱ | de̱vāḥ | nava̍ | ca̱ | a̱sa̱pa̱rya̱n |
aukṣa̍n | ghṛ̱taiḥ | astṛ̍ṇan | ba̱rhiḥ | a̱smai̱ | āt | it | hotā̍ram | ni | a̱sā̱da̱ya̱nta̱ ||3.9.9||


3.10.1a tvāma̍gne manī̱ṣiṇa̍ḥ sa̱mrāja̍ṁ carṣaṇī̱nām |
3.10.1c de̱vaṁ martā̍sa indhate̱ sama̍dhva̱re ||

tvām | a̱gne̱ | ma̱nī̱ṣiṇa̍ḥ | sa̱m-rāja̍m | ca̱rṣa̱ṇī̱nām |
de̱vam | martā̍saḥ | i̱ndha̱te̱ | sam | a̱dhva̱re ||3.10.1||

3.10.2a tvāṁ ya̱jñeṣvṛ̱tvija̱magne̱ hotā̍ramīḻate |
3.10.2c go̱pā ṛ̱tasya̍ dīdihi̱ sve dame̍ ||

tvām | ya̱jñeṣu̍ | ṛ̱tvija̍m | agne̍ | hotā̍ram | ī̱ḻa̱te̱ |
go̱pāḥ | ṛ̱tasya̍ | dī̱di̱hi̱ | sve | dame̍ ||3.10.2||

3.10.3a sa ghā̱ yaste̱ dadā̍śati sa̱midhā̍ jā̱tave̍dase |
3.10.3c so a̍gne dhatte su̱vīrya̱ṁ sa pu̍ṣyati ||

saḥ | gha̱ | yaḥ | te̱ | dadā̍śati | sa̱m-idhā̍ | jā̱ta-ve̍dase |
saḥ | a̱gne̱ | dha̱tte̱ | su̱-vīrya̍m | saḥ | pu̱ṣya̱ti̱ ||3.10.3||

3.10.4a sa ke̱tura̍dhva̱rāṇā̍ma̱gnirde̱vebhi̱rā ga̍mat |
3.10.4c a̱ñjā̱naḥ sa̱pta hotṛ̍bhirha̱viṣma̍te ||

saḥ | ke̱tuḥ | a̱dhva̱rāṇā̍m | a̱gniḥ | de̱vebhi̍ḥ | ā | ga̱ma̱t |
a̱ñjā̱naḥ | sa̱pta | hotṛ̍-bhiḥ | ha̱viṣma̍te ||3.10.4||

3.10.5a pra hotre̍ pū̱rvyaṁ vaco̱'gnaye̍ bharatā bṛ̱hat |
3.10.5c vi̱pāṁ jyotī̍ṁṣi̱ bibhra̍te̱ na ve̱dhase̍ ||

pra | hotre̍ | pū̱rvyam | vaca̍ḥ | a̱gnaye̍ | bha̱ra̱ta̱ | bṛ̱hat |
vi̱pām | jyotī̍ṁṣi | bibhra̍te | na | ve̱dhase̍ ||3.10.5||

3.10.6a a̱gniṁ va̍rdhantu no̱ giro̱ yato̱ jāya̍ta u̱kthya̍ḥ |
3.10.6c ma̱he vājā̍ya̱ dravi̍ṇāya darśa̱taḥ ||

a̱gnim | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ | yata̍ḥ | jāya̍te | u̱kthya̍ḥ |
ma̱he | vājā̍ya | dravi̍ṇāya | da̱rśa̱taḥ ||3.10.6||

3.10.7a agne̱ yaji̍ṣṭho adhva̱re de̱vānde̍vaya̱te ya̍ja |
3.10.7c hotā̍ ma̱ndro vi rā̍ja̱syati̱ sridha̍ḥ ||

agne̍ | yaji̍ṣṭhaḥ | a̱dhva̱re | de̱vān | de̱va̱-ya̱te | ya̱ja̱ |
hotā̍ | ma̱ndraḥ | vi | rā̱ja̱si̱ | ati̍ | sridha̍ḥ ||3.10.7||

3.10.8a sa na̍ḥ pāvaka dīdihi dyu̱mada̱sme su̱vīrya̍m |
3.10.8c bhavā̍ sto̱tṛbhyo̱ anta̍maḥ sva̱staye̍ ||

saḥ | na̱ḥ | pā̱va̱ka̱ | dī̱di̱hi̱ | dyu̱-mat | a̱sme iti̍ | su̱-vīrya̍m |
bhava̍ | sto̱tṛ-bhya̍ḥ | anta̍maḥ | sva̱staye̍ ||3.10.8||

3.10.9a taṁ tvā̱ viprā̍ vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sami̍ndhate |
3.10.9c ha̱vya̱vāha̱mama̍rtyaṁ saho̱vṛdha̍m ||

tam | tvā̱ | viprā̍ḥ | vi̱pa̱nyava̍ḥ | jā̱gṛ̱-vāṁsa̍ḥ | sam | i̱ndha̱te̱ |
ha̱vya̱-vāha̍m | ama̍rtyam | sa̱ha̱ḥ-vṛdha̍m ||3.10.9||


3.11.1a a̱gnirhotā̍ pu̱rohi̍to'dhva̱rasya̱ vica̍rṣaṇiḥ |
3.11.1c sa ve̍da ya̱jñamā̍nu̱ṣak ||

a̱gniḥ | hotā̍ | pu̱raḥ-hi̍taḥ | a̱dhva̱rasya̍ | vi-ca̍rṣaṇiḥ |
saḥ | ve̱da̱ | ya̱jñam | ā̱nu̱ṣak ||3.11.1||

3.11.2a sa ha̍vya̱vāḻama̍rtya u̱śigdū̱taścano̍hitaḥ |
3.11.2c a̱gnirdhi̱yā samṛ̍ṇvati ||

saḥ | ha̱vya̱-vāṭ | ama̍rtyaḥ | u̱śik | dū̱taḥ | cana̍ḥ-hitaḥ |
a̱gniḥ | dhi̱yā | sam | ṛ̱ṇva̱ti̱ ||3.11.2||

3.11.3a a̱gnirdhi̱yā sa ce̍tati ke̱turya̱jñasya̍ pū̱rvyaḥ |
3.11.3c artha̱ṁ hya̍sya ta̱raṇi̍ ||

a̱gniḥ | dhi̱yā | saḥ | ce̱ta̱ti̱ | ke̱tuḥ | ya̱jñasya̍ | pū̱rvyaḥ |
artha̍m | hi | a̱sya̱ | ta̱raṇi̍ ||3.11.3||

3.11.4a a̱gniṁ sū̱nuṁ sana̍śruta̱ṁ saha̍so jā̱tave̍dasam |
3.11.4c vahni̍ṁ de̱vā a̍kṛṇvata ||

a̱gnim | sū̱num | sana̍-śrutam | saha̍saḥ | jā̱ta-ve̍dasam |
vahni̍m | de̱vāḥ | a̱kṛ̱ṇva̱ta̱ ||3.11.4||

3.11.5a adā̍bhyaḥ purae̱tā vi̱śāma̱gnirmānu̍ṣīṇām |
3.11.5c tūrṇī̱ ratha̱ḥ sadā̱ nava̍ḥ ||

adā̍bhyaḥ | pu̱ra̱ḥ-e̱tā | vi̱śām | a̱gniḥ | mānu̍ṣīṇām |
tūrṇi̍ḥ | ratha̍ḥ | sadā̍ | nava̍ḥ ||3.11.5||

3.11.6a sā̱hvānviśvā̍ abhi̱yuja̱ḥ kratu̍rde̱vānā̱mamṛ̍ktaḥ |
3.11.6c a̱gnistu̱viśra̍vastamaḥ ||

sa̱hvān | viśvā̍ḥ | a̱bhi̱-yuja̍ḥ | kratu̍ḥ | de̱vānā̍m | amṛ̍ktaḥ |
a̱gniḥ | tu̱viśra̍vaḥ-tamaḥ ||3.11.6||

3.11.7a a̱bhi prayā̍ṁsi̱ vāha̍sā dā̱śvām̐ a̍śnoti̱ martya̍ḥ |
3.11.7c kṣaya̍ṁ pāva̱kaśo̍ciṣaḥ ||

a̱bhi | prayā̍ṁsi | vāha̍sā | dā̱śvān | a̱śno̱ti̱ | martya̍ḥ |
kṣaya̍m | pā̱va̱ka-śo̍ciṣaḥ ||3.11.7||

3.11.8a pari̱ viśvā̍ni̱ sudhi̍tā̱gnera̍śyāma̱ manma̍bhiḥ |
3.11.8c viprā̍so jā̱tave̍dasaḥ ||

pari̍ | viśvā̍ni | su-dhi̍tā | a̱gneḥ | a̱śyā̱ma̱ | manma̍-bhiḥ |
viprā̍saḥ | jā̱ta-ve̍dasaḥ ||3.11.8||

3.11.9a agne̱ viśvā̍ni̱ vāryā̱ vāje̍ṣu saniṣāmahe |
3.11.9c tve de̱vāsa̱ eri̍re ||

agne̍ | viśvā̍ni | vāryā̍ | vāje̍ṣu | sa̱ni̱ṣā̱ma̱he̱ |
tve iti̍ | de̱vāsa̍ḥ | ā | ī̱ri̱re̱ ||3.11.9||


3.12.1a indrā̍gnī̱ ā ga̍taṁ su̱taṁ gī̱rbhirnabho̱ vare̍ṇyam |
3.12.1c a̱sya pā̍taṁ dhi̱yeṣi̱tā ||

indrā̍gnī̱ iti̍ | ā | ga̱ta̱m | su̱tam | gī̱ḥ-bhiḥ | nabha̍ḥ | vare̍ṇyam |
a̱sya | pā̱ta̱m | dhi̱yā | i̱ṣi̱tā ||3.12.1||

3.12.2a indrā̍gnī jari̱tuḥ sacā̍ ya̱jño ji̍gāti̱ ceta̍naḥ |
3.12.2c a̱yā pā̍tami̱maṁ su̱tam ||

indrā̍gnī̱ iti̍ | ja̱ri̱tuḥ | sacā̍ | ya̱jñaḥ | ji̱gā̱ti̱ | ceta̍naḥ |
a̱yā | pā̱ta̱m | i̱mam | su̱tam ||3.12.2||

3.12.3a indra̍ma̱gniṁ ka̍vi̱cchadā̍ ya̱jñasya̍ jū̱tyā vṛ̍ṇe |
3.12.3c tā soma̍sye̱ha tṛ̍mpatām ||

indra̍m | a̱gnim | ka̱vi̱-chadā̍ | ya̱jñasya̍ | jū̱tyā | vṛ̱ṇe̱ |
tā | soma̍sya | i̱ha | tṛ̱mpa̱tā̱m ||3.12.3||

3.12.4a to̱śā vṛ̍tra̱haṇā̍ huve sa̱jitvā̱nāpa̍rājitā |
3.12.4c i̱ndrā̱gnī vā̍ja̱sāta̍mā ||

to̱śā | vṛ̱tra̱-hanā̍ | hu̱ve̱ | sa̱-jitvā̍nā | apa̍rā-jitā |
i̱ndrā̱gnī iti̍ | vā̱ja̱-sāta̍mā ||3.12.4||

3.12.5a pra vā̍marcantyu̱kthino̍ nīthā̱vido̍ jari̱tāra̍ḥ |
3.12.5c indrā̍gnī̱ iṣa̱ ā vṛ̍ṇe ||

pra | vā̱m | a̱rca̱nti̱ | u̱kthina̍ḥ | nī̱tha̱-vida̍ḥ | ja̱ri̱tāra̍ḥ |
indrā̍gnī̱ iti̍ | iṣa̍ḥ | ā | vṛ̱ṇe̱ ||3.12.5||

3.12.6a indrā̍gnī nava̱tiṁ puro̍ dā̱sapa̍tnīradhūnutam |
3.12.6c sā̱kameke̍na̱ karma̍ṇā ||

indrā̍gnī̱ iti̍ | na̱va̱tim | pura̍ḥ | dā̱sa-pa̍tnīḥ | a̱dhū̱nu̱ta̱m |
sā̱kam | eke̍na | karma̍ṇā ||3.12.6||

3.12.7a indrā̍gnī̱ apa̍sa̱sparyupa̱ pra ya̍nti dhī̱taya̍ḥ |
3.12.7c ṛ̱tasya̍ pa̱thyā̱3̱̍ anu̍ ||

indrā̍gnī̱ iti̍ | apa̍saḥ | pari̍ | upa̍ | pra | ya̱nti̱ | dhī̱taya̍ḥ |
ṛ̱tasya̍ | pa̱thyā̍ḥ | anu̍ ||3.12.7||

3.12.8a indrā̍gnī tavi̱ṣāṇi̍ vāṁ sa̱dhasthā̍ni̱ prayā̍ṁsi ca |
3.12.8c yu̱vora̱ptūrya̍ṁ hi̱tam ||

indrā̍gnī̱ iti̍ | ta̱vi̱ṣāṇi̍ | vā̱m | sa̱dha-sthā̍ni | prayā̍ṁsi | ca̱ |
yu̱voḥ | a̱p-tūrya̍m | hi̱tam ||3.12.8||

3.12.9a indrā̍gnī roca̱nā di̱vaḥ pari̱ vāje̍ṣu bhūṣathaḥ |
3.12.9c tadvā̍ṁ ceti̱ pra vī̱rya̍m ||

indrā̍gnī̱ iti̍ | ro̱ca̱nā | di̱vaḥ | pari̍ | vāje̍ṣu | bhū̱ṣa̱tha̱ḥ |
tat | vā̱m | ce̱ti̱ | pra | vī̱rya̍m ||3.12.9||


3.13.1a pra vo̍ de̱vāyā̱gnaye̱ barhi̍ṣṭhamarcāsmai |
3.13.1c gama̍dde̱vebhi̱rā sa no̱ yaji̍ṣṭho ba̱rhirā sa̍dat ||

pra | va̱ḥ | de̱vāya̍ | a̱gnaye̍ | barhi̍ṣṭham | a̱rca̱ | a̱smai̱ |
gama̍t | de̱vebhi̍ḥ | ā | saḥ | na̱ḥ | yaji̍ṣṭhaḥ | ba̱rhiḥ | ā | sa̱da̱t ||3.13.1||

3.13.2a ṛ̱tāvā̱ yasya̱ roda̍sī̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
3.13.2c ha̱viṣma̍nta̱stamī̍ḻate̱ taṁ sa̍ni̱ṣyanto'va̍se ||

ṛ̱ta-vā̍ | yasya̍ | roda̍sī̱ iti̍ | dakṣa̍m | saca̍nte | ū̱taya̍ḥ |
ha̱viṣma̍ntaḥ | tam | ī̱ḻa̱te̱ | tam | sa̱ni̱ṣyanta̍ḥ | ava̍se ||3.13.2||

3.13.3a sa ya̱ntā vipra̍ eṣā̱ṁ sa ya̱jñānā̱mathā̱ hi ṣaḥ |
3.13.3c a̱gniṁ taṁ vo̍ duvasyata̱ dātā̱ yo vani̍tā ma̱gham ||

saḥ | ya̱ntā | vipra̍ḥ | e̱ṣā̱m | saḥ | ya̱jñānā̍m | atha̍ | hi | saḥ |
a̱gnim | tam | va̱ḥ | du̱va̱sya̱ta̱ | dātā̍ | yaḥ | vani̍tā | ma̱gham ||3.13.3||

3.13.4a sa na̱ḥ śarmā̍ṇi vī̱taye̱'gnirya̍cchatu̱ śaṁta̍mā |
3.13.4c yato̍ naḥ pru̱ṣṇava̱dvasu̍ di̱vi kṣi̱tibhyo̍ a̱psvā ||

saḥ | na̱ḥ | śarmā̍ṇi | vī̱taye̍ | a̱gniḥ | ya̱ccha̱tu̱ | śam-ta̍mā |
yata̍ḥ | na̱ḥ | pru̱ṣṇava̍t | vasu̍ | di̱vi | kṣi̱ti-bhya̍ḥ | a̱p-su | ā ||3.13.4||

3.13.5a dī̱di̱vāṁsa̱mapū̍rvya̱ṁ vasvī̍bhirasya dhī̱tibhi̍ḥ |
3.13.5c ṛkvā̍ṇo a̱gnimi̍ndhate̱ hotā̍raṁ vi̱śpati̍ṁ vi̱śām ||

dī̱di̱-vāṁsa̍m | apū̍rvyam | vasvī̍bhiḥ | a̱sya̱ | dhī̱ti-bhi̍ḥ |
ṛkvā̍ṇaḥ | a̱gnim | i̱ndha̱te̱ | hotā̍ram | vi̱śpati̍m | vi̱śām ||3.13.5||

3.13.6a u̱ta no̱ brahma̍nnaviṣa u̱ktheṣu̍ deva̱hūta̍maḥ |
3.13.6c śaṁ na̍ḥ śocā ma̱rudvṛ̱dho'gne̍ sahasra̱sāta̍maḥ ||

u̱ta | na̱ḥ | brahma̍n | a̱vi̱ṣa̱ḥ | u̱ktheṣu̍ | de̱va̱-hūta̍maḥ |
śam | na̱ḥ | śo̱ca̱ | ma̱rut-vṛ̍dhaḥ | agne̍ | sa̱ha̱sra̱-sāta̍maḥ ||3.13.6||

3.13.7a nū no̍ rāsva sa̱hasra̍vatto̱kava̍tpuṣṭi̱madvasu̍ |
3.13.7c dyu̱mada̍gne su̱vīrya̱ṁ varṣi̍ṣṭha̱manu̍pakṣitam ||

nu | na̱ḥ | rā̱sva̱ | sa̱hasra̍-vat | to̱ka-va̍t | pu̱ṣṭi̱-mat | vasu̍ |
dyu̱-mat | a̱gne̱ | su̱-vīrya̍m | varṣi̍ṣṭham | anu̍pa-kṣitam ||3.13.7||


3.14.1a ā hotā̍ ma̱ndro vi̱dathā̍nyasthātsa̱tyo yajvā̍ ka̱vita̍ma̱ḥ sa ve̱dhāḥ |
3.14.1c vi̱dyudra̍tha̱ḥ saha̍saspu̱tro a̱gniḥ śo̱ciṣke̍śaḥ pṛthi̱vyāṁ pājo̍ aśret ||

ā | hotā̍ | ma̱ndraḥ | va̱dathā̍ni | a̱sthā̱t | sa̱tyaḥ | yajvā̍ | ka̱vi-ta̍maḥ | saḥ | ve̱dhāḥ |
vi̱dyut-ra̍thaḥ | saha̍saḥ | pu̱traḥ | a̱gniḥ | śo̱ciḥ-ke̍śaḥ | pṛ̱thi̱vyām | pāja̍ḥ | a̱śre̱t ||3.14.1||

3.14.2a ayā̍mi te̱ nama̍üktiṁ juṣasva̱ ṛtā̍va̱stubhya̱ṁ ceta̍te sahasvaḥ |
3.14.2c vi̱dvām̐ ā va̍kṣi vi̱duṣo̱ ni ṣa̍tsi̱ madhya̱ ā ba̱rhirū̱taye̍ yajatra ||

ayā̍mi | te̱ | nama̍ḥ-uktim | ju̱ṣa̱sva̱ | ṛta̍-vaḥ | tubhya̍m | ceta̍te | sa̱ha̱sva̱ḥ |
vi̱dvān | ā | va̱kṣi̱ | vi̱duṣa̍ḥ | ni | sa̱tsi̱ | madhye̍ | ā | ba̱rhiḥ | ū̱taye̍ | ya̱ja̱tra̱ ||3.14.2||

3.14.3a drava̍tāṁ ta u̱ṣasā̍ vā̱jaya̍ntī̱ agne̱ vāta̍sya pa̱thyā̍bhi̱raccha̍ |
3.14.3c yatsī̍ma̱ñjanti̍ pū̱rvyaṁ ha̱virbhi̱rā va̱ndhure̍va tasthaturduro̱ṇe ||

drava̍tām | te̱ | u̱ṣasā̍ | vā̱jaya̍ntī̱ iti̍ | agne̍ | vāta̍sya | pa̱thyā̍bhiḥ | accha̍ |
yat | sī̱m | a̱ñjanti̍ | pū̱rvyam | ha̱viḥ-bhi̍ḥ | ā | va̱ndhurā̍-iva | ta̱stha̱tu̱ḥ | du̱ro̱ṇe ||3.14.3||

3.14.4a mi̱traśca̱ tubhya̱ṁ varu̍ṇaḥ saha̱svo'gne̱ viśve̍ ma̱ruta̍ḥ su̱mnama̍rcan |
3.14.4c yaccho̱ciṣā̍ sahasasputra̱ tiṣṭhā̍ a̱bhi kṣi̱tīḥ pra̱thaya̱ntsūryo̱ nṝn ||

mi̱traḥ | ca̱ | tubhya̍m | varu̍ṇaḥ | sa̱ha̱sva̱ḥ | agne̍ | viśve̍ | ma̱ruta̍ḥ | su̱mnam | a̱rca̱n |
yat | śo̱ciṣā̍ | sa̱ha̱sa̱ḥ | pu̱tra̱ | tiṣṭhā̍ḥ | a̱bhi | kṣi̱tīḥ | pra̱thaya̍n | sūrya̍ḥ | nṝn ||3.14.4||

3.14.5a va̱yaṁ te̍ a̱dya ra̍ri̱mā hi kāma̍muttā̱naha̍stā̱ nama̍sopa̱sadya̍ |
3.14.5c yaji̍ṣṭhena̱ mana̍sā yakṣi de̱vānasre̍dhatā̱ manma̍nā̱ vipro̍ agne ||

va̱yam | te̱ | a̱dya | ra̱ri̱ma̱ | hi | kāma̍m | u̱ttā̱na-ha̍stāḥ | nama̍sā | u̱pa̱-sadya̍ |
yaji̍ṣṭhena | mana̍sā | ya̱kṣi̱ | de̱vān | asre̍dhatā | manma̍nā | vipra̍ḥ | a̱gne̱ ||3.14.5||

3.14.6a tvaddhi pu̍tra sahaso̱ vi pū̱rvīrde̱vasya̱ yantyū̱tayo̱ vi vājā̍ḥ |
3.14.6c tvaṁ de̍hi saha̱sriṇa̍ṁ ra̱yiṁ no̍'dro̱gheṇa̱ vaca̍sā sa̱tyama̍gne ||

tvat | hi | pu̱tra̱ | sa̱ha̱sa̱ḥ | vi | pū̱rvīḥ | de̱vasya̍ | yanti̍ | ū̱taya̍ḥ | vi | vājā̍ḥ |
tvam | de̱hi̱ | sa̱ha̱sriṇa̍m | ra̱yim | na̱ḥ | a̱dro̱gheṇa̍ | vaca̍sā | sa̱tyam | a̱gne̱ ||3.14.6||

3.14.7a tubhya̍ṁ dakṣa kavikrato̱ yānī̱mā deva̱ martā̍so adhva̱re aka̍rma |
3.14.7c tvaṁ viśva̍sya su̱ratha̍sya bodhi̱ sarva̱ṁ tada̍gne amṛta svade̱ha ||

tubhya̍m | da̱kṣa̱ | ka̱vi̱kra̱to̱ iti̍ kavi-krato | yāni̍ | i̱mā | deva̍ | martā̍saḥ | a̱dhva̱re | aka̍rma |
tvam | viśva̍sya | su̱-ratha̍sya | bo̱dhi̱ | sarva̍m | tat | a̱gne̱ | a̱mṛ̱ta̱ | sva̱da̱ | i̱ha ||3.14.7||


3.15.1a vi pāja̍sā pṛ̱thunā̱ śośu̍cāno̱ bādha̍sva dvi̱ṣo ra̱kṣaso̱ amī̍vāḥ |
3.15.1c su̱śarma̍ṇo bṛha̱taḥ śarma̍ṇi syāma̱gnera̱haṁ su̱hava̍sya̱ praṇī̍tau ||

vi | pāja̍sā | pṛ̱thunā̍ | śośu̍cānaḥ | bādha̍sva | dvi̱ṣaḥ | ra̱kṣasa̍ḥ | amī̍vāḥ |
su̱-śarma̍ṇaḥ | bṛ̱ha̱taḥ | śarma̍ṇi | syā̱m | a̱gneḥ | a̱ham | su̱-hava̍sya | pra-nī̍tau ||3.15.1||

3.15.2a tvaṁ no̍ a̱syā u̱ṣaso̱ vyu̍ṣṭau̱ tvaṁ sūra̱ udi̍te bodhi go̱pāḥ |
3.15.2c janme̍va̱ nitya̱ṁ tana̍yaṁ juṣasva̱ stoma̍ṁ me agne ta̱nvā̍ sujāta ||

tvam | na̱ḥ | a̱syāḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau | tvam | sūre̍ | ut-i̍te | bo̱dhi̱ | go̱pāḥ |
janma̍-iva | nitya̍m | tana̍yam | ju̱ṣa̱sva̱ | stoma̍m | me̱ | a̱gne̱ | ta̱nvā̍ | su̱-jā̱ta̱ ||3.15.2||

3.15.3a tvaṁ nṛ̱cakṣā̍ vṛṣa̱bhānu̍ pū̱rvīḥ kṛ̱ṣṇāsva̍gne aru̱ṣo vi bhā̍hi |
3.15.3c vaso̱ neṣi̍ ca̱ parṣi̱ cātyaṁha̍ḥ kṛ̱dhī no̍ rā̱ya u̱śijo̍ yaviṣṭha ||

tvam | nṛ̱-cakṣā̍ḥ | vṛ̱ṣa̱bha̱ | anu̍ | pū̱rvīḥ | kṛ̱ṣṇāsu̍ | a̱gne̱ | a̱ru̱ṣaḥ | vi | bhā̱hi̱ |
vaso̱ iti̍ | neṣi̍ | ca̱ | parṣi̍ | ca̱ | ati̍ | aṁha̍ḥ | kṛ̱dhi | na̱ḥ | rā̱ye | u̱śija̍ḥ | ya̱vi̱ṣṭha̱ ||3.15.3||

3.15.4a aṣā̍ḻho agne vṛṣa̱bho di̍dīhi̱ puro̱ viśvā̱ḥ saubha̍gā saṁjigī̱vān |
3.15.4c ya̱jñasya̍ ne̱tā pra̍tha̱masya̍ pā̱yorjāta̍vedo bṛha̱taḥ su̍praṇīte ||

aṣā̍ḻhaḥ | a̱gne̱ | vṛ̱ṣa̱bhaḥ | di̱dī̱hi̱ | pura̍ḥ | viśvā̍ḥ | saubha̍gā | sa̱m-ji̱gī̱vān |
ya̱jñasya̍ | ne̱tā | pra̱tha̱masya̍ | pā̱yoḥ | jāta̍-vedaḥ | bṛ̱ha̱taḥ | su̱-pra̱nī̱te̱ ||3.15.4||

3.15.5a acchi̍drā̱ śarma̍ jaritaḥ pu̱rūṇi̍ de̱vām̐ acchā̱ dīdyā̍naḥ sume̱dhāḥ |
3.15.5c ratho̱ na sasni̍ra̱bhi va̍kṣi̱ vāja̱magne̱ tvaṁ roda̍sī naḥ su̱meke̍ ||

acchi̍drā | śarma̍ | ja̱ri̱ta̱riti̍ | pu̱rūṇi̍ | de̱vān | accha̍ | dīdyā̍naḥ | su̱-me̱dhāḥ |
ratha̍ḥ | na | sasni̍ḥ | a̱bhi | va̱kṣi̱ | vāja̍m | agne̍ | tvam | roda̍sī̱ iti̍ | na̱ḥ | su̱meke̱ iti̍ su̱-meke̍ ||3.15.5||

3.15.6a pra pī̍paya vṛṣabha̱ jinva̱ vājā̱nagne̱ tvaṁ roda̍sī naḥ su̱doghe̍ |
3.15.6c de̱vebhi̍rdeva su̱rucā̍ rucā̱no mā no̱ marta̍sya durma̱tiḥ pari̍ ṣṭhāt ||

pra | pī̱pa̱ya̱ | vṛ̱ṣa̱bha̱ | jinva̍ | vājā̍n | agne̍ | tvam | roda̍sī̱ iti̍ | na̱ḥ | su̱doghe̱ iti̍ su̱-doghe̍ |
de̱vebhi̍ḥ | de̱va̱ | su̱-rucā̍ | ru̱cā̱naḥ | mā | na̱ḥ | marta̍sya | du̱ḥ-ma̱tiḥ | pari̍ | sthā̱t ||3.15.6||

3.15.7a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.15.7c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.15.7||


3.16.1a a̱yama̱gniḥ su̱vīrya̱syeśe̍ ma̱haḥ saubha̍gasya |
3.16.1c rā̱ya ī̍śe svapa̱tyasya̱ goma̍ta̱ īśe̍ vṛtra̱hathā̍nām ||

a̱yam | a̱gniḥ | su̱-vīrya̍sya | īśe̍ | ma̱haḥ | saubha̍gasya |
rā̱yaḥ | ī̱śe̱ | su̱-a̱pa̱tyasya̍ | go-ma̍taḥ | īśe̍ | vṛ̱tra̱-hathā̍nām ||3.16.1||

3.16.2a i̱maṁ na̍ro marutaḥ saścatā̱ vṛdha̱ṁ yasmi̱nrāya̱ḥ śevṛ̍dhāsaḥ |
3.16.2c a̱bhi ye santi̱ pṛta̍nāsu dū̱ḍhyo̍ vi̱śvāhā̱ śatru̍māda̱bhuḥ ||

i̱mam | na̱ra̱ḥ | ma̱ru̱ta̱ḥ | sa̱śca̱ta̱ | vṛdha̍m | yasmi̍n | rāya̍ḥ | śe-vṛ̍dhāsaḥ |
a̱bhi | ye | santi̍ | pṛta̍nāsu | du̱ḥ-dhya̍ḥ | vi̱śvāhā̍ | śatru̍m | ā̱-da̱bhuḥ ||3.16.2||

3.16.3a sa tvaṁ no̍ rā̱yaḥ śi̍śīhi̱ mīḍhvo̍ agne su̱vīrya̍sya |
3.16.3c tuvi̍dyumna̱ varṣi̍ṣṭhasya pra̱jāva̍to'namī̱vasya̍ śu̱ṣmiṇa̍ḥ ||

saḥ | tvam | na̱ḥ | rā̱yaḥ | śi̱śī̱hi̱ | mīḍhva̍ḥ | a̱gne̱ | su̱-vīrya̍sya |
tuvi̍-dyumna | varṣi̍ṣṭhasya | pra̱jā-va̍taḥ | a̱na̱mī̱vasya̍ | śu̱ṣmiṇa̍ḥ ||3.16.3||

3.16.4a cakri̱ryo viśvā̱ bhuva̍nā̱bhi sā̍sa̱hiścakri̍rde̱veṣvā duva̍ḥ |
3.16.4c ā de̱veṣu̱ yata̍ta̱ ā su̱vīrya̱ ā śaṁsa̍ u̱ta nṛ̱ṇām ||

cakri̍ḥ | yaḥ | viśvā̍ | bhuva̍nā | a̱bhi | sa̱sa̱hiḥ | cakri̍ḥ | de̱veṣu̍ | ā | duva̍ḥ |
ā | de̱veṣu̍ | yata̍te | ā | su̱-vīrye̍ | ā | śaṁse̍ | u̱ta | nṛ̱ṇām ||3.16.4||

3.16.5a mā no̍ a̱gne'ma̍taye̱ māvīra̍tāyai rīradhaḥ |
3.16.5c māgotā̍yai sahasasputra̱ mā ni̱de'pa̱ dveṣā̱ṁsyā kṛ̍dhi ||

mā | na̱ḥ | a̱gne̱ | ama̍taye | mā | a̱vīra̍tāyai | rī̱ra̱dha̱ḥ |
mā | a̱gotā̍yai | sa̱ha̱sa̱ḥ | pu̱tra̱ | mā | ni̱de | apa̍ | dveṣā̍ṁsi | ā | kṛ̱dhi̱ ||3.16.5||

3.16.6a śa̱gdhi vāja̍sya subhaga pra̱jāva̱to'gne̍ bṛha̱to a̍dhva̱re |
3.16.6c saṁ rā̱yā bhūya̍sā sṛja mayo̱bhunā̱ tuvi̍dyumna̱ yaśa̍svatā ||

śa̱gdhi | vāja̍sya | su̱-bha̱ga̱ | pra̱jā-va̍taḥ | agne̍ | bṛ̱ha̱taḥ | a̱dhva̱re |
sam | rā̱yā | bhūya̍sā | sṛ̱ja̱ | ma̱ya̱ḥ-bhunā̍ | tuvi̍-dyumna | yaśa̍svatā ||3.16.6||


3.17.1a sa̱mi̱dhyamā̍naḥ pratha̱mānu̱ dharmā̱ sama̱ktubhi̍rajyate vi̱śvavā̍raḥ |
3.17.1c śo̱ciṣke̍śo ghṛ̱tani̍rṇikpāva̱kaḥ su̍ya̱jño a̱gnirya̱jathā̍ya de̱vān ||

sa̱m-i̱dhyamā̍naḥ | pra̱tha̱mā | anu̍ | dharma̍ | sam | a̱ktu-bhi̍ḥ | a̱jya̱te̱ | vi̱śva-vā̍raḥ |
śo̱ciḥ-ke̍śaḥ | ghṛ̱ta-ni̍rnik | pā̱va̱kaḥ | su̱-ya̱jñaḥ | a̱gniḥ | ya̱jathā̍ya | de̱vān ||3.17.1||

3.17.2a yathāya̍jo ho̱trama̍gne pṛthi̱vyā yathā̍ di̱vo jā̍tavedaściki̱tvān |
3.17.2c e̱vānena̍ ha̱viṣā̍ yakṣi de̱vānma̍nu̱ṣvadya̱jñaṁ pra ti̍re̱mama̱dya ||

yathā̍ | aya̍jaḥ | ho̱tram | a̱gne̱ | pṛ̱thi̱vyāḥ | yathā̍ | di̱vaḥ | jā̱ta̱-ve̱da̱ḥ | ci̱ki̱tvān |
e̱va | a̱nena̍ | ha̱viṣā̍ | ya̱kṣi̱ | de̱vān | ma̱nu̱ṣvat | ya̱jñam | pra | ti̱ra̱ | i̱mam | a̱dya ||3.17.2||

3.17.3a trīṇyāyū̍ṁṣi̱ tava̍ jātavedasti̱sra ā̱jānī̍ru̱ṣasa̍ste agne |
3.17.3c tābhi̍rde̱vānā̱mavo̍ yakṣi vi̱dvānathā̍ bhava̱ yaja̍mānāya̱ śaṁ yoḥ ||

trīṇi̍ | āyū̍ṁṣi | tava̍ | jā̱ta̱-ve̱da̱ḥ | ti̱sraḥ | ā̱-jānī̍ḥ | u̱ṣasa̍ḥ | te̱ | a̱gne̱ |
tābhi̍ḥ | de̱vānā̍m | ava̍ḥ | ya̱kṣi̱ | vi̱dvān | atha̍ | bha̱va̱ | yaja̍mānāya | śam | yoḥ ||3.17.3||

3.17.4a a̱gniṁ su̍dī̱tiṁ su̱dṛśa̍ṁ gṛ̱ṇanto̍ nama̱syāma̱stveḍya̍ṁ jātavedaḥ |
3.17.4c tvāṁ dū̱tama̍ra̱tiṁ ha̍vya̱vāha̍ṁ de̱vā a̍kṛṇvanna̱mṛta̍sya̱ nābhi̍m ||

a̱gnim | su̱-dī̱tim | su̱-dṛśa̍m | gṛ̱ṇanta̍ḥ | na̱ma̱syāma̍ḥ | tvā̱ | īḍya̍m | jā̱ta̱-ve̱da̱ḥ |
tvām | dū̱tam | a̱ra̱tim | ha̱vya̱-vāha̍m | de̱vāḥ | a̱kṛ̱ṇva̱n | a̱mṛta̍sya | nābhi̍m ||3.17.4||

3.17.5a yastvaddhotā̱ pūrvo̍ agne̱ yajī̍yāndvi̱tā ca̱ sattā̍ sva̱dhayā̍ ca śa̱ṁbhuḥ |
3.17.5c tasyānu̱ dharma̱ pra ya̍jā ciki̱tvo'thā̍ no dhā adhva̱raṁ de̱vavī̍tau ||

yaḥ | tvat | hotā̍ | pūrva̍ḥ | a̱gne̱ | yajī̍yān | dvi̱tā | ca̱ | sattā̍ | sva̱dhayā̍ | ca̱ | śa̱m-bhuḥ |
tasya̍ | anu̍ | dharma̍ | pra | ya̱ja̱ | ci̱ki̱tva̱ḥ | atha̍ | na̱ḥ | dhā̱ḥ | a̱dhva̱ram | de̱va-vī̍tau ||3.17.5||


3.18.1a bhavā̍ no agne su̱manā̱ upe̍tau̱ sakhe̍va̱ sakhye̍ pi̱tare̍va sā̱dhuḥ |
3.18.1c pu̱ru̱druho̱ hi kṣi̱tayo̱ janā̍nā̱ṁ prati̍ pratī̱cīrda̍hatā̱darā̍tīḥ ||

bhava̍ | na̱ḥ | a̱gne̱ | su̱-manā̍ḥ | upa̍-itau | sakhā̍-iva | sakhye̍ | pi̱tarā̍-iva | sā̱dhuḥ |
pu̱ru̱-druha̍ḥ | hi | kṣi̱taya̍ḥ | janā̍nām | prati̍ | pra̱tī̱cīḥ | da̱ha̱tā̱t | arā̍tīḥ ||3.18.1||

3.18.2a tapo̱ ṣva̍gne̱ anta̍rām̐ a̱mitrā̱ntapā̱ śaṁsa̱mara̍ruṣa̱ḥ para̍sya |
3.18.2c tapo̍ vaso cikitā̱no a̱cittā̱nvi te̍ tiṣṭhantāma̱jarā̍ a̱yāsa̍ḥ ||

tapo̱ iti̍ | su | a̱gne̱ | anta̍rān | a̱mitrā̍n | tapa̍ | śaṁsa̍m | ara̍ruṣaḥ | para̍sya |
tapo̱ iti̍ | va̱so̱ iti̍ | ci̱ki̱tā̱naḥ | a̱cittā̍n | vi | te̱ | ti̱ṣṭha̱ntā̱m | a̱jarā̍ḥ | a̱yāsa̍ḥ ||3.18.2||

3.18.3a i̱dhmenā̍gna i̱cchamā̍no ghṛ̱tena̍ ju̱homi̍ ha̱vyaṁ tara̍se̱ balā̍ya |
3.18.3c yāva̱dīśe̱ brahma̍ṇā̱ vanda̍māna i̱māṁ dhiya̍ṁ śata̱seyā̍ya de̱vīm ||

i̱dhmena̍ | a̱gne̱ | i̱cchamā̍naḥ | ghṛ̱tena̍ | ju̱homi̍ | ha̱vyam | tara̍se | balā̍ya |
yāva̍t | īśe̍ | brahma̍ṇā | vanda̍mānaḥ | i̱mām | dhiya̍m | śa̱ta̱-seyā̍ya | de̱vīm ||3.18.3||

3.18.4a uccho̱ciṣā̍ sahasasputra stu̱to bṛ̱hadvaya̍ḥ śaśamā̱neṣu̍ dhehi |
3.18.4c re̱vada̍gne vi̱śvāmi̍treṣu̱ śaṁ yorma̍rmṛ̱jmā te̍ ta̱nvaṁ1̱̍ bhūri̱ kṛtva̍ḥ ||

ut | śo̱ciṣā̍ | sa̱ha̱sa̱ḥ | pu̱tra̱ | stu̱taḥ | bṛ̱hat | vaya̍ḥ | śa̱śa̱mā̱neṣu̍ | dhe̱hi̱ |
re̱vat | a̱gne̱ | vi̱śvāmi̍treṣu | śam | yoḥ | ma̱rmṛ̱jma | te̱ | ta̱nva̍m | bhūri̍ | kṛtva̍ḥ ||3.18.4||

3.18.5a kṛ̱dhi ratna̍ṁ susanita̱rdhanā̍nā̱ṁ sa gheda̍gne bhavasi̱ yatsami̍ddhaḥ |
3.18.5c sto̱turdu̍ro̱ṇe su̱bhaga̍sya re̱vatsṛ̱prā ka̱rasnā̍ dadhiṣe̱ vapū̍ṁṣi ||

kṛ̱dhi | ratna̍m | su̱-sa̱ni̱ta̱ḥ | dhanā̍nām | saḥ | gha̱ | it | a̱gne̱ | bha̱va̱si̱ | yat | sam-i̍ddhaḥ |
sto̱tuḥ | du̱ro̱ṇe | su̱-bhaga̍sya | re̱vat | sṛ̱prā | ka̱rasnā̍ | da̱dhi̱ṣe̱ | vapū̍ṁṣi ||3.18.5||


3.19.1a a̱gniṁ hotā̍ra̱ṁ pra vṛ̍ṇe mi̱yedhe̱ gṛtsa̍ṁ ka̱viṁ vi̍śva̱vida̱mamū̍ram |
3.19.1c sa no̍ yakṣadde̱vatā̍tā̱ yajī̍yānrā̱ye vājā̍ya vanate ma̱ghāni̍ ||

a̱gnim | hotā̍ram | pra | vṛ̱ṇe̱ | mi̱yedhe̍ | gṛtsa̍m | ka̱vim | vi̱śva̱-vida̍m | amū̍ram |
saḥ | na̱ḥ | ya̱kṣa̱t | de̱va-tā̍tā | yajī̍yān | rā̱ye | vājā̍ya | va̱na̱te̱ | ma̱ghāni̍ ||3.19.1||

3.19.2a pra te̍ agne ha̱viṣma̍tīmiya̱rmyacchā̍ sudyu̱mnāṁ rā̱tinī̍ṁ ghṛ̱tācī̍m |
3.19.2c pra̱da̱kṣi̱ṇidde̱vatā̍timurā̱ṇaḥ saṁ rā̱tibhi̱rvasu̍bhirya̱jñama̍śret ||

pra | te̱ | a̱gne̱ | ha̱viṣma̍tīm | i̱ya̱rmi̱ | accha̍ | su̱-dyu̱mnām | rā̱tinī̍m | ghṛ̱tācī̍m |
pra̱-da̱kṣi̱ṇit | de̱va-tā̍tim | u̱rā̱ṇaḥ | sam | rā̱ti-bhi̍ḥ | vasu̍-bhiḥ | ya̱jñam | a̱śre̱t ||3.19.2||

3.19.3a sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
3.19.3c agne̍ rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍śca̱ vasva̍ḥ ||

saḥ | tejī̍yasā | mana̍sā | tvā-ū̍taḥ | u̱ta | śi̱kṣa̱ | su̱-a̱pa̱tyasya̍ | śi̱kṣoḥ |
agne̍ | rā̱yaḥ | nṛ-ta̍masya | pra-bhū̍tau | bhū̱yāma̍ | te̱ | su̱-stu̱taya̍ḥ | ca̱ | vasva̍ḥ ||3.19.3||

3.19.4a bhūrī̍ṇi̱ hi tve da̍dhi̱re anī̱kāgne̍ de̱vasya̱ yajya̍vo̱ janā̍saḥ |
3.19.4c sa ā va̍ha de̱vatā̍tiṁ yaviṣṭha̱ śardho̱ yada̱dya di̱vyaṁ yajā̍si ||

bhūrī̍ṇi | hi | tve iti̍ | da̱dhi̱re | anī̍kā | agne̍ | de̱vasya̍ | yajya̍vaḥ | janā̍saḥ |
saḥ | ā | va̱ha̱ | de̱va-tā̍tim | ya̱vi̱ṣṭha̱ | śardha̍ḥ | yat | a̱dya | di̱vyam | yajā̍si ||3.19.4||

3.19.5a yattvā̱ hotā̍rama̱naja̍nmi̱yedhe̍ niṣā̱daya̍nto ya̱jathā̍ya de̱vāḥ |
3.19.5c sa tvaṁ no̍ agne'vi̱teha bo̱dhyadhi̱ śravā̍ṁsi dhehi nasta̱nūṣu̍ ||

yat | tvā̱ | hotā̍ram | a̱naja̍n | mi̱yedhe̍ | ni̱-sā̱daya̍ntaḥ | ya̱jathā̍ya | de̱vāḥ |
saḥ | tvam | na̱ḥ | a̱gne̱ | a̱vi̱tā | i̱ha | bo̱dhi̱ | adhi̍ | śravā̍ṁsi | dhe̱hi̱ | na̱ḥ | ta̱nūṣu̍ ||3.19.5||


3.20.1a a̱gnimu̱ṣasa̍ma̱śvinā̍ dadhi̱krāṁ vyu̍ṣṭiṣu havate̱ vahni̍ru̱kthaiḥ |
3.20.1c su̱jyoti̍ṣo naḥ śṛṇvantu de̱vāḥ sa̱joṣa̍so adhva̱raṁ vā̍vaśā̱nāḥ ||

a̱gnim | u̱ṣasa̍m | a̱śvinā̍ | da̱dhi̱-krām | vi-u̍ṣṭiṣu | ha̱va̱te̱ | vahni̍ḥ | u̱kthaiḥ |
su̱-jyoti̍ṣaḥ | na̱ḥ | śṛ̱ṇva̱ntu̱ | de̱vāḥ | sa̱-joṣa̍saḥ | a̱dhva̱ram | vā̱va̱śā̱nāḥ ||3.20.1||

3.20.2a agne̱ trī te̱ vāji̍nā̱ trī ṣa̱dhasthā̍ ti̱sraste̍ ji̱hvā ṛ̍tajāta pū̱rvīḥ |
3.20.2c ti̱sra u̍ te ta̱nvo̍ de̱vavā̍tā̱stābhi̍rnaḥ pāhi̱ giro̱ apra̍yucchan ||

agne̍ | trī | te̱ | vāji̍nā | trī | sa̱dha-sthā̍ | ti̱sraḥ | te̱ | ji̱hvāḥ | ṛ̱ta̱-jā̱ta̱ | pū̱rvīḥ |
ti̱sraḥ | ū̱m̐ iti̍ | te̱ | ta̱nva̍ḥ | de̱va-vā̍tāḥ | tābhi̍ḥ | na̱ḥ | pā̱hi̱ | gira̍ḥ | apra̍-yucchan ||3.20.2||

3.20.3a agne̱ bhūrī̍ṇi̱ tava̍ jātavedo̱ deva̍ svadhāvo̱'mṛta̍sya̱ nāma̍ |
3.20.3c yāśca̍ mā̱yā mā̱yinā̍ṁ viśvaminva̱ tve pū̱rvīḥ sa̍ṁda̱dhuḥ pṛ̍ṣṭabandho ||

agne̍ | bhūrī̍ṇi | tava̍ | jā̱ta̱-ve̱da̱ḥ | deva̍ | sva̱dhā̱-va̱ḥ | a̱mṛta̍sya | nāma̍ |
yāḥ | ca̱ | mā̱yāḥ | mā̱yinā̍m | vi̱śva̱m-i̱nva̱ | tve iti̍ | pū̱rvīḥ | sa̱m-da̱dhuḥ | pṛ̱ṣṭa̱ba̱ndho̱ iti̍ pṛṣṭa-bandho ||3.20.3||

3.20.4a a̱gnirne̱tā bhaga̍ iva kṣitī̱nāṁ daivī̍nāṁ de̱va ṛ̍tu̱pā ṛ̱tāvā̍ |
3.20.4c sa vṛ̍tra̱hā sa̱nayo̍ vi̱śvave̍dā̱ḥ parṣa̱dviśvāti̍ duri̱tā gṛ̱ṇanta̍m ||

a̱gniḥ | ne̱tā | bhaga̍ḥ-iva | kṣi̱tī̱nām | daivī̍nām | de̱vaḥ | ṛ̱tu̱-pāḥ | ṛ̱ta-vā̍ |
saḥ | vṛ̱tra̱-hā | sa̱naya̍ḥ | vi̱śva-ve̍dāḥ | parṣa̍t | viśvā̍ | ati̍ | du̱ḥ-i̱tā | gṛ̱ṇanta̍m ||3.20.4||

3.20.5a da̱dhi̱krāma̱gnimu̱ṣasa̍ṁ ca de̱vīṁ bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam |
3.20.5c a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍nru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve ||

da̱dhi̱-krām | a̱gnim | u̱ṣasa̍m | ca̱ | de̱vīm | bṛha̱spati̍m | sa̱vi̱tāra̍m | ca̱ | de̱vam |
a̱śvinā̍ | mi̱trāvaru̍ṇā | bhaga̍m | ca̱ | vasū̍n | ru̱drā̍n | ā̱di̱tyān | i̱ha | hu̱ve̱ ||3.20.5||


3.21.1a i̱maṁ no̍ ya̱jñama̱mṛte̍ṣu dhehī̱mā ha̱vyā jā̍tavedo juṣasva |
3.21.1c sto̱kānā̍magne̱ meda̍so ghṛ̱tasya̱ hota̱ḥ prāśā̍na pratha̱mo ni̱ṣadya̍ ||

i̱mam | na̱ḥ | ya̱jñam | a̱mṛte̍ṣu | dhe̱hi̱ | ī̱mā | ha̱vyā | jā̱ta̱-ve̱da̱ḥ | ju̱ṣa̱sva̱ |
sto̱kānā̍m | a̱gne̱ | meda̍saḥ | ghṛ̱tasya̍ | hota̱riti̍ | pra | a̱śā̱na̱ | pra̱tha̱maḥ | ni̱-sadya̍ ||3.21.1||

3.21.2a ghṛ̱tava̍ntaḥ pāvaka te sto̱kāḥ śco̍tanti̱ meda̍saḥ |
3.21.2c svadha̍rmande̱vavī̍taye̱ śreṣṭha̍ṁ no dhehi̱ vārya̍m ||

ghṛ̱ta-va̍ntaḥ | pā̱va̱ka̱ | te̱ | sto̱kāḥ | śco̱ta̱nti̱ | meda̍saḥ |
sva-dha̍rman | de̱va-vī̍taye | śreṣṭha̍m | na̱ḥ | dhe̱hi̱ | vārya̍m ||3.21.2||

3.21.3a tubhya̍ṁ sto̱kā ghṛ̍ta̱ścuto'gne̱ viprā̍ya santya |
3.21.3c ṛṣi̱ḥ śreṣṭha̱ḥ sami̍dhyase ya̱jñasya̍ prāvi̱tā bha̍va ||

tubhya̍m | sto̱kāḥ | ghṛ̱ta̱-ścuta̍ḥ | agne̍ | viprā̍ya | sa̱ntya̱ |
ṛṣi̍ḥ | śreṣṭha̍ḥ | sam | i̱dhya̱se̱ | ya̱jñasya̍ | pra̱-a̱vi̱tā | bha̱va̱ ||3.21.3||

3.21.4a tubhya̍ṁ ścotantyadhrigo śacīvaḥ sto̱kāso̍ agne̱ meda̍so ghṛ̱tasya̍ |
3.21.4c ka̱vi̱śa̱sto bṛ̍ha̱tā bhā̱nunāgā̍ ha̱vyā ju̍ṣasva medhira ||

tubhya̍m | śco̱ta̱nti̱ | a̱dhri̱go̱ itya̍dhri-go | śa̱cī̱-va̱ḥ | sto̱kāsa̍ḥ | a̱gne̱ | meda̍saḥ | ghṛ̱tasya̍ |
ka̱vi̱-śa̱staḥ | bṛ̱ha̱tā | bhā̱nunā̍ | ā | a̱gā̱ḥ | ha̱vyā | ju̱ṣa̱sva̱ | me̱dhi̱ra̱ ||3.21.4||

3.21.5a oji̍ṣṭhaṁ te madhya̱to meda̱ udbhṛ̍ta̱ṁ pra te̍ va̱yaṁ da̍dāmahe |
3.21.5c ścota̍nti te vaso sto̱kā adhi̍ tva̱ci prati̱ tānde̍va̱śo vi̍hi ||

oji̍ṣṭham | te̱ | ma̱dhya̱taḥ | meda̍ḥ | ut-bhṛ̍tam | pra | te̱ | va̱yam | da̱dā̱ma̱he̱ |
ścota̍nti | te̱ | va̱so̱ iti̍ | sto̱kāḥ | adhi̍ | tva̱ci | prati̍ | tān | de̱va̱-śaḥ | vi̱hi̱ ||3.21.5||


3.22.1a a̱yaṁ so a̱gniryasmi̱ntsoma̱mindra̍ḥ su̱taṁ da̱dhe ja̱ṭhare̍ vāvaśā̱naḥ |
3.22.1c sa̱ha̱sriṇa̱ṁ vāja̱matya̱ṁ na sapti̍ṁ sasa̱vāntsantstū̍yase jātavedaḥ ||

a̱yam | saḥ | a̱gniḥ | yasmi̍n | soma̍m | indra̍ḥ | su̱tam | da̱dhe | ja̱ṭhare̍ | vā̱va̱śā̱naḥ |
sa̱ha̱sriṇa̍m | vāja̍m | atya̍m | na | sapti̍m | sa̱sa̱-vān | san | stū̱ya̱se̱ | jā̱ta̱-ve̱da̱ḥ ||3.22.1||

3.22.2a agne̱ yatte̍ di̱vi varca̍ḥ pṛthi̱vyāṁ yadoṣa̍dhīṣva̱psvā ya̍jatra |
3.22.2c yenā̱ntari̍kṣamu̱rvā̍ta̱tantha̍ tve̱ṣaḥ sa bhā̱nura̍rṇa̱vo nṛ̱cakṣā̍ḥ ||

agne̍ | yat | te̱ | di̱vi | varca̍ḥ | pṛ̱thi̱vyām | yat | oṣa̍dhīṣu | a̱p-su | ā | ya̱ja̱tra̱ |
yena̍ | a̱ntari̍kṣam | u̱ru | ā̱-ta̱tantha̍ | tve̱ṣaḥ | saḥ | bhā̱nuḥ | a̱rṇa̱vaḥ | nṛ̱-cakṣā̍ḥ ||3.22.2||

3.22.3a agne̍ di̱vo arṇa̱macchā̍ jigā̱syacchā̍ de̱vām̐ ū̍ciṣe̱ dhiṣṇyā̱ ye |
3.22.3c yā ro̍ca̱ne pa̱rastā̱tsūrya̍sya̱ yāścā̱vastā̍dupa̱tiṣṭha̍nta̱ āpa̍ḥ ||

agne̍ | di̱vaḥ | arṇa̍m | accha̍ | ji̱gā̱si̱ | accha̍ | de̱vān | ū̱ci̱ṣe̱ | dhiṣṇyā̍ḥ | ye |
yāḥ | ro̱ca̱ne | pa̱rastā̍t | sūrya̍sya | yāḥ | ca̱ | a̱vastā̍t | u̱pa̱-tiṣṭha̍nte | āpa̍ḥ ||3.22.3||

3.22.4a pu̱rī̱ṣyā̍so a̱gnaya̍ḥ prāva̱ṇebhi̍ḥ sa̱joṣa̍saḥ |
3.22.4c ju̱ṣantā̍ṁ ya̱jñama̱druho̍'namī̱vā iṣo̍ ma̱hīḥ ||

pu̱rī̱ṣyā̍saḥ | a̱gnaya̍ḥ | pra̱va̱ṇebhi̍ḥ | sa̱-joṣa̍saḥ |
ju̱ṣantā̍m | ya̱jñam | a̱druha̍ḥ | a̱na̱mī̱vāḥ | iṣa̍ḥ | ma̱hīḥ ||3.22.4||

3.22.5a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.22.5c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | a̱gne̱ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.22.5||


3.23.1a nirma̍thita̱ḥ sudhi̍ta̱ ā sa̱dhasthe̱ yuvā̍ ka̱vira̍dhva̱rasya̍ praṇe̱tā |
3.23.1c jūrya̍tsva̱gnira̱jaro̱ vane̱ṣvatrā̍ dadhe a̱mṛta̍ṁ jā̱tave̍dāḥ ||

niḥ-ma̍thitaḥ | su-dhi̍taḥ | ā | sa̱dha-sthe̍ | yuvā̍ | ka̱viḥ | a̱dhva̱rasya̍ | pra̱-ne̱tā |
jūrya̍t-su | a̱gniḥ | a̱jara̍ḥ | vane̍ṣu | atra̍ | da̱dhe̱ | a̱mṛta̍m | jā̱ta-ve̍dāḥ ||3.23.1||

3.23.2a ama̍nthiṣṭā̱ṁ bhāra̍tā re̱vada̱gniṁ de̱vaśra̍vā de̱vavā̍taḥ su̱dakṣa̍m |
3.23.2c agne̱ vi pa̍śya bṛha̱tābhi rā̱yeṣāṁ no̍ ne̱tā bha̍vatā̱danu̱ dyūn ||

ama̍nthiṣṭām | bhāra̍tā | re̱vat | a̱gnim | de̱va-śra̍vāḥ | de̱va-vā̍taḥ | su̱-dakṣa̍m |
agne̍ | vi | pa̱śya̱ | bṛ̱ha̱tā | a̱bhi | rā̱yā | i̱ṣām | na̱ḥ | ne̱tā | bha̱va̱tā̱t | anu̍ | dyūn ||3.23.2||

3.23.3a daśa̱ kṣipa̍ḥ pū̱rvyaṁ sī̍majījana̱ntsujā̍taṁ mā̱tṛṣu̍ pri̱yam |
3.23.3c a̱gniṁ stu̍hi daivavā̱taṁ de̍vaśravo̱ yo janā̍nā̱masa̍dva̱śī ||

daśa̍ | kṣipa̍ḥ | pū̱rvyam | sī̱m | a̱jī̱ja̱na̱n | su-jā̍tam | mā̱tṛṣu̍ | pri̱yam |
a̱gnim | stu̱hi̱ | dai̱va̱-vā̱tam | de̱va̱-śra̱va̱ḥ | yaḥ | janā̍nām | asa̍t | va̱śī ||3.23.3||

3.23.4a ni tvā̍ dadhe̱ vara̱ ā pṛ̍thi̱vyā iḻā̍yāspa̱de su̍dina̱tve ahnā̍m |
3.23.4c dṛ̱ṣadva̍tyā̱ṁ mānu̍ṣa āpa̱yāyā̱ṁ sara̍svatyāṁ re̱vada̍gne didīhi ||

ni | tvā̱ | da̱dhe̱ | vare̍ | ā | pṛ̱thi̱vyāḥ | iḻā̍yāḥ | pa̱de | su̱di̱na̱-tve | ahnā̍m |
dṛ̱ṣat-va̍tyām | mānu̍ṣe | ā̱pa̱yāyā̍m | sara̍svatyām | re̱vat | a̱gne̱ | di̱dī̱hi̱ ||3.23.4||

3.23.5a iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.23.5c syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme ||

iḻā̍m | a̱gne̱ | pu̱ru̱-daṁsa̍m | sa̱nim | goḥ | śa̱śva̱t-ta̱mam | hava̍mānāya | sā̱dha̱ |
syāt | na̱ḥ | sū̱nuḥ | tana̍yaḥ | vi̱jā-vā̍ | agne̍ | sā | te̱ | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ ||3.23.5||


3.24.1a agne̱ saha̍sva̱ pṛta̍nā a̱bhimā̍tī̱rapā̍sya |
3.24.1c du̱ṣṭara̱stara̱nnarā̍tī̱rvarco̍ dhā ya̱jñavā̍hase ||

agne̍ | saha̍sva | pṛta̍nāḥ | a̱bhi-mā̍tīḥ | apa̍ | a̱sya̱ |
du̱stara̍ḥ | tara̍n | arā̍tīḥ | varca̍ḥ | dhā̱ḥ | ya̱jña-vā̍hase ||3.24.1||

3.24.2a agna̍ i̱ḻā sami̍dhyase vī̱tiho̍tro̱ ama̍rtyaḥ |
3.24.2c ju̱ṣasva̱ sū no̍ adhva̱ram ||

agne̍ | i̱ḻā | sam | i̱dhya̱se̱ | vī̱ti-ho̍traḥ | ama̍rtyaḥ |
ju̱ṣasva̍ | su | na̱ḥ | a̱dhva̱ram ||3.24.2||

3.24.3a agne̍ dyu̱mnena̍ jāgṛve̱ saha̍saḥ sūnavāhuta |
3.24.3c edaṁ ba̱rhiḥ sa̍do̱ mama̍ ||

agne̍ | dyu̱mnena̍ | jā̱gṛ̱ve̱ | saha̍saḥ | sū̱no̱ iti̍ | ā̱-hu̱ta̱ |
ā | i̱dam | ba̱rhiḥ | sa̱da̱ḥ | mama̍ ||3.24.3||

3.24.4a agne̱ viśve̍bhira̱gnibhi̍rde̱vebhi̍rmahayā̱ gira̍ḥ |
3.24.4c ya̱jñeṣu̱ ya u̍ cā̱yava̍ḥ ||

agne̍ | viśve̍bhiḥ | a̱gni-bhi̍ḥ | de̱vebhi̍ḥ | ma̱ha̱ya̱ | gira̍ḥ |
ya̱jñeṣu̍ | ye | ū̱m̐ iti̍ | cā̱yava̍ḥ ||3.24.4||

3.24.5a agne̱ dā dā̱śuṣe̍ ra̱yiṁ vī̱rava̍nta̱ṁ parī̍ṇasam |
3.24.5c śi̱śī̱hi na̍ḥ sūnu̱mata̍ḥ ||

agne̍ | dāḥ | dā̱śuṣe̍ | ra̱yim | vī̱ra-va̍ntam | parī̍ṇasam |
śi̱śī̱hi | na̱ḥ | sū̱nu̱-mata̍ḥ ||3.24.5||


3.25.1a agne̍ di̱vaḥ sū̱nura̍si̱ prace̍tā̱stanā̍ pṛthi̱vyā u̱ta vi̱śvave̍dāḥ |
3.25.1c ṛdha̍gde̱vām̐ i̱ha ya̍jā cikitvaḥ ||

agne̍ | di̱vaḥ | sū̱nuḥ | a̱si̱ | pra-ce̍tāḥ | tanā̍ | pṛ̱thi̱vyāḥ | u̱ta | vi̱śva-ve̍dāḥ |
ṛdha̍k | de̱vān | i̱ha | ya̱ja̱ | ci̱ki̱tva̱ḥ ||3.25.1||

3.25.2a a̱gniḥ sa̍noti vī̱ryā̍ṇi vi̱dvāntsa̱noti̱ vāja̍ma̱mṛtā̍ya̱ bhūṣa̍n |
3.25.2c sa no̍ de̱vām̐ eha va̍hā purukṣo ||

a̱gniḥ | sa̱no̱ti̱ | vī̱ryā̍ṇi | vi̱dvān | sa̱noti̍ | vāja̍m | a̱mṛtā̍ya | bhūṣa̍n |
saḥ | na̱ḥ | de̱vān | ā | i̱ha | va̱ha̱ | pu̱ru̱kṣo̱ iti̍ puru-kṣo ||3.25.2||

3.25.3a a̱gnirdyāvā̍pṛthi̱vī vi̱śvaja̍nye̱ ā bhā̍ti de̱vī a̱mṛte̱ amū̍raḥ |
3.25.3c kṣaya̱nvājai̍ḥ puruśca̱ndro namo̍bhiḥ ||

a̱gniḥ | dyāvā̍pṛthi̱vī iti̍ | vi̱śvaja̍nye̱ iti̍ vi̱śva-ja̍nye | ā | bhā̱ti̱ | de̱vī iti̍ | a̱mṛte̱ iti̍ | amū̍raḥ |
kṣaya̍n | vājai̍ḥ | pu̱ru̱-ca̱ndraḥ | nama̍ḥ-bhiḥ ||3.25.3||

3.25.4a agna̱ indra̍śca dā̱śuṣo̍ duro̱ṇe su̱tāva̍to ya̱jñami̱hopa̍ yātam |
3.25.4c ama̍rdhantā soma̱peyā̍ya devā ||

agne̍ | indra̍ḥ | ca̱ | dā̱śuṣa̍ḥ | du̱ro̱ṇe | su̱ta-va̍taḥ | ya̱jñam | i̱ha | upa̍ | yā̱ta̱m |
ama̍rdhantā | so̱ma̱-peyā̍ya | de̱vā̱ ||3.25.4||

3.25.5a agne̍ a̱pāṁ sami̍dhyase duro̱ṇe nitya̍ḥ sūno sahaso jātavedaḥ |
3.25.5c sa̱dhasthā̍ni ma̱haya̍māna ū̱tī ||

agne̍ | a̱pām | sam | i̱dhya̱se̱ | du̱ro̱ṇe | nitya̍ḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | jā̱ta̱-ve̱da̱ḥ |
sa̱dha-sthā̍ni | ma̱haya̍mānaḥ | ū̱tī ||3.25.5||


3.26.1a vai̱śvā̱na̱raṁ mana̍sā̱gniṁ ni̱cāyyā̍ ha̱viṣma̍nto anuṣa̱tyaṁ sva̱rvida̍m |
3.26.1c su̱dānu̍ṁ de̱vaṁ ra̍thi̱raṁ va̍sū̱yavo̍ gī̱rbhī ra̱ṇvaṁ ku̍śi̱kāso̍ havāmahe ||

vai̱śvā̱na̱ram | mana̍sā | a̱gnim | ni̱-cāyya̍ | ha̱viṣma̍ntaḥ | a̱nu̱-sa̱tyam | sva̱ḥ-vida̍m |
su̱-dānu̍m | de̱vam | ra̱thi̱ram | va̱su̱-yava̍ḥ | gī̱ḥ-bhiḥ | ra̱ṇvam | ku̱śi̱kāsa̍ḥ | ha̱vā̱ma̱he̱ ||3.26.1||

3.26.2a taṁ śu̱bhrama̱gnimava̍se havāmahe vaiśvāna̱raṁ mā̍ta̱riśvā̍namu̱kthya̍m |
3.26.2c bṛha̱spati̱ṁ manu̍ṣo de̱vatā̍taye̱ vipra̱ṁ śrotā̍ra̱mati̍thiṁ raghu̱ṣyada̍m ||

tam | śu̱bhram | a̱gnim | ava̍se | ha̱vā̱ma̱he̱ | vai̱śvā̱na̱ram | mā̱ta̱riśvā̍nam | u̱kthya̍m |
bṛha̱spati̍m | manu̍ṣaḥ | de̱va-tā̍taye | vipra̍m | śrotā̍ram | ati̍thim | ra̱ghu̱-syada̍m ||3.26.2||

3.26.3a aśvo̱ na kranda̱ñjani̍bhi̱ḥ sami̍dhyate vaiśvāna̱raḥ ku̍śi̱kebhi̍ryu̱geyu̍ge |
3.26.3c sa no̍ a̱gniḥ su̱vīrya̱ṁ svaśvya̱ṁ dadhā̍tu̱ ratna̍ma̱mṛte̍ṣu̱ jāgṛ̍viḥ ||

aśva̍ḥ | na | kranda̍n | jani̍-bhiḥ | sam | i̱dhya̱te̱ | vai̱śvā̱na̱raḥ | ku̱śi̱kebhi̍ḥ | yu̱ge-yu̍ge |
saḥ | na̱ḥ | a̱gniḥ | su̱-vīrya̍m | su̱-aśvya̍m | dadhā̍tu | ratna̍m | a̱mṛte̍ṣu | jāgṛ̍viḥ ||3.26.3||

3.26.4a pra ya̍ntu̱ vājā̱stavi̍ṣībhira̱gnaya̍ḥ śu̱bhe saṁmi̍ślā̱ḥ pṛṣa̍tīrayukṣata |
3.26.4c bṛ̱ha̱dukṣo̍ ma̱ruto̍ vi̱śvave̍dasa̱ḥ pra ve̍payanti̱ parva̍tā̱m̐ adā̍bhyāḥ ||

pra | ya̱ntu̱ | vājā̍ḥ | tavi̍ṣībhiḥ | a̱gnaya̍ḥ | śu̱bhe | sam-mi̍ślāḥ | pṛṣa̍tīḥ | a̱yu̱kṣa̱ta̱ |
bṛ̱ha̱t-ukṣa̍ḥ | ma̱ruta̍ḥ | vi̱śva-ve̍dasaḥ | pra | ve̱pa̱ya̱nti̱ | parva̍tān | adā̍bhyāḥ ||3.26.4||

3.26.5a a̱gni̱śriyo̍ ma̱ruto̍ vi̱śvakṛ̍ṣṭaya̱ ā tve̱ṣamu̱gramava̍ īmahe va̱yam |
3.26.5c te svā̱nino̍ ru̱driyā̍ va̱rṣani̍rṇijaḥ si̱ṁhā na he̱ṣakra̍tavaḥ su̱dāna̍vaḥ ||

a̱gni̱-śriya̍ḥ | ma̱ruta̍ḥ | vi̱śva-kṛ̍ṣṭayaḥ | ā | tve̱ṣam | u̱gram | ava̍ḥ | ī̱ma̱he̱ | va̱yam |
te | svā̱nina̍ḥ | ru̱driyā̍ḥ | va̱rṣa-ni̍rnijaḥ | si̱ṁhāḥ | na | he̱ṣa-kra̍tavaḥ | su̱-dāna̍vaḥ ||3.26.5||

3.26.6a vrāta̍ṁvrātaṁ ga̱ṇaṁga̍ṇaṁ suśa̱stibhi̍ra̱gnerbhāma̍ṁ ma̱rutā̱moja̍ īmahe |
3.26.6c pṛṣa̍daśvāso anava̱bhrarā̍dhaso̱ gantā̍ro ya̱jñaṁ vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

vrāta̍m-vrātam | ga̱ṇam-ga̍ṇam | su̱śa̱sti-bhi̍ḥ | a̱gneḥ | bhāma̍m | ma̱rutā̍m | oja̍ḥ | ī̱ma̱he̱ |
pṛṣa̍t-aśvāsaḥ | a̱na̱va̱bhra-rā̍dhasaḥ | gantā̍raḥ | ya̱jñam | vi̱dathe̍ṣu | dhīrā̍ḥ ||3.26.6||

3.26.7a a̱gnira̍smi̱ janma̍nā jā̱tave̍dā ghṛ̱taṁ me̱ cakṣu̍ra̱mṛta̍ṁ ma ā̱san |
3.26.7c a̱rkastri̱dhātū̱ raja̍so vi̱māno'ja̍sro gha̱rmo ha̱vira̍smi̱ nāma̍ ||

a̱gniḥ | a̱smi̱ | janma̍nā | jā̱ta-ve̍dāḥ | ghṛ̱tam | me̱ | cakṣu̍ḥ | a̱mṛta̍m | me̱ | ā̱san |
a̱rkaḥ | tri̱-dhātu̍ḥ | raja̍saḥ | vi̱-māna̍ḥ | aja̍sraḥ | gha̱rmaḥ | ha̱viḥ | a̱smi̱ | nāma̍ ||3.26.7||

3.26.8a tri̱bhiḥ pa̱vitrai̱rapu̍po̱ddhya1̱̍rkaṁ hṛ̱dā ma̱tiṁ jyoti̱ranu̍ prajā̱nan |
3.26.8c varṣi̍ṣṭha̱ṁ ratna̍makṛta sva̱dhābhi̱rādiddyāvā̍pṛthi̱vī parya̍paśyat ||

tri̱-bhiḥ | pa̱vitrai̍ḥ | apu̍pot | hi | a̱rkam | hṛ̱dā | ma̱tim | jyoti̍ḥ | anu̍ | pra̱-jā̱nan |
varṣi̍ṣṭham | ratna̍m | a̱kṛ̱ta̱ | sva̱dhābhi̍ḥ | āt | it | dyāvā̍pṛthi̱vī iti̍ | pari̍ | a̱pa̱śya̱t ||3.26.8||

3.26.9a śa̱tadhā̍ra̱mutsa̱makṣī̍yamāṇaṁ vipa̱ścita̍ṁ pi̱tara̱ṁ vaktvā̍nām |
3.26.9c me̱ḻiṁ mada̍ntaṁ pi̱troru̱pasthe̱ taṁ ro̍dasī pipṛtaṁ satya̱vāca̍m ||

śa̱ta-dhā̍ram | utsa̍m | akṣī̍yamāṇam | vi̱pa̱ḥ-cita̍m | pi̱tara̍m | vaktvā̍nām |
me̱ḻim | mada̍ntam | pi̱troḥ | u̱pa-sthe̍ | tam | ro̱da̱sī̱ iti̍ | pi̱pṛ̱ta̱m | sa̱tya̱-vāca̍m ||3.26.9||


3.27.1a pra vo̱ vājā̍ a̱bhidya̍vo ha̱viṣma̍nto ghṛ̱tācyā̍ |
3.27.1c de̱vāñji̍gāti sumna̱yuḥ ||

pra | va̱ḥ | vājā̍ḥ | a̱bhi-dya̍vaḥ | ha̱viṣma̍ntaḥ | ghṛ̱tācyā̍ |
de̱vān | ji̱gā̱ti̱ | su̱mna̱yuḥ ||3.27.1||

3.27.2a īḻe̍ a̱gniṁ vi̍pa̱ścita̍ṁ gi̱rā ya̱jñasya̱ sādha̍nam |
3.27.2c śru̱ṣṭī̱vāna̍ṁ dhi̱tāvā̍nam ||

īḻe̍ | a̱gnim | vi̱pa̱ḥ-cita̍m | gi̱rā | ya̱jñasya̍ | sādha̍nam |
śru̱ṣṭī̱-vāna̍m | dhi̱ta-vā̍nam ||3.27.2||

3.27.3a agne̍ śa̱kema̍ te va̱yaṁ yama̍ṁ de̱vasya̍ vā̱jina̍ḥ |
3.27.3c ati̱ dveṣā̍ṁsi tarema ||

agne̍ | śa̱kema̍ | te̱ | va̱yam | yama̍m | de̱vasya̍ | vā̱jina̍ḥ |
ati̍ | dveṣā̍ṁsi | ta̱re̱ma̱ ||3.27.3||

3.27.4a sa̱mi̱dhyamā̍no adhva̱re̱3̱̍'gniḥ pā̍va̱ka īḍya̍ḥ |
3.27.4c śo̱ciṣke̍śa̱stamī̍mahe ||

sa̱m-i̱dhyamā̍naḥ | a̱dhva̱re | a̱gniḥ | pā̱va̱kaḥ | īḍya̍ḥ |
śo̱ciḥ-ke̍śaḥ | tam | ī̱ma̱he̱ ||3.27.4||

3.27.5a pṛ̱thu̱pājā̱ ama̍rtyo ghṛ̱tani̍rṇi̱ksvā̍hutaḥ |
3.27.5c a̱gnirya̱jñasya̍ havya̱vāṭ ||

pṛ̱thu̱-pājā̍ḥ | ama̍rtyaḥ | ghṛ̱ta-ni̍rnik | su-ā̍hutaḥ |
a̱gniḥ | ya̱jñasya̍ | ha̱vya̱-vāṭ ||3.27.5||

3.27.6a taṁ sa̱bādho̍ ya̱tasru̍ca i̱tthā dhi̱yā ya̱jñava̍ntaḥ |
3.27.6c ā ca̍krura̱gnimū̱taye̍ ||

tam | sa̱-bādha̍ḥ | ya̱ta-sru̍caḥ | i̱tthā | dhi̱yā | ya̱jña-va̍ntaḥ |
ā | ca̱kru̱ḥ | a̱gnim | ū̱taye̍ ||3.27.6||

3.27.7a hotā̍ de̱vo ama̍rtyaḥ pu̱rastā̍deti mā̱yayā̍ |
3.27.7c vi̱dathā̍ni praco̱daya̍n ||

hotā̍ | de̱vaḥ | ama̍rtyaḥ | pu̱rastā̍t | e̱ti̱ | mā̱yayā̍ |
vi̱dathā̍ni | pra̱-co̱daya̍n ||3.27.7||

3.27.8a vā̱jī vāje̍ṣu dhīyate'dhva̱reṣu̱ pra ṇī̍yate |
3.27.8c vipro̍ ya̱jñasya̱ sādha̍naḥ ||

vā̱jī | vāje̍ṣu | dhī̱ya̱te̱ | a̱dhva̱reṣu̍ | pra | nī̱ya̱te̱ |
vipra̍ḥ | ya̱jñasya̍ | sādha̍naḥ ||3.27.8||

3.27.9a dhi̱yā ca̍kre̱ vare̍ṇyo bhū̱tānā̱ṁ garbha̱mā da̍dhe |
3.27.9c dakṣa̍sya pi̱tara̱ṁ tanā̍ ||

dhi̱yā | ca̱kre̱ | vare̍ṇyaḥ | bhū̱tānā̍m | garbha̍m | ā | da̱dhe̱ |
dakṣa̍sya | pi̱tara̍m | tanā̍ ||3.27.9||

3.27.10a ni tvā̍ dadhe̱ vare̍ṇya̱ṁ dakṣa̍sye̱ḻā sa̍haskṛta |
3.27.10c agne̍ sudī̱timu̱śija̍m ||

ni | tvā̱ | da̱dhe̱ | vare̍ṇyam | dakṣa̍sya | i̱ḻā | sa̱ha̱ḥ-kṛ̱ta̱ |
agne̍ | su̱-dī̱tim | u̱śija̍m ||3.27.10||

3.27.11a a̱gniṁ ya̱ntura̍ma̱ptura̍mṛ̱tasya̱ yoge̍ va̱nuṣa̍ḥ |
3.27.11c viprā̱ vājai̱ḥ sami̍ndhate ||

a̱gnim | ya̱ntura̍m | a̱p-tura̍m | ṛ̱tasya̍ | yoge̍ | va̱nuṣa̍ḥ |
viprā̍ḥ | vājai̍ḥ | sam | i̱ndha̱te̱ ||3.27.11||

3.27.12a ū̱rjo napā̍tamadhva̱re dī̍di̱vāṁsa̱mupa̱ dyavi̍ |
3.27.12c a̱gnimī̍ḻe ka̱vikra̍tum ||

ū̱rjaḥ | napā̍tam | a̱dhva̱re | dī̱di̱-vāṁsa̍m | upa̍ | dyavi̍ |
a̱gnim | ī̱ḻe̱ | ka̱vi-kra̍tum ||3.27.12||

3.27.13a ī̱ḻenyo̍ nama̱sya̍sti̱rastamā̍ṁsi darśa̱taḥ |
3.27.13c sama̱gniri̍dhyate̱ vṛṣā̍ ||

ī̱ḻenya̍ḥ | na̱ma̱sya̍ḥ | ti̱raḥ | tamā̍ṁsi | da̱rśa̱taḥ |
sam | a̱gniḥ | i̱dhya̱te̱ | vṛṣā̍ ||3.27.13||

3.27.14a vṛṣo̍ a̱gniḥ sami̍dhya̱te'śvo̱ na de̍va̱vāha̍naḥ |
3.27.14c taṁ ha̱viṣma̍nta īḻate ||

vṛṣo̱ iti̍ | a̱gniḥ | sam | i̱dhya̱te̱ | aśva̍ḥ | na | de̱va̱-vāha̍naḥ |
tam | ha̱viṣma̍ntaḥ | ī̱ḻa̱te̱ ||3.27.14||

3.27.15a vṛṣa̍ṇaṁ tvā va̱yaṁ vṛ̍ṣa̱nvṛṣa̍ṇa̱ḥ sami̍dhīmahi |
3.27.15c agne̱ dīdya̍taṁ bṛ̱hat ||

vṛṣa̍ṇam | tvā̱ | va̱yam | vṛ̱ṣa̱n | vṛṣa̍ṇaḥ | sam | i̱dhī̱ma̱hi̱ |
agne̍ | dīdya̍tam | bṛ̱hat ||3.27.15||


3.28.1a agne̍ ju̱ṣasva̍ no ha̱viḥ pu̍ro̱ḻāśa̍ṁ jātavedaḥ |
3.28.1c prā̱ta̱ḥsā̱ve dhi̍yāvaso ||

agne̍ | ju̱ṣasva̍ | na̱ḥ | ha̱viḥ | pu̱ro̱ḻāśa̍m | jā̱ta̱-ve̱da̱ḥ |
prā̱ta̱ḥ-sā̱ve | dhi̱yā̱va̱so̱ iti̍ dhiyā-vaso ||3.28.1||

3.28.2a pu̱ro̱ḻā a̍gne paca̱tastubhya̍ṁ vā ghā̱ pari̍ṣkṛtaḥ |
3.28.2c taṁ ju̍ṣasva yaviṣṭhya ||

pu̱ro̱ḻāḥ | a̱gne̱ | pa̱ca̱taḥ | tubhya̍m | vā̱ | gha̱ | pari̍-kṛtaḥ |
tam | ju̱ṣa̱sva̱ | ya̱vi̱ṣṭhya̱ ||3.28.2||

3.28.3a agne̍ vī̱hi pu̍ro̱ḻāśa̱māhu̍taṁ ti̱roa̍hnyam |
3.28.3c saha̍saḥ sū̱nura̍syadhva̱re hi̱taḥ ||

agne̍ | vī̱hi | pu̱ro̱ḻāśa̍m | ā-hu̍tam | ti̱raḥ-a̍hnyam |
saha̍saḥ | sū̱nuḥ | a̱si̱ | a̱dhva̱re | hi̱taḥ ||3.28.3||

3.28.4a mādhya̍ṁdine̱ sava̍ne jātavedaḥ puro̱ḻāśa̍mi̱ha ka̍ve juṣasva |
3.28.4c agne̍ ya̱hvasya̱ tava̍ bhāga̱dheya̱ṁ na pra mi̍nanti vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

mādhya̍ṁdine | sava̍ne | jā̱ta̱-ve̱da̱ḥ | pu̱ro̱ḻāśa̍m | i̱ha | ka̱ve̱ | ju̱ṣa̱sva̱ |
agne̍ | ya̱hvasya̍ | tava̍ | bhā̱ga̱-dheya̍m | na | pra | mi̱na̱nti̱ | vi̱dathe̍ṣu | dhīrā̍ḥ ||3.28.4||

3.28.5a agne̍ tṛ̱tīye̱ sava̍ne̱ hi kāni̍ṣaḥ puro̱ḻāśa̍ṁ sahasaḥ sūna̱vāhu̍tam |
3.28.5c athā̍ de̱veṣva̍dhva̱raṁ vi̍pa̱nyayā̱ dhā ratna̍vantama̱mṛte̍ṣu̱ jāgṛ̍vim ||

agne̍ | tṛ̱tīye̍ | sava̍ne | hi | kāni̍ṣaḥ | pu̱ro̱ḻāśa̍m | sa̱ha̱sa̱ḥ | sū̱no̱ iti̍ | ā-hu̍tam |
atha̍ | de̱veṣu̍ | a̱dhva̱ram | vi̱pa̱nyayā̍ | dhāḥ | ratna̍-vantam | a̱mṛte̍ṣu | jāgṛ̍vim ||3.28.5||

3.28.6a agne̍ vṛdhā̱na āhu̍tiṁ puro̱ḻāśa̍ṁ jātavedaḥ |
3.28.6c ju̱ṣasva̍ ti̱roa̍hnyam ||

agne̍ | vṛ̱dhā̱naḥ | ā-hu̍tim | pu̱ro̱ḻāśa̍m | jā̱ta̱-ve̱da̱ḥ |
ju̱ṣasva̍ | ti̱raḥ-a̍hnyam ||3.28.6||


3.29.1a astī̱dama̍dhi̱mantha̍na̱masti̍ pra̱jana̍naṁ kṛ̱tam |
3.29.1c e̱tāṁ vi̱śpatnī̱mā bha̍rā̱gniṁ ma̍nthāma pū̱rvathā̍ ||

asti̍ | i̱dam | a̱dhi̱-mantha̍nam | asti̍ | pra̱-jana̍nam | kṛ̱tam |
e̱tām | vi̱śpatnī̍m | ā | bha̱ra̱ | a̱gnim | ma̱nthā̱ma̱ | pū̱rva-thā̍ ||3.29.1||

3.29.2a a̱raṇyo̱rnihi̍to jā̱tave̍dā̱ garbha̍ iva̱ sudhi̍to ga̱rbhiṇī̍ṣu |
3.29.2c di̱vedi̍va̱ īḍyo̍ jāgṛ̱vadbhi̍rha̱viṣma̍dbhirmanu̱ṣye̍bhira̱gniḥ ||

a̱raṇyo̍ḥ | ni-hi̍taḥ | jā̱ta-ve̍dāḥ | garbha̍ḥ-iva | su-dhi̍taḥ | ga̱rbhiṇī̍ṣu |
di̱ve-di̍ve | īḍya̍ḥ | jā̱gṛ̱vat-bhi̍ḥ | ha̱viṣma̍t-bhiḥ | ma̱nu̱ṣye̍bhiḥ | a̱gniḥ ||3.29.2||

3.29.3a u̱ttā̱nāyā̱mava̍ bharā ciki̱tvāntsa̱dyaḥ pravī̍tā̱ vṛṣa̍ṇaṁ jajāna |
3.29.3c a̱ru̱ṣastū̍po̱ ruśa̍dasya̱ pāja̱ iḻā̍yāspu̱tro va̱yune̍'janiṣṭa ||

u̱ttā̱nāyā̍m | ava̍ | bha̱ra̱ | ci̱ki̱tvān | sa̱dyaḥ | pra-vī̍tā | vṛṣa̍ṇam | ja̱jā̱na̱ |
a̱ru̱ṣa-stū̍paḥ | ruśa̍t | a̱sya̱ | pāja̍ḥ | iḻā̍yāḥ | pu̱traḥ | va̱yune̍ | a̱ja̱ni̱ṣṭa̱ ||3.29.3||

3.29.4a iḻā̍yāstvā pa̱de va̱yaṁ nābhā̍ pṛthi̱vyā adhi̍ |
3.29.4c jāta̍vedo̱ ni dhī̍ma̱hyagne̍ ha̱vyāya̱ voḻha̍ve ||

iḻā̍yāḥ | tvā̱ | pa̱de | va̱yam | nābhā̍ | pṛ̱thi̱vyāḥ | adhi̍ |
jāta̍-vedaḥ | ni | dhī̱ma̱hi̱ | agne̍ | ha̱vyāya̍ | voḻha̍ve ||3.29.4||

3.29.5a mantha̍tā naraḥ ka̱vimadva̍yanta̱ṁ prace̍tasama̱mṛta̍ṁ su̱pratī̍kam |
3.29.5c ya̱jñasya̍ ke̱tuṁ pra̍tha̱maṁ pu̱rastā̍da̱gniṁ na̍ro janayatā su̱śeva̍m ||

mantha̍ta | na̱ra̱ḥ | ka̱vim | adva̍yantam | pra-ce̍tasam | a̱mṛta̍m | su̱-pratī̍kam |
ya̱jñasya̍ | ke̱tum | pra̱tha̱mam | pu̱rastā̍t | a̱gnim | na̱ra̱ḥ | ja̱na̱ya̱ta̱ | su̱-śeva̍m ||3.29.5||

3.29.6a yadī̱ mantha̍nti bā̱hubhi̱rvi ro̍ca̱te'śvo̱ na vā̱jya̍ru̱ṣo vane̱ṣvā |
3.29.6c ci̱tro na yāma̍nna̱śvino̱rani̍vṛta̱ḥ pari̍ vṛṇa̱ktyaśma̍na̱stṛṇā̱ daha̍n ||

yadi̍ | mantha̍nti | bā̱hu-bhi̍ḥ | vi | ro̱ca̱te̱ | aśva̍ḥ | na | vā̱jī | a̱ru̱ṣaḥ | vane̍ṣu | ā |
ci̱traḥ | na | yāma̍n | a̱śvino̍ḥ | ani̍-vṛtaḥ | pari̍ | vṛ̱ṇa̱kti̱ | aśma̍naḥ | tṛṇā̍ | daha̍n ||3.29.6||

3.29.7a jā̱to a̱gnī ro̍cate̱ ceki̍tāno vā̱jī vipra̍ḥ kaviśa̱staḥ su̱dānu̍ḥ |
3.29.7c yaṁ de̱vāsa̱ īḍya̍ṁ viśva̱vida̍ṁ havya̱vāha̱mada̍dhuradhva̱reṣu̍ ||

jā̱taḥ | a̱gniḥ | ro̱ca̱te̱ | ceki̍tānaḥ | vā̱jī | vipra̍ḥ | ka̱vi̱-śa̱staḥ | su̱-dānu̍ḥ |
yam | de̱vāsa̍ḥ | īḍya̍m | vi̱śva̱-vida̍m | ha̱vya̱-vāha̍m | ada̍dhuḥ | a̱dhva̱reṣu̍ ||3.29.7||

3.29.8a sīda̍ hota̱ḥ sva u̍ lo̱ke ci̍ki̱tvāntsā̱dayā̍ ya̱jñaṁ su̍kṛ̱tasya̱ yonau̍ |
3.29.8c de̱vā̱vīrde̱vānha̱viṣā̍ yajā̱syagne̍ bṛ̱hadyaja̍māne̱ vayo̍ dhāḥ ||

sīda̍ | ho̱ta̱riti̍ | sve | ū̱m̐ iti̍ | lo̱ke | ci̱ki̱tvān | sā̱daya̍ | ya̱jñam | su̱-kṛ̱tasya̍ | yonau̍ |
de̱va̱-a̱vīḥ | de̱vān | ha̱viṣā̍ | ya̱jā̱si̱ | agne̍ | bṛ̱hat | yaja̍māne | vaya̍ḥ | dhā̱ḥ ||3.29.8||

3.29.9a kṛ̱ṇota̍ dhū̱maṁ vṛṣa̍ṇaṁ sakhā̱yo'sre̍dhanta itana̱ vāja̱maccha̍ |
3.29.9c a̱yama̱gniḥ pṛ̍tanā̱ṣāṭ su̱vīro̱ yena̍ de̱vāso̱ asa̍hanta̱ dasyū̍n ||

kṛ̱ṇota̍ | dhū̱mam | vṛṣa̍ṇam | sa̱khā̱ya̱ḥ | asre̍dhantaḥ | i̱ta̱na̱ | vāja̍m | accha̍ |
a̱yam | a̱gniḥ | pṛ̱ta̱nā̱ṣāṭ | su̱-vīra̍ḥ | yena̍ | de̱vāsa̍ḥ | asa̍hanta | dasyū̍n ||3.29.9||

3.29.10a a̱yaṁ te̱ yoni̍rṛ̱tviyo̱ yato̍ jā̱to aro̍cathāḥ |
3.29.10c taṁ jā̱nanna̍gna̱ ā sī̱dāthā̍ no vardhayā̱ gira̍ḥ ||

a̱yam | te̱ | yoni̍ḥ | ṛ̱tviya̍ḥ | yata̍ḥ | jā̱taḥ | aro̍cathāḥ |
tam | jā̱nan | a̱gne̱ | ā | sī̱da̱ | atha̍ | na̱ḥ | va̱rdha̱ya̱ | gira̍ḥ ||3.29.10||

3.29.11a tanū̱napā̍ducyate̱ garbha̍ āsu̱ro narā̱śaṁso̍ bhavati̱ yadvi̱jāya̍te |
3.29.11c mā̱ta̱riśvā̱ yadami̍mīta mā̱tari̱ vāta̍sya̱ sargo̍ abhava̱tsarī̍maṇi ||

tanū̱3̱̍-napā̍t | u̱cya̱te̱ | garbha̍ḥ | ā̱su̱raḥ | narā̱śaṁsa̍ḥ | bha̱va̱ti̱ | yat | vi̱-jāya̍te |
mā̱ta̱riśvā̍ | yat | ami̍mīta | mā̱tari̍ | vāta̍sya | sarga̍ḥ | a̱bha̱va̱t | sarī̍maṇi ||3.29.11||

3.29.12a su̱ni̱rmathā̱ nirma̍thitaḥ suni̱dhā nihi̍taḥ ka̱viḥ |
3.29.12c agne̍ svadhva̱rā kṛ̍ṇu de̱vānde̍vaya̱te ya̍ja ||

su̱ni̱ḥ-mathā̍ | niḥ-ma̍thitaḥ | su̱-ni̱dhā | ni-hi̍taḥ | ka̱viḥ |
agne̍ | su̱-a̱dhva̱rā | kṛ̱ṇu̱ | de̱vān | de̱va̱-ya̱te | ya̱ja̱ ||3.29.12||

3.29.13a ajī̍jananna̱mṛta̱ṁ martyā̍so'sre̱māṇa̍ṁ ta̱raṇi̍ṁ vī̱ḻuja̍mbham |
3.29.13c daśa̱ svasā̍ro a̱gruva̍ḥ samī̱cīḥ pumā̍ṁsaṁ jā̱tama̱bhi saṁ ra̍bhante ||

ajī̍janan | a̱mṛta̍m | martyā̍saḥ | a̱sre̱māṇa̍m | ta̱raṇi̍m | vī̱ḻu-ja̍mbham |
daśa̍ | svasā̍raḥ | a̱gruva̍ḥ | sa̱m-ī̱cīḥ | pumā̍ṁsam | jā̱tam | a̱bhi | sam | ra̱bha̱nte̱ ||3.29.13||

3.29.14a pra sa̱ptaho̍tā sana̱kāda̍rocata mā̱turu̱pasthe̱ yadaśo̍ca̱dūdha̍ni |
3.29.14c na ni mi̍ṣati su̱raṇo̍ di̱vedi̍ve̱ yadasu̍rasya ja̱ṭharā̱dajā̍yata ||

pra | sa̱pta-ho̍tā | sa̱na̱kāt | a̱ro̱ca̱ta̱ | mā̱tuḥ | u̱pa-sthe̍ | yat | aśo̍cat | ūdha̍ni |
na | ni | mi̱ṣa̱ti̱ | su̱-raṇa̍ḥ | di̱ve-di̍ve | yat | asu̍rasya | ja̱ṭharā̍t | ajā̍yata ||3.29.14||

3.29.15a a̱mi̱trā̱yudho̍ ma̱rutā̍miva pra̱yāḥ pra̍thama̱jā brahma̍ṇo̱ viśva̱midvi̍duḥ |
3.29.15c dyu̱mnava̱dbrahma̍ kuśi̱kāsa̱ eri̍ra̱ eka̍eko̱ dame̍ a̱gniṁ samī̍dhire ||

a̱mi̱tra̱-yudha̍ḥ | ma̱rutā̍m-iva | pra̱-yāḥ | pra̱tha̱ma̱-jāḥ | brahma̍ṇaḥ | viśva̍m | it | vi̱du̱ḥ |
dyu̱mna-va̍t | brahma̍ | ku̱śi̱kāsa̍ḥ | ā | ī̱ri̱re̱ | eka̍ḥ-ekaḥ | dame̍ | a̱gnim | sam | ī̱dhi̱re̱ ||3.29.15||

3.29.16a yada̱dya tvā̍ praya̱ti ya̱jñe a̱sminhota̍ściki̱tvo'vṛ̍ṇīmahī̱ha |
3.29.16c dhru̱vama̍yā dhru̱vamu̱tāśa̍miṣṭhāḥ prajā̱nanvi̱dvām̐ upa̍ yāhi̱ soma̍m ||

yat | a̱dya | tvā̱ | pra̱-ya̱ti | ya̱jñe | a̱smin | hota̱riti̍ | ci̱ki̱tva̱ḥ | avṛ̍ṇīmahi | i̱ha |
dhru̱vam | a̱yā̱ḥ | dhru̱vam | u̱ta | a̱śa̱mi̱ṣṭhā̱ḥ | pra̱-jā̱nan | vi̱dvān | upa̍ | yā̱hi̱ | soma̍m ||3.29.16||


3.30.1a i̱cchanti̍ tvā so̱myāsa̱ḥ sakhā̍yaḥ su̱nvanti̱ soma̱ṁ dadha̍ti̱ prayā̍ṁsi |
3.30.1c titi̍kṣante a̱bhiśa̍sti̱ṁ janā̍nā̱mindra̱ tvadā kaśca̱na hi pra̍ke̱taḥ ||

i̱cchanti̍ | tvā̱ | so̱myāsa̍ḥ | sakhā̍yaḥ | su̱nvanti̍ | soma̍m | dadha̍ti | prayā̍ṁsi |
tati̍kṣante | a̱bhi-śa̍stim | janā̍nām | indra̍ | tvat | ā | kaḥ | ca̱na | hi | pra̱-ke̱taḥ ||3.30.1||

3.30.2a na te̍ dū̱re pa̍ra̱mā ci̱drajā̱ṁsyā tu pra yā̍hi harivo̱ hari̍bhyām |
3.30.2c sthi̱rāya̱ vṛṣṇe̱ sava̍nā kṛ̱temā yu̱ktā grāvā̍ṇaḥ samidhā̱ne a̱gnau ||

na | te̱ | dū̱re | pa̱ra̱mā | ci̱t | rajā̍ṁsi | ā | tu | pra | yā̱hi̱ | ha̱ri̱-va̱ḥ | hari̍-bhyām |
sthi̱rāya̍ | vṛṣṇe̍ | sava̍nā | kṛ̱tā | i̱mā | yu̱ktāḥ | grāvā̍ṇaḥ | sa̱m-i̱dhā̱ne | a̱gnau ||3.30.2||

3.30.3a indra̍ḥ su̱śipro̍ ma̱ghavā̱ taru̍tro ma̱hāvrā̍tastuvikū̱rmirṛghā̍vān |
3.30.3c yadu̱gro dhā bā̍dhi̱to martye̍ṣu̱ kva1̱̍ tyā te̍ vṛṣabha vī̱ryā̍ṇi ||

indra̍ḥ | su̱-śipra̍ḥ | ma̱gha-vā̍ | taru̍traḥ | ma̱hā-vrā̍taḥ | tu̱vi̱-kū̱rmiḥ | ṛghā̍vān |
yat | u̱graḥ | dhāḥ | bā̱dhi̱taḥ | martye̍ṣu | kva̍ | tyā | te̱ | vṛ̱ṣa̱bha̱ | vī̱ryā̍ṇi ||3.30.3||

3.30.4a tvaṁ hi ṣmā̍ cyā̱vaya̱nnacyu̍tā̱nyeko̍ vṛ̱trā cara̍si̱ jighna̍mānaḥ |
3.30.4c tava̱ dyāvā̍pṛthi̱vī parva̍tā̱so'nu̍ vra̱tāya̱ nimi̍teva tasthuḥ ||

tvam | hi | sma̱ | cya̱vaya̍n | acyu̍tāni | eka̍ḥ | vṛ̱trā | cara̍si | jighna̍mānaḥ |
tava̍ | dyāvā̍pṛthi̱vī iti̍ | parva̍tāsaḥ | anu̍ | vra̱tāya̍ | nimi̍tā-iva | ta̱sthu̱ḥ ||3.30.4||

3.30.5a u̱tābha̍ye puruhūta̱ śravo̍bhi̱reko̍ dṛ̱ḻhama̍vado vṛtra̱hā san |
3.30.5c i̱me ci̍dindra̱ roda̍sī apā̱re yatsa̍ṁgṛ̱bhṇā ma̍ghavankā̱śiritte̍ ||

u̱ta | abha̍ye | pu̱ru̱-hū̱ta̱ | śrava̍ḥ-bhiḥ | eka̍ḥ | dṛ̱ḻham | a̱va̱da̱ḥ | vṛ̱tra̱-hā | san |
i̱me iti̍ | ci̱t | i̱ndra̱ | roda̍sī̱ iti̍ | a̱pā̱re iti̍ | yat | sa̱m-gṛ̱bhṇāḥ | ma̱gha̱-va̱n | kā̱śiḥ | it | te̱ ||3.30.5||

3.30.6a pra sū ta̍ indra pra̱vatā̱ hari̍bhyā̱ṁ pra te̱ vajra̍ḥ pramṛ̱ṇanne̍tu̱ śatrū̍n |
3.30.6c ja̱hi pra̍tī̱co a̍nū̱caḥ parā̍co̱ viśva̍ṁ sa̱tyaṁ kṛ̍ṇuhi vi̱ṣṭama̍stu ||

pra | su | te̱ | i̱ndra̱ | pra̱-vatā̍ | hari̍-bhyām | pra | te̱ | vajra̍ḥ | pra̱-mṛ̱ṇan | e̱tu̱ | śatrū̍n |
ja̱hi | pra̱tī̱caḥ | a̱nū̱caḥ | parā̍caḥ | viśva̍m | sa̱tyam | kṛ̱ṇu̱hi̱ | vi̱ṣṭam | a̱stu̱ ||3.30.6||

3.30.7a yasmai̱ dhāyu̱rada̍dhā̱ martyā̱yābha̍ktaṁ cidbhajate ge̱hyaṁ1̱̍ saḥ |
3.30.7c bha̱drā ta̍ indra suma̱tirghṛ̱tācī̍ sa̱hasra̍dānā puruhūta rā̱tiḥ ||

yasmai̍ | dhāyu̍ḥ | ada̍dhāḥ | martyā̍ya | abha̍ktam | ci̱t | bha̱ja̱te̱ | ge̱hya̍m | saḥ |
bha̱drā | te̱ | i̱ndra̱ | su̱-ma̱tiḥ | ghṛ̱tācī̍ | sa̱hasra̍-dānā | pu̱ru̱-hū̱ta̱ | rā̱tiḥ ||3.30.7||

3.30.8a sa̱hadā̍nuṁ puruhūta kṣi̱yanta̍maha̱stami̍ndra̱ saṁ pi̍ṇa̱kkuṇā̍rum |
3.30.8c a̱bhi vṛ̱traṁ vardha̍māna̱ṁ piyā̍ruma̱pāda̍mindra ta̱vasā̍ jaghantha ||

sa̱ha-dā̍num | pu̱ru̱-hū̱ta̱ | kṣi̱yanta̍m | a̱ha̱stam | i̱ndra̱ | sam | pi̱ṇa̱k | kuṇā̍rum |
a̱bhi | vṛ̱tram | vardha̍mānam | piyā̍rum | a̱pāda̍m | i̱ndra̱ | ta̱vasā̍ | ja̱gha̱ntha̱ ||3.30.8||

3.30.9a ni sā̍ma̱nāmi̍ṣi̱rāmi̍ndra̱ bhūmi̍ṁ ma̱hīma̍pā̱rāṁ sada̍ne sasattha |
3.30.9c asta̍bhnā̱ddyāṁ vṛ̍ṣa̱bho a̱ntari̍kṣa̱marṣa̱ntvāpa̱stvaye̱ha prasū̍tāḥ ||

ni | sā̱ma̱nām | i̱ṣi̱rām | i̱ndra̱ | bhūmi̍m | ma̱hīm | a̱pā̱rām | sada̍ne | sa̱sa̱ttha̱ |
asta̍bhnāt | dyām | vṛ̱ṣa̱bhaḥ | a̱ntari̍kṣam | arṣa̍ntu | āpa̍ḥ | tvayā̍ | i̱ha | pra-sū̍tāḥ ||3.30.9||

3.30.10a a̱lā̱tṛ̱ṇo va̱la i̍ndra vra̱jo goḥ pu̱rā hanto̱rbhaya̍māno̱ vyā̍ra |
3.30.10c su̱gānpa̱tho a̍kṛṇonni̱raje̱ gāḥ prāva̱nvāṇī̍ḥ puruhū̱taṁ dhama̍ntīḥ ||

a̱lā̱tṛ̱ṇaḥ | va̱laḥ | i̱ndra̱ | vra̱jaḥ | goḥ | pu̱rā | hanto̍ḥ | bhaya̍mānaḥ | vi | ā̱ra̱ |
su̱-gān | pa̱thaḥ | a̱kṛ̱ṇo̱t | ni̱ḥ-aje̍ | gāḥ | pra | ā̱va̱n | vāṇī̍ḥ | pu̱ru̱-hū̱tam | dhama̍ntīḥ ||3.30.10||

3.30.11a eko̱ dve vasu̍matī samī̱cī indra̱ ā pa̍prau pṛthi̱vīmu̱ta dyām |
3.30.11c u̱tāntari̍kṣāda̱bhi na̍ḥ samī̱ka i̱ṣo ra̱thīḥ sa̱yuja̍ḥ śūra̱ vājā̍n ||

eka̍ḥ | dve iti̍ | vasu̍matī̱ iti̱ vasu̍-matī | sa̱mī̱cī iti̍ sa̱m-ī̱cī | indra̍ḥ | ā | pa̱prau̱ | pṛ̱thi̱vīm | u̱ta | dyām |
u̱ta | a̱ntari̍kṣāt | a̱bhi | na̱ḥ | sa̱m-ī̱ke | i̱ṣaḥ | ra̱thīḥ | sa̱-yuja̍ḥ | śū̱ra̱ | vājā̍n ||3.30.11||

3.30.12a diśa̱ḥ sūryo̱ na mi̍nāti̱ pradi̍ṣṭā di̱vedi̍ve̱ harya̍śvaprasūtāḥ |
3.30.12c saṁ yadāna̱ḻadhva̍na̱ ādidaśvai̍rvi̱moca̍naṁ kṛṇute̱ tattva̍sya ||

diśa̍ḥ | sūrya̍ḥ | na | mi̱nā̱ti̱ | pra-di̍ṣṭāḥ | di̱ve-di̍ve | harya̍śva-prasūtāḥ |
sam | yat | āna̍ṭ | adhva̍naḥ | āt | it | aśvai̍ḥ | vi̱-moca̍nam | kṛ̱ṇu̱te̱ | tat | tu | a̱sya̱ ||3.30.12||

3.30.13a didṛ̍kṣanta u̱ṣaso̱ yāma̍nna̱ktorvi̱vasva̍tyā̱ mahi̍ ci̱tramanī̍kam |
3.30.13c viśve̍ jānanti mahi̱nā yadāgā̱dindra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ ||

didṛ̍kṣante | u̱ṣasa̍ḥ | yāma̍n | a̱ktoḥ | vi̱vasva̍tyāḥ | mahi̍ | ci̱tram | anī̍kam |
viśve̍ | jā̱na̱nti̱ | ma̱hi̱nā | yat | ā | agā̍t | indra̍sya | karma̍ | su-kṛ̍tā | pu̱rūṇi̍ ||3.30.13||

3.30.14a mahi̱ jyoti̱rnihi̍taṁ va̱kṣaṇā̍svā̱mā pa̱kvaṁ ca̍rati̱ bibhra̍tī̱ gauḥ |
3.30.14c viśva̱ṁ svādma̱ saṁbhṛ̍tamu̱sriyā̍yā̱ṁ yatsī̱mindro̱ ada̍dhā̱dbhoja̍nāya ||

mahi̍ | jyoti̍ḥ | ni-hi̍tam | va̱kṣaṇā̍su | ā̱mā | pa̱kvam | ca̱ra̱ti̱ | bibhra̍tī | gauḥ |
viśva̍m | svādma̍ | sam-bhṛ̍tam | u̱sriyā̍yām | yat | sī̱m | indra̍ḥ | ada̍dhāt | bhoja̍nāya ||3.30.14||

3.30.15a indra̱ dṛhya̍ yāmako̱śā a̍bhūvanya̱jñāya̍ śikṣa gṛṇa̱te sakhi̍bhyaḥ |
3.30.15c du̱rmā̱yavo̍ du̱revā̱ martyā̍so niṣa̱ṅgiṇo̍ ri̱pavo̱ hantvā̍saḥ ||

indra̍ | dṛhya̍ | yā̱ma̱-ko̱śāḥ | a̱bhū̱va̱n | ya̱jñāya̍ | śi̱kṣa̱ | gṛ̱ṇa̱te | sakhi̍-bhyaḥ |
du̱ḥ-mā̱yava̍ḥ | du̱ḥ-evā̍ḥ | martyā̍saḥ | ni̱ṣa̱ṅgiṇa̍ḥ | ri̱pava̍ḥ | hantvā̍saḥ ||3.30.15||

3.30.16a saṁ ghoṣa̍ḥ śṛṇve'va̱maira̱mitrai̍rja̱hī nye̍ṣva̱śani̱ṁ tapi̍ṣṭhām |
3.30.16c vṛ̱ścema̱dhastā̱dvi ru̍jā̱ saha̍sva ja̱hi rakṣo̍ maghavanra̱ndhaya̍sva ||

sam | ghoṣa̍ḥ | śṛ̱ṇve̱ | a̱va̱maiḥ | a̱mitrai̍ḥ | ja̱hi | ni | e̱ṣu̱ | a̱śani̍m | tapi̍ṣṭhām |
vṛ̱śca | ī̱m | a̱dhastā̍t | vi | ru̱ja̱ | saha̍sva | ja̱hi | rakṣa̍ḥ | ma̱gha̱-va̱n | ra̱ndhaya̍sva ||3.30.16||

3.30.17a udvṛ̍ha̱ rakṣa̍ḥ sa̱hamū̍lamindra vṛ̱ścā madhya̱ṁ pratyagra̍ṁ śṛṇīhi |
3.30.17c ā kīva̍taḥ sala̱lūka̍ṁ cakartha brahma̱dviṣe̱ tapu̍ṣiṁ he̱tima̍sya ||

ut | vṛ̱ha̱ | rakṣa̍ḥ | sa̱ha-mū̍lam | i̱ndra̱ | vṛ̱śca | madhya̍m | prati̍ | agra̍m | śṛ̱ṇī̱hi̱ |
ā | kīva̍taḥ | sa̱la̱lūka̍m | ca̱ka̱rtha̱ | bra̱hma̱-dviṣe̍ | tapu̍ṣim | he̱tim | a̱sya̱ ||3.30.17||

3.30.18a sva̱staye̍ vā̱jibhi̍śca praṇeta̱ḥ saṁ yanma̱hīriṣa̍ ā̱satsi̍ pū̱rvīḥ |
3.30.18c rā̱yo va̱ntāro̍ bṛha̱taḥ syā̍mā̱sme a̍stu̱ bhaga̍ indra pra̱jāvā̍n ||

sva̱staye̍ | vā̱ji-bhi̍ḥ | ca̱ | pra̱ne̱ta̱riti̍ pra-netaḥ | sam | yat | ma̱hīḥ | iṣa̍ḥ | ā̱-satsi̍ | pū̱rvīḥ |
rā̱yaḥ | va̱ntāra̍ḥ | bṛ̱ha̱taḥ | syā̱ma̱ | a̱sme iti̍ | a̱stu̱ | bhaga̍ḥ | i̱ndra̱ | pra̱jā-vā̍n ||3.30.18||

3.30.19a ā no̍ bhara̱ bhaga̍mindra dyu̱manta̱ṁ ni te̍ de̱ṣṇasya̍ dhīmahi prare̱ke |
3.30.19c ū̱rva i̍va paprathe̱ kāmo̍ a̱sme tamā pṛ̍ṇa vasupate̱ vasū̍nām ||

ā | na̱ḥ | bha̱ra̱ | bhaga̍m | i̱ndra̱ | dyu̱-manta̍m | ni | te̱ | de̱ṣṇasya̍ | dhī̱ma̱hi̱ | pra̱-re̱ke |
ū̱rvaḥ-i̍va | pa̱pra̱the̱ | kāma̍ḥ | a̱sme iti̍ | tam | ā | pṛ̱ṇa̱ | va̱su̱-pa̱te̱ | vasū̍nām ||3.30.19||

3.30.20a i̱maṁ kāma̍ṁ mandayā̱ gobhi̱raśvai̍śca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍śca |
3.30.20c sva̱ryavo̍ ma̱tibhi̱stubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

i̱mam | kāma̍m | ma̱nda̱ya̱ | go-bhi̍ḥ | aśvai̍ḥ | ca̱ndra-va̍tā | rādha̍sā | pa̱pratha̍ḥ | ca̱ |
sva̱ḥ-yava̍ḥ | ma̱ti-bhi̍ḥ | tubhya̍m | viprā̍ḥ | indrā̍ya | vāha̍ḥ | ku̱śi̱kāsa̍ḥ | a̱kra̱n ||3.30.20||

3.30.21a ā no̍ go̱trā da̍rdṛhi gopate̱ gāḥ sama̱smabhya̍ṁ sa̱nayo̍ yantu̱ vājā̍ḥ |
3.30.21c di̱vakṣā̍ asi vṛṣabha sa̱tyaśu̍ṣmo̱'smabhya̱ṁ su ma̍ghavanbodhi go̱dāḥ ||

ā | na̱ḥ | go̱trā | da̱rdṛ̱hi̱ | go̱-pa̱te̱ | gāḥ | sam | a̱smabhya̍m | sa̱naya̍ḥ | ya̱ntu̱ | vājā̍ḥ |
di̱vakṣā̍ḥ | a̱si̱ | vṛ̱ṣa̱bha̱ | sa̱tya-śu̍ṣmaḥ | a̱smabhya̍m | su | ma̱gha̱-va̱n | bo̱dhi̱ | go̱-dāḥ ||3.30.21||

3.30.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.30.22c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.30.22||


3.31.1a śāsa̱dvahni̍rduhi̱turna̱ptya̍ṁ gādvi̱dvām̐ ṛ̱tasya̱ dīdhi̍tiṁ sapa̱ryan |
3.31.1c pi̱tā yatra̍ duhi̱tuḥ seka̍mṛ̱ñjantsaṁ śa̱gmye̍na̱ mana̍sā dadha̱nve ||

śāsa̍t | vahni̍ḥ | du̱hi̱tuḥ | na̱ptya̍m | gā̱t | vi̱dvān | ṛ̱tasya̍ | dīdhi̍tim | sa̱pa̱ryan |
pi̱tā | yatra̍ | du̱hi̱tuḥ | seka̍m | ṛ̱ñjan | sam | śa̱gmye̍na | mana̍sā | da̱dha̱nve ||3.31.1||

3.31.2a na jā̱maye̱ tānvo̍ ri̱kthamā̍raikca̱kāra̱ garbha̍ṁ sani̱turni̱dhāna̍m |
3.31.2c yadī̍ mā̱taro̍ ja̱naya̍nta̱ vahni̍ma̱nyaḥ ka̱rtā su̱kṛto̍ra̱nya ṛ̱ndhan ||

na | jā̱maye̍ | tānva̍ḥ | ri̱ktham | a̱rai̱k | ca̱kāra̍ | garbha̍m | sa̱ni̱tuḥ | ni̱-dhāna̍m |
yadi̍ | mā̱tara̍ḥ | ja̱naya̍nta | vahni̍m | a̱nyaḥ | ka̱rtā | su̱-kṛto̍ḥ | a̱nyaḥ | ṛ̱ndhan ||3.31.2||

3.31.3a a̱gnirja̍jñe ju̱hvā̱3̱̍ reja̍māno ma̱haspu̱trām̐ a̍ru̱ṣasya̍ pra̱yakṣe̍ |
3.31.3c ma̱hāngarbho̱ mahyā jā̱tame̍ṣāṁ ma̱hī pra̱vṛddharya̍śvasya ya̱jñaiḥ ||

a̱gniḥ | ja̱jñe̱ | ju̱hvā̍ | reja̍mānaḥ | ma̱haḥ | pu̱trān | a̱ru̱ṣasya̍ | pra̱-yakṣe̍ |
ma̱hān | garbha̍ḥ | mahi̍ | ā | jā̱tam | e̱ṣā̱m | ma̱hī | pra̱-vṛt | hari̍-aśvasya | ya̱jñaiḥ ||3.31.3||

3.31.4a a̱bhi jaitrī̍rasacanta spṛdhā̱naṁ mahi̱ jyoti̱stama̍so̱ nira̍jānan |
3.31.4c taṁ jā̍na̱tīḥ pratyudā̍yannu̱ṣāsa̱ḥ pati̱rgavā̍mabhava̱deka̱ indra̍ḥ ||

a̱bhi | jaitrī̍ḥ | a̱sa̱ca̱nta̱ | spṛ̱dhā̱nam | mahi̍ | jyoti̍ḥ | tama̍saḥ | niḥ | a̱jā̱na̱n |
tam | jā̱na̱tīḥ | prati̍ | ut | ā̱ya̱n | u̱ṣasa̍ḥ | pati̍ḥ | gavā̍m | a̱bha̱va̱t | eka̍ḥ | indra̍ḥ ||3.31.4||

3.31.5a vī̱ḻau sa̱tīra̱bhi dhīrā̍ atṛndanprā̱cāhi̍nva̱nmana̍sā sa̱pta viprā̍ḥ |
3.31.5c viśvā̍mavindanpa̱thyā̍mṛ̱tasya̍ prajā̱nannittā nama̱sā vi̍veśa ||

vī̱ḻau | sa̱tīḥ | a̱bhi | dhīrā̍ḥ | a̱tṛ̱nda̱n | prā̱cā | a̱hi̱nva̱n | mana̍sā | sa̱pta | viprā̍ḥ |
viśvā̍m | a̱vi̱nda̱n | pa̱thyā̍m | ṛ̱tasya̍ | pra̱-jā̱nan | it | tā | nama̍sā | ā | vi̱ve̱śa̱ ||3.31.5||

3.31.6a vi̱dadyadī̍ sa̱ramā̍ ru̱gṇamadre̱rmahi̱ pātha̍ḥ pū̱rvyaṁ sa̱dhrya̍kkaḥ |
3.31.6c agra̍ṁ nayatsu̱padyakṣa̍rāṇā̱macchā̱ rava̍ṁ pratha̱mā jā̍na̱tī gā̍t ||

vi̱dat | yadi̍ | sa̱ramā̍ | ru̱gṇam | adre̍ḥ | mahi̍ | pātha̍ḥ | pū̱rvyam | sa̱dhrya̍k | ka̱riti̍ kaḥ |
agra̍m | na̱ya̱t | su̱-padī̍ | akṣa̍rāṇām | accha̍ | rava̍m | pra̱tha̱mā | jā̱na̱tī | gā̱t ||3.31.6||

3.31.7a aga̍cchadu̱ vipra̍tamaḥ sakhī̱yannasū̍dayatsu̱kṛte̱ garbha̱madri̍ḥ |
3.31.7c sa̱sāna̱ maryo̱ yuva̍bhirmakha̱syannathā̍bhava̱daṅgi̍rāḥ sa̱dyo arca̍n ||

aga̍cchat | ū̱m̐ iti̍ | vipra̍-tamaḥ | sa̱khi̱-yan | asū̍dayat | su̱-kṛte̍ | garbha̍m | adri̍ḥ |
sa̱sāna̍ | marya̍ḥ | yuva̍-bhiḥ | ma̱kha̱syan | atha̍ | a̱bha̱va̱t | aṅgi̍rāḥ | sa̱dyaḥ | arca̍n ||3.31.7||

3.31.8a sa̱taḥsa̍taḥ prati̱māna̍ṁ puro̱bhūrviśvā̍ veda̱ jani̍mā̱ hanti̱ śuṣṇa̍m |
3.31.8c pra ṇo̍ di̱vaḥ pa̍da̱vīrga̱vyurarca̱ntsakhā̱ sakhī̍m̐ramuñca̱nnira̍va̱dyāt ||

sa̱taḥ-sa̍taḥ | pra̱ti̱-māna̍m | pu̱ra̱ḥ-bhūḥ | viśvā̍ | ve̱da̱ | jani̍ma | hanti̍ | śuṣṇa̍m |
pra | na̱ḥ | di̱vaḥ | pa̱da̱-vīḥ | ga̱vyuḥ | arca̍n | sakhā̍ | sakhī̍n | a̱mu̱ñca̱t | niḥ | a̱va̱dyāt ||3.31.8||

3.31.9a ni ga̍vya̱tā mana̍sā sedura̱rkaiḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
3.31.9c i̱daṁ ci̱nnu sada̍na̱ṁ bhūrye̍ṣā̱ṁ yena̱ māsā̱m̐ asi̍ṣāsannṛ̱tena̍ ||

ni | ga̱vya̱tā | mana̍sā | se̱du̱ḥ | a̱rkaiḥ | kṛ̱ṇvā̱nāsa̍ḥ | a̱mṛ̱ta̱-tvāya̍ | gā̱tum |
i̱dam | ci̱t | nu | sada̍nam | bhūri̍ | e̱ṣā̱m | yena̍ | māsā̍n | asi̍sāsan | ṛ̱tena̍ ||3.31.9||

3.31.10a sa̱ṁpaśya̍mānā amadanna̱bhi svaṁ paya̍ḥ pra̱tnasya̱ reta̍so̱ dughā̍nāḥ |
3.31.10c vi roda̍sī atapa̱dghoṣa̍ eṣāṁ jā̱te ni̱ṣṭhāmada̍dhu̱rgoṣu̍ vī̱rān ||

sa̱m-paśya̍mānāḥ | a̱ma̱da̱n | a̱bhi | svam | paya̍ḥ | pra̱tnasya̍ | reta̍saḥ | dughā̍nāḥ |
vi | roda̍sī̱ iti̍ | a̱ta̱pa̱t | ghoṣa̍ḥ | e̱ṣā̱m | jā̱te | ni̱ḥ-sthām | ada̍dhuḥ | goṣu̍ | vī̱rān ||3.31.10||

3.31.11a sa jā̱tebhi̍rvṛtra̱hā sedu̍ ha̱vyairudu̱sriyā̍ asṛja̱dindro̍ a̱rkaiḥ |
3.31.11c u̱rū̱cya̍smai ghṛ̱tava̱dbhara̍ntī̱ madhu̱ svādma̍ duduhe̱ jenyā̱ gauḥ ||

saḥ | jā̱tebhi̍ḥ | vṛ̱tra̱-hā | saḥ | it | ū̱m̐ iti̍ | ha̱vyaiḥ | ut | u̱sriyā̍ḥ | a̱sṛ̱ja̱t | indra̍ḥ | a̱rkaiḥ |
u̱rū̱cī | a̱smai̱ | ghṛ̱ta-va̍t | bhara̍ntī | madhu̍ | svādma̍ | du̱du̱he̱ | jenyā̍ | gauḥ ||3.31.11||

3.31.12a pi̱tre ci̍ccakru̱ḥ sada̍na̱ṁ sama̍smai̱ mahi̱ tviṣī̍matsu̱kṛto̱ vi hi khyan |
3.31.12c vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan ||

pi̱tre | ci̱t | ca̱kru̱ḥ | sada̍nam | sam | a̱smai̱ | mahi̍ | tviṣi̍-mat | su̱-kṛta̍ḥ | vi | hi | khyan |
vi̱-ska̱bhnanta̍ḥ | skambha̍nena | jani̍trī̱ iti̍ | āsī̍nāḥ | ū̱rdhvam | ra̱bha̱sam | vi | mi̱nva̱n ||3.31.12||

3.31.13a ma̱hī yadi̍ dhi̱ṣaṇā̍ śi̱śnathe̱ dhātsa̍dyo̱vṛdha̍ṁ vi̱bhvaṁ1̱̍ roda̍syoḥ |
3.31.13c giro̱ yasmi̍nnanava̱dyāḥ sa̍mī̱cīrviśvā̱ indrā̍ya̱ tavi̍ṣī̱ranu̍ttāḥ ||

ma̱hī | yadi̍ | dhi̱ṣaṇā̍ | śi̱śnathe̍ | dhāt | sa̱dya̱ḥ-vṛdha̍m | vi̱-bhva̍m | roda̍syoḥ |
gira̍ḥ | yasmi̍n | a̱na̱va̱dyāḥ | sa̱m-ī̱cīḥ | viśvā̍ḥ | indrā̍ya | tavi̍ṣīḥ | anu̍ttāḥ ||3.31.13||

3.31.14a mahyā te̍ sa̱khyaṁ va̍śmi śa̱ktīrā vṛ̍tra̱ghne ni̱yuto̍ yanti pū̱rvīḥ |
3.31.14c mahi̍ sto̱tramava̱ āga̍nma sū̱rera̱smāka̱ṁ su ma̍ghavanbodhi go̱pāḥ ||

mahi̍ | ā | te̱ | sa̱khyam | va̱śmi̱ | śa̱ktīḥ | ā | vṛ̱tra̱-ghne | ni̱-yuta̍ḥ | ya̱nti̱ | pū̱rvīḥ |
mahi̍ | sto̱tram | ava̍ḥ | ā | a̱ga̱nma̱ | sū̱reḥ | a̱smāka̍m | su | ma̱gha̱-va̱n | bo̱dhi̱ | go̱pāḥ ||3.31.14||

3.31.15a mahi̱ kṣetra̍ṁ pu̱ru śca̱ndraṁ vi̍vi̱dvānāditsakhi̍bhyaśca̱ratha̱ṁ samai̍rat |
3.31.15c indro̱ nṛbhi̍rajana̱ddīdyā̍naḥ sā̱kaṁ sūrya̍mu̱ṣasa̍ṁ gā̱tuma̱gnim ||

mahi̍ | kṣetra̍m | pu̱ru | ca̱ndram | vi̱vi̱dvān | āt | it | sakhi̍-bhyaḥ | ca̱ratha̍m | sam | ai̱rat |
indra̍ḥ | nṛ-bhi̍ḥ | a̱ja̱na̱t | dīdyā̍naḥ | sā̱kam | sūrya̍m | u̱ṣasa̍m | gā̱tum | a̱gnim ||3.31.15||

3.31.16a a̱paści̍de̱ṣa vi̱bhvo̱3̱̍ damū̍nā̱ḥ pra sa̱dhrīcī̍rasṛjadvi̱śvaśca̍ndrāḥ |
3.31.16c madhva̍ḥ punā̱nāḥ ka̱vibhi̍ḥ pa̱vitrai̱rdyubhi̍rhinvantya̱ktubhi̱rdhanu̍trīḥ ||

a̱paḥ | ci̱t | e̱ṣaḥ | vi̱-bhva̍ḥ | damū̍nāḥ | pra | sa̱dhrīcī̍ḥ | a̱sṛ̱ja̱t | vi̱śva-ca̍ndrāḥ |
madhva̍ḥ | pu̱nā̱nāḥ | ka̱vi-bhi̍ḥ | pa̱vitrai̍ḥ | dyu-bhi̍ḥ | hi̱nva̱nti̱ | a̱ktu-bhi̍ḥ | dhanu̍trīḥ ||3.31.16||

3.31.17a anu̍ kṛ̱ṣṇe vasu̍dhitī jihāte u̱bhe sūrya̍sya ma̱ṁhanā̱ yaja̍tre |
3.31.17c pari̱ yatte̍ mahi̱māna̍ṁ vṛ̱jadhyai̱ sakhā̍ya indra̱ kāmyā̍ ṛji̱pyāḥ ||

anu̍ | kṛ̱ṣṇe iti̍ | vasu̍dhitī̱ iti̱ vasu̍-dhitī | ji̱hā̱te̱ iti̍ | u̱bhe iti̍ | sūrya̍sya | ma̱ṁhanā̍ | yaja̍tre̱ iti̍ |
pari̍ | yat | te̱ | ma̱hi̱māna̍m | vṛ̱jadhyai̍ | sakhā̍yaḥ | i̱ndra̱ | kāmyā̍ḥ | ṛ̱ji̱pyāḥ ||3.31.17||

3.31.18a pati̍rbhava vṛtrahantsū̱nṛtā̍nāṁ gi̱rāṁ vi̱śvāyu̍rvṛṣa̱bho va̍yo̱dhāḥ |
3.31.18c ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍rma̱hānma̱hībhi̍rū̱tibhi̍ḥ sara̱ṇyan ||

pati̍ḥ | bha̱va̱ | vṛ̱tra̱-ha̱n | sū̱nṛtā̍nām | gi̱rām | vi̱śva-ā̍yuḥ | vṛ̱ṣa̱bhaḥ | va̱ya̱ḥ-dhāḥ |
ā | na̱ḥ | ga̱hi̱ | sa̱khyebhi̍ḥ | śi̱vebhi̍ḥ | ma̱hān | ma̱hībhi̍ḥ | ū̱ti-bhi̍ḥ | sa̱ra̱ṇyan ||3.31.18||

3.31.19a tama̍ṅgira̱svannama̍sā sapa̱ryannavya̍ṁ kṛṇomi̱ sanya̍se purā̱jām |
3.31.19c druho̱ vi yā̍hi bahu̱lā ade̍vī̱ḥ sva̍śca no maghavantsā̱taye̍ dhāḥ ||

tam | a̱ṅgi̱ra̱svat | nama̍sā | sa̱pa̱ryan | navya̍m | kṛ̱ṇo̱mi̱ | sanya̍se | pu̱rā̱-jām |
druha̍ḥ | vi | yā̱hi̱ | ba̱hu̱lāḥ | ade̍vīḥ | sva1̱̍riti̱ sva̍ḥ | ca̱ | na̱ḥ | ma̱gha̱-va̱n | sā̱taye̍ | dhā̱ḥ ||3.31.19||

3.31.20a miha̍ḥ pāva̱kāḥ prata̍tā abhūvantsva̱sti na̍ḥ pipṛhi pā̱ramā̍sām |
3.31.20c indra̱ tvaṁ ra̍thi̱raḥ pā̍hi no ri̱ṣo ma̱kṣūma̍kṣū kṛṇuhi go̱jito̍ naḥ ||

miha̍ḥ | pā̱va̱kāḥ | pra-ta̍tāḥ | a̱bhū̱va̱n | sva̱sti | na̱ḥ | pi̱pṛ̱hi̱ | pā̱ram | ā̱sā̱m |
indra̍ | tvam | ra̱thi̱raḥ | pā̱hi̱ | na̱ḥ | ri̱ṣaḥ | ma̱kṣu-ma̍kṣu | kṛ̱ṇu̱hi̱ | go̱-jita̍ḥ | na̱ḥ ||3.31.20||

3.31.21a ade̍diṣṭa vṛtra̱hā gopa̍ti̱rgā a̱ntaḥ kṛ̱ṣṇām̐ a̍ru̱ṣairdhāma̍bhirgāt |
3.31.21c pra sū̱nṛtā̍ di̱śamā̍na ṛ̱tena̱ dura̍śca̱ viśvā̍ avṛṇo̱dapa̱ svāḥ ||

ade̍diṣṭa | vṛ̱tra̱-hā | go-pa̍tiḥ | gāḥ | a̱ntariti̍ | kṛ̱ṣṇān | a̱ru̱ṣaiḥ | dhāma̍-bhiḥ | gā̱t |
pra | sū̱nṛtā̍ḥ | di̱śamā̍naḥ | ṛ̱tena̍ | dura̍ḥ | ca̱ | viśvā̍ḥ | a̱vṛ̱ṇo̱t | apa̍ | svāḥ ||3.31.21||

3.31.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.31.22c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.31.22||


3.32.1a indra̱ soma̍ṁ somapate̱ pibe̱maṁ mādhya̍ṁdina̱ṁ sava̍na̱ṁ cāru̱ yatte̍ |
3.32.1c pra̱pruthyā̱ śipre̍ maghavannṛjīṣinvi̱mucyā̱ harī̍ i̱ha mā̍dayasva ||

indra̍ | soma̍m | so̱ma̱-pa̱te̱ | piba̍ | i̱mam | mādhya̍ṁdinam | sava̍nam | cāru̍ | yat | te̱ |
pra̱-pruthya̍ | śipre̱ iti̍ | ma̱gha̱-van | ṛ̱jī̱ṣi̱n | vi̱-mucya̍ | harī̱ iti̍ | i̱ha | mā̱da̱ya̱sva̱ ||3.32.1||

3.32.2a gavā̍śiraṁ ma̱nthina̍mindra śu̱kraṁ pibā̱ soma̍ṁ rari̱mā te̱ madā̍ya |
3.32.2c bra̱hma̱kṛtā̱ māru̍tenā ga̱ṇena̍ sa̱joṣā̍ ru̱draistṛ̱padā vṛ̍ṣasva ||

go-ā̍śiram | ma̱nthina̍m | i̱ndra̱ | śu̱kram | piba̍ | soma̍m | ra̱ri̱ma | te̱ | madā̍ya |
bra̱hma̱-kṛtā̍ | māru̍tena | ga̱ṇena̍ | sa̱-joṣā̍ḥ | ru̱draiḥ | tṛ̱pat | ā | vṛ̱ṣa̱sva̱ ||3.32.2||

3.32.3a ye te̱ śuṣma̱ṁ ye tavi̍ṣī̱mava̍rdha̱nnarca̍nta indra ma̱ruta̍sta̱ oja̍ḥ |
3.32.3c mādhya̍ṁdine̱ sava̍ne vajrahasta̱ pibā̍ ru̱drebhi̱ḥ saga̍ṇaḥ suśipra ||

ye | te̱ | śuṣma̍m | ye | tavi̍ṣīm | ava̍rdhan | arca̍ntaḥ | i̱ndra̱ | ma̱ruta̍ḥ | te̱ | oja̍ḥ |
mādhya̍ṁdine | sava̍ne | va̱jra̱-ha̱sta̱ | piba̍ | ru̱drebhi̍ḥ | sa-ga̍ṇaḥ | su̱-śi̱pra̱ ||3.32.3||

3.32.4a ta innva̍sya̱ madhu̍madvivipra̱ indra̍sya̱ śardho̍ ma̱ruto̱ ya āsa̍n |
3.32.4c yebhi̍rvṛ̱trasye̍ṣi̱to vi̱vedā̍ma̱rmaṇo̱ manya̍mānasya̱ marma̍ ||

te | it | nu | a̱sya̱ | madhu̍-mat | vi̱vi̱pre̱ | indra̍sya | śardha̍ḥ | ma̱ruta̍ḥ | ye | āsa̍n |
yebhi̍ḥ | vṛ̱trasya̍ | i̱ṣi̱taḥ | vi̱veda̍ | a̱ma̱rmaṇa̍ḥ | manya̍mānasya | marma̍ ||3.32.4||

3.32.5a ma̱nu̱ṣvadi̍ndra̱ sava̍naṁ juṣā̱ṇaḥ pibā̱ soma̱ṁ śaśva̍te vī̱ryā̍ya |
3.32.5c sa ā va̍vṛtsva haryaśva ya̱jñaiḥ sa̍ra̱ṇyubhi̍ra̱po arṇā̍ sisarṣi ||

ma̱nu̱ṣvat | i̱ndra̱ | sava̍nam | ju̱ṣā̱ṇaḥ | piba̍ | soma̍m | śaśva̍te | vī̱ryā̍ya |
saḥ | ā | va̱vṛ̱tsva̱ | ha̱ri̱-a̱śva̱ | ya̱jñaiḥ | sa̱ra̱ṇyu-bhi̍ḥ | a̱paḥ | arṇā̍ | si̱sa̱rṣi̱ ||3.32.5||

3.32.6a tvama̱po yaddha̍ vṛ̱traṁ ja̍gha̱nvām̐ atyā̍m̐ iva̱ prāsṛ̍ja̱ḥ sarta̱vājau |
3.32.6c śayā̍namindra̱ cara̍tā va̱dhena̍ vavri̱vāṁsa̱ṁ pari̍ de̱vīrade̍vam ||

tvam | a̱paḥ | yat | ha̱ | vṛ̱tram | ja̱gha̱nvān | atyā̍n-iva | pra | asṛ̍jaḥ | sarta̱vai | ā̱jau |
śayā̍nam | i̱ndra̱ | cara̍tā | va̱dhena̍ | va̱vri̱-vāṁsa̍m | pari̍ | de̱vīḥ | ade̍vam ||3.32.6||

3.32.7a yajā̍ma̱ innama̍sā vṛ̱ddhamindra̍ṁ bṛ̱hanta̍mṛ̱ṣvama̱jara̱ṁ yuvā̍nam |
3.32.7c yasya̍ pri̱ye ma̱matu̍rya̱jñiya̍sya̱ na roda̍sī mahi̱māna̍ṁ ma̱māte̍ ||

yajā̍maḥ | it | nama̍sā | vṛ̱ddham | indra̍m | bṛ̱hanta̍m | ṛ̱ṣvam | a̱jara̍m | yuvā̍nam |
yasya̍ | pri̱ye iti̍ | ma̱matu̍ḥ | ya̱jñiya̍sya | na | roda̍sī̱ iti̍ | ma̱hi̱māna̍m | ma̱māte̱ iti̍ ||3.32.7||

3.32.8a indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ vra̱tāni̍ de̱vā na mi̍nanti̱ viśve̍ |
3.32.8c dā̱dhāra̱ yaḥ pṛ̍thi̱vīṁ dyāmu̱temāṁ ja̱jāna̱ sūrya̍mu̱ṣasa̍ṁ su̱daṁsā̍ḥ ||

indra̍sya | karma̍ | su-kṛ̍tā | pu̱rūṇi̍ | vra̱tāni̍ | de̱vāḥ | na | mi̱na̱nti̱ | viśve̍ |
dā̱dhāra̍ | yaḥ | pṛ̱thi̱vīm | dyām | u̱ta | i̱mām | ja̱jāna̍ | sūrya̍m | u̱ṣasa̍m | su̱-daṁsā̍ḥ ||3.32.8||

3.32.9a adro̍gha sa̱tyaṁ tava̱ tanma̍hi̱tvaṁ sa̱dyo yajjā̱to api̍bo ha̱ soma̍m |
3.32.9c na dyāva̍ indra ta̱vasa̍sta̱ ojo̱ nāhā̱ na māsā̍ḥ śa̱rado̍ varanta ||

adro̍gha | sa̱tyam | tava̍ | tat | ma̱hi̱-tvam | sa̱dyaḥ | yat | jā̱taḥ | api̍baḥ | ha̱ | soma̍m |
na | dyāva̍ḥ | i̱ndra̱ | ta̱vasa̍ḥ | te̱ | oja̍ḥ | na | ahā̍ | na | māsā̍ḥ | śa̱rada̍ḥ | va̱ra̱nta̱ ||3.32.9||

3.32.10a tvaṁ sa̱dyo a̍pibo jā̱ta i̍ndra̱ madā̍ya̱ soma̍ṁ para̱me vyo̍man |
3.32.10c yaddha̱ dyāvā̍pṛthi̱vī āvi̍veśī̱rathā̍bhavaḥ pū̱rvyaḥ kā̱rudhā̍yāḥ ||

tvam | sa̱dyaḥ | a̱pi̱ba̱ḥ | jā̱taḥ | i̱ndra̱ | madā̍ya | soma̍m | pa̱ra̱me | vi-o̍man |
yat | ha̱ | dyāvā̍pṛthi̱vī iti̍ | ā | avi̍veśīḥ | atha̍ | a̱bha̱va̱ḥ | pū̱rvyaḥ | kā̱ru-dhā̍yāḥ ||3.32.10||

3.32.11a aha̱nnahi̍ṁ pari̱śayā̍na̱marṇa̍ ojā̱yamā̍naṁ tuvijāta̱ tavyā̍n |
3.32.11c na te̍ mahi̱tvamanu̍ bhū̱dadha̱ dyauryada̱nyayā̍ sphi̱gyā̱3̱̍ kṣāmava̍sthāḥ ||

aha̍n | ahi̍m | pa̱ri̱-śayā̍nam | arṇa̍ḥ | o̱jā̱yamā̍nam | tu̱vi̱-jā̱ta̱ | tavyā̍n |
na | te̱ | ma̱hi̱-tvam | anu̍ | bhū̱t | adha̍ | dyauḥ | yat | a̱nyayā̍ | sphi̱gyā̍ | kṣām | ava̍sthāḥ ||3.32.11||

3.32.12a ya̱jño hi ta̍ indra̱ vardha̍no̱ bhūdu̱ta pri̱yaḥ su̱taso̍mo mi̱yedha̍ḥ |
3.32.12c ya̱jñena̍ ya̱jñama̍va ya̱jñiya̱ḥ sanya̱jñaste̱ vajra̍mahi̱hatya̍ āvat ||

ya̱jñaḥ | hi | te̱ | i̱ndra̱ | vardha̍naḥ | bhūt | u̱ta | pri̱yaḥ | su̱ta-so̍maḥ | mi̱yedha̍ḥ |
ya̱jñena̍ | ya̱jñam | a̱va̱ | ya̱jñiya̍ḥ | san | ya̱jñaḥ | te̱ | vajra̍m | a̱hi̱-hatye̍ | ā̱va̱t ||3.32.12||

3.32.13a ya̱jñenendra̱mava̱sā ca̍kre a̱rvāgaina̍ṁ su̱mnāya̱ navya̍se vavṛtyām |
3.32.13c yaḥ stome̍bhirvāvṛ̱dhe pū̱rvyebhi̱ryo ma̍dhya̱mebhi̍ru̱ta nūta̍nebhiḥ ||

ya̱jñena̍ | indra̍m | ava̍sā | ā | ca̱kre̱ | a̱rvāk | ā | e̱na̱m | su̱mnāya̍ | navya̍se | va̱vṛ̱tyā̱m |
yaḥ | stome̍bhiḥ | va̱vṛ̱dhe | pū̱rvyebhi̍ḥ | yaḥ | ma̱dhya̱mebhi̍ḥ | u̱ta | nūta̍nebhiḥ ||3.32.13||

3.32.14a vi̱veṣa̱ yanmā̍ dhi̱ṣaṇā̍ ja̱jāna̱ stavai̍ pu̱rā pāryā̱dindra̱mahna̍ḥ |
3.32.14c aṁha̍so̱ yatra̍ pī̱para̱dyathā̍ no nā̱veva̱ yānta̍mu̱bhaye̍ havante ||

vi̱veṣa̍ | yat | mā̱ | dhi̱ṣaṇā̍ | ja̱jāna̍ | stavai̍ | pu̱rā | pāryā̍t | indra̍m | ahna̍ḥ |
aṁha̍saḥ | yatra̍ | pī̱para̍t | yathā̍ | na̱ḥ | nā̱vā-i̍va | yānta̍m | u̱bhaye̍ | ha̱va̱nte̱ ||3.32.14||

3.32.15a āpū̍rṇo asya ka̱laśa̱ḥ svāhā̱ sekte̍va̱ kośa̍ṁ sisice̱ piba̍dhyai |
3.32.15c samu̍ pri̱yā āva̍vṛtra̱nmadā̍ya pradakṣi̱ṇida̱bhi somā̍sa̱ indra̍m ||

ā-pū̍rṇaḥ | a̱sya̱ | ka̱laśa̍ḥ | svāhā̍ | sektā̍-iva | kośa̍m | si̱si̱ce̱ | piba̍dhyai |
sam | ū̱m̐ iti̍ | pri̱yāḥ | ā | a̱va̱vṛ̱tra̱n | madā̍ya | pra̱-da̱kṣi̱ṇit | a̱bhi | somā̍saḥ | indra̍m ||3.32.15||

3.32.16a na tvā̍ gabhī̱raḥ pu̍ruhūta̱ sindhu̱rnādra̍ya̱ḥ pari̱ ṣanto̍ varanta |
3.32.16c i̱tthā sakhi̍bhya iṣi̱to yadi̱ndrā dṛ̱ḻhaṁ ci̱daru̍jo̱ gavya̍mū̱rvam ||

na | tvā̱ | ga̱bhī̱raḥ | pu̱ru̱-hū̱ta̱ | sindhu̍ḥ | na | adra̍yaḥ | pari̍ | santa̍ḥ | va̱ra̱nta̱ |
i̱tthā | sakhi̍-bhyaḥ | i̱ṣi̱taḥ | yat | i̱ndra̱ | ā | dṛ̱ḻham | ci̱t | aru̍jaḥ | gavya̍m | ū̱rvam ||3.32.16||

3.32.17a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.32.17c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.32.17||


3.33.1a pra parva̍tānāmuśa̱tī u̱pasthā̱daśve̍ iva̱ viṣi̍te̱ hāsa̍māne |
3.33.1c gāve̍va śu̱bhre mā̱tarā̍ rihā̱ṇe vipā̍ṭ chutu̱drī paya̍sā javete ||

pra | parva̍tānām | u̱śa̱tī iti̍ | u̱pa-sthā̍t | aśve̍ i̱vetyaśve̍-iva | visi̍te̱ iti̱ vi-si̍te | hāsa̍māne̱ iti̍ |
gāvā̍-iva | śu̱bhre iti̍ | mā̱tarā̍ | ri̱hā̱ṇe iti̍ | vi-pā̍ṭ | śu̱tu̱drī | paya̍sā | ja̱ve̱te̱ iti̍ ||3.33.1||

3.33.2a indre̍ṣite prasa̱vaṁ bhikṣa̍māṇe̱ acchā̍ samu̱draṁ ra̱thye̍va yāthaḥ |
3.33.2c sa̱mā̱rā̱ṇe ū̱rmibhi̱ḥ pinva̍māne a̱nyā vā̍ma̱nyāmapye̍ti śubhre ||

indre̍ṣite̱ itīndra̍-iṣite | pra̱-sa̱vam | bhikṣa̍māṇe̱ iti̍ | accha̍ | sa̱mu̱dram | ra̱thyā̍-iva | yā̱tha̱ḥ |
sa̱mā̱rā̱ṇe iti̍ sa̱m-ā̱rā̱ṇe | ū̱rmi-bhi̍ḥ | pinva̍māne̱ iti̍ | a̱nyā | vā̱m | a̱nyām | api̍ | e̱ti̱ | śu̱bhre̱ iti̍ ||3.33.2||

3.33.3a acchā̱ sindhu̍ṁ mā̱tṛta̍māmayāsa̱ṁ vipā̍śamu̱rvīṁ su̱bhagā̍maganma |
3.33.3c va̱tsami̍va mā̱tarā̍ saṁrihā̱ṇe sa̍mā̱naṁ yoni̱manu̍ sa̱ṁcara̍ntī ||

accha̍ | sindhu̍m | mā̱tṛ-ta̍mām | a̱yā̱sa̱m | vi-pā̍śam | u̱rvīm | su̱-bhagā̍m | a̱ga̱nma̱ |
va̱tsam-i̍va | mā̱tarā̍ | sa̱ṁri̱hā̱ṇe iti̍ sa̱m-ri̱hā̱ṇe | sa̱mā̱nam | yoni̍m | anu̍ | sa̱ṁcara̍ntī̱ iti̍ sa̱m-cara̍ntī ||3.33.3||

3.33.4a e̱nā va̱yaṁ paya̍sā̱ pinva̍mānā̱ anu̱ yoni̍ṁ de̱vakṛ̍ta̱ṁ cara̍ntīḥ |
3.33.4c na varta̍ve prasa̱vaḥ sarga̍taktaḥ ki̱ṁyurvipro̍ na̱dyo̍ johavīti ||

e̱nā | va̱yam | paya̍sā | pinva̍mānāḥ | anu̍ | yoni̍m | de̱va-kṛ̍tam | cara̍ntīḥ |
na | varta̍ve | pra̱-sa̱vaḥ | sarga̍-taktaḥ | ki̱m-yuḥ | vipra̍ḥ | na̱dya̍ḥ | jo̱ha̱vī̱ti̱ ||3.33.4||

3.33.5a rama̍dhvaṁ me̱ vaca̍se so̱myāya̱ ṛtā̍varī̱rupa̍ muhū̱rtamevai̍ḥ |
3.33.5c pra sindhu̱macchā̍ bṛha̱tī ma̍nī̱ṣāva̱syura̍hve kuśi̱kasya̍ sū̱nuḥ ||

rama̍dhvam | me̱ | vaca̍se | so̱myāya̍ | ṛta̍-varīḥ | upa̍ | mu̱hū̱rtam | evai̍ḥ |
pra | sindhu̍m | accha̍ | bṛ̱ha̱tī | ma̱nī̱ṣā | a̱va̱syuḥ | a̱hve̱ | ku̱śi̱kasya̍ | sū̱nuḥ ||3.33.5||

3.33.6a indro̍ a̱smām̐ a̍rada̱dvajra̍bāhu̱rapā̍hanvṛ̱traṁ pa̍ri̱dhiṁ na̱dīnā̍m |
3.33.6c de̱vo̍'nayatsavi̱tā su̍pā̱ṇistasya̍ va̱yaṁ pra̍sa̱ve yā̍ma u̱rvīḥ ||

indra̍ḥ | a̱smān | a̱ra̱da̱t | vajra̍-bāhuḥ | apa̍ | a̱ha̱n | vṛ̱tram | pa̱ri̱-dhim | na̱dīnā̍m |
de̱vaḥ | a̱na̱ya̱t | sa̱vi̱tā | su̱-pā̱ṇiḥ | tasya̍ | va̱yam | pra̱-sa̱ve | yā̱ma̱ḥ | u̱rvīḥ ||3.33.6||

3.33.7a pra̱vācya̍ṁ śaśva̱dhā vī̱ryaṁ1̱̍ tadindra̍sya̱ karma̱ yadahi̍ṁ vivṛ̱ścat |
3.33.7c vi vajre̍ṇa pari̱ṣado̍ jaghā̱nāya̱nnāpo'ya̍nami̱cchamā̍nāḥ ||

pra̱-vācya̍m | śa̱śva̱dhā | vī̱rya̍m | tat | indra̍sya | karma̍ | yat | ahi̍m | vi̱-vṛ̱ścat |
vi | vajre̍ṇa | pa̱ri̱-sada̍ḥ | ja̱ghā̱na̱ | āya̍n | āpa̍ḥ | aya̍nam | i̱cchamā̍nāḥ ||3.33.7||

3.33.8a e̱tadvaco̍ jarita̱rmāpi̍ mṛṣṭhā̱ ā yatte̱ ghoṣā̱nutta̍rā yu̱gāni̍ |
3.33.8c u̱ktheṣu̍ kāro̱ prati̍ no juṣasva̱ mā no̱ ni ka̍ḥ puruṣa̱trā nama̍ste ||

e̱tat | vaca̍ḥ | ja̱ri̱ta̱ḥ | mā | api̍ | mṛ̱ṣṭhā̱ḥ | ā | yat | te̱ | ghoṣā̍n | ut-ta̍rā | yu̱gāni̍ |
u̱ktheṣu̍ | kā̱ro̱ iti̍ | prati̍ | na̱ḥ | ju̱ṣa̱sva̱ | mā | na̱ḥ | ni | ka̱riti̍ kaḥ | pu̱ru̱ṣa̱-trā | nama̍ḥ | te̱ ||3.33.8||

3.33.9a o ṣu sva̍sāraḥ kā̱rave̍ śṛṇota ya̱yau vo̍ dū̱rādana̍sā̱ rathe̍na |
3.33.9c ni ṣū na̍madhva̱ṁ bhava̍tā supā̱rā a̍dhoa̱kṣāḥ si̍ndhavaḥ sro̱tyābhi̍ḥ ||

o iti̍ | su | sva̱sā̱ra̱ḥ | kā̱rave̍ | śṛ̱ṇo̱ta̱ | ya̱yau | va̱ḥ | dū̱rāt | ana̍sā | rathe̍na |
ni | su | na̱ma̱dhva̱m | bhava̍ta | su̱-pā̱rāḥ | a̱dha̱ḥ-a̱kṣāḥ | si̱ndha̱va̱ḥ | sro̱tyābhi̍ḥ ||3.33.9||

3.33.10a ā te̍ kāro śṛṇavāmā̱ vacā̍ṁsi ya̱yātha̍ dū̱rādana̍sā̱ rathe̍na |
3.33.10c ni te̍ naṁsai pīpyā̱neva̱ yoṣā̱ maryā̍yeva ka̱nyā̍ śaśva̱cai te̍ ||

ā | te̱ | kā̱ro̱ iti̍ | śṛ̱ṇa̱vā̱ma̱ | vacā̍ṁsi | ya̱yātha̍ | dū̱rāt | ana̍sā | rathe̍na |
ni | te̱ | na̱ṁsai̱ | pī̱pyā̱nā-i̍va | yoṣā̍ | maryā̍ya-iva | ka̱nyā̍ | śa̱śva̱cai | ta̱ iti̍ te ||3.33.10||

3.33.11a yada̱ṅga tvā̍ bhara̱tāḥ sa̱ṁtare̍yurga̱vyangrāma̍ iṣi̱ta indra̍jūtaḥ |
3.33.11c arṣā̱daha̍ prasa̱vaḥ sarga̍takta̱ ā vo̍ vṛṇe suma̱tiṁ ya̱jñiyā̍nām ||

yat | a̱ṅga | tvā̱ | bha̱ra̱tāḥ | sa̱m-tare̍yuḥ | ga̱vyan | grāma̍ḥ | i̱ṣi̱taḥ | indra̍-jūtaḥ |
arṣā̍t | aha̍ | pra̱-sa̱vaḥ | sarga̍-taktaḥ | ā | va̱ḥ | vṛ̱ṇe̱ | su̱-ma̱tim | ya̱jñiyā̍nām ||3.33.11||

3.33.12a atā̍riṣurbhara̱tā ga̱vyava̱ḥ samabha̍kta̱ vipra̍ḥ suma̱tiṁ na̱dīnā̍m |
3.33.12c pra pi̍nvadhvami̱ṣaya̍ntīḥ su̱rādhā̱ ā va̱kṣaṇā̍ḥ pṛ̱ṇadhva̍ṁ yā̱ta śībha̍m ||

atā̍riṣuḥ | bha̱ra̱tāḥ | ga̱vyava̍ḥ | sam | abha̍kta | vipra̍ḥ | su̱-ma̱tim | na̱dīnā̍m |
pra | pi̱nva̱dhva̱m | i̱ṣaya̍ntīḥ | su̱-rādhā̍ḥ | ā | va̱kṣaṇā̍ḥ | pṛ̱ṇadhva̍m | yā̱ta | śībha̍m ||3.33.12||

3.33.13a udva̍ ū̱rmiḥ śamyā̍ ha̱ntvāpo̱ yoktrā̍ṇi muñcata |
3.33.13c mādu̍ṣkṛtau̱ vye̍nasā̱ghnyau śūna̱māra̍tām ||

ut | va̱ḥ | ū̱rmiḥ | śamyā̍ḥ | ha̱ntu̱ | āpa̍ḥ | yoktrā̍ṇi | mu̱ñca̱ta̱ |
mā | adu̍ḥ-kṛtau | vi-e̍nasā | a̱ghnyau | śūna̍m | ā | a̱ra̱tā̱m ||3.33.13||


3.34.1a indra̍ḥ pū̱rbhidāti̍ra̱ddāsa̍ma̱rkairvi̱dadva̍su̱rdaya̍māno̱ vi śatrū̍n |
3.34.1c brahma̍jūtasta̱nvā̍ vāvṛdhā̱no bhūri̍dātra̱ āpṛ̍ṇa̱droda̍sī u̱bhe ||

indra̍ḥ | pū̱ḥ-bhit | ā | a̱ti̱ra̱t | dāsa̍m | a̱rkaiḥ | vi̱dat-va̍suḥ | daya̍mānaḥ | vi | śatrū̍n |
brahma̍-jūtaḥ | ta̱nvā̍ | va̱vṛ̱dhā̱naḥ | bhūri̍-dātraḥ | ā | a̱pṛ̱ṇa̱t | roda̍sī̱ iti̍ | u̱bhe iti̍ ||3.34.1||

3.34.2a ma̱khasya̍ te tavi̱ṣasya̱ pra jū̱timiya̍rmi̱ vāca̍ma̱mṛtā̍ya̱ bhūṣa̍n |
3.34.2c indra̍ kṣitī̱nāma̍si̱ mānu̍ṣīṇāṁ vi̱śāṁ daivī̍nāmu̱ta pū̍rva̱yāvā̍ ||

ma̱khasya̍ | te̱ | ta̱vi̱ṣasya̍ | pra | jū̱tim | iya̍rmi | vāca̍m | a̱mṛtā̍ya | bhūṣa̍n |
indra̍ | kṣi̱tī̱nām | a̱si̱ | mānu̍ṣīṇām | vi̱śām | daivī̍nām | u̱ta | pū̱rva̱-yāvā̍ ||3.34.2||

3.34.3a indro̍ vṛ̱trama̍vṛṇo̱cchardha̍nīti̱ḥ pra mā̱yinā̍maminā̱dvarpa̍ṇītiḥ |
3.34.3c aha̱nvya̍ṁsamu̱śadha̱gvane̍ṣvā̱virdhenā̍ akṛṇodrā̱myāṇā̍m ||

indra̍ḥ | vṛ̱tram | a̱vṛ̱ṇo̱t | śardha̍-nītiḥ | pra | mā̱yinā̍m | a̱mi̱nā̱t | varpa̍-nītiḥ |
aha̍n | vi-a̍ṁsam | u̱śadha̍k | vane̍ṣu | ā̱viḥ | dhenā̍ḥ | a̱kṛ̱ṇo̱t | rā̱myāṇā̍m ||3.34.3||

3.34.4a indra̍ḥ sva̱rṣā ja̱naya̱nnahā̍ni ji̱gāyo̱śigbhi̱ḥ pṛta̍nā abhi̱ṣṭiḥ |
3.34.4c prāro̍caya̱nmana̍ve ke̱tumahnā̱mavi̍nda̱jjyoti̍rbṛha̱te raṇā̍ya ||

indra̍ḥ | sva̱ḥ-sāḥ | ja̱naya̍n | ahā̍ni | ji̱gāya̍ | u̱śik-bhi̍ḥ | pṛta̍nāḥ | a̱bhi̱ṣṭiḥ |
pra | a̱ro̱ca̱ya̱t | mana̍ve | ke̱tum | ahnā̍m | avi̍ndat | jyoti̍ḥ | bṛ̱ha̱te | raṇā̍ya ||3.34.4||

3.34.5a indra̱stujo̍ ba̱rhaṇā̱ ā vi̍veśa nṛ̱vaddadhā̍no̱ naryā̍ pu̱rūṇi̍ |
3.34.5c ace̍taya̱ddhiya̍ i̱mā ja̍ri̱tre premaṁ varṇa̍matiracchu̱kramā̍sām ||

indra̍ḥ | tuja̍ḥ | ba̱rhaṇā̍ḥ | ā | vi̱ve̱śa̱ | nṛ̱-vat | dadhā̍naḥ | naryā̍ | pu̱rūṇi̍ |
ace̍tayat | dhiya̍ḥ | i̱māḥ | ja̱ri̱tre | pra | i̱mam | varṇa̍m | a̱ti̱ra̱t | śu̱kram | ā̱sā̱m ||3.34.5||

3.34.6a ma̱ho ma̱hāni̍ panayantya̱syendra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ |
3.34.6c vṛ̱jane̍na vṛji̱nāntsaṁ pi̍peṣa mā̱yābhi̱rdasyū̍m̐ra̱bhibhū̍tyojāḥ ||

ma̱haḥ | ma̱hāni̍ | pa̱na̱ya̱nti̱ | a̱sya̱ | indra̍sya | karma̍ | su-kṛ̍tā | pu̱rūṇi̍ |
vṛ̱jane̍na | vṛ̱ji̱nān | sam | pi̱pe̱ṣa̱ | mā̱yābhi̍ḥ | dasyū̍n | a̱bhibhū̍ti-ojāḥ ||3.34.6||

3.34.7a yu̱dhendro̍ ma̱hnā vari̍vaścakāra de̱vebhya̱ḥ satpa̍tiścarṣaṇi̱prāḥ |
3.34.7c vi̱vasva̍ta̱ḥ sada̍ne asya̱ tāni̱ viprā̍ u̱kthebhi̍ḥ ka̱vayo̍ gṛṇanti ||

yu̱dhā | indra̍ḥ | ma̱hnā | vari̍vaḥ | ca̱kā̱ra̱ | de̱vebhya̍ḥ | sat-pa̍tiḥ | ca̱rṣa̱ṇi̱-prāḥ |
vi̱vasva̍taḥ | sada̍ne | a̱sya̱ | tāni̍ | viprā̍ḥ | u̱kthebhi̍ḥ | ka̱vaya̍ḥ | gṛ̱ṇa̱nti̱ ||3.34.7||

3.34.8a sa̱trā̱sāha̱ṁ vare̍ṇyaṁ saho̱dāṁ sa̍sa̱vāṁsa̱ṁ sva̍ra̱paśca̍ de̱vīḥ |
3.34.8c sa̱sāna̱ yaḥ pṛ̍thi̱vīṁ dyāmu̱temāmindra̍ṁ mada̱ntyanu̱ dhīra̍ṇāsaḥ ||

sa̱trā̱-saha̍m | vare̍ṇyam | sa̱ha̱ḥ-dām | sa̱sa̱vāṁsa̍m | sva̍ḥ | a̱paḥ | ca̱ | de̱vīḥ |
sa̱sāna̍ | yaḥ | pṛ̱thi̱vīm | dyām | u̱ta | i̱mām | indra̍m | ma̱da̱nti̱ | anu̍ | dhī-ra̍ṇāsaḥ ||3.34.8||

3.34.9a sa̱sānātyā̍m̐ u̱ta sūrya̍ṁ sasā̱nendra̍ḥ sasāna puru̱bhoja̍sa̱ṁ gām |
3.34.9c hi̱ra̱ṇyaya̍mu̱ta bhoga̍ṁ sasāna ha̱tvī dasyū̱nprārya̱ṁ varṇa̍māvat ||

sa̱sāna̍ | atyā̍n | u̱ta | sūrya̍m | sa̱sā̱na̱ | indra̍ḥ | sa̱sā̱na̱ | pu̱ru̱-bhoja̍sam | gām |
hi̱ra̱ṇyaya̍m | u̱ta | bhoga̍m | sa̱sā̱na̱ | ha̱tvī | dasyū̍n | pra | ārya̍m | varṇa̍m | ā̱va̱t ||3.34.9||

3.34.10a indra̱ oṣa̍dhīrasano̱dahā̍ni̱ vana̱spatī̍m̐rasanoda̱ntari̍kṣam |
3.34.10c bi̱bheda̍ va̱laṁ nu̍nu̱de vivā̱co'thā̍bhavaddami̱tābhikra̍tūnām ||

indra̍ḥ | oṣa̍dhīḥ | a̱sa̱no̱t | ahā̍ni | vana̱spatī̍n | a̱sa̱no̱t | a̱ntari̍kṣam |
bi̱bheda̍ | va̱lam | nu̱nu̱de | vi-vā̍caḥ | atha̍ | a̱bha̱va̱t | da̱mi̱tā | a̱bhi-kra̍tūnām ||3.34.10||

3.34.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.34.11c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.34.11||


3.35.1a tiṣṭhā̱ harī̱ ratha̱ ā yu̱jyamā̍nā yā̱hi vā̱yurna ni̱yuto̍ no̱ accha̍ |
3.35.1c pibā̱syandho̍ a̱bhisṛ̍ṣṭo a̱sme indra̱ svāhā̍ rari̱mā te̱ madā̍ya ||

tiṣṭha̍ | harī̱ iti̍ | rathe̍ | ā | yu̱jyamā̍nā | yā̱hi | vā̱yuḥ | na | ni̱-yuta̍ḥ | na̱ḥ | accha̍ |
pibā̍si | andha̍ḥ | a̱bhi-sṛ̍ṣṭaḥ | a̱sme iti̍ | indra̍ | svāhā̍ | ra̱ri̱ma | te̱ | madā̍ya ||3.35.1||

3.35.2a upā̍ji̱rā pu̍ruhū̱tāya̱ saptī̱ harī̱ ratha̍sya dhū̱rṣvā yu̍najmi |
3.35.2c dra̱vadyathā̱ saṁbhṛ̍taṁ vi̱śvata̍ści̱dupe̱maṁ ya̱jñamā va̍hāta̱ indra̍m ||

upa̍ | a̱ji̱rā | pu̱ru̱-hū̱tāya̍ | saptī̱ iti̍ | harī̱ iti̍ | ratha̍sya | dhū̱ḥ-su | ā | yu̱na̱jmi̱ |
dra̱vat | yathā̍ | sam-bhṛ̍tam | vi̱śvata̍ḥ | ci̱t | upa̍ | i̱mam | ya̱jñam | ā | va̱hā̱ta̱ḥ | indra̍m ||3.35.2||

3.35.3a upo̍ nayasva̱ vṛṣa̍ṇā tapu̱ṣpotema̍va̱ tvaṁ vṛ̍ṣabha svadhāvaḥ |
3.35.3c grase̍tā̱maśvā̱ vi mu̍ce̱ha śoṇā̍ di̱vedi̍ve sa̱dṛśī̍raddhi dhā̱nāḥ ||

upo̱ iti̍ | na̱ya̱sva̱ | vṛṣa̍ṇā | ta̱pu̱ḥ-pā | u̱ta | ī̱m | a̱va̱ | tvam | vṛ̱ṣa̱bha̱ | sva̱dhā̱-va̱ḥ |
grase̍tām | aśvā̍ | vi | mu̱ca̱ | i̱ha | śoṇā̍ | di̱ve-di̍ve | sa̱-dṛśī̍ḥ | a̱ddhi̱ | dhā̱nāḥ ||3.35.3||

3.35.4a brahma̍ṇā te brahma̱yujā̍ yunajmi̱ harī̱ sakhā̍yā sadha̱māda̍ ā̱śū |
3.35.4c sthi̱raṁ ratha̍ṁ su̱khami̍ndrādhi̱tiṣṭha̍nprajā̱nanvi̱dvām̐ upa̍ yāhi̱ soma̍m ||

brahma̍ṇā | te̱ | bra̱hma̱-yujā̍ | yu̱na̱jmi̱ | harī̱ iti̍ | sakhā̍yā | sa̱dha̱-māde̍ | ā̱śū iti̍ |
sthi̱ram | ratha̍m | su̱-kham | i̱ndra̱ | a̱dhi̱-tiṣṭha̍n | pra̱-jā̱nan | vi̱dvān | upa̍ | yā̱hi̱ | soma̍m ||3.35.4||

3.35.5a mā te̱ harī̱ vṛṣa̍ṇā vī̱tapṛ̍ṣṭhā̱ ni rī̍rama̱nyaja̍mānāso a̱nye |
3.35.5c a̱tyāyā̍hi̱ śaśva̍to va̱yaṁ te'ra̍ṁ su̱tebhi̍ḥ kṛṇavāma̱ somai̍ḥ ||

mā | te̱ | harī̱ iti̍ | vṛṣa̍ṇā | vī̱ta-pṛ̍ṣṭhā | ni | rī̱ra̱ma̱n | yaja̍mānāsaḥ | a̱nye |
a̱ti̱-āyā̍hi | śaśva̍taḥ | va̱yam | te̱ | ara̍m | su̱tebhi̍ḥ | kṛ̱ṇa̱vā̱ma̱ | somai̍ḥ ||3.35.5||

3.35.6a tavā̱yaṁ soma̱stvamehya̱rvāṅcha̍śvatta̱maṁ su̱manā̍ a̱sya pā̍hi |
3.35.6c a̱sminya̱jñe ba̱rhiṣyā ni̱ṣadyā̍ dadhi̱ṣvemaṁ ja̱ṭhara̱ indu̍mindra ||

tava̍ | a̱yam | soma̍ḥ | tvam | ā | i̱hi̱ | a̱rvāṅ | śa̱śva̱t-ta̱mam | su̱-manā̍ḥ | a̱sya | pā̱hi̱ |
a̱smin | ya̱jñe | ba̱rhiṣi̍ | ā | ni̱-sadya̍ | da̱dhi̱ṣva | i̱mam | ja̱ṭhare̍ | indu̍m | i̱ndra̱ ||3.35.6||

3.35.7a stī̱rṇaṁ te̍ ba̱rhiḥ su̱ta i̍ndra̱ soma̍ḥ kṛ̱tā dhā̱nā atta̍ve te̱ hari̍bhyām |
3.35.7c tado̍kase puru̱śākā̍ya̱ vṛṣṇe̍ ma̱rutva̍te̱ tubhya̍ṁ rā̱tā ha̱vīṁṣi̍ ||

stī̱rṇam | te̱ | ba̱rhiḥ | su̱taḥ | i̱ndra̱ | soma̍ḥ | kṛ̱tāḥ | dhā̱nāḥ | atta̍ve | te̱ | hari̍-bhyām |
tat-o̍kase | pu̱ru̱-śākā̍ya | vṛṣṇe̍ | ma̱rutva̍te | tubhya̍m | rā̱tā | ha̱vīṁṣi̍ ||3.35.7||

3.35.8a i̱maṁ nara̱ḥ parva̍tā̱stubhya̱māpa̱ḥ sami̍ndra̱ gobhi̱rmadhu̍mantamakran |
3.35.8c tasyā̱gatyā̍ su̱manā̍ ṛṣva pāhi prajā̱nanvi̱dvānpa̱thyā̱3̱̍ anu̱ svāḥ ||

i̱mam | nara̍ḥ | parva̍tāḥ | tubhya̍m | āpa̍ḥ | sam | i̱ndra̱ | gobhi̍ḥ | madhu̍-mantam | a̱kra̱n |
tasya̍ | ā̱-gatya̍ | su̱-manā̍ḥ | ṛ̱ṣva̱ | pā̱hi̱ | pra̱-jā̱nan | vi̱dvān | pa̱thyā̍ḥ | anu̍ | svāḥ ||3.35.8||

3.35.9a yām̐ ābha̍jo ma̱ruta̍ indra̱ some̱ ye tvāmava̍rdha̱nnabha̍vanga̱ṇaste̍ |
3.35.9c tebhi̍re̱taṁ sa̱joṣā̍ vāvaśā̱no̱3̱̍'gneḥ pi̍ba ji̱hvayā̱ soma̍mindra ||

yān | ā | abha̍jaḥ | ma̱ruta̍ḥ | i̱ndra̱ | some̍ | ye | tvām | ava̍rdhan | abha̍van | ga̱ṇaḥ | te̱ |
tebhi̍ḥ | e̱tam | sa̱-joṣā̍ḥ | vā̱va̱śā̱naḥ | a̱gneḥ | pi̱ba̱ | ji̱hvayā̍ | soma̍m | i̱ndra̱ ||3.35.9||

3.35.10a indra̱ piba̍ sva̱dhayā̍ citsu̱tasyā̱gnervā̍ pāhi ji̱hvayā̍ yajatra |
3.35.10c a̱dhva̱ryorvā̱ praya̍taṁ śakra̱ hastā̱ddhotu̍rvā ya̱jñaṁ ha̱viṣo̍ juṣasva ||

indra̍ | piba̍ | sva̱dhayā̍ | ci̱t | su̱tasya̍ | a̱gneḥ | vā̱ | pā̱hi̱ | ji̱hvayā̍ | ya̱ja̱tra̱ |
a̱dhva̱ryoḥ | vā̱ | pra-ya̍tam | śa̱kra̱ | hastā̍t | hotu̍ḥ | vā̱ | ya̱jñam | ha̱viṣa̍ḥ | ju̱ṣa̱sva̱ ||3.35.10||

3.35.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.35.11c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.35.11||


3.36.1a i̱māmū̱ ṣu prabhṛ̍tiṁ sā̱taye̍ dhā̱ḥ śaśva̍cchaśvadū̱tibhi̱ryāda̍mānaḥ |
3.36.1c su̱tesu̍te vāvṛdhe̱ vardha̍nebhi̱ryaḥ karma̍bhirma̱hadbhi̱ḥ suśru̍to̱ bhūt ||

i̱mām | ū̱m̐ iti̍ | su | pra-bhṛ̍tim | sā̱taye̍ | dhā̱ḥ | śaśva̍t-śaśvat | ū̱ti-bhi̍ḥ | yāda̍mānaḥ |
su̱te-su̍te | va̱vṛ̱dhe̱ | vardha̍nebhiḥ | yaḥ | karma̍-bhiḥ | ma̱hat-bhi̍ḥ | su-śru̍taḥ | bhūt ||3.36.1||

3.36.2a indrā̍ya̱ somā̍ḥ pra̱divo̱ vidā̍nā ṛ̱bhuryebhi̱rvṛṣa̍parvā̱ vihā̍yāḥ |
3.36.2c pra̱ya̱myamā̍nā̱nprati̱ ṣū gṛ̍bhā̱yendra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̍ḥ ||

indrā̍ya | somā̍ḥ | pra̱-diva̍ḥ | vidā̍nāḥ | ṛ̱bhuḥ | yebhi̍ḥ | vṛṣa̍-parvā | vi-hā̍yāḥ |
pra̱-ya̱myamā̍nān | prati̍ | su | gṛ̱bhā̱ya̱ | indra̍ | piba̍ | vṛṣa̍-dhūtasya | vṛṣṇa̍ḥ ||3.36.2||

3.36.3a pibā̱ vardha̍sva̱ tava̍ ghā su̱tāsa̱ indra̱ somā̍saḥ pratha̱mā u̱teme |
3.36.3c yathāpi̍baḥ pū̱rvyām̐ i̍ndra̱ somā̍m̐ e̱vā pā̍hi̱ panyo̍ a̱dyā navī̍yān ||

piba̍ | vardha̍sva | tava̍ | gha̱ | su̱tāsa̍ḥ | indra̍ | somā̍saḥ | pra̱tha̱māḥ | u̱ta | i̱me |
yathā̍ | api̍baḥ | pū̱rvyān | i̱ndra̱ | somā̍n | e̱va | pā̱hi̱ | panya̍ḥ | a̱dya | navī̍yān ||3.36.3||

3.36.4a ma̱hām̐ ama̍tro vṛ̱jane̍ vira̱pśyu1̱̍graṁ śava̍ḥ patyate dhṛ̱ṣṇvoja̍ḥ |
3.36.4c nāha̍ vivyāca pṛthi̱vī ca̱naina̱ṁ yatsomā̍so̱ harya̍śva̱mama̍ndan ||

ma̱hān | ama̍traḥ | vṛ̱jane̍ | vi̱-ra̱pśī | u̱gram | śava̍ḥ | pa̱tya̱te̱ | dhṛ̱ṣṇu | oja̍ḥ |
na | aha̍ | vi̱vyā̱ca̱ | pṛ̱thi̱vī | ca̱na | e̱na̱m | yat | somā̍saḥ | hari̍-aśvam | ama̍ndan ||3.36.4||

3.36.5a ma̱hām̐ u̱gro vā̍vṛdhe vī̱ryā̍ya sa̱māca̍kre vṛṣa̱bhaḥ kāvye̍na |
3.36.5c indro̱ bhago̍ vāja̱dā a̍sya̱ gāva̱ḥ pra jā̍yante̱ dakṣi̍ṇā asya pū̱rvīḥ ||

ma̱hān | u̱graḥ | va̱vṛ̱dhe̱ | vī̱ryā̍ya | sa̱m-āca̍kre | vṛ̱ṣa̱bhaḥ | kāvye̍na |
indra̍ḥ | bhaga̍ḥ | vā̱ja̱-dāḥ | a̱sya̱ | gāva̍ḥ | pra | jā̱ya̱nte̱ | dakṣi̍ṇāḥ | a̱sya̱ | pū̱rvīḥ ||3.36.5||

3.36.6a pra yatsindha̍vaḥ prasa̱vaṁ yathāya̱nnāpa̍ḥ samu̱draṁ ra̱thye̍va jagmuḥ |
3.36.6c ata̍ści̱dindra̱ḥ sada̍so̱ varī̍yā̱nyadī̱ṁ soma̍ḥ pṛ̱ṇati̍ du̱gdho a̱ṁśuḥ ||

pra | yat | sindha̍vaḥ | pra̱-sa̱vam | yathā̍ | āya̍n | āpa̍ḥ | sa̱mu̱dram | ra̱thyā̍-iva | ja̱gmu̱ḥ |
ata̍ḥ | ci̱t | indra̍ḥ | sada̍saḥ | varī̍yān | yat | ī̱m | soma̍ḥ | pṛ̱ṇati̍ | du̱gdhaḥ | a̱ṁśuḥ ||3.36.6||

3.36.7a sa̱mu̱dreṇa̱ sindha̍vo̱ yāda̍mānā̱ indrā̍ya̱ soma̱ṁ suṣu̍ta̱ṁ bhara̍ntaḥ |
3.36.7c a̱ṁśuṁ du̍hanti ha̱stino̍ bha̱ritrai̱rmadhva̍ḥ punanti̱ dhāra̍yā pa̱vitrai̍ḥ ||

sa̱mu̱dreṇa̍ | sindha̍vaḥ | yāda̍mānāḥ | indrā̍ya | soma̍m | su-su̍tam | bhara̍ntaḥ |
a̱ṁśum | du̱ha̱nti̱ | ha̱stina̍ḥ | bha̱ritrai̍ḥ | madhva̍ḥ | pu̱na̱nti̱ | dhāra̍yā | pa̱vitrai̍ḥ ||3.36.7||

3.36.8a hra̱dā i̍va ku̱kṣaya̍ḥ soma̱dhānā̱ḥ samī̍ vivyāca̱ sava̍nā pu̱rūṇi̍ |
3.36.8c annā̱ yadindra̍ḥ pratha̱mā vyāśa̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍vṛṇīta̱ soma̍m ||

hra̱dāḥ-i̍va | ku̱kṣaya̍ḥ | so̱ma̱-dhānā̍ḥ | sam | ī̱miti̍ | vi̱vyā̱ca̱ | sava̍nā | pu̱rūṇi̍ |
annā̍ | yat | indra̍ḥ | pra̱tha̱mā | vi | āśa̍ | vṛ̱tram | ja̱gha̱nvān | a̱vṛ̱ṇī̱ta̱ | soma̍m ||3.36.8||

3.36.9a ā tū bha̍ra̱ māki̍re̱tatpari̍ ṣṭhādvi̱dmā hi tvā̱ vasu̍pati̱ṁ vasū̍nām |
3.36.9c indra̱ yatte̱ māhi̍na̱ṁ datra̱mastya̱smabhya̱ṁ taddha̍ryaśva̱ pra ya̍ndhi ||

ā | tu | bha̱ra̱ | māki̍ḥ | e̱tat | pari̍ | sthā̱t | vi̱dma | hi | tvā̱ | vasu̍-patim | vasū̍nām |
indra̍ | yat | te̱ | māhi̍nam | datra̍m | asti̍ | a̱smabhya̍m | tat | ha̱ri̱-a̱śva̱ | pra | ya̱ndhi̱ ||3.36.9||

3.36.10a a̱sme pra ya̍ndhi maghavannṛjīṣi̱nnindra̍ rā̱yo vi̱śvavā̍rasya̱ bhūre̍ḥ |
3.36.10c a̱sme śa̱taṁ śa̱rado̍ jī̱vase̍ dhā a̱sme vī̱rāñchaśva̍ta indra śiprin ||

a̱sme iti̍ | pra | ya̱ndhi̱ | ma̱gha̱-va̱n | ṛ̱jī̱ṣi̱n | indra̍ | rā̱yaḥ | vi̱śva-vā̍rasya | bhūre̍ḥ |
a̱sme iti̍ | śa̱tam | śa̱rada̍ḥ | jī̱vase̍ | dhā̱ḥ | a̱sme iti̍ | vī̱rān | śaśva̍taḥ | i̱ndra̱ | śi̱pri̱n ||3.36.10||

3.36.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.36.11c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.36.11||


3.37.1a vārtra̍hatyāya̱ śava̍se pṛtanā̱ṣāhyā̍ya ca |
3.37.1c indra̱ tvā va̍rtayāmasi ||

vārtra̍-hatyāya | śava̍se | pṛ̱ta̱nā̱-sahyā̍ya | ca̱ |
indra̍ | tvā̱ | ā | va̱rta̱yā̱ma̱si̱ ||3.37.1||

3.37.2a a̱rvā̱cīna̱ṁ su te̱ mana̍ u̱ta cakṣu̍ḥ śatakrato |
3.37.2c indra̍ kṛ̱ṇvantu̍ vā̱ghata̍ḥ ||

a̱rvā̱cīna̍m | su | te̱ | mana̍ḥ | u̱ta | cakṣu̍ḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
indra̍ | kṛ̱ṇvantu̍ | vā̱ghata̍ḥ ||3.37.2||

3.37.3a nāmā̍ni te śatakrato̱ viśvā̍bhirgī̱rbhirī̍mahe |
3.37.3c indrā̍bhimāti̱ṣāhye̍ ||

nāmā̍ni | te̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato | viśvā̍bhiḥ | gī̱ḥ-bhiḥ | ī̱ma̱he̱ |
indra̍ | a̱bhi̱mā̱ti̱-sahye̍ ||3.37.3||

3.37.4a pu̱ru̱ṣṭu̱tasya̱ dhāma̍bhiḥ śa̱tena̍ mahayāmasi |
3.37.4c indra̍sya carṣaṇī̱dhṛta̍ḥ ||

pu̱ru̱-stu̱tasya̍ | dhāma̍-bhiḥ | śa̱tena̍ | ma̱ha̱yā̱ma̱si̱ |
indra̍sya | ca̱rṣa̱ṇi̱-dhṛta̍ḥ ||3.37.4||

3.37.5a indra̍ṁ vṛ̱trāya̱ hanta̍ve puruhū̱tamupa̍ bruve |
3.37.5c bhare̍ṣu̱ vāja̍sātaye ||

indra̍m | vṛ̱trāya̍ | hanta̍ve | pu̱ru̱-hū̱tam | upa̍ | bru̱ve̱ |
bhare̍ṣu | vāja̍-sātaye ||3.37.5||

3.37.6a vāje̍ṣu sāsa̱hirbha̍va̱ tvāmī̍mahe śatakrato |
3.37.6c indra̍ vṛ̱trāya̱ hanta̍ve ||

vāje̍ṣu | sa̱sa̱hiḥ | bha̱va̱ | tvām | ī̱ma̱he̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
indra̍ | vṛ̱trāya̍ | hanta̍ve ||3.37.6||

3.37.7a dyu̱mneṣu̍ pṛta̱nājye̍ pṛtsu̱tūrṣu̱ śrava̍ḥsu ca |
3.37.7c indra̱ sākṣvā̱bhimā̍tiṣu ||

dyu̱mneṣu̍ | pṛ̱ta̱nājye̍ | pṛ̱tsu̱tūrṣu̍ | śrava̍ḥ-su | ca̱ |
indra̍ | sākṣva̍ | a̱bhi-mā̍tiṣu ||3.37.7||

3.37.8a śu̱ṣminta̍maṁ na ū̱taye̍ dyu̱mnina̍ṁ pāhi̱ jāgṛ̍vim |
3.37.8c indra̱ soma̍ṁ śatakrato ||

śu̱ṣmin-ta̍mam | na̱ḥ | ū̱taye̍ | dyu̱mnina̍m | pā̱hi̱ | jāgṛ̍vim |
indra̍ | soma̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato ||3.37.8||

3.37.9a i̱ndri̱yāṇi̍ śatakrato̱ yā te̱ jane̍ṣu pa̱ñcasu̍ |
3.37.9c indra̱ tāni̍ ta̱ ā vṛ̍ṇe ||

i̱ndri̱yāṇi̍ | śa̱ta̱kra̱to̱ iti̍ śata-krato | yā | te̱ | jane̍ṣu | pa̱ñca-su̍ |
indra̍ | tāni̍ | te̱ | ā | vṛ̱ṇe̱ ||3.37.9||

3.37.10a aga̍nnindra̱ śravo̍ bṛ̱haddyu̱mnaṁ da̍dhiṣva du̱ṣṭara̍m |
3.37.10c utte̱ śuṣma̍ṁ tirāmasi ||

aga̍n | i̱ndra̱ | śrava̍ḥ | bṛ̱hat | dyu̱mnam | da̱dhi̱ṣva̱ | du̱stara̍m |
ut | te̱ | śuṣma̍m | ti̱rā̱ma̱si̱ ||3.37.10||

3.37.11a a̱rvā̱vato̍ na̱ ā ga̱hyatho̍ śakra parā̱vata̍ḥ |
3.37.11c u̱ lo̱ko yaste̍ adriva̱ indre̱ha tata̱ ā ga̍hi ||

a̱rvā̱-vata̍ḥ | na̱ḥ | ā | ga̱hi̱ | atho̱ iti̍ | śa̱kra̱ | pa̱rā̱-vata̍ḥ |
ū̱m̐ iti̍ | lo̱kaḥ | yaḥ | te̱ | a̱dri̱-va̱ḥ | indra̍ | i̱ha | tata̍ḥ | ā | ga̱hi̱ ||3.37.11||


3.38.1a a̱bhi taṣṭe̍va dīdhayā manī̱ṣāmatyo̱ na vā̱jī su̱dhuro̱ jihā̍naḥ |
3.38.1c a̱bhi pri̱yāṇi̱ marmṛ̍śa̱tparā̍ṇi ka̱vīm̐ri̍cchāmi sa̱ṁdṛśe̍ sume̱dhāḥ ||

a̱bhi | taṣṭā̍-iva | dī̱dha̱ya̱ | ma̱nī̱ṣām | atya̍ḥ | na | vā̱jī | su̱-dhura̍ḥ | jihā̍naḥ |
a̱bhi | pri̱yāṇi̍ | marmṛ̍śat | parā̍ṇi | ka̱vīn | i̱cchā̱mi̱ | sa̱m-dṛśe̍ | su̱-me̱dhāḥ ||3.38.1||

3.38.2a i̱nota pṛ̍ccha̱ jani̍mā kavī̱nāṁ ma̍no̱dhṛta̍ḥ su̱kṛta̍stakṣata̱ dyām |
3.38.2c i̱mā u̍ te pra̱ṇyo̱3̱̍ vardha̍mānā̱ mano̍vātā̱ adha̱ nu dharma̍ṇi gman ||

i̱nā | u̱ta | pṛ̱ccha̱ | jani̍ma | ka̱vī̱nām | ma̱na̱ḥ-dhṛta̍ḥ | su̱-kṛta̍ḥ | ta̱kṣa̱ta̱ | dyām |
i̱māḥ | ū̱m̐ iti̍ | te̱ | pra̱-nya̍ḥ | vardha̍mānāḥ | mana̍ḥ-vātāḥ | adha̍ | nu | dharma̍ṇi | gma̱n ||3.38.2||

3.38.3a ni ṣī̱midatra̱ guhyā̱ dadhā̍nā u̱ta kṣa̱trāya̱ roda̍sī̱ sama̍ñjan |
3.38.3c saṁ mātrā̍bhirmami̱re ye̱muru̱rvī a̱ntarma̱hī samṛ̍te̱ dhāya̍se dhuḥ ||

ni | sī̱m | it | atra̍ | guhyā̍ | dadhā̍nāḥ | u̱ta | kṣa̱trāya̍ | roda̍sī̱ iti̍ | sam | a̱ñja̱n |
sam | mātrā̍bhiḥ | ma̱mi̱re | ye̱muḥ | u̱rvī iti̍ | a̱ntaḥ | ma̱hī iti̍ | samṛ̍te̱ iti̱ sam-ṛ̍te | dhāya̍se | dhu̱riti̍ dhuḥ ||3.38.3||

3.38.4a ā̱tiṣṭha̍nta̱ṁ pari̱ viśve̍ abhūṣa̱ñchriyo̱ vasā̍naścarati̱ svaro̍ciḥ |
3.38.4c ma̱hattadvṛṣṇo̱ asu̍rasya̱ nāmā vi̱śvarū̍po a̱mṛtā̍ni tasthau ||

ā̱-tiṣṭha̍ntam | pari̍ | viśve̍ | a̱bhū̱ṣa̱n | śriya̍ḥ | vasā̍naḥ | ca̱ra̱ti̱ | sva-ro̍ciḥ |
ma̱hat | tat | vṛṣṇa̍ḥ | asu̍rasya | nāma̍ | ā | vi̱śva-rū̍paḥ | a̱mṛtā̍ni | ta̱sthau̱ ||3.38.4||

3.38.5a asū̍ta̱ pūrvo̍ vṛṣa̱bho jyāyā̍ni̱mā a̍sya śu̱rudha̍ḥ santi pū̱rvīḥ |
3.38.5c divo̍ napātā vi̱datha̍sya dhī̱bhiḥ kṣa̱traṁ rā̍jānā pra̱divo̍ dadhāthe ||

asū̍ta | pūrva̍ḥ | vṛ̱ṣa̱bhaḥ | jyāyā̍n | i̱māḥ | a̱sya̱ | śu̱rudha̍ḥ | sa̱nti̱ | pū̱rvīḥ |
diva̍ḥ | na̱pā̱tā̱ | vi̱datha̍sya | dhī̱bhiḥ | kṣa̱tram | rā̱jā̱nā̱ | pra̱-diva̍ḥ | da̱dhā̱the̱ iti̍ ||3.38.5||

3.38.6a trīṇi̍ rājānā vi̱dathe̍ pu̱rūṇi̱ pari̱ viśvā̍ni bhūṣatha̱ḥ sadā̍ṁsi |
3.38.6c apa̍śya̱matra̱ mana̍sā jaga̱nvānvra̱te ga̍ndha̱rvām̐ api̍ vā̱yuke̍śān ||

trīṇi̍ | rā̱jā̱nā̱ | vi̱dathe̍ | pu̱rūṇi̍ | pari̍ | viśvā̍ni | bhū̱ṣa̱tha̱ḥ | sadā̍ṁsi |
apa̍śyam | atra̍ | mana̍sā | ja̱ga̱nvān | vra̱te | ga̱ndha̱rvān | api̍ | vā̱yu-ke̍śān ||3.38.6||

3.38.7a tadinnva̍sya vṛṣa̱bhasya̍ dhe̱norā nāma̍bhirmamire̱ sakmya̱ṁ goḥ |
3.38.7c a̱nyada̍nyadasu̱ryaṁ1̱̍ vasā̍nā̱ ni mā̱yino̍ mamire rū̱pama̍smin ||

tat | it | nu | a̱sya̱ | vṛ̱ṣa̱bhasya̍ | dhe̱noḥ | ā | nāma̍-bhiḥ | ma̱mi̱re̱ | sakmya̍m | goḥ |
a̱nyat-a̍nyat | a̱su̱rya̍m | vasā̍nāḥ | ni | mā̱yina̍ḥ | ma̱mi̱re̱ | rū̱pam | a̱smi̱n ||3.38.7||

3.38.8a tadinnva̍sya savi̱turnaki̍rme hira̱ṇyayī̍ma̱mati̱ṁ yāmaśi̍śret |
3.38.8c ā su̍ṣṭu̱tī roda̍sī viśvami̱nve apī̍va̱ yoṣā̱ jani̍māni vavre ||

tat | it | nu | a̱sya̱ | sa̱vi̱tuḥ | naki̍ḥ | me̱ | hi̱ra̱ṇyayī̍m | a̱mati̍m | yām | aśi̍śret |
ā | su̱-stu̱tī | roda̍sī̱ iti̍ | vi̱śva̱mi̱nve iti̍ vi̱śva̱m-i̱nve | api̍-iva | yoṣā̍ | jani̍māni | va̱vre̱ ||3.38.8||

3.38.9a yu̱vaṁ pra̱tnasya̍ sādhatho ma̱ho yaddaivī̍ sva̱stiḥ pari̍ ṇaḥ syātam |
3.38.9c go̱pāji̍hvasya ta̱sthuṣo̱ virū̍pā̱ viśve̍ paśyanti mā̱yina̍ḥ kṛ̱tāni̍ ||

yu̱vam | pra̱tnasya̍ | sā̱dha̱tha̱ḥ | ma̱haḥ | yat | daivī̍ | sva̱stiḥ | pari̍ | na̱ḥ | syā̱ta̱m |
go̱pāji̍hvasya | ta̱sthuṣa̍ḥ | vi-rū̍pā | viśve̍ | pa̱śya̱nti̱ | mā̱yina̍ḥ | kṛ̱tāni̍ ||3.38.9||

3.38.10a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.38.10c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.38.10||


3.39.1a indra̍ṁ ma̱tirhṛ̱da ā va̱cyamā̱nācchā̱ pati̱ṁ stoma̍taṣṭā jigāti |
3.39.1c yā jāgṛ̍virvi̱dathe̍ śa̱syamā̱nendra̱ yatte̱ jāya̍te vi̱ddhi tasya̍ ||

indra̍m | ma̱tiḥ | hṛ̱daḥ | ā | va̱cyamā̍nā | accha̍ | pati̍m | stoma̍-taṣṭā | ji̱gā̱ti̱ |
yā | jāgṛ̍viḥ | vi̱dathe̍ | śa̱syamā̍nā | indra̍ | yat | te̱ | jāya̍te | vi̱ddhi | tasya̍ ||3.39.1||

3.39.2a di̱vaści̱dā pū̱rvyā jāya̍mānā̱ vi jāgṛ̍virvi̱dathe̍ śa̱syamā̍nā |
3.39.2c bha̱drā vastrā̱ṇyarju̍nā̱ vasā̍nā̱ seyama̱sme sa̍na̱jā pitryā̱ dhīḥ ||

di̱vaḥ | ci̱t | ā | pū̱rvyā | jāya̍mānā | vi | jāgṛ̍viḥ | vi̱dathe̍ | śa̱syamā̍nā |
bha̱drā | vastrā̍ṇi | arju̍nā | vasā̍nā | sā | i̱yam | a̱sme iti̍ | sa̱na̱-jā | pitryā̍ | dhīḥ ||3.39.2||

3.39.3a ya̱mā ci̱datra̍ yama̱sūra̍sūta ji̱hvāyā̱ agra̱ṁ pata̱dā hyasthā̍t |
3.39.3c vapū̍ṁṣi jā̱tā mi̍thu̱nā sa̍cete tamo̱hanā̱ tapu̍ṣo bu̱dhna etā̍ ||

ya̱mā | ci̱t | atra̍ | ya̱ma̱-sūḥ | a̱sū̱ta̱ | ji̱hvāyā̍ḥ | agra̍m | pata̍t | ā | hi | asthā̍t |
vapū̍ṁṣi | jā̱tā | mi̱thu̱nā | sa̱ce̱te̱ iti̍ | ta̱ma̱ḥ-hanā̍ | tapu̍ṣaḥ | bu̱dhne | ā-i̍tā ||3.39.3||

3.39.4a naki̍reṣāṁ nindi̱tā martye̍ṣu̱ ye a̱smāka̍ṁ pi̱taro̱ goṣu̍ yo̱dhāḥ |
3.39.4c indra̍ eṣāṁ dṛṁhi̱tā māhi̍nāvā̱nudgo̱trāṇi̍ sasṛje da̱ṁsanā̍vān ||

naki̍ḥ | e̱ṣā̱m | ni̱ndi̱tā | martye̍ṣu | ye | a̱smāka̍m | pi̱tara̍ḥ | goṣu̍ | yo̱dhāḥ |
indra̍ḥ | e̱ṣā̱m | dṛ̱ṁhi̱tā | māhi̍na-vān | ut | go̱trāṇi̍ | sa̱sṛ̱je̱ | da̱ṁsanā̍-vān ||3.39.4||

3.39.5a sakhā̍ ha̱ yatra̱ sakhi̍bhi̱rnava̍gvairabhi̱jñvā satva̍bhi̱rgā a̍nu̱gman |
3.39.5c sa̱tyaṁ tadindro̍ da̱śabhi̱rdaśa̍gvai̱ḥ sūrya̍ṁ viveda̱ tama̍si kṣi̱yanta̍m ||

sakhā̍ | ha̱ | yatra̍ | sakhi̍-bhiḥ | nava̍-gvaiḥ | a̱bhi̱-jñu | ā | satva̍-bhiḥ | gāḥ | a̱nu̱-gman |
sa̱tyam | tat | indra̍ḥ | da̱śa-bhi̍ḥ | daśa̍-gvaiḥ | sūrya̍m | vi̱ve̱da̱ | tama̍si | kṣi̱yanta̍m ||3.39.5||

3.39.6a indro̱ madhu̱ saṁbhṛ̍tamu̱sriyā̍yāṁ pa̱dvadvi̍veda śa̱phava̱nname̱ goḥ |
3.39.6c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻhama̱psu haste̍ dadhe̱ dakṣi̍ṇe̱ dakṣi̍ṇāvān ||

indra̍ḥ | madhu̍ | sam-bhṛ̍tam | u̱sriyā̍yām | pa̱t-vat | vi̱ve̱da̱ | śa̱pha-va̍t | name̍ | goḥ |
guhā̍ | hi̱tam | guhya̍m | gū̱ḻham | a̱p-su | haste̍ | da̱dhe̱ | dakṣi̍ṇe | dakṣi̍ṇa-vān ||3.39.6||

3.39.7a jyoti̍rvṛṇīta̱ tama̍so vijā̱nannā̱re syā̍ma duri̱tāda̱bhīke̍ |
3.39.7c i̱mā gira̍ḥ somapāḥ somavṛddha ju̱ṣasve̍ndra puru̱tama̍sya kā̱roḥ ||

jyoti̍ḥ | vṛ̱ṇī̱ta̱ | tama̍saḥ | vi̱-jā̱nan | ā̱re | syā̱ma̱ | du̱ḥ-i̱tāt | a̱bhīke̍ |
i̱māḥ | gira̍ḥ | so̱ma̱-pā̱ḥ | so̱ma̱-vṛ̱ddha̱ | ju̱ṣasva̍ | i̱ndra̱ | pu̱ru̱-tama̍sya | kā̱roḥ ||3.39.7||

3.39.8a jyoti̍rya̱jñāya̱ roda̍sī̱ anu̍ ṣyādā̱re syā̍ma duri̱tasya̱ bhūre̍ḥ |
3.39.8c bhūri̍ ci̱ddhi tu̍ja̱to martya̍sya supā̱rāso̍ vasavo ba̱rhaṇā̍vat ||

jyoti̍ḥ | ya̱jñāya̍ | roda̍sī̱ iti̍ | anu̍ | syā̱t | ā̱re | syā̱ma̱ | du̱ḥ-i̱tasya̍ | bhūre̍ḥ |
bhūri̍ | ci̱t | hi | tu̱ja̱taḥ | martya̍sya | su̱-pā̱rāsa̍ḥ | va̱sa̱va̱ḥ | ba̱rhaṇā̍-vat ||3.39.8||

3.39.9a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.39.9c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.39.9||


3.40.1a indra̍ tvā vṛṣa̱bhaṁ va̱yaṁ su̱te some̍ havāmahe |
3.40.1c sa pā̍hi̱ madhvo̱ andha̍saḥ ||

indra̍ | tvā̱ | vṛ̱ṣa̱bham | va̱yam | su̱te | some̍ | ha̱vā̱ma̱he̱ |
saḥ | pā̱hi̱ | madhva̍ḥ | andha̍saḥ ||3.40.1||

3.40.2a indra̍ kratu̱vida̍ṁ su̱taṁ soma̍ṁ harya puruṣṭuta |
3.40.2c pibā vṛ̍ṣasva̱ tātṛ̍pim ||

indra̍ | kra̱tu̱-vida̍m | su̱tam | soma̍m | ha̱rya̱ | pu̱ru̱-stu̱ta̱ |
piba̍ | ā | vṛ̱ṣa̱sva̱ | tatṛ̍pim ||3.40.2||

3.40.3a indra̱ pra ṇo̍ dhi̱tāvā̍naṁ ya̱jñaṁ viśve̍bhirde̱vebhi̍ḥ |
3.40.3c ti̱ra sta̍vāna viśpate ||

indra̍ | pra | na̱ḥ | dhi̱ta-vā̍nam | ya̱jñam | viśve̍bhiḥ | de̱vebhi̍ḥ |
ti̱ra | sta̱vā̱na̱ | vi̱śpa̱te̱ ||3.40.3||

3.40.4a indra̱ somā̍ḥ su̱tā i̱me tava̱ pra ya̍nti satpate |
3.40.4c kṣaya̍ṁ ca̱ndrāsa̱ inda̍vaḥ ||

indra̍ | somā̍ḥ | su̱tāḥ | i̱me | tava̍ | pra | ya̱nti̱ | sa̱t-pa̱te̱ |
kṣaya̍m | ca̱ndrāsa̍ḥ | inda̍vaḥ ||3.40.4||

3.40.5a da̱dhi̱ṣvā ja̱ṭhare̍ su̱taṁ soma̍mindra̱ vare̍ṇyam |
3.40.5c tava̍ dyu̱kṣāsa̱ inda̍vaḥ ||

da̱dhi̱ṣva | ja̱ṭhare̍ | su̱tam | soma̍m | i̱ndra̱ | vare̍ṇyam |
tava̍ | dyu̱kṣāsa̍ḥ | inda̍vaḥ ||3.40.5||

3.40.6a girva̍ṇaḥ pā̱hi na̍ḥ su̱taṁ madho̱rdhārā̍bhirajyase |
3.40.6c indra̱ tvādā̍ta̱midyaśa̍ḥ ||

girva̍ṇaḥ | pā̱hi | na̱ḥ | su̱tam | madho̍ḥ | dhārā̍bhiḥ | a̱jya̱se̱ |
indra̍ | tvā-dā̍tam | it | yaśa̍ḥ ||3.40.6||

3.40.7a a̱bhi dyu̱mnāni̍ va̱nina̱ indra̍ṁ sacante̱ akṣi̍tā |
3.40.7c pī̱tvī soma̍sya vāvṛdhe ||

a̱bhi | dyu̱mnāni̍ | va̱nina̍ḥ | indra̍m | sa̱ca̱nte̱ | akṣi̍tā |
pī̱tvī | soma̍sya | va̱vṛ̱dhe̱ ||3.40.7||

3.40.8a a̱rvā̱vato̍ na̱ ā ga̍hi parā̱vata̍śca vṛtrahan |
3.40.8c i̱mā ju̍ṣasva no̱ gira̍ḥ ||

a̱rvā̱-vata̍ḥ | na̱ḥ | ā | ga̱hi̱ | pa̱rā̱-vata̍ḥ | ca̱ | vṛ̱tra̱-ha̱n |
i̱māḥ | ju̱ṣa̱sva̱ | na̱ḥ | gira̍ḥ ||3.40.8||

3.40.9a yada̍nta̱rā pa̍rā̱vata̍marvā̱vata̍ṁ ca hū̱yase̍ |
3.40.9c indre̱ha tata̱ ā ga̍hi ||

yat | a̱nta̱rā | pa̱rā̱-vata̍m | a̱rvā̱-vata̍m | ca̱ | hū̱yase̍ |
indra̍ | i̱ha | tata̍ḥ | ā | ga̱hi̱ ||3.40.9||


3.41.1a ā tū na̍ indra ma̱drya̍gghuvā̱naḥ soma̍pītaye |
3.41.1c hari̍bhyāṁ yāhyadrivaḥ ||

ā | tu | na̱ḥ | i̱ndra̱ | ma̱drya̍k | hu̱vā̱naḥ | soma̍-pītaye |
hari̍-bhyām | yā̱hi̱ | a̱dri̱-va̱ḥ ||3.41.1||

3.41.2a sa̱tto hotā̍ na ṛ̱tviya̍stisti̱re ba̱rhirā̍nu̱ṣak |
3.41.2c ayu̍jranprā̱taradra̍yaḥ ||

sa̱ttaḥ | hotā̍ | na̱ḥ | ṛ̱tviya̍ḥ | ti̱sti̱re | ba̱rhiḥ | ā̱nu̱ṣak |
ayu̍jran | prā̱taḥ | adra̍yaḥ ||3.41.2||

3.41.3a i̱mā brahma̍ brahmavāhaḥ kri̱yanta̱ ā ba̱rhiḥ sī̍da |
3.41.3c vī̱hi śū̍ra puro̱ḻāśa̍m ||

i̱mā | brahma̍ | bra̱hma̱-vā̱ha̱ḥ | kri̱yante̍ | ā | ba̱rhiḥ | sī̱da̱ |
vī̱hi | śū̱ra̱ | pu̱ro̱ḻāśa̍m ||3.41.3||

3.41.4a rā̱ra̱ndhi sava̍neṣu ṇa e̱ṣu stome̍ṣu vṛtrahan |
3.41.4c u̱ktheṣvi̍ndra girvaṇaḥ ||

ra̱ra̱ndhi | sava̍neṣu | na̱ḥ | e̱ṣu | stome̍ṣu | vṛ̱tra̱-ha̱n |
u̱ktheṣu̍ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ ||3.41.4||

3.41.5a ma̱taya̍ḥ soma̱pāmu̱ruṁ ri̱hanti̱ śava̍sa̱spati̍m |
3.41.5c indra̍ṁ va̱tsaṁ na mā̱tara̍ḥ ||

ma̱taya̍ḥ | so̱ma̱-pām | u̱rum | ri̱hanti̍ | śava̍saḥ | pati̍m |
indra̍m | va̱tsam | na | mā̱tara̍ḥ ||3.41.5||

3.41.6a sa ma̍ndasvā̱ hyandha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
3.41.6c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

saḥ | ma̱nda̱sva̱ | hi | andha̍saḥ | rādha̍se | ta̱nvā̍ | ma̱he |
na | sto̱tāra̍m | ni̱de | ka̱ra̱ḥ ||3.41.6||

3.41.7a va̱yami̍ndra tvā̱yavo̍ ha̱viṣma̍nto jarāmahe |
3.41.7c u̱ta tvama̍sma̱yurva̍so ||

va̱yam | i̱ndra̱ | tvā̱-yava̍ḥ | ha̱viṣma̍ntaḥ | ja̱rā̱ma̱he̱ |
u̱ta | tvam | a̱sma̱-yuḥ | va̱so̱ iti̍ ||3.41.7||

3.41.8a māre a̱smadvi mu̍muco̱ hari̍priyā̱rvāṅyā̍hi |
3.41.8c indra̍ svadhāvo̱ matsve̱ha ||

mā | ā̱re | a̱smat | vi | mu̱mu̱ca̱ḥ | hari̍-priya | ā̱rvāṅ | yā̱hi̱ |
indra̍ | sva̱dhā̱-va̱ḥ | matsva̍ | i̱ha ||3.41.8||

3.41.9a a̱rvāñca̍ṁ tvā su̱khe rathe̱ vaha̍tāmindra ke̱śinā̍ |
3.41.9c ghṛ̱tasnū̍ ba̱rhirā̱sade̍ ||

a̱rvāñca̍m | tvā̱ | su̱-khe | rathe̍ | vaha̍tām | i̱ndra̱ | ke̱śinā̍ |
ghṛ̱tasnū̱ iti̍ ghṛ̱ta-snū̍ | ba̱rhiḥ | ā̱-sade̍ ||3.41.9||


3.42.1a upa̍ naḥ su̱tamā ga̍hi̱ soma̍mindra̱ gavā̍śiram |
3.42.1c hari̍bhyā̱ṁ yaste̍ asma̱yuḥ ||

upa̍ | na̱ḥ | su̱tam | ā | ga̱hi̱ | soma̍m | i̱ndra̱ | go-ā̍śiram |
hari̍-bhyām | yaḥ | te̱ | a̱sma̱-yuḥ ||3.42.1||

3.42.2a tami̍ndra̱ mada̱mā ga̍hi barhi̱ḥṣṭhāṁ grāva̍bhiḥ su̱tam |
3.42.2c ku̱vinnva̍sya tṛ̱pṇava̍ḥ ||

tam | i̱ndra̱ | mada̍m | ā | ga̱hi̱ | ba̱rhi̱ḥ-sthām | grāva̍-bhiḥ | su̱tam |
ku̱vit | nu | a̱sya̱ | tṛ̱ṣṇava̍ḥ ||3.42.2||

3.42.3a indra̍mi̱tthā giro̱ mamācchā̍guriṣi̱tā i̱taḥ |
3.42.3c ā̱vṛte̱ soma̍pītaye ||

indra̍m | i̱tthā | gira̍ḥ | mama̍ | accha̍ | a̱gu̱ḥ | i̱ṣi̱tāḥ | i̱taḥ |
ā̱-vṛte̍ | soma̍-pītaye ||3.42.3||

3.42.4a indra̱ṁ soma̍sya pī̱taye̱ stomai̍ri̱ha ha̍vāmahe |
3.42.4c u̱kthebhi̍ḥ ku̱vidā̱gama̍t ||

indra̍m | soma̍sya | pī̱taye̍ | stomai̍ḥ | i̱ha | ha̱vā̱ma̱he̱ |
u̱kthebhi̍ḥ | ku̱vit | ā̱-gama̍t ||3.42.4||

3.42.5a indra̱ somā̍ḥ su̱tā i̱me tānda̍dhiṣva śatakrato |
3.42.5c ja̱ṭhare̍ vājinīvaso ||

indra̍ | somā̍ḥ | su̱tāḥ | i̱me | tān | da̱dhi̱ṣva̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
ja̱ṭhare̍ | vā̱ji̱nī̱va̱so̱ iti̍ vājinī-vaso ||3.42.5||

3.42.6a vi̱dmā hi tvā̍ dhanaṁja̱yaṁ vāje̍ṣu dadhṛ̱ṣaṁ ka̍ve |
3.42.6c adhā̍ te su̱mnamī̍mahe ||

vi̱dma | hi | tvā̱ | dha̱na̱m-ja̱yam | vāje̍ṣu | da̱dhṛ̱ṣam | ka̱ve̱ |
adha̍ | te̱ | su̱mnam | ī̱ma̱he̱ ||3.42.6||

3.42.7a i̱mami̍ndra̱ gavā̍śira̱ṁ yavā̍śiraṁ ca naḥ piba |
3.42.7c ā̱gatyā̱ vṛṣa̍bhiḥ su̱tam ||

i̱mam | i̱ndra̱ | go-ā̍śiram | yava̍-āśiram | ca̱ | na̱ḥ | pi̱ba̱ |
ā̱-gatya̍ | vṛṣa̍-bhiḥ | su̱tam ||3.42.7||

3.42.8a tubhyedi̍ndra̱ sva o̱kye̱3̱̍ soma̍ṁ codāmi pī̱taye̍ |
3.42.8c e̱ṣa rā̍rantu te hṛ̱di ||

tubhya̍ | it | i̱ndra̱ | sve | o̱kye̍ | soma̍m | co̱dā̱mi̱ | pī̱taye̍ |
e̱ṣaḥ | ra̱ra̱ntu̱ | te̱ | hṛ̱di ||3.42.8||

3.42.9a tvāṁ su̱tasya̍ pī̱taye̍ pra̱tnami̍ndra havāmahe |
3.42.9c ku̱śi̱kāso̍ ava̱syava̍ḥ ||

tvām | su̱tasya̍ | pī̱taye̍ | pra̱tnam | i̱ndra̱ | ha̱vā̱ma̱he̱ |
ku̱śi̱kāsa̍ḥ | a̱va̱syava̍ḥ ||3.42.9||


3.43.1a ā yā̍hya̱rvāṅupa̍ vandhure̱ṣṭhāstavedanu̍ pra̱diva̍ḥ soma̱peya̍m |
3.43.1c pri̱yā sakhā̍yā̱ vi mu̱copa̍ ba̱rhistvāmi̱me ha̍vya̱vāho̍ havante ||

ā | yā̱hi̱ | a̱rvāṅ | upa̍ | va̱ndhu̱re̱-sthāḥ | tava̍ | it | anu̍ | pra̱-diva̍ḥ | so̱ma̱-peya̍m |
pri̱yā | sakhā̍yā | vi | mu̱ca̱ | upa̍ | ba̱rhiḥ | tvām | i̱me | ha̱vya̱-vāha̍ḥ | ha̱va̱nte̱ ||3.43.1||

3.43.2a ā yā̍hi pū̱rvīrati̍ carṣa̱ṇīrām̐ a̱rya ā̱śiṣa̱ upa̍ no̱ hari̍bhyām |
3.43.2c i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ ||

ā | yā̱hi̱ | pū̱rvīḥ | ati̍ | ca̱rṣa̱ṇīḥ | ā | a̱ryaḥ | ā̱-śiṣa̍ḥ | upa̍ | na̱ḥ | hari̍-bhyām |
i̱māḥ | hi | tvā̱ | ma̱taya̍ḥ | stoma̍-taṣṭāḥ | indra̍ | hava̍nte | sa̱khyam | ju̱ṣā̱ṇāḥ ||3.43.2||

3.43.3a ā no̍ ya̱jñaṁ na̍mo̱vṛdha̍ṁ sa̱joṣā̱ indra̍ deva̱ hari̍bhiryāhi̱ tūya̍m |
3.43.3c a̱haṁ hi tvā̍ ma̱tibhi̱rjoha̍vīmi ghṛ̱tapra̍yāḥ sadha̱māde̱ madhū̍nām ||

ā | na̱ḥ | ya̱jñam | na̱ma̱ḥ-vṛdha̍m | sa̱-joṣā̍ḥ | indra̍ | de̱va̱ | hari̍-bhiḥ | yā̱hi̱ | tūya̍m |
a̱ham | hi | tvā̱ | ma̱ti-bhi̍ḥ | joha̍vīmi | ghṛ̱ta-pra̍yāḥ | sa̱dha̱-māde̍ | madhū̍nām ||3.43.3||

3.43.4a ā ca̱ tvāme̱tā vṛṣa̍ṇā̱ vahā̍to̱ harī̱ sakhā̍yā su̱dhurā̱ svaṅgā̍ |
3.43.4c dhā̱nāva̱dindra̱ḥ sava̍naṁ juṣā̱ṇaḥ sakhā̱ sakhyu̍ḥ śṛṇava̱dvanda̍nāni ||

ā | ca̱ | tvām | e̱tā | vṛṣa̍ṇā | vahā̍taḥ | harī̱ iti̍ | sakhā̍yā | su̱-dhurā̍ | su̱-aṅgā̍ |
dhā̱nā-va̍t | indra̍ḥ | sava̍nam | ju̱ṣā̱ṇaḥ | sakhā̍ | sakhyu̍ḥ | śṛ̱ṇa̱va̱t | vanda̍nāni ||3.43.4||

3.43.5a ku̱vinmā̍ go̱pāṁ kara̍se̱ jana̍sya ku̱vidrājā̍naṁ maghavannṛjīṣin |
3.43.5c ku̱vinma̱ ṛṣi̍ṁ papi̱vāṁsa̍ṁ su̱tasya̍ ku̱vinme̱ vasvo̍ a̱mṛta̍sya̱ śikṣā̍ḥ ||

ku̱vit | mā̱ | go̱pām | kara̍se | jana̍sya | ku̱vit | rājā̍nam | ma̱gha̱-va̱n | ṛ̱jī̱ṣi̱n |
ku̱vit | mā̱ | ṛṣi̍m | pa̱pi̱-vāṁsa̍m | su̱tasya̍ | ku̱vit | me̱ | vasva̍ḥ | a̱mṛta̍sya | śikṣā̍ḥ ||3.43.5||

3.43.6a ā tvā̍ bṛ̱hanto̱ hara̍yo yujā̱nā a̱rvāgi̍ndra sadha̱mādo̍ vahantu |
3.43.6c pra ye dvi̱tā di̱va ṛ̱ñjantyātā̱ḥ susa̍ṁmṛṣṭāso vṛṣa̱bhasya̍ mū̱rāḥ ||

ā | tvā̱ | bṛ̱hanta̍ḥ | hara̍yaḥ | yu̱jā̱nāḥ | a̱rvāk | i̱ndra̱ | sa̱dha̱-māda̍ḥ | va̱ha̱ntu̱ |
pra | ye | dvi̱tā | di̱vaḥ | ṛ̱ñjanti̍ | ātā̍ḥ | su-sa̍ṁmṛṣṭāsaḥ | vṛ̱ṣa̱bhasya̍ | mū̱rāḥ ||3.43.6||

3.43.7a indra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̱ ā yaṁ te̍ śye̱na u̍śa̱te ja̱bhāra̍ |
3.43.7c yasya̱ made̍ cyā̱vaya̍si̱ pra kṛ̱ṣṭīryasya̱ made̱ apa̍ go̱trā va̱vartha̍ ||

indra̍ | piba̍ | vṛṣa̍-dhūtasya | vṛṣṇa̍ḥ | ā | yam | te̱ | śye̱naḥ | u̱śa̱te | ja̱bhāra̍ |
yasya̍ | made̍ | cya̱vaya̍si | pra | kṛ̱ṣṭīḥ | yasya̍ | made̍ | apa̍ | go̱trā | va̱vartha̍ ||3.43.7||

3.43.8a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.43.8c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.43.8||


3.44.1a a̱yaṁ te̍ astu harya̱taḥ soma̱ ā hari̍bhiḥ su̱taḥ |
3.44.1c ju̱ṣā̱ṇa i̍ndra̱ hari̍bhirna̱ ā ga̱hyā ti̍ṣṭha̱ hari̍ta̱ṁ ratha̍m ||

a̱yam | te̱ | a̱stu̱ | ha̱rya̱taḥ | soma̍ḥ | ā | hari̍-bhiḥ | su̱taḥ |
ju̱ṣā̱ṇaḥ | i̱ndra̱ | hari̍-bhiḥ | na̱ḥ | ā | ga̱hi̱ | ā | ti̱ṣṭha̱ | hari̍tam | ratha̍m ||3.44.1||

3.44.2a ha̱ryannu̱ṣasa̍marcaya̱ḥ sūrya̍ṁ ha̱ryanna̍rocayaḥ |
3.44.2c vi̱dvām̐ści̍ki̱tvānha̍ryaśva vardhasa̱ indra̱ viśvā̍ a̱bhi śriya̍ḥ ||

ha̱ryan | u̱ṣasa̍m | a̱rca̱ya̱ḥ | sūrya̍m | ha̱ryan | a̱ro̱ca̱ya̱ḥ |
vi̱dvān | ci̱ki̱tvān | ha̱ri̱-a̱śva̱ | va̱rdha̱se̱ | indra̍ | viśvā̍ḥ | a̱bhi | śriya̍ḥ ||3.44.2||

3.44.3a dyāmindro̱ hari̍dhāyasaṁ pṛthi̱vīṁ hari̍varpasam |
3.44.3c adhā̍rayaddha̱rito̱rbhūri̱ bhoja̍na̱ṁ yayo̍ra̱ntarhari̱ścara̍t ||

dyām | indra̍ḥ | hari̍-dhāyasam | pṛ̱thi̱vīm | hari̍-varpasam |
adhā̍rayat | ha̱rito̍ḥ | bhūri̍ | bhoja̍nam | yayo̍ḥ | a̱ntaḥ | hari̱ḥ | cara̍t ||3.44.3||

3.44.4a ja̱jñā̱no hari̍to̱ vṛṣā̱ viśva̱mā bhā̍ti roca̱nam |
3.44.4c harya̍śvo̱ hari̍taṁ dhatta̱ āyu̍dha̱mā vajra̍ṁ bā̱hvorhari̍m ||

ja̱jñā̱naḥ | hari̍taḥ | vṛṣā̍ | viśva̍m | ā | bhā̱ti̱ | ro̱ca̱nam |
hari̍-aśvaḥ | hari̍tam | dha̱tte̱ | āyu̍dham | ā | vajra̍m | bā̱hvoḥ | hari̍m ||3.44.4||

3.44.5a indro̍ ha̱ryanta̱marju̍na̱ṁ vajra̍ṁ śu̱kraira̱bhīvṛ̍tam |
3.44.5c apā̍vṛṇo̱ddhari̍bhi̱radri̍bhiḥ su̱tamudgā hari̍bhirājata ||

indra̍ḥ | ha̱ryanta̍m | arju̍nam | vajra̍m | śu̱kraiḥ | a̱bhi-vṛ̍tam |
apa̍ | a̱vṛ̱ṇo̱t | hari̍-bhiḥ | adri̍-bhiḥ | su̱tam | ut | gāḥ | hari̍-bhiḥ | ā̱ja̱ta̱ ||3.44.5||


3.45.1a ā ma̱ndrairi̍ndra̱ hari̍bhiryā̱hi ma̱yūra̍romabhiḥ |
3.45.1c mā tvā̱ ke ci̱nni ya̍ma̱nviṁ na pā̱śino'ti̱ dhanve̍va̱ tām̐ i̍hi ||

ā | ma̱ndraiḥ | i̱ndra̱ | hari̍-bhiḥ | yā̱hi | ma̱yūra̍roma-bhiḥ |
mā | tvā̱ | ke | ci̱t | ni | ya̱ma̱n | vim | na | pā̱śina̍ḥ | ati̍ | dhanva̍-iva | tān | i̱hi̱ ||3.45.1||

3.45.2a vṛ̱tra̱khā̱do va̍laṁru̱jaḥ pu̱rāṁ da̱rmo a̱pāma̱jaḥ |
3.45.2c sthātā̱ ratha̍sya̱ haryo̍rabhisva̱ra indro̍ dṛ̱ḻhā ci̍dāru̱jaḥ ||

vṛ̱tra̱-khā̱daḥ | va̱la̱m-ru̱jaḥ | pu̱rām | da̱rmaḥ | a̱pām | a̱jaḥ |
sthātā̍ | ratha̍sya | haryo̍ḥ | a̱bhi̱-sva̱re | indra̍ḥ | dṛ̱ḻhā | ci̱t | ā̱-ru̱jaḥ ||3.45.2||

3.45.3a ga̱mbhī̱rām̐ u̍da̱dhīm̐ri̍va̱ kratu̍ṁ puṣyasi̱ gā i̍va |
3.45.3c pra su̍go̱pā yava̍saṁ dhe̱navo̍ yathā hra̱daṁ ku̱lyā i̍vāśata ||

ga̱mbhī̱rān | u̱da̱dhīn-i̍va | kratu̍m | pu̱ṣya̱si̱ | gāḥ-i̍va |
pra | su̱-go̱pāḥ | yava̍sam | dhe̱nava̍ḥ | ya̱thā̱ | hra̱dam | ku̱lyāḥ-i̍va | ā̱śa̱ta̱ ||3.45.3||

3.45.4a ā na̱stuja̍ṁ ra̱yiṁ bha̱rāṁśa̱ṁ na pra̍tijāna̱te |
3.45.4c vṛ̱kṣaṁ pa̱kvaṁ phala̍ma̱ṅkīva̍ dhūnu̱hīndra̍ sa̱ṁpāra̍ṇa̱ṁ vasu̍ ||

ā | na̱ḥ | tuja̍m | ra̱yim | bha̱ra̱ | aṁśa̍m | na | pra̱ti̱-jā̱na̱te |
vṛ̱kṣam | pa̱kvam | phala̍m | a̱ṅkī-i̍va | dhū̱nu̱hi̱ | indra̍ | sa̱m-pāra̍ṇam | vasu̍ ||3.45.4||

3.45.5a sva̱yuri̍ndra sva̱rāḻa̍si̱ smaddi̍ṣṭi̱ḥ svaya̍śastaraḥ |
3.45.5c sa vā̍vṛdhā̱na oja̍sā puruṣṭuta̱ bhavā̍ naḥ su̱śrava̍stamaḥ ||

sva̱-yuḥ | i̱ndra̱ | sva̱-rāṭ | a̱si̱ | smat-di̍ṣṭiḥ | svaya̍śaḥ-taraḥ |
saḥ | va̱vṛ̱dhā̱naḥ | oja̍sā | pu̱ru̱-stu̱ta̱ | bhava̍ | na̱ḥ | su̱śrava̍ḥ-tamaḥ ||3.45.5||


3.46.1a yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ |
3.46.1c ajū̍ryato va̱jriṇo̍ vī̱ryā̱3̱̍ṇīndra̍ śru̱tasya̍ maha̱to ma̱hāni̍ ||

yu̱dhmasya̍ | te̱ | vṛ̱ṣa̱bhasya̍ | sva̱-rāja̍ḥ | u̱grasya̍ | yūna̍ḥ | sthavi̍rasya | ghṛṣve̍ḥ |
ajū̍ryataḥ | va̱jriṇa̍ḥ | vī̱ryā̍ṇi | indra̍ | śru̱tasya̍ | ma̱ha̱taḥ | ma̱hāni̍ ||3.46.1||

3.46.2a ma̱hām̐ a̍si mahiṣa̱ vṛṣṇye̍bhirdhana̱spṛdu̍gra̱ saha̍māno a̱nyān |
3.46.2c eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ sa yo̱dhayā̍ ca kṣa̱yayā̍ ca̱ janā̍n ||

ma̱hān | a̱si̱ | ma̱hi̱ṣa̱ | vṛṣṇye̍bhiḥ | dha̱na̱-spṛt | u̱gra̱ | saha̍mānaḥ | a̱nyān |
eka̍ḥ | viśva̍sya | bhuva̍nasya | rājā̍ | saḥ | yo̱dhaya̍ | ca̱ | kṣa̱yaya̍ | ca̱ | janā̍n ||3.46.2||

3.46.3a pra mātrā̍bhī ririce̱ roca̍māna̱ḥ pra de̱vebhi̍rvi̱śvato̱ apra̍tītaḥ |
3.46.3c pra ma̱jmanā̍ di̱va indra̍ḥ pṛthi̱vyāḥ prororma̱ho a̱ntari̍kṣādṛjī̱ṣī ||

pra | mātrā̍bhiḥ | ri̱ri̱ce̱ | roca̍mānaḥ | pra | de̱vebhi̍ḥ | vi̱śvata̍ḥ | apra̍ti-itaḥ |
pra | ma̱jmanā̍ | di̱vaḥ | indra̍ḥ | pṛ̱thi̱vyāḥ | pra | u̱roḥ | ma̱haḥ | a̱ntari̍kṣāt | ṛ̱jī̱ṣī ||3.46.3||

3.46.4a u̱ruṁ ga̍bhī̱raṁ ja̱nuṣā̱bhyu1̱̍graṁ vi̱śvavya̍casamava̱taṁ ma̍tī̱nām |
3.46.4c indra̱ṁ somā̍saḥ pra̱divi̍ su̱tāsa̍ḥ samu̱draṁ na sra̱vata̱ ā vi̍śanti ||

u̱rum | ga̱bhī̱ram | ja̱nuṣā̍ | a̱bhi | u̱gram | vi̱śva-vya̍casam | a̱va̱tam | ma̱tī̱nām |
indra̍m | somā̍saḥ | pra̱-divi̍ | su̱tāsa̍ḥ | sa̱mu̱dram | na | sra̱vata̍ḥ | ā | vi̱śa̱nti̱ ||3.46.4||

3.46.5a yaṁ soma̍mindra pṛthi̱vīdyāvā̱ garbha̱ṁ na mā̱tā bi̍bhṛ̱tastvā̱yā |
3.46.5c taṁ te̍ hinvanti̱ tamu̍ te mṛjantyadhva̱ryavo̍ vṛṣabha̱ pāta̱vā u̍ ||

yam | soma̍m | i̱ndra̱ | pṛ̱thi̱vīdyāvā̍ | garbha̍m | na | mā̱tā | bi̱bhṛ̱taḥ | tvā̱-yā |
tam | te̱ | hi̱nva̱nti̱ | tam | ū̱m̐ iti̍ | te̱ | mṛ̱ja̱nti̱ | a̱dhva̱ryava̍ḥ | vṛ̱ṣa̱bha̱ | pāta̱vai | ū̱m̐ iti̍ ||3.46.5||


3.47.1a ma̱rutvā̍m̐ indra vṛṣa̱bho raṇā̍ya̱ pibā̱ soma̍manuṣva̱dhaṁ madā̍ya |
3.47.1c ā si̍ñcasva ja̱ṭhare̱ madhva̍ ū̱rmiṁ tvaṁ rājā̍si pra̱diva̍ḥ su̱tānā̍m ||

ma̱rutvā̍n | i̱ndra̱ | vṛ̱ṣa̱bhaḥ | raṇā̍ya | piba̍ | soma̍m | a̱nu̱-sva̱dham | madā̍ya |
ā | si̱ñca̱sva̱ | ja̱ṭhare̍ | madhva̍ḥ | ū̱rmim | tvam | rājā̍ | a̱si̱ | pra̱-diva̍ḥ | su̱tānā̍m ||3.47.1||

3.47.2a sa̱joṣā̍ indra̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍ṁ piba vṛtra̱hā śū̍ra vi̱dvān |
3.47.2c ja̱hi śatrū̱m̐rapa̱ mṛdho̍ nuda̱svāthābha̍yaṁ kṛṇuhi vi̱śvato̍ naḥ ||

sa̱-joṣā̍ḥ | i̱ndra̱ | sa-ga̍ṇaḥ | ma̱rut-bhi̍ḥ | soma̍m | pi̱ba̱ | vṛ̱tra̱-hā | śū̱ra̱ | vi̱dvān |
ja̱hi | śatrū̍n | apa̍ | mṛdha̍ḥ | nu̱da̱sva̱ | atha̍ | abha̍yam | kṛ̱ṇu̱hi̱ | vi̱śvata̍ḥ | na̱ḥ ||3.47.2||

3.47.3a u̱ta ṛ̱tubhi̍rṛtupāḥ pāhi̱ soma̱mindra̍ de̱vebhi̱ḥ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.47.3c yām̐ ābha̍jo ma̱ruto̱ ye tvānvaha̍nvṛ̱tramada̍dhu̱stubhya̱moja̍ḥ ||

u̱ta | ṛ̱tu-bhi̍ḥ | ṛ̱tu̱-pāḥ | pā̱hi̱ | soma̍m | indra̍ | de̱vebhi̍ḥ | sakhi̍-bhiḥ | su̱tam | na̱ḥ |
yān | ā | abha̍jaḥ | ma̱ruta̍ḥ | ye | tvā̱ | anu̍ | aha̍n | vṛ̱tram | ada̍dhuḥ | tubhya̍m | oja̍ḥ ||3.47.3||

3.47.4a ye tvā̍hi̱hatye̍ maghava̱nnava̍rdha̱nye śā̍mba̱re ha̍rivo̱ ye gavi̍ṣṭau |
3.47.4c ye tvā̍ nū̱nama̍nu̱mada̍nti̱ viprā̱ḥ pibe̍ndra̱ soma̱ṁ saga̍ṇo ma̱rudbhi̍ḥ ||

ye | tvā̱ | a̱hi̱-hatye̍ | ma̱gha̱-va̱n | ava̍rdhan | ye | śā̱mba̱re | ha̱ri̱-va̱ḥ | ye | go-i̍ṣṭau |
ye | tvā̱ | nū̱nam | a̱nu̱-mada̍nti | viprā̍ḥ | piba̍ | i̱ndra̱ | soma̍m | sa-ga̍ṇaḥ | ma̱rut-bhi̍ḥ ||3.47.4||

3.47.5a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱namaka̍vāriṁ di̱vyaṁ śā̱samindra̍m |
3.47.5c vi̱śvā̱sāha̱mava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dāmi̱ha taṁ hu̍vema ||

ma̱rutva̍ntam | vṛ̱ṣa̱bham | va̱vṛ̱dhā̱nam | aka̍va-arim | di̱vyam | śā̱sam | indra̍m |
vi̱śva̱-saha̍m | ava̍se | nūta̍nāya | u̱gram | sa̱ha̱ḥ-dām | i̱ha | tam | hu̱ve̱ma̱ ||3.47.5||


3.48.1a sa̱dyo ha̍ jā̱to vṛ̍ṣa̱bhaḥ ka̱nīna̱ḥ prabha̍rtumāva̱dandha̍saḥ su̱tasya̍ |
3.48.1c sā̱dhoḥ pi̍ba pratikā̱maṁ yathā̍ te̱ rasā̍śiraḥ pratha̱maṁ so̱myasya̍ ||

sa̱dyaḥ | ha̱ | jā̱taḥ | vṛ̱ṣa̱bhaḥ | ka̱nīna̍ḥ | pra-bha̍rtum | ā̱va̱t | andha̍saḥ | su̱tasya̍ |
sā̱dhoḥ | pi̱ba̱ | pra̱ti̱-kā̱mam | yathā̍ | te̱ | rasa̍-āśiraḥ | pra̱tha̱mam | so̱myasya̍ ||3.48.1||

3.48.2a yajjāya̍thā̱stadaha̍rasya̱ kāme̱ṁ'śoḥ pī̱yūṣa̍mapibo giri̱ṣṭhām |
3.48.2c taṁ te̍ mā̱tā pari̱ yoṣā̱ jani̍trī ma̱haḥ pi̱turdama̱ āsi̍ñca̱dagre̍ ||

yat | jāya̍thāḥ | tat | aha̍ḥ | a̱sya̱ | kāme̍ | a̱ṁśoḥ | pī̱yūṣa̍m | a̱pi̱ba̱ḥ | gi̱ri̱-sthām |
tam | te̱ | mā̱tā | pari̍ | yoṣā̍ | jani̍trī | ma̱haḥ | pi̱tuḥ | dame̍ | ā | a̱si̱ñca̱t | agre̍ ||3.48.2||

3.48.3a u̱pa̱sthāya̍ mā̱tara̱manna̍maiṭṭa ti̱gmama̍paśyada̱bhi soma̱mūdha̍ḥ |
3.48.3c pra̱yā̱vaya̍nnacara̱dgṛtso̍ a̱nyānma̱hāni̍ cakre puru̱dhapra̍tīkaḥ ||

u̱pa̱-sthāya̍ | mā̱tara̍m | anna̍m | ai̱ṭṭa̱ | ti̱gmam | a̱pa̱śya̱t | a̱bhi | soma̍m | ūdha̍ḥ |
pra̱-ya̱vaya̍n | a̱ca̱ra̱t | gṛtsa̍ḥ | a̱nyān | ma̱hāni̍ | ca̱kre̱ | pu̱ru̱dha-pra̍tīkaḥ ||3.48.3||

3.48.4a u̱grastu̍rā̱ṣāḻa̱bhibhū̍tyojā yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
3.48.4c tvaṣṭā̍ra̱mindro̍ ja̱nuṣā̍bhi̱bhūyā̱muṣyā̱ soma̍mapibacca̱mūṣu̍ ||

u̱graḥ | tu̱rā̱ṣāṭ | a̱bhibhū̍ti-ojāḥ | ya̱thā̱-va̱śam | ta̱nva̍m | ca̱kre̱ | e̱ṣaḥ |
tvaṣṭā̍ram | indra̍ḥ | ja̱nuṣā̍ | a̱bhi̱-bhūya̍ | ā̱-muṣya̍ | soma̍m | a̱pi̱ba̱t | ca̱mūṣu̍ ||3.48.4||

3.48.5a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.48.5c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.48.5||


3.49.1a śaṁsā̍ ma̱hāmindra̱ṁ yasmi̱nviśvā̱ ā kṛ̱ṣṭaya̍ḥ soma̱pāḥ kāma̱mavya̍n |
3.49.1c yaṁ su̱kratu̍ṁ dhi̱ṣaṇe̍ vibhvata̱ṣṭaṁ gha̱naṁ vṛ̱trāṇā̍ṁ ja̱naya̍nta de̱vāḥ ||

śaṁsa̍ | ma̱hām | indra̍m | yasmi̍n | viśvā̍ḥ | ā | kṛ̱ṣṭaya̍ḥ | so̱ma̱-pāḥ | kāma̍m | avya̍n |
yam | su̱-kratu̍m | dhi̱ṣaṇe̱ iti̍ | vi̱bhva̱-ta̱ṣṭam | gha̱nam | vṛ̱trāṇā̍m | ja̱naya̍nta | de̱vāḥ ||3.49.1||

3.49.2a yaṁ nu naki̱ḥ pṛta̍nāsu sva̱rāja̍ṁ dvi̱tā tara̍ti̱ nṛta̍maṁ hari̱ṣṭhām |
3.49.2c i̱nata̍ma̱ḥ satva̍bhi̱ryo ha̍ śū̱ṣaiḥ pṛ̍thu̱jrayā̍ aminā̱dāyu̱rdasyo̍ḥ ||

yam | nu | naki̍ḥ | pṛta̍nāsu | sva̱-rāja̍m | dvi̱tā | tara̍ti | nṛ-ta̍mam | ha̱ri̱-sthām |
i̱na-ta̍maḥ | satva̍-bhiḥ | yaḥ | ha̱ | śū̱ṣaiḥ | pṛ̱thu̱-jrayā̍ḥ | a̱mi̱nā̱t | āyu̍ḥ | dasyo̍ḥ ||3.49.2||

3.49.3a sa̱hāvā̍ pṛ̱tsu ta̱raṇi̱rnārvā̍ vyāna̱śī roda̍sī me̱hanā̍vān |
3.49.3c bhago̱ na kā̱re havyo̍ matī̱nāṁ pi̱teva̱ cāru̍ḥ su̱havo̍ vayo̱dhāḥ ||

sa̱ha-vā̍ | pṛ̱t-su | ta̱raṇi̍ḥ | na | arvā̍ | vi̱-ā̱na̱śiḥ | roda̍sī̱ iti̍ | me̱hanā̍-vān |
bhaga̍ḥ | na | kā̱re | havya̍ḥ | ma̱tī̱nām | pi̱tā-i̍va | cāru̍ḥ | su̱-hava̍ḥ | va̱ya̱ḥ-dhāḥ ||3.49.3||

3.49.4a dha̱rtā di̱vo raja̍saspṛ̱ṣṭa ū̱rdhvo ratho̱ na vā̱yurvasu̍bhirni̱yutvā̍n |
3.49.4c kṣa̱pāṁ va̱stā ja̍ni̱tā sūrya̍sya̱ vibha̍ktā bhā̱gaṁ dhi̱ṣaṇe̍va̱ vāja̍m ||

dha̱rtā | di̱vaḥ | raja̍saḥ | pṛ̱ṣṭaḥ | ū̱rdhvaḥ | ratha̍ḥ | na | vā̱yuḥ | vasu̍-bhiḥ | ni̱yutvā̍n |
kṣa̱pām | va̱stā | ja̱ni̱tā | sūrya̍sya | vi-bha̍ktā | bhā̱gam | dhi̱ṣaṇā̍-iva | vāja̍m ||3.49.4||

3.49.5a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.49.5c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.49.5||


3.50.1a indra̱ḥ svāhā̍ pibatu̱ yasya̱ soma̍ ā̱gatyā̱ tumro̍ vṛṣa̱bho ma̱rutvā̍n |
3.50.1c oru̱vyacā̍ḥ pṛṇatāme̱bhirannai̱rāsya̍ ha̱vista̱nva1̱̍ḥ kāma̍mṛdhyāḥ ||

indra̍ḥ | svāhā̍ | pi̱ba̱tu̱ | yasya̍ | soma̍ḥ | ā̱-gatya̍ | tumra̍ḥ | vṛ̱ṣa̱bhaḥ | ma̱rutvā̍n |
ā | u̱ru̱-vyacā̍ḥ | pṛ̱ṇa̱tā̱m | e̱bhiḥ | annai̍ḥ | ā | a̱sya̱ | ha̱viḥ | ta̱nva̍ḥ | kāma̍m | ṛ̱dhyā̱ḥ ||3.50.1||

3.50.2a ā te̍ sapa̱ryū ja̱vase̍ yunajmi̱ yayo̱ranu̍ pra̱diva̍ḥ śru̱ṣṭimāva̍ḥ |
3.50.2c i̱ha tvā̍ dheyu̱rhara̍yaḥ suśipra̱ pibā̱ tva1̱̍sya suṣu̍tasya̱ cāro̍ḥ ||

ā | te̱ | sa̱pa̱ryū iti̍ | ja̱vase̍ | yu̱na̱jmi̱ | yayo̍ḥ | anu̍ | pra̱-diva̍ḥ | śru̱ṣṭim | āva̍ḥ |
i̱ha | tvā̱ | dhe̱yu̱ḥ | hara̍yaḥ | su̱-śi̱pra̱ | piba̍ | tu | a̱sya | su-su̍tasya | cāro̍ḥ ||3.50.2||

3.50.3a gobhi̍rmimi̱kṣuṁ da̍dhire supā̱ramindra̱ṁ jyaiṣṭhyā̍ya̱ dhāya̍se gṛṇā̱nāḥ |
3.50.3c ma̱ndā̱naḥ soma̍ṁ papi̱vām̐ ṛ̍jīṣi̱ntsama̱smabhya̍ṁ puru̱dhā gā i̍ṣaṇya ||

gobhi̍ḥ | mi̱mi̱kṣum | da̱dhi̱re̱ | su̱-pā̱ram | indra̍m | jyaiṣṭhyā̍ya | dhāya̍se | gṛ̱ṇā̱nāḥ |
ma̱ndā̱naḥ | soma̍m | pa̱pi̱-vān | ṛ̱jī̱ṣi̱n | sam | a̱smabhya̍m | pu̱ru̱dhā | gāḥ | i̱ṣa̱ṇya̱ ||3.50.3||

3.50.4a i̱maṁ kāma̍ṁ mandayā̱ gobhi̱raśvai̍śca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍śca |
3.50.4c sva̱ryavo̍ ma̱tibhi̱stubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

i̱mam | kāma̍m | ma̱nda̱ya̱ | go-bhi̍ḥ | aśvai̍ḥ | ca̱ndra-va̍tā | rādha̍sā | pa̱pratha̍ḥ | ca̱ |
sva̱ḥ-yava̍ḥ | ma̱ti-bhi̍ḥ | tubhya̍m | viprā̍ḥ | indrā̍ya | vāha̍ḥ | ku̱śi̱kāsa̍ḥ | a̱kra̱n ||3.50.4||

3.50.5a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.50.5c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||3.50.5||


3.51.1a ca̱rṣa̱ṇī̱dhṛta̍ṁ ma̱ghavā̍namu̱kthya1̱̍mindra̱ṁ giro̍ bṛha̱tīra̱bhya̍nūṣata |
3.51.1c vā̱vṛ̱dhā̱naṁ pu̍ruhū̱taṁ su̍vṛ̱ktibhi̱rama̍rtya̱ṁ jara̍māṇaṁ di̱vedi̍ve ||

ca̱rṣa̱ṇi̱-dhṛta̍m | ma̱gha-vā̍nam | u̱kthya̍m | indra̍m | gira̍ḥ | bṛ̱ha̱tīḥ | a̱bhi | a̱nū̱ṣa̱ta̱ |
va̱vṛ̱dhā̱nam | pu̱ru̱-hū̱tam | su̱vṛ̱kti-bhi̍ḥ | ama̍rtyam | jara̍māṇam | di̱ve-di̍ve ||3.51.1||

3.51.2a śa̱takra̍tumarṇa̱vaṁ śā̱kina̱ṁ nara̱ṁ giro̍ ma̱ indra̱mupa̍ yanti vi̱śvata̍ḥ |
3.51.2c vā̱ja̱sani̍ṁ pū̱rbhida̱ṁ tūrṇi̍ma̱ptura̍ṁ dhāma̱sāca̍mabhi̱ṣāca̍ṁ sva̱rvida̍m ||

śa̱ta-kra̍tum | a̱rṇa̱vam | śā̱kina̍m | nara̍m | gira̍ḥ | me̱ | indra̍m | upa̍ | ya̱nti̱ | vi̱śvata̍ḥ |
vā̱ja̱-sani̍m | pū̱ḥ-bhida̍m | tūrṇi̍m | a̱p-tura̍m | dhā̱ma̱-sāca̍m | a̱bhi̱-sāca̍m | sva̱ḥ-vida̍m ||3.51.2||

3.51.3a ā̱ka̱re vaso̍rjari̱tā pa̍nasyate'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati |
3.51.3c vi̱vasva̍ta̱ḥ sada̍na̱ ā hi pi̍pri̱ye sa̍trā̱sāha̍mabhimāti̱hana̍ṁ stuhi ||

ā̱-ka̱re | vaso̍ḥ | ja̱ri̱tā | pa̱na̱sya̱te̱ | a̱ne̱hasa̍ḥ | stubha̍ḥ | indra̍ḥ | du̱va̱sya̱ti̱ |
vi̱vasva̍taḥ | sada̍ne | ā | hi | pi̱pri̱ye | sa̱trā̱-saha̍m | a̱bhi̱mā̱ti̱-hana̍m | stu̱hi̱ ||3.51.3||

3.51.4a nṛ̱ṇāmu̍ tvā̱ nṛta̍maṁ gī̱rbhiru̱kthaira̱bhi pra vī̱rama̍rcatā sa̱bādha̍ḥ |
3.51.4c saṁ saha̍se purumā̱yo ji̍hīte̱ namo̍ asya pra̱diva̱ eka̍ īśe ||

nṛ̱ṇām | ū̱m̐ iti̍ | tvā̱ | nṛ-ta̍mam | gī̱ḥ-bhiḥ | u̱kthaiḥ | a̱bhi | pra | vī̱ram | a̱rca̱ta̱ | sa̱-bādha̍ḥ |
sam | saha̍se | pu̱ru̱-mā̱yaḥ | ji̱hī̱te̱ | nama̍ḥ | a̱sya̱ | pra̱-diva̍ḥ | eka̍ḥ | ī̱śe̱ ||3.51.4||

3.51.5a pū̱rvīra̍sya ni̱ṣṣidho̱ martye̍ṣu pu̱rū vasū̍ni pṛthi̱vī bi̍bharti |
3.51.5c indrā̍ya̱ dyāva̱ oṣa̍dhīru̱tāpo̍ ra̱yiṁ ra̍kṣanti jī̱rayo̱ vanā̍ni ||

pū̱rvīḥ | a̱sya̱ | ni̱ḥ-sidha̍ḥ | martye̍ṣu | pu̱ru | vasū̍ni | pṛ̱thi̱vī | bi̱bha̱rti̱ |
indrā̍ya | dyāva̍ḥ | oṣa̍dhīḥ | u̱ta | āpa̍ḥ | ra̱yim | ra̱kṣa̱nti̱ | jī̱raya̍ḥ | vanā̍ni ||3.51.5||

3.51.6a tubhya̱ṁ brahmā̍ṇi̱ gira̍ indra̱ tubhya̍ṁ sa̱trā da̍dhire harivo ju̱ṣasva̍ |
3.51.6c bo̱dhyā̱3̱̍pirava̍so̱ nūta̍nasya̱ sakhe̍ vaso jari̱tṛbhyo̱ vayo̍ dhāḥ ||

tubhya̍m | brahmā̍ṇi | gira̍ḥ | i̱ndra̱ | tubhya̍m | sa̱trā | da̱dhi̱re̱ | ha̱ri̱-va̱ḥ | ju̱ṣasva̍ |
bo̱dhi | ā̱piḥ | ava̍saḥ | nūta̍nasya | sakhe̍ | va̱so̱ iti̍ | ja̱ri̱tṛ-bhya̍ḥ | vaya̍ḥ | dhā̱ḥ ||3.51.6||

3.51.7a indra̍ marutva i̱ha pā̍hi̱ soma̱ṁ yathā̍ śāryā̱te api̍baḥ su̱tasya̍ |
3.51.7c tava̱ praṇī̍tī̱ tava̍ śūra̱ śarma̱nnā vi̍vāsanti ka̱vaya̍ḥ suya̱jñāḥ ||

indra̍ | ma̱ru̱tva̱ḥ | i̱ha | pā̱hi̱ | soma̍m | yathā̍ | śā̱ryā̱te | api̍baḥ | su̱tasya̍ |
tava̍ | pra-nī̍tī | tava̍ | śū̱ra̱ | śarma̍n | ā | vi̱vā̱sa̱nti̱ | ka̱vaya̍ḥ | su̱-ya̱jñāḥ ||3.51.7||

3.51.8a sa vā̍vaśā̱na i̱ha pā̍hi̱ soma̍ṁ ma̱rudbhi̍rindra̱ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.51.8c jā̱taṁ yattvā̱ pari̍ de̱vā abhū̍ṣanma̱he bharā̍ya puruhūta̱ viśve̍ ||

saḥ | vā̱va̱śā̱naḥ | i̱ha | pā̱hi̱ | soma̍m | ma̱rut-bhi̍ḥ | i̱ndra̱ | sakhi̍-bhiḥ | su̱tam | na̱ḥ |
jā̱tam | yat | tvā̱ | pari̍ | de̱vāḥ | abhū̍ṣan | ma̱he | bharā̍ya | pu̱ru̱-hū̱ta̱ | viśve̍ ||3.51.8||

3.51.9a a̱ptūrye̍ maruta ā̱pire̱ṣo'ma̍nda̱nnindra̱manu̱ dāti̍vārāḥ |
3.51.9c tebhi̍ḥ sā̱kaṁ pi̍batu vṛtrakhā̱daḥ su̱taṁ soma̍ṁ dā̱śuṣa̱ḥ sve sa̱dhasthe̍ ||

a̱p-tūrye̍ | ma̱ru̱ta̱ḥ | ā̱piḥ | e̱ṣaḥ | ama̍ndan | indra̍m | anu̍ | dāti̍-vārāḥ |
tebhi̍ḥ | sā̱kam | pi̱ba̱tu̱ | vṛ̱tra̱-khā̱daḥ | su̱tam | soma̍m | dā̱śuṣa̍ḥ | sve | sa̱dha-sthe̍ ||3.51.9||

3.51.10a i̱daṁ hyanvoja̍sā su̱taṁ rā̍dhānāṁ pate |
3.51.10c pibā̱ tva1̱̍sya gi̍rvaṇaḥ ||

i̱dam | hi | anu̍ | oja̍sā | su̱tam | rā̱dhā̱nā̱m | pa̱te̱ |
piba̍ | tu | a̱sya | gi̱rva̱ṇa̱ḥ ||3.51.10||

3.51.11a yaste̱ anu̍ sva̱dhāmasa̍tsu̱te ni ya̍ccha ta̱nva̍m |
3.51.11c sa tvā̍ mamattu so̱myam ||

yaḥ | te̱ | anu̍ | sva̱dhām | asa̍t | su̱te | ni | ya̱ccha̱ | ta̱nva̍m |
saḥ | tvā̱ | ma̱ma̱ttu̱ | so̱myam ||3.51.11||

3.51.12a pra te̍ aśnotu ku̱kṣyoḥ prendra̱ brahma̍ṇā̱ śira̍ḥ |
3.51.12c pra bā̱hū śū̍ra̱ rādha̍se ||

pra | te̱ | a̱śno̱tu̱ | ku̱kṣyoḥ | pra | i̱ndra̱ | brahma̍ṇā | śira̍ḥ |
pra | bā̱hū iti̍ | śū̱ra̱ | rādha̍se ||3.51.12||


3.52.1a dhā̱nāva̍ntaṁ kara̱mbhiṇa̍mapū̱pava̍ntamu̱kthina̍m |
3.52.1c indra̍ prā̱tarju̍ṣasva naḥ ||

dhā̱nā-va̍ntam | ka̱ra̱mbhiṇa̍m | a̱pū̱pa-va̍ntam | u̱kthina̍m |
indra̍ | prā̱taḥ | ju̱ṣa̱sva̱ | na̱ḥ ||3.52.1||

3.52.2a pu̱ro̱ḻāśa̍ṁ paca̱tya̍ṁ ju̱ṣasve̱ndrā gu̍rasva ca |
3.52.2c tubhya̍ṁ ha̱vyāni̍ sisrate ||

pu̱ro̱ḻāśa̍m | pa̱ca̱tya̍m | ju̱ṣasva̍ | i̱ndra̱ | ā | gu̱ra̱sva̱ | ca̱ |
tubhya̍m | ha̱vyāni̍ | si̱sra̱te̱ ||3.52.2||

3.52.3a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍śca naḥ |
3.52.3c va̱dhū̱yuri̍va̱ yoṣa̍ṇām ||

pu̱ro̱ḻāśa̍m | ca̱ | na̱ḥ | ghasa̍ḥ | jo̱ṣayā̍se | gira̍ḥ | ca̱ | na̱ḥ |
va̱dhū̱yuḥ-i̍va | yoṣa̍ṇām ||3.52.3||

3.52.4a pu̱ro̱ḻāśa̍ṁ sanaśruta prātaḥsā̱ve ju̍ṣasva naḥ |
3.52.4c indra̱ kratu̱rhi te̍ bṛ̱han ||

pu̱ro̱ḻāśa̍m | sa̱na̱-śru̱ta̱ | prā̱ta̱ḥ-sā̱ve | ju̱ṣa̱sva̱ | na̱ḥ |
indra̍ | kratu̍ḥ | hi | te̱ | bṛ̱han ||3.52.4||

3.52.5a mādhya̍ṁdinasya̱ sava̍nasya dhā̱nāḥ pu̍ro̱ḻāśa̍mindra kṛṣve̱ha cāru̍m |
3.52.5c pra yatsto̱tā ja̍ri̱tā tūrṇya̍rtho vṛṣā̱yamā̍ṇa̱ upa̍ gī̱rbhirīṭṭe̍ ||

mādhya̍ṁdinasya | sava̍nasya | dhā̱nāḥ | pu̱ro̱ḻāśa̍m | i̱ndra̱ | kṛ̱ṣva̱ | i̱ha | cāru̍m |
pra | yat | sto̱tā | ja̱ri̱tā | tūrṇi̍-arthaḥ | vṛ̱ṣa̱-yamā̍ṇaḥ | upa̍ | gī̱ḥ-bhiḥ | īṭṭe̍ ||3.52.5||

3.52.6a tṛ̱tīye̍ dhā̱nāḥ sava̍ne puruṣṭuta puro̱ḻāśa̱māhu̍taṁ māmahasva naḥ |
3.52.6c ṛ̱bhu̱manta̱ṁ vāja̍vantaṁ tvā kave̱ praya̍svanta̱ upa̍ śikṣema dhī̱tibhi̍ḥ ||

tṛ̱tīye̍ | dhā̱nāḥ | sava̍ne | pu̱ru̱-stu̱ta̱ | pu̱ro̱ḻāśa̍m | ā-hu̍tam | ma̱ma̱ha̱sva̱ | na̱ḥ |
ṛ̱bhu̱-manta̍m | vāja̍-vantam | tvā̱ | ka̱ve̱ | praya̍svantaḥ | upa̍ | śi̱kṣe̱ma̱ | dhī̱ti-bhi̍ḥ ||3.52.6||

3.52.7a pū̱ṣa̱ṇvate̍ te cakṛmā kara̱mbhaṁ hari̍vate̱ harya̍śvāya dhā̱nāḥ |
3.52.7c a̱pū̱pama̍ddhi̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍ṁ piba vṛtra̱hā śū̍ra vi̱dvān ||

pū̱ṣa̱ṇ-vate̍ | te̱ | ca̱kṛ̱ma̱ | ka̱ra̱mbham | hari̍-vate | hari̍-aśvāya | dhā̱nāḥ |
a̱pū̱pam | a̱ddhi̱ | sa-ga̍ṇaḥ | ma̱rut-bhi̍ḥ | soma̍m | pi̱ba̱ | vṛ̱tra̱-hā | śū̱ra̱ | vi̱dvān ||3.52.7||

3.52.8a prati̍ dhā̱nā bha̍rata̱ tūya̍masmai puro̱ḻāśa̍ṁ vī̱rata̍māya nṛ̱ṇām |
3.52.8c di̱vedi̍ve sa̱dṛśī̍rindra̱ tubhya̱ṁ vardha̍ntu tvā soma̱peyā̍ya dhṛṣṇo ||

prati̍ | dhā̱nāḥ | bha̱ra̱ta̱ | tūya̍m | a̱smai̱ | pu̱ro̱ḻāśa̍m | vī̱ra-ta̍māya | nṛ̱ṇām |
di̱ve-di̍ve | sa̱-dṛśī̍ḥ | i̱ndra̱ | tubhya̍m | vardha̍ntu | tvā̱ | so̱ma̱-peyā̍ya | dhṛ̱ṣṇo̱ iti̍ ||3.52.8||


3.53.1a indrā̍parvatā bṛha̱tā rathe̍na vā̱mīriṣa̱ ā va̍hataṁ su̱vīrā̍ḥ |
3.53.1c vī̱taṁ ha̱vyānya̍dhva̱reṣu̍ devā̱ vardhe̍thāṁ gī̱rbhiriḻa̍yā̱ mada̍ntā ||

indrā̍parvatā | bṛ̱ha̱tā | rathe̍na | vā̱mīḥ | iṣa̍ḥ | ā | va̱ha̱ta̱m | su̱-vīrā̍ḥ |
vī̱tam | ha̱vyāni̍ | a̱dhva̱reṣu̍ | de̱vā̱ | vardhe̍thām | gī̱ḥ-bhiḥ | iḻa̍yā | mada̍ntā ||3.53.1||

3.53.2a tiṣṭhā̱ su ka̍ṁ maghava̱nmā parā̍ gā̱ḥ soma̍sya̱ nu tvā̱ suṣu̍tasya yakṣi |
3.53.2c pi̱turna pu̱traḥ sica̱mā ra̍bhe ta̱ indra̱ svādi̍ṣṭhayā gi̱rā śa̍cīvaḥ ||

tiṣṭha̍ | su | ka̱m | ma̱gha̱-va̱n | mā | parā̍ | gā̱ḥ | soma̍sya | nu | tvā̱ | su-su̍tasya | ya̱kṣi̱ |
pi̱tuḥ | na | pu̱traḥ | sica̍m | ā | ra̱bhe̱ | te̱ | indra̍ | svādi̍ṣṭhayā | gi̱rā | śa̱cī̱-va̱ḥ ||3.53.2||

3.53.3a śaṁsā̍vādhvaryo̱ prati̍ me gṛṇī̱hīndrā̍ya̱ vāha̍ḥ kṛṇavāva̱ juṣṭa̍m |
3.53.3c edaṁ ba̱rhiryaja̍mānasya sī̱dāthā̍ ca bhūdu̱kthamindrā̍ya śa̱stam ||

śaṁsā̍va | a̱dhva̱ryo̱ iti̍ | prati̍ | me̱ | gṛ̱ṇī̱hi̱ | indrā̍ya | vāha̍ḥ | kṛ̱ṇa̱vā̱va̱ | juṣṭa̍m |
ā | i̱dam | ba̱rhiḥ | yaja̍mānasya | sī̱da̱ | atha̍ | ca̱ | bhū̱t | u̱ktham | indrā̍ya | śa̱stam ||3.53.3||

3.53.4a jā̱yedasta̍ṁ maghava̱ntsedu̱ yoni̱stadittvā̍ yu̱ktā hara̍yo vahantu |
3.53.4c ya̱dā ka̱dā ca̍ su̱navā̍ma̱ soma̍ma̱gniṣṭvā̍ dū̱to dha̍nvā̱tyaccha̍ ||

jā̱yā | it | asta̍m | ma̱gha̱-va̱n | sā | it | ū̱m̐ iti̍ | yoni̍ḥ | tat | it | tvā̱ | yu̱ktāḥ | hara̍yaḥ | va̱ha̱ntu̱ |
ya̱dā | ka̱dā | ca̱ | su̱navā̍ma | soma̍m | a̱gniḥ | tvā̱ | dū̱taḥ | dha̱nvā̱ti̱ | accha̍ ||3.53.4||

3.53.5a parā̍ yāhi maghava̱nnā ca̍ yā̱hīndra̍ bhrātarubha̱yatrā̍ te̱ artha̍m |
3.53.5c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ rāsa̍bhasya ||

parā̍ | yā̱hi̱ | ma̱gha̱-va̱n | ā | ca̱ | yā̱hi̱ | indra̍ | bhrā̱ta̱ḥ | u̱bha̱yatra̍ | te̱ | artha̍m |
yatra̍ | ratha̍sya | bṛ̱ha̱taḥ | ni̱-dhāna̍m | vi̱-moca̍nam | vā̱jina̍ḥ | rāsa̍bhasya ||3.53.5||

3.53.6a apā̱ḥ soma̱masta̍mindra̱ pra yā̍hi kalyā̱ṇīrjā̱yā su̱raṇa̍ṁ gṛ̱he te̍ |
3.53.6c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ dakṣi̍ṇāvat ||

apā̍ḥ | soma̍m | asta̍m | i̱ndra̱ | pra | yā̱hi̱ | ka̱lyā̱ṇīḥ | jā̱yā | su̱-raṇa̍m | gṛ̱he | te̱ |
yatra̍ | ratha̍sya | bṛ̱ha̱taḥ | ni̱-dhāna̍m | vi̱-moca̍nam | vā̱jina̍ḥ | dakṣi̍ṇā-vat ||3.53.6||

3.53.7a i̱me bho̱jā aṅgi̍raso̱ virū̍pā di̱vaspu̱trāso̱ asu̍rasya vī̱rāḥ |
3.53.7c vi̱śvāmi̍trāya̱ dada̍to ma̱ghāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||

i̱me | bho̱jāḥ | aṅgi̍rasaḥ | vi-rū̍pāḥ | di̱vaḥ | pu̱trāsa̍ḥ | asu̍rasya | vī̱rāḥ |
vi̱śvāmi̍trāya | dada̍taḥ | ma̱ghāni̍ | sa̱ha̱sra̱-sā̱ve | pra | ti̱ra̱nte̱ | āyu̍ḥ ||3.53.7||

3.53.8a rū̱paṁrū̍paṁ ma̱ghavā̍ bobhavīti mā̱yāḥ kṛ̍ṇvā̱nasta̱nvaṁ1̱̍ pari̱ svām |
3.53.8c triryaddi̱vaḥ pari̍ muhū̱rtamāgā̱tsvairmantrai̱ranṛ̍tupā ṛ̱tāvā̍ ||

rū̱pam-rū̍pam | ma̱gha-vā̍ | bo̱bha̱vī̱ti̱ | mā̱yāḥ | kṛ̱ṇvā̱naḥ | ta̱nva̍m | pari̍ | svām |
triḥ | yat | di̱vaḥ | pari̍ | mu̱hū̱rtam | ā | agā̍t | svaiḥ | mantrai̍ḥ | anṛ̍tu-pāḥ | ṛ̱ta-vā̍ ||3.53.8||

3.53.9a ma̱hām̐ ṛṣi̍rdeva̱jā de̱vajū̱to'sta̍bhnā̱tsindhu̍marṇa̱vaṁ nṛ̱cakṣā̍ḥ |
3.53.9c vi̱śvāmi̍tro̱ yadava̍hatsu̱dāsa̱mapri̍yāyata kuśi̱kebhi̱rindra̍ḥ ||

ma̱hān | ṛṣi̍ḥ | de̱va̱-jāḥ | de̱va-jū̍taḥ | asta̍bhnāt | sindhu̍m | a̱rṇa̱vam | nṛ̱-cakṣā̍ḥ |
vi̱śvāmi̍traḥ | yat | ava̍hat | su̱-dāsa̍m | apri̍yāyata | ku̱śi̱kebhi̍ḥ | indra̍ḥ ||3.53.9||

3.53.10a ha̱ṁsā i̍va kṛṇutha̱ śloka̱madri̍bhi̱rmada̍nto gī̱rbhira̍dhva̱re su̱te sacā̍ |
3.53.10c de̱vebhi̍rviprā ṛṣayo nṛcakṣaso̱ vi pi̍badhvaṁ kuśikāḥ so̱myaṁ madhu̍ ||

ha̱ṁsāḥ-i̍va | kṛ̱ṇu̱tha̱ | śloka̍m | adri̍-bhiḥ | mada̍ntaḥ | gī̱ḥ-bhiḥ | a̱dhva̱re | su̱te | sacā̍ |
de̱vebhi̍ḥ | vi̱prā̱ḥ | ṛ̱ṣa̱ya̱ḥ | nṛ̱-ca̱kṣa̱sa̱ḥ | vi | pi̱ba̱dhva̱m | ku̱śi̱kā̱ḥ | so̱myam | madhu̍ ||3.53.10||

3.53.11a upa̱ preta̍ kuśikāśce̱taya̍dhva̱maśva̍ṁ rā̱ye pra mu̍ñcatā su̱dāsa̍ḥ |
3.53.11c rājā̍ vṛ̱traṁ ja̍ṅghana̱tprāgapā̱guda̱gathā̍ yajāte̱ vara̱ ā pṛ̍thi̱vyāḥ ||

upa̍ | pra | i̱ta̱ | ku̱śi̱kā̱ḥ | ce̱taya̍dhvam | aśva̍m | rā̱ye | pra | mu̱ñca̱ta̱ | su̱-dāsa̍ḥ |
rājā̍ | vṛ̱tram | ja̱ṅgha̱na̱t | prāk | apā̍k | uda̍k | atha̍ | ya̱jā̱te̱ | vare̍ | ā | pṛ̱thi̱vyāḥ ||3.53.11||

3.53.12a ya i̱me roda̍sī u̱bhe a̱hamindra̱matu̍ṣṭavam |
3.53.12c vi̱śvāmi̍trasya rakṣati̱ brahme̱daṁ bhāra̍ta̱ṁ jana̍m ||

yaḥ | i̱me iti̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ | a̱ham | indra̍m | atu̍stavam |
vi̱śvāmi̍trasya | ra̱kṣa̱ti̱ | brahma̍ | i̱dam | bhāra̍tam | jana̍m ||3.53.12||

3.53.13a vi̱śvāmi̍trā arāsata̱ brahmendrā̍ya va̱jriṇe̍ |
3.53.13c kara̱dinna̍ḥ su̱rādha̍saḥ ||

vi̱śvāmi̍trāḥ | a̱rā̱sa̱ta̱ | brahma̍ | indrā̍ya | va̱jriṇe̍ |
kara̍t | it | na̱ḥ | su̱-rādha̍saḥ ||3.53.13||

3.53.14a kiṁ te̍ kṛṇvanti̱ kīka̍ṭeṣu̱ gāvo̱ nāśira̍ṁ du̱hre na ta̍panti gha̱rmam |
3.53.14c ā no̍ bhara̱ prama̍gandasya̱ vedo̍ naicāśā̱khaṁ ma̍ghavanrandhayā naḥ ||

kim | te̱ | kṛ̱ṇva̱nti̱ | kīka̍ṭeṣu | gāva̍ḥ | na | ā̱-śira̍n | du̱hre | na | ta̱pa̱nti̱ | gha̱rmam |
ā | na̱ḥ | bha̱ra̱ | pra-ma̍gandasya | veda̍ḥ | nai̱cā̱-śā̱kham | ma̱gha̱-va̱n | ra̱ndha̱ya̱ | na̱ḥ ||3.53.14||

3.53.15a sa̱sa̱rpa̱rīrama̍ti̱ṁ bādha̍mānā bṛ̱hanmi̍māya ja̱mada̍gnidattā |
3.53.15c ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣva̱mṛta̍maju̱ryam ||

sa̱sa̱rpa̱rīḥ | ama̍tim | bādha̍mānā | bṛ̱hat | mi̱mā̱ya̱ | ja̱mada̍gni-dattā |
ā | sūrya̍sya | du̱hi̱tā | ta̱tā̱na̱ | śrava̍ḥ | de̱veṣu̍ | a̱mṛta̍m | a̱ju̱ryam ||3.53.15||

3.53.16a sa̱sa̱rpa̱rīra̍bhara̱ttūya̍me̱bhyo'dhi̱ śrava̱ḥ pāñca̍janyāsu kṛ̱ṣṭiṣu̍ |
3.53.16c sā pa̱kṣyā̱3̱̍ navya̱māyu̱rdadhā̍nā̱ yāṁ me̍ palastijamada̱gnayo̍ da̱duḥ ||

sa̱sa̱rpa̱rīḥ | a̱bha̱ra̱t | tūya̍m | e̱bhya̱ḥ | adhi̍ | śrava̍ḥ | pāñca̍-janyāsu | kṛ̱ṣṭiṣu̍ |
sā | pa̱kṣyā̍ | navya̍m | āyu̍ḥ | dadhā̍nā | yām | me̱ | pa̱la̱sti̱-ja̱ma̱da̱gnaya̍ḥ | da̱duḥ ||3.53.16||

3.53.17a sthi̱rau gāvau̍ bhavatāṁ vī̱ḻurakṣo̱ meṣā vi va̍rhi̱ mā yu̱gaṁ vi śā̍ri |
3.53.17c indra̍ḥ pāta̱lye̍ dadatā̱ṁ śarī̍to̱rari̍ṣṭaneme a̱bhi na̍ḥ sacasva ||

sthi̱rau | gāvau̍ | bha̱va̱tā̱m | vī̱ḻuḥ | akṣa̍ḥ | mā | ī̱ṣā | vi | va̱rhi̱ | mā | yu̱gam | vi | śā̱ri̱ |
indra̍ḥ | pā̱ta̱lye̱3̱̍ iti̍ | da̱da̱tā̱m | śarī̍toḥ | ari̍ṣṭa-neme | a̱bhi | na̱ḥ | sa̱ca̱sva̱ ||3.53.17||

3.53.18a bala̍ṁ dhehi ta̱nūṣu̍ no̱ bala̍mindrāna̱ḻutsu̍ naḥ |
3.53.18c bala̍ṁ to̱kāya̱ tana̍yāya jī̱vase̱ tvaṁ hi ba̍la̱dā asi̍ ||

bala̍m | dhe̱hi̱ | ta̱nūṣu̍ | na̱ḥ | bala̍m | i̱ndra̱ | a̱na̱ḻut-su̍ | na̱ḥ |
bala̍m | to̱kāya̍ | tana̍yāya | jī̱vase̍ | tvam | hi | ba̱la̱-dāḥ | asi̍ ||3.53.18||

3.53.19a a̱bhi vya̍yasva khadi̱rasya̱ sāra̱mojo̍ dhehi spanda̱ne śi̱ṁśapā̍yām |
3.53.19c akṣa̍ vīḻo vīḻita vī̱ḻaya̍sva̱ mā yāmā̍da̱smādava̍ jīhipo naḥ ||

a̱bhi | vya̱ya̱sva̱ | kha̱di̱rasya̍ | sāra̍m | oja̍ḥ | dhe̱hi̱ | spa̱nda̱ne | śi̱ṁśapā̍yām |
akṣa̍ | vī̱ḻo̱ iti̍ | vī̱ḻi̱ta̱ | vī̱ḻaya̍sva | mā | yāmā̍t | a̱smāt | ava̍ | jī̱hi̱pa̱ḥ | na̱ḥ ||3.53.19||

3.53.20a a̱yama̱smānvana̱spati̱rmā ca̱ hā mā ca̍ rīriṣat |
3.53.20c sva̱styā gṛ̱hebhya̱ āva̱sā ā vi̱moca̍nāt ||

a̱yam | a̱smān | vana̱spati̍ḥ | mā | ca̱ | hāḥ | mā | ca̱ | ri̱ri̱ṣa̱t |
sva̱sti | ā | gṛ̱hebhya̍ḥ | ā | a̱va̱-sai | ā | vi̱-moca̍nāt ||3.53.20||

3.53.21a indro̱tibhi̍rbahu̱lābhi̍rno a̱dya yā̍cchre̱ṣṭhābhi̍rmaghavañchūra jinva |
3.53.21c yo no̱ dveṣṭyadha̍ra̱ḥ saspa̍dīṣṭa̱ yamu̍ dvi̱ṣmastamu̍ prā̱ṇo ja̍hātu ||

indra̍ | ū̱ti-bhi̍ḥ | ba̱hu̱lābhi̍ḥ | na̱ḥ | a̱dya | yā̱t-śre̱ṣṭhābhi̍ḥ | ma̱gha̱-va̱n | śū̱ra̱ | ji̱nva̱ |
yaḥ | na̱ḥ | dveṣṭi̍ | adha̍raḥ | saḥ | pa̱dī̱ṣṭa̱ | yam | ū̱m̐ iti̍ | dvi̱ṣmaḥ | tam | ū̱m̐ iti̍ | prā̱ṇaḥ | ja̱hā̱tu̱ ||3.53.21||

3.53.22a pa̱ra̱śuṁ ci̱dvi ta̍pati śimba̱laṁ ci̱dvi vṛ̍ścati |
3.53.22c u̱khā ci̍dindra̱ yeṣa̍ntī̱ praya̍stā̱ phena̍masyati ||

pa̱ra̱śum | ci̱t | vi | ta̱pa̱ti̱ | śi̱mba̱lam | ci̱t | vi | vṛ̱śca̱ti̱ |
u̱khā | ci̱t | i̱ndra̱ | yeṣa̍ntī | pra-ya̍stā | phena̍m | a̱sya̱ti̱ ||3.53.22||

3.53.23a na sāya̍kasya cikite janāso lo̱dhaṁ na̍yanti̱ paśu̱ manya̍mānāḥ |
3.53.23c nāvā̍jinaṁ vā̱jinā̍ hāsayanti̱ na ga̍rda̱bhaṁ pu̱ro aśvā̍nnayanti ||

na | sāya̍kasya | ci̱ki̱te̱ | ja̱nā̱sa̱ḥ | lo̱dham | na̱ya̱nti̱ | paśu̍ | manya̍mānāḥ |
na | avā̍jinam | vā̱jinā̍ | hā̱sa̱ya̱nti̱ | na | ga̱rda̱bham | pu̱raḥ | aśvā̍t | na̱ya̱nti̱ ||3.53.23||

3.53.24a i̱ma i̍ndra bhara̱tasya̍ pu̱trā a̍papi̱tvaṁ ci̍kitu̱rna pra̍pi̱tvam |
3.53.24c hi̱nvantyaśva̱mara̍ṇa̱ṁ na nitya̱ṁ jyā̍vāja̱ṁ pari̍ ṇayantyā̱jau ||

i̱me | i̱ndra̱ | bha̱ra̱tasya̍ | pu̱trāḥ | a̱pa̱-pi̱tvam | ci̱ki̱tu̱ḥ | na | pra̱-pi̱tvam |
hi̱nvanti̍ | aśva̍m | ara̍ṇam | na | nitya̍m | jyā̍-vājam | pari̍ | na̱ya̱nti̱ | ā̱jau ||3.53.24||


3.54.1a i̱maṁ ma̱he vi̍da̱thyā̍ya śū̱ṣaṁ śaśva̱tkṛtva̱ īḍyā̍ya̱ pra ja̍bhruḥ |
3.54.1c śṛ̱ṇotu̍ no̱ damye̍bhi̱ranī̍kaiḥ śṛ̱ṇotva̱gnirdi̱vyairaja̍sraḥ ||

i̱mam | ma̱he | vi̱da̱thyā̍ya | śū̱ṣam | śaśva̍t | kṛtva̍ḥ | īḍyā̍ya | pra | ja̱bhru̱ḥ |
śṛ̱ṇotu̍ | na̱ḥ | damye̍bhiḥ | anī̍kaiḥ | śṛ̱ṇotu̍ | a̱gniḥ | di̱vyaiḥ | aja̍sraḥ ||3.54.1||

3.54.2a mahi̍ ma̱he di̱ve a̍rcā pṛthi̱vyai kāmo̍ ma i̱cchañca̍rati prajā̱nan |
3.54.2c yayo̍rha̱ stome̍ vi̱dathe̍ṣu de̱vāḥ sa̍pa̱ryavo̍ mā̱daya̍nte̱ sacā̱yoḥ ||

mahi̍ | ma̱he | di̱ve | a̱rca̱ | pṛ̱thi̱vyai | kāma̍ḥ | me̱ | i̱cchan | ca̱ra̱ti̱ | pra̱-jā̱nan |
yayo̍ḥ | ha̱ | stome̍ | vi̱dathe̍ṣu | de̱vāḥ | sa̱pa̱ryava̍ḥ | mā̱daya̍nte | sacā̍ | ā̱yoḥ ||3.54.2||

3.54.3a yu̱vorṛ̱taṁ ro̍dasī sa̱tyama̍stu ma̱he ṣu ṇa̍ḥ suvi̱tāya̱ pra bhū̍tam |
3.54.3c i̱daṁ di̱ve namo̍ agne pṛthi̱vyai sa̍pa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

yu̱voḥ | ṛ̱tam | ro̱da̱sī̱ iti̍ | sa̱tyam | a̱stu̱ | ma̱he | su | na̱ḥ | su̱-vi̱tāya̍ | pra | bhū̱ta̱m |
i̱dam | di̱ve | nama̍ḥ | a̱gne̱ | pṛ̱thi̱vyai | sa̱pa̱ryāmi̍ | praya̍sā | yāmi̍ | ratna̍m ||3.54.3||

3.54.4a u̱to hi vā̍ṁ pū̱rvyā ā̍vivi̱dra ṛtā̍varī rodasī satya̱vāca̍ḥ |
3.54.4c nara̍ścidvāṁ sami̱the śūra̍sātau vavandi̱re pṛ̍thivi̱ vevi̍dānāḥ ||

u̱to iti̍ | hi | vā̱m | pū̱rvyāḥ | ā̱-vi̱vi̱dre | ṛta̍varī̱ ityṛta̍-varī | ro̱da̱sī̱ iti̍ | sa̱tya̱-vāca̍ḥ |
nara̍ḥ | ci̱t | vā̱m | sa̱m-i̱the | śūra̍-sātau | va̱va̱ndi̱re | pṛ̱thi̱vi̱ | vevi̍dānāḥ ||3.54.4||

3.54.5a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍cadde̱vām̐ acchā̍ pa̱thyā̱3̱̍ kā same̍ti |
3.54.5c dadṛ̍śra eṣāmava̱mā sadā̍ṁsi̱ pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

kaḥ | a̱ddhā | ve̱da̱ | kaḥ | i̱ha | pra | vo̱ca̱t | de̱vān | accha̍ | pa̱thyā̍ | kā | sam | e̱ti̱ |
dadṛ̍śre | e̱ṣā̱m | a̱va̱mā | sadā̍ṁsi | pare̍ṣu | yā | guhye̍ṣu | vra̱teṣu̍ ||3.54.5||

3.54.6a ka̱virnṛ̱cakṣā̍ a̱bhi ṣī̍macaṣṭa ṛ̱tasya̱ yonā̱ vighṛ̍te̱ mada̍ntī |
3.54.6c nānā̍ cakrāte̱ sada̍na̱ṁ yathā̱ veḥ sa̍mā̱nena̱ kratu̍nā saṁvidā̱ne ||

ka̱viḥ | nṛ̱-cakṣā̍ḥ | a̱bhi | sī̱m | a̱ca̱ṣṭa̱ | ṛ̱tasya̍ | yonā̍ | vighṛ̍te̱ iti̱ vi-ghṛ̍te | mada̍ntī̱ iti̍ |
nānā̍ | ca̱krā̱te̱ iti̍ | sada̍nam | yathā̍ | veḥ | sa̱mā̱nena̍ | kratu̍nā | sa̱ṁvi̱dā̱ne iti̍ sa̱m-vi̱dā̱ne ||3.54.6||

3.54.7a sa̱mā̱nyā viyu̍te dū̱rea̍nte dhru̱ve pa̱de ta̍sthaturjāga̱rūke̍ |
3.54.7c u̱ta svasā̍rā yuva̱tī bhava̍ntī̱ ādu̍ bruvāte mithu̱nāni̱ nāma̍ ||

sa̱mā̱nyā | viyu̍te̱ iti̱ vi-yu̍te | dū̱rea̍nte̱ iti̍ dū̱re-a̍nte | dhru̱ve | pa̱de | ta̱stha̱tu̱ḥ | jā̱ga̱rūke̍ |
u̱ta | svasā̍rā | yu̱va̱tī iti̍ | bhava̍ntī̱ iti̍ | āt | ū̱m̐ iti̍ | bru̱vā̱te̱ iti̍ | mi̱thu̱nāni̍ | nāma̍ ||3.54.7||

3.54.8a viśvede̱te jani̍mā̱ saṁ vi̍vikto ma̱ho de̱vānbibhra̍tī̱ na vya̍thete |
3.54.8c eja̍ddhru̱vaṁ pa̍tyate̱ viśva̱meka̱ṁ cara̍tpata̱tri viṣu̍ṇa̱ṁ vi jā̱tam ||

viśvā̍ | it | e̱te iti̍ | jani̍ma | sam | vi̱vi̱kta̱ḥ | ma̱haḥ | de̱vān | bibhra̍tī̱ iti̍ | na | vya̱the̱te̱ iti̍ |
eja̍t | dhru̱vam | pa̱tya̱te̱ | viśva̍m | eka̍m | cara̍t | pa̱ta̱tri | viṣu̍ṇam | vi | jā̱tam ||3.54.8||

3.54.9a sanā̍ purā̱ṇamadhye̍myā̱rānma̱haḥ pi̱turja̍ni̱turjā̱mi tanna̍ḥ |
3.54.9c de̱vāso̱ yatra̍ pani̱tāra̱ evai̍ru̱rau pa̱thi vyu̍te ta̱sthura̱ntaḥ ||

sanā̍ | pu̱rā̱ṇam | adhi̍ | e̱mi̱ | ā̱rāt | ma̱haḥ | pi̱tuḥ | ja̱ni̱tuḥ | jā̱mi | tat | na̱ḥ |
de̱vāsa̍ḥ | yatra̍ | pa̱ni̱tāra̍ḥ | evai̍ḥ | u̱rau | pa̱thi | vi-u̍te | ta̱sthuḥ | a̱ntariti̍ ||3.54.9||

3.54.10a i̱maṁ stoma̍ṁ rodasī̱ pra bra̍vīmyṛdū̱darā̍ḥ śṛṇavannagniji̱hvāḥ |
3.54.10c mi̱traḥ sa̱mrājo̱ varu̍ṇo̱ yuvā̍na ādi̱tyāsa̍ḥ ka̱vaya̍ḥ paprathā̱nāḥ ||

i̱mam | stoma̍m | ro̱da̱sī̱ iti̍ | pra | bra̱vī̱mi̱ | ṛ̱dū̱darā̍ḥ | śṛ̱ṇa̱va̱n | a̱gni̱-ji̱hvāḥ |
mi̱traḥ | sa̱m-rāja̍ḥ | varu̍ṇaḥ | yuvā̍naḥ | ā̱di̱tyāsa̍ḥ | ka̱vaya̍ḥ | pa̱pra̱thā̱nāḥ ||3.54.10||

3.54.11a hira̍ṇyapāṇiḥ savi̱tā su̍ji̱hvastrirā di̱vo vi̱dathe̱ patya̍mānaḥ |
3.54.11c de̱veṣu̍ ca savita̱ḥ śloka̱maśre̱rāda̱smabhya̱mā su̍va sa̱rvatā̍tim ||

hira̍ṇya-pāṇiḥ | sa̱vi̱tā | su̱-ji̱hvaḥ | triḥ | ā | di̱vaḥ | vi̱dathe̍ | patya̍mānaḥ |
de̱veṣu̍ | ca̱ | sa̱vi̱ta̱riti̍ | śloka̍m | aśre̍ḥ | āt | a̱smabhya̍m | ā | su̱va̱ | sa̱rva-tā̍tim ||3.54.11||

3.54.12a su̱kṛtsu̍pā̱ṇiḥ svavā̍m̐ ṛ̱tāvā̍ de̱vastvaṣṭāva̍se̱ tāni̍ no dhāt |
3.54.12c pū̱ṣa̱ṇvanta̍ ṛbhavo mādayadhvamū̱rdhvagrā̍vāṇo adhva̱rama̍taṣṭa ||

su̱-kṛt | su̱-pā̱ṇiḥ | sva-vā̍n | ṛ̱ta-vā̍ | de̱vaḥ | tvaṣṭā̍ | ava̍se | tāni̍ | na̱ḥ | dhā̱t |
pū̱ṣa̱ṇ-vanta̍ḥ | ṛ̱bha̱va̱ḥ | mā̱da̱ya̱dhva̱m | ū̱rdhva-grā̍vāṇaḥ | a̱dhva̱ram | a̱ta̱ṣṭa̱ ||3.54.12||

3.54.13a vi̱dyudra̍thā ma̱ruta̍ ṛṣṭi̱manto̍ di̱vo maryā̍ ṛ̱tajā̍tā a̱yāsa̍ḥ |
3.54.13c sara̍svatī śṛṇavanya̱jñiyā̍so̱ dhātā̍ ra̱yiṁ sa̱havī̍raṁ turāsaḥ ||

vi̱dyut-ra̍thāḥ | ma̱ruta̍ḥ | ṛ̱ṣṭi̱-manta̍ḥ | di̱vaḥ | maryā̍ḥ | ṛ̱ta-jā̍tāḥ | a̱yāsa̍ḥ |
sara̍svatī | śṛ̱ṇa̱va̱n | ya̱jñiyā̍saḥ | dhāta̍ | ra̱yim | sa̱ha-vī̍ram | tu̱rā̱sa̱ḥ ||3.54.13||

3.54.14a viṣṇu̱ṁ stomā̍saḥ puruda̱smama̱rkā bhaga̍syeva kā̱riṇo̱ yāma̍ni gman |
3.54.14c u̱ru̱kra̱maḥ ka̍ku̱ho yasya̍ pū̱rvīrna ma̍rdhanti yuva̱tayo̱ jani̍trīḥ ||

viṣṇu̍m | stomā̍saḥ | pu̱ru̱-da̱smam | a̱rkāḥ | bhaga̍sya-iva | kā̱riṇa̍ḥ | yāma̍ni | gma̱n |
u̱ru̱-kra̱maḥ | ka̱ku̱haḥ | yasya̍ | pū̱rvīḥ | na | ma̱rdha̱nti̱ | yu̱va̱taya̍ḥ | jani̍trīḥ ||3.54.14||

3.54.15a indro̱ viśvai̍rvī̱ryai̱3̱̍ḥ patya̍māna u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
3.54.15c pu̱ra̱ṁda̱ro vṛ̍tra̱hā dhṛ̱ṣṇuṣe̍ṇaḥ sa̱ṁgṛbhyā̍ na̱ ā bha̍rā̱ bhūri̍ pa̱śvaḥ ||

indra̍ḥ | viśvai̍ḥ | vī̱ryai̍ḥ | patya̍mānaḥ | u̱bhe iti̍ | ā | pa̱prau̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā |
pu̱ra̱m-da̱raḥ | vṛ̱tra̱-hā | dhṛ̱ṣṇu-se̍naḥ | sa̱m-gṛbhya̍ | na̱ḥ | ā | bha̱ra̱ | bhūri̍ | pa̱śvaḥ ||3.54.15||

3.54.16a nāsa̍tyā me pi̱tarā̍ bandhu̱pṛcchā̍ sajā̱tya̍ma̱śvino̱ścāru̱ nāma̍ |
3.54.16c yu̱vaṁ hi stho ra̍yi̱dau no̍ rayī̱ṇāṁ dā̱traṁ ra̍kṣethe̱ aka̍vai̱rada̍bdhā ||

nāsa̍tyā | me̱ | pi̱tarā̍ | ba̱ndhu̱-pṛcchā̍ | sa̱-jā̱tya̍m | a̱śvino̍ḥ | cāru̍ | nāma̍ |
yu̱vam | hi | sthaḥ | ra̱yi̱-dau | na̱ḥ | ra̱yī̱ṇām | dā̱tram | ra̱kṣe̱the̱ iti̍ | aka̍vaiḥ | ada̍bdhā ||3.54.16||

3.54.17a ma̱hattadva̍ḥ kavaya̱ścāru̱ nāma̱ yaddha̍ devā̱ bhava̍tha̱ viśva̱ indre̍ |
3.54.17c sakha̍ ṛ̱bhubhi̍ḥ puruhūta pri̱yebhi̍ri̱māṁ dhiya̍ṁ sā̱taye̍ takṣatā naḥ ||

ma̱hat | tat | va̱ḥ | ka̱va̱ya̱ḥ | cāru̍ | nāma̍ | yat | ha̱ | de̱vā̱ḥ | bhava̍tha | viśve̍ | indre̍ |
sakhā̍ | ṛ̱bhu-bhi̍ḥ | pu̱ru̱-hū̱ta̱ | pri̱yebhi̍ḥ | i̱mām | dhiya̍m | sā̱taye̍ | ta̱kṣa̱ta̱ | na̱ḥ ||3.54.17||

3.54.18a a̱rya̱mā ṇo̱ adi̍tirya̱jñiyā̱so'da̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
3.54.18c yu̱yota̍ no anapa̱tyāni̱ ganto̍ḥ pra̱jāvā̍nnaḥ paśu̱mām̐ a̍stu gā̱tuḥ ||

a̱rya̱mā | na̱ḥ | adi̍tiḥ | ya̱jñiyā̍saḥ | ada̍bdhāni | varu̍ṇasya | vra̱tāni̍ |
yu̱yota̍ | na̱ḥ | a̱na̱pa̱tyāni̍ | ganto̍ḥ | pra̱jā-vā̍n | na̱ḥ | pa̱śu̱-mān | a̱stu̱ | gā̱tuḥ ||3.54.18||

3.54.19a de̱vānā̍ṁ dū̱taḥ pu̍ru̱dha prasū̱to'nā̍gānno vocatu sa̱rvatā̍tā |
3.54.19c śṛ̱ṇotu̍ naḥ pṛthi̱vī dyauru̱tāpa̱ḥ sūryo̱ nakṣa̍trairu̱rva1̱̍ntari̍kṣam ||

de̱vānā̍m | dū̱taḥ | pu̱ru̱dha | pra-sū̍taḥ | anā̍gān | na̱ḥ | vo̱ca̱tu̱ | sa̱rva-tā̍tā |
śṛ̱ṇotu̍ | na̱ḥ | pṛ̱thi̱vī | dyauḥ | u̱ta | āpa̍ḥ | sūrya̍ḥ | nakṣa̍traiḥ | u̱ru | a̱ntari̍kṣam ||3.54.19||

3.54.20a śṛ̱ṇvantu̍ no̱ vṛṣa̍ṇa̱ḥ parva̍tāso dhru̱vakṣe̍māsa̱ iḻa̍yā̱ mada̍ntaḥ |
3.54.20c ā̱di̱tyairno̱ adi̍tiḥ śṛṇotu̱ yaccha̍ntu no ma̱ruta̱ḥ śarma̍ bha̱dram ||

śṛ̱ṇvantu̍ | na̱ḥ | vṛṣa̍ṇaḥ | parva̍tāsaḥ | dhru̱va-kṣe̍māsaḥ | iḻa̍yā | mada̍ntaḥ |
ā̱di̱tyaiḥ | na̱ḥ | adi̍tiḥ | śṛ̱ṇo̱tu̱ | yaccha̍ntu | na̱ḥ | ma̱ruta̍ḥ | śarma̍ | bha̱dram ||3.54.20||

3.54.21a sadā̍ su̱gaḥ pi̍tu̱mām̐ a̍stu̱ panthā̱ madhvā̍ devā̱ oṣa̍dhī̱ḥ saṁ pi̍pṛkta |
3.54.21c bhago̍ me agne sa̱khye na mṛ̍dhyā̱ udrā̱yo a̍śyā̱ṁ sada̍naṁ puru̱kṣoḥ ||

sadā̍ | su̱-gaḥ | pi̱tu̱-mān | a̱stu̱ | panthā̍ | madhvā̍ | de̱vā̱ḥ | oṣa̍dhīḥ | sam | pi̱pṛ̱kta̱ |
bhaga̍ḥ | me̱ | a̱gne̱ | sa̱khye | na | mṛ̱dhyā̱ḥ | ut | rā̱yaḥ | a̱śyā̱m | sada̍nam | pu̱ru̱-kṣoḥ ||3.54.21||

3.54.22a svada̍sva ha̱vyā samiṣo̍ didīhyasma̱drya1̱̍ksaṁ mi̍mīhi̱ śravā̍ṁsi |
3.54.22c viśvā̍m̐ agne pṛ̱tsu tāñje̍ṣi̱ śatrū̱nahā̱ viśvā̍ su̱manā̍ dīdihī naḥ ||

svada̍sva | ha̱vyā | sam | iṣa̍ḥ | di̱dī̱hi̱ | a̱sma̱drya̍k | sam | mi̱mī̱hi̱ | śravā̍ṁsi |
viśvā̍n | a̱gne̱ | pṛ̱t-su | tān | je̱ṣi̱ | śatrū̍n | ahā̍ | viśvā̍ | su̱-manā̍ḥ | dī̱di̱hi̱ | na̱ḥ ||3.54.22||


3.55.1a u̱ṣasa̱ḥ pūrvā̱ adha̱ yadvyū̱ṣurma̱hadvi ja̍jñe a̱kṣara̍ṁ pa̱de goḥ |
3.55.1c vra̱tā de̱vānā̱mupa̱ nu pra̱bhūṣa̍nma̱hadde̱vānā̍masura̱tvameka̍m ||

u̱ṣasa̍ḥ | pūrvā̍ḥ | adha̍ | yat | vi̱-ū̱ṣuḥ | ma̱hat | vi | ja̱jñe̱ | a̱kṣara̍m | pa̱de | goḥ |
vra̱tā | de̱vānā̍m | upa̍ | nu | pra̱-bhūṣa̍n | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.1||

3.55.2a mo ṣū ṇo̱ atra̍ juhuranta de̱vā mā pūrve̍ agne pi̱tara̍ḥ pada̱jñāḥ |
3.55.2c pu̱rā̱ṇyoḥ sadma̍noḥ ke̱tura̱ntarma̱hadde̱vānā̍masura̱tvameka̍m ||

mo iti̍ | su | na̱ḥ | atra̍ | ju̱hu̱ra̱nta̱ | de̱vāḥ | mā | pūrve̍ | a̱gne̱ | pi̱tara̍ḥ | pa̱da̱-jñāḥ |
pu̱rā̱ṇyoḥ | sadma̍noḥ | ke̱tuḥ | a̱ntaḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.2||

3.55.3a vi me̍ puru̱trā pa̍tayanti̱ kāmā̱ḥ śamyacchā̍ dīdye pū̱rvyāṇi̍ |
3.55.3c sami̍ddhe a̱gnāvṛ̱tamidva̍dema ma̱hadde̱vānā̍masura̱tvameka̍m ||

vi | me̱ | pu̱ru̱-trā | pa̱ta̱ya̱nti̱ | kāmā̍ḥ | śami̍ | accha̍ | dī̱dye̱ | pū̱rvyāṇi̍ |
sam-i̍ddhe | a̱gnau | ṛ̱tam | it | va̱de̱ma̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.3||

3.55.4a sa̱mā̱no rājā̱ vibhṛ̍taḥ puru̱trā śaye̍ śa̱yāsu̱ prayu̍to̱ vanānu̍ |
3.55.4c a̱nyā va̱tsaṁ bhara̍ti̱ kṣeti̍ mā̱tā ma̱hadde̱vānā̍masura̱tvameka̍m ||

sa̱mā̱naḥ | rājā̍ | vi-bhṛ̍taḥ | pu̱ru̱-trā | śaye̍ | śa̱yāsu̍ | pra-yu̍taḥ | vanā̍ | anu̍ |
a̱nyā | va̱tsam | bhara̍ti | kṣeti̍ | mā̱tā | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.4||

3.55.5a ā̱kṣitpūrvā̱svapa̍rā anū̱rutsa̱dyo jā̱tāsu̱ taru̍ṇīṣva̱ntaḥ |
3.55.5c a̱ntarva̍tīḥ suvate̱ apra̍vītā ma̱hadde̱vānā̍masura̱tvameka̍m ||

ā̱-kṣit | pūrvā̍su | apa̍rāḥ | a̱nū̱rut | sa̱dyaḥ | jā̱tāsu̍ | taru̍ṇīṣu | a̱ntariti̍ |
a̱ntaḥ-va̍tīḥ | su̱va̱te̱ | apra̍-vītāḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.5||

3.55.6a śa̱yuḥ pa̱rastā̱dadha̱ nu dvi̍mā̱tāba̍ndha̱naśca̍rati va̱tsa eka̍ḥ |
3.55.6c mi̱trasya̱ tā varu̍ṇasya vra̱tāni̍ ma̱hadde̱vānā̍masura̱tvameka̍m ||

śa̱yuḥ | pa̱rastā̍t | adha̍ | nu | dvi̱-mā̱tā | a̱ba̱ndha̱naḥ | ca̱ra̱ti̱ | va̱tsaḥ | eka̍ḥ |
mi̱trasya̍ | tā | varu̍ṇasya | vra̱tāni̍ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.6||

3.55.7a dvi̱mā̱tā hotā̍ vi̱dathe̍ṣu sa̱mrāḻanvagra̱ṁ cara̍ti̱ kṣeti̍ bu̱dhnaḥ |
3.55.7c pra raṇyā̍ni raṇya̱vāco̍ bharante ma̱hadde̱vānā̍masura̱tvameka̍m ||

dvi̱-mā̱tā | hotā̍ | vi̱dathe̍ṣu | sa̱m-rāṭ | anu̍ | agra̍m | cara̍ti | kṣeti̍ | bu̱dhnaḥ |
pra | raṇyā̍ni | ra̱ṇya̱-vāca̍ḥ | bha̱ra̱nte̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.7||

3.55.8a śūra̍syeva̱ yudhya̍to anta̱masya̍ pratī̱cīna̍ṁ dadṛśe̱ viśva̍mā̱yat |
3.55.8c a̱ntarma̱tiśca̍rati ni̱ṣṣidha̱ṁ gorma̱hadde̱vānā̍masura̱tvameka̍m ||

śūra̍sya-iva | yudhya̍taḥ | a̱nta̱masya̍ | pra̱tī̱cīna̍m | da̱dṛ̱śe̱ | viśva̍m | ā̱-yat |
a̱ntaḥ | ma̱tiḥ | ca̱ra̱ti̱ | ni̱ḥ-sidha̍m | goḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.8||

3.55.9a ni ve̍veti pali̱to dū̱ta ā̍sva̱ntarma̱hām̐śca̍rati roca̱nena̍ |
3.55.9c vapū̍ṁṣi̱ bibhra̍da̱bhi no̱ vi ca̍ṣṭe ma̱hadde̱vānā̍masura̱tvameka̍m ||

ni | ve̱ve̱ti̱ | pa̱li̱taḥ | dū̱taḥ | ā̱su̱ | a̱ntaḥ | ma̱hān | ca̱ra̱ti̱ | ro̱ca̱nena̍ |
vapū̍ṁṣi | bibhra̍t | a̱bhi | na̱ḥ | vi | ca̱ṣṭe̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.9||

3.55.10a viṣṇu̍rgo̱pāḥ pa̍ra̱maṁ pā̍ti̱ pātha̍ḥ pri̱yā dhāmā̍nya̱mṛtā̱ dadhā̍naḥ |
3.55.10c a̱gniṣṭā viśvā̱ bhuva̍nāni veda ma̱hadde̱vānā̍masura̱tvameka̍m ||

viṣṇu̍ḥ | go̱pāḥ | pa̱ra̱mam | pā̱ti̱ | pātha̍ḥ | pri̱yā | dhāmā̍ni | a̱mṛtā̍ | dadhā̍naḥ |
a̱gniḥ | tā | viśvā̍ | bhuva̍nāni | ve̱da̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.10||

3.55.11a nānā̍ cakrāte ya̱myā̱3̱̍ vapū̍ṁṣi̱ tayo̍ra̱nyadroca̍te kṛ̱ṣṇama̱nyat |
3.55.11c śyāvī̍ ca̱ yadaru̍ṣī ca̱ svasā̍rau ma̱hadde̱vānā̍masura̱tvameka̍m ||

nānā̍ | ca̱krā̱te̱ iti̍ | ya̱myā̍ | vapū̍ṁṣi | tayo̍ḥ | a̱nyat | roca̍te | kṛ̱ṣṇam | a̱nyat |
śyāvī̍ | ca̱ | yat | aru̍ṣī | ca̱ | svasā̍rau | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.11||

3.55.12a mā̱tā ca̱ yatra̍ duhi̱tā ca̍ dhe̱nū sa̍ba̱rdughe̍ dhā̱paye̍te samī̱cī |
3.55.12c ṛ̱tasya̱ te sada̍sīḻe a̱ntarma̱hadde̱vānā̍masura̱tvameka̍m ||

mā̱tā | ca̱ | yatra̍ | du̱hi̱tā | ca̱ | dhe̱nū iti̍ | sa̱ba̱rdughe̱ iti̍ sa̱ba̱ḥ-dughe̍ | dhā̱paye̍te̱ iti̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī |
ṛ̱tasya̍ | te̱ iti̍ | sada̍si | ī̱ḻe̱ | a̱ntaḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.12||

3.55.13a a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nurūdha̍ḥ |
3.55.13c ṛ̱tasya̱ sā paya̍sāpinva̱teḻā̍ ma̱hadde̱vānā̍masura̱tvameka̍m ||

a̱nyasyā̍ḥ | va̱tsam | ri̱ha̱tī | mi̱mā̱ya̱ | kayā̍ | bhu̱vā | ni | da̱dhe̱ | dhe̱nuḥ | ūdha̍ḥ |
ṛ̱tasya̍ | sā | paya̍sā | a̱pi̱nva̱ta̱ | iḻā̍ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.13||

3.55.14a padyā̍ vaste puru̱rūpā̱ vapū̍ṁṣyū̱rdhvā ta̍sthau̱ tryavi̱ṁ reri̍hāṇā |
3.55.14c ṛ̱tasya̱ sadma̱ vi ca̍rāmi vi̱dvānma̱hadde̱vānā̍masura̱tvameka̍m ||

padyā̍ | va̱ste̱ | pu̱ru̱-rūpā̍ | vapū̍ṁṣi | ū̱rdhvā | ta̱sthau̱ | tri̱-avi̍m | reri̍hāṇā |
ṛ̱tasya̍ | sadma̍ | vi | ca̱rā̱mi̱ | vi̱dvān | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.14||

3.55.15a pa̱de i̍va̱ nihi̍te da̱sme a̱ntastayo̍ra̱nyadguhya̍mā̱vira̱nyat |
3.55.15c sa̱dhrī̱cī̱nā pa̱thyā̱3̱̍ sā viṣū̍cī ma̱hadde̱vānā̍masura̱tvameka̍m ||

pa̱de i̱veti̍ pa̱de-i̍va | nihi̍te̱ iti̱ ni-hi̍te | da̱sme | a̱ntariti̍ | tayo̍ḥ | a̱nyat | guhya̍m | ā̱viḥ | a̱nyat |
sa̱dhrī̱cī̱nā | pa̱thyā̍ | sā | viṣū̍cī | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.15||

3.55.16a ā dhe̱navo̍ dhunayantā̱maśi̍śvīḥ saba̱rdughā̍ḥ śaśa̱yā apra̍dugdhāḥ |
3.55.16c navyā̍navyā yuva̱tayo̱ bhava̍ntīrma̱hadde̱vānā̍masura̱tvameka̍m ||

ā | dhe̱nava̍ḥ | dhu̱na̱ya̱ntā̱m | aśi̍śvīḥ | sa̱ba̱ḥ-dughā̍ḥ | śa̱śa̱yāḥ | apra̍-dugdhāḥ |
navyā̍ḥ-navyāḥ | yu̱va̱taya̍ḥ | bhava̍ntīḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.16||

3.55.17a yada̱nyāsu̍ vṛṣa̱bho rora̍vīti̱ so a̱nyasmi̍nyū̱the ni da̍dhāti̱ reta̍ḥ |
3.55.17c sa hi kṣapā̍vā̱ntsa bhaga̱ḥ sa rājā̍ ma̱hadde̱vānā̍masura̱tvameka̍m ||

yat | a̱nyāsu̍ | vṛ̱ṣa̱bhaḥ | rora̍vīti | saḥ | a̱nyasmi̍n | yū̱the | ni | da̱dhā̱ti̱ | reta̍ḥ |
saḥ | hi | kṣapā̍-vān | saḥ | bhaga̍ḥ | saḥ | rājā̍ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.17||

3.55.18a vī̱rasya̱ nu svaśvya̍ṁ janāsa̱ḥ pra nu vo̍cāma vi̱dura̍sya de̱vāḥ |
3.55.18c ṣo̱ḻhā yu̱ktāḥ pañca̍pa̱ñcā va̍hanti ma̱hadde̱vānā̍masura̱tvameka̍m ||

vī̱rasya̍ | nu | su̱-aśvya̍m | ja̱nā̱sa̱ḥ | pra | nu | vo̱cā̱ma̱ | vi̱duḥ | a̱sya̱ | de̱vāḥ |
ṣo̱ḻhā | yu̱ktāḥ | pañca̍-pañca | ā | va̱ha̱nti̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.18||

3.55.19a de̱vastvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ pu̱poṣa̍ pra̱jāḥ pu̍ru̱dhā ja̍jāna |
3.55.19c i̱mā ca̱ viśvā̱ bhuva̍nānyasya ma̱hadde̱vānā̍masura̱tvameka̍m ||

de̱vaḥ | tvaṣṭā̍ | sa̱vi̱tā | vi̱śva-rū̍paḥ | pu̱poṣa̍ | pra̱-jāḥ | pu̱ru̱dhā | ja̱jā̱na̱ |
i̱mā | ca̱ | viśvā̍ | bhuva̍nāni | a̱sya̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.19||

3.55.20a ma̱hī samai̍racca̱mvā̍ samī̱cī u̱bhe te a̍sya̱ vasu̍nā̱ nyṛ̍ṣṭe |
3.55.20c śṛ̱ṇve vī̱ro vi̱ndamā̍no̱ vasū̍ni ma̱hadde̱vānā̍masura̱tvameka̍m ||

ma̱hī iti̍ | sam | ai̱ra̱t | ca̱mvā̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī | u̱bhe iti̍ | te iti̍ | a̱sya̱ | vasu̍nā | nyṛ̍ṣṭe̱ iti̱ ni-ṛ̍ṣṭe |
śṛ̱ṇve | vī̱raḥ | vi̱ndamā̍naḥ | vasū̍ni | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.20||

3.55.21a i̱māṁ ca̍ naḥ pṛthi̱vīṁ vi̱śvadhā̍yā̱ upa̍ kṣeti hi̱tami̍tro̱ na rājā̍ |
3.55.21c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā ma̱hadde̱vānā̍masura̱tvameka̍m ||

i̱mām | ca̱ | na̱ḥ | pṛ̱thi̱vīm | vi̱śva-dhā̍yāḥ | upa̍ | kṣe̱ti̱ | hi̱ta-mi̍traḥ | na | rājā̍ |
pu̱ra̱ḥ-sada̍ḥ | śa̱rma̱-sada̍ḥ | na | vī̱rāḥ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.21||

3.55.22a ni̱ṣṣidhva̍rīsta̱ oṣa̍dhīru̱tāpo̍ ra̱yiṁ ta̍ indra pṛthi̱vī bi̍bharti |
3.55.22c sakhā̍yaste vāma̱bhāja̍ḥ syāma ma̱hadde̱vānā̍masura̱tvameka̍m ||

ni̱ḥ-sidhva̍rīḥ | te̱ | oṣa̍dhīḥ | u̱ta | āpa̍ḥ | ra̱yim | te̱ | i̱ndra̱ | pṛ̱thi̱vī | bi̱bha̱rti̱ |
sakhā̍yaḥ | te̱ | vā̱ma̱-bhāja̍ḥ | syā̱ma̱ | ma̱hat | de̱vānā̍m | a̱su̱ra̱-tvam | eka̍m ||3.55.22||


3.56.1a na tā mi̍nanti mā̱yino̱ na dhīrā̍ vra̱tā de̱vānā̍ṁ pratha̱mā dhru̱vāṇi̍ |
3.56.1c na roda̍sī a̱druhā̍ ve̱dyābhi̱rna parva̍tā ni̱name̍ tasthi̱vāṁsa̍ḥ ||

na | tā | mi̱na̱nti̱ | mā̱yina̍ḥ | na | dhīrā̍ḥ | vra̱tā | de̱vānā̍m | pra̱tha̱mā | dhru̱vāṇi̍ |
na | roda̍sī̱ iti̍ | a̱druhā̍ | ve̱dyābhi̍ḥ | na | parva̍tāḥ | ni̱-name̍ | ta̱sthi̱-vāṁsa̍ḥ ||3.56.1||

3.56.2a ṣaḍbhā̱rām̐ eko̱ aca̍ranbibhartyṛ̱taṁ varṣi̍ṣṭha̱mupa̱ gāva̱ āgu̍ḥ |
3.56.2c ti̱sro ma̱hīrupa̍rāstasthu̱ratyā̱ guhā̱ dve nihi̍te̱ darśyekā̍ ||

ṣaṭ | bhā̱rān | eka̍ḥ | aca̍ran | bi̱bha̱rti̱ | ṛ̱tam | varṣi̍ṣṭham | upa̍ | gāva̍ḥ | ā | a̱gu̱ḥ |
ti̱sraḥ | ma̱hīḥ | upa̍rāḥ | ta̱sthu̱ḥ | atyā̍ḥ | guhā̍ | dve iti̍ | nihi̍te̱ iti̱ ni-hi̍te | darśi̍ | ekā̍ ||3.56.2||

3.56.3a tri̱pā̱ja̱syo vṛ̍ṣa̱bho vi̱śvarū̍pa u̱ta tryu̱dhā pu̍ru̱dha pra̱jāvā̍n |
3.56.3c trya̱nī̱kaḥ pa̍tyate̱ māhi̍nāvā̱ntsa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnām ||

tri̱-pā̱ja̱syaḥ | vṛ̱ṣa̱bhaḥ | vi̱śva-rū̍paḥ | u̱ta | tri̱-u̱dhā | pu̱ru̱dha | pra̱jā-vā̍n |
tri̱-a̱nī̱kaḥ | pa̱tya̱te̱ | māhi̍na-vā̱n | saḥ | re̱ta̱ḥ-dhāḥ | vṛ̱ṣa̱bhaḥ | śaśva̍tīnām ||3.56.3||

3.56.4a a̱bhīka̍ āsāṁ pada̱vīra̍bodhyādi̱tyānā̍mahve̱ cāru̱ nāma̍ |
3.56.4c āpa̍ścidasmā aramanta de̱vīḥ pṛtha̱gvraja̍ntī̱ḥ pari̍ ṣīmavṛñjan ||

a̱bhīke̍ | ā̱sā̱m | pa̱da̱-vīḥ | a̱bo̱dhi̱ | ā̱di̱tyānā̍m | a̱hve̱ | cāru̍ | nāma̍ |
āpa̍ḥ | ci̱t | a̱smai̱ | a̱ra̱ma̱nta̱ | de̱vīḥ | pṛtha̍k | vraja̍ntīḥ | pari̍ | sī̱m | a̱vṛ̱ñja̱n ||3.56.4||

3.56.5a trī ṣa̱dhasthā̍ sindhava̱striḥ ka̍vī̱nāmu̱ta tri̍mā̱tā vi̱dathe̍ṣu sa̱mrāṭ |
3.56.5c ṛ̱tāva̍rī̱ryoṣa̍ṇāsti̱sro apyā̱strirā di̱vo vi̱dathe̱ patya̍mānāḥ ||

trī | sa̱dha-sthā̍ | si̱ndha̱va̱ḥ | triḥ | ka̱vī̱nām | u̱ta | tri̱-mā̱tā | vi̱dathe̍ṣu | sa̱m-rāṭ |
ṛ̱ta-va̍rīḥ | yoṣa̍ṇāḥ | ti̱sraḥ | apyā̍ḥ | triḥ | ā | di̱vaḥ | vi̱dathe̍ | patya̍mānāḥ ||3.56.5||

3.56.6a trirā di̱vaḥ sa̍vita̱rvāryā̍ṇi di̱vedi̍va̱ ā su̍va̱ trirno̱ ahna̍ḥ |
3.56.6c tri̱dhātu̍ rā̱ya ā su̍vā̱ vasū̍ni̱ bhaga̍ trātardhiṣaṇe sā̱taye̍ dhāḥ ||

triḥ | ā | di̱vaḥ | sa̱vi̱ta̱ḥ | vāryā̍ṇi | di̱ve-di̍ve | ā | su̱va̱ | triḥ | na̱ḥ | ahna̍ḥ |
tri̱-dhātu̍ | rā̱yaḥ | ā | su̱va̱ | vasū̍ni | bhaga̍ | trā̱ta̱ḥ | dhi̱ṣa̱ṇe̱ | sā̱taye̍ | dhā̱ḥ ||3.56.6||

3.56.7a trirā di̱vaḥ sa̍vi̱tā so̍ṣavīti̱ rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī |
3.56.7c āpa̍ścidasya̱ roda̍sī cidu̱rvī ratna̍ṁ bhikṣanta savi̱tuḥ sa̱vāya̍ ||

triḥ | ā | di̱vaḥ | sa̱vi̱tā | so̱sa̱vī̱ti̱ | rājā̍nā | mi̱trāvaru̍ṇā | su̱pā̱ṇī iti̍ su̱-pā̱ṇī |
āpa̍ḥ | ci̱t | a̱sya̱ | roda̍sī̱ iti̍ | ci̱t | u̱rvī iti̍ | ratna̍m | bhi̱kṣa̱nta̱ | sa̱vi̱tuḥ | sa̱vāya̍ ||3.56.7||

3.56.8a triru̍tta̱mā dū̱ṇaśā̍ roca̱nāni̱ trayo̍ rāja̱ntyasu̍rasya vī̱rāḥ |
3.56.8c ṛ̱tāvā̍na iṣi̱rā dū̱ḻabhā̍sa̱strirā di̱vo vi̱dathe̍ santu de̱vāḥ ||

triḥ | u̱t-ta̱mā | du̱ḥ-naśā̍ | ro̱ca̱nāni̍ | traya̍ḥ | rā̱ja̱nti̱ | asu̍rasya | vī̱rāḥ |
ṛ̱ta-vā̍naḥ | i̱ṣi̱rāḥ | du̱ḥ-dabhā̍saḥ | triḥ | ā | di̱vaḥ | vi̱dathe̍ | sa̱ntu̱ | de̱vāḥ ||3.56.8||


3.57.1a pra me̍ vivi̱kvām̐ a̍vidanmanī̱ṣāṁ dhe̱nuṁ cara̍ntī̱ṁ prayu̍tā̱mago̍pām |
3.57.1c sa̱dyaści̱dyā du̍du̱he bhūri̍ dhā̱serindra̱stada̱gniḥ pa̍ni̱tāro̍ asyāḥ ||

pra | me̱ | vi̱vi̱kvān | a̱vi̱da̱t | ma̱nī̱ṣām | dhe̱num | cara̍ntīm | pra-yu̍tām | ago̍pām |
sa̱dyaḥ | ci̱t | yā | du̱du̱he | bhūri̍ | dhā̱seḥ | indra̍ḥ | tat | a̱gniḥ | pa̱ni̱tāra̍ḥ | a̱syā̱ḥ ||3.57.1||

3.57.2a indra̱ḥ su pū̱ṣā vṛṣa̍ṇā su̱hastā̍ di̱vo na prī̱tāḥ śa̍śa̱yaṁ du̍duhre |
3.57.2c viśve̱ yada̍syāṁ ra̱ṇaya̍nta de̱vāḥ pra vo'tra̍ vasavaḥ su̱mnama̍śyām ||

indra̍ḥ | su | pū̱ṣā | vṛṣa̍ṇā | su̱-hastā̍ | di̱vaḥ | na | prī̱tāḥ | śa̱śa̱yam | du̱du̱hre̱ |
viśve̍ | yat | a̱syā̱m | ra̱ṇaya̍nta | de̱vāḥ | pra | va̱ḥ | atra̍ | va̱sa̱va̱ḥ | su̱mnam | a̱śyā̱m ||3.57.2||

3.57.3a yā jā̱mayo̱ vṛṣṇa̍ i̱cchanti̍ śa̱ktiṁ na̍ma̱syantī̍rjānate̱ garbha̍masmin |
3.57.3c acchā̍ pu̱traṁ dhe̱navo̍ vāvaśā̱nā ma̱haśca̍ranti̱ bibhra̍ta̱ṁ vapū̍ṁṣi ||

yāḥ | jā̱maya̍ḥ | vṛṣṇe̍ | i̱cchanti̍ | śa̱ktim | na̱ma̱syantī̍ḥ | jā̱na̱te̱ | garbha̍m | a̱smi̱n |
accha̍ | pu̱tram | dhe̱nava̍ḥ | vā̱va̱śā̱nāḥ | ma̱haḥ | ca̱ra̱nti̱ | bibhra̍tam | vapū̍ṁṣi ||3.57.3||

3.57.4a acchā̍ vivakmi̱ roda̍sī su̱meke̱ grāvṇo̍ yujā̱no a̍dhva̱re ma̍nī̱ṣā |
3.57.4c i̱mā u̍ te̱ mana̍ve̱ bhūri̍vārā ū̱rdhvā bha̍vanti darśa̱tā yaja̍trāḥ ||

accha̍ | vi̱va̱kmi̱ | roda̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ | grāvṇa̍ḥ | yu̱jā̱naḥ | a̱dhva̱re | ma̱nī̱ṣā |
i̱māḥ | ū̱m̐ iti̍ | te̱ | mana̍ve | bhūri̍-vārāḥ | ū̱rdhvāḥ | bha̱va̱nti̱ | da̱rśa̱tāḥ | yaja̍trāḥ ||3.57.4||

3.57.5a yā te̍ ji̱hvā madhu̍matī sume̱dhā agne̍ de̱veṣū̱cyata̍ urū̱cī |
3.57.5c taye̱ha viśvā̱m̐ ava̍se̱ yaja̍trā̱nā sā̍daya pā̱yayā̍ cā̱ madhū̍ni ||

yā | te̱ | ji̱hvā | madhu̍-matī | su̱-me̱dhāḥ | agne̍ | de̱veṣu̍ | u̱cyate̍ | u̱rū̱cī |
tayā̍ | i̱ha | viśvā̱n | ava̍se | yaja̍trān | ā | sā̱da̱ya̱ | pā̱yaya̍ | ca̱ | madhū̍ni ||3.57.5||

3.57.6a yā te̍ agne̱ parva̍tasyeva̱ dhārāsa̍ścantī pī̱paya̍ddeva ci̱trā |
3.57.6c tāma̱smabhya̱ṁ prama̍tiṁ jātavedo̱ vaso̱ rāsva̍ suma̱tiṁ vi̱śvaja̍nyām ||

yā | te̱ | a̱gne̱ | parva̍tasya-iva | dhārā̍ | asa̍ścantī | pī̱paya̍t | de̱va̱ | ci̱trā |
tām | a̱smabhya̍m | pra-ma̍tim | jā̱ta̱-ve̱da̱ḥ | vaso̱ iti̍ | rāsva̍ | su̱-ma̱tim | vi̱śva-ja̍nyām ||3.57.6||


3.58.1a dhe̱nuḥ pra̱tnasya̱ kāmya̱ṁ duhā̍nā̱ntaḥ pu̱traśca̍rati̱ dakṣi̍ṇāyāḥ |
3.58.1c ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍vajīgaḥ ||

dhe̱nuḥ | pra̱tnasya̍ | kāmya̍m | duhā̍nā | a̱ntariti̍ | pu̱traḥ | ca̱ra̱ti̱ | dakṣi̍ṇāyāḥ |
ā | dyo̱ta̱nim | va̱ha̱ti̱ | śu̱bhra-yā̍mā | u̱ṣasa̍ḥ | stoma̍ḥ | a̱śvinau̍ | a̱jī̱ga̱riti̍ ||3.58.1||

3.58.2a su̱yugva̍hanti̱ prati̍ vāmṛ̱teno̱rdhvā bha̍vanti pi̱tare̍va̱ medhā̍ḥ |
3.58.2c jare̍thāma̱smadvi pa̱ṇerma̍nī̱ṣāṁ yu̱vorava̍ścakṛ̱mā yā̍tama̱rvāk ||

su̱-yuk | va̱ha̱nti̱ | prati̍ | vā̱m | ṛ̱tena̍ | ū̱rdhvāḥ | bha̱va̱nti̱ | pi̱tarā̍-iva | medhā̍ḥ |
jare̍thām | a̱smat | vi | pa̱ṇeḥ | ma̱nī̱ṣām | yu̱voḥ | ava̍ḥ | ca̱kṛ̱ma̱ | ā | yā̱ta̱m | a̱rvāk ||3.58.2||

3.58.3a su̱yugbhi̱raśvai̍ḥ su̱vṛtā̱ rathe̍na̱ dasrā̍vi̱maṁ śṛ̍ṇuta̱ṁ śloka̱madre̍ḥ |
3.58.3c kima̱ṅga vā̱ṁ pratyava̍rti̱ṁ gami̍ṣṭhā̱hurviprā̍so aśvinā purā̱jāḥ ||

su̱yuk-bhi̍ḥ | aśvai̍ḥ | su̱-vṛtā̍ | rathe̍na | dasrau̍ | i̱mam | śṛ̱ṇu̱ta̱m | śloka̍m | adre̍ḥ |
kim | a̱ṅga | vā̱m | prati̍ | ava̍rtim | gami̍ṣṭhā | ā̱huḥ | viprā̍saḥ | a̱śvi̱nā̱ | pu̱rā̱-jāḥ ||3.58.3||

3.58.4a ā ma̍nyethā̱mā ga̍ta̱ṁ kacci̱devai̱rviśve̱ janā̍so a̱śvinā̍ havante |
3.58.4c i̱mā hi vā̱ṁ goṛ̍jīkā̱ madhū̍ni̱ pra mi̱trāso̱ na da̱duru̱sro agre̍ ||

ā | ma̱nye̱thā̱m | ā | ga̱ta̱m | kat | ci̱t | evai̍ḥ | viśve̍ | janā̍saḥ | a̱śvinā̍ | ha̱va̱nte̱ |
i̱mā | hi | vā̱m | go-ṛ̍jīkā | madhū̍ni | pra | mi̱trāsa̍ḥ | na | da̱duḥ | u̱sraḥ | agre̍ ||3.58.4||

3.58.5a ti̱raḥ pu̱rū ci̍daśvinā̱ rajā̍ṁsyāṅgū̱ṣo vā̍ṁ maghavānā̱ jane̍ṣu |
3.58.5c eha yā̍taṁ pa̱thibhi̍rdeva̱yānai̱rdasrā̍vi̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

ti̱raḥ | pu̱ru | ci̱t | a̱śvi̱nā̱ | rajā̍ṁsi | ā̱ṅgū̱ṣaḥ | vā̱m | ma̱gha̱-vā̱nā̱ | jane̍ṣu |
ā | i̱ha | yā̱ta̱m | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ | dasrau̍ | i̱me | vā̱m | ni̱-dhaya̍ḥ | madhū̍nām ||3.58.5||

3.58.6a pu̱rā̱ṇamoka̍ḥ sa̱khyaṁ śi̱vaṁ vā̍ṁ yu̱vorna̍rā̱ dravi̍ṇaṁ ja̱hnāvyā̍m |
3.58.6c puna̍ḥ kṛṇvā̱nāḥ sa̱khyā śi̱vāni̱ madhvā̍ madema sa̱ha nū sa̍mā̱nāḥ ||

pu̱rā̱ṇam | oka̍ḥ | sa̱khyam | śi̱vam | vā̱m | yu̱voḥ | na̱rā̱ | dravi̍ṇam | ja̱hnāvyā̍m |
puna̱riti̍ | kṛ̱ṇvā̱nāḥ | sa̱khyā | śi̱vāni̍ | madhvā̍ | ma̱de̱ma̱ | sa̱ha | nu | sa̱mā̱nāḥ ||3.58.6||

3.58.7a aśvi̍nā vā̱yunā̍ yu̱vaṁ su̍dakṣā ni̱yudbhi̍ṣca sa̱joṣa̍sā yuvānā |
3.58.7c nāsa̍tyā ti̱roa̍hnyaṁ juṣā̱ṇā soma̍ṁ pibatama̱sridhā̍ sudānū ||

aśvi̍nā | vā̱yunā̍ | yu̱vam | su̱-da̱kṣā̱ | ni̱yut-bhi̍ḥ | ca̱ | sa̱-joṣa̍sā | yu̱vā̱nā̱ |
nāsa̍tyā | ti̱raḥ-a̍hnyam | ju̱ṣā̱ṇā | soma̍m | pi̱ba̱ta̱m | a̱sridhā̍ | su̱dā̱nū̱ iti̍ su-dānū ||3.58.7||

3.58.8a aśvi̍nā̱ pari̍ vā̱miṣa̍ḥ purū̱cīrī̱yurgī̱rbhiryata̍mānā̱ amṛ̍dhrāḥ |
3.58.8c ratho̍ ha vāmṛta̱jā adri̍jūta̱ḥ pari̱ dyāvā̍pṛthi̱vī yā̍ti sa̱dyaḥ ||

aśvi̍nā | pari̍ | vā̱m | iṣa̍ḥ | pu̱rū̱cīḥ | ī̱yuḥ | gī̱ḥ-bhiḥ | yata̍mānāḥ | amṛ̍dhrāḥ |
ratha̍ḥ | ha̱ | vā̱m | ṛ̱ta̱-jāḥ | adri̍-jūtaḥ | pari̍ | dyāvā̍pṛthi̱vī iti̍ | yā̱ti̱ | sa̱dyaḥ ||3.58.8||

3.58.9a aśvi̍nā madhu̱ṣutta̍mo yu̱vāku̱ḥ soma̱staṁ pā̍ta̱mā ga̍taṁ duro̱ṇe |
3.58.9c ratho̍ ha vā̱ṁ bhūri̱ varpa̱ḥ kari̍kratsu̱tāva̍to niṣkṛ̱tamāga̍miṣṭhaḥ ||

aśvi̍nā | ma̱dhu̱sut-ta̍maḥ | yu̱vāku̍ḥ | soma̍ḥ | tam | pā̱ta̱m | ā | ga̱ta̱m | du̱ro̱ṇe |
ratha̍ḥ | ha̱ | vā̱m | bhūri̍ | varpa̍ḥ | kari̍krat | su̱ta-va̍taḥ | ni̱ḥ-kṛ̱tam | ā-ga̍miṣṭhaḥ ||3.58.9||


3.59.1a mi̱tro janā̍nyātayati bruvā̱ṇo mi̱tro dā̍dhāra pṛthi̱vīmu̱ta dyām |
3.59.1c mi̱traḥ kṛ̱ṣṭīrani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyaṁ ghṛ̱tava̍jjuhota ||

mi̱traḥ | janā̍n | yā̱ta̱ya̱ti̱ | bru̱vā̱ṇaḥ | mi̱traḥ | dā̱dhā̱ra̱ | pṛ̱thi̱vīm | u̱ta | dyām |
mi̱traḥ | kṛ̱ṣṭīḥ | ani̍-miṣā | a̱bhi | ca̱ṣṭe̱ | mi̱trāya̍ | ha̱vyam | ghṛ̱ta-va̍t | ju̱ho̱ta̱ ||3.59.1||

3.59.2a pra sa mi̍tra̱ marto̍ astu̱ praya̍svā̱nyasta̍ āditya̱ śikṣa̍ti vra̱tena̍ |
3.59.2c na ha̍nyate̱ na jī̍yate̱ tvoto̱ naina̱maṁho̍ aśno̱tyanti̍to̱ na dū̱rāt ||

pra | saḥ | mi̱tra̱ | marta̍ḥ | a̱stu̱ | praya̍svān | yaḥ | te̱ | ā̱di̱tya̱ | śikṣa̍ti | vra̱tena̍ |
na | ha̱nya̱te̱ | na | jī̱ya̱te̱ | tvā-ū̍taḥ | na | e̱na̱m | aṁha̍ḥ | a̱śno̱ti̱ | anti̍taḥ | na | dū̱rāt ||3.59.2||

3.59.3a a̱na̱mī̱vāsa̱ iḻa̍yā̱ mada̍nto mi̱tajña̍vo̱ vari̍ma̱nnā pṛ̍thi̱vyāḥ |
3.59.3c ā̱di̱tyasya̍ vra̱tamu̍pakṣi̱yanto̍ va̱yaṁ mi̱trasya̍ suma̱tau syā̍ma ||

a̱na̱mī̱vāsa̍ḥ | iḻa̍yā | mada̍ntaḥ | mi̱ta-jña̍vaḥ | vari̍man | ā | pṛ̱thi̱vyāḥ |
ā̱di̱tyasya̍ | vra̱tam | u̱pa̱-kṣi̱yanta̍ḥ | va̱yam | mi̱trasya̍ | su̱-ma̱tau | syā̱ma̱ ||3.59.3||

3.59.4a a̱yaṁ mi̱tro na̍ma̱sya̍ḥ su̱śevo̱ rājā̍ sukṣa̱tro a̍janiṣṭa ve̱dhāḥ |
3.59.4c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

a̱yam | mi̱traḥ | na̱ma̱sya̍ḥ | su̱-śeva̍ḥ | rājā̍ | su̱-kṣa̱traḥ | a̱ja̱ni̱ṣṭa̱ | ve̱dhāḥ |
tasya̍ | va̱yam | su̱-ma̱tau | ya̱jñiya̍sya | api̍ | bha̱dre | sau̱ma̱na̱se | syā̱ma̱ ||3.59.4||

3.59.5a ma̱hām̐ ā̍di̱tyo nama̍sopa̱sadyo̍ yāta̱yajja̍no gṛṇa̱te su̱śeva̍ḥ |
3.59.5c tasmā̍ e̱tatpanya̍tamāya̱ juṣṭa̍ma̱gnau mi̱trāya̍ ha̱virā ju̍hota ||

ma̱hān | ā̱di̱tyaḥ | nama̍sā | u̱pa̱-sadya̍ḥ | yā̱ta̱yat-ja̍naḥ | gṛ̱ṇa̱te | su̱-śeva̍ḥ |
tasmai̍ | e̱tat | panya̍-tamāya | juṣṭa̍m | a̱gnau | mi̱trāya̍ | ha̱viḥ | ā | ju̱ho̱ta̱ ||3.59.5||

3.59.6a mi̱trasya̍ carṣaṇī̱dhṛto'vo̍ de̱vasya̍ sāna̱si |
3.59.6c dyu̱mnaṁ ci̱traśra̍vastamam ||

mi̱trasya̍ | ca̱rṣa̱ṇi̱-dhṛta̍ḥ | ava̍ḥ | de̱vasya̍ | sā̱na̱si |
dyu̱mnam | ci̱traśra̍vaḥ-tamam ||3.59.6||

3.59.7a a̱bhi yo ma̍hi̱nā diva̍ṁ mi̱tro ba̱bhūva̍ sa̱prathā̍ḥ |
3.59.7c a̱bhi śravo̍bhiḥ pṛthi̱vīm ||

a̱bhi | yaḥ | ma̱hi̱nā | diva̍m | mi̱traḥ | ba̱bhūva̍ | sa̱-prathā̍ḥ |
a̱bhi | śrava̍ḥ-bhiḥ | pṛ̱thi̱vīm ||3.59.7||

3.59.8a mi̱trāya̱ pañca̍ yemire̱ janā̍ a̱bhiṣṭi̍śavase |
3.59.8c sa de̱vānviśvā̍nbibharti ||

mi̱trāya̍ | pañca̍ | ye̱mi̱re̱ | janā̍ḥ | a̱bhiṣṭi̍-śavase |
saḥ | de̱vān | viśvā̍n | bi̱bha̱rti̱ ||3.59.8||

3.59.9a mi̱tro de̱veṣvā̱yuṣu̱ janā̍ya vṛ̱ktaba̍rhiṣe |
3.59.9c iṣa̍ i̱ṣṭavra̍tā akaḥ ||

mi̱traḥ | de̱veṣu̍ | ā̱yuṣu̍ | janā̍ya | vṛ̱kta-ba̍rhiṣe |
iṣa̍ḥ | i̱ṣṭa-vra̍tāḥ | a̱ka̱ritya̍kaḥ ||3.59.9||


3.60.1a i̱heha̍ vo̱ mana̍sā ba̱ndhutā̍ nara u̱śijo̍ jagmura̱bhi tāni̱ veda̍sā |
3.60.1c yābhi̍rmā̱yābhi̱ḥ prati̍jūtivarpasa̱ḥ saudha̍nvanā ya̱jñiya̍ṁ bhā̱gamā̍na̱śa ||

i̱ha-i̍ha | va̱ḥ | mana̍sā | ba̱ndhutā̍ | na̱ra̱ḥ | u̱śija̍ḥ | ja̱gmu̱ḥ | a̱bhi | tāni̍ | veda̍sā |
yābhi̍ḥ | mā̱yābhi̍ḥ | prati̍jūti-varpasaḥ | saudha̍nvanāḥ | ya̱jñiya̍m | bhā̱gam | ā̱na̱śa ||3.60.1||

3.60.2a yābhi̱ḥ śacī̍bhiścama̱sām̐ api̍ṁśata̱ yayā̍ dhi̱yā gāmari̍ṇīta̱ carma̍ṇaḥ |
3.60.2c yena̱ harī̱ mana̍sā ni̱rata̍kṣata̱ tena̍ deva̱tvamṛ̍bhava̱ḥ samā̍naśa ||

yābhi̍ḥ | śacī̍bhiḥ | ca̱ma̱sān | api̍ṁśata | yayā̍ | dhi̱yā | gām | ari̍ṇīta | carma̍ṇaḥ |
yena̍ | harī̱ iti̍ | mana̍sā | ni̱ḥ-ata̍kṣata | tena̍ | de̱va̱-tvam | ṛ̱bha̱va̱ḥ | sam | ā̱na̱śa̱ ||3.60.2||

3.60.3a indra̍sya sa̱khyamṛ̱bhava̱ḥ samā̍naśu̱rmano̱rnapā̍to a̱paso̍ dadhanvire |
3.60.3c sau̱dha̱nva̱nāso̍ amṛta̱tvameri̍re vi̱ṣṭvī śamī̍bhiḥ su̱kṛta̍ḥ sukṛ̱tyayā̍ ||

indra̍sya | sa̱khyam | ṛ̱bhava̍ḥ | sam | ā̱na̱śu̱ḥ | mano̍ḥ | napā̍taḥ | a̱pasa̍ḥ | da̱dha̱nvi̱re̱ |
sau̱dha̱nva̱nāsa̍ḥ | a̱mṛ̱ta̱-tvam | ā | ī̱ri̱re̱ | vi̱ṣṭvī | śamī̍bhiḥ | su̱-kṛta̍ḥ | su̱-kṛ̱tyayā̍ ||3.60.3||

3.60.4a indre̍ṇa yātha sa̱ratha̍ṁ su̱te sacā̱m̐ atho̱ vaśā̍nāṁ bhavathā sa̱ha śri̱yā |
3.60.4c na va̍ḥ prati̱mai su̍kṛ̱tāni̍ vāghata̱ḥ saudha̍nvanā ṛbhavo vī̱ryā̍ṇi ca ||

indre̍ṇa | yā̱tha̱ | sa̱-ratha̍m | su̱te | sacā̍ | atho̱ iti̍ | vaśā̍nām | bha̱va̱tha̱ | sa̱ha | śri̱yā |
na | va̱ḥ | pra̱ti̱-mai | su̱-kṛ̱tāni̍ | vā̱gha̱ta̱ḥ | saudha̍nvanāḥ | ṛ̱bha̱va̱ḥ | vī̱ryā̍ṇi | ca̱ ||3.60.4||

3.60.5a indra̍ ṛ̱bhubhi̱rvāja̍vadbhi̱ḥ samu̍kṣitaṁ su̱taṁ soma̱mā vṛ̍ṣasvā̱ gabha̍styoḥ |
3.60.5c dhi̱yeṣi̱to ma̍ghavandā̱śuṣo̍ gṛ̱he sau̍dhanva̱nebhi̍ḥ sa̱ha ma̍tsvā̱ nṛbhi̍ḥ ||

indra̍ | ṛ̱bhu-bhi̍ḥ | vāja̍vat-bhiḥ | sam-u̍kṣitam | su̱tam | soma̍m | ā | vṛ̱ṣa̱sva̱ | gabha̍styoḥ |
dhi̱yā | i̱ṣi̱taḥ | ma̱gha̱-va̱n | dā̱śuṣa̍ḥ | gṛ̱he | sau̱dha̱nva̱nebhi̍ḥ | sa̱ha | ma̱tsva̱ | nṛ-bhi̍ḥ ||3.60.5||

3.60.6a indra̍ ṛbhu̱mānvāja̍vānmatsve̱ha no̱'smintsava̍ne̱ śacyā̍ puruṣṭuta |
3.60.6c i̱māni̱ tubhya̱ṁ svasa̍rāṇi yemire vra̱tā de̱vānā̱ṁ manu̍ṣaśca̱ dharma̍bhiḥ ||

indra̍ | ṛ̱bhu̱-mān | vāja̍-vān | ma̱tsva̱ | i̱ha | na̱ḥ | a̱smin | sava̍ne | śacyā̍ | pu̱ru̱-stu̱ta̱ |
i̱māni̍ | tubhya̍m | svasa̍rāṇi | ye̱mi̱re̱ | vra̱tā | de̱vānā̍m | manu̍ṣaḥ | ca̱ | dharma̍-bhiḥ ||3.60.6||

3.60.7a indra̍ ṛ̱bhubhi̍rvā̱jibhi̍rvā̱jaya̍nni̱ha stoma̍ṁ jari̱turupa̍ yāhi ya̱jñiya̍m |
3.60.7c śa̱taṁ kete̍bhiriṣi̱rebhi̍rā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni ||

indra̍ | ṛ̱bhu-bhi̍ḥ | vā̱ji-bhi̍ḥ | vā̱jaya̍n | i̱ha | stoma̍m | ja̱ri̱tuḥ | upa̍ | yā̱hi̱ | ya̱jñiya̍m |
śa̱tam | kete̍bhiḥ | i̱ṣi̱rebhi̍ḥ | ā̱yave̍ | sa̱hasra̍-nīthaḥ | a̱dhva̱rasya̍ | homa̍ni ||3.60.7||


3.61.1a uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni |
3.61.1c pu̱rā̱ṇī de̍vi yuva̱tiḥ pura̍ṁdhi̱ranu̍ vra̱taṁ ca̍rasi viśvavāre ||

uṣa̍ḥ | vāje̍na | vā̱ji̱ni̱ | pra-ce̍tāḥ | stoma̍m | ju̱ṣa̱sva̱ | gṛ̱ṇa̱taḥ | ma̱gho̱ni̱ |
pu̱rā̱ṇī | de̱vi̱ | yu̱va̱tiḥ | pura̍m-dhiḥ | anu̍ | vra̱tam | ca̱ra̱si̱ | vi̱śva̱-vā̱re̱ ||3.61.1||

3.61.2a uṣo̍ de̱vyama̍rtyā̱ vi bhā̍hi ca̱ndrara̍thā sū̱nṛtā̍ ī̱raya̍ntī |
3.61.2c ā tvā̍ vahantu su̱yamā̍so̱ aśvā̱ hira̍ṇyavarṇāṁ pṛthu̱pāja̍so̱ ye ||

uṣa̍ḥ | de̱vi̱ | ama̍rtyā | vi | bhā̱hi̱ | ca̱ndra-ra̍thā | sū̱nṛtā̍ḥ | ī̱raya̍ntī |
ā | tvā̱ | va̱ha̱ntu̱ | su̱-yamā̍saḥ | aśvā̍ḥ | hira̍ṇya-varṇām | pṛ̱thu̱-pāja̍saḥ | ye ||3.61.2||

3.61.3a uṣa̍ḥ pratī̱cī bhuva̍nāni̱ viśvo̱rdhvā ti̍ṣṭhasya̱mṛta̍sya ke̱tuḥ |
3.61.3c sa̱mā̱namartha̍ṁ caraṇī̱yamā̍nā ca̱krami̍va navya̱syā va̍vṛtsva ||

uṣa̍ḥ | pra̱tī̱cī | bhuva̍nāni | viśvā̍ | ū̱rdhvā | ti̱ṣṭha̱si̱ | a̱mṛta̍sya | ke̱tuḥ |
sa̱mā̱nam | artha̍m | ca̱ra̱ṇī̱yamā̍nā | ca̱kram-i̍va | na̱vya̱si̱ | ā | va̱vṛ̱tsva̱ ||3.61.3||

3.61.4a ava̱ syūme̍va cinva̱tī ma̱ghonyu̱ṣā yā̍ti̱ svasa̍rasya̱ patnī̍ |
3.61.4c sva1̱̍rjana̍ntī su̱bhagā̍ su̱daṁsā̱ āntā̍ddi̱vaḥ pa̍pratha̱ ā pṛ̍thi̱vyāḥ ||

ava̍ | syūma̍-iva | ci̱nva̱tī | ma̱ghonī̍ | u̱ṣāḥ | yā̱ti̱ | svasa̍rasya | patnī̍ |
sva̍ḥ | jana̍ntī | su̱-bhagā̍ | su̱-daṁsā̍ḥ | ā | antā̍t | di̱vaḥ | pa̱pra̱the̱ | ā | pṛ̱thi̱vyāḥ ||3.61.4||

3.61.5a acchā̍ vo de̱vīmu̱ṣasa̍ṁ vibhā̱tīṁ pra vo̍ bharadhva̱ṁ nama̍sā suvṛ̱ktim |
3.61.5c ū̱rdhvaṁ ma̍dhu̱dhā di̱vi pājo̍ aśre̱tpra ro̍ca̱nā ru̍ruce ra̱ṇvasa̍ṁdṛk ||

accha̍ | va̱ḥ | de̱vīm | u̱ṣasa̍m | vi̱-bhā̱tīm | pra | va̱ḥ | bha̱ra̱dhva̱m | nama̍sā | su̱-vṛ̱ktim |
ū̱rdhvam | ma̱dhu̱dhā | di̱vi | pāja̍ḥ | a̱śre̱t | pra | ro̱ca̱nā | ru̱ru̱ce̱ | ra̱ṇva-sa̍ṁdṛk ||3.61.5||

3.61.6a ṛ̱tāva̍rī di̱vo a̱rkaira̍bo̱dhyā re̱vatī̱ roda̍sī ci̱trama̍sthāt |
3.61.6c ā̱ya̱tīma̍gna u̱ṣasa̍ṁ vibhā̱tīṁ vā̱mame̍ṣi̱ dravi̍ṇa̱ṁ bhikṣa̍māṇaḥ ||

ṛ̱ta-va̍rī | di̱vaḥ | a̱rkaiḥ | a̱bo̱dhi̱ | ā | re̱vatī̍ | roda̍sī̱ iti̍ | ci̱tram | ā̱sthā̱t |
ā̱-ya̱tīm | a̱gne̱ | u̱ṣasa̍m | vi̱-bhā̱tīm | vā̱mam | e̱ṣi̱ | dravi̍ṇam | bhikṣa̍māṇaḥ ||3.61.6||

3.61.7a ṛ̱tasya̍ bu̱dhna u̱ṣasā̍miṣa̱ṇyanvṛṣā̍ ma̱hī roda̍sī̱ ā vi̍veśa |
3.61.7c ma̱hī mi̱trasya̱ varu̍ṇasya mā̱yā ca̱ndreva̍ bhā̱nuṁ vi da̍dhe puru̱trā ||

ṛ̱tasya̍ | bu̱dhne | u̱ṣasā̍m | i̱ṣa̱ṇyan | vṛṣā̍ | ma̱hī iti̍ | roda̍sī̱ iti̍ | ā | vi̱ve̱śa̱ |
ma̱hī | mi̱trasya̍ | varu̍ṇasya | mā̱yā | ca̱ndrā-i̍va | bhā̱num | vi | da̱dhe̱ | pu̱ru̱-trā ||3.61.7||


3.62.1a i̱mā u̍ vāṁ bhṛ̱mayo̱ manya̍mānā yu̱vāva̍te̱ na tujyā̍ abhūvan |
3.62.1c kva1̱̍ tyadi̍ndrāvaruṇā̱ yaśo̍ vā̱ṁ yena̍ smā̱ sina̱ṁ bhara̍tha̱ḥ sakhi̍bhyaḥ ||

i̱māḥ | ū̱m̐ iti̍ | vā̱m | bhṛ̱maya̍ḥ | manya̍mānāḥ | yu̱vā-va̍te | na | tujyā̍ḥ | a̱bhū̱va̱n |
kva̍ | tyat | i̱ndrā̱va̱ru̱ṇā̱ | yaśa̍ḥ | vā̱m | yena̍ | sma̱ | sina̍m | bhara̍thaḥ | sakhi̍-bhyaḥ ||3.62.1||

3.62.2a a̱yamu̍ vāṁ puru̱tamo̍ rayī̱yañcha̍śvatta̱mamava̍se johavīti |
3.62.2c sa̱joṣā̍vindrāvaruṇā ma̱rudbhi̍rdi̱vā pṛ̍thi̱vyā śṛ̍ṇuta̱ṁ hava̍ṁ me ||

a̱yam | ū̱m̐ iti̍ | vā̱m | pu̱ru̱-tama̍ḥ | ra̱yi̱-yan | śa̱śva̱t-ta̱mam | ava̍se | jo̱ha̱vī̱ti̱ |
sa̱-joṣau̍ | i̱ndrā̱va̱ru̱ṇā̱ | ma̱rut-bhi̍ḥ | di̱vā | pṛ̱thi̱vyā | śṛ̱ṇu̱ta̱m | hava̍m | me̱ ||3.62.2||

3.62.3a a̱sme tadi̍ndrāvaruṇā̱ vasu̍ ṣyāda̱sme ra̱yirma̍ruta̱ḥ sarva̍vīraḥ |
3.62.3c a̱smānvarū̍trīḥ śara̱ṇaira̍vantva̱smānhotrā̱ bhāra̍tī̱ dakṣi̍ṇābhiḥ ||

a̱sme iti̍ | tat | i̱ndrā̱va̱ru̱ṇā̱ | vasu̍ | syā̱t | a̱sme iti̍ | ra̱yiḥ | ma̱ru̱ta̱ḥ | sarva̍-vīraḥ |
a̱smān | varū̍trīḥ | śa̱ra̱ṇaiḥ | a̱va̱ntu̱ | a̱smān | hotrā̍ | bhāra̍tī | dakṣi̍ṇābhiḥ ||3.62.3||

3.62.4a bṛha̍spate ju̱ṣasva̍ no ha̱vyāni̍ viśvadevya |
3.62.4c rāsva̱ ratnā̍ni dā̱śuṣe̍ ||

bṛha̍spate | ju̱ṣasva̍ | na̱ḥ | ha̱vyāni̍ | vi̱śva̱-de̱vya̱ |
rāsva̍ | ratnā̍ni | dā̱śuṣe̍ ||3.62.4||

3.62.5a śuci̍ma̱rkairbṛha̱spati̍madhva̱reṣu̍ namasyata |
3.62.5c anā̱myoja̱ ā ca̍ke ||

śuci̍m | a̱rkaiḥ | bṛha̱spati̍m | a̱dhva̱reṣu̍ | na̱ma̱sya̱ta̱ |
anā̍mi | oja̍ḥ | ā | ca̱ke̱ ||3.62.5||

3.62.6a vṛ̱ṣa̱bhaṁ ca̍rṣaṇī̱nāṁ vi̱śvarū̍pa̱madā̍bhyam |
3.62.6c bṛha̱spati̱ṁ vare̍ṇyam ||

vṛ̱ṣa̱bham | ca̱rṣa̱ṇī̱nām | vi̱śva-rū̍pam | adā̍bhyam |
bṛha̱spati̍m | vare̍ṇyam ||3.62.6||

3.62.7a i̱yaṁ te̍ pūṣannāghṛṇe suṣṭu̱tirde̍va̱ navya̍sī |
3.62.7c a̱smābhi̱stubhya̍ṁ śasyate ||

i̱yam | te̱ | pū̱ṣa̱n | ā̱ghṛ̱ṇe̱ | su̱-stu̱tiḥ | de̱va̱ | navya̍sī |
a̱smābhi̍ḥ | tubhya̍m | śa̱sya̱te̱ ||3.62.7||

3.62.8a tāṁ ju̍ṣasva̱ gira̱ṁ mama̍ vāja̱yantī̍mavā̱ dhiya̍m |
3.62.8c va̱dhū̱yuri̍va̱ yoṣa̍ṇām ||

tām | ju̱ṣa̱sva̱ | gira̍m | mama̍ | vā̱ja̱-yantī̍m | a̱va̱ | dhiya̍m |
va̱dhū̱yuḥ-i̍va | yoṣa̍ṇām ||3.62.8||

3.62.9a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
3.62.9c sa na̍ḥ pū̱ṣāvi̱tā bhu̍vat ||

yaḥ | viśvā̍ | a̱bhi | vi̱-paśya̍ti | bhuva̍nā | sam | ca̱ | paśya̍ti |
saḥ | na̱ḥ | pū̱ṣā | a̱vi̱tā | bhu̱va̱t ||3.62.9||

3.62.10a tatsa̍vi̱turvare̍ṇya̱ṁ bhargo̍ de̱vasya̍ dhīmahi |
3.62.10c dhiyo̱ yo na̍ḥ praco̱dayā̍t ||

tat | sa̱vi̱tuḥ | vare̍ṇyam | bharga̍ḥ | de̱vasya̍ | dhī̱ma̱hi̱ |
dhiya̍ḥ | yaḥ | na̱ḥ | pra̱-co̱dayā̍t ||3.62.10||

3.62.11a de̱vasya̍ savi̱turva̱yaṁ vā̍ja̱yanta̱ḥ pura̍ṁdhyā |
3.62.11c bhaga̍sya rā̱timī̍mahe ||

de̱vasya̍ | sa̱vi̱tuḥ | va̱yam | vā̱ja̱-yanta̍ḥ | pura̍m-dhyā |
bhaga̍sya | rā̱tim | ī̱ma̱he̱ ||3.62.11||

3.62.12a de̱vaṁ nara̍ḥ savi̱tāra̱ṁ viprā̍ ya̱jñaiḥ su̍vṛ̱ktibhi̍ḥ |
3.62.12c na̱ma̱syanti̍ dhi̱yeṣi̱tāḥ ||

de̱vam | nara̍ḥ | sa̱vi̱tāra̍m | viprā̍ḥ | ya̱jñaiḥ | su̱vṛ̱kti-bhi̍ḥ |
na̱ma̱syanti̍ | dhi̱yā | i̱ṣi̱tāḥ ||3.62.12||

3.62.13a somo̍ jigāti gātu̱vidde̱vānā̍meti niṣkṛ̱tam |
3.62.13c ṛ̱tasya̱ yoni̍mā̱sada̍m ||

soma̍ḥ | ji̱gā̱ti̱ | gā̱tu̱-vit | de̱vānā̍m | e̱ti̱ | ni̱ḥ-kṛ̱tam |
ṛ̱tasya̍ | yoni̍m | ā̱-sada̍m ||3.62.13||

3.62.14a somo̍ a̱smabhya̍ṁ dvi̱pade̱ catu̍ṣpade ca pa̱śave̍ |
3.62.14c a̱na̱mī̱vā iṣa̍skarat ||

soma̍ḥ | a̱smabhya̍m | dvi̱-pade̍ | catu̍ḥ-pade | ca̱ | pa̱śave̍ |
a̱na̱mī̱vāḥ | iṣa̍ḥ | ka̱ra̱t ||3.62.14||

3.62.15a a̱smāka̱māyu̍rva̱rdhaya̍nna̱bhimā̍tī̱ḥ saha̍mānaḥ |
3.62.15c soma̍ḥ sa̱dhastha̱māsa̍dat ||

a̱smāka̍m | āyu̍ḥ | va̱rdhaya̍n | a̱bhi-mā̍tīḥ | saha̍mānaḥ |
soma̍ḥ | sa̱dha-stha̍m | ā | a̱sa̱da̱t ||3.62.15||

3.62.16a ā no̍ mitrāvaruṇā ghṛ̱tairgavyū̍timukṣatam |
3.62.16c madhvā̱ rajā̍ṁsi sukratū ||

ā | na̱ḥ | mi̱trā̱va̱ru̱ṇā̱ | ghṛ̱taiḥ | gavyū̍tim | u̱kṣa̱ta̱m |
madhvā̍ | rajā̍ṁsi | su̱kra̱tū̱ iti̍ su-kratū ||3.62.16||

3.62.17a u̱ru̱śaṁsā̍ namo̱vṛdhā̍ ma̱hnā dakṣa̍sya rājathaḥ |
3.62.17c drāghi̍ṣṭhābhiḥ śucivratā ||

u̱ru̱-śaṁsā̍ | na̱ma̱ḥ-vṛdhā̍ | ma̱hnā | dakṣa̍sya | rā̱ja̱tha̱ḥ |
drāghi̍ṣṭhābhiḥ | śu̱ci̱-vra̱tā̱ ||3.62.17||

3.62.18a gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍vṛ̱tasya̍ sīdatam |
3.62.18c pā̱taṁ soma̍mṛtāvṛdhā ||

gṛ̱ṇā̱nā | ja̱mat-a̍gninā | yonau̍ | ṛ̱tasya̍ | sī̱da̱ta̱m |
pā̱tam | soma̍m | ṛ̱ta̱-vṛ̱dhā̱ ||3.62.18||


4.1.1a tvāṁ hya̍gne̱ sada̱mitsa̍ma̱nyavo̍ de̱vāso̍ de̱vama̍ra̱tiṁ nye̍ri̱ra iti̱ kratvā̍ nyeri̱re |
4.1.1c ama̍rtyaṁ yajata̱ martye̱ṣvā de̱vamāde̍vaṁ janata̱ prace̍tasa̱ṁ viśva̱māde̍vaṁ janata̱ prace̍tasam ||

tvām | hi | a̱gne̱ | sada̍m | it | sa̱-ma̱nyava̍ḥ | de̱vāsa̍ḥ | de̱vam | a̱ra̱tim | ni̱-e̱ri̱re | iti̍ | kratvā̍ | ni̱-e̱ri̱re |
ama̍rtyam | ya̱ja̱ta̱ | martye̍ṣu | ā | de̱vam | ā-de̍vam | ja̱na̱ta̱ | pra-ce̍tasam | viśva̍m | ā-de̍vam | ja̱na̱ta̱ | pra-ce̍tasam ||4.1.1||

4.1.2a sa bhrāta̍ra̱ṁ varu̍ṇamagna̱ ā va̍vṛtsva de̱vām̐ acchā̍ suma̱tī ya̱jñava̍nasa̱ṁ jyeṣṭha̍ṁ ya̱jñava̍nasam |
4.1.2c ṛ̱tāvā̍namādi̱tyaṁ ca̍rṣaṇī̱dhṛta̱ṁ rājā̍naṁ carṣaṇī̱dhṛta̍m ||

saḥ | bhrāta̍ram | varu̍ṇam | a̱gne̱ | ā | va̱vṛ̱tsva̱ | de̱vān | accha̍ | su̱-ma̱tī | ya̱jña-va̍nasam | jyeṣṭha̍m | ya̱jña-va̍nasam |
ṛ̱ta-vā̍nam | ā̱di̱tyam | ca̱rṣa̱ṇi̱-dhṛta̍m | rājā̍nam | ca̱rṣa̱ṇi̱-dhṛta̍m ||4.1.2||

4.1.3a sakhe̱ sakhā̍yama̱bhyā va̍vṛtsvā̱śuṁ na ca̱kraṁ rathye̍va̱ raṁhyā̱smabhya̍ṁ dasma̱ raṁhyā̍ |
4.1.3c agne̍ mṛḻī̱kaṁ varu̍ṇe̱ sacā̍ vido ma̱rutsu̍ vi̱śvabhā̍nuṣu |
4.1.3d to̱kāya̍ tu̱je śu̍śucāna̱ śaṁ kṛ̍dhya̱smabhya̍ṁ dasma̱ śaṁ kṛ̍dhi ||

sakhe̍ | sakhā̍yam | a̱bhi | ā | va̱vṛ̱tsva̱ | ā̱śum | na | ca̱kram | rathyā̍-iva | raṁhyā̍ | a̱smabhya̍m | da̱sma̱ | raṁhyā̍ |
agne̍ | mṛ̱ḻī̱kam | varu̍ṇe | sacā̍ | vi̱da̱ḥ | ma̱rut-su̍ | vi̱śva-bhā̍nuṣu |
to̱kāya̍ | tu̱je | śu̱śu̱cā̱na̱ | śam | kṛ̱dhi̱ | a̱smabhya̍m | da̱sma̱ | śam | kṛ̱dhi̱ ||4.1.3||

4.1.4a tvaṁ no̍ agne̱ varu̍ṇasya vi̱dvānde̱vasya̱ heḻo'va̍ yāsisīṣṭhāḥ |
4.1.4c yaji̍ṣṭho̱ vahni̍tama̱ḥ śośu̍cāno̱ viśvā̱ dveṣā̍ṁsi̱ pra mu̍mugdhya̱smat ||

tvam | na̱ḥ | a̱gne̱ | varu̍ṇasya | vi̱dvān | de̱vasya̍ | heḻa̍ḥ | ava̍ | yā̱si̱sī̱ṣṭhā̱ḥ |
yaji̍ṣṭhaḥ | vahni̍-tamaḥ | śośu̍cānaḥ | viśvā̍ | dveṣā̍ṁsi | pra | mu̱mu̱gdhi̱ | a̱smat ||4.1.4||

4.1.5a sa tvaṁ no̍ agne'va̱mo bha̍vo̱tī nedi̍ṣṭho a̱syā u̱ṣaso̱ vyu̍ṣṭau |
4.1.5c ava̍ yakṣva no̱ varu̍ṇa̱ṁ rarā̍ṇo vī̱hi mṛ̍ḻī̱kaṁ su̱havo̍ na edhi ||

saḥ | tvam | na̱ḥ | a̱gne̱ | a̱va̱maḥ | bha̱va̱ | ū̱tī | nedi̍ṣṭhaḥ | a̱syāḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau |
ava̍ | ya̱kṣva̱ | na̱ḥ | varu̍ṇam | rarā̍ṇaḥ | vī̱hi | mṛ̱ḻī̱kam | su̱-hava̍ḥ | na̱ḥ | e̱dhi̱ ||4.1.5||

4.1.6a a̱sya śreṣṭhā̍ su̱bhaga̍sya sa̱ṁdṛgde̱vasya̍ ci̱trata̍mā̱ martye̍ṣu |
4.1.6c śuci̍ ghṛ̱taṁ na ta̱ptamaghnyā̍yāḥ spā̱rhā de̱vasya̍ ma̱ṁhane̍va dhe̱noḥ ||

a̱sya | śreṣṭhā̍ | su̱-bhaga̍sya | sa̱m-dṛk | de̱vasya̍ | ci̱tra-ta̍mā | martye̍ṣu |
śuci̍ | ghṛ̱tam | na | ta̱ptam | aghnyā̍yāḥ | spā̱rhā | de̱vasya̍ | ma̱ṁhanā̍-iva | dhe̱noḥ ||4.1.6||

4.1.7a trira̍sya̱ tā pa̍ra̱mā sa̍nti sa̱tyā spā̱rhā de̱vasya̱ jani̍mānya̱gneḥ |
4.1.7c a̱na̱nte a̱ntaḥ pari̍vīta̱ āgā̱cchuci̍ḥ śu̱kro a̱ryo roru̍cānaḥ ||

triḥ | a̱sya̱ | tā | pa̱ra̱mā | sa̱nti̱ | sa̱tyā | spā̱rhā | de̱vasya̍ | jani̍māni | a̱gneḥ |
a̱na̱nte | a̱ntariti̍ | pari̍-vītaḥ | ā | a̱gā̱t | śuci̍ḥ | śu̱kraḥ | a̱ryaḥ | roru̍cānaḥ ||4.1.7||

4.1.8a sa dū̱to viśveda̱bhi va̍ṣṭi̱ sadmā̱ hotā̱ hira̍ṇyaratho̱ raṁsu̍jihvaḥ |
4.1.8c ro̱hida̍śvo vapu̱ṣyo̍ vi̱bhāvā̱ sadā̍ ra̱ṇvaḥ pi̍tu̱matī̍va sa̱ṁsat ||

saḥ | dū̱taḥ | viśvā̍ | it | a̱bhi | va̱ṣṭi̱ | sadma̍ | hotā̍ | hira̍ṇya-rathaḥ | ram-su̍jihvaḥ |
ro̱hit-a̍śvaḥ | va̱pu̱ṣya̍ḥ | vi̱bhā-vā̍ | sadā̍ | ra̱ṇvaḥ | pi̱tu̱matī̍-iva | sa̱m-sat ||4.1.8||

4.1.9a sa ce̍taya̱nmanu̍ṣo ya̱jñaba̍ndhu̱ḥ pra taṁ ma̱hyā ra̍śa̱nayā̍ nayanti |
4.1.9c sa kṣe̍tyasya̱ duryā̍su̱ sādha̍nde̱vo marta̍sya sadhani̱tvamā̍pa ||

saḥ | ce̱ta̱ya̱t | manu̍ṣaḥ | ya̱jña-ba̍ndhuḥ | pra | tam | ma̱hyā | ra̱śa̱nayā̍ | na̱ya̱nti̱ |
saḥ | kṣe̱ti̱ | a̱sya̱ | duryā̍su | sādha̍n | de̱vaḥ | marta̍sya | sa̱dha̱ni̱-tvam | ā̱pa̱ ||4.1.9||

4.1.10a sa tū no̍ a̱gnirna̍yatu prajā̱nannacchā̱ ratna̍ṁ de̱vabha̍kta̱ṁ yada̍sya |
4.1.10c dhi̱yā yadviśve̍ a̱mṛtā̱ akṛ̍ṇva̱ndyauṣpi̱tā ja̍ni̱tā sa̱tyamu̍kṣan ||

saḥ | tu | na̱ḥ | a̱gniḥ | na̱ya̱tu̱ | pra̱-jā̱nan | accha̍ | ratna̍m | de̱va-bha̍ktam | yat | a̱sya̱ |
dhi̱yā | yat | viśve̍ | a̱mṛtā̍ḥ | akṛ̍ṇvan | dyauḥ | pi̱tā | ja̱ni̱tā | sa̱tyam | u̱kṣa̱n ||4.1.10||

4.1.11a sa jā̍yata pratha̱maḥ pa̱styā̍su ma̱ho bu̱dhne raja̍so a̱sya yonau̍ |
4.1.11b a̱pāda̍śī̱rṣā gu̱hamā̍no̱ antā̱yoyu̍vāno vṛṣa̱bhasya̍ nī̱ḻe ||

saḥ | jā̱ya̱ta̱ | pra̱tha̱maḥ | pa̱styā̍su | ma̱haḥ | bu̱dhne | raja̍saḥ | a̱sya | yonau̍ |
a̱pāt | a̱śī̱rṣā | gu̱hamā̍naḥ | antā̍ | ā̱-yoyu̍vānaḥ | vṛ̱ṣa̱bhasya̍ | nī̱ḻe ||4.1.11||

4.1.12a pra śardha̍ ārta pratha̱maṁ vi̍pa̱nyām̐ ṛ̱tasya̱ yonā̍ vṛṣa̱bhasya̍ nī̱ḻe |
4.1.12c spā̱rho yuvā̍ vapu̱ṣyo̍ vi̱bhāvā̍ sa̱pta pri̱yāso̍'janayanta̱ vṛṣṇe̍ ||

pra | śardha̍ḥ | ā̱rta̱ | pra̱tha̱mam | vi̱pa̱nyā | ṛ̱tasya̍ | yonā̍ | vṛ̱ṣa̱bhasya̍ | nī̱ḻe |
spā̱rhaḥ | yuvā̍ | va̱pu̱ṣya̍ḥ | vi̱bhā-vā̍ | sa̱pta | pri̱yāsa̍ḥ | a̱ja̱na̱ya̱nta̱ | vṛṣṇe̍ ||4.1.12||

4.1.13a a̱smāka̱matra̍ pi̱taro̍ manu̱ṣyā̍ a̱bhi pra se̍durṛ̱tamā̍śuṣā̱ṇāḥ |
4.1.13c aśma̍vrajāḥ su̱dughā̍ va̱vre a̱ntarudu̱srā ā̍jannu̱ṣaso̍ huvā̱nāḥ ||

a̱smāka̍m | atra̍ | pi̱tara̍ḥ | ma̱nu̱ṣyā̍ḥ | a̱bhi | pra | se̱du̱ḥ | ṛ̱tam | ā̱śu̱ṣā̱ṇāḥ |
aśma̍-vrajāḥ | su̱-dughā̍ḥ | va̱vre | a̱ntaḥ | ut | u̱srāḥ | ā̱ja̱n | u̱ṣasa̍ḥ | hu̱vā̱nāḥ ||4.1.13||

4.1.14a te ma̍rmṛjata dadṛ̱vāṁso̱ adri̱ṁ tade̍ṣāma̱nye a̱bhito̱ vi vo̍can |
4.1.14c pa̱śvaya̍ntrāso a̱bhi kā̱rama̍rcanvi̱danta̱ jyoti̍ścakṛ̱panta̍ dhī̱bhiḥ ||

te | ma̱rmṛ̱ja̱ta̱ | da̱dṛ̱-vāṁsa̍ḥ | adri̍m | tat | e̱ṣā̱m | a̱nye | a̱bhita̍ḥ | vi | vo̱ca̱n |
pa̱śva-ya̍ntrāsaḥ | a̱bhi | kā̱ram | a̱rca̱n | vi̱danta̍ | jyoti̍ḥ | ca̱kṛ̱panta̍ | dhī̱bhiḥ ||4.1.14||

4.1.15a te ga̍vya̱tā mana̍sā dṛ̱dhramu̱bdhaṁ gā ye̍mā̱naṁ pari̱ ṣanta̱madri̍m |
4.1.15c dṛ̱ḻhaṁ naro̱ vaca̍sā̱ daivye̍na vra̱jaṁ goma̍ntamu̱śijo̱ vi va̍vruḥ ||

te | ga̱vya̱tā | mana̍sā | dṛ̱dhram | u̱bdham | gāḥ | ye̱mā̱nam | pari̍ | santa̍m | adri̍m |
dṛ̱ḻham | nara̍ḥ | vaca̍sā | daivye̍na | vra̱jam | go-ma̍ntam | u̱śija̍ḥ | vi | va̱vru̱riti̍ vavruḥ ||4.1.15||

4.1.16a te ma̍nvata pratha̱maṁ nāma̍ dhe̱nostriḥ sa̱pta mā̱tuḥ pa̍ra̱māṇi̍ vindan |
4.1.16c tajjā̍na̱tīra̱bhya̍nūṣata̱ vrā ā̱virbhu̍vadaru̱ṇīrya̱śasā̱ goḥ ||

te | ma̱nva̱ta̱ | pra̱tha̱mam | nāma̍ | dhe̱noḥ | triḥ | sa̱pta | mā̱tuḥ | pa̱ra̱māṇi̍ | vi̱nda̱n |
tat | jā̱na̱tīḥ | a̱bhi | a̱nū̱ṣa̱ta̱ | vrāḥ | ā̱viḥ | bhu̱va̱t | a̱ru̱ṇīḥ | ya̱śasā̍ | goḥ ||4.1.16||

4.1.17a neśa̱ttamo̱ dudhi̍ta̱ṁ roca̍ta̱ dyaurudde̱vyā u̱ṣaso̍ bhā̱nura̍rta |
4.1.17c ā sūryo̍ bṛha̱tasti̍ṣṭha̱dajrā̍m̐ ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

neśa̍t | tama̍ḥ | dudhi̍tam | roca̍ta | dyauḥ | ut | de̱vyāḥ | u̱ṣasa̍ḥ | bhā̱nuḥ | a̱rta̱ |
ā | sūrya̍ḥ | bṛ̱ha̱taḥ | ti̱ṣṭha̱t | ajrā̍n | ṛ̱ju | marte̍ṣu | vṛ̱ji̱nā | ca̱ | paśya̍n ||4.1.17||

4.1.18a āditpa̱ścā bu̍budhā̱nā vya̍khya̱nnādidratna̍ṁ dhārayanta̱ dyubha̍ktam |
4.1.18c viśve̱ viśvā̍su̱ duryā̍su de̱vā mitra̍ dhi̱ye va̍ruṇa sa̱tyama̍stu ||

āt | it | pa̱ścā | bu̱bu̱dhā̱nāḥ | vi | a̱khya̱n | āt | it | ratna̍m | dhā̱ra̱ya̱nta̱ | dyu-bha̍ktam |
viśve̍ | viśvā̍su | duryā̍su | de̱vāḥ | mitra̍ | dhi̱ye | va̱ru̱ṇa̱ | sa̱tyam | a̱stu̱ ||4.1.18||

4.1.19a acchā̍ voceya śuśucā̱nama̱gniṁ hotā̍raṁ vi̱śvabha̍rasa̱ṁ yaji̍ṣṭham |
4.1.19c śucyūdho̍ atṛṇa̱nna gavā̱mandho̱ na pū̱taṁ pari̍ṣiktama̱ṁśoḥ ||

accha̍ | vo̱ce̱ya̱ | śu̱śu̱cā̱nam | a̱gnim | hotā̍ram | vi̱śva-bha̍rasam | yaji̍ṣṭham |
śuci̍ | ūdha̍ḥ | a̱tṛ̱ṇa̱t | na | gavā̍m | andha̍ḥ | na | pū̱tam | pari̍-siktam | a̱ṁśoḥ ||4.1.19||

4.1.20a viśve̍ṣā̱madi̍tirya̱jñiyā̍nā̱ṁ viśve̍ṣā̱mati̍thi̱rmānu̍ṣāṇām |
4.1.20c a̱gnirde̱vānā̱mava̍ āvṛṇā̱naḥ su̍mṛḻī̱ko bha̍vatu jā̱tave̍dāḥ ||

viśve̍ṣām | adi̍tiḥ | ya̱jñiyā̍nām | viśve̍ṣām | ati̍thiḥ | mānu̍ṣāṇām |
a̱gniḥ | de̱vānā̍m | ava̍ḥ | ā̱-vṛ̱ṇā̱naḥ | su̱-mṛ̱ḻī̱kaḥ | bha̱va̱tu̱ | jā̱ta-ve̍dāḥ ||4.1.20||


4.2.1a yo martye̍ṣva̱mṛta̍ ṛ̱tāvā̍ de̱vo de̱veṣva̍ra̱tirni̱dhāyi̍ |
4.2.1c hotā̱ yaji̍ṣṭho ma̱hnā śu̱cadhyai̍ ha̱vyaira̱gnirmanu̍ṣa īra̱yadhyai̍ ||

yaḥ | martye̍ṣu | a̱mṛta̍ḥ | ṛ̱ta-vā̍ | de̱vaḥ | de̱veṣu̍ | a̱ra̱tiḥ | ni̱-dhāyi̍ |
hotā̍ | yaji̍ṣṭhaḥ | ma̱hnā | śu̱cadhyai̍ | ha̱vyaiḥ | a̱gniḥ | manu̍ṣaḥ | ī̱ra̱yadhyai̍ ||4.2.1||

4.2.2a i̱ha tvaṁ sū̍no sahaso no a̱dya jā̱to jā̱tām̐ u̱bhayā̍m̐ a̱ntara̍gne |
4.2.2c dū̱ta ī̍yase yuyujā̱na ṛ̍ṣva ṛjumu̱ṣkānvṛṣa̍ṇaḥ śu̱krām̐śca̍ ||

i̱ha | tvam | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | na̱ḥ | a̱dya | jā̱taḥ | jā̱tān | u̱bhayā̍n | a̱ntaḥ | a̱gne̱ |
dū̱taḥ | ī̱ya̱se̱ | yu̱yu̱jā̱naḥ | ṛ̱ṣva̱ | ṛ̱ju̱-mu̱ṣkān | vṛṣa̍ṇaḥ | śu̱krān | ca̱ ||4.2.2||

4.2.3a atyā̍ vṛdha̱snū rohi̍tā ghṛ̱tasnū̍ ṛ̱tasya̍ manye̱ mana̍sā̱ javi̍ṣṭhā |
4.2.3c a̱ntarī̍yase aru̱ṣā yu̍jā̱no yu̱ṣmām̐śca̍ de̱vānviśa̱ ā ca̱ martā̍n ||

atyā̍ | vṛ̱dha̱snū iti̍ vṛ̱dha̱-snū | rohi̍tā | ghṛ̱tasnū̱ iti̍ ghṛ̱ta-snū̍ | ṛ̱tasya̍ | ma̱nye̱ | mana̍sā | javi̍ṣṭhā |
a̱ntaḥ | ī̱ya̱se̱ | a̱ru̱ṣā | yu̱jā̱naḥ | yu̱ṣmān | ca̱ | de̱vān | viśa̍ḥ | ā | ca̱ | martā̍n ||4.2.3||

4.2.4a a̱rya̱maṇa̱ṁ varu̍ṇaṁ mi̱trame̍ṣā̱mindrā̱viṣṇū̍ ma̱ruto̍ a̱śvino̱ta |
4.2.4c svaśvo̍ agne su̱ratha̍ḥ su̱rādhā̱ edu̍ vaha suha̱viṣe̱ janā̍ya ||

a̱rya̱maṇa̍m | varu̍ṇam | mi̱tram | e̱ṣā̱m | indrā̱viṣṇū̱ iti̍ | ma̱ruta̍ḥ | a̱śvinā̍ | u̱ta |
su̱-aśva̍ḥ | a̱gne̱ | su̱-ratha̍ḥ | su̱-rādhā̍ḥ | ā | it | ū̱m̐ iti̍ | va̱ha̱ | su̱-ha̱viṣe̍ | janā̍ya ||4.2.4||

4.2.5a gomā̍m̐ a̱gne'vi̍mām̐ a̱śvī ya̱jño nṛ̱vatsa̍khā̱ sada̱mida̍pramṛ̱ṣyaḥ |
4.2.5c iḻā̍vām̐ e̱ṣo a̍sura pra̱jāvā̍ndī̱rgho ra̱yiḥ pṛ̍thubu̱dhnaḥ sa̱bhāvā̍n ||

go-mā̍n | a̱gne̱ | avi̍-mān | a̱śvī | ya̱jñaḥ | nṛ̱vat-sa̍khā | sada̍m | it | a̱pra̱-mṛ̱ṣyaḥ |
iḻā̍-vān | e̱ṣaḥ | a̱su̱ra̱ | pra̱jā-vā̍n | dī̱rghaḥ | ra̱yiḥ | pṛ̱thu̱-bu̱dhnaḥ | sa̱bhā-vā̍n ||4.2.5||

4.2.6a yasta̍ i̱dhmaṁ ja̱bhara̍tsiṣvidā̱no mū̱rdhāna̍ṁ vā ta̱tapa̍te tvā̱yā |
4.2.6c bhuva̱stasya̱ svata̍vām̐ḥ pā̱yura̍gne̱ viśva̍smātsīmaghāya̱ta u̍ruṣya ||

yaḥ | te̱ | i̱dhmam | ja̱bhara̍t | si̱svi̱dā̱naḥ | mū̱rdhāna̍m | vā̱ | ta̱tapa̍te | tvā̱-yā |
bhuva̍ḥ | tasya̍ | sva-ta̍vān | pā̱yuḥ | a̱gne̱ | viśva̍smāt | sī̱m | a̱gha̱-ya̱taḥ | u̱ru̱ṣya̱ ||4.2.6||

4.2.7a yaste̱ bharā̱danni̍yate ci̱danna̍ṁ ni̱śiṣa̍nma̱ndramati̍thimu̱dīra̍t |
4.2.7c ā de̍va̱yuri̱nadha̍te duro̱ṇe tasmi̍nra̱yirdhru̱vo a̍stu̱ dāsvā̍n ||

yaḥ | te̱ | bharā̍t | anni̍-yate | ci̱t | anna̍m | ni̱-śiṣa̍t | ma̱ndram | ati̍thim | u̱t-īra̍t |
ā | de̱va̱-yuḥ | i̱nadha̍te | du̱ro̱ṇe | tasmi̍n | ra̱yiḥ | dhru̱vaḥ | a̱stu̱ | dāsvā̍n ||4.2.7||

4.2.8a yastvā̍ do̱ṣā ya u̱ṣasi̍ pra̱śaṁsā̍tpri̱yaṁ vā̍ tvā kṛ̱ṇava̍te ha̱viṣmā̍n |
4.2.8c aśvo̱ na sve dama̱ ā he̱myāvā̱ntamaṁha̍saḥ pīparo dā̱śvāṁsa̍m ||

yaḥ | tvā̱ | do̱ṣā | yaḥ | u̱ṣasi̍ | pra̱-śaṁsā̍t | pri̱yam | vā̱ | tvā̱ | kṛ̱ṇava̍te | ha̱viṣmā̍n |
aśva̍ḥ | na | sve | dame̍ | ā | he̱myā-vā̍n | tam | aṁha̍saḥ | pī̱pa̱ra̱ḥ | dā̱śvāṁsa̍m ||4.2.8||

4.2.9a yastubhya̍magne a̱mṛtā̍ya̱ dāśa̱dduva̱stve kṛ̱ṇava̍te ya̱tasru̍k |
4.2.9c na sa rā̱yā śa̍śamā̱no vi yo̍ṣa̱nnaina̱maṁha̱ḥ pari̍ varadaghā̱yoḥ ||

yaḥ | tubhya̍m | a̱gne̱ | a̱mṛtā̍ya | dāśa̍t | duva̍ḥ | tve iti̍ | kṛ̱ṇava̍te | ya̱ta-sru̍k |
na | saḥ | rā̱yā | śa̱śa̱mā̱naḥ | vi | yo̱ṣa̱t | na | e̱na̱m | aṁha̍ḥ | pari̍ | va̱ra̱t | a̱gha̱-yoḥ ||4.2.9||

4.2.10a yasya̱ tvama̍gne adhva̱raṁ jujo̍ṣo de̱vo marta̍sya̱ sudhi̍ta̱ṁ rarā̍ṇaḥ |
4.2.10c prī̱teda̍sa̱ddhotrā̱ sā ya̍vi̱ṣṭhāsā̍ma̱ yasya̍ vidha̱to vṛ̱dhāsa̍ḥ ||

yasya̍ | tvam | a̱gne̱ | a̱dhva̱ram | jujo̍ṣaḥ | de̱vaḥ | marta̍sya | su-dhi̍tam | rarā̍ṇaḥ |
prī̱tā | it | a̱sa̱t | hotrā̍ | sā | ya̱vi̱ṣṭha̱ | asā̍ma | yasya̍ | vi̱dha̱taḥ | vṛ̱dhāsa̍ḥ ||4.2.10||

4.2.11a citti̱maci̍ttiṁ cinava̱dvi vi̱dvānpṛ̱ṣṭheva̍ vī̱tā vṛ̍ji̱nā ca̱ martā̍n |
4.2.11c rā̱ye ca̍ naḥ svapa̱tyāya̍ deva̱ diti̍ṁ ca̱ rāsvādi̍timuruṣya ||

citti̍m | aci̍ttim | ci̱na̱va̱t | vi | vi̱dvān | pṛ̱ṣṭā-i̍va | vī̱tā | vṛ̱ji̱nā | ca̱ | martā̍n |
rā̱ye | ca̱ | na̱ḥ | su̱-a̱pa̱tyāya̍ | de̱va̱ | diti̍m | ca̱ | rāsva̍ | adi̍tim | u̱ru̱ṣya̱ ||4.2.11||

4.2.12a ka̱viṁ śa̍śāsuḥ ka̱vayo'da̍bdhā nidhā̱raya̍nto̱ duryā̍svā̱yoḥ |
4.2.12c ata̱stvaṁ dṛśyā̍m̐ agna e̱tānpa̱ḍbhiḥ pa̍śye̱radbhu̍tām̐ a̱rya evai̍ḥ ||

ka̱vim | śa̱śā̱su̱ḥ | ka̱vaya̍ḥ | ada̍bdhāḥ | ni̱-dhā̱raya̍ntaḥ | duryā̍su | ā̱yoḥ |
ata̍ḥ | tvam | dṛśyā̍n | a̱gne̱ | e̱tān | pa̱ṭ-bhiḥ | pa̱śye̱ḥ | adbhu̍tān | a̱ryaḥ | evai̍ḥ ||4.2.12||

4.2.13a tvama̍gne vā̱ghate̍ su̱praṇī̍tiḥ su̱taso̍māya vidha̱te ya̍viṣṭha |
4.2.13c ratna̍ṁ bhara śaśamā̱nāya̍ ghṛṣve pṛ̱thu śca̱ndramava̍se carṣaṇi̱prāḥ ||

tvam | a̱gne̱ | vā̱ghate̍ | su̱-pranī̍tiḥ | su̱ta-so̍māya | vi̱dha̱te | ya̱vi̱ṣṭha̱ |
ratna̍m | bha̱ra̱ | śa̱śa̱mā̱nāya̍ | ghṛ̱ṣve̱ | pṛ̱thu | ca̱ndram | ava̍se | ca̱rṣa̱ṇi̱-prāḥ ||4.2.13||

4.2.14a adhā̍ ha̱ yadva̱yama̍gne tvā̱yā pa̱ḍbhirhaste̍bhiścakṛ̱mā ta̱nūbhi̍ḥ |
4.2.14c ratha̱ṁ na kranto̱ apa̍sā bhu̱rijo̍rṛ̱taṁ ye̍muḥ su̱dhya̍ āśuṣā̱ṇāḥ ||

adha̍ | ha̱ | yat | va̱yam | a̱gne̱ | tvā̱-yā | pa̱ṭ-bhiḥ | haste̍bhiḥ | ca̱kṛ̱ma | ta̱nūbhi̍ḥ |
ratha̍m | na | kranta̍ḥ | apa̍sā | bhu̱rijo̍ḥ | ṛ̱tam | ye̱mu̱ḥ | su̱-dhya̍ḥ | ā̱śu̱ṣā̱ṇāḥ ||4.2.14||

4.2.15a adhā̍ mā̱turu̱ṣasa̍ḥ sa̱pta viprā̱ jāye̍mahi pratha̱mā ve̱dhaso̱ nṝn |
4.2.15c di̱vaspu̱trā aṅgi̍raso bhave̱mādri̍ṁ rujema dha̱nina̍ṁ śu̱canta̍ḥ ||

adha̍ | mā̱tuḥ | u̱ṣasa̍ḥ | sa̱pta | viprā̍ḥ | jāye̍mahi | pra̱tha̱māḥ | ve̱dhasa̍ḥ | nṝn |
di̱vaḥ | pu̱trāḥ | aṅgi̍rasaḥ | bha̱ve̱ma̱ | adri̍m | ru̱je̱ma̱ | dha̱nina̍m | śu̱canta̍ḥ ||4.2.15||

4.2.16a adhā̱ yathā̍ naḥ pi̱tara̱ḥ parā̍saḥ pra̱tnāso̍ agna ṛ̱tamā̍śuṣā̱ṇāḥ |
4.2.16c śucīda̍ya̱ndīdhi̍timuktha̱śāsa̱ḥ kṣāmā̍ bhi̱ndanto̍ aru̱ṇīrapa̍ vran ||

adha̍ | yathā̍ | na̱ḥ | pi̱tara̍ḥ | parā̍saḥ | pra̱tnāsa̍ḥ | a̱gne̱ | ṛ̱tam | ā̱śu̱ṣā̱ṇāḥ |
śuci̍ | it | a̱ya̱n | dīdhi̍tim | u̱ktha̱-śasa̍ḥ | kṣāma̍ | bhi̱ndanta̍ḥ | a̱ru̱ṇīḥ | apa̍ | vra̱n ||4.2.16||

4.2.17a su̱karmā̍ṇaḥ su̱ruco̍ deva̱yanto'yo̱ na de̱vā jani̍mā̱ dhama̍ntaḥ |
4.2.17c śu̱canto̍ a̱gniṁ va̍vṛ̱dhanta̱ indra̍mū̱rvaṁ gavya̍ṁ pari̱ṣada̍nto agman ||

su̱-karmā̍ṇaḥ | su̱-ruca̍ḥ | de̱va̱-yanta̍ḥ | aya̍ḥ | na | de̱vāḥ | jani̍ma | dhama̍ntaḥ |
śu̱canta̍ḥ | a̱gnim | va̱vṛ̱dhanta̍ḥ | indra̍m | ū̱rvam | gavya̍m | pa̱ri̱-sada̍ntaḥ | a̱gma̱n ||4.2.17||

4.2.18a ā yū̱theva̍ kṣu̱mati̍ pa̱śvo a̍khyadde̱vānā̱ṁ yajjani̱māntyu̍gra |
4.2.18c martā̍nāṁ cidu̱rvaśī̍rakṛpranvṛ̱dhe ci̍da̱rya upa̍rasyā̱yoḥ ||

ā | yū̱thā-i̍va | kṣu̱-mati̍ | pa̱śvaḥ | a̱khya̱t | de̱vānā̍m | yat | ja̱ni̱ma | anti̍ | u̱gra̱ |
martā̍nām | ci̱t | u̱rvaśī̍ḥ | a̱kṛ̱pra̱n | vṛ̱dhe | ci̱t | a̱ryaḥ | upa̍rasya | ā̱yoḥ ||4.2.18||

4.2.19a aka̍rma te̱ svapa̍so abhūma ṛ̱tama̍vasrannu̱ṣaso̍ vibhā̱tīḥ |
4.2.19c anū̍nama̱gniṁ pu̍ru̱dhā su̍śca̱ndraṁ de̱vasya̱ marmṛ̍jata̱ścāru̱ cakṣu̍ḥ ||

aka̍rma | te̱ | su̱-apa̍saḥ | a̱bhū̱ma̱ | ṛ̱tam | a̱va̱sra̱n | u̱ṣasa̍ḥ | vi̱bhā̱tīḥ |
anū̍nam | a̱gnim | pu̱ru̱dhā | su̱-ca̱ndram | de̱vasya̍ | marmṛ̍jataḥ | cāru̍ | cakṣu̍ḥ ||4.2.19||

4.2.20a e̱tā te̍ agna u̱cathā̍ni ve̱dho'vo̍cāma ka̱vaye̱ tā ju̍ṣasva |
4.2.20c uccho̍casva kṛṇu̱hi vasya̍so no ma̱ho rā̱yaḥ pu̍ruvāra̱ pra ya̍ndhi ||

e̱tā | te̱ | a̱gne̱ | u̱cathā̍ni | ve̱dha̱ḥ | avo̍cāma | ka̱vaye̍ | tā | ju̱ṣa̱sva̱ |
ut | śo̱ca̱sva̱ | kṛ̱ṇu̱hi | vasya̍saḥ | na̱ḥ | ma̱haḥ | rā̱yaḥ | pu̱ru̱-vā̱ra̱ | pra | ya̱ndhi̱ ||4.2.20||


4.3.1a ā vo̱ rājā̍namadhva̱rasya̍ ru̱draṁ hotā̍raṁ satya̱yaja̱ṁ roda̍syoḥ |
4.3.1c a̱gniṁ pu̱rā ta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam ||

ā | va̱ḥ | rājā̍nam | a̱dhva̱rasya̍ | ru̱dram | hotā̍ram | sa̱tya̱-yaja̱m | roda̍syoḥ |
a̱gnim | pu̱rā | ta̱na̱yi̱tnoḥ | a̱cittā̍t | hira̍ṇya-rūpam | ava̍se | kṛ̱ṇu̱dhva̱m ||4.3.1||

4.3.2a a̱yaṁ yoni̍ścakṛ̱mā yaṁ va̱yaṁ te̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ |
4.3.2c a̱rvā̱cī̱naḥ pari̍vīto̱ ni ṣī̍de̱mā u̍ te svapāka pratī̱cīḥ ||

a̱yam | yoni̍ḥ | ca̱kṛ̱ma | yam | va̱yam | te̱ | jā̱yā-i̍va | patye̍ | u̱śa̱tī | su̱-vāsā̍ḥ |
a̱rvā̱cī̱naḥ | pari̍-vītaḥ | ni | sī̱da̱ | i̱māḥ | ū̱m̐ iti̍ | te̱ | su̱-a̱pā̱ka̱ | pra̱tī̱cīḥ ||4.3.2||

4.3.3a ā̱śṛ̱ṇva̱te adṛ̍pitāya̱ manma̍ nṛ̱cakṣa̍se sumṛḻī̱kāya̍ vedhaḥ |
4.3.3c de̱vāya̍ śa̱stima̱mṛtā̍ya śaṁsa̱ grāve̍va̱ sotā̍ madhu̱ṣudyamī̱ḻe ||

ā̱-śṛ̱ṇva̱te | adṛ̍pitāya | manma̍ | nṛ̱-cakṣa̍se | su̱-mṛ̱ḻī̱kāya̍ | ve̱dha̱ḥ |
de̱vāya̍ | śa̱stim | a̱mṛtā̍ya | śa̱ṁsa̱ | grāvā̍-iva | sotā̍ | ma̱dhu̱-sut | yam | ī̱ḻe ||4.3.3||

4.3.4a tvaṁ ci̍nna̱ḥ śamyā̍ agne a̱syā ṛ̱tasya̍ bodhyṛtacitsvā̱dhīḥ |
4.3.4c ka̱dā ta̍ u̱kthā sa̍dha̱mādyā̍ni ka̱dā bha̍vanti sa̱khyā gṛ̱he te̍ ||

tvam | ci̱t | na̱ḥ | śamyai̍ | a̱gne̱ | a̱syāḥ | ṛ̱tasya̍ | bo̱dhi̱ | ṛ̱ta̱-ci̱t | su̱-ā̱dhīḥ |
ka̱dā | te̱ | u̱kthā | sa̱dha̱-mādyā̍ni | ka̱dā | bha̱va̱nti̱ | sa̱khyā | gṛ̱he | te̱ ||4.3.4||

4.3.5a ka̱thā ha̱ tadvaru̍ṇāya̱ tvama̍gne ka̱thā di̱ve ga̍rhase̱ kanna̱ āga̍ḥ |
4.3.5c ka̱thā mi̱trāya̍ mī̱ḻhuṣe̍ pṛthi̱vyai brava̱ḥ kada̍rya̱mṇe kadbhagā̍ya ||

ka̱thā | ha̱ | tat | varu̍ṇāya | tvam | a̱gne̱ | ka̱thā | di̱ve | ga̱rha̱se̱ | kat | na̱ḥ | āga̍ḥ |
ka̱thā | mi̱trāya̍ | mī̱ḻhuṣe̍ | pṛ̱thi̱vyai | brava̍ḥ | kat | a̱rya̱mṇe | kat | bhagā̍ya ||4.3.5||

4.3.6a kaddhiṣṇyā̍su vṛdhasā̱no a̍gne̱ kadvātā̍ya̱ prata̍vase śubha̱ṁye |
4.3.6c pari̍jmane̱ nāsa̍tyāya̱ kṣe brava̱ḥ kada̍gne ru̱drāya̍ nṛ̱ghne ||

kat | dhiṣṇyā̍su | vṛ̱dha̱sā̱naḥ | a̱gne̱ | kat | vātā̍ya | pra-ta̍vase | śu̱bha̱m-ye |
pari̍-jmane | nāsa̍tyāya | kṣe | brava̍ḥ | kat | a̱gne̱ | ru̱drāya̍ | nṛ̱-ghne ||4.3.6||

4.3.7a ka̱thā ma̱he pu̍ṣṭiṁbha̱rāya̍ pū̱ṣṇe kadru̱drāya̱ suma̍khāya havi̱rde |
4.3.7c kadviṣṇa̍va urugā̱yāya̱ reto̱ brava̱ḥ kada̍gne̱ śara̍ve bṛha̱tyai ||

ka̱thā | ma̱he | pu̱ṣṭi̱m-bha̱rāya̍ | pū̱ṣṇe | kat | ru̱drāya̍ | su-ma̍khāya | ha̱vi̱ḥ-de |
kat | viṣṇa̍ve | u̱ru̱-gā̱yāya̍ | reta̍ḥ | brava̍ḥ | kat | a̱gne̱ | śara̍ve | bṛ̱ha̱tyai ||4.3.7||

4.3.8a ka̱thā śardhā̍ya ma̱rutā̍mṛ̱tāya̍ ka̱thā sū̱re bṛ̍ha̱te pṛ̱cchyamā̍naḥ |
4.3.8c prati̍ bra̱vo'di̍taye tu̱rāya̱ sādhā̍ di̱vo jā̍tavedaściki̱tvān ||

ka̱thā | śardhā̍ya | ma̱rutā̍m | ṛ̱tāya̍ | ka̱thā | sū̱re | bṛ̱ha̱te | pṛ̱cchyamā̍naḥ |
prati̍ | bra̱va̱ḥ | adi̍taye | tu̱rāya̍ | sādha̍ | di̱vaḥ | jā̱ta̱-ve̱da̱ḥ | ci̱ki̱tvān ||4.3.8||

4.3.9a ṛ̱tena̍ ṛ̱taṁ niya̍tamīḻa̱ ā gorā̱mā sacā̱ madhu̍matpa̱kvama̍gne |
4.3.9c kṛ̱ṣṇā sa̱tī ruśa̍tā dhā̱sinai̱ṣā jāma̍ryeṇa̱ paya̍sā pīpāya ||

ṛ̱tena̍ | ṛ̱tam | ni-ya̍tam | ī̱ḻe̱ | ā | goḥ | ā̱mā | sacā̍ | madhu̍-mat | pa̱kvam | a̱gne̱ |
kṛ̱ṣṇā | sa̱tī | ruśa̍tā | dhā̱sinā̍ | e̱ṣā | jāma̍ryeṇa | paya̍sā | pī̱pā̱ya̱ ||4.3.9||

4.3.10a ṛ̱tena̱ hi ṣmā̍ vṛṣa̱bhaści̍da̱ktaḥ pumā̍m̐ a̱gniḥ paya̍sā pṛ̱ṣṭhye̍na |
4.3.10c aspa̍ndamāno acaradvayo̱dhā vṛṣā̍ śu̱kraṁ du̍duhe̱ pṛśni̱rūdha̍ḥ ||

ṛ̱tena̍ḥ | hi | sma̱ | vṛ̱ṣa̱bhaḥ | ci̱t | a̱ktaḥ | pumā̍n | a̱gniḥ | paya̍sā | pṛ̱ṣṭhye̍na |
aspa̍ndamānaḥ | a̱ca̱ra̱t | va̱ya̱ḥ-dhāḥ | vṛṣā̍ | śu̱kram | du̱du̱he̱ | pṛśni̍ḥ | ūdha̍ḥ ||4.3.10||

4.3.11a ṛ̱tenādri̱ṁ vya̍sanbhi̱danta̱ḥ samaṅgi̍raso navanta̱ gobhi̍ḥ |
4.3.11c śu̱naṁ nara̱ḥ pari̍ ṣadannu̱ṣāsa̍mā̱viḥ sva̍rabhavajjā̱te a̱gnau ||

ṛ̱tena̍ | adri̍m | vi | a̱sa̱n | bhi̱danta̍ḥ | sam | aṅgi̍rasaḥ | na̱va̱nta̱ | go-bhi̍ḥ |
śu̱nam | nara̍ḥ | pari̍ | sa̱da̱n | u̱ṣasa̍m | ā̱viḥ | sva̍ḥ | a̱bha̱va̱t | jā̱te | a̱gnau ||4.3.11||

4.3.12a ṛ̱tena̍ de̱vīra̱mṛtā̱ amṛ̍ktā̱ arṇo̍bhi̱rāpo̱ madhu̍madbhiragne |
4.3.12c vā̱jī na sarge̍ṣu prastubhā̱naḥ pra sada̱mitsravi̍tave dadhanyuḥ ||

ṛ̱tena̍ | de̱vīḥ | a̱mṛtā̍ḥ | amṛ̍ktāḥ | arṇa̍ḥ-bhiḥ | āpa̍ḥ | madhu̍mat-bhiḥ | a̱gne̱ |
vā̱jī | na | sarge̍ṣu | pra̱-stu̱bhā̱naḥ | pra | sada̍m | it | sravi̍tave | da̱dha̱nyu̱ḥ ||4.3.12||

4.3.13a mā kasya̍ ya̱kṣaṁ sada̱middhu̱ro gā̱ mā ve̱śasya̍ pramina̱to māpeḥ |
4.3.13c mā bhrātu̍ragne̱ anṛ̍jorṛ̱ṇaṁ ve̱rmā sakhyu̱rdakṣa̍ṁ ri̱porbhu̍jema ||

mā | kasya̍ | ya̱kṣam | sada̍m | it | hu̱raḥ | gā̱ḥ | mā | ve̱śasya̍ | pra̱-mi̱na̱taḥ | mā | ā̱peḥ |
mā | bhrātu̍ḥ | a̱gne̱ | anṛ̍joḥ | ṛ̱ṇam | ve̱ḥ | mā | sakhyu̍ḥ | dakṣa̍m | ri̱poḥ | bhu̱je̱ma̱ ||4.3.13||

4.3.14a rakṣā̍ ṇo agne̱ tava̱ rakṣa̍ṇebhī rārakṣā̱ṇaḥ su̍makha prīṇā̱naḥ |
4.3.14c prati̍ ṣphura̱ vi ru̍ja vī̱ḍvaṁho̍ ja̱hi rakṣo̱ mahi̍ cidvāvṛdhā̱nam ||

rakṣa̍ | na̱ḥ | a̱gne̱ | tava̍ | rakṣa̍ṇebhiḥ | ra̱ra̱kṣā̱ṇaḥ | su̱-ma̱kha̱ | prī̱ṇā̱naḥ |
prati̍ | sphu̱ra̱ | vi | ru̱ja̱ | vī̱ḻu | aṁha̍ḥ | ja̱hi | rakṣa̍ḥ | mahi̍ | ci̱t | va̱vṛ̱dhā̱nam ||4.3.14||

4.3.15a e̱bhirbha̍va su̱manā̍ agne a̱rkairi̱māntspṛ̍śa̱ manma̍bhiḥ śūra̱ vājā̍n |
4.3.15c u̱ta brahmā̍ṇyaṅgiro juṣasva̱ saṁ te̍ śa̱stirde̱vavā̍tā jareta ||

e̱bhiḥ | bha̱va̱ | su̱-manā̍ḥ | a̱gne̱ | a̱rkaiḥ | i̱mān | spṛ̱śa̱ | manma̍-bhiḥ | śū̱ra̱ | vājā̍n |
u̱ta | brahmā̍ṇi | a̱ṅgi̱ra̱ḥ | ju̱ṣa̱sva̱ | sam | te̱ | śa̱stiḥ | de̱va-vā̍tā | ja̱re̱ta̱ ||4.3.15||

4.3.16a e̱tā viśvā̍ vi̱duṣe̱ tubhya̍ṁ vedho nī̱thānya̍gne ni̱ṇyā vacā̍ṁsi |
4.3.16c ni̱vaca̍nā ka̱vaye̱ kāvyā̱nyaśa̍ṁsiṣaṁ ma̱tibhi̱rvipra̍ u̱kthaiḥ ||

e̱tā | viśvā̍ | vi̱duṣe̍ | tubhya̍m | ve̱dha̱ḥ | nī̱thāni̍ | a̱gne̱ | ni̱ṇyā | vacā̍ṁsi |
ni̱-vaca̍nā | ka̱vaye̍ | kāvyā̍ni | aśa̍ṁsiṣam | ma̱ti-bhi̍ḥ | vipra̍ḥ | u̱kthaiḥ ||4.3.16||


4.4.1a kṛ̱ṇu̱ṣva pāja̱ḥ prasi̍ti̱ṁ na pṛ̱thvīṁ yā̱hi rāje̱vāma̍vā̱m̐ ibhe̍na |
4.4.1c tṛ̱ṣvīmanu̱ prasi̍tiṁ drūṇā̱no'stā̍si̱ vidhya̍ ra̱kṣasa̱stapi̍ṣṭhaiḥ ||

kṛ̱ṇu̱ṣva | pāja̍ḥ | pra-si̍tim | na | pṛ̱thvīm | yā̱hi | rājā̍-iva | ama̍-vān | ibhe̍na |
tṛ̱ṣvīm | anu̍ | pra-si̍tim | drū̱ṇā̱naḥ | astā̍ | a̱si̱ | vidhya̍ | ra̱kṣasa̍ḥ | tapi̍ṣṭhaiḥ ||4.4.1||

4.4.2a tava̍ bhra̱māsa̍ āśu̱yā pa̍ta̱ntyanu̍ spṛśa dhṛṣa̱tā śośu̍cānaḥ |
4.4.2c tapū̍ṁṣyagne ju̱hvā̍ pata̱ṁgānasa̍ṁdito̱ vi sṛ̍ja̱ viṣva̍gu̱lkāḥ ||

tava̍ | bhra̱māsa̍ḥ | ā̱śu̱-yā | pa̱ta̱nti̱ | anu̍ | spṛ̱śa̱ | dhṛ̱ṣa̱tā | śośu̍cānaḥ |
tapū̍ṁṣi | a̱gne̱ | ju̱hvā̍ | pa̱ta̱ṅgān | asa̍m-ditaḥ | vi | sṛ̱ja̱ | viṣva̍k | u̱lkāḥ ||4.4.2||

4.4.3a prati̱ spaśo̱ vi sṛ̍ja̱ tūrṇi̍tamo̱ bhavā̍ pā̱yurvi̱śo a̱syā ada̍bdhaḥ |
4.4.3c yo no̍ dū̱re a̱ghaśa̍ṁso̱ yo antyagne̱ māki̍ṣṭe̱ vyathi̱rā da̍dharṣīt ||

prati̍ | spaśa̍ḥ | vi | sṛ̱ja̱ | tūrṇi̍-tamaḥ | bhava̍ | pā̱yuḥ | vi̱śaḥ | a̱syāḥ | ada̍bdhaḥ |
yaḥ | na̱ḥ | dū̱re | a̱gha-śa̍ṁsaḥ | yaḥ | anti̍ | agne̍ | māki̍ḥ | te̱ | vyathi̍ḥ | ā | da̱dha̱rṣī̱t ||4.4.3||

4.4.4a uda̍gne tiṣṭha̱ pratyā ta̍nuṣva̱ nya1̱̍mitrā̍m̐ oṣatāttigmahete |
4.4.4c yo no̱ arā̍tiṁ samidhāna ca̱kre nī̱cā taṁ dha̍kṣyata̱saṁ na śuṣka̍m ||

ut | a̱gne̱ | ti̱ṣṭha̱ | prati̍ | ā | ta̱nu̱ṣva̱ | ni | a̱mitrā̍n | o̱ṣa̱tā̱t | ti̱gma̱-he̱te̱ |
yaḥ | na̱ḥ | arā̍tim | sa̱m-i̱dhā̱na̱ | ca̱kre | nī̱cā | tam | dha̱kṣi̱ | a̱ta̱sam | na | śuṣka̍m ||4.4.4||

4.4.5a ū̱rdhvo bha̍va̱ prati̍ vi̱dhyādhya̱smadā̱viṣkṛ̍ṇuṣva̱ daivyā̍nyagne |
4.4.5c ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍ṁ jā̱mimajā̍mi̱ṁ pra mṛ̍ṇīhi̱ śatrū̍n ||

ū̱rdhvaḥ | bha̱va̱ | prati̍ | vi̱dhya̱ | adhi̍ | a̱smat | ā̱viḥ | kṛ̱ṇu̱ṣva̱ | daivyā̍ni | a̱gne̱ |
ava̍ | sthi̱rā | ta̱nu̱hi̱ | yā̱tu̱-jūnā̍m | jā̱mim | ajā̍mim | pra | mṛ̱ṇī̱hi̱ | śatrū̍n ||4.4.5||

4.4.6a sa te̍ jānāti suma̱tiṁ ya̍viṣṭha̱ ya īva̍te̱ brahma̍ṇe gā̱tumaira̍t |
4.4.6c viśvā̍nyasmai su̱dinā̍ni rā̱yo dyu̱mnānya̱ryo vi duro̍ a̱bhi dyau̍t ||

saḥ | te̱ | jā̱nā̱ti̱ | su̱-ma̱tim | ya̱vi̱ṣṭha̱ | yaḥ | īva̍te | brahma̍ṇe | gā̱tum | aira̍t |
viśvā̍ni | a̱smai̱ | su̱-dinā̍ni | rā̱yaḥ | dyu̱mnāni̍ | a̱ryaḥ | vi | dura̍ḥ | a̱bhi | dyau̱t ||4.4.6||

4.4.7a seda̍gne astu su̱bhaga̍ḥ su̱dānu̱ryastvā̱ nitye̍na ha̱viṣā̱ ya u̱kthaiḥ |
4.4.7c piprī̍ṣati̱ sva āyu̍ṣi duro̱ṇe viśveda̍smai su̱dinā̱ sāsa̍di̱ṣṭiḥ ||

saḥ | it | a̱gne̱ | a̱stu̱ | su̱-bhaga̍ḥ | su̱-dānu̍ḥ | yaḥ | tvā̱ | nitye̍na | ha̱viṣā̍ | yaḥ | u̱kthaiḥ |
piprī̍ṣati | sve | āyu̍ṣi | du̱ro̱ṇe | viśvā̍ | it | a̱smai̱ | su̱-dinā̍ | sā | a̱sa̱t | i̱ṣṭiḥ ||4.4.7||

4.4.8a arcā̍mi te suma̱tiṁ ghoṣya̱rvāksaṁ te̍ vā̱vātā̍ jaratāmi̱yaṁ gīḥ |
4.4.8c svaśvā̍stvā su̱rathā̍ marjayemā̱sme kṣa̱trāṇi̍ dhāraye̱ranu̱ dyūn ||

arcā̍mi | te̱ | su̱-ma̱tim | ghoṣi̍ | a̱rvāk | sam | te̱ | va̱vātā̍ | ja̱ra̱tā̱m | i̱yam | gīḥ |
su̱-aśvā̍ḥ | tvā̱ | su̱-rathā̍ḥ | ma̱rja̱ye̱ma̱ | a̱sme iti̍ | kṣa̱trāṇi̍ | dhā̱ra̱ye̱ḥ | anu̍ | dyūn ||4.4.8||

4.4.9a i̱ha tvā̱ bhūryā ca̍re̱dupa̱ tmandoṣā̍vastardīdi̱vāṁsa̱manu̱ dyūn |
4.4.9c krīḻa̍ntastvā su̱mana̍saḥ sapemā̱bhi dyu̱mnā ta̍sthi̱vāṁso̱ janā̍nām ||

i̱ha | tvā̱ | bhūri̍ | ā | ca̱re̱t | upa̍ | tman | doṣā̍-vastaḥ | dī̱di̱-vāṁsa̍m | anu̍ | dyūn |
krīḻa̍ntaḥ | tvā̱ | su̱-mana̍saḥ | sa̱pe̱ma̱ | a̱bhi | dyu̱mnā | ta̱sthi̱-vāṁsa̍ḥ | janā̍nām ||4.4.9||

4.4.10a yastvā̱ svaśva̍ḥ suhira̱ṇyo a̍gna upa̱yāti̱ vasu̍matā̱ rathe̍na |
4.4.10c tasya̍ trā̱tā bha̍vasi̱ tasya̱ sakhā̱ yasta̍ āti̱thyamā̍nu̱ṣagjujo̍ṣat ||

yaḥ | tvā̱ | su̱-aśva̍ḥ | su̱-hi̱ra̱ṇyaḥ | a̱gne̱ | u̱pa̱-yāti̍ | vasu̍-matā | rathe̍na |
tasya̍ | trā̱tā | bha̱va̱si̱ | tasya̍ | sakhā̍ | yaḥ | te̱ | ā̱ti̱thyam | ā̱nu̱ṣak | jujo̍ṣat ||4.4.10||

4.4.11a ma̱ho ru̍jāmi ba̱ndhutā̱ vaco̍bhi̱stanmā̍ pi̱turgota̍mā̱danvi̍yāya |
4.4.11c tvaṁ no̍ a̱sya vaca̍saścikiddhi̱ hota̍ryaviṣṭha sukrato̱ damū̍nāḥ ||

ma̱haḥ | ru̱jā̱mi̱ | ba̱ndhutā̍ | vaca̍ḥ-bhiḥ | tat | mā̱ | pi̱tuḥ | gota̍māt | anu̍ | i̱yā̱ya̱ |
tvam | na̱ḥ | a̱sya | vaca̍saḥ | ci̱ki̱ddhi̱ | hota̍ḥ | ya̱vi̱ṣṭha̱ | su̱kra̱to̱ iti̍ su-krato | damū̍nāḥ ||4.4.11||

4.4.12a asva̍pnajasta̱raṇa̍yaḥ su̱śevā̱ ata̍ndrāso'vṛ̱kā aśra̍miṣṭhāḥ |
4.4.12c te pā̱yava̍ḥ sa̱dhrya̍ñco ni̱ṣadyāgne̱ tava̍ naḥ pāntvamūra ||

asva̍pna-jaḥ | ta̱raṇa̍yaḥ | su̱-śevā̍ḥ | ata̍ndrāsaḥ | a̱vṛ̱kāḥ | aśra̍miṣṭhāḥ |
te | pā̱yava̍ḥ | sa̱dhrya̍ñcaḥ | ni̱-sadya̍ | a̱gne̱ | tava̍ | na̱ḥ | pā̱ntu̱ | a̱mū̱ra̱ ||4.4.12||

4.4.13a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tādara̍kṣan |
4.4.13c ra̱rakṣa̱ tāntsu̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ idri̱pavo̱ nāha̍ debhuḥ ||

ye | pā̱yava̍ḥ | mā̱ma̱te̱yam | te̱ | a̱gne̱ | paśya̍ntaḥ | a̱ndham | du̱ḥ-i̱tāt | ara̍kṣan |
ra̱rakṣa̍ | tān | su̱-kṛta̍ḥ | vi̱śva-ve̍dāḥ | dipsa̍ntaḥ | it | ri̱pava̍ḥ | na | aha̍ | de̱bhu̱ḥ ||4.4.13||

4.4.14a tvayā̍ va̱yaṁ sa̍dha̱nya1̱̍stvotā̱stava̱ praṇī̍tyaśyāma̱ vājā̍n |
4.4.14c u̱bhā śaṁsā̍ sūdaya satyatāte'nuṣṭhu̱yā kṛ̍ṇuhyahrayāṇa ||

tvayā̍ | va̱yam | sa̱-dha̱nya̍ḥ | tvā-ū̍tāḥ | tava̍ | pra-nī̍tī | a̱śyā̱ma̱ | vājā̍n |
u̱bhā | śaṁsā̍ | sū̱da̱ya̱ | sa̱tya̱-tā̱te̱ | a̱nu̱ṣṭhu̱yā | kṛ̱ṇu̱hi̱ | a̱hra̱yā̱ṇa̱ ||4.4.14||

4.4.15a a̱yā te̍ agne sa̱midhā̍ vidhema̱ prati̱ stoma̍ṁ śa̱syamā̍naṁ gṛbhāya |
4.4.15c dahā̱śaso̍ ra̱kṣasa̍ḥ pā̱hya1̱̍smāndru̱ho ni̱do mi̍tramaho ava̱dyāt ||

a̱yā | te̱ | a̱gne̱ | sa̱m-idhā̍ | vi̱dhe̱ma̱ | prati̍ | stoma̍m | śa̱syamā̍nam | gṛ̱bhā̱ya̱ |
daha̍ | a̱śasa̍ḥ | ra̱kṣasa̍ḥ | pā̱hi | a̱smān | dru̱haḥ | ni̱daḥ | mi̱tra̱-ma̱ha̱ḥ | a̱va̱dyāt ||4.4.15||


4.5.1a vai̱śvā̱na̱rāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ka̱thā dā̍śemā̱gnaye̍ bṛ̱hadbhāḥ |
4.5.1c anū̍nena bṛha̱tā va̱kṣathe̱nopa̍ stabhāyadupa̱minna rodha̍ḥ ||

vai̱śvā̱na̱rāya̍ | mī̱ḻhuṣe̍ | sa̱-joṣā̍ḥ | ka̱thā | dā̱śe̱ma̱ | a̱gnaye̍ | bṛ̱hat | bhāḥ |
anū̍nena | bṛ̱ha̱tā | va̱kṣathe̍na | upa̍ | sta̱bhā̱ya̱t | u̱pa̱-mit | na | rodha̍ḥ ||4.5.1||

4.5.2a mā ni̍ndata̱ ya i̱māṁ mahya̍ṁ rā̱tiṁ de̱vo da̱dau martyā̍ya sva̱dhāvā̍n |
4.5.2c pākā̍ya̱ gṛtso̍ a̱mṛto̱ vice̍tā vaiśvāna̱ro nṛta̍mo ya̱hvo a̱gniḥ ||

mā | ni̱nda̱ta̱ | yaḥ | i̱mām | mahya̍m | rā̱tim | de̱vaḥ | da̱dau | maryā̍ya | sva̱dhā-vā̍n |
pākā̍ya | gṛtsa̍ḥ | a̱mṛta̍ḥ | vi-ce̍tāḥ | vai̱śvā̱na̱raḥ | nṛ-ta̍maḥ | ya̱hvaḥ | a̱gniḥ ||4.5.2||

4.5.3a sāma̍ dvi̱barhā̱ mahi̍ ti̱gmabhṛ̍ṣṭiḥ sa̱hasra̍retā vṛṣa̱bhastuvi̍ṣmān |
4.5.3c pa̱daṁ na gorapa̍gūḻhaṁ vivi̱dvāna̱gnirmahya̱ṁ predu̍ vocanmanī̱ṣām ||

sāma̍ | dvi̱-barhā̍ḥ | mahi̍ | ti̱gma-bhṛ̍ṣṭiḥ | sa̱hasra̍-retāḥ | vṛ̱ṣa̱bhaḥ | tuvi̍ṣmān |
pa̱dam | na | goḥ | apa̍-gūḻham | vi̱vi̱dvān | a̱gniḥ | mahya̍m | pra | it | ū̱m̐ iti̍ | vo̱ca̱t | ma̱nī̱ṣām ||4.5.3||

4.5.4a pra tām̐ a̱gnirba̍bhasatti̱gmaja̍mbha̱stapi̍ṣṭhena śo̱ciṣā̱ yaḥ su̱rādhā̍ḥ |
4.5.4c pra ye mi̱nanti̱ varu̍ṇasya̱ dhāma̍ pri̱yā mi̱trasya̱ ceta̍to dhru̱vāṇi̍ ||

pra | tān | a̱gniḥ | ba̱bha̱sa̱t | ti̱gma-ja̍mbhaḥ | tapi̍ṣṭhena | śo̱ciṣā̍ | yaḥ | su̱-rādhā̍ḥ |
pra | ye | mi̱nanti̍ | varu̍ṇasya | dhāma̍ | pri̱yā | mi̱trasya̍ | ceta̍taḥ | dhru̱vāṇi̍ ||4.5.4||

4.5.5a a̱bhrā̱taro̱ na yoṣa̍ṇo̱ vyanta̍ḥ pati̱ripo̱ na jana̍yo du̱revā̍ḥ |
4.5.5c pā̱pāsa̱ḥ santo̍ anṛ̱tā a̍sa̱tyā i̱daṁ pa̱dama̍janatā gabhī̱ram ||

a̱bhrā̱tara̍ḥ | na | yoṣa̍ṇaḥ | vyanta̍ḥ | pa̱ti̱-ripa̍ḥ | na | jana̍yaḥ | du̱ḥ-evā̍ḥ |
pā̱pāsa̍ḥ | santa̍ḥ | a̱nṛ̱tāḥ | a̱sa̱tyāḥ | i̱dam | pa̱dam | a̱ja̱na̱ta̱ | ga̱bhī̱ram ||4.5.5||

4.5.6a i̱daṁ me̍ agne̱ kiya̍te pāva̱kāmi̍nate gu̱ruṁ bhā̱raṁ na manma̍ |
4.5.6c bṛ̱hadda̍dhātha dhṛṣa̱tā ga̍bhī̱raṁ ya̱hvaṁ pṛ̱ṣṭhaṁ praya̍sā sa̱ptadhā̍tu ||

i̱dam | me̱ | a̱gne̱ | kiya̍te | pā̱va̱ka̱ | ami̍nate | gu̱rum | bhā̱ram | na | manma̍ |
bṛ̱hat | da̱dhā̱tha̱ | dhṛ̱ṣa̱tā | ga̱bhī̱ram | ya̱hvam | pṛ̱ṣṭham | praya̍sā | sa̱pta-dhā̍tu ||4.5.6||

4.5.7a taminnve̱3̱̍va sa̍ma̱nā sa̍mā̱nama̱bhi kratvā̍ puna̱tī dhī̱tira̍śyāḥ |
4.5.7c sa̱sasya̱ carma̱nnadhi̱ cāru̱ pṛśne̱ragre̍ ru̱pa āru̍pita̱ṁ jabā̍ru ||

tam | it | nu | e̱va | sa̱ma̱nā | sa̱mā̱nam | a̱bhi | kratvā̍ | pu̱na̱tī | dhī̱tiḥ | a̱śyā̱ḥ |
sa̱sasya̍ | carma̍n | adhi̍ | cāru̍ | pṛśne̍ḥ | agne̍ | ru̱paḥ | aru̍pitam | jabā̍ru ||4.5.7||

4.5.8a pra̱vācya̱ṁ vaca̍sa̱ḥ kiṁ me̍ a̱sya guhā̍ hi̱tamupa̍ ni̱ṇigva̍danti |
4.5.8c yadu̱sriyā̍ṇā̱mapa̱ vāri̍va̱ vranpāti̍ pri̱yaṁ ru̱po agra̍ṁ pa̱daṁ veḥ ||

pra̱-vācya̍m | vaca̍saḥ | kim | me̱ | a̱sya | guhā̍ | hi̱tam | upa̍ | ni̱ṇik | va̱da̱nti̱ |
yat | u̱sriyā̍ṇām | apa̍ | vāḥ-i̍va | vran | pāti̍ | pri̱yam | ru̱paḥ | agra̍m | pa̱dam | veriti̱ veḥ ||4.5.8||

4.5.9a i̱damu̱ tyanmahi̍ ma̱hāmanī̍ka̱ṁ yadu̱sriyā̱ saca̍ta pū̱rvyaṁ gauḥ |
4.5.9c ṛ̱tasya̍ pa̱de adhi̱ dīdyā̍na̱ṁ guhā̍ raghu̱ṣyadra̍ghu̱yadvi̍veda ||

i̱dam | ū̱m̐ iti̍ | tyat | mahi̍ | ma̱hām | anī̍kam | yat | u̱sriyā̍ | saca̍ta | pū̱rvyam | gauḥ |
ṛ̱tasya̍ | pa̱de | adhi̍ | dīdyā̍nam | guhā̍ | ra̱ghu̱-syat | ra̱ghu̱-yat | vi̱ve̱da̱ ||4.5.9||

4.5.10a adha̍ dyutā̱naḥ pi̱troḥ sacā̱sāma̍nuta̱ guhya̱ṁ cāru̱ pṛśne̍ḥ |
4.5.10c mā̱tuṣpa̱de pa̍ra̱me anti̱ ṣadgorvṛṣṇa̍ḥ śo̱ciṣa̱ḥ praya̍tasya ji̱hvā ||

adha̍ | dyu̱tā̱naḥ | pi̱troḥ | sacā̍ | ā̱sā | ama̍nuta | guhya̍m | cāru̍ | pṛśne̍ḥ |
mā̱tuḥ | pa̱de | pa̱ra̱me | anti̍ | sat | goḥ | vṛṣṇa̍ḥ | śo̱ciṣa̍ḥ | pra-ya̍tasya | ji̱hvā ||4.5.10||

4.5.11a ṛ̱taṁ vo̍ce̱ nama̍sā pṛ̱cchyamā̍na̱stavā̱śasā̍ jātavedo̱ yadī̱dam |
4.5.11c tvama̱sya kṣa̍yasi̱ yaddha̱ viśva̍ṁ di̱vi yadu̱ dravi̍ṇa̱ṁ yatpṛ̍thi̱vyām ||

ṛ̱tam | vo̱ce̱ | nama̍sā | pṛ̱cchyamā̍naḥ | tava̍ | ā̱-śasā̍ | jā̱ta̱-ve̱da̱ḥ | yadi̍ | i̱dam |
tvam | a̱sya | kṣa̱ya̱si̱ | yat | ha̱ | viśva̍m | di̱vi | yat | ū̱m̐ iti̍ | dravi̍ṇam | yat | pṛ̱thi̱vyām ||4.5.11||

4.5.12a kiṁ no̍ a̱sya dravi̍ṇa̱ṁ kaddha̱ ratna̱ṁ vi no̍ voco jātavedaściki̱tvān |
4.5.12c guhādhva̍naḥ para̱maṁ yanno̍ a̱sya reku̍ pa̱daṁ na ni̍dā̱nā aga̍nma ||

kim | na̱ḥ | a̱sya | dravi̍ṇam | kat | ha̱ | ratna̍m | vi | na̱ḥ | vo̱ca̱ḥ | jā̱ta̱-ve̱da̱ḥ | ci̱ki̱tvān |
guhā̍ | adhva̍naḥ | pa̱ra̱mam | yat | na̱ḥ | a̱sya | reku̍ | pa̱dam | na | ni̱dā̱nāḥ | aga̍nma ||4.5.12||

4.5.13a kā ma̱ryādā̍ va̱yunā̱ kaddha̍ vā̱mamacchā̍ gamema ra̱ghavo̱ na vāja̍m |
4.5.13c ka̱dā no̍ de̱vīra̱mṛta̍sya̱ patnī̱ḥ sūro̱ varṇe̍na tatanannu̱ṣāsa̍ḥ ||

kā | ma̱ryādā̍ | va̱yunā̍ | kat | ha̱ | vā̱mam | accha̍ | ga̱me̱ma̱ | ra̱ghava̍ḥ | na | vāja̍m |
ka̱dā | na̱ḥ | de̱vīḥ | a̱mṛta̍sya | patnī̍ḥ | sūra̍ḥ | varṇe̍na | ta̱ta̱na̱n | u̱ṣasa̍ḥ ||4.5.13||

4.5.14a a̱ni̱reṇa̱ vaca̍sā pha̱lgve̍na pra̱tītye̍na kṛ̱dhunā̍tṛ̱pāsa̍ḥ |
4.5.14c adhā̱ te a̍gne̱ kimi̱hā va̍dantyanāyu̱dhāsa̱ āsa̍tā sacantām ||

a̱ni̱reṇa̍ | vaca̍sā | pha̱lgve̍na | pra̱tītye̍na | kṛ̱dhunā̍ | a̱tṛ̱pāsa̍ḥ |
adha̍ | te | a̱gne̱ | kim | i̱ha | va̱da̱nti̱ | a̱nā̱yu̱dhāsa̍ḥ | āsa̍tā | sa̱ca̱ntā̱m ||4.5.14||

4.5.15a a̱sya śri̱ye sa̍midhā̱nasya̱ vṛṣṇo̱ vaso̱ranī̍ka̱ṁ dama̱ ā ru̍roca |
4.5.15c ruśa̱dvasā̍naḥ su̱dṛśī̍karūpaḥ kṣi̱tirna rā̱yā pu̍ru̱vāro̍ adyaut ||

a̱sya | śri̱ye | sa̱m-i̱dhā̱nasya̍ | vṛṣṇa̍ḥ | vaso̍ḥ | anī̍kam | dame̍ | ā | ru̱ro̱ca̱ |
ruśa̍t | vasā̍naḥ | su̱dṛśī̍ka-rūpaḥ | kṣi̱tiḥ | na | rā̱yā | pu̱ru̱-vāra̍ḥ | a̱dyau̱t ||4.5.15||


4.6.1a ū̱rdhva ū̱ ṣu ṇo̍ adhvarasya hota̱ragne̱ tiṣṭha̍ de̱vatā̍tā̱ yajī̍yān |
4.6.1c tvaṁ hi viśva̍ma̱bhyasi̱ manma̱ pra ve̱dhasa̍ścittirasi manī̱ṣām ||

ū̱rdhvaḥ | ū̱m̐ iti̍ | su | na̱ḥ | a̱dhva̱ra̱sya̱ | ho̱ta̱ḥ | agne̍ | tiṣṭha̍ | de̱va-tā̍tā | yajī̍yān |
tvam | hi | viśva̍m | a̱bhi | asi̍ | manma̍ | pra | ve̱dhasa̍ḥ | ci̱t | ti̱ra̱si̱ | ma̱nī̱ṣām ||4.6.1||

4.6.2a amū̍ro̱ hotā̱ nya̍sādi vi̱kṣva1̱̍gnirma̱ndro vi̱dathe̍ṣu̱ prace̍tāḥ |
4.6.2c ū̱rdhvaṁ bhā̱nuṁ sa̍vi̱tevā̍śre̱nmete̍va dhū̱maṁ sta̍bhāya̱dupa̱ dyām ||

amū̍raḥ | hotā̍ | ni | a̱sā̱di̱ | vi̱kṣu | a̱gniḥ | ma̱ndraḥ | vi̱dathe̍ṣu | pra-ce̍tāḥ |
ū̱rdhvam | bhā̱num | sa̱vi̱tā-i̍va | a̱śre̱t | metā̍-iva | dhū̱mam | sta̱bhā̱ya̱t | upa̍ | dyām ||4.6.2||

4.6.3a ya̱tā su̍jū̱rṇī rā̱tinī̍ ghṛ̱tācī̍ pradakṣi̱ṇidde̱vatā̍timurā̱ṇaḥ |
4.6.3c udu̱ svaru̍rnava̱jā nākraḥ pa̱śvo a̍nakti̱ sudhi̍taḥ su̱meka̍ḥ ||

ya̱tā | su̱-jū̱rṇiḥ | rā̱tinī̍ | ghṛ̱tācī̍ | pra̱-da̱kṣi̱ṇit | de̱va-tā̍tim | u̱rā̱ṇaḥ |
ut | ū̱m̐ iti̍ | svaru̍ḥ | na̱va̱-jāḥ | na | a̱kraḥ | pa̱śvaḥ | a̱na̱kti̱ | su-dhi̍taḥ | su̱-meka̍ḥ ||4.6.3||

4.6.4a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnā ū̱rdhvo a̍dhva̱ryurju̍juṣā̱ṇo a̍sthāt |
4.6.4c parya̱gniḥ pa̍śu̱pā na hotā̍ trivi̱ṣṭye̍ti pra̱diva̍ urā̱ṇaḥ ||

stī̱rṇe | ba̱rhiṣi̍ | sa̱m-i̱dhā̱ne | a̱gnau | ū̱rdhvaḥ | a̱dhva̱ryuḥ | ju̱ju̱ṣā̱ṇaḥ | a̱sthā̱t |
pari̍ | a̱gniḥ | pa̱śu̱-pāḥ | na | hotā̍ | tri̱-vi̱ṣṭi | e̱ti̱ | pra̱-diva̍ḥ | u̱rā̱ṇaḥ ||4.6.4||

4.6.5a pari̱ tmanā̍ mi̱tadru̍reti̱ hotā̱gnirma̱ndro madhu̍vacā ṛ̱tāvā̍ |
4.6.5c drava̍ntyasya vā̱jino̱ na śokā̱ bhaya̍nte̱ viśvā̱ bhuva̍nā̱ yadabhrā̍ṭ ||

pari̍ | tmanā̍ | mi̱ta-dru̍ḥ | e̱ti̱ | hotā̍ | a̱gniḥ | ma̱ndraḥ | madhu̍-vacāḥ | ṛ̱ta-vā̍ |
drava̍nti | a̱sya̱ | vā̱jina̍ḥ | na | śokā̍ḥ | bhaya̍nte | viśvā̍ | bhuva̍nā | yat | abhrā̍ṭ ||4.6.5||

4.6.6a bha̱drā te̍ agne svanīka sa̱ṁdṛggho̱rasya̍ sa̱to viṣu̍ṇasya̱ cāru̍ḥ |
4.6.6c na yatte̍ śo̱cistama̍sā̱ vara̍nta̱ na dhva̱smāna̍sta̱nvī̱3̱̍ repa̱ ā dhu̍ḥ ||

bha̱drā | te̱ | a̱gne̱ | su̱-a̱nī̱ka̱ | sa̱m-dṛk | gho̱rasya̍ | sa̱taḥ | viṣu̍ṇasya | cāru̍ḥ |
na | yat | te̱ | śo̱ciḥ | tama̍sā | vara̍nta | na | dhva̱smāna̍ḥ | ta̱nvi̍ | repa̍ḥ | ā | dhu̱riti̍ dhuḥ ||4.6.6||

4.6.7a na yasya̱ sātu̱rjani̍to̱ravā̍ri̱ na mā̱tarā̍pi̱tarā̱ nū ci̍di̱ṣṭau |
4.6.7c adhā̍ mi̱tro na sudhi̍taḥ pāva̱ko̱3̱̍'gnirdī̍dāya̱ mānu̍ṣīṣu vi̱kṣu ||

na | yasya̍ | sātu̍ḥ | jani̍toḥ | avā̍ri | na | mā̱tarā̍pi̱tarā̍ | nu | ci̱t | i̱ṣṭau |
adha̍ | mi̱traḥ | na | su-dhi̍taḥ | pā̱va̱kaḥ | a̱gniḥ | dī̱dā̱ya̱ | mānu̍ṣīṣu | vi̱kṣu ||4.6.7||

4.6.8a dviryaṁ pañca̱ jīja̍nantsa̱ṁvasā̍nā̱ḥ svasā̍ro a̱gniṁ mānu̍ṣīṣu vi̱kṣu |
4.6.8c u̱ṣa̱rbudha̍matha̱ryo̱3̱̍ na danta̍ṁ śu̱kraṁ svāsa̍ṁ para̱śuṁ na ti̱gmam ||

dviḥ | yam | pañca̍ | jīja̍nan | sa̱m-vasā̍nāḥ | svasā̍raḥ | a̱gnim | mānu̍ṣīṣu | vi̱kṣu |
u̱ṣa̱ḥ-budha̍m | a̱tha̱rya̍ḥ | na | danta̍m | śu̱kram | su̱-āsa̍m | pa̱ra̱śum | na | ti̱gmam ||4.6.8||

4.6.9a tava̱ tye a̍gne ha̱rito̍ ghṛta̱snā rohi̍tāsa ṛ̱jvañca̱ḥ svañca̍ḥ |
4.6.9c a̱ru̱ṣāso̱ vṛṣa̍ṇa ṛjumu̱ṣkā ā de̱vatā̍timahvanta da̱smāḥ ||

tava̍ | tye | a̱gne̱ | ha̱rita̍ḥ | ghṛ̱ta̱-snāḥ | rohi̍tāsaḥ | ṛ̱ju̱-añca̍ḥ | su̱-añca̍ḥ |
a̱ru̱ṣāsa̍ḥ | vṛṣa̍ṇaḥ | ṛ̱ju̱-mu̱ṣkāḥ | ā | de̱va-tā̍tim | a̱hva̱nta̱ | da̱smāḥ ||4.6.9||

4.6.10a ye ha̱ tye te̱ saha̍mānā a̱yāsa̍stve̱ṣāso̍ agne a̱rcaya̱ścara̍nti |
4.6.10c śye̱nāso̱ na du̍vasa̱nāso̱ artha̍ṁ tuviṣva̱ṇaso̱ māru̍ta̱ṁ na śardha̍ḥ ||

ye | ha̱ | tye | te̱ | saha̍mānāḥ | a̱yāsa̍ḥ | tve̱ṣāsa̍ḥ | a̱gne̱ | a̱rcaya̍ḥ | cara̍nti |
śye̱nāsa̍ḥ | na | du̱va̱sa̱nāsa̍ḥ | artha̍m | tu̱vi̱-sva̱nasa̍ḥ | māru̍tam | na | śardha̍ḥ ||4.6.10||

4.6.11a akā̍ri̱ brahma̍ samidhāna̱ tubhya̱ṁ śaṁsā̍tyu̱kthaṁ yaja̍te̱ vyū̍ dhāḥ |
4.6.11c hotā̍rama̱gniṁ manu̍ṣo̱ ni ṣe̍durnama̱syanta̍ u̱śija̱ḥ śaṁsa̍mā̱yoḥ ||

akā̍ri | brahma̍ | sa̱m-i̱dhā̱na̱ | tubhya̍m | śaṁsā̍ti | u̱ktham | yaja̍te | vi | ū̱m̐ iti̍ | dhā̱ḥ |
hotā̍ram | a̱gnim | manu̍ṣaḥ | ni | se̱du̱ḥ | na̱ma̱syanta̍ḥ | u̱śija̍ḥ | śaṁsa̍m | ā̱yoḥ ||4.6.11||


4.7.1a a̱yami̱ha pra̍tha̱mo dhā̍yi dhā̱tṛbhi̱rhotā̱ yaji̍ṣṭho adhva̱reṣvīḍya̍ḥ |
4.7.1c yamapna̍vāno̱ bhṛga̍vo viruru̱curvane̍ṣu ci̱traṁ vi̱bhva̍ṁ vi̱śevi̍śe ||

a̱yam | i̱ha | pra̱tha̱maḥ | dhā̱yi̱ | dhā̱tṛ-bhi̍ḥ | hotā̍ | yaji̍ṣṭhaḥ | a̱dhva̱reṣu̍ | īḍya̍ḥ |
yam | apna̍vānaḥ | bhṛga̍vaḥ | vi̱-ru̱ru̱cuḥ | vane̍ṣu | ci̱tram | vi̱-bhva̍m | vi̱śe-vi̍śe ||4.7.1||

4.7.2a agne̍ ka̱dā ta̍ ānu̱ṣagbhuva̍dde̱vasya̱ ceta̍nam |
4.7.2c adhā̱ hi tvā̍ jagṛbhri̱re martā̍so vi̱kṣvīḍya̍m ||

agne̍ | ka̱dā | te̱ | ā̱nu̱ṣak | bhuva̍t | de̱vasya̍ | ceta̍nam |
adha̍ | hi | tvā̱ | ja̱gṛ̱bhri̱re | martā̍saḥ | vi̱kṣu | īḍya̍m ||4.7.2||

4.7.3a ṛ̱tāvā̍na̱ṁ vice̍tasa̱ṁ paśya̍nto̱ dyāmi̍va̱ stṛbhi̍ḥ |
4.7.3c viśve̍ṣāmadhva̱rāṇā̍ṁ haska̱rtāra̱ṁ dame̍dame ||

ṛ̱ta-vā̍nam | vi-ce̍tasam | paśya̍ntaḥ | dyām-i̍va | stṛ-bhi̍ḥ |
viśve̍ṣām | a̱dhva̱rāṇā̍m | ha̱ska̱rtāra̍m | dame̍-dame ||4.7.3||

4.7.4a ā̱śuṁ dū̱taṁ vi̱vasva̍to̱ viśvā̱ yaśca̍rṣa̱ṇīra̱bhi |
4.7.4c ā ja̍bhruḥ ke̱tumā̱yavo̱ bhṛga̍vāṇaṁ vi̱śevi̍śe ||

ā̱śum | dū̱tam | vi̱vasva̍taḥ | viśvā̍ḥ | yaḥ | ca̱rṣa̱ṇīḥ | a̱bhi |
ā | ja̱bhru̱ḥ | ke̱tum | ā̱yava̍ḥ | bhṛga̍vāṇam | vi̱śe-vi̍śe ||4.7.4||

4.7.5a tamī̱ṁ hotā̍ramānu̱ṣakci̍ki̱tvāṁsa̱ṁ ni ṣe̍dire |
4.7.5c ra̱ṇvaṁ pā̍va̱kaśo̍ciṣa̱ṁ yaji̍ṣṭhaṁ sa̱pta dhāma̍bhiḥ ||

tam | ī̱m | hotā̍ram | ā̱nu̱ṣak | ci̱ki̱tvāṁsa̍m | ni | se̱di̱re̱ |
ra̱ṇvam | pā̱va̱ka-śo̍ciṣam | yaji̍ṣṭham | sa̱pta | dhāma̍-bhiḥ ||4.7.5||

4.7.6a taṁ śaśva̍tīṣu mā̱tṛṣu̱ vana̱ ā vī̱tamaśri̍tam |
4.7.6c ci̱traṁ santa̱ṁ guhā̍ hi̱taṁ su̱veda̍ṁ kūcida̱rthina̍m ||

tam | śaśva̍tīṣu | mā̱tṛṣu̍ | vane̍ | ā | vī̱tam | aśri̍tam |
ci̱tram | santa̍m | guhā̍ | hi̱tam | su̱-veda̍m | kū̱ci̱t-a̱rthina̍m ||4.7.6||

4.7.7a sa̱sasya̱ yadviyu̍tā̱ sasmi̱nnūdha̍nnṛ̱tasya̱ dhāma̍nra̱ṇaya̍nta de̱vāḥ |
4.7.7c ma̱hām̐ a̱gnirnama̍sā rā̱taha̍vyo̱ vera̍dhva̱rāya̱ sada̱midṛ̱tāvā̍ ||

sa̱sasya̍ | yat | vi-yu̍tā | sasmi̍n | ūdha̍n | ṛ̱tasya̍ | dhāma̍n | ra̱ṇaya̍nta | de̱vāḥ |
ma̱hān | a̱gniḥ | nama̍sā | rā̱ta-ha̍vyaḥ | veḥ | a̱dhva̱rāya̍ | sada̍m | it | ṛ̱ta-vā̍ ||4.7.7||

4.7.8a vera̍dhva̱rasya̍ dū̱tyā̍ni vi̱dvānu̱bhe a̱ntā roda̍sī saṁciki̱tvān |
4.7.8c dū̱ta ī̍yase pra̱diva̍ urā̱ṇo vi̱duṣṭa̍ro di̱va ā̱rodha̍nāni ||

veḥ | a̱dhva̱rasya̍ | dū̱tyā̍ni | vi̱dvān | u̱bhe iti̍ | a̱ntariti̍ | roda̍sī̱ iti̍ | sa̱m-ci̱ki̱tvān |
dū̱taḥ | ī̱ya̱se̱ | pra̱-diva̍ḥ | u̱rā̱ṇaḥ | vi̱duḥ-ta̍raḥ | di̱vaḥ | ā̱-rodha̍nāni ||4.7.8||

4.7.9a kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍taḥ pu̱ro bhāśca̍ri̱ṣṇva1̱̍rcirvapu̍ṣā̱mideka̍m |
4.7.9c yadapra̍vītā̱ dadha̍te ha̱ garbha̍ṁ sa̱dyaści̍jjā̱to bhava̱sīdu̍ dū̱taḥ ||

kṛ̱ṣṇam | te̱ | ema̍ | ruśa̍taḥ | pu̱raḥ | bhāḥ | ca̱ri̱ṣṇu | a̱rciḥ | vapu̍ṣām | it | eka̍m |
yat | apra̍-vītā | dadha̍te | ha̱ | garbha̍m | sa̱dyaḥ | ci̱t | jā̱taḥ | bhava̍si | it | ū̱m̐ iti̍ | dū̱taḥ ||4.7.9||

4.7.10a sa̱dyo jā̱tasya̱ dadṛ̍śāna̱mojo̱ yada̍sya̱ vāto̍ anu̱vāti̍ śo̱ciḥ |
4.7.10c vṛ̱ṇakti̍ ti̱gmāma̍ta̱seṣu̍ ji̱hvāṁ sthi̱rā ci̱dannā̍ dayate̱ vi jambhai̍ḥ ||

sa̱dyaḥ | jā̱tasya̍ | dadṛ̍śānam | oja̍ḥ | yat | a̱sya̱ | vāta̍ḥ | a̱nu̱-vāti̍ | śo̱ciḥ |
vṛ̱ṇakti̍ | ti̱gmām | a̱ta̱seṣu̍ | ji̱hvām | sthi̱rā | ci̱t | annā̍ | da̱ya̱te̱ | vi | jambhai̍ḥ ||4.7.10||

4.7.11a tṛ̱ṣu yadannā̍ tṛ̱ṣuṇā̍ va̱vakṣa̍ tṛ̱ṣuṁ dū̱taṁ kṛ̍ṇute ya̱hvo a̱gniḥ |
4.7.11c vāta̍sya me̱ḻiṁ sa̍cate ni̱jūrva̍nnā̱śuṁ na vā̍jayate hi̱nve arvā̍ ||

tṛ̱ṣu | yat | annā̍ | tṛ̱ṣuṇā̍ | va̱vakṣa̍ | tṛ̱ṣum | dū̱tam | kṛ̱ṇu̱te̱ | ya̱hvaḥ | a̱gniḥ |
vāta̍sya | me̱ḻim | sa̱ca̱te̱ | ni̱-jūrva̍n | ā̱śum | na | vā̱ja̱ya̱te̱ | hi̱nve | arvā̍ ||4.7.11||


4.8.1a dū̱taṁ vo̍ vi̱śvave̍dasaṁ havya̱vāha̱mama̍rtyam |
4.8.1c yaji̍ṣṭhamṛñjase gi̱rā ||

dū̱tam | va̱ḥ | vi̱śva-ve̍dasam | ha̱vya̱-vāha̍m | ama̍rtyam |
yaji̍ṣṭham | ṛ̱ñja̱se̱ | gi̱rā ||4.8.1||

4.8.2a sa hi vedā̱ vasu̍dhitiṁ ma̱hām̐ ā̱rodha̍naṁ di̱vaḥ |
4.8.2c sa de̱vām̐ eha va̍kṣati ||

saḥ | hi | veda̍ | vasu̍-dhitim | ma̱hān | ā̱-rodha̍nam | di̱vaḥ |
saḥ | de̱vān | ā | i̱ha | va̱kṣa̱ti̱ ||4.8.2||

4.8.3a sa ve̍da de̱va ā̱nama̍ṁ de̱vām̐ ṛ̍tāya̱te dame̍ |
4.8.3c dāti̍ pri̱yāṇi̍ ci̱dvasu̍ ||

saḥ | ve̱da̱ | de̱vaḥ | ā̱-nama̍m | de̱vān | ṛ̱ta̱-ya̱te | dame̍ |
dāti̍ | pri̱yāṇi̍ | ci̱t | vasu̍ ||4.8.3||

4.8.4a sa hotā̱ sedu̍ dū̱tya̍ṁ ciki̱tvām̐ a̱ntarī̍yate |
4.8.4c vi̱dvām̐ ā̱rodha̍naṁ di̱vaḥ ||

saḥ | hotā̍ | saḥ | it | ū̱m̐ iti̍ | dū̱tya̍m | ci̱ki̱tvān | a̱ntaḥ | ī̱ya̱te̱ |
vi̱dvān | ā̱-rodha̍nam | di̱vaḥ ||4.8.4||

4.8.5a te syā̍ma̱ ye a̱gnaye̍ dadā̱śurha̱vyadā̍tibhiḥ |
4.8.5c ya ī̱ṁ puṣya̍nta indha̱te ||

te | syā̱ma̱ | ye | a̱gnaye̍ | da̱dā̱śuḥ | ha̱vyadā̍ti-bhiḥ |
ye | ī̱m | puṣya̍ntaḥ | i̱ndha̱te ||4.8.5||

4.8.6a te rā̱yā te su̱vīryai̍ḥ sasa̱vāṁso̱ vi śṛ̍ṇvire |
4.8.6c ye a̱gnā da̍dhi̱re duva̍ḥ ||

te | rā̱yā | te | su̱-vīryai̍ḥ | sa̱sa̱-vāṁsa̍ḥ | vi | śṛ̱ṇvi̱re̱ |
ye | a̱gnā | da̱dhi̱re | duva̍ḥ ||4.8.6||

4.8.7a a̱sme rāyo̍ di̱vedi̍ve̱ saṁ ca̍rantu puru̱spṛha̍ḥ |
4.8.7c a̱sme vājā̍sa īratām ||

a̱sme iti̍ | rāya̍ḥ | di̱ve-di̍ve | sam | ca̱ra̱ntu̱ | pu̱ru̱-spṛha̍ḥ |
a̱sme iti̍ | vājā̍saḥ | ī̱ra̱tā̱m ||4.8.7||

4.8.8a sa vipra̍ścarṣaṇī̱nāṁ śava̍sā̱ mānu̍ṣāṇām |
4.8.8c ati̍ kṣi̱preva̍ vidhyati ||

saḥ | vipra̍ḥ | ca̱rṣa̱ṇī̱nām | śava̍sā | mānu̍ṣāṇām |
ati̍ | kṣi̱prā-i̍va | vi̱dhya̱ti̱ ||4.8.8||


4.9.1a agne̍ mṛ̱ḻa ma̱hām̐ a̍si̱ ya ī̱mā de̍va̱yuṁ jana̍m |
4.9.1c i̱yetha̍ ba̱rhirā̱sada̍m ||

agne̍ | mṛ̱ḻa | ma̱hān | a̱si̱ | yaḥ | ī̱m | ā | de̱va̱-yum | jana̍m |
i̱yetha̍ | ba̱rhiḥ | ā̱-sada̍m ||4.9.1||

4.9.2a sa mānu̍ṣīṣu dū̱ḻabho̍ vi̱kṣu prā̱vīrama̍rtyaḥ |
4.9.2c dū̱to viśve̍ṣāṁ bhuvat ||

saḥ | mānu̍ṣīṣu | du̱ḥ-dabha̍ḥ | vi̱kṣu | pra̱-a̱vīḥ | ama̍rtyaḥ |
dū̱taḥ | viśve̍ṣām | bhu̱va̱t ||4.9.2||

4.9.3a sa sadma̱ pari̍ ṇīyate̱ hotā̍ ma̱ndro divi̍ṣṭiṣu |
4.9.3c u̱ta potā̱ ni ṣī̍dati ||

saḥ | sadma̍ | pari̍ | nī̱ya̱te̱ | hotā̍ | ma̱ndraḥ | divi̍ṣṭiṣu |
u̱ta | potā̍ | ni | sī̱da̱ti̱ ||4.9.3||

4.9.4a u̱ta gnā a̱gnira̍dhva̱ra u̱to gṛ̱hapa̍ti̱rdame̍ |
4.9.4c u̱ta bra̱hmā ni ṣī̍dati ||

u̱ta | gnāḥ | a̱gniḥ | a̱dhva̱re | u̱to iti̍ | gṛ̱ha-pa̍tiḥ | dame̍ |
u̱ta | bra̱hmā | ni | sī̱da̱ti̱ ||4.9.4||

4.9.5a veṣi̱ hya̍dhvarīya̱tāmu̍pava̱ktā janā̍nām |
4.9.5b ha̱vyā ca̱ mānu̍ṣāṇām ||

veṣi̍ | hi | a̱dhva̱ri̱-ya̱tām | u̱pa̱-va̱ktā | janā̍nām |
ha̱vyā | ca̱ | mānu̍ṣāṇām ||4.9.5||

4.9.6a veṣīdva̍sya dū̱tyaṁ1̱̍ yasya̱ jujo̍ṣo adhva̱ram |
4.9.6b ha̱vyaṁ marta̍sya̱ voḻha̍ve ||

veṣi̍ | it | ū̱m̐ iti̍ | a̱sya̱ | dū̱tya̍m | yasya̍ | jujo̍ṣaḥ | a̱dhva̱ram |
ha̱vyam | marta̍sya | voḻha̍ve ||4.9.6||

4.9.7a a̱smāka̍ṁ joṣyadhva̱rama̱smāka̍ṁ ya̱jñama̍ṅgiraḥ |
4.9.7c a̱smāka̍ṁ śṛṇudhī̱ hava̍m ||

a̱smāka̍m | jo̱ṣi̱ | a̱dhva̱ram | a̱smāka̍m | ya̱jñam | a̱ṅgi̱ra̱ḥ |
a̱smāka̍m | śṛ̱ṇu̱dhi̱ | hava̍m ||4.9.7||

4.9.8a pari̍ te dū̱ḻabho̱ ratho̱'smām̐ a̍śnotu vi̱śvata̍ḥ |
4.9.8c yena̱ rakṣa̍si dā̱śuṣa̍ḥ ||

pari̍ | te̱ | du̱ḥ-dabha̍ḥ | ratha̍ḥ | a̱smān | a̱śno̱tu̱ | vi̱śvata̍ḥ |
yena̍ | rakṣa̍si | dā̱śuṣa̍ḥ ||4.9.8||


4.10.1a agne̱ tama̱dyāśva̱ṁ na stomai̱ḥ kratu̱ṁ na bha̱draṁ hṛ̍di̱spṛśa̍m |
4.10.1c ṛ̱dhyāmā̍ ta̱ ohai̍ḥ ||

agne̍ | tam | a̱dya | aśva̍m | na | stomai̍ḥ | kratu̍m | na | bha̱dram | hṛ̱di̱-spṛśa̍m |
ṛ̱dhyāma̍ | te̱ | ohai̍ḥ ||4.10.1||

4.10.2a adhā̱ hya̍gne̱ krato̍rbha̱drasya̱ dakṣa̍sya sā̱dhoḥ |
4.10.2c ra̱thīrṛ̱tasya̍ bṛha̱to ba̱bhūtha̍ ||

adha̍ | hi | a̱gne̱ | krato̍ḥ | bha̱drasya̍ | dakṣa̍sya | sā̱dhoḥ |
ra̱thīḥ | ṛ̱tasya̍ | bṛ̱ha̱taḥ | ba̱bhūtha̍ ||4.10.2||

4.10.3a e̱bhirno̍ a̱rkairbhavā̍ no a̱rvāṅsva1̱̍rṇa jyoti̍ḥ |
4.10.3c agne̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ ||

e̱bhiḥ | na̱ḥ | a̱rkaiḥ | bhava̍ | na̱ḥ | a̱rvāṅ | sva̍ḥ | na | jyoti̍ḥ |
agne̍ | viśve̍bhiḥ | su̱-manā̍ḥ | anī̍kaiḥ ||4.10.3||

4.10.4a ā̱bhiṣṭe̍ a̱dya gī̱rbhirgṛ̱ṇanto'gne̱ dāśe̍ma |
4.10.4c pra te̍ di̱vo na sta̍nayanti̱ śuṣmā̍ḥ ||

ā̱bhiḥ | te̱ | a̱dya | gī̱ḥ-bhiḥ | gṛ̱ṇanta̍ḥ | agne̍ | dāśe̍ma |
pra | te̱ | di̱vaḥ | na | sta̱na̱ya̱nti̱ | śuṣmā̍ḥ ||4.10.4||

4.10.5a tava̱ svādi̱ṣṭhāgne̱ saṁdṛ̍ṣṭiri̱dā ci̱dahna̍ i̱dā ci̍da̱ktoḥ |
4.10.5c śri̱ye ru̱kmo na ro̍cata upā̱ke ||

tava̍ | svādi̍ṣṭhā | agne̍ | sam-dṛ̍ṣṭiḥ | i̱dā | ci̱t | ahna̍ḥ | i̱dā | ci̱t | a̱ktoḥ |
śri̱ye | ru̱kmaḥ | na | ro̱ca̱te̱ | u̱pā̱ke ||4.10.5||

4.10.6a ghṛ̱taṁ na pū̱taṁ ta̱nūra̍re̱pāḥ śuci̱ hira̍ṇyam |
4.10.6c tatte̍ ru̱kmo na ro̍cata svadhāvaḥ ||

ghṛ̱tam | na | pū̱tam | ta̱nūḥ | a̱re̱pāḥ | śuci̍ | hira̍ṇyam |
tat | te̱ | ru̱kmaḥ | na | ro̱ca̱ta̱ | sva̱dhā̱-va̱ḥ ||4.10.6||

4.10.7a kṛ̱taṁ ci̱ddhi ṣmā̱ sane̍mi̱ dveṣo'gna̍ i̱noṣi̱ martā̍t |
4.10.7c i̱tthā yaja̍mānādṛtāvaḥ ||

kṛ̱tam | ci̱t | hi | sma̱ | sane̍mi | dveṣa̍ḥ | agne̍ | i̱noṣi̍ | martā̍t |
i̱tthā | yaja̍mānāt | ṛ̱ta̱-va̱ḥ ||4.10.7||

4.10.8a śi̱vā na̍ḥ sa̱khyā santu̍ bhrā̱trāgne̍ de̱veṣu̍ yu̱ṣme |
4.10.8c sā no̱ nābhi̱ḥ sada̍ne̱ sasmi̱nnūdha̍n ||

śi̱vā | na̱ḥ | sa̱khyā | santu̍ | bhrā̱trā | agne̍ | de̱veṣu̍ | yu̱ṣme iti̍ |
sā | na̱ḥ | nābhi̍ḥ | sada̍ne | sasmi̍n | ūdha̍m ||4.10.8||


4.11.1a bha̱draṁ te̍ agne sahasi̱nnanī̍kamupā̱ka ā ro̍cate̱ sūrya̍sya |
4.11.1c ruśa̍ddṛ̱śe da̍dṛśe nakta̱yā ci̱darū̍kṣitaṁ dṛ̱śa ā rū̱pe anna̍m ||

bha̱dram | te̱ | a̱gne̱ | sa̱ha̱si̱n | anī̍kam | u̱pā̱ke | ā | ro̱ca̱te̱ | sūrya̍sya |
ruśa̍t | dṛ̱śe | da̱dṛ̱śe̱ | na̱kta̱-yā | ci̱t | arū̍kṣitam | dṛ̱śe | ā | rū̱pe | anna̍m ||4.11.1||

4.11.2a vi ṣā̍hyagne gṛṇa̱te ma̍nī̱ṣāṁ khaṁ vepa̍sā tuvijāta̱ stavā̍naḥ |
4.11.2c viśve̍bhi̱ryadvā̱vana̍ḥ śukra de̱vaistanno̍ rāsva sumaho̱ bhūri̱ manma̍ ||

vi | sā̱hi̱ | a̱gne̱ | gṛ̱ṇa̱te | ma̱nī̱ṣām | kham | vepa̍sā | tu̱vi̱-jā̱ta̱ | stavā̍naḥ |
viśve̍bhiḥ | yat | va̱vana̍ḥ | śu̱kra̱ | de̱vaiḥ | tat | na̱ḥ | rā̱sva̱ | su̱-ma̱ha̱ḥ | bhūri̍ | manma̍ ||4.11.2||

4.11.3a tvada̍gne̱ kāvyā̱ tvanma̍nī̱ṣāstvadu̱kthā jā̍yante̱ rādhyā̍ni |
4.11.3c tvade̍ti̱ dravi̍ṇaṁ vī̱rape̍śā i̱tthādhi̍ye dā̱śuṣe̱ martyā̍ya ||

tvat | a̱gne̱ | kāvyā̍ | tvat | ma̱nī̱ṣāḥ | tvat | u̱kthā | jā̱ya̱nte̱ | rādhyā̍ni |
tvat | e̱ti̱ | dravi̍ṇam | vī̱ra-pe̍śāḥ | i̱tthā-dhi̍ye | dā̱śuṣe̍ | martyā̍ya ||4.11.3||

4.11.4a tvadvā̱jī vā̍jaṁbha̱ro vihā̍yā abhiṣṭi̱kṛjjā̍yate sa̱tyaśu̍ṣmaḥ |
4.11.4c tvadra̱yirde̱vajū̍to mayo̱bhustvadā̱śurjū̍ju̱vām̐ a̍gne̱ arvā̍ ||

tvat | vā̱jī | vā̱ja̱m-bha̱raḥ | vi-hā̍yāḥ | a̱bhi̱ṣṭi̱-kṛt | jā̱ya̱te̱ | sa̱tya-śu̍ṣmaḥ |
tvat | ra̱yiḥ | de̱va-jū̍taḥ | ma̱ya̱ḥ-bhuḥ | tvat | ā̱śuḥ | jū̱ju̱-vān | a̱gne̱ | arvā̍ ||4.11.4||

4.11.5a tvāma̍gne pratha̱maṁ de̍va̱yanto̍ de̱vaṁ martā̍ amṛta ma̱ndraji̍hvam |
4.11.5c dve̱ṣo̱yuta̱mā vi̍vāsanti dhī̱bhirdamū̍nasaṁ gṛ̱hapa̍ti̱mamū̍ram ||

tvām | a̱gne̱ | pra̱tha̱mam | de̱va̱-yanta̍ḥ | de̱vam | martā̍ḥ | a̱mṛ̱ta̱ | ma̱ndra-ji̍hvam |
dve̱ṣa̱ḥ-yuta̍m | ā | vi̱vā̱sa̱nti̱ | dhī̱bhiḥ | damū̍nasam | gṛ̱ha-pa̍tim | amū̍ram ||4.11.5||

4.11.6a ā̱re a̱smadama̍timā̱re aṁha̍ ā̱re viśvā̍ṁ durma̱tiṁ yanni̱pāsi̍ |
4.11.6c do̱ṣā śi̱vaḥ sa̍hasaḥ sūno agne̱ yaṁ de̱va ā ci̱tsaca̍se sva̱sti ||

ā̱re | a̱smat | ama̍tim | ā̱re | aṁha̍ḥ | ā̱re | viśvā̍m | du̱ḥ-ma̱tim | yat | ni̱-pāsi̍ |
do̱ṣā | śi̱vaḥ | sa̱ha̱sa̱ḥ | sū̱no̱ iti̍ | a̱gne̱ | yam | de̱vaḥ | ā | ci̱t | saca̍se | sva̱sti ||4.11.6||


4.12.1a yastvāma̍gna i̱nadha̍te ya̱tasru̱ktriste̱ anna̍ṁ kṛ̱ṇava̱tsasmi̱nnaha̍n |
4.12.1c sa su dyu̱mnaira̱bhya̍stu pra̱sakṣa̱ttava̱ kratvā̍ jātavedaściki̱tvān ||

yaḥ | tvām | a̱gne̱ | i̱nadha̍te | ya̱ta-sru̍k | triḥ | te̱ | anna̍m | kṛ̱ṇava̍t | sasmi̍n | aha̍n |
saḥ | su | dyu̱mnaiḥ | a̱bhi | a̱stu̱ | pra̱-sakṣa̍t | tava̍ | kratvā̍ | jā̱ta̱-ve̱da̱ḥ | ci̱ki̱tvān ||4.12.1||

4.12.2a i̱dhmaṁ yaste̍ ja̱bhara̍cchaśramā̱ṇo ma̱ho a̍gne̱ anī̍ka̱mā sa̍pa̱ryan |
4.12.2c sa i̍dhā̱naḥ prati̍ do̱ṣāmu̱ṣāsa̱ṁ puṣya̍nra̱yiṁ sa̍cate̱ ghnanna̱mitrā̍n ||

i̱dhmam | yaḥ | te̱ | ja̱bhara̍t | śa̱śra̱mā̱ṇaḥ | ma̱haḥ | a̱gne̱ | anī̍kam | ā | sa̱pa̱ryan |
saḥ | i̱dhā̱naḥ | prati̍ | do̱ṣām | u̱ṣasa̍m | puṣya̍n | ra̱yim | sa̱ca̱te̱ | ghnan | a̱mitrā̍n ||4.12.2||

4.12.3a a̱gnirī̍śe bṛha̱taḥ kṣa̱triya̍syā̱gnirvāja̍sya para̱masya̍ rā̱yaḥ |
4.12.3c dadhā̍ti̱ ratna̍ṁ vidha̱te yavi̍ṣṭho̱ vyā̍nu̱ṣaṅmartyā̍ya sva̱dhāvā̍n ||

a̱gniḥ | ī̱śe̱ | bṛ̱ha̱taḥ | kṣa̱triya̍sya | a̱gniḥ | vāja̍sya | pa̱ra̱masya̍ | rā̱yaḥ |
dadhā̍ti | ratna̍m | vi̱dha̱te | yavi̍ṣṭhaḥ | vi | ā̱nu̱ṣak | martyā̍ya | sva̱dhā-vā̍n ||4.12.3||

4.12.4a yacci̱ddhi te̍ puruṣa̱trā ya̍vi̱ṣṭhāci̍ttibhiścakṛ̱mā kacci̱dāga̍ḥ |
4.12.4c kṛ̱dhī ṣva1̱̍smām̐ adi̍te̱ranā̍gā̱nvyenā̍ṁsi śiśratho̱ viṣva̍gagne ||

yat | ci̱t | hi | te̱ | pu̱ru̱ṣa̱-trā | ya̱vi̱ṣṭha̱ | aci̍tti-bhiḥ | ca̱kṛ̱ma | kat | ci̱t | āga̍ḥ |
kṛ̱dhi | su | a̱smān | adi̍teḥ | anā̍gān | vi | enā̍ṁsi | śi̱śra̱tha̱ḥ | viṣva̍k | a̱gne̱ ||4.12.4||

4.12.5a ma̱haści̍dagna̱ ena̍so a̱bhīka̍ ū̱rvādde̱vānā̍mu̱ta martyā̍nām |
4.12.5c mā te̱ sakhā̍ya̱ḥ sada̱midri̍ṣāma̱ yacchā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

ma̱haḥ | ci̱t | a̱gne̱ | ena̍saḥ | a̱bhīke̍ | ū̱rvāt | de̱vānā̍m | u̱ta | martyā̍nām |
mā | te̱ | sakhā̍yaḥ | sada̍m | it | ri̱ṣā̱ma̱ | yaccha̍ | to̱kāya̍ | tana̍yāya | śam | yoḥ ||4.12.5||

4.12.6a yathā̍ ha̱ tyadva̍savo gau̱rya̍ṁ citpa̱di ṣi̱tāmamu̍ñcatā yajatrāḥ |
4.12.6c e̱vo ṣva1̱̍smanmu̍ñcatā̱ vyaṁha̱ḥ pra tā̍ryagne prata̱raṁ na̱ āyu̍ḥ ||

yathā̍ | ha̱ | tyat | va̱sa̱va̱ḥ | gau̱rya̍m | ci̱t | pa̱di | si̱tām | amu̍ñcata | ya̱ja̱trā̱ḥ |
e̱vo iti̍ | su | a̱smat | mu̱ñca̱ta̱ | vi | aṁha̍ḥ | pra | tā̱ri̱ | a̱gne̱ | pra̱-ta̱ram | na̱ḥ | āyu̍ḥ ||4.12.6||


4.13.1a pratya̱gniru̱ṣasā̱magra̍makhyadvibhātī̱nāṁ su̱manā̍ ratna̱dheya̍m |
4.13.1c yā̱tama̍śvinā su̱kṛto̍ duro̱ṇamutsūryo̱ jyoti̍ṣā de̱va e̍ti ||

prati̍ | a̱gniḥ | u̱ṣasā̍m | agra̍m | a̱khya̱t | vi̱-bhā̱tī̱nām | su̱-manā̍ḥ | ra̱tna̱-dheya̍m |
yā̱tam | a̱śvi̱nā̱ | su̱-kṛta̍ḥ | du̱ro̱ṇam | ut | sūrya̍ḥ | jyoti̍ṣā | de̱vaḥ | e̱ti̱ ||4.13.1||

4.13.2a ū̱rdhvaṁ bhā̱nuṁ sa̍vi̱tā de̱vo a̍średdra̱psaṁ davi̍dhvadgavi̱ṣo na satvā̍ |
4.13.2c anu̍ vra̱taṁ varu̍ṇo yanti mi̱tro yatsūrya̍ṁ di̱vyā̍ro̱haya̍nti ||

ū̱rdhvam | bhā̱num | sa̱vi̱tā | de̱vaḥ | a̱śre̱t | dra̱psam | davi̍dhvat | go̱-i̱ṣaḥ | na | satvā̍ |
anu̍ | vra̱tam | varu̍ṇaḥ | ya̱nti̱ | mi̱traḥ | yat | sūrya̍m | di̱vi | ā̱-ro̱haya̍nti ||4.13.2||

4.13.3a yaṁ sī̱makṛ̍ṇva̱ntama̍se vi̱pṛce̍ dhru̱vakṣe̍mā̱ ana̍vasyanto̱ artha̍m |
4.13.3c taṁ sūrya̍ṁ ha̱rita̍ḥ sa̱pta ya̱hvīḥ spaśa̱ṁ viśva̍sya̱ jaga̍to vahanti ||

yam | sī̱m | akṛ̍ṇvan | tama̍se | vi̱-pṛce̍ | dhru̱va-kṣe̍māḥ | ana̍va-syantaḥ | artha̍m |
tam | sūrya̍m | ha̱rita̍ḥ | sa̱pta | ya̱hvīḥ | spaśa̍m | viśva̍sya | jaga̍taḥ | va̱ha̱nti̱ ||4.13.3||

4.13.4a vahi̍ṣṭhebhirvi̱hara̍nyāsi̱ tantu̍mava̱vyaya̱nnasi̍taṁ deva̱ vasma̍ |
4.13.4c davi̍dhvato ra̱śmaya̱ḥ sūrya̍sya̱ carme̱vāvā̍dhu̱stamo̍ a̱psva1̱̍ntaḥ ||

vahi̍ṣṭhebhiḥ | vi̱-hara̍n | yā̱si̱ | tantu̍m | a̱va̱-vyaya̍n | asi̍tam | de̱va̱ | vasma̍ |
davi̍dhvataḥ | ra̱śmaya̍ḥ | sūrya̍sya | carma̍-iva | ava̍ | a̱dhu̱ḥ | tama̍ḥ | a̱p-su | a̱ntariti̍ ||4.13.4||

4.13.5a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅuttā̱no'va̍ padyate̱ na |
4.13.5c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||

anā̍yataḥ | ani̍-baddhaḥ | ka̱thā | a̱yam | nya̍ṅ | u̱ttā̱naḥ | ava̍ | pa̱dya̱te̱ | na |
kayā̍ | yā̱ti̱ | sva̱dhayā̍ | kaḥ | da̱da̱rśa̱ | di̱vaḥ | ska̱mbhaḥ | sam-ṛ̍taḥ | pā̱ti̱ | nāka̍m ||4.13.5||


4.14.1a pratya̱gniru̱ṣaso̍ jā̱tave̍dā̱ akhya̍dde̱vo roca̍mānā̱ maho̍bhiḥ |
4.14.1c ā nā̍satyorugā̱yā rathe̍ne̱maṁ ya̱jñamupa̍ no yāta̱maccha̍ ||

prati̍ | a̱gniḥ | u̱ṣasa̍ḥ | jā̱ta-ve̍dāḥ | akhya̍t | de̱vaḥ | roca̍mānāḥ | maha̍ḥ-bhiḥ |
ā | nā̱sa̱tyā̱ | u̱ru̱-gā̱yā | rathe̍na | i̱mam | ya̱jñam | upa̍ | na̱ḥ | yā̱ta̱m | accha̍ ||4.14.1||

4.14.2a ū̱rdhvaṁ ke̱tuṁ sa̍vi̱tā de̱vo a̍śre̱jjyoti̱rviśva̍smai̱ bhuva̍nāya kṛ̱ṇvan |
4.14.2c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ vi sūryo̍ ra̱śmibhi̱śceki̍tānaḥ ||

ū̱rdhvam | ke̱tum | sa̱vi̱tā | de̱vaḥ | a̱śre̱t | jyoti̍ḥ | viśva̍smai | bhuva̍nāya | kṛ̱ṇvan |
ā | a̱prā̱ḥ | dyāvā̍pṛthi̱vī iti̍ | a̱ntari̍kṣam | vi | sūrya̍ḥ | ra̱śmi-bhi̍ḥ | ceki̍tānaḥ ||4.14.2||

4.14.3a ā̱vaha̍ntyaru̱ṇīrjyoti̱ṣāgā̍nma̱hī ci̱trā ra̱śmibhi̱śceki̍tānā |
4.14.3c pra̱bo̱dhaya̍ntī suvi̱tāya̍ de̱vyu1̱̍ṣā ī̍yate su̱yujā̱ rathe̍na ||

ā̱-vaha̍ntī | a̱ru̱ṇīḥ | jyoti̍ṣā | ā | a̱gā̱t | ma̱hī | ci̱trā | ra̱śmi-bhi̍ḥ | ceki̍tānā |
pra̱-bo̱dhaya̍ntī | su̱vi̱tāya̍ | de̱vī | u̱ṣāḥ | ī̱ya̱te̱ | su̱-yujā̍ | rathe̍na ||4.14.3||

4.14.4a ā vā̱ṁ vahi̍ṣṭhā i̱ha te va̍hantu̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭau |
4.14.4c i̱me hi vā̍ṁ madhu̱peyā̍ya̱ somā̍ a̱sminya̱jñe vṛ̍ṣaṇā mādayethām ||

ā | vā̱m | vahi̍ṣṭhāḥ | i̱ha | te | va̱ha̱ntu̱ | rathā̍ḥ | aśvā̍saḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau |
i̱me | hi | vā̱m | ma̱dhu̱-peyā̍ya | somā̍ḥ | a̱smin | ya̱jñe | vṛ̱ṣa̱ṇā̱ | mā̱da̱ye̱thā̱m ||4.14.4||

4.14.5a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅuttā̱no'va̍ padyate̱ na |
4.14.5c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||

anā̍yataḥ | ani̍-baddhaḥ | ka̱thā | a̱yam | nya̍ṅ | u̱ttā̱naḥ | ava̍ | pa̱dya̱te̱ | na |
kayā̍ | yā̱ti̱ | sva̱dhayā̍ | kaḥ | da̱da̱rśa̱ | di̱vaḥ | ska̱mbhaḥ | sam-ṛ̍taḥ | pā̱ti̱ | nāka̍m ||4.14.5||


4.15.1a a̱gnirhotā̍ no adhva̱re vā̱jī sanpari̍ ṇīyate |
4.15.1c de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

a̱gniḥ | hotā̍ | na̱ḥ | a̱dhva̱re | vā̱jī | san | pari̍ | nī̱ya̱te̱ |
de̱vaḥ | de̱veṣu̍ | ya̱jñiya̍ḥ ||4.15.1||

4.15.2a pari̍ trivi̱ṣṭya̍dhva̱raṁ yātya̱gnī ra̱thīri̍va |
4.15.2c ā de̱veṣu̱ prayo̱ dadha̍t ||

pari̍ | tri̱-vi̱ṣṭi | a̱dhva̱ram | yāti̍ | a̱gniḥ | ra̱thīḥ-i̍va |
ā | de̱veṣu̍ | praya̍ḥ | dadha̍t ||4.15.2||

4.15.3a pari̱ vāja̍patiḥ ka̱vira̱gnirha̱vyānya̍kramīt |
4.15.3c dadha̱dratnā̍ni dā̱śuṣe̍ ||

pari̍ | vāja̍-patiḥ | ka̱viḥ | a̱gniḥ | ha̱vyāni̍ | a̱kra̱mī̱t |
dadha̍t | ratnā̍ni | dā̱śuṣe̍ ||4.15.3||

4.15.4a a̱yaṁ yaḥ sṛñja̍ye pu̱ro dai̍vavā̱te sa̍mi̱dhyate̍ |
4.15.4c dyu̱mām̐ a̍mitra̱dambha̍naḥ ||

a̱yam | yaḥ | sṛñja̍ye | pu̱raḥ | dai̱va̱-vā̱te | sa̱m-i̱dhyate̍ |
dyu̱-mān | a̱mi̱tra̱-dambha̍naḥ ||4.15.4||

4.15.5a asya̍ ghā vī̱ra īva̍to̱'gnerī̍śīta̱ martya̍ḥ |
4.15.5c ti̱gmaja̍mbhasya mī̱ḻhuṣa̍ḥ ||

asya̍ | gha̱ | vī̱raḥ | īva̍taḥ | a̱gneḥ | ī̱śī̱ta̱ | martya̍ḥ |
ti̱gma-ja̍mbhasya | mī̱ḻhuṣa̍ḥ ||4.15.5||

4.15.6a tamarva̍nta̱ṁ na sā̍na̱sima̍ru̱ṣaṁ na di̱vaḥ śiśu̍m |
4.15.6c ma̱rmṛ̱jyante̍ di̱vedi̍ve ||

tam | arva̍ntam | na | sā̱na̱sim | a̱ru̱ṣam | na | di̱vaḥ | śiśu̍m |
ma̱rmṛ̱jyante̍ | di̱ve-di̍ve ||4.15.6||

4.15.7a bodha̱dyanmā̱ hari̍bhyāṁ kumā̱raḥ sā̍hade̱vyaḥ |
4.15.7c acchā̱ na hū̱ta uda̍ram ||

bodha̍t | yat | mā̱ | hari̍-bhyām | ku̱mā̱raḥ | sā̱ha̱-de̱vyaḥ |
accha̍ | na | hū̱taḥ | ut | a̱ra̱m ||4.15.7||

4.15.8a u̱ta tyā ya̍ja̱tā harī̍ kumā̱rātsā̍hade̱vyāt |
4.15.8c praya̍tā sa̱dya ā da̍de ||

u̱ta | tyā | ya̱ja̱tā | harī̱ iti̍ | ku̱mā̱rāt | sā̱ha̱-de̱vyāt |
pra-ya̍tā | sa̱dyaḥ | ā | da̱de̱ ||4.15.8||

4.15.9a e̱ṣa vā̍ṁ devāvaśvinā kumā̱raḥ sā̍hade̱vyaḥ |
4.15.9c dī̱rghāyu̍rastu̱ soma̍kaḥ ||

e̱ṣaḥ | vā̱m | de̱vau̱ | a̱śvi̱nā̱ | ku̱mā̱raḥ | sā̱ha̱-de̱vyaḥ |
dī̱rgha-ā̍yuḥ | a̱stu̱ | soma̍kaḥ ||4.15.9||

4.15.10a taṁ yu̱vaṁ de̍vāvaśvinā kumā̱raṁ sā̍hade̱vyam |
4.15.10c dī̱rghāyu̍ṣaṁ kṛṇotana ||

tam | yu̱vam | de̱vau̱ | a̱śvi̱nā̱ | ku̱mā̱ram | sā̱ha̱-de̱vyam |
dī̱rgha-ā̍yuṣam | kṛ̱ṇo̱ta̱na̱ ||4.15.10||


4.16.1a ā sa̱tyo yā̍tu ma̱ghavā̍m̐ ṛjī̱ṣī drava̍ntvasya̱ hara̍ya̱ upa̍ naḥ |
4.16.1c tasmā̱ idandha̍ḥ suṣumā su̱dakṣa̍mi̱hābhi̍pi̱tvaṁ ka̍rate gṛṇā̱naḥ ||

ā | sa̱tyaḥ | yā̱tu̱ | ma̱gha-vā̍n | ṛ̱jī̱ṣī | drava̍ntu | a̱sya̱ | hara̍yaḥ | upa̍ | na̱ḥ |
tasmai̍ | it | andha̍ḥ | su̱su̱ma̱ | su̱-dakṣa̍m | i̱ha | a̱bhi̱-pi̱tvam | ka̱ra̱te̱ | gṛ̱ṇā̱naḥ ||4.16.1||

4.16.2a ava̍ sya śū̱rādhva̍no̱ nānte̱'sminno̍ a̱dya sava̍ne ma̱ndadhyai̍ |
4.16.2c śaṁsā̍tyu̱kthamu̱śane̍va ve̱dhāści̍ki̱tuṣe̍ asu̱ryā̍ya̱ manma̍ ||

ava̍ | sya̱ | śū̱ra̱ | adhva̍naḥ | na | ante̍ | a̱smin | na̱ḥ | a̱dya | sava̍ne | ma̱ndadhyai̍ |
śaṁsā̍ti | u̱ktham | u̱śanā̍-iva | ve̱dhāḥ | ci̱ki̱tuṣe̍ | a̱su̱ryā̍ya | manma̍ ||4.16.2||

4.16.3a ka̱virna ni̱ṇyaṁ vi̱dathā̍ni̱ sādha̱nvṛṣā̱ yatseka̍ṁ vipipā̱no arcā̍t |
4.16.3c di̱va i̱tthā jī̍janatsa̱pta kā̱rūnahnā̍ ciccakrurva̱yunā̍ gṛ̱ṇanta̍ḥ ||

ka̱viḥ | na | ni̱ṇyam | vi̱dathā̍ni | sādha̍n | vṛṣā̍ | yat | seka̍m | vi̱-pi̱pā̱naḥ | arcā̍t |
di̱vaḥ | i̱tthā | jī̱ja̱na̱t | sa̱pta | kā̱rūn | ahnā̍ | ci̱t | ca̱kru̱ḥ | va̱yunā̍ | gṛ̱ṇanta̍ḥ ||4.16.3||

4.16.4a sva1̱̍ryadvedi̍ su̱dṛśī̍kama̱rkairmahi̱ jyotī̍ rurucu̱ryaddha̱ vasto̍ḥ |
4.16.4c a̱ndhā tamā̍ṁsi̱ dudhi̍tā vi̱cakṣe̱ nṛbhya̍ścakāra̱ nṛta̍mo a̱bhiṣṭau̍ ||

sva̍ḥ | yat | vedi̍ | su̱-dṛśī̍kam | a̱rkaiḥ | mahi̍ | jyoti̍ḥ | ru̱ru̱cu̱ḥ | yat | ha̱ | vasto̍ḥ |
a̱ndhā | tamā̍ṁsi | dudhi̍tā | vi̱-cakṣe̍ | nṛ-bhya̍ḥ | ca̱kā̱ra̱ | nṛ-ta̍maḥ | a̱bhiṣṭau̍ ||4.16.4||

4.16.5a va̱va̱kṣa indro̱ ami̍tamṛjī̱ṣyu1̱̍bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
4.16.5c ata̍ścidasya mahi̱mā vi re̍cya̱bhi yo viśvā̱ bhuva̍nā ba̱bhūva̍ ||

va̱va̱kṣe | indra̍ḥ | ami̍tam | ṛ̱jī̱ṣī | u̱bhe iti̍ | ā | pa̱prau̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā |
ata̍ḥ | ci̱t | a̱sya̱ | ma̱hi̱mā | vi | re̱ci̱ | a̱bhi | yaḥ | viśvā̍ | bhuva̍nā | ba̱bhūva̍ ||4.16.5||

4.16.6a viśvā̍ni śa̱kro naryā̍ṇi vi̱dvāna̱po ri̍reca̱ sakhi̍bhi̱rnikā̍maiḥ |
4.16.6c aśmā̍naṁ ci̱dye bi̍bhi̱durvaco̍bhirvra̱jaṁ goma̍ntamu̱śijo̱ vi va̍vruḥ ||

viśvā̍ni | śa̱kraḥ | naryā̍ṇi | vi̱dvān | a̱paḥ | ri̱re̱ca̱ | sakhi̍-bhiḥ | ni-kā̍maiḥ |
aśmā̍nam | ci̱t | ye | bi̱bhi̱duḥ | vaca̍ḥ-bhiḥ | vra̱jam | go-ma̍ntam | u̱śija̍ḥ | vi | va̱vru̱riti̍ vavruḥ ||4.16.6||

4.16.7a a̱po vṛ̱traṁ va̍vri̱vāṁsa̱ṁ parā̍ha̱nprāva̍tte̱ vajra̍ṁ pṛthi̱vī sace̍tāḥ |
4.16.7c prārṇā̍ṁsi samu̱driyā̍ṇyaino̱ḥ pati̱rbhava̱ñchava̍sā śūra dhṛṣṇo ||

a̱paḥ | vṛ̱tram | va̱vri̱-vāṁsa̍m | parā̍ | a̱ha̱n | pra | ā̱va̱t | te̱ | vajra̍m | pṛ̱thi̱vī | sa-ce̍tāḥ |
pra | arṇā̍ṁsi | sa̱mu̱driyā̍ṇi | ai̱no̱ḥ | pati̍ḥ | bhava̍n | śava̍sā | śū̱ra̱ | dhṛ̱ṣṇo̱ iti̍ ||4.16.7||

4.16.8a a̱po yadadri̍ṁ puruhūta̱ darda̍rā̱virbhu̍vatsa̱ramā̍ pū̱rvyaṁ te̍ |
4.16.8c sa no̍ ne̱tā vāja̱mā da̍rṣi̱ bhūri̍ṁ go̱trā ru̱jannaṅgi̍robhirgṛṇā̱naḥ ||

a̱paḥ | yat | adri̍m | pu̱ru̱-hū̱ta̱ | darda̍ḥ | ā̱viḥ | bhu̱va̱t | sa̱ramā̍ | pū̱rvyam | te̱ |
saḥ | na̱ḥ | ne̱tā | vāja̍m | ā | da̱rṣi̱ | bhūri̍m | go̱trā | ru̱jan | aṅgi̍raḥ-bhiḥ | gṛ̱ṇā̱naḥ ||4.16.8||

4.16.9a acchā̍ ka̱viṁ nṛ̍maṇo gā a̱bhiṣṭau̱ sva̍rṣātā maghava̱nnādha̍mānam |
4.16.9c ū̱tibhi̱stami̍ṣaṇo dyu̱mnahū̍tau̱ ni mā̱yāvā̱nabra̍hmā̱ dasyu̍rarta ||

accha̍ | ka̱vim | nṛ̱-ma̱na̱ḥ | gā̱ḥ | a̱bhiṣṭau̍ | sva̍ḥ-sātā | ma̱gha̱-va̱n | nādha̍mānam |
ū̱ti-bhi̍ḥ | tam | i̱ṣa̱ṇa̱ḥ | dyu̱mna-hū̍tau | ni | mā̱yā-vā̍n | abra̍hmā | dasyu̍ḥ | a̱rta̱ ||4.16.9||

4.16.10a ā da̍syu̱ghnā mana̍sā yā̱hyasta̱ṁ bhuva̍tte̱ kutsa̍ḥ sa̱khye nikā̍maḥ |
4.16.10c sve yonau̱ ni ṣa̍data̱ṁ sarū̍pā̱ vi vā̍ṁ cikitsadṛta̱ciddha̱ nārī̍ ||

ā | da̱syu̱-ghnā | mana̍sā | yā̱hi̱ | asta̍m | bhuva̍t | te̱ | kutsa̍ḥ | sa̱khye | ni-kā̍maḥ |
sve | yonau̍ | ni | sa̱da̱ta̱m | sa-rū̍pā | vi | vā̱m | ci̱ki̱tsa̱t | ṛ̱ta̱-cit | ha̱ | nārī̍ ||4.16.10||

4.16.11a yāsi̱ kutse̍na sa̱ratha̍mava̱syusto̱do vāta̍sya̱ haryo̱rīśā̍naḥ |
4.16.11c ṛ̱jrā vāja̱ṁ na gadhya̱ṁ yuyū̍ṣanka̱viryadaha̱npāryā̍ya̱ bhūṣā̍t ||

yāsi̍ | kutse̍na | sa̱-ratha̍m | a̱va̱syuḥ | to̱daḥ | vāta̍sya | haryo̍ḥ | īśā̍naḥ |
ṛ̱jrā | vāja̍m | na | gadhya̍m | yuyū̍ṣan | ka̱viḥ | yat | aha̍n | pāryā̍ya | bhūṣā̍t ||4.16.11||

4.16.12a kutsā̍ya̱ śuṣṇa̍ma̱śuṣa̱ṁ ni ba̍rhīḥ prapi̱tve ahna̱ḥ kuya̍vaṁ sa̱hasrā̍ |
4.16.12c sa̱dyo dasyū̱npra mṛ̍ṇa ku̱tsyena̱ pra sūra̍śca̱kraṁ vṛ̍hatāda̱bhīke̍ ||

kutsā̍ya | śuṣṇa̍m | a̱śuṣa̍m | ni | ba̱rhī̱ḥ | pra̱-pi̱tve | ahna̍ḥ | kuya̍vam | sa̱hasrā̍ |
sa̱dyaḥ | dasyū̍n | pra | mṛ̱ṇa̱ | ku̱tsyena̍ | pra | sūra̍ḥ | ca̱kram | vṛ̱ha̱tā̱t | a̱bhīke̍ ||4.16.12||

4.16.13a tvaṁ pipru̱ṁ mṛga̍yaṁ śūśu̱vāṁsa̍mṛ̱jiśva̍ne vaidathi̱nāya̍ randhīḥ |
4.16.13c pa̱ñcā̱śatkṛ̱ṣṇā ni va̍paḥ sa̱hasrātka̱ṁ na puro̍ jari̱mā vi da̍rdaḥ ||

tvam | pipru̍m | mṛga̍yam | śū̱śu̱-vāṁsa̍m | ṛ̱jiśva̍ne | vai̱da̱thi̱nāya̍ | ra̱ndhī̱ḥ |
pa̱ñcā̱śat | kṛ̱ṣṇā | ni | va̱pa̱ḥ | sa̱hasrā̍ | atka̍m | na | pura̍ḥ | ja̱ri̱mā | vi | da̱rda̱riti̍ dardaḥ ||4.16.13||

4.16.14a sūra̍ upā̱ke ta̱nvaṁ1̱̍ dadhā̍no̱ vi yatte̱ cetya̱mṛta̍sya̱ varpa̍ḥ |
4.16.14c mṛ̱go na ha̱stī tavi̍ṣīmuṣā̱ṇaḥ si̱ṁho na bhī̱ma āyu̍dhāni̱ bibhra̍t ||

sūra̍ḥ | u̱pā̱ke | ta̱nva̍m | dadhā̍naḥ | vi | yat | te̱ | ceti̍ | a̱mṛta̍sya | varpa̍ḥ |
mṛ̱gaḥ | na | ha̱stī | tavi̍ṣīm | u̱ṣā̱ṇaḥ | si̱ṁhaḥ | na | bhī̱maḥ | āyu̍dhāni | bibhra̍t ||4.16.14||

4.16.15a indra̱ṁ kāmā̍ vasū̱yanto̍ agma̱ntsva̍rmīḻhe̱ na sava̍ne cakā̱nāḥ |
4.16.15c śra̱va̱syava̍ḥ śaśamā̱nāsa̍ u̱kthairoko̱ na ra̱ṇvā su̱dṛśī̍va pu̱ṣṭiḥ ||

indra̍m | kāmā̍ḥ | va̱su̱-yanta̍ḥ | a̱gma̱n | sva̍ḥ-mīḻhe | na | sava̍ne | ca̱kā̱nāḥ |
śra̱va̱syava̍ḥ | śa̱śa̱mā̱nāsa̍ḥ | u̱kthaiḥ | oka̍ḥ | na | ra̱ṇvā | su̱dṛśī̍-iva | pu̱ṣṭiḥ ||4.16.15||

4.16.16a tamidva̱ indra̍ṁ su̱hava̍ṁ huvema̱ yastā ca̱kāra̱ naryā̍ pu̱rūṇi̍ |
4.16.16c yo māva̍te jari̱tre gadhya̍ṁ cinma̱kṣū vāja̱ṁ bhara̍ti spā̱rharā̍dhāḥ ||

tam | it | va̱ḥ | indra̍m | su̱-hava̍m | hu̱ve̱ma̱ | yaḥ | tā | ca̱kāra̍ | naryā̍ | pu̱rūṇi̍ |
yaḥ | mā-va̍te | ja̱ri̱tre | gadhya̍m | ci̱t | ma̱kṣu | vāja̍m | bhara̍ti | spā̱rha-rā̍dhāḥ ||4.16.16||

4.16.17a ti̱gmā yada̱ntara̱śani̱ḥ patā̍ti̱ kasmi̍ñcicchūra muhu̱ke janā̍nām |
4.16.17c gho̱rā yada̍rya̱ samṛ̍ti̱rbhavā̱tyadha̍ smā nasta̱nvo̍ bodhi go̱pāḥ ||

ti̱gmā | yat | a̱ntaḥ | a̱śani̍ḥ | patā̍ti | kasmi̍n | ci̱t | śū̱ra̱ | mu̱hu̱ke | janā̍nām |
gho̱rā | yat | a̱rya̱ | sam-ṛ̍tiḥ | bhavā̍ti | adha̍ | sma̱ | na̱ḥ | ta̱nva̍ḥ | bo̱dhi̱ | go̱pāḥ ||4.16.17||

4.16.18a bhuvo̍'vi̱tā vā̱made̍vasya dhī̱nāṁ bhuva̱ḥ sakhā̍vṛ̱ko vāja̍sātau |
4.16.18c tvāmanu̱ prama̍ti̱mā ja̍ganmoru̱śaṁso̍ jari̱tre vi̱śvadha̍ syāḥ ||

bhuva̍ḥ | a̱vi̱tā | vā̱ma-de̍vasya | dhī̱nām | bhuva̍ḥ | sakhā̍ | a̱vṛ̱kaḥ | vāja̍-sātau |
tvām | anu̍ | pra-ma̍tim | ā | ja̱ga̱nma̱ | u̱ru̱-śaṁsa̍ḥ | ja̱ri̱tre | vi̱śvadha̍ | syā̱ḥ ||4.16.18||

4.16.19a e̱bhirnṛbhi̍rindra tvā̱yubhi̍ṣṭvā ma̱ghava̍dbhirmaghava̱nviśva̍ ā̱jau |
4.16.19c dyāvo̱ na dyu̱mnaira̱bhi santo̍ a̱ryaḥ kṣa̱po ma̍dema śa̱rada̍śca pū̱rvīḥ ||

e̱bhiḥ | nṛ-bhi̍ḥ | i̱ndra̱ | tvā̱yu-bhi̍ḥ | tvā̱ | ma̱ghava̍t-bhiḥ | ma̱gha̱-va̱n | viśve̍ | ā̱jau |
dyāva̍ḥ | na | dyu̱mnaiḥ | a̱bhi | santa̍ḥ | a̱ryaḥ | kṣa̱paḥ | ma̱de̱ma̱ | śa̱rada̍ḥ | ca̱ | pū̱rvīḥ ||4.16.19||

4.16.20a e̱vedindrā̍ya vṛṣa̱bhāya̱ vṛṣṇe̱ brahmā̍karma̱ bhṛga̍vo̱ na ratha̍m |
4.16.20c nū ci̱dyathā̍ naḥ sa̱khyā vi̱yoṣa̱dasa̍nna u̱gro̍'vi̱tā ta̍nū̱pāḥ ||

e̱va | it | indrā̍ya | vṛ̱ṣa̱bhāya̍ | vṛṣṇe̍ | brahma̍ | a̱ka̱rma̱ | bhṛga̍vaḥ | na | ratha̍m |
nu | ci̱t | yathā̍ | na̱ḥ | sa̱khyā | vi̱-yoṣa̍t | asa̍t | na̱ḥ | u̱graḥ | a̱vi̱tā | ta̱nū̱-pāḥ ||4.16.20||

4.16.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.16.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.16.21||


4.17.1a tvaṁ ma̱hām̐ i̍ndra̱ tubhya̍ṁ ha̱ kṣā anu̍ kṣa̱traṁ ma̱ṁhanā̍ manyata̱ dyauḥ |
4.17.1c tvaṁ vṛ̱traṁ śava̍sā jagha̱nvāntsṛ̱jaḥ sindhū̱m̐rahi̍nā jagrasā̱nān ||

tvam | ma̱hān | i̱ndra̱ | tubhya̍m | ha̱ | kṣāḥ | anu̍ | kṣa̱tram | ma̱ṁhanā̍ | ma̱nya̱ta̱ | dyauḥ |
tvam | vṛ̱tram | śava̍sā | ja̱gha̱nvān | sṛ̱jaḥ | sindhū̍n | ahi̍nā | ja̱gra̱sā̱nān ||4.17.1||

4.17.2a tava̍ tvi̱ṣo jani̍manrejata̱ dyau reja̱dbhūmi̍rbhi̱yasā̱ svasya̍ ma̱nyoḥ |
4.17.2c ṛ̱ghā̱yanta̍ su̱bhva1̱̍ḥ parva̍tāsa̱ ārda̱ndhanvā̍ni sa̱raya̍nta̱ āpa̍ḥ ||

tava̍ | tvi̱ṣaḥ | jani̍man | re̱ja̱ta̱ | dyauḥ | reja̍t | bhūmi̍ḥ | bhi̱yasā̍ | svasya̍ | ma̱nyoḥ |
ṛ̱ghā̱yanta̍ | su̱-bhva̍ḥ | parva̍tāsaḥ | ārda̍n | dhanvā̍ni | sa̱raya̍nte | āpa̍ḥ ||4.17.2||

4.17.3a bhi̱nadgi̱riṁ śava̍sā̱ vajra̍mi̱ṣṇannā̍viṣkṛṇvā̱naḥ sa̍hasā̱na oja̍ḥ |
4.17.3c vadhī̍dvṛ̱traṁ vajre̍ṇa mandasā̱naḥ sara̱nnāpo̱ java̍sā ha̱tavṛ̍ṣṇīḥ ||

bhi̱nat | gi̱rim | śava̍sā | vajra̍m | i̱ṣṇan | ā̱vi̱ḥ-kṛ̱ṇvā̱naḥ | sa̱ha̱sā̱naḥ | oja̍ḥ |
vadhī̍t | vṛ̱tram | vajre̍ṇa | ma̱nda̱sā̱naḥ | sara̍n | āpa̍ḥ | java̍sā | ha̱ta-vṛ̍ṣṇīḥ ||4.17.3||

4.17.4a su̱vīra̍ste jani̱tā ma̍nyata̱ dyaurindra̍sya ka̱rtā svapa̍stamo bhūt |
4.17.4c ya ī̍ṁ ja̱jāna̍ sva̱rya̍ṁ su̱vajra̱mana̍pacyuta̱ṁ sada̍so̱ na bhūma̍ ||

su̱-vīra̍ḥ | te̱ | ja̱ni̱tā | ma̱nya̱ta̱ | dyauḥ | indra̍sya | ka̱rtā | svapa̍ḥ-tamaḥ | bhū̱t |
yaḥ | ī̱m | ja̱jāna̍ | sva̱rya̍m | su̱-vajra̍m | ana̍pa-cyutam | sada̍saḥ | na | bhūma̍ ||4.17.4||

4.17.5a ya eka̍ iccyā̱vaya̍ti̱ pra bhūmā̱ rājā̍ kṛṣṭī̱nāṁ pu̍ruhū̱ta indra̍ḥ |
4.17.5c sa̱tyame̍na̱manu̱ viśve̍ madanti rā̱tiṁ de̱vasya̍ gṛṇa̱to ma̱ghona̍ḥ ||

yaḥ | eka̍ḥ | it | cya̱vaya̍ti | pra | bhūma̍ | rājā̍ | kṛ̱ṣṭī̱nām | pu̱ru̱-hū̱taḥ | indra̍ḥ |
sa̱tyam | e̱na̱m | anu̍ | viśve̍ | ma̱da̱nti̱ | rā̱tim | de̱vasya̍ | gṛ̱ṇa̱taḥ | ma̱ghona̍ḥ ||4.17.5||

4.17.6a sa̱trā somā̍ abhavannasya̱ viśve̍ sa̱trā madā̍so bṛha̱to madi̍ṣṭhāḥ |
4.17.6c sa̱trābha̍vo̱ vasu̍pati̱rvasū̍nā̱ṁ datre̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ ||

sa̱trā | somā̍ḥ | a̱bha̱va̱n | a̱sya̱ | viśve̍ | sa̱trā | madā̍saḥ | bṛ̱ha̱taḥ | madi̍ṣṭhāḥ |
sa̱trā | a̱bha̱va̱ḥ | vasu̍-patiḥ | vasū̍nām | datre̍ | viśvā̍ḥ | a̱dhi̱thā̱ḥ | i̱ndra̱ | kṛ̱ṣṭīḥ ||4.17.6||

4.17.7a tvamadha̍ pratha̱maṁ jāya̍mā̱no'me̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ |
4.17.7c tvaṁ prati̍ pra̱vata̍ ā̱śayā̍na̱mahi̱ṁ vajre̍ṇa maghava̱nvi vṛ̍ścaḥ ||

tvam | adha̍ | pra̱tha̱mam | jāya̍mānaḥ | ame̍ | viśvā̍ḥ | a̱dhi̱thā̱ḥ | i̱ndra̱ | kṛ̱ṣṭīḥ |
tvam | prati̍ | pra̱-vata̍ḥ | ā̱-śayā̍nam | ahi̍m | vajre̍ṇa | ma̱gha̱-va̱n | vi | vṛ̱śca̱ḥ ||4.17.7||

4.17.8a sa̱trā̱haṇa̱ṁ dādhṛ̍ṣi̱ṁ tumra̱mindra̍ṁ ma̱hāma̍pā̱raṁ vṛ̍ṣa̱bhaṁ su̱vajra̍m |
4.17.8c hantā̱ yo vṛ̱traṁ sani̍to̱ta vāja̱ṁ dātā̍ ma̱ghāni̍ ma̱ghavā̍ su̱rādhā̍ḥ ||

sa̱trā̱-hana̍n | dadhṛ̍ṣim | tumra̍m | indra̍m | ma̱hām | a̱pā̱ram | vṛ̱ṣa̱bham | su̱-vajra̍m |
hantā̍ | yaḥ | vṛ̱tram | sani̍tā | u̱ta | vāja̍m | dātā̍ | ma̱ghāni̍ | ma̱gha-vā̍ | su̱-rādhā̍ḥ ||4.17.8||

4.17.9a a̱yaṁ vṛta̍ścātayate samī̱cīrya ā̱jiṣu̍ ma̱ghavā̍ śṛ̱ṇva eka̍ḥ |
4.17.9c a̱yaṁ vāja̍ṁ bharati̱ yaṁ sa̱notya̱sya pri̱yāsa̍ḥ sa̱khye syā̍ma ||

a̱yam | vṛta̍ḥ | cā̱ta̱ya̱te̱ | sa̱m-ī̱cīḥ | yaḥ | ā̱jiṣu̍ | ma̱gha-vā̍ | śṛ̱ṇve | eka̍ḥ |
a̱yam | vāja̍m | bha̱ra̱ti̱ | yam | sa̱noti̍ | a̱sya | pri̱yāsa̍ḥ | sa̱khye | syā̱ma̱ ||4.17.9||

4.17.10a a̱yaṁ śṛ̍ṇve̱ adha̱ jaya̍nnu̱ta ghnanna̱yamu̱ta pra kṛ̍ṇute yu̱dhā gāḥ |
4.17.10c ya̱dā sa̱tyaṁ kṛ̍ṇu̱te ma̱nyumindro̱ viśva̍ṁ dṛ̱ḻhaṁ bha̍yata̱ eja̍dasmāt ||

a̱yam | śṛ̱ṇve̱ | adha̍ | jaya̍n | u̱ta | ghnan | a̱yam | u̱ta | pra | kṛ̱ṇu̱te̱ | yu̱dhā | gāḥ |
ya̱dā | sa̱tyam | kṛ̱ṇu̱te | ma̱nyum | indra̍ḥ | viśva̍m | dṛ̱ḻham | bha̱ya̱te̱ | eja̍t | a̱smā̱t ||4.17.10||

4.17.11a samindro̱ gā a̍jaya̱tsaṁ hira̍ṇyā̱ sama̍śvi̱yā ma̱ghavā̱ yo ha̍ pū̱rvīḥ |
4.17.11c e̱bhirnṛbhi̱rnṛta̍mo asya śā̱kai rā̱yo vi̍bha̱ktā sa̍ṁbha̱raśca̱ vasva̍ḥ ||

sam | indra̍ḥ | gāḥ | a̱ja̱ya̱t | sam | hira̍ṇyā | sam | a̱śvi̱yā | ma̱gha-vā̍ | yaḥ | ha̱ | pū̱rvīḥ |
e̱bhiḥ | nṛ-bhi̍ḥ | nṛ-ta̍maḥ | a̱sya̱ | śā̱kaiḥ | rā̱yaḥ | vi̱-bha̱ktā | sa̱m-bha̱raḥ | ca̱ | vasva̍ḥ ||4.17.11||

4.17.12a kiya̍tsvi̱dindro̱ adhye̍ti mā̱tuḥ kiya̍tpi̱turja̍ni̱turyo ja̱jāna̍ |
4.17.12c yo a̍sya̱ śuṣma̍ṁ muhu̱kairiya̍rti̱ vāto̱ na jū̱taḥ sta̱naya̍dbhira̱bhraiḥ ||

kiya̍t | svi̱t | indra̍ḥ | adhi̍ | e̱ti̱ | mā̱tuḥ | kiya̍t | pi̱tuḥ | ja̱ni̱tuḥ | yaḥ | ja̱jāna̍ |
yaḥ | a̱sya̱ | śuṣma̍m | mu̱hu̱kaiḥ | iya̍rti | vāta̍ḥ | na | jū̱taḥ | sta̱naya̍t-bhiḥ | a̱bhraiḥ ||4.17.12||

4.17.13a kṣi̱yanta̍ṁ tva̱makṣi̍yantaṁ kṛṇo̱tīya̍rti re̱ṇuṁ ma̱ghavā̍ sa̱moha̍m |
4.17.13c vi̱bha̱ñja̱nura̱śani̍mām̐ iva̱ dyauru̱ta sto̱tāra̍ṁ ma̱ghavā̱ vasau̍ dhāt ||

kṣi̱yanta̍m | tva̱m | akṣi̍yantam | kṛ̱ṇo̱ti̱ | iya̍rti | re̱ṇum | ma̱gha-vā̍ | sa̱m-oha̍m |
vi̱-bha̱ñja̱nuḥ | a̱śani̍mān-iva | dyauḥ | u̱ta | sto̱tāra̍m | ma̱gha-vā̍ | vasau̍ | dhā̱t ||4.17.13||

4.17.14a a̱yaṁ ca̱krami̍ṣaṇa̱tsūrya̍sya̱ nyeta̍śaṁ rīramatsasṛmā̱ṇam |
4.17.14b ā kṛ̱ṣṇa ī̍ṁ juhurā̱ṇo ji̍gharti tva̱co bu̱dhne raja̍so a̱sya yonau̍ ||

a̱yam | ca̱kram | i̱ṣa̱ṇa̱t | sūrya̍sya | ni | eta̍śam | rī̱ra̱ma̱t | sa̱sṛ̱mā̱ṇam |
ā | kṛ̱ṣṇaḥ | ī̱m | ju̱hu̱rā̱ṇaḥ | ji̱gha̱rti̱ | tva̱caḥ | bu̱dhne | raja̍saḥ | a̱sya | yonau̍ ||4.17.14||

4.17.15a asi̍knyā̱ṁ yaja̍māno̱ na hotā̍ ||

asi̍knyām | yaja̍mānaḥ | na | hotā̍ ||4.17.15||

4.17.16a ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ |
4.17.16c ja̱nī̱yanto̍ jani̱dāmakṣi̍toti̱mā cyā̍vayāmo'va̱te na kośa̍m ||

ga̱vyanta̍ḥ | indra̍m | sa̱khyāya̍ | viprā̍ḥ | a̱śva̱-yanta̍ḥ | vṛṣa̍ṇam | vā̱jaya̍ntaḥ |
ja̱ni̱-yanta̍ḥ | ja̱ni̱-dām | akṣi̍ta-ūtim | ā | cya̱va̱yā̱ma̱ḥ | a̱va̱te | na | kośa̍m ||4.17.16||

4.17.17a trā̱tā no̍ bodhi̱ dadṛ̍śāna ā̱pira̍bhikhyā̱tā ma̍rḍi̱tā so̱myānā̍m |
4.17.17c sakhā̍ pi̱tā pi̱tṛta̍maḥ pitṝ̱ṇāṁ karte̍mu lo̱kamu̍śa̱te va̍yo̱dhāḥ ||

trā̱tā | na̱ḥ | bo̱dhi̱ | dadṛ̍śānaḥ | ā̱piḥ | a̱bhi̱-khyā̱tā | ma̱rḍi̱tā | so̱myānā̍m |
sakhā̍ | pi̱tā | pi̱tṛ-ta̍maḥ | pi̱tṝ̱ṇām | kartā̍ | ī̱m | ū̱m̐ iti̍ | lo̱kam | u̱śa̱te | va̱ya̱ḥ-dhāḥ ||4.17.17||

4.17.18a sa̱khī̱ya̱tāma̍vi̱tā bo̍dhi̱ sakhā̍ gṛṇā̱na i̍ndra stuva̱te vayo̍ dhāḥ |
4.17.18c va̱yaṁ hyā te̍ cakṛ̱mā sa̱bādha̍ ā̱bhiḥ śamī̍bhirma̱haya̍nta indra ||

sa̱khi̱-ya̱tām | a̱vi̱tā | bo̱dhi̱ | sakhā̍ | gṛ̱ṇā̱naḥ | i̱ndra̱ | stu̱va̱te | vaya̍ḥ | dhā̱ḥ |
va̱yam | hi | ā | te̱ | ca̱kṛ̱ma | sa̱-bādha̍ḥ | ā̱bhiḥ | śamī̍bhiḥ | ma̱haya̍ntaḥ | i̱ndra̱ ||4.17.18||

4.17.19a stu̱ta indro̍ ma̱ghavā̱ yaddha̍ vṛ̱trā bhūrī̱ṇyeko̍ apra̱tīni̍ hanti |
4.17.19c a̱sya pri̱yo ja̍ri̱tā yasya̱ śarma̱nnaki̍rde̱vā vā̱raya̍nte̱ na martā̍ḥ ||

stu̱taḥ | indra̍ḥ | ma̱gha-vā̍ | yat | ha̱ | vṛ̱trā | bhūrī̍ṇi | eka̍ḥ | a̱pra̱tīni̍ | ha̱nti̱ |
a̱sya | pri̱yaḥ | ja̱ri̱tā | yasya̍ | śarma̍n | naki̍ḥ | de̱vāḥ | vā̱raya̍nte | na | martā̍ḥ ||4.17.19||

4.17.20a e̱vā na̱ indro̍ ma̱ghavā̍ vira̱pśī kara̍tsa̱tyā ca̍rṣaṇī̱dhṛda̍na̱rvā |
4.17.20c tvaṁ rājā̍ ja̱nuṣā̍ṁ dhehya̱sme adhi̱ śravo̱ māhi̍na̱ṁ yajja̍ri̱tre ||

e̱va | na̱ḥ | indra̍ḥ | ma̱gha-vā̍ | vi̱-ra̱pśī | kara̍t | sa̱tyā | ca̱rṣa̱ṇi̱-dhṛt | a̱na̱rvā |
tvam | rājā̍ | ja̱nuṣā̍m | dhe̱hi̱ | a̱sme iti̍ | adhi̍ | śrava̍ḥ | māhi̍nam | yat | ja̱ri̱tre ||4.17.20||

4.17.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.17.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.17.21||


4.18.1a a̱yaṁ panthā̱ anu̍vittaḥ purā̱ṇo yato̍ de̱vā u̱dajā̍yanta̱ viśve̍ |
4.18.1c ata̍ści̱dā ja̍niṣīṣṭa̱ pravṛ̍ddho̱ mā mā̱tara̍mamu̱yā patta̍ve kaḥ ||

a̱yam | panthā̍ḥ | anu̍-vittaḥ | pu̱rā̱ṇaḥ | yata̍ḥ | de̱vāḥ | u̱t-ajā̍yanta | viśve̍ |
ata̍ḥ | ci̱t | ā | ja̱ni̱ṣī̱ṣṭa̱ | pra-vṛ̍ddhaḥ | mā | mā̱tara̍m | a̱mu̱yā | patta̍ve | ka̱riti̍ kaḥ ||4.18.1||

4.18.2a nāhamato̱ nira̍yā du̱rgahai̱tatti̍ra̱ścatā̍ pā̱rśvānnirga̍māṇi |
4.18.2c ba̱hūni̍ me̱ akṛ̍tā̱ kartvā̍ni̱ yudhyai̍ tvena̱ saṁ tve̍na pṛcchai ||

na | a̱ham | ata̍ḥ | niḥ | a̱ya̱ | du̱ḥ-gahā̍ | e̱tat | ti̱ra̱ścatā̍ | pā̱rśvāt | niḥ | ga̱mā̱ni̱ |
ba̱hūni̍ | me̱ | akṛ̍tā | kartvā̍ni | yudhyai̍ | tve̱na̱ | sam | tve̱na̱ | pṛ̱cchai̱ ||4.18.2||

4.18.3a pa̱rā̱ya̱tīṁ mā̱tara̱manva̍caṣṭa̱ na nānu̍ gā̱nyanu̱ nū ga̍māni |
4.18.3c tvaṣṭu̍rgṛ̱he a̍piba̱tsoma̱mindra̍ḥ śatadha̱nya̍ṁ ca̱mvo̍ḥ su̱tasya̍ ||

pa̱rā̱-ya̱tīm | mā̱tara̍m | anu̍ | a̱ca̱ṣṭa̱ | na | na | anu̍ | gā̱ni̱ | anu̍ | nu | ga̱mā̱ni̱ |
tvaṣṭu̍ḥ | gṛ̱he | a̱pi̱ba̱t | soma̍m | indra̍ḥ | śa̱ta̱-dha̱nya̍m | ca̱mvo̍ḥ | su̱tasya̍ ||4.18.3||

4.18.4a kiṁ sa ṛdha̍kkṛṇava̱dyaṁ sa̱hasra̍ṁ mā̱so ja̱bhāra̍ śa̱rada̍śca pū̱rvīḥ |
4.18.4c na̱hī nva̍sya prati̱māna̱mastya̱ntarjā̱teṣū̱ta ye jani̍tvāḥ ||

kim | saḥ | ṛdha̍k | kṛ̱ṇa̱va̱t | yam | sa̱hasra̍m | mā̱saḥ | ja̱bhāra̍ | śa̱rada̍ḥ | ca̱ | pū̱rvīḥ |
na̱hi | nu | ā̱sya̱ | pra̱ti̱-māna̍m | asti̍ | a̱ntaḥ | ja̱teṣu̍ | u̱ta | ye | jani̍-tvāḥ ||4.18.4||

4.18.5a a̱va̱dyami̍va̱ manya̍mānā̱ guhā̍ka̱rindra̍ṁ mā̱tā vī̱rye̍ṇā̱ nyṛ̍ṣṭam |
4.18.5c athoda̍sthātsva̱yamatka̱ṁ vasā̍na̱ ā roda̍sī apṛṇā̱jjāya̍mānaḥ ||

a̱va̱dyam-i̍va | manya̍mānā | guhā̍ | a̱ka̱ḥ | indra̍m | mā̱tā | vī̱rye̍ṇa | ni-ṛ̍ṣṭam |
atha̍ | ut | a̱sthā̱t | sva̱yam | atka̍m | vasā̍naḥ | ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇā̱t | jāya̍mānaḥ ||4.18.5||

4.18.6a e̱tā a̍rṣantyalalā̱bhava̍ntīrṛ̱tāva̍rīriva sa̱ṁkrośa̍mānāḥ |
4.18.6c e̱tā vi pṛ̍ccha̱ kimi̱daṁ bha̍nanti̱ kamāpo̱ adri̍ṁ pari̱dhiṁ ru̍janti ||

e̱tāḥ | a̱rṣa̱nti̱ | a̱la̱lā̱-bhava̍ntīḥ | ṛ̱tava̍rīḥ-iva | sa̱m-krośa̍mānāḥ |
e̱tāḥ | vi | pṛ̱ccha̱ | kim | i̱dam | bha̱na̱nti̱ | kam | āpa̍ḥ | adri̍m | pa̱ri̱-dhim | ru̱ja̱nti̱ ||4.18.6||

4.18.7a kimu̍ ṣvidasmai ni̱vido̍ bhana̱ntendra̍syāva̱dyaṁ di̍dhiṣanta̱ āpa̍ḥ |
4.18.7c mamai̱tānpu̱tro ma̍ha̱tā va̱dhena̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱dvi sindhū̍n ||

kim | ū̱m̐ iti̍ | svi̱t | a̱smai̱ | ni̱-vida̍ḥ | bha̱na̱nta̱ | indra̍sya | a̱va̱dyam | di̱dhi̱ṣa̱nte̱ | āpa̍ḥ |
mama̍ | e̱tān | pu̱traḥ | ma̱ha̱tā | va̱dhena̍ | vṛ̱tram | ja̱gha̱nvān | a̱sṛ̱ja̱t | vi | sindhū̍n ||4.18.7||

4.18.8a mama̍cca̱na tvā̍ yuva̱tiḥ pa̱rāsa̱ mama̍cca̱na tvā̍ ku̱ṣavā̍ ja̱gāra̍ |
4.18.8c mama̍cci̱dāpa̱ḥ śiśa̍ve mamṛḍyu̱rmama̍cci̱dindra̱ḥ saha̱soda̍tiṣṭhat ||

mama̍t | ca̱na | tvā̱ | yu̱va̱tiḥ | pa̱rā̱-āsa̍ | mama̍t | ca̱na | tvā̱ | ku̱ṣavā̍ | ja̱gāra̍ |
mama̍t | ci̱t | āpa̍ḥ | śiśa̍ve | ma̱mṛ̱ḍyu̱ḥ | mama̍t | ci̱t | indra̍ḥ | saha̍sā | ut | a̱ti̱ṣṭha̱t ||4.18.8||

4.18.9a mama̍cca̱na te̍ maghava̱nvya̍ṁso nivivi̱dhvām̐ apa̱ hanū̍ ja̱ghāna̍ |
4.18.9c adhā̱ nivi̍ddha̱ utta̍ro babhū̱vāñchiro̍ dā̱sasya̱ saṁ pi̍ṇagva̱dhena̍ ||

mama̍t | ca̱na | te̱ | ma̱gha̱-va̱n | vi-a̍ṁsaḥ | ni̱-vi̱vi̱dhvān | apa̍ | hanū̱ iti̍ | ja̱ghāna̍ |
adha̍ | ni-vi̍ddhaḥ | ut-ta̍raḥ | ba̱bhū̱vān | śira̍ḥ | dā̱sasya̍ | sam | pi̱ṇa̱k | va̱dhena̍ ||4.18.9||

4.18.10a gṛ̱ṣṭiḥ sa̍sūva̱ sthavi̍raṁ tavā̱gāma̍nādhṛ̱ṣyaṁ vṛ̍ṣa̱bhaṁ tumra̱mindra̍m |
4.18.10c arī̍ḻhaṁ va̱tsaṁ ca̱rathā̍ya mā̱tā sva̱yaṁ gā̱tuṁ ta̱nva̍ i̱cchamā̍nam ||

gṛ̱ṣṭiḥ | sa̱sū̱va̱ | sthavi̍ram | ta̱vā̱gām | a̱nā̱dhṛ̱ṣyam | vṛ̱ṣa̱bham | tumra̍m | indra̍m |
arī̍ḻham | va̱tsam | ca̱rathā̍ya | mā̱tā | sva̱yam | gā̱tum | ta̱nve̍ | i̱cchamā̍nam ||4.18.10||

4.18.11a u̱ta mā̱tā ma̍hi̱ṣamanva̍venada̱mī tvā̍ jahati putra de̱vāḥ |
4.18.11c athā̍bravīdvṛ̱tramindro̍ hani̱ṣyantsakhe̍ viṣṇo vita̱raṁ vi kra̍masva ||

u̱ta | mā̱tā | ma̱hi̱ṣam | anu̍ | a̱ve̱na̱t | a̱mī iti̍ | tvā̱ | ja̱ha̱ti̱ | pu̱tra̱ | de̱vāḥ |
atha̍ | a̱bra̱vī̱t | vṛ̱tram | indra̍ḥ | ha̱ni̱ṣyan | sakhe̍ | vi̱ṣṇo̱ iti̍ | vi̱-ta̱ram | vi | kra̱ma̱sva̱ ||4.18.11||

4.18.12a kaste̍ mā̱tara̍ṁ vi̱dhavā̍macakraccha̱yuṁ kastvāma̍jighāṁsa̱ccara̍ntam |
4.18.12c kaste̍ de̱vo adhi̍ mārḍī̱ka ā̍sī̱dyatprākṣi̍ṇāḥ pi̱tara̍ṁ pāda̱gṛhya̍ ||

kaḥ | te̱ | mā̱tara̍m | vi̱dhavā̍m | a̱ca̱kra̱t | śa̱yum | kaḥ | tvām | a̱ji̱ghā̱ṁsa̱t | cara̍ntam |
kaḥ | te̱ | de̱vaḥ | adhi̍ | mā̱rḍī̱ke | ā̱sī̱t | yat | pra | akṣi̍ṇāḥ | pi̱tara̍m | pā̱da̱-gṛhya̍ ||4.18.12||

4.18.13a ava̍rtyā̱ śuna̍ ā̱ntrāṇi̍ pece̱ na de̱veṣu̍ vivide marḍi̱tāra̍m |
4.18.13c apa̍śyaṁ jā̱yāmama̍hīyamānā̱madhā̍ me śye̱no madhvā ja̍bhāra ||

ava̍rtyā | śuna̍ḥ | ā̱ntrāṇi̍ | pe̱ce̱ | na | de̱veṣu̍ | vi̱vi̱de̱ | ma̱rḍi̱tāra̍m |
apa̍śyam | jā̱yām | ama̍hīyamānām | adha̍ | me̱ | śye̱naḥ | madhu̍ | ā | ja̱bhā̱ra̱ ||4.18.13||


4.19.1a e̱vā tvāmi̍ndra vajri̱nnatra̱ viśve̍ de̱vāsa̍ḥ su̱havā̍sa̱ ūmā̍ḥ |
4.19.1c ma̱hāmu̱bhe roda̍sī vṛ̱ddhamṛ̱ṣvaṁ nireka̱midvṛ̍ṇate vṛtra̱hatye̍ ||

e̱va | tvām | i̱ndra̱ | va̱jri̱n | atra̍ | viśve̍ | de̱vāsa̍ḥ | su̱-havā̍saḥ | ūmā̍ḥ |
ma̱hām | u̱bhe iti̍ | roda̍sī̱ iti̍ | vṛ̱ddham | ṛ̱ṣvam | niḥ | eka̍m | it | vṛ̱ṇa̱te̱ | vṛ̱tra̱-hatye̍ ||4.19.1||

4.19.2a avā̍sṛjanta̱ jivra̍yo̱ na de̱vā bhuva̍ḥ sa̱mrāḻi̍ndra sa̱tyayo̍niḥ |
4.19.2c aha̱nnahi̍ṁ pari̱śayā̍na̱marṇa̱ḥ pra va̍rta̱nīra̍rado vi̱śvadhe̍nāḥ ||

ava̍ | a̱sṛ̱ja̱nta̱ | jivra̍yaḥ | na | de̱vāḥ | bhuva̍ḥ | sa̱m-rāṭ | i̱ndra̱ | sa̱tya-yo̍niḥ |
aha̍n | ahi̍m | pa̱ri̱-śayā̍nam | arṇa̍ḥ | pra | va̱rta̱nīḥ | a̱ra̱da̱ḥ | vi̱śva-dhe̍nāḥ ||4.19.2||

4.19.3a atṛ̍pṇuvanta̱ṁ viya̍tamabu̱dhyamabu̍dhyamānaṁ suṣupā̱ṇami̍ndra |
4.19.3c sa̱pta prati̍ pra̱vata̍ ā̱śayā̍na̱mahi̱ṁ vajre̍ṇa̱ vi ri̍ṇā apa̱rvan ||

atṛ̍pṇuvantam | vi-ya̍tam | a̱bu̱dhyam | abu̍dhyamānam | su̱su̱pā̱nam | i̱ndra̱ |
sa̱pta | prati̍ | pra̱-vata̍ḥ | ā̱-śayā̍nam | ahi̍m | vajre̍ṇa | vi | ri̱ṇā̱ḥ | a̱pa̱rvan ||4.19.3||

4.19.4a akṣo̍daya̱cchava̍sā̱ kṣāma̍ bu̱dhnaṁ vārṇa vāta̱stavi̍ṣībhi̱rindra̍ḥ |
4.19.4c dṛ̱ḻhānyau̍bhnādu̱śamā̍na̱ ojo'vā̍bhinatka̱kubha̱ḥ parva̍tānām ||

akṣo̍dayat | śava̍sā | kṣāma̍ | bu̱dhnam | vāḥ | na | vāta̍ḥ | tavi̍ṣībhiḥ | indra̍ḥ |
dṛ̱ḻhāni̍ | au̱bhnā̱t | u̱śamā̍naḥ | oja̍ḥ | ava̍ | a̱bhi̱na̱t | ka̱kubha̍ḥ | parva̍tānām ||4.19.4||

4.19.5a a̱bhi pra da̍dru̱rjana̍yo̱ na garbha̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱kamadra̍yaḥ |
4.19.5c ata̍rpayo vi̱sṛta̍ u̱bja ū̱rmīntvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

a̱bhi | pra | da̱dru̱ḥ | jana̍yaḥ | na | garbha̍m | rathā̍ḥ-iva | pra | ya̱yu̱ḥ | sā̱kam | adra̍yaḥ |
ata̍rpayaḥ | vi̱-sṛta̍ḥ | u̱bjaḥ | ū̱rmīn | tvam | vṛ̱tān | a̱ri̱ṇā̱ḥ | i̱ndra̱ | sindhū̍n ||4.19.5||

4.19.6a tvaṁ ma̱hīma̱vani̍ṁ vi̱śvadhe̍nāṁ tu̱rvīta̍ye va̱yyā̍ya̱ kṣara̍ntīm |
4.19.6c ara̍mayo̱ nama̱saija̱darṇa̍ḥ sutara̱ṇām̐ a̍kṛṇorindra̱ sindhū̍n ||

tvam | ma̱hīm | a̱vani̍m | vi̱śva-dhe̍nām | tu̱rvīta̍ye | va̱yyā̍ya | kṣara̍ntīm |
ara̍mayaḥ | nama̍sā | eja̍t | arṇa̍ḥ | su̱-ta̱ra̱ṇān | a̱kṛ̱ṇo̱ḥ | i̱ndra̱ | sindhū̍n ||4.19.6||

4.19.7a prāgruvo̍ nabha̱nvo̱3̱̍ na vakvā̍ dhva̱srā a̍pinvadyuva̱tīrṛ̍ta̱jñāḥ |
4.19.7c dhanvā̱nyajrā̍m̐ apṛṇaktṛṣā̱ṇām̐ adho̱gindra̍ḥ sta̱ryo̱3̱̍ daṁsu̍patnīḥ ||

pra | a̱gruva̍ḥ | na̱bha̱nva̍ḥ | na | vakvā̍ḥ | dhva̱srāḥ | a̱pi̱nva̱t | yu̱va̱tīḥ | ṛ̱ta̱-jñāḥ |
dhanvā̍ni | ajrā̍n | a̱pṛ̱ṇa̱k | tṛ̱ṣā̱ṇān | adho̍k | indra̍ḥ | sta̱rya̍ḥ | dam-su̍patnīḥ ||4.19.7||

4.19.8a pū̱rvīru̱ṣasa̍ḥ śa̱rada̍śca gū̱rtā vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱dvi sindhū̍n |
4.19.8c pari̍ṣṭhitā atṛṇadbadbadhā̱nāḥ sī̱rā indra̱ḥ sravi̍tave pṛthi̱vyā ||

pū̱rvīḥ | u̱ṣasa̍ḥ | śa̱rada̍ḥ | ca̱ | gū̱rtāḥ | vṛ̱tram | ja̱gha̱nvān | a̱sṛ̱ja̱t | vi | sindhū̍n |
pari̍-sthitāḥ | a̱tṛ̱ṇa̱t | ba̱dba̱dhā̱nāḥ | sī̱rāḥ | indra̍ḥ | sravi̍tave | pṛ̱thi̱vyā ||4.19.8||

4.19.9a va̱mrībhi̍ḥ pu̱trama̱gruvo̍ adā̱naṁ ni̱veśa̍nāddhariva̱ ā ja̍bhartha |
4.19.9c vya1̱̍ndho a̍khya̱dahi̍mādadā̱no nirbhū̍dukha̱cchitsama̍ranta̱ parva̍ ||

va̱mrībhi̍ḥ | pu̱tram | a̱gruva̍ḥ | a̱dā̱nam | ni̱-veśa̍nāt | ha̱ri̱-va̱ḥ | ā | ja̱bha̱rtha̱ |
vi | a̱ndhaḥ | a̱khya̱t | ahi̍m | ā̱-da̱dā̱naḥ | niḥ | bhū̱t | u̱kha̱-chit | sam | a̱ra̱nta̱ | parva̍ ||4.19.9||

4.19.10a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni viprāvi̱dvām̐ ā̍ha vi̱duṣe̱ karā̍ṁsi |
4.19.10c yathā̍yathā̱ vṛṣṇyā̍ni̱ svagū̱rtāpā̍ṁsi rāja̱nnaryāvi̍veṣīḥ ||

pra | te̱ | pūrvā̍ṇi | kara̍ṇāni | vi̱pra̱ | ā̱-vi̱dvān | ā̱ha̱ | vi̱duṣe̍ | karā̍ṁsi |
yathā̍-yathā | vṛṣṇyā̍ni | sva-gū̍rtā | apā̍ṁsi | rā̱ja̱n | naryā̍ | avi̍veṣīḥ ||4.19.10||

4.19.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.19.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.19.11||


4.20.1a ā na̱ indro̍ dū̱rādā na̍ ā̱sāda̍bhiṣṭi̱kṛdava̍se yāsadu̱graḥ |
4.20.1c oji̍ṣṭhebhirnṛ̱pati̱rvajra̍bāhuḥ sa̱ṁge sa̱matsu̍ tu̱rvaṇi̍ḥ pṛta̱nyūn ||

ā | na̱ḥ | indra̍ḥ | dū̱rāt | ā | na̱ḥ | ā̱sāt | a̱bhi̱ṣṭi̱-kṛt | ava̍se | yā̱sa̱t | u̱graḥ |
oji̍ṣṭhebhiḥ | nṛ̱-pati̍ḥ | vajra̍-bāhuḥ | sa̱m-ge | sa̱mat-su̍ | tu̱rvaṇi̍ḥ | pṛ̱ta̱nyūn ||4.20.1||

4.20.2a ā na̱ indro̱ hari̍bhiryā̱tvacchā̍rvācī̱no'va̍se̱ rādha̍se ca |
4.20.2c tiṣṭhā̍ti va̱jrī ma̱ghavā̍ vira̱pśīmaṁ ya̱jñamanu̍ no̱ vāja̍sātau ||

ā | na̱ḥ | indra̍ḥ | hari̍-bhiḥ | yā̱tu̱ | accha̍ | a̱rvā̱cī̱naḥ | ava̍se | rādha̍se | ca̱ |
tiṣṭhā̍ti | va̱jrī | ma̱gha-vā̍ | vi̱-ra̱pśī | i̱mam | ya̱jñam | anu̍ | na̱ḥ | vāja̍-sātau ||4.20.2||

4.20.3a i̱maṁ ya̱jñaṁ tvama̱smāka̍mindra pu̱ro dadha̍tsaniṣyasi̱ kratu̍ṁ naḥ |
4.20.3c śva̱ghnīva̍ vajrintsa̱naye̱ dhanā̍nā̱ṁ tvayā̍ va̱yama̱rya ā̱jiṁ ja̍yema ||

i̱mam | ya̱jñam | tvam | a̱smāka̍m | i̱ndra̱ | pu̱raḥ | dadha̍t | sa̱ni̱ṣya̱si̱ | kratu̍m | na̱ḥ |
śva̱ghnī-i̍va | va̱jri̱n | sa̱naye̍ | dhanā̍nām | tvayā̍ | va̱yam | a̱ryaḥ | ā̱jim | ja̱ye̱ma̱ ||4.20.3||

4.20.4a u̱śannu̱ ṣu ṇa̍ḥ su̱manā̍ upā̱ke soma̍sya̱ nu suṣu̍tasya svadhāvaḥ |
4.20.4c pā i̍ndra̱ prati̍bhṛtasya̱ madhva̱ḥ samandha̍sā mamadaḥ pṛ̱ṣṭhye̍na ||

u̱śan | ū̱m̐ iti̍ | su | na̱ḥ | su̱-manā̍ḥ | u̱pā̱ke | soma̍sya | nu | su-su̍tasya | sva̱dhā̱-va̱ḥ |
pāḥ | i̱ndra̱ | prati̍-bhṛtasya | madhva̍ḥ | sam | andha̍sā | ma̱ma̱da̱ḥ | pṛ̱ṣṭhye̍na ||4.20.4||

4.20.5a vi yo ra̍ra̱pśa ṛṣi̍bhi̱rnave̍bhirvṛ̱kṣo na pa̱kvaḥ sṛṇyo̱ na jetā̍ |
4.20.5c maryo̱ na yoṣā̍ma̱bhi manya̍mā̱no'cchā̍ vivakmi puruhū̱tamindra̍m ||

vi | yaḥ | ra̱ra̱pśe | ṛṣi̍-bhiḥ | nave̍bhiḥ | vṛ̱kṣaḥ | na | pa̱kvaḥ | sṛṇya̍ḥ | na | jetā̍ |
marya̍ḥ | na | yoṣā̍m | a̱bhi | manya̍mānaḥ | accha̍ | vi̱va̱kmi̱ | pu̱ru̱-hū̱tam | indra̍m ||4.20.5||

4.20.6a gi̱rirna yaḥ svata̍vām̐ ṛ̱ṣva indra̍ḥ sa̱nāde̱va saha̍se jā̱ta u̱graḥ |
4.20.6c āda̍rtā̱ vajra̱ṁ sthavi̍ra̱ṁ na bhī̱ma u̱dneva̱ kośa̱ṁ vasu̍nā̱ nyṛ̍ṣṭam ||

gi̱riḥ | na | yaḥ | sva-ta̍vān | ṛ̱ṣvaḥ | indra̍ḥ | sa̱nāt | e̱va | saha̍se | jā̱taḥ | u̱graḥ |
ā-da̍rtā | vajra̍m | sthavi̍ram | na | bhī̱maḥ | u̱dnā-i̍va | kośa̍m | vasu̍nā | ni-ṛ̍ṣṭam ||4.20.6||

4.20.7a na yasya̍ va̱rtā ja̱nuṣā̱ nvasti̱ na rādha̍sa āmarī̱tā ma̱ghasya̍ |
4.20.7c u̱dvā̱vṛ̱ṣā̱ṇasta̍viṣīva ugrā̱smabhya̍ṁ daddhi puruhūta rā̱yaḥ ||

na | yasya̍ | va̱rtā | ja̱nuṣā̍ | nu | asti̍ | na | rādha̍saḥ | ā̱-ma̱rī̱tā | ma̱ghasya̍ |
u̱t-va̱vṛ̱ṣā̱ṇaḥ | ta̱vi̱ṣī̱-va̱ḥ | u̱gra̱ | a̱smabhya̍m | da̱ddhi̱ | pu̱ru̱-hū̱ta̱ | rā̱yaḥ ||4.20.7||

4.20.8a īkṣe̍ rā̱yaḥ kṣaya̍sya carṣaṇī̱nāmu̱ta vra̱jama̍pava̱rtāsi̱ gonā̍m |
4.20.8c śi̱kṣā̱na̱raḥ sa̍mi̱theṣu̍ pra̱hāvā̱nvasvo̍ rā̱śima̍bhine̱tāsi̱ bhūri̍m ||

īkṣe̍ | rā̱yaḥ | kṣaya̍sya | ca̱rṣa̱ṇī̱nām | u̱ta | vra̱jam | a̱pa̱-va̱rtā | a̱si̱ | gonā̍m |
śi̱kṣā̱-na̱raḥ | sa̱m-i̱theṣu̍ | pra̱hā-vā̍n | vasva̍ḥ | rā̱śim | a̱bhi̱-ne̱tā | a̱si̱ | bhūri̍m ||4.20.8||

4.20.9a kayā̱ tacchṛ̍ṇve̱ śacyā̱ śaci̍ṣṭho̱ yayā̍ kṛ̱ṇoti̱ muhu̱ kā ci̍dṛ̱ṣvaḥ |
4.20.9c pu̱ru dā̱śuṣe̱ vica̍yiṣṭho̱ aṁho'thā̍ dadhāti̱ dravi̍ṇaṁ jari̱tre ||

kayā̍ | tat | śṛ̱ṇve̱ | śacyā̍ | śaci̍ṣṭhaḥ | yayā̍ | kṛ̱ṇoti̍ | muhu̍ | kā | ci̱t | ṛ̱ṣvaḥ |
pu̱ru | dā̱śuṣe̍ | vi-ca̍yiṣṭhaḥ | aṁha̍ḥ | atha̍ | da̱dhā̱ti̱ | dravi̍ṇam | ja̱ri̱tre ||4.20.9||

4.20.10a mā no̍ mardhī̱rā bha̍rā da̱ddhi tanna̱ḥ pra dā̱śuṣe̱ dāta̍ve̱ bhūri̱ yatte̍ |
4.20.10c navye̍ de̱ṣṇe śa̱ste a̱sminta̍ u̱kthe pra bra̍vāma va̱yami̍ndra stu̱vanta̍ḥ ||

mā | na̱ḥ | ma̱rdhī̱ḥ | ā | bha̱ra̱ | da̱ddhi | tat | na̱ḥ | pra | dā̱śuṣe̍ | dāta̍ve | bhūri̍ | yat | te̱ |
navye̍ | de̱ṣṇe | śa̱ste | a̱smin | te̱ | u̱kthe | pra | bra̱vā̱ma̱ | va̱yam | i̱ndra̱ | stu̱vanta̍ḥ ||4.20.10||

4.20.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.20.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.20.11||


4.21.1a ā yā̱tvindro'va̍sa̱ upa̍ na i̱ha stu̱taḥ sa̍dha̱māda̍stu̱ śūra̍ḥ |
4.21.1c vā̱vṛ̱dhā̱nastavi̍ṣī̱ryasya̍ pū̱rvīrdyaurna kṣa̱trama̱bhibhū̍ti̱ puṣyā̍t ||

ā | yā̱tu̱ | indra̍ḥ | ava̍se | upa̍ | na̱ḥ | i̱ha | stu̱taḥ | sa̱dha̱-māt | a̱stu̱ | śūra̍ḥ |
va̱vṛ̱dhā̱naḥ | tavi̍ṣīḥ | yasya̍ | pū̱rvīḥ | dyauḥ | na | kṣa̱tram | a̱bhi-bhū̍ti | puṣyā̍t ||4.21.1||

4.21.2a tasyedi̱ha sta̍vatha̱ vṛṣṇyā̍ni tuvidyu̱mnasya̍ tuvi̱rādha̍so̱ nṝn |
4.21.2c yasya̱ kratu̍rvida̱thyo̱3̱̍ na sa̱mrāṭ sā̱hvāntaru̍tro a̱bhyasti̍ kṛ̱ṣṭīḥ ||

tasya̍ | it | i̱ha | sta̱va̱tha̱ | vṛṣṇyā̍ni | tu̱vi̱-dyu̱mnasya̍ | tu̱vi̱-rādha̍saḥ | nṝn |
yasya̍ | kratu̍ḥ | vi̱da̱thya̍ḥ | na | sa̱m-rāṭ | sa̱hvān | taru̍traḥ | a̱bhi | asti̍ | kṛ̱ṣṭīḥ ||4.21.2||

4.21.3a ā yā̱tvindro̍ di̱va ā pṛ̍thi̱vyā ma̱kṣū sa̍mu̱drādu̱ta vā̱ purī̍ṣāt |
4.21.3c sva̍rṇarā̱dava̍se no ma̱rutvā̍nparā̱vato̍ vā̱ sada̍nādṛ̱tasya̍ ||

ā | yā̱tu̱ | indra̍ḥ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ | ma̱kṣu | sa̱mu̱drāt | u̱ta | vā̱ | purī̍ṣāt |
sva̍ḥ-narāt | ava̍se | na̱ḥ | ma̱rutvā̍n | pa̱rā̱-vata̍ḥ | vā̱ | sada̍nāt | ṛ̱tasya̍ ||4.21.3||

4.21.4a sthū̱rasya̍ rā̱yo bṛ̍ha̱to ya īśe̱ tamu̍ ṣṭavāma vi̱dathe̱ṣvindra̍m |
4.21.4c yo vā̱yunā̱ jaya̍ti̱ goma̍tīṣu̱ pra dhṛ̍ṣṇu̱yā naya̍ti̱ vasyo̱ accha̍ ||

sthū̱rasya̍ | rā̱yaḥ | bṛ̱ha̱taḥ | yaḥ | īśe̍ | tam | ū̱m̐ iti̍ | sta̱vā̱ma̱ | vi̱dathe̍ṣu | indra̍m |
yaḥ | vā̱yunā̍ | jaya̍ti | go-ma̍tīṣu | pra | dhṛ̱ṣṇu̱-yā | naya̍ti | vasya̍ḥ | accha̍ ||4.21.4||

4.21.5a upa̱ yo namo̱ nama̍si stabhā̱yanniya̍rti̱ vāca̍ṁ ja̱naya̱nyaja̍dhyai |
4.21.5c ṛ̱ñja̱sā̱naḥ pu̍ru̱vāra̍ u̱kthairendra̍ṁ kṛṇvīta̱ sada̍neṣu̱ hotā̍ ||

upa̍ | yaḥ | nama̍ḥ | nama̍si | sta̱bhā̱yan | iya̍rti | vāca̍m | ja̱naya̍n | yaja̍dhyai |
ṛ̱ñja̱sā̱naḥ | pu̱ru̱-vāra̍ḥ | u̱kthaiḥ | ā | indra̍m | kṛ̱ṇvī̱ta̱ | sada̍neṣu | hotā̍ ||4.21.5||

4.21.6a dhi̱ṣā yadi̍ dhiṣa̱ṇyanta̍ḥ sara̱ṇyāntsada̍nto̱ adri̍mauśi̱jasya̱ gohe̍ |
4.21.6c ā du̱roṣā̍ḥ pā̱styasya̱ hotā̱ yo no̍ ma̱hāntsa̱ṁvara̍ṇeṣu̱ vahni̍ḥ ||

dhi̱ṣā | yadi̍ | dhi̱ṣa̱ṇyanta̍ḥ | sa̱ra̱ṇyān | sada̍ntaḥ | adri̍m | au̱śi̱jasya̍ | gohe̍ |
ā | du̱roṣā̍ḥ | pā̱styasya̍ | hotā̍ | yaḥ | na̱ḥ | ma̱hān | sa̱m-vara̍ṇeṣu | vahni̍ḥ ||4.21.6||

4.21.7a sa̱trā yadī̍ṁ bhārva̱rasya̱ vṛṣṇa̱ḥ siṣa̍kti̱ śuṣma̍ḥ stuva̱te bharā̍ya |
4.21.7c guhā̱ yadī̍mauśi̱jasya̱ gohe̱ pra yaddhi̱ye prāya̍se̱ madā̍ya ||

sa̱trā | yat | i̱m | bhā̱rva̱rasya̍ | vṛṣṇa̍ḥ | sisa̍kti | śuṣma̍ḥ | stu̱va̱te | bharā̍ya |
guhā̍ | yat | ī̱m | au̱śi̱jasya̍ | gohe̍ | pra | yat | dhi̱ye | pra | aya̍se | madā̍ya ||4.21.7||

4.21.8a vi yadvarā̍ṁsi̱ parva̍tasya vṛ̱ṇve payo̍bhirji̱nve a̱pāṁ javā̍ṁsi |
4.21.8c vi̱dadgau̱rasya̍ gava̱yasya̱ gohe̱ yadī̱ vājā̍ya su̱dhyo̱3̱̍ vaha̍nti ||

vi | yat | varā̍ṁsi | parva̍tasya | vṛ̱ṇve | paya̍ḥ-bhiḥ | ji̱nve | a̱pām | javā̍ṁsi |
vi̱dat | gau̱rasya̍ | ga̱va̱yasya̍ | gohe̍ | yadi̍ | vājā̍ya | su̱-dhya̍ḥ | vaha̍nti ||4.21.8||

4.21.9a bha̱drā te̱ hastā̱ sukṛ̍to̱ta pā̱ṇī pra̍ya̱ntārā̍ stuva̱te rādha̍ indra |
4.21.9c kā te̱ niṣa̍tti̱ḥ kimu̱ no ma̍matsi̱ kiṁ nodu̍du harṣase̱ dāta̱vā u̍ ||

bha̱drā | te̱ | hastā̍ | su-kṛ̍tā | u̱ta | pā̱ṇī iti̍ | pra̱-ya̱ntārā̍ | stu̱va̱te | rādha̍ḥ | i̱ndra̱ |
kā | te̱ | ni-sa̍ttiḥ | kim | ū̱m̐ iti̍ | no iti̍ | ma̱ma̱tsi̱ | kim | na | ut-u̍t | ū̱m̐ iti̍ | ha̱rṣa̱se̱ | dāta̱vai | ū̱m̐ iti̍ ||4.21.9||

4.21.10a e̱vā vasva̱ indra̍ḥ sa̱tyaḥ sa̱mrāḍḍhantā̍ vṛ̱traṁ vari̍vaḥ pū̱rave̍ kaḥ |
4.21.10c puru̍ṣṭuta̱ kratvā̍ naḥ śagdhi rā̱yo bha̍kṣī̱ya te'va̍so̱ daivya̍sya ||

e̱va | vasva̍ḥ | indra̍ḥ | sa̱tyaḥ | sa̱m-rāṭ | hantā̍ | vṛ̱tram | vari̍vaḥ | pū̱rave̍ | ka̱riti̍ kaḥ |
puru̍-stuta | kratvā̍ | na̱ḥ | śa̱gdhi̱ | rā̱yaḥ | bha̱kṣī̱ya | te̱ | ava̍saḥ | daivya̍sya ||4.21.10||

4.21.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.21.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.21.11||


4.22.1a yanna̱ indro̍ juju̱ṣe yacca̱ vaṣṭi̱ tanno̍ ma̱hānka̍rati śu̱ṣmyā ci̍t |
4.22.1c brahma̱ stoma̍ṁ ma̱ghavā̱ soma̍mu̱kthā yo aśmā̍na̱ṁ śava̍sā̱ bibhra̱deti̍ ||

yat | na̱ḥ | indra̍ḥ | ju̱ju̱ṣe | yat | ca̱ | va̱ṣṭi̱ | tat | na̱ḥ | ma̱hān | ka̱ra̱ti̱ | śu̱ṣmī | ā | ci̱t |
brahma̍ | stoma̍m | ma̱gha-vā̍ | soma̍m | u̱kthā | yaḥ | aśmā̍nam | śava̍sā | bibhra̍t | eti̍ ||4.22.1||

4.22.2a vṛṣā̱ vṛṣa̍ndhi̱ṁ catu̍raśri̱masya̍nnu̱gro bā̱hubhyā̱ṁ nṛta̍ma̱ḥ śacī̍vān |
4.22.2c śri̱ye paru̍ṣṇīmu̱ṣamā̍ṇa̱ ūrṇā̱ṁ yasyā̱ḥ parvā̍ṇi sa̱khyāya̍ vi̱vye ||

vṛṣā̍ | vṛṣa̍ndhim | catu̍ḥ-aśrim | asya̍n | u̱graḥ | bā̱hu-bhyā̍m | nṛ-ta̍maḥ | śacī̍-vān |
śri̱ye | paru̍ṣṇīm | u̱ṣamā̍ṇaḥ | ūrṇā̍m | yasyā̍ḥ | parvā̍ṇi | sa̱khyāya̍ | vi̱vye ||4.22.2||

4.22.3a yo de̱vo de̱vata̍mo̱ jāya̍māno ma̱ho vāje̍bhirma̱hadbhi̍śca̱ śuṣmai̍ḥ |
4.22.3c dadhā̍no̱ vajra̍ṁ bā̱hvoru̱śanta̱ṁ dyāmame̍na rejaya̱tpra bhūma̍ ||

yaḥ | de̱vaḥ | de̱va-ta̍maḥ | jāya̍mānaḥ | ma̱haḥ | vāje̍bhiḥ | ma̱hat-bhi̍ḥ | ca̱ | śuṣmai̍ḥ |
dadhā̍naḥ | vajra̍m | bā̱hvoḥ | u̱śanta̍m | dyām | ame̍na | re̱ja̱ya̱t | pra | bhūma̍ ||4.22.3||

4.22.4a viśvā̱ rodhā̍ṁsi pra̱vata̍śca pū̱rvīrdyaurṛ̱ṣvājjani̍manrejata̱ kṣāḥ |
4.22.4c ā mā̱tarā̱ bhara̍ti śu̱ṣmyā gornṛ̱vatpari̍jmannonuvanta̱ vātā̍ḥ ||

viśvā̍ | rodhā̍ṁsi | pra̱-vata̍ḥ | ca̱ | pū̱rvīḥ | dyauḥ | ṛ̱ṣvāt | jani̍man | re̱ja̱ta̱ | kṣāḥ |
ā | mā̱tarā̍ | bhara̍ti | śu̱ṣmī | ā | goḥ | nṛ̱-vat | pari̍-jman | no̱nu̱va̱nta̱ | vātā̍ḥ ||4.22.4||

4.22.5a tā tū ta̍ indra maha̱to ma̱hāni̱ viśve̱ṣvitsava̍neṣu pra̱vācyā̍ |
4.22.5c yacchū̍ra dhṛṣṇo dhṛṣa̱tā da̍dhṛ̱ṣvānahi̱ṁ vajre̍ṇa̱ śava̱sāvi̍veṣīḥ ||

tā | tu | te̱ | i̱ndra̱ | ma̱ha̱taḥ | ma̱hāni̍ | viśve̍ṣu | it | sava̍neṣu | pra̱-vācyā̍ |
yat | śū̱ra̱ | dhṛ̱ṣṇo̱ iti̍ | dhṛ̱ṣa̱tā | da̱dhṛ̱ṣvān | ahi̍m | vajre̍ṇa | śava̍sā | avi̍veṣīḥ ||4.22.5||

4.22.6a tā tū te̍ sa̱tyā tu̍vinṛmṇa̱ viśvā̱ pra dhe̱nava̍ḥ sisrate̱ vṛṣṇa̱ ūdhna̍ḥ |
4.22.6c adhā̍ ha̱ tvadvṛ̍ṣamaṇo bhiyā̱nāḥ pra sindha̍vo̱ java̍sā cakramanta ||

tā | tu | te̱ | sa̱tyā | tu̱vi̱-nṛ̱mṇa̱ | viśvā̍ | pra | dhe̱nava̍ḥ | si̱sra̱te̱ | vṛṣṇa̍ḥ | ūdhna̍ḥ |
adha̍ | ha̱ | tvat | vṛ̱ṣa̱-ma̱na̱ḥ | bhi̱yā̱nāḥ | pra | sindha̍vaḥ | java̍sā | ca̱kra̱ma̱nta̱ ||4.22.6||

4.22.7a atrāha̍ te hariva̱stā u̍ de̱vīravo̍bhirindra stavanta̱ svasā̍raḥ |
4.22.7c yatsī̱manu̱ pra mu̱co ba̍dbadhā̱nā dī̱rghāmanu̱ prasi̍tiṁ syanda̱yadhyai̍ ||

atra̍ | aha̍ | te̱ | ha̱ri̱-va̱ḥ | tāḥ | ū̱m̐ iti̍ | de̱vīḥ | ava̍ḥ-bhiḥ | i̱ndra̱ | sta̱va̱nta̱ | svasā̍raḥ |
yat | sī̱m | anu̍ | pra | mu̱caḥ | ba̱dba̱dhā̱nāḥ | dī̱rghām | anu̍ | pra-si̍tim | sya̱nda̱yadhyai̍ ||4.22.7||

4.22.8a pi̱pī̱ḻe a̱ṁśurmadyo̱ na sindhu̱rā tvā̱ śamī̍ śaśamā̱nasya̍ śa̱ktiḥ |
4.22.8c a̱sma̱drya̍kchuśucā̱nasya̍ yamyā ā̱śurna ra̱śmiṁ tu̱vyoja̍sa̱ṁ goḥ ||

pi̱pī̱ḻe | a̱ṁśuḥ | madya̍ḥ | na | sindhu̍ḥ | ā | tvā̱ | śamī̍ | śa̱śa̱mā̱nasya̍ | śa̱ktiḥ |
a̱sma̱drya̍k | śu̱śu̱cā̱nasya̍ | ya̱myā̱ḥ | ā̱śuḥ | na | ra̱śmim | tu̱vi̱-oja̍sam | goḥ ||4.22.8||

4.22.9a a̱sme varṣi̍ṣṭhā kṛṇuhi̱ jyeṣṭhā̍ nṛ̱mṇāni̍ sa̱trā sa̍hure̱ sahā̍ṁsi |
4.22.9c a̱smabhya̍ṁ vṛ̱trā su̱hanā̍ni randhi ja̱hi vadha̍rva̱nuṣo̱ martya̍sya ||

a̱sme iti̍ | varṣi̍ṣṭhā | kṛ̱ṇu̱hi̱ | jyeṣṭhā̍ | nṛ̱mṇāni̍ | sa̱trā | sa̱hu̱re̱ | sahā̍ṁsi |
a̱smabhya̍m | vṛ̱trā | su̱-hanā̍ni | ra̱ndhi̱ | ja̱hi | vadha̍ḥ | va̱nuṣa̍ḥ | martya̍sya ||4.22.9||

4.22.10a a̱smāka̱mitsu śṛ̍ṇuhi̱ tvami̍ndrā̱smabhya̍ṁ ci̱trām̐ upa̍ māhi̱ vājā̍n |
4.22.10c a̱smabhya̱ṁ viśvā̍ iṣaṇa̱ḥ pura̍ṁdhīra̱smāka̱ṁ su ma̍ghavanbodhi go̱dāḥ ||

a̱smāka̍m | it | su | śṛ̱ṇu̱hi̱ | tvam | i̱ndra̱ | a̱smabhya̍m | ci̱trān | upa̍ | mā̱hi̱ | vājā̍n |
a̱smabhya̍m | viśvā̍ḥ | i̱ṣa̱ṇa̱ḥ | pura̍m-dhīḥ | a̱smāka̍m | su | ma̱gha̱-va̱n | bo̱dhi̱ | go̱-dāḥ ||4.22.10||

4.22.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.22.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.22.11||


4.23.1a ka̱thā ma̱hāma̍vṛdha̱tkasya̱ hotu̍rya̱jñaṁ ju̍ṣā̱ṇo a̱bhi soma̱mūdha̍ḥ |
4.23.1c piba̍nnuśā̱no ju̱ṣamā̍ṇo̱ andho̍ vava̱kṣa ṛ̱ṣvaḥ śu̍ca̱te dhanā̍ya ||

ka̱thā | ma̱hām | a̱vṛ̱dha̱t | kasya̍ | hotu̍ḥ | ya̱jñam | ju̱ṣā̱ṇaḥ | a̱bhi | soma̍m | ūdha̍ḥ |
piba̍n | u̱śā̱naḥ | ju̱ṣamā̍ṇaḥ | andha̍ḥ | va̱va̱kṣe | ṛ̱ṣvaḥ | śu̱ca̱te | dhanā̍ya ||4.23.1||

4.23.2a ko a̍sya vī̱raḥ sa̍dha̱māda̍māpa̱ samā̍naṁśa suma̱tibhi̱ḥ ko a̍sya |
4.23.2c kada̍sya ci̱traṁ ci̍kite̱ kadū̱tī vṛ̱dhe bhu̍vacchaśamā̱nasya̱ yajyo̍ḥ ||

kaḥ | a̱sya̱ | vī̱raḥ | sa̱dha̱-māda̍m | ā̱pa̱ | sam | ā̱na̱ṁśa̱ | su̱ma̱ti-bhi̍ḥ | kaḥ | a̱sya̱ |
kat | a̱sya̱ | ci̱tram | ci̱ki̱te̱ | kat | ū̱tī | vṛ̱dhe | bhu̱va̱t | śa̱śa̱mā̱nasya̍ | yajyo̍ḥ ||4.23.2||

4.23.3a ka̱thā śṛ̍ṇoti hū̱yamā̍na̱mindra̍ḥ ka̱thā śṛ̱ṇvannava̍sāmasya veda |
4.23.3c kā a̍sya pū̱rvīrupa̍mātayo ha ka̱thaina̍māhu̱ḥ papu̍riṁ jari̱tre ||

ka̱thā | śṛ̱ṇo̱ti̱ | hū̱yamā̍nam | indra̍ḥ | ka̱thā | śṛ̱ṇvan | ava̍sām | a̱sya̱ | ve̱da̱ |
kāḥ | a̱sya̱ | pū̱rvīḥ | upa̍-mātayaḥ | ha̱ | ka̱thā | e̱na̱m | ā̱hu̱ḥ | papu̍rim | ja̱ri̱tre ||4.23.3||

4.23.4a ka̱thā sa̱bādha̍ḥ śaśamā̱no a̍sya̱ naśa̍da̱bhi dravi̍ṇa̱ṁ dīdhyā̍naḥ |
4.23.4c de̱vo bhu̍va̱nnave̍dā ma ṛ̱tānā̱ṁ namo̍ jagṛ̱bhvām̐ a̱bhi yajjujo̍ṣat ||

ka̱thā | sa̱-bādha̍ḥ | śa̱śa̱mā̱naḥ | a̱sya̱ | naśa̍t | a̱bhi | dravi̍ṇam | dīdhyā̍naḥ |
de̱vaḥ | bhu̱va̱t | nave̍dāḥ | me̱ | ṛ̱tānā̍m | nama̍ḥ | ja̱gṛ̱bhvān | a̱bhi | yat | jujo̍ṣat ||4.23.4||

4.23.5a ka̱thā kada̱syā u̱ṣaso̱ vyu̍ṣṭau de̱vo marta̍sya sa̱khyaṁ ju̍joṣa |
4.23.5c ka̱thā kada̍sya sa̱khyaṁ sakhi̍bhyo̱ ye a̍smi̱nkāma̍ṁ su̱yuja̍ṁ tata̱sre ||

ka̱thā | kat | a̱syāḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau | de̱vaḥ | marta̍sya | sa̱khyam | ju̱jo̱ṣa̱ |
ka̱thā | kat | a̱sya̱ | sa̱khyam | sakhi̍-bhyaḥ | ye | a̱smi̱n | kāma̍m | su̱-yuja̍m | ta̱ta̱sre ||4.23.5||

4.23.6a kimādama̍traṁ sa̱khyaṁ sakhi̍bhyaḥ ka̱dā nu te̍ bhrā̱traṁ pra bra̍vāma |
4.23.6c śri̱ye su̱dṛśo̱ vapu̍rasya̱ sargā̱ḥ sva1̱̍rṇa ci̱trata̍mamiṣa̱ ā goḥ ||

kim | āt | ama̍tram | sa̱khyam | sakhi̍-bhyaḥ | ka̱dā | nu | te̱ | bhrā̱tram | pra | bra̱vā̱ma̱ |
śri̱ye | su̱-dṛśa̍ḥ | vapu̍ḥ | a̱sya̱ | sargā̍ḥ | sva̍ḥ | na | ci̱tra-ta̍mam | i̱ṣe̱ | ā | goḥ ||4.23.6||

4.23.7a druha̱ṁ jighā̍ṁsandhva̱rasa̍mani̱ndrāṁ teti̍kte ti̱gmā tu̱jase̱ anī̍kā |
4.23.7c ṛ̱ṇā ci̱dyatra̍ ṛṇa̱yā na̍ u̱gro dū̱re ajñā̍tā u̱ṣaso̍ babā̱dhe ||

druha̍m | jighā̍ṁsan | dhva̱rasa̍m | a̱ni̱ndrām | teti̍kte | ti̱gmā | tu̱jase̍ | anī̍kā |
ṛ̱ṇā | ci̱t | yatra̍ | ṛ̱ṇa̱-yāḥ | na̱ḥ | u̱graḥ | dū̱re | ajñā̍tāḥ | u̱ṣasa̍ḥ | ba̱bā̱dhe ||4.23.7||

4.23.8a ṛ̱tasya̱ hi śu̱rudha̱ḥ santi̍ pū̱rvīrṛ̱tasya̍ dhī̱tirvṛ̍ji̱nāni̍ hanti |
4.23.8c ṛ̱tasya̱ śloko̍ badhi̱rā ta̍tarda̱ karṇā̍ budhā̱naḥ śu̱camā̍na ā̱yoḥ ||

ṛ̱tasya̍ | hi | śu̱rudha̍ḥ | santi̍ | pū̱rvīḥ | ṛ̱tasya̍ | dhī̱tiḥ | vṛ̱ji̱nāni̍ | ha̱nti̱ |
ṛ̱tasya̍ | śloka̍ḥ | ba̱dhi̱rā | ta̱ta̱rda̱ | karṇā̍ | bu̱dhā̱naḥ | śu̱camā̍naḥ | ā̱yoḥ ||4.23.8||

4.23.9a ṛ̱tasya̍ dṛ̱ḻhā dha̱ruṇā̍ni santi pu̱rūṇi̍ ca̱ndrā vapu̍ṣe̱ vapū̍ṁṣi |
4.23.9c ṛ̱tena̍ dī̱rghami̍ṣaṇanta̱ pṛkṣa̍ ṛ̱tena̱ gāva̍ ṛ̱tamā vi̍veśuḥ ||

ṛ̱tasya̍ | dṛ̱ḻhā | dha̱ruṇā̍ni | sa̱nti̱ | pu̱rūṇi̍ | ca̱ndrā | vapu̍ṣe | vapū̍ṁṣi |
ṛ̱tena̍ | dī̱rgham | i̱ṣa̱ṇa̱nta̱ | pṛkṣa̍ḥ | ṛ̱tena̍ | gāva̍ḥ | ṛ̱tam | ā | vi̱ve̱śu̱ḥ ||4.23.9||

4.23.10a ṛ̱taṁ ye̍mā̱na ṛ̱tamidva̍notyṛ̱tasya̱ śuṣma̍stura̱yā u̍ ga̱vyuḥ |
4.23.10c ṛ̱tāya̍ pṛ̱thvī ba̍hu̱le ga̍bhī̱re ṛ̱tāya̍ dhe̱nū pa̍ra̱me du̍hāte ||

ṛ̱tam | ye̱mā̱naḥ | ṛ̱tam | it | va̱no̱ti̱ | ṛ̱tasya̍ | śuṣma̍ḥ | tu̱ra̱-yāḥ | ū̱m̐ iti̍ | ga̱vyuḥ |
ṛ̱tāya̍ | pṛ̱thvī iti̍ | ba̱hu̱le iti̍ | ga̱bhī̱re iti̍ | ṛ̱tāya̍ | dhe̱nū iti̍ | pa̱ra̱me iti̍ | du̱hā̱te̱ iti̍ ||4.23.10||

4.23.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.23.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.23.11||


4.24.1a kā su̍ṣṭu̱tiḥ śava̍saḥ sū̱numindra̍marvācī̱naṁ rādha̍sa̱ ā va̍vartat |
4.24.1c da̱dirhi vī̱ro gṛ̍ṇa̱te vasū̍ni̱ sa gopa̍tirni̱ṣṣidhā̍ṁ no janāsaḥ ||

kā | su̱-stu̱tiḥ | śava̍saḥ | sū̱num | indra̍m | a̱rvā̱cī̱nam | rādha̍se | ā | va̱va̱rta̱t |
da̱diḥ | hi | vī̱raḥ | gṛ̱ṇa̱te | vasū̍ni | saḥ | go-pa̍tiḥ | ni̱ḥ-sidhā̍m | na̱ḥ | ja̱nā̱sa̱ḥ ||4.24.1||

4.24.2a sa vṛ̍tra̱hatye̱ havya̱ḥ sa īḍya̱ḥ sa suṣṭu̍ta̱ indra̍ḥ sa̱tyarā̍dhāḥ |
4.24.2c sa yāma̱nnā ma̱ghavā̱ martyā̍ya brahmaṇya̱te suṣva̍ye̱ vari̍vo dhāt ||

saḥ | vṛ̱tra̱-hatye̍ | havya̍ḥ | saḥ | īḍya̍ḥ | saḥ | su-stu̍taḥ | indra̍ḥ | sa̱tya-rā̍dhāḥ |
saḥ | yāma̍n | ā | ma̱gha-vā̍ | martyā̍ya | bra̱hma̱ṇya̱te | susva̍ye | vari̍vaḥ | dhā̱t ||4.24.2||

4.24.3a taminnaro̱ vi hva̍yante samī̱ke ri̍ri̱kvāṁsa̍sta̱nva̍ḥ kṛṇvata̱ trām |
4.24.3c mi̱tho yattyā̱gamu̱bhayā̍so̱ agma̱nnara̍sto̱kasya̱ tana̍yasya sā̱tau ||

tam | it | nara̍ḥ | vi | hva̱ya̱nte̱ | sa̱m-ī̱ke | ri̱ri̱kvāṁsa̍ḥ | ta̱nva̍ḥ | kṛ̱ṇva̱ta̱ | trām |
mi̱thaḥ | yat | tyā̱gam | u̱bhayā̍saḥ | agma̍n | nara̍ḥ | to̱kasya̍ | tana̍yasya | sā̱tau ||4.24.3||

4.24.4a kra̱tū̱yanti̍ kṣi̱tayo̱ yoga̍ ugrāśuṣā̱ṇāso̍ mi̱tho arṇa̍sātau |
4.24.4c saṁ yadviśo'va̍vṛtranta yu̱dhmā ādinnema̍ indrayante a̱bhīke̍ ||

kra̱tu̱-yanti̍ | kṣi̱taya̍ḥ | yoge̍ | u̱gra̱ | ā̱śu̱ṣā̱ṇāsa̍ḥ | mi̱thaḥ | arṇa̍-sātau |
sam | yat | viśa̍ḥ | ava̍vṛtranta | yu̱dhmāḥ | āt | it | neme̍ | i̱ndra̱ya̱nte̱ | a̱bhīke̍ ||4.24.4||

4.24.5a ādiddha̱ nema̍ indri̱yaṁ ya̍janta̱ āditpa̱ktiḥ pu̍ro̱ḻāśa̍ṁ riricyāt |
4.24.5c āditsomo̱ vi pa̍pṛcyā̱dasu̍ṣvī̱nādijju̍joṣa vṛṣa̱bhaṁ yaja̍dhyai ||

āt | it | ha̱ | neme̍ | i̱ndri̱yam | ya̱ja̱nte̱ | āt | it | pa̱ktiḥ | pu̱ro̱ḻāśa̍m | ri̱ri̱cyā̱t |
āt | i̱t | soma̍ḥ | vi | pa̱pṛ̱cyā̱t | asu̍svīn | āt | it | ju̱jo̱ṣa̱ | vṛ̱ṣa̱bham | yaja̍dhyai ||4.24.5||

4.24.6a kṛ̱ṇotya̍smai̱ vari̍vo̱ ya i̱tthendrā̍ya̱ soma̍muśa̱te su̱noti̍ |
4.24.6c sa̱dhrī̱cīne̍na̱ mana̱sāvi̍vena̱ntamitsakhā̍yaṁ kṛṇute sa̱matsu̍ ||

kṛ̱ṇoti̍ | a̱smai̱ | vari̍vaḥ | yaḥ | i̱tthā | indrā̍ya | soma̍m | u̱śa̱te | su̱noti̍ |
sa̱dhrī̱cīne̍na | mana̍sā | avi̍-venan | tam | it | sakhā̍yam | kṛ̱ṇu̱te̱ | sa̱mat-su̍ ||4.24.6||

4.24.7a ya indrā̍ya su̱nava̱tsoma̍ma̱dya pacā̍tpa̱ktīru̱ta bhṛ̱jjāti̍ dhā̱nāḥ |
4.24.7c prati̍ manā̱yoru̱cathā̍ni̱ harya̱ntasmi̍ndadha̱dvṛṣa̍ṇa̱ṁ śuṣma̱mindra̍ḥ ||

yaḥ | indrā̍ya | su̱nava̍t | soma̍m | a̱dya | pacā̍t | pa̱ktīḥ | u̱ta | bhṛ̱jjāti̍ | dhā̱nāḥ |
prati̍ | ma̱nā̱yoḥ | u̱cathā̍ni | harya̍n | tasmi̍n | da̱dha̱t | vṛṣa̍ṇam | śuṣma̍m | indra̍ḥ ||4.24.7||

4.24.8a ya̱dā sa̍ma̱ryaṁ vyace̱dṛghā̍vā dī̱rghaṁ yadā̱jima̱bhyakhya̍da̱ryaḥ |
4.24.8c aci̍krada̱dvṛṣa̍ṇa̱ṁ patnyacchā̍ duro̱ṇa ā niśi̍taṁ soma̱sudbhi̍ḥ ||

ya̱dā | sa̱-ma̱ryam | vi | ace̍t | ṛghā̍vā | dī̱rgham | yat | ā̱jim | a̱bhi | akhya̍t | a̱ryaḥ |
aci̍kradat | vṛṣa̍ṇam | patnī̍ | accha̍ | du̱ro̱ṇe | ā | ni-śi̍tam | so̱ma̱sut-bhi̍ḥ ||4.24.8||

4.24.9a bhūya̍sā va̱snama̍cara̱tkanī̱yo'vi̍krīto akāniṣa̱ṁ puna̱ryan |
4.24.9c sa bhūya̍sā̱ kanī̍yo̱ nāri̍recīddī̱nā dakṣā̱ vi du̍hanti̱ pra vā̱ṇam ||

bhūya̍sā | va̱snam | a̱ca̱ra̱t | ka̱nī̱yaḥ | avi̍-krītaḥ | a̱kā̱ni̱ṣa̱m | puna̍ḥ | yan |
saḥ | bhūya̍sā | kanī̍yaḥ | na | a̱ri̱re̱cī̱t | dī̱nāḥ | dakṣā̍ḥ | vi | du̱ha̱nti̱ | pra | vā̱ṇam ||4.24.9||

4.24.10a ka i̱maṁ da̱śabhi̱rmamendra̍ṁ krīṇāti dhe̱nubhi̍ḥ |
4.24.10c ya̱dā vṛ̱trāṇi̱ jaṅgha̍na̱dathai̍naṁ me̱ puna̍rdadat ||

kaḥ | i̱mam | da̱śa-bhi̍ḥ | mama̍ | indra̍m | krī̱ṇā̱ti̱ | dhe̱nu-bhi̍ḥ |
ya̱dā | vṛ̱trāṇi̍ | jaṅgha̍nat | atha̍ | e̱na̱m | me̱ | puna̍ḥ | da̱da̱t ||4.24.10||

4.24.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.24.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | stu̱taḥ | i̱ndra̱ | nu | gṛ̱ṇā̱naḥ | iṣa̍m | ja̱ri̱tre | na̱dya̍ḥ | na | pī̱pe̱riti̍ pīpeḥ |
akā̍ri | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | navya̍m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.24.11||


4.25.1a ko a̱dya naryo̍ de̱vakā̍ma u̱śannindra̍sya sa̱khyaṁ ju̍joṣa |
4.25.1c ko vā̍ ma̱he'va̍se̱ pāryā̍ya̱ sami̍ddhe a̱gnau su̱taso̍ma īṭṭe ||

kaḥ | a̱dya | narya̍ḥ | de̱va-kā̍maḥ | u̱śan | indra̍sya | sa̱khyam | ju̱jo̱ṣa̱ |
kaḥ | vā̱ | ma̱he | ava̍se | pāryā̍ya | sam-i̍ddhe | a̱gnau | su̱ta-so̍maḥ | ī̱ṭṭe̱ ||4.25.1||

4.25.2a ko nā̍nāma̱ vaca̍sā so̱myāya̍ manā̱yurvā̍ bhavati̱ vasta̍ u̱srāḥ |
4.25.2c ka indra̍sya̱ yujya̱ṁ kaḥ sa̍khi̱tvaṁ ko bhrā̱traṁ va̍ṣṭi ka̱vaye̱ ka ū̱tī ||

kaḥ | na̱nā̱ma̱ | vaca̍sā | so̱myāya̍ | ma̱nā̱yuḥ | vā̱ | bha̱va̱ti̱ | vaste̍ | u̱srāḥ |
kaḥ | indra̍sya | yujya̍m | kaḥ | sa̱khi̱-tvam | kaḥ | bhrā̱tram | va̱ṣṭi̱ | ka̱vaye̍ | kaḥ | ū̱tī ||4.25.2||

4.25.3a ko de̱vānā̱mavo̍ a̱dyā vṛ̍ṇīte̱ ka ā̍di̱tyām̐ adi̍ti̱ṁ jyoti̍rīṭṭe |
4.25.3c kasyā̱śvinā̱vindro̍ a̱gniḥ su̱tasyā̱ṁśoḥ pi̍banti̱ mana̱sāvi̍venam ||

kaḥ | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱te̱ | kaḥ | ā̱di̱tyān | adi̍tim | jyoti̍ḥ | ī̱ṭṭe̱ |
kasya̍ | a̱śvinau̍ | indra̍ḥ | a̱gniḥ | su̱tasya̍ | a̱ṁśoḥ | pi̱ba̱nti̱ | mana̍sā | avi̍-venam ||4.25.3||

4.25.4a tasmā̍ a̱gnirbhāra̍ta̱ḥ śarma̍ yaṁsa̱jjyokpa̍śyā̱tsūrya̍mu̱ccara̍ntam |
4.25.4c ya indrā̍ya su̱navā̱metyāha̱ nare̱ naryā̍ya̱ nṛta̍māya nṛ̱ṇām ||

tasmai̍ | a̱gniḥ | bhāra̍taḥ | śarma̍ | ya̱ṁsa̱t | jyok | pa̱śyā̱t | sūrya̍m | u̱t-cara̍ntam |
yaḥ | indrā̍ya | su̱navā̍ma | iti̍ | āha̍ | nare̍ | naryā̍ya | nṛ-ta̍māya | nṛ̱ṇām ||4.25.4||

4.25.5a na taṁ ji̍nanti ba̱havo̱ na da̱bhrā u̱rva̍smā̱ adi̍ti̱ḥ śarma̍ yaṁsat |
4.25.5c pri̱yaḥ su̱kṛtpri̱ya indre̍ manā̱yuḥ pri̱yaḥ su̍prā̱vīḥ pri̱yo a̍sya so̱mī ||

na | tam | ji̱na̱nti̱ | ba̱hava̍ḥ | na | da̱bhrāḥ | u̱ru | a̱smai̱ | adi̍tiḥ | śarma̍ | ya̱ṁsa̱t |
pri̱yaḥ | su̱-kṛt | pri̱yaḥ | indre̍ | ma̱nā̱yuḥ | pri̱yaḥ | su̱pra̱-a̱vīḥ | pri̱yaḥ | a̱sya̱ | so̱mī ||4.25.5||

4.25.6a su̱prā̱vya̍ḥ prāśu̱ṣāḻe̱ṣa vī̱raḥ suṣve̍ḥ pa̱ktiṁ kṛ̍ṇute̱ keva̱lendra̍ḥ |
4.25.6c nāsu̍ṣverā̱pirna sakhā̱ na jā̱mirdu̍ṣprā̱vyo̍'vaha̱ntedavā̍caḥ ||

su̱pra̱-a̱vya̍ḥ | prā̱śu̱ṣāṭ | e̱ṣaḥ | vī̱raḥ | susve̍ḥ | pa̱ktim | kṛ̱ṇu̱te̱ | keva̍lā | indra̍ḥ |
na | asu̍sveḥ | ā̱piḥ | na | sakhā̍ | na | jā̱miḥ | du̱ḥpra̱-a̱vya̍ḥ | a̱va̱-ha̱ntā | it | avā̍caḥ ||4.25.6||

4.25.7a na re̱vatā̍ pa̱ṇinā̍ sa̱khyamindro'su̍nvatā suta̱pāḥ saṁ gṛ̍ṇīte |
4.25.7c āsya̱ veda̍ḥ khi̱dati̱ hanti̍ na̱gnaṁ vi suṣva̍ye pa̱ktaye̱ keva̍lo bhūt ||

na | re̱vatā̍ | pa̱ṇinā̍ | sa̱khyam | indra̍ḥ | asu̍nvatā | su̱ta̱-pāḥ | sam | gṛ̱ṇī̱te̱ |
ā | a̱sya̱ | veda̍ḥ | khi̱dati̍ | hanti̍ | na̱gnam | vi | susva̍ye | pa̱ktaye̍ | keva̍laḥ | bhūt ||4.25.7||

4.25.8a indra̱ṁ pare'va̍re madhya̱māsa̱ indra̱ṁ yānto'va̍sitāsa̱ indra̍m |
4.25.8c indra̍ṁ kṣi̱yanta̍ u̱ta yudhya̍mānā̱ indra̱ṁ naro̍ vāja̱yanto̍ havante ||

indra̍m | pare̍ | ava̍re | ma̱dhya̱māsa̍ḥ | indra̍m | yānta̍ḥ | ava̍-sitāsaḥ | indra̍m |
indra̍m | kṣi̱yanta̍ḥ | u̱ta | yudhya̍mānāḥ | indra̍m | nara̍ḥ | vā̱ja̱yanta̍ḥ | ha̱va̱nte̱ ||4.25.8||


4.26.1a a̱haṁ manu̍rabhava̱ṁ sūrya̍ścā̱haṁ ka̱kṣīvā̱m̐ ṛṣi̍rasmi̱ vipra̍ḥ |
4.26.1c a̱haṁ kutsa̍mārjune̱yaṁ nyṛ̍ñje̱'haṁ ka̱viru̱śanā̱ paśya̍tā mā ||

a̱ham | manu̍ḥ | a̱bha̱va̱m | sūrya̍ḥ | ca̱ | a̱ham | ka̱kṣīvā̍n | ṛṣi̍ḥ | a̱smi̱ | vipra̍ḥ |
a̱ham | kutsa̍m | ā̱rju̱ne̱yam | ni | ṛ̱ñje̱ | a̱ham | ka̱viḥ | u̱śanā̍ | paśya̍ta | mā̱ ||4.26.1||

4.26.2a a̱haṁ bhūmi̍madadā̱māryā̍yā̱haṁ vṛ̱ṣṭiṁ dā̱śuṣe̱ martyā̍ya |
4.26.2c a̱hama̱po a̍nayaṁ vāvaśā̱nā mama̍ de̱vāso̱ anu̱ keta̍māyan ||

a̱ham | bhūmi̍m | a̱da̱dā̱m | āryā̍ya | a̱ham | vṛ̱ṣṭim | dā̱śuṣe̍ | martyā̍ya |
a̱ham | a̱paḥ | a̱na̱ya̱m | vā̱va̱śā̱nāḥ | mama̍ | de̱vāsa̍ḥ | anu̍ | keta̍m | ā̱ya̱n ||4.26.2||

4.26.3a a̱haṁ puro̍ mandasā̱no vyai̍ra̱ṁ nava̍ sā̱kaṁ na̍va̱tīḥ śamba̍rasya |
4.26.3c śa̱ta̱ta̱maṁ ve̱śya̍ṁ sa̱rvatā̍tā̱ divo̍dāsamatithi̱gvaṁ yadāva̍m ||

a̱ham | pura̍ḥ | ma̱nda̱sā̱naḥ | vi | ai̱ra̱m | nava̍ | sā̱kam | na̱va̱tīḥ | śamba̍rasya |
śa̱ta̱-ta̱mam | ve̱śya̍m | sa̱rva-tā̍tā | diva̍ḥ-dāsam | a̱ti̱thi̱-gvam | yat | āva̍m ||4.26.3||

4.26.4a pra su ṣa vibhyo̍ maruto̱ vira̍stu̱ pra śye̱naḥ śye̱nebhya̍ āśu̱patvā̍ |
4.26.4c a̱ca̱krayā̱ yatsva̱dhayā̍ supa̱rṇo ha̱vyaṁ bhara̱nmana̍ve de̱vaju̍ṣṭam ||

pra | su | saḥ | vi-bhya̍ḥ | ma̱ru̱ta̱ḥ | viḥ | a̱stu̱ | pra | śye̱naḥ | śye̱nebhya̍ḥ | ā̱śu̱-patvā̍ |
a̱ca̱krayā̍ | yat | sva̱dhayā̍ | su̱-pa̱rṇaḥ | ha̱vyam | bhara̍t | mana̍ve | de̱va-ju̍ṣṭam ||4.26.4||

4.26.5a bhara̱dyadi̱ virato̱ vevi̍jānaḥ pa̱thoruṇā̱ mano̍javā asarji |
4.26.5c tūya̍ṁ yayau̱ madhu̍nā so̱myeno̱ta śravo̍ vivide śye̱no atra̍ ||

bhara̍t | yadi̍ | viḥ | ata̍ḥ | vevi̍jānaḥ | pa̱thā | u̱ruṇā̍ | mana̍ḥ-javāḥ | a̱sa̱rji̱ |
tūya̍m | ya̱yau̱ | madhu̍nā | so̱myena̍ | u̱ta | śrava̍ḥ | vi̱vi̱de̱ | śye̱naḥ | atra̍ ||4.26.5||

4.26.6a ṛ̱jī̱pī śye̱no dada̍māno a̱ṁśuṁ pa̍rā̱vata̍ḥ śaku̱no ma̱ndraṁ mada̍m |
4.26.6c soma̍ṁ bharaddādṛhā̱ṇo de̱vāvā̍ndi̱vo a̱muṣmā̱dutta̍rādā̱dāya̍ ||

ṛ̱jī̱pī | śye̱naḥ | dada̍mānaḥ | a̱ṁśum | pa̱rā̱-vata̍ḥ | śa̱ku̱naḥ | ma̱ndram | mada̍m |
soma̍m | bha̱ra̱t | da̱dṛ̱hā̱ṇaḥ | de̱va-vā̍n | di̱vaḥ | a̱muṣmā̍t | ut-ta̍rāt | ā̱-dāya̍ ||4.26.6||

4.26.7a ā̱dāya̍ śye̱no a̍bhara̱tsoma̍ṁ sa̱hasra̍ṁ sa̱vām̐ a̱yuta̍ṁ ca sā̱kam |
4.26.7c atrā̱ pura̍ṁdhirajahā̱darā̍tī̱rmade̱ soma̍sya mū̱rā amū̍raḥ ||

ā̱-dāya̍ | śye̱naḥ | a̱bha̱ra̱t | soma̍m | sa̱hasra̍m | sa̱vān | a̱yuta̍m | ca̱ | sā̱kam |
atra̍ | pura̍m-dhiḥ | a̱ja̱hā̱t | arā̍tīḥ | made̍ | soma̍sya | mū̱rāḥ | amū̍raḥ ||4.26.7||


4.27.1a garbhe̱ nu sannanve̍ṣāmavedama̱haṁ de̱vānā̱ṁ jani̍māni̱ viśvā̍ |
4.27.1c śa̱taṁ mā̱ pura̱ āya̍sīrarakṣa̱nnadha̍ śye̱no ja̱vasā̱ nira̍dīyam ||

garbhe̍ | nu | san | anu̍ | e̱ṣā̱m | a̱ve̱da̱m | a̱ham | de̱vānā̍m | jani̍māni | viśvā̍ |
śa̱tam | mā̱ | pura̍ḥ | āya̍sīḥ | a̱ra̱kṣa̱n | adha̍ | śye̱naḥ | ja̱vasā̍ | niḥ | a̱dī̱ya̱m ||4.27.1||

4.27.2a na ghā̱ sa māmapa̱ joṣa̍ṁ jabhārā̱bhīmā̍sa̱ tvakṣa̍sā vī̱rye̍ṇa |
4.27.2c ī̱rmā pura̍ṁdhirajahā̱darā̍tīru̱ta vātā̍m̐ atara̱cchūśu̍vānaḥ ||

na | gha̱ | saḥ | mām | apa̍ | joṣa̍m | ja̱bhā̱ra̱ | a̱bhi | ī̱m | ā̱sa̱ | tvakṣa̍sā | vī̱rye̍ṇa |
ī̱rmā | pura̍m-dhiḥ | a̱ja̱hā̱t | arā̍tīḥ | u̱ta | vātā̍n | a̱ta̱ra̱t | śūśu̍vānaḥ ||4.27.2||

4.27.3a ava̱ yacchye̱no asva̍nī̱dadha̱ dyorvi yadyadi̱ vāta̍ ū̱huḥ pura̍ṁdhim |
4.27.3c sṛ̱jadyada̍smā̱ ava̍ ha kṣi̱pajjyāṁ kṛ̱śānu̱rastā̱ mana̍sā bhura̱ṇyan ||

ava̍ | yat | śye̱naḥ | asva̍nīt | adha̍ | dyoḥ | vi | yat | yadi̍ | vā̱ | ata̍ḥ | ū̱huḥ | pura̍m-dhim |
sṛ̱jat | yat | a̱smai̱ | ava̍ | ha̱ | kṣi̱pat | jyām | kṛ̱śānu̍ḥ | astā̍ | mana̍sā | bhu̱ra̱ṇyan ||4.27.3||

4.27.4a ṛ̱ji̱pya ī̱mindrā̍vato̱ na bhu̱jyuṁ śye̱no ja̍bhāra bṛha̱to adhi̱ ṣṇoḥ |
4.27.4c a̱ntaḥ pa̍tatpata̱trya̍sya pa̱rṇamadha̱ yāma̍ni̱ prasi̍tasya̱ tadveḥ ||

ṛ̱ji̱pyaḥ | ī̱m | indra̍-vataḥ | na | bhu̱jyum | śye̱naḥ | ja̱bhā̱ra̱ | bṛ̱ha̱taḥ | adhi̍ | snoḥ |
a̱ntariti̍ | pa̱ta̱t | pa̱ta̱tri | a̱sya̱ | pa̱rṇam | adha̍ | yāma̍ni | pra-si̍tasya | tat | veriti̱ veḥ ||4.27.4||

4.27.5a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍ra̱ktamā̍pipyā̱naṁ ma̱ghavā̍ śu̱kramandha̍ḥ |
4.27.5c a̱dhva̱ryubhi̱ḥ praya̍ta̱ṁ madhvo̱ agra̱mindro̱ madā̍ya̱ prati̍ dha̱tpiba̍dhyai̱ śūro̱ madā̍ya̱ prati̍ dha̱tpiba̍dhyai ||

adha̍ | śve̱tam | ka̱laśa̍m | gobhi̍ḥ | a̱ktam | ā̱-pi̱pyā̱nam | ma̱gha-vā̍ | śu̱kram | andha̍ḥ |
a̱dhva̱ryu-bhi̍ḥ | pra-ya̍tam | madhva̍ḥ | agra̍m | indra̍ḥ | madā̍ya | prati̍ | dha̱t | piba̍dhyai | śūra̍ḥ | madā̍ya | prati̍ | dha̱t | piba̍dhyai ||4.27.5||


4.28.1a tvā yu̱jā tava̱ tatso̍ma sa̱khya indro̍ a̱po mana̍ve sa̱sruta̍skaḥ |
4.28.1c aha̱nnahi̱mari̍ṇātsa̱pta sindhū̱napā̍vṛṇo̱dapi̍hiteva̱ khāni̍ ||

tvā | yu̱jā | tava̍ | tat | so̱ma̱ | sa̱khye | indra̍ḥ | a̱paḥ | mana̍ve | sa̱-sruta̍ḥ | ka̱riti̍ kaḥ |
aha̍n | ahi̍m | ari̍ṇāt | sa̱pta | sindhū̍n | apa̍ | a̱vṛ̱ṇo̱t | api̍hitā-iva | khāni̍ ||4.28.1||

4.28.2a tvā yu̱jā ni khi̍da̱tsūrya̱syendra̍śca̱kraṁ saha̍sā sa̱dya i̍ndo |
4.28.2c adhi̱ ṣṇunā̍ bṛha̱tā varta̍mānaṁ ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi ||

tvā | yu̱jā | ni | khi̱da̱t | sūrya̍sya | indra̍ḥ | ca̱kram | saha̍sā | sa̱dyaḥ | i̱ndo̱ iti̍ |
adhi̍ | snunā̍ | bṛ̱ha̱tā | varta̍mānam | ma̱haḥ | dru̱haḥ | apa̍ | vi̱śva-ā̍yu | dhā̱yi̱ ||4.28.2||

4.28.3a aha̱nnindro̱ ada̍hada̱gniri̍ndo pu̱rā dasyū̍nma̱dhyaṁdi̍nāda̱bhīke̍ |
4.28.3c du̱rge du̍ro̱ṇe kratvā̱ na yā̱tāṁ pu̱rū sa̱hasrā̱ śarvā̱ ni ba̍rhīt ||

aha̍n | indra̍ḥ | ada̍hat | a̱gniḥ | i̱ndo̱ iti̍ | pu̱rā | dasyū̍n | ma̱dhyaṁdi̍nāt | a̱bhīke̍ |
du̱ḥ-ge | du̱ro̱ṇe | kratvā̍ | na | yā̱tām | pu̱ru | sa̱hasrā̍ | śarvā̍ | ni | ba̱rhī̱t ||4.28.3||

4.28.4a viśva̍smātsīmadha̱mām̐ i̍ndra̱ dasyū̱nviśo̱ dāsī̍rakṛṇorapraśa̱stāḥ |
4.28.4c abā̍dhethā̱mamṛ̍ṇata̱ṁ ni śatrū̱navi̍ndethā̱mapa̍citi̱ṁ vadha̍traiḥ ||

viśva̍smāt | sī̱m | a̱dha̱mān | i̱ndra̱ | dasyū̍n | viśa̍ḥ | dāsī̍ḥ | a̱kṛ̱ṇo̱ḥ | a̱pra̱-śa̱stāḥ |
abā̍dhethām | amṛ̍ṇatam | ni | śatrū̍n | avi̍ndethām | apa̍-citim | vadha̍traiḥ ||4.28.4||

4.28.5a e̱vā sa̱tyaṁ ma̍ghavānā yu̱vaṁ tadindra̍śca somo̱rvamaśvya̱ṁ goḥ |
4.28.5c āda̍rdṛta̱mapi̍hitā̱nyaśnā̍ riri̱cathu̱ḥ kṣāści̍ttatṛdā̱nā ||

e̱va | sa̱tyam | ma̱gha̱-vā̱nā̱ | yu̱vam | tat | indra̍ḥ | ca̱ | so̱ma̱ | ū̱rvam | aśvya̍m | goḥ |
ā | a̱da̱rdṛ̱ta̱m | api̍-hitāni | aśnā̍ | ri̱ri̱cathu̍ḥ | kṣāḥ | ci̱t | ta̱tṛ̱dā̱nā ||4.28.5||


4.29.1a ā na̍ḥ stu̱ta upa̱ vāje̍bhirū̱tī indra̍ yā̱hi hari̍bhirmandasā̱naḥ |
4.29.1c ti̱raści̍da̱ryaḥ sava̍nā pu̱rūṇyā̍ṅgū̱ṣebhi̍rgṛṇā̱naḥ sa̱tyarā̍dhāḥ ||

ā | na̱ḥ | stu̱taḥ | upa̍ | vāje̍bhiḥ | ū̱tī | indra̍ | yā̱hi | hari̍-bhiḥ | ma̱nda̱sā̱naḥ |
ti̱raḥ | ci̱t | a̱ryaḥ | sava̍nā | pu̱rūṇi̍ | ā̱ṅgū̱ṣebhi̍ḥ | gṛ̱ṇā̱naḥ | sa̱tya-rā̍dhāḥ ||4.29.1||

4.29.2a ā hi ṣmā̱ yāti̱ narya̍ściki̱tvānhū̱yamā̍naḥ so̱tṛbhi̱rupa̍ ya̱jñam |
4.29.2c svaśvo̱ yo abhī̍ru̱rmanya̍mānaḥ suṣvā̱ṇebhi̱rmada̍ti̱ saṁ ha̍ vī̱raiḥ ||

ā | hi | sma̱ | yāti̍ | narya̍ḥ | ci̱ki̱tvān | hū̱yamā̍naḥ | so̱tṛ-bhi̍ḥ | upa̍ | ya̱jñam |
su̱-aśva̍ḥ | yaḥ | abhī̍ruḥ | manya̍mānaḥ | su̱svā̱ṇebhi̍ḥ | mada̍ti | sam | ha̱ | vī̱raiḥ ||4.29.2||

4.29.3a śrā̱vayeda̍sya̱ karṇā̍ vāja̱yadhyai̱ juṣṭā̱manu̱ pra diśa̍ṁ manda̱yadhyai̍ |
4.29.3c u̱dvā̱vṛ̱ṣā̱ṇo rādha̍se̱ tuvi̍ṣmā̱nkara̍nna̱ indra̍ḥ sutī̱rthābha̍yaṁ ca ||

śra̱vaya̍ | it | a̱sya̱ | karṇā̍ | vā̱ja̱yadhyai̍ | juṣṭā̍m | anu̍ | pra | diśa̍m | ma̱nda̱yadhyai̍ |
u̱t-va̱vṛ̱ṣā̱ṇaḥ | rādha̍se | tuvi̍ṣmān | kara̍t | na̱ḥ | indra̍ḥ | su̱-tī̱rthā | abha̍yam | ca̱ ||4.29.3||

4.29.4a acchā̱ yo gantā̱ nādha̍mānamū̱tī i̱tthā vipra̱ṁ hava̍mānaṁ gṛ̱ṇanta̍m |
4.29.4c upa̱ tmani̱ dadhā̍no dhu̱ryā̱3̱̍śūntsa̱hasrā̍ṇi śa̱tāni̱ vajra̍bāhuḥ ||

accha̍ | yaḥ | gantā̍ | nādha̍mānam | ū̱tī | i̱tthā | vipra̍m | hava̍mānam | gṛ̱ṇanta̍m |
upa̍ | tmani̍ | dadhā̍naḥ | dhu̱ri | ā̱śūn | sa̱hasrā̍ṇi | śa̱tāni̍ | vajra̍-bāhuḥ ||4.29.4||

4.29.5a tvotā̍so maghavannindra̱ viprā̍ va̱yaṁ te̍ syāma sū̱rayo̍ gṛ̱ṇanta̍ḥ |
4.29.5c bhe̱jā̱nāso̍ bṛ̱haddi̍vasya rā̱ya ā̍kā̱yya̍sya dā̱vane̍ puru̱kṣoḥ ||

tvā-ū̍tāsaḥ | ma̱gha̱-va̱n | i̱ndra̱ | viprā̍ḥ | va̱yam | te̱ | syā̱ma̱ | sū̱raya̍ḥ | gṛ̱ṇanta̍ḥ |
bhe̱jā̱nāsa̍ḥ | bṛ̱hat-di̍vasya | rā̱yaḥ | ā̱-kā̱yya̍sya | dā̱vane̍ | pu̱ru̱-kṣoḥ ||4.29.5||


4.30.1a naki̍rindra̱ tvadutta̍ro̱ na jyāyā̍m̐ asti vṛtrahan |
4.30.1c naki̍re̱vā yathā̱ tvam ||

naki̍ḥ | i̱ndra̱ | tvat | ut-ta̍raḥ | na | jyāyā̍n | a̱sti̱ | vṛ̱tra̱-ha̱n |
naki̍ḥ | e̱va | yathā̍ | tvam ||4.30.1||

4.30.2a sa̱trā te̱ anu̍ kṛ̱ṣṭayo̱ viśvā̍ ca̱kreva̍ vāvṛtuḥ |
4.30.2c sa̱trā ma̱hām̐ a̍si śru̱taḥ ||

sa̱trā | te̱ | anu̍ | kṛ̱ṣṭaya̍ḥ | viśvā̍ | ca̱krā-i̍va | va̱vṛ̱tu̱ḥ |
sa̱trā | ma̱hān | a̱si̱ | śru̱taḥ ||4.30.2||

4.30.3a viśve̍ ca̱neda̱nā tvā̍ de̱vāsa̍ indra yuyudhuḥ |
4.30.3c yadahā̱ nakta̱māti̍raḥ ||

viśve̍ | ca̱na | it | a̱nā | tvā̱ | de̱vāsa̍ḥ | i̱ndra̱ | yu̱yu̱dhu̱ḥ |
yat | ahā̍ | nakta̍m | ā | ati̍raḥ ||4.30.3||

4.30.4a yatro̱ta bā̍dhi̱tebhya̍śca̱kraṁ kutsā̍ya̱ yudhya̍te |
4.30.4c mu̱ṣā̱ya i̍ndra̱ sūrya̍m ||

yatra̍ | u̱ta | bā̱dhi̱tebhya̍ḥ | ca̱kram | kutsā̍ya | yudhya̍te |
mu̱ṣā̱yaḥ | i̱ndra̱ | sūrya̍m ||4.30.4||

4.30.5a yatra̍ de̱vām̐ ṛ̍ghāya̱to viśvā̱m̐ ayu̍dhya̱ eka̱ it |
4.30.5c tvami̍ndra va̱nūm̐raha̍n ||

yatra̍ | de̱vān | ṛ̱ghā̱ya̱taḥ | viśvā̍n | ayu̍dhyaḥ | eka̍ḥ | it |
tvam | i̱ndra̱ | va̱nūn | aha̍n ||4.30.5||

4.30.6a yatro̱ta martyā̍ya̱ kamari̍ṇā indra̱ sūrya̍m |
4.30.6c prāva̱ḥ śacī̍bhi̱reta̍śam ||

yatra̍ | u̱ta | martyā̍ya | kam | ari̍ṇāḥ | i̱ndra̱ | sūrya̍m |
pra | ā̱va̱ḥ | śacī̍bhiḥ | eta̍śam ||4.30.6||

4.30.7a kimādu̱tāsi̍ vṛtraha̱nmagha̍vanmanyu̱matta̍maḥ |
4.30.7c atrāha̱ dānu̱māti̍raḥ ||

kim | āt | u̱ta | a̱si̱ | vṛ̱tra̱-ha̱n | magha̍-van | ma̱nyu̱mat-ta̍maḥ |
atra̍ | aha̍ | dānu̍m | ā | a̱ti̱ra̱ḥ ||4.30.7||

4.30.8a e̱tadghedu̱ta vī̱rya1̱̍mindra̍ ca̱kartha̱ pauṁsya̍m |
4.30.8c striya̱ṁ yaddu̍rhaṇā̱yuva̱ṁ vadhī̍rduhi̱tara̍ṁ di̱vaḥ ||

e̱tat | gha̱ | it | u̱ta | vī̱rya̍m | indra̍ | ca̱kartha̍ | pauṁsya̍m |
striya̍m | yat | du̱ḥ-ha̱nā̱yuva̍m | vadhī̍ḥ | du̱hi̱tara̍m | di̱vaḥ ||4.30.8||

4.30.9a di̱vaści̍dghā duhi̱tara̍ṁ ma̱hānma̍hī̱yamā̍nām |
4.30.9c u̱ṣāsa̍mindra̱ saṁ pi̍ṇak ||

di̱vaḥ | ci̱t | gha̱ | du̱hi̱tara̍m | ma̱hān | ma̱hī̱yamā̍nām |
u̱ṣasa̍m | i̱ndra̱ | sam | pi̱ṇa̱k ||4.30.9||

4.30.10a apo̱ṣā ana̍saḥ sara̱tsaṁpi̍ṣṭā̱daha̍ bi̱bhyuṣī̍ |
4.30.10c ni yatsī̍ṁ śi̱śnatha̱dvṛṣā̍ ||

apa̍ | u̱ṣāḥ | ana̍saḥ | sara̍t | sam-pi̍ṣṭāt | aha̍ | bi̱bhyuṣī̍ |
ni | yat | sī̱m | śi̱śnatha̍t | vṛṣā̍ ||4.30.10||

4.30.11a e̱tada̍syā̱ ana̍ḥ śaye̱ susa̍ṁpiṣṭa̱ṁ vipā̱śyā |
4.30.11c sa̱sāra̍ sīṁ parā̱vata̍ḥ ||

e̱tat | a̱syā̱ḥ | ana̍ḥ | śa̱ye̱ | su-sa̍ṁpiṣṭam | vi-pā̍śi | ā |
sa̱sāra̍ | sī̱m | pa̱rā̱-vata̍ḥ ||4.30.11||

4.30.12a u̱ta sindhu̍ṁ vibā̱lya̍ṁ vitasthā̱nāmadhi̱ kṣami̍ |
4.30.12c pari̍ ṣṭhā indra mā̱yayā̍ ||

u̱ta | sindhu̍m | vi̱-bā̱lya̍m | vi̱-ta̱sthā̱nām | adhi̍ | kṣami̍ |
pari̍ | sthā̱ḥ | i̱ndra̱ | mā̱yayā̍ ||4.30.12||

4.30.13a u̱ta śuṣṇa̍sya dhṛṣṇu̱yā pra mṛ̍kṣo a̱bhi veda̍nam |
4.30.13c puro̱ yada̍sya saṁpi̱ṇak ||

u̱ta | śuṣṇa̍sya | dhṛ̱ṣṇu̱-yā | pra | mṛ̱kṣa̱ḥ | a̱bhi | veda̍nam |
pura̍ḥ | yat | a̱sya̱ | sa̱m-pi̱ṇak ||4.30.13||

4.30.14a u̱ta dā̱saṁ kau̍lita̱raṁ bṛ̍ha̱taḥ parva̍tā̱dadhi̍ |
4.30.14c avā̍hannindra̱ śamba̍ram ||

u̱ta | dā̱sam | kau̱li̱-ta̱ram | bṛ̱ha̱taḥ | parva̍tāt | adhi̍ |
ava̍ | a̱ha̱n | i̱ndra̱ | śamba̍ram ||4.30.14||

4.30.15a u̱ta dā̱sasya̍ va̱rcina̍ḥ sa̱hasrā̍ṇi śa̱tāva̍dhīḥ |
4.30.15c adhi̱ pañca̍ pra̱dhīm̐ri̍va ||

u̱ta | dā̱sasya̍ | va̱rcina̍ḥ | sa̱hasrā̍ṇi | śa̱tā | a̱va̱dhī̱ḥ |
adhi̍ | pañca̍ | pra̱dhīn-i̍va ||4.30.15||

4.30.16a u̱ta tyaṁ pu̱trama̱gruva̱ḥ parā̍vṛktaṁ śa̱takra̍tuḥ |
4.30.16c u̱ktheṣvindra̱ ābha̍jat ||

u̱ta | tyam | pu̱tram | a̱gruva̍ḥ | parā̍-vṛktam | śa̱ta-kra̍tuḥ |
u̱ktheṣu̍ | indra̍ḥ | ā | a̱bha̱ja̱t ||4.30.16||

4.30.17a u̱ta tyā tu̱rvaśā̱yadū̍ asnā̱tārā̱ śacī̱pati̍ḥ |
4.30.17c indro̍ vi̱dvām̐ a̍pārayat ||

u̱ta | tyā | tu̱rvaśā̱yadū̱ iti̍ | a̱snā̱tārā̍ | śacī̱3̱̍-pati̍ḥ |
indra̍ḥ | vi̱dvān | a̱pā̱ra̱ya̱t ||4.30.17||

4.30.18a u̱ta tyā sa̱dya āryā̍ sa̱rayo̍rindra pā̱rata̍ḥ |
4.30.18c arṇā̍ci̱trara̍thāvadhīḥ ||

u̱ta | tyā | sa̱dyaḥ | āryā̍ | sa̱rayo̍ḥ | i̱ndra̱ | pā̱rata̍ḥ |
arṇā̍ci̱trara̍thā | a̱va̱dhī̱ḥ ||4.30.18||

4.30.19a anu̱ dvā ja̍hi̱tā na̍yo̱'ndhaṁ śro̱ṇaṁ ca̍ vṛtrahan |
4.30.19c na tatte̍ su̱mnamaṣṭa̍ve ||

anu̍ | dvā | ja̱hi̱tā | na̱ya̱ḥ | a̱ndham | śro̱ṇam | ca̱ | vṛ̱tra̱-ha̱n |
na | tat | te̱ | su̱mnam | aṣṭa̍ve ||4.30.19||

4.30.20a śa̱tama̍śma̱nmayī̍nāṁ pu̱rāmindro̱ vyā̍syat |
4.30.20c divo̍dāsāya dā̱śuṣe̍ ||

śa̱tam | a̱śma̱n-mayī̍nām | pu̱rām | indra̍ḥ | vi | ā̱sya̱t |
diva̍ḥ-dāsāya | dā̱śuṣe̍ ||4.30.20||

4.30.21a asvā̍payadda̱bhīta̍ye sa̱hasrā̍ tri̱ṁśata̱ṁ hathai̍ḥ |
4.30.21c dā̱sānā̱mindro̍ mā̱yayā̍ ||

asvā̍payat | da̱bhīta̍ye | sa̱hasrā̍ | tri̱ṁśata̍m | hathai̍ḥ |
dā̱sānā̍m | indra̍ḥ | mā̱yayā̍ ||4.30.21||

4.30.22a sa ghedu̱tāsi̍ vṛtrahantsamā̱na i̍ndra̱ gopa̍tiḥ |
4.30.22c yastā viśvā̍ni cicyu̱ṣe ||

saḥ | gha̱ | it | u̱ta | a̱si̱ | vṛ̱tra̱-ha̱n | sa̱mā̱naḥ | i̱ndra̱ | go-pa̍tiḥ |
yaḥ | tā | viśvā̍ni | ci̱cyu̱ṣe ||4.30.22||

4.30.23a u̱ta nū̱naṁ yadi̍ndri̱yaṁ ka̍ri̱ṣyā i̍ndra̱ pauṁsya̍m |
4.30.23c a̱dyā naki̱ṣṭadā mi̍nat ||

u̱ta | nū̱nam | yat | i̱ndri̱yam | ka̱ri̱ṣyāḥ | i̱ndra̱ | pauṁsya̍m |
a̱dya | naki̍ḥ | tat | ā | mi̱na̱t ||4.30.23||

4.30.24a vā̱maṁvā̍maṁ ta ādure de̱vo da̍dātvarya̱mā |
4.30.24c vā̱maṁ pū̱ṣā vā̱maṁ bhago̍ vā̱maṁ de̱vaḥ karū̍ḻatī ||

vā̱mam-vā̍mam | te̱ | ā̱-du̱re̱ | de̱vaḥ | da̱dā̱tu̱ | a̱rya̱mā |
vā̱mam | pū̱ṣā | vā̱mam | bhaga̍ḥ | vā̱mam | de̱vaḥ | karū̍ḻatī ||4.30.24||


4.31.1a kayā̍ naści̱tra ā bhu̍vadū̱tī sa̱dāvṛ̍dha̱ḥ sakhā̍ |
4.31.1c kayā̱ śaci̍ṣṭhayā vṛ̱tā ||

kayā̍ | na̱ḥ | ci̱traḥ | ā | bhu̱va̱t | ū̱tī | sa̱dā-vṛ̍dhaḥ | sakhā̍ |
kayā̍ | śaci̍ṣṭhayā | vṛ̱tā ||4.31.1||

4.31.2a kastvā̍ sa̱tyo madā̍nā̱ṁ maṁhi̍ṣṭho matsa̱dandha̍saḥ |
4.31.2c dṛ̱ḻhā ci̍dā̱ruje̱ vasu̍ ||

kaḥ | tvā̱ | sa̱tyaḥ | madā̍nām | maṁhi̍ṣṭhaḥ | ma̱tsa̱t | andha̍saḥ |
dṛ̱ḻhā | ci̱t | ā̱-ruje̍ | vasu̍ ||4.31.2||

4.31.3a a̱bhī ṣu ṇa̱ḥ sakhī̍nāmavi̱tā ja̍ritṝ̱ṇām |
4.31.3c śa̱taṁ bha̍vāsyū̱tibhi̍ḥ ||

a̱bhi | su | na̱ḥ | sakhī̍nām | a̱vi̱tā | ja̱ri̱tṝ̱ṇām |
śa̱tam | bha̱vā̱si̱ | ū̱ti-bhi̍ḥ ||4.31.3||

4.31.4a a̱bhī na̱ ā va̍vṛtsva ca̱kraṁ na vṛ̱ttamarva̍taḥ |
4.31.4c ni̱yudbhi̍ścarṣaṇī̱nām ||

a̱bhi | na̱ḥ | ā | va̱vṛ̱tsva̱ | ca̱kram | na | vṛ̱ttam | arva̍taḥ |
ni̱yut-bhi̍ḥ | ca̱rṣa̱ṇī̱nām ||4.31.4||

4.31.5a pra̱vatā̱ hi kratū̍nā̱mā hā̍ pa̱deva̱ gaccha̍si |
4.31.5c abha̍kṣi̱ sūrye̱ sacā̍ ||

pra̱-vatā̍ | hi | kratū̍nām | ā | ha̱ | pa̱dā-i̍va | gaccha̍si |
abha̍kṣi | sūrye̍ | sacā̍ ||4.31.5||

4.31.6a saṁ yatta̍ indra ma̱nyava̱ḥ saṁ ca̱krāṇi̍ dadhanvi̱re |
4.31.6c adha̱ tve adha̱ sūrye̍ ||

sam | yat | te̱ | i̱ndra̱ | ma̱nyava̍ḥ | sam | ca̱krāṇi̍ | da̱dha̱nvi̱re |
adha̍ | tve iti̍ | adha̍ | sūrye̍ ||4.31.6||

4.31.7a u̱ta smā̱ hi tvāmā̱hurinma̱ghavā̍naṁ śacīpate |
4.31.7c dātā̍ra̱mavi̍dīdhayum ||

u̱ta | sma̱ | hi | tvām | ā̱huḥ | it | ma̱gha-vā̍nam | śa̱cī̱-pa̱te̱ |
dātā̍ram | avi̍-dīdhayum ||4.31.7||

4.31.8a u̱ta smā̍ sa̱dya itpari̍ śaśamā̱nāya̍ sunva̱te |
4.31.8c pu̱rū ci̍nmaṁhase̱ vasu̍ ||

u̱ta | sma̱ | sa̱dyaḥ | it | pari̍ | śa̱śa̱mā̱nāya̍ | su̱nva̱te |
pu̱ru | ci̱t | ma̱ṁha̱se̱ | vasu̍ ||4.31.8||

4.31.9a na̱hi ṣmā̍ te śa̱taṁ ca̱na rādho̱ vara̍nta ā̱mura̍ḥ |
4.31.9c na cyau̱tnāni̍ kariṣya̱taḥ ||

na̱hi | sma̱ | te̱ | śa̱tam | ca̱na | rādha̍ḥ | vara̍nte | ā̱-mura̍ḥ |
na | cyau̱tnāni̍ | ka̱ri̱ṣya̱taḥ ||4.31.9||

4.31.10a a̱smām̐ a̍vantu te śa̱tama̱smāntsa̱hasra̍mū̱taya̍ḥ |
4.31.10c a̱smānviśvā̍ a̱bhiṣṭa̍yaḥ ||

a̱smān | a̱va̱ntu̱ | te̱ | śa̱tam | a̱smān | sa̱hasra̍m | ū̱taya̍ḥ |
a̱smān | viśvā̍ḥ | a̱bhiṣṭa̍yaḥ ||4.31.10||

4.31.11a a̱smām̐ i̱hā vṛ̍ṇīṣva sa̱khyāya̍ sva̱staye̍ |
4.31.11c ma̱ho rā̱ye di̱vitma̍te ||

a̱smān | i̱ha | vṛ̱ṇī̱ṣva̱ | sa̱khyāya̍ | sva̱staye̍ |
ma̱haḥ | rā̱ye | di̱vitma̍te ||4.31.11||

4.31.12a a̱smām̐ a̍viḍḍhi vi̱śvahendra̍ rā̱yā parī̍ṇasā |
4.31.12c a̱smānviśvā̍bhirū̱tibhi̍ḥ ||

a̱smān | a̱vi̱ḍḍhi̱ | vi̱śvahā̍ | indra̍ | rā̱yā | parī̍ṇasā |
a̱smān | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ ||4.31.12||

4.31.13a a̱smabhya̱ṁ tām̐ apā̍ vṛdhi vra̱jām̐ aste̍va̱ goma̍taḥ |
4.31.13c navā̍bhirindro̱tibhi̍ḥ ||

a̱smabhya̍m | tān | apa̍ | vṛ̱dhi̱ | vra̱jān | astā̍-iva | go-ma̍taḥ |
navā̍bhiḥ | i̱ndra̱ | ū̱ti-bhi̍ḥ ||4.31.13||

4.31.14a a̱smāka̍ṁ dhṛṣṇu̱yā ratho̍ dyu̱mām̐ i̱ndrāna̍pacyutaḥ |
4.31.14c ga̱vyura̍śva̱yurī̍yate ||

a̱smāka̍m | dhṛ̱ṣṇu̱-yā | ratha̍ḥ | dyu̱-mān | i̱ndra̱ | ana̍pa-cyutaḥ |
ga̱vyuḥ | a̱śva̱-yuḥ | ī̱ya̱te̱ ||4.31.14||

4.31.15a a̱smāka̍mutta̱maṁ kṛ̍dhi̱ śravo̍ de̱veṣu̍ sūrya |
4.31.15c varṣi̍ṣṭha̱ṁ dyāmi̍vo̱pari̍ ||

a̱smāka̍m | u̱t-ta̱mam | kṛ̱dhi̱ | śrava̍ḥ | de̱veṣu̍ | sū̱rya̱ |
varṣi̍ṣṭham | dyām-i̍va | u̱pari̍ ||4.31.15||


4.32.1a ā tū na̍ indra vṛtrahanna̱smāka̍ma̱rdhamā ga̍hi |
4.32.1c ma̱hānma̱hībhi̍rū̱tibhi̍ḥ ||

ā | tu | na̱ḥ | i̱ndra̱ | vṛ̱tra̱-ha̱n | a̱smāka̍m | a̱rdham | ā | ga̱hi̱ |
ma̱hān | ma̱hībhi̍ḥ | ū̱ti-bhi̍ḥ ||4.32.1||

4.32.2a bhṛmi̍ścidghāsi̱ tūtu̍ji̱rā ci̍tra ci̱triṇī̱ṣvā |
4.32.2c ci̱traṁ kṛ̍ṇoṣyū̱taye̍ ||

bhṛmi̍ḥ | ci̱t | gha̱ | a̱si̱ | tūtu̍jiḥ | ā | ci̱tra̱ | ci̱triṇī̍ṣu | ā |
ci̱tram | kṛ̱ṇo̱ṣi̱ | ū̱taye̍ ||4.32.2||

4.32.3a da̱bhrebhi̍ści̱cchaśī̍yāṁsa̱ṁ haṁsi̱ vrādha̍nta̱moja̍sā |
4.32.3c sakhi̍bhi̱rye tve sacā̍ ||

da̱bhrebhi̍ḥ | ci̱t | śaśī̍yāṁsam | haṁsi̍ | vrādha̍ntam | oja̍sā |
sakhi̍-bhiḥ | ye | tve iti̍ | sacā̍ ||4.32.3||

4.32.4a va̱yami̍ndra̱ tve sacā̍ va̱yaṁ tvā̱bhi no̍numaḥ |
4.32.4c a̱smām̐a̍smā̱m̐ iduda̍va ||

va̱yam | i̱ndra̱ | tve iti̍ | sacā̍ | va̱yam | tvā̱ | a̱bhi | no̱nu̱ma̱ḥ |
a̱smān-a̍smān | it | ut | a̱va̱ ||4.32.4||

4.32.5a sa na̍ści̱trābhi̍radrivo'nava̱dyābhi̍rū̱tibhi̍ḥ |
4.32.5c anā̍dhṛṣṭābhi̱rā ga̍hi ||

saḥ | na̱ḥ | ci̱trābhi̍ḥ | a̱dri̱-va̱ḥ | a̱na̱va̱dyābhi̍ḥ | ū̱ti-bhi̍ḥ |
anā̍dhṛṣṭābhiḥ | ā | ga̱hi̱ ||4.32.5||

4.32.6a bhū̱yāmo̱ ṣu tvāva̍ta̱ḥ sakhā̍ya indra̱ goma̍taḥ |
4.32.6c yujo̱ vājā̍ya̱ ghṛṣva̍ye ||

bhū̱yāmo̱ iti̍ | su | tvā-va̍taḥ | sakhā̍yaḥ | i̱ndra̱ | go-ma̍taḥ |
yuja̍ḥ | vājā̍ya | ghṛṣva̍ye ||4.32.6||

4.32.7a tvaṁ hyeka̱ īśi̍ṣa̱ indra̱ vāja̍sya̱ goma̍taḥ |
4.32.7c sa no̍ yandhi ma̱hīmiṣa̍m ||

tvam | hi | eka̍ḥ | īśi̍ṣe | indra̍ | vāja̍sya | go-ma̍taḥ |
saḥ | na̱ḥ | ya̱ndhi̱ | ma̱hīm | iṣa̍m ||4.32.7||

4.32.8a na tvā̍ varante a̱nyathā̱ yadditsa̍si stu̱to ma̱gham |
4.32.8c sto̱tṛbhya̍ indra girvaṇaḥ ||

na | tvā̱ | va̱ra̱nte̱ | a̱nyathā̍ | yat | ditsa̍si | stu̱taḥ | ma̱gham |
sto̱tṛ-bhya̍ḥ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ ||4.32.8||

4.32.9a a̱bhi tvā̱ gota̍mā gi̱rānū̍ṣata̱ pra dā̱vane̍ |
4.32.9c indra̱ vājā̍ya̱ ghṛṣva̍ye ||

a̱bhi | tvā̱ | gota̍māḥ | gi̱rā | anū̍ṣata | pra | dā̱vane̍ |
indra̍ | vājā̍ya | ghṛṣva̍ye ||4.32.9||

4.32.10a pra te̍ vocāma vī̱ryā̱3̱̍ yā ma̍ndasā̱na āru̍jaḥ |
4.32.10c puro̱ dāsī̍ra̱bhītya̍ ||

pra | te̱ | vo̱cā̱ma̱ | vī̱ryā̍ | yāḥ | ma̱nda̱sā̱naḥ | ā | aru̍jaḥ |
pura̍ḥ | dāsī̍ḥ | a̱bhi̱-itya̍ ||4.32.10||

4.32.11a tā te̍ gṛṇanti ve̱dhaso̱ yāni̍ ca̱kartha̱ pauṁsyā̍ |
4.32.11c su̱teṣvi̍ndra girvaṇaḥ ||

tā | te̱ | gṛ̱ṇa̱nti̱ | ve̱dhasa̍ḥ | yāni̍ | ca̱kartha̍ | pauṁsyā̍ |
su̱teṣu̍ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ ||4.32.11||

4.32.12a avī̍vṛdhanta̱ gota̍mā̱ indra̱ tve stoma̍vāhasaḥ |
4.32.12c aiṣu̍ dhā vī̱rava̱dyaśa̍ḥ ||

avī̍vṛdhanta | gota̍māḥ | indra̍ | tve iti̍ | stoma̍-vāhasaḥ |
ā | e̱ṣu̱ | dhā̱ḥ | vī̱ra-va̍t | yaśa̍ḥ ||4.32.12||

4.32.13a yacci̱ddhi śaśva̍tā̱masīndra̱ sādhā̍raṇa̱stvam |
4.32.13c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

yat | ci̱t | hi | śaśva̍tām | asi̍ | indra̍ | sādhā̍raṇaḥ | tvam |
tam | tvā̱ | va̱yam | ha̱vā̱ma̱he̱ ||4.32.13||

4.32.14a a̱rvā̱cī̱no va̍so bhavā̱sme su ma̱tsvāndha̍saḥ |
4.32.14c somā̍nāmindra somapāḥ ||

a̱rvā̱cī̱naḥ | va̱so̱ iti̍ | bha̱va̱ | a̱sme iti̍ | su | ma̱tsva̱ | andha̍saḥ |
somā̍nām | i̱ndra̱ | so̱ma̱-pā̱ḥ ||4.32.14||

4.32.15a a̱smāka̍ṁ tvā matī̱nāmā stoma̍ indra yacchatu |
4.32.15c a̱rvāgā va̍rtayā̱ harī̍ ||

a̱smāka̍m | tvā̱ | ma̱tī̱nām | ā | stoma̍ḥ | i̱ndra̱ | ya̱ccha̱tu̱ |
a̱rvāk | ā | va̱rta̱ya̱ | harī̱ iti̍ ||4.32.15||

4.32.16a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍śca naḥ |
4.32.16c va̱dhū̱yuri̍va̱ yoṣa̍ṇām ||

pu̱ro̱ḻāśa̍m | ca̱ | na̱ḥ | ghasa̍ḥ | jo̱ṣayā̍se | gira̍ḥ | ca̱ | na̱ḥ |
va̱dhū̱yuḥ-i̍va | yoṣa̍ṇām ||4.32.16||

4.32.17a sa̱hasra̱ṁ vyatī̍nāṁ yu̱ktānā̱mindra̍mīmahe |
4.32.17c śa̱taṁ soma̍sya khā̱rya̍ḥ ||

sa̱hasra̍m | vyatī̍nām | yu̱ktānā̍m | indra̍m | ī̱ma̱he̱ |
śa̱tam | soma̍sya | khā̱rya̍ḥ ||4.32.17||

4.32.18a sa̱hasrā̍ te śa̱tā va̱yaṁ gavā̱mā cyā̍vayāmasi |
4.32.18c a̱sma̱trā rādha̍ etu te ||

sa̱hasrā̍ | te̱ | śa̱tā | va̱yam | gavā̍m | ā | cya̱va̱yā̱ma̱si̱ |
a̱sma̱-trā | rādha̍ḥ | e̱tu̱ | te̱ ||4.32.18||

4.32.19a daśa̍ te ka̱laśā̍nā̱ṁ hira̍ṇyānāmadhīmahi |
4.32.19c bhū̱ri̱dā a̍si vṛtrahan ||

daśa̍ | te̱ | ka̱laśā̍nām | hira̍ṇyānām | a̱dhī̱ma̱hi̱ |
bhū̱ri̱-dāḥ | a̱si̱ | vṛ̱tra̱-ha̱n ||4.32.19||

4.32.20a bhūri̍dā̱ bhūri̍ dehi no̱ mā da̱bhraṁ bhūryā bha̍ra |
4.32.20c bhūri̱ ghedi̍ndra ditsasi ||

bhūri̍-dāḥ | bhūri̍ | de̱hi̱ | na̱ḥ | mā | da̱bhram | bhūri̍ | ā | bha̱ra̱ |
bhūri̍ | gha̱ | it | i̱ndra̱ | di̱tsa̱si̱ ||4.32.20||

4.32.21a bhū̱ri̱dā hyasi̍ śru̱taḥ pu̍ru̱trā śū̍ra vṛtrahan |
4.32.21c ā no̍ bhajasva̱ rādha̍si ||

bhū̱ri̱-dāḥ | hi | asi̍ | śru̱taḥ | pu̱ru̱-trā | śū̱ra̱ | vṛ̱tra̱-ha̱n |
ā | na̱ḥ | bha̱ja̱sva̱ | rādha̍si ||4.32.21||

4.32.22a pra te̍ ba̱bhrū vi̍cakṣaṇa̱ śaṁsā̍mi goṣaṇo napāt |
4.32.22c mābhyā̱ṁ gā anu̍ śiśrathaḥ ||

pra | te̱ | ba̱bhrū iti̍ | vi̱-ca̱kṣa̱ṇa̱ | śaṁsā̍mi | go̱-sa̱na̱ḥ | na̱pā̱t |
mā | ā̱bhyā̱m | gāḥ | anu̍ | śi̱śra̱tha̱ḥ ||4.32.22||

4.32.23a ka̱nī̱na̱keva̍ vidra̱dhe nave̍ drupa̱de a̍rbha̱ke |
4.32.23c ba̱bhrū yāme̍ṣu śobhete ||

ka̱nī̱na̱kā-i̍va | vi̱dra̱dhe | nave̍ | dru̱-pa̱de | a̱rbha̱ke |
ba̱bhrū iti̍ | yāme̍ṣu | śo̱bhe̱te̱ iti̍ ||4.32.23||

4.32.24a ara̍ṁ ma u̱srayā̱mṇe'ra̱manu̍srayāmṇe |
4.32.24c ba̱bhrū yāme̍ṣva̱sridhā̍ ||

ara̍m | me̱ | u̱sra-yā̍mne | ara̍m | anu̍sra-yāmne |
ba̱bhrū iti̍ | yāme̍ṣu | a̱sridhā̍ ||4.32.24||


4.33.1a pra ṛ̱bhubhyo̍ dū̱tami̍va̱ vāca̍miṣya upa̱stire̱ śvaita̍rīṁ dhe̱numī̍ḻe |
4.33.1c ye vāta̍jūtāsta̱raṇi̍bhi̱revai̱ḥ pari̱ dyāṁ sa̱dyo a̱paso̍ babhū̱vuḥ ||

pra | ṛ̱bhu-bhya̍ḥ | dū̱tam-i̍va | vāca̍m | i̱ṣye̱ | u̱pa̱-stire̍ | śvaita̍rīm | dhe̱num | ī̱ḻe̱ |
ye | vāta̍-jūtāḥ | ta̱raṇi̍-bhiḥ | evai̍ḥ | pari̍ | dyām | sa̱dyaḥ | a̱pasa̍ḥ | ba̱bhū̱vuḥ ||4.33.1||

4.33.2a ya̱dāra̱makra̍nnṛ̱bhava̍ḥ pi̱tṛbhyā̱ṁ pari̍viṣṭī ve̱ṣaṇā̍ da̱ṁsanā̍bhiḥ |
4.33.2c ādidde̱vānā̱mupa̍ sa̱khyamā̍ya̱ndhīrā̍saḥ pu̱ṣṭima̍vahanma̱nāyai̍ ||

ya̱dā | ara̍m | akra̍n | ṛ̱bhava̍ḥ | pi̱tṛ-bhyā̍m | pari̍-viṣṭī | ve̱ṣaṇā̍ | da̱ṁsanā̍bhiḥ |
āt | it | de̱vānā̍m | upa̍ | sa̱khyam | ā̱ya̱n | dhīrā̍saḥ | pu̱ṣṭim | a̱va̱ha̱n | ma̱nāyai̍ ||4.33.2||

4.33.3a puna̱rye ca̱kruḥ pi̱tarā̱ yuvā̍nā̱ sanā̱ yūpe̍va jara̱ṇā śayā̍nā |
4.33.3c te vājo̱ vibhvā̍m̐ ṛ̱bhurindra̍vanto̱ madhu̍psaraso no'vantu ya̱jñam ||

puna̍ḥ | ye | ca̱kruḥ | pi̱tarā̍ | yuvā̍nā | sanā̍ | yūpā̍-iva | ja̱ra̱ṇā | śayā̍nā |
te | vāja̍ḥ | vi-bhvā̍ | ṛ̱bhuḥ | indra̍-vantaḥ | madhu̍-psarasaḥ | na̱ḥ | a̱va̱ntu̱ | ya̱jñam ||4.33.3||

4.33.4a yatsa̱ṁvatsa̍mṛ̱bhavo̱ gāmara̍kṣa̱nyatsa̱ṁvatsa̍mṛ̱bhavo̱ mā api̍ṁśan |
4.33.4c yatsa̱ṁvatsa̱mabha̍ra̱nbhāso̍ asyā̱stābhi̱ḥ śamī̍bhiramṛta̱tvamā̍śuḥ ||

yat | sa̱m-vatsa̍m | ṛ̱bhava̍ḥ | gām | ara̍kṣan | yat | sa̱m-vatsa̍m | ṛ̱bhava̍ḥ | māḥ | api̍ṁśan |
yat | sa̱m-vatsa̍m | abha̍ran | bhāsa̍ḥ | a̱syā̱ḥ | tābhi̍ḥ | śamī̍bhiḥ | a̱mṛ̱ta̱-tvam | ā̱śu̱ḥ ||4.33.4||

4.33.5a jye̱ṣṭha ā̍ha cama̱sā dvā ka̱reti̱ kanī̍yā̱ntrīnkṛ̍ṇavā̱metyā̍ha |
4.33.5c ka̱ni̱ṣṭha ā̍ha ca̱tura̍ska̱reti̱ tvaṣṭa̍ ṛbhava̱statpa̍naya̱dvaco̍ vaḥ ||

jye̱ṣṭhaḥ | ā̱ha̱ | ca̱ma̱sā | dvā | ka̱ra̱ | iti̍ | kanī̍yān | trīn | kṛ̱ṇa̱vā̱ma̱ | iti̍ | ā̱ha̱ |
ka̱ni̱ṣṭhaḥ | ā̱ha̱ | ca̱tura̍ḥ | ka̱ra̱ | iti̍ | tvaṣṭā̍ | ṛ̱bha̱va̱ḥ | tat | pa̱na̱ya̱t | vaca̍ḥ | va̱ḥ ||4.33.5||

4.33.6a sa̱tyamū̍cu̱rnara̍ e̱vā hi ca̱kruranu̍ sva̱dhāmṛ̱bhavo̍ jagmure̱tām |
4.33.6c vi̱bhrāja̍mānām̐ścama̱sām̐ ahe̱vāve̍na̱ttvaṣṭā̍ ca̱turo̍ dadṛ̱śvān ||

sa̱tyam | ū̱cu̱ḥ | nara̍ḥ | e̱va | hi | ca̱kruḥ | anu̍ | sva̱dhām | ṛ̱bhava̍ḥ | ja̱gmu̱ḥ | e̱tām |
vi̱-bhrāja̍mānān | ca̱ma̱sān | ahā̍-iva | ave̍nat | tvaṣṭā̍ | ca̱tura̍ḥ | da̱dṛ̱śvān ||4.33.6||

4.33.7a dvāda̍śa̱ dyūnyadago̍hyasyāti̱thye raṇa̍nnṛ̱bhava̍ḥ sa̱santa̍ḥ |
4.33.7c su̱kṣetrā̍kṛṇva̱nnana̍yanta̱ sindhū̱ndhanvāti̍ṣṭha̱nnoṣa̍dhīrni̱mnamāpa̍ḥ ||

dvāda̍śa | dyūn | yat | ago̍hyasya | ā̱ti̱thye | raṇa̍n | ṛ̱bhava̍ḥ | sa̱santa̍ḥ |
su̱-kṣetrā̍ | a̱kṛ̱ṇva̱n | ana̍yanta | sindhū̍n | dhanva̍ | ā | a̱ti̱ṣṭha̱n | oṣa̍dhīḥ | ni̱mnam | āpa̍ḥ ||4.33.7||

4.33.8a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ nare̱ṣṭhāṁ ye dhe̱nuṁ vi̍śva̱juva̍ṁ vi̱śvarū̍pām |
4.33.8c ta ā ta̍kṣantvṛ̱bhavo̍ ra̱yiṁ na̱ḥ svava̍sa̱ḥ svapa̍saḥ su̱hastā̍ḥ ||

ratha̍m | ye | ca̱kruḥ | su̱-vṛta̍m | na̱re̱-sthām | ye | dhe̱num | vi̱śva̱-juva̍m | vi̱śva-rū̍pām |
te | ā | ta̱kṣa̱ntu̱ | ṛ̱bhava̍ḥ | ra̱yim | na̱ḥ | su̱-ava̍saḥ | su̱-apa̍saḥ | su̱-hastā̍ḥ ||4.33.8||

4.33.9a apo̱ hye̍ṣā̱maju̍ṣanta de̱vā a̱bhi kratvā̱ mana̍sā̱ dīdhyā̍nāḥ |
4.33.9c vājo̍ de̱vānā̍mabhavatsu̱karmendra̍sya ṛbhu̱kṣā varu̍ṇasya̱ vibhvā̍ ||

apa̍ḥ | hi | e̱ṣā̱m | aju̍ṣanta | de̱vāḥ | a̱bhi | kratvā̍ | mana̍sā | dīdhyā̍nāḥ |
vāja̍ḥ | de̱vānā̍m | a̱bha̱va̱t | su̱-karmā̍ | indra̍sya | ṛ̱bhu̱kṣāḥ | varu̍ṇasya | vi-bhvā̍ ||4.33.9||

4.33.10a ye harī̍ me̱dhayo̱kthā mada̍nta̱ indrā̍ya ca̱kruḥ su̱yujā̱ ye aśvā̍ |
4.33.10c te rā̱yaspoṣa̱ṁ dravi̍ṇānya̱sme dha̱tta ṛ̍bhavaḥ kṣema̱yanto̱ na mi̱tram ||

ye | harī̱ iti̍ | me̱dhayā̍ | u̱kthā | mada̍ntaḥ | indrā̍ya | ca̱kruḥ | su̱-yujā̍ | ye | aśvā̍ |
te | rā̱yaḥ | poṣa̍m | dravi̍ṇāni | a̱sme iti̍ | dha̱tta | ṛ̱bha̱va̱ḥ | kṣe̱ma̱-yanta̍ḥ | na | mi̱tram ||4.33.10||

4.33.11a i̱dāhna̍ḥ pī̱timu̱ta vo̱ mada̍ṁ dhu̱rna ṛ̱te śrā̱ntasya̍ sa̱khyāya̍ de̱vāḥ |
4.33.11c te nū̱nama̱sme ṛ̍bhavo̱ vasū̍ni tṛ̱tīye̍ a̱smintsava̍ne dadhāta ||

i̱dā | ahna̍ḥ | pī̱tim | u̱ta | va̱ḥ | mada̍m | dhu̱ḥ | na | ṛ̱te | śrā̱ntasya̍ | sa̱khyāya̍ | de̱vāḥ |
te | nū̱nam | a̱sme iti̍ | ṛ̱bha̱va̱ḥ | vasū̍ni | tṛ̱tīye̍ | a̱smin | sava̍ne | da̱dhā̱ta̱ ||4.33.11||


4.34.1a ṛ̱bhurvibhvā̱ vāja̱ indro̍ no̱ acche̱maṁ ya̱jñaṁ ra̍tna̱dheyopa̍ yāta |
4.34.1c i̱dā hi vo̍ dhi̱ṣaṇā̍ de̱vyahnā̱madhā̍tpī̱tiṁ saṁ madā̍ agmatā vaḥ ||

ṛ̱bhuḥ | vi-bhvā̍ | vāja̍ḥ | indra̍ḥ | na̱ḥ | accha̍ | i̱mam | ya̱jñam | ra̱tna̱-dheyā̍ | upa̍ | yā̱ta̱ |
i̱dā | hi | va̱ḥ | dhi̱ṣaṇā̍ | de̱vī | ahnā̍m | adhā̍t | pī̱tim | sam | madā̍ḥ | a̱gma̱ta̱ | va̱ḥ ||4.34.1||

4.34.2a vi̱dā̱nāso̱ janma̍no vājaratnā u̱ta ṛ̱tubhi̍rṛbhavo mādayadhvam |
4.34.2c saṁ vo̱ madā̱ agma̍ta̱ saṁ pura̍ṁdhiḥ su̱vīrā̍ma̱sme ra̱yimera̍yadhvam ||

vi̱dā̱nāsa̍ḥ | janma̍naḥ | vā̱ja̱-ra̱tnā̱ḥ | u̱ta | ṛ̱tu-bhi̍ḥ | ṛ̱bha̱va̱ḥ | mā̱da̱ya̱dhva̱m |
sam | va̱ḥ | madā̍ḥ | agma̍ta | sam | pura̍m-dhiḥ | su̱-vīrā̍m | a̱sme iti̍ | ra̱yim | ā | ī̱ra̱ya̱dhva̱m ||4.34.2||

4.34.3a a̱yaṁ vo̍ ya̱jña ṛ̍bhavo'kāri̱ yamā ma̍nu̱ṣvatpra̱divo̍ dadhi̱dhve |
4.34.3c pra vo'cchā̍ jujuṣā̱ṇāso̍ asthu̱rabhū̍ta̱ viśve̍ agri̱yota vā̍jāḥ ||

a̱yam | va̱ḥ | ya̱jñaḥ | ṛ̱bha̱va̱ḥ | a̱kā̱ri̱ | yam | ā | ma̱nu̱ṣvat | pra̱-diva̍ḥ | da̱dhi̱dhve |
pra | va̱ḥ | accha̍ | ju̱ju̱ṣā̱ṇāsa̍ḥ | a̱sthu̱ḥ | abhū̍ta | viśve̍ | a̱gri̱yā | u̱ta | vā̱jā̱ḥ ||4.34.3||

4.34.4a abhū̍du vo vidha̱te ra̍tna̱dheya̍mi̱dā na̍ro dā̱śuṣe̱ martyā̍ya |
4.34.4c piba̍ta vājā ṛbhavo da̱de vo̱ mahi̍ tṛ̱tīya̱ṁ sava̍na̱ṁ madā̍ya ||

abhū̍t | ū̱m̐ iti̍ | va̱ḥ | vi̱dha̱te | ra̱tna̱-dheya̍m | i̱dā | na̱ra̱ḥ | dā̱śuṣe̍ | martyā̍ya |
piba̍ta | vā̱jā̱ḥ | ṛ̱bha̱va̱ḥ | da̱de | va̱ḥ | mahi̍ | tṛ̱tīya̍m | sava̍nam | madā̍ya ||4.34.4||

4.34.5a ā vā̍jā yā̱topa̍ na ṛbhukṣā ma̱ho na̍ro̱ dravi̍ṇaso gṛṇā̱nāḥ |
4.34.5c ā va̍ḥ pī̱tayo̍'bhipi̱tve ahnā̍mi̱mā asta̍ṁ nava̱sva̍ iva gman ||

ā | vā̱jā̱ḥ | yā̱ta̱ | upa̍ | na̱ḥ | ṛ̱bhu̱kṣā̱ḥ | ma̱haḥ | na̱ra̱ḥ | dravi̍ṇasaḥ | gṛ̱ṇā̱nāḥ |
ā | va̱ḥ | pī̱taya̍ḥ | a̱bhi̱-pi̱tve | ahnā̍m | i̱māḥ | asta̍m | na̱va̱sva̍ḥ-iva | gma̱n ||4.34.5||

4.34.6a ā na̍pātaḥ śavaso yāta̱nope̱maṁ ya̱jñaṁ nama̍sā hū̱yamā̍nāḥ |
4.34.6c sa̱joṣa̍saḥ sūrayo̱ yasya̍ ca̱ stha madhva̍ḥ pāta ratna̱dhā indra̍vantaḥ ||

ā | na̱pā̱ta̱ḥ | śa̱va̱sa̱ḥ | yā̱ta̱na̱ | upa̍ | i̱mam | ya̱jñam | nama̍sā | hū̱yamā̍nāḥ |
sa̱-joṣa̍saḥ | sū̱ra̱ya̱ḥ | yasya̍ | ca̱ | stha | madhva̍ḥ | pā̱ta̱ | ra̱tna̱-dhāḥ | indra̍-vantaḥ ||4.34.6||

4.34.7a sa̱joṣā̍ indra̱ varu̍ṇena̱ soma̍ṁ sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ |
4.34.7c a̱gre̱pābhi̍rṛtu̱pābhi̍ḥ sa̱joṣā̱ gnāspatnī̍bhī ratna̱dhābhi̍ḥ sa̱joṣā̍ḥ ||

sa̱-joṣā̍ḥ | i̱ndra̱ | varu̍ṇena | soma̍m | sa̱-joṣā̍ḥ | pā̱hi̱ | gi̱rva̱ṇa̱ḥ | ma̱rut-bhi̍ḥ |
a̱gre̱-pābhi̍ḥ | ṛ̱tu̱-pābhi̍ḥ | sa̱-joṣā̍ḥ | gnāḥpatnī̍bhiḥ | ra̱tna̱-dhābhi̍ḥ | sa̱-joṣā̍ḥ ||4.34.7||

4.34.8a sa̱joṣa̍sa ādi̱tyairmā̍dayadhvaṁ sa̱joṣa̍sa ṛbhava̱ḥ parva̍tebhiḥ |
4.34.8c sa̱joṣa̍so̱ daivye̍nā savi̱trā sa̱joṣa̍sa̱ḥ sindhu̍bhī ratna̱dhebhi̍ḥ ||

sa̱-joṣa̍saḥ | ā̱di̱tyaiḥ | mā̱da̱ya̱dhva̱m | sa̱-joṣa̍saḥ | ṛ̱bha̱va̱ḥ | parva̍tebhiḥ |
sa̱-joṣa̍saḥ | daivye̍na | sa̱vi̱trā | sa̱-joṣa̍saḥ | sindhu̍-bhiḥ | ra̱tna̱-dhebhi̍ḥ ||4.34.8||

4.34.9a ye a̱śvinā̱ ye pi̱tarā̱ ya ū̱tī dhe̱nuṁ ta̍ta̱kṣurṛ̱bhavo̱ ye aśvā̍ |
4.34.9c ye aṁsa̍trā̱ ya ṛdha̱groda̍sī̱ ye vibhvo̱ nara̍ḥ svapa̱tyāni̍ ca̱kruḥ ||

ye | a̱śvinā̍ | ye | pi̱tarā̍ | ye | ū̱tī | dhe̱num | ta̱ta̱kṣuḥ | ṛ̱bhava̍ḥ | ye | aśvā̍ |
ye | aṁsa̍trā | ye | ṛdha̍k | roda̍sī̱ iti̍ | ye | vi-bhva̍ḥ | nara̍ḥ | su̱-a̱pa̱tyāni̍ | ca̱kruḥ ||4.34.9||

4.34.10a ye goma̍nta̱ṁ vāja̍vantaṁ su̱vīra̍ṁ ra̱yiṁ dha̱ttha vasu̍mantaṁ puru̱kṣum |
4.34.10c te a̍gre̱pā ṛ̍bhavo mandasā̱nā a̱sme dha̍tta̱ ye ca̍ rā̱tiṁ gṛ̱ṇanti̍ ||

ye | go-ma̍ntam | vāja̍-vantam | su̱-vīra̍m | ra̱yim | dha̱ttha | vasu̍-mantam | pu̱ru̱-kṣum |
te | a̱gre̱-pāḥ | ṛ̱bha̱va̱ḥ | ma̱nda̱sā̱nāḥ | a̱sme iti̍ | dha̱tta̱ | ye | ca̱ | rā̱tim | gṛ̱ṇanti̍ ||4.34.10||

4.34.11a nāpā̍bhūta̱ na vo̍'tītṛṣā̱māni̍ḥśastā ṛbhavo ya̱jñe a̱smin |
4.34.11c samindre̍ṇa̱ mada̍tha̱ saṁ ma̱rudbhi̱ḥ saṁ rāja̍bhī ratna̱dheyā̍ya devāḥ ||

na | apa̍ | a̱bhū̱ta̱ | na | va̱ḥ | a̱tī̱tṛ̱ṣā̱ma̱ | ani̍ḥ-śastāḥ | ṛ̱bha̱va̱ḥ | ya̱jñe | a̱smin |
sam | indre̍ṇa | mada̍tha | sam | ma̱rut-bhi̍ḥ | sam | rāja̍-bhiḥ | ra̱tna̱-dheyā̍ya | de̱vā̱ḥ ||4.34.11||


4.35.1a i̱hopa̍ yāta śavaso napāta̱ḥ saudha̍nvanā ṛbhavo̱ māpa̍ bhūta |
4.35.1c a̱sminhi va̱ḥ sava̍ne ratna̱dheya̱ṁ gama̱ntvindra̱manu̍ vo̱ madā̍saḥ ||

i̱ha | upa̍ | yā̱ta̱ | śa̱va̱sa̱ḥ | na̱pā̱ta̱ḥ | saudha̍nvanāḥ | ṛ̱bha̱va̱ḥ | mā | apa̍ | bhū̱ta̱ |
a̱smin | hi | va̱ḥ | sava̍ne | ra̱tna̱-dheya̍m | gama̍ntu | indra̍m | anu̍ | va̱ḥ | madā̍saḥ ||4.35.1||

4.35.2a āga̍nnṛbhū̱ṇāmi̱ha ra̍tna̱dheya̱mabhū̱tsoma̍sya̱ suṣu̍tasya pī̱tiḥ |
4.35.2c su̱kṛ̱tyayā̱ yatsva̍pa̱syayā̍ ca̱m̐ eka̍ṁ vica̱kra ca̍ma̱saṁ ca̍tu̱rdhā ||

ā | a̱ga̱n | ṛ̱bhū̱ṇām | i̱ha | ra̱tna̱-dheya̍m | abhū̍t | soma̍sya | su-su̍tasya | pī̱tiḥ |
su̱-kṛ̱tyayā̍ | yat | su̱-a̱pa̱syayā̍ | ca̱ | eka̍m | vi̱-ca̱kra | ca̱ma̱sam | ca̱tu̱ḥ-dhā ||4.35.2||

4.35.3a vya̍kṛṇota cama̱saṁ ca̍tu̱rdhā sakhe̱ vi śi̱kṣetya̍bravīta |
4.35.3c athai̍ta vājā a̱mṛta̍sya̱ panthā̍ṁ ga̱ṇaṁ de̱vānā̍mṛbhavaḥ suhastāḥ ||

vi | a̱kṛ̱ṇo̱ta̱ | ca̱ma̱sam | ca̱tu̱ḥ-dhā | sakhe̍ | vi | śi̱kṣa̱ | iti̍ | a̱bra̱vī̱ta̱ |
atha̍ | ai̱ta̱ | vā̱jā̱ḥ | a̱mṛta̍sya | panthā̍m | ga̱ṇam | de̱vānā̍m | ṛ̱bha̱va̱ḥ | su̱-ha̱stā̱ḥ ||4.35.3||

4.35.4a ki̱ṁmaya̍ḥ sviccama̱sa e̱ṣa ā̍sa̱ yaṁ kāvye̍na ca̱turo̍ vica̱kra |
4.35.4c athā̍ sunudhva̱ṁ sava̍na̱ṁ madā̍ya pā̱ta ṛ̍bhavo̱ madhu̍naḥ so̱myasya̍ ||

ki̱m-maya̍ḥ | svi̱t | ca̱ma̱saḥ | e̱ṣaḥ | ā̱sa̱ | yam | kāvye̍na | ca̱tura̍ḥ | vi̱-ca̱kra |
atha̍ | su̱nu̱dhva̱m | sava̍nam | madā̍ya | pā̱ta | ṛ̱bha̱va̱ḥ | madhu̍naḥ | so̱myasya̍ ||4.35.4||

4.35.5a śacyā̍karta pi̱tarā̱ yuvā̍nā̱ śacyā̍karta cama̱saṁ de̍va̱pāna̍m |
4.35.5c śacyā̱ harī̱ dhanu̍tarāvataṣṭendra̱vāhā̍vṛbhavo vājaratnāḥ ||

śacyā̍ | a̱ka̱rta̱ | pi̱tarā̍ | yuvā̍nā | śacyā̍ | a̱ka̱rta̱ | ca̱ma̱sam | de̱va̱-pāna̍m |
śacyā̍ | harī̱ iti̍ | dhanu̍-tarau | a̱ta̱ṣṭa̱ | i̱ndra̱-vāhau̍ | ṛ̱bha̱va̱ḥ | vā̱ja̱-ra̱tnā̱ḥ ||4.35.5||

4.35.6a yo va̍ḥ su̱notya̍bhipi̱tve ahnā̍ṁ tī̱vraṁ vā̍jāsa̱ḥ sava̍na̱ṁ madā̍ya |
4.35.6c tasmai̍ ra̱yimṛ̍bhava̱ḥ sarva̍vīra̱mā ta̍kṣata vṛṣaṇo mandasā̱nāḥ ||

yaḥ | va̱ḥ | su̱noti̍ | a̱bhi̱-pi̱tve | ahnā̍m | tī̱vram | vā̱jā̱sa̱ḥ | sava̍nam | madā̍ya |
tasmai̍ | ra̱yim | ṛ̱bha̱va̱ḥ | sarva̍-vīram | ā | ta̱kṣa̱ta̱ | vṛ̱ṣa̱ṇa̱ḥ | ma̱nda̱sā̱nāḥ ||4.35.6||

4.35.7a prā̱taḥ su̱tama̍pibo haryaśva̱ mādhya̍ṁdina̱ṁ sava̍na̱ṁ keva̍laṁ te |
4.35.7c samṛ̱bhubhi̍ḥ pibasva ratna̱dhebhi̱ḥ sakhī̱m̐ryām̐ i̍ndra cakṛ̱ṣe su̍kṛ̱tyā ||

prā̱tariti̍ | su̱tam | a̱pi̱ba̱ḥ | ha̱ri̱-a̱śva̱ | mādhya̍ṁdinam | sava̍nam | keva̍lam | te̱ |
sam | ṛ̱bhu-bhi̍ḥ | pi̱ba̱sva̱ | ra̱tna̱-dhebhi̍ḥ | sakhī̍n | yān | i̱ndra̱ | ca̱kṛ̱ṣe | su̱-kṛ̱tyā ||4.35.7||

4.35.8a ye de̱vāso̱ abha̍vatā sukṛ̱tyā śye̱nā i̱vedadhi̍ di̱vi ni̍ṣe̱da |
4.35.8c te ratna̍ṁ dhāta śavaso napāta̱ḥ saudha̍nvanā̱ abha̍vatā̱mṛtā̍saḥ ||

ye | de̱vāsa̍ḥ | abha̍vata | su̱-kṛ̱tyā | śye̱nāḥ-i̍va | it | adhi̍ | di̱vi | ni̱-se̱da |
te | ratna̍m | dhā̱ta̱ | śa̱va̱sa̱ḥ | na̱pā̱ta̱ḥ | saudha̍nvanāḥ | abha̍vata | a̱mṛtā̍saḥ ||4.35.8||

4.35.9a yattṛ̱tīya̱ṁ sava̍naṁ ratna̱dheya̱makṛ̍ṇudhvaṁ svapa̱syā su̍hastāḥ |
4.35.9c tadṛ̍bhava̱ḥ pari̍ṣiktaṁ va e̱tatsaṁ made̍bhirindri̱yebhi̍ḥ pibadhvam ||

yat | tṛ̱tīya̍m | sava̍nam | ra̱tna̱-dheya̍m | akṛ̍ṇudhvam | su̱-a̱pa̱syā | su̱-ha̱stā̱ḥ |
tat | ṛ̱bha̱va̱ḥ | pari̍-siktam | va̱ḥ | e̱tat | sam | made̍bhiḥ | i̱ndri̱yebhi̍ḥ | pi̱ba̱dhva̱m ||4.35.9||


4.36.1a a̱na̱śvo jā̱to a̍nabhī̱śuru̱kthyo̱3̱̍ ratha̍strica̱kraḥ pari̍ vartate̱ raja̍ḥ |
4.36.1c ma̱hattadvo̍ de̱vya̍sya pra̱vāca̍na̱ṁ dyāmṛ̍bhavaḥ pṛthi̱vīṁ yacca̱ puṣya̍tha ||

a̱na̱śvaḥ | jā̱taḥ | a̱na̱bhī̱śuḥ | u̱kthya̍ḥ | ratha̍ḥ | tri̱-ca̱kraḥ | pari̍ | va̱rta̱te̱ | raja̍ḥ |
ma̱hat | tat | va̱ḥ | de̱vya̍sya | pra̱-vāca̍nam | dyām | ṛ̱bha̱va̱ḥ | pṛ̱thi̱vīm | yat | ca̱ | puṣya̍tha ||4.36.1||

4.36.2a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ su̱ceta̱so'vi̍hvaranta̱ṁ mana̍sa̱spari̱ dhyayā̍ |
4.36.2c tām̐ ū̱ nva1̱̍sya sava̍nasya pī̱taya̱ ā vo̍ vājā ṛbhavo vedayāmasi ||

ratha̍m | ye | ca̱kruḥ | su̱-vṛta̍m | su̱-ceta̍saḥ | avi̍-hvarantam | mana̍saḥ | pari̍ | dhyayā̍ |
tān | ū̱m̐ iti̍ | nu | a̱sya | sava̍nasya | pī̱taye̍ | ā | va̱ḥ | vā̱jā̱ḥ | ṛ̱bha̱va̱ḥ | ve̱da̱yā̱ma̱si̱ ||4.36.2||

4.36.3a tadvo̍ vājā ṛbhavaḥ supravāca̱naṁ de̱veṣu̍ vibhvo abhavanmahitva̱nam |
4.36.3c jivrī̱ yatsantā̍ pi̱tarā̍ sanā̱jurā̱ puna̱ryuvā̍nā ca̱rathā̍ya̱ takṣa̍tha ||

tat | va̱ḥ | vā̱jā̱ḥ | ṛ̱bha̱va̱ḥ | su̱-pra̱vā̱ca̱nam | de̱veṣu̍ | vi̱-bhva̱ḥ | a̱bha̱va̱t | ma̱hi̱-tva̱nam |
jivrī̱ iti̍ | yat | santā̍ | pi̱tarā̍ | sa̱nā̱-jurā̍ | puna̍ḥ | yuvā̍nā | ca̱rathā̍ya | takṣa̍tha ||4.36.3||

4.36.4a eka̱ṁ vi ca̍kra cama̱saṁ catu̍rvaya̱ṁ niścarma̍ṇo̱ gāma̍riṇīta dhī̱tibhi̍ḥ |
4.36.4c athā̍ de̱veṣva̍mṛta̱tvamā̍naśa śru̱ṣṭī vā̍jā ṛbhava̱stadva̍ u̱kthya̍m ||

eka̍m | vi | ca̱kra̱ | ca̱ma̱sam | catu̍ḥ-vayam | niḥ | carma̍ṇaḥ | gām | a̱ri̱ṇī̱ta̱ | dhī̱ti-bhi̍ḥ |
atha̍ | de̱veṣu̍ | a̱mṛ̱ta̱-tvam | ā̱na̱śa̱ | śru̱ṣṭī | vā̱jā̱ḥ | ṛ̱bha̱va̱ḥ | tat | va̱ḥ | u̱kthya̍m ||4.36.4||

4.36.5a ṛ̱bhu̱to ra̱yiḥ pra̍tha̱maśra̍vastamo̱ vāja̍śrutāso̱ yamajī̍jana̱nnara̍ḥ |
4.36.5c vi̱bhva̱ta̱ṣṭo vi̱dathe̍ṣu pra̱vācyo̱ yaṁ de̍vā̱so'va̍thā̱ sa vica̍rṣaṇiḥ ||

ṛ̱bhu̱taḥ | ra̱yiḥ | pra̱tha̱maśra̍vaḥ-tamaḥ | vāja̍-śrutāsaḥ | yam | ajī̍janan | nara̍ḥ |
vi̱bhva̱-ta̱ṣṭaḥ | vi̱dathe̍ṣu | pra̱-vācya̍ḥ | yam | de̱vā̱saḥ | ava̍tha | saḥ | vi-ca̍rṣaṇiḥ ||4.36.5||

4.36.6a sa vā̱jyarvā̱ sa ṛṣi̍rvaca̱syayā̱ sa śūro̱ astā̱ pṛta̍nāsu du̱ṣṭara̍ḥ |
4.36.6c sa rā̱yaspoṣa̱ṁ sa su̱vīrya̍ṁ dadhe̱ yaṁ vājo̱ vibhvā̍m̐ ṛ̱bhavo̱ yamāvi̍ṣuḥ ||

saḥ | vā̱jī | arvā̍ | saḥ | ṛṣi̍ḥ | va̱ca̱syayā̍ | saḥ | śūra̍ḥ | astā̍ | pṛta̍nāsu | du̱stara̍ḥ |
saḥ | rā̱yaḥ | poṣa̍m | saḥ | su̱-vīrya̍m | da̱dhe̱ | yam | vāja̍ḥ | vi-bhvā̍ | ṛ̱bhava̍ḥ | yam | āvi̍ṣuḥ ||4.36.6||

4.36.7a śreṣṭha̍ṁ va̱ḥ peśo̱ adhi̍ dhāyi darśa̱taṁ stomo̍ vājā ṛbhava̱staṁ ju̍juṣṭana |
4.36.7c dhīrā̍so̱ hi ṣṭhā ka̱vayo̍ vipa̱ścita̱stānva̍ e̱nā brahma̱ṇā ve̍dayāmasi ||

śreṣṭha̍m | va̱ḥ | peśa̍ḥ | adhi̍ | dhā̱yi̱ | da̱rśa̱tam | stoma̍ḥ | vā̱jā̱ḥ | ṛ̱bha̱va̱ḥ | tam | ju̱ju̱ṣṭa̱na̱ |
dhīrā̍saḥ | hi | stha | ka̱vaya̍ḥ | vi̱pa̱ḥ-cita̍ḥ | tān | va̱ḥ | e̱nā | brahma̍ṇā | ā | ve̱da̱yā̱ma̱si̱ ||4.36.7||

4.36.8a yū̱yama̱smabhya̍ṁ dhi̱ṣaṇā̍bhya̱spari̍ vi̱dvāṁso̱ viśvā̱ naryā̍ṇi̱ bhoja̍nā |
4.36.8c dyu̱manta̱ṁ vāja̱ṁ vṛṣa̍śuṣmamutta̱mamā no̍ ra̱yimṛ̍bhavastakṣa̱tā vaya̍ḥ ||

yū̱yam | a̱smabhya̍m | dhi̱ṣaṇā̍bhyaḥ | pari̍ | vi̱dvāṁsa̍ḥ | viśvā̍ | naryā̍ṇi | bhoja̍nā |
dyu̱-manta̍m | vāja̍m | vṛṣa̍-śuṣmam | u̱t-ta̱mam | ā | na̱ḥ | ra̱yim | ṛ̱bha̱va̱ḥ | ta̱kṣa̱ta̱ | ā | vaya̍ḥ ||4.36.8||

4.36.9a i̱ha pra̱jāmi̱ha ra̱yiṁ rarā̍ṇā i̱ha śravo̍ vī̱rava̍ttakṣatā naḥ |
4.36.9c yena̍ va̱yaṁ ci̱taye̱mātya̱nyāntaṁ vāja̍ṁ ci̱tramṛ̍bhavo dadā naḥ ||

i̱ha | pra̱-jām | i̱ha | ra̱yim | rarā̍ṇāḥ | i̱ha | śrava̍ḥ | vī̱ra-va̍t | ta̱kṣa̱ta̱ | na̱ḥ |
yena̍ | va̱yam | ci̱taye̍ma | ati̍ | a̱nyān | tam | vāja̍m | ci̱tram | ṛ̱bha̱va̱ḥ | da̱da̱ | na̱ḥ ||4.36.9||


4.37.1a upa̍ no vājā adhva̱ramṛ̍bhukṣā̱ devā̍ yā̱ta pa̱thibhi̍rdeva̱yānai̍ḥ |
4.37.1c yathā̍ ya̱jñaṁ manu̍ṣo vi̱kṣvā̱3̱̍su da̍dhi̱dhve ra̍ṇvāḥ su̱dine̱ṣvahnā̍m ||

upa̍ | na̱ḥ | vā̱jā̱ḥ | a̱dhva̱ram | ṛ̱bhu̱kṣā̱ḥ | devā̍ḥ | yā̱ta | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ |
yathā̍ | ya̱jñam | manu̍ṣaḥ | vi̱kṣu | ā̱su | da̱dhi̱dhve | ra̱ṇvā̱ḥ | su̱-dine̍ṣu | ahnā̍m ||4.37.1||

4.37.2a te vo̍ hṛ̱de mana̍se santu ya̱jñā juṣṭā̍so a̱dya ghṛ̱tani̍rṇijo guḥ |
4.37.2c pra va̍ḥ su̱tāso̍ harayanta pū̱rṇāḥ kratve̱ dakṣā̍ya harṣayanta pī̱tāḥ ||

te | va̱ḥ | hṛ̱de | mana̍se | sa̱ntu̱ | ya̱jñāḥ | juṣṭā̍saḥ | a̱dya | ghṛ̱ta-ni̍rnijaḥ | gu̱ḥ |
pra | va̱ḥ | su̱tāsa̍ḥ | ha̱ra̱ya̱nta̱ | pū̱rṇāḥ | kratve̍ | dakṣā̍ya | ha̱rṣa̱ya̱nta̱ | pī̱tāḥ ||4.37.2||

4.37.3a tryu̱dā̱yaṁ de̱vahi̍ta̱ṁ yathā̍ va̱ḥ stomo̍ vājā ṛbhukṣaṇo da̱de va̍ḥ |
4.37.3c ju̱hve ma̍nu̱ṣvadupa̍rāsu vi̱kṣu yu̱ṣme sacā̍ bṛ̱haddi̍veṣu̱ soma̍m ||

tri̱-u̱dā̱yam | de̱va-hi̍tam | yathā̍ | va̱ḥ | stoma̍ḥ | vā̱jā̱ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | da̱de | va̱ḥ |
ju̱hve | ma̱nu̱ṣvat | upa̍rāsu | vi̱kṣu | yu̱ṣme iti̍ | sacā̍ | bṛ̱hat-di̍veṣu | soma̍m ||4.37.3||

4.37.4a pīvo̍aśvāḥ śu̱cadra̍thā̱ hi bhū̱tāya̍ḥśiprā vājinaḥ suni̱ṣkāḥ |
4.37.4c indra̍sya sūno śavaso napā̱to'nu̍ vaścetyagri̱yaṁ madā̍ya ||

pīva̍ḥ-aśvāḥ | śu̱cat-ra̍thāḥ | hi | bhū̱ta | āya̍ḥ-śiprāḥ | vā̱ji̱na̱ḥ | su̱-ni̱ṣkāḥ |
indra̍sya | sū̱no̱ iti̍ | śa̱va̱sa̱ḥ | na̱pā̱ta̱ḥ | anu̍ | va̱ḥ | ce̱ti̱ | a̱gri̱yam | madā̍ya ||4.37.4||

4.37.5a ṛ̱bhumṛ̍bhukṣaṇo ra̱yiṁ vāje̍ vā̱jinta̍ma̱ṁ yuja̍m |
4.37.5c indra̍svantaṁ havāmahe sadā̱sāta̍mama̱śvina̍m ||

ṛ̱bhum | ṛ̱bhu̱kṣa̱ṇa̱ḥ | ra̱yim | vāje̍ | vā̱jin-ta̍mam | yuja̍m |
indra̍svantam | ha̱vā̱ma̱he̱ | sa̱dā̱-sāta̍mam | a̱śvina̍m ||4.37.5||

4.37.6a sedṛ̍bhavo̱ yamava̍tha yū̱yamindra̍śca̱ martya̍m |
4.37.6c sa dhī̱bhira̍stu̱ sani̍tā me̱dhasā̍tā̱ so arva̍tā ||

saḥ | it | ṛ̱bha̱va̱ḥ | yam | ava̍tha | yū̱yam | indra̍ḥ | ca̱ | martya̍m |
saḥ | dhī̱bhiḥ | a̱stu̱ | sani̍tā | me̱dha-sā̍tā | saḥ | arva̍tā ||4.37.6||

4.37.7a vi no̍ vājā ṛbhukṣaṇaḥ pa̱thaści̍tana̱ yaṣṭa̍ve |
4.37.7c a̱smabhya̍ṁ sūrayaḥ stu̱tā viśvā̱ āśā̍starī̱ṣaṇi̍ ||

vi | na̱ḥ | vā̱jā̱ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | pa̱thaḥ | ci̱ta̱na̱ | yaṣṭa̍ve |
a̱smabhya̍m | sū̱ra̱ya̱ḥ | stu̱tāḥ | viśvā̍ḥ | āśā̍ḥ | ta̱rī̱ṣaṇi̍ ||4.37.7||

4.37.8a taṁ no̍ vājā ṛbhukṣaṇa̱ indra̱ nāsa̍tyā ra̱yim |
4.37.8c samaśva̍ṁ carṣa̱ṇibhya̱ ā pu̱ru śa̍sta ma̱ghatta̍ye ||

tam | na̱ḥ | vā̱jā̱ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | indra̍ | nāsa̍tyā | ra̱yim |
sam | aśva̍m | ca̱rṣa̱ṇi-bhya̍ḥ | ā | pu̱ru | śa̱sta̱ | ma̱ghatta̍ye ||4.37.8||


4.38.1a u̱to hi vā̍ṁ dā̱trā santi̱ pūrvā̱ yā pū̱rubhya̍stra̱sada̍syurnito̱śe |
4.38.1c kṣe̱trā̱sāṁ da̍dathururvarā̱sāṁ gha̱naṁ dasyu̍bhyo a̱bhibhū̍timu̱gram ||

u̱to iti̍ | hi | vā̱m | dā̱trā | santi̍ | pūrvā̍ | yā | pū̱ru-bhya̍ḥ | tra̱sada̍syuḥ | ni̱-to̱śe |
kṣe̱tra̱-sām | da̱da̱thu̱ḥ | u̱rva̱rā̱-sām | gha̱nam | dasyu̍-bhyaḥ | a̱bhi-bhū̍tim | u̱gram ||4.38.1||

4.38.2a u̱ta vā̱jina̍ṁ puruni̱ṣṣidhvā̍naṁ dadhi̱krāmu̍ dadathurvi̱śvakṛ̍ṣṭim |
4.38.2c ṛ̱ji̱pyaṁ śye̱naṁ pru̍ṣi̱tapsu̍mā̱śuṁ ca̱rkṛtya̍ma̱ryo nṛ̱pati̱ṁ na śūra̍m ||

u̱ta | vā̱jina̍m | pu̱ru̱ni̱ḥ-sidhvā̍nam | da̱dhi̱-krām | ū̱m̐ iti̍ | da̱da̱thu̱ḥ | vi̱śva-kṛ̍ṣṭim |
ṛ̱ji̱pyam | śye̱nam | pru̱ṣi̱ta-psu̍m | ā̱śum | ca̱rkṛtya̍m | a̱ryaḥ | nṛ̱-pati̍m | na | śūra̍m ||4.38.2||

4.38.3a yaṁ sī̱manu̍ pra̱vate̍va̱ drava̍nta̱ṁ viśva̍ḥ pū̱rurmada̍ti̱ harṣa̍māṇaḥ |
4.38.3c pa̱ḍbhirgṛdhya̍ntaṁ medha̱yuṁ na śūra̍ṁ ratha̱tura̱ṁ vāta̍miva̱ dhraja̍ntam ||

yam | sī̱m | anu̍ | pra̱vatā̍-iva | drava̍ntam | viśva̍ḥ | pū̱ruḥ | mada̍ti | harṣa̍māṇaḥ |
pa̱ṭ-bhiḥ | gṛdhya̍ntam | me̱dha̱-yum | na | śūra̍m | ra̱tha̱-tura̍m | vāta̍m-iva | dhraja̍ntam ||4.38.3||

4.38.4a yaḥ smā̍rundhā̱no gadhyā̍ sa̱matsu̱ sanu̍tara̱ścara̍ti̱ goṣu̱ gaccha̍n |
4.38.4c ā̱virṛ̍jīko vi̱dathā̍ ni̱cikya̍tti̱ro a̍ra̱tiṁ paryāpa̍ ā̱yoḥ ||

yaḥ | sma̱ | ā̱-ru̱ndhā̱naḥ | gadhyā̍ | sa̱mat-su̍ | sanu̍-taraḥ | cara̍ti | goṣu̍ | gaccha̍n |
ā̱viḥ-ṛ̍jīkaḥ | vi̱dathā̍ | ni̱-cikya̍t | ti̱raḥ | a̱ra̱tim | pari̍ | āpa̍ḥ | ā̱yoḥ ||4.38.4||

4.38.5a u̱ta smai̍naṁ vastra̱mathi̱ṁ na tā̱yumanu̍ krośanti kṣi̱tayo̱ bhare̍ṣu |
4.38.5c nī̱cāya̍māna̱ṁ jasu̍ri̱ṁ na śye̱naṁ śrava̱ścācchā̍ paśu̱macca̍ yū̱tham ||

u̱ta | sma̱ | e̱na̱m | va̱stra̱-mathi̍m | na | tā̱yum | anu̍ | kro̱śa̱nti̱ | kṣi̱taya̍ḥ | bhare̍ṣu |
nī̱cā | aya̍mānam | jasu̍rim | na | śye̱nam | śrava̍ḥ | ca̱ | accha̍ | pa̱śu̱-mat | ca̱ | yū̱tham ||4.38.5||

4.38.6a u̱ta smā̍su pratha̱maḥ sa̍ri̱ṣyanni ve̍veti̱ śreṇi̍bhī̱ rathā̍nām |
4.38.6c sraja̍ṁ kṛṇvā̱no janyo̱ na śubhvā̍ re̱ṇuṁ reri̍hatki̱raṇa̍ṁ dada̱śvān ||

u̱ta | sma̱ | ā̱su | pra̱tha̱maḥ | sa̱ri̱ṣyan | ni | ve̱ve̱ti̱ | śreṇi̍-bhiḥ | rathā̍nām |
sraja̍m | kṛ̱ṇvā̱naḥ | janya̍ḥ | na | śubhvā̍ | re̱ṇum | reri̍hat | ki̱raṇa̍m | da̱da̱śvān ||4.38.6||

4.38.7a u̱ta sya vā̱jī sahu̍rirṛ̱tāvā̱ śuśrū̍ṣamāṇasta̱nvā̍ sama̱rye |
4.38.7c tura̍ṁ ya̱tīṣu̍ tu̱raya̍nnṛji̱pyo'dhi̍ bhru̱voḥ ki̍rate re̱ṇumṛ̱ñjan ||

u̱ta | syaḥ | vā̱jī | sahu̍riḥ | ṛ̱ta-vā̍ | śuśrū̍ṣamāṇaḥ | ta̱nvā̍ | sa̱-ma̱rye |
tura̍m | ya̱tīṣu̍ | tu̱raya̍n | ṛ̱ji̱pyaḥ | adhi̍ | bhru̱voḥ | ki̱ra̱te̱ | re̱ṇum | ṛ̱ñjan ||4.38.7||

4.38.8a u̱ta smā̍sya tanya̱tori̍va̱ dyorṛ̍ghāya̱to a̍bhi̱yujo̍ bhayante |
4.38.8c ya̱dā sa̱hasra̍ma̱bhi ṣī̱mayo̍dhīddu̱rvartu̍ḥ smā bhavati bhī̱ma ṛ̱ñjan ||

u̱ta | sma̱ | a̱sya̱ | ta̱nya̱toḥ-i̍va | dyoḥ | ṛ̱ghā̱ya̱taḥ | a̱bhi̱-yuja̍ḥ | bha̱ya̱nte̱ |
ya̱dā | sa̱hasra̍m | a̱bhi | sī̱m | ayo̍dhīt | du̱ḥ-vartu̍ḥ | sma̱ | bha̱va̱ti̱ | bhī̱maḥ | ṛ̱ñjan ||4.38.8||

4.38.9a u̱ta smā̍sya panayanti̱ janā̍ jū̱tiṁ kṛ̍ṣṭi̱pro a̱bhibhū̍timā̱śoḥ |
4.38.9c u̱taina̍māhuḥ sami̱the vi̱yanta̱ḥ parā̍ dadhi̱krā a̍saratsa̱hasrai̍ḥ ||

u̱ta | sma̱ | a̱sya̱ | pa̱na̱ya̱nti̱ | janā̍ḥ | jū̱tim | kṛ̱ṣṭi̱-praḥ | a̱bhi-bhū̍tim | ā̱śoḥ |
u̱ta | e̱na̱m | ā̱hu̱ḥ | sa̱m-i̱the | vi̱-yanta̍ḥ | parā̍ | da̱dhi̱-krāḥ | a̱sa̱ra̱t | sa̱hasrai̍ḥ ||4.38.9||

4.38.10a ā da̍dhi̱krāḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pasta̍tāna |
4.38.10c sa̱ha̱sra̱sāḥ śa̍ta̱sā vā̱jyarvā̍ pṛ̱ṇaktu̱ madhvā̱ sami̱mā vacā̍ṁsi ||

ā | da̱dhi̱-krāḥ | śava̍sā | pañca̍ | kṛ̱ṣṭīḥ | sūrya̍ḥ-iva | jyoti̍ṣā | a̱paḥ | ta̱tā̱na̱ |
sa̱ha̱sra̱-sāḥ | śa̱ta̱-sāḥ | vā̱jī | arvā̍ | pṛ̱ṇaktu̍ | madhvā̍ | sam | i̱mā | vacā̍ṁsi ||4.38.10||


4.39.1a ā̱śuṁ da̍dhi̱krāṁ tamu̱ nu ṣṭa̍vāma di̱vaspṛ̍thi̱vyā u̱ta ca̍rkirāma |
4.39.1c u̱cchantī̱rmāmu̱ṣasa̍ḥ sūdaya̱ntvati̱ viśvā̍ni duri̱tāni̍ parṣan ||

ā̱śum | da̱dhi̱-krām | tam | ū̱m̐ iti̍ | nu | sta̱vā̱ma̱ | di̱vaḥ | pṛ̱thi̱vyāḥ | u̱ta | ca̱rki̱rā̱ma̱ |
u̱cchantī̍ḥ | mām | u̱ṣasa̍ḥ | sū̱da̱ya̱ntu̱ | ati̍ | viśvā̍ni | du̱ḥ-i̱tāni̍ | pa̱rṣa̱n ||4.39.1||

4.39.2a ma̱haśca̍rka̱rmyarva̍taḥ kratu̱prā da̍dhi̱krāvṇa̍ḥ puru̱vāra̍sya̱ vṛṣṇa̍ḥ |
4.39.2c yaṁ pū̱rubhyo̍ dīdi̱vāṁsa̱ṁ nāgniṁ da̱dathu̍rmitrāvaruṇā̱ tatu̍rim ||

ma̱haḥ | ca̱rka̱rmi̱ | arva̍taḥ | kra̱tu̱-prāḥ | da̱dhi̱-krāvṇa̍ḥ | pu̱ru̱-vāra̍sya | vṛṣṇa̍ḥ |
yam | pū̱ru-bhya̍ḥ | dī̱di̱-vāṁsa̍m | na | a̱gnim | da̱dathu̍ḥ | mi̱trā̱va̱ru̱ṇā̱ | tatu̍rim ||4.39.2||

4.39.3a yo aśva̍sya dadhi̱krāvṇo̱ akā̍rī̱tsami̍ddhe a̱gnā u̱ṣaso̱ vyu̍ṣṭau |
4.39.3c anā̍gasa̱ṁ tamadi̍tiḥ kṛṇotu̱ sa mi̱treṇa̱ varu̍ṇenā sa̱joṣā̍ḥ ||

yaḥ | aśva̍sya | da̱dhi̱-krāvṇa̍ḥ | akā̍rīt | sam-i̍ddhe | a̱gnau | u̱ṣasa̍ḥ | vi-u̍ṣṭau |
anā̍gasam | tam | adi̍tiḥ | kṛ̱ṇo̱tu̱ | saḥ | mi̱treṇa̍ | varu̍ṇena | sa̱-joṣā̍ḥ ||4.39.3||

4.39.4a da̱dhi̱krāvṇa̍ i̱ṣa ū̱rjo ma̱ho yadama̍nmahi ma̱rutā̱ṁ nāma̍ bha̱dram |
4.39.4c sva̱staye̱ varu̍ṇaṁ mi̱trama̱gniṁ havā̍maha̱ indra̱ṁ vajra̍bāhum ||

da̱dhi̱-krāvṇa̍ḥ | i̱ṣaḥ | ū̱rjaḥ | ma̱haḥ | yat | ama̍nmahi | ma̱rutā̍m | nāma̍ | bha̱dram |
sva̱staye̍ | varu̍ṇam | mi̱tram | a̱gnim | havā̍mahe | indra̍m | vajra̍-bāhum ||4.39.4||

4.39.5a indra̍mi̱vedu̱bhaye̱ vi hva̍yanta u̱dīrā̍ṇā ya̱jñamu̍papra̱yanta̍ḥ |
4.39.5c da̱dhi̱krāmu̱ sūda̍na̱ṁ martyā̍ya da̱dathu̍rmitrāvaruṇā no̱ aśva̍m ||

indra̍m-iva | it | u̱bhaye̍ | vi | hva̱ya̱nte̱ | u̱t-īrā̍ṇāḥ | ya̱jñam | u̱pa̱-pra̱yanta̍ḥ |
da̱dhi̱-krām | ū̱m̐ iti̍ | sūda̍nam | martyā̍ya | da̱dathu̍ḥ | mi̱trā̱va̱ru̱ṇā̱ | na̱ḥ | aśva̍m ||4.39.5||

4.39.6a da̱dhi̱krāvṇo̍ akāriṣaṁ ji̱ṣṇoraśva̍sya vā̱jina̍ḥ |
4.39.6c su̱ra̱bhi no̱ mukhā̍ kara̱tpra ṇa̱ āyū̍ṁṣi tāriṣat ||

da̱dhi̱-krāvṇa̍ḥ | a̱kā̱ri̱ṣa̱m | ji̱ṣṇoḥ | aśva̍sya | vā̱jina̍ḥ |
su̱ra̱bhi | na̱ḥ | mukhā̍ | ka̱ra̱t | pra | na̱ḥ | āyū̍ṁṣi | tā̱ri̱ṣa̱t ||4.39.6||


4.40.1a da̱dhi̱krāvṇa̱ idu̱ nu ca̍rkirāma̱ viśvā̱ inmāmu̱ṣasa̍ḥ sūdayantu |
4.40.1c a̱pāma̱gneru̱ṣasa̱ḥ sūrya̍sya̱ bṛha̱spate̍rāṅgira̱sasya̍ ji̱ṣṇoḥ ||

da̱dhi̱-krāvṇa̍ḥ | it | ū̱m̐ iti̍ | nu | cā̱rki̱rā̱ma̱ | viśvā̍ḥ | it | mām | u̱ṣasa̍ḥ | sū̱da̱ya̱ntu̱ |
a̱pām | a̱gneḥ | u̱ṣasa̍ḥ | sūrya̍sya | bṛha̱spate̍ḥ | ā̱ṅgi̱ra̱sasya̍ | ji̱ṣṇoḥ ||4.40.1||

4.40.2a satvā̍ bhari̱ṣo ga̍vi̱ṣo du̍vanya̱sacchra̍va̱syādi̱ṣa u̱ṣasa̍sturaṇya̱sat |
4.40.2c sa̱tyo dra̱vo dra̍va̱raḥ pa̍taṁga̱ro da̍dhi̱krāveṣa̱mūrja̱ṁ sva̍rjanat ||

satvā̍ | bha̱ri̱ṣaḥ | go̱-i̱ṣaḥ | du̱va̱nya̱-sat | śra̱va̱syāt | i̱ṣaḥ | u̱ṣasa̍ḥ | tu̱ra̱ṇya̱-sat |
sa̱tyaḥ | dra̱vaḥ | dra̱va̱raḥ | pa̱ta̱ṅga̱raḥ | da̱dhi̱-krāvā̍ | iṣa̍m | ūrja̍m | sva̍ḥ | ja̱na̱t ||4.40.2||

4.40.3a u̱ta smā̍sya̱ drava̍tasturaṇya̱taḥ pa̱rṇaṁ na veranu̍ vāti praga̱rdhina̍ḥ |
4.40.3c śye̱nasye̍va̱ dhraja̍to aṅka̱saṁ pari̍ dadhi̱krāvṇa̍ḥ sa̱horjā tari̍trataḥ ||

u̱ta | sma̱ | a̱sya̱ | drava̍taḥ | tu̱ra̱ṇya̱taḥ | pa̱rṇam | na | veḥ | anu̍ | vā̱ti̱ | pra̱-ga̱rdhina̍ḥ |
śye̱nasya̍-iva | dhraja̍taḥ | a̱ṅka̱sam | pari̍ | da̱dhi̱-krāvṇa̍ḥ | sa̱ha | ū̱rjā | tari̍trataḥ ||4.40.3||

4.40.4a u̱ta sya vā̱jī kṣi̍pa̱ṇiṁ tu̍raṇyati grī̱vāyā̍ṁ ba̱ddho a̍pika̱kṣa ā̱sani̍ |
4.40.4c kratu̍ṁ dadhi̱krā anu̍ sa̱ṁtavī̍tvatpa̱thāmaṅkā̱ṁsyanvā̱panī̍phaṇat ||

u̱ta | syaḥ | vā̱jī | kṣi̱pa̱ṇim | tu̱ra̱ṇya̱ti̱ | grī̱vāyā̍m | ba̱ddhaḥ | a̱pi̱-ka̱kṣe | ā̱sani̍ |
kratu̍m | da̱dhi̱-krāḥ | anu̍ | sa̱m-tavī̍tvat | pa̱thām | aṅkā̍ṁsi | anu̍ | ā̱-panī̍phaṇat ||4.40.4||

4.40.5a ha̱ṁsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
4.40.5c nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱tam ||

ha̱ṁsaḥ | śu̱ci̱-sat | vasu̍ḥ | a̱nta̱ri̱kṣa̱-sat | hotā̍ | ve̱di̱-sat | ati̍thiḥ | du̱ro̱ṇa̱-sat |
nṛ̱-sat | va̱ra̱-sat | ṛ̱ta̱-sat | vyo̱ma̱-sat | a̱p-jāḥ | go̱-jāḥ | ṛ̱ta̱-jāḥ | a̱dri̱-jāḥ | ṛ̱tam ||4.40.5||


4.41.1a indrā̱ ko vā̍ṁ varuṇā su̱mnamā̍pa̱ stomo̍ ha̱viṣmā̍m̐ a̱mṛto̱ na hotā̍ |
4.41.1c yo vā̍ṁ hṛ̱di kratu̍mām̐ a̱smadu̱ktaḥ pa̱sparśa̍dindrāvaruṇā̱ nama̍svān ||

indrā̍ | kaḥ | vā̱m | va̱ru̱ṇā̱ | su̱mnam | ā̱pa̱ | stoma̍ḥ | ha̱viṣmā̍n | a̱mṛta̍ḥ | na | hotā̍ |
yaḥ | vā̱m | hṛ̱di | kratu̍-mān | a̱smat | u̱ktaḥ | pa̱sparśa̍t | i̱ndrā̱va̱ru̱ṇā̱ | nama̍svān ||4.41.1||

4.41.2a indrā̍ ha̱ yo varu̍ṇā ca̱kra ā̱pī de̱vau marta̍ḥ sa̱khyāya̱ praya̍svān |
4.41.2c sa ha̍nti vṛ̱trā sa̍mi̱theṣu̱ śatrū̱navo̍bhirvā ma̱hadbhi̱ḥ sa pra śṛ̍ṇve ||

indrā̍ | ha̱ | yaḥ | varu̍ṇā | ca̱kre | ā̱pī iti̍ | de̱vau | marta̍ḥ | sa̱khyāya̍ | praya̍svān |
saḥ | ha̱nti̱ | vṛ̱trā | sa̱m-i̱theṣu̍ | śatrū̍n | ava̍ḥ-bhiḥ | vā̱ | ma̱hat-bhi̍ḥ | saḥ | pra | śṛ̱ṇve̱ ||4.41.2||

4.41.3a indrā̍ ha̱ ratna̱ṁ varu̍ṇā̱ dheṣṭhe̱tthā nṛbhya̍ḥ śaśamā̱nebhya̱stā |
4.41.3c yadī̱ sakhā̍yā sa̱khyāya̱ somai̍ḥ su̱tebhi̍ḥ supra̱yasā̍ mā̱dayai̍te ||

indrā̍ | ha̱ | ratna̍m | varu̍ṇā | dheṣṭhā̍ | i̱tthā | nṛ-bhya̍ḥ | śa̱śa̱mā̱nebhya̍ḥ | tā |
yadi̍ | sakhā̍yā | sa̱khyāya̍ | somai̍ḥ | su̱tebhi̍ḥ | su̱-pra̱yasā̍ | mā̱dayai̍te̱ iti̍ ||4.41.3||

4.41.4a indrā̍ yu̱vaṁ va̍ruṇā di̱dyuma̍smi̱nnoji̍ṣṭhamugrā̱ ni va̍dhiṣṭa̱ṁ vajra̍m |
4.41.4c yo no̍ du̱revo̍ vṛ̱kati̍rda̱bhīti̱stasmi̍nmimāthāma̱bhibhū̱tyoja̍ḥ ||

indrā̍ | yu̱vam | va̱ru̱ṇā̱ | di̱dyum | a̱smi̱n | oji̍ṣṭham | u̱grā̱ | ni | va̱dhi̱ṣṭa̱m | vajra̍m |
yaḥ | na̱ḥ | du̱ḥ-eva̍ḥ | vṛ̱kati̍ḥ | da̱bhīti̍ḥ | tasmi̍n | mi̱mā̱thā̱m | a̱bhi-bhū̍ti | oja̍ḥ ||4.41.4||

4.41.5a indrā̍ yu̱vaṁ va̍ruṇā bhū̱tama̱syā dhi̱yaḥ pre̱tārā̍ vṛṣa̱bheva̍ dhe̱noḥ |
4.41.5c sā no̍ duhīya̱dyava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

indrā̍ | yu̱vam | va̱ru̱ṇā̱ | bhū̱tam | a̱syāḥ | dhi̱yaḥ | pre̱tārā̍ | vṛ̱ṣa̱bhā-i̍va | dhe̱noḥ |
sā | na̱ḥ | du̱hī̱ya̱t | yava̍sā-iva | ga̱tvī | sa̱hasra̍-dhārā | paya̍sā | ma̱hī | gauḥ ||4.41.5||

4.41.6a to̱ke hi̱te tana̍ya u̱rvarā̍su̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaśca̱ pauṁsye̍ |
4.41.6c indrā̍ no̱ atra̱ varu̍ṇā syātā̱mavo̍bhirda̱smā pari̍takmyāyām ||

to̱ke | hi̱te | tana̍ye | u̱rvarā̍su | sūra̍ḥ | dṛśī̍ke | vṛṣa̍ṇaḥ | ca̱ | pauṁsye̍ |
indrā̍ | na̱ḥ | atra̍ | varu̍ṇā | syā̱tā̱m | ava̍ḥ-bhiḥ | da̱smā | pari̍-takmyāyām ||4.41.6||

4.41.7a yu̱vāmiddhyava̍se pū̱rvyāya̱ pari̱ prabhū̍tī ga̱viṣa̍ḥ svāpī |
4.41.7c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ pri̱yāya̱ śūrā̱ maṁhi̍ṣṭhā pi̱tare̍va śa̱ṁbhū ||

yu̱vām | it | hi | ava̍se | pū̱rvyāya̍ | pari̍ | prabhū̍tī̱ iti̱ pra-bhū̍tī | go̱-iṣa̍ḥ | svā̱pī̱ iti̍ su-āpī |
vṛ̱ṇī̱mahe̍ | sa̱khyāya̍ | pri̱yāya̍ | śūrā̍ | maṁhi̍ṣṭhā | pi̱tarā̍-iva | śa̱ṁbhū iti̍ śa̱m-bhū ||4.41.7||

4.41.8a tā vā̱ṁ dhiyo'va̍se vāja̱yantī̍rā̱jiṁ na ja̍gmuryuva̱yūḥ su̍dānū |
4.41.8c śri̱ye na gāva̱ upa̱ soma̍masthu̱rindra̱ṁ giro̱ varu̍ṇaṁ me manī̱ṣāḥ ||

tāḥ | vā̱m | dhiya̍ḥ | ava̍se | vā̱ja̱-yantī̍ḥ | ā̱jim | na | ja̱gmu̱ḥ | yu̱va̱-yūḥ | su̱dā̱nū̱ iti̍ su-dānū |
śri̱ye | na | gāva̍ḥ | upa̍ | soma̍m | a̱sthu̱ḥ | indra̍m | gira̍ḥ | varu̍ṇam | me̱ | ma̱nī̱ṣāḥ ||4.41.8||

4.41.9a i̱mā indra̱ṁ varu̍ṇaṁ me manī̱ṣā agma̱nnupa̱ dravi̍ṇami̱cchamā̍nāḥ |
4.41.9c upe̍masthurjo̱ṣṭāra̍ iva̱ vasvo̍ ra̱ghvīri̍va̱ śrava̍so̱ bhikṣa̍māṇāḥ ||

i̱māḥ | indra̍m | varu̍ṇam | me̱ | ma̱nī̱ṣāḥ | agma̍n | upa̍ | dravi̍ṇam | i̱cchamā̍nāḥ |
upa̍ | ī̱m | a̱sthu̱ḥ | jo̱ṣṭāra̍ḥ-iva | vasva̍ḥ | ra̱ghvīḥ-i̍va | śrava̍saḥ | bhikṣa̍māṇāḥ ||4.41.9||

4.41.10a aśvya̍sya̱ tmanā̱ rathya̍sya pu̱ṣṭernitya̍sya rā̱yaḥ pata̍yaḥ syāma |
4.41.10c tā ca̍krā̱ṇā ū̱tibhi̱rnavya̍sībhirasma̱trā rāyo̍ ni̱yuta̍ḥ sacantām ||

aśvya̍sya | tmanā̍ | rathya̍sya | pu̱ṣṭeḥ | nitya̍sya | rā̱yaḥ | pata̍yaḥ | syā̱ma̱ |
tā | ca̱krā̱ṇau | ū̱ti-bhi̍ḥ | navya̍sībhiḥ | a̱sma̱-trā | rāya̍ḥ | ni̱-yuta̍ḥ | sa̱ca̱ntā̱m ||4.41.10||

4.41.11a ā no̍ bṛhantā bṛha̱tībhi̍rū̱tī indra̍ yā̱taṁ va̍ruṇa̱ vāja̍sātau |
4.41.11c yaddi̱dyava̱ḥ pṛta̍nāsu pra̱krīḻā̱ntasya̍ vāṁ syāma sani̱tāra̍ ā̱jeḥ ||

ā | na̱ḥ | bṛ̱ha̱ntā̱ | bṛ̱ha̱tībhi̍ḥ | ū̱tī | indra̍ | yā̱tam | va̱ru̱ṇa̱ | vāja̍-sātau |
yat | di̱dyava̍ḥ | pṛta̍nāsu | pra̱-krīḻā̍n | tasya̍ | vām | syā̱ma̱ | sa̱ni̱tāra̍ḥ | ā̱jeḥ ||4.41.11||


4.42.1a mama̍ dvi̱tā rā̱ṣṭraṁ kṣa̱triya̍sya vi̱śvāyo̱rviśve̍ a̱mṛtā̱ yathā̍ naḥ |
4.42.1c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭeru̍pa̱masya̍ va̱vreḥ ||

mama̍ | dvi̱tā | rā̱ṣṭram | kṣa̱triya̍sya | vi̱śva-ā̍yoḥ | viśve̍ | a̱mṛtā̍ḥ | yathā̍ | na̱ḥ |
kratu̍m | sa̱ca̱nte̱ | varu̍ṇasya | de̱vāḥ | rājā̍mi | kṛ̱ṣṭeḥ | u̱pa̱masya̍ | va̱vreḥ ||4.42.1||

4.42.2a a̱haṁ rājā̱ varu̍ṇo̱ mahya̱ṁ tānya̍su̱ryā̍ṇi pratha̱mā dhā̍rayanta |
4.42.2c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭeru̍pa̱masya̍ va̱vreḥ ||

a̱ham | rājā̍ | varu̍ṇaḥ | mahya̍m | tāni̍ | a̱su̱ryā̍ṇi | pra̱tha̱mā | dhā̱ra̱ya̱nta̱ |
kratu̍m | sa̱ca̱nte̱ | varu̍ṇasya | de̱vāḥ | rājā̍mi | kṛ̱ṣṭeḥ | u̱pa̱masya̍ | va̱vreḥ ||4.42.2||

4.42.3a a̱hamindro̱ varu̍ṇa̱ste ma̍hi̱tvorvī ga̍bhī̱re raja̍sī su̱meke̍ |
4.42.3c tvaṣṭe̍va̱ viśvā̱ bhuva̍nāni vi̱dvāntsamai̍raya̱ṁ roda̍sī dhā̱raya̍ṁ ca ||

a̱ham | indra̍ḥ | varu̍ṇaḥ | te iti̍ | ma̱hi̱-tvā | u̱rvī iti̍ | ga̱bhī̱re iti̍ | raja̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ |
tvaṣṭā̍-iva | viśvā̍ | bhuva̍nāni | vi̱dvān | sam | ai̱ra̱ya̱m | roda̍sī̱ iti̍ | dhā̱raya̍m | ca̱ ||4.42.3||

4.42.4a a̱hama̱po a̍pinvamu̱kṣamā̍ṇā dhā̱raya̱ṁ diva̱ṁ sada̍na ṛ̱tasya̍ |
4.42.4c ṛ̱tena̍ pu̱tro adi̍terṛ̱tāvo̱ta tri̱dhātu̍ prathaya̱dvi bhūma̍ ||

a̱ham | a̱paḥ | a̱pi̱nva̱m | u̱kṣamā̍ṇāḥ | dha̱raya̍m | diva̍m | sada̍ne | ṛ̱tasya̍ |
ṛ̱tena̍ | pu̱traḥ | adi̍teḥ | ṛ̱ta-vā̍ | u̱ta | tri̱-dhātu̍ | pra̱tha̱ya̱t | vi | bhūma̍ ||4.42.4||

4.42.5a māṁ nara̱ḥ svaśvā̍ vā̱jaya̍nto̱ māṁ vṛ̱tāḥ sa̱mara̍ṇe havante |
4.42.5c kṛ̱ṇomyā̱jiṁ ma̱ghavā̱hamindra̱ iya̍rmi re̱ṇuma̱bhibhū̍tyojāḥ ||

mām | nara̍ḥ | su̱-aśvā̍ḥ | vā̱jaya̍ntaḥ | mām | vṛ̱tāḥ | sa̱m-ara̍ṇe | ha̱va̱nte̱ |
kṛ̱ṇomi̍ | ā̱jim | ma̱gha-vā̍ | a̱ham | indra̍ḥ | iya̍rmi | re̱ṇum | a̱bhibhū̍ti-ojāḥ ||4.42.5||

4.42.6a a̱haṁ tā viśvā̍ cakara̱ṁ naki̍rmā̱ daivya̱ṁ saho̍ varate̱ apra̍tītam |
4.42.6c yanmā̱ somā̍so ma̱mada̱nyadu̱kthobhe bha̍yete̱ raja̍sī apā̱re ||

a̱ham | tā | viśvā̍ | ca̱ka̱ra̱m | naki̍ḥ | mā̱ | daivya̍m | saha̍ḥ | va̱ra̱te̱ | apra̍ti-itam |
yat | mā̱ | somā̍saḥ | ma̱mada̍n | yat | u̱kthā | u̱bhe iti̍ | bha̱ye̱te̱ iti̍ | raja̍sī̱ iti̍ | a̱pā̱re iti̍ ||4.42.6||

4.42.7a vi̱duṣṭe̱ viśvā̱ bhuva̍nāni̱ tasya̱ tā pra bra̍vīṣi̱ varu̍ṇāya vedhaḥ |
4.42.7c tvaṁ vṛ̱trāṇi̍ śṛṇviṣe jagha̱nvāntvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

vi̱duḥ | te̱ | viśvā̍ | bhuva̍nāni | tasya̍ | tā | pra | bra̱vī̱ṣi̱ | varu̍ṇāya | ve̱dha̱ḥ |
tvam | vṛ̱trāṇi̍ | śṛ̱ṇvi̱ṣe̱ | ja̱gha̱nvān | tvam | vṛ̱tān | a̱ri̱ṇā̱ḥ | i̱ndra̱ | sindhū̍n ||4.42.7||

4.42.8a a̱smāka̱matra̍ pi̱tara̱sta ā̍santsa̱pta ṛṣa̍yo daurga̱he ba̱dhyamā̍ne |
4.42.8c ta āya̍janta tra̱sada̍syumasyā̱ indra̱ṁ na vṛ̍tra̱tura̍mardhade̱vam ||

a̱smāka̍m | atra̍ | pi̱tara̍ḥ | te | ā̱sa̱n | sa̱pta | ṛṣa̍yaḥ | dau̱ḥ-ga̱he | ba̱dhyamā̍ne |
te | ā | a̱ya̱ja̱nta̱ | tra̱sada̍syum | a̱syā̱ḥ | indra̍m | na | vṛ̱tra̱-tura̍m | a̱rdha̱-de̱vam ||4.42.8||

4.42.9a pu̱ru̱kutsā̍nī̱ hi vā̱madā̍śaddha̱vyebhi̍rindrāvaruṇā̱ namo̍bhiḥ |
4.42.9c athā̱ rājā̍naṁ tra̱sada̍syumasyā vṛtra̱haṇa̍ṁ dadathurardhade̱vam ||

pu̱ru̱-kutsā̍nī | hi | vā̱m | adā̍śat | ha̱vyebhi̍ḥ | i̱ndrā̱va̱ru̱ṇā̱ | nama̍ḥ-bhiḥ |
atha̍ | rājā̍nam | tra̱sada̍syum | a̱syā̱ḥ | vṛ̱tra̱-hana̍m | da̱da̱thu̱ḥ | a̱rdha̱-de̱vam ||4.42.9||

4.42.10a rā̱yā va̱yaṁ sa̍sa̱vāṁso̍ madema ha̱vyena̍ de̱vā yava̍sena̱ gāva̍ḥ |
4.42.10c tāṁ dhe̱numi̍ndrāvaruṇā yu̱vaṁ no̍ vi̱śvāhā̍ dhatta̱mana̍pasphurantīm ||

rā̱yā | va̱yam | sa̱sa̱-vāṁsa̍ḥ | ma̱de̱ma̱ | ha̱vyena̍ | de̱vāḥ | yava̍sena | gāva̍ḥ |
tām | dhe̱num | i̱ndrā̱va̱ru̱ṇā̱ | yu̱vam | na̱ḥ | vi̱śvāhā̍ | dha̱tta̱m | ana̍pa-sphurantīm ||4.42.10||


4.43.1a ka u̍ śravatkata̱mo ya̱jñiyā̍nāṁ va̱ndāru̍ de̱vaḥ ka̍ta̱mo ju̍ṣāte |
4.43.1c kasye̱māṁ de̱vīma̱mṛte̍ṣu̱ preṣṭhā̍ṁ hṛ̱di śre̍ṣāma suṣṭu̱tiṁ su̍ha̱vyām ||

kaḥ | ū̱m̐ iti̍ | śra̱va̱t | ka̱ta̱maḥ | ya̱jñiyā̍nām | va̱ndāru̍ | de̱vaḥ | ka̱ta̱maḥ | ju̱ṣā̱te̱ |
kasya̍ | i̱mām | de̱vīm | a̱mṛte̍ṣu | preṣṭhā̍m | hṛ̱di | śre̱ṣā̱ma̱ | su̱-stu̱tim | su̱-ha̱vyām ||4.43.1||

4.43.2a ko mṛ̍ḻāti kata̱ma āga̍miṣṭho de̱vānā̍mu kata̱maḥ śaṁbha̍viṣṭhaḥ |
4.43.2c ratha̱ṁ kamā̍hurdra̱vada̍śvamā̱śuṁ yaṁ sūrya̍sya duhi̱tāvṛ̍ṇīta ||

kaḥ | mṛ̱ḻā̱ti̱ | ka̱ta̱maḥ | ā-ga̍miṣṭhaḥ | de̱vānā̍m | ū̱m̐ iti̍ | ka̱ta̱maḥ | śam-bha̍viṣṭhaḥ |
ratha̍m | kam | ā̱hu̱ḥ | dra̱vat-a̍śvam | ā̱śum | yam | sūrya̍sya | du̱hi̱tā | avṛ̍ṇīta ||4.43.2||

4.43.3a ma̱kṣū hi ṣmā̱ gaccha̍tha̱ īva̍to̱ dyūnindro̱ na śa̱ktiṁ pari̍takmyāyām |
4.43.3c di̱va ājā̍tā di̱vyā su̍pa̱rṇā kayā̱ śacī̍nāṁ bhavatha̱ḥ śaci̍ṣṭhā ||

ma̱kṣu | hi | sma̱ | gaccha̍thaḥ | īva̍taḥ | dyūn | indra̍ḥ | na | śa̱ktim | pari̍-takmyāyām |
di̱vaḥ | ā-jā̍tā | di̱vyā | su̱-pa̱rṇā | kayā̍ | śacī̍nām | bha̱va̱tha̱ḥ | śaci̍ṣṭhā ||4.43.3||

4.43.4a kā vā̍ṁ bhū̱dupa̍māti̱ḥ kayā̍ na̱ āśvi̍nā gamatho hū̱yamā̍nā |
4.43.4c ko vā̍ṁ ma̱haści̱ttyaja̍so a̱bhīka̍ uru̱ṣyata̍ṁ mādhvī dasrā na ū̱tī ||

kā | vā̱m | bhū̱t | upa̍-mātiḥ | kayā̍ | na̱ḥ | ā | a̱śvi̱nā̱ | ga̱ma̱tha̱ḥ | hū̱yamā̍nā |
kaḥ | vā̱m | ma̱haḥ | ci̱t | tyaja̍saḥ | a̱bhīke̍ | u̱ru̱ṣyata̍m | mā̱dhvī̱ iti̍ | da̱srā̱ | na̱ḥ | ū̱tī ||4.43.4||

4.43.5a u̱ru vā̱ṁ ratha̱ḥ pari̍ nakṣati̱ dyāmā yatsa̍mu̱drāda̱bhi varta̍te vām |
4.43.5c madhvā̍ mādhvī̱ madhu̍ vāṁ pruṣāya̱nyatsī̍ṁ vā̱ṁ pṛkṣo̍ bhu̱raja̍nta pa̱kvāḥ ||

u̱ru | vā̱m | ratha̍ḥ | pari̍ | na̱kṣa̱ti̱ | dyām | ā | yat | sa̱mu̱drāt | a̱bhi | varta̍te | vā̱m |
madhvā̍ | mā̱dhvī̱ iti̍ | madhu̍ | vā̱m | pru̱ṣā̱ya̱n | yat | sī̱m | vā̱m | pṛkṣa̍ḥ | bhu̱raja̍nta | pa̱kvāḥ ||4.43.5||

4.43.6a sindhu̍rha vāṁ ra̱sayā̍ siñca̱daśvā̍nghṛ̱ṇā vayo̍'ru̱ṣāsa̱ḥ pari̍ gman |
4.43.6c tadū̱ ṣu vā̍maji̱raṁ ce̍ti̱ yāna̱ṁ yena̱ patī̱ bhava̍thaḥ sū̱ryāyā̍ḥ ||

sindhu̍ḥ | ha̱ | vā̱m | ra̱sayā̍ | si̱ñca̱t | aśvā̍n | ghṛ̱ṇā | vaya̍ḥ | a̱ru̱ṣāsa̍ḥ | pari̍ | gma̱n |
tat | ū̱m̐ iti̍ | su | vā̱m | a̱ji̱ram | ce̱ti̱ | yāna̍m | yena̍ | patī̱ iti̍ | bhava̍thaḥ | sū̱ryāyā̍ḥ ||4.43.6||

4.43.7a i̱heha̱ yadvā̍ṁ sama̱nā pa̍pṛ̱kṣe seyama̱sme su̍ma̱tirvā̍jaratnā |
4.43.7c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||

i̱ha-i̍ha | yat | vā̱m | sa̱ma̱nā | pa̱pṛ̱kṣe | sā | i̱yam | a̱sme iti̍ | su̱-ma̱tiḥ | vā̱ja̱-ra̱tnā̱ |
u̱ru̱ṣyata̍m | ja̱ri̱tāra̍m | yu̱vam | ha̱ | śri̱taḥ | kāma̍ḥ | nā̱sa̱tyā̱ | yu̱va̱drik ||4.43.7||


4.44.1a taṁ vā̱ṁ ratha̍ṁ va̱yama̱dyā hu̍vema pṛthu̱jraya̍maśvinā̱ saṁga̍ti̱ṁ goḥ |
4.44.1c yaḥ sū̱ryāṁ vaha̍ti vandhurā̱yurgirvā̍hasaṁ puru̱tama̍ṁ vasū̱yum ||

tam | vā̱m | ratha̍m | va̱yam | a̱dya | hu̱ve̱ma̱ | pṛ̱thu̱-jraya̍m | a̱śvi̱nā̱ | sam-ga̍tim | goḥ |
yaḥ | sū̱ryām | vaha̍ti | va̱ndhu̱ra̱-yuḥ | girvā̍hasam | pu̱ru̱-tama̍m | va̱su̱-yum ||4.44.1||

4.44.2a yu̱vaṁ śriya̍maśvinā de̱vatā̱ tāṁ divo̍ napātā vanatha̱ḥ śacī̍bhiḥ |
4.44.2c yu̱vorvapu̍ra̱bhi pṛkṣa̍ḥ sacante̱ vaha̍nti̱ yatka̍ku̱hāso̱ rathe̍ vām ||

yu̱vam | śriya̍m | a̱śvi̱nā̱ | de̱vatā̍ | tām | diva̍ḥ | na̱pā̱tā̱ | va̱na̱tha̱ḥ | śacī̍bhiḥ |
yu̱voḥ | vapu̍ḥ | a̱bhi | pṛkṣa̍ḥ | sa̱ca̱nte̱ | vaha̍nti | yat | ka̱ku̱hāsa̍ḥ | rathe̍ | vā̱m ||4.44.2||

4.44.3a ko vā̍ma̱dyā ka̍rate rā̱taha̍vya ū̱taye̍ vā suta̱peyā̍ya vā̱rkaiḥ |
4.44.3c ṛ̱tasya̍ vā va̱nuṣe̍ pū̱rvyāya̱ namo̍ yemā̱no a̍śvi̱nā va̍vartat ||

kaḥ | vā̱m | a̱dya | ka̱ra̱te̱ | rā̱ta-ha̍vyaḥ | ū̱taye̍ | vā̱ | su̱ta̱-peyā̍ya | vā̱ | a̱rkaiḥ |
ṛ̱tasya̍ | vā̱ | va̱nuṣe̍ | pū̱rvyāya̍ | nama̍ḥ | ye̱mā̱naḥ | a̱śvi̱nā̱ | ā | va̱va̱rta̱t ||4.44.3||

4.44.4a hi̱ra̱ṇyaye̍na purubhū̱ rathe̍ne̱maṁ ya̱jñaṁ nā̍sa̱tyopa̍ yātam |
4.44.4c pibā̍tha̱ inmadhu̍naḥ so̱myasya̱ dadha̍tho̱ ratna̍ṁ vidha̱te janā̍ya ||

hi̱ra̱ṇyaye̍na | pu̱ru̱bhū̱ iti̍ puru-bhū | rathe̍na | i̱mam | ya̱jñam | nā̱sa̱tyā̱ | upa̍ | yā̱ta̱m |
pibā̍thaḥ | it | madhu̍naḥ | so̱myasya̍ | dadha̍thaḥ | ratna̍m | vi̱dha̱te | janā̍ya ||4.44.4||

4.44.5a ā no̍ yātaṁ di̱vo acchā̍ pṛthi̱vyā hi̍ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
4.44.5c mā vā̍ma̱nye ni ya̍mandeva̱yanta̱ḥ saṁ yadda̱de nābhi̍ḥ pū̱rvyā vā̍m ||

ā | na̱ḥ | yā̱ta̱m | di̱vaḥ | accha̍ | pṛ̱thi̱vyāḥ | hi̱ra̱ṇyaye̍na | su̱-vṛtā̍ | rathe̍na |
mā | vā̱m | a̱nye | ni | ya̱ma̱n | de̱va̱-yanta̍ḥ | sam | yat | da̱de | nābhi̍ḥ | pū̱rvyā | vā̱m ||4.44.5||

4.44.6a nū no̍ ra̱yiṁ pu̍ru̱vīra̍ṁ bṛ̱hanta̱ṁ dasrā̱ mimā̍thāmu̱bhaye̍ṣva̱sme |
4.44.6c naro̱ yadvā̍maśvinā̱ stoma̱māva̍ntsa̱dhastu̍timājamī̱ḻhāso̍ agman ||

nu | na̱ḥ | ra̱yim | pu̱ru̱-vīra̍m | bṛ̱hanta̍m | da̱srā̱ | mimā̍thām | u̱bhaye̍ṣu | a̱sme iti̍ |
nara̍ḥ | yat | vā̱m | a̱śvi̱nā̱ | stoma̍m | āva̍n | sa̱dha-stu̍tim | ā̱ja̱-mī̱ḻhāsa̍ḥ | a̱gma̱n ||4.44.6||

4.44.7a i̱heha̱ yadvā̍ṁ sama̱nā pa̍pṛ̱kṣe seyama̱sme su̍ma̱tirvā̍jaratnā |
4.44.7c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||

i̱ha-i̍ha | yat | vā̱m | sa̱ma̱nā | pa̱pṛ̱kṣe | sā | i̱yam | a̱sme iti̍ | su̱-ma̱tiḥ | vā̱ja̱-ra̱tnā̱ |
u̱ru̱ṣyata̍m | ja̱ri̱tāra̍m | yu̱vam | ha̱ | śri̱taḥ | kāma̍ḥ | nā̱sa̱tyā̱ | yu̱va̱drik ||4.44.7||


4.45.1a e̱ṣa sya bhā̱nurudi̍yarti yu̱jyate̱ ratha̱ḥ pari̍jmā di̱vo a̱sya sāna̍vi |
4.45.1c pṛ̱kṣāso̍ asminmithu̱nā adhi̱ trayo̱ dṛti̍stu̱rīyo̱ madhu̍no̱ vi ra̍pśate ||

e̱ṣaḥ | syaḥ | bhā̱nuḥ | ut | i̱ya̱rti̱ | yu̱jyate̍ | ratha̍ḥ | pari̍-jmā | di̱vaḥ | a̱sya | sāna̍vi |
pṛ̱kṣāsa̍ḥ | a̱smi̱n | mi̱thu̱nāḥ | adhi̍ | traya̍ḥ | dṛti̍ḥ | tu̱rīya̍ḥ | madhu̍naḥ | vi | ra̱pśa̱te̱ ||4.45.1||

4.45.2a udvā̍ṁ pṛ̱kṣāso̱ madhu̍manta īrate̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭiṣu |
4.45.2c a̱po̱rṇu̱vanta̱stama̱ ā parī̍vṛta̱ṁ sva1̱̍rṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ ||

ut | vā̱m | pṛ̱kṣāsa̍ḥ | madhu̍-mantaḥ | ī̱ra̱te̱ | rathā̍ḥ | aśvā̍saḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭiṣu |
a̱pa̱-ū̱rṇu̱vanta̍ḥ | tama̍ḥ | ā | pari̍-vṛtam | sva̍ḥ | na | śu̱kram | ta̱nvanta̍ḥ | ā | raja̍ḥ ||4.45.2||

4.45.3a madhva̍ḥ pibataṁ madhu̱pebhi̍rā̱sabhi̍ru̱ta pri̱yaṁ madhu̍ne yuñjāthā̱ṁ ratha̍m |
4.45.3c ā va̍rta̱niṁ madhu̍nā jinvathaspa̱tho dṛti̍ṁ vahethe̱ madhu̍mantamaśvinā ||

madhva̍ḥ | pi̱ba̱ta̱m | ma̱dhu̱-pebhi̍ḥ | ā̱sa-bhi̍ḥ | u̱ta | pri̱yam | madhu̍ne | yu̱ñjā̱thā̱m | ratha̍m |
ā | va̱rta̱nim | madhu̍nā | ji̱nva̱tha̱ḥ | pa̱thaḥ | dṛti̍m | va̱he̱the̱ iti̍ | madhu̍-mantam | a̱śvi̱nā̱ ||4.45.3||

4.45.4a ha̱ṁsāso̱ ye vā̱ṁ madhu̍manto a̱sridho̱ hira̍ṇyaparṇā u̱huva̍ uṣa̱rbudha̍ḥ |
4.45.4c u̱da̱pruto̍ ma̱ndino̍ mandini̱spṛśo̱ madhvo̱ na makṣa̱ḥ sava̍nāni gacchathaḥ ||

ha̱ṁsāsa̍ḥ | ye | vā̱m | madhu̍-mantaḥ | a̱sridha̍ḥ | hira̍ṇya-parṇāḥ | u̱huva̍ḥ | u̱ṣa̱ḥ-budha̍ḥ |
u̱da̱-pruta̍ḥ | ma̱ndina̍ḥ | ma̱ndi̱-ni̱spṛśa̍ḥ | madhva̍ḥ | na | makṣa̍ḥ | sava̍nāni | ga̱ccha̱tha̱ḥ ||4.45.4||

4.45.5a sva̱dhva̱rāso̱ madhu̍manto a̱gnaya̍ u̱srā ja̍rante̱ prati̱ vasto̍ra̱śvinā̍ |
4.45.5c yanni̱ktaha̍stasta̱raṇi̍rvicakṣa̱ṇaḥ soma̍ṁ su̱ṣāva̱ madhu̍manta̱madri̍bhiḥ ||

su̱-a̱dhca̱rāsa̍ḥ | madhu̍-mantaḥ | a̱gnaya̍ḥ | u̱srā | ja̱ra̱nte̱ | prati̍ | vasto̍ḥ | a̱śvinā̍ |
yat | ni̱kta-ha̍staḥ | ta̱raṇi̍ḥ | vi̱-ca̱kṣa̱ṇaḥ | soma̍m | su̱sāva̍ | madhu̍-mantam | adri̍-bhiḥ ||4.45.5||

4.45.6a ā̱ke̱ni̱pāso̱ aha̍bhi̱rdavi̍dhvata̱ḥ sva1̱̍rṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ |
4.45.6c sūra̍ści̱daśvā̍nyuyujā̱na ī̍yate̱ viśvā̱m̐ anu̍ sva̱dhayā̍ cetathaspa̱thaḥ ||

ā̱ke̱-ni̱pāsa̍ḥ | aha̍-bhiḥ | davi̍dhvataḥ | sva̍ḥ | na | śu̱kram | ta̱nvanta̍ḥ | ā | raja̍ḥ |
sūra̍ḥ | ci̱t | aśvā̍n | yu̱yu̱jā̱naḥ | ī̱ya̱te̱ | viśvā̍n | anu̍ | sva̱dhayā̍ | ce̱ta̱tha̱ḥ | pa̱thaḥ ||4.45.6||

4.45.7a pra vā̍mavocamaśvinā dhiya̱ṁdhā ratha̱ḥ svaśvo̍ a̱jaro̱ yo asti̍ |
4.45.7c yena̍ sa̱dyaḥ pari̱ rajā̍ṁsi yā̱tho ha̱viṣma̍ntaṁ ta̱raṇi̍ṁ bho̱jamaccha̍ ||

pra | vā̱m | a̱vo̱ca̱m | a̱śvi̱nā̱ | dhi̱ya̱m-dhāḥ | ratha̍ḥ | su̱-aśva̍ḥ | a̱jara̍ḥ | yaḥ | asti̍ |
yena̍ | sa̱dyaḥ | pari̍ | rajā̍ṁsi | yā̱thaḥ | ha̱viṣma̍ntam | ta̱raṇi̍m | bho̱jam | accha̍ ||4.45.7||


4.46.1a agra̍ṁ pibā̱ madhū̍nāṁ su̱taṁ vā̍yo̱ divi̍ṣṭiṣu |
4.46.1c tvaṁ hi pū̍rva̱pā asi̍ ||

agra̍m | pi̱ba̱ | madhū̍nām | su̱tam | va̱yo̱ iti̍ | divi̍ṣṭiṣu |
tvam | hi | pū̱rva̱-pāḥ | asi̍ ||4.46.1||

4.46.2a śa̱tenā̍ no a̱bhiṣṭi̍bhirni̱yutvā̱m̐ indra̍sārathiḥ |
4.46.2c vāyo̍ su̱tasya̍ tṛmpatam ||

śa̱tena̍ | na̱ḥ | a̱bhiṣṭi̍-bhiḥ | ni̱yutvā̍n | indra̍-sārathiḥ |
vāyo̱ iti̍ | su̱tasya̍ | tṛ̱mpa̱ta̱m ||4.46.2||

4.46.3a ā vā̍ṁ sa̱hasra̱ṁ hara̍ya̱ indra̍vāyū a̱bhi praya̍ḥ |
4.46.3c vaha̍ntu̱ soma̍pītaye ||

ā | vā̱m | sa̱hasra̍m | hara̍yaḥ | indra̍vāyū̱ iti̍ | a̱bhi | praya̍ḥ |
vaha̍ntu | soma̍-pītaye ||4.46.3||

4.46.4a ratha̱ṁ hira̍ṇyavandhura̱mindra̍vāyū svadhva̱ram |
4.46.4c ā hi sthātho̍ divi̱spṛśa̍m ||

ratha̍m | hira̍ṇya-vandhuram | indra̍vāyū̱ iti̍ | su̱-a̱dhva̱ram |
ā | hi | sthātha̍ḥ | di̱vi̱-spṛśa̍m ||4.46.4||

4.46.5a rathe̍na pṛthu̱pāja̍sā dā̱śvāṁsa̱mupa̍ gacchatam |
4.46.5c indra̍vāyū i̱hā ga̍tam ||

rathe̍na | pṛ̱thu̱-pāja̍sā | dā̱śvāṁsa̍m | upa̍ | ga̱ccha̱ta̱m |
indra̍vāyū̱ iti̍ | i̱ha | ā | ga̱ta̱m ||4.46.5||

4.46.6a indra̍vāyū a̱yaṁ su̱tastaṁ de̱vebhi̍ḥ sa̱joṣa̍sā |
4.46.6c piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

indra̍vāyū̱ iti̍ | a̱yam | su̱taḥ | tam | de̱vebhi̍ḥ | sa̱-joṣa̍sā |
piba̍tam | dā̱śuṣa̍ḥ | gṛ̱he ||4.46.6||

4.46.7a i̱ha pra̱yāṇa̍mastu vā̱mindra̍vāyū vi̱moca̍nam |
4.46.7c i̱ha vā̱ṁ soma̍pītaye ||

i̱ha | pra̱-yāna̍m | a̱stu̱ | vā̱m | indra̍vāyū̱ iti̍ | vi̱-moca̍nam |
i̱ha | vā̱m | soma̍-pītaye ||4.46.7||


4.47.1a vāyo̍ śu̱kro a̍yāmi te̱ madhvo̱ agra̱ṁ divi̍ṣṭiṣu |
4.47.1c ā yā̍hi̱ soma̍pītaye spā̱rho de̍va ni̱yutva̍tā ||

vāyo̱ iti̍ | śu̱kraḥ | a̱yā̱mi̱ | te̱ | madhva̍ḥ | agra̍m | divi̍ṣṭiṣu |
ā | yā̱hi̱ | soma̍-pītaye | spā̱rhaḥ | de̱va̱ | ni̱yutva̍tā ||4.47.1||

4.47.2a indra̍śca vāyaveṣā̱ṁ somā̍nāṁ pī̱tima̍rhathaḥ |
4.47.2c yu̱vāṁ hi yantīnda̍vo ni̱mnamāpo̱ na sa̱dhrya̍k ||

indra̍ḥ | ca̱ | vā̱yo̱ iti̍ | e̱ṣā̱m | somā̍nām | pī̱tim | a̱rha̱tha̱ḥ |
yu̱vām | hi | yanti̍ | inda̍vaḥ | ni̱mnam | āpa̍ḥ | na | sa̱dhrya̍k ||4.47.2||

4.47.3a vāya̱vindra̍śca śu̱ṣmiṇā̍ sa̱ratha̍ṁ śavasaspatī |
4.47.3c ni̱yutva̍ntā na ū̱taya̱ ā yā̍ta̱ṁ soma̍pītaye ||

vāyo̱ iti̍ | indra̍ḥ | ca̱ | śu̱ṣmiṇā̍ | sa̱-ratha̍m | śa̱va̱sa̱ḥ | pa̱tī̱ iti̍ |
ni̱yutva̍ntā | na̱ḥ | ū̱taye̍ | ā | yā̱ta̱m | soma̍-pītaye ||4.47.3||

4.47.4a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
4.47.4c a̱sme tā ya̍jñavāha̱sendra̍vāyū̱ ni ya̍cchatam ||

yāḥ | vā̱m | santi̍ | pu̱ru̱-spṛha̍ḥ | ni̱-yuta̍ḥ | dā̱śuṣe̍ | na̱rā̱ |
a̱sme iti̍ | tāḥ | ya̱jña̱-vā̱ha̱sā̱ | indra̍vāyū̱ iti̍ | ni | ya̱ccha̱ta̱m ||4.47.4||


4.48.1a vi̱hi hotrā̱ avī̍tā̱ vipo̱ na rāyo̍ a̱ryaḥ |
4.48.1c vāya̱vā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

vi̱hi | hotrā̍ | avī̍tāḥ | vipa̍ḥ | na | rāya̍ḥ | a̱ryaḥ |
vāyo̱ iti̍ | ā | ca̱ndreṇa̍ | rathe̍na | yā̱hi | su̱tasya̍ | pī̱taye̍ ||4.48.1||

4.48.2a ni̱ryu̱vā̱ṇo aśa̍stīrni̱yutvā̱m̐ indra̍sārathiḥ |
4.48.2c vāya̱vā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

ni̱ḥ-yu̱vā̱naḥ | aśa̍stīḥ | ni̱yutvā̍n | indra̍-sārathiḥ |
vāyo̱ iti̍ | ā | ca̱ndreṇa̍ | rathe̍na | yā̱hi | su̱tasya̍ | pī̱taye̍ ||4.48.2||

4.48.3a anu̍ kṛ̱ṣṇe vasu̍dhitī ye̱māte̍ vi̱śvape̍śasā |
4.48.3c vāya̱vā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

anu̍ | kṛ̱ṣṇe iti̍ | vasu̍dhitī̱ iti̱ vasu̍-dhitī | ye̱māte̱ iti̍ | vi̱śva-pe̍śasā |
vāyo̱ iti̍ | ā | ca̱ndreṇa̍ | rathe̍na | yā̱hi | su̱tasya̍ | pī̱taye̍ ||4.48.3||

4.48.4a vaha̍ntu tvā mano̱yujo̍ yu̱ktāso̍ nava̱tirnava̍ |
4.48.4c vāya̱vā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

vaha̍ntu | tvā̱ | ma̱na̱ḥ-yuja̍ḥ | yu̱ktāsa̍ḥ | na̱va̱tiḥ | nava̍ |
vāyo̱ iti̍ | ā | ca̱ndreṇa̍ | rathe̍na | yā̱hi | su̱tasya̍ | pī̱taye̍ ||4.48.4||

4.48.5a vāyo̍ śa̱taṁ harī̍ṇāṁ yu̱vasva̱ poṣyā̍ṇām |
4.48.5c u̱ta vā̍ te saha̱sriṇo̱ ratha̱ ā yā̍tu̱ pāja̍sā ||

vāyo̱ iti̍ | śa̱tam | harī̍ṇām | yu̱vasva̍ | poṣyā̍ṇām |
u̱ta | vā̱ | te̱ | sa̱ha̱sriṇa̍ḥ | ratha̍ḥ | ā | yā̱tu̱ | pāja̍sā ||4.48.5||


4.49.1a i̱daṁ vā̍mā̱sye̍ ha̱viḥ pri̱yami̍ndrābṛhaspatī |
4.49.1c u̱kthaṁ mada̍śca śasyate ||

i̱dam | vā̱m | ā̱sye̍ | ha̱viḥ | pri̱yam | i̱ndrā̱bṛ̱ha̱spa̱tī̱ iti̍ |
u̱ktham | mada̍ḥ | ca̱ | śa̱sya̱te̱ ||4.49.1||

4.49.2a a̱yaṁ vā̱ṁ pari̍ ṣicyate̱ soma̍ indrābṛhaspatī |
4.49.2c cāru̱rmadā̍ya pī̱taye̍ ||

a̱yam | vā̱m | pari̍ | si̱cya̱te̱ | soma̍ḥ | i̱ndrā̱bṛ̱ha̱spa̱tī̱ iti̍ |
cāru̱ḥ | madā̍ya | pī̱taye̍ ||4.49.2||

4.49.3a ā na̍ indrābṛhaspatī gṛ̱hamindra̍śca gacchatam |
4.49.3c so̱ma̱pā soma̍pītaye ||

ā | na̱ḥ | i̱ndrā̱bṛ̱ha̱spa̱tī̱ iti̍ | gṛ̱ham | indra̍ḥ | ca̱ | ga̱ccha̱ta̱m |
so̱ma̱-pā | soma̍-pītaye ||4.49.3||

4.49.4a a̱sme i̍ndrābṛhaspatī ra̱yiṁ dha̍ttaṁ śata̱gvina̍m |
4.49.4c aśvā̍vantaṁ saha̱sriṇa̍m ||

a̱sme iti̍ | i̱ndrā̱bṛ̱ha̱spa̱tī̱ iti̍ | ra̱yim | dha̱tta̱m | śa̱ta̱-gvina̍m |
aśva̍-vantam | sa̱ha̱sriṇa̍m ||4.49.4||

4.49.5a indrā̱bṛha̱spatī̍ va̱yaṁ su̱te gī̱rbhirha̍vāmahe |
4.49.5c a̱sya soma̍sya pī̱taye̍ ||

indrā̱bṛha̱spatī̱ iti̍ | va̱yam | su̱te | gī̱ḥ-bhiḥ | ha̱vā̱ma̱he̱ |
a̱sya | soma̍sya | pī̱taye̍ ||4.49.5||

4.49.6a soma̍mindrābṛhaspatī̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he |
4.49.6c mā̱daye̍thā̱ṁ tado̍kasā ||

soma̍m | i̱ndrā̱bṛ̱ha̱spa̱tī̱ iti̍ | piba̍tam | dā̱śuṣa̍ḥ | gṛ̱he |
mā̱daye̍thām | tat-o̍kasā ||4.49.6||


4.50.1a yasta̱stambha̱ saha̍sā̱ vi jmo antā̱nbṛha̱spati̍striṣadha̱stho rave̍ṇa |
4.50.1c taṁ pra̱tnāsa̱ ṛṣa̍yo̱ dīdhyā̍nāḥ pu̱ro viprā̍ dadhire ma̱ndraji̍hvam ||

yaḥ | ta̱stambha̍ | saha̍sā | vi | jmaḥ | antā̍n | bṛha̱spati̍ḥ | tri̱-sa̱dha̱sthaḥ | rave̍ṇa |
tam | pra̱tnāsa̍ḥ | ṛṣa̍yaḥ | dīdhyā̍nāḥ | pu̱raḥ | viprā̍ḥ | da̱dhi̱re̱ | ma̱ndra-ji̍hvam ||4.50.1||

4.50.2a dhu̱neta̍yaḥ suprake̱taṁ mada̍nto̱ bṛha̍spate a̱bhi ye na̍stata̱sre |
4.50.2c pṛṣa̍ntaṁ sṛ̱pramada̍bdhamū̱rvaṁ bṛha̍spate̱ rakṣa̍tādasya̱ yoni̍m ||

dhu̱na-i̍tayaḥ | su̱-pra̱ke̱tam | mada̍ntaḥ | bṛha̍spate | a̱bhi | ye | na̱ḥ | ta̱ta̱sre |
pṛṣa̍ntam | sṛ̱pram | ada̍bdham | ū̱rvam | bṛha̍spate | rakṣa̍tāt | a̱sya̱ | yoni̍m ||4.50.2||

4.50.3a bṛha̍spate̱ yā pa̍ra̱mā pa̍rā̱vadata̱ ā ta̍ ṛta̱spṛśo̱ ni ṣe̍duḥ |
4.50.3c tubhya̍ṁ khā̱tā a̍va̱tā adri̍dugdhā̱ madhva̍ḥ ścotantya̱bhito̍ vira̱pśam ||

bṛha̍spate | yā | pa̱ra̱mā | pa̱rā̱-vat | ata̍ḥ | ā | te̱ | ṛ̱ta̱-spṛśa̍ḥ | ni | se̱du̱ḥ |
tubhya̍m | khā̱tāḥ | a̱va̱tāḥ | adri̍-dugdhāḥ | madhva̍ḥ | śco̱ta̱nti̱ | a̱bhita̍ḥ | vi̱-ra̱pśam ||4.50.3||

4.50.4a bṛha̱spati̍ḥ pratha̱maṁ jāya̍māno ma̱ho jyoti̍ṣaḥ para̱me vyo̍man |
4.50.4c sa̱ptāsya̍stuvijā̱to rave̍ṇa̱ vi sa̱ptara̍śmiradhama̱ttamā̍ṁsi ||

bṛha̱spati̍ḥ | pra̱tha̱mam | jāya̍mānaḥ | ma̱haḥ | jyoti̍ṣaḥ | pa̱ra̱me | vi-o̍man |
sa̱pta-ā̍syaḥ | tu̱vi̱-jā̱taḥ | rave̍ṇa | vi | sa̱pta-ra̍śmiḥ | a̱dha̱ma̱t | tamā̍ṁsi ||4.50.4||

4.50.5a sa su̱ṣṭubhā̱ sa ṛkva̍tā ga̱ṇena̍ va̱laṁ ru̍roja phali̱gaṁ rave̍ṇa |
4.50.5c bṛha̱spati̍ru̱sriyā̍ havya̱sūda̱ḥ kani̍krada̱dvāva̍śatī̱rudā̍jat ||

saḥ | su̱-stubhā̍ | saḥ | ṛkva̍tā | ga̱ṇena̍ | va̱lam | ru̱ro̱ja̱ | pha̱li̱-gam | rave̍ṇa |
bṛha̱spati̍ḥ | u̱sriyā̍ḥ | ha̱vya̱-sūda̍ḥ | kani̍kradat | vāva̍śatīḥ | ut | ā̱ja̱t ||4.50.5||

4.50.6a e̱vā pi̱tre vi̱śvade̍vāya̱ vṛṣṇe̍ ya̱jñairvi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
4.50.6c bṛha̍spate supra̱jā vī̱rava̍nto va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

e̱va | pi̱tre | vi̱śva-de̍vāya | vṛṣṇe̍ | ya̱jñaiḥ | vi̱dhe̱ma̱ | nama̍sā | ha̱viḥ-bhi̍ḥ |
bṛha̍spate | su̱-pra̱jāḥ | vī̱ra-va̍ntaḥ | va̱yam | syā̱ma̱ | pata̍yaḥ | ra̱yī̱ṇām ||4.50.6||

4.50.7a sa idrājā̱ prati̍janyāni̱ viśvā̱ śuṣme̍ṇa tasthāva̱bhi vī̱rye̍ṇa |
4.50.7c bṛha̱spati̱ṁ yaḥ subhṛ̍taṁ bi̱bharti̍ valgū̱yati̱ vanda̍te pūrva̱bhāja̍m ||

saḥ | it | rājā̍ | prati̍-janyāni | viśvā̍ | śuṣme̍ṇa | ta̱sthau̱ | a̱bhi | vī̱rye̍ṇa |
bṛha̱spati̍m | yaḥ | su-bhṛ̍tam | bi̱bharti̍ | va̱lgu̱-yati̍ | vanda̍te | pū̱rva̱-bhāja̍m ||4.50.7||

4.50.8a sa itkṣe̍ti̱ sudhi̍ta̱ oka̍si̱ sve tasmā̱ iḻā̍ pinvate viśva̱dānī̍m |
4.50.8c tasmai̱ viśa̍ḥ sva̱yame̱vā na̍mante̱ yasmi̍nbra̱hmā rāja̍ni̱ pūrva̱ eti̍ ||

saḥ | it | kṣe̱ti̱ | su-dhi̍taḥ | oka̍si | sve | tasmai̍ | iḻā̍ | pi̱nva̱te̱ | vi̱śva̱-dānī̍m |
tasmai̍ | viśa̍ḥ | sva̱yam | e̱va | na̱ma̱nte̱ | yasmi̍n | bra̱hmā | rāja̍ni | pūrva̍ḥ | eti̍ ||4.50.8||

4.50.9a apra̍tīto jayati̱ saṁ dhanā̍ni̱ prati̍janyānyu̱ta yā saja̍nyā |
4.50.9c a̱va̱syave̱ yo vari̍vaḥ kṛ̱ṇoti̍ bra̱hmaṇe̱ rājā̱ tama̍vanti de̱vāḥ ||

apra̍ti-itaḥ | ja̱ya̱ti̱ | sam | dhanā̍ni | prati̍-janyāni | u̱ta | yā | sa-ja̍nyā |
a̱va̱syave̍ | yaḥ | vari̍vaḥ | kṛ̱ṇoti̍ | bra̱hmaṇe̍ | rājā̍ | tam | a̱va̱nti̱ | de̱vāḥ ||4.50.9||

4.50.10a indra̍śca̱ soma̍ṁ pibataṁ bṛhaspate̱'sminya̱jñe ma̍ndasā̱nā vṛ̍ṣaṇvasū |
4.50.10c ā vā̍ṁ viśa̱ntvinda̍vaḥ svā̱bhuvo̱'sme ra̱yiṁ sarva̍vīra̱ṁ ni ya̍cchatam ||

indra̍ḥ | ca̱ | soma̍m | pi̱ba̱ta̱m | bṛ̱ha̱spa̱te̱ | a̱smin | ya̱jñe | ma̱nda̱sā̱nā | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
ā | vā̱m | vi̱śa̱ntu̱ | inda̍vaḥ | su̱-ā̱bhuva̍ḥ | a̱sme iti̍ | ra̱yim | sarva̍-vīram | ni | ya̱ccha̱ta̱m ||4.50.10||

4.50.11a bṛha̍spata indra̱ vardha̍taṁ na̱ḥ sacā̱ sā vā̍ṁ suma̱tirbhū̍tva̱sme |
4.50.11c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱taṁ pura̍ṁdhīrjaja̱stama̱ryo va̱nuṣā̱marā̍tīḥ ||

bṛha̍spate | i̱ndra̱ | vardha̍tam | na̱ḥ | sacā̍ | sā | vā̱m | su̱-ma̱tiḥ | bhū̱tu̱ | a̱sme iti̍ |
a̱vi̱ṣṭam | dhiya̍ḥ | ji̱gṛ̱tam | pura̍m-dhīḥ | ja̱ja̱stam | a̱ryaḥ | va̱nuṣā̍m | arā̍tīḥ ||4.50.11||


4.51.1a i̱damu̱ tyatpu̍ru̱tama̍ṁ pu̱rastā̱jjyoti̱stama̍so va̱yunā̍vadasthāt |
4.51.1c nū̱naṁ di̱vo du̍hi̱taro̍ vibhā̱tīrgā̱tuṁ kṛ̍ṇavannu̱ṣaso̱ janā̍ya ||

i̱dam | ū̱m̐ iti̍ | tyat | pu̱ru̱-tama̍m | pu̱rastā̍t | jyoti̍ḥ | tama̍saḥ | va̱yuna̍-vat | a̱sthā̱t |
nū̱nam | di̱vaḥ | du̱hi̱tara̍ḥ | vi̱-bhā̱tīḥ | gā̱tum | kṛ̱ṇa̱va̱n | u̱ṣasa̍ḥ | janā̍ya ||4.51.1||

4.51.2a asthu̍ru ci̱trā u̱ṣasa̍ḥ pu̱rastā̍nmi̱tā i̍va̱ svara̍vo'dhva̱reṣu̍ |
4.51.2c vyū̍ vra̱jasya̱ tama̍so̱ dvāro̱cchantī̍ravra̱ñchuca̍yaḥ pāva̱kāḥ ||

asthu̍ḥ | ū̱m̐ iti̍ | ci̱trāḥ | u̱ṣasa̍ḥ | pu̱rastā̍t | mi̱tāḥ-i̍va | svara̍vaḥ | a̱dhva̱reṣu̍ |
vi | ū̱m̐ iti̍ | vra̱jasya̍ | tama̍saḥ | dvārā̍ | u̱cchantī̍ḥ | a̱vra̱n | śuca̍yaḥ | pā̱va̱kāḥ ||4.51.2||

4.51.3a u̱cchantī̍ra̱dya ci̍tayanta bho̱jānrā̍dho̱deyā̍yo̱ṣaso̍ ma̱ghonī̍ḥ |
4.51.3c a̱ci̱tre a̱ntaḥ pa̱ṇaya̍ḥ sasa̱ntvabu̍dhyamānā̱stama̍so̱ vima̍dhye ||

u̱cchantī̍ḥ | a̱dya | ci̱ta̱ya̱nta̱ | bho̱jān | rā̱dha̱ḥ-deyā̍ya | u̱ṣasa̍ḥ | ma̱ghonī̍ḥ |
a̱ci̱tre | a̱ntariti̍ | pa̱ṇaya̍ḥ | sa̱sa̱ntu̱ | abu̍dhyamānāḥ | tama̍saḥ | vi-ma̍dhye ||4.51.3||

4.51.4a ku̱vitsa de̍vīḥ sa̱nayo̱ navo̍ vā̱ yāmo̍ babhū̱yādu̍ṣaso vo a̱dya |
4.51.4c yenā̱ nava̍gve̱ aṅgi̍re̱ daśa̍gve sa̱ptāsye̍ revatī re̱vadū̱ṣa ||

ku̱vit | saḥ | de̱vī̱ḥ | sa̱naya̍ḥ | nava̍ḥ | vā̱ | yāma̍ḥ | ba̱bhū̱yāt | u̱ṣa̱sa̱ḥ | va̱ḥ | a̱dya |
yena̍ | nava̍-gve | aṅgi̍re | daśa̍-gve | sa̱pta-ā̍sye | re̱va̱tī̱ḥ | re̱vat | ū̱ṣa ||4.51.4||

4.51.5a yū̱yaṁ hi de̍vīrṛta̱yugbhi̱raśvai̍ḥ pariprayā̱tha bhuva̍nāni sa̱dyaḥ |
4.51.5c pra̱bo̱dhaya̍ntīruṣasaḥ sa̱santa̍ṁ dvi̱pāccatu̍ṣpācca̱rathā̍ya jī̱vam ||

yū̱yam | hi | de̱vī̱ḥ | ṛ̱ta̱yuk-bhi̍ḥ | aśvai̍ḥ | pa̱ri̱-pra̱yā̱tha | bhuva̍nāni | sa̱dyaḥ |
pra̱-bo̱dhaya̍ntīḥ | u̱ṣa̱sa̱ḥ | sa̱santa̍m | dvi̱-pāt | catu̍ḥ-pāt | ca̱rathā̍ya | jī̱vam ||4.51.5||

4.51.6a kva̍ svidāsāṁ kata̱mā pu̍rā̱ṇī yayā̍ vi̱dhānā̍ vida̱dhurṛ̍bhū̱ṇām |
4.51.6c śubha̱ṁ yacchu̱bhrā u̱ṣasa̱ścara̍nti̱ na vi jñā̍yante sa̱dṛśī̍raju̱ryāḥ ||

kva̍ | svi̱t | ā̱sā̱m | ka̱ta̱mā | pu̱rā̱ṇī | yayā̍ | vi̱-dhānā̍ | vi̱-da̱dhuḥ | ṛ̱bhū̱ṇām |
śubha̍m | yat | śu̱bhrāḥ | u̱ṣasa̍ḥ | cara̍nti | na | vi | jñā̱ya̱nte̱ | sa̱-dṛśī̍ḥ | a̱ju̱ryāḥ ||4.51.6||

4.51.7a tā ghā̱ tā bha̱drā u̱ṣasa̍ḥ pu̱rāsu̍rabhi̱ṣṭidyu̍mnā ṛ̱tajā̍tasatyāḥ |
4.51.7c yāsvī̍jā̱naḥ śa̍śamā̱na u̱kthaiḥ stu̱vañchaṁsa̱ndravi̍ṇaṁ sa̱dya āpa̍ ||

tāḥ | gha̱ | tāḥ | bha̱drāḥ | u̱ṣasa̍ḥ | pu̱rā | ā̱su̱ḥ | a̱bhi̱ṣṭi-dyu̍mnāḥ | ṛ̱tajā̍ta-satyāḥ |
yāsu̍ | ī̱jā̱naḥ | śa̱śa̱mā̱naḥ | u̱kthaiḥ | stu̱van | śaṁsa̍n | dravi̍ṇam | sa̱dyaḥ | āpa̍ ||4.51.7||

4.51.8a tā ā ca̍ranti sama̱nā pu̱rastā̍tsamā̱nata̍ḥ sama̱nā pa̍prathā̱nāḥ |
4.51.8c ṛ̱tasya̍ de̱vīḥ sada̍so budhā̱nā gavā̱ṁ na sargā̍ u̱ṣaso̍ jarante ||

tāḥ | ā | ca̱ra̱nti̱ | sa̱ma̱nā | pu̱rastā̍t | sa̱mā̱nata̍ḥ | sa̱ma̱nā | pa̱pra̱thā̱nāḥ |
ṛ̱tasya̍ | de̱vīḥ | sada̍saḥ | bu̱dhā̱nāḥ | gavā̍m | na | sargā̍ḥ | u̱ṣasa̍ḥ | ja̱ra̱nte̱ ||4.51.8||

4.51.9a tā innve̱3̱̍va sa̍ma̱nā sa̍mā̱nīramī̍tavarṇā u̱ṣasa̍ścaranti |
4.51.9c gūha̍ntī̱rabhva̱masi̍ta̱ṁ ruśa̍dbhiḥ śu̱krāsta̱nūbhi̱ḥ śuca̍yo rucā̱nāḥ ||

tāḥ | it | nu | e̱va | sa̱ma̱nā | sa̱mā̱nīḥ | amī̍ta-varṇāḥ | u̱ṣasa̍ḥ | ca̱ra̱nti̱ |
gūha̍ntīḥ | abhva̍m | asi̍tam | ruśa̍t-bhiḥ | śu̱krāḥ | ta̱nūbhi̍ḥ | śuca̍yaḥ | ru̱cā̱nāḥ ||4.51.9||

4.51.10a ra̱yiṁ di̍vo duhitaro vibhā̱tīḥ pra̱jāva̍ntaṁ yacchatā̱smāsu̍ devīḥ |
4.51.10c syo̱nādā va̍ḥ prati̱budhya̍mānāḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||

ra̱yim | di̱va̱ḥ | du̱hi̱ta̱ra̱ḥ | vi̱-bhā̱tīḥ | pra̱jā-va̍ntam | ya̱ccha̱ta̱ | a̱smāsu̍ | de̱vī̱ḥ |
syo̱nāt | ā | va̱ḥ | pra̱ti̱-budhya̍mānāḥ | su̱-vīrya̍sya | pata̍yaḥ | syā̱ma̱ ||4.51.10||

4.51.11a tadvo̍ divo duhitaro vibhā̱tīrupa̍ bruva uṣaso ya̱jñake̍tuḥ |
4.51.11c va̱yaṁ syā̍ma ya̱śaso̱ jane̍ṣu̱ taddyauśca̍ dha̱ttāṁ pṛ̍thi̱vī ca̍ de̱vī ||

tat | va̱ḥ | di̱va̱ḥ | du̱hi̱ta̱ra̱ḥ | vi̱-bhā̱tīḥ | upa̍ | bru̱ve̱ | u̱ṣa̱sa̱ḥ | ya̱jña-ke̍tuḥ |
va̱yam | syā̱ma̱ | ya̱śasa̍ḥ | jane̍ṣu | tat | dyauḥ | ca̱ | dha̱ttām | pṛ̱thi̱vī | ca̱ | de̱vī ||4.51.11||


4.52.1a prati̱ ṣyā sū̱narī̱ janī̍ vyu̱cchantī̱ pari̱ svasu̍ḥ |
4.52.1c di̱vo a̍darśi duhi̱tā ||

prati̍ | syā | sū̱narī̍ | janī̍ | vi̱-u̱cchantī̍ | pari̍ | svasu̍ḥ |
di̱vaḥ | a̱da̱rśi̱ | du̱hi̱tā ||4.52.1||

4.52.2a aśve̍va ci̱trāru̍ṣī mā̱tā gavā̍mṛ̱tāva̍rī |
4.52.2c sakhā̍bhūda̱śvino̍ru̱ṣāḥ ||

aśvā̍-iva | ci̱trā | aru̍ṣī | mā̱tā | gavā̍m | ṛ̱ta-va̍rī |
sakhā̍ | a̱bhū̱t | a̱śvino̍ḥ | u̱ṣāḥ ||4.52.2||

4.52.3a u̱ta sakhā̍sya̱śvino̍ru̱ta mā̱tā gavā̍masi |
4.52.3c u̱toṣo̱ vasva̍ īśiṣe ||

u̱ta | sakhā̍ | a̱si̱ | a̱śvino̍ḥ | u̱ta | mā̱tā | gavā̍m | a̱si̱ |
u̱ta | u̱ṣa̱ḥ | vasva̍ḥ | ī̱śi̱ṣe̱ ||4.52.3||

4.52.4a yā̱va̱yaddve̍ṣasaṁ tvā ciki̱tvitsū̍nṛtāvari |
4.52.4c prati̱ stomai̍rabhutsmahi ||

ya̱va̱yat-dve̍ṣasam | tvā̱ | ci̱ki̱tvit | sū̱nṛ̱tā̱-va̱ri̱ |
prati̍ | stomai̍ḥ | a̱bhu̱tsma̱hi̱ ||4.52.4||

4.52.5a prati̍ bha̱drā a̍dṛkṣata̱ gavā̱ṁ sargā̱ na ra̱śmaya̍ḥ |
4.52.5c oṣā a̍prā u̱ru jraya̍ḥ ||

prati̍ | bha̱drāḥ | a̱dṛ̱kṣa̱ta̱ | gavā̍m | sargā̍ḥ | na | ra̱śmaya̍ḥ |
ā | u̱ṣāḥ | a̱prā̱ḥ | u̱ru | jraya̍ḥ ||4.52.5||

4.52.6a ā̱pa̱pruṣī̍ vibhāvari̱ vyā̍va̱rjyoti̍ṣā̱ tama̍ḥ |
4.52.6c uṣo̱ anu̍ sva̱dhāma̍va ||

ā̱-pa̱pruṣī̍ | vi̱bhā̱-va̱ri̱ | vi | ā̱va̱ḥ | jyoti̍ṣā | tama̍ḥ |
uṣa̍ḥ | anu̍ | sva̱dhām | a̱va̱ ||4.52.6||

4.52.7a ā dyāṁ ta̍noṣi ra̱śmibhi̱rāntari̍kṣamu̱ru pri̱yam |
4.52.7c uṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||

ā | dyām | ta̱no̱ṣi̱ | ra̱śmi-bhi̍ḥ | ā | a̱ntari̍kṣam | u̱ru | pri̱yam |
uṣa̍ḥ | śu̱kreṇa̍ | śo̱ciṣā̍ ||4.52.7||


4.53.1a tadde̱vasya̍ savi̱turvārya̍ṁ ma̱hadvṛ̍ṇī̱mahe̱ asu̍rasya̱ prace̍tasaḥ |
4.53.1c cha̱rdiryena̍ dā̱śuṣe̱ yaccha̍ti̱ tmanā̱ tanno̍ ma̱hām̐ uda̍yānde̱vo a̱ktubhi̍ḥ ||

tat | de̱vasya̍ | sa̱vi̱tuḥ | vārya̍m | ma̱hat | vṛ̱ṇī̱mahe̍ | asu̍rasya | pra-ce̍tasaḥ |
cha̱rdiḥ | yena̍ | dā̱śuṣe̍ | yaccha̍ti | tmanā̍ | tat | na̱ḥ | ma̱hān | ut | a̱yā̱n | de̱vaḥ | a̱ktu-bhi̍ḥ ||4.53.1||

4.53.2a di̱vo dha̱rtā bhuva̍nasya pra̱jāpa̍tiḥ pi̱śaṅga̍ṁ drā̱piṁ prati̍ muñcate ka̱viḥ |
4.53.2c vi̱ca̱kṣa̱ṇaḥ pra̱thaya̍nnāpṛ̱ṇannu̱rvajī̍janatsavi̱tā su̱mnamu̱kthya̍m ||

di̱vaḥ | dha̱rtā | bhuva̍nasya | pra̱jā-pa̍tiḥ | pi̱śaṅga̍m | drā̱pim | prati̍ | mu̱ñca̱te̱ | ka̱viḥ |
vi̱-ca̱kṣa̱ṇaḥ | pra̱thaya̍n | ā̱-pṛ̱ṇan | u̱ru | ajī̍janat | sa̱vi̱tā | su̱mnam | u̱kthya̍m ||4.53.2||

4.53.3a āprā̱ rajā̍ṁsi di̱vyāni̱ pārthi̍vā̱ śloka̍ṁ de̱vaḥ kṛ̍ṇute̱ svāya̱ dharma̍ṇe |
4.53.3c pra bā̱hū a̍srāksavi̱tā savī̍mani nive̱śaya̍nprasu̱vanna̱ktubhi̱rjaga̍t ||

ā | a̱prā̱ḥ | rajā̍ṁsi | di̱vyāni̍ | pārthi̍vā | śloka̍m | de̱vaḥ | kṛ̱ṇu̱te̱ | svāya̍ | dharma̍ṇe |
pra | bā̱hū iti̍ | a̱srā̱k | sa̱vi̱tā | savī̍mani | ni̱-ve̱śaya̍n | pra̱-su̱van | a̱ktu-bhi̍ḥ | jaga̍t ||4.53.3||

4.53.4a adā̍bhyo̱ bhuva̍nāni pra̱cāka̍śadvra̱tāni̍ de̱vaḥ sa̍vi̱tābhi ra̍kṣate |
4.53.4c prāsrā̍gbā̱hū bhuva̍nasya pra̱jābhyo̍ dhṛ̱tavra̍to ma̱ho ajma̍sya rājati ||

adā̍bhyaḥ | bhuva̍nāni | pra̱-cāka̍śat | vra̱tāni̍ | de̱vaḥ | sa̱vi̱tā | a̱bhi | ra̱kṣa̱te̱ |
pra | a̱srā̱k | bā̱hū iti̍ | bhuva̍nasya | pra̱-jābhya̍ḥ | dhṛ̱ta-vra̍taḥ | ma̱haḥ | ajma̍sya | rā̱ja̱ti̱ ||4.53.4||

4.53.5a trira̱ntari̍kṣaṁ savi̱tā ma̍hitva̱nā trī rajā̍ṁsi pari̱bhustrīṇi̍ roca̱nā |
4.53.5c ti̱sro diva̍ḥ pṛthi̱vīsti̱sra i̍nvati tri̱bhirvra̱taira̱bhi no̍ rakṣati̱ tmanā̍ ||

triḥ | a̱ntari̍kṣam | sa̱vi̱tā | ma̱hi̱-tva̱nā | trī | rajā̍ṁsi | pa̱ri̱-bhūḥ | trīṇi̍ | ro̱ca̱nā |
ti̱sraḥ | diva̍ḥ | pṛ̱thi̱vīḥ | ti̱sraḥ | i̱nva̱ti̱ | tri̱-bhiḥ | vra̱taiḥ | a̱bhi | na̱ḥ | ra̱kṣa̱ti̱ | tmanā̍ ||4.53.5||

4.53.6a bṛ̱hatsu̍mnaḥ prasavī̱tā ni̱veśa̍no̱ jaga̍taḥ sthā̱turu̱bhaya̍sya̱ yo va̱śī |
4.53.6c sa no̍ de̱vaḥ sa̍vi̱tā śarma̍ yacchatva̱sme kṣayā̍ya tri̱varū̍tha̱maṁha̍saḥ ||

bṛ̱hat-su̍mnaḥ | pra̱-sa̱vi̱tā | ni̱-veśa̍naḥ | jaga̍taḥ | sthā̱tuḥ | u̱bhaya̍sya | yaḥ | va̱śī |
saḥ | na̱ḥ | de̱vaḥ | sa̱vi̱tā | śarma̍ | ya̱ccha̱tu̱ | a̱sme iti̍ | kṣayā̍ya | tri̱-varū̍tham | aṁha̍saḥ ||4.53.6||

4.53.7a āga̍nde̱va ṛ̱tubhi̱rvardha̍tu̱ kṣaya̱ṁ dadhā̍tu naḥ savi̱tā su̍pra̱jāmiṣa̍m |
4.53.7c sa na̍ḥ kṣa̱pābhi̱raha̍bhiśca jinvatu pra̱jāva̍ntaṁ ra̱yima̱sme sami̍nvatu ||

ā | a̱ga̱n | de̱vaḥ | ṛ̱tu-bhi̍ḥ | vardha̍tu | kṣaya̍m | dadhā̍tu | na̱ḥ | sa̱vi̱tā | su̱-pra̱jām | iṣa̍m |
saḥ | na̱ḥ | kṣa̱pābhi̍ḥ | aha̍-bhiḥ | ca̱ | ji̱nva̱tu̱ | pra̱jā-va̍ntam | ra̱yim | a̱sme iti̍ | sam | i̱nva̱tu̱ ||4.53.7||


4.54.1a abhū̍dde̱vaḥ sa̍vi̱tā vandyo̱ nu na̍ i̱dānī̱mahna̍ upa̱vācyo̱ nṛbhi̍ḥ |
4.54.1c vi yo ratnā̱ bhaja̍ti māna̱vebhya̱ḥ śreṣṭha̍ṁ no̱ atra̱ dravi̍ṇa̱ṁ yathā̱ dadha̍t ||

abhū̍t | de̱vaḥ | sa̱vi̱tā | vandya̍ḥ | nu | na̱ḥ | i̱dānī̍m | ahna̍ḥ | u̱pa̱-vācya̍ḥ | nṛ-bhi̍ḥ |
vi | yaḥ | ratnā̍ | bhaja̍ti | mā̱na̱vebhya̍ḥ | śreṣṭha̍m | na̱ḥ | atra̍ | dravi̍ṇam | yathā̍ | dadha̍t ||4.54.1||

4.54.2a de̱vebhyo̱ hi pra̍tha̱maṁ ya̱jñiye̍bhyo'mṛta̱tvaṁ su̱vasi̍ bhā̱gamu̍tta̱mam |
4.54.2c ādiddā̱māna̍ṁ savita̱rvyū̍rṇuṣe'nūcī̱nā jī̍vi̱tā mānu̍ṣebhyaḥ ||

de̱vebhya̍ḥ | hi | pra̱tha̱mam | ya̱jñiye̍bhyaḥ | a̱mṛ̱ta̱-tvam | su̱vasi̍ | bhā̱gam | u̱t-ta̱mam |
āt | it | dā̱māna̍m | sa̱vi̱ta̱ḥ | vi | ū̱rṇu̱ṣe̱ | a̱nū̱cī̱nā | jī̱vi̱tā | mānu̍ṣebhyaḥ ||4.54.2||

4.54.3a aci̍ttī̱ yacca̍kṛ̱mā daivye̱ jane̍ dī̱nairdakṣai̱ḥ prabhū̍tī pūruṣa̱tvatā̍ |
4.54.3c de̱veṣu̍ ca savita̱rmānu̍ṣeṣu ca̱ tvaṁ no̱ atra̍ suvatā̱danā̍gasaḥ ||

aci̍ttī | yat | ca̱kṛ̱ma | daivye̍ | jane̍ | dī̱naiḥ | dakṣa̍ḥ | pra-bhū̍tī | pu̱ru̱ṣa̱tvatā̍ |
de̱veṣu̍ | ca̱ | sa̱vi̱ta̱ḥ | mānu̍ṣeṣu | ca̱ | tvam | na̱ḥ | atra̍ | su̱va̱tā̱t | anā̍gasaḥ ||4.54.3||

4.54.4a na pra̱miye̍ savi̱turdaivya̍sya̱ tadyathā̱ viśva̱ṁ bhuva̍naṁ dhārayi̱ṣyati̍ |
4.54.4c yatpṛ̍thi̱vyā vari̍ma̱nnā sva̍ṅgu̱rirvarṣma̍ndi̱vaḥ su̱vati̍ sa̱tyama̍sya̱ tat ||

na | pra̱-miye̍ | sa̱vi̱tuḥ | daivya̍sya | tat | yathā̍ | viśva̍m | bhuva̍nam | dhā̱ra̱yi̱ṣyati̍ |
yat | pṛ̱thi̱vyāḥ | vari̍man | ā | su̱-a̱ṅgu̱riḥ | varṣma̍n | di̱vaḥ | su̱vati̍ | sa̱tyam | a̱sya̱ | tat ||4.54.4||

4.54.5a indra̍jyeṣṭhānbṛ̱hadbhya̱ḥ parva̍tebhya̱ḥ kṣayā̍m̐ ebhyaḥ suvasi pa̱styā̍vataḥ |
4.54.5c yathā̍yathā pa̱taya̍nto viyemi̱ra e̱vaiva ta̍sthuḥ savitaḥ sa̱vāya̍ te ||

indra̍-jyeṣṭhān | bṛ̱hat-bhya̍ḥ | parva̍tebhyaḥ | kṣayā̍n | e̱bhya̱ḥ | su̱va̱si̱ | pa̱stya̍-vataḥ |
yathā̍-yathā | pa̱taya̍ntaḥ | vi̱-ye̱mi̱re | e̱va | e̱va | ta̱sthu̱ḥ | sa̱vi̱ta̱riti̍ | sa̱vāya̍ | te̱ ||4.54.5||

4.54.6a ye te̱ triraha̍ntsavitaḥ sa̱vāso̍ di̱vedi̍ve̱ saubha̍gamāsu̱vanti̍ |
4.54.6c indro̱ dyāvā̍pṛthi̱vī sindhu̍ra̱dbhirā̍di̱tyairno̱ adi̍ti̱ḥ śarma̍ yaṁsat ||

ye | te̱ | triḥ | aha̍n | sa̱vi̱ta̱riti̍ | sa̱vāsa̍ḥ | di̱ve-di̍ve | saubha̍gam | ā̱-su̱vanti̍ |
indra̍ḥ | dyāvā̍pṛthi̱vī iti̍ | sindhu̍ḥ | a̱t-bhiḥ | ā̱di̱tyaiḥ | na̱ḥ | adi̍tiḥ | śarma̍ | ya̱ṁsa̱t ||4.54.6||


4.55.1a ko va̍strā̱tā va̍sava̱ḥ ko va̍rū̱tā dyāvā̍bhūmī adite̱ trāsī̍thāṁ naḥ |
4.55.1c sahī̍yaso varuṇa mitra̱ martā̱tko vo̍'dhva̱re vari̍vo dhāti devāḥ ||

kaḥ | va̱ḥ | trā̱tā | va̱sa̱va̱ḥ | kaḥ | va̱rū̱tā | dyāvā̍bhūmī̱ iti̍ | a̱di̱te̱ | trāsī̍thām | na̱ḥ |
sahī̍yasaḥ | va̱ru̱ṇa̱ | mi̱tra̱ | martā̍t | kaḥ | va̱ḥ | a̱dhva̱re | vari̍vaḥ | dhā̱ti̱ | de̱vā̱ḥ ||4.55.1||

4.55.2a pra ye dhāmā̍ni pū̱rvyāṇyarcā̱nvi yadu̱cchānvi̍yo̱tāro̱ amū̍rāḥ |
4.55.2c vi̱dhā̱tāro̱ vi te da̍dhu̱raja̍srā ṛ̱tadhī̍tayo rurucanta da̱smāḥ ||

pra | ye | dhāmā̍ni | pū̱rvyāṇi̍ | arcā̍n | vi | yat | u̱cchān | vi̱-yo̱tāra̍ḥ | amū̍rāḥ |
vi̱-dhā̱tāra̍ḥ | vi | te | da̱dhu̱ḥ | aja̍srāḥ | ṛ̱ta-dhī̍tayaḥ | ru̱ru̱ca̱nta̱ | da̱smāḥ ||4.55.2||

4.55.3a pra pa̱styā̱3̱̍madi̍ti̱ṁ sindhu̍ma̱rkaiḥ sva̱stimī̍ḻe sa̱khyāya̍ de̱vīm |
4.55.3c u̱bhe yathā̍ no̱ aha̍nī ni̱pāta̍ u̱ṣāsā̱naktā̍ karatā̱mada̍bdhe ||

pra | pa̱styā̍m | adi̍tim | sindhu̍m | a̱rkaiḥ | sva̱stim | ī̱ḻe̱ | sa̱khyāya̍ | de̱vīm |
u̱bhe iti̍ | yathā̍ | na̱ḥ | aha̍nī̱ iti̍ | ni̱-pāta̍ḥ | u̱ṣasā̱naktā̍ | ka̱ra̱tā̱m | ada̍bdhe̱ iti̍ ||4.55.3||

4.55.4a vya̍rya̱mā varu̍ṇaśceti̱ panthā̍mi̱ṣaspati̍ḥ suvi̱taṁ gā̱tuma̱gniḥ |
4.55.4c indrā̍viṣṇū nṛ̱vadu̱ ṣu stavā̍nā̱ śarma̍ no yanta̱mama̍va̱dvarū̍tham ||

vi | a̱rya̱mā | varu̍ṇaḥ | ce̱ti̱ | panthā̍m | i̱ṣaḥ | pati̍ḥ | su̱vi̱tam | gā̱tum | a̱gniḥ |
indrā̍viṣṇū̱ iti̍ | nṛ̱-vat | ū̱m̐ iti̍ | su | stavā̍nā | śarma̍ | na̱ḥ | ya̱nta̱m | ama̍-vat | varū̍tham ||4.55.4||

4.55.5a ā parva̍tasya ma̱rutā̱mavā̍ṁsi de̱vasya̍ trā̱tura̍vri̱ bhaga̍sya |
4.55.5c pātpati̱rjanyā̱daṁha̍so no mi̱tro mi̱triyā̍du̱ta na̍ uruṣyet ||

ā | parva̍tasya | ma̱rutā̍m | avā̍ṁsi | de̱vasya̍ | trā̱tuḥ | a̱vri̱ | bhaga̍sya |
pāt | pati̍ḥ | janyā̍t | aṁha̍saḥ | na̱ḥ | mi̱traḥ | mi̱triyā̍t | u̱ta | na̱ḥ | u̱ru̱ṣye̱t ||4.55.5||

4.55.6a nū ro̍dasī̱ ahi̍nā bu̱dhnye̍na stuvī̱ta de̍vī̱ apye̍bhiri̱ṣṭaiḥ |
4.55.6c sa̱mu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyavo̍ gha̱rmasva̍raso na̱dyo̱3̱̍ apa̍ vran ||

nu | ro̱da̱sī̱ iti̍ | ahi̍nā | bu̱dhnye̍na | stu̱vī̱ta | de̱vī̱ iti̍ | apye̍bhiḥ | i̱ṣṭaiḥ |
sa̱mu̱dram | na | sa̱m-cara̍ṇe | sa̱ni̱ṣyava̍ḥ | gha̱rma-sva̍rasaḥ | na̱dya̍ḥ | apa̍ | vra̱n ||4.55.6||

4.55.7a de̱vairno̍ de̱vyadi̍ti̱rni pā̍tu de̱vastrā̱tā trā̍yatā̱mapra̍yucchan |
4.55.7c na̱hi mi̱trasya̱ varu̍ṇasya dhā̱simarhā̍masi pra̱miya̱ṁ sānva̱gneḥ ||

de̱vaiḥ | na̱ḥ | de̱vī | adi̍tiḥ | ni | pā̱tu̱ | de̱vaḥ | trā̱tā | trā̱ya̱tā̱m | apra̍-yucchan |
na̱hi | mi̱trasya̍ | varu̍ṇasya | dhā̱sim | arhā̍masi | pra̱-miya̍m | sānu̍ | a̱gneḥ ||4.55.7||

4.55.8a a̱gnirī̍śe vasa̱vya̍syā̱gnirma̱haḥ saubha̍gasya |
4.55.8c tānya̱smabhya̍ṁ rāsate ||

a̱gniḥ | ī̱śe̱ | va̱sa̱vya̍sya | a̱gniḥ | ma̱haḥ | saubha̍gasya |
tāni̍ | a̱smabhya̍m | rā̱sa̱te̱ ||4.55.8||

4.55.9a uṣo̍ magho̱nyā va̍ha̱ sūnṛ̍te̱ vāryā̍ pu̱ru |
4.55.9c a̱smabhya̍ṁ vājinīvati ||

uṣa̍ḥ | ma̱gho̱ni̱ | ā | va̱ha̱ | sūnṛ̍te | vāryā̍ | pu̱ru |
a̱smabhya̍m | vā̱ji̱nī̱-va̱ti̱ ||4.55.9||

4.55.10a tatsu na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
4.55.10c indro̍ no̱ rādha̱sā ga̍mat ||

tat | su | na̱ḥ | sa̱vi̱tā | bhaga̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
indra̍ḥ | na̱ḥ | rādha̍sā | ā | ga̱ma̱t ||4.55.10||


4.56.1a ma̱hī dyāvā̍pṛthi̱vī i̱ha jyeṣṭhe̍ ru̱cā bha̍vatāṁ śu̱caya̍dbhira̱rkaiḥ |
4.56.1c yatsī̱ṁ vari̍ṣṭhe bṛha̱tī vi̍mi̱nvanru̱vaddho̱kṣā pa̍prathā̱nebhi̱revai̍ḥ ||

ma̱hī iti̍ | dyāvā̍pṛthi̱vī iti̍ | i̱ha | jyeṣṭhe̱ iti̍ | ru̱cā | bha̱va̱tā̱m | śu̱caya̍t-bhiḥ | a̱rkaiḥ |
yat | sī̱m | vari̍ṣṭhe̱ iti̍ | bṛ̱ha̱tī iti̍ | vi̱-mi̱nvan | ru̱vat | ha̱ | u̱kṣā | pa̱pra̱thā̱nebhi̍ḥ | evai̍ḥ ||4.56.1||

4.56.2a de̱vī de̱vebhi̍ryaja̱te yaja̍trai̱rami̍natī tasthaturu̱kṣamā̍ṇe |
4.56.2c ṛ̱tāva̍rī a̱druhā̍ de̱vapu̍tre ya̱jñasya̍ ne̱trī śu̱caya̍dbhira̱rkaiḥ ||

de̱vī iti̍ | de̱vebhi̍ḥ | ya̱ja̱te iti̍ | yaja̍traiḥ | ami̍natī̱ iti̍ | ta̱stha̱tu̱ḥ | u̱kṣamā̍ṇe̱ iti̍ |
ṛ̱tava̍rī̱ ityṛ̱ta-va̍rī | a̱druhā̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre | ya̱jñasya̍ | ne̱trī iti̍ | śu̱caya̍t-bhiḥ | a̱rkaiḥ ||4.56.2||

4.56.3a sa itsvapā̱ bhuva̍neṣvāsa̱ ya i̱me dyāvā̍pṛthi̱vī ja̱jāna̍ |
4.56.3c u̱rvī ga̍bhī̱re raja̍sī su̱meke̍ ava̱ṁśe dhīra̱ḥ śacyā̱ samai̍rat ||

saḥ | it | su̱-apā̍ḥ | bhuva̍neṣu | ā̱sa̱ | yaḥ | i̱me iti̍ | dyāvā̍pṛthi̱vī iti̍ | ja̱jāna̍ |
u̱rvī iti̍ | ga̱bhī̱re iti̍ | raja̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ | a̱va̱ṁśe | dhīra̍ḥ | śacyā̍ | sam | ai̱ra̱t ||4.56.3||

4.56.4a nū ro̍dasī bṛ̱hadbhi̍rno̱ varū̍thai̱ḥ patnī̍vadbhiri̱ṣaya̍ntī sa̱joṣā̍ḥ |
4.56.4c u̱rū̱cī viśve̍ yaja̱te ni pā̍taṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

nu | ro̱da̱sī̱ iti̍ | bṛ̱hat-bhi̍ḥ | na̱ḥ | varū̍thaiḥ | patnī̍vat-bhiḥ | i̱ṣaya̍ntī̱ iti̍ | sa̱-joṣā̍ḥ |
u̱rū̱cī iti̍ | viśve̱ iti̍ | yā̱ja̱te iti̍ | ni | pā̱ta̱m | dhi̱yā | syā̱ma̱ | ra̱thya̍ḥ | sa̱dā̱-sāḥ ||4.56.4||

4.56.5a pra vā̱ṁ mahi̱ dyavī̍ a̱bhyupa̍stutiṁ bharāmahe |
4.56.5c śucī̱ upa̱ praśa̍staye ||

pra | vā̱m | mahi̍ | dyavī̱ iti̍ | a̱bhi | upa̍-stutim | bha̱rā̱ma̱he̱ |
śucī̱ iti̍ | upa̍ | pra-śa̍staye ||4.56.5||

4.56.6a pu̱nā̱ne ta̱nvā̍ mi̱thaḥ svena̱ dakṣe̍ṇa rājathaḥ |
4.56.6c ū̱hyāthe̍ sa̱nādṛ̱tam ||

pu̱nā̱ne iti̍ | ta̱nvā̍ | mi̱thaḥ | svena̍ | dakṣe̍ṇa | rā̱ja̱tha̱ḥ |
ū̱hyāthe̱ iti̍ | sa̱nāt | ṛ̱tam ||4.56.6||

4.56.7a ma̱hī mi̱trasya̍ sādhatha̱stara̍ntī̱ pipra̍tī ṛ̱tam |
4.56.7c pari̍ ya̱jñaṁ ni ṣe̍dathuḥ ||

ma̱hī iti̍ | mi̱trasya̍ | sā̱dha̱tha̱ḥ | tara̍ntī̱ iti̍ | pipra̍tī̱ iti̍ | ṛ̱tam |
pari̍ | ya̱jñam | ni | se̱da̱thu̱ḥ ||4.56.7||


4.57.1a kṣetra̍sya̱ pati̍nā va̱yaṁ hi̱tene̍va jayāmasi |
4.57.1c gāmaśva̍ṁ poṣayi̱tnvā sa no̍ mṛḻātī̱dṛśe̍ ||

kṣetra̍sya | pati̍nā | va̱yam | hi̱tena̍-iva | ja̱yā̱ma̱si̱ |
gām | aśva̍m | po̱ṣa̱yi̱tnu | ā | saḥ | na̱ḥ | mṛ̱ḻā̱ti̱ | ī̱dṛśe̍ ||4.57.1||

4.57.2a kṣetra̍sya pate̱ madhu̍mantamū̱rmiṁ dhe̱nuri̍va̱ payo̍ a̱smāsu̍ dhukṣva |
4.57.2c ma̱dhu̱ścuta̍ṁ ghṛ̱tami̍va̱ supū̍tamṛ̱tasya̍ na̱ḥ pata̍yo mṛḻayantu ||

kṣetra̍sya | pa̱te̱ | madhu̍-mantam | ū̱rmim | dhe̱nuḥ-i̍va | paya̍ḥ | a̱smāsu̍ | dhu̱kṣva̱ |
ma̱dhu̱-ścuta̍m | ghṛ̱tam-i̍va | su-pū̍tam | ṛ̱tasya̍ | na̱ḥ | pata̍yaḥ | mṛ̱ḻa̱ya̱ntu̱ ||4.57.2||

4.57.3a madhu̍matī̱roṣa̍dhī̱rdyāva̱ āpo̱ madhu̍manno bhavatva̱ntari̍kṣam |
4.57.3c kṣetra̍sya̱ pati̱rmadhu̍mānno a̱stvari̍ṣyanto̱ anve̍naṁ carema ||

madhu̍-matīḥ | oṣa̍dhīḥ | dyāva̍ḥ | āpa̍ḥ | madhu̍-mat | na̱ḥ | bha̱va̱tu̱ | a̱ntari̍kṣam |
kṣetra̍sya | pati̍ḥ | madhu̍-mān | na̱ḥ | a̱stu̱ | ari̍ṣyantaḥ | anu̍ | e̱na̱m | ca̱re̱ma̱ ||4.57.3||

4.57.4a śu̱naṁ vā̱hāḥ śu̱naṁ nara̍ḥ śu̱naṁ kṛ̍ṣatu̱ lāṅga̍lam |
4.57.4c śu̱naṁ va̍ra̱trā ba̍dhyantāṁ śu̱namaṣṭrā̱mudi̍ṅgaya ||

śu̱nam | vā̱hāḥ | śu̱nam | nara̍ḥ | śu̱nam | kṛ̱ṣa̱tu̱ | lāṅga̍lam |
śu̱nam | va̱ra̱trāḥ | ba̱dhya̱ntā̱m | śu̱nam | aṣṭrā̍m | ut | i̱ṅga̱ya̱ ||4.57.4||

4.57.5a śunā̍sīrāvi̱māṁ vāca̍ṁ juṣethā̱ṁ yaddi̱vi ca̱krathu̱ḥ paya̍ḥ |
4.57.5c tene̱māmupa̍ siñcatam ||

śunā̍sīrau | i̱mām | vāca̍m | ju̱ṣe̱thā̱m | yat | di̱vi | ca̱krathu̍ḥ | paya̍ḥ |
tena̍ | i̱mām | upa̍ | si̱ñca̱ta̱m ||4.57.5||

4.57.6a a̱rvācī̍ subhage bhava̱ sīte̱ vandā̍mahe tvā |
4.57.6c yathā̍ naḥ su̱bhagāsa̍si̱ yathā̍ naḥ su̱phalāsa̍si ||

a̱rvācī̍ | su̱-bha̱ge̱ | bha̱va̱ | sīte̍ | vandā̍mahe | tvā̱ |
yathā̍ | na̱ḥ | su̱-bhagā̍ | asa̍si | yathā̍ | na̱ḥ | su̱-phalā̍ | asa̍si ||4.57.6||

4.57.7a indra̱ḥ sītā̱ṁ ni gṛ̍hṇātu̱ tāṁ pū̱ṣānu̍ yacchatu |
4.57.7c sā na̱ḥ paya̍svatī duhā̱mutta̍rāmuttarā̱ṁ samā̍m ||

indra̍ḥ | sītā̍m | ni | gṛ̱hṇā̱tu̱ | tām | pū̱ṣā | anu̍ | ya̱ccha̱tu̱ |
sā | na̱ḥ | paya̍svatī | du̱hā̱m | utta̍rām-uttarām | samā̍m ||4.57.7||

4.57.8a śu̱naṁ na̱ḥ phālā̱ vi kṛ̍ṣantu̱ bhūmi̍ṁ śu̱naṁ kī̱nāśā̍ a̱bhi ya̍ntu vā̱haiḥ |
4.57.8c śu̱naṁ pa̱rjanyo̱ madhu̍nā̱ payo̍bhi̱ḥ śunā̍sīrā śu̱nama̱smāsu̍ dhattam ||

śu̱nam | na̱ḥ | phālā̍ḥ | vi | kṛ̱ṣa̱ntu̱ | bhūmi̍m | śu̱nam | kī̱nāśā̍ḥ | a̱bhi | ya̱ntu̱ | vā̱haiḥ |
śu̱nam | pa̱rjanya̍ḥ | madhu̍nā | paya̍ḥ-bhiḥ | śunā̍sīrā | śu̱nam | a̱smāsu̍ | dha̱tta̱m ||4.57.8||


4.58.1a sa̱mu̱drādū̱rmirmadhu̍mā̱m̐ udā̍ra̱dupā̱ṁśunā̱ sama̍mṛta̱tvamā̍naṭ |
4.58.1c ghṛ̱tasya̱ nāma̱ guhya̱ṁ yadasti̍ ji̱hvā de̱vānā̍ma̱mṛta̍sya̱ nābhi̍ḥ ||

sa̱mu̱drāt | ū̱rmiḥ | madhu̍-mān | ut | ā̱ra̱t | upa̍ | a̱ṁśunā̍ | sam | a̱mṛ̱ta̱-tvam | ā̱na̱ṭ |
ghṛ̱tasya̍ | nāma̍ | guhya̍m | yat | asti̍ | ji̱hvā | de̱vānā̍m | a̱mṛta̍sya | nābhi̍ḥ ||4.58.1||

4.58.2a va̱yaṁ nāma̱ pra bra̍vāmā ghṛ̱tasyā̱sminya̱jñe dhā̍rayāmā̱ namo̍bhiḥ |
4.58.2c upa̍ bra̱hmā śṛ̍ṇavaccha̱syamā̍na̱ṁ catu̍ḥśṛṅgo'vamīdgau̱ra e̱tat ||

va̱yam | nāma̍ | pra | bra̱vā̱ma̱ | ghṛ̱tasya̍ | a̱smin | ya̱jñe | dhā̱ra̱yā̱ma̱ | nama̍ḥ-bhiḥ |
upa̍ | bra̱hmā | śṛ̱ṇa̱va̱t | śa̱syamā̍nam | catu̍ḥ-śṛṅgaḥ | a̱va̱mī̱t | gau̱raḥ | e̱tat ||4.58.2||

4.58.3a ca̱tvāri̱ śṛṅgā̱ trayo̍ asya̱ pādā̱ dve śī̱rṣe sa̱pta hastā̍so asya |
4.58.3c tridhā̍ ba̱ddho vṛ̍ṣa̱bho ro̍ravīti ma̱ho de̱vo martyā̱m̐ ā vi̍veśa ||

ca̱tvāri̍ | śṛṅgā̍ | traya̍ḥ | a̱sya̱ | pādā̍ḥ | dve iti̍ | śī̱rṣe iti̍ | sa̱pta | hastā̍saḥ | a̱sya̱ |
tridhā̍ | ba̱ddhaḥ | vṛ̱ṣa̱bhaḥ | ro̱ra̱vī̱ti̱ | ma̱haḥ | de̱vaḥ | martyā̍n | ā | vi̱ve̱śa̱ ||4.58.3||

4.58.4a tridhā̍ hi̱taṁ pa̱ṇibhi̍rgu̱hyamā̍na̱ṁ gavi̍ de̱vāso̍ ghṛ̱tamanva̍vindan |
4.58.4c indra̱ eka̱ṁ sūrya̱ eka̍ṁ jajāna ve̱nādeka̍ṁ sva̱dhayā̱ niṣṭa̍takṣuḥ ||

tridhā̍ | hi̱tam | pa̱ṇi-bhi̍ḥ | gu̱hyamā̍nam | gavi̍ | de̱vāsa̍ḥ | ghṛ̱tam | anu̍ | a̱vi̱nda̱n |
indra̍ḥ | eka̍m | sūrya̍ḥ | eka̍m | ja̱jā̱na̱ | ve̱nāt | eka̍m | sva̱dhayā̍ | niḥ | ta̱ta̱kṣu̱ḥ ||4.58.4||

4.58.5a e̱tā a̍rṣanti̱ hṛdyā̍tsamu̱drāccha̱tavra̍jā ri̱puṇā̱ nāva̱cakṣe̍ |
4.58.5c ghṛ̱tasya̱ dhārā̍ a̱bhi cā̍kaśīmi hira̱ṇyayo̍ veta̱so madhya̍ āsām ||

e̱tāḥ | a̱rṣa̱nti̱ | hṛdyā̍t | sa̱mu̱drāt | śa̱ta-vra̍jāḥ | ri̱puṇā̍ | na | a̱va̱-cakṣe̍ |
ghṛ̱tasya̍ | dhārā̍ḥ | a̱bhi | cā̱ka̱śī̱mi̱ | hi̱ra̱ṇyaya̍ḥ | ve̱ta̱saḥ | madhye̍ | ā̱sā̱m ||4.58.5||

4.58.6a sa̱myaksra̍vanti sa̱rito̱ na dhenā̍ a̱ntarhṛ̱dā mana̍sā pū̱yamā̍nāḥ |
4.58.6c e̱te a̍rṣantyū̱rmayo̍ ghṛ̱tasya̍ mṛ̱gā i̍va kṣipa̱ṇorīṣa̍māṇāḥ ||

sa̱myak | sra̱va̱nti̱ | sa̱rita̍ḥ | na | dhenā̍ḥ | a̱ntaḥ | hṛ̱dā | mana̍sā | pū̱yamā̍nāḥ |
e̱te | a̱rṣa̱nti̱ | ū̱rmaya̍ḥ | ghṛ̱tasya̍ | mṛ̱gāḥ-i̍va | kṣi̱pa̱ṇoḥ | īṣa̍māṇāḥ ||4.58.6||

4.58.7a sindho̍riva prādhva̱ne śū̍gha̱nāso̱ vāta̍pramiyaḥ patayanti ya̱hvāḥ |
4.58.7c ghṛ̱tasya̱ dhārā̍ aru̱ṣo na vā̱jī kāṣṭhā̍ bhi̱ndannū̱rmibhi̱ḥ pinva̍mānaḥ ||

sindho̍ḥ-iva | pra̱-a̱dhva̱ne | śū̱gha̱nāsa̍ḥ | vāta̍-pramiyaḥ | pa̱ta̱ya̱nti̱ | ya̱hvāḥ |
ghṛ̱tasya̍ | dhārā̍ḥ | a̱ru̱ṣaḥ | na | vā̱jī | kāṣṭhā̍ḥ | bhi̱ndan | ū̱rmi-bhi̍ḥ | pinva̍mānaḥ ||4.58.7||

4.58.8a a̱bhi pra̍vanta̱ sama̍neva̱ yoṣā̍ḥ kalyā̱ṇya1̱̍ḥ smaya̍mānāso a̱gnim |
4.58.8c ghṛ̱tasya̱ dhārā̍ḥ sa̱midho̍ nasanta̱ tā ju̍ṣā̱ṇo ha̍ryati jā̱tave̍dāḥ ||

a̱bhi | pra̱va̱nta̱ | sama̍nā-iva | yoṣā̍ḥ | ka̱lyā̱ṇya̍ḥ | smaya̍mānāsaḥ | a̱gnim |
ghṛ̱tasya̍ | dhārā̍ḥ | sa̱m-idha̍ḥ | na̱sa̱nta̱ | tāḥ | ju̱ṣā̱ṇaḥ | ha̱rya̱ti̱ | jā̱ta-ve̍dāḥ ||4.58.8||

4.58.9a ka̱nyā̍ iva vaha̱tumeta̱vā u̍ a̱ñjya̍ñjā̱nā a̱bhi cā̍kaśīmi |
4.58.9c yatra̱ soma̍ḥ sū̱yate̱ yatra̍ ya̱jño ghṛ̱tasya̱ dhārā̍ a̱bhi tatpa̍vante ||

ka̱nyā̍ḥ-iva | va̱ha̱tum | eta̱vai | ū̱m̐ iti̍ | a̱ñji | a̱ñjā̱nāḥ | a̱bhi | cā̱ka̱śī̱mi̱ |
yatra̍ | soma̍ḥ | sū̱yate̍ | yatra̍ | ya̱jñaḥ | ghṛ̱tasya̍ | dhārā̍ḥ | a̱bhi | tat | pa̱va̱nte̱ ||4.58.9||

4.58.10a a̱bhya̍rṣata suṣṭu̱tiṁ gavya̍mā̱jima̱smāsu̍ bha̱drā dravi̍ṇāni dhatta |
4.58.10c i̱maṁ ya̱jñaṁ na̍yata de̱vatā̍ no ghṛ̱tasya̱ dhārā̱ madhu̍matpavante ||

a̱bhi | a̱rṣa̱ta̱ | su̱-stu̱tim | gavya̍m | ā̱jim | a̱smāsu̍ | bha̱drā | dravi̍ṇāni | dha̱tta̱ |
i̱mam | ya̱jñam | na̱ya̱ta̱ | de̱vatā̍ | na̱ḥ | ghṛ̱tasya̍ | dhārā̍ḥ | madhu̍-mat | pa̱va̱nte̱ ||4.58.10||

4.58.11a dhāma̍nte̱ viśva̱ṁ bhuva̍na̱madhi̍ śri̱tama̱ntaḥ sa̍mu̱dre hṛ̱dya1̱̍ntarāyu̍ṣi |
4.58.11c a̱pāmanī̍ke sami̱the ya ābhṛ̍ta̱stama̍śyāma̱ madhu̍mantaṁ ta ū̱rmim ||

dhāma̍n | te̱ | viśva̍m | bhuva̍nam | adhi̍ | śri̱tam | a̱ntariti̍ | sa̱mu̱dre | hṛ̱di | a̱ntaḥ | āyu̍ṣi |
a̱pām | anī̍ke | sa̱m-i̱the | yaḥ | ā-bhṛ̍taḥ | tam | a̱śyā̱ma̱ | madhu̍-mantam | te̱ | ū̱rmim ||4.58.11||


5.1.1a abo̍dhya̱gniḥ sa̱midhā̱ janā̍nā̱ṁ prati̍ dhe̱numi̍vāya̱tīmu̱ṣāsa̍m |
5.1.1c ya̱hvā i̍va̱ pra va̱yāmu̱jjihā̍nā̱ḥ pra bhā̱nava̍ḥ sisrate̱ nāka̱maccha̍ ||

abo̍dhi | a̱gniḥ | sa̱m-idhā̍ | janā̍nām | prati̍ | dhe̱num-i̍va | ā̱-ya̱tīm | u̱ṣasa̍m |
ya̱hvāḥ-i̍va | pra | va̱yām | u̱t-jihā̍nāḥ | pra | bhā̱nava̍ḥ | si̱sra̱te̱ | nāka̍m | accha̍ ||5.1.1||

5.1.2a abo̍dhi̱ hotā̍ ya̱jathā̍ya de̱vānū̱rdhvo a̱gniḥ su̱manā̍ḥ prā̱tara̍sthāt |
5.1.2c sami̍ddhasya̱ ruśa̍dadarśi̱ pājo̍ ma̱hānde̱vastama̍so̱ nira̍moci ||

abo̍dhi | hotā̍ | ya̱jathā̍ya | de̱vān | ū̱rdhvaḥ | a̱gniḥ | su̱-manā̍ḥ | prā̱taḥ | a̱sthā̱t |
sam-i̍ddhasya | ruśa̍t | a̱da̱rśi̱ | pāja̍ḥ | ma̱hān | de̱vaḥ | tama̍saḥ | niḥ | a̱mo̱ci̱ ||5.1.2||

5.1.3a yadī̍ṁ ga̱ṇasya̍ raśa̱nāmajī̍ga̱ḥ śuci̍raṅkte̱ śuci̍bhi̱rgobhi̍ra̱gniḥ |
5.1.3c āddakṣi̍ṇā yujyate vāja̱yantyu̍ttā̱nāmū̱rdhvo a̍dhayajju̱hūbhi̍ḥ ||

yat | ī̱m | ga̱ṇasya̍ | ra̱śa̱nām | ajī̍ga̱riti̍ | śuci̍ḥ | a̱ṅkte̱ | śuci̍-bhiḥ | gobhi̍ḥ | a̱gniḥ |
āt | dakṣi̍ṇā | yu̱jya̱te̱ | vā̱ja̱-yantī̍ | u̱ttā̱nām | ū̱rdhvaḥ | a̱dha̱ya̱t | ju̱hūbhi̍ḥ ||5.1.3||

5.1.4a a̱gnimacchā̍ devaya̱tāṁ manā̍ṁsi̱ cakṣū̍ṁṣīva̱ sūrye̱ saṁ ca̍ranti |
5.1.4c yadī̱ṁ suvā̍te u̱ṣasā̱ virū̍pe śve̱to vā̱jī jā̍yate̱ agre̱ ahnā̍m ||

a̱gnim | accha̍ | de̱va̱-ya̱tām | manā̍ṁsi | cakṣū̍ṁṣi-iva | sūrye̍ | sam | ca̱ra̱nti̱ |
yat | ī̱m | suvā̍te̱ iti̍ | u̱ṣasā̍ | virū̍pe̱ iti̱ vi-rū̍pe | śve̱taḥ | vā̱jī | jā̱ya̱te̱ | agre̍ | ahnā̍m ||5.1.4||

5.1.5a jani̍ṣṭa̱ hi jenyo̱ agre̱ ahnā̍ṁ hi̱to hi̱teṣva̍ru̱ṣo vane̍ṣu |
5.1.5c dame̍dame sa̱pta ratnā̱ dadhā̍no̱'gnirhotā̱ ni ṣa̍sādā̱ yajī̍yān ||

jani̍ṣṭa | hi | jenya̍ḥ | agre̍ | ahnā̍m | hi̱taḥ | hi̱teṣu̍ | a̱ru̱ṣaḥ | vane̍ṣu |
dame̍-dame | sa̱pta | ratnā̍ | dadhā̍naḥ | a̱gniḥ | hotā̍ | ni | sa̱sā̱da̱ | yajī̍yān ||5.1.5||

5.1.6a a̱gnirhotā̱ nya̍sīda̱dyajī̍yānu̱pasthe̍ mā̱tuḥ su̍ra̱bhā u̍ lo̱ke |
5.1.6c yuvā̍ ka̱viḥ pu̍runi̱ṣṭha ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nāmu̱ta madhya̍ i̱ddhaḥ ||

a̱gniḥ | hotā̍ | ni | a̱sī̱da̱t | yajī̍yān | u̱pa-sthe̍ | mā̱tuḥ | su̱ra̱bhau | ū̱m̐ iti̍ | lo̱ke |
yuvā̍ | ka̱viḥ | pu̱ru̱ni̱ḥ-sthaḥ | ṛ̱ta-vā̍ | dha̱rtā | kṛ̱ṣṭī̱nām | u̱ta | madhye̍ | i̱ddhaḥ ||5.1.6||

5.1.7a pra ṇu tyaṁ vipra̍madhva̱reṣu̍ sā̱dhuma̱gniṁ hotā̍ramīḻate̱ namo̍bhiḥ |
5.1.7c ā yasta̱tāna̱ roda̍sī ṛ̱tena̱ nitya̍ṁ mṛjanti vā̱jina̍ṁ ghṛ̱tena̍ ||

pra | nu | tyam | vipra̍m | a̱dhva̱reṣu̍ | sā̱dhum | a̱gnim | hotā̍ram | ī̱ḻa̱te̱ | nama̍ḥ-bhiḥ |
ā | yaḥ | ta̱tāna̍ | roda̍sī̱ iti̍ | ṛ̱tena̍ | nitya̍m | mṛ̱ja̱nti̱ | vā̱jina̍m | ghṛ̱tena̍ ||5.1.7||

5.1.8a mā̱rjā̱lyo̍ mṛjyate̱ sve damū̍nāḥ kavipraśa̱sto ati̍thiḥ śi̱vo na̍ḥ |
5.1.8c sa̱hasra̍śṛṅgo vṛṣa̱bhastado̍jā̱ viśvā̍m̐ agne̱ saha̍sā̱ prāsya̱nyān ||

mā̱rjā̱lya̍ḥ | mṛ̱jya̱te̱ | sve | damū̍nāḥ | ka̱vi̱-pra̱śa̱staḥ | ati̍thiḥ | śi̱vaḥ | na̱ḥ |
sa̱hasra̍-śṛṅgaḥ | vṛ̱ṣa̱bhaḥ | tat-o̍jāḥ | viśvā̍n | a̱gne̱ | saha̍sā | pra | a̱si̱ | a̱nyān ||5.1.8||

5.1.9a pra sa̱dyo a̍gne̱ atye̍ṣya̱nyānā̱viryasmai̱ cāru̍tamo ba̱bhūtha̍ |
5.1.9c ī̱ḻenyo̍ vapu̱ṣyo̍ vi̱bhāvā̍ pri̱yo vi̱śāmati̍thi̱rmānu̍ṣīṇām ||

pra | sa̱dyaḥ | a̱gne̱ | ati̍ | e̱ṣi̱ | a̱nyān | ā̱viḥ | yasmai̍ | cāru̍-tamaḥ | ba̱bhūtha̍ |
ī̱ḻenya̍ḥ | va̱pu̱ṣya̍ḥ | vi̱bhā-vā̍ | pri̱yaḥ | vi̱śām | ati̍thiḥ | mānu̍ṣīṇām ||5.1.9||

5.1.10a tubhya̍ṁ bharanti kṣi̱tayo̍ yaviṣṭha ba̱lima̍gne̱ anti̍ta̱ ota dū̱rāt |
5.1.10c ā bhandi̍ṣṭhasya suma̱tiṁ ci̍kiddhi bṛ̱hatte̍ agne̱ mahi̱ śarma̍ bha̱dram ||

tubhya̍m | bha̱ra̱nti̱ | kṣi̱taya̍ḥ | ya̱vi̱ṣṭha̱ | ba̱lim | a̱gne̱ | anti̍taḥ | ā | u̱ta | dū̱rāt |
ā | bhandi̍ṣṭhasya | su̱-ma̱tim | ci̱ki̱ddhi̱ | bṛ̱hat | te̱ | a̱gne̱ | mahi̍ | śarma̍ | bha̱dram ||5.1.10||

5.1.11a ādya ratha̍ṁ bhānumo bhānu̱manta̱magne̱ tiṣṭha̍ yaja̱tebhi̱ḥ sama̍ntam |
5.1.11c vi̱dvānpa̍thī̱nāmu̱rva1̱̍ntari̍kṣa̱meha de̱vānha̍vi̱radyā̍ya vakṣi ||

ā | a̱dya | ratha̍m | bhā̱nu̱-ma̱ḥ | bhā̱nu̱-manta̍m | agne̍ | tiṣṭha̍ | ya̱ja̱tebhi̍ḥ | sam-a̍ntam |
vi̱dvān | pa̱thī̱nām | u̱ru | a̱ntari̍kṣam | ā | i̱ha | de̱vān | ha̱vi̱ḥ-adyā̍ya | va̱kṣi̱ ||5.1.11||

5.1.12a avo̍cāma ka̱vaye̱ medhyā̍ya̱ vaco̍ va̱ndāru̍ vṛṣa̱bhāya̱ vṛṣṇe̍ |
5.1.12c gavi̍ṣṭhiro̱ nama̍sā̱ stoma̍ma̱gnau di̱vī̍va ru̱kmamu̍ru̱vyañca̍maśret ||

avo̍cāma | ka̱vaye̍ | medhyā̍ya | vaca̍ḥ | va̱ndāru̍ | vṛ̱ṣa̱bhāya̍ | vṛṣṇe̍ |
gavi̍ṣṭhiraḥ | nama̍sā | stoma̍m | a̱gnau | di̱vi-i̍va | ru̱kmam | u̱ru̱-vyañca̍m | a̱śre̱t ||5.1.12||


5.2.1a ku̱mā̱raṁ mā̱tā yu̍va̱tiḥ samu̍bdha̱ṁ guhā̍ bibharti̱ na da̍dāti pi̱tre |
5.2.1c anī̍kamasya̱ na mi̱najjanā̍saḥ pu̱raḥ pa̍śyanti̱ nihi̍tamara̱tau ||

ku̱mā̱ram | mā̱tā | yu̱va̱tiḥ | sam-u̍bdham | guhā̍ | bi̱bha̱rti̱ | na | da̱dā̱ti̱ | pi̱tre |
anī̍kam | a̱sya̱ | na | mi̱nat | janā̍saḥ | pu̱raḥ | pa̱śya̱nti̱ | ni-hi̍tam | a̱ra̱tau ||5.2.1||

5.2.2a kame̱taṁ tvaṁ yu̍vate kumā̱raṁ peṣī̍ bibharṣi̱ mahi̍ṣī jajāna |
5.2.2c pū̱rvīrhi garbha̍ḥ śa̱rado̍ va̱vardhāpa̍śyaṁ jā̱taṁ yadasū̍ta mā̱tā ||

kam | e̱tam | tvam | yu̱va̱te̱ | ku̱mā̱ram | peṣī̍ | bi̱bha̱rṣi̱ | mahi̍ṣī | ja̱jā̱na̱ |
pū̱rvīḥ | hi | garbha̍ḥ | śa̱rada̍ḥ | va̱vardha̍ | apa̍śyam | jā̱tam | yat | asū̍ta | mā̱tā ||5.2.2||

5.2.3a hira̍ṇyadanta̱ṁ śuci̍varṇamā̱rātkṣetrā̍dapaśya̱māyu̍dhā̱ mimā̍nam |
5.2.3c da̱dā̱no a̍smā a̱mṛta̍ṁ vi̱pṛkva̱tkiṁ māma̍ni̱ndrāḥ kṛ̍ṇavannanu̱kthāḥ ||

hira̍ṇya-dantam | śuci̍-varṇam | ā̱rāt | kṣetrā̍t | a̱pa̱śya̱m | āyu̍dhā | mimā̍nam |
da̱dā̱naḥ | a̱smai̱ | a̱mṛta̍m | vi̱pṛkva̍t | kim | mām | a̱ni̱ndrāḥ | kṛ̱ṇa̱va̱n | a̱nu̱kthāḥ ||5.2.3||

5.2.4a kṣetrā̍dapaśyaṁ sanu̱taścara̍ntaṁ su̱madyū̱thaṁ na pu̱ru śobha̍mānam |
5.2.4c na tā a̍gṛbhra̱nnaja̍niṣṭa̱ hi ṣaḥ pali̍knī̱ridyu̍va̱tayo̍ bhavanti ||

kṣetrā̍t | a̱pa̱śya̱m | sa̱nu̱tariti̍ | cara̍ntam | su̱-mat | yū̱tham | na | pu̱ru | śobha̍mānam |
na | tāḥ | a̱gṛ̱bhra̱n | aja̍niṣṭa | hi | saḥ | pali̍knīḥ | it | yu̱va̱taya̍ḥ | bha̱va̱nti̱ ||5.2.4||

5.2.5a ke me̍ marya̱kaṁ vi ya̍vanta̱ gobhi̱rna yeṣā̍ṁ go̱pā ara̍ṇaści̱dāsa̍ |
5.2.5c ya ī̍ṁ jagṛ̱bhurava̱ te sṛ̍ja̱ntvājā̍ti pa̱śva upa̍ naściki̱tvān ||

ke | me̱ | ma̱rya̱kam | vi | ya̱va̱nta̱ | gobhi̍ḥ | na | yeṣā̍m | go̱pāḥ | ara̍ṇaḥ | ci̱t | āsa̍ |
ye | ī̱m | ja̱gṛ̱bhuḥ | ava̍ | te | sṛ̱ja̱ntu | ā | a̱jā̱ti̱ | pa̱śvaḥ | upa̍ | na̱ḥ | ci̱ki̱tvān ||5.2.5||

5.2.6a va̱sāṁ rājā̍naṁ vasa̱tiṁ janā̍nā̱marā̍tayo̱ ni da̍dhu̱rmartye̍ṣu |
5.2.6c brahmā̱ṇyatre̱rava̱ taṁ sṛ̍jantu nindi̱tāro̱ nindyā̍so bhavantu ||

va̱sām | rājā̍nam | va̱sa̱tim | janā̍nām | arā̍tayaḥ | ni | da̱dhu̱ḥ | martye̍ṣu |
brahmā̍ṇi | atre̍ḥ | ava̍ | tam | sṛ̱ja̱ntu̱ | ni̱ndi̱tāra̍ḥ | nindyā̍saḥ | bha̱va̱ntu̱ ||5.2.6||

5.2.7a śuna̍ści̱cchepa̱ṁ nidi̍taṁ sa̱hasrā̱dyūpā̍damuñco̱ aśa̍miṣṭa̱ hi ṣaḥ |
5.2.7c e̱vāsmada̍gne̱ vi mu̍mugdhi̱ pāśā̱nhota̍ścikitva i̱ha tū ni̱ṣadya̍ ||

śuna̱ḥ-śepa̍m | ci̱t | ni-di̍tam | sa̱hasrā̍t | yūpā̍t | a̱mu̱ñca̱ḥ | aśa̍miṣṭa | hi | saḥ |
e̱va | a̱smat | a̱gne̱ | vi | mu̱mu̱gdhi̱ | pāsā̍n | hota̱riti̍ | ci̱ki̱tva̱ḥ | i̱ha | tu | ni̱-sadya̍ ||5.2.7||

5.2.8a hṛ̱ṇī̱yamā̍no̱ apa̱ hi madaiye̱ḥ pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
5.2.8c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱hama̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

hṛ̱ṇī̱yamā̍naḥ | apa̍ | hi | mat | aiye̍ḥ | pra | me̱ | de̱vānā̍m | vra̱ta̱-pāḥ | u̱vā̱ca̱ |
indra̍ḥ | vi̱dvān | anu̍ | hi | tvā̱ | ca̱cakṣa̍ | tena̍ | a̱ham | a̱gne̱ | anu̍-śiṣṭaḥ | ā | a̱gā̱m ||5.2.8||

5.2.9a vi jyoti̍ṣā bṛha̱tā bhā̍tya̱gnirā̱virviśvā̍ni kṛṇute mahi̱tvā |
5.2.9c prāde̍vīrmā̱yāḥ sa̍hate du̱revā̱ḥ śiśī̍te̱ śṛṅge̱ rakṣa̍se vi̱nikṣe̍ ||

vi | jyoti̍ṣā | bṛ̱ha̱tā | bhā̱ti̱ | a̱gniḥ | ā̱viḥ | viśvā̍ni | kṛ̱ṇu̱te̱ | ma̱hi̱-tvā |
pra | ade̍vīḥ | mā̱yāḥ | sa̱ha̱te̱ | du̱ḥ-evā̍ḥ | śiśī̍te | śṛṅge̱ iti̍ | rakṣa̍se | vi̱-nikṣe̍ ||5.2.9||

5.2.10a u̱ta svā̱nāso̍ di̱vi ṣa̍ntva̱gnesti̱gmāyu̍dhā̱ rakṣa̍se̱ hanta̱vā u̍ |
5.2.10c made̍ cidasya̱ pra ru̍janti̱ bhāmā̱ na va̍rante pari̱bādho̱ ade̍vīḥ ||

u̱ta | svā̱nāsa̍ḥ | di̱vi | sa̱ntu̱ | a̱gneḥ | ti̱gma-ā̍yudhāḥ | rakṣa̍se | hanta̱vai | ū̱m̐ iti̍ |
made̍ | ci̱t | a̱sya̱ | pra | ru̱ja̱nti̱ | bhāmā̍ḥ | na | va̱ra̱nte̱ | pa̱ri̱-bādha̍ḥ | ade̍vīḥ ||5.2.10||

5.2.11a e̱taṁ te̱ stoma̍ṁ tuvijāta̱ vipro̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam |
5.2.11c yadīda̍gne̱ prati̱ tvaṁ de̍va̱ haryā̱ḥ sva̍rvatīra̱pa e̍nā jayema ||

e̱tam | te̱ | stoma̍m | tu̱vi̱-jā̱ta̱ | vipra̍ḥ | ratha̍m | na | dhīra̍ḥ | su̱-apā̍ḥ | a̱ta̱kṣa̱m |
yadi̍ | it | a̱gne̱ | prati̍ | tvam | de̱va̱ | haryā̍ḥ | sva̍ḥ-vatīḥ | a̱paḥ | e̱na̱ | ja̱ye̱ma̱ ||5.2.11||

5.2.12a tu̱vi̱grīvo̍ vṛṣa̱bho vā̍vṛdhā̱no̍'śa̱trva1̱̍ryaḥ sama̍jāti̱ veda̍ḥ |
5.2.12c itī̱mama̱gnima̱mṛtā̍ avocanba̱rhiṣma̍te̱ mana̍ve̱ śarma̍ yaṁsaddha̱viṣma̍te̱ mana̍ve̱ śarma̍ yaṁsat ||

tu̱vi̱-grīva̍ḥ | vṛ̱ṣa̱bhaḥ | va̱vṛ̱dhā̱naḥ | a̱śa̱tru | a̱ryaḥ | sam | a̱jā̱ti̱ | veda̍ḥ |
iti̍ | i̱mam | a̱gnim | a̱mṛtā̍ḥ | a̱vo̱ca̱n | ba̱rhiṣma̍te | mana̍ve | śarma̍ | ya̱ṁsa̱t | ha̱viṣma̍te | mana̍ve | śarma̍ | ya̱ṁsa̱t ||5.2.12||


5.3.1a tvama̍gne̱ varu̍ṇo̱ jāya̍se̱ yattvaṁ mi̱tro bha̍vasi̱ yatsami̍ddhaḥ |
5.3.1c tve viśve̍ sahasasputra de̱vāstvamindro̍ dā̱śuṣe̱ martyā̍ya ||

tvam | a̱gne̱ | varu̍ṇaḥ | jāya̍se | yat | tvam | mi̱traḥ | bha̱va̱si̱ | yat | sam-i̍ddhaḥ |
tve iti̍ | viśve̍ | sa̱ha̱sa̱ḥ | pu̱tra̱ | de̱vāḥ | tvam | indra̍ḥ | dā̱śuṣe̍ | martyā̍ya ||5.3.1||

5.3.2a tvama̍rya̱mā bha̍vasi̱ yatka̱nīnā̱ṁ nāma̍ svadhāva̱nguhya̍ṁ bibharṣi |
5.3.2c a̱ñjanti̍ mi̱traṁ sudhi̍ta̱ṁ na gobhi̱ryaddaṁpa̍tī̱ sama̍nasā kṛ̱ṇoṣi̍ ||

tvam | a̱rya̱mā | bha̱va̱si̱ | yat | ka̱nīnā̍m | nāma̍ | sva̱dhā̱-va̱n | guhya̍m | bi̱bha̱rṣi̱ |
a̱ñjanti̍ | mi̱tram | su-dhi̍tam | na | gobhi̍ḥ | yat | daṁpa̍tī̱ iti̱ dam-pa̍tī | sa-ma̍nasā | kṛ̱ṇoṣi̍ ||5.3.2||

5.3.3a tava̍ śri̱ye ma̱ruto̍ marjayanta̱ rudra̱ yatte̱ jani̍ma̱ cāru̍ ci̱tram |
5.3.3c pa̱daṁ yadviṣṇo̍rupa̱maṁ ni̱dhāyi̱ tena̍ pāsi̱ guhya̱ṁ nāma̱ gonā̍m ||

tava̍ | śri̱ye | ma̱ruta̍ḥ | ma̱rja̱ya̱nta̱ | rudra̍ | yat | te̱ | jani̍ma | cāru̍ | ci̱tram |
pa̱dam | yat | viṣṇo̍ḥ | u̱pa̱-mam | ni̱-dhāyi̍ | tena̍ | pā̱si̱ | guhya̍m | nāma̍ | gonā̍m ||5.3.3||

5.3.4a tava̍ śri̱yā su̱dṛśo̍ deva de̱vāḥ pu̱rū dadhā̍nā a̱mṛta̍ṁ sapanta |
5.3.4c hotā̍rama̱gniṁ manu̍ṣo̱ ni ṣe̍durdaśa̱syanta̍ u̱śija̱ḥ śaṁsa̍mā̱yoḥ ||

tava̍ | śri̱yā | su̱-dṛśa̍ḥ | de̱va̱ | de̱vāḥ | pu̱ru | dadhā̍nāḥ | a̱mṛta̍m | sa̱pa̱nta̱ |
hotā̍ram | a̱gnim | manu̍ṣaḥ | ni | se̱du̱ḥ | da̱śa̱syanta̍ḥ | u̱śija̍ḥ | śaṁsa̍m | ā̱yoḥ ||5.3.4||

5.3.5a na tvaddhotā̱ pūrvo̍ agne̱ yajī̍yā̱nna kāvyai̍ḥ pa̱ro a̍sti svadhāvaḥ |
5.3.5c vi̱śaśca̱ yasyā̱ ati̍thi̱rbhavā̍si̱ sa ya̱jñena̍ vanavaddeva̱ martā̍n ||

na | tvat | hotā̍ | pūrva̍ḥ | a̱gne̱ | yajī̍yān | na | kāvyai̍ḥ | pa̱raḥ | a̱sti̱ | sva̱dhā̱-va̱ḥ |
vi̱śaḥ | ca̱ | yasyā̍ḥ | ati̍thiḥ | bhavā̍si | saḥ | ya̱jñena̍ | va̱na̱va̱t | de̱va̱ | martā̍n ||5.3.5||

5.3.6a va̱yama̍gne vanuyāma̱ tvotā̍ vasū̱yavo̍ ha̱viṣā̱ budhya̍mānāḥ |
5.3.6c va̱yaṁ sa̍ma̱rye vi̱dathe̱ṣvahnā̍ṁ va̱yaṁ rā̱yā sa̍hasasputra̱ martā̍n ||

va̱yam | a̱gne̱ | va̱nu̱yā̱ma̱ | tvā-ū̍tāḥ | va̱su̱-yava̍ḥ | ha̱viṣā̍ | budhya̍mānāḥ |
va̱yam | sa̱-ma̱rye | vi̱dathe̍ṣu | ahnā̍m | va̱yam | rā̱yā | sa̱ha̱sa̱ḥ | pu̱tra̱ | martā̍n ||5.3.6||

5.3.7a yo na̱ āgo̍ a̱bhyeno̱ bharā̱tyadhīda̱ghama̱ghaśa̍ṁse dadhāta |
5.3.7c ja̱hī ci̍kitvo a̱bhiśa̍stime̱tāmagne̱ yo no̍ ma̱rcaya̍ti dva̱yena̍ ||

yaḥ | na̱ḥ | āga̍ḥ | a̱bhi | ena̍ḥ | bharā̍ti | adhi̍ | it | a̱gham | a̱gha-śa̍ṁse | da̱dhā̱ta̱ |
ja̱hi | ci̱ki̱tva̱ḥ | a̱bhi-śa̍stim | e̱tām | agne̍ | yaḥ | na̱ḥ | ma̱rcaya̍ti | dva̱yena̍ ||5.3.7||

5.3.8a tvāma̱syā vyuṣi̍ deva̱ pūrve̍ dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta ha̱vyaiḥ |
5.3.8c sa̱ṁsthe yada̍gna̱ īya̍se rayī̱ṇāṁ de̱vo martai̱rvasu̍bhiri̱dhyamā̍naḥ ||

tvām | a̱syāḥ | vi̱-uṣi̍ | de̱va̱ | pūrve̍ | dū̱tam | kṛ̱ṇvā̱nāḥ | a̱ya̱ja̱nta̱ | ha̱vyaiḥ |
sa̱m-sthe | yat | a̱gne̱ | īya̍se | ra̱yī̱ṇām | de̱vaḥ | martai̍ḥ | vasu̍-bhiḥ | i̱dhyamā̍naḥ ||5.3.8||

5.3.9a ava̍ spṛdhi pi̱tara̱ṁ yodhi̍ vi̱dvānpu̱tro yaste̍ sahasaḥ sūna ū̱he |
5.3.9c ka̱dā ci̍kitvo a̱bhi ca̍kṣase̱ no'gne̍ ka̱dām̐ ṛ̍ta̱cidyā̍tayāse ||

ava̍ | spṛ̱dhi̱ | pi̱tara̍m | yodhi̍ | vi̱dvān | pu̱traḥ | yaḥ | te̱ | sa̱ha̱sa̱ḥ | sū̱no̱ iti̍ | ū̱he |
ka̱dā | ci̱ki̱tva̱ḥ | a̱bhi | ca̱kṣa̱se̱ | na̱ḥ | a̱gne̱ | ka̱dā | ṛ̱ta̱-cit | yā̱ta̱yā̱se̱ ||5.3.9||

5.3.10a bhūri̱ nāma̱ vanda̍māno dadhāti pi̱tā va̍so̱ yadi̱ tajjo̱ṣayā̍se |
5.3.10c ku̱vidde̱vasya̱ saha̍sā cakā̱naḥ su̱mnama̱gnirva̍nate vāvṛdhā̱naḥ ||

bhūri̍ | nāma̍ | vanda̍mānaḥ | da̱dhā̱ti̱ | pi̱tā | va̱so̱ iti̍ | yadi̍ | tat | jo̱ṣayā̍se |
ku̱vit | de̱vasya̍ | saha̍sā | ca̱kā̱naḥ | su̱mnam | a̱gniḥ | va̱na̱te̱ | va̱vṛ̱dhā̱naḥ ||5.3.10||

5.3.11a tvama̱ṅga ja̍ri̱tāra̍ṁ yaviṣṭha̱ viśvā̍nyagne duri̱tāti̍ parṣi |
5.3.11c ste̱nā a̍dṛśranri̱pavo̱ janā̱so'jñā̍taketā vṛji̱nā a̍bhūvan ||

tvam | a̱ṅga | ja̱ri̱tāra̍m | ya̱vi̱ṣṭha̱ | viśvā̍ni | a̱gne̱ | du̱ḥ-i̱tā | ati̍ | pa̱rṣi |
ste̱nāḥ | a̱dṛ̱śra̱n | ri̱pava̍ḥ | janā̍saḥ | ajñā̍ta-ketāḥ | vṛ̱ji̱nāḥ | a̱bhū̱va̱n ||5.3.11||

5.3.12a i̱me yāmā̍sastva̱driga̍bhūva̱nvasa̍ve vā̱ tadidāgo̍ avāci |
5.3.12c nāhā̱yama̱gnira̱bhiśa̍staye no̱ na rīṣa̍te vāvṛdhā̱naḥ parā̍ dāt ||

i̱me | yāmā̍saḥ | tva̱drik | a̱bhū̱va̱n | vasa̍ve | vā̱ | tat | it | āga̍ḥ | a̱vā̱ci̱ |
na | aha̍ | a̱yam | a̱gniḥ | a̱bhi-śa̍staye | na̱ḥ | na | riṣa̍te | va̱vṛ̱dhā̱naḥ | parā̍ | dā̱t ||5.3.12||


5.4.1a tvāma̍gne̱ vasu̍pati̱ṁ vasū̍nāma̱bhi pra ma̍nde adhva̱reṣu̍ rājan |
5.4.1c tvayā̱ vāja̍ṁ vāja̱yanto̍ jayemā̱bhi ṣyā̍ma pṛtsu̱tīrmartyā̍nām ||

tvām | a̱gne̱ | vasu̍-patim | vasū̍nām | a̱bhi | pra | ma̱nde̱ | a̱dhva̱reṣu̍ | rā̱ja̱n |
tvayā̍ | vāja̍m | vā̱ja̱-yanta̍ḥ | ja̱ye̱ma̱ | a̱bhi | syā̱ma̱ | pṛ̱tsu̱tīḥ | martyā̍nām ||5.4.1||

5.4.2a ha̱vya̱vāḻa̱gnira̱jara̍ḥ pi̱tā no̍ vi̱bhurvi̱bhāvā̍ su̱dṛśī̍ko a̱sme |
5.4.2c su̱gā̱rha̱pa̱tyāḥ samiṣo̍ didīhyasma̱drya1̱̍ksaṁ mi̍mīhi̱ śravā̍ṁsi ||

ha̱vya̱-vāṭ | a̱gniḥ | a̱jara̍ḥ | pi̱tā | na̱ḥ | vi̱-bhuḥ | vi̱bhā-vā̍ | su̱-dṛśī̍kaḥ | a̱sme iti̍ |
su̱-gā̱rha̱pa̱tyāḥ | sam | iṣa̍ḥ | di̱dī̱hi̱ | a̱sma̱drya̍k | sam | mi̱mī̱hi̱ | śravā̍ṁsi ||5.4.2||

5.4.3a vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ mānu̍ṣīṇā̱ṁ śuci̍ṁ pāva̱kaṁ ghṛ̱tapṛ̍ṣṭhama̱gnim |
5.4.3c ni hotā̍raṁ viśva̱vida̍ṁ dadhidhve̱ sa de̱veṣu̍ vanate̱ vāryā̍ṇi ||

vi̱śām | ka̱vim | vi̱śpati̍m | mānu̍ṣīṇām | śuci̍m | pā̱va̱kam | ghṛ̱ta-pṛ̍ṣṭham | a̱gnim |
ni | hotā̍ram | vi̱śva̱-vida̍m | da̱dhi̱dhve̱ | saḥ | de̱veṣu̍ | va̱na̱te̱ | vāryā̍ṇi ||5.4.3||

5.4.4a ju̱ṣasvā̍gna̱ iḻa̍yā sa̱joṣā̱ yata̍māno ra̱śmibhi̱ḥ sūrya̍sya |
5.4.4c ju̱ṣasva̍ naḥ sa̱midha̍ṁ jātaveda̱ ā ca̍ de̱vānha̍vi̱radyā̍ya vakṣi ||

ju̱ṣasva̍ | a̱gne̱ | iḻa̍yā | sa̱-joṣā̍ḥ | yata̍mānaḥ | ra̱śmi-bhi̍ḥ | sūrya̍sya |
ju̱ṣasva̍ | na̱ḥ | sa̱m-idha̍m | jā̱ta̱-ve̱da̱ḥ | ā | ca̱ | de̱vān | ha̱vi̱ḥ-adyā̍ya | va̱kṣi̱ ||5.4.4||

5.4.5a juṣṭo̱ damū̍nā̱ ati̍thirduro̱ṇa i̱maṁ no̍ ya̱jñamupa̍ yāhi vi̱dvān |
5.4.5c viśvā̍ agne abhi̱yujo̍ vi̱hatyā̍ śatrūya̱tāmā bha̍rā̱ bhoja̍nāni ||

juṣṭa̍ḥ | damū̍nāḥ | ati̍thiḥ | du̱ro̱ṇe | i̱mam | na̱ḥ | ya̱jñam | upa̍ | yā̱hi̱ | vi̱dvān |
viśvā̍ḥ | a̱gne̱ | a̱bhi̱-yuja̍ḥ | vi̱-hatya̍ | śa̱tru̱-ya̱tām | ā | bha̱ra̱ | bhoja̍nāni ||5.4.5||

5.4.6a va̱dhena̱ dasyu̱ṁ pra hi cā̱taya̍sva̱ vaya̍ḥ kṛṇvā̱nasta̱nve̱3̱̍ svāyai̍ |
5.4.6c pipa̍rṣi̱ yatsa̍hasasputra de̱vāntso a̍gne pāhi nṛtama̱ vāje̍ a̱smān ||

ve̱dhena̍ | dasyu̍m | pra | hi | cā̱taya̍sva | vaya̍ḥ | kṛ̱ṇvā̱naḥ | ta̱nve̍ | svāyai̍ |
pipa̍rṣi | yat | sa̱ha̱sa̱ḥ | pu̱tra̱ | de̱vān | saḥ | a̱gne̱ | pā̱hi̱ | nṛ̱-ta̱ma̱ | vāje̍ | a̱smān ||5.4.6||

5.4.7a va̱yaṁ te̍ agna u̱kthairvi̍dhema va̱yaṁ ha̱vyaiḥ pā̍vaka bhadraśoce |
5.4.7c a̱sme ra̱yiṁ vi̱śvavā̍ra̱ṁ sami̍nvā̱sme viśvā̍ni̱ dravi̍ṇāni dhehi ||

va̱yam | te̱ | a̱gne̱ | u̱kthaiḥ | vi̱dhe̱ma̱ | va̱yam | ha̱vyaiḥ | pā̱va̱ka̱ | bha̱dra̱-śo̱ce̱ |
a̱sme iti̍ | ra̱yim | vi̱śva-vā̍ram | sam | i̱nva̱ | a̱sme iti̍ | viśvā̍ni | dravi̍ṇāni | dhe̱hi̱ ||5.4.7||

5.4.8a a̱smāka̍magne adhva̱raṁ ju̍ṣasva̱ saha̍saḥ sūno triṣadhastha ha̱vyam |
5.4.8c va̱yaṁ de̱veṣu̍ su̱kṛta̍ḥ syāma̱ śarma̍ṇā nastri̱varū̍thena pāhi ||

a̱smāka̍m | a̱gne̱ | a̱dhva̱ram | ju̱ṣa̱sva̱ | saha̍saḥ | sū̱no̱ iti̍ | tri̱-sa̱dha̱stha̱ | ha̱vyam |
va̱yam | de̱veṣu̍ | su̱-kṛta̍ḥ | syā̱ma̱ | śarma̍ṇā | na̱ḥ | tri̱-varū̍thena | pā̱hi̱ ||5.4.8||

5.4.9a viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṁ na nā̱vā du̍ri̱tāti̍ parṣi |
5.4.9c agne̍ atri̱vannama̍sā gṛṇā̱no̱3̱̍'smāka̍ṁ bodhyavi̱tā ta̱nūnā̍m ||

viśvā̍ni | na̱ḥ | du̱ḥ-gahā̍ | jā̱ta̱-ve̱da̱ḥ | sindhu̍m | na | nā̱vā | du̱ḥ-i̱tā | ati̍ | pa̱rṣi̱ |
agne̍ | a̱tri̱-vat | nama̍sā | gṛ̱ṇā̱naḥ | a̱smāka̍m | bo̱dhi̱ | a̱vi̱tā | ta̱nūnā̍m ||5.4.9||

5.4.10a yastvā̍ hṛ̱dā kī̱riṇā̱ manya̍mā̱no'ma̍rtya̱ṁ martyo̱ joha̍vīmi |
5.4.10c jāta̍vedo̱ yaśo̍ a̱smāsu̍ dhehi pra̱jābhi̍ragne amṛta̱tvama̍śyām ||

yaḥ | tvā̱ | hṛ̱dā | kī̱riṇā̍ | manya̍mānaḥ | ama̍rtyam | martya̍ḥ | joha̍vīmi |
jāta̍-vedaḥ | yaśa̍ḥ | a̱smāsu̍ | dhe̱hi̱ | pra̱-jābhi̍ḥ | a̱gne̱ | a̱mṛ̱ta̱-tvam | a̱śyā̱m ||5.4.10||

5.4.11a yasmai̱ tvaṁ su̱kṛte̍ jātaveda u lo̱kama̍gne kṛ̱ṇava̍ḥ syo̱nam |
5.4.11c a̱śvina̱ṁ sa pu̱triṇa̍ṁ vī̱rava̍nta̱ṁ goma̍ntaṁ ra̱yiṁ na̍śate sva̱sti ||

yasmai̍ | tvam | su̱-kṛte̍ | jā̱ta̱-ve̱da̱ḥ | ū̱m̐ iti̍ | lo̱kam | a̱gne̱ | kṛ̱ṇava̍ḥ | syo̱nam |
a̱śvina̍m | saḥ | pu̱triṇa̍m | vī̱ra-va̍ntam | go-ma̍ntam | ra̱yim | na̱śa̱te̱ | sva̱sti ||5.4.11||


5.5.1a susa̍middhāya śo̱ciṣe̍ ghṛ̱taṁ tī̱vraṁ ju̍hotana |
5.5.1c a̱gnaye̍ jā̱tave̍dase ||

su-sa̍middhāya | śo̱ciṣe̍ | ghṛ̱tam | tī̱vram | ju̱ho̱ta̱na̱ |
a̱gnaye̍ | jā̱ta-ve̍dase ||5.5.1||

5.5.2a narā̱śaṁsa̍ḥ suṣūdatī̱maṁ ya̱jñamadā̍bhyaḥ |
5.5.2c ka̱virhi madhu̍hastyaḥ ||

narā̱śaṁsa̍ḥ | su̱sū̱da̱ti̱ | i̱mam | ya̱jñam | adā̍bhyaḥ |
ka̱viḥ | hi | madhu̍-hastyaḥ ||5.5.2||

5.5.3a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱trami̱ha pri̱yam |
5.5.3c su̱khai rathe̍bhirū̱taye̍ ||

ī̱ḻi̱taḥ | a̱gne̱ | ā | va̱ha̱ | indra̍m | ci̱tram | i̱ha | pri̱yam |
su̱-khaiḥ | rathe̍bhiḥ | ū̱taye̍ ||5.5.3||

5.5.4a ūrṇa̍mradā̱ vi pra̍thasvā̱bhya1̱̍rkā a̍nūṣata |
5.5.4c bhavā̍ naḥ śubhra sā̱taye̍ ||

ūrṇa̍-mradāḥ | vi | pra̱tha̱sva̱ | a̱bhi | a̱rkāḥ | a̱nū̱ṣa̱ta̱ |
bhava̍ | na̱ḥ | śu̱bhra̱ | sā̱taye̍ ||5.5.4||

5.5.5a devī̍rdvāro̱ vi śra̍yadhvaṁ suprāya̱ṇā na̍ ū̱taye̍ |
5.5.5c prapra̍ ya̱jñaṁ pṛ̍ṇītana ||

devī̍ḥ | dvā̱ra̱ḥ | vi | śra̱ya̱dhva̱m | su̱pra̱-a̱ya̱nāḥ | na̱ḥ | ū̱taye̍ |
pra-pra̍ | ya̱jñam | pṛ̱ṇī̱ta̱na̱ ||5.5.5||

5.5.6a su̱pratī̍ke vayo̱vṛdhā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
5.5.6c do̱ṣāmu̱ṣāsa̍mīmahe ||

su̱pratī̍ke̱ iti̍ su̱-pratī̍ke | va̱ya̱ḥ-vṛdhā̍ | ya̱hvī iti̍ | ṛ̱tasya̍ | mā̱tarā̍ |
do̱ṣām | u̱ṣasa̍m | ī̱ma̱he̱ ||5.5.6||

5.5.7a vāta̍sya̱ patma̍nnīḻi̱tā daivyā̱ hotā̍rā̱ manu̍ṣaḥ |
5.5.7c i̱maṁ no̍ ya̱jñamā ga̍tam ||

vāta̍sya | patma̍n | ī̱ḻi̱tā | daivyā̍ | hotā̍rā | manu̍ṣaḥ |
i̱mam | na̱ḥ | ya̱jñam | ā | ga̱ta̱m ||5.5.7||

5.5.8a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīrma̍yo̱bhuva̍ḥ |
5.5.8b ba̱rhiḥ sī̍dantva̱sridha̍ḥ ||

iḻā̍ | sara̍svatī | ma̱hī | ti̱sraḥ | de̱vīḥ | ma̱ya̱ḥ-bhuva̍ḥ |
ba̱rhiḥ | sī̱da̱ntu̱ | a̱sridha̍ḥ ||5.5.8||

5.5.9a śi̱vastva̍ṣṭari̱hā ga̍hi vi̱bhuḥ poṣa̍ u̱ta tmanā̍ |
5.5.9c ya̱jñeya̍jñe na̱ uda̍va ||

śi̱vaḥ | tva̱ṣṭa̱ḥ | i̱ha | ā̱ | ga̱hi̱ | vi̱-bhuḥ | poṣe̍ | u̱ta | tmanā̍ |
ya̱jñe-ya̍jñe | na̱ḥ | ut | a̱va̱ ||5.5.9||

5.5.10a yatra̱ vettha̍ vanaspate de̱vānā̱ṁ guhyā̱ nāmā̍ni |
5.5.10c tatra̍ ha̱vyāni̍ gāmaya ||

yatra̍ | vettha̍ | va̱na̱spa̱te̱ | de̱vānā̍m | guhyā̍ | nāmā̍ni |
tatra̍ | ha̱vyāni̍ | ga̱ma̱ya̱ ||5.5.10||

5.5.11a svāhā̱gnaye̱ varu̍ṇāya̱ svāhendrā̍ya ma̱rudbhya̍ḥ |
5.5.11c svāhā̍ de̱vebhyo̍ ha̱viḥ ||

svāhā̍ | a̱gnaye̍ | varu̍ṇāya | svāhā̍ | indrā̍ya | ma̱rut-bhya̍ḥ |
svāhā̍ | de̱vebhya̍ḥ | ha̱viḥ ||5.5.11||


5.6.1a a̱gniṁ taṁ ma̍nye̱ yo vasu̱rasta̱ṁ yaṁ yanti̍ dhe̱nava̍ḥ |
5.6.1c asta̱marva̍nta ā̱śavo'sta̱ṁ nityā̍so vā̱jina̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

a̱gnim | tam | ma̱nye̱ | yaḥ | vasu̍ḥ | asta̍m | yam | yanti̍ | dhe̱nava̍ḥ |
asta̍m | arva̍ntaḥ | ā̱śava̍ḥ | asta̍m | nityā̍saḥ | vā̱jina̍ḥ | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.1||

5.6.2a so a̱gniryo vasu̍rgṛ̱ṇe saṁ yamā̱yanti̍ dhe̱nava̍ḥ |
5.6.2c samarva̍nto raghu̱druva̱ḥ saṁ su̍jā̱tāsa̍ḥ sū̱raya̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

saḥ | a̱gniḥ | yaḥ | vasu̍ḥ | gṛ̱ṇe | sam | yam | ā̱-yanti̍ | dhe̱nava̍ḥ |
sam | arva̍ntaḥ | ra̱ghu̱-druva̍ḥ | sam | su̱-jā̱tāsa̍ḥ | sū̱raya̍ | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.2||

5.6.3a a̱gnirhi vā̱jina̍ṁ vi̱śe dadā̍ti vi̱śvaca̍rṣaṇiḥ |
5.6.3c a̱gnī rā̱ye svā̱bhuva̱ṁ sa prī̱to yā̍ti̱ vārya̱miṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

a̱gniḥ | hi | vā̱jina̍m | vi̱śe | dadā̍ti | vi̱śva-ca̍rṣaṇiḥ |
a̱gniḥ | rā̱ye | su̱-ā̱bhuva̍m | saḥ | prī̱taḥ | yā̱ti̱ | vārya̍m | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.3||

5.6.4a ā te̍ agna idhīmahi dyu̱manta̍ṁ devā̱jara̍m |
5.6.4c yaddha̱ syā te̱ panī̍yasī sa̱middī̱daya̍ti̱ dyavīṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

ā | te̱ | a̱gne̱ | i̱dhī̱ma̱hi̱ | dyu̱-manta̍m | de̱va̱ | a̱jara̍m |
yat | ha̱ | syā | te̱ | panī̍yasī | sa̱m-it | dī̱daya̍ti | dyavi̍ | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.4||

5.6.5a ā te̍ agna ṛ̱cā ha̱viḥ śukra̍sya śociṣaspate |
5.6.5c suśca̍ndra̱ dasma̱ viśpa̍te̱ havya̍vā̱ṭ tubhya̍ṁ hūyata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

ā | te̱ | a̱gne̱ | ṛ̱cā | ha̱viḥ | śukra̍sya | śo̱ci̱ṣa̱ḥ | pa̱te̱ |
su-ca̍ndra | dasma̍ | viśpa̍te | havya̍-vāṭ | tubhya̍m | hū̱ya̱te̱ | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.5||

5.6.6a pro tye a̱gnayo̱'gniṣu̱ viśva̍ṁ puṣyanti̱ vārya̍m |
5.6.6c te hi̍nvire̱ ta i̍nvire̱ ta i̍ṣaṇyantyānu̱ṣagiṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

pro iti̍ | tye | a̱gnaya̍ḥ | a̱gniṣu̍ | viśva̍m | pu̱ṣya̱nti̱ | vārya̍m |
te | hi̱nvi̱re̱ | te | i̱nvi̱re̱ | te | i̱ṣa̱ṇya̱nti̱ | ā̱nu̱ṣak | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.6||

5.6.7a tava̱ tye a̍gne a̱rcayo̱ mahi̍ vrādhanta vā̱jina̍ḥ |
5.6.7c ye patva̍bhiḥ śa̱phānā̍ṁ vra̱jā bhu̱ranta̱ gonā̱miṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

tava̍ | tye | a̱gne̱ | a̱rcaya̍ḥ | mahi̍ | vrā̱dha̱nta̱ | vā̱jina̍ḥ |
ye | patva̍-bhiḥ | śa̱phānā̍m | vra̱jā | bhu̱ranta̍ | gonā̍m | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.7||

5.6.8a navā̍ no agna̱ ā bha̍ra sto̱tṛbhya̍ḥ sukṣi̱tīriṣa̍ḥ |
5.6.8c te syā̍ma̱ ya ā̍nṛ̱custvādū̍tāso̱ dame̍dama̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

navā̍ḥ | na̱ḥ | a̱gne̱ | ā | bha̱ra̱ | sto̱tṛ-bhya̍ḥ | su̱-kṣi̱tīḥ | iṣa̍ḥ |
te | syā̱ma̱ | ye | ā̱nṛ̱cuḥ | tvā-dū̍tāsaḥ | dame̍-dame | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.8||

5.6.9a u̱bhe su̍ścandra sa̱rpiṣo̱ darvī̍ śrīṇīṣa ā̱sani̍ |
5.6.9c u̱to na̱ utpu̍pūryā u̱ktheṣu̍ śavasaspata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

u̱bhe iti̍ | su̱-ca̱ndra̱ | sa̱rpiṣa̍ḥ | darvī̱ iti̍ | śrī̱ṇī̱ṣe̱ | ā̱sani̍ |
u̱to iti̍ | na̱ḥ | ut | pu̱pū̱ryā̱ḥ | u̱ktheṣu̍ | śa̱va̱sa̱ḥ | pa̱te̱ | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.9||

5.6.10a e̱vām̐ a̱gnima̍juryamurgī̱rbhirya̱jñebhi̍rānu̱ṣak |
5.6.10c dadha̍da̱sme su̱vīrya̍mu̱ta tyadā̱śvaśvya̱miṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

e̱va | a̱gnim | a̱ju̱rya̱mu̱ḥ | gī̱ḥ-bhiḥ | ya̱jñebhi̍ḥ | ā̱nu̱ṣak |
dadha̍t | a̱sme iti̍ | su̱-vīrya̍m | u̱ta | tyat | ā̱śu̱-aśvya̍m | iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||5.6.10||


5.7.1a sakhā̍ya̱ḥ saṁ va̍ḥ sa̱myañca̱miṣa̱ṁ stoma̍ṁ cā̱gnaye̍ |
5.7.1c varṣi̍ṣṭhāya kṣitī̱nāmū̱rjo naptre̱ saha̍svate ||

sakhā̍yaḥ | sam | va̱ḥ | sa̱myañca̍m | iṣa̍m | stoma̍m | ca̱ | a̱gnaye̍ |
varṣi̍ṣṭhāya | kṣi̱tī̱nām | ū̱rjaḥ | naptre̍ | saha̍svate ||5.7.1||

5.7.2a kutrā̍ ci̱dyasya̱ samṛ̍tau ra̱ṇvā naro̍ nṛ̱ṣada̍ne |
5.7.2c arha̍ntaści̱dyami̍ndha̱te sa̍ṁja̱naya̍nti ja̱ntava̍ḥ ||

kutra̍ | ci̱t | yasya̍ | sam-ṛ̍tau | ra̱ṇvāḥ | nara̍ḥ | nṛ̱-sada̍ne |
arha̍ntaḥ | ci̱t | yam | i̱ndha̱te | sa̱m-ja̱naya̍nti | ja̱ntava̍ḥ ||5.7.2||

5.7.3a saṁ yadi̱ṣo vanā̍mahe̱ saṁ ha̱vyā mānu̍ṣāṇām |
5.7.3c u̱ta dyu̱mnasya̱ śava̍sa ṛ̱tasya̍ ra̱śmimā da̍de ||

sam | yat | i̱ṣaḥ | vanā̍mahe | sam | ha̱vyā | mānu̍ṣāṇām |
u̱ta | dyu̱mnasya̍ | śava̍sā | ṛ̱tasya̍ | ra̱śmim | ā | da̱de̱ ||5.7.3||

5.7.4a sa smā̍ kṛṇoti ke̱tumā nakta̍ṁ ciddū̱ra ā sa̱te |
5.7.4c pā̱va̱ko yadvana̱spatī̱npra smā̍ mi̱nātya̱jara̍ḥ ||

saḥ | sma̱ | kṛ̱ṇo̱ti̱ | ke̱tum | ā | nakta̍m | ci̱t | dū̱re | ā | sa̱te |
pā̱va̱kaḥ | yat | vana̱spatī̍n | pra | sma̱ | mi̱nāti̍ | a̱jara̍ḥ ||5.7.4||

5.7.5a ava̍ sma̱ yasya̱ veṣa̍ṇe̱ sveda̍ṁ pa̱thiṣu̱ juhva̍ti |
5.7.5c a̱bhīmaha̱ svaje̍nya̱ṁ bhūmā̍ pṛ̱ṣṭheva̍ ruruhuḥ ||

ava̍ | sma̱ | yasya̍ | veṣa̍ṇe | sveda̍m | pa̱thiṣu̍ | juhva̍ti |
a̱bhi | ī̱m | aha̍ | sva-je̍nyam | bhūma̍ | pṛ̱ṣṭhā-i̍va | ru̱ru̱hu̱ḥ ||5.7.5||

5.7.6a yaṁ martya̍ḥ puru̱spṛha̍ṁ vi̱dadviśva̍sya̱ dhāya̍se |
5.7.6c pra svāda̍naṁ pitū̱nāmasta̍tātiṁ cidā̱yave̍ ||

yam | martya̍ḥ | pu̱ru̱-spṛha̍m | vi̱dat | viśva̍sya | dhāya̍se |
pra | svāda̍nam | pi̱tū̱nām | asta̍-tātim | ci̱t | ā̱yave̍ ||5.7.6||

5.7.7a sa hi ṣmā̱ dhanvākṣi̍ta̱ṁ dātā̱ na dātyā pa̱śuḥ |
5.7.7c hiri̍śmaśru̱ḥ śuci̍dannṛ̱bhurani̍bhṛṣṭataviṣiḥ ||

saḥ | hi | sma̱ | dhanva̍ | ā-kṣi̍tam | dātā̍ | na | dāti̍ | ā | pa̱śuḥ |
hiri̍-śmaśruḥ | śuci̍-dan | ṛ̱bhuḥ | ani̍bhṛṣṭa-taviṣiḥ ||5.7.7||

5.7.8a śuci̍ḥ ṣma̱ yasmā̍ atri̱vatpra svadhi̍tīva̱ rīya̍te |
5.7.8c su̱ṣūra̍sūta mā̱tā krā̱ṇā yadā̍na̱śe bhaga̍m ||

śuci̍ḥ | sma̱ | yasmai̍ | a̱tri̱-vat | pra | svadhi̍tiḥ-iva | rīya̍te |
su̱-sūḥ | a̱sū̱ta̱ | mā̱tā | krā̱ṇā | yat | ā̱na̱śe | bhaga̍m ||5.7.8||

5.7.9a ā yaste̍ sarpirāsu̱te'gne̱ śamasti̱ dhāya̍se |
5.7.9c aiṣu̍ dyu̱mnamu̱ta śrava̱ ā ci̱ttaṁ martye̍ṣu dhāḥ ||

ā | yaḥ | te̱ | sa̱rpi̱ḥ-ā̱su̱te̱ | agne̍ | śam | asti̍ | dhāya̍se |
ā | e̱ṣu̱ | dyu̱mnam | u̱ta | śrava̍ḥ | ā | ci̱ttam | martye̍ṣu | dhā̱ḥ ||5.7.9||

5.7.10a iti̍ cinma̱nyuma̱dhrija̱stvādā̍ta̱mā pa̱śuṁ da̍de |
5.7.10c āda̍gne̱ apṛ̍ṇa̱to'tri̍ḥ sāsahyā̱ddasyū̍ni̱ṣaḥ sā̍sahyā̱nnṝn ||

iti̍ | ci̱t | ma̱nyum | a̱dhrija̍ḥ | tvā-dā̍tam | ā | pa̱śum | da̱de̱ |
āt | a̱gne̱ | apṛ̍ṇataḥ | atri̍ḥ | sa̱sa̱hyā̱t | dasyū̍n | i̱ṣaḥ | sa̱sa̱hyā̱t | nṝn ||5.7.10||


5.8.1a tvāma̍gna ṛtā̱yava̱ḥ samī̍dhire pra̱tnaṁ pra̱tnāsa̍ ū̱taye̍ sahaskṛta |
5.8.1c pu̱ru̱śca̱ndraṁ ya̍ja̱taṁ vi̱śvadhā̍yasa̱ṁ damū̍nasaṁ gṛ̱hapa̍ti̱ṁ vare̍ṇyam ||

tvām | a̱gne̱ | ṛ̱ta̱-yava̍ḥ | sam | ī̱dhi̱re̱ | pra̱tnam | pra̱tnāsa̍ḥ | ū̱taye̍ | sa̱ha̱ḥ-kṛ̱ta̱ |
pu̱ru̱-ca̱ndram | ya̱ja̱tam | vi̱śva-dhā̍yasam | damū̍nasam | gṛ̱ha-pa̍tim | vare̍ṇyam ||5.8.1||

5.8.2a tvāma̍gne̱ ati̍thiṁ pū̱rvyaṁ viśa̍ḥ śo̱ciṣke̍śaṁ gṛ̱hapa̍ti̱ṁ ni ṣe̍dire |
5.8.2c bṛ̱hatke̍tuṁ puru̱rūpa̍ṁ dhana̱spṛta̍ṁ su̱śarmā̍ṇa̱ṁ svava̍saṁ jara̱dviṣa̍m ||

tvām | a̱gne̱ | ati̍thim | pū̱rvyam | viśa̍ḥ | śo̱ciḥ-ke̍śam | gṛ̱ha-pa̍tim | ni | se̱di̱re̱ |
bṛ̱hat-ke̍tum | pu̱ru̱-rūpa̍m | dha̱na̱-spṛta̍m | su̱-śarmā̍ṇam | su̱-ava̍sam | ja̱ra̱t-viṣa̍m ||5.8.2||

5.8.3a tvāma̍gne̱ mānu̍ṣīrīḻate̱ viśo̍ hotrā̱vida̱ṁ vivi̍ciṁ ratna̱dhāta̍mam |
5.8.3c guhā̱ santa̍ṁ subhaga vi̱śvada̍rśataṁ tuviṣva̱ṇasa̍ṁ su̱yaja̍ṁ ghṛta̱śriya̍m ||

tvām | a̱gne̱ | mānu̍ṣīḥ | ī̱ḻa̱te̱ | viśa̍ḥ | ho̱trā̱-vida̍m | vivi̍cim | ra̱tna̱-dhāta̍mam |
guhā̍ | santa̍m | su̱-bha̱ga̱ | vi̱śva-da̍rśatam | tu̱vi̱-sva̱ṇasa̍m | su̱-yaja̍m | ghṛ̱ta̱-śriya̍m ||5.8.3||

5.8.4a tvāma̍gne dharṇa̱siṁ vi̱śvadhā̍ va̱yaṁ gī̱rbhirgṛ̱ṇanto̱ nama̱sopa̍ sedima |
5.8.4c sa no̍ juṣasva samidhā̱no a̍ṅgiro de̱vo marta̍sya ya̱śasā̍ sudī̱tibhi̍ḥ ||

tvām | a̱gne̱ | dha̱rṇa̱sim | vi̱śvadhā̍ | va̱yam | gī̱ḥ-bhiḥ | gṛ̱ṇanta̍ḥ | nama̍sā | upa̍ | se̱di̱ma̱ |
saḥ | na̱ḥ | ju̱ṣa̱sva̱ | sa̱m-i̱dhā̱naḥ | a̱ṅgi̱ra̱ḥ | de̱vaḥ | marta̍sya | ya̱śasā̍ | su̱dī̱ti-bhi̍ḥ ||5.8.4||

5.8.5a tvama̍gne puru̱rūpo̍ vi̱śevi̍śe̱ vayo̍ dadhāsi pra̱tnathā̍ puruṣṭuta |
5.8.5c pu̱rūṇyannā̱ saha̍sā̱ vi rā̍jasi̱ tviṣi̱ḥ sā te̍ titviṣā̱ṇasya̱ nādhṛṣe̍ ||

tvam | a̱gne̱ | pu̱ru̱-rūpa̍ḥ | vi̱śe-vi̍śe | vaya̍ḥ | da̱dhā̱si̱ | pra̱tna-thā̍ | pu̱ru̱-stu̱ta̱ |
pu̱rūṇi̍ | annā̍ | saha̍sā | vi | rā̱ja̱si̱ | tviṣi̍ḥ | sā | te̱ | ti̱tvi̱ṣā̱ṇasya̍ | na | ā̱-dhṛṣe̍ ||5.8.5||

5.8.6a tvāma̍gne samidhā̱naṁ ya̍viṣṭhya de̱vā dū̱taṁ ca̍krire havya̱vāha̍nam |
5.8.6c u̱ru̱jraya̍saṁ ghṛ̱tayo̍ni̱māhu̍taṁ tve̱ṣaṁ cakṣu̍rdadhire coda̱yanma̍ti ||

tvām | a̱gne̱ | sa̱m-i̱dhā̱nam | ya̱vi̱ṣṭhya̱ | de̱vāḥ | dū̱tam | ca̱kri̱re̱ | ha̱vya̱-vāha̍nam |
u̱ru̱-jraya̍sam | ghṛ̱ta-yo̍nim | ā-hu̍tam | tve̱ṣam | cakṣu̍ḥ | da̱dhi̱re̱ | co̱da̱yat-ma̍ti ||5.8.6||

5.8.7a tvāma̍gne pra̱diva̱ āhu̍taṁ ghṛ̱taiḥ su̍mnā̱yava̍ḥ suṣa̱midhā̱ samī̍dhire |
5.8.7c sa vā̍vṛdhā̱na oṣa̍dhībhirukṣi̱to̱3̱̍'bhi jrayā̍ṁsi̱ pārthi̍vā̱ vi ti̍ṣṭhase ||

tvām | a̱gne̱ | pra̱-diva̍ḥ | ā-hu̍tam | ghṛ̱taiḥ | su̱mna̱-yava̍ḥ | su̱-sa̱midhā̍ | sam | ī̱dhi̱re̱ |
saḥ | va̱vṛ̱dhā̱naḥ | oṣa̍dhībhiḥ | u̱kṣi̱taḥ | a̱bhi | jrayā̍ṁsi | pārthi̍vā | vi | ti̱ṣṭha̱se̱ ||5.8.7||


5.9.1a tvāma̍gne ha̱viṣma̍nto de̱vaṁ martā̍sa īḻate |
5.9.1c manye̍ tvā jā̱tave̍dasa̱ṁ sa ha̱vyā va̍kṣyānu̱ṣak ||

tvām | a̱gne̱ | ha̱viṣma̍ntaḥ | de̱vam | martā̍saḥ | ī̱ḻa̱te̱ |
manye̍ | tvā̱ | jā̱ta-ve̍dasam | saḥ | ha̱vyā | va̱kṣi̱ | ā̱nu̱ṣak ||5.9.1||

5.9.2a a̱gnirhotā̱ dāsva̍ta̱ḥ kṣaya̍sya vṛ̱ktaba̍rhiṣaḥ |
5.9.2c saṁ ya̱jñāsa̱ścara̍nti̱ yaṁ saṁ vājā̍saḥ śrava̱syava̍ḥ ||

a̱gniḥ | hotā̍ | dāsva̍taḥ | kṣaya̍sya | vṛ̱kta-ba̍rhiṣaḥ |
sam | ya̱jñāsa̍ḥ | cara̍nti | yam | sam | vājā̍saḥ | śra̱va̱syava̍ḥ ||5.9.2||

5.9.3a u̱ta sma̱ yaṁ śiśu̍ṁ yathā̱ nava̱ṁ jani̍ṣṭā̱raṇī̍ |
5.9.3c dha̱rtāra̱ṁ mānu̍ṣīṇāṁ vi̱śāma̱gniṁ sva̍dhva̱ram ||

u̱ta | sma̱ | yam | śiśu̍m | ya̱thā̱ | nava̍m | jani̍ṣṭa | a̱raṇī̱ iti̍ |
dha̱rtāra̍m | mānu̍ṣīṇām | vi̱śām | a̱gnim | su̱-a̱dhva̱ram ||5.9.3||

5.9.4a u̱ta sma̍ durgṛbhīyase pu̱tro na hvā̱ryāṇā̍m |
5.9.4c pu̱rū yo dagdhāsi̱ vanāgne̍ pa̱śurna yava̍se ||

u̱ta | sma̱ | du̱ḥ-gṛ̱bhī̱ya̱se̱ | pu̱traḥ | na | hvā̱ryāṇā̍m |
pu̱ru | yaḥ | dagdhā̍ | asi̍ | vanā̍ | agne̍ | pa̱śuḥ | na | yava̍se ||5.9.4||

5.9.5a adha̍ sma̱ yasyā̱rcaya̍ḥ sa̱myaksa̱ṁyanti̍ dhū̱mina̍ḥ |
5.9.5c yadī̱maha̍ tri̱to di̱vyupa̱ dhmāte̍va̱ dhama̍ti̱ śiśī̍te dhmā̱tarī̍ yathā ||

adha̍ | sma̱ | yasya̍ | a̱rcaya̍ḥ | sa̱myak | sa̱m-yanti̍ | dhū̱mina̍ḥ |
yat | ī̱m | aha̍ | tri̱taḥ | di̱vi | upa̍ | dhmātā̍-iva | dhama̍ti | śiśī̍te | dhmā̱tari̍ | ya̱thā̱ ||5.9.5||

5.9.6a tavā̱hama̍gna ū̱tibhi̍rmi̱trasya̍ ca̱ praśa̍stibhiḥ |
5.9.6c dve̱ṣo̱yuto̱ na du̍ri̱tā tu̱ryāma̱ martyā̍nām ||

tava̍ | a̱ham | a̱gne̱ | ū̱ti-bhi̍ḥ | mi̱trasya̍ | ca̱ | praśa̍sti-bhiḥ |
dve̱ṣa̱ḥ-yuta̍ḥ | na | du̱ḥ-i̱tā | tu̱ryāma̍ | martyā̍nām ||5.9.6||

5.9.7a taṁ no̍ agne a̱bhī naro̍ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.9.7c sa kṣe̍paya̱tsa po̍ṣaya̱dbhuva̱dvāja̍sya sā̱taya̍ u̱taidhi̍ pṛ̱t-su no̍ vṛ̱dhe ||

tam | na̱ḥ | a̱gne̱ | a̱bhi | nara̍ḥ | ra̱yim | sa̱ha̱sva̱ḥ | ā | bha̱ra̱ |
saḥ | kṣe̱pa̱ya̱t | saḥ | po̱ṣa̱ya̱t | bhuva̍t | vāja̍sya | sā̱taye̍ | u̱ta | e̱dhi̱ | pṛ̱t-su | na̱ḥ | vṛ̱dhe ||5.9.7||


5.10.1a agna̱ oji̍ṣṭha̱mā bha̍ra dyu̱mnama̱smabhya̍madhrigo |
5.10.1c pra no̍ rā̱yā parī̍ṇasā̱ ratsi̱ vājā̍ya̱ panthā̍m ||

agne̍ | oji̍ṣṭham | ā | bha̱ra̱ | dyu̱mnam | a̱smabhya̍m | a̱dhri̱go̱ itya̍dhri-go |
pra | na̱ḥ | rā̱yā | parī̍ṇasā | ratsi̍ | vājā̍ya | panthā̍m ||5.10.1||

5.10.2a tvaṁ no̍ agne adbhuta̱ kratvā̱ dakṣa̍sya ma̱ṁhanā̍ |
5.10.2c tve a̍su̱rya1̱̍māru̍hatkrā̱ṇā mi̱tro na ya̱jñiya̍ḥ ||

tvam | na̱ḥ | a̱gne̱ | a̱dbhu̱ta̱ | kratvā̍ | dakṣa̍sya | ma̱ṁhanā̍ |
tve iti̍ | a̱su̱rya̍m | ā | a̱ru̱ha̱t | krā̱ṇā | mi̱traḥ | na | ya̱jñiya̍ḥ ||5.10.2||

5.10.3a tvaṁ no̍ agna eṣā̱ṁ gaya̍ṁ pu̱ṣṭiṁ ca̍ vardhaya |
5.10.3c ye stome̍bhi̱ḥ pra sū̱rayo̱ naro̍ ma̱ghānyā̍na̱śuḥ ||

tvam | na̱ḥ | a̱gne̱ | e̱ṣā̱m | gaya̍m | pu̱ṣṭim | ca̱ | va̱rdha̱ya̱ |
ye | stome̍bhiḥ | pra | sū̱raya̍ḥ | nara̍ḥ | ma̱ghāni̍ | ā̱na̱śuḥ ||5.10.3||

5.10.4a ye a̍gne candra te̱ gira̍ḥ śu̱mbhantyaśva̍rādhasaḥ |
5.10.4c śuṣme̍bhiḥ śu̱ṣmiṇo̱ naro̍ di̱vaści̱dyeṣā̍ṁ bṛ̱hatsu̍kī̱rtirbodha̍ti̱ tmanā̍ ||

ye | a̱gne̱ | ca̱ndra̱ | te̱ | gira̍ḥ | śu̱mbhanti̍ | aśva̍-rādhasaḥ |
śuṣme̍bhiḥ | śu̱ṣmiṇa̍ḥ | nara̍ḥ | di̱vaḥ | ci̱t | yeṣā̍m | bṛ̱hat | su̱-kī̱rtiḥ | bodha̍ti | tmanā̍ ||5.10.4||

5.10.5a tava̱ tye a̍gne a̱rcayo̱ bhrāja̍nto yanti dhṛṣṇu̱yā |
5.10.5c pari̍jmāno̱ na vi̱dyuta̍ḥ svā̱no ratho̱ na vā̍ja̱yuḥ ||

tava̍ | tye | a̱gne̱ | a̱rcaya̍ḥ | bhrāja̍ntaḥ | ya̱nti̱ | dhṛ̱ṣṇu̱-yā |
pari̍-jmānaḥ | na | vi̱-dyuta̍ḥ | svā̱naḥ | ratha̍ḥ | na | vā̱ja̱-yuḥ ||5.10.5||

5.10.6a nū no̍ agna ū̱taye̍ sa̱bādha̍saśca rā̱taye̍ |
5.10.6c a̱smākā̍saśca sū̱rayo̱ viśvā̱ āśā̍starī̱ṣaṇi̍ ||

nu | na̱ḥ | a̱gne̱ | ū̱taye̍ | sa̱-bādha̍saḥ | ca̱ | rā̱taye̍ |
a̱smākā̍saḥ | ca̱ | sū̱raya̍ḥ | viśvā̍ḥ | āśā̍ḥ | ta̱rī̱ṣaṇi̍ ||5.10.6||

5.10.7a tvaṁ no̍ agne aṅgiraḥ stu̱taḥ stavā̍na̱ ā bha̍ra |
5.10.7c hota̍rvibhvā̱saha̍ṁ ra̱yiṁ sto̱tṛbhya̱ḥ stava̍se ca na u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||

tvam | na̱ḥ | a̱gne̱ | a̱ṅgi̱ra̱ḥ | stu̱taḥ | stavā̍naḥ | ā | bha̱ra̱ |
hota̍ḥ | vi̱bhva̱-saha̍m | ra̱yim | sto̱tṛ-bhya̍ḥ | stava̍se | ca̱ | na̱ḥ | u̱ta | e̱dhi̱ | pṛ̱t-su | na̱ḥ | vṛ̱dhe ||5.10.7||


5.11.1a jana̍sya go̱pā a̍janiṣṭa̱ jāgṛ̍vira̱gniḥ su̱dakṣa̍ḥ suvi̱tāya̱ navya̍se |
5.11.1c ghṛ̱tapra̍tīko bṛha̱tā di̍vi̱spṛśā̍ dyu̱madvi bhā̍ti bhara̱tebhya̱ḥ śuci̍ḥ ||

jana̍sya | go̱pāḥ | a̱ja̱ni̱ṣṭa̱ | jāgṛ̍viḥ | a̱gniḥ | su̱-dakṣa̍ḥ | su̱vi̱tāya̍ | navya̍se |
ghṛ̱ta-pra̍tīkaḥ | bṛ̱ha̱tā | di̱vi̱-spṛśā̍ | dyu̱-mat | vi | bhā̱ti̱ | bha̱ra̱tebhya̍ḥ | śuci̍ḥ ||5.11.1||

5.11.2a ya̱jñasya̍ ke̱tuṁ pra̍tha̱maṁ pu̱rohi̍tama̱gniṁ nara̍striṣadha̱sthe samī̍dhire |
5.11.2c indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ sa ba̱rhiṣi̱ sīda̱nni hotā̍ ya̱jathā̍ya su̱kratu̍ḥ ||

ya̱jñasya̍ | ke̱tum | pra̱tha̱mam | pu̱raḥ-hi̍tam | a̱gnim | nara̍ḥ | tri̱-sa̱dha̱sthe | sam | ī̱dhi̱re̱ |
indre̍ṇa | de̱vaiḥ | sa̱-ratha̍m | saḥ | ba̱rhiṣi̍ | sīda̍t | ni | hotā̍ | ya̱jathā̍ya | su̱-kratu̍ḥ ||5.11.2||

5.11.3a asa̍ṁmṛṣṭo jāyase mā̱troḥ śuci̍rma̱ndraḥ ka̱viruda̍tiṣṭho vi̱vasva̍taḥ |
5.11.3c ghṛ̱tena̍ tvāvardhayannagna āhuta dhū̱maste̍ ke̱tura̍bhavaddi̱vi śri̱taḥ ||

asa̍m-mṛṣṭaḥ | jā̱ya̱se̱ | mā̱troḥ | śuci̍ḥ | ma̱ndraḥ | ka̱viḥ | ut | a̱ti̱ṣṭha̱ḥ | vi̱vasva̍taḥ |
ghṛ̱tena̍ | tvā̱ | a̱va̱rdha̱ya̱n | a̱gne̱ | ā̱-hu̱ta̱ | dhū̱maḥ | te̱ | ke̱tuḥ | a̱bha̱va̱t | di̱vi | śri̱taḥ ||5.11.3||

5.11.4a a̱gnirno̍ ya̱jñamupa̍ vetu sādhu̱yāgniṁ naro̱ vi bha̍rante gṛ̱hegṛ̍he |
5.11.4c a̱gnirdū̱to a̍bhavaddhavya̱vāha̍no̱'gniṁ vṛ̍ṇā̱nā vṛ̍ṇate ka̱vikra̍tum ||

a̱gniḥ | na̱ḥ | ya̱jñam | upa̍ | ve̱tu̱ | sā̱dhu̱-yā | a̱gnim | nara̍ḥ | vi | bha̱ra̱nte̱ | gṛ̱he-gṛ̍he |
a̱gniḥ | dū̱taḥ | a̱bha̱va̱t | ha̱vya̱-vāha̍naḥ | a̱gnim | vṛ̱ṇā̱nāḥ | vṛ̱ṇa̱te̱ | ka̱vi-kra̍tum ||5.11.4||

5.11.5a tubhye̱dama̍gne̱ madhu̍mattama̱ṁ vaca̱stubhya̍ṁ manī̱ṣā i̱yama̍stu̱ śaṁ hṛ̱de |
5.11.5c tvāṁ gira̱ḥ sindhu̍mivā̱vanī̍rma̱hīrā pṛ̍ṇanti̱ śava̍sā va̱rdhaya̍nti ca ||

tubhya̍ | i̱dam | a̱gne̱ | madhu̍mat-tamam | vaca̍ḥ | tubhya̍m | ma̱nī̱ṣā | i̱yam | a̱stu̱ | śam | hṛ̱de |
tvām | gira̍ḥ | sindhu̍m-iva | a̱vanī̍ḥ | ma̱hīḥ | ā | pṛ̱ṇa̱nti̱ | śava̍sā | va̱rdhaya̍nti | ca̱ ||5.11.5||

5.11.6a tvāma̍gne̱ aṅgi̍raso̱ guhā̍ hi̱tamanva̍vindañchiśriyā̱ṇaṁ vane̍vane |
5.11.6c sa jā̍yase ma̱thyamā̍na̱ḥ saho̍ ma̱hattvāmā̍hu̱ḥ saha̍saspu̱trama̍ṅgiraḥ ||

tvām | a̱gne̱ | aṅgi̍rasaḥ | guhā̍ | hi̱tam | anu̍ | a̱vi̱nda̱n | śi̱śri̱yā̱ṇam | vane̍-vane |
saḥ | jā̱ya̱se̱ | ma̱thyamā̍naḥ | saha̍ḥ | ma̱hat | tvām | ā̱hu̱ḥ | saha̍saḥ | pu̱tram | a̱ṅgi̱ra̱ḥ ||5.11.6||


5.12.1a prāgnaye̍ bṛha̱te ya̱jñiyā̍ya ṛ̱tasya̱ vṛṣṇe̱ asu̍rāya̱ manma̍ |
5.12.1c ghṛ̱taṁ na ya̱jña ā̱sye̱3̱̍ supū̍ta̱ṁ gira̍ṁ bhare vṛṣa̱bhāya̍ pratī̱cīm ||

pra | a̱gnaye̍ | bṛ̱ha̱te | ya̱jñiyā̍ya | ṛ̱tasya̍ | vṛṣṇe̍ | asu̍rāya | manma̍ |
ghṛ̱tam | na | ya̱jñe | ā̱sye̍ | su-pū̍tam | gira̍m | bha̱re̱ | vṛ̱ṣa̱bhāya̍ | pra̱tī̱cīm ||5.12.1||

5.12.2a ṛ̱taṁ ci̍kitva ṛ̱tamicci̍kiddhyṛ̱tasya̱ dhārā̱ anu̍ tṛndhi pū̱rvīḥ |
5.12.2c nāhaṁ yā̱tuṁ saha̍sā̱ na dva̱yena̍ ṛ̱taṁ sa̍pāmyaru̱ṣasya̱ vṛṣṇa̍ḥ ||

ṛ̱tam | ci̱ki̱tva̱ḥ | ṛ̱tam | it | ci̱ki̱ddhi̱ | ṛ̱tasya̍ | dhārā̍ḥ | anu̍ | tṛ̱ndhi̱ | pū̱rvīḥ |
na | a̱ham | yā̱tum | saha̍sā | na | dva̱yena̍ | ṛ̱tam | sa̱pā̱mi̱ | a̱ru̱ṣasya̍ | vṛṣṇa̍ḥ ||5.12.2||

5.12.3a kayā̍ no agna ṛ̱taya̍nnṛ̱tena̱ bhuvo̱ nave̍dā u̱catha̍sya̱ navya̍ḥ |
5.12.3c vedā̍ me de̱va ṛ̍tu̱pā ṛ̍tū̱nāṁ nāhaṁ pati̍ṁ sani̱tura̱sya rā̱yaḥ ||

kayā̍ | na̱ḥ | a̱gne̱ | ṛ̱taya̍n | ṛ̱tena̍ | bhuva̍ḥ | nave̍dāḥ | u̱catha̍sya | navya̍ḥ |
veda̍ | me̱ | de̱vaḥ | ṛ̱tu̱-pāḥ | ṛ̱tū̱nām | na | a̱ham | pati̍m | sa̱ni̱tu̱ḥ | a̱sya | rā̱yaḥ ||5.12.3||

5.12.4a ke te̍ agne ri̱pave̱ bandha̍nāsa̱ḥ ke pā̱yava̍ḥ saniṣanta dyu̱manta̍ḥ |
5.12.4c ke dhā̱sima̍gne̱ anṛ̍tasya pānti̱ ka āsa̍to̱ vaca̍saḥ santi go̱pāḥ ||

ke | te̱ | a̱gne̱ | ri̱pave̍ | bandha̍nāsaḥ | ke | pā̱yava̍ḥ | sa̱ni̱ṣa̱nta̱ | dyu̱-manta̍ḥ |
ke | dhā̱sim | a̱gne̱ | anṛ̍tasya | pā̱nti̱ | ke | asa̍taḥ | vaca̍saḥ | sa̱nti̱ | go̱pāḥ ||5.12.4||

5.12.5a sakhā̍yaste̱ viṣu̍ṇā agna e̱te śi̱vāsa̱ḥ santo̱ aśi̍vā abhūvan |
5.12.5c adhū̍rṣata sva̱yame̱te vaco̍bhirṛjūya̱te vṛ̍ji̱nāni̍ bru̱vanta̍ḥ ||

sakhā̍yaḥ | te̱ | viṣu̍ṇāḥ | a̱gne̱ | e̱te | śi̱vāsa̍ḥ | santa̍ḥ | aśi̍vāḥ | a̱bhū̱va̱n |
adhū̍rṣata | sva̱yam | e̱te | vaca̍ḥ-bhiḥ | ṛ̱ju̱-ya̱te | vṛ̱ji̱nāni̍ | bru̱vanta̍ḥ ||5.12.5||

5.12.6a yaste̍ agne̱ nama̍sā ya̱jñamīṭṭa̍ ṛ̱taṁ sa pā̍tyaru̱ṣasya̱ vṛṣṇa̍ḥ |
5.12.6c tasya̱ kṣaya̍ḥ pṛ̱thurā sā̱dhure̍tu pra̱sarsrā̍ṇasya̱ nahu̍ṣasya̱ śeṣa̍ḥ ||

yaḥ | te̱ | a̱gne̱ | nama̍sā | ya̱jñam | īṭṭe̍ | ṛ̱tam | saḥ | pā̱ti̱ | a̱ru̱ṣasya̍ | vṛṣṇa̍ḥ |
tasya̍ | kṣaya̍ḥ | pṛ̱thuḥ | ā | sā̱dhuḥ | e̱tu̱ | pra̱-sarsrā̍ṇasya | nahu̍ṣasya | śeṣa̍ḥ ||5.12.6||


5.13.1a arca̍ntastvā havāma̱he'rca̍nta̱ḥ sami̍dhīmahi |
5.13.1c agne̱ arca̍nta ū̱taye̍ ||

arca̍ntaḥ | tvā̱ | ha̱vā̱ma̱he̱ | arca̍ntaḥ | sam | i̱dhī̱ma̱hi̱ |
agne̍ | arca̍ntaḥ | ū̱taye̍ ||5.13.1||

5.13.2a a̱gneḥ stoma̍ṁ manāmahe si̱dhrama̱dya di̍vi̱spṛśa̍ḥ |
5.13.2c de̱vasya̍ draviṇa̱syava̍ḥ ||

a̱gneḥ | stoma̍m | ma̱nā̱ma̱he̱ | si̱dhram | a̱dya | di̱vi̱-spṛśa̍ḥ |
de̱vasya̍ | dra̱vi̱ṇa̱syava̍ḥ ||5.13.2||

5.13.3a a̱gnirju̍ṣata no̱ giro̱ hotā̱ yo mānu̍ṣe̱ṣvā |
5.13.3c sa ya̍kṣa̱ddaivya̱ṁ jana̍m ||

a̱gniḥ | ju̱ṣa̱ta̱ | na̱ḥ | gira̍ḥ | hotā̍ | yaḥ | mānu̍ṣeṣu | ā |
saḥ | ya̱kṣa̱t | daivya̍m | jana̍m ||5.13.3||

5.13.4a tvama̍gne sa̱prathā̍ asi̱ juṣṭo̱ hotā̱ vare̍ṇyaḥ |
5.13.4c tvayā̍ ya̱jñaṁ vi ta̍nvate ||

tvam | a̱gne̱ | sa̱-prathā̍ḥ | a̱si̱ | juṣṭa̍ḥ | hotā̍ | vare̍ṇyaḥ |
tvayā̍ | ya̱jñam | vi | ta̱nva̱te̱ ||5.13.4||

5.13.5a tvāma̍gne vāja̱sāta̍ma̱ṁ viprā̍ vardhanti̱ suṣṭu̍tam |
5.13.5c sa no̍ rāsva su̱vīrya̍m ||

tvām | a̱gne̱ | vā̱ja̱-sāta̍mam | viprā̍ḥ | va̱rdha̱nti̱ | su-stu̍tam |
saḥ | na̱ḥ | rā̱sva̱ | su̱-vīrya̍m ||5.13.5||

5.13.6a agne̍ ne̱mira̱rām̐ i̍va de̱vām̐stvaṁ pa̍ri̱bhūra̍si |
5.13.6c ā rādha̍ści̱tramṛ̍ñjase ||

agne̍ | ne̱miḥ | a̱rān-i̍va | de̱vān | tvam | pa̱ri̱-bhūḥ | a̱si̱ |
ā | rādha̍ḥ | ci̱tram | ṛ̱ñja̱se̱ ||5.13.6||


5.14.1a a̱gniṁ stome̍na bodhaya samidhā̱no ama̍rtyam |
5.14.1c ha̱vyā de̱veṣu̍ no dadhat ||

a̱gnim | stome̍na | bo̱dha̱ya̱ | sa̱m-i̱dhā̱naḥ | ama̍rtyam |
ha̱vyā | de̱veṣu̍ | na̱ḥ | da̱dha̱t ||5.14.1||

5.14.2a tama̍dhva̱reṣvī̍ḻate de̱vaṁ martā̱ ama̍rtyam |
5.14.2c yaji̍ṣṭha̱ṁ mānu̍ṣe̱ jane̍ ||

tam | a̱dhva̱reṣu̍ | ī̱ḻa̱te̱ | de̱vam | martā̍ḥ | ama̍rtyam |
yaji̍ṣṭham | mānu̍ṣe | jane̍ ||5.14.2||

5.14.3a taṁ hi śaśva̍nta̱ īḻa̍te sru̱cā de̱vaṁ ghṛ̍ta̱ścutā̍ |
5.14.3c a̱gniṁ ha̱vyāya̱ voḻha̍ve ||

tam | hi | śaśva̍ntaḥ | īḻa̍te | sru̱cā | de̱vam | ghṛ̱ta̱-ścutā̍ |
a̱gnim | ha̱vyāya̍ | voḻha̍ve ||5.14.3||

5.14.4a a̱gnirjā̱to a̍rocata̱ ghnandasyū̱ñjyoti̍ṣā̱ tama̍ḥ |
5.14.4c avi̍nda̱dgā a̱paḥ sva̍ḥ ||

a̱gniḥ | jā̱taḥ | a̱ro̱ca̱ta̱ | ghnan | dasyū̍n | jyoti̍ṣā | tama̍ḥ |
avi̍ndat | gāḥ | a̱paḥ | sva1̱̍riti̱ sva̍ḥ ||5.14.4||

5.14.5a a̱gnimī̱ḻenya̍ṁ ka̱viṁ ghṛ̱tapṛ̍ṣṭhaṁ saparyata |
5.14.5c vetu̍ me śṛ̱ṇava̱ddhava̍m ||

a̱gnim | ī̱ḻenya̍m | ka̱vim | ghṛ̱ta-pṛ̍ṣṭham | sa̱pa̱rya̱ta̱ |
vetu̍ | me̱ | śṛ̱ṇava̍t | hava̍m ||5.14.5||

5.14.6a a̱gniṁ ghṛ̱tena̍ vāvṛdhu̱ḥ stome̍bhirvi̱śvaca̍rṣaṇim |
5.14.6c svā̱dhībhi̍rvaca̱syubhi̍ḥ ||

a̱gnim | ghṛ̱tena̍ | va̱vṛ̱dhu̱ḥ | stome̍bhiḥ | vi̱śva-ca̍rṣaṇim |
su̱-ā̱dhībhi̍ḥ | va̱ca̱syu-bhi̍ḥ ||5.14.6||


5.15.1a pra ve̱dhase̍ ka̱vaye̱ vedyā̍ya̱ gira̍ṁ bhare ya̱śase̍ pū̱rvyāya̍ |
5.15.1c ghṛ̱tapra̍satto̱ asu̍raḥ su̱śevo̍ rā̱yo dha̱rtā dha̱ruṇo̱ vasvo̍ a̱gniḥ ||

pra | ve̱dhase̍ | ka̱vaye̍ | vedyā̍ya | gira̍m | bha̱re̱ | ya̱śase̍ | pū̱rvyāya̍ |
ghṛ̱ta-pra̍sattaḥ | asu̍raḥ | su̱-śeva̍ḥ | rā̱yaḥ | dha̱rtā | dha̱ruṇa̍ḥ | vasva̍ḥ | a̱gniḥ ||5.15.1||

5.15.2a ṛ̱tena̍ ṛ̱taṁ dha̱ruṇa̍ṁ dhārayanta ya̱jñasya̍ śā̱ke pa̍ra̱me vyo̍man |
5.15.2c di̱vo dharma̍ndha̱ruṇe̍ se̱duṣo̱ nṝñjā̱tairajā̍tām̐ a̱bhi ye na̍na̱kṣuḥ ||

ṛ̱tena̍ | ṛ̱tam | dha̱ruṇa̍m | dhā̱ra̱ya̱nta̱ | ya̱jñasya̍ | śo̱ke | pa̱ra̱me | vi-o̍man |
di̱vaḥ | dharma̍n | dha̱ruṇe̍ | se̱duṣa̍ḥ | nṝn | jā̱taiḥ | ajā̍tān | a̱bhi | ye | na̱na̱kṣuḥ ||5.15.2||

5.15.3a a̱ṅho̱yuva̍sta̱nva̍stanvate̱ vi vayo̍ ma̱haddu̱ṣṭara̍ṁ pū̱rvyāya̍ |
5.15.3c sa sa̱ṁvato̱ nava̍jātastuturyātsi̱ṅhaṁ na kru̱ddhama̱bhita̱ḥ pari̍ ṣṭhuḥ ||

a̱ṁha̱ḥ-yuva̍ḥ | ta̱nva̍ḥ | ta̱nva̱te̱ | vi | vaya̍ḥ | ma̱hat | du̱stara̍m | pū̱rvyāya̍ |
saḥ | sa̱m-vata̍ḥ | nava̍-jātaḥ | tu̱tu̱ryā̱t | si̱ṁham | na | kru̱ddham | a̱bhita̍ḥ | pari̍ | sthu̱ḥ ||5.15.3||

5.15.4a mā̱teva̱ yadbhara̍se paprathā̱no jana̍ṁjana̱ṁ dhāya̍se̱ cakṣa̍se ca |
5.15.4c vayo̍vayo jarase̱ yaddadhā̍na̱ḥ pari̱ tmanā̱ viṣu̍rūpo jigāsi ||

mā̱tā-i̍va | yat | bhara̍se | pa̱pra̱thā̱naḥ | jana̍m-janam | dhāya̍se | cakṣa̍se | ca̱ |
vaya̍ḥ-vayaḥ | ja̱ra̱se̱ | yat | dadhā̍naḥ | pari̍ | tmanā̍ | viṣu̍-rūpaḥ | ji̱gā̱si̱ ||5.15.4||

5.15.5a vājo̱ nu te̱ śava̍saspā̱tvanta̍mu̱ruṁ dogha̍ṁ dha̱ruṇa̍ṁ deva rā̱yaḥ |
5.15.5c pa̱daṁ na tā̱yurguhā̱ dadhā̍no ma̱ho rā̱ye ci̱taya̱nnatri̍maspaḥ ||

vāja̍ḥ | nu | te̱ | śava̍saḥ | pā̱tu̱ | anta̍m | u̱rum | dogha̍m | dha̱ruṇa̍m | de̱va̱ | rā̱yaḥ |
pa̱dam | na | tā̱yuḥ | guhā̍ | dadhā̍naḥ | ma̱haḥ | rā̱ye | ci̱taya̍n | atri̍m | a̱spa̱ritya̍spaḥ ||5.15.5||


5.16.1a bṛ̱hadvayo̱ hi bhā̱nave'rcā̍ de̱vāyā̱gnaye̍ |
5.16.1c yaṁ mi̱traṁ na praśa̍stibhi̱rmartā̍so dadhi̱re pu̱raḥ ||

bṛ̱hat | vaya̍ḥ | hi | bhā̱nave̍ | arca̍ | de̱vāya̍ | a̱gnaye̍ |
yam | mi̱tram | na | praśa̍sti-bhiḥ | martā̍saḥ | da̱dhi̱re | pu̱raḥ ||5.16.1||

5.16.2a sa hi dyubhi̱rjanā̍nā̱ṁ hotā̱ dakṣa̍sya bā̱hvoḥ |
5.16.2c vi ha̱vyama̱gnirā̍nu̱ṣagbhago̱ na vāra̍mṛṇvati ||

saḥ | hi | dyu-bhi̍ḥ | janā̍nām | hotā̍ | dakṣa̍sya | bā̱hvoḥ |
vi | ha̱vyam | a̱gniḥ | ā̱nu̱ṣak | bhaga̍ḥ | na | vāra̍m | ṛ̱ṇva̱ti̱ ||5.16.2||

5.16.3a a̱sya stome̍ ma̱ghona̍ḥ sa̱khye vṛ̱ddhaśo̍ciṣaḥ |
5.16.3c viśvā̱ yasmi̍ntuvi̱ṣvaṇi̱ sama̱rye śuṣma̍māda̱dhuḥ ||

a̱sya | stome̍ | ma̱ghona̍ḥ | sa̱khye | vṛ̱ddha-śo̍ciṣaḥ |
viśvā̍ | yasmi̍n | tu̱vi̱-svaṇi̍ | sam | a̱rye | śuṣma̍m | ā̱-da̱dhuḥ ||5.16.3||

5.16.4a adhā̱ hya̍gna eṣāṁ su̱vīrya̍sya ma̱ṁhanā̍ |
5.16.4c tamidya̱hvaṁ na roda̍sī̱ pari̱ śravo̍ babhūvatuḥ ||

adha̍ | hi | a̱gne̱ | e̱ṣā̱m | su̱-vīrya̍sya | ma̱ṁhanā̍ |
tam | it | ya̱hvam | na | roda̍sī̱ iti̍ | pari̍ | śrava̍ḥ | ba̱bhū̱va̱tu̱ḥ ||5.16.4||

5.16.5a nū na̱ ehi̱ vārya̱magne̍ gṛṇā̱na ā bha̍ra |
5.16.5c ye va̱yaṁ ye ca̍ sū̱raya̍ḥ sva̱sti dhāma̍he̱ saco̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||

nu | na̱ḥ | ā | i̱hi̱ | vārya̍m | agne̍ | gṛ̱ṇā̱naḥ | ā | bha̱ra̱ |
ye | va̱yam | ye | ca̱ | sū̱raya̍ḥ | sva̱sti | dhāma̍he | sacā̍ | u̱ta | e̱dhi̱ | pṛ̱t-su | na̱ḥ | vṛ̱dhe ||5.16.5||


5.17.1a ā ya̱jñairde̍va̱ martya̍ i̱tthā tavyā̍ṁsamū̱taye̍ |
5.17.1c a̱gniṁ kṛ̱te sva̍dhva̱re pū̱rurī̍ḻī̱tāva̍se ||

ā | ya̱jñaiḥ | de̱va̱ | martya̍ḥ | i̱tthā | tavyā̍ṁsam | ū̱taye̍ |
a̱gnim | kṛ̱te | su̱-a̱dhva̱re | pū̱ruḥ | ī̱ḻī̱ta̱ | ava̍se ||5.17.1||

5.17.2a asya̱ hi svaya̍śastara ā̱sā vi̍dharma̱nmanya̍se |
5.17.2c taṁ nāka̍ṁ ci̱traśo̍ciṣaṁ ma̱ndraṁ pa̱ro ma̍nī̱ṣayā̍ ||

asya̍ | hi | svaya̍śaḥ-taraḥ | ā̱sā | vi̱-dha̱rma̱n | manya̍se |
tam | nāka̍m | ci̱tra-śo̍ciṣam | ma̱ndram | pa̱raḥ | ma̱nī̱ṣayā̍ ||5.17.2||

5.17.3a a̱sya vāsā u̍ a̱rciṣā̱ ya āyu̍kta tu̱jā gi̱rā |
5.17.3c di̱vo na yasya̱ reta̍sā bṛ̱hacchoca̍ntya̱rcaya̍ḥ ||

a̱sya | vai | a̱sau | ū̱m̐ iti̍ | a̱rciṣā̍ | yaḥ | ayu̍kta | tu̱jā | gi̱rā |
di̱vaḥ | na | yasya̍ | reta̍sā | bṛ̱hat | śoca̍nti | a̱rcaya̍ḥ ||5.17.3||

5.17.4a a̱sya kratvā̱ vice̍taso da̱smasya̱ vasu̱ ratha̱ ā |
5.17.4c adhā̱ viśvā̍su̱ havyo̱'gnirvi̱kṣu pra śa̍syate ||

a̱sya | kratvā̍ | vi-ce̍tasaḥ | da̱smasya̍ | vasu̍ | rathe̍ | ā |
adha̍ | viśvā̍su | havya̍ḥ | a̱gniḥ | vi̱kṣu | pra | śa̱sya̱te̱ ||5.17.4||

5.17.5a nū na̱ iddhi vārya̍mā̱sā sa̍canta sū̱raya̍ḥ |
5.17.5c ūrjo̍ napāda̱bhiṣṭa̍ye pā̱hi śa̱gdhi sva̱staya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||

nu | na̱ḥ | it | hi | vārya̍m | ā̱sā | sa̱ca̱nta̱ | sū̱raya̍ḥ |
ūrja̍ḥ | na̱pā̱t | a̱bhiṣṭa̍ye | pā̱hi | śa̱gdhi | sva̱staye̍ | u̱ta | e̱dhi̱ | pṛ̱t-su | na̱ḥ | vṛ̱dhe ||5.17.5||


5.18.1a prā̱tara̱gniḥ pu̍rupri̱yo vi̱śaḥ sta̍ve̱tāti̍thiḥ |
5.18.1c viśvā̍ni̱ yo ama̍rtyo ha̱vyā marte̍ṣu̱ raṇya̍ti ||

prā̱taḥ | a̱gniḥ | pu̱ru̱-pri̱yaḥ | vi̱śaḥ | sta̱ve̱ta̱ | ati̍thiḥ |
viśvā̍ni | yaḥ | ama̍rtyaḥ | ha̱vyā | marte̍ṣu | raṇya̍ti ||5.18.1||

5.18.2a dvi̱tāya̍ mṛ̱ktavā̍hase̱ svasya̱ dakṣa̍sya ma̱ṁhanā̍ |
5.18.2c indu̱ṁ sa dha̍tta ānu̱ṣaksto̱tā ci̍tte amartya ||

dvi̱tāya̍ | mṛ̱kta-vā̍hase | svasya̍ | dakṣa̍sya | ma̱ṁhanā̍ |
indu̱m | saḥ | dha̱tte̱ | ā̱nu̱ṣak | sto̱tā | ci̱t | te̱ | a̱ma̱rtya̱ ||5.18.2||

5.18.3a taṁ vo̍ dī̱rghāyu̍śociṣaṁ gi̱rā hu̍ve ma̱ghonā̍m |
5.18.3c ari̍ṣṭo̱ yeṣā̱ṁ ratho̱ vya̍śvadāva̱nnīya̍te ||

tam | va̱ḥ | dī̱rghāyu̍-śociṣam | gi̱rā | hu̱ve̱ | ma̱ghonā̍m |
ari̍ṣṭaḥ | yeṣā̍m | ratha̍ḥ | vi | a̱śva̱-dā̱va̱n | īya̍te ||5.18.3||

5.18.4a ci̱trā vā̱ yeṣu̱ dīdhi̍tirā̱sannu̱kthā pānti̱ ye |
5.18.4b stī̱rṇaṁ ba̱rhiḥ sva̍rṇare̱ śravā̍ṁsi dadhire̱ pari̍ ||

ci̱trā | vā̱ | yeṣu̍ | dīdhi̍tiḥ | ā̱san | u̱kthā | pānti̍ | ye |
stī̱rṇam | ba̱rhiḥ | sva̍ḥ-nare | śravā̍ṁsi | da̱dhi̱re̱ | pari̍ ||5.18.4||

5.18.5a ye me̍ pañcā̱śata̍ṁ da̱duraśvā̍nāṁ sa̱dhastu̍ti |
5.18.5b dyu̱mada̍gne̱ mahi̱ śravo̍ bṛ̱hatkṛ̍dhi ma̱ghonā̍ṁ nṛ̱vada̍mṛta nṛ̱ṇām ||

ye | me̱ | pa̱ñcā̱śata̍m | da̱duḥ | aśvā̍nām | sa̱dha-stu̍ti |
dyu̱-mat | a̱gne̱ | mahi̍ | śrava̍ḥ | bṛ̱hat | kṛ̱dhi̱ | ma̱ghonā̍m | nṛ̱-vat | a̱mṛ̱ta̱ | nṛ̱ṇām ||5.18.5||


5.19.1a a̱bhya̍va̱sthāḥ pra jā̍yante̱ pra va̱vrerva̱vriści̍keta |
5.19.1c u̱pasthe̍ mā̱turvi ca̍ṣṭe ||

a̱bhi | a̱va̱-sthāḥ | pra | jā̱ya̱nte̱ | pra | va̱vreḥ | va̱vriḥ | ci̱ke̱ta̱ |
u̱pa-sthe̍ | mā̱tuḥ | vi | ca̱ṣṭe̱ ||5.19.1||

5.19.2a ju̱hu̱re vi ci̱taya̱nto'ni̍miṣaṁ nṛ̱mṇaṁ pā̍nti |
5.19.2c ā dṛ̱ḻhāṁ pura̍ṁ viviśuḥ ||

ju̱hu̱re | vi | ci̱taya̍ntaḥ | ani̍-miṣam | nṛ̱mṇam | pā̱nti̱ |
ā | dṛ̱ḻhām | pura̍m | vi̱vi̱śu̱ḥ ||5.19.2||

5.19.3a ā śvai̍tre̱yasya̍ ja̱ntavo̍ dyu̱madva̍rdhanta kṛ̱ṣṭaya̍ḥ |
5.19.3b ni̱ṣkagrī̍vo bṛ̱hadu̍ktha e̱nā madhvā̱ na vā̍ja̱yuḥ ||

ā | śvai̱tre̱yasya̍ | ja̱ntava̍ḥ | dyu̱-mat | va̱rdha̱nta̱ | kṛ̱ṣṭaya̍ḥ |
ni̱ṣka-grī̍vaḥ | bṛ̱hat-u̍kthaḥ | e̱nā | madhvā̍ | na | vā̱ja̱-yuḥ ||5.19.3||

5.19.4a pri̱yaṁ du̱gdhaṁ na kāmya̱majā̍mi jā̱myoḥ sacā̍ |
5.19.4c gha̱rmo na vāja̍jaṭha̱ro'da̍bdha̱ḥ śaśva̍to̱ dabha̍ḥ ||

pri̱yam | du̱gdham | na | kāmya̍m | ajā̍mi | jā̱myoḥ | sacā̍ |
gha̱rmaḥ | na | vāja̍-jaṭharaḥ | ada̍bdhaḥ | śaśva̍taḥ | dabha̍ḥ ||5.19.4||

5.19.5a krīḻa̍nno raśma̱ ā bhu̍va̱ḥ saṁ bhasma̍nā vā̱yunā̱ vevi̍dānaḥ |
5.19.5b tā a̍sya sandhṛ̱ṣajo̱ na ti̱gmāḥ susa̍ṁśitā va̱kṣyo̍ vakṣaṇe̱sthāḥ ||

krīḻa̍n | na̱ḥ | ra̱śme̱ | ā | bhu̱va̱ḥ | sam | bhasma̍nā | vā̱yunā̍ | vevi̍dānaḥ |
tāḥ | a̱sya̱ | sa̱n | dhṛ̱ṣaja̍ḥ | na | ti̱gmāḥ | su-sa̍ṁśitāḥ | va̱kṣya̍ḥ | va̱kṣa̱ṇe̱-sthāḥ ||5.19.5||


5.20.1a yama̍gne vājasātama̱ tvaṁ ci̱nmanya̍se ra̱yim |
5.20.1c taṁ no̍ gī̱rbhiḥ śra̱vāyya̍ṁ deva̱trā pa̍nayā̱ yuja̍m ||

yam | a̱gne̱ | vā̱ja̱-sā̱ta̱ma̱ | tvam | ci̱t | manya̍se | ra̱yim |
tam | na̱ḥ | gī̱ḥ-bhiḥ | śra̱vāyya̍m | de̱va̱-trā | pa̱na̱ya̱ | yuja̍m ||5.20.1||

5.20.2a ye a̍gne̱ neraya̍nti te vṛ̱ddhā u̱grasya̱ śava̍saḥ |
5.20.2b apa̱ dveṣo̱ apa̱ hvaro̱'nyavra̍tasya saścire ||

ye | a̱gne̱ | na | ī̱raya̍nti | te̱ | vṛ̱ddhāḥ | u̱grasya̍ | śava̍saḥ |
apa̍ | dveṣa̍ḥ | apa̍ | hvara̍ḥ | a̱nya-vra̍tasya | sa̱ści̱re̱ ||5.20.2||

5.20.3a hotā̍raṁ tvā vṛṇīma̱he'gne̱ dakṣa̍sya̱ sādha̍nam |
5.20.3b ya̱jñeṣu̍ pū̱rvyaṁ gi̱rā praya̍svanto havāmahe ||

hotā̍ram | tvā̱ | vṛ̱ṇī̱ma̱he̱ | agne̍ | dakṣa̍sya | sādha̍nam |
ya̱jñeṣu̍ | pū̱rvyam | gi̱rā | praya̍svantaḥ | ha̱vā̱ma̱he̱ ||5.20.3||

5.20.4a i̱tthā yathā̍ ta ū̱taye̱ saha̍sāvandi̱vedi̍ve |
5.20.4b rā̱ya ṛ̱tāya̍ sukrato̱ gobhi̍ḥ ṣyāma sadha̱mādo̍ vī̱raiḥ syā̍ma sadha̱māda̍ḥ ||

i̱tthā | yathā̍ | te̱ | ū̱taye̍ | saha̍sā-van | di̱ve-di̍ve |
rā̱ye | ṛ̱tāya̍ | su̱kra̱to̱ iti̍ su-krato | gobhi̍ḥ | syā̱ma̱ | sa̱dha̱-māda̍ḥ | vī̱raiḥ | syā̱ma̱ | sa̱dha̱-māda̍ḥ ||5.20.4||


5.21.1a ma̱nu̱ṣvattvā̱ ni dhī̍mahi manu̱ṣvatsami̍dhīmahi |
5.21.1c agne̍ manu̱ṣvada̍ṅgiro de̱vānde̍vaya̱te ya̍ja ||

ma̱nu̱ṣvat | tvā̱ | ni | dhī̱ma̱hi̱ | ma̱nu̱ṣvat | sam | i̱dhī̱ma̱hi̱ |
agne̍ | ma̱nu̱ṣvat | a̱ṅgi̱ra̱ḥ | de̱vān | de̱va̱-ya̱te | ya̱ja̱ ||5.21.1||

5.21.2a tvaṁ hi mānu̍ṣe̱ jane'gne̱ suprī̍ta i̱dhyase̍ |
5.21.2c sruca̍stvā yantyānu̱ṣaksujā̍ta̱ sarpi̍rāsute ||

tvam | hi | mānu̍ṣe | jane̍ | agne̍ | su-prī̍taḥ | i̱dhyase̍ |
sruca̍ḥ | tvā̱ | ya̱nti̱ | ā̱nu̱ṣak | su-jā̍ta | sarpi̍ḥ-āsute ||5.21.2||

5.21.3a tvāṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dū̱tama̍krata |
5.21.3b sa̱pa̱ryanta̍stvā kave ya̱jñeṣu̍ de̱vamī̍ḻate ||

tvām | viśve̍ | sa̱-joṣa̍saḥ | de̱vāsa̍ḥ | dū̱tam | a̱kra̱ta̱ |
sa̱pa̱ryanta̍ḥ | tvā̱ | ka̱ve̱ | ya̱jñeṣu̍ | de̱vam | ī̱ḻa̱te̱ ||5.21.3||

5.21.4a de̱vaṁ vo̍ devaya̱jyayā̱gnimī̍ḻīta̱ martya̍ḥ |
5.21.4b sami̍ddhaḥ śukra dīdihyṛ̱tasya̱ yoni̱māsa̍daḥ sa̱sasya̱ yoni̱māsa̍daḥ ||

de̱vam | va̱ḥ | de̱va̱-ya̱jyayā̍ | a̱gnim | ī̱ḻī̱ta̱ | martya̍ḥ |
sam-i̍ddhaḥ | śu̱kra̱ | dī̱di̱hi̱ | ṛ̱tasya̍ | yoni̍m | ā | a̱sa̱da̱ḥ | sa̱sasya̍ | yoni̍m | ā | a̱sa̱da̱ḥ ||5.21.4||


5.22.1a pra vi̍śvasāmannatri̱vadarcā̍ pāva̱kaśo̍ciṣe |
5.22.1c yo a̍dhva̱reṣvīḍyo̱ hotā̍ ma̱ndrata̍mo vi̱śi ||

pra | vi̱śva̱-sā̱ma̱n | a̱tri̱-vat | arca̍ | pā̱va̱ka-śo̍ciṣe |
yaḥ | a̱dhva̱reṣu̍ | īḍya̍ḥ | hotā̍ | ma̱ndra-ta̍maḥ | vi̱śi ||5.22.1||

5.22.2a nya1̱̍gniṁ jā̱tave̍dasa̱ṁ dadhā̍tā de̱vamṛ̱tvija̍m |
5.22.2c pra ya̱jña e̍tvānu̱ṣaga̱dyā de̱vavya̍castamaḥ ||

ni | a̱gnim | jā̱ta-ve̍dasam | dadhā̍ta | de̱vam | ṛ̱tvija̍m |
pra | ya̱jñaḥ | e̱tu̱ | ā̱nu̱ṣak | a̱dya | de̱vavya̍caḥ-tamaḥ ||5.22.2||

5.22.3a ci̱ki̱tvinma̍nasaṁ tvā de̱vaṁ martā̍sa ū̱taye̍ |
5.22.3c vare̍ṇyasya̱ te'va̍sa iyā̱nāso̍ amanmahi ||

ci̱ki̱tvit-ma̍nasam | tvā̱ | de̱vam | martā̍saḥ | ū̱taye̍ |
vare̍ṇyasya | te̱ | ava̍saḥ | i̱yā̱nāsa̍ḥ | a̱ma̱nma̱hi̱ ||5.22.3||

5.22.4a agne̍ ciki̱ddhya1̱̍sya na̍ i̱daṁ vaca̍ḥ sahasya |
5.22.4c taṁ tvā̍ suśipra daṁpate̱ stomai̍rvardha̱ntyatra̍yo gī̱rbhiḥ śu̍mbha̱ntyatra̍yaḥ ||

agne̍ | ci̱ki̱ddhi | a̱sya | na̱ḥ | i̱dam | vaca̍ḥ | sa̱ha̱sya̱ |
tam | tvā̱ | su̱-śi̱pra̱ | da̱m-pa̱te̱ | stomai̍ḥ | va̱rdha̱nti̱ | atra̍yaḥ | gī̱ḥ-bhiḥ | śu̱mbha̱nti̱ | atra̍yaḥ ||5.22.4||


5.23.1a agne̱ saha̍nta̱mā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
5.23.1c viśvā̱ yaśca̍rṣa̱ṇīra̱bhyā̱3̱̍sā vāje̍ṣu sā̱saha̍t ||

agne̍ | saha̍ntam | ā | bha̱ra̱ | dyu̱mnasya̍ | pra̱-sahā̍ | ra̱yim |
viśvā̍ḥ | yaḥ | ca̱rṣa̱ṇīḥ | a̱bhi | ā̱sā | vāje̍ṣu | sa̱saha̍t ||5.23.1||

5.23.2a tama̍gne pṛtanā̱ṣaha̍ṁ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.23.2b tvaṁ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ ||

tam | a̱gne̱ | pṛ̱ta̱nā̱-saha̍m | ra̱yim | sa̱ha̱sva̱ḥ | ā | bha̱ra̱ |
tvam | hi | sa̱tyaḥ | adbhu̍taḥ | dā̱tā | vāja̍sya | go-ma̍taḥ ||5.23.2||

5.23.3a viśve̱ hi tvā̍ sa̱joṣa̍so̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.23.3c hotā̍ra̱ṁ sadma̍su pri̱yaṁ vyanti̱ vāryā̍ pu̱ru ||

viśve̍ | hi | tvā̱ | sa̱-joṣa̍saḥ | janā̍saḥ | vṛ̱kta-ba̍rhiṣaḥ |
hotā̍ram | sadma̍-su | pri̱yam | vyanti̍ | vāryā̍ | pu̱ru ||5.23.3||

5.23.4a sa hi ṣmā̍ vi̱śvaca̍rṣaṇira̱bhimā̍ti̱ saho̍ da̱dhe |
5.23.4b agna̍ e̱ṣu kṣaye̱ṣvā re̱vanna̍ḥ śukra dīdihi dyu̱matpā̍vaka dīdihi ||

saḥ | hi | sma̱ | vi̱śva-ca̍rṣaṇiḥ | a̱bhi-mā̍ti | saha̍ḥ | da̱dhe |
agne̍ | e̱ṣu | kṣaye̍ṣu | ā | re̱vat | na̱ḥ | śu̱kra̱ | dī̱di̱hi̱ | dyu̱-mat | pā̱va̱ka̱ | dī̱di̱hi̱ ||5.23.4||


5.24.1a agne̱ tvaṁ no̱ anta̍ma u̱ta trā̱tā śi̱vo bha̍vā varū̱thya̍ḥ ||

agne̍ | tvam | na̱ḥ | anta̍maḥ | u̱ta | trā̱tā | śi̱vaḥ | bha̱va̱ | va̱rū̱thya̍ḥ ||5.24.1||

5.24.2a vasu̍ra̱gnirvasu̍śravā̱ acchā̍ nakṣi dyu̱matta̍maṁ ra̱yiṁ dā̍ḥ ||

vasu̍ḥ | a̱gniḥ | vasu̍-śravāḥ | accha̍ | na̱kṣi̱ | dyu̱mat-ta̍mam | ra̱yim | dā̱ḥ ||5.24.2||

5.24.3a sa no̍ bodhi śru̱dhī hava̍muru̱ṣyā ṇo̍ aghāya̱taḥ sa̍masmāt ||

saḥ | na̱ḥ | bo̱dhi̱ | śru̱dhi | hava̍m | u̱ru̱ṣya | na̱ḥ | a̱gha̱-ya̱taḥ | sa̱ma̱smā̱t ||5.24.3||

5.24.4a taṁ tvā̍ śociṣṭha dīdivaḥ su̱mnāya̍ nū̱namī̍mahe̱ sakhi̍bhyaḥ ||

tam | tvā̱ | śo̱ci̱ṣṭha̱ | dī̱di̱-va̱ḥ | su̱mnāya̍ | nū̱nam | ī̱ma̱he̱ | sakhi̍-bhyaḥ ||5.24.4||


5.25.1a acchā̍ vo a̱gnimava̍se de̱vaṁ gā̍si̱ sa no̱ vasu̍ḥ |
5.25.1c rāsa̍tpu̱tra ṛ̍ṣū̱ṇāmṛ̱tāvā̍ parṣati dvi̱ṣaḥ ||

accha̍ | va̱ḥ | a̱gnim | ava̍se | de̱vam | gā̱si̱ | saḥ | na̱ḥ | vasu̍ḥ |
rāsa̍t | pu̱traḥ | ṛ̱ṣū̱ṇām | ṛ̱ta-vā̍ | pa̱rṣa̱ti̱ | dvi̱ṣaḥ ||5.25.1||

5.25.2a sa hi sa̱tyo yaṁ pūrve̍ cidde̱vāsa̍ści̱dyamī̍dhi̱re |
5.25.2c hotā̍raṁ ma̱ndraji̍hva̱mitsu̍dī̱tibhi̍rvi̱bhāva̍sum ||

saḥ | hi | sa̱tyaḥ | yam | pūrve̍ | ci̱t | de̱vāsa̍ḥ | ci̱t | yam | ī̱dhi̱re |
hotā̍ram | ma̱ndra-ji̍hvam | it | su̱dī̱ti-bhi̍ḥ | vi̱bhā-va̍sum ||5.25.2||

5.25.3a sa no̍ dhī̱tī vari̍ṣṭhayā̱ śreṣṭha̍yā ca suma̱tyā |
5.25.3c agne̍ rā̱yo di̍dīhi naḥ suvṛ̱ktibhi̍rvareṇya ||

saḥ | na̱ḥ | dhī̱tī | vari̍ṣṭhayā | śreṣṭha̍yā | ca̱ | su̱-ma̱tyā |
agne̍ | rā̱yaḥ | di̱dī̱hi̱ | na̱ḥ | su̱vṛ̱kti-bhi̍ḥ | va̱re̱ṇya̱ ||5.25.3||

5.25.4a a̱gnirde̱veṣu̍ rājatya̱gnirmarte̍ṣvāvi̱śan |
5.25.4c a̱gnirno̍ havya̱vāha̍no̱'gniṁ dhī̱bhiḥ sa̍paryata ||

a̱gniḥ | de̱veṣu̍ | rā̱ja̱ti̱ | a̱gniḥ | marte̍ṣu | ā̱-vi̱śan |
a̱gniḥ | na̱ḥ | ha̱vya̱-vāha̍naḥ | a̱gnim | dhī̱bhiḥ | sa̱pa̱rya̱ta̱ ||5.25.4||

5.25.5a a̱gnistu̱viśra̍vastamaṁ tu̱vibra̍hmāṇamutta̱mam |
5.25.5c a̱tūrta̍ṁ śrāva̱yatpa̍tiṁ pu̱traṁ da̍dāti dā̱śuṣe̍ ||

a̱gniḥ | tu̱viśra̍vaḥ-tamam | tu̱vi-bra̍hmāṇam | u̱t-ta̱mam |
a̱tūrta̍m | śra̱va̱yat-pa̍tim | pu̱tram | da̱dā̱ti̱ | dā̱śuṣe̍ ||5.25.5||

5.25.6a a̱gnirda̍dāti̱ satpa̍tiṁ sā̱sāha̱ yo yu̱dhā nṛbhi̍ḥ |
5.25.6c a̱gniratya̍ṁ raghu̱ṣyada̱ṁ jetā̍ra̱mapa̍rājitam ||

a̱gniḥ | da̱dā̱ti̱ | sat-pa̍tim | sa̱sāha̍ | yaḥ | yu̱dhā | nṛ-bhi̍ḥ |
a̱gniḥ | atya̍m | ra̱ghu̱-syada̍m | jetā̍ram | apa̍rā-jitam ||5.25.6||

5.25.7a yadvāhi̍ṣṭha̱ṁ tada̱gnaye̍ bṛ̱hada̍rca vibhāvaso |
5.25.7c mahi̍ṣīva̱ tvadra̱yistvadvājā̱ udī̍rate ||

yat | vāhi̍ṣṭham | tat | a̱gnaye̍ | bṛ̱hat | a̱rca̱ | vi̱bhā̱va̱so̱ iti̍ vibhā-vaso |
mahi̍ṣī-iva | tvat | ra̱yiḥ | tvat | vājā̍ḥ | ut | ī̱ra̱te̱ ||5.25.7||

5.25.8a tava̍ dyu̱manto̍ a̱rcayo̱ grāve̍vocyate bṛ̱hat |
5.25.8c u̱to te̍ tanya̱turya̍thā svā̱no a̍rta̱ tmanā̍ di̱vaḥ ||

tava̍ | dyu̱-manta̍ḥ | a̱rcaya̍ḥ | grāvā̍-iva | u̱cya̱te̱ | bṛ̱hat |
u̱to iti̍ | te̱ | ta̱nya̱tuḥ | ya̱thā̱ | svā̱naḥ | a̱rta̱ | tmanā̍ | di̱vaḥ ||5.25.8||

5.25.9a e̱vām̐ a̱gniṁ va̍sū̱yava̍ḥ sahasā̱naṁ va̍vandima |
5.25.9c sa no̱ viśvā̱ ati̱ dviṣa̱ḥ parṣa̍nnā̱veva̍ su̱kratu̍ḥ ||

e̱va | a̱gnim | va̱su̱-yava̍ḥ | sa̱ha̱sā̱nam | va̱va̱ndi̱ma̱ |
saḥ | na̱ḥ | viśvā̍ḥ | ati̍ | dviṣa̍ḥ | parṣa̍t | nā̱vā-i̍va | su̱-kratu̍ḥ ||5.25.9||


5.26.1a agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̍ |
5.26.1c ā de̱vānva̍kṣi̱ yakṣi̍ ca ||

agne̍ | pā̱va̱ka̱ | ro̱ciṣā̍ | ma̱ndrayā̍ | de̱va̱ | ji̱hvayā̍ |
ā | de̱vān | va̱kṣi̱ | yakṣi̍ | ca̱ ||5.26.1||

5.26.2a taṁ tvā̍ ghṛtasnavīmahe̱ citra̍bhāno sva̱rdṛśa̍m |
5.26.2c de̱vām̐ ā vī̱taye̍ vaha ||

tam | tvā̱ | ghṛ̱ta̱sno̱ iti̍ ghṛta-sno | ī̱ma̱he̱ | citra̍bhāno̱ iti̱ citra̍-bhāno | sva̱ḥ-dṛśa̍m |
de̱vān | ā | vī̱taye̍ | va̱ha̱ ||5.26.2||

5.26.3a vī̱tiho̍traṁ tvā kave dyu̱manta̱ṁ sami̍dhīmahi |
5.26.3c agne̍ bṛ̱hanta̍madhva̱re ||

vī̱ti-ho̍tram | tvā̱ | ka̱ve̱ | dyu̱-manta̍m | sam | i̱dhī̱ma̱hi̱ |
agne̍ | bṛ̱hanta̍m | a̱dhva̱re ||5.26.3||

5.26.4a agne̱ viśve̍bhi̱rā ga̍hi de̱vebhi̍rha̱vyadā̍taye |
5.26.4b hotā̍raṁ tvā vṛṇīmahe ||

agne̍ | viśve̍-bhiḥ | ā | ga̱hi̱ | de̱vebhi̍ḥ | ha̱vya-dā̍taye |
hotā̍ram | tvā̱ | vṛ̱ṇī̱ma̱he̱ ||5.26.4||

5.26.5a yaja̍mānāya sunva̱ta āgne̍ su̱vīrya̍ṁ vaha |
5.26.5c de̱vairā sa̍tsi ba̱rhiṣi̍ ||

yaja̍mānāya | su̱nva̱te | ā | a̱gne̱ | su̱-vīrya̍m | va̱ha̱ |
de̱vaiḥ | ā | sa̱tsi̱ | ba̱rhiṣi̍ ||5.26.5||

5.26.6a sa̱mi̱dhā̱naḥ sa̍hasraji̱dagne̱ dharmā̍ṇi puṣyasi |
5.26.6c de̱vānā̍ṁ dū̱ta u̱kthya̍ḥ ||

sa̱m-i̱dhā̱naḥ | sa̱ha̱sra̱-ji̱t | agne̍ | dharmā̍ṇi | pu̱ṣya̱si̱ |
de̱vānā̍m | dū̱taḥ | u̱kthya̍ḥ ||5.26.6||

5.26.7a nya1̱̍gniṁ jā̱tave̍dasaṁ hotra̱vāha̱ṁ yavi̍ṣṭhyam |
5.26.7c dadhā̍tā de̱vamṛ̱tvija̍m ||

ni | a̱gnim | jā̱ta-ve̍dasam | ho̱tra̱-vāha̍m | yavi̍ṣṭhyam |
dadhā̍ta | de̱vam | ṛ̱tvija̍m ||5.26.7||

5.26.8a pra ya̱jña e̍tvānu̱ṣaga̱dyā de̱vavya̍castamaḥ |
5.26.8c stṛ̱ṇī̱ta ba̱rhirā̱sade̍ ||

pra | ya̱jñaḥ | e̱tu̱ | ā̱nu̱ṣak | a̱dya | de̱vavya̍caḥ-tamaḥ |
stṛ̱ṇī̱ta | ba̱rhiḥ | ā̱-sade̍ ||5.26.8||

5.26.9a edaṁ ma̱ruto̍ a̱śvinā̍ mi̱traḥ sī̍dantu̱ varu̍ṇaḥ |
5.26.9c de̱vāsa̱ḥ sarva̍yā vi̱śā ||

ā | i̱dam | ma̱ruta̍ḥ | a̱śvinā̍ | mi̱traḥ | sī̱da̱ntu̱ | varu̍ṇaḥ |
de̱vāsa̍ḥ | sarva̍yā | vi̱śā ||5.26.9||


5.27.1a ana̍svantā̱ satpa̍tirmāmahe me̱ gāvā̱ ceti̍ṣṭho̱ asu̍ro ma̱ghona̍ḥ |
5.27.1c trai̱vṛ̱ṣṇo a̍gne da̱śabhi̍ḥ sa̱hasrai̱rvaiśvā̍nara̱ trya̍ruṇaściketa ||

ana̍svantā | sat-pa̍tiḥ | ma̱ma̱he̱ | me̱ | gāvā̍ | ceti̍ṣṭhaḥ | asu̍raḥ | ma̱ghona̍ḥ |
trai̱vṛ̱ṣṇaḥ | a̱gne̱ | da̱śa-bhi̍ḥ | sa̱hasrai̍ḥ | vaiśvā̍nara | tri-a̍ruṇaḥ | ci̱ke̱ta̱ ||5.27.1||

5.27.2a yo me̍ śa̱tā ca̍ viṁśa̱tiṁ ca̱ gonā̱ṁ harī̍ ca yu̱ktā su̱dhurā̱ dadā̍ti |
5.27.2c vaiśvā̍nara̱ suṣṭu̍to vāvṛdhā̱no'gne̱ yaccha̱ trya̍ruṇāya̱ śarma̍ ||

yaḥ | me̱ | śa̱tā | ca̱ | vi̱ṁśa̱tim | ca̱ | gonā̍m | harī̱ iti̍ | ca̱ | yu̱ktā | su̱-dhurā̍ | dadā̍ti |
vaiśvā̍nara | su-stu̍taḥ | va̱vṛ̱dhā̱naḥ | agne̍ | yaccha̍ | tri-a̍ruṇāya | śarma̍ ||5.27.2||

5.27.3a e̱vā te̍ agne suma̱tiṁ ca̍kā̱no navi̍ṣṭhāya nava̱maṁ tra̱sada̍syuḥ |
5.27.3c yo me̱ gira̍stuvijā̱tasya̍ pū̱rvīryu̱ktenā̱bhi trya̍ruṇo gṛ̱ṇāti̍ ||

e̱va | te̱ | a̱gne̱ | su̱-ma̱tim | ca̱kā̱naḥ | navi̍ṣṭhāya | na̱va̱mam | tra̱sada̍syuḥ |
yaḥ | me̱ | gira̍ḥ | tu̱vi̱-jā̱tasya̍ | pū̱rvīḥ | yu̱ktena̍ | a̱bhi | tri-a̍ruṇaḥ | gṛ̱ṇāti̍ ||5.27.3||

5.27.4a yo ma̱ iti̍ pra̱voca̱tyaśva̍medhāya sū̱raye̍ |
5.27.4b dada̍dṛ̱cā sa̱niṁ ya̱te dada̍nme̱dhāmṛ̍tāya̱te ||

yaḥ | me̱ | iti̍ | pra̱-voca̍ti | aśva̍-medhāya | sū̱raye̍ |
dada̍t | ṛ̱cā | sa̱nim | ya̱te | dada̍t | me̱dhām | ṛ̱ta̱-ya̱te ||5.27.4||

5.27.5a yasya̍ mā paru̱ṣāḥ śa̱tamu̍ddha̱rṣaya̍ntyu̱kṣaṇa̍ḥ |
5.27.5c aśva̍medhasya̱ dānā̱ḥ somā̍ iva̱ tryā̍śiraḥ ||

yasya̍ | mā̱ | pa̱ru̱ṣāḥ | śa̱tam | u̱t-ha̱rṣaya̍nti | u̱kṣaṇa̍ḥ |
aśva̍-medhasya | dānā̍ḥ | somā̍ḥ-iva | tri-ā̍śiraḥ ||5.27.5||

5.27.6a indrā̍gnī śata̱dāvnyaśva̍medhe su̱vīrya̍m |
5.27.6c kṣa̱traṁ dhā̍rayataṁ bṛ̱haddi̱vi sūrya̍mivā̱jara̍m ||

indrā̍gnī̱ iti̍ | śa̱ta̱-dāvni̍ | aśva̍-medhe | su̱-vīrya̍m |
kṣa̱tram | dhā̱ra̱ya̱ta̱m | bṛ̱hat | di̱vi | sūrya̍m-iva | a̱jara̍m ||5.27.6||


5.28.1a sami̍ddho a̱gnirdi̱vi śo̱cira̍śretpra̱tyaṅṅu̱ṣasa̍murvi̱yā vi bhā̍ti |
5.28.1c eti̱ prācī̍ vi̱śvavā̍rā̱ namo̍bhirde̱vām̐ īḻā̍nā ha̱viṣā̍ ghṛ̱tācī̍ ||

sam-i̍ddhaḥ | a̱gniḥ | di̱vi | śo̱ciḥ | a̱śre̱t | pra̱tyaṅ | u̱ṣasa̍m | u̱rvi̱yā | vi | bhā̱ti̱ |
eti̍ | prācī̍ | vi̱śva-vā̍rā | nama̍ḥ-bhiḥ | de̱vān | īḻā̍nā | ha̱viṣā̍ | ghṛ̱tācī̍ ||5.28.1||

5.28.2a sa̱mi̱dhyamā̍no a̱mṛta̍sya rājasi ha̱viṣkṛ̱ṇvanta̍ṁ sacase sva̱staye̍ |
5.28.2c viśva̱ṁ sa dha̍tte̱ dravi̍ṇa̱ṁ yaminva̍syāti̱thyama̍gne̱ ni ca̍ dhatta̱ itpu̱raḥ ||

sa̱m-i̱dhyamā̍naḥ | a̱mṛta̍sya | rā̱ja̱si̱ | ha̱viḥ | kṛ̱ṇvanta̍m | sa̱ca̱se̱ | sva̱staye̍ |
viśva̍m | saḥ | dha̱tte̱ | dravi̍ṇam | yam | inva̍si | ā̱ti̱thyam | a̱gne̱ | ni | ca̱ | dha̱tte̱ | it | pu̱raḥ ||5.28.2||

5.28.3a agne̱ śardha̍ maha̱te saubha̍gāya̱ tava̍ dyu̱mnānyu̍tta̱māni̍ santu |
5.28.3c saṁ jā̍spa̱tyaṁ su̱yama̱mā kṛ̍ṇuṣva śatrūya̱tāma̱bhi ti̍ṣṭhā̱ mahā̍ṁsi ||

agne̍ | śardha̍ | ma̱ha̱te | saubha̍gāya | tava̍ | dyu̱mnāni̍ | u̱t-ta̱māni̍ | sa̱ntu̱ |
sam | jā̱ḥ-pa̱tyam | su̱-yama̍m | ā | kṛ̱ṇu̱ṣva̱ | śa̱tru̱-ya̱tām | a̱bhi | ti̱ṣṭha̱ | mahā̍ṁsi ||5.28.3||

5.28.4a sami̍ddhasya̱ prama̍ha̱so'gne̱ vande̱ tava̱ śriya̍m |
5.28.4c vṛ̱ṣa̱bho dyu̱mnavā̍m̐ asi̱ sama̍dhva̱reṣvi̍dhyase ||

sam-i̍ddhasya | pra-ma̍hasaḥ | a̱gne̱ | vande̍ | tava̍ | śriya̍m |
vṛ̱ṣa̱bhaḥ | dyu̱mna-vā̍n | a̱si̱ | sam | a̱dhva̱reṣu̍ | i̱dhya̱se̱ ||5.28.4||

5.28.5a sami̍ddho agna āhuta de̱vānya̍kṣi svadhvara |
5.28.5c tvaṁ hi ha̍vya̱vāḻasi̍ ||

sam-i̍ddhaḥ | a̱gne̱ | ā̱-hu̱ta̱ | de̱vān | ya̱kṣi̱ | su̱-a̱dhva̱ra̱ |
tvam | hi | ha̱vya̱-vāṭ | asi̍ ||5.28.5||

5.28.6a ā ju̍hotā duva̱syatā̱gniṁ pra̍ya̱tya̍dhva̱re |
5.28.6c vṛ̱ṇī̱dhvaṁ ha̍vya̱vāha̍nam ||

ā | ju̱ho̱ta̱ | du̱va̱syata̍ | a̱gnim | pra̱-ya̱ti | a̱dhva̱re |
vṛ̱ṇī̱dhvam | ha̱vya̱-vāha̍nam ||5.28.6||


5.29.1a trya̍rya̱mā manu̍ṣo de̱vatā̍tā̱ trī ro̍ca̱nā di̱vyā dhā̍rayanta |
5.29.1c arca̍nti tvā ma̱ruta̍ḥ pū̱tada̍kṣā̱stvame̍ṣā̱mṛṣi̍rindrāsi̱ dhīra̍ḥ ||

trī | a̱rya̱mā | manu̍ṣaḥ | de̱va-tā̍tā | trī | ro̱ca̱nā | di̱vyā | dhā̱ra̱ya̱nta̱ |
arca̍nti | tvā̱ | ma̱ruta̍ḥ | pū̱ta-da̍kṣāḥ | tvam | e̱ṣā̱m | ṛṣi̍ḥ | i̱ndra̱ | a̱si̱ | dhīra̍ḥ ||5.29.1||

5.29.2a anu̱ yadī̍ṁ ma̱ruto̍ mandasā̱namārca̱nnindra̍ṁ papi̱vāṁsa̍ṁ su̱tasya̍ |
5.29.2c āda̍tta̱ vajra̍ma̱bhi yadahi̱ṁ hanna̱po ya̱hvīra̍sṛja̱tsarta̱vā u̍ ||

anu̍ | yat | ī̱m | ma̱ruta̍ḥ | ma̱nda̱sā̱nam | ārca̍n | indra̍m | pa̱pi̱-vāṁsa̍m | su̱tasya̍ |
ā | a̱da̱tta̱ | vajra̍m | a̱bhi | yat | ahi̍m | han | a̱paḥ | ya̱hvīḥ | a̱sṛ̱ja̱t | sarta̱vai | ū̱m̐ iti̍ ||5.29.2||

5.29.3a u̱ta bra̍hmāṇo maruto me a̱syendra̱ḥ soma̍sya̱ suṣu̍tasya peyāḥ |
5.29.3c taddhi ha̱vyaṁ manu̍ṣe̱ gā avi̍nda̱daha̱nnahi̍ṁ papi̱vām̐ indro̍ asya ||

u̱ta | bra̱hmā̱ṇa̱ḥ | ma̱ru̱ta̱ḥ | me̱ | a̱sya | indra̍ḥ | soma̍sya | su-su̍tasya | pe̱yā̱ḥ |
tat | hi | ha̱vyam | manu̍ṣe | gāḥ | avi̍ndat | aha̍n | ahi̍m | pa̱pi̱-vān | indra̍ḥ | a̱sya̱ ||5.29.3||

5.29.4a ādroda̍sī vita̱raṁ vi ṣka̍bhāyatsaṁvivyā̱naści̍dbhi̱yase̍ mṛ̱gaṁ ka̍ḥ |
5.29.4c jiga̍rti̱mindro̍ apa̱jargu̍rāṇa̱ḥ prati̍ śva̱santa̱mava̍ dāna̱vaṁ ha̍n ||

āt | roda̍sī̱ iti̍ | vi̱-ta̱ram | vi | ska̱bhā̱ya̱t | sa̱m-vi̱vyā̱naḥ | ci̱t | bhi̱yase̍ | mṛ̱gam | ka̱riti̍ kaḥ |
jiga̍rtim | indra̍ḥ | a̱pa̱-jargu̍rāṇaḥ | prati̍ | śva̱santa̍m | ava̍ | dā̱na̱vam | ha̱nniti̍ han ||5.29.4||

5.29.5a adha̱ kratvā̍ maghava̱ntubhya̍ṁ de̱vā anu̱ viśve̍ adaduḥ soma̱peya̍m |
5.29.5c yatsūrya̍sya ha̱rita̱ḥ pata̍ntīḥ pu̱raḥ sa̱tīrupa̍rā̱ eta̍śe̱ kaḥ ||

adha̍ | kratvā̍ | ma̱gha̱-va̱n | tubhya̍m | de̱vāḥ | anu̍ | viśve̍ | a̱da̱du̱ḥ | so̱ma̱-peya̍m |
yat | sūrya̍sya | ha̱rita̍ḥ | pata̍ntīḥ | pu̱raḥ | sa̱tīḥ | upa̍rāḥ | eta̍śe | kariti̱ kaḥ ||5.29.5||

5.29.6a nava̱ yada̍sya nava̱tiṁ ca̍ bho̱gāntsā̱kaṁ vajre̍ṇa ma̱ghavā̍ vi-vṛ̱ścat |
5.29.6c arca̱ntīndra̍ṁ ma̱ruta̍ḥ sa̱dhasthe̱ traiṣṭu̍bhena̱ vaca̍sā bādhata̱ dyām ||

nava̍ | yat | a̱sya̱ | na̱va̱tim | ca̱ | bho̱gān | sā̱kam | vajre̍ṇa | ma̱gha-vā̍ | vi̱vṛ̱ścat |
arca̍nti | indra̍m | ma̱ruta̍ḥ | sa̱dha-sthe̍ | traistu̍bhena | vaca̍sā | bā̱dha̱ta̱ | dyām ||5.29.6||

5.29.7a sakhā̱ sakhye̍ apaca̱ttūya̍ma̱gnira̱sya kratvā̍ mahi̱ṣā trī śa̱tāni̍ |
5.29.7c trī sā̱kamindro̱ manu̍ṣa̱ḥ sarā̍ṁsi su̱taṁ pi̍badvṛtra̱hatyā̍ya̱ soma̍m ||

sakhā̍ | sakhye̍ | a̱pa̱ca̱t | tūya̍m | a̱gniḥ | a̱sya | kratvā̍ | ma̱hi̱ṣā | trī | śa̱tāni̍ |
trī | sā̱kam | indra̍ḥ | manu̍ṣaḥ | sarā̍ṁsi | su̱tam | pi̱ba̱t | vṛ̱tra̱-hatyā̍ya | soma̍m ||5.29.7||

5.29.8a trī yaccha̱tā ma̍hi̱ṣāṇā̱magho̱ māstrī sarā̍ṁsi ma̱ghavā̍ so̱myāpā̍ḥ |
5.29.8c kā̱raṁ na viśve̍ ahvanta de̱vā bhara̱mindrā̍ya̱ yadahi̍ṁ ja̱ghāna̍ ||

trī | yat | śa̱tā | ma̱hi̱ṣāṇā̍m | agha̍ḥ | māḥ | trī | sarā̍ṁsi | ma̱gha-vā̍ | so̱myā | apā̍ḥ |
kā̱ram | na | viśve̍ | a̱hva̱nta̱ | de̱vāḥ | bhara̍m | indrā̍ya | yat | ahi̍m | ja̱ghāna̍ ||5.29.8||

5.29.9a u̱śanā̱ yatsa̍ha̱syai̱3̱̍rayā̍taṁ gṛ̱hami̍ndra jūjuvā̱nebhi̱raśvai̍ḥ |
5.29.9c va̱nvā̱no atra̍ sa̱ratha̍ṁ yayātha̱ kutse̍na de̱vairava̍norha̱ śuṣṇa̍m ||

u̱śanā̍ | yat | sa̱ha̱syai̍ḥ | ayā̍tam | gṛ̱ham | i̱ndra̱ | jū̱ju̱vā̱nebhi̍ḥ | aśvai̍ḥ |
va̱nvā̱naḥ | atra̍ | sa̱-ratha̍m | ya̱yā̱tha̱ | kutse̍na | de̱vaiḥ | ava̍noḥ | ha̱ | śuṣṇa̍m ||5.29.9||

5.29.10a prānyacca̱krama̍vṛha̱ḥ sūrya̍sya̱ kutsā̍yā̱nyadvari̍vo̱ yāta̍ve'kaḥ |
5.29.10c a̱nāso̱ dasyū̍m̐ramṛṇo va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅmṛ̱dhravā̍caḥ ||

pra | a̱nyat | ca̱kram | a̱vṛ̱ha̱ḥ | sūrya̍sya | kutsā̍ya | a̱nyat | vari̍vaḥ | yāta̍ve | a̱ka̱ritya̍kaḥ |
a̱nāsa̍ḥ | dasyū̍n | a̱mṛ̱ṇa̱ḥ | va̱dhena̍ | ni | du̱ryo̱ṇe | a̱vṛ̱ṇa̱k | mṛ̱dhra-vā̍caḥ ||5.29.10||

5.29.11a stomā̍sastvā̱ gauri̍vīteravardha̱nnara̍ndhayo vaidathi̱nāya̱ pipru̍m |
5.29.11c ā tvāmṛ̱jiśvā̍ sa̱khyāya̍ cakre̱ paca̍npa̱ktīrapi̍ba̱ḥ soma̍masya ||

stomā̍saḥ | tvā̱ | gauri̍-vīteḥ | a̱va̱rdha̱n | ara̍ndhayaḥ | vai̱da̱thi̱nāya̍ | pipru̍m |
ā | tvām | ṛ̱jiśvā̍ | sa̱khyāya̍ | ca̱kre̱ | paca̍n | pa̱ktīḥ | api̍baḥ | soma̍m | a̱sya̱ ||5.29.11||

5.29.12a nava̍gvāsaḥ su̱taso̍māsa̱ indra̱ṁ daśa̍gvāso a̱bhya̍rcantya̱rkaiḥ |
5.29.12c gavya̍ṁ cidū̱rvama̍pi̱dhāna̍vanta̱ṁ taṁ ci̱nnara̍ḥ śaśamā̱nā apa̍ vran ||

nava̍-gvāsaḥ | su̱ta-so̍māsaḥ | indra̍m | daśa̍-gvāsaḥ | a̱bhi | a̱rca̱nti̱ | a̱rkaiḥ |
gavya̍m | ci̱t | ū̱rvam | a̱pi̱dhāna̍-vantam | tam | ci̱t | nara̍ḥ | śa̱śa̱mā̱nāḥ | apa̍ | vra̱n ||5.29.12||

5.29.13a ka̱tho nu te̱ pari̍ carāṇi vi̱dvānvī̱ryā̍ maghava̱nyā ca̱kartha̍ |
5.29.13c yā co̱ nu navyā̍ kṛ̱ṇava̍ḥ śaviṣṭha̱ predu̱ tā te̍ vi̱dathe̍ṣu bravāma ||

ka̱tho iti̍ | nu | te̱ | pari̍ | ca̱rā̱ṇi̱ | vi̱dvān | vī̱ryā̍ | ma̱gha̱-va̱n | yā | ca̱kartha̍ |
yā | co̱ iti̍ | nu | navyā̍ | kṛ̱ṇava̍ḥ | śa̱vi̱ṣṭha̱ | pra | it | ū̱m̐ iti̍ | tā | te̱ | vi̱dathe̍ṣu | bra̱vā̱ma̱ ||5.29.13||

5.29.14a e̱tā viśvā̍ cakṛ̱vām̐ i̍ndra̱ bhūryapa̍rīto ja̱nuṣā̍ vī̱rye̍ṇa |
5.29.14c yā ci̱nnu va̍jrinkṛ̱ṇavo̍ dadhṛ̱ṣvānna te̍ va̱rtā tavi̍ṣyā asti̱ tasyā̍ḥ ||

e̱tā | viśvā̍ | ca̱kṛ̱-vān | i̱ndra̱ | bhūri̍ | apa̍ri-itaḥ | ja̱nuṣā̍ | vī̱rye̍ṇa |
yā | ci̱t | nu | va̱jri̱n | kṛ̱ṇava̍ḥ | da̱dhṛ̱ṣvān | na | te̱ | va̱rtā | tavi̍ṣyāḥ | a̱sti̱ | tasyā̍ḥ ||5.29.14||

5.29.15a indra̱ brahma̍ kri̱yamā̍ṇā juṣasva̱ yā te̍ śaviṣṭha̱ navyā̱ aka̍rma |
5.29.15c vastre̍va bha̱drā sukṛ̍tā vasū̱yū ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam ||

indra̍ | brahma̍ | kri̱yamā̍ṇā | ju̱ṣa̱sva̱ | yā | te̱ | śa̱vi̱ṣṭha̱ | navyā̍ḥ | aka̍rma |
vastrā̍-iva | bha̱drā | su-kṛ̍tā | va̱su̱-yuḥ | ratha̍m | na | dhīra̍ḥ | su̱-apā̍ḥ | a̱ta̱kṣa̱m ||5.29.15||


5.30.1a kva1̱̍ sya vī̱raḥ ko a̍paśya̱dindra̍ṁ su̱khara̍tha̱mīya̍māna̱ṁ hari̍bhyām |
5.30.1c yo rā̱yā va̱jrī su̱taso̍mami̱cchantadoko̱ gantā̍ puruhū̱ta ū̱tī ||

kva̍ | syaḥ | vī̱raḥ | kaḥ | a̱pa̱śya̱t | indra̍m | su̱kha-ra̍tham | īya̍mānam | hari̍-bhyām |
yaḥ | rā̱yā | va̱jrī | su̱ta-so̍mam | i̱cchan | tat | oka̍ḥ | gantā̍ | pu̱ru̱-hū̱taḥ | ū̱tī ||5.30.1||

5.30.2a avā̍cacakṣaṁ pa̱dama̍sya sa̱svaru̱graṁ ni̍dhā̱turanvā̍yami̱cchan |
5.30.2c apṛ̍cchama̱nyām̐ u̱ta te ma̍ āhu̱rindra̱ṁ naro̍ bubudhā̱nā a̍śema ||

ava̍ | a̱ca̱ca̱kṣa̱m | pa̱dam | a̱sya̱ | sa̱svaḥ | u̱gram | ni̱-dhā̱tuḥ | anu̍ | ā̱ya̱m | i̱cchan |
apṛ̍ccham | a̱nyān | u̱ta | te | me̱ | ā̱hu̱ḥ | indra̍m | nara̍ḥ | bu̱bu̱dhā̱nāḥ | a̱śe̱ma̱ ||5.30.2||

5.30.3a pra nu va̱yaṁ su̱te yā te̍ kṛ̱tānīndra̱ bravā̍ma̱ yāni̍ no̱ jujo̍ṣaḥ |
5.30.3b veda̱davi̍dvāñchṛ̱ṇava̍cca vi̱dvānvaha̍te̱'yaṁ ma̱ghavā̱ sarva̍senaḥ ||

pra | nu | va̱yam | su̱te | yā | te̱ | kṛ̱tāni̍ | indra̍ | bravā̍ma | yāni̍ | na̱ḥ | jujo̍ṣaḥ |
veda̍t | avi̍dvān | śṛ̱ṇava̍t | ca̱ | vi̱dvān | vaha̍te | a̱yam | ma̱gha-vā̍ | sarva̍-senaḥ ||5.30.3||

5.30.4a sthi̱raṁ mana̍ścakṛṣe jā̱ta i̍ndra̱ veṣīdeko̍ yu̱dhaye̱ bhūya̍saścit |
5.30.4b aśmā̍naṁ ci̱cchava̍sā didyuto̱ vi vi̱do gavā̍mū̱rvamu̱sriyā̍ṇām ||

sthi̱ram | mana̍ḥ | ca̱kṛ̱ṣe̱ | jā̱taḥ | i̱ndra̱ | veṣi̍ | it | eka̍ḥ | yu̱dhaye̍ | bhūya̍saḥ | ci̱t |
aśmā̍nam | ci̱t | śava̍sā | di̱dyu̱ta̱ḥ | vi | vi̱daḥ | gavā̍m | ū̱rvam | u̱sriyā̍ṇām ||5.30.4||

5.30.5a pa̱ro yattvaṁ pa̍ra̱ma ā̱jani̍ṣṭhāḥ parā̱vati̱ śrutya̱ṁ nāma̱ bibhra̍t |
5.30.5c ata̍ści̱dindrā̍dabhayanta de̱vā viśvā̍ a̱po a̍jayaddā̱sapa̍tnīḥ ||

pa̱raḥ | yat | tvam | pa̱ra̱maḥ | ā̱-jani̍ṣṭhāḥ | pa̱rā̱-vati̍ | śrutya̍m | nāma̍ | bibhra̍t |
ata̍ḥ | ci̱t | indrā̍t | a̱bha̱ya̱nta̱ | de̱vāḥ | viśvā̍ḥ | a̱paḥ | a̱ja̱ya̱t | dā̱sa-pa̍tnīḥ ||5.30.5||

5.30.6a tubhyede̱te ma̱ruta̍ḥ su̱śevā̱ arca̍ntya̱rkaṁ su̱nvantyandha̍ḥ |
5.30.6c ahi̍mohā̱nama̱pa ā̱śayā̍na̱ṁ pra mā̱yābhi̍rmā̱yina̍ṁ sakṣa̱dindra̍ḥ ||

tubhya̍ | it | e̱te | ma̱ruta̍ḥ | su̱-śevā̍ḥ | arca̍nti | a̱rkam | su̱nvanti̍ | andha̍ḥ |
ahi̍m | o̱hā̱nam | a̱paḥ | ā̱-śayā̍nam | pra | mā̱yābhi̍ḥ | mā̱yina̍m | sa̱kṣa̱t | indra̍ḥ ||5.30.6||

5.30.7a vi ṣū mṛdho̍ ja̱nuṣā̱ dāna̱minva̱nnaha̱ngavā̍ maghavantsaṁcakā̱naḥ |
5.30.7c atrā̍ dā̱sasya̱ namu̍ce̱ḥ śiro̱ yadava̍rtayo̱ mana̍ve gā̱tumi̱cchan ||

vi | su | mṛdha̍ḥ | ja̱nuṣā̍ | dāna̍m | inva̍n | aha̍n | gavā̍ | ma̱gha̱-va̱n | sa̱m-ca̱kā̱naḥ |
atra̍ | dā̱sasya̍ | namu̍ceḥ | śira̍ḥ | yat | ava̍rtayaḥ | mana̍ve | gā̱tum | i̱cchan ||5.30.7||

5.30.8a yuja̱ṁ hi māmakṛ̍thā̱ ādidi̍ndra̱ śiro̍ dā̱sasya̱ namu̍cermathā̱yan |
5.30.8c aśmā̍naṁ citsva̱ryaṁ1̱̍ varta̍māna̱ṁ pra ca̱kriye̍va̱ roda̍sī ma̱rudbhya̍ḥ ||

yuja̍m | hi | mām | akṛ̍thāḥ | āt | it | i̱ndra̱ | śira̍ḥ | dā̱sasya̍ | namu̍ceḥ | ma̱thā̱yan |
aśmā̍nam | ci̱t | sva̱rya̍m | varta̍mānam | pra | ca̱kriyā̍-iva | roda̍sī̱ iti̍ | ma̱rut-bhya̍ḥ ||5.30.8||

5.30.9a striyo̱ hi dā̱sa āyu̍dhāni ca̱kre kiṁ mā̍ karannaba̱lā a̍sya̱ senā̍ḥ |
5.30.9c a̱ntarhyakhya̍du̱bhe a̍sya̱ dhene̱ athopa̱ praidyu̱dhaye̱ dasyu̱mindra̍ḥ ||

striya̍ḥ | hi | dā̱saḥ | āyu̍dhāni | ca̱kre | kim | mā̱ | ka̱ra̱n | a̱ba̱lāḥ | a̱sya̱ | senā̍ḥ |
a̱ntaḥ | hi | akhya̍t | u̱bhe iti̍ | a̱sya̱ | dhene̱ iti̍ | atha̍ | upa̍ | pra | ai̱t | yu̱dhaye̍ | dasyu̍m | indra̍ḥ ||5.30.9||

5.30.10a samatra̱ gāvo̱'bhito̍'navante̱heha̍ va̱tsairviyu̍tā̱ yadāsa̍n |
5.30.10c saṁ tā indro̍ asṛjadasya śā̱kairyadī̱ṁ somā̍sa̱ḥ suṣu̍tā̱ ama̍ndan ||

sam | atra̍ | gāva̍ḥ | a̱bhita̍ḥ | a̱na̱va̱nta̱ | i̱ha-i̍ha | va̱tsaiḥ | vi-yu̍tāḥ | yat | āsa̍n |
sam | tāḥ | indra̍ḥ | a̱sṛ̱ja̱t | a̱sya̱ | śā̱kaiḥ | yat | ī̱m | somā̍saḥ | su-su̍tāḥ | ama̍ndan ||5.30.10||

5.30.11a yadī̱ṁ somā̍ ba̱bhrudhū̍tā̱ ama̍nda̱nnaro̍ravīdvṛṣa̱bhaḥ sāda̍neṣu |
5.30.11c pu̱ra̱ṁda̱raḥ pa̍pi̱vām̐ indro̍ asya̱ puna̱rgavā̍madadādu̱sriyā̍ṇām ||

yat | ī̱m | somā̍ḥ | ba̱bhru-dhū̍tāḥ | ama̍ndan | aro̍ravīt | vṛ̱ṣa̱bhaḥ | sāda̍neṣu |
pu̱ra̱m-da̱raḥ | pa̱pi̱-vān | indra̍ḥ | a̱sya̱ | puna̍ḥ | gavā̍m | a̱da̱dā̱t | u̱sriyā̍ṇām ||5.30.11||

5.30.12a bha̱drami̱daṁ ru̱śamā̍ agne akra̱ngavā̍ṁ ca̱tvāri̱ dada̍taḥ sa̱hasrā̍ |
5.30.12c ṛ̱ṇa̱ṁca̱yasya̱ praya̍tā ma̱ghāni̱ pratya̍grabhīṣma̱ nṛta̍masya nṛ̱ṇām ||

bha̱dram | i̱dam | ru̱śamā̍ḥ | a̱gne̱ | a̱kra̱n | gavā̍m | ca̱tvāri̍ | dada̍taḥ | sa̱hasrā̍ |
ṛ̱ṇa̱m-ca̱yasya̍ | pra-ya̍tā | ma̱ghāni̍ | prati̍ | a̱gra̱bhī̱ṣma̱ | nṛ-ta̍masya | nṛ̱ṇām ||5.30.12||

5.30.13a su̱peśa̍sa̱ṁ māva̍ sṛja̱ntyasta̱ṁ gavā̍ṁ sa̱hasrai̍ ru̱śamā̍so agne |
5.30.13c tī̱vrā indra̍mamamanduḥ su̱tāso̱'ktorvyu̍ṣṭau̱ pari̍takmyāyāḥ ||

su̱-peśa̍sam | mā̱ | ava̍ | sṛ̱ja̱nti̱ | asta̍m | gavā̍m | sa̱hasrai̍ḥ | ru̱śamā̍saḥ | a̱gne̱ |
tī̱vrāḥ | indra̍m | a̱ma̱ma̱ndu̱ḥ | su̱tāsa̍ḥ | a̱ktoḥ | vi-u̍ṣṭau | pari̍-takmyāyāḥ ||5.30.13||

5.30.14a auccha̱tsā rātrī̱ pari̍takmyā̱ yām̐ ṛ̍ṇaṁca̱ye rāja̍ni ru̱śamā̍nām |
5.30.14c atyo̱ na vā̱jī ra̱ghura̱jyamā̍no ba̱bhruśca̱tvārya̍sanatsa̱hasrā̍ ||

auccha̍t | sā | rātrī̍ | pari̍-takmyā | yā | ṛ̱ṇa̱m-ca̱ye | rāja̍ni | ru̱śamā̍nām |
atya̍ḥ | na | vā̱jī | ra̱ghuḥ | a̱jyamā̍naḥ | ba̱bhruḥ | ca̱tvāri̍ | a̱sa̱na̱t | sa̱hasrā̍ ||5.30.14||

5.30.15a catu̍ḥsahasra̱ṁ gavya̍sya pa̱śvaḥ pratya̍grabhīṣma ru̱śame̍ṣvagne |
5.30.15c gha̱rmaści̍tta̱ptaḥ pra̱vṛje̱ ya āsī̍daya̱smaya̱stamvādā̍ma̱ viprā̍ḥ ||

catu̍ḥ-sahasram | gavya̍sya | pa̱śvaḥ | prati̍ | a̱gra̱bhī̱ṣma̱ | ru̱śame̍ṣu | a̱gne̱ |
gha̱rmaḥ | ci̱t | ta̱ptaḥ | pra̱-vṛje̍ | yaḥ | āsī̍t | a̱ya̱smaya̍ḥ | tam | ū̱m̐ iti̍ | ādā̍ma | viprā̍ḥ ||5.30.15||


5.31.1a indro̱ rathā̍ya pra̱vata̍ṁ kṛṇoti̱ yama̱dhyasthā̍nma̱ghavā̍ vāja̱yanta̍m |
5.31.1c yū̱theva̍ pa̱śvo vyu̍noti go̱pā ari̍ṣṭo yāti pratha̱maḥ siṣā̍san ||

indra̍ḥ | rathā̍ya | pra̱-vata̍m | kṛ̱ṇo̱ti̱ | yam | a̱dhi̱-asthā̍t | ma̱gha-vā̍ | vā̱ja̱-yanta̍m |
yū̱thā-i̍va | pa̱śvaḥ | vi | u̱no̱ti̱ | go̱pāḥ | ari̍ṣṭaḥ | yā̱ti̱ | pra̱tha̱maḥ | sisā̍san ||5.31.1||

5.31.2a ā pra dra̍va harivo̱ mā vi ve̍na̱ḥ piśa̍ṅgarāte a̱bhi na̍ḥ sacasva |
5.31.2c na̱hi tvadi̍ndra̱ vasyo̍ a̱nyadastya̍me̱nām̐ści̱jjani̍vataścakartha ||

ā | pra | dra̱va̱ | ha̱ri̱-va̱ḥ | mā | vi | ve̱na̱ḥ | piśa̍ṅga-rāte | a̱bhi | na̱ḥ | sa̱ca̱sva̱ |
na̱hi | tvat | i̱ndra̱ | vasya̍ḥ | a̱nyat | asti̍ | a̱me̱nān | ci̱t | jani̍-vataḥ | ca̱ka̱rtha̱ ||5.31.2||

5.31.3a udyatsaha̱ḥ saha̍sa̱ āja̍niṣṭa̱ dedi̍ṣṭa̱ indra̍ indri̱yāṇi̱ viśvā̍ |
5.31.3c prāco̍dayatsu̱dughā̍ va̱vre a̱ntarvi jyoti̍ṣā saṁvavṛ̱tvattamo̍'vaḥ ||

ut | yat | saha̍ḥ | saha̍saḥ | ā | aja̍niṣṭa | dedi̍ṣṭe | indra̍ḥ | i̱ndri̱yāṇi̍ | viśvā̍ |
pra | a̱co̱da̱ya̱t | su̱-dughā̍ḥ | va̱vre | a̱ntaḥ | vi | jyoti̍ṣā | sa̱m-va̱vṛ̱tvat | tama̍ḥ | a̱va̱ritya̍vaḥ ||5.31.3||

5.31.4a ana̍vaste̱ ratha̱maśvā̍ya takṣa̱ntvaṣṭā̱ vajra̍ṁ puruhūta dyu̱manta̍m |
5.31.4c bra̱hmāṇa̱ indra̍ṁ ma̱haya̍nto a̱rkairava̍rdhaya̱nnaha̍ye̱ hanta̱vā u̍ ||

ana̍vaḥ | te̱ | ratha̍m | aśvā̍ya | ta̱kṣa̱n | tvaṣṭā̍ | vajra̍m | pu̱ru̱-hū̱ta̱ | dyu̱-manta̍m |
bra̱hmāṇa̍ḥ | indra̍m | ma̱haya̍ntaḥ | a̱rkaiḥ | ava̍rdhayan | aha̍ye | hanta̱vai | ū̱m̐ iti̍ ||5.31.4||

5.31.5a vṛṣṇe̱ yatte̱ vṛṣa̍ṇo a̱rkamarcā̱nindra̱ grāvā̍ṇo̱ adi̍tiḥ sa̱joṣā̍ḥ |
5.31.5c a̱na̱śvāso̱ ye pa̱vayo̍'ra̱thā indre̍ṣitā a̱bhyava̍rtanta̱ dasyū̍n ||

vṛṣṇe̍ | yat | te̱ | vṛṣa̍ṇaḥ | a̱rkam | arcā̍n | indra̍ | grāvā̍ṇaḥ | adi̍tiḥ | sa̱-joṣā̍ḥ |
a̱na̱śvāsa̍ḥ | ye | pa̱vaya̍ḥ | a̱ra̱thāḥ | indra̍-iṣitāḥ | a̱bhi | ava̍rtanta | dasyū̍n ||5.31.5||

5.31.6a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni voca̱ṁ pra nūta̍nā maghava̱nyā ca̱kartha̍ |
5.31.6c śaktī̍vo̱ yadvi̱bharā̱ roda̍sī u̱bhe jaya̍nna̱po mana̍ve̱ dānu̍citrāḥ ||

pra | te̱ | pūrvā̍ṇi | kara̍ṇāni | vo̱ca̱m | pra | nūta̍nā | ma̱gha̱-va̱n | yā | ca̱kartha̍ |
śakti̍-vaḥ | yat | vi̱-bharā̍ḥ | roda̍sī̱ iti̍ | u̱bhe iti̍ | jaya̍n | a̱paḥ | mana̍ve | dānu̍-citrāḥ ||5.31.6||

5.31.7a tadinnu te̱ kara̍ṇaṁ dasma vi̱prāhi̱ṁ yadghnannojo̱ atrāmi̍mīthāḥ |
5.31.7c śuṣṇa̍sya ci̱tpari̍ mā̱yā a̍gṛbhṇāḥ prapi̱tvaṁ yannapa̱ dasyū̍m̐rasedhaḥ ||

tat | it | nu | te̱ | kara̍ṇam | da̱sma̱ | vi̱pra̱ | ahi̍m | yat | ghnan | oja̍ḥ | atra̍ | ami̍mīthāḥ |
śuṣṇa̍sya | ci̱t | pari̍ | mā̱yāḥ | a̱gṛ̱bhṇā̱ḥ | pra̱-pi̱tvam | yan | apa̍ | dasyū̍n | a̱se̱dha̱ḥ ||5.31.7||

5.31.8a tvama̱po yada̍ve tu̱rvaśā̱yāra̍mayaḥ su̱dughā̍ḥ pā̱ra i̍ndra |
5.31.8c u̱grama̍yāta̱mava̍ho ha̱ kutsa̱ṁ saṁ ha̱ yadvā̍mu̱śanāra̍nta de̱vāḥ ||

tvam | a̱paḥ | yada̍ve | tu̱rvaśā̱ya | ara̍mayaḥ | su̱-dughā̍ḥ | pā̱raḥ | i̱ndra̱ |
u̱gram | a̱yā̱ta̱m | ava̍haḥ | ha̱ | kutsa̍m | sam | ha̱ | yat | vā̱m | u̱śanā̍ | ara̍nta | de̱vāḥ ||5.31.8||

5.31.9a indrā̍kutsā̱ vaha̍mānā̱ rathe̱nā vā̱matyā̱ api̱ karṇe̍ vahantu |
5.31.9c niḥ ṣī̍ma̱dbhyo dhama̍tho̱ niḥ ṣa̱dhasthā̍nma̱ghono̍ hṛ̱do va̍ratha̱stamā̍ṁsi ||

indrā̍kutsā | vaha̍mānā | rathe̍na | ā | vā̱m | atyā̍ḥ | api̍ | karṇe̍ | va̱ha̱ntu̱ |
niḥ | sī̱m | a̱t-bhyaḥ | dhama̍thaḥ | niḥ | sa̱dha-sthā̍t | ma̱ghona̍ḥ | hṛ̱daḥ | va̱ra̱tha̱ḥ | tamā̍ṁsi ||5.31.9||

5.31.10a vāta̍sya yu̱ktāntsu̱yuja̍ści̱daśvā̍nka̱viści̍de̱ṣo a̍jagannava̱syuḥ |
5.31.10c viśve̍ te̱ atra̍ ma̱ruta̱ḥ sakhā̍ya̱ indra̱ brahmā̍ṇi̱ tavi̍ṣīmavardhan ||

vāta̍sya | yu̱ktān | su̱-yuja̍ḥ | ci̱t | aśvā̍n | ka̱viḥ | ci̱t | e̱ṣaḥ | a̱ja̱ga̱n | a̱va̱syuḥ |
viśve̍ | te̱ | atra̍ | ma̱ruta̍ḥ | sakhā̍yaḥ | indra̍ | brahmā̍ṇi | tavi̍ṣīm | a̱va̱rdha̱n ||5.31.10||

5.31.11a sūra̍ści̱dratha̱ṁ pari̍takmyāyā̱ṁ pūrva̍ṁ kara̱dupa̍raṁ jūju̱vāṁsa̍m |
5.31.11c bhara̍cca̱krameta̍śa̱ḥ saṁ ri̍ṇāti pu̱ro dadha̍tsaniṣyati̱ kratu̍ṁ naḥ ||

sūra̍ḥ | ci̱t | ratha̍m | pari̍-takmyāyām | pūrva̍m | ka̱ra̱t | upa̍ram | jū̱ju̱-vāṁsa̍m |
bhara̍t | ca̱kram | eta̍śaḥ | sam | ri̱ṇā̱ti̱ | pu̱raḥ | dadha̍t | sa̱ni̱ṣya̱ti̱ | kratu̍m | na̱ḥ ||5.31.11||

5.31.12a āyaṁ ja̍nā abhi̱cakṣe̍ jagā̱mendra̱ḥ sakhā̍yaṁ su̱taso̍mami̱cchan |
5.31.12c vada̱ngrāvāva̱ vedi̍ṁ bhriyāte̱ yasya̍ jī̱rama̍dhva̱ryava̱ścara̍nti ||

ā | a̱yam | ja̱nā̱ḥ | a̱bhi̱-cakṣe̍ | ja̱gā̱ma̱ | indra̍ḥ | sakhā̍yam | su̱ta-so̍mam | i̱cchan |
vada̍n | grāvā̍ | ava̍ | vedi̍m | bhri̱yā̱te̱ | yasya̍ | jī̱ram | a̱dhva̱ryava̍ḥ | cara̍nti ||5.31.12||

5.31.13a ye cā̱kana̍nta cā̱kana̍nta̱ nū te martā̍ amṛta̱ mo te aṁha̱ āra̍n |
5.31.13c vā̱va̱ndhi yajyū̍m̐ru̱ta teṣu̍ dhe̱hyojo̱ jane̍ṣu̱ yeṣu̍ te̱ syāma̍ ||

ye | cā̱kana̍nta | cā̱kana̍nta | nu | te | martā̍ḥ | a̱mṛ̱ta̱ | mo iti̍ | te | aṁha̍ḥ | ā | a̱ra̱n |
va̱va̱ndhi | yajyū̍n | u̱ta | teṣu̍ | dhe̱hi̱ | oja̍ḥ | jane̍ṣu | yeṣu̍ | te̱ | syāma̍ ||5.31.13||


5.32.1a ada̍rda̱rutsa̱masṛ̍jo̱ vi khāni̱ tvama̍rṇa̱vānba̍dbadhā̱nām̐ a̍ramṇāḥ |
5.32.1c ma̱hānta̍mindra̱ parva̍ta̱ṁ vi yadvaḥ sṛ̱jo vi dhārā̱ ava̍ dāna̱vaṁ ha̍n ||

ada̍rdaḥ | utsa̍m | asṛ̍jaḥ | vi | khāni̍ | tvam | a̱rṇa̱vān | ba̱dba̱dhā̱nān | ara̍mṇāḥ |
ma̱hānta̍m | i̱ndra̱ | parva̍tam | vi | yat | variti̱ vaḥ | sṛ̱jaḥ | vi | dhārā̍ḥ | ava̍ | dā̱na̱vam | ha̱nniti̍ han ||5.32.1||

5.32.2a tvamutsā̍m̐ ṛ̱tubhi̍rbadbadhā̱nām̐ ara̍ṁha̱ ūdha̱ḥ parva̍tasya vajrin |
5.32.2c ahi̍ṁ cidugra̱ prayu̍ta̱ṁ śayā̍naṁ jagha̱nvām̐ i̍ndra̱ tavi̍ṣīmadhatthāḥ ||

tvam | utsā̍n | ṛ̱tu-bhi̍ḥ | ba̱dba̱dhā̱nān | ara̍ṁhaḥ | ūdha̍ḥ | parva̍tasya | va̱jri̱n |
ahi̍m | ci̱t | u̱gra̱ | pra-yu̍tam | śayā̍nam | ja̱gha̱nvān | i̱ndra̱ | tavi̍ṣīm | a̱dha̱tthā̱ḥ ||5.32.2||

5.32.3a tyasya̍ cinmaha̱to nirmṛ̱gasya̱ vadha̍rjaghāna̱ tavi̍ṣībhi̱rindra̍ḥ |
5.32.3c ya eka̱ ida̍pra̱tirmanya̍māna̱ āda̍smāda̱nyo a̍janiṣṭa̱ tavyā̍n ||

tyasya̍ | ci̱t | ma̱ha̱taḥ | niḥ | mṛ̱gasya̍ | vadha̍ḥ | ja̱ghā̱na̱ | tavi̍ṣībhiḥ | indra̍ḥ |
yaḥ | eka̍ḥ | it | a̱pra̱tiḥ | manya̍mānaḥ | āt | a̱smā̱t | a̱nyaḥ | a̱ja̱ni̱ṣṭa̱ | tavyā̍n ||5.32.3||

5.32.4a tyaṁ ci̍deṣāṁ sva̱dhayā̱ mada̍ntaṁ mi̱ho napā̍taṁ su̱vṛdha̍ṁ tamo̱gām |
5.32.4c vṛṣa̍prabharmā dāna̱vasya̱ bhāma̱ṁ vajre̍ṇa va̱jrī ni ja̍ghāna̱ śuṣṇa̍m ||

tyam | ci̱t | e̱ṣā̱m | sva̱dhayā̍ | mada̍ntam | mi̱haḥ | napā̍tam | su̱-vṛdha̍m | ta̱ma̱ḥ-gām |
vṛṣa̍-prabharmā | dā̱na̱vasya̍ | bhāma̍m | vajre̍ṇa | va̱jrī | ni | ja̱ghā̱na̱ | śuṣṇa̍m ||5.32.4||

5.32.5a tyaṁ ci̍dasya̱ kratu̍bhi̱rniṣa̍ttamama̱rmaṇo̍ vi̱dadida̍sya̱ marma̍ |
5.32.5c yadī̍ṁ sukṣatra̱ prabhṛ̍tā̱ mada̍sya̱ yuyu̍tsanta̱ṁ tama̍si ha̱rmye dhāḥ ||

tyam | ci̱t | a̱sya̱ | kratu̍-bhiḥ | ni-sa̍ttam | a̱ma̱rmaṇa̍ḥ | vi̱dat | it | a̱sya̱ | marma̍ |
yat | ī̱m | su̱-kṣa̱tra̱ | pra-bhṛ̍tā | mada̍sya | yuyu̍tsantam | tama̍si | ha̱rmye | dhāḥ ||5.32.5||

5.32.6a tyaṁ ci̍di̱tthā ka̍tpa̱yaṁ śayā̍namasū̱rye tama̍si vāvṛdhā̱nam |
5.32.6c taṁ ci̍nmandā̱no vṛ̍ṣa̱bhaḥ su̱tasyo̱ccairindro̍ apa̱gūryā̍ jaghāna ||

tyam | ci̱t | i̱tthā | ka̱tpa̱yam | śayā̍nam | a̱sū̱rye | tama̍si | va̱vṛ̱dhā̱nam |
tam | ci̱t | ma̱ndā̱naḥ | vṛ̱ṣa̱bhaḥ | su̱tasya̍ | u̱ccaiḥ | indra̍ḥ | a̱pa̱-gūrya̍ | ja̱ghā̱na̱ ||5.32.6||

5.32.7a udyadindro̍ maha̱te dā̍na̱vāya̱ vadha̱ryami̍ṣṭa̱ saho̱ apra̍tītam |
5.32.7c yadī̱ṁ vajra̍sya̱ prabhṛ̍tau da̱dābha̱ viśva̍sya ja̱ntora̍dha̱maṁ ca̍kāra ||

ut | yat | indra̍ḥ | ma̱ha̱te | dā̱na̱vāya̍ | vadha̍ḥ | yami̍ṣṭa | saha̍ḥ | apra̍ti-itam |
yat | ī̱m | vajra̍sya | pra-bhṛ̍tau | da̱dābha̍ | viśva̍sya | ja̱ntoḥ | a̱dha̱mam | ca̱kā̱ra̱ ||5.32.7||

5.32.8a tyaṁ ci̱darṇa̍ṁ madhu̱paṁ śayā̍namasi̱nvaṁ va̱vraṁ mahyāda̍du̱graḥ |
5.32.8c a̱pāda̍ma̱traṁ ma̍ha̱tā va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅmṛ̱dhravā̍cam ||

tyam | ci̱t | arṇa̍m | ma̱dhu̱-pam | śayā̍nam | a̱si̱nvam | va̱vram | mahi̍ | āda̍t | u̱graḥ |
a̱pāda̍m | a̱tram | ma̱ha̱tā | va̱dhena̍ | ni | du̱ryo̱ṇe | a̱vṛ̱ṇa̱k | mṛ̱dhra-vā̍cam ||5.32.8||

5.32.9a ko a̍sya̱ śuṣma̱ṁ tavi̍ṣīṁ varāta̱ eko̱ dhanā̍ bharate̱ apra̍tītaḥ |
5.32.9c i̱me ci̍dasya̱ jraya̍so̱ nu de̱vī indra̱syauja̍so bhi̱yasā̍ jihāte ||

kaḥ | a̱sya̱ | śuṣma̍m | tavi̍ṣīm | va̱rā̱te̱ | eka̍ḥ | dhanā̍ | bha̱ra̱te̱ | apra̍ti-itaḥ |
i̱me iti̍ | ci̱t | a̱sya̱ | jraya̍saḥ | nu | de̱vī iti̍ | indra̍sya | oja̍saḥ | bhi̱yasā̍ | ji̱hā̱te̱ iti̍ ||5.32.9||

5.32.10a nya̍smai de̱vī svadhi̍tirjihīta̱ indrā̍ya gā̱turu̍śa̱tīva̍ yeme |
5.32.10c saṁ yadojo̍ yu̱vate̱ viśva̍mābhi̱ranu̍ sva̱dhāvne̍ kṣi̱tayo̍ namanta ||

ni | a̱smai̱ | de̱vī | sva-dhi̍tiḥ | ji̱hī̱te̱ | indrā̍ya | gā̱tuḥ | u̱śa̱tī-i̍va | ye̱me̱ |
sam | yat | oja̍ḥ | yu̱vate̍ | viśva̍m | ā̱bhi̱ḥ | anu̍ | sva̱dhā-vne̍ | kṣi̱taya̍ḥ | na̱ma̱nta̱ ||5.32.10||

5.32.11a eka̱ṁ nu tvā̱ satpa̍ti̱ṁ pāñca̍janyaṁ jā̱taṁ śṛ̍ṇomi ya̱śasa̱ṁ jane̍ṣu |
5.32.11c taṁ me̍ jagṛbhra ā̱śaso̱ navi̍ṣṭhaṁ do̱ṣā vasto̱rhava̍mānāsa̱ indra̍m ||

eka̱m | nu | tvā̱ | sat-pa̍tim | pāñca̍-janyam | jā̱tam | śṛ̱ṇo̱mi̱ | ya̱śasa̍m | jane̍ṣu |
tam | me̱ | ja̱gṛ̱bhre̱ | ā̱-śasa̍ḥ | navi̍ṣṭham | do̱ṣā | vasto̍ḥ | hava̍mānāsaḥ | indra̍m ||5.32.11||

5.32.12a e̱vā hi tvāmṛ̍tu̱thā yā̱taya̍ntaṁ ma̱ghā vipre̍bhyo̱ dada̍taṁ śṛ̱ṇomi̍ |
5.32.12c kiṁ te̍ bra̱hmāṇo̍ gṛhate̱ sakhā̍yo̱ ye tvā̱yā ni̍da̱dhuḥ kāma̍mindra ||

e̱va | hi | tvām | ṛ̱tu̱-thā | yā̱taya̍ntam | ma̱ghā | vipre̍bhyaḥ | dada̍tam | śṛ̱ṇomi̍ |
kim | te̱ | bra̱hmāṇa̍ḥ | gṛ̱ha̱te̱ | sakhā̍yaḥ | ye | tvā̱-yā | ni̱-da̱dhuḥ | kāma̍m | i̱ndra̱ ||5.32.12||


5.33.1a mahi̍ ma̱he ta̱vase̍ dīdhye̱ nṝnindrā̍ye̱tthā ta̱vase̱ ata̍vyān |
5.33.1c yo a̍smai suma̱tiṁ vāja̍sātau stu̱to jane̍ sama̱rya̍ści̱keta̍ ||

mahi̍ | ma̱he | ta̱vase̍ | dī̱dhye̱ | nṝn | indrā̍ya | i̱tthā | ta̱vase̍ | ata̍vyān |
yaḥ | a̱smai̱ | su̱-ma̱tim | vāja̍-sātau | stu̱taḥ | jane̍ | sa̱-ma̱rya̍ḥ | ci̱keta̍ ||5.33.1||

5.33.2a sa tvaṁ na̍ indra dhiyasā̱no a̱rkairharī̍ṇāṁ vṛṣa̱nyoktra̍maśreḥ |
5.33.2c yā i̱tthā ma̍ghava̱nnanu̱ joṣa̱ṁ vakṣo̍ a̱bhi prāryaḥ sa̍kṣi̱ janā̍n ||

saḥ | tvam | na̱ḥ | i̱ndra̱ | dhi̱ya̱sā̱naḥ | a̱rkaiḥ | harī̍ṇām | vṛ̱ṣa̱n | yoktra̍m | a̱śre̱ḥ |
yāḥ | i̱tthā | ma̱gha̱-va̱n | anu̍ | joṣa̍m | vakṣa̍ḥ | a̱bhi | pra | a̱ryaḥ | sa̱kṣi̱ | janā̍n ||5.33.2||

5.33.3a na te ta̍ indrā̱bhya1̱̍smadṛ̱ṣvāyu̍ktāso abra̱hmatā̱ yadasa̍n |
5.33.3c tiṣṭhā̱ ratha̱madhi̱ taṁ va̍jraha̱stā ra̱śmiṁ de̍va yamase̱ svaśva̍ḥ ||

na | te | te̱ | i̱ndra̱ | a̱bhi | a̱smat | ṛ̱ṣva̱ | ayu̍ktāsaḥ | a̱bra̱hmatā̍ | yat | asa̍n |
tiṣṭha̍ | ratha̍m | adhi̍ | tam | va̱jra̱-ha̱sta̱ | ā | ra̱śmim | de̱va̱ | ya̱ma̱se̱ | su̱-aśva̍ḥ ||5.33.3||

5.33.4a pu̱rū yatta̍ indra̱ santyu̱kthā gave̍ ca̱kartho̱rvarā̍su̱ yudhya̍n |
5.33.4c ta̱ta̱kṣe sūryā̍ya ci̱doka̍si̱ sve vṛṣā̍ sa̱matsu̍ dā̱sasya̱ nāma̍ cit ||

pu̱ru | yat | te̱ | i̱ndra̱ | santi̍ | u̱kthā | gave̍ | ca̱kartha̍ | u̱rvarā̍su | yudhya̍n |
ta̱ta̱kṣe | sūryā̍ya | ci̱t | oka̍si | sve | vṛṣā̍ | sa̱mat-su̍ | dā̱sasya̍ | nāma̍ | ci̱t ||5.33.4||

5.33.5a va̱yaṁ te ta̍ indra̱ ye ca̱ nara̱ḥ śardho̍ jajñā̱nā yā̱tāśca̱ rathā̍ḥ |
5.33.5c āsmāñja̍gamyādahiśuṣma̱ satvā̱ bhago̱ na havya̍ḥ prabhṛ̱theṣu̱ cāru̍ḥ ||

va̱yam | te | te̱ | i̱ndra̱ | ye | ca̱ | nara̍ḥ | śardha̍ḥ | ja̱jñā̱nāḥ | yā̱tāḥ | ca̱ | rathā̍ḥ |
ā | a̱smān | ja̱ga̱myā̱t | a̱hi̱-śu̱ṣma̱ | satvā̍ | bhaga̍ḥ | na | havya̍ḥ | pra̱-bhṛ̱theṣu̍ | cāru̍ḥ ||5.33.5||

5.33.6a pa̱pṛ̱kṣeṇya̍mindra̱ tve hyojo̍ nṛ̱mṇāni̍ ca nṛ̱tamā̍no̱ ama̍rtaḥ |
5.33.6c sa na̱ enī̍ṁ vasavāno ra̱yiṁ dā̱ḥ prāryaḥ stu̍ṣe tuvima̱ghasya̱ dāna̍m ||

pa̱pṛ̱kṣeṇya̍m | i̱ndra̱ | tve iti̍ | hi | oja̍ḥ | nṛ̱mṇāni̍ | ca̱ | nṛ̱tamā̍naḥ | ama̍rtaḥ |
saḥ | na̱ḥ | enī̍m | va̱sa̱vā̱na̱ḥ | ra̱yim | dā̱ḥ | pra | a̱ryaḥ | stu̱ṣe̱ | tu̱vi̱-ma̱ghasya̍ | dāna̍m ||5.33.6||

5.33.7a e̱vā na̍ indro̱tibhi̍rava pā̱hi gṛ̍ṇa̱taḥ śū̍ra kā̱rūn |
5.33.7c u̱ta tvaca̱ṁ dada̍to̱ vāja̍sātau piprī̱hi madhva̱ḥ suṣu̍tasya̱ cāro̍ḥ ||

e̱va | na̱ḥ | i̱ndra̱ | ū̱ti-bhi̍ḥ | a̱va̱ | pā̱hi | gṛ̱ṇa̱taḥ | śū̱ra̱ | kā̱rūn |
u̱ta | tvaca̍m | dada̍taḥ | vāja̍-sātau | pi̱prī̱hi | madhva̍ḥ | su-su̍tasya | cāro̍ḥ ||5.33.7||

5.33.8a u̱ta tye mā̍ pauruku̱tsyasya̍ sū̱restra̱sada̍syorhira̱ṇino̱ rarā̍ṇāḥ |
5.33.8c vaha̍ntu mā̱ daśa̱ śyetā̍so asya gairikṣi̱tasya̱ kratu̍bhi̱rnu sa̍śce ||

u̱ta | tye | mā̱ | pau̱ru̱-ku̱tsyasya̍ | sū̱reḥ | tra̱sada̍syoḥ | hi̱ra̱ṇina̍ḥ | rarā̍ṇāḥ |
vaha̍ntu | mā̱ | daśa̍ | śyetā̍saḥ | a̱sya̱ | gai̱ri̱-kṣi̱tasya̍ | kratu̍-bhiḥ | nu | sa̱śce̱ ||5.33.8||

5.33.9a u̱ta tye mā̍ māru̱tāśva̍sya̱ śoṇā̱ḥ kratvā̍maghāso vi̱datha̍sya rā̱tau |
5.33.9c sa̱hasrā̍ me̱ cyava̍tāno̱ dadā̍na ānū̱kama̱ryo vapu̍ṣe̱ nārca̍t ||

u̱ta | tye | mā̱ | mā̱ru̱ta-a̍śvasya | śoṇā̍ḥ | kratvā̍-maghāsaḥ | vi̱datha̍sya | rā̱tau |
sa̱hasrā̍ | me̱ | cyava̍tānaḥ | dadā̍naḥ | ā̱nū̱kam | a̱ryaḥ | vapu̍ṣe | na | ā̱rca̱t ||5.33.9||

5.33.10a u̱ta tye mā̍ dhva̱nya̍sya̱ juṣṭā̍ lakṣma̱ṇya̍sya su̱ruco̱ yatā̍nāḥ |
5.33.10c ma̱hnā rā̱yaḥ sa̱ṁvara̍ṇasya̱ ṛṣe̍rvra̱jaṁ na gāva̱ḥ praya̍tā̱ api̍ gman ||

u̱ta | tye | mā̱ | dhva̱nya̍sya | juṣṭā̍ḥ | la̱kṣma̱ṇya̍sya | su̱-ruca̍ḥ | yatā̍nāḥ |
ma̱hnā | rā̱yaḥ | sa̱m-vara̍ṇasya | ṛṣe̍ḥ | vra̱jam | na | gāva̍ḥ | pra-ya̍tāḥ | api̍ | gma̱n ||5.33.10||


5.34.1a ajā̍taśatruma̱jarā̱ sva̍rva̱tyanu̍ sva̱dhāmi̍tā da̱smamī̍yate |
5.34.1c su̱nota̍na̱ paca̍ta̱ brahma̍vāhase puruṣṭu̱tāya̍ prata̱raṁ da̍dhātana ||

ajā̍ta-śatrum | a̱jarā̍ | sva̍ḥ-vatī | anu̍ | sva̱dhā | ami̍tā | da̱smam | ī̱ya̱te̱ |
su̱nota̍na | paca̍ta | brahma̍-vāhase | pu̱ru̱-stu̱tāya̍ | pra̱-ta̱ram | da̱dhā̱ta̱na̱ ||5.34.1||

5.34.2a ā yaḥ some̍na ja̱ṭhara̱mapi̍pra̱tāma̍ndata ma̱ghavā̱ madhvo̱ andha̍saḥ |
5.34.2c yadī̍ṁ mṛ̱gāya̱ hanta̍ve ma̱hāva̍dhaḥ sa̱hasra̍bhṛṣṭimu̱śanā̍ va̱dhaṁ yama̍t ||

ā | yaḥ | some̍na | ja̱ṭhara̍m | api̍prata | ama̍ndata | ma̱gha-vā̍ | madhva̍ḥ | andha̍saḥ |
yat | ī̱m | mṛ̱gāya̍ | hanta̍ve | ma̱hā-va̍dhaḥ | sa̱hasra̍-bhṛṣṭim | u̱śanā̍ | va̱dham | yama̍t ||5.34.2||

5.34.3a yo a̍smai ghra̱ṁsa u̱ta vā̱ ya ūdha̍ni̱ soma̍ṁ su̱noti̱ bhava̍ti dyu̱mām̐ aha̍ |
5.34.3c apā̍pa śa̱krasta̍ta̱nuṣṭi̍mūhati ta̱nūśu̍bhraṁ ma̱ghavā̱ yaḥ ka̍vāsa̱khaḥ ||

yaḥ | a̱smai̱ | ghra̱ṁse | u̱ta | vā̱ | yaḥ | ūdha̍ni | soma̍m | su̱noti̍ | bhava̍ti | dyu̱-mān | aha̍ |
apa̍-apa | śa̱kraḥ | ta̱ta̱nuṣṭi̍m | ū̱ha̱ti̱ | ta̱nū-śu̍bhram | ma̱gha-vā̍ | yaḥ | ka̱va̱-sa̱khaḥ ||5.34.3||

5.34.4a yasyāva̍dhītpi̱tara̱ṁ yasya̍ mā̱tara̱ṁ yasya̍ śa̱kro bhrāta̍ra̱ṁ nāta̍ īṣate |
5.34.4c vetīdva̍sya̱ praya̍tā yataṁka̱ro na kilbi̍ṣādīṣate̱ vasva̍ āka̱raḥ ||

yasya̍ | ava̍dhīt | pi̱tara̍m | yasya̍ | mā̱tara̍m | yasya̍ | śa̱kraḥ | bhrāta̍ram | na | ata̍ḥ | ī̱ṣa̱te̱ |
veti̍ | it | ū̱m̐ iti̍ | a̱sya̱ | pra-ya̍tā | ya̱ta̱m-ka̱raḥ | na | kilbi̍ṣāt | ī̱ṣa̱te̱ | vasva̍ḥ | ā̱-ka̱raḥ ||5.34.4||

5.34.5a na pa̱ñcabhi̍rda̱śabhi̍rvaṣṭyā̱rabha̱ṁ nāsu̍nvatā sacate̱ puṣya̍tā ca̱na |
5.34.5c ji̱nāti̱ veda̍mu̱yā hanti̍ vā̱ dhuni̱rā de̍va̱yuṁ bha̍jati̱ goma̍ti vra̱je ||

na | pa̱ñca-bhi̍ḥ | da̱śa-bhi̍ḥ | va̱ṣṭi̱ | ā̱-rabha̍m | na | asu̍nvatā | sa̱ca̱te̱ | puṣya̍tā | ca̱na |
ji̱nāti̍ | vā̱ | it | a̱mu̱yā | hanti̍ | vā̱ | dhuni̍ḥ | ā | de̱va̱-yum | bha̱ja̱ti̱ | go-ma̍ti | vra̱je ||5.34.5||

5.34.6a vi̱tvakṣa̍ṇa̱ḥ samṛ̍tau cakramāsa̱jo'su̍nvato̱ viṣu̍ṇaḥ sunva̱to vṛ̱dhaḥ |
5.34.6c indro̱ viśva̍sya dami̱tā vi̱bhīṣa̍ṇo yathāva̱śaṁ na̍yati̱ dāsa̱mārya̍ḥ ||

vi̱-tvakṣa̍ṇaḥ | sam-ṛ̍tau | ca̱kra̱m-ā̱sa̱jaḥ | asu̍nvataḥ | viṣu̍ṇaḥ | su̱nva̱taḥ | vṛ̱dhaḥ |
indra̍ḥ | viśva̍sya | da̱mi̱tā | vi̱-bhīṣa̍ṇaḥ | ya̱thā̱-va̱śam | na̱ya̱ti̱ | dāsa̍m | ārya̍ḥ ||5.34.6||

5.34.7a samī̍ṁ pa̱ṇera̍jati̱ bhoja̍naṁ mu̱ṣe vi dā̱śuṣe̍ bhajati sū̱nara̱ṁ vasu̍ |
5.34.7c du̱rge ca̱na dhri̍yate̱ viśva̱ ā pu̱ru jano̱ yo a̍sya̱ tavi̍ṣī̱macu̍krudhat ||

sam | ī̱m | pa̱ṇeḥ | a̱ja̱ti̱ | bhoja̍nam | mu̱ṣe | vi | dā̱śuṣe̍ | bha̱ja̱ti̱ | sū̱nara̍m | vasu̍ |
du̱ḥ-ge | ca̱na | dhri̱ya̱te̱ | viśva̍ḥ | ā | pu̱ru | jana̍ḥ | yaḥ | a̱sya̱ | tavi̍ṣīm | acu̍krudhat ||5.34.7||

5.34.8a saṁ yajjanau̍ su̱dhanau̍ vi̱śvaśa̍rdhasā̱vave̱dindro̍ ma̱ghavā̱ goṣu̍ śu̱bhriṣu̍ |
5.34.8c yuja̱ṁ hya1̱̍nyamakṛ̍ta pravepa̱nyudī̱ṁ gavya̍ṁ sṛjate̱ satva̍bhi̱rdhuni̍ḥ ||

sam | yat | janau̍ | su̱-dhanau̍ | vi̱śva-śa̍rdhasau | ave̍t | indra̍ḥ | ma̱gha-vā̍ | goṣu̍ | śu̱bhriṣu̍ |
yuja̍m | hi | a̱nyam | akṛ̍ta | pra̱-ve̱pa̱nī | ut | ī̱m | gavya̍m | sṛ̱ja̱te̱ | satva̍-bhiḥ | dhuni̍ḥ ||5.34.8||

5.34.9a sa̱ha̱sra̱sāmāgni̍veśiṁ gṛṇīṣe̱ śatri̍magna upa̱māṁ ke̱tuma̱ryaḥ |
5.34.9c tasmā̱ āpa̍ḥ sa̱ṁyata̍ḥ pīpayanta̱ tasmi̍nkṣa̱tramama̍vattve̱ṣama̍stu ||

sa̱ha̱sra̱-sām | āgni̍-veśim | gṛ̱ṇī̱ṣe̱ | śatri̍m | a̱gne̱ | u̱pa̱-mām | ke̱tum | a̱ryaḥ |
tasmai̍ | āpa̍ḥ | sa̱m-yata̍ḥ | pī̱pa̱ya̱nta̱ | tasmi̍n | kṣa̱tram | ama̍-vat | tve̱ṣam | a̱stu̱ ||5.34.9||


5.35.1a yaste̱ sādhi̱ṣṭho'va̍sa̱ indra̱ kratu̱ṣṭamā bha̍ra |
5.35.1c a̱smabhya̍ṁ carṣaṇī̱saha̱ṁ sasni̱ṁ vāje̍ṣu du̱ṣṭara̍m ||

yaḥ | te̱ | sādhi̍ṣṭhaḥ | ava̍se | indra̍ | kratu̍ḥ | tam | ā | bha̱ra̱ |
a̱smabhya̍m | ca̱rṣa̱ṇi̱-saha̍m | sasni̍m | vāje̍ṣu | du̱stara̍m ||5.35.1||

5.35.2a yadi̍ndra te̱ cata̍sro̱ yacchū̍ra̱ santi̍ ti̱sraḥ |
5.35.2c yadvā̱ pañca̍ kṣitī̱nāmava̱statsu na̱ ā bha̍ra ||

yat | i̱ndra̱ | te̱ | cata̍sraḥ | yat | śū̱ra̱ | santi̍ | ti̱sraḥ |
yat | vā̱ | pañca̍ | kṣi̱tī̱nām | ava̍ḥ | tat | su | na̱ḥ | ā | bha̱ra̱ ||5.35.2||

5.35.3a ā te'vo̱ vare̍ṇya̱ṁ vṛṣa̍ntamasya hūmahe |
5.35.3c vṛṣa̍jūti̱rhi ja̍jñi̱ṣa ā̱bhūbhi̍rindra tu̱rvaṇi̍ḥ ||

ā | te̱ | ava̍ḥ | vare̍ṇyam | vṛṣa̍n-tamasya | hū̱ma̱he̱ |
vṛṣa̍-jūtiḥ | hi | ja̱jñi̱ṣe | ā̱-bhūbhi̍ḥ | i̱ndra̱ | tu̱rvaṇi̍ḥ ||5.35.3||

5.35.4a vṛṣā̱ hyasi̱ rādha̍se jajñi̱ṣe vṛṣṇi̍ te̱ śava̍ḥ |
5.35.4c svakṣa̍traṁ te dhṛ̱ṣanmana̍ḥ satrā̱hami̍ndra̱ pauṁsya̍m ||

vṛṣā̍ | hi | asi̍ | rādha̍se | ja̱jñi̱ṣe | vṛṣṇi̍ | te̱ | śava̍ḥ |
sva-kṣa̍tram | te̱ | dhṛ̱ṣat | mana̍ḥ | sa̱trā̱-ham | i̱ndra̱ | pauṁsya̍m ||5.35.4||

5.35.5a tvaṁ tami̍ndra̱ martya̍mamitra̱yanta̍madrivaḥ |
5.35.5c sa̱rva̱ra̱thā śa̍takrato̱ ni yā̍hi śavasaspate ||

tvam | tam | i̱ndra̱ | martya̍m | a̱mi̱tra̱-yanta̍m | a̱dri̱-va̱ḥ |
sa̱rva̱-ra̱thā | śa̱ta̱kra̱to̱ iti̍ śata-krato | ni | yā̱hi̱ | śa̱va̱sa̱ḥ | pa̱te̱ ||5.35.5||

5.35.6a tvāmidvṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.35.6c u̱graṁ pū̱rvīṣu̍ pū̱rvyaṁ hava̍nte̱ vāja̍sātaye ||

tvām | it | vṛ̱tra̱ha̱n-ta̱ma̱ | janā̍saḥ | vṛ̱kta-ba̍rhiṣaḥ |
u̱gram | pū̱rvīṣu̍ | pū̱rvyam | hava̍nte | vāja̍-sātaye ||5.35.6||

5.35.7a a̱smāka̍mindra du̱ṣṭara̍ṁ puro̱yāvā̍namā̱jiṣu̍ |
5.35.7c sa̱yāvā̍na̱ṁ dhane̍dhane vāja̱yanta̍mavā̱ ratha̍m ||

a̱smāka̍m | i̱ndra̱ | du̱stara̍m | pu̱ra̱ḥ-yāvā̍nam | ā̱jiṣu̍ |
sa̱-yāvā̍nam | dhane̍-dhane | vā̱ja̱-yanta̍m | a̱va̱ | ratha̍m ||5.35.7||

5.35.8a a̱smāka̍mi̱ndrehi̍ no̱ ratha̍mavā̱ pura̍ṁdhyā |
5.35.8c va̱yaṁ śa̍viṣṭha̱ vārya̍ṁ di̱vi śravo̍ dadhīmahi di̱vi stoma̍ṁ manāmahe ||

a̱smāka̍m | i̱ndra̱ | ā | i̱hi̱ | na̱ḥ | ratha̍m | a̱va̱ | pura̍m-dhyā |
va̱yam | śa̱vi̱ṣṭha̱ | vārya̍m | di̱vi | śrava̍ḥ | da̱dhī̱ma̱hi̱ | di̱vi | stoma̍m | ma̱nā̱ma̱he̱ ||5.35.8||


5.36.1a sa ā ga̍ma̱dindro̱ yo vasū̍nā̱ṁ cike̍ta̱ddātu̱ṁ dāma̍no rayī̱ṇām |
5.36.1c dha̱nva̱ca̱ro na vaṁsa̍gastṛṣā̱ṇaśca̍kamā̱naḥ pi̍batu du̱gdhama̱ṁśum ||

saḥ | ā | ga̱ma̱t | indra̍ḥ | yaḥ | vasū̍nām | cike̍tat | dātu̍m | dāma̍naḥ | ra̱yī̱ṇām |
dha̱nva̱-ca̱raḥ | na | vaṁsa̍gaḥ | tṛ̱ṣā̱ṇaḥ | ca̱ka̱mā̱naḥ | pi̱ba̱tu̱ | du̱gdham | a̱ṁśum ||5.36.1||

5.36.2a ā te̱ hanū̍ harivaḥ śūra̱ śipre̱ ruha̱tsomo̱ na parva̍tasya pṛ̱ṣṭhe |
5.36.2c anu̍ tvā rāja̱nnarva̍to̱ na hi̱nvangī̱rbhirma̍dema puruhūta̱ viśve̍ ||

ā | te̱ | hanū̱ iti̍ | ha̱ri̱-va̱ḥ | śū̱ra̱ | śipre̱ iti̍ | ruha̍t | soma̍ḥ | na | parva̍tasya | pṛ̱ṣṭhe |
anu̍ | tvā̱ | rā̱ja̱n | arva̍taḥ | na | hi̱nvan | gī̱ḥ-bhiḥ | ma̱de̱ma̱ | pu̱ru̱-hū̱ta̱ | viśve̍ ||5.36.2||

5.36.3a ca̱kraṁ na vṛ̱ttaṁ pu̍ruhūta vepate̱ mano̍ bhi̱yā me̱ ama̍te̱rida̍drivaḥ |
5.36.3c rathā̱dadhi̍ tvā jari̱tā sa̍dāvṛdha ku̱vinnu sto̍ṣanmaghavanpurū̱vasu̍ḥ ||

ca̱kram | na | vṛ̱ttam | pu̱ru̱-hū̱ta̱ | ve̱pa̱te̱ | mana̍ḥ | bhi̱yā | me̱ | ama̍teḥ | it | a̱dri̱-va̱ḥ |
rathā̍t | adhi̍ | tvā̱ | ja̱ri̱tā | sa̱dā̱-vṛ̱dha̱ | ku̱vit | nu | sto̱ṣa̱t | ma̱gha̱-va̱n | pu̱ru̱-vasu̍ḥ ||5.36.3||

5.36.4a e̱ṣa grāve̍va jari̱tā ta̍ i̱ndreya̍rti̱ vāca̍ṁ bṛ̱hadā̍śuṣā̱ṇaḥ |
5.36.4c pra sa̱vyena̍ maghava̱nyaṁsi̍ rā̱yaḥ pra da̍kṣi̱ṇiddha̍rivo̱ mā vi ve̍naḥ ||

e̱ṣaḥ | grāvā̍-iva | ja̱ri̱tā | te̱ | i̱ndra̱ | iya̍rti | vāca̍m | bṛ̱hat | ā̱śu̱ṣā̱ṇaḥ |
pra | sa̱vyena̍ | ma̱gha̱-va̱n | yaṁsi̍ | rā̱yaḥ | pra | da̱kṣi̱ṇit | ha̱ri̱-va̱ḥ | mā | vi | ve̱na̱ḥ ||5.36.4||

5.36.5a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ vardhatu̱ dyaurvṛṣā̱ vṛṣa̍bhyāṁ vahase̱ hari̍bhyām |
5.36.5c sa no̱ vṛṣā̱ vṛṣa̍rathaḥ suśipra̱ vṛṣa̍krato̱ vṛṣā̍ vajri̱nbhare̍ dhāḥ ||

vṛṣā̍ | tvā̱ | vṛṣa̍ṇam | va̱rdha̱tu̱ | dyauḥ | vṛṣā̍ | vṛṣa̍-bhyām | va̱ha̱se̱ | hari̍-bhyām |
saḥ | na̱ḥ | vṛṣā̍ | vṛṣa̍-rathaḥ | su̱-śi̱pra̱ | vṛṣa̍krato̱ iti̱ vṛṣa̍-krato | vṛṣā̍ | vajri̱n | bhare̍ | dhā̱ḥ ||5.36.5||

5.36.6a yo rohi̍tau vā̱jinau̍ vā̱jinī̍vāntri̱bhiḥ śa̱taiḥ saca̍mānā̱vadi̍ṣṭa |
5.36.6c yūne̱ sama̍smai kṣi̱tayo̍ namantāṁ śru̱tara̍thāya maruto duvo̱yā ||

yaḥ | rohi̍tau | vā̱jinau̍ | vā̱jinī̍-vān | tri̱-bhiḥ | śa̱taiḥ | saca̍mānau | adi̍ṣṭa |
yūne̍ | sam | a̱smai̱ | kṣi̱taya̍ḥ | na̱ma̱ntā̱m | śru̱ta-ra̍thāya | ma̱ru̱ta̱ḥ | du̱va̱ḥ-yā ||5.36.6||


5.37.1a saṁ bhā̱nunā̍ yatate̱ sūrya̍syā̱juhvā̍no ghṛ̱tapṛ̍ṣṭha̱ḥ svañcā̍ḥ |
5.37.1c tasmā̱ amṛ̍dhrā u̱ṣaso̱ vyu̍cchā̱nya indrā̍ya su̱navā̱metyāha̍ ||

sam | bhā̱nunā̍ | ya̱ta̱te̱ | sūrya̍sya | ā̱-juhvā̍naḥ | ghṛ̱ta-pṛ̍ṣṭhaḥ | su̱-añcā̍ḥ |
tasmai̍ | amṛ̍dhrāḥ | u̱ṣasa̍ḥ | vi | u̱cchā̱n | yaḥ | indrā̍ya | su̱navā̍ma | iti̍ | āha̍ ||5.37.1||

5.37.2a sami̍ddhāgnirvanavatstī̱rṇaba̍rhiryu̱ktagrā̍vā su̱taso̍mo jarāte |
5.37.2c grāvā̍ṇo̱ yasye̍ṣi̱raṁ vada̱ntyaya̍dadhva̱ryurha̱viṣāva̱ sindhu̍m ||

sami̍ddha-agniḥ | va̱na̱va̱t | stī̱rṇa-ba̍rhiḥ | yu̱kta-grā̍vā | su̱ta-so̍maḥ | ja̱rā̱te̱ |
grāvā̍ṇaḥ | yasya̍ | i̱ṣi̱ram | vada̍nti | aya̍t | a̱dhva̱ryuḥ | ha̱viṣā̍ | ava̍ | sindhu̍m ||5.37.2||

5.37.3a va̱dhūri̱yaṁ pati̍mi̱cchantye̍ti̱ ya ī̱ṁ vahā̍te̱ mahi̍ṣīmiṣi̱rām |
5.37.3c āsya̍ śravasyā̱dratha̱ ā ca̍ ghoṣātpu̱rū sa̱hasrā̱ pari̍ vartayāte ||

va̱dhūḥ | i̱yam | pati̍m | i̱cchantī̍ | e̱ti̱ | yaḥ | ī̱m | vahā̍te | mahi̍ṣīm | i̱ṣi̱rām |
ā | a̱sya̱ | śra̱va̱syā̱t | ratha̍ḥ | ā | ca̱ | gho̱ṣā̱t | pu̱ru | sa̱hasrā̍ | pari̍ | va̱rta̱yā̱te̱ ||5.37.3||

5.37.4a na sa rājā̍ vyathate̱ yasmi̱nnindra̍stī̱vraṁ soma̱ṁ piba̍ti̱ gosa̍khāyam |
5.37.4c ā sa̍tva̱nairaja̍ti̱ hanti̍ vṛ̱traṁ kṣeti̍ kṣi̱tīḥ su̱bhago̱ nāma̱ puṣya̍n ||

na | saḥ | rājā̍ | vya̱tha̱te̱ | yasmi̍n | indra̍ḥ | tī̱vram | soma̍m | piba̍ti | go-sa̍khāyam |
ā | sa̱tva̱naiḥ | aja̍ti | hanti̍ | vṛ̱tram | kṣeti̍ | kṣi̱tīḥ | su̱-bhaga̍ḥ | nāma̍ | puṣya̍n ||5.37.4||

5.37.5a puṣyā̱tkṣeme̍ a̱bhi yoge̍ bhavātyu̱bhe vṛtau̍ saṁya̱tī saṁ ja̍yāti |
5.37.5c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vāti̱ ya indrā̍ya su̱taso̍mo̱ dadā̍śat ||

puṣyā̍t | kṣeme̍ | a̱bhi | yoge̍ | bha̱vā̱ti̱ | u̱bhe iti̍ | vṛtau̍ | sa̱ṁya̱tī iti̍ sa̱m-ya̱tī | sam | ja̱yā̱ti̱ |
pri̱yaḥ | sūrye̍ | pri̱yaḥ | a̱gnā | bha̱vā̱ti̱ | yaḥ | indrā̍ya | su̱ta-so̍maḥ | dadā̍śat ||5.37.5||


5.38.1a u̱roṣṭa̍ indra̱ rādha̍so vi̱bhvī rā̱tiḥ śa̍takrato |
5.38.1c adhā̍ no viśvacarṣaṇe dyu̱mnā su̍kṣatra maṁhaya ||

u̱roḥ | te̱ | i̱ndra̱ | rādha̍saḥ | vi̱-bhvī | rā̱tiḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
adha̍ | na̱ḥ | vi̱śva̱-ca̱rṣa̱ṇe̱ | dyu̱mnā | su̱-kṣa̱tra̱ | ma̱ṁha̱ya̱ ||5.38.1||

5.38.2a yadī̍mindra śra̱vāyya̱miṣa̍ṁ śaviṣṭha dadhi̱ṣe |
5.38.2c pa̱pra̱the dī̍rgha̱śrutta̍ma̱ṁ hira̍ṇyavarṇa du̱ṣṭara̍m ||

yat | ī̱m | i̱ndra̱ | śra̱vāyya̍m | iṣa̍m | śa̱vi̱ṣṭha̱ | da̱dhi̱ṣe |
pa̱pra̱the | dī̱rgha̱śrut-ta̍mam | hira̍ṇya-varṇa | du̱stara̍m ||5.38.2||

5.38.3a śuṣmā̍so̱ ye te̍ adrivo me̱hanā̍ keta̱sāpa̍ḥ |
5.38.3c u̱bhā de̱vāva̱bhiṣṭa̍ye di̱vaśca̱ gmaśca̍ rājathaḥ ||

śuṣmā̍saḥ | ye | te̱ | a̱dri̱-va̱ḥ | me̱hanā̍ | ke̱ta̱-sāpa̍ḥ |
u̱bhā | de̱vau | a̱bhiṣṭa̍ye | di̱vaḥ | ca̱ | gmaḥ | ca̱ | rā̱ja̱tha̱ḥ ||5.38.3||

5.38.4a u̱to no̍ a̱sya kasya̍ ci̱ddakṣa̍sya̱ tava̍ vṛtrahan |
5.38.4c a̱smabhya̍ṁ nṛ̱mṇamā bha̍rā̱smabhya̍ṁ nṛmaṇasyase ||

u̱to iti̍ | na̱ḥ | a̱sya | kasya̍ | ci̱t | dakṣa̍sya | tava̍ | vṛ̱tra̱-ha̱n |
a̱smabhya̍m | nṛ̱mṇam | ā | bha̱ra̱ | a̱smabhya̍m | nṛ̱-ma̱na̱sya̱se̱ ||5.38.4||

5.38.5a nū ta̍ ā̱bhira̱bhiṣṭi̍bhi̱stava̱ śarma̍ñchatakrato |
5.38.5c indra̱ syāma̍ sugo̱pāḥ śūra̱ syāma̍ sugo̱pāḥ ||

nu | te̱ | ā̱bhiḥ | a̱bhiṣṭi̍-bhiḥ | tava̍ | śarma̍n | śa̱ta̱kra̱to̱ iti̍ śata-krato |
indra̍ | syāma̍ | su̱-go̱pāḥ | śūra̍ | syāma̍ | su̱-go̱pāḥ ||5.38.5||


5.39.1a yadi̍ndra citra me̱hanāsti̱ tvādā̍tamadrivaḥ |
5.39.1c rādha̱stanno̍ vidadvasa ubhayāha̱styā bha̍ra ||

yat | i̱ndra̱ | ci̱tra̱ | me̱hanā̍ | asti̍ | tvā-dā̍tam | a̱dri̱-va̱ḥ |
rādha̍ḥ | tat | na̱ḥ | vi̱da̱dva̱so̱ iti̍ vidat-vaso | u̱bha̱yā̱ha̱sti | ā | bha̱ra̱ ||5.39.1||

5.39.2a yanmanya̍se̱ vare̍ṇya̱mindra̍ dyu̱kṣaṁ tadā bha̍ra |
5.39.2c vi̱dyāma̱ tasya̍ te va̱yamakū̍pārasya dā̱vane̍ ||

yat | manya̍se | vare̍ṇyam | indra̍ | dyu̱kṣam | tat | ā | bha̱ra̱ |
vi̱dyāma̍ | tasya̍ | te̱ | va̱yam | akū̍pārasya | dā̱vane̍ ||5.39.2||

5.39.3a yatte̍ di̱tsu pra̱rādhya̱ṁ mano̱ asti̍ śru̱taṁ bṛ̱hat |
5.39.3c tena̍ dṛ̱ḻhā ci̍dadriva̱ ā vāja̍ṁ darṣi sā̱taye̍ ||

yat | te̱ | di̱tsu | pra̱-rādhya̍m | mana̍ḥ | asti̍ | śru̱tam | bṛ̱hat |
tena̍ | dṛ̱ḻhā | ci̱t | a̱dri̱-va̱ḥ | ā | vāja̍m | da̱rṣi̱ | sā̱taye̍ ||5.39.3||

5.39.4a maṁhi̍ṣṭhaṁ vo ma̱ghonā̱ṁ rājā̍naṁ carṣaṇī̱nām |
5.39.4c indra̱mupa̱ praśa̍staye pū̱rvībhi̍rjujuṣe̱ gira̍ḥ ||

maṁhi̍ṣṭham | va̱ḥ | ma̱ghonā̍m | rājā̍nam | ca̱rṣa̱ṇī̱nām |
indra̍m | upa̍ | pra-śa̍staye | pū̱rvībhi̍ḥ | ju̱ju̱ṣe̱ | gira̍ḥ ||5.39.4||

5.39.5a asmā̱ itkāvya̱ṁ vaca̍ u̱kthamindrā̍ya̱ śaṁsya̍m |
5.39.5c tasmā̍ u̱ brahma̍vāhase̱ giro̍ vardha̱ntyatra̍yo̱ gira̍ḥ śumbha̱ntyatra̍yaḥ ||

asmai̍ | it | kāvya̍m | vaca̍ḥ | u̱ktham | indrā̍ya | śaṁsya̍m |
tasmai̍ | ū̱m̐ iti̍ | brahma̍-vāhase | gira̍ḥ | va̱rdha̱nti̱ | atra̍yaḥ | gira̍ḥ | śu̱mbha̱nti̱ | atra̍yaḥ ||5.39.5||


5.40.1a ā yā̱hyadri̍bhiḥ su̱taṁ soma̍ṁ somapate piba |
5.40.1c vṛṣa̍nnindra̱ vṛṣa̍bhirvṛtrahantama ||

ā | yā̱hi̱ | adri̍-bhiḥ | su̱tam | soma̍m | so̱ma̱-pa̱te̱ | pi̱ba̱ |
vṛṣa̍n | i̱ndra̱ | vṛṣa̍-bhiḥ | vṛ̱tra̱ha̱n-ta̱ma̱ ||5.40.1||

5.40.2a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
5.40.2c vṛṣa̍nnindra̱ vṛṣa̍bhirvṛtrahantama ||

vṛṣā̍ | grāvā̍ | vṛṣā̍ | mada̍ḥ | vṛṣā̍ | soma̍ḥ | a̱yam | su̱taḥ |
vṛṣa̍n | i̱ndra̱ | vṛṣa̍-bhiḥ | vṛ̱tra̱ha̱n-ta̱ma̱ ||5.40.2||

5.40.3a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñci̱trābhi̍rū̱tibhi̍ḥ |
5.40.3c vṛṣa̍nnindra̱ vṛṣa̍bhirvṛtrahantama ||

vṛṣā̍ | tvā̱ | vṛṣa̍ṇam | hu̱ve̱ | vajri̍n | ci̱trābhi̍ḥ | ū̱ti-bhi̍ḥ |
vṛṣa̍n | i̱ndra̱ | vṛṣa̍-bhiḥ | vṛ̱tra̱ha̱n-ta̱ma̱ ||5.40.3||

5.40.4a ṛ̱jī̱ṣī va̱jrī vṛ̍ṣa̱bhastu̍rā̱ṣāṭ chu̱ṣmī rājā̍ vṛtra̱hā so̍ma̱pāvā̍ |
5.40.4c yu̱ktvā hari̍bhyā̱mupa̍ yāsada̱rvāṅmādhya̍ṁdine̱ sava̍ne matsa̱dindra̍ḥ ||

ṛ̱jī̱ṣī | va̱jrī | vṛ̱ṣa̱bhaḥ | tu̱rā̱ṣāṭ | śu̱ṣmī | rājā̍ | vṛ̱tra̱-hā | so̱ma̱-pāvā̍ |
yu̱ktvā | hari̍-bhyām | upa̍ | yā̱sa̱t | a̱rvāṅ | mādhya̍ndine | sava̍ne | ma̱tsa̱t | indra̍ḥ ||5.40.4||

5.40.5a yattvā̍ sūrya̱ sva̍rbhānu̱stama̱sāvi̍dhyadāsu̱raḥ |
5.40.5c akṣe̍travi̱dyathā̍ mu̱gdho bhuva̍nānyadīdhayuḥ ||

yat | tvā̱ | sū̱rya̱ | sva̍ḥ-bhānuḥ | tama̍sā | avi̍dhyat | ā̱su̱raḥ |
akṣe̍tra-vit | yathā̍ | mu̱gdhaḥ | bhuva̍nāni | a̱dī̱dha̱yu̱ḥ ||5.40.5||

5.40.6a sva̍rbhāno̱radha̱ yadi̍ndra mā̱yā a̱vo di̱vo varta̍mānā a̱vāha̍n |
5.40.6c gū̱ḻhaṁ sūrya̱ṁ tama̱sāpa̍vratena tu̱rīye̍ṇa̱ brahma̍ṇāvinda̱datri̍ḥ ||

sva̍ḥ-bhānoḥ | adha̍ | yat | i̱ndra̱ | mā̱yāḥ | a̱vaḥ | di̱vaḥ | varta̍mānāḥ | a̱va̱-aha̍n |
gū̱ḻham | sūrya̍m | tama̍sā | apa̍-vratena | tu̱rīye̍ṇa | brahma̍ṇā | a̱vi̱nda̱t | atri̍ḥ ||5.40.6||

5.40.7a mā māmi̱maṁ tava̱ santa̍matra ira̱syā dru̱gdho bhi̱yasā̱ ni gā̍rīt |
5.40.7c tvaṁ mi̱tro a̍si sa̱tyarā̍dhā̱stau me̱hāva̍ta̱ṁ varu̍ṇaśca̱ rājā̍ ||

mā | mām | i̱mam | tava̍ | santa̍m | a̱tre̱ | i̱ra̱syā | dru̱gdhaḥ | bhi̱yasā̍ | ni | gā̱rī̱t |
tvam | mi̱traḥ | a̱si̱ | sa̱tya-rā̍dhāḥ | tau | mā̱ | i̱ha | a̱va̱ta̱m | varu̍ṇaḥ | ca̱ | rājā̍ ||5.40.7||

5.40.8a grāvṇo̍ bra̱hmā yu̍yujā̱naḥ sa̍pa̱ryankī̱riṇā̍ de̱vānnama̍sopa̱śikṣa̍n |
5.40.8c atri̱ḥ sūrya̍sya di̱vi cakṣu̱rādhā̱tsva̍rbhāno̱rapa̍ mā̱yā a̍ghukṣat ||

grāvṇa̍ḥ | bra̱hmā | yu̱yu̱jā̱naḥ | sa̱pa̱ryan | kī̱riṇā̍ | de̱vān | nama̍sā | u̱pa̱-śikṣa̍n |
atri̍ḥ | sūrya̍sya | di̱vi | cakṣu̍ḥ | ā | a̱dhā̱t | sva̍ḥ-bhānoḥ | apa̍ | mā̱yāḥ | a̱ghu̱kṣa̱t ||5.40.8||

5.40.9a yaṁ vai sūrya̱ṁ sva̍rbhānu̱stama̱sāvi̍dhyadāsu̱raḥ |
5.40.9c atra̍ya̱stamanva̍vindanna̱hya1̱̍nye aśa̍knuvan ||

yam | vai | sūrya̍m | sva̍ḥ-bhānuḥ | tama̍sā | avi̍dhyat | ā̱su̱raḥ |
atra̍yaḥ | tam | anu̍ | a̱vi̱nda̱n | na̱hi | a̱nye | aśa̍knuvan ||5.40.9||


5.41.1a ko nu vā̍ṁ mitrāvaruṇāvṛtā̱yandi̱vo vā̍ ma̱haḥ pārthi̍vasya vā̱ de |
5.41.1c ṛ̱tasya̍ vā̱ sada̍si̱ trāsī̍thāṁ no yajñāya̱te vā̍ paśu̱ṣo na vājā̍n ||

kaḥ | nu | vā̱m | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta̱-yan | di̱vaḥ | vā̱ | ma̱haḥ | pārthi̍vasya | vā̱ | de |
ṛ̱tasya̍ | vā̱ | sada̍si | trāsī̍thām | na̱ḥ | ya̱jña̱-ya̱te | vā̱ | pa̱śu̱-saḥ | na | vājā̍n ||5.41.1||

5.41.2a te no̍ mi̱tro varu̍ṇo arya̱māyurindra̍ ṛbhu̱kṣā ma̱ruto̍ juṣanta |
5.41.2c namo̍bhirvā̱ ye dadha̍te suvṛ̱ktiṁ stoma̍ṁ ru̱drāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ||

te | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | a̱rya̱mā | ā̱yuḥ | indra̍ḥ | ṛ̱bhu̱kṣāḥ | ma̱ruta̍ḥ | ju̱ṣa̱nta̱ |
nama̍ḥ-bhiḥ | vā̱ | ye | dadha̍te | su̱-vṛ̱ktim | stoma̍m | ru̱drāya̍ | mī̱ḻhuṣe̍ | sa̱-joṣā̍ḥ ||5.41.2||

5.41.3a ā vā̱ṁ yeṣṭhā̍śvinā hu̱vadhyai̱ vāta̍sya̱ patma̱nrathya̍sya pu̱ṣṭau |
5.41.3c u̱ta vā̍ di̱vo asu̍rāya̱ manma̱ prāndhā̍ṁsīva̱ yajya̍ve bharadhvam ||

ā | vā̱m | yeṣṭhā̍ | a̱śvi̱nā̱ | hu̱vadhyai̍ | vāta̍sya | patma̍n | rathya̍sya | pu̱ṣṭau |
u̱ta | vā̱ | di̱vaḥ | asu̍rāya | manma̍ | pra | andhā̍ṁsi-iva | yajya̍ve | bha̱ra̱dhva̱m ||5.41.3||

5.41.4a pra sa̱kṣaṇo̍ di̱vyaḥ kaṇva̍hotā tri̱to di̱vaḥ sa̱joṣā̱ vāto̍ a̱gniḥ |
5.41.4c pū̱ṣā bhaga̍ḥ prabhṛ̱the vi̱śvabho̍jā ā̱jiṁ na ja̍gmurā̱śva̍śvatamāḥ ||

pra | sa̱kṣaṇa̍ḥ | di̱vyaḥ | kaṇva̍-hotā | tri̱taḥ | di̱vaḥ | sa̱-joṣā̍ḥ | vāta̍ḥ | a̱gniḥ |
pū̱ṣā | bhaga̍ḥ | pra̱-bhṛ̱the | vi̱śva-bho̍jāḥ | ā̱jim | na | ja̱gmu̱ḥ | ā̱śva̍śva-tamāḥ ||5.41.4||

5.41.5a pra vo̍ ra̱yiṁ yu̱ktāśva̍ṁ bharadhvaṁ rā̱ya eṣe'va̍se dadhīta̱ dhīḥ |
5.41.5c su̱śeva̱ evai̍rauśi̱jasya̱ hotā̱ ye va̱ evā̍ marutastu̱rāṇā̍m ||

pra | va̱ḥ | ra̱yim | yu̱kta-a̍śvam | bha̱ra̱dhva̱m | rā̱yaḥ | eṣe̍ | ava̍se | da̱dhī̱ta̱ | dhīḥ |
su̱-śeva̍ḥ | evai̍ḥ | au̱śi̱jasya̍ | hotā̍ | ye | va̱ḥ | evā̍ḥ | ma̱ru̱ta̱ḥ | tu̱rāṇā̍m ||5.41.5||

5.41.6a pra vo̍ vā̱yuṁ ra̍tha̱yuja̍ṁ kṛṇudhva̱ṁ pra de̱vaṁ vipra̍ṁ pani̱tāra̍ma̱rkaiḥ |
5.41.6c i̱ṣu̱dhyava̍ ṛta̱sāpa̱ḥ pura̍ṁdhī̱rvasvī̍rno̱ atra̱ patnī̱rā dhi̱ye dhu̍ḥ ||

pra | va̱ḥ | vā̱yum | ra̱tha̱-yuja̍m | kṛ̱ṇu̱dhva̱m | pra | de̱vam | vipra̍m | pa̱ni̱tāra̍m | a̱rkaiḥ |
i̱ṣu̱dhyava̍ḥ | ṛ̱ta̱-sāpa̍ḥ | pura̍m-dhīḥ | vasvī̍ḥ | na̱ḥ | atra̍ | patnī̍ḥ | ā | dhi̱ye | dhu̱riti̍ dhuḥ ||5.41.6||

5.41.7a upa̍ va̱ eṣe̱ vandye̍bhiḥ śū̱ṣaiḥ pra ya̱hvī di̱vaści̱taya̍dbhira̱rkaiḥ |
5.41.7c u̱ṣāsā̱naktā̍ vi̱duṣī̍va̱ viśva̱mā hā̍ vahato̱ martyā̍ya ya̱jñam ||

upa̍ | va̱ḥ | eṣe̍ | vandye̍bhiḥ | śū̱ṣaiḥ | pra | ya̱hvī iti̍ | di̱vaḥ | ci̱taya̍t-bhiḥ | a̱rkaiḥ |
u̱ṣasā̱naktā̍ | vi̱duṣī̍ i̱veti̍ vi̱duṣī̍-iva | viśva̍m | ā | ha̱ | va̱ha̱ta̱ḥ | martyā̍ya | ya̱jñam ||5.41.7||

5.41.8a a̱bhi vo̍ arce po̱ṣyāva̍to̱ nṝnvāsto̱ṣpati̱ṁ tvaṣṭā̍ra̱ṁ rarā̍ṇaḥ |
5.41.8c dhanyā̍ sa̱joṣā̍ dhi̱ṣaṇā̱ namo̍bhi̱rvana̱spatī̱m̐roṣa̍dhī rā̱ya eṣe̍ ||

a̱bhi | va̱ḥ | a̱rce̱ | po̱ṣyā-va̍taḥ | nṝn | vāsto̍ḥ | pati̍m | tvaṣṭā̍ram | rarā̍ṇaḥ |
dhanyā̍ | sa̱-joṣā̍ḥ | dhi̱ṣaṇā̍ | nama̍ḥ-bhiḥ | vana̱spatī̍n | oṣa̍dhīḥ | rā̱yaḥ | eṣe̍ ||5.41.8||

5.41.9a tu̱je na̱stane̱ parva̍tāḥ santu̱ svaita̍vo̱ ye vasa̍vo̱ na vī̱rāḥ |
5.41.9c pa̱ni̱ta ā̱ptyo ya̍ja̱taḥ sadā̍ no̱ vardhā̍nna̱ḥ śaṁsa̱ṁ naryo̍ a̱bhiṣṭau̍ ||

tu̱je | na̱ḥ | tane̍ | parva̍tāḥ | sa̱ntu̱ | sva-e̍tavaḥ | ye | vasa̍vaḥ | na | vī̱rāḥ |
pa̱ni̱taḥ | ā̱ptyaḥ | ya̱ja̱taḥ | sadā̍ | na̱ḥ | vardhā̍t | na̱ḥ | śaṁsa̍m | narya̍ḥ | a̱bhiṣṭau̍ ||5.41.9||

5.41.10a vṛṣṇo̍ astoṣi bhū̱myasya̱ garbha̍ṁ tri̱to napā̍tama̱pāṁ su̍vṛ̱kti |
5.41.10c gṛ̱ṇī̱te a̱gnire̱tarī̱ na śū̱ṣaiḥ śo̱ciṣke̍śo̱ ni ri̍ṇāti̱ vanā̍ ||

vṛṣṇa̍ḥ | a̱sto̱ṣi̱ | bhū̱myasya̍ | garbha̍m | tri̱taḥ | napā̍tam | a̱pām | su̱-vṛ̱kti |
gṛ̱ṇī̱te | a̱gniḥ | e̱tari̍ | na | śū̱ṣaiḥ | śo̱ciḥ-ke̍śaḥ | ni | ri̱ṇā̱ti̱ | vanā̍ ||5.41.10||

5.41.11a ka̱thā ma̱he ru̱driyā̍ya bravāma̱ kadrā̱ye ci̍ki̱tuṣe̱ bhagā̍ya |
5.41.11c āpa̱ oṣa̍dhīru̱ta no̍'vantu̱ dyaurvanā̍ gi̱rayo̍ vṛ̱kṣake̍śāḥ ||

ka̱thā | ma̱he | ru̱driyā̍ya | bra̱vā̱ma̱ | kat | rā̱ye | ci̱ki̱tuṣe̍ | bhagā̍ya |
āpa̍ḥ | oṣa̍dhīḥ | u̱ta | na̱ḥ | a̱va̱ntu̱ | dyauḥ | vanā̍ | gi̱raya̍ḥ | vṛ̱kṣa-ke̍śāḥ ||5.41.11||

5.41.12a śṛ̱ṇotu̍ na ū̱rjāṁ pati̱rgira̱ḥ sa nabha̱starī̍yām̐ iṣi̱raḥ pari̍jmā |
5.41.12c śṛ̱ṇvantvāpa̱ḥ puro̱ na śu̱bhrāḥ pari̱ sruco̍ babṛhā̱ṇasyādre̍ḥ ||

śṛ̱ṇotu̍ | na̱ḥ | ū̱rjām | pati̍ḥ | gira̍ḥ | saḥ | nabha̍ḥ | tarī̍yān | i̱ṣi̱raḥ | pari̍-jmā |
śṛ̱ṇvantu̍ | āpa̍ḥ | pura̍ḥ | na | śu̱bhrāḥ | pari̍ | sruca̍ḥ | ba̱bṛ̱hā̱ṇasya̍ | adre̍ḥ ||5.41.12||

5.41.13a vi̱dā ci̱nnu ma̍hānto̱ ye va̱ evā̱ bravā̍ma dasmā̱ vārya̱ṁ dadhā̍nāḥ |
5.41.13c vaya̍śca̱na su̱bhva1̱̍ āva̍ yanti kṣu̱bhā marta̱manu̍yataṁ vadha̱snaiḥ ||

vi̱da | ci̱t | nu | ma̱hā̱nta̱ḥ | ye | va̱ḥ | evā̍ḥ | bravā̍ma | da̱smā̱ḥ | vārya̍m | dadhā̍nāḥ |
vaya̍ḥ | ca̱na | su̱-bhva̍ḥ | ā | ava̍ | ya̱nti̱ | kṣu̱bhā | marta̍m | anu̍-yatam | va̱dha̱-snaiḥ ||5.41.13||

5.41.14a ā daivyā̍ni̱ pārthi̍vāni̱ janmā̱paścācchā̱ suma̍khāya vocam |
5.41.14c vardha̍ntā̱ṁ dyāvo̱ gira̍śca̱ndrāgrā̍ u̱dā va̍rdhantāma̱bhiṣā̍tā̱ arṇā̍ḥ ||

ā | daivyā̍ni | pārthi̍vāni | janma̍ | a̱paḥ | ca̱ | accha̍ | su-ma̍khāya | vo̱ca̱m |
vardha̍ntām | dyāva̍ḥ | gira̍ḥ | ca̱ndra-a̍grāḥ | u̱dā | va̱rdha̱ntā̱m | a̱bhi-sā̍tāḥ | arṇā̍ḥ ||5.41.14||

5.41.15a pa̱depa̍de me jari̱mā ni dhā̍yi̱ varū̍trī vā śa̱krā yā pā̱yubhi̍śca |
5.41.15c siṣa̍ktu mā̱tā ma̱hī ra̱sā na̱ḥ smatsū̱ribhi̍rṛju̱hasta̍ ṛju̱vani̍ḥ ||

pa̱de-pa̍de | me̱ | ja̱ri̱mā | ni | dhā̱yi̱ | varū̍trī | vā̱ | śa̱krā | yā | pā̱yu-bhi̍ḥ | ca̱ |
sisa̍ktu | mā̱tā | ma̱hī | ra̱sā | na̱ḥ | smat | sū̱ri-bhi̍ḥ | ṛ̱ju̱-hastā̍ | ṛ̱ju̱-vani̍ḥ ||5.41.15||

5.41.16a ka̱thā dā̍śema̱ nama̍sā su̱dānū̍neva̱yā ma̱ruto̱ accho̍ktau̱ praśra̍vaso ma̱ruto̱ accho̍ktau |
5.41.16c mā no'hi̍rbu̱dhnyo̍ ri̱ṣe dhā̍da̱smāka̍ṁ bhūdupamāti̱vani̍ḥ ||

ka̱thā | dā̱śe̱ma̱ | nama̍sā | su̱-dānū̍n | e̱va̱-yā | ma̱ruta̍ḥ | accha̍-uktau | pra-śra̍vasaḥ | ma̱ruta̍ḥ | accha̍-uktau |
mā | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | ri̱ṣe | dhā̱t | a̱smāka̍m | bhū̱t | u̱pa̱mā̱ti̱-vani̍ḥ ||5.41.16||

5.41.17a iti̍ ci̱nnu pra̱jāyai̍ paśu̱matyai̱ devā̍so̱ vana̍te̱ martyo̍ va̱ ā de̍vāso vanate̱ martyo̍ vaḥ |
5.41.17c atrā̍ śi̱vāṁ ta̱nvo̍ dhā̱sima̱syā ja̱rāṁ ci̍nme̱ nirṛ̍tirjagrasīta ||

iti̍ | ci̱t | nu | pra̱-jāyai̍ | pa̱śu̱-matyai̍ | devā̍saḥ | vana̍te | martya̍ḥ | va̱ḥ | ā | de̱vā̱sa̱ḥ | va̱na̱te̱ | martya̍ḥ | va̱ḥ |
atra̍ | śi̱vām | ta̱nva̍ḥ | dhā̱sim | a̱syāḥ | ja̱rām | ci̱t | me̱ | niḥ-ṛ̍tiḥ | ja̱gra̱sī̱ta̱ ||5.41.17||

5.41.18a tāṁ vo̍ devāḥ suma̱timū̱rjaya̍ntī̱miṣa̍maśyāma vasava̱ḥ śasā̱ goḥ |
5.41.18c sā na̍ḥ su̱dānu̍rmṛ̱ḻaya̍ntī de̱vī prati̱ drava̍ntī suvi̱tāya̍ gamyāḥ ||

tām | va̱ḥ | de̱vā̱ḥ | su̱-ma̱tim | ū̱rjaya̍ntīm | iṣa̍m | a̱śyā̱ma̱ | va̱sa̱va̱ḥ | śasā̍ | goḥ |
sā | na̱ḥ | su̱-dānu̍ḥ | mṛ̱ḻaya̍ntī | de̱vī | prati̍ | drava̍ntī | su̱vi̱tāya̍ | ga̱myā̱ḥ ||5.41.18||

5.41.19a a̱bhi na̱ iḻā̍ yū̱thasya̍ mā̱tā smanna̱dībhi̍ru̱rvaśī̍ vā gṛṇātu |
5.41.19c u̱rvaśī̍ vā bṛhaddi̱vā gṛ̍ṇā̱nābhyū̍rṇvā̱nā pra̍bhṛ̱thasyā̱yoḥ ||

a̱bhi | na̱ḥ | iḻā̍ | yū̱thasya̍ | mā̱tā | smat | na̱dībhi̍ḥ | u̱rvaśī̍ | vā̱ | gṛ̱ṇā̱tu̱ |
u̱rvaśī̍ | vā̱ | bṛ̱ha̱t-di̱vā | gṛ̱ṇā̱nā | a̱bhi̱-ū̱rṇvā̱nā | pra̱-bhṛ̱thasya̍ | ā̱yoḥ ||5.41.19||

5.41.20a siṣa̍ktu na ūrja̱vya̍sya pu̱ṣṭeḥ ||

sisa̍ktu | na̱ḥ | ū̱rja̱vya̍sya | pu̱ṣṭeḥ ||5.41.20||


5.42.1a pra śaṁta̍mā̱ varu̍ṇa̱ṁ dīdhi̍tī̱ gīrmi̱traṁ bhaga̱madi̍tiṁ nū̱nama̍śyāḥ |
5.42.1c pṛṣa̍dyoni̱ḥ pañca̍hotā śṛṇo̱tvatū̍rtapanthā̱ asu̍ro mayo̱bhuḥ ||

pra | śam-ta̍mā | varu̍ṇam | dīdhi̍tī | gīḥ | mi̱tram | bhaga̍m | adi̍tim | nū̱nam | a̱śyā̱ḥ |
pṛṣa̍t-yoniḥ | pañca̍-hotā | śṛ̱ṇo̱tu̱ | atū̍rta-panthāḥ | asu̍raḥ | ma̱ya̱ḥ-bhuḥ ||5.42.1||

5.42.2a prati̍ me̱ stoma̱madi̍tirjagṛbhyātsū̱nuṁ na mā̱tā hṛdya̍ṁ su̱śeva̍m |
5.42.2c brahma̍ pri̱yaṁ de̱vahi̍ta̱ṁ yadastya̱haṁ mi̱tre varu̍ṇe̱ yanma̍yo̱bhu ||

prati̍ | me̱ | stoma̍m | adi̍tiḥ | ja̱gṛ̱bhyā̱t | sū̱num | na | mā̱tā | hṛdya̍m | su̱-śeva̍m |
brahma̍ | pri̱yam | de̱va-hi̍tam | yat | asti̍ | a̱ham | mi̱tre | varu̍ṇe | yat | ma̱ya̱ḥ-bhuḥ ||5.42.2||

5.42.3a udī̍raya ka̱vita̍maṁ kavī̱nāmu̱nattai̍nama̱bhi madhvā̍ ghṛ̱tena̍ |
5.42.3c sa no̱ vasū̍ni̱ praya̍tā hi̱tāni̍ ca̱ndrāṇi̍ de̱vaḥ sa̍vi̱tā su̍vāti ||

ut | ī̱ra̱ya̱ | ka̱vi-ta̍mam | ka̱vī̱nām | u̱natta̍ | e̱na̱m | a̱bhi | madhvā̍ | ghṛ̱tena̍ |
saḥ | na̱ḥ | vasū̍ni | pra-ya̍tā | hi̱tāni̍ | ca̱ndrāṇi̍ | de̱vaḥ | sa̱vi̱tā | su̱vā̱ti̱ ||5.42.3||

5.42.4a sami̍ndra ṇo̱ mana̍sā neṣi̱ gobhi̱ḥ saṁ sū̱ribhi̍rhariva̱ḥ saṁ sva̱sti |
5.42.4c saṁ brahma̍ṇā de̱vahi̍ta̱ṁ yadasti̱ saṁ de̱vānā̍ṁ suma̱tyā ya̱jñiyā̍nām ||

sam | i̱ndra̱ | na̱ḥ | mana̍sā | ne̱ṣi̱ | gobhi̍ḥ | sam | sū̱ri-bhi̍ḥ | ha̱ri̱-va̱ḥ | sam | sva̱sti |
sam | brahma̍ṇā | de̱va-hi̍tam | yat | asti̍ | sam | de̱vānā̍m | su̱-ma̱tyā | ya̱jñiyā̍nām ||5.42.4||

5.42.5a de̱vo bhaga̍ḥ savi̱tā rā̱yo aṁśa̱ indro̍ vṛ̱trasya̍ sa̱ṁjito̱ dhanā̍nām |
5.42.5c ṛ̱bhu̱kṣā vāja̍ u̱ta vā̱ pura̍ṁdhi̱rava̍ntu no a̱mṛtā̍sastu̱rāsa̍ḥ ||

de̱vaḥ | bhaga̍ḥ | sa̱vi̱tā | rā̱yaḥ | aṁśa̍ḥ | indra̍ḥ | vṛ̱trasya̍ | sa̱m-jita̍ḥ | dhanā̍nām |
ṛ̱bhu̱kṣāḥ | vāja̍ḥ | u̱ta | vā̱ | pura̍m-dhiḥ | ava̍ntu | na̱ḥ | a̱mṛtā̍saḥ | tu̱rāsa̍ḥ ||5.42.5||

5.42.6a ma̱rutva̍to̱ apra̍tītasya ji̱ṣṇorajū̍ryata̱ḥ pra bra̍vāmā kṛ̱tāni̍ |
5.42.6c na te̱ pūrve̍ maghava̱nnāpa̍rāso̱ na vī̱ryaṁ1̱̍ nūta̍na̱ḥ kaśca̱nāpa̍ ||

ma̱rutva̍taḥ | apra̍ti-itasya | ji̱ṣṇoḥ | ajū̍ryataḥ | pra | bra̱vā̱ma̱ | kṛ̱tāni̍ |
na | te̱ | pūrve̍ | ma̱gha̱-va̱n | na | apa̍rāsaḥ | na | vī̱rya̍m | nūta̍naḥ | kaḥ | ca̱na | ā̱pa̱ ||5.42.6||

5.42.7a upa̍ stuhi pratha̱maṁ ra̍tna̱dheya̱ṁ bṛha̱spati̍ṁ sani̱tāra̱ṁ dhanā̍nām |
5.42.7c yaḥ śaṁsa̍te stuva̱te śaṁbha̍viṣṭhaḥ purū̱vasu̍rā̱gama̱jjohu̍vānam ||

upa̍ | stu̱hi̱ | pra̱tha̱mam | ra̱tna̱-dheya̍m | bṛha̱spati̍m | sa̱ni̱tāra̍m | dhanā̍nām |
yaḥ | śaṁsa̍te | stu̱va̱te | śam-bha̍viṣṭhaḥ | pu̱ru̱-vasu̍ḥ | ā̱-gama̍t | johu̍vānam ||5.42.7||

5.42.8a tavo̱tibhi̱ḥ saca̍mānā̱ ari̍ṣṭā̱ bṛha̍spate ma̱ghavā̍naḥ su̱vīrā̍ḥ |
5.42.8c ye a̍śva̱dā u̱ta vā̱ santi̍ go̱dā ye va̍stra̱dāḥ su̱bhagā̱steṣu̱ rāya̍ḥ ||

tava̍ | ū̱ti-bhi̍ḥ | saca̍mānāḥ | ari̍ṣṭāḥ | bṛha̍spate | ma̱gha-vā̍naḥ | su̱-vīrā̍ḥ |
ye | a̱śva̱-dāḥ | u̱ta | vā̱ | santi̍ | go̱-dāḥ | ye | va̱stra̱-dāḥ | su̱-bhagā̍ḥ | teṣu̍ | rāya̍ḥ ||5.42.8||

5.42.9a vi̱sa̱rmāṇa̍ṁ kṛṇuhi vi̱ttame̍ṣā̱ṁ ye bhu̱ñjate̱ apṛ̍ṇanto na u̱kthaiḥ |
5.42.9c apa̍vratānprasa̱ve vā̍vṛdhā̱nānbra̍hma̱dviṣa̱ḥ sūryā̍dyāvayasva ||

vi̱-sa̱rmāṇa̍m | kṛ̱ṇu̱hi̱ | vi̱ttam | e̱ṣā̱m | ye | bhu̱ñjate̍ | apṛ̍ṇantaḥ | na̱ḥ | u̱kthaiḥ |
apa̍-vratān | pra̱-sa̱ve | va̱vṛ̱dhā̱nān | bra̱hma̱-dviṣa̍ḥ | sūryā̍t | ya̱va̱ya̱sva̱ ||5.42.9||

5.42.10a ya oha̍te ra̱kṣaso̍ de̱vavī̍tāvaca̱krebhi̱staṁ ma̍ruto̱ ni yā̍ta |
5.42.10c yo va̱ḥ śamī̍ṁ śaśamā̱nasya̱ nindā̍ttu̱cchyānkāmā̍nkarate siṣvidā̱naḥ ||

yaḥ | oha̍te | ra̱kṣasa̍ḥ | de̱va-vī̍tau | a̱ca̱krebhi̍ḥ | tam | ma̱ru̱ta̱ḥ | ni | yā̱ta̱ |
yaḥ | va̱ḥ | śamī̍m | śa̱śa̱mā̱nasya̍ | nindā̍t | tu̱cchyān | kāmā̍n | ka̱ra̱te̱ | si̱svi̱dā̱naḥ ||5.42.10||

5.42.11a tamu̍ ṣṭuhi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
5.42.11c yakṣvā̍ ma̱he sau̍mana̱sāya̍ ru̱draṁ namo̍bhirde̱vamasu̍raṁ duvasya ||

tam | ū̱m̐ iti̍ | stu̱hi̱ | yaḥ | su̱-i̱ṣuḥ | su̱-dhanvā̍ | yaḥ | viśva̍sya | kṣaya̍ti | bhe̱ṣa̱jasya̍ |
yakṣva̍ | ma̱he | sau̱ma̱na̱sāya̍ | ru̱dram | nama̍ḥ-bhiḥ | de̱vam | asu̍ram | du̱va̱sya̱ ||5.42.11||

5.42.12a damū̍naso a̱paso̱ ye su̱hastā̱ vṛṣṇa̱ḥ patnī̍rna̱dyo̍ vibhvata̱ṣṭāḥ |
5.42.12c sara̍svatī bṛhaddi̱vota rā̱kā da̍śa̱syantī̍rvarivasyantu śu̱bhrāḥ ||

damū̍nasaḥ | a̱pasa̍ḥ | ye | su̱-hastā̍ḥ | vṛṣṇa̍ḥ | patnī̍ḥ | na̱dya̍ḥ | vi̱bhva̱-ta̱ṣṭāḥ |
sara̍svatī | bṛ̱ha̱t-di̱vā | u̱ta | rā̱kā | da̱śa̱syantī̍ḥ | va̱ri̱va̱sya̱ntu̱ | śu̱bhrāḥ ||5.42.12||

5.42.13a pra sū ma̱he su̍śara̱ṇāya̍ me̱dhāṁ gira̍ṁ bhare̱ navya̍sī̱ṁ jāya̍mānām |
5.42.13c ya ā̍ha̱nā du̍hi̱turva̱kṣaṇā̍su rū̱pā mi̍nā̱no akṛ̍ṇodi̱daṁ na̍ḥ ||

pra | su | ma̱he | su̱-śa̱ra̱ṇāya̍ | me̱dhām | gira̍m | bha̱re̱ | navya̍sīm | jāya̍mānām |
yaḥ | ā̱ha̱nāḥ | du̱hi̱tuḥ | va̱kṣaṇā̍su | rū̱pā | mi̱nā̱naḥ | akṛ̍ṇot | i̱dam | na̱ḥ ||5.42.13||

5.42.14a pra su̍ṣṭu̱tiḥ sta̱naya̍ntaṁ ru̱vanta̍mi̱ḻaspati̍ṁ jaritarnū̱nama̍śyāḥ |
5.42.14c yo a̍bdi̱mām̐ u̍dani̱mām̐ iya̍rti̱ pra vi̱dyutā̱ roda̍sī u̱kṣamā̍ṇaḥ ||

pra | su̱-stu̱tiḥ | sta̱naya̍ntam | ru̱vanta̍m | i̱ḻaḥ | pati̍m | ja̱ri̱ta̱ḥ | nū̱nam | a̱śyā̱ḥ |
yaḥ | a̱bdi̱-mān | u̱da̱ni̱-mān | iya̍rti | pra | vi̱-dyutā̍ | roda̍sī̱ iti̍ | u̱kṣamā̍ṇaḥ ||5.42.14||

5.42.15a e̱ṣa stomo̱ māru̍ta̱ṁ śardho̱ acchā̍ ru̱drasya̍ sū̱nūm̐ryu̍va̱nyūm̐ruda̍śyāḥ |
5.42.15c kāmo̍ rā̱ye ha̍vate mā sva̱styupa̍ stuhi̱ pṛṣa̍daśvām̐ a̱yāsa̍ḥ ||

e̱ṣaḥ | stoma̍ḥ | māru̍tam | śardha̍ḥ | accha̍ | ru̱drasya̍ | sū̱nūn | yu̱va̱nyūn | ut | a̱śyā̱ḥ |
kāma̍ḥ | rā̱ye | ha̱va̱te̱ | mā̱ | sva̱sti | upa̍ | stu̱hi̱ | pṛṣa̍t-aśvān | a̱yāsa̍ḥ ||5.42.15||

5.42.16a praiṣa stoma̍ḥ pṛthi̱vīma̱ntari̍kṣa̱ṁ vana̱spatī̱m̐roṣa̍dhī rā̱ye a̍śyāḥ |
5.42.16c de̱vode̍vaḥ su̱havo̍ bhūtu̱ mahya̱ṁ mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

pra | e̱ṣaḥ | stoma̍ḥ | pṛ̱thi̱vīm | a̱ntari̍kṣam | vana̱spatī̍n | oṣa̍dhīḥ | rā̱ye | a̱śyā̱ḥ |
de̱vaḥ-de̍vaḥ | su̱-hava̍ḥ | bhū̱tu̱ | mahya̍m | mā | na̱ḥ | mā̱tā | pṛ̱thi̱vī | du̱ḥ-ma̱tau | dhā̱t ||5.42.16||

5.42.17a u̱rau de̍vā anibā̱dhe syā̍ma ||

u̱rau | de̱vā̱ḥ | a̱ni̱-bā̱dhe | syā̱ma̱ ||5.42.17||

5.42.18a sama̱śvino̱rava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.42.18c ā no̍ ra̱yiṁ va̍hata̱mota vī̱rānā viśvā̍nyamṛtā̱ saubha̍gāni ||

sam | a̱śvino̍ḥ | ava̍sā | nūta̍nena | ma̱ya̱ḥ-bhuvā̍ | su̱-pranī̍tī | ga̱me̱ma̱ |
ā | na̱ḥ | ra̱yim | va̱ha̱ta̱m | ā | u̱ta | vī̱rān | ā | viśvā̍ni | a̱mṛ̱tā̱ | saubha̍gāni ||5.42.18||


5.43.1a ā dhe̱nava̱ḥ paya̍sā̱ tūrṇya̍rthā̱ ama̍rdhantī̱rupa̍ no yantu̱ madhvā̍ |
5.43.1c ma̱ho rā̱ye bṛ̍ha̱tīḥ sa̱pta vipro̍ mayo̱bhuvo̍ jari̱tā jo̍havīti ||

ā | dhe̱nava̍ḥ | paya̍sā | tūrṇi̍-arthāḥ | ama̍rdhantīḥ | upa̍ | na̱ḥ | ya̱ntu̱ | madhvā̍ |
ma̱haḥ | rā̱ye | bṛ̱ha̱tīḥ | sa̱pta | vipra̍ḥ | ma̱ya̱ḥ-bhuva̍ḥ | ja̱ri̱tā | jo̱ha̱vī̱ti̱ ||5.43.1||

5.43.2a ā su̍ṣṭu̱tī nama̍sā varta̱yadhyai̱ dyāvā̱ vājā̍ya pṛthi̱vī amṛ̍dhre |
5.43.2c pi̱tā mā̱tā madhu̍vacāḥ su̱hastā̱ bhare̍bhare no ya̱śasā̍vaviṣṭām ||

ā | su̱-stu̱tī | nama̍sā | va̱rta̱yadhyai̍ | dyāvā̍ | vājā̍ya | pṛ̱thi̱vī iti̍ | amṛ̍dhre̱ iti̍ |
pi̱tā | mā̱tā | madhu̍-vacāḥ | su̱-hastā̍ | bhare̍-bhare | na̱ḥ | ya̱śasau̍ | a̱vi̱ṣṭā̱m ||5.43.2||

5.43.3a adhva̍ryavaścakṛ̱vāṁso̱ madhū̍ni̱ pra vā̱yave̍ bharata̱ cāru̍ śu̱kram |
5.43.3c hote̍va naḥ pratha̱maḥ pā̍hya̱sya deva̱ madhvo̍ rari̱mā te̱ madā̍ya ||

adhva̍ryavaḥ | ca̱kṛ̱-vāṁsa̍ḥ | madhū̍ni | pra | vā̱yave̍ | bha̱ra̱ta̱ | cāru̍ | śu̱kram |
hotā̍-iva | na̱ḥ | pra̱tha̱maḥ | pā̱hi̱ | a̱sya | deva̍ | madhva̍ḥ | ra̱ri̱ma | te̱ | madā̍ya ||5.43.3||

5.43.4a daśa̱ kṣipo̍ yuñjate bā̱hū adri̱ṁ soma̍sya̱ yā śa̍mi̱tārā̍ su̱hastā̍ |
5.43.4c madhvo̱ rasa̍ṁ su̱gabha̍stirgiri̱ṣṭhāṁ cani̍ścadadduduhe śu̱krama̱ṁśuḥ ||

daśa̍ | kṣipa̍ḥ | yu̱ñja̱te̱ | bā̱hū iti̍ | adri̍m | soma̍sya | yā | śa̱mi̱tārā̍ | su̱-hastā̍ |
madhva̍ḥ | rasa̍m | su̱-gabha̍stiḥ | gi̱ri̱-sthām | cani̍ścadat | du̱du̱he̱ | śu̱kram | a̱ṁśuḥ ||5.43.4||

5.43.5a asā̍vi te jujuṣā̱ṇāya̱ soma̱ḥ kratve̱ dakṣā̍ya bṛha̱te madā̍ya |
5.43.5c harī̱ rathe̍ su̱dhurā̱ yoge̍ a̱rvāgindra̍ pri̱yā kṛ̍ṇuhi hū̱yamā̍naḥ ||

asā̍vi | te̱ | ju̱ju̱ṣā̱ṇāya̍ | soma̍ḥ | kratve̍ | dakṣā̍ya | bṛ̱ha̱te | madā̍ya |
harī̱ iti̍ | rathe̍ | su̱-dhurā̍ | yoge̍ | a̱rvāk | indra̍ | pri̱yā | kṛ̱ṇu̱hi̱ | hū̱yamā̍naḥ ||5.43.5||

5.43.6a ā no̍ ma̱hīma̱rama̍tiṁ sa̱joṣā̱ gnāṁ de̱vīṁ nama̍sā rā̱taha̍vyām |
5.43.6c madho̱rmadā̍ya bṛha̱tīmṛ̍ta̱jñāmāgne̍ vaha pa̱thibhi̍rdeva̱yānai̍ḥ ||

ā | na̱ḥ | ma̱hīm | a̱rama̍tim | sa̱-joṣā̍ḥ | gnām | de̱vīm | nama̍sā | rā̱ta-ha̍vyām |
madho̍ḥ | madā̍ya | bṛ̱ha̱tīm | ṛ̱ta̱-jñām | ā | a̱gne̱ | va̱ha̱ | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ ||5.43.6||

5.43.7a a̱ñjanti̱ yaṁ pra̱thaya̍nto̱ na viprā̍ va̱pāva̍nta̱ṁ nāgninā̱ tapa̍ntaḥ |
5.43.7c pi̱turna pu̱tra u̱pasi̱ preṣṭha̱ ā gha̱rmo a̱gnimṛ̱taya̍nnasādi ||

a̱ñjanti̍ | yam | pra̱thaya̍ntaḥ | na | viprā̍ḥ | va̱pā-va̍ntam | na | a̱gninā̍ | tapa̍ntaḥ |
pi̱tuḥ | na | pu̱traḥ | u̱pasi̍ | preṣṭha̍ḥ | ā | gha̱rmaḥ | a̱gnim | ṛ̱taya̍n | a̱sā̱di̱ ||5.43.7||

5.43.8a acchā̍ ma̱hī bṛ̍ha̱tī śaṁta̍mā̱ gīrdū̱to na ga̍ntva̱śvinā̍ hu̱vadhyai̍ |
5.43.8c ma̱yo̱bhuvā̍ sa̱rathā yā̍tama̱rvāgga̱ntaṁ ni̱dhiṁ dhura̍mā̱ṇirna nābhi̍m ||

accha̍ | ma̱hī | bṛ̱ha̱tī | śam-ta̍mā | gīḥ | dū̱taḥ | na | ga̱ntu̱ | a̱śvinā̍ | hu̱vadhyai̍ |
ma̱ya̱ḥ-bhuvā̍ | sa̱-rathā̍ | ā | yā̱ta̱m | a̱rvāk | ga̱ntam | ni̱-dhim | dhura̍m | ā̱ṇiḥ | na | nābhi̍m ||5.43.8||

5.43.9a pra tavya̍so̱ nama̍üktiṁ tu̱rasyā̱haṁ pū̱ṣṇa u̱ta vā̱yora̍dikṣi |
5.43.9c yā rādha̍sā codi̱tārā̍ matī̱nāṁ yā vāja̍sya draviṇo̱dā u̱ta tman ||

pra | tavya̍saḥ | nama̍ḥ-uktim | tu̱rasya̍ | a̱ham | pū̱ṣṇaḥ | u̱ta | vā̱yoḥ | a̱di̱kṣi̱ |
yā | rādha̍sā | co̱di̱tārā̍ | ma̱tī̱nām | yā | vāja̍sya | dra̱vi̱ṇa̱ḥ-dau | u̱ta | tman ||5.43.9||

5.43.10a ā nāma̍bhirma̱ruto̍ vakṣi̱ viśvā̱nā rū̱pebhi̍rjātavedo huvā̱naḥ |
5.43.10c ya̱jñaṁ giro̍ jari̱tuḥ su̍ṣṭu̱tiṁ ca̱ viśve̍ ganta maruto̱ viśva̍ ū̱tī ||

ā | nāma̍-bhiḥ | ma̱ruta̍ḥ | va̱kṣi̱ | viśvā̍n | ā | rū̱pebhi̍ḥ | jā̱ta̱-ve̱da̱ḥ | hu̱vā̱naḥ |
ya̱jñam | gira̍ḥ | ja̱ri̱tuḥ | su̱-stu̱tim | ca̱ | viśve̍ | ga̱nta̱ | ma̱ru̱ta̱ḥ | viśve̍ | ū̱tī ||5.43.10||

5.43.11a ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱dā sara̍svatī yaja̱tā ga̍ntu ya̱jñam |
5.43.11c hava̍ṁ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̍ śa̱gmāṁ no̱ vāca̍muśa̱tī śṛ̍ṇotu ||

ā | na̱ḥ | di̱vaḥ | bṛ̱ha̱taḥ | parva̍tāt | ā | sara̍svatī | ya̱ja̱tā | ga̱ntu̱ | ya̱jñam |
hava̍m | de̱vī | ju̱ju̱ṣā̱ṇā | ghṛ̱tācī̍ | śa̱gmām | na̱ḥ | vāca̍m | u̱śa̱tī | śṛ̱ṇo̱tu̱ ||5.43.11||

5.43.12a ā ve̱dhasa̱ṁ nīla̍pṛṣṭhaṁ bṛ̱hanta̱ṁ bṛha̱spati̱ṁ sada̍ne sādayadhvam |
5.43.12c sā̱dadyo̍ni̱ṁ dama̱ ā dī̍di̱vāṁsa̱ṁ hira̍ṇyavarṇamaru̱ṣaṁ sa̍pema ||

ā | ve̱dhasa̍m | nīla̍-pṛṣṭham | bṛ̱hanta̍m | bṛha̱spati̍m | sada̍ne | sā̱da̱ya̱dhva̱m |
sā̱dat-yo̍nim | dame̍ | ā | dī̱di̱-vāṁsa̍m | hira̍ṇya-varṇam | a̱ru̱ṣam | sa̱pe̱ma̱ ||5.43.12||

5.43.13a ā dha̍rṇa̱sirbṛ̱haddi̍vo̱ rarā̍ṇo̱ viśve̍bhirga̱ntvoma̍bhirhuvā̱naḥ |
5.43.13c gnā vasā̍na̱ oṣa̍dhī̱ramṛ̍dhrastri̱dhātu̍śṛṅgo vṛṣa̱bho va̍yo̱dhāḥ ||

ā | dha̱rṇa̱siḥ | bṛ̱hat-di̍vaḥ | rarā̍ṇaḥ | viśve̍bhiḥ | ga̱ntu̱ | oma̍-bhiḥ | hu̱vā̱naḥ |
gnāḥ | vasā̍naḥ | oṣa̍dhīḥ | amṛ̍dhraḥ | tri̱dhātu̍-śṛṅgaḥ | vṛ̱ṣa̱bhaḥ | va̱ya̱ḥ-dhāḥ ||5.43.13||

5.43.14a mā̱tuṣpa̱de pa̍ra̱me śu̱kra ā̱yorvi̍pa̱nyavo̍ rāspi̱rāso̍ agman |
5.43.14c su̱śevya̱ṁ nama̍sā rā̱taha̍vyā̱ḥ śiśu̍ṁ mṛjantyā̱yavo̱ na vā̱se ||

mā̱tuḥ | pa̱de | pa̱ra̱me | śu̱kre | ā̱yoḥ | vi̱pa̱nyava̍ḥ | rā̱spi̱rāsa̍ḥ | a̱gma̱n |
su̱-śevya̍m | nama̍sā | rā̱ta-ha̍vyāḥ | śiśu̍m | mṛ̱ja̱nti̱ | ā̱yava̍ḥ | na | vā̱se ||5.43.14||

5.43.15a bṛ̱hadvayo̍ bṛha̱te tubhya̍magne dhiyā̱juro̍ mithu̱nāsa̍ḥ sacanta |
5.43.15c de̱vode̍vaḥ su̱havo̍ bhūtu̱ mahya̱ṁ mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

bṛ̱hat | vaya̍ḥ | bṛ̱ha̱te | tubhya̍m | a̱gne̱ | dhi̱yā̱-jura̍ḥ | mi̱thu̱nāsa̍ḥ | sa̱ca̱nta̱ |
de̱vaḥ-de̍vaḥ | su̱-hava̍ḥ | bhū̱tu̱ | mahya̍m | mā | na̱ḥ | mā̱tā | pṛ̱thi̱vī | du̱ḥ-ma̱tau | dhā̱t ||5.43.15||

5.43.16a u̱rau de̍vā anibā̱dhe syā̍ma ||

u̱rau | de̱vā̱ḥ | a̱ni̱-bā̱dhe | syā̱ma̱ ||5.43.16||

5.43.17a sama̱śvino̱rava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.43.17c ā no̍ ra̱yiṁ va̍hata̱mota vī̱rānā viśvā̍nyamṛtā̱ saubha̍gāni ||

sam | a̱śvino̍ḥ | ava̍sā | nūta̍nena | ma̱ya̱ḥ-bhuvā̍ | su̱-pranī̍tī | ga̱me̱ma̱ |
ā | na̱ḥ | ra̱yim | va̱ha̱ta̱m | ā | u̱ta | vī̱rān | ā | viśvā̍ni | a̱mṛ̱tā̱ | saubha̍gāni ||5.43.17||


5.44.1a taṁ pra̱tnathā̍ pū̱rvathā̍ vi̱śvathe̱mathā̍ jye̱ṣṭhatā̍tiṁ barhi̱ṣada̍ṁ sva̱rvida̍m |
5.44.1c pra̱tī̱cī̱naṁ vṛ̱jana̍ṁ dohase gi̱rāśuṁ jaya̍nta̱manu̱ yāsu̱ vardha̍se ||

tam | pra̱tna-thā̍ | pū̱rva-thā̍ | vi̱śva-thā̍ | i̱m-athā̍ | jye̱ṣṭha-tā̍tim | ba̱rhi̱-sada̍m | sva̱ḥ-vida̍m |
pra̱tī̱cī̱nam | vṛ̱jana̍m | do̱ha̱se̱ | gi̱rā | ā̱śum | jaya̍ntam | anu̍ | yāsu̍ | vardha̍se ||5.44.1||

5.44.2a śri̱ye su̱dṛśī̱rupa̍rasya̱ yāḥ sva̍rvi̱roca̍mānaḥ ka̱kubhā̍maco̱date̍ |
5.44.2c su̱go̱pā a̍si̱ na dabhā̍ya sukrato pa̱ro mā̱yābhi̍rṛ̱ta ā̍sa̱ nāma̍ te ||

śri̱ye | su̱-dṛśī̍ḥ | upa̍rasya | yāḥ | sva̍ḥ | vi̱-roca̍mānaḥ | ka̱kubhā̍m | a̱co̱date̍ |
su̱-go̱pāḥ | a̱si̱ | na | dabhā̍ya | su̱kra̱to̱ iti̍ su-krato | pa̱raḥ | mā̱yābhi̍ḥ | ṛ̱te | ā̱sa̱ | nāma̍ | te̱ ||5.44.2||

5.44.3a atya̍ṁ ha̱viḥ sa̍cate̱ sacca̱ dhātu̱ cāri̍ṣṭagātu̱ḥ sa hotā̍ saho̱bhari̍ḥ |
5.44.3c pra̱sarsrā̍ṇo̱ anu̍ ba̱rhirvṛṣā̱ śiśu̱rmadhye̱ yuvā̱jaro̍ vi̱sruhā̍ hi̱taḥ ||

atya̍m | ha̱viḥ | sa̱ca̱te̱ | sat | ca̱ | dhātu̍ | ca̱ | ari̍ṣṭa-gātuḥ | saḥ | hotā̍ | sa̱ha̱ḥ-bhari̍ḥ |
pra̱-sarsrā̍ṇaḥ | anu̍ | ba̱rhiḥ | vṛṣā̍ | śiśu̍ḥ | madhye̍ | yuvā̍ | a̱jara̍ḥ | vi̱-sruhā̍ | hi̱taḥ ||5.44.3||

5.44.4a pra va̍ e̱te su̱yujo̱ yāma̍nni̱ṣṭaye̱ nīcī̍ra̱muṣmai̍ ya̱mya̍ ṛtā̱vṛdha̍ḥ |
5.44.4c su̱yantu̍bhiḥ sarvaśā̱saira̱bhīśu̍bhi̱ḥ krivi̱rnāmā̍ni prava̱ṇe mu̍ṣāyati ||

pra | va̱ḥ | e̱te | su̱-yuja̍ḥ | yāma̍n | i̱ṣṭaye̍ | nīcī̍ḥ | a̱muṣmai̍ | ya̱mya̍ḥ | ṛ̱ta̱-vṛdha̍ḥ |
su̱yantu̍-bhiḥ | sa̱rva̱-śā̱saiḥ | a̱bhīśu̍-bhiḥ | krivi̍ḥ | nāmā̍ni | pra̱va̱ṇe | mu̱ṣā̱ya̱ti̱ ||5.44.4||

5.44.5a sa̱ṁjarbhu̍rāṇa̱staru̍bhiḥ sute̱gṛbha̍ṁ vayā̱kina̍ṁ ci̱ttaga̍rbhāsu su̱svaru̍ḥ |
5.44.5c dhā̱ra̱vā̱keṣvṛ̍jugātha śobhase̱ vardha̍sva̱ patnī̍ra̱bhi jī̱vo a̍dhva̱re ||

sa̱m-jarbhu̍rāṇaḥ | taru̍-bhiḥ | su̱te̱-gṛbha̍m | va̱yā̱kina̍m | ci̱tta-ga̍rbhāsu | su̱-svaru̍ḥ |
dhā̱ra̱-vā̱keṣu̍ | ṛ̱ju̱-gā̱tha̱ | śo̱bha̱se̱ | vardha̍sva | patnī̍ḥ | a̱bhi | jī̱vaḥ | a̱dhva̱re ||5.44.5||

5.44.6a yā̱dṛge̱va dadṛ̍śe tā̱dṛgu̍cyate̱ saṁ chā̱yayā̍ dadhire si̱dhrayā̱psvā |
5.44.6c ma̱hīma̱smabhya̍muru̱ṣāmu̱ru jrayo̍ bṛ̱hatsu̱vīra̱mana̍pacyuta̱ṁ saha̍ḥ ||

yā̱dṛk | e̱va | dadṛ̍śe | tā̱dṛk | u̱cya̱te̱ | sam | chā̱yayā̍ | da̱dhi̱re̱ | si̱dhrayā̍ | a̱p-su | ā |
ma̱hīm | a̱smabhya̍m | u̱ru̱-sām | u̱ru | jraya̍ḥ | bṛ̱hat | su̱-vīra̍m | ana̍pa-cyutam | saha̍ḥ ||5.44.6||

5.44.7a vetyagru̱rjani̍vā̱nvā ati̱ spṛdha̍ḥ samarya̱tā mana̍sā̱ sūrya̍ḥ ka̱viḥ |
5.44.7c ghra̱ṁsaṁ rakṣa̍nta̱ṁ pari̍ vi̱śvato̱ gaya̍ma̱smāka̱ṁ śarma̍ vanava̱tsvāva̍suḥ ||

veti̍ | agru̍ḥ | jani̍-vān | vai | ati̍ | spṛdha̍ḥ | sa̱-ma̱rya̱tā | mana̍sā | sūrya̍ḥ | ka̱viḥ |
ghra̱ṁsam | rakṣa̍ntam | pari̍ | vi̱śvata̍ḥ | gaya̍m | a̱smāka̍m | śarma̍ | va̱na̱va̱t | sva-va̍suḥ ||5.44.7||

5.44.8a jyāyā̍ṁsama̱sya ya̱tuna̍sya ke̱tuna̍ ṛṣisva̱raṁ ca̍rati̱ yāsu̱ nāma̍ te |
5.44.8c yā̱dṛśmi̱ndhāyi̱ tama̍pa̱syayā̍ vida̱dya u̍ sva̱yaṁ vaha̍te̱ so ara̍ṁ karat ||

jyāyā̍ṁsam | a̱sya | ya̱tuna̍sya | ke̱tunā̍ | ṛ̱ṣi̱-sva̱ram | ca̱ra̱ti̱ | yāsu̍ | nāma̍ | te̱ |
yā̱dṛśmi̍n | dhā̱yi̱ | tam | a̱pa̱syayā̍ | vi̱da̱t | yaḥ | ū̱m̐ iti̍ | sva̱yam | vaha̍te | saḥ | ara̍m | ka̱ra̱t ||5.44.8||

5.44.9a sa̱mu̱dramā̍sā̱mava̍ tasthe agri̱mā na ri̍ṣyati̱ sava̍na̱ṁ yasmi̱nnāya̍tā |
5.44.9c atrā̱ na hārdi̍ krava̱ṇasya̍ rejate̱ yatrā̍ ma̱tirvi̱dyate̍ pūta̱bandha̍nī ||

sa̱mu̱dram | ā̱sā̱m | ava̍ | ta̱sthe̱ | a̱gri̱mā | na | ri̱ṣya̱ti̱ | sava̍nam | yasmi̍n | ā-ya̍tā |
atra̍ | na | hārdi̍ | kra̱va̱ṇasya̍ | re̱ja̱te̱ | yatra̍ | ma̱tiḥ | vi̱dyate̍ | pū̱ta̱-bandha̍nī ||5.44.9||

5.44.10a sa hi kṣa̱trasya̍ mana̱sasya̱ citti̍bhirevāva̱dasya̍ yaja̱tasya̱ sadhre̍ḥ |
5.44.10c a̱va̱tsā̱rasya̍ spṛṇavāma̱ raṇva̍bhi̱ḥ śavi̍ṣṭha̱ṁ vāja̍ṁ vi̱duṣā̍ ci̱dardhya̍m ||

saḥ | hi | kṣa̱trasya̍ | ma̱na̱sasya̍ | citti̍-bhiḥ | e̱va̱-va̱dasya̍ | ya̱ja̱tasya̍ | sadhre̍ḥ |
a̱va̱-tsā̱rasya̍ | spṛ̱ṇa̱vā̱ma̱ | raṇva̍-bhiḥ | śavi̍ṣṭham | vāja̍m | vi̱duṣā̍ | ci̱t | ardhya̍m ||5.44.10||

5.44.11a śye̱na ā̍sā̱madi̍tiḥ ka̱kṣyo̱3̱̍ mado̍ vi̱śvavā̍rasya yaja̱tasya̍ mā̱yina̍ḥ |
5.44.11c sama̱nyama̍nyamarthaya̱ntyeta̍ve vi̱durvi̱ṣāṇa̍ṁ pari̱pāna̱manti̱ te ||

śye̱naḥ | ā̱sā̱m | adi̍tiḥ | ka̱kṣya̍ḥ | mada̍ḥ | vi̱śva-vā̍rasya | ya̱ja̱tasya̍ | mā̱yina̍ḥ |
sam | a̱nyam-a̍nyam | a̱rtha̱ya̱nti̱ | eta̍ve | vi̱duḥ | vi̱-sāṇa̍m | pa̱ri̱-pāna̍m | anti̍ | te̱ ||5.44.11||

5.44.12a sa̱dā̱pṛ̱ṇo ya̍ja̱to vi dviṣo̍ vadhīdbāhuvṛ̱ktaḥ śru̍ta̱vittaryo̍ va̱ḥ sacā̍ |
5.44.12c u̱bhā sa varā̱ pratye̍ti̱ bhāti̍ ca̱ yadī̍ṁ ga̱ṇaṁ bhaja̍te supra̱yāva̍bhiḥ ||

sa̱dā̱-pṛ̱ṇaḥ | ya̱ja̱taḥ | vi | dviṣa̍ḥ | va̱dhī̱t | bā̱hu̱-vṛ̱ktaḥ | śru̱ta̱-vit | tarya̍ḥ | va̱ḥ | sacā̍ |
u̱bhā | saḥ | varā̍ | prati̍ | e̱ti̱ | bhāti̍ | ca̱ | yat | ī̱m | ga̱ṇam | bhaja̍te | su̱pra̱yāva̍-bhiḥ ||5.44.12||

5.44.13a su̱ta̱ṁbha̱ro yaja̍mānasya̱ satpa̍ti̱rviśvā̍sā̱mūdha̱ḥ sa dhi̱yāmu̱dañca̍naḥ |
5.44.13c bhara̍ddhe̱nū rasa̍vacchiśriye̱ payo̍'nubruvā̱ṇo adhye̍ti̱ na sva̱pan ||

su̱ta̱m-bha̱raḥ | yaja̍mānasya | sat-pa̍tiḥ | viśvā̍sām | ūdha̍ḥ | saḥ | dhi̱yām | u̱t-añca̍naḥ |
bhara̍t | dhe̱nuḥ | rasa̍-vat | śi̱śri̱ye̱ | paya̍ḥ | a̱nu̱-bru̱vā̱ṇaḥ | adhi̍ | e̱ti̱ | na | sva̱pan ||5.44.13||

5.44.14a yo jā̱gāra̱ tamṛca̍ḥ kāmayante̱ yo jā̱gāra̱ tamu̱ sāmā̍ni yanti |
5.44.14c yo jā̱gāra̱ tama̱yaṁ soma̍ āha̱ tavā̱hama̍smi sa̱khye nyo̍kāḥ ||

yaḥ | jā̱gāra̍ | tam | ṛca̍ḥ | kā̱ma̱ya̱nte̱ | yaḥ | jā̱gāra̍ | tam | ū̱m̐ iti̍ | sāmā̍ni | ya̱nti̱ |
yaḥ | jā̱gāra̍ | tam | a̱yam | soma̍ḥ | ā̱ha̱ | tava̍ | a̱ham | a̱smi̱ | sa̱khye | ni-o̍kāḥ ||5.44.14||

5.44.15a a̱gnirjā̍gāra̱ tamṛca̍ḥ kāmayante̱'gnirjā̍gāra̱ tamu̱ sāmā̍ni yanti |
5.44.15c a̱gnirjā̍gāra̱ tama̱yaṁ soma̍ āha̱ tavā̱hama̍smi sa̱khye nyo̍kāḥ ||

a̱gniḥ | jā̱gā̱ra̱ | tam | ṛca̍ḥ | kā̱ma̱ya̱nte̱ | a̱gniḥ | jā̱gā̱ra̱ | tam | ū̱m̐ iti̍ | sāmā̍ni | ya̱nti̱ |
a̱gniḥ | jā̱gā̱ra̱ | tam | a̱yam | soma̍ḥ | ā̱ha̱ | tava̍ | a̱ham | a̱smi̱ | sa̱khye | ni-o̍kāḥ ||5.44.15||


5.45.1a vi̱dā di̱vo vi̱ṣyannadri̍mu̱kthairā̍ya̱tyā u̱ṣaso̍ a̱rcino̍ guḥ |
5.45.1c apā̍vṛta vra̱jinī̱rutsva̍rgā̱dvi duro̱ mānu̍ṣīrde̱va ā̍vaḥ ||

vi̱dāḥ | di̱vaḥ | vi̱-syan | adri̍m | u̱kthaiḥ | ā̱-ya̱tyāḥ | u̱ṣasa̍ḥ | a̱rcina̍ḥ | gu̱ḥ |
apa̍ | a̱vṛ̱ta̱ | vra̱jinī̍ḥ | ut | sva̍ḥ | gā̱t | vi | dura̍ḥ | mānu̍ṣīḥ | de̱vaḥ | ā̱va̱rityā̍vaḥ ||5.45.1||

5.45.2a vi sūryo̍ a̱mati̱ṁ na śriya̍ṁ sā̱dorvādgavā̍ṁ mā̱tā jā̍na̱tī gā̍t |
5.45.2c dhanva̍rṇaso na̱dya1̱̍ḥ khādo̍arṇā̱ḥ sthūṇe̍va̱ sumi̍tā dṛṁhata̱ dyauḥ ||

vi | sūrya̍ḥ | a̱mati̍m | na | śriya̍m | sā̱t | ā | ū̱rvāt | gavā̍m | mā̱tā | jā̱na̱tī | gā̱t |
dhanva̍-arṇasaḥ | na̱dya̍ḥ | khāda̍ḥ-arṇāḥ | sthūṇā̍-iva | su-mi̍tā | dṛ̱ṁha̱ta̱ | dyauḥ ||5.45.2||

5.45.3a a̱smā u̱kthāya̱ parva̍tasya̱ garbho̍ ma̱hīnā̍ṁ ja̱nuṣe̍ pū̱rvyāya̍ |
5.45.3c vi parva̍to̱ jihī̍ta̱ sādha̍ta̱ dyaurā̱vivā̍santo dasayanta̱ bhūma̍ ||

a̱smai | u̱kthāya̍ | parva̍tasya | garbha̍ḥ | ma̱hīnā̍m | ja̱nuṣe̍ | pū̱rvyāya̍ |
vi | parva̍taḥ | jihī̍ta | sādha̍ta | dyauḥ | ā̱-vivā̍santaḥ | da̱sa̱ya̱nta̱ | bhūma̍ ||5.45.3||

5.45.4a sū̱ktebhi̍rvo̱ vaco̍bhirde̱vaju̍ṣṭai̱rindrā̱ nva1̱̍gnī ava̍se hu̱vadhyai̍ |
5.45.4c u̱kthebhi̱rhi ṣmā̍ ka̱vaya̍ḥ suya̱jñā ā̱vivā̍santo ma̱ruto̱ yaja̍nti ||

su̱-u̱ktebhi̍ḥ | va̱ḥ | vaca̍ḥ-bhiḥ | de̱va-ju̍ṣṭaiḥ | indrā̍ | nu | a̱gnī iti̍ | ava̍se | hu̱vadhyai̍ |
u̱kthebhi̍ḥ | hi | sma̱ | ka̱vaya̍ḥ | su̱-ya̱jñāḥ | ā̱-vivā̍santaḥ | ma̱ruta̍ḥ | yaja̍nti ||5.45.4||

5.45.5a eto̱ nva1̱̍dya su̱dhyo̱3̱̍ bhavā̍ma̱ pra du̱cchunā̍ minavāmā̱ varī̍yaḥ |
5.45.5c ā̱re dveṣā̍ṁsi sanu̱tarda̍dhā̱māyā̍ma̱ prāñco̱ yaja̍māna̱maccha̍ ||

eto̱ iti̍ | nu | a̱dya | su̱-dhya̍ḥ | bhavā̍ma | pra | du̱cchunā̍ḥ | mi̱na̱vā̱ma̱ | varī̍yaḥ |
ā̱re | dveṣā̍ṁsi | sa̱nu̱taḥ | da̱dhā̱ma̱ | ayā̍ma | prāñca̍ḥ | yaja̍mānam | accha̍ ||5.45.5||

5.45.6a etā̱ dhiya̍ṁ kṛ̱ṇavā̍mā sakhā̱yo'pa̱ yā mā̱tām̐ ṛ̍ṇu̱ta vra̱jaṁ goḥ |
5.45.6c yayā̱ manu̍rviśiśi̱praṁ ji̱gāya̱ yayā̍ va̱ṇigva̱ṅkurāpā̱ purī̍ṣam ||

ā | i̱ta̱ | dhiya̍m | kṛ̱ṇavā̍ma | sa̱khā̱ya̱ḥ | apa̍ | yā | mā̱tā | ṛ̱ṇu̱ta | vra̱jam | goḥ |
yayā̍ | manu̍ḥ | vi̱śi̱-śi̱pram | ji̱gāya̍ | yayā̍ | va̱ṇik | va̱ṅkuḥ | āpa̍ | purī̍ṣam ||5.45.6||

5.45.7a anū̍no̱datra̱ hasta̍yato̱ adri̱rārca̱nyena̱ daśa̍ mā̱so nava̍gvāḥ |
5.45.7c ṛ̱taṁ ya̱tī sa̱ramā̱ gā a̍vinda̱dviśvā̍ni sa̱tyāṅgi̍rāścakāra ||

anū̍not | atra̍ | hasta̍-yataḥ | adri̍ḥ | ārca̍n | yena̍ | daśa̍ | mā̱saḥ | nava̍-gvāḥ |
ṛ̱tam | ya̱tī | sa̱ramā̍ | gāḥ | a̱vi̱nda̱t | viśvā̍ni | sa̱tyā | aṅgi̍rāḥ | ca̱kā̱ra̱ ||5.45.7||

5.45.8a viśve̍ a̱syā vyuṣi̱ māhi̍nāyā̱ḥ saṁ yadgobhi̱raṅgi̍raso̱ nava̍nta |
5.45.8c utsa̍ āsāṁ para̱me sa̱dhastha̍ ṛ̱tasya̍ pa̱thā sa̱ramā̍ vida̱dgāḥ ||

viśve̍ | a̱syāḥ | vi̱-uṣi̍ | māhi̍nāyāḥ | sam | yat | gobhi̍ḥ | aṅgi̍rasaḥ | nava̍nta |
utsa̍ḥ | ā̱sā̱m | pa̱ra̱me | sa̱dha-sthe̍ | ṛ̱tasya̍ | pa̱thā | sa̱ramā̍ | vi̱da̱t | gāḥ ||5.45.8||

5.45.9a ā sūryo̍ yātu sa̱ptāśva̱ḥ kṣetra̱ṁ yada̍syorvi̱yā dī̍rghayā̱the |
5.45.9c ra̱ghuḥ śye̱naḥ pa̍taya̱dandho̱ acchā̱ yuvā̍ ka̱virdī̍daya̱dgoṣu̱ gaccha̍n ||

ā | sūrya̍ḥ | yā̱tu̱ | sa̱pta-a̍śvaḥ | kṣetra̍m | yat | a̱sya̱ | u̱rvi̱yā | dī̱rgha̱-yā̱the |
ra̱ghuḥ | śye̱naḥ | pa̱ta̱ya̱t | andha̍ḥ | accha̍ | yuvā̍ | ka̱viḥ | dī̱da̱ya̱t | goṣu̍ | gaccha̍n ||5.45.9||

5.45.10a ā sūryo̍ aruhacchu̱kramarṇo'yu̍kta̱ yaddha̱rito̍ vī̱tapṛ̍ṣṭhāḥ |
5.45.10c u̱dnā na nāva̍manayanta̱ dhīrā̍ āśṛṇva̱tīrāpo̍ a̱rvāga̍tiṣṭhan ||

ā | sūrya̍ḥ | a̱ru̱ha̱t | śu̱kram | arṇa̍ḥ | ayu̍kta | yat | ha̱rita̍ḥ | vī̱ta-pṛ̍ṣṭhāḥ |
u̱dnā | na | nāva̍m | a̱na̱ya̱nta̱ | dhīrā̍ḥ | ā̱-śṛ̱ṇva̱tīḥ | āpa̍ḥ | a̱rvāk | a̱ti̱ṣṭha̱n ||5.45.10||

5.45.11a dhiya̍ṁ vo a̱psu da̍dhiṣe sva̱rṣāṁ yayāta̍ra̱ndaśa̍ mā̱so nava̍gvāḥ |
5.45.11c a̱yā dhi̱yā syā̍ma de̱vago̍pā a̱yā dhi̱yā tu̍turyā̱mātyaṁha̍ḥ ||

dhiya̍m | va̱ḥ | a̱p-su | da̱dhi̱ṣe̱ | sva̱ḥ-sām | yayā̍ | ata̍ran | daśa̍ | mā̱saḥ | nava̍-gvāḥ |
a̱yā | dhi̱yā | syā̱ma̱ | de̱va-go̍pāḥ | a̱yā | dhi̱yā | tu̱tu̱ryā̱ma̱ | ati̍ | aṁha̍ḥ ||5.45.11||


5.46.1a hayo̱ na vi̱dvām̐ a̍yuji sva̱yaṁ dhu̱ri tāṁ va̍hāmi pra̱tara̍ṇīmava̱syuva̍m |
5.46.1c nāsyā̍ vaśmi vi̱muca̱ṁ nāvṛta̱ṁ puna̍rvi̱dvānpa̱thaḥ pu̍rae̱ta ṛ̱ju ne̍ṣati ||

haya̍ḥ | na | vi̱dvān | a̱yu̱ji̱ | sva̱yam | dhu̱ri | tām | va̱hā̱mi̱ | pra̱-tara̍ṇīm | a̱va̱syuva̍m |
na | a̱syā̱ḥ | va̱śmi̱ | vi̱-muca̍m | na | ā̱-vṛta̍m | puna̍ḥ | vi̱dvān | pa̱thaḥ | pu̱ra̱ḥ-e̱tā | ṛ̱ju | ne̱ṣa̱ti̱ ||5.46.1||

5.46.2a agna̱ indra̱ varu̍ṇa̱ mitra̱ devā̱ḥ śardha̱ḥ pra ya̍nta̱ māru̍to̱ta vi̍ṣṇo |
5.46.2c u̱bhā nāsa̍tyā ru̱dro adha̱ gnāḥ pū̱ṣā bhaga̱ḥ sara̍svatī juṣanta ||

agne̍ | indra̍ | varu̍ṇa | mitra̍ | devā̍ḥ | śardha̍ḥ | pra | ya̱nta̱ | māru̍ta | u̱ta | vi̱ṣṇo̱ iti̍ |
u̱bhā | nāsa̍tyā | ru̱draḥ | adha̍ | gnāḥ | pū̱ṣā | bhaga̍ḥ | sara̍svatī | ju̱ṣa̱nta̱ ||5.46.2||

5.46.3a i̱ndrā̱gnī mi̱trāvaru̱ṇādi̍ti̱ṁ sva̍ḥ pṛthi̱vīṁ dyāṁ ma̱ruta̱ḥ parva̍tām̐ a̱paḥ |
5.46.3c hu̱ve viṣṇu̍ṁ pū̱ṣaṇa̱ṁ brahma̍ṇa̱spati̱ṁ bhaga̱ṁ nu śaṁsa̍ṁ savi̱tāra̍mū̱taye̍ ||

i̱ndrā̱gnī iti̍ | mi̱trāvaru̍ṇā | adi̍tim | sva1̱̍riti̱ sva̍ḥ | pṛ̱thi̱vīm | dyām | ma̱ruta̍ḥ | parva̍tān | a̱paḥ |
hu̱ve | viṣṇu̍m | pū̱ṣaṇa̍m | brahma̍ṇaḥ | pati̍m | bhaga̍m | nu | śaṁsa̍m | sa̱vi̱tāra̍m | ū̱taye̍ ||5.46.3||

5.46.4a u̱ta no̱ viṣṇu̍ru̱ta vāto̍ a̱sridho̍ draviṇo̱dā u̱ta somo̱ maya̍skarat |
5.46.4c u̱ta ṛ̱bhava̍ u̱ta rā̱ye no̍ a̱śvino̱ta tvaṣṭo̱ta vibhvānu̍ maṁsate ||

u̱ta | na̱ḥ | viṣṇu̍ḥ | u̱ta | vāta̍ḥ | a̱sridha̍ḥ | dra̱vi̱ṇa̱ḥ-dāḥ | u̱ta | soma̍ḥ | maya̍ḥ | ka̱ra̱t |
u̱ta | ṛ̱bhava̍ḥ | u̱ta | rā̱ye | na̱ḥ | a̱śvinā̍ | u̱ta | tvaṣṭā̍ | u̱ta | vi-bhvā̍ | anu̍ | ma̱ṁsa̱te̱ ||5.46.4||

5.46.5a u̱ta tyanno̱ māru̍ta̱ṁ śardha̱ ā ga̍maddivikṣa̱yaṁ ya̍ja̱taṁ ba̱rhirā̱sade̍ |
5.46.5c bṛha̱spati̱ḥ śarma̍ pū̱ṣota no̍ yamadvarū̱thyaṁ1̱̍ varu̍ṇo mi̱tro a̍rya̱mā ||

u̱ta | tyat | na̱ḥ | māru̍tam | śardha̍ḥ | ā | ga̱ma̱t | di̱vi̱-kṣa̱yam | ya̱ja̱tam | ba̱rhiḥ | ā̱-sade̍ |
bṛha̱spati̍ḥ | śarma̍ | pū̱ṣā | u̱ta | na̱ḥ | ya̱ma̱t | va̱rū̱thya̍m | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā ||5.46.5||

5.46.6a u̱ta tye na̱ḥ parva̍tāsaḥ suśa̱staya̍ḥ sudī̱tayo̍ na̱dya1̱̍strāma̍ṇe bhuvan |
5.46.6c bhago̍ vibha̱ktā śava̱sāva̱sā ga̍maduru̱vyacā̱ adi̍tiḥ śrotu me̱ hava̍m ||

u̱ta | tye | na̱ḥ | parva̍tāsaḥ | su̱-śa̱staya̍ḥ | su̱-dī̱taya̍ḥ | na̱dya̍ḥ | trāma̍ṇe | bhu̱va̱n |
bhaga̍ḥ | vi̱-bha̱ktā | śava̍sā | ava̍sā | ā | ga̱ma̱t | u̱ru̱-vyacā̍ḥ | adi̍tiḥ | śro̱tu̱ | me̱ | hava̍m ||5.46.6||

5.46.7a de̱vānā̱ṁ patnī̍ruśa̱tīra̍vantu na̱ḥ prāva̍ntu nastu̱jaye̱ vāja̍sātaye |
5.46.7c yāḥ pārthi̍vāso̱ yā a̱pāmapi̍ vra̱te tā no̍ devīḥ suhavā̱ḥ śarma̍ yacchata ||

de̱vānā̍m | patnī̍ḥ | u̱śa̱tīḥ | a̱va̱ntu̱ | na̱ḥ | pra | a̱va̱ntu̱ | na̱ḥ | tu̱jaye̍ | vāja̍-sātaye |
yāḥ | pārthi̍vāsaḥ | yāḥ | a̱pām | api̍ | vra̱te | tāḥ | na̱ḥ | de̱vī̱ḥ | su̱-ha̱vā̱ḥ | śarma̍ | ya̱ccha̱ta̱ ||5.46.7||

5.46.8a u̱ta gnā vya̍ntu de̱vapa̍tnīrindrā̱ṇya1̱̍gnāyya̱śvinī̱ rāṭ |
5.46.8c ā roda̍sī varuṇā̱nī śṛ̍ṇotu̱ vyantu̍ de̱vīrya ṛ̱turjanī̍nām ||

u̱ta | gnāḥ | vya̱ntu̱ | de̱va-pa̍tnīḥ | i̱ndrā̱ṇī | a̱gnāyī̍ | a̱śvinī̍ | rāṭ |
ā | roda̍sī̱ iti̍ | va̱ru̱ṇā̱nī | śṛ̱ṇo̱tu̱ | vyantu̍ | de̱vīḥ | yaḥ | ṛ̱tuḥ | janī̍nām ||5.46.8||


5.47.1a pra̱yu̱ñja̱tī di̱va e̍ti bruvā̱ṇā ma̱hī mā̱tā du̍hi̱turbo̱dhaya̍ntī |
5.47.1c ā̱vivā̍santī yuva̱tirma̍nī̱ṣā pi̱tṛbhya̱ ā sada̍ne̱ johu̍vānā ||

pra̱-yu̱ñja̱tī | di̱vaḥ | e̱ti̱ | bru̱vā̱ṇā | ma̱hī | mā̱tā | du̱hi̱tuḥ | bo̱dhaya̍ntī |
ā̱-vivā̍santī | yu̱va̱tiḥ | ma̱nī̱ṣā | pi̱tṛ-bhya̍ḥ | ā | sada̍ne | johu̍vānā ||5.47.1||

5.47.2a a̱ji̱rāsa̱stada̍pa̱ īya̍mānā ātasthi̱vāṁso̍ a̱mṛta̍sya̱ nābhi̍m |
5.47.2c a̱na̱ntāsa̍ u̱ravo̍ vi̱śvata̍ḥ sī̱ṁ pari̱ dyāvā̍pṛthi̱vī ya̍nti̱ panthā̍ḥ ||

a̱ji̱rāsa̍ḥ | tat-a̍paḥ | īya̍mānāḥ | ā̱ta̱sthi̱-vāṁsa̍ḥ | a̱mṛta̍sya | nābhi̍m |
a̱na̱ntāsa̍ḥ | u̱rava̍ḥ | vi̱śvata̍ḥ | sī̱m | pari̍ | dyāvā̍pṛthi̱vī iti̍ | ya̱nti̱ | panthā̍ḥ ||5.47.2||

5.47.3a u̱kṣā sa̍mu̱dro a̍ru̱ṣaḥ su̍pa̱rṇaḥ pūrva̍sya̱ yoni̍ṁ pi̱turā vi̍veśa |
5.47.3c madhye̍ di̱vo nihi̍ta̱ḥ pṛśni̱raśmā̱ vi ca̍krame̱ raja̍saspā̱tyantau̍ ||

u̱kṣā | sa̱mu̱draḥ | a̱ru̱ṣaḥ | su̱-pa̱rṇaḥ | pūrva̍sya | yoni̍m | pi̱tuḥ | ā | vi̱ve̱śa̱ |
madhye̍ | di̱vaḥ | ni-hi̍taḥ | pṛśni̍ḥ | aśmā̍ | vi | ca̱kra̱me̱ | raja̍saḥ | pā̱ti̱ | antau̍ ||5.47.3||

5.47.4a ca̱tvāra̍ īṁ bibhrati kṣema̱yanto̱ daśa̱ garbha̍ṁ ca̱rase̍ dhāpayante |
5.47.4c tri̱dhāta̍vaḥ para̱mā a̍sya̱ gāvo̍ di̱vaśca̍ranti̱ pari̍ sa̱dyo antā̍n ||

ca̱tvāra̍ḥ | ī̱m | bi̱bhra̱ti̱ | kṣe̱ma̱-yanta̍ḥ | daśa̍ | garbha̍m | ca̱rase̍ | dhā̱pa̱ya̱nte̱ |
tri̱-dhāta̍vaḥ | pa̱ra̱māḥ | a̱sya̱ | gāva̍ḥ | di̱vaḥ | ca̱ra̱nti̱ | pari̍ | sa̱dyaḥ | antā̍n ||5.47.4||

5.47.5a i̱daṁ vapu̍rni̱vaca̍naṁ janāsa̱ścara̍nti̱ yanna̱dya̍sta̱sthurāpa̍ḥ |
5.47.5c dve yadī̍ṁ bibhṛ̱to mā̱tura̱nye i̱heha̍ jā̱te ya̱myā̱3̱̍ saba̍ndhū ||

i̱dam | vapu̍ḥ | ni̱-vaca̍nam | ja̱nā̱sa̱ḥ | cara̍nti | yat | na̱dya̍ḥ | ta̱sthuḥ | āpa̍ḥ |
dve iti̍ | yat | ī̱m | bi̱bhṛ̱taḥ | mā̱tuḥ | a̱nye iti̍ | i̱ha-i̍ha | jā̱te iti̍ | ya̱myā̍ | saba̍ndhū̱ iti̱ sa-ba̍ndhū ||5.47.5||

5.47.6a vi ta̍nvate̱ dhiyo̍ asmā̱ apā̍ṁsi̱ vastrā̍ pu̱trāya̍ mā̱taro̍ vayanti |
5.47.6c u̱pa̱pra̱kṣe vṛṣa̍ṇo̱ moda̍mānā di̱vaspa̱thā va̱dhvo̍ ya̱ntyaccha̍ ||

vi | ta̱nva̱te̱ | dhiya̍ḥ | a̱smai̱ | apā̍ṁsi | vastrā̍ | pu̱trāya̍ | mā̱tara̍ḥ | va̱ya̱nti̱ |
u̱pa̱-pra̱kṣe | vṛṣa̍ṇaḥ | moda̍mānāḥ | di̱vaḥ | pa̱thā | va̱dhva̍ḥ | ya̱nti̱ | accha̍ ||5.47.6||

5.47.7a tada̍stu mitrāvaruṇā̱ tada̍gne̱ śaṁ yora̱smabhya̍mi̱dama̍stu śa̱stam |
5.47.7c a̱śī̱mahi̍ gā̱dhamu̱ta pra̍ti̱ṣṭhāṁ namo̍ di̱ve bṛ̍ha̱te sāda̍nāya ||

tat | a̱stu̱ | mi̱trā̱va̱ru̱ṇā̱ | tat | a̱gne̱ | śam | yoḥ | a̱smabhya̍m | i̱dam | a̱stu̱ | śa̱stam |
a̱śī̱mahi̍ | gā̱dham | u̱ta | pra̱ti̱-sthām | nama̍ḥ | di̱ve | bṛ̱ha̱te | sāda̍nāya ||5.47.7||


5.48.1a kadu̍ pri̱yāya̱ dhāmne̍ manāmahe̱ svakṣa̍trāya̱ svaya̍śase ma̱he va̱yam |
5.48.1c ā̱me̱nyasya̱ raja̍so̱ yada̱bhra ām̐ a̱po vṛ̍ṇā̱nā vi̍ta̱noti̍ mā̱yinī̍ ||

kat | ū̱m̐ iti̍ | pri̱yāya̍ | dhāmne̍ | ma̱nā̱ma̱he̱ | sva-kṣa̍trāya | sva-ya̍śase | ma̱he | va̱yam |
ā̱-me̱nyasya̍ | raja̍saḥ | yat | a̱bhre | ā | a̱paḥ | vṛ̱ṇā̱nā | vi̱-ta̱noti̍ | mā̱yinī̍ ||5.48.1||

5.48.2a tā a̍tnata va̱yuna̍ṁ vī̱rava̍kṣaṇaṁ samā̱nyā vṛ̱tayā̱ viśva̱mā raja̍ḥ |
5.48.2c apo̱ apā̍cī̱rapa̍rā̱ ape̍jate̱ pra pūrvā̍bhistirate deva̱yurjana̍ḥ ||

tāḥ | a̱tna̱ta̱ | va̱yuna̍m | vī̱ra-va̍kṣaṇam | sa̱mā̱nyā | vṛ̱tayā̍ | viśva̍m | ā | raja̍ḥ |
apo̱ iti̍ | apā̍cīḥ | apa̍rāḥ | apa̍ | ī̱ja̱te̱ | pra | pūrvā̍bhiḥ | ti̱ra̱te̱ | de̱va̱-yuḥ | jana̍ḥ ||5.48.2||

5.48.3a ā grāva̍bhiraha̱nye̍bhira̱ktubhi̱rvari̍ṣṭha̱ṁ vajra̱mā ji̍gharti mā̱yini̍ |
5.48.3c śa̱taṁ vā̱ yasya̍ pra̱cara̱ntsve dame̍ saṁva̱rtaya̍nto̱ vi ca̍ vartaya̱nnahā̍ ||

ā | grāva̍-bhiḥ | a̱ha̱nye̍bhiḥ | a̱ktu-bhi̍ḥ | vari̍ṣṭham | vajra̍m | ā | ji̱gha̱rti̱ | mā̱yini̍ |
śa̱tam | vā̱ | yasya̍ | pra̱-cara̍n | sve | dame̍ | sa̱m-va̱rtaya̍ntaḥ | vi | ca̱ | va̱rta̱ya̱n | ahā̍ ||5.48.3||

5.48.4a tāma̍sya rī̱tiṁ pa̍ra̱śori̍va̱ pratyanī̍kamakhyaṁ bhu̱je a̍sya̱ varpa̍saḥ |
5.48.4c sacā̱ yadi̍ pitu̱manta̍miva̱ kṣaya̱ṁ ratna̱ṁ dadhā̍ti̱ bhara̍hūtaye vi̱śe ||

tām | a̱sya̱ | rī̱tim | pa̱ra̱śoḥ-i̍va | prati̍ | anī̍kam | a̱khya̱m | bhu̱je | a̱sya̱ | varpa̍saḥ |
sacā̍ | yadi̍ | pi̱tu̱manta̍m-iva | kṣaya̍m | ratna̍m | dadhā̍ti | bhara̍-hūtaye | vi̱śe ||5.48.4||

5.48.5a sa ji̱hvayā̱ catu̍ranīka ṛñjate̱ cāru̱ vasā̍no̱ varu̍ṇo̱ yata̍nna̱rim |
5.48.5c na tasya̍ vidma puruṣa̱tvatā̍ va̱yaṁ yato̱ bhaga̍ḥ savi̱tā dāti̱ vārya̍m ||

saḥ | ji̱hvayā̍ | catu̍ḥ-anīkaḥ | ṛ̱ñja̱te̱ | cāru̍ | vasā̍naḥ | varu̍ṇaḥ | yata̍n | a̱rim |
na | tasya̍ | vi̱dma̱ | pu̱ru̱ṣa̱tvatā̍ | va̱yam | yata̍ḥ | bhaga̍ḥ | sa̱vi̱tā | dāti̍ | vārya̍m ||5.48.5||


5.49.1a de̱vaṁ vo̍ a̱dya sa̍vi̱tāra̱meṣe̱ bhaga̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntamā̱yoḥ |
5.49.1c ā vā̍ṁ narā purubhujā vavṛtyāṁ di̱vedi̍ve cidaśvinā sakhī̱yan ||

de̱vam | va̱ḥ | a̱dya | sa̱vi̱tāra̍m | ā | ī̱ṣe̱ | bhaga̍m | ca̱ | ratna̍m | vi̱-bhaja̍ntam | ā̱yoḥ |
ā | vā̱m | na̱rā̱ | pu̱ru̱-bhu̱jā̱ | va̱vṛ̱tyā̱m | di̱ve-di̍ve | ci̱t | a̱śvi̱nā̱ | sa̱khi̱-yan ||5.49.1||

5.49.2a prati̍ pra̱yāṇa̱masu̍rasya vi̱dvāntsū̱ktairde̱vaṁ sa̍vi̱tāra̍ṁ duvasya |
5.49.2c upa̍ bruvīta̱ nama̍sā vijā̱nañjyeṣṭha̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntamā̱yoḥ ||

prati̍ | pra̱-yāna̍m | asu̍rasya | vi̱dvān | su̱-u̱ktaiḥ | de̱vam | sa̱vi̱tāra̍m | du̱va̱sya̱ |
upa̍ | bru̱vī̱ta̱ | nama̍sā | vi̱-jā̱nan | jyeṣṭha̍m | ca̱ | ratna̍m | vi̱-bhaja̍ntam | ā̱yoḥ ||5.49.2||

5.49.3a a̱da̱tra̱yā da̍yate̱ vāryā̍ṇi pū̱ṣā bhago̱ adi̍ti̱rvasta̍ u̱sraḥ |
5.49.3c indro̱ viṣṇu̱rvaru̍ṇo mi̱tro a̱gnirahā̍ni bha̱drā ja̍nayanta da̱smāḥ ||

a̱da̱tra̱-yā | da̱ya̱te̱ | vāryā̍ṇi | pū̱ṣā | bhaga̍ḥ | adi̍tiḥ | vaste̍ | u̱sraḥ |
indra̍ḥ | viṣṇu̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ | ahā̍ni | bha̱drā | ja̱na̱ya̱nta̱ | da̱smāḥ ||5.49.3||

5.49.4a tanno̍ ana̱rvā sa̍vi̱tā varū̍tha̱ṁ tatsindha̍va i̱ṣaya̍nto̱ anu̍ gman |
5.49.4c upa̱ yadvoce̍ adhva̱rasya̱ hotā̍ rā̱yaḥ syā̍ma̱ pata̍yo̱ vāja̍ratnāḥ ||

tat | na̱ḥ | a̱na̱rvā | sa̱vi̱tā | varū̍tham | tat | sindha̍vaḥ | i̱ṣaya̍ntaḥ | anu̍ | gma̱n |
upa̍ | yat | voce̍ | a̱dhva̱rasya̍ | hotā̍ | rā̱yaḥ | syā̱ma̱ | pata̍yaḥ | vāja̍-ratnāḥ ||5.49.4||

5.49.5a pra ye vasu̍bhya̱ īva̱dā namo̱ durye mi̱tre varu̍ṇe sū̱ktavā̍caḥ |
5.49.5c avai̱tvabhva̍ṁ kṛṇu̱tā varī̍yo di̱vaspṛ̍thi̱vyorava̍sā madema ||

pra | ye | vasu̍-bhyaḥ | īva̍t | ā | nama̍ḥ | duḥ | ye | mi̱tre | varu̍ṇe | sū̱kta-vā̍caḥ |
ava̍ | e̱tu̱ | abhva̍m | kṛ̱ṇu̱ta | varī̍yaḥ | di̱vaḥpṛ̍thi̱vyoḥ | ava̍sā | ma̱de̱ma̱ ||5.49.5||


5.50.1a viśvo̍ de̱vasya̍ ne̱turmarto̍ vurīta sa̱khyam |
5.50.1c viśvo̍ rā̱ya i̍ṣudhyati dyu̱mnaṁ vṛ̍ṇīta pu̱ṣyase̍ ||

viśva̍ḥ | de̱vasya̍ | ne̱tuḥ | marta̍ḥ | vu̱rī̱ta̱ | sa̱khyam |
viśva̍ḥ | rā̱ye | i̱ṣu̱dhya̱ti̱ | dyu̱mnam | vṛ̱ṇī̱ta̱ | pu̱ṣyase̍ ||5.50.1||

5.50.2a te te̍ deva neta̱rye ce̱mām̐ a̍nu̱śase̍ |
5.50.2c te rā̱yā te hyā̱3̱̍pṛce̱ sace̍mahi saca̱thyai̍ḥ ||

te | te̱ | de̱va̱ | ne̱ta̱ḥ | ye | ca̱ | i̱mān | a̱nu̱-śase̍ |
te | rā̱yā | te | hi | ā̱-pṛce̍ | sace̍mahi | sa̱ca̱thyai̍ḥ ||5.50.2||

5.50.3a ato̍ na̱ ā nṝnati̍thī̱nata̱ḥ patnī̍rdaśasyata |
5.50.3c ā̱re viśva̍ṁ pathe̱ṣṭhāṁ dvi̱ṣo yu̍yotu̱ yūyu̍viḥ ||

ata̍ḥ | na̱ḥ | ā | nṝn | ati̍thīn | ata̍ḥ | patnī̍ḥ | da̱śa̱sya̱ta̱ |
ā̱re | viśva̍m | pa̱the̱-sthām | dvi̱ṣaḥ | yu̱yo̱tu̱ | yuyu̍viḥ ||5.50.3||

5.50.4a yatra̱ vahni̍ra̱bhihi̍to du̱drava̱ddroṇya̍ḥ pa̱śuḥ |
5.50.4c nṛ̱maṇā̍ vī̱rapa̱styo'rṇā̱ dhīre̍va̱ sani̍tā ||

yatra̍ | vahni̍ḥ | a̱bhi-hi̍taḥ | du̱drava̍t | droṇya̍ḥ | pa̱śuḥ |
nṛ̱-manā̍ḥ | vī̱ra-pa̍styaḥ | arṇā̍ | dhīrā̍-iva | sani̍tā ||5.50.4||

5.50.5a e̱ṣa te̍ deva netā̱ ratha̱spati̱ḥ śaṁ ra̱yiḥ |
5.50.5c śaṁ rā̱ye śaṁ sva̱staya̍ iṣa̱ḥstuto̍ manāmahe deva̱stuto̍ manāmahe ||

e̱ṣaḥ | te̱ | de̱va̱ | ne̱ta̱riti̍ | ratha̱ḥpati̍ḥ | śam | ra̱yiḥ |
śam | rā̱ye | śam | sva̱staye̍ | i̱ṣa̱ḥ-stuta̍ḥ | ma̱nā̱ma̱he̱ | de̱va̱-stuta̍ḥ | ma̱nā̱ma̱he̱ ||5.50.5||


5.51.1a agne̍ su̱tasya̍ pī̱taye̱ viśvai̱rūme̍bhi̱rā ga̍hi |
5.51.1c de̱vebhi̍rha̱vyadā̍taye ||

agne̍ | su̱tasya̍ | pī̱taye̍ | viśvai̍ḥ | ūme̍bhiḥ | ā | ga̱hi̱ |
de̱vebhi̍ḥ | ha̱vya-dā̍taye ||5.51.1||

5.51.2a ṛta̍dhītaya̱ ā ga̍ta̱ satya̍dharmāṇo adhva̱ram |
5.51.2c a̱gneḥ pi̍bata ji̱hvayā̍ ||

ṛta̍-dhītayaḥ | ā | ga̱ta̱ | satya̍-dharmāṇaḥ | a̱dhva̱ram |
a̱gneḥ | pi̱ba̱ta̱ | ji̱hvayā̍ ||5.51.2||

5.51.3a vipre̍bhirvipra santya prāta̱ryāva̍bhi̱rā ga̍hi |
5.51.3c de̱vebhi̱ḥ soma̍pītaye ||

vipre̍bhiḥ | vi̱pra̱ | sa̱ntya̱ | prā̱ta̱ryāva̍-bhiḥ | ā | ga̱hi̱ |
de̱vebhi̍ḥ | soma̍-pītaye ||5.51.3||

5.51.4a a̱yaṁ soma̍śca̱mū su̱to'ma̍tre̱ pari̍ ṣicyate |
5.51.4c pri̱ya indrā̍ya vā̱yave̍ ||

a̱yam | soma̍ḥ | ca̱mū iti̍ | su̱taḥ | ama̍tre | pari̍ | si̱cya̱te̱ |
pri̱yaḥ | indrā̍ya | vā̱yave̍ ||5.51.4||

5.51.5a vāya̱vā yā̍hi vī̱taye̍ juṣā̱ṇo ha̱vyadā̍taye |
5.51.5c pibā̍ su̱tasyāndha̍so a̱bhi praya̍ḥ ||

vāyo̱ iti̍ | ā | yā̱hi̱ | vī̱taye̍ | ju̱ṣā̱ṇaḥ | ha̱vya-dā̍taye |
piba̍ | su̱tasya̍ | andha̍saḥ | a̱bhi | praya̍ḥ ||5.51.5||

5.51.6a indra̍śca vāyaveṣāṁ su̱tānā̍ṁ pī̱tima̍rhathaḥ |
5.51.6c tāñju̍ṣethāmare̱pasā̍va̱bhi praya̍ḥ ||

indra̍ḥ | ca̱ | vā̱yo̱ iti̍ | e̱ṣā̱m | su̱tānā̍m | pī̱tim | a̱rha̱tha̱ḥ |
tān | ju̱ṣe̱thā̱m | a̱re̱pasau̍ | a̱bhi | praya̍ḥ ||5.51.6||

5.51.7a su̱tā indrā̍ya vā̱yave̱ somā̍so̱ dadhyā̍śiraḥ |
5.51.7c ni̱mnaṁ na ya̍nti̱ sindha̍vo̱'bhi praya̍ḥ ||

su̱tāḥ | indrā̍ya | vā̱yave̍ | somā̍saḥ | dadhi̍-āśiraḥ |
ni̱mnam | na | ya̱nti̱ | sindha̍vaḥ | a̱bhi | praya̍ḥ ||5.51.7||

5.51.8a sa̱jūrviśve̍bhirde̱vebhi̍ra̱śvibhyā̍mu̱ṣasā̍ sa̱jūḥ |
5.51.8c ā yā̍hyagne atri̱vatsu̱te ra̍ṇa ||

sa̱-jūḥ | viśve̍bhiḥ | de̱vebhi̍ḥ | a̱śvi-bhyā̍m | u̱ṣasā̍ | sa̱-jūḥ |
ā | yā̱hi̱ | a̱gne̱ | a̱tri̱-vat | su̱te | raṇa̱ ||5.51.8||

5.51.9a sa̱jūrmi̱trāvaru̍ṇābhyāṁ sa̱jūḥ some̍na̱ viṣṇu̍nā |
5.51.9c ā yā̍hyagne atri̱vatsu̱te ra̍ṇa ||

sa̱-jūḥ | mi̱trāvaru̍ṇābhyām | sa̱-jūḥ | some̍na | viṣṇu̍nā |
ā | yā̱hi̱ | a̱gne̱ | a̱tri̱-vat | su̱te | raṇa̱ ||5.51.9||

5.51.10a sa̱jūrā̍di̱tyairvasu̍bhiḥ sa̱jūrindre̍ṇa vā̱yunā̍ |
5.51.10c ā yā̍hyagne atri̱vatsu̱te ra̍ṇa ||

sa̱-jūḥ | ā̱di̱tyaiḥ | vasu̍-bhiḥ | sa̱-jūḥ | indre̍ṇa | vā̱yunā̍ |
ā | yā̱hi̱ | a̱gne̱ | a̱tri̱-vat | su̱te | raṇa̱ ||5.51.10||

5.51.11a sva̱sti no̍ mimītāma̱śvinā̱ bhaga̍ḥ sva̱sti de̱vyadi̍tirana̱rvaṇa̍ḥ |
5.51.11c sva̱sti pū̱ṣā asu̍ro dadhātu naḥ sva̱sti dyāvā̍pṛthi̱vī su̍ce̱tunā̍ ||

sva̱sti | na̱ḥ | mi̱mī̱tā̱m | a̱śvinā̍ | bhaga̍ḥ | sva̱sti | de̱vī | adi̍tiḥ | a̱na̱rvaṇa̍ḥ |
sva̱sti | pū̱ṣā | asu̍raḥ | da̱dhā̱tu̱ | na̱ḥ | sva̱sti | dyāvā̍pṛthi̱vī iti̍ | su̱-ce̱tunā̍ ||5.51.11||

5.51.12a sva̱staye̍ vā̱yumupa̍ bravāmahai̱ soma̍ṁ sva̱sti bhuva̍nasya̱ yaspati̍ḥ |
5.51.12c bṛha̱spati̱ṁ sarva̍gaṇaṁ sva̱staye̍ sva̱staya̍ ādi̱tyāso̍ bhavantu naḥ ||

sva̱staye̍ | vā̱yum | upa̍ | bra̱vā̱ma̱hai̱ | soma̍m | sva̱sti | bhuva̍nasya | yaḥ | pati̍ḥ |
bṛha̱spati̍m | sarva̍-gaṇam | sva̱staye̍ | sva̱staye̍ | ā̱di̱tyāsa̍ḥ | bha̱va̱ntu̱ | na̱ḥ ||5.51.12||

5.51.13a viśve̍ de̱vā no̍ a̱dyā sva̱staye̍ vaiśvāna̱ro vasu̍ra̱gniḥ sva̱staye̍ |
5.51.13c de̱vā a̍vantvṛ̱bhava̍ḥ sva̱staye̍ sva̱sti no̍ ru̱draḥ pā̱tvaṁha̍saḥ ||

viśve̍ | de̱vāḥ | na̱ḥ | a̱dya | sva̱staye̍ | vai̱śvā̱na̱raḥ | vasu̍ḥ | a̱gniḥ | sva̱staye̍ |
de̱vāḥ | a̱va̱ntu̱ | ṛ̱bhava̍ḥ | sva̱staye̍ | sva̱sti | na̱ḥ | ru̱draḥ | pā̱tu̱ | aṁha̍saḥ ||5.51.13||

5.51.14a sva̱sti mi̍trāvaruṇā sva̱sti pa̍thye revati |
5.51.14c sva̱sti na̱ indra̍ścā̱gniśca̍ sva̱sti no̍ adite kṛdhi ||

sva̱sti | mi̱trā̱va̱ru̱ṇā̱ | sva̱sti | pa̱thye̱ | re̱va̱ti̱ |
sva̱sti | na̱ḥ | indra̍ḥ | ca̱ | a̱gniḥ | ca̱ | sva̱sti | na̱ḥ | a̱di̱te̱ | kṛ̱dhi̱ ||5.51.14||

5.51.15a sva̱sti panthā̱manu̍ carema sūryācandra̱masā̍viva |
5.51.15c puna̱rdada̱tāghna̍tā jāna̱tā saṁ ga̍memahi ||

sva̱sti | panthā̍m | anu̍ | ca̱re̱ma̱ | sū̱ryā̱ca̱ndra̱masau̍-iva |
puna̍ḥ | dada̍tā | aghna̍tā | jā̱na̱tā | sam | ga̱me̱ma̱hi̱ ||5.51.15||


5.52.1a pra śyā̍vāśva dhṛṣṇu̱yārcā̍ ma̱rudbhi̱rṛkva̍bhiḥ |
5.52.1c ye a̍dro̱ghama̍nuṣva̱dhaṁ śravo̱ mada̍nti ya̱jñiyā̍ḥ ||

pra | śyā̱va̱-a̱śva̱ | dhṛ̱ṣṇu̱-yā | arca̍ | ma̱rut-bhi̍ḥ | ṛkva̍-bhiḥ |
ye | a̱dro̱gham | a̱nu̱-sva̱dham | śrava̍ḥ | mada̍nti | ya̱jñiyā̍ḥ ||5.52.1||

5.52.2a te hi sthi̱rasya̱ śava̍sa̱ḥ sakhā̍ya̱ḥ santi̍ dhṛṣṇu̱yā |
5.52.2c te yāma̱nnā dhṛ̍ṣa̱dvina̱stmanā̍ pānti̱ śaśva̍taḥ ||

te | hi | sthi̱rasya̍ | śava̍saḥ | sakhā̍yaḥ | santi̍ | dhṛ̱ṣṇu̱-yā |
te | yāma̍n | ā | dhṛ̱ṣa̱t-vina̍ḥ | tmanā̍ | pā̱nti̱ | śaśva̍taḥ ||5.52.2||

5.52.3a te spa̱ndrāso̱ nokṣaṇo'ti̍ ṣkandanti̱ śarva̍rīḥ |
5.52.3c ma̱rutā̱madhā̱ maho̍ di̱vi kṣa̱mā ca̍ manmahe ||

te | spa̱ndrāsa̍ḥ | na | u̱kṣaṇa̍ḥ | ati̍ | ska̱nda̱nti̱ | śarva̍rīḥ |
ma̱rutā̍m | adha̍ | maha̍ḥ | di̱vi | kṣa̱mā | ca̱ | ma̱nma̱he̱ ||5.52.3||

5.52.4a ma̱rutsu̍ vo dadhīmahi̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
5.52.4c viśve̱ ye mānu̍ṣā yu̱gā pānti̱ martya̍ṁ ri̱ṣaḥ ||

ma̱rut-su̍ | va̱ḥ | da̱dhī̱ma̱hi̱ | stoma̍m | ya̱jñam | ca̱ | dhṛ̱ṣṇu̱-yā |
viśve̍ | ye | mānu̍ṣā | yu̱gā | pānti̍ | martya̍m | ri̱ṣaḥ ||5.52.4||

5.52.5a arha̍nto̱ ye su̱dāna̍vo̱ naro̱ asā̍miśavasaḥ |
5.52.5c pra ya̱jñaṁ ya̱jñiye̍bhyo di̱vo a̍rcā ma̱rudbhya̍ḥ ||

arha̍ntaḥ | ye | su̱-dāna̍vaḥ | nara̍ḥ | asā̍mi-śavasaḥ |
pra | ya̱jñam | ya̱jñiye̍bhyaḥ | di̱vaḥ | a̱rca̱ | ma̱rut-bhya̍ḥ ||5.52.5||

5.52.6a ā ru̱kmairā yu̱dhā nara̍ ṛ̱ṣvā ṛ̱ṣṭīra̍sṛkṣata |
5.52.6c anve̍nā̱m̐ aha̍ vi̱dyuto̍ ma̱ruto̱ jajjha̍tīriva bhā̱nura̍rta̱ tmanā̍ di̱vaḥ ||

ā | ru̱kmaiḥ | ā | yu̱dhā | nara̍ḥ | ṛ̱ṣvāḥ | ṛ̱ṣṭīḥ | a̱sṛ̱kṣa̱ta̱ |
anu̍ | e̱nā̱n | aha̍ | vi̱-dyuta̍ḥ | ma̱ruta̍ḥ | jajjha̍tīḥ-iva | bhā̱nuḥ | a̱rta̱ | tmanā̍ | di̱vaḥ ||5.52.6||

5.52.7a ye vā̍vṛ̱dhanta̱ pārthi̍vā̱ ya u̱rāva̱ntari̍kṣa̱ ā |
5.52.7c vṛ̱jane̍ vā na̱dīnā̍ṁ sa̱dhasthe̍ vā ma̱ho di̱vaḥ ||

ye | va̱vṛ̱dhanta̍ | pārthi̍vāḥ | ye | u̱rau | a̱ntari̍kṣe | ā |
vṛ̱jane̍ | vā̱ | na̱dīnā̍m | sa̱dha-sthe̍ | vā̱ | ma̱haḥ | di̱vaḥ ||5.52.7||

5.52.8a śardho̱ māru̍ta̱muccha̍ṁsa sa̱tyaśa̍vasa̱mṛbhva̍sam |
5.52.8c u̱ta sma̱ te śu̱bhe nara̱ḥ pra spa̱ndrā yu̍jata̱ tmanā̍ ||

śardha̍ḥ | māru̍tam | ut | śa̱ṁsa̱ | sa̱tya-śa̍vasam | ṛbhva̍sam |
u̱ta | sma̱ | te | śu̱bhe | nara̍ḥ | pra | spa̱ndrāḥ | yu̱ja̱ta̱ | tmanā̍ ||5.52.8||

5.52.9a u̱ta sma̱ te paru̍ṣṇyā̱mūrṇā̍ vasata śu̱ndhyava̍ḥ |
5.52.9c u̱ta pa̱vyā rathā̍nā̱madri̍ṁ bhinda̱ntyoja̍sā ||

u̱ta | sma̱ | te | paru̍ṣṇyām | ūrṇā̍ḥ | va̱sa̱ta̱ | śu̱ndhyava̍ḥ |
u̱ta | pa̱vyā | rathā̍nām | adri̍m | bhi̱nda̱nti̱ | oja̍sā ||5.52.9||

5.52.10a āpa̍thayo̱ vipa̍tha̱yo'nta̍spathā̱ anu̍pathāḥ |
5.52.10c e̱tebhi̱rmahya̱ṁ nāma̍bhirya̱jñaṁ vi̍ṣṭā̱ra o̍hate ||

āpa̍thayaḥ | vi-pa̍thayaḥ | anta̍ḥ-pathāḥ | anu̍-pathāḥ |
e̱tebhi̍ḥ | mahya̍m | nāma̍-bhiḥ | ya̱jñam | vi̱-stā̱raḥ | o̱ha̱te̱ ||5.52.10||

5.52.11a adhā̱ naro̱ nyo̍ha̱te'dhā̍ ni̱yuta̍ ohate |
5.52.11c adhā̱ pārā̍vatā̱ iti̍ ci̱trā rū̱pāṇi̱ darśyā̍ ||

adha̍ | nara̍ḥ | ni | o̱ha̱te̱ | adha̍ | ni̱-yuta̍ḥ | o̱ha̱te̱ |
adha̍ | pārā̍vatāḥ | iti̍ | ci̱trā | rū̱pāṇi̍ | darśyā̍ ||5.52.11||

5.52.12a cha̱nda̱ḥstubha̍ḥ kubha̱nyava̱ utsa̱mā kī̱riṇo̍ nṛtuḥ |
5.52.12c te me̱ ke ci̱nna tā̱yava̱ ūmā̍ āsandṛ̱śi tvi̱ṣe ||

cha̱nda̱ḥ-stubha̍ḥ | ku̱bha̱nyava̍ḥ | utsa̍m | ā | kī̱riṇa̍ḥ | nṛ̱tu̱ḥ |
te | me̱ | ke | ci̱t | na | tā̱yava̍ḥ | ūmā̍ḥ | ā̱sa̱n | dṛ̱śi | tvi̱ṣe ||5.52.12||

5.52.13a ya ṛ̱ṣvā ṛ̱ṣṭivi̍dyutaḥ ka̱vaya̱ḥ santi̍ ve̱dhasa̍ḥ |
5.52.13c tamṛ̍ṣe̱ māru̍taṁ ga̱ṇaṁ na̍ma̱syā ra̱mayā̍ gi̱rā ||

ye | ṛ̱ṣvāḥ | ṛ̱ṣṭi-vi̍dyutaḥ | ka̱vaya̍ḥ | santi̍ | ve̱dhasa̍ḥ |
tam | ṛ̱ṣe̱ | māru̍tam | ga̱ṇam | na̱ma̱sya | ra̱maya̍ | gi̱rā ||5.52.13||

5.52.14a accha̍ ṛṣe̱ māru̍taṁ ga̱ṇaṁ dā̱nā mi̱traṁ na yo̱ṣaṇā̍ |
5.52.14c di̱vo vā̍ dhṛṣṇava̱ oja̍sā stu̱tā dhī̱bhiri̍ṣaṇyata ||

accha̍ | ṛ̱ṣe̱ | māru̍tam | ga̱ṇam | dā̱nā | mi̱tram | na | yo̱ṣaṇā̍ |
di̱vaḥ | vā̱ | dhṛ̱ṣṇa̱va̱ḥ | oja̍sā | stu̱tāḥ | dhī̱bhiḥ | i̱ṣa̱ṇya̱ta̱ ||5.52.14||

5.52.15a nū ma̍nvā̱na e̍ṣāṁ de̱vām̐ acchā̱ na va̱kṣaṇā̍ |
5.52.15c dā̱nā sa̍ceta sū̱ribhi̱ryāma̍śrutebhira̱ñjibhi̍ḥ ||

nu | ma̱nvā̱naḥ | e̱ṣā̱m | de̱vān | accha̍ | na | va̱kṣaṇā̍ |
dā̱nā | sa̱ce̱ta̱ | sū̱ri-bhi̍ḥ | yāma̍-śrutebhiḥ | a̱ñji-bhi̍ḥ ||5.52.15||

5.52.16a pra ye me̍ bandhve̱ṣe gāṁ voca̍nta sū̱raya̱ḥ pṛśni̍ṁ vocanta mā̱tara̍m |
5.52.16c adhā̍ pi̱tara̍mi̱ṣmiṇa̍ṁ ru̱draṁ vo̍canta̱ śikva̍saḥ ||

pra | ye | me̱ | ba̱ndhu̱-e̱ṣe | gām | voca̍nta | sū̱raya̍ḥ | pṛśni̍m | vo̱ca̱nta̱ | mā̱tara̍m |
adha̍ | pi̱tara̍m | i̱ṣmiṇa̍m | ru̱dram | vo̱ca̱nta̱ | śikva̍saḥ ||5.52.16||

5.52.17a sa̱pta me̍ sa̱pta śā̱kina̱ eka̍mekā śa̱tā da̍duḥ |
5.52.17c ya̱munā̍yā̱madhi̍ śru̱tamudrādho̱ gavya̍ṁ mṛje̱ ni rādho̱ aśvya̍ṁ mṛje ||

sa̱pta | me̱ | sa̱pta | śā̱kina̍ḥ | eka̍m-ekā | śa̱tā | da̱du̱ḥ |
ya̱munā̍yām | adhi̍ | śru̱tam | ut | rādha̍ḥ | gavya̍m | mṛ̱je̱ | ni | rādha̍ḥ | aśvya̍m | mṛ̱je̱ ||5.52.17||


5.53.1a ko ve̍da̱ jāna̍meṣā̱ṁ ko vā̍ pu̱rā su̱mneṣvā̍sa ma̱rutā̍m |
5.53.1c yadyu̍yu̱jre ki̍lā̱sya̍ḥ ||

kaḥ | ve̱da̱ | jāna̍m | e̱ṣā̱m | kaḥ | vā̱ | pu̱rā | su̱mneṣu̍ | ā̱sa̱ | ma̱rutā̍m |
yat | yu̱yu̱jre | ki̱lā̱sya̍ḥ ||5.53.1||

5.53.2a aitānrathe̍ṣu ta̱sthuṣa̱ḥ kaḥ śu̍śrāva ka̱thā ya̍yuḥ |
5.53.2c kasmai̍ sasruḥ su̱dāse̱ anvā̱paya̱ iḻā̍bhirvṛ̱ṣṭaya̍ḥ sa̱ha ||

ā | e̱tān | rathe̍ṣu | ta̱sthuṣa̍ḥ | kaḥ | śu̱śrā̱va̱ | ka̱thā | ya̱yu̱ḥ |
kasmai̍ | sa̱sru̱ḥ | su̱-dāse̍ | anu̍ | ā̱paya̍ḥ | iḻā̍bhiḥ | vṛ̱ṣṭaya̍ḥ | sa̱ha ||5.53.2||

5.53.3a te ma̍ āhu̱rya ā̍ya̱yurupa̱ dyubhi̱rvibhi̱rmade̍ |
5.53.3c naro̱ maryā̍ are̱pasa̍ i̱mānpaśya̱nniti̍ ṣṭuhi ||

te | me̱ | ā̱hu̱ḥ | ye | ā̱-ya̱yuḥ | upa̍ | dyu-bhi̍ḥ | vi-bhi̍ḥ | made̍ |
nara̍ḥ | maryā̍ḥ | a̱re̱pasa̍ḥ | i̱mān | paśya̍n | iti̍ | stu̱hi̱ ||5.53.3||

5.53.4a ye a̱ñjiṣu̱ ye vāśī̍ṣu̱ svabhā̍navaḥ sra̱kṣu ru̱kmeṣu̍ khā̱diṣu̍ |
5.53.4c śrā̱yā rathe̍ṣu̱ dhanva̍su ||

ye | a̱ñjiṣu̍ | ye | vāśī̍ṣu | sva-bhā̍navaḥ | sra̱kṣu | ru̱kmeṣu̍ | khā̱diṣu̍ |
śrā̱yāḥ | rathe̍ṣu | dhanva̍-su ||5.53.4||

5.53.5a yu̱ṣmāka̍ṁ smā̱ rathā̱m̐ anu̍ mu̱de da̍dhe maruto jīradānavaḥ |
5.53.5c vṛ̱ṣṭī dyāvo̍ ya̱tīri̍va ||

yu̱ṣmāka̍m | sma̱ | rathā̍n | anu̍ | mu̱de | da̱dhe̱ | ma̱ru̱ta̱ḥ | jī̱ra̱-dā̱na̱va̱ḥ |
vṛ̱ṣṭī | dyāva̍ḥ | ya̱tīḥ-i̍va ||5.53.5||

5.53.6a ā yaṁ nara̍ḥ su̱dāna̍vo dadā̱śuṣe̍ di̱vaḥ kośa̱macu̍cyavuḥ |
5.53.6c vi pa̱rjanya̍ṁ sṛjanti̱ roda̍sī̱ anu̱ dhanva̍nā yanti vṛ̱ṣṭaya̍ḥ ||

ā | yam | nara̍ḥ | su̱-dāna̍vaḥ | da̱dā̱śuṣe̍ | di̱vaḥ | kośa̍m | acu̍cyavuḥ |
vi | pa̱rjanya̍m | sṛ̱ja̱nti̱ | roda̍sī̱ iti̍ | anu̍ | dhanva̍nā | ya̱nti̱ | vṛ̱ṣṭaya̍ḥ ||5.53.6||

5.53.7a ta̱tṛ̱dā̱nāḥ sindha̍va̱ḥ kṣoda̍sā̱ raja̱ḥ pra sa̍srurdhe̱navo̍ yathā |
5.53.7c sya̱nnā aśvā̍ i̱vādhva̍no vi̱moca̍ne̱ vi yadvarta̍nta e̱nya̍ḥ ||

ta̱tṛ̱dā̱nāḥ | sindha̍vaḥ | kṣoda̍sā | raja̍ḥ | pra | sa̱sru̱ḥ | dhe̱nava̍ḥ | ya̱thā̱ |
sya̱nnāḥ | aśvā̍ḥ-iva | adhva̍naḥ | vi̱-moca̍ne | vi | yat | varta̍nte | e̱nya̍ḥ ||5.53.7||

5.53.8a ā yā̍ta maruto di̱va āntari̍kṣāda̱mādu̱ta |
5.53.8c māva̍ sthāta parā̱vata̍ḥ ||

ā | yā̱ta̱ | ma̱ru̱ta̱ḥ | di̱vaḥ | ā | a̱ntari̍kṣāt | a̱māt | u̱ta |
mā | ava̍ | sthā̱ta̱ | pa̱rā̱-vata̍ḥ ||5.53.8||

5.53.9a mā vo̍ ra̱sāni̍tabhā̱ kubhā̱ krumu̱rmā va̱ḥ sindhu̱rni rī̍ramat |
5.53.9c mā va̱ḥ pari̍ ṣṭhātsa̱rayu̍ḥ purī̱ṣiṇya̱sme itsu̱mnama̍stu vaḥ ||

mā | va̱ḥ | ra̱sā | ani̍tabhā | kubhā̍ | krumu̍ḥ | mā | va̱ḥ | sindhu̍ḥ | ni | rī̱ra̱ma̱t |
mā | va̱ḥ | pari̍ | sthā̱t | sa̱rayu̍ḥ | pu̱rī̱ṣiṇī̍ | a̱sme iti̍ | it | su̱mnam | a̱stu̱ | va̱ḥ ||5.53.9||

5.53.10a taṁ va̱ḥ śardha̱ṁ rathā̍nāṁ tve̱ṣaṁ ga̱ṇaṁ māru̍ta̱ṁ navya̍sīnām |
5.53.10c anu̱ pra ya̍nti vṛ̱ṣṭaya̍ḥ ||

tam | va̱ḥ | śardha̍m | rathā̍nām | tve̱ṣam | ga̱ṇam | māru̍tam | navya̍sīnām |
anu̍ | pra | ya̱nti̱ | vṛ̱ṣṭaya̍ḥ ||5.53.10||

5.53.11a śardha̍ṁśardhaṁ va eṣā̱ṁ vrāta̍ṁvrātaṁ ga̱ṇaṁga̍ṇaṁ suśa̱stibhi̍ḥ |
5.53.11c anu̍ krāmema dhī̱tibhi̍ḥ ||

śardha̍m-śardham | va̱ḥ | e̱ṣā̱m | vrāta̍m-vrātam | ga̱ṇam-ga̍ṇam | su̱śa̱sti-bhi̍ḥ |
anu̍ | krā̱me̱ma̱ | dhī̱ti-bhi̍ḥ ||5.53.11||

5.53.12a kasmā̍ a̱dya sujā̍tāya rā̱taha̍vyāya̱ pra ya̍yuḥ |
5.53.12c e̱nā yāme̍na ma̱ruta̍ḥ ||

kasmai̍ | a̱dya | su-jā̍tāya | rā̱ta-ha̍vyāya | pra | ya̱yu̱ḥ |
e̱nā | yāme̍na | ma̱ruta̍ḥ ||5.53.12||

5.53.13a yena̍ to̱kāya̱ tana̍yāya dhā̱nyaṁ1̱̍ bīja̱ṁ vaha̍dhve̱ akṣi̍tam |
5.53.13c a̱smabhya̱ṁ taddha̍ttana̱ yadva̱ īma̍he̱ rādho̍ vi̱śvāyu̱ saubha̍gam ||

yena̍ | to̱kāya̍ | tana̍yāya | dhā̱nya̍m | bīja̍m | vaha̍dhve | akṣi̍tam |
a̱smabhya̍m | tat | dha̱tta̱na̱ | yat | va̱ḥ | īma̍he | rādha̍ḥ | vi̱śva-ā̍yu | saubha̍gam ||5.53.13||

5.53.14a atī̍yāma ni̱dasti̱raḥ sva̱stibhi̍rhi̱tvāva̱dyamarā̍tīḥ |
5.53.14c vṛ̱ṣṭvī śaṁ yorāpa̍ u̱sri bhe̍ṣa̱jaṁ syāma̍ marutaḥ sa̱ha ||

ati̍ | i̱yā̱ma̱ | ni̱daḥ | ti̱raḥ | sva̱sti-bhi̍ḥ | hi̱tvā | a̱va̱dyam | arā̍tīḥ |
vṛ̱ṣṭvī | sam | yoḥ | āpa̍ḥ | u̱sri | bhe̱ṣa̱jam | syāma̍ | ma̱ru̱ta̱ḥ | sa̱ha ||5.53.14||

5.53.15a su̱de̱vaḥ sa̍mahāsati su̱vīro̍ naro maruta̱ḥ sa martya̍ḥ |
5.53.15c yaṁ trāya̍dhve̱ syāma̱ te ||

su̱-de̱vaḥ | sa̱ma̱ha̱ | a̱sa̱ti̱ | su̱-vīra̍ḥ | na̱ra̱ḥ | ma̱ru̱ta̱ḥ | saḥ | martya̍ḥ |
yam | trāya̍dhve | syāma̍ | te ||5.53.15||

5.53.16a stu̱hi bho̱jāntstu̍va̱to a̍sya̱ yāma̍ni̱ raṇa̱ngāvo̱ na yava̍se |
5.53.16c ya̱taḥ pūrvā̍m̐ iva̱ sakhī̱m̐ranu̍ hvaya gi̱rā gṛ̍ṇīhi kā̱mina̍ḥ ||

stu̱hi | bho̱jān | stu̱va̱taḥ | a̱sya̱ | yāma̍ni | raṇa̍n | gāva̍ḥ | na | yava̍se |
ya̱taḥ | pūrvā̍n-iva | sakhī̍n | anu̍ | hva̱ya̱ | gi̱rā | gṛ̱ṇī̱hi̱ | kā̱mina̍ḥ ||5.53.16||


5.54.1a pra śardhā̍ya̱ māru̍tāya̱ svabhā̍nava i̱māṁ vāca̍manajā parvata̱cyute̍ |
5.54.1c gha̱rma̱stubhe̍ di̱va ā pṛ̍ṣṭha̱yajva̍ne dyu̱mnaśra̍vase̱ mahi̍ nṛ̱mṇama̍rcata ||

pra | śardhā̍ya | māru̍tāya | sva-bhā̍nave | i̱mām | vāca̍m | a̱na̱ja̱ | pa̱rva̱ta̱-cyute̍ |
gha̱rma̱-stubhe̍ | di̱vaḥ | ā | pṛ̱ṣṭha̱-yajva̍ne | dyu̱mna-śra̍vase | mahi̍ | nṛ̱mṇam | a̱rca̱ta̱ ||5.54.1||

5.54.2a pra vo̍ marutastavi̱ṣā u̍da̱nyavo̍ vayo̱vṛdho̍ aśva̱yuja̱ḥ pari̍jrayaḥ |
5.54.2c saṁ vi̱dyutā̱ dadha̍ti̱ vāśa̍ti tri̱taḥ svara̱ntyāpo̱'vanā̱ pari̍jrayaḥ ||

pra | va̱ḥ | ma̱ru̱ta̱ḥ | ta̱vi̱ṣāḥ | u̱da̱nyava̍ḥ | va̱ya̱ḥ-vṛdha̍ḥ | a̱śva̱-yuja̍ḥ | pari̍-jrayaḥ |
sam | vi̱-dyutā̍ | dadha̍ti | vāśa̍ti | tri̱taḥ | svara̍nti | āpa̍ḥ | a̱vanā̍ | pari̍-jrayaḥ ||5.54.2||

5.54.3a vi̱dyunma̍haso̱ naro̱ aśma̍didyavo̱ vāta̍tviṣo ma̱ruta̍ḥ parvata̱cyuta̍ḥ |
5.54.3c a̱bda̱yā ci̱nmuhu̱rā hrā̍dunī̱vṛta̍ḥ sta̱naya̍damā rabha̱sā udo̍jasaḥ ||

vi̱dyut-ma̍hasaḥ | nara̍ḥ | aśma̍-didyavaḥ | vāta̍-tviṣaḥ | ma̱ruta̍ḥ | pa̱rva̱ta̱-cyuta̍ḥ |
a̱bda̱-yā | ci̱t | muhu̍ḥ | ā | hrā̱du̱ni̱-vṛta̍ḥ | sta̱naya̍t-amāḥ | ra̱bha̱sāḥ | ut-o̍jasaḥ ||5.54.3||

5.54.4a vya1̱̍ktūnru̍drā̱ vyahā̍ni śikvaso̱ vya1̱̍ntari̍kṣa̱ṁ vi rajā̍ṁsi dhūtayaḥ |
5.54.4c vi yadajrā̱m̐ aja̍tha̱ nāva̍ īṁ yathā̱ vi du̱rgāṇi̍ maruto̱ nāha̍ riṣyatha ||

vi | a̱ktūn | ru̱drā̱ḥ | vi | ahā̍ni | śi̱kva̱sa̱ḥ | vi | a̱ntari̍kṣam | vi | rajā̍ṁsi | dhū̱ta̱ya̱ḥ |
vi | yat | ajrā̍n | aja̍tha | nāva̍ḥ | ī̱m | ya̱thā̱ | vi | du̱ḥ-gāni̍ | ma̱ru̱ta̱ḥ | na | aha̍ | ri̱ṣya̱tha̱ ||5.54.4||

5.54.5a tadvī̱rya̍ṁ vo maruto mahitva̱naṁ dī̱rghaṁ ta̍tāna̱ sūryo̱ na yoja̍nam |
5.54.5c etā̱ na yāme̱ agṛ̍bhītaśoci̱ṣo'na̍śvadā̱ṁ yannyayā̍tanā gi̱rim ||

tat | vī̱rya̍m | va̱ḥ | ma̱ru̱ta̱ḥ | ma̱hi̱-tva̱nam | dī̱rgham | ta̱tā̱na̱ | sūrya̍ḥ | na | yoja̍nam |
etā̍ḥ | na | yāme̍ | agṛ̍bhīta-śociṣaḥ | ana̍śva-dām | yat | ni | ayā̍tana | gi̱rim ||5.54.5||

5.54.6a abhrā̍ji̱ śardho̍ maruto̱ yada̍rṇa̱saṁ moṣa̍thā vṛ̱kṣaṁ ka̍pa̱neva̍ vedhasaḥ |
5.54.6c adha̍ smā no a̱rama̍tiṁ sajoṣasa̱ścakṣu̍riva̱ yanta̱manu̍ neṣathā su̱gam ||

abhrā̍ji | śardha̍ḥ | ma̱ru̱ta̱ḥ | yat | a̱rṇa̱sam | moṣa̍tha | vṛ̱kṣam | ka̱pa̱nā-i̍va | ve̱dha̱sa̱ḥ |
adha̍ | sma̱ | na̱ḥ | a̱rama̍tim | sa̱-jo̱ṣa̱sa̱ḥ | cakṣu̍ḥ-iva | yanta̍m | anu̍ | ne̱ṣa̱tha̱ | su̱-gam ||5.54.6||

5.54.7a na sa jī̍yate maruto̱ na ha̍nyate̱ na sre̍dhati̱ na vya̍thate̱ na ri̍ṣyati |
5.54.7c nāsya̱ rāya̱ upa̍ dasyanti̱ notaya̱ ṛṣi̍ṁ vā̱ yaṁ rājā̍naṁ vā̱ suṣū̍datha ||

na | saḥ | jī̱ya̱te̱ | ma̱ru̱ta̱ḥ | na | ha̱nya̱te̱ | na | sre̱dha̱ti̱ | na | vya̱tha̱te̱ | na | ri̱ṣya̱ti̱ |
na | a̱sya̱ | rāya̍ḥ | upa̍ | da̱sya̱nti̱ | na | ū̱taya̍ḥ | ṛṣi̍m | vā̱ | yam | rājā̍nam | vā̱ | susū̍datha ||5.54.7||

5.54.8a ni̱yutva̍nto grāma̱jito̱ yathā̱ naro̍'rya̱maṇo̱ na ma̱ruta̍ḥ kava̱ndhina̍ḥ |
5.54.8c pinva̱ntyutsa̱ṁ yadi̱nāso̱ asva̍ra̱nvyu̍ndanti pṛthi̱vīṁ madhvo̱ andha̍sā ||

ni̱yutva̍ntaḥ | grā̱ma̱-jita̍ḥ | yathā̍ | nara̍ḥ | a̱rya̱maṇa̍ḥ | na | ma̱ruta̍ḥ | ka̱va̱ndhina̍ḥ |
pinva̍nti | utsa̍m | yat | i̱nāsa̍ḥ | asva̍ran | vi | u̱nda̱nti̱ | pṛ̱thi̱vīm | madhva̍ḥ | andha̍sā ||5.54.8||

5.54.9a pra̱vatva̍tī̱yaṁ pṛ̍thi̱vī ma̱rudbhya̍ḥ pra̱vatva̍tī̱ dyaurbha̍vati pra̱yadbhya̍ḥ |
5.54.9c pra̱vatva̍tīḥ pa̱thyā̍ a̱ntari̍kṣyāḥ pra̱vatva̍nta̱ḥ parva̍tā jī̱radā̍navaḥ ||

pra̱vatva̍tī | i̱yam | pṛ̱thi̱vī | ma̱rut-bhya̍ḥ | pra̱vatva̍tī | dyauḥ | bha̱va̱ti̱ | pra̱yat-bhya̍ḥ |
pra̱vatva̍tīḥ | pa̱thyā̍ḥ | a̱ntari̍kṣyāḥ | pra̱vatva̍ntaḥ | parva̍tāḥ | jī̱ra-dā̍navaḥ ||5.54.9||

5.54.10a yanma̍rutaḥ sabharasaḥ svarṇara̱ḥ sūrya̱ udi̍te̱ mada̍thā divo naraḥ |
5.54.10c na vo'śvā̍ḥ śrathaya̱ntāha̱ sisra̍taḥ sa̱dyo a̱syādhva̍naḥ pā̱rama̍śnutha ||

yat | ma̱ru̱ta̱ḥ | sa̱-bha̱ra̱sa̱ḥ | sva̱ḥ-na̱ra̱ḥ | sūrye̍ | ut-i̍te | mada̍tha | di̱va̱ḥ | na̱ra̱ḥ |
na | va̱ḥ | aśvā̍ḥ | śra̱tha̱ya̱nta̱ | aha̍ | sisra̍taḥ | sa̱dyaḥ | a̱sya | adhva̍naḥ | pā̱ram | a̱śnu̱tha̱ ||5.54.10||

5.54.11a aṁse̍ṣu va ṛ̱ṣṭaya̍ḥ pa̱tsu khā̱dayo̱ vakṣa̍ḥsu ru̱kmā ma̍ruto̱ rathe̱ śubha̍ḥ |
5.54.11c a̱gnibhrā̍jaso vi̱dyuto̱ gabha̍styo̱ḥ śiprā̍ḥ śī̱rṣasu̱ vita̍tā hira̱ṇyayī̍ḥ ||

aṁse̍ṣu | va̱ḥ | ṛ̱ṣṭaya̍ḥ | pa̱t-su | khā̱daya̍ḥ | vakṣa̍ḥ-su | ru̱kmāḥ | ma̱ru̱ta̱ḥ | rathe̍ | śubha̍ḥ |
a̱gni-bhrā̍jasaḥ | vi̱-dyuta̍ḥ | gabha̍styoḥ | śiprā̍ḥ | śī̱rṣa-su̍ | vi-ta̍tāḥ | hi̱ra̱ṇyayī̍ḥ ||5.54.11||

5.54.12a taṁ nāka̍ma̱ryo agṛ̍bhītaśociṣa̱ṁ ruśa̱tpippa̍laṁ maruto̱ vi dhū̍nutha |
5.54.12c sama̍cyanta vṛ̱janāti̍tviṣanta̱ yatsvara̍nti̱ ghoṣa̱ṁ vita̍tamṛtā̱yava̍ḥ ||

tam | nāka̍m | a̱ryaḥ | agṛ̍bhīta-śociṣam | ruśa̍t | pippa̍lam | ma̱ru̱ta̱ḥ | vi | dhū̱nu̱tha̱ |
sam | a̱cya̱nta̱ | vṛ̱janā̍ | ati̍tviṣanta | yat | svara̍nti | ghoṣa̍m | vi-ta̍tam | ṛ̱ta̱-yava̍ḥ ||5.54.12||

5.54.13a yu̱ṣmāda̍ttasya maruto vicetaso rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
5.54.13c na yo yuccha̍ti ti̱ṣyo̱3̱̍ yathā̍ di̱vo̱3̱̍'sme rā̍ranta marutaḥ saha̱sriṇa̍m ||

yu̱ṣmā-da̍ttasya | ma̱ru̱ta̱ḥ | vi̱-ce̱ta̱sa̱ḥ | rā̱yaḥ | syā̱ma̱ | ra̱thya̍ḥ | vaya̍svataḥ |
na | yaḥ | yuccha̍ti | ti̱ṣya̍ḥ | yathā̍ | di̱vaḥ | a̱sme iti̍ | ra̱ra̱nta̱ | ma̱ru̱ta̱ḥ | sa̱ha̱sriṇa̍m ||5.54.13||

5.54.14a yū̱yaṁ ra̱yiṁ ma̍rutaḥ spā̱rhavī̍raṁ yū̱yamṛṣi̍mavatha̱ sāma̍vipram |
5.54.14c yū̱yamarva̍ntaṁ bhara̱tāya̱ vāja̍ṁ yū̱yaṁ dha̍ttha̱ rājā̍naṁ śruṣṭi̱manta̍m ||

yū̱yam | ra̱yim | ma̱ru̱ta̱ḥ | spā̱rha-vī̍ram | yū̱yam | ṛṣi̍m | a̱va̱tha̱ | sāma̍-vipram |
yū̱yam | arva̍ntam | bha̱ra̱tāya̍ | vāja̍m | yū̱yam | dha̱ttha̱ | rājā̍nam | śru̱ṣṭi̱-manta̍m ||5.54.14||

5.54.15a tadvo̍ yāmi̱ dravi̍ṇaṁ sadyaūtayo̱ yenā̱ sva1̱̍rṇa ta̱tanā̍ma̱ nṝm̐ra̱bhi |
5.54.15c i̱daṁ su me̍ maruto haryatā̱ vaco̱ yasya̱ tare̍ma̱ tara̍sā śa̱taṁ himā̍ḥ ||

tat | va̱ḥ | yā̱mi̱ | dravi̍ṇam | sa̱dya̱ḥ-ū̱ta̱ya̱ḥ | yena̍ | sva̍ḥ | na | ta̱tanā̍ma | nṝn | a̱bhi |
i̱dam | su | me̱ | ma̱ru̱ta̱ḥ | ha̱rya̱ta̱ | vaca̍ḥ | yasya̍ | tare̍ma | tara̍sā | śa̱tam | himā̍ḥ ||5.54.15||


5.55.1a praya̍jyavo ma̱ruto̱ bhrāja̍dṛṣṭayo bṛ̱hadvayo̍ dadhire ru̱kmava̍kṣasaḥ |
5.55.1c īya̍nte̱ aśvai̍ḥ su̱yame̍bhirā̱śubhi̱ḥ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

pra-ya̍jyavaḥ | ma̱ruta̍ḥ | bhrāja̍t-ṛṣṭayaḥ | bṛ̱hat | vaya̍ḥ | da̱dhi̱re̱ | ru̱kma-va̍kṣasaḥ |
īya̍nte | aśvai̍ḥ | su̱-yame̍bhiḥ | ā̱śu-bhi̍ḥ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.1||

5.55.2a sva̱yaṁ da̍dhidhve̱ tavi̍ṣī̱ṁ yathā̍ vi̱da bṛ̱hanma̍hānta urvi̱yā vi rā̍jatha |
5.55.2c u̱tāntari̍kṣaṁ mamire̱ vyoja̍sā̱ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

sva̱yam | da̱dhi̱dhve̱ | tavi̍ṣīm | yathā̍ | vi̱da | bṛ̱hat | ma̱hā̱nta̱ḥ | u̱rvi̱yā | vi | rā̱ja̱tha̱ |
u̱ta | a̱ntari̍kṣam | ma̱mi̱re̱ | vi | oja̍sā | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.2||

5.55.3a sā̱kaṁ jā̱tāḥ su̱bhva̍ḥ sā̱kamu̍kṣi̱tāḥ śri̱ye ci̱dā pra̍ta̱raṁ vā̍vṛdhu̱rnara̍ḥ |
5.55.3c vi̱ro̱kiṇa̱ḥ sūrya̍syeva ra̱śmaya̱ḥ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

sā̱kam | jā̱tāḥ | su̱-bhva̍ḥ | sā̱kam | u̱kṣi̱tāḥ | śri̱ye | ci̱t | ā | pra̱-ta̱ram | va̱vṛ̱dhu̱ḥ | nara̍ḥ |
vi̱-ro̱kiṇa̍ḥ | sūrya̍sya-iva | ra̱śmaya̍ḥ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.3||

5.55.4a ā̱bhū̱ṣeṇya̍ṁ vo maruto mahitva̱naṁ di̍dṛ̱kṣeṇya̱ṁ sūrya̍syeva̱ cakṣa̍ṇam |
5.55.4c u̱to a̱smām̐ a̍mṛta̱tve da̍dhātana̱ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

ā̱-bhū̱ṣeṇya̍m | va̱ḥ | ma̱ru̱ta̱ḥ | ma̱hi̱-tva̱nam | di̱dṛ̱kṣeṇya̍m | sūrya̍sya-iva | cakṣa̍ṇam |
u̱to iti̍ | a̱smān | a̱mṛ̱ta̱-tve | da̱dhā̱ta̱na̱ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.4||

5.55.5a udī̍rayathā marutaḥ samudra̱to yū̱yaṁ vṛ̱ṣṭiṁ va̍rṣayathā purīṣiṇaḥ |
5.55.5c na vo̍ dasrā̱ upa̍ dasyanti dhe̱nava̱ḥ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

ut | ī̱ra̱ya̱tha̱ | ma̱ru̱ta̱ḥ | sa̱mu̱dra̱taḥ | yū̱yam | vṛ̱ṣṭim | va̱rṣa̱ya̱tha̱ | pu̱rī̱ṣi̱ṇa̱ḥ |
na | va̱ḥ | da̱srā̱ | upa̍ | da̱sya̱nti̱ | dhe̱nava̍ḥ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.5||

5.55.6a yadaśvā̍ndhū̱rṣu pṛṣa̍tī̱rayu̍gdhvaṁ hira̱ṇyayā̱npratyatkā̱m̐ amu̍gdhvam |
5.55.6c viśvā̱ itspṛdho̍ maruto̱ vya̍syatha̱ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

yat | aśvā̍n | dhū̱ḥ-su | pṛṣa̍tīḥ | ayu̍gdhvam | hi̱ra̱ṇyayā̍n | prati̍ | atkā̍n | amu̍gdhvam |
viśvā̍ḥ | it | spṛdha̍ḥ | ma̱ru̱ta̱ḥ | vi | a̱sya̱tha̱ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.6||

5.55.7a na parva̍tā̱ na na̱dyo̍ varanta vo̱ yatrāci̍dhvaṁ maruto̱ gaccha̱thedu̱ tat |
5.55.7c u̱ta dyāvā̍pṛthi̱vī yā̍thanā̱ pari̱ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

na | parva̍tāḥ | na | na̱dya̍ḥ | va̱ra̱nta̱ | va̱ḥ | yatra̍ | aci̍dhvam | ma̱ru̱ta̱ḥ | gaccha̍tha | it | ū̱m̐ iti̍ | tat |
u̱ta | dyāvā̍pṛthi̱vī iti̍ | yā̱tha̱na̱ | pari̍ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.7||

5.55.8a yatpū̱rvyaṁ ma̍ruto̱ yacca̱ nūta̍na̱ṁ yadu̱dyate̍ vasavo̱ yacca̍ śa̱syate̍ |
5.55.8c viśva̍sya̱ tasya̍ bhavathā̱ nave̍dasa̱ḥ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

yat | pū̱rvyam | ma̱ru̱ta̱ḥ | yat | ca̱ | nūta̍nam | yat | u̱dyate̍ | va̱sa̱va̱ḥ | yat | ca̱ | śa̱syate̍ |
viśva̍sya | tasya̍ | bha̱va̱tha̱ | nave̍dasaḥ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.8||

5.55.9a mṛ̱ḻata̍ no maruto̱ mā va̍dhiṣṭanā̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍ntana |
5.55.9c adhi̍ sto̱trasya̍ sa̱khyasya̍ gātana̱ śubha̍ṁ yā̱tāmanu̱ rathā̍ avṛtsata ||

mṛ̱ḻata̍ | na̱ḥ | ma̱ru̱ta̱ḥ | mā | va̱dhi̱ṣṭa̱na̱ | a̱smabhya̍m | śarma̍ | ba̱hu̱lam | vi | ya̱nta̱na̱ |
adhi̍ | sto̱trasya̍ | sa̱khyasya̍ | gā̱ta̱na̱ | śubha̍m | yā̱tām | anu̍ | rathā̍ḥ | a̱vṛ̱tsa̱ta̱ ||5.55.9||

5.55.10a yū̱yama̱smānna̍yata̱ vasyo̱ acchā̱ nira̍ṁha̱tibhyo̍ maruto gṛṇā̱nāḥ |
5.55.10c ju̱ṣadhva̍ṁ no ha̱vyadā̍tiṁ yajatrā va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

yū̱yam | a̱smān | na̱ya̱ta̱ | vasya̍ḥ | accha̍ | niḥ | a̱ṁha̱ti-bhya̍ḥ | ma̱ru̱ta̱ḥ | gṛ̱ṇā̱nāḥ |
ju̱ṣadhva̍m | na̱ḥ | ha̱vya-dā̍tim | ya̱ja̱trā̱ḥ | va̱yam | syā̱ma̱ | pata̍yaḥ | ra̱yī̱ṇām ||5.55.10||


5.56.1a agne̱ śardha̍nta̱mā ga̱ṇaṁ pi̱ṣṭaṁ ru̱kmebhi̍ra̱ñjibhi̍ḥ |
5.56.1c viśo̍ a̱dya ma̱rutā̱mava̍ hvaye di̱vaści̍droca̱nādadhi̍ ||

agne̍ | śardha̍ntam | ā | ga̱ṇam | pi̱ṣṭam | ru̱kmebhi̍ḥ | a̱ñji-bhi̍ḥ |
viśa̍ḥ | a̱dya | ma̱rutā̍m | ava̍ | hva̱ye̱ | di̱vaḥ | ci̱t | ro̱ca̱nāt | adhi̍ ||5.56.1||

5.56.2a yathā̍ ci̱nmanya̍se hṛ̱dā tadinme̍ jagmurā̱śasa̍ḥ |
5.56.2c ye te̱ nedi̍ṣṭha̱ṁ hava̍nānyā̱gama̱ntānva̍rdha bhī̱masa̍ṁdṛśaḥ ||

yathā̍ | ci̱t | manya̍se | hṛ̱dā | tat | it | me̱ | ja̱gmu̱ḥ | ā̱-śasa̍ḥ |
ye | te̱ | nedi̍ṣṭham | hava̍nāni | ā̱-gama̍n | tān | va̱rdha̱ | bhī̱ma-sa̍ṁdṛśaḥ ||5.56.2||

5.56.3a mī̱ḻhuṣma̍tīva pṛthi̱vī parā̍hatā̱ mada̍ntyetya̱smadā |
5.56.3c ṛkṣo̱ na vo̍ maruta̱ḥ śimī̍vā̱m̐ amo̍ du̱dhro gauri̍va bhīma̱yuḥ ||

mī̱ḻhuṣma̍tī-iva | pṛ̱thi̱vī | parā̍-hatā | mada̍ntī | e̱ti̱ | a̱smat | ā |
ṛkṣa̍ḥ | na | va̱ḥ | ma̱ru̱ta̱ḥ | śimī̍-vān | ama̍ḥ | du̱dhraḥ | gauḥ-i̍va | bhī̱ma̱-yuḥ ||5.56.3||

5.56.4a ni ye ri̱ṇantyoja̍sā̱ vṛthā̱ gāvo̱ na du̱rdhura̍ḥ |
5.56.4c aśmā̍naṁ citsva̱ryaṁ1̱̍ parva̍taṁ gi̱riṁ pra cyā̍vayanti̱ yāma̍bhiḥ ||

ni | ye | ri̱ṇanti̍ | oja̍sā | vṛthā̍ | gāva̍ḥ | na | du̱ḥ-dhura̍ḥ |
aśmā̍nam | ci̱t | sva̱rya̍m | parva̍tam | gi̱rim | pra | cya̱va̱ya̱nti̱ | yāma̍-bhiḥ ||5.56.4||

5.56.5a utti̍ṣṭha nū̱name̍ṣā̱ṁ stomai̱ḥ samu̍kṣitānām |
5.56.5c ma̱rutā̍ṁ puru̱tama̱mapū̍rvya̱ṁ gavā̱ṁ sarga̍miva hvaye ||

ut | ti̱ṣṭha̱ | nū̱nam | e̱ṣā̱m | stomai̍ḥ | sam-u̍kṣitānām |
ma̱rutā̍m | pu̱ru̱-tama̍m | apū̍rvyam | gavā̍m | sarga̍m-iva | hva̱ye̱ ||5.56.5||

5.56.6a yu̱ṅgdhvaṁ hyaru̍ṣī̱ rathe̍ yu̱ṅgdhvaṁ rathe̍ṣu ro̱hita̍ḥ |
5.56.6c yu̱ṅgdhvaṁ harī̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve ||

yu̱ṅgdhvam | hi | aru̍ṣīḥ | rathe̍ | yu̱ṅgdhvam | rathe̍ṣu | ro̱hita̍ḥ |
yu̱ṅgdhvam | harī̱ iti̍ | a̱ji̱rā | dhu̱ri | voḻha̍ve | vahi̍ṣṭhā | dhu̱ri | voḻha̍ve ||5.56.6||

5.56.7a u̱ta sya vā̱jya̍ru̱ṣastu̍vi̱ṣvaṇi̍ri̱ha sma̍ dhāyi darśa̱taḥ |
5.56.7c mā vo̱ yāme̍ṣu marutaści̱raṁ ka̍ra̱tpra taṁ rathe̍ṣu codata ||

u̱ta | syaḥ | vā̱jī | a̱ru̱ṣaḥ | tu̱vi̱-svaṇi̍ḥ | i̱ha | sma̱ | dhā̱yi̱ | da̱rśa̱taḥ |
mā | va̱ḥ | yāme̍ṣu | ma̱ru̱ta̱ḥ | ci̱ram | ka̱ra̱t | pra | tam | rathe̍ṣu | co̱da̱ta̱ ||5.56.7||

5.56.8a ratha̱ṁ nu māru̍taṁ va̱yaṁ śra̍va̱syumā hu̍vāmahe |
5.56.8c ā yasmi̍nta̱sthau su̱raṇā̍ni̱ bibhra̍tī̱ sacā̍ ma̱rutsu̍ roda̱sī ||

ratha̍m | nu | māru̍tam | va̱yam | śra̱va̱syum | ā | hu̱vā̱ma̱he̱ |
ā | yasmi̍n | ta̱sthau | su̱-raṇā̍ni | bibhra̍tī | sacā̍ | ma̱rut-su̍ | ro̱da̱sī ||5.56.8||

5.56.9a taṁ va̱ḥ śardha̍ṁ rathe̱śubha̍ṁ tve̱ṣaṁ pa̍na̱syumā hu̍ve |
5.56.9c yasmi̱ntsujā̍tā su̱bhagā̍ mahī̱yate̱ sacā̍ ma̱rutsu̍ mīḻhu̱ṣī ||

tam | va̱ḥ | śardha̍m | ra̱the̱-śubha̍m | tve̱ṣam | pa̱na̱syum | ā | hu̱ve̱ |
yasmi̍n | su-jā̍tā | su̱-bhagā̍ | ma̱hī̱yate̍ | sacā̍ | ma̱rut-su̍ | mī̱ḻhu̱ṣī ||5.56.9||


5.57.1a ā ru̍drāsa̱ indra̍vantaḥ sa̱joṣa̍so̱ hira̍ṇyarathāḥ suvi̱tāya̍ gantana |
5.57.1c i̱yaṁ vo̍ a̱smatprati̍ haryate ma̱tistṛ̱ṣṇaje̱ na di̱va utsā̍ uda̱nyave̍ ||

ā | ru̱drā̱sa̱ḥ | indra̍-vantaḥ | sa̱-joṣa̍saḥ | hira̍ṇya-rathāḥ | su̱vi̱tāya̍ | ga̱nta̱na̱ |
i̱yam | va̱ḥ | a̱smat | prati̍ | ha̱rya̱te̱ | ma̱tiḥ | tṛ̱ṣṇa-je̍ | na | di̱vaḥ | utsā̍ḥ | u̱da̱nyave̍ ||5.57.1||

5.57.2a vāśī̍manta ṛṣṭi̱manto̍ manī̱ṣiṇa̍ḥ su̱dhanvā̍na̱ iṣu̍manto niṣa̱ṅgiṇa̍ḥ |
5.57.2c svaśvā̍ḥ stha su̱rathā̍ḥ pṛśnimātaraḥ svāyu̱dhā ma̍ruto yāthanā̱ śubha̍m ||

vāśī̍-mantaḥ | ṛ̱ṣṭi̱-manta̍ḥ | ma̱nī̱ṣiṇa̍ḥ | su̱-dhanvā̍naḥ | iṣu̍-mantaḥ | ni̱ṣa̱ṅgiṇa̍ḥ |
su̱-aśvā̍ḥ | stha̱ | su̱-rathā̍ḥ | pṛ̱śni̱-mā̱ta̱ra̱ḥ | su̱-ā̱yu̱dhāḥ | ma̱ru̱ta̱ḥ | yā̱tha̱na̱ | śubha̍m ||5.57.2||

5.57.3a dhū̱nu̱tha dyāṁ parva̍tāndā̱śuṣe̱ vasu̱ ni vo̱ vanā̍ jihate̱ yāma̍no bhi̱yā |
5.57.3c ko̱paya̍tha pṛthi̱vīṁ pṛ̍śnimātaraḥ śu̱bhe yadu̍grā̱ḥ pṛṣa̍tī̱rayu̍gdhvam ||

dhū̱nu̱tha | dyām | parva̍tān | dā̱śuṣe̍ | vasu̍ | ni | va̱ḥ | vanā̍ | ji̱ha̱te̱ | yāma̍naḥ | bhi̱yā |
ko̱paya̍tha | pṛ̱thi̱vīm | pṛ̱śni̱-mā̱ta̱ra̱ḥ | śu̱bhe | yat | u̱grā̱ḥ | pṛṣa̍tīḥ | ayu̍gdhvam ||5.57.3||

5.57.4a vāta̍tviṣo ma̱ruto̍ va̱rṣani̍rṇijo ya̱mā i̍va̱ susa̍dṛśaḥ su̱peśa̍saḥ |
5.57.4c pi̱śaṅgā̍śvā aru̱ṇāśvā̍ are̱pasa̱ḥ pratva̍kṣaso mahi̱nā dyauri̍vo̱rava̍ḥ ||

vāta̍-tviṣaḥ | ma̱ruta̍ḥ | va̱rṣa-ni̍rnijaḥ | ya̱māḥ-i̍va | su-sa̍dṛśaḥ | su̱-peśa̍saḥ |
pi̱śaṅga̍-aśvāḥ | a̱ru̱ṇa-a̍śvāḥ | a̱re̱pasa̍ḥ | pra-tva̍kṣasaḥ | ma̱hi̱nā | dyauḥ-i̍va | u̱rava̍ḥ ||5.57.4||

5.57.5a pu̱ru̱dra̱psā a̍ñji̱manta̍ḥ su̱dāna̍vastve̱ṣasa̍ṁdṛśo anava̱bhrarā̍dhasaḥ |
5.57.5c su̱jā̱tāso̍ ja̱nuṣā̍ ru̱kmava̍kṣaso di̱vo a̱rkā a̱mṛta̱ṁ nāma̍ bhejire ||

pu̱ru̱-dra̱psāḥ | a̱ñji̱-manta̍ḥ | su̱-dāna̍vaḥ | tve̱ṣa-sa̍ṁdṛśaḥ | a̱na̱va̱bhra-rā̍dhasaḥ |
su̱-jā̱tāsa̍ḥ | ja̱nuṣā̍ | ru̱kma-va̍kṣasaḥ | di̱vaḥ | a̱rkāḥ | a̱mṛta̍m | nāma̍ | bhe̱ji̱re̱ ||5.57.5||

5.57.6a ṛ̱ṣṭayo̍ vo maruto̱ aṁsa̍yo̱radhi̱ saha̱ ojo̍ bā̱hvorvo̱ bala̍ṁ hi̱tam |
5.57.6c nṛ̱mṇā śī̱rṣasvāyu̍dhā̱ rathe̍ṣu vo̱ viśvā̍ va̱ḥ śrīradhi̍ ta̱nūṣu̍ pipiśe ||

ṛ̱ṣṭaya̍ḥ | va̱ḥ | ma̱ru̱ta̱ḥ | aṁsa̍yoḥ | adhi̍ | saha̍ḥ | oja̍ḥ | bā̱hvoḥ | va̱ḥ | bala̍m | hi̱tam |
nṛ̱mṇā | śī̱rṣa-su̍ | āyu̍dhā | rathe̍ṣu | va̱ḥ | viśvā̍ | va̱ḥ | śrīḥ | adhi̍ | ta̱nūṣu̍ | pi̱pi̱śe̱ ||5.57.6||

5.57.7a goma̱daśvā̍va̱dratha̍vatsu̱vīra̍ṁ ca̱ndrava̱drādho̍ maruto dadā naḥ |
5.57.7c praśa̍stiṁ naḥ kṛṇuta rudriyāso bhakṣī̱ya vo'va̍so̱ daivya̍sya ||

go-ma̍t | aśva̍-vat | ratha̍-vat | su̱-vīra̍m | ca̱ndra-va̍t | rādha̍ḥ | ma̱ru̱ta̱ḥ | da̱da̱ | na̱ḥ |
pra-śa̍stim | na̱ḥ | kṛ̱ṇu̱ta̱ | ru̱dri̱yā̱sa̱ḥ | bha̱kṣī̱ya | va̱ḥ | ava̍saḥ | daivya̍sya ||5.57.7||

5.57.8a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱stuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.57.8c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱hadu̱kṣamā̍ṇāḥ ||

ha̱ye | nara̍ḥ | maru̍taḥ | mṛ̱ḻata̍ | na̱ḥ | tuvi̍-maghāsaḥ | amṛ̍tāḥ | ṛta̍-jñāḥ |
satya̍-śrutaḥ | kava̍yaḥ | yuvā̍naḥ | bṛha̍t-girayaḥ | bṛ̱hat | u̱kṣamā̍ṇāḥ ||5.57.8||


5.58.1a tamu̍ nū̱naṁ tavi̍ṣīmantameṣāṁ stu̱ṣe ga̱ṇaṁ māru̍ta̱ṁ navya̍sīnām |
5.58.1c ya ā̱śva̍śvā̱ ama̍va̱dvaha̍nta u̱teśi̍re a̱mṛta̍sya sva̱rāja̍ḥ ||

tam | ū̱m̐ iti̍ | nū̱nam | tavi̍ṣī-mantam | e̱ṣā̱m | stu̱ṣe | ga̱ṇam | māru̍tam | navya̍sīnām |
ye | ā̱śu-a̍śvāḥ | ama̍-vat | vaha̍nte | u̱ta | ī̱śi̱re̱ | a̱mṛta̍sya | sva̱-rāja̍ḥ ||5.58.1||

5.58.2a tve̱ṣaṁ ga̱ṇaṁ ta̱vasa̱ṁ khādi̍hasta̱ṁ dhuni̍vrataṁ mā̱yina̱ṁ dāti̍vāram |
5.58.2c ma̱yo̱bhuvo̱ ye ami̍tā mahi̱tvā vanda̍sva vipra tuvi̱rādha̍so̱ nṝn ||

tve̱ṣam | ga̱ṇam | ta̱vasa̍m | khādi̍-hastam | dhuni̍-vratam | mā̱yina̍m | dāti̍-vāram |
ma̱ya̱ḥ-bhuva̍ḥ | ye | ami̍tāḥ | ma̱hi̱-tvā | vanda̍sva | vi̱pra̱ | tu̱vi̱-rādha̍saḥ | nṝn ||5.58.2||

5.58.3a ā vo̍ yantūdavā̱hāso̍ a̱dya vṛ̱ṣṭiṁ ye viśve̍ ma̱ruto̍ ju̱nanti̍ |
5.58.3c a̱yaṁ yo a̱gnirma̍ruta̱ḥ sami̍ddha e̱taṁ ju̍ṣadhvaṁ kavayo yuvānaḥ ||

ā | va̱ḥ | ya̱ntu̱ | u̱da̱-vā̱hāsa̍ḥ | a̱dya | vṛ̱ṣṭim | ye | viśve̍ | ma̱ruta̍ḥ | ju̱nanti̍ |
a̱yam | yaḥ | a̱gniḥ | ma̱ru̱ta̱ḥ | sam-i̍ddhaḥ | e̱tam | ju̱ṣa̱dhva̱m | ka̱va̱ya̱ḥ | yu̱vā̱na̱ḥ ||5.58.3||

5.58.4a yū̱yaṁ rājā̍na̱mirya̱ṁ janā̍ya vibhvata̱ṣṭaṁ ja̍nayathā yajatrāḥ |
5.58.4c yu̱ṣmade̍ti muṣṭi̱hā bā̱hujū̍to yu̱ṣmatsada̍śvo marutaḥ su̱vīra̍ḥ ||

yū̱yam | rājā̍nam | irya̍m | janā̍ya | vi̱bhva̱-ta̱ṣṭam | ja̱na̱ya̱tha̱ | ya̱ja̱trā̱ḥ |
yu̱ṣmat | e̱ti̱ | mu̱ṣṭi̱-hā | bā̱hu-jū̍taḥ | yu̱ṣmat | sat-a̍śvaḥ | ma̱ru̱ta̱ḥ | su̱-vīra̍ḥ ||5.58.4||

5.58.5a a̱rā i̱vedaca̍ramā̱ ahe̍va̱ prapra̍ jāyante̱ aka̍vā̱ maho̍bhiḥ |
5.58.5c pṛśne̍ḥ pu̱trā u̍pa̱māso̱ rabhi̍ṣṭhā̱ḥ svayā̍ ma̱tyā ma̱ruta̱ḥ saṁ mi̍mikṣuḥ ||

a̱rāḥ-i̍va | it | aca̍ramāḥ | ahā̍-iva | pra-pra̍ | jā̱ya̱nte̱ | aka̍vāḥ | maha̍ḥ-bhiḥ |
pṛśne̍ḥ | pu̱trāḥ | u̱pa̱-māsa̍ḥ | rabhi̍ṣṭhāḥ | svayā̍ | ma̱tyā | ma̱ruta̍ḥ | sam | mi̱mi̱kṣu̱ḥ ||5.58.5||

5.58.6a yatprāyā̍siṣṭa̱ pṛṣa̍tībhi̱raśvai̍rvīḻupa̱vibhi̍rmaruto̱ rathe̍bhiḥ |
5.58.6c kṣoda̍nta̱ āpo̍ riṇa̱te vanā̱nyavo̱sriyo̍ vṛṣa̱bhaḥ kra̍ndatu̱ dyauḥ ||

yat | pra | ayā̍siṣṭa | pṛṣa̍tībhiḥ | aśvai̍ḥ | vī̱ḻu̱pa̱vi-bhi̍ḥ | ma̱ru̱ta̱ḥ | rathe̍bhiḥ |
kṣoda̍nte | āpa̍ḥ | ri̱ṇa̱te | vanā̍ni | ava̍ | u̱sriya̍ḥ | vṛ̱ṣa̱bhaḥ | kra̱nda̱tu̱ | dyauḥ ||5.58.6||

5.58.7a prathi̍ṣṭa̱ yāma̍npṛthi̱vī ci̍deṣā̱ṁ bharte̍va̱ garbha̱ṁ svamicchavo̍ dhuḥ |
5.58.7c vātā̱nhyaśvā̍ndhu̱ryā̍yuyu̱jre va̱rṣaṁ sveda̍ṁ cakrire ru̱driyā̍saḥ ||

prathi̍ṣṭa | yāma̍n | pṛ̱thi̱vī | ci̱t | e̱ṣā̱m | bhartā̍-iva | garbha̍m | svam | it | śava̍ḥ | dhu̱ḥ |
vātā̍n | hi | aśvā̍n | dhu̱ri | ā̱-yu̱yu̱jre | va̱rṣam | sveda̍m | ca̱kri̱re̱ | ru̱driyā̍saḥ ||5.58.7||

5.58.8a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱stuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.58.8c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱hadu̱kṣamā̍ṇāḥ ||

ha̱ye | nara̍ḥ | maru̍taḥ | mṛ̱ḻata̍ | na̱ḥ | tuvi̍-maghāsaḥ | amṛ̍tāḥ | ṛta̍-jñāḥ |
satya̍-śrutaḥ | kava̍yaḥ | yuvā̍naḥ | bṛha̍t-girayaḥ | bṛ̱hat | u̱kṣamā̍ṇāḥ ||5.58.8||


5.59.1a pra va̱ḥ spaḻa̍krantsuvi̱tāya̍ dā̱vane'rcā̍ di̱ve pra pṛ̍thi̱vyā ṛ̱taṁ bha̍re |
5.59.1c u̱kṣante̱ aśvā̱ntaru̍ṣanta̱ ā rajo'nu̱ svaṁ bhā̱nuṁ śra̍thayante arṇa̱vaiḥ ||

pra | va̱ḥ | spaṭ | a̱kra̱n | su̱vi̱tāya̍ | dā̱vane̍ | arca̍ | di̱ve | pra | pṛ̱thi̱vyai | ṛ̱tam | bha̱re̱ |
u̱kṣante̍ | aśvā̍n | taru̍ṣante | ā | raja̍ḥ | anu̍ | svam | bhā̱num | śra̱tha̱ya̱nte̱ | a̱rṇa̱vaiḥ ||5.59.1||

5.59.2a amā̍deṣāṁ bhi̱yasā̱ bhūmi̍rejati̱ naurna pū̱rṇā kṣa̍rati̱ vyathi̍rya̱tī |
5.59.2c dū̱re̱dṛśo̱ ye ci̱taya̍nta̱ ema̍bhira̱ntarma̱he vi̱dathe̍ yetire̱ nara̍ḥ ||

amā̍t | e̱ṣā̱m | bhi̱yasā̍ | bhūmi̍ḥ | e̱ja̱ti̱ | nauḥ | na | pū̱rṇā | kṣa̱ra̱ti̱ | vyathi̍ḥ | ya̱tī |
dū̱re̱-dṛśa̍ḥ | ye | ci̱taya̍nte | ema̍-bhiḥ | a̱ntaḥ | ma̱he | vi̱dathe̍ | ye̱ti̱re̱ | nara̍ḥ ||5.59.2||

5.59.3a gavā̍miva śri̱yase̱ śṛṅga̍mutta̱maṁ sūryo̱ na cakṣū̱ raja̍so vi̱sarja̍ne |
5.59.3c atyā̍ iva su̱bhva1̱̍ścāra̍vaḥ sthana̱ maryā̍ iva śri̱yase̍ cetathā naraḥ ||

gavā̍m-iva | śri̱yase̍ | śṛṅga̍m | u̱t-ta̱mam | sūrya̍ḥ | na | cakṣu̍ḥ | raja̍saḥ | vi̱-sarja̍ne |
atyā̍ḥ-iva | su̱-bhva̍ḥ | cāra̍vaḥ | stha̱na̱ | maryā̍ḥ-iva | śri̱yase̍ | ce̱ta̱tha̱ | na̱ra̱ḥ ||5.59.3||

5.59.4a ko vo̍ ma̱hānti̍ maha̱tāmuda̍śnava̱tkaskāvyā̍ maruta̱ḥ ko ha̱ pauṁsyā̍ |
5.59.4c yū̱yaṁ ha̱ bhūmi̍ṁ ki̱raṇa̱ṁ na re̍jatha̱ pra yadbhara̍dhve suvi̱tāya̍ dā̱vane̍ ||

kaḥ | va̱ḥ | ma̱hānti̍ | ma̱ha̱tām | ut | a̱śna̱va̱t | kaḥ | kāvyā̍ | ma̱ru̱ta̱ḥ | kaḥ | ha̱ | pauṁsyā̍ |
yū̱yam | ha̱ | bhūmi̍m | ki̱raṇa̍m | na | re̱ja̱tha̱ | pra | yat | bhara̍dhve | su̱vi̱tāya̍ | dā̱vane̍ ||5.59.4||

5.59.5a aśvā̍ i̱veda̍ru̱ṣāsa̱ḥ saba̍ndhava̱ḥ śūrā̍ iva pra̱yudha̱ḥ prota yu̍yudhuḥ |
5.59.5c maryā̍ iva su̱vṛdho̍ vāvṛdhu̱rnara̱ḥ sūrya̍sya̱ cakṣu̱ḥ pra mi̍nanti vṛ̱ṣṭibhi̍ḥ ||

aśvā̍ḥ-iva | it | a̱ru̱ṣāsa̍ḥ | sa-ba̍ndhavaḥ | śūrā̍ḥ-iva | pra̱-yudha̍ḥ | pra | u̱ta | yu̱yu̱dhu̱ḥ |
maryā̍ḥ-iva | su̱-vṛdha̍ḥ | va̱vṛ̱dhu̱ḥ | nara̍ḥ | sūrya̍sya | cakṣu̍ḥ | pra | mi̱na̱nti̱ | vṛ̱ṣṭi-bhi̍ḥ ||5.59.5||

5.59.6a te a̍jye̱ṣṭhā aka̍niṣṭhāsa u̱dbhido'ma̍dhyamāso̱ maha̍sā̱ vi vā̍vṛdhuḥ |
5.59.6c su̱jā̱tāso̍ ja̱nuṣā̱ pṛśni̍mātaro di̱vo maryā̱ ā no̱ acchā̍ jigātana ||

te | a̱jye̱ṣṭhāḥ | aka̍niṣṭhāsaḥ | u̱t-bhida̍ḥ | ama̍dhyamāsaḥ | maha̍sā | vi | va̱vṛ̱dhu̱ḥ |
su̱-jā̱tāsa̍ḥ | ja̱nuṣā̍ | pṛśni̍-mātaraḥ | di̱vaḥ | maryā̍ḥ | ā | na̱ḥ | accha̍ | ji̱gā̱ta̱na̱ ||5.59.6||

5.59.7a vayo̱ na ye śreṇī̍ḥ pa̱pturoja̱sāntā̍ndi̱vo bṛ̍ha̱taḥ sānu̍na̱spari̍ |
5.59.7c aśvā̍sa eṣāmu̱bhaye̱ yathā̍ vi̱duḥ pra parva̍tasya nabha̱nūm̐ra̍cucyavuḥ ||

vaya̍ḥ | na | ye | śreṇī̍ḥ | pa̱ptuḥ | oja̍sā | antā̍n | di̱vaḥ | bṛ̱ha̱taḥ | sānu̍naḥ | pari̍ |
aśvā̍saḥ | e̱ṣā̱m | u̱bhaye̍ | yathā̍ | vi̱duḥ | pra | parva̍tasya | na̱bha̱nūn | a̱cu̱cya̱vu̱ḥ ||5.59.7||

5.59.8a mimā̍tu̱ dyauradi̍tirvī̱taye̍ na̱ḥ saṁ dānu̍citrā u̱ṣaso̍ yatantām |
5.59.8c ācu̍cyavurdi̱vyaṁ kośa̍me̱ta ṛṣe̍ ru̱drasya̍ ma̱ruto̍ gṛṇā̱nāḥ ||

mimā̍tu | dyauḥ | adi̍tiḥ | vī̱taye̍ | na̱ḥ | sam | dānu̍-citrāḥ | u̱ṣasa̍ḥ | ya̱ta̱ntā̱m |
ā | a̱cu̱cya̱vu̱ḥ | di̱vyam | kośa̍m | e̱te | ṛṣe̍ | ru̱drasya̍ | ma̱ruta̍ḥ | gṛ̱ṇā̱nāḥ ||5.59.8||


5.60.1a īḻe̍ a̱gniṁ svava̍sa̱ṁ namo̍bhiri̱ha pra̍sa̱tto vi ca̍yatkṛ̱taṁ na̍ḥ |
5.60.1c rathai̍riva̱ pra bha̍re vāja̱yadbhi̍ḥ pradakṣi̱ṇinma̱rutā̱ṁ stoma̍mṛdhyām ||

iḻe̍ | a̱gnim | su̱-ava̍sam | nama̍ḥ-bhiḥ | i̱ha | pra̱-sa̱ttaḥ | vi | ca̱ya̱t | kṛ̱tam | na̱ḥ |
rathai̍ḥ-iva | pra | bha̱re̱ | vā̱ja̱yat-bhi̍ḥ | pra̱-da̱kṣi̱ṇit | ma̱rutā̍m | stoma̍m | ṛ̱dhyā̱m ||5.60.1||

5.60.2a ā ye ta̱sthuḥ pṛṣa̍tīṣu śru̱tāsu̍ su̱kheṣu̍ ru̱drā ma̱ruto̱ rathe̍ṣu |
5.60.2c vanā̍ cidugrā jihate̱ ni vo̍ bhi̱yā pṛ̍thi̱vī ci̍drejate̱ parva̍taścit ||

ā | ye | ta̱sthuḥ | pṛṣa̍tīṣu | śru̱tāsu̍ | su̱-kheṣu̍ | ru̱drāḥ | ma̱ruta̍ḥ | rathe̍ṣu |
vanā̍ | ci̱t | u̱grā̱ḥ | ji̱ha̱te̱ | ni | va̱ḥ | bhi̱yā | pṛ̱thi̱vī | ci̱t | re̱ja̱te̱ | parva̍taḥ | ci̱t ||5.60.2||

5.60.3a parva̍taści̱nmahi̍ vṛ̱ddho bi̍bhāya di̱vaści̱tsānu̍ rejata sva̱ne va̍ḥ |
5.60.3c yatkrīḻa̍tha maruta ṛṣṭi̱manta̱ āpa̍ iva sa̱dhrya̍ñco dhavadhve ||

parva̍taḥ | ci̱t | mahi̍ | vṛ̱ddhaḥ | bi̱bhā̱ya̱ | di̱vaḥ | ci̱t | sānu̍ | re̱ja̱ta̱ | sva̱ne | va̱ḥ |
yat | krīḻa̍tha | ma̱ru̱ta̱ḥ | ṛ̱ṣṭi̱-manta̍ḥ | āpa̍ḥ-iva | sa̱dhrya̍ñcaḥ | dha̱va̱dhve̱ ||5.60.3||

5.60.4a va̱rā i̱vedrai̍va̱tāso̱ hira̍ṇyaira̱bhi sva̱dhābhi̍sta̱nva̍ḥ pipiśre |
5.60.4c śri̱ye śreyā̍ṁsasta̱vaso̱ rathe̍ṣu sa̱trā mahā̍ṁsi cakrire ta̱nūṣu̍ ||

va̱rāḥ-i̍va | it | rai̱va̱tāsa̍ḥ | hira̍ṇyaiḥ | a̱bhi | sva̱dhābhi̍ḥ | ta̱nva̍ḥ | pi̱pi̱śre̱ |
śri̱ye | śreyā̍ṁsaḥ | ta̱vasa̍ḥ | rathe̍ṣu | sa̱trā | mahā̍ṁsi | ca̱kri̱re̱ | ta̱nūṣu̍ ||5.60.4||

5.60.5a a̱jye̱ṣṭhāso̱ aka̍niṣṭhāsa e̱te saṁ bhrāta̍ro vāvṛdhu̱ḥ saubha̍gāya |
5.60.5c yuvā̍ pi̱tā svapā̍ ru̱dra e̍ṣāṁ su̱dughā̱ pṛśni̍ḥ su̱dinā̍ ma̱rudbhya̍ḥ ||

a̱jye̱ṣṭhāsa̍ḥ | aka̍niṣṭhāsaḥ | e̱te | sam | bhrāta̍raḥ | va̱vṛ̱dhu̱ḥ | saubha̍gāya |
yuvā̍ | pi̱tā | su̱-apā̍ | ru̱draḥ | e̱ṣā̱m | su̱-dughā̍ | pṛśni̍ḥ | su̱-dinā̍ | ma̱rut-bhya̍ḥ ||5.60.5||

5.60.6a yadu̍tta̱me ma̍ruto madhya̱me vā̱ yadvā̍va̱me su̍bhagāso di̱vi ṣṭha |
5.60.6c ato̍ no rudrā u̱ta vā̱ nva1̱̍syāgne̍ vi̱ttāddha̱viṣo̱ yadyajā̍ma ||

yat | u̱t-ta̱me | ma̱ru̱ta̱ḥ | ma̱dhya̱me | vā̱ | yat | vā̱ | a̱va̱me | su̱-bha̱gā̱sa̱ḥ | di̱vi | stha |
ata̍ḥ | na̱ḥ | ru̱drā̱ḥ | u̱ta | vā̱ | nu | a̱sya̱ | agne̍ | vi̱ttāt | ha̱viṣa̍ḥ | yat | yajā̍ma ||5.60.6||

5.60.7a a̱gniśca̱ yanma̍ruto viśvavedaso di̱vo vaha̍dhva̱ utta̍rā̱dadhi̱ ṣṇubhi̍ḥ |
5.60.7c te ma̍ndasā̱nā dhuna̍yo riśādaso vā̱maṁ dha̍tta̱ yaja̍mānāya sunva̱te ||

a̱gniḥ | ca̱ | yat | ma̱ru̱ta̱ḥ | vi̱śva̱-ve̱da̱sa̱ḥ | di̱vaḥ | vaha̍dhve | ut-ta̍rāt | adhi̍ | snu-bhi̍ḥ |
te | ma̱nda̱sā̱nāḥ | dhuna̍yaḥ | ri̱śā̱da̱sa̱ḥ | vā̱mam | dha̱tta̱ | yaja̍mānāya | su̱nva̱te ||5.60.7||

5.60.8a agne̍ ma̱rudbhi̍ḥ śu̱bhaya̍dbhi̱rṛkva̍bhi̱ḥ soma̍ṁ piba mandasā̱no ga̍ṇa̱śribhi̍ḥ |
5.60.8c pā̱va̱kebhi̍rviśvami̱nvebhi̍rā̱yubhi̱rvaiśvā̍nara pra̱divā̍ ke̱tunā̍ sa̱jūḥ ||

agne̍ | ma̱rut-bhi̍ḥ | śu̱bhaya̍t-bhiḥ | ṛkva̍-bhiḥ | soma̍m | pi̱ba̱ | ma̱nda̱sā̱naḥ | ga̱ṇa̱śri-bhi̍ḥ |
pā̱va̱kebhi̍ḥ | vi̱śva̱m-i̱nvebhi̍ḥ | ā̱yu-bhi̍ḥ | vaiśvā̍nara | pra̱-divā̍ | ke̱tunā̍ | sa̱-jūḥ ||5.60.8||


5.61.1a ke ṣṭhā̍ nara̱ḥ śreṣṭha̍tamā̱ ya eka̍eka āya̱ya |
5.61.1c pa̱ra̱masyā̍ḥ parā̱vata̍ḥ ||

ke | stha̱ | na̱ra̱ḥ | śreṣṭha̍-tamāḥ | ye | eka̍ḥ-ekaḥ | ā̱-ya̱ya |
pa̱ra̱masyā̍ḥ | pa̱rā̱-vata̍ḥ ||5.61.1||

5.61.2a kva1̱̍ vo'śvā̱ḥ kvā̱3̱̍bhīśa̍vaḥ ka̱thaṁ śe̍ka ka̱thā ya̍ya |
5.61.2c pṛ̱ṣṭhe sado̍ na̱soryama̍ḥ ||

kva̍ | va̱ḥ | aśvā̍ḥ | kva̍ | a̱bhīśa̍vaḥ | ka̱tham | śe̱ka̱ | ka̱thā | ya̱ya̱ |
pṛ̱ṣṭhe | sada̍ḥ | na̱soḥ | yama̍ḥ ||5.61.2||

5.61.3a ja̱ghane̱ coda̍ eṣā̱ṁ vi sa̱kthāni̱ naro̍ yamuḥ |
5.61.3c pu̱tra̱kṛ̱the na jana̍yaḥ ||

ja̱ghane̍ | coda̍ḥ | e̱ṣā̱m | vi | sa̱kthāni̍ | nara̍ḥ | ya̱mu̱ḥ |
pu̱tra̱-kṛ̱the | na | jana̍yaḥ ||5.61.3||

5.61.4a parā̍ vīrāsa etana̱ maryā̍so̱ bhadra̍jānayaḥ |
5.61.4c a̱gni̱tapo̱ yathāsa̍tha ||

parā̍ | vī̱rā̱sa̱ḥ | i̱ta̱na̱ | maryā̍saḥ | bhadra̍-jānayaḥ |
a̱gni̱-tapa̍ḥ | yathā̍ | asa̍tha ||5.61.4||

5.61.5a sana̱tsāśvya̍ṁ pa̱śumu̱ta gavya̍ṁ śa̱tāva̍yam |
5.61.5c śyā̱vāśva̍stutāya̱ yā dorvī̱rāyo̍pa̱barbṛ̍hat ||

sana̍t | sā | aśvya̍m | pa̱śum | u̱ta | gavya̍m | śa̱ta-a̍vayam |
śyā̱vāśva̍-stutāya | yā | doḥ | vī̱rāya̍ | u̱pa̱-barbṛ̍hat ||5.61.5||

5.61.6a u̱ta tvā̱ strī śaśī̍yasī pu̱ṁso bha̍vati̱ vasya̍sī |
5.61.6c ade̍vatrādarā̱dhasa̍ḥ ||

u̱ta | tvā̱ | strī | śaśī̍yasī | pu̱ṁsaḥ | bha̱va̱ti̱ | vasya̍sī |
ade̍va-trāt | a̱rā̱dhasa̍ḥ ||5.61.6||

5.61.7a vi yā jā̱nāti̱ jasu̍ri̱ṁ vi tṛṣya̍nta̱ṁ vi kā̱mina̍m |
5.61.7c de̱va̱trā kṛ̍ṇu̱te mana̍ḥ ||

vi | yā | jā̱nāti̍ | jasu̍rim | vi | tṛṣya̍ntam | vi | kā̱mina̍m |
de̱va̱-trā | kṛ̱ṇu̱te | mana̍ḥ ||5.61.7||

5.61.8a u̱ta ghā̱ nemo̱ astu̍ta̱ḥ pumā̱m̐ iti̍ bruve pa̱ṇiḥ |
5.61.8c sa vaira̍deya̱ itsa̱maḥ ||

u̱ta | gha̱ | nema̍ḥ | astu̍taḥ | pumā̍n | iti̍ | bru̱ve̱ | pa̱ṇiḥ |
saḥ | vaira̍-deye | it | sa̱maḥ ||5.61.8||

5.61.9a u̱ta me̍'rapadyuva̱tirma̍ma̱nduṣī̱ prati̍ śyā̱vāya̍ varta̱nim |
5.61.9c vi rohi̍tā purumī̱ḻhāya̍ yematu̱rviprā̍ya dī̱rghaya̍śase ||

u̱ta | me̱ | a̱ra̱pa̱t | yu̱va̱tiḥ | ma̱ma̱nduṣī̍ | prati̍ | śyā̱vāya̍ | va̱rta̱nim |
vi | rohi̍tā | pu̱ru̱-mī̱ḻhāya̍ | ye̱ma̱tu̱ḥ | viprā̍ya | dī̱rgha-ya̍śase ||5.61.9||

5.61.10a yo me̍ dhenū̱nāṁ śa̱taṁ vaida̍daśvi̱ryathā̱ dada̍t |
5.61.10c ta̱ra̱nta i̍va ma̱ṁhanā̍ ||

yaḥ | me̱ | dhe̱nū̱nām | śa̱tam | vaida̍t-aśviḥ | yathā̍ | dada̍t |
ta̱ra̱ntaḥ-i̍va | ma̱ṁhanā̍ ||5.61.10||

5.61.11a ya ī̱ṁ vaha̍nta ā̱śubhi̱ḥ piba̍nto madi̱raṁ madhu̍ |
5.61.11c atra̱ śravā̍ṁsi dadhire ||

ye | ī̱m | vaha̍nte | ā̱śu-bhi̍ḥ | piba̍ntaḥ | ma̱di̱ram | madhu̍ |
atra̍ | śravā̍ṁsi | da̱dhi̱re̱ ||5.61.11||

5.61.12a yeṣā̍ṁ śri̱yādhi̱ roda̍sī vi̱bhrāja̍nte̱ rathe̱ṣvā |
5.61.12c di̱vi ru̱kma i̍vo̱pari̍ ||

yeṣā̍m | śri̱yā | adhi̍ | roda̍sī̱ iti̍ | vi̱-bhrāja̍nte | rathe̍ṣu | ā |
di̱vi | ru̱kmaḥ-i̍va | u̱pari̍ ||5.61.12||

5.61.13a yuvā̱ sa māru̍to ga̱ṇastve̱ṣara̍tho̱ ane̍dyaḥ |
5.61.13c śu̱bha̱ṁyāvāpra̍tiṣkutaḥ ||

yuvā̍ | saḥ | māru̍taḥ | ga̱ṇaḥ | tve̱ṣa-ra̍thaḥ | ane̍dyaḥ |
śu̱bha̱m-yāvā̍ | apra̍ti-skutaḥ ||5.61.13||

5.61.14a ko ve̍da nū̱name̍ṣā̱ṁ yatrā̱ mada̍nti̱ dhūta̍yaḥ |
5.61.14c ṛ̱tajā̍tā are̱pasa̍ḥ ||

kaḥ | ve̱da̱ | nū̱nam | e̱ṣā̱m | yatra̍ | mada̍nti | dhūta̍yaḥ |
ṛ̱ta-jā̍tāḥ | a̱re̱pasa̍ḥ ||5.61.14||

5.61.15a yū̱yaṁ marta̍ṁ vipanyavaḥ praṇe̱tāra̍ i̱tthā dhi̱yā |
5.61.15c śrotā̍ro̱ yāma̍hūtiṣu ||

yū̱yam | marta̍m | vi̱pa̱nya̱va̱ḥ | pra̱-ne̱tāra̍ḥ | i̱tthā | dhi̱yā |
śrotā̍raḥ | yāma̍-hūtiṣu ||5.61.15||

5.61.16a te no̱ vasū̍ni̱ kāmyā̍ puruśca̱ndrā ri̍śādasaḥ |
5.61.16c ā ya̍jñiyāso vavṛttana ||

te | na̱ḥ | vasū̍ni | kāmyā̍ | pu̱ru̱-ca̱ndrāḥ | ri̱śā̱da̱sa̱ḥ |
ā | ya̱jñi̱yā̱sa̱ḥ | va̱vṛ̱tta̱na̱ ||5.61.16||

5.61.17a e̱taṁ me̱ stoma̍mūrmye dā̱rbhyāya̱ parā̍ vaha |
5.61.17c giro̍ devi ra̱thīri̍va ||

e̱tam | me̱ | stoma̍m | ū̱rmye | dā̱rbhyāya̍ | parā̍ | va̱ha̱ |
gira̍ḥ | de̱vi̱ | ra̱thīḥ-i̍va ||5.61.17||

5.61.18a u̱ta me̍ vocatā̱diti̍ su̱taso̍me̱ ratha̍vītau |
5.61.18c na kāmo̱ apa̍ veti me ||

u̱ta | me̱ | vo̱ca̱tā̱t | iti̍ | su̱ta-so̍me | ratha̍-vītau |
na | kāma̍ḥ | apa̍ | ve̱ti̱ | me̱ ||5.61.18||

5.61.19a e̱ṣa kṣe̍ti̱ ratha̍vītirma̱ghavā̱ goma̍tī̱ranu̍ |
5.61.19c parva̍te̱ṣvapa̍śritaḥ ||

e̱ṣaḥ | kṣe̱ti̱ | ratha̍-vītiḥ | ma̱gha-vā̍ | go-ma̍tīḥ | anu̍ |
parva̍teṣu | apa̍-śritaḥ ||5.61.19||


5.62.1a ṛ̱tena̍ ṛ̱tamapi̍hitaṁ dhru̱vaṁ vā̱ṁ sūrya̍sya̱ yatra̍ vimu̱cantyaśvā̍n |
5.62.1c daśa̍ śa̱tā sa̱ha ta̍sthu̱stadeka̍ṁ de̱vānā̱ṁ śreṣṭha̱ṁ vapu̍ṣāmapaśyam ||

ṛ̱tena̍ | ṛ̱tam | api̍-hitam | dhru̱vam | vā̱m | sūrya̍sya | yatra̍ | vi̱-mu̱canti̍ | aśvā̍n |
daśa̍ | śa̱tā | sa̱ha | ta̱sthu̱ḥ | tat | eka̍m | de̱vānā̍m | śreṣṭha̍m | vapu̍ṣām | a̱pa̱śya̱m ||5.62.1||

5.62.2a tatsu vā̍ṁ mitrāvaruṇā mahi̱tvamī̱rmā ta̱sthuṣī̱raha̍bhirduduhre |
5.62.2c viśvā̍ḥ pinvatha̱ḥ svasa̍rasya̱ dhenā̱ anu̍ vā̱meka̍ḥ pa̱virā va̍varta ||

tat | su | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | ma̱hi̱-tvam | ī̱rmā | ta̱sthuṣī̍ḥ | aha̍-bhiḥ | du̱du̱hre̱ |
viśvā̍ḥ | pi̱nva̱tha̱ḥ | svasa̍rasya | dhenā̍ḥ | anu̍ | vā̱m | eka̍ḥ | pa̱viḥ | ā | va̱va̱rta̱ ||5.62.2||

5.62.3a adhā̍rayataṁ pṛthi̱vīmu̱ta dyāṁ mitra̍rājānā varuṇā̱ maho̍bhiḥ |
5.62.3c va̱rdhaya̍ta̱moṣa̍dhī̱ḥ pinva̍ta̱ṁ gā ava̍ vṛ̱ṣṭiṁ sṛ̍jataṁ jīradānū ||

adhā̍rayatam | pṛ̱thi̱vīm | u̱ta | dyām | mitra̍-rājānā | va̱ru̱ṇā̱ | maha̍ḥ-bhiḥ |
va̱rdhaya̍tam | oṣa̍dhīḥ | pinva̍tam | gāḥ | ava̍ | vṛ̱ṣṭim | sṛ̱ja̱ta̱m | jī̱ra̱dā̱nū̱ iti̍ jīra-dānū ||5.62.3||

5.62.4a ā vā̱maśvā̍saḥ su̱yujo̍ vahantu ya̱tara̍śmaya̱ upa̍ yantva̱rvāk |
5.62.4c ghṛ̱tasya̍ ni̱rṇiganu̍ vartate vā̱mupa̱ sindha̍vaḥ pra̱divi̍ kṣaranti ||

ā | vā̱m | aśvā̍saḥ | su̱-yuja̍ḥ | va̱ha̱ntu̱ | ya̱ta-ra̍śmayaḥ | upa̍ | ya̱ntu̱ | a̱rvāk |
ghṛ̱tasya̍ | ni̱ḥ-nik | anu̍ | va̱rta̱te̱ | vā̱m | upa̍ | sindha̍vaḥ | pra̱-divi̍ | kṣa̱ra̱nti̱ ||5.62.4||

5.62.5a anu̍ śru̱tāma̱mati̱ṁ vardha̍du̱rvīṁ ba̱rhiri̍va̱ yaju̍ṣā̱ rakṣa̍māṇā |
5.62.5c nama̍svantā dhṛtada̱kṣādhi̱ garte̱ mitrāsā̍the varu̱ṇeḻā̍sva̱ntaḥ ||

anu̍ | śru̱tām | a̱mati̍m | vardha̍t | u̱rvīm | ba̱rhiḥ-i̍va | yaju̍ṣā | rakṣa̍māṇā |
nama̍svantā | dhṛ̱ta̱-da̱kṣā̱ | adhi̍ | garte̍ | mitra̍ | āsā̍the̱ iti̍ | va̱ru̱ṇa̱ | iḻā̍su | a̱ntariti̍ ||5.62.5||

5.62.6a akra̍vihastā su̱kṛte̍ para̱spā yaṁ trāsā̍the varu̱ṇeḻā̍sva̱ntaḥ |
5.62.6c rājā̍nā kṣa̱tramahṛ̍ṇīyamānā sa̱hasra̍sthūṇaṁ bibhṛthaḥ sa̱ha dvau ||

akra̍vi-hastā | su̱-kṛte̍ | pa̱ra̱ḥ-pā | yam | trāsā̍the̱ iti̍ | va̱ru̱ṇā̱ | iḻā̍su | a̱ntariti̍ |
rājā̍nā | kṣa̱tram | ahṛ̍ṇīyamānā | sa̱hasra̍-sthūṇam | bi̱bhṛ̱tha̱ḥ | sa̱ha | dvau ||5.62.6||

5.62.7a hira̍ṇyanirṇi̱gayo̍ asya̱ sthūṇā̱ vi bhrā̍jate di̱vya1̱̍śvāja̍nīva |
5.62.7c bha̱dre kṣetre̱ nimi̍tā̱ tilvi̍le vā sa̱nema̱ madhvo̱ adhi̍gartyasya ||

hira̍ṇya-nirnik | aya̍ḥ | a̱sya̱ | sthūṇā̍ | vi | bhrā̱ja̱te̱ | di̱vi | a̱śvāja̍nī-iva |
bha̱dre | kṣetre̍ | ni-mi̍tā | talvi̍le | vā̱ | sa̱nema̍ | madhva̍ḥ | adhi̍-gartyasya ||5.62.7||

5.62.8a hira̍ṇyarūpamu̱ṣaso̱ vyu̍ṣṭā̱vaya̍ḥsthūṇa̱mudi̍tā̱ sūrya̍sya |
5.62.8c ā ro̍hatho varuṇa mitra̱ garta̱mata̍ścakṣāthe̱ adi̍ti̱ṁ diti̍ṁ ca ||

hira̍ṇya-rūpam | u̱ṣasa̍ḥ | vi-u̍ṣṭau | aya̍ḥ-sthūṇam | ut-i̍tā | sūrya̍sya |
ā | ro̱ha̱tha̱ḥ | va̱ru̱ṇa̱ | mi̱tra̱ | garta̍m | ata̍ḥ | ca̱kṣā̱the̱ iti̍ | adi̍tim | diti̍m | ca̱ ||5.62.8||

5.62.9a yadbaṁhi̍ṣṭha̱ṁ nāti̱vidhe̍ sudānū̱ acchi̍dra̱ṁ śarma̍ bhuvanasya gopā |
5.62.9c tena̍ no mitrāvaruṇāvaviṣṭa̱ṁ siṣā̍santo jigī̱vāṁsa̍ḥ syāma ||

yat | baṁhi̍ṣṭham | na | a̱ti̱-vidhe̍ | su̱dā̱nū̱ iti̍ su-dānū | acchi̍dram | śarma̍ | bhu̱va̱na̱sya̱ | go̱pā̱ |
tena̍ | na̱ḥ | mi̱trā̱va̱ru̱ṇau̱ | a̱vi̱ṣṭa̱m | sisā̍santaḥ | ji̱gī̱vāṁsa̍ḥ | syā̱ma̱ ||5.62.9||


5.63.1a ṛta̍sya gopā̱vadhi̍ tiṣṭhatho̱ ratha̱ṁ satya̍dharmāṇā para̱me vyo̍mani |
5.63.1c yamatra̍ mitrāvaru̱ṇāva̍tho yu̱vaṁ tasmai̍ vṛ̱ṣṭirmadhu̍matpinvate di̱vaḥ ||

ṛta̍sya | go̱pau̱ | adhi̍ | ti̱ṣṭha̱tha̱ḥ | ratha̍m | satya̍-dharmāṇā | pa̱ra̱me | vi-o̍mani |
yam | atra̍ | mi̱trā̱va̱ru̱ṇā̱ | ava̍thaḥ | yu̱vam | tasmai̍ | vṛ̱ṣṭiḥ | madhu̍-mat | pi̱nva̱te̱ | di̱vaḥ ||5.63.1||

5.63.2a sa̱mrājā̍va̱sya bhuva̍nasya rājatho̱ mitrā̍varuṇā vi̱dathe̍ sva̱rdṛśā̍ |
5.63.2c vṛ̱ṣṭiṁ vā̱ṁ rādho̍ amṛta̱tvamī̍mahe̱ dyāvā̍pṛthi̱vī vi ca̍ranti ta̱nyava̍ḥ ||

sa̱m-rājau̍ | a̱sya | bhuva̍nasya | rā̱ja̱tha̱ḥ | mitrā̍varuṇā | vi̱dathe̍ | sva̱ḥ-dṛśā̍ |
vṛ̱ṣṭim | vā̱m | rādha̍ḥ | a̱mṛ̱ta̱-tvam | ī̱ma̱he̱ | dyāvā̍pṛthi̱vī iti̍ | vi | ca̱ra̱nti̱ | ta̱nyava̍ḥ ||5.63.2||

5.63.3a sa̱mrājā̍ u̱grā vṛ̍ṣa̱bhā di̱vaspatī̍ pṛthi̱vyā mi̱trāvaru̍ṇā̱ vica̍rṣaṇī |
5.63.3c ci̱trebhi̍ra̱bhrairupa̍ tiṣṭhatho̱ rava̱ṁ dyāṁ va̍rṣayatho̱ asu̍rasya mā̱yayā̍ ||

sa̱m-rājau̍ | u̱grā | vṛ̱ṣa̱bhā | di̱vaḥ | patī̱ iti̍ | pṛ̱thi̱vyāḥ | mi̱trāvaru̍ṇā | vica̍rṣaṇī̱ iti̱ vi-ca̍rṣaṇī |
ci̱trebhi̍ḥ | a̱bhraiḥ | upa̍ | ti̱ṣṭha̱tha̱ḥ | rava̍m | dyām | va̱rṣa̱ya̱tha̱ḥ | asu̍rasya | mā̱yayā̍ ||5.63.3||

5.63.4a mā̱yā vā̍ṁ mitrāvaruṇā di̱vi śri̱tā sūryo̱ jyoti̍ścarati ci̱tramāyu̍dham |
5.63.4c tama̱bhreṇa̍ vṛ̱ṣṭyā gū̍hatho di̱vi parja̍nya dra̱psā madhu̍manta īrate ||

mā̱yā | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | di̱vi | śri̱tā | sūrya̍ḥ | jyoti̍ḥ | ca̱ra̱ti̱ | ci̱tram | āyu̍dham |
tam | a̱bhreṇa̍ | vṛ̱ṣṭyā | gū̱ha̱tha̱ḥ | di̱vi | parja̍nya | dra̱psāḥ | madhu̍-mantaḥ | ī̱ra̱te̱ ||5.63.4||

5.63.5a ratha̍ṁ yuñjate ma̱ruta̍ḥ śu̱bhe su̱khaṁ śūro̱ na mi̍trāvaruṇā̱ gavi̍ṣṭiṣu |
5.63.5c rajā̍ṁsi ci̱trā vi ca̍ranti ta̱nyavo̍ di̱vaḥ sa̍mrājā̱ paya̍sā na ukṣatam ||

ratha̍m | yu̱ñja̱te̱ | ma̱ruta̍ḥ | śu̱bhe | su̱-kham | śūra̍ḥ | na | mi̱trā̱va̱ru̱ṇā̱ | go-i̍ṣṭiṣu |
rajā̍ṁsi | ci̱trā | vi | ca̱ra̱nti̱ | ta̱nyava̍ḥ | di̱vaḥ | sa̱m-rā̱jā̱ | paya̍sā | na̱ḥ | u̱kṣa̱ta̱m ||5.63.5||

5.63.6a vāca̱ṁ su mi̍trāvaruṇā̱virā̍vatīṁ pa̱rjanya̍ści̱trāṁ va̍dati̱ tviṣī̍matīm |
5.63.6c a̱bhrā va̍sata ma̱ruta̱ḥ su mā̱yayā̱ dyāṁ va̍rṣayatamaru̱ṇāma̍re̱pasa̍m ||

vāca̍m | su | mi̱trā̱va̱ru̱ṇau̱ | irā̍-vatīm | pa̱rjanya̍ḥ | ci̱trām | va̱da̱ti̱ | tviṣi̍-matīm |
a̱bhrā | va̱sa̱ta̱ | ma̱ruta̍ḥ | su | mā̱yayā̍ | dyām | va̱rṣa̱ya̱ta̱m | a̱ru̱ṇām | a̱re̱pasa̍m ||5.63.6||

5.63.7a dharma̍ṇā mitrāvaruṇā vipaścitā vra̱tā ra̍kṣethe̱ asu̍rasya mā̱yayā̍ |
5.63.7c ṛ̱tena̱ viśva̱ṁ bhuva̍na̱ṁ vi rā̍jatha̱ḥ sūrya̱mā dha̍ttho di̱vi citrya̱ṁ ratha̍m ||

dharma̍ṇā | mi̱trā̱va̱ru̱ṇā̱ | vi̱pa̱ḥ-ci̱tā̱ | vra̱tā | ra̱kṣe̱the̱ iti̍ | asu̍rasya | mā̱yayā̍ |
ṛ̱tena̍ | viśva̍m | bhuva̍nam | vi | rā̱ja̱tha̱ḥ | sūrya̍m | ā | dha̱ttha̱ḥ | di̱vi | citrya̍m | ratha̍m ||5.63.7||


5.64.1a varu̍ṇaṁ vo ri̱śāda̍samṛ̱cā mi̱traṁ ha̍vāmahe |
5.64.1c pari̍ vra̱jeva̍ bā̱hvorja̍ga̱nvāṁsā̱ sva̍rṇaram ||

varu̍ṇam | va̱ḥ | ri̱śāda̍sam | ṛ̱cā | mi̱tram | ha̱vā̱ma̱he̱ |
pari̍ | vra̱jā-i̍va | bā̱hvoḥ | ja̱ga̱nvāṁsā̍ | sva̍ḥ-naram ||5.64.1||

5.64.2a tā bā̱havā̍ suce̱tunā̱ pra ya̍ntamasmā̱ arca̍te |
5.64.2c śeva̱ṁ hi jā̱rya̍ṁ vā̱ṁ viśvā̍su̱ kṣāsu̱ jogu̍ve ||

tā | bā̱havā̍ | su̱-ce̱tunā̍ | pra | ya̱nta̱m | a̱smai̱ | arca̍te |
śeva̍m | hi | jā̱rya̍m | vā̱m | viśvā̍su | kṣāsu̍ | jogu̍ve ||5.64.2||

5.64.3a yannū̱nama̱śyāṁ gati̍ṁ mi̱trasya̍ yāyāṁ pa̱thā |
5.64.3c asya̍ pri̱yasya̱ śarma̱ṇyahi̍ṁsānasya saścire ||

yat | nū̱nam | a̱śyām | gati̍m | mi̱trasya̍ | yā̱yā̱m | pa̱thā |
asya̍ | pri̱yasya̍ | śarma̍ṇi | ahi̍ṁsānasya | sa̱ści̱re̱ ||5.64.3||

5.64.4a yu̱vābhyā̍ṁ mitrāvaruṇopa̱maṁ dhe̍yāmṛ̱cā |
5.64.4c yaddha̱ kṣaye̍ ma̱ghonā̍ṁ stotṝ̱ṇāṁ ca̍ spū̱rdhase̍ ||

yu̱vābhyā̍m | mi̱trā̱va̱ru̱ṇā̱ | u̱pa̱-mam | dhe̱yā̱m | ṛ̱cā |
yat | ha̱ | kṣaye̍ | ma̱ghonā̍m | sto̱tṝ̱ṇām | ca̱ | spū̱rdhase̍ ||5.64.4||

5.64.5a ā no̍ mitra sudī̱tibhi̱rvaru̍ṇaśca sa̱dhastha̱ ā |
5.64.5c sve kṣaye̍ ma̱ghonā̱ṁ sakhī̍nāṁ ca vṛ̱dhase̍ ||

ā | na̱ḥ | mi̱tra̱ | su̱dī̱ti-bhi̍ḥ | varu̍ṇaḥ | ca̱ | sa̱dha-sthe̍ | ā |
sve | kṣaye̍ | ma̱ghonā̍m | sakhī̍nām | ca̱ | vṛ̱dhase̍ ||5.64.5||

5.64.6a yu̱vaṁ no̱ yeṣu̍ varuṇa kṣa̱traṁ bṛ̱hacca̍ bibhṛ̱thaḥ |
5.64.6c u̱ru ṇo̱ vāja̍sātaye kṛ̱taṁ rā̱ye sva̱staye̍ ||

yu̱vam | na̱ḥ | yeṣu̍ | va̱ru̱ṇā̱ | kṣa̱tram | bṛ̱hat | ca̱ | bi̱bhṛ̱thaḥ |
u̱ru | na̱ḥ | vāja̍-sātaye | kṛ̱tam | rā̱ye | sva̱staye̍ ||5.64.6||

5.64.7a u̱cchantyā̍ṁ me yaja̱tā de̱vakṣa̍tre̱ ruśa̍dgavi |
5.64.7c su̱taṁ soma̱ṁ na ha̱stibhi̱rā pa̱ḍbhirdhā̍vataṁ narā̱ bibhra̍tāvarca̱nāna̍sam ||

u̱cchantyā̍m | me̱ | ya̱ja̱tā | de̱va-kṣa̍tre | ruśa̍t-gavi |
su̱tam | soma̍m | na | ha̱sti-bhi̍ḥ | ā | pa̱ṭ-bhiḥ | dhā̱va̱ta̱m | na̱rā̱ | bibhra̍tau | a̱rca̱nāna̍sam ||5.64.7||


5.65.1a yaści̱keta̱ sa su̱kratu̍rdeva̱trā sa bra̍vītu naḥ |
5.65.1c varu̍ṇo̱ yasya̍ darśa̱to mi̱tro vā̱ vana̍te̱ gira̍ḥ ||

yaḥ | ci̱keta̍ | saḥ | su̱-kratu̍ḥ | de̱va̱-trā | saḥ | bra̱vī̱tu̱ | na̱ḥ |
varu̍ṇaḥ | yasya̍ | da̱rśa̱taḥ | mi̱traḥ | vā̱ | vana̍te | gira̍ḥ ||5.65.1||

5.65.2a tā hi śreṣṭha̍varcasā̱ rājā̍nā dīrgha̱śrutta̍mā |
5.65.2c tā satpa̍tī ṛtā̱vṛdha̍ ṛ̱tāvā̍nā̱ jane̍jane ||

tā | hi | śreṣṭha̍-varcasā | rājā̍nā | dī̱rgha̱śrut-ta̍mā |
tā | satpa̍tī̱ iti̱ sat-pa̍tī | ṛ̱ta̱-vṛdhā̍ | ṛ̱ta-vā̍nā | jane̍-jane ||5.65.2||

5.65.3a tā vā̍miyā̱no'va̍se̱ pūrvā̱ upa̍ bruve̱ sacā̍ |
5.65.3c svaśvā̍sa̱ḥ su ce̱tunā̱ vājā̍m̐ a̱bhi pra dā̱vane̍ ||

tā | vā̱m | i̱yā̱naḥ | ava̍se | pūrvau̍ | upa̍ | bru̱ve̱ | sacā̍ |
su̱-aśvā̍saḥ | su | ce̱tunā̍ | vājā̍n | a̱bhi | pra | dā̱vane̍ ||5.65.3||

5.65.4a mi̱tro a̱ṁhości̱dādu̱ru kṣayā̍ya gā̱tuṁ va̍nate |
5.65.4c mi̱trasya̱ hi pra̱tūrva̍taḥ suma̱tirasti̍ vidha̱taḥ ||

mi̱traḥ | a̱ṁhoḥ | ci̱t | āt | u̱ru | kṣayā̍ya | gā̱tum | va̱na̱te̱ |
mi̱trasya̍ | hi | pra̱-tūrva̍taḥ | su̱-ma̱tiḥ | asti̍ | vi̱dha̱taḥ ||5.65.4||

5.65.5a va̱yaṁ mi̱trasyāva̍si̱ syāma̍ sa̱pratha̍stame |
5.65.5c a̱ne̱hasa̱stvota̍yaḥ sa̱trā varu̍ṇaśeṣasaḥ ||

va̱yam | mi̱trasya̍ | ava̍si | syāma̍ | sa̱pratha̍ḥ-tame |
a̱ne̱hasa̍ḥ | tvā-ū̍tayaḥ | sa̱trā | varu̍ṇa-śeṣasaḥ ||5.65.5||

5.65.6a yu̱vaṁ mi̍tre̱maṁ jana̱ṁ yata̍tha̱ḥ saṁ ca̍ nayathaḥ |
5.65.6c mā ma̱ghona̱ḥ pari̍ khyata̱ṁ mo a̱smāka̱mṛṣī̍ṇāṁ gopī̱the na̍ uruṣyatam ||

yu̱vam | mi̱trā̱ | i̱mam | jana̍m | yata̍thaḥ | sam | ca̱ | na̱ya̱tha̱ḥ |
mā | ma̱ghona̍ḥ | pari̍ | khya̱ta̱m | mo iti̍ | a̱smāka̍m | ṛṣī̍ṇām | go̱-pī̱the | na̱ḥ | u̱ru̱ṣya̱ta̱m ||5.65.6||


5.66.1a ā ci̍kitāna su̱kratū̍ de̱vau ma̍rta ri̱śāda̍sā |
5.66.1c varu̍ṇāya ṛ̱tape̍śase dadhī̱ta praya̍se ma̱he ||

ā | ci̱ki̱tā̱na̱ | su̱kratū̱ iti̍ su̱-kratū̍ | de̱vau | ma̱rta̱ | ri̱śāda̍sā |
varu̍ṇāya | ṛ̱ta-pe̍śase | da̱dhī̱ta | praya̍se | ma̱he ||5.66.1||

5.66.2a tā hi kṣa̱tramavi̍hrutaṁ sa̱myaga̍su̱rya1̱̍māśā̍te |
5.66.2c adha̍ vra̱teva̱ mānu̍ṣa̱ṁ sva1̱̍rṇa dhā̍yi darśa̱tam ||

tā | hi | kṣa̱tram | avi̍-hrutam | sa̱myak | a̱su̱rya̍m | āśā̍te̱ iti̍ |
adha̍ | vra̱tā-i̍va | mānu̍ṣam | sva̍ḥ | na | dhā̱yi̱ | da̱rśa̱tam ||5.66.2||

5.66.3a tā vā̱meṣe̱ rathā̍nāmu̱rvīṁ gavyū̍timeṣām |
5.66.3c rā̱taha̍vyasya suṣṭu̱tiṁ da̱dhṛkstomai̍rmanāmahe ||

tā | vā̱m | eṣe̍ | rathā̍nām | u̱rvīm | gavyū̍tim | e̱ṣā̱m |
rā̱ta-ha̍vyasya | su̱-stu̱tim | da̱dhṛk | stomai̍ḥ | ma̱nā̱ma̱he̱ ||5.66.3||

5.66.4a adhā̱ hi kāvyā̍ yu̱vaṁ dakṣa̍sya pū̱rbhira̍dbhutā |
5.66.4c ni ke̱tunā̱ janā̍nāṁ ci̱kethe̍ pūtadakṣasā ||

adha̍ | hi | kāvyā̍ | yu̱vam | dakṣa̍sya | pū̱ḥ-bhiḥ | a̱dbhu̱tā̱ |
ni | ke̱tunā̍ | janā̍nām | ci̱kethe̱ iti̍ | pū̱ta̱-da̱kṣa̱sā̱ ||5.66.4||

5.66.5a tadṛ̱taṁ pṛ̍thivi bṛ̱hacchra̍vae̱ṣa ṛṣī̍ṇām |
5.66.5c jra̱ya̱sā̱nāvara̍ṁ pṛ̱thvati̍ kṣaranti̱ yāma̍bhiḥ ||

tat | ṛ̱tam | pṛ̱thi̱vi̱ | bṛ̱hat | śra̱va̱ḥ-e̱ṣe | ṛṣī̍ṇām |
jra̱ya̱sā̱nau | ara̍m | pṛ̱thu | ati̍ | kṣa̱ra̱nti̱ | yāma̍-bhiḥ ||5.66.5||

5.66.6a ā yadvā̍mīyacakṣasā̱ mitra̍ va̱yaṁ ca̍ sū̱raya̍ḥ |
5.66.6c vyaci̍ṣṭhe bahu̱pāyye̱ yate̍mahi sva̱rājye̍ ||

ā | yat | vā̱m | ī̱ya̱-ca̱kṣa̱sā̱ | mitrā̍ | va̱yam | ca̱ | sū̱raya̍ḥ |
vyaci̍ṣṭhe | ba̱hu̱-pāyye̍ | yate̍mahi | sva̱-rājye̍ ||5.66.6||


5.67.1a baḻi̱tthā de̍va niṣkṛ̱tamādi̍tyā yaja̱taṁ bṛ̱hat |
5.67.1c varu̍ṇa̱ mitrārya̍ma̱nvarṣi̍ṣṭhaṁ kṣa̱tramā̍śāthe ||

baṭ | i̱tthā | de̱vā̱ | ni̱ḥ-kṛ̱tam | ādi̍tyā | ya̱ja̱tam | bṛ̱hat |
varu̍ṇa | mitra̍ | arya̍man | varṣi̍ṣṭham | kṣa̱tram | ā̱śā̱the̱ iti̍ ||5.67.1||

5.67.2a ā yadyoni̍ṁ hira̱ṇyaya̱ṁ varu̍ṇa̱ mitra̱ sada̍thaḥ |
5.67.2c dha̱rtārā̍ carṣaṇī̱nāṁ ya̱ntaṁ su̱mnaṁ ri̍śādasā ||

ā | yat | yoni̍m | hi̱ra̱ṇyaya̍m | varu̍ṇa | mitra̍ | sada̍thaḥ |
dha̱rtārā̍ | ca̱rṣa̱ṇī̱nām | ya̱ntam | su̱mnam | ri̱śā̱da̱sā̱ ||5.67.2||

5.67.3a viśve̱ hi vi̱śvave̍daso̱ varu̍ṇo mi̱tro a̍rya̱mā |
5.67.3c vra̱tā pa̱deva̍ saścire̱ pānti̱ martya̍ṁ ri̱ṣaḥ ||

viśve̍ | hi | vi̱śva-ve̍dasaḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
vra̱tā | pa̱dā-i̍va | sa̱ści̱re̱ | pānti̍ | martya̍m | ri̱ṣaḥ ||5.67.3||

5.67.4a te hi sa̱tyā ṛ̍ta̱spṛśa̍ ṛ̱tāvā̍no̱ jane̍jane |
5.67.4c su̱nī̱thāsa̍ḥ su̱dāna̍vo̱ṁ'hości̍duru̱cakra̍yaḥ ||

te | hi | sa̱tyāḥ | ṛ̱ta̱-spṛśa̍ḥ | ṛ̱ta-vā̍naḥ | jane̍-jane |
su̱-nī̱thāsa̍ḥ | su̱-dāna̍vaḥ | a̱ṁhoḥ | ci̱t | u̱ru̱-cakra̍yaḥ ||5.67.4||

5.67.5a ko nu vā̍ṁ mi̱trāstu̍to̱ varu̍ṇo vā ta̱nūnā̍m |
5.67.5c tatsu vā̱meṣa̍te ma̱tiratri̍bhya̱ eṣa̍te ma̱tiḥ ||

kaḥ | nu | vā̱m | mi̱tra̱ | astu̍taḥ | varu̍ṇaḥ | vā̱ | ta̱nūnā̍m |
tat | su | vā̱m | ā | ī̱ṣa̱te̱ | ma̱tiḥ | atri̍-bhyaḥ | ā | ī̱ṣa̱te̱ | ma̱tiḥ ||5.67.5||


5.68.1a pra vo̍ mi̱trāya̍ gāyata̱ varu̍ṇāya vi̱pā gi̱rā |
5.68.1c mahi̍kṣatrāvṛ̱taṁ bṛ̱hat ||

pra | va̱ḥ | mi̱trāya̍ | gā̱ya̱ta̱ | varu̍ṇāya | vi̱pā | gi̱rā |
mahi̍-kṣatrau | ṛ̱tam | bṛ̱hat ||5.68.1||

5.68.2a sa̱mrājā̱ yā ghṛ̱tayo̍nī mi̱traśco̱bhā varu̍ṇaśca |
5.68.2c de̱vā de̱veṣu̍ praśa̱stā ||

sa̱m-rājā̍ | yā | ghṛ̱tayo̍nī̱ iti̍ ghṛ̱ta-yo̍nī | mi̱traḥ | ca̱ | u̱bhā | varu̍ṇaḥ | ca̱ |
de̱vā | de̱veṣu̍ | pra̱-śa̱stā ||5.68.2||

5.68.3a tā na̍ḥ śakta̱ṁ pārthi̍vasya ma̱ho rā̱yo di̱vyasya̍ |
5.68.3c mahi̍ vāṁ kṣa̱traṁ de̱veṣu̍ ||

tā | na̱ḥ | śa̱kta̱m | pārthi̍vasya | ma̱haḥ | rā̱yaḥ | di̱vyasya̍ |
mahi̍ | vā̱m | kṣa̱tram | de̱veṣu̍ ||5.68.3||

5.68.4a ṛ̱tamṛ̱tena̱ sapa̍nteṣi̱raṁ dakṣa̍māśāte |
5.68.4c a̱druhā̍ de̱vau va̍rdhete ||

ṛ̱tam | ṛ̱tena̍ | sapa̍ntā | i̱ṣi̱ram | dakṣa̍m | ā̱śā̱te̱ iti̍ |
a̱druhā̍ | de̱vau | va̱rdhe̱te̱ iti̍ ||5.68.4||

5.68.5a vṛ̱ṣṭidyā̍vā rī̱tyā̍pe̱ṣaspatī̱ dānu̍matyāḥ |
5.68.5c bṛ̱hanta̱ṁ garta̍māśāte ||

vṛ̱ṣṭi-dyā̍vā | rī̱ti-ā̍pā | i̱ṣaḥ | patī̱ iti̍ | dānu̍-matyāḥ |
bṛ̱hanta̍m | garta̍m | ā̱śā̱te̱ iti̍ ||5.68.5||


5.69.1a trī ro̍ca̱nā va̍ruṇa̱ trīm̐ru̱ta dyūntrīṇi̍ mitra dhārayatho̱ rajā̍ṁsi |
5.69.1c vā̱vṛ̱dhā̱nāva̱mati̍ṁ kṣa̱triya̱syānu̍ vra̱taṁ rakṣa̍māṇāvaju̱ryam ||

trī | ro̱ca̱nā | va̱ru̱ṇa̱ | trīn | u̱ta | dyūn | trīṇi̍ | mi̱tra̱ | dhā̱ra̱ya̱tha̱ḥ | rajā̍ṁsi |
va̱vṛ̱dhā̱nau | a̱mati̍m | kṣa̱triya̍sya | anu̍ | vra̱tam | rakṣa̍māṇau | a̱ju̱ryam ||5.69.1||

5.69.2a irā̍vatīrvaruṇa dhe̱navo̍ vā̱ṁ madhu̍madvā̱ṁ sindha̍vo mitra duhre |
5.69.2c traya̍stasthurvṛṣa̱bhāsa̍stisṛ̱ṇāṁ dhi̱ṣaṇā̍nāṁ reto̱dhā vi dyu̱manta̍ḥ ||

irā̍-vatīḥ | va̱ru̱ṇa̱ | dhe̱nava̍ḥ | vā̱m | madhu̍-mat | vā̱m | sindha̍vaḥ | mi̱tra̱ | du̱hre̱ |
traya̍ḥ | ta̱sthu̱ḥ | vṛ̱ṣa̱bhāsa̍ḥ | ti̱sṝ̱ṇām | dhi̱ṣaṇā̍nām | re̱ta̱ḥ-dhāḥ | vi | dyu̱-manta̍ḥ ||5.69.2||

5.69.3a prā̱tarde̱vīmadi̍tiṁ johavīmi ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.69.3c rā̱ye mi̍trāvaruṇā sa̱rvatā̱teḻe̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

prā̱taḥ | de̱vīm | adi̍tim | jo̱ha̱vī̱mi̱ | ma̱dhyaṁdi̍ne | ut-i̍tā | sūrya̍sya |
rā̱ye | mi̱trā̱va̱ru̱ṇā̱ | sa̱rva-tā̍tā | īḻe̍ | to̱kāya̍ | tana̍yāya | śam | yoḥ ||5.69.3||

5.69.4a yā dha̱rtārā̱ raja̍so roca̱nasyo̱tādi̱tyā di̱vyā pārthi̍vasya |
5.69.4c na vā̍ṁ de̱vā a̱mṛtā̱ ā mi̍nanti vra̱tāni̍ mitrāvaruṇā dhru̱vāṇi̍ ||

yā | dha̱rtārā̍ | raja̍saḥ | ro̱ca̱nasya̍ | u̱ta | ā̱di̱tyā | di̱vyā | pārthi̍vasya |
na | vā̱m | de̱vāḥ | a̱mṛtā̍ḥ | ā | mi̱na̱nti̱ | vra̱tāni̍ | mi̱trā̱va̱ru̱ṇā̱ | dhru̱vāṇi̍ ||5.69.4||


5.70.1a pu̱rū̱ruṇā̍ ci̱ddhyastyavo̍ nū̱naṁ vā̍ṁ varuṇa |
5.70.1c mitra̱ vaṁsi̍ vāṁ suma̱tim ||

pu̱ru̱-u̱ruṇā̍ | ci̱t | hi | asti̍ | ava̍ḥ | nū̱nam | vā̱m | va̱ru̱ṇa̱ |
mitra̍ | vaṁsi̍ | vā̱m | su̱-ma̱tim ||5.70.1||

5.70.2a tā vā̍ṁ sa̱myaga̍druhvā̱ṇeṣa̍maśyāma̱ dhāya̍se |
5.70.2c va̱yaṁ te ru̍drā syāma ||

tā | vā̱m | sa̱myak | a̱dru̱hvā̱ṇā̱ | iṣa̍m | a̱śyā̱ma̱ | dhāya̍se |
va̱yam | te | ru̱drā̱ | syā̱ma̱ ||5.70.2||

5.70.3a pā̱taṁ no̍ rudrā pā̱yubhi̍ru̱ta trā̍yethāṁ sutrā̱trā |
5.70.3c tu̱ryāma̱ dasyū̍nta̱nūbhi̍ḥ ||

pā̱tam | na̱ḥ | ru̱drā̱ | pā̱yu-bhi̍ḥ | u̱ta | trā̱ye̱thā̱m | su̱-trā̱trā |
tu̱ryāma̍ | dasyū̍n | ta̱nūbhi̍ḥ ||5.70.3||

5.70.4a mā kasyā̍dbhutakratū ya̱kṣaṁ bhu̍jemā ta̱nūbhi̍ḥ |
5.70.4c mā śeṣa̍sā̱ mā tana̍sā ||

mā | kasya̍ | a̱dbhu̱ta̱kra̱tū̱ itya̍dbhuta-kratū | ya̱kṣam | bhu̱je̱ma̱ | ta̱nūbhi̍ḥ |
mā | śeṣa̍sā | mā | tana̍sā ||5.70.4||


5.71.1a ā no̍ gantaṁ riśādasā̱ varu̍ṇa̱ mitra̍ ba̱rhaṇā̍ |
5.71.1c upe̱maṁ cāru̍madhva̱ram ||

ā | na̱ḥ | ga̱nta̱m | ri̱śā̱da̱sā̱ | varu̍ṇa | mitra̍ | ba̱rhaṇā̍ |
upa̍ | i̱mam | cāru̍m | a̱dhva̱ram ||5.71.1||

5.71.2a viśva̍sya̱ hi pra̍cetasā̱ varu̍ṇa̱ mitra̱ rāja̍thaḥ |
5.71.2c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

viśva̍sya | hi | pra̱-ce̱ta̱sā̱ | varu̍ṇa | mitra̍ | rāja̍thaḥ |
ī̱śā̱nā | pi̱pya̱ta̱m | dhiya̍ḥ ||5.71.2||

5.71.3a upa̍ naḥ su̱tamā ga̍ta̱ṁ varu̍ṇa̱ mitra̍ dā̱śuṣa̍ḥ |
5.71.3c a̱sya soma̍sya pī̱taye̍ ||

upa̍ | na̱ḥ | su̱tam | ā | ga̱ta̱m | varu̍ṇa | mitra̍ | dā̱śuṣa̍ḥ |
a̱sya | soma̍sya | pī̱taye̍ ||5.71.3||


5.72.1a ā mi̱tre varu̍ṇe va̱yaṁ gī̱rbhirju̍humo atri̱vat |
5.72.1c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

ā | mi̱tre | varu̍ṇe | va̱yam | gī̱ḥ-bhiḥ | ju̱hu̱ma̱ḥ | a̱tri̱-vat |
ni | ba̱rhiṣi̍ | sa̱da̱ta̱m | soma̍-pītaye ||5.72.1||

5.72.2a vra̱tena̍ stho dhru̱vakṣe̍mā̱ dharma̍ṇā yāta̱yajja̍nā |
5.72.2c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

vra̱tena̍ | stha̱ḥ | dhru̱va-kṣe̍mā | dharma̍ṇā | yā̱ta̱yat-ja̍nā |
ni | ba̱rhiṣi̍ | sa̱da̱ta̱m | soma̍-pītaye ||5.72.2||

5.72.3a mi̱traśca̍ no̱ varu̍ṇaśca ju̱ṣetā̍ṁ ya̱jñami̱ṣṭaye̍ |
5.72.3c ni ba̱rhiṣi̍ sadatā̱ṁ soma̍pītaye ||

mi̱traḥ | ca̱ | na̱ḥ | varu̍ṇaḥ | ca̱ | ju̱ṣetā̍m | ya̱jñam | i̱ṣṭaye̍ |
ni | ba̱rhiṣi̍ | sa̱da̱ta̱m | soma̍-pītaye ||5.72.3||


5.73.1a yada̱dya sthaḥ pa̍rā̱vati̱ yada̍rvā̱vatya̍śvinā |
5.73.1c yadvā̍ pu̱rū pu̍rubhujā̱ yada̱ntari̍kṣa̱ ā ga̍tam ||

yat | a̱dya | sthaḥ | pā̱rā̱-vati̍ | yat | ā̱rvā̱-vati̍ | a̱śvi̱nā̱ |
yat | vā̱ | pu̱ru | pu̱ru̱-bhu̱jā̱ | yat | a̱ntari̍kṣe | ā | ga̱ta̱m ||5.73.1||

5.73.2a i̱ha tyā pu̍ru̱bhūta̍mā pu̱rū daṁsā̍ṁsi̱ bibhra̍tā |
5.73.2c va̱ra̱syā yā̱myadhri̍gū hu̱ve tu̱viṣṭa̍mā bhu̱je ||

i̱ha | tyā | pu̱ru̱-bhūta̍mā | pu̱ru | daṁsā̍ṁsi | bibhra̍tā |
va̱ra̱syā | yā̱mi̱ | adhri̍gū̱ ityadhri̍-gū | hu̱ve | tu̱viḥ-ta̍mā | bhu̱je ||5.73.2||

5.73.3a ī̱rmānyadvapu̍ṣe̱ vapu̍śca̱kraṁ ratha̍sya yemathuḥ |
5.73.3c parya̱nyā nāhu̍ṣā yu̱gā ma̱hnā rajā̍ṁsi dīyathaḥ ||

ī̱rmā | a̱nyat | vapu̍ṣe | vapu̍ḥ | ca̱kram | ratha̍sya | ye̱ma̱thu̱ḥ |
pari̍ | a̱nyā | nāhu̍ṣā | yu̱gā | ma̱hnā | rajā̍ṁsi | dī̱ya̱tha̱ḥ ||5.73.3||

5.73.4a tadū̱ ṣu vā̍me̱nā kṛ̱taṁ viśvā̱ yadvā̱manu̱ ṣṭave̍ |
5.73.4c nānā̍ jā̱tāva̍re̱pasā̱ sama̱sme bandhu̱meya̍thuḥ ||

tat | ū̱m̐ iti̍ | su | vā̱m | e̱nā | kṛ̱tam | viśvā̍ | yat | vā̱m | anu̍ | stave̍ |
nānā̍ | jā̱tau | a̱re̱pasā̍ | sam | a̱sme iti̍ | bandhu̍m | ā | ī̱ya̱thu̱ḥ ||5.73.4||

5.73.5a ā yadvā̍ṁ sū̱ryā ratha̱ṁ tiṣṭha̍draghu̱ṣyada̱ṁ sadā̍ |
5.73.5c pari̍ vāmaru̱ṣā vayo̍ ghṛ̱ṇā va̍ranta ā̱tapa̍ḥ ||

ā | yat | vā̱m | sū̱ryā | ratha̍m | tiṣṭha̍t | ra̱ghu̱-syada̍m | sadā̍ |
pari̍ | vā̱m | a̱ru̱ṣāḥ | vaya̍ḥ | ghṛ̱ṇā | va̱ra̱nte̱ | ā̱-tapa̍ḥ ||5.73.5||

5.73.6a yu̱voratri̍ściketati̱ narā̍ su̱mnena̱ ceta̍sā |
5.73.6c gha̱rmaṁ yadvā̍mare̱pasa̱ṁ nāsa̍tyā̱snā bhu̍ra̱ṇyati̍ ||

yu̱voḥ | atri̍ḥ | ci̱ke̱ta̱ti̱ | narā̍ | su̱mnena̍ | ceta̍sā |
gha̱rmam | yat | vā̱m | a̱re̱pasa̍m | nāsa̍tyā | ā̱snā | bhu̱ra̱ṇyati̍ ||5.73.6||

5.73.7a u̱gro vā̍ṁ kaku̱ho ya̱yiḥ śṛ̱ṇve yāme̍ṣu saṁta̱niḥ |
5.73.7c yadvā̱ṁ daṁso̍bhiraśvi̱nātri̍rnarāva̱varta̍ti ||

u̱graḥ | vā̱m | ka̱ku̱haḥ | ya̱yiḥ | śṛ̱ṇve | yāme̍ṣu | sa̱m-ta̱niḥ |
yat | vā̱m | daṁsa̍ḥ-bhiḥ | a̱śvi̱nā̱ | atri̍ḥ | na̱rā̱ | ā̱-va̱varta̍ti ||5.73.7||

5.73.8a madhva̍ ū̱ ṣu ma̍dhūyuvā̱ rudrā̱ siṣa̍kti pi̱pyuṣī̍ |
5.73.8c yatsa̍mu̱drāti̱ parṣa̍thaḥ pa̱kvāḥ pṛkṣo̍ bharanta vām ||

madhva̍ḥ | ū̱m̐ iti̍ | su | ma̱dhu̱-yu̱vā̱ | rudrā̍ | sisa̍kti | pi̱pyuṣī̍ |
yat | sa̱mu̱drā | ati̍ | parṣa̍thaḥ | pa̱kvāḥ | pṛkṣa̍ḥ | bha̱ra̱nta̱ | vā̱m ||5.73.8||

5.73.9a sa̱tyamidvā u̍ aśvinā yu̱vāmā̍hurmayo̱bhuvā̍ |
5.73.9c tā yāma̍nyāma̱hūta̍mā̱ yāma̱nnā mṛ̍ḻa̱yatta̍mā ||

sa̱tyam | it | vai | ū̱m̐ iti̍ | a̱śvi̱nā̱ | yu̱vām | ā̱hu̱ḥ | ma̱ya̱ḥ-bhuvā̍ |
tā | yāma̍n | yā̱ma̱-hūta̍mā | yāma̍n | ā | mṛ̱ḻa̱yat-ta̍mā ||5.73.9||

5.73.10a i̱mā brahmā̍ṇi̱ vardha̍nā̱śvibhyā̍ṁ santu̱ śaṁta̍mā |
5.73.10c yā takṣā̍ma̱ rathā̍m̐ i̱vāvo̍cāma bṛ̱hannama̍ḥ ||

i̱mā | brahmā̍ṇi | vardha̍nā | a̱śvi-bhyā̍m | sa̱ntu̱ | śam-ta̍mā |
yā | takṣā̍ma | rathā̍n-iva | avo̍cāma | bṛ̱hat | nama̍ḥ ||5.73.10||


5.74.1a kūṣṭho̍ devāvaśvinā̱dyā di̱vo ma̍nāvasū |
5.74.1c tacchra̍vatho vṛṣaṇvasū̱ atri̍rvā̱mā vi̍vāsati ||

kū-stha̍ḥ | de̱vau̱ | a̱śvi̱nā̱ | a̱dya | di̱vaḥ | ma̱nā̱va̱sū̱ iti̍ |
tat | śra̱va̱tha̱ḥ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | atri̍ḥ | vā̱m | ā | vi̱vā̱sa̱ti̱ ||5.74.1||

5.74.2a kuha̱ tyā kuha̱ nu śru̱tā di̱vi de̱vā nāsa̍tyā |
5.74.2c kasmi̱nnā ya̍tatho̱ jane̱ ko vā̍ṁ na̱dīnā̱ṁ sacā̍ ||

kuha̍ | tyā | kuha̍ | nu | śru̱tā | di̱vi | de̱vā | nāsa̍tyā |
kasmi̍n | ā | ya̱ta̱tha̱ḥ | jane̍ | kaḥ | vā̱m | na̱dīnā̍m | sacā̍ ||5.74.2||

5.74.3a kaṁ yā̍tha̱ḥ kaṁ ha̍ gacchatha̱ḥ kamacchā̍ yuñjāthe̱ ratha̍m |
5.74.3c kasya̱ brahmā̍ṇi raṇyatho va̱yaṁ vā̍muśmasī̱ṣṭaye̍ ||

kam | yā̱tha̱ḥ | kam | ha̱ | ga̱ccha̱tha̱ḥ | kam | accha̍ | yu̱ñjā̱the̱ iti̍ | ratha̍m |
kasya̍ | brahmā̍ṇi | ra̱ṇya̱tha̱ḥ | va̱yam | vā̱m | u̱śma̱si̱ | i̱ṣṭaye̍ ||5.74.3||

5.74.4a pau̱raṁ ci̱ddhyu̍da̱pruta̱ṁ paura̍ pau̱rāya̱ jinva̍thaḥ |
5.74.4c yadī̍ṁ gṛbhī̱tatā̍taye si̱ṁhami̍va dru̱haspa̱de ||

pau̱ram | ci̱t | hi | u̱da̱-pruta̍m | paura̍ | pau̱rāya̍ | jinva̍thaḥ |
yat | ī̱m | gṛ̱bhī̱ta-tā̍taye | si̱ṁham-i̍va | dru̱haḥ | pa̱de ||5.74.4||

5.74.5a pra cyavā̍nājjuju̱ruṣo̍ va̱vrimatka̱ṁ na mu̍ñcathaḥ |
5.74.5c yuvā̱ yadī̍ kṛ̱thaḥ puna̱rā kāma̍mṛṇve va̱dhva̍ḥ ||

pra | cyavā̍nāt | ju̱ju̱ruṣa̍ḥ | va̱vrim | atka̍m | na | mu̱ñca̱tha̱ḥ |
yuvā̍ | yadi̍ | kṛ̱thaḥ | puna̍ḥ | ā | kāma̍m | ṛ̱ṇve̱ | va̱dhva̍ḥ ||5.74.5||

5.74.6a asti̱ hi vā̍mi̱ha sto̱tā smasi̍ vāṁ sa̱ṁdṛśi̍ śri̱ye |
5.74.6c nū śru̱taṁ ma̱ ā ga̍ta̱mavo̍bhirvājinīvasū ||

asti̍ | hi | vā̱m | i̱ha | sto̱tā | smasi̍ | vā̱m | sa̱m-dṛśi̍ | śri̱ye |
nu | śru̱tam | me̱ | ā | ga̱ta̱m | ava̍ḥ-bhiḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū ||5.74.6||

5.74.7a ko vā̍ma̱dya pu̍rū̱ṇāmā va̍vne̱ martyā̍nām |
5.74.7c ko vipro̍ vipravāhasā̱ ko ya̱jñairvā̍jinīvasū ||

kaḥ | vā̱m | a̱dya | pu̱rū̱ṇām | ā | va̱vne̱ | martyā̍nām |
kaḥ | vipra̍ḥ | vi̱pra̱-vā̱ha̱sā̱ | kaḥ | ya̱jñaiḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū ||5.74.7||

5.74.8a ā vā̱ṁ ratho̱ rathā̍nā̱ṁ yeṣṭho̍ yātvaśvinā |
5.74.8c pu̱rū ci̍dasma̱yusti̱ra ā̍ṅgū̱ṣo martye̱ṣvā ||

ā | vā̱m | ratha̍ḥ | rathā̍nām | yeṣṭha̍ḥ | yā̱tu̱ | a̱śvi̱nā̱ |
pu̱ru | ci̱t | a̱sma̱-yuḥ | ti̱raḥ | ā̱ṅgū̱ṣaḥ | martye̍ṣu | ā ||5.74.8||

5.74.9a śamū̱ ṣu vā̍ṁ madhūyuvā̱smāka̍mastu carkṛ̱tiḥ |
5.74.9c a̱rvā̱cī̱nā vi̍cetasā̱ vibhi̍ḥ śye̱neva̍ dīyatam ||

śam | ū̱m̐ iti̍ | su | vā̱m | ma̱dhu̱-yu̱vā̱ | a̱smāka̍m | a̱stu̱ | ca̱rkṛ̱tiḥ |
a̱rvā̱cī̱nā | vi̱-ce̱ta̱sā̱ | vi-bhi̍ḥ | śye̱nā-i̍va | dī̱ya̱ta̱m ||5.74.9||

5.74.10a aśvi̍nā̱ yaddha̱ karhi̍ cicchuśrū̱yāta̍mi̱maṁ hava̍m |
5.74.10c vasvī̍rū̱ ṣu vā̱ṁ bhuja̍ḥ pṛ̱ñcanti̱ su vā̱ṁ pṛca̍ḥ ||

aśvi̍nā | yat | ha̱ | karhi̍ | ci̱t | śu̱śru̱yāta̍m | i̱mam | hava̍m |
vasvī̍ḥ | ū̱m̐ iti̍ | su | vā̱m | bhuja̍ḥ | pṛ̱ñcanti̍ | su | vā̱m | pṛca̍ḥ ||5.74.10||


5.75.1a prati̍ pri̱yata̍ma̱ṁ ratha̱ṁ vṛṣa̍ṇaṁ vasu̱vāha̍nam |
5.75.1c sto̱tā vā̍maśvinā̱vṛṣi̱ḥ stome̍na̱ prati̍ bhūṣati̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

prati̍ | pri̱ya-ta̍mam | ratha̍m | vṛṣa̍ṇam | va̱su̱-vāha̍nam |
sto̱tā | vā̱m | a̱śvi̱nau̱ | ṛṣi̍ḥ | stome̍na | prati̍ | bhū̱ṣa̱ti̱ | mādhvī̱ iti̍ | mama̍ | śruta̍m | hava̍m ||5.75.1||

5.75.2a a̱tyāyā̍tamaśvinā ti̱ro viśvā̍ a̱haṁ sanā̍ |
5.75.2c dasrā̱ hira̍ṇyavartanī̱ suṣu̍mnā̱ sindhu̍vāhasā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

a̱ti̱-āyā̍tam | a̱śvi̱nā̱ | ti̱raḥ | viśvā̍ḥ | a̱ham | sanā̍ |
dasrā̍ | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī | su-su̍mnā | sindhu̍-vāhasā | mādhvī̱ iti̍ | mama̍ | śruta̍m | hava̍m ||5.75.2||

5.75.3a ā no̱ ratnā̍ni̱ bibhra̍tā̱vaśvi̍nā̱ gaccha̍taṁ yu̱vam |
5.75.3c rudrā̱ hira̍ṇyavartanī juṣā̱ṇā vā̍jinīvasū̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

ā | na̱ḥ | ratnā̍ni | bibhra̍tau | aśvi̍nā | gaccha̍tam | yu̱vam |
rudrā̍ | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī | ju̱ṣā̱ṇā | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | mādhvī̱ iti̍ | mama̍ | śruta̍m | hava̍m ||5.75.3||

5.75.4a su̱ṣṭubho̍ vāṁ vṛṣaṇvasū̱ rathe̱ vāṇī̱cyāhi̍tā |
5.75.4c u̱ta vā̍ṁ kaku̱ho mṛ̱gaḥ pṛkṣa̍ḥ kṛṇoti vāpu̱ṣo mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

su̱-stubha̍ḥ | vā̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | rathe̍ | vāṇī̍cī | ā-hi̍tā |
u̱ta | vā̱m | ka̱ku̱haḥ | mṛ̱gaḥ | pṛkṣa̍ḥ | kṛ̱ṇo̱ti̱ | vā̱pu̱ṣaḥ | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.4||

5.75.5a bo̱dhinma̍nasā ra̱thye̍ṣi̱rā ha̍vana̱śrutā̍ |
5.75.5c vibhi̱ścyavā̍namaśvinā̱ ni yā̍tho̱ adva̍yāvina̱ṁ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

bo̱dhit-ma̍nasā | ra̱thyā̍ | i̱ṣi̱rā | ha̱va̱na̱-śrutā̍ |
vi-bhi̍ḥ | cyavā̍nam | a̱śvi̱nā̱ | ni | yā̱tha̱ḥ | adva̍yāvinam | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.5||

5.75.6a ā vā̍ṁ narā mano̱yujo'śvā̍saḥ pruṣi̱tapsa̍vaḥ |
5.75.6c vayo̍ vahantu pī̱taye̍ sa̱ha su̱mnebhi̍raśvinā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

ā | vā̱m | na̱rā̱ | ma̱na̱ḥ-yuja̍ḥ | aśvā̍saḥ | pru̱ṣi̱ta-psa̍vaḥ |
vaya̍ḥ | va̱ha̱ntu̱ | pī̱taye̍ | sa̱ha | su̱mnebhi̍ḥ | a̱śvi̱nā̱ | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.6||

5.75.7a aśvi̍nā̱veha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.75.7c ti̱raści̍darya̱yā pari̍ va̱rtiryā̍tamadābhyā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

aśvi̍nau | ā | i̱ha | ga̱ccha̱ta̱m | nāsa̍tyā | mā | vi | ve̱na̱ta̱m |
ti̱raḥ | ci̱t | a̱rya̱-yā | pari̍ | va̱rtiḥ | yā̱ta̱m | a̱dā̱bhyā̱ | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.7||

5.75.8a a̱sminya̱jñe a̍dābhyā jari̱tāra̍ṁ śubhaspatī |
5.75.8c a̱va̱syuma̍śvinā yu̱vaṁ gṛ̱ṇanta̱mupa̍ bhūṣatho̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

a̱smin | ya̱jñe | a̱dā̱bhyā̱ | ja̱ri̱tāra̍m | śu̱bha̱ḥ | pa̱tī̱ iti̍ |
a̱va̱syum | a̱śvi̱nā̱ | yu̱vam | gṛ̱ṇanta̍m | upa̍ | bhū̱ṣa̱tha̱ḥ | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.8||

5.75.9a abhū̍du̱ṣā ruśa̍tpaśu̱rāgnira̍dhāyyṛ̱tviya̍ḥ |
5.75.9c ayo̍ji vāṁ vṛṣaṇvasū̱ ratho̍ dasrā̱vama̍rtyo̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

abhū̍t | u̱ṣāḥ | ruśa̍t-paśuḥ | ā | a̱gniḥ | a̱dhā̱yi̱ | ṛ̱tviya̍ḥ |
ayo̍ji | vā̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | ratha̍ḥ | da̱srau̱ | ama̍rtyaḥ | mādhvī̱ iti̍ | mama̍ | śru̱ta̱m | hava̍m ||5.75.9||


5.76.1a ā bhā̍tya̱gniru̱ṣasā̱manī̍ka̱mudviprā̍ṇāṁ deva̱yā vāco̍ asthuḥ |
5.76.1c a̱rvāñcā̍ nū̱naṁ ra̍thye̱ha yā̍taṁ pīpi̱vāṁsa̍maśvinā gha̱rmamaccha̍ ||

ā | bhā̱ti̱ | a̱gniḥ | u̱ṣasā̍m | anī̍kam | ut | viprā̍ṇām | de̱va̱-yāḥ | vāca̍ḥ | a̱sthu̱ḥ |
a̱rvāñcā̍ | nū̱nam | ra̱thyā̱ | i̱ha | yā̱ta̱m | pī̱pi̱-vāṁsa̍m | a̱śvi̱nā̱ | gha̱rmam | accha̍ ||5.76.1||

5.76.2a na sa̍ṁskṛ̱taṁ pra mi̍mīto̱ gami̱ṣṭhānti̍ nū̱nama̱śvinopa̍stute̱ha |
5.76.2c divā̍bhipi̱tve'va̱sāga̍miṣṭhā̱ pratyava̍rtiṁ dā̱śuṣe̱ śaṁbha̍viṣṭhā ||

na | sa̱ṁskṛ̱tam | pra | mi̱mī̱ta̱ḥ | gami̍ṣṭhā | anti̍ | nū̱nam | a̱śvinā̍ | upa̍-stutā | i̱ha |
di̱vā̍ | a̱bhi̱-pi̱tve | ava̍sā | ā-ga̍miṣṭhā | prati̍ | ava̍rtim | dā̱śuṣe̍ | śam-bha̍viṣṭhā ||5.76.2||

5.76.3a u̱tā yā̍taṁ saṁga̱ve prā̱tarahno̍ ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.76.3c divā̱ nakta̱mava̍sā̱ śaṁta̍mena̱ nedānī̍ṁ pī̱tira̱śvinā ta̍tāna ||

u̱ta | ā | yā̱ta̱m | sa̱m-ga̱ve | prā̱taḥ | ahna̍ḥ | ma̱dhyaṁdi̍ne | ut-i̍tā | sūrya̍sya |
divā̍ | nakta̍m | ava̍sā | śam-ta̍mena | na | i̱dānī̍m | pī̱tiḥ | a̱śvinā̍ | ā | ta̱tā̱na̱ ||5.76.3||

5.76.4a i̱daṁ hi vā̍ṁ pra̱divi̱ sthāna̱moka̍ i̱me gṛ̱hā a̍śvine̱daṁ du̍ro̱ṇam |
5.76.4c ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱dādbhyo yā̍ta̱miṣa̱mūrja̱ṁ vaha̍ntā ||

i̱dam | hi | vā̱m | pra̱-divi̍ | sthāna̍m | oka̍ḥ | i̱me | gṛ̱hāḥ | a̱śvi̱nā̱ | i̱dam | du̱ro̱ṇam |
ā | na̱ḥ | di̱vaḥ | bṛ̱ha̱taḥ | parva̍tāt | ā | a̱t-bhyaḥ | yā̱ta̱m | iṣa̍m | ūrja̍m | vaha̍ntā ||5.76.4||

5.76.5a sama̱śvino̱rava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.76.5c ā no̍ ra̱yiṁ va̍hata̱mota vī̱rānā viśvā̍nyamṛtā̱ saubha̍gāni ||

sam | a̱śvino̍ḥ | ava̍sā | nūta̍nena | ma̱ya̱ḥ-bhuvā̍ | su̱-pranī̍tī | ga̱me̱ma̱ |
ā | na̱ḥ | ra̱yim | va̱ha̱ta̱m | ā | u̱ta | vī̱rān | ā | viśvā̍ni | a̱mṛ̱tā̱ | saubha̍gāni ||5.76.5||


5.77.1a prā̱ta̱ryāvā̍ṇā pratha̱mā ya̍jadhvaṁ pu̱rā gṛdhrā̱dara̍ruṣaḥ pibātaḥ |
5.77.1c prā̱tarhi ya̱jñama̱śvinā̍ da̱dhāte̱ pra śa̍ṁsanti ka̱vaya̍ḥ pūrva̱bhāja̍ḥ ||

prā̱ta̱ḥ-yāvā̍nā | pra̱tha̱mā | ya̱ja̱dhva̱m | pu̱rā | gṛdhrā̍t | ara̍ruṣaḥ | pi̱bā̱ta̱ḥ |
prā̱taḥ | hi | ya̱jñam | a̱śvinā̍ | da̱dhāte̱ iti̍ | pra | śa̱ṁsa̱nti̱ | ka̱vaya̍ḥ | pū̱rva̱-bhāja̍ḥ ||5.77.1||

5.77.2a prā̱tarya̍jadhvama̱śvinā̍ hinota̱ na sā̱yama̍sti deva̱yā aju̍ṣṭam |
5.77.2c u̱tānyo a̱smadya̍jate̱ vi cāva̱ḥ pūrva̍ḥpūrvo̱ yaja̍māno̱ vanī̍yān ||

prā̱taḥ | ya̱ja̱dhva̱m | a̱śvinā̍ | hi̱no̱ta̱ | na | sā̱yam | a̱sti̱ | de̱va̱-yāḥ | aju̍ṣṭam |
u̱ta | a̱nyaḥ | a̱smat | ya̱ja̱te̱ | vi | ca̱ | āva̍ḥ | pūrva̍ḥ-pūrvaḥ | yaja̍mānaḥ | vanī̍yān ||5.77.2||

5.77.3a hira̍ṇyatva̱ṅmadhu̍varṇo ghṛ̱tasnu̱ḥ pṛkṣo̱ vaha̱nnā ratho̍ vartate vām |
5.77.3c mano̍javā aśvinā̱ vāta̍raṁhā̱ yenā̍tiyā̱tho du̍ri̱tāni̱ viśvā̍ ||

hira̍ṇya-tvak | madhu̍-varṇaḥ | ghṛ̱ta-snu̍ḥ | pṛkṣa̍ḥ | vaha̍n | ā | ratha̍ḥ | va̱rta̱te̱ | vā̱m |
mana̍ḥ-javāḥ | a̱śvi̱nā̱ | vāta̍-raṁhāḥ | yena̍ | a̱ti̱-yā̱thaḥ | du̱ḥ-i̱tāni̍ | viśvā̍ ||5.77.3||

5.77.4a yo bhūyi̍ṣṭha̱ṁ nāsa̍tyābhyāṁ vi̱veṣa̱ cani̍ṣṭhaṁ pi̱tvo rara̍te vibhā̱ge |
5.77.4c sa to̱kama̍sya pīpara̱cchamī̍bhi̱ranū̍rdhvabhāsa̱ḥ sada̱mittu̍turyāt ||

yaḥ | bhūyi̍ṣṭham | nāsa̍tyābhyām | vi̱veṣa̍ | cani̍ṣṭham | pi̱tvaḥ | rara̍te | vi̱-bhā̱ge |
saḥ | to̱kam | a̱sya̱ | pī̱pa̱ra̱t | śamī̍bhiḥ | anū̍rdhva-bhāsaḥ | sada̍m | it | tu̱tu̱ryā̱t ||5.77.4||

5.77.5a sama̱śvino̱rava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.77.5c ā no̍ ra̱yiṁ va̍hata̱mota vī̱rānā viśvā̍nyamṛtā̱ saubha̍gāni ||

sam | a̱śvino̍ḥ | ava̍sā | nūta̍nena | ma̱ya̱ḥ-bhuvā̍ | su̱-pranī̍tī | ga̱me̱ma̱ |
ā | na̱ḥ | ra̱yim | va̱ha̱ta̱m | ā | u̱ta | vī̱rān | ā | viśvā̍ni | a̱mṛ̱tā̱ | saubha̍gāni ||5.77.5||


5.78.1a aśvi̍nā̱veha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.78.1c ha̱ṁsāvi̍va patata̱mā su̱tām̐ upa̍ ||

aśvi̍nau | ā | i̱ha | ga̱ccha̱ta̱m | nāsa̍tyā | mā | vi | ve̱na̱ta̱m |
ha̱ṁsau-i̍va | pa̱ta̱ta̱m | ā | su̱tān | upa̍ ||5.78.1||

5.78.2a aśvi̍nā hari̱ṇāvi̍va gau̱rāvi̱vānu̱ yava̍sam |
5.78.2c ha̱ṁsāvi̍va patata̱mā su̱tām̐ upa̍ ||

aśvi̍nā | ha̱ri̱ṇau-i̍va | gau̱rau-i̍va | anu̍ | yava̍sam |
ha̱ṁsau-i̍va | pa̱ta̱ta̱m | ā | su̱tān | upa̍ ||5.78.2||

5.78.3a aśvi̍nā vājinīvasū ju̱ṣethā̍ṁ ya̱jñami̱ṣṭaye̍ |
5.78.3c ha̱ṁsāvi̍va patata̱mā su̱tām̐ upa̍ ||

aśvi̍nā | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | ju̱ṣethā̍m | ya̱jñam | i̱ṣṭaye̍ |
ha̱ṁsau-i̍va | pa̱ta̱ta̱m | ā | su̱tān | upa̍ ||5.78.3||

5.78.4a atri̱ryadvā̍mava̱roha̍nnṛ̱bīsa̱majo̍havī̱nnādha̍māneva̱ yoṣā̍ |
5.78.4c śye̱nasya̍ ci̱jjava̍sā̱ nūta̍ne̱nāga̍cchatamaśvinā̱ śaṁta̍mena ||

atri̍ḥ | yat | vā̱m | a̱va̱-roha̍n | ṛ̱bīsa̍m | ajo̍havīt | nādha̍mānā-iva | yoṣā̍ |
śye̱nasya̍ | ci̱t | java̍sā | nūta̍nena | ā | a̱ga̱ccha̱ta̱m | a̱śvi̱nā̱ | śam-ta̍mena ||5.78.4||

5.78.5a vi ji̍hīṣva vanaspate̱ yoni̱ḥ sūṣya̍ntyā iva |
5.78.5c śru̱taṁ me̍ aśvinā̱ hava̍ṁ sa̱ptava̍dhriṁ ca muñcatam ||

vi | ji̱hī̱ṣva̱ | va̱na̱spa̱te̱ | yoni̍ḥ | sūṣya̍ntyāḥ-iva |
śru̱tam | me̱ | a̱śvi̱nā̱ | hava̍m | sa̱pta-va̍dhrim | ca̱ | mu̱ñca̱ta̱m ||5.78.5||

5.78.6a bhī̱tāya̱ nādha̍mānāya̱ ṛṣa̍ye sa̱ptava̍dhraye |
5.78.6c mā̱yābhi̍raśvinā yu̱vaṁ vṛ̱kṣaṁ saṁ ca̱ vi cā̍cathaḥ ||

bhī̱tāya̍ | nādha̍mānāya | ṛṣa̍ye | sa̱pta-va̍dhraye |
mā̱yābhi̍ḥ | a̱śvi̱nā̱ | yu̱vam | vṛ̱kṣam | sam | ca̱ | vi | ca̱ | a̱ca̱tha̱ḥ ||5.78.6||

5.78.7a yathā̱ vāta̍ḥ puṣka̱riṇī̍ṁ sami̱ṅgaya̍ti sa̱rvata̍ḥ |
5.78.7c e̱vā te̱ garbha̍ ejatu ni̱raitu̱ daśa̍māsyaḥ ||

yathā̍ | vāta̍ḥ | pu̱ṣka̱riṇī̍m | sa̱m-i̱ṅgaya̍ti | sa̱rvata̍ḥ |
e̱va | te̱ | garbha̍ḥ | e̱ja̱tu̱ | ni̱ḥ-aitu̍ | daśa̍-māsyaḥ ||5.78.7||

5.78.8a yathā̱ vāto̱ yathā̱ vana̱ṁ yathā̍ samu̱dra eja̍ti |
5.78.8c e̱vā tvaṁ da̍śamāsya sa̱hāve̍hi ja̱rāyu̍ṇā ||

yathā̍ | vāta̍ḥ | yathā̍ | vana̍m | yathā̍ | sa̱mu̱draḥ | eja̍ti |
e̱va | tvam | da̱śa̱-mā̱sya̱ | sa̱ha | ava̍ | i̱hi̱ | ja̱rāyu̍ṇā ||5.78.8||

5.78.9a daśa̱ māsā̍ñchaśayā̱naḥ ku̍mā̱ro adhi̍ mā̱tari̍ |
5.78.9c ni̱raitu̍ jī̱vo akṣa̍to jī̱vo jīva̍ntyā̱ adhi̍ ||

daśa̍ | māsā̍n | śa̱śa̱yā̱naḥ | ku̱mā̱raḥ | adhi̍ | mā̱tari̍ |
ni̱ḥ-aitu̍ | jī̱vaḥ | akṣa̍taḥ | jī̱vaḥ | jīva̍ntyāḥ | adhi̍ ||5.78.9||


5.79.1a ma̱he no̍ a̱dya bo̍dha̱yoṣo̍ rā̱ye di̱vitma̍tī |
5.79.1c yathā̍ cinno̱ abo̍dhayaḥ sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

ma̱he | na̱ḥ | a̱dya | bo̱dha̱ya̱ | uṣa̍ḥ | rā̱ye | di̱vitma̍tī |
yathā̍ | ci̱t | na̱ḥ | abo̍dhayaḥ | sa̱tya-śra̍vasi | vā̱yye | su-jā̍te | aśva̍-sūnṛte ||5.79.1||

5.79.2a yā su̍nī̱the śau̍cadra̱the vyauccho̍ duhitardivaḥ |
5.79.2c sā vyu̍ccha̱ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

yā | su̱-nī̱the | śau̱ca̱t-ra̱the | vi | auccha̍ḥ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
sā | vi | u̱ccha̱ | sahī̍yasi | sa̱tya-śra̍vasi | vā̱yye | su-jā̍te | aśva̍-sūnṛte ||5.79.2||

5.79.3a sā no̍ a̱dyābha̱radva̍su̱rvyu̍cchā duhitardivaḥ |
5.79.3c yo vyauccha̱ḥ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

sā | na̱ḥ | a̱dya | ā̱bha̱rat-va̍suḥ | vi | u̱ccha̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
yo iti̍ | vi | auccha̍ḥ | sahī̍yasi | sa̱tya-śra̍vasi | vā̱yye | su-jā̍te | aśva̍-sūnṛte ||5.79.3||

5.79.4a a̱bhi ye tvā̍ vibhāvari̱ stomai̍rgṛ̱ṇanti̱ vahna̍yaḥ |
5.79.4c ma̱ghairma̍ghoni su̱śriyo̱ dāma̍nvantaḥ surā̱taya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

a̱bhi | ye | tvā̱ | vi̱bhā̱-va̱ri̱ | stomai̍ḥ | gṛ̱ṇanti̍ | vahna̍yaḥ |
ma̱ghaiḥ | ma̱gho̱ni̱ | su̱-śriya̍ḥ | dāma̍n-vantaḥ | su̱-rā̱taya̍ḥ | su-jā̍te | aśva̍-sūnṛte ||5.79.4||

5.79.5a yacci̱ddhi te̍ ga̱ṇā i̱me cha̱daya̍nti ma̱ghatta̍ye |
5.79.5c pari̍ ci̱dvaṣṭa̍yo dadhu̱rdada̍to̱ rādho̱ ahra̍ya̱ṁ sujā̍te̱ aśva̍sūnṛte ||

yat | ci̱t | hi | te̱ | ga̱ṇāḥ | i̱me | cha̱daya̍nti | ma̱ghatta̍ye |
pari̍ | ci̱t | vaṣṭa̍yaḥ | da̱dhu̱ḥ | dada̍taḥ | rādha̍ḥ | ahra̍yam | su-jā̍te | aśva̍-sūnṛte ||5.79.5||

5.79.6a aiṣu̍ dhā vī̱rava̱dyaśa̱ uṣo̍ maghoni sū̱riṣu̍ |
5.79.6c ye no̱ rādhā̱ṁsyahra̍yā ma̱ghavā̍no̱ arā̍sata̱ sujā̍te̱ aśva̍sūnṛte ||

ā | e̱ṣu̱ | dhā̱ḥ | vī̱ra-va̍t | yaśa̍ḥ | uṣa̍ḥ | ma̱gho̱ni̱ | sū̱riṣu̍ |
ye | na̱ḥ | rādhā̍ṁsi | ahra̍yā | ma̱gha-vā̍naḥ | arā̍sata | su-jā̍te | aśva̍-sūnṛte ||5.79.6||

5.79.7a tebhyo̍ dyu̱mnaṁ bṛ̱hadyaśa̱ uṣo̍ magho̱nyā va̍ha |
5.79.7c ye no̱ rādhā̱ṁsyaśvyā̍ ga̱vyā bhaja̍nta sū̱raya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

tebhya̍ḥ | dyu̱mnam | bṛ̱hat | yaśa̍ḥ | uṣa̍ḥ | ma̱gho̱ni̱ | ā | va̱ha̱ |
ye | na̱ḥ | rādhā̍ṁsi | aśvyā̍ | ga̱vyā | bhaja̍nta | sū̱raya̍ḥ | su-jā̍te | aśva̍-sūnṛte ||5.79.7||

5.79.8a u̱ta no̱ goma̍tī̱riṣa̱ ā va̍hā duhitardivaḥ |
5.79.8c sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ śu̱kraiḥ śoca̍dbhira̱rcibhi̱ḥ sujā̍te̱ aśva̍sūnṛte ||

u̱ta | na̱ḥ | go-ma̍tīḥ | iṣa̍ḥ | ā | va̱ha̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
sā̱kam | sūrya̍sya | ra̱śmi-bhi̍ḥ | śu̱kraiḥ | śoca̍t-bhiḥ | a̱rci-bhi̍ḥ | su-jā̍te | aśva̍-sūnṛte ||5.79.8||

5.79.9a vyu̍cchā duhitardivo̱ mā ci̱raṁ ta̍nuthā̱ apa̍ḥ |
5.79.9c nettvā̍ ste̱naṁ yathā̍ ri̱puṁ tapā̍ti̱ sūro̍ a̱rciṣā̱ sujā̍te̱ aśva̍sūnṛte ||

vi | u̱ccha̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ | mā | ci̱ram | ta̱nu̱thā̱ḥ | apa̍ḥ |
na | it | tvā̱ | ste̱nam | yathā̍ | ri̱pum | tapā̍ti | sūra̍ḥ | a̱rciṣā̍ | su-jā̍te | aśva̍-sūnṛte ||5.79.9||

5.79.10a e̱tāva̱dvedu̍ṣa̱stvaṁ bhūyo̍ vā̱ dātu̍marhasi |
5.79.10c yā sto̱tṛbhyo̍ vibhāvaryu̱cchantī̱ na pra̱mīya̍se̱ sujā̍te̱ aśva̍sūnṛte ||

e̱tāva̍t | vā̱ | it | u̱ṣa̱ḥ | tvam | bhūya̍ḥ | vā̱ | dātu̍m | a̱rha̱si̱ |
yā | sto̱tṛ-bhya̍ḥ | vi̱bhā̱-va̱ri̱ | u̱cchantī̍ | na | pra̱-mīya̍se | su-jā̍te | aśva̍-sūnṛte ||5.79.10||


5.80.1a dyu̱tadyā̍mānaṁ bṛha̱tīmṛ̱tena̍ ṛ̱tāva̍rīmaru̱ṇapsu̍ṁ vibhā̱tīm |
5.80.1c de̱vīmu̱ṣasa̱ṁ sva̍rā̱vaha̍ntī̱ṁ prati̱ viprā̍so ma̱tibhi̍rjarante ||

dyu̱tat-yā̍mānam | bṛ̱ha̱tīm | ṛ̱tena̍ | ṛ̱ta-va̍rīm | a̱ru̱ṇa-psu̍m | vi̱-bhā̱tīm |
de̱vīm | u̱ṣasa̍m | sva̍ḥ | ā̱-vaha̍ntīm | prati̍ | viprā̍saḥ | ma̱ti-bhi̍ḥ | ja̱ra̱nte̱ ||5.80.1||

5.80.2a e̱ṣā jana̍ṁ darśa̱tā bo̱dhaya̍ntī su̱gānpa̱thaḥ kṛ̍ṇva̱tī yā̱tyagre̍ |
5.80.2c bṛ̱ha̱dra̱thā bṛ̍ha̱tī vi̍śvami̱nvoṣā jyoti̍ryaccha̱tyagre̱ ahnā̍m ||

e̱ṣā | jana̍m | da̱rśa̱tā | bo̱dhaya̍ntī | su̱-mān | pa̱thaḥ | kṛ̱ṇva̱tī | yā̱ti̱ | agre̍ |
bṛ̱ha̱t-ra̱thā | bṛ̱ha̱tī | vi̱śva̱m-i̱nvā | u̱ṣāḥ | jyoti̍ḥ | ya̱ccha̱ti̱ | agre̍ | ahnā̍m ||5.80.2||

5.80.3a e̱ṣā gobhi̍raru̱ṇebhi̍ryujā̱nāsre̍dhantī ra̱yimaprā̍yu cakre |
5.80.3c pa̱tho rada̍ntī suvi̱tāya̍ de̱vī pu̍ruṣṭu̱tā vi̱śvavā̍rā̱ vi bhā̍ti ||

e̱ṣā | gobhi̍ḥ | a̱ru̱ṇebhi̍ḥ | yu̱jā̱nā | asre̍dhantī | ra̱yim | apra̍-āyu | ca̱kre̱ |
pa̱thaḥ | rada̍ntī | su̱vi̱tāya̍ | de̱vī | pu̱ru̱-stu̱tā | vi̱śva-vā̍rā | vi | bhā̱ti̱ ||5.80.3||

5.80.4a e̱ṣā vye̍nī bhavati dvi̱barhā̍ āviṣkṛṇvā̱nā ta̱nva̍ṁ pu̱rastā̍t |
5.80.4c ṛ̱tasya̱ panthā̱manve̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

e̱ṣā | vi-e̍nī | bha̱va̱ti̱ | dvi̱-barhā̍ḥ | ā̱vi̱ḥ-kṛ̱ṇvā̱nā | ta̱nva̍m | pu̱rastā̍t |
ṛ̱tasya̍ | panthā̍m | anu̍ | e̱ti̱ | sā̱dhu | pra̱jā̱na̱tī-i̍va | na | diśa̍ḥ | mi̱nā̱ti̱ ||5.80.4||

5.80.5a e̱ṣā śu̱bhrā na ta̱nvo̍ vidā̱nordhveva̍ snā̱tī dṛ̱śaye̍ no asthāt |
5.80.5c apa̱ dveṣo̱ bādha̍mānā̱ tamā̍ṁsyu̱ṣā di̱vo du̍hi̱tā jyoti̱ṣāgā̍t ||

e̱ṣā | śu̱bhrā | na | ta̱nva̍ḥ | vi̱dā̱nā | ū̱rdhvā-i̍va | snā̱tī | dṛ̱śaye̍ | na̱ḥ | a̱sthā̱t |
apa̍ | dveṣa̍ḥ | bādha̍mānā | tamā̍ṁsi | u̱ṣāḥ | di̱vaḥ | du̱hi̱tā | jyoti̍ṣā | ā | a̱gā̱t ||5.80.5||

5.80.6a e̱ṣā pra̍tī̱cī du̍hi̱tā di̱vo nṝnyoṣe̍va bha̱drā ni ri̍ṇīte̱ apsa̍ḥ |
5.80.6c vyū̱rṇva̱tī dā̱śuṣe̱ vāryā̍ṇi̱ puna̱rjyoti̍ryuva̱tiḥ pū̱rvathā̍kaḥ ||

e̱ṣā | pra̱tī̱cī | du̱hi̱tā | di̱vaḥ | nṝn | yoṣā̍-iva | bha̱drā | ni | ri̱ṇī̱te̱ | apsa̍ḥ |
vi̱-ū̱rṇva̱tī | dā̱śuṣe̍ | vāryā̍ṇi | puna̍ḥ | jyoti̍ḥ | yu̱va̱tiḥ | pū̱rva-thā̍ | a̱ka̱ritya̍kaḥ ||5.80.6||


5.81.1a yu̱ñjate̱ mana̍ u̱ta yu̍ñjate̱ dhiyo̱ viprā̱ vipra̍sya bṛha̱to vi̍pa̱ścita̍ḥ |
5.81.1c vi hotrā̍ dadhe vayunā̱videka̱ inma̱hī de̱vasya̍ savi̱tuḥ pari̍ṣṭutiḥ ||

yu̱ñjate̍ | mana̍ḥ | u̱ta | yu̱ñjate̍ | dhiya̍ḥ | viprā̍ḥ | vipra̍sya | bṛ̱ha̱taḥ | vi̱pa̱ḥ-cita̍ḥ |
vi | hotrā̍ḥ | da̱dhe̱ | va̱yu̱na̱-vit | eka̍ḥ | it | ma̱hī | de̱vasya̍ | sa̱vi̱tuḥ | pari̍-stutiḥ ||5.81.1||

5.81.2a viśvā̍ rū̱pāṇi̱ prati̍ muñcate ka̱viḥ prāsā̍vīdbha̱draṁ dvi̱pade̱ catu̍ṣpade |
5.81.2c vi nāka̍makhyatsavi̱tā vare̱ṇyo'nu̍ pra̱yāṇa̍mu̱ṣaso̱ vi rā̍jati ||

viśvā̍ | rū̱pāṇi̍ | prati̍ | mu̱ñca̱te̱ | ka̱viḥ | pra | a̱sā̱vī̱t | bha̱dram | dvi̱-pade̍ | catu̍ḥ-pade |
vi | nāka̍m | a̱khya̱t | sa̱vi̱tā | vare̍ṇyaḥ | anu̍ | pra̱-yāna̍m | u̱ṣasa̍ḥ | vi | rā̱ja̱ti̱ ||5.81.2||

5.81.3a yasya̍ pra̱yāṇa̱manva̱nya idya̱yurde̱vā de̱vasya̍ mahi̱māna̱moja̍sā |
5.81.3c yaḥ pārthi̍vāni vima̱me sa eta̍śo̱ rajā̍ṁsi de̱vaḥ sa̍vi̱tā ma̍hitva̱nā ||

yasya̍ | pra̱-yāna̍m | anu̍ | a̱nye | it | ya̱yuḥ | de̱vāḥ | de̱vasya̍ | ma̱hi̱māna̍m | oja̍sā |
yaḥ | pārthi̍vāni | vi̱-ma̱me | saḥ | eta̍śaḥ | rajā̍ṁsi | de̱vaḥ | sa̱vi̱tā | ma̱hi̱-tva̱nā ||5.81.3||

5.81.4a u̱ta yā̍si savita̱strīṇi̍ roca̱nota sūrya̍sya ra̱śmibhi̱ḥ samu̍cyasi |
5.81.4c u̱ta rātrī̍mubha̱yata̱ḥ parī̍yasa u̱ta mi̱tro bha̍vasi deva̱ dharma̍bhiḥ ||

u̱ta | yā̱si̱ | sa̱vi̱ta̱riti̍ | trīṇi̍ | ro̱ca̱nā | u̱ta | sūrya̍sya | ra̱śmi-bhi̍ḥ | sam | u̱cya̱si̱ |
u̱ta | rātrī̍m | u̱bha̱yata̍ḥ | pari̍ | ī̱ya̱se̱ | u̱ta | mi̱traḥ | bha̱va̱si̱ | de̱va̱ | dharma̍-bhiḥ ||5.81.4||

5.81.5a u̱teśi̍ṣe prasa̱vasya̱ tvameka̱ idu̱ta pū̱ṣā bha̍vasi deva̱ yāma̍bhiḥ |
5.81.5c u̱tedaṁ viśva̱ṁ bhuva̍na̱ṁ vi rā̍jasi śyā̱vāśva̍ste savita̱ḥ stoma̍mānaśe ||

u̱ta | ī̱śi̱ṣe̱ | pra̱-sa̱vasya̍ | tvam | eka̍ḥ | it | u̱ta | pū̱ṣā | bha̱va̱si̱ | de̱va̱ | yāma̍-bhiḥ |
u̱ta | i̱dam | viśva̍m | bhuva̍nam | vi | rā̱ja̱si̱ | śyā̱va-a̍śvaḥ | te̱ | sa̱vi̱ta̱riti̍ | stoma̍m | ā̱na̱śe̱ ||5.81.5||


5.82.1a tatsa̍vi̱turvṛ̍ṇīmahe va̱yaṁ de̱vasya̱ bhoja̍nam |
5.82.1c śreṣṭha̍ṁ sarva̱dhāta̍ma̱ṁ tura̱ṁ bhaga̍sya dhīmahi ||

tat | sa̱vi̱tuḥ | vṛ̱ṇī̱ma̱he̱ | va̱yam | de̱vasya̍ | bhoja̍nam |
śreṣṭha̍m | sa̱rva̱-dhāta̍mam | tura̍m | bhaga̍sya | dhī̱ma̱hi̱ ||5.82.1||

5.82.2a asya̱ hi svaya̍śastaraṁ savi̱tuḥ kacca̱na pri̱yam |
5.82.2c na mi̱nanti̍ sva̱rājya̍m ||

asya̍ | hi | svaya̍śaḥ-taram | sa̱vi̱tuḥ | kat | ca̱na | pri̱yam |
na | mi̱nanti̍ | sva̱-rājya̍m ||5.82.2||

5.82.3a sa hi ratnā̍ni dā̱śuṣe̍ su̱vāti̍ savi̱tā bhaga̍ḥ |
5.82.3c taṁ bhā̱gaṁ ci̱tramī̍mahe ||

saḥ | hi | ratnā̍ni | dā̱śuṣe̍ | su̱vāti̍ | sa̱vi̱tā | bhaga̍ḥ |
tam | bhā̱gam | ci̱tram | ī̱ma̱he̱ ||5.82.3||

5.82.4a a̱dyā no̍ deva savitaḥ pra̱jāva̍tsāvī̱ḥ saubha̍gam |
5.82.4c parā̍ du̱ṣṣvapnya̍ṁ suva ||

a̱dya | na̱ḥ | de̱va̱ | sa̱vi̱ta̱riti̍ | pra̱jā-va̍t | sā̱vī̱ḥ | saubha̍gam |
parā̍ | du̱ḥ-svapnya̍m | su̱va̱ ||5.82.4||

5.82.5a viśvā̍ni deva savitarduri̱tāni̱ parā̍ suva |
5.82.5c yadbha̱draṁ tanna̱ ā su̍va ||

viśvā̍ni | de̱va̱ | sa̱vi̱ta̱ḥ | du̱ḥ-i̱tāni̍ | parā̍ | su̱va̱ |
yat | bha̱dram | tat | na̱ḥ | ā | su̱va̱ ||5.82.5||

5.82.6a anā̍gaso̱ adi̍taye de̱vasya̍ savi̱tuḥ sa̱ve |
5.82.6c viśvā̍ vā̱māni̍ dhīmahi ||

anā̍gasaḥ | adi̍taye | de̱vasya̍ | sa̱vi̱tuḥ | sa̱ve |
viśvā̍ | vā̱māni̍ | dhī̱ma̱hi̱ ||5.82.6||

5.82.7a ā vi̱śvade̍va̱ṁ satpa̍tiṁ sū̱ktaira̱dyā vṛ̍ṇīmahe |
5.82.7c sa̱tyasa̍vaṁ savi̱tāra̍m ||

ā | vi̱śva-de̍vam | sat-pa̍tim | su̱-u̱ktaiḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ |
sa̱tya-sa̍vam | sa̱vi̱tāra̍m ||5.82.7||

5.82.8a ya i̱me u̱bhe aha̍nī pu̱ra etyapra̍yucchan |
5.82.8c svā̱dhīrde̱vaḥ sa̍vi̱tā ||

yaḥ | i̱me iti̍ | u̱bhe iti̍ | aha̍nī̱ iti̍ | pu̱raḥ | eti̍ | apra̍-yucchan |
su̱-ā̱dhīḥ | de̱vaḥ | sa̱vi̱tā ||5.82.8||

5.82.9a ya i̱mā viśvā̍ jā̱tānyā̍śrā̱vaya̍ti̱ śloke̍na |
5.82.9c pra ca̍ su̱vāti̍ savi̱tā ||

yaḥ | i̱mā | viśvā̍ | jā̱tāni̍ | ā̱-śra̱vaya̍ti | śloke̍na |
pra | ca̱ | su̱vāti̍ | sa̱vi̱tā ||5.82.9||


5.83.1a acchā̍ vada ta̱vasa̍ṁ gī̱rbhirā̱bhiḥ stu̱hi pa̱rjanya̱ṁ nama̱sā vi̍vāsa |
5.83.1c kani̍kradadvṛṣa̱bho jī̱radā̍nū̱ reto̍ dadhā̱tyoṣa̍dhīṣu̱ garbha̍m ||

accha̍ | va̱da̱ | ta̱vasa̍m | gī̱ḥ-bhiḥ | ā̱bhiḥ | stu̱hi | pa̱rjanya̍m | nama̍sā | ā |vi̱vā̱sa̱ |
kani̍kradat | vṛ̱ṣa̱bhaḥ | jī̱ra-dā̍nuḥ | reta̍ḥ | da̱dhā̱ti̱ | oṣa̍dhīṣu | garbha̍m ||5.83.1||

5.83.2a vi vṛ̱kṣānha̍ntyu̱ta ha̍nti ra̱kṣaso̱ viśva̍ṁ bibhāya̱ bhuva̍naṁ ma̱hāva̍dhāt |
5.83.2c u̱tānā̍gā īṣate̱ vṛṣṇyā̍vato̱ yatpa̱rjanya̍ḥ sta̱naya̱nhanti̍ du̱ṣkṛta̍ḥ ||

vi | vṛ̱kṣān | ha̱nti̱ | u̱ta | ha̱nti̱ | ra̱kṣasa̍ḥ | viśva̍m | bi̱bhā̱ya̱ | bhuva̍nam | ma̱hā-va̍dhāt |
u̱ta | anā̍gāḥ | ī̱ṣa̱te̱ | vṛṣṇya̍-vataḥ | yat | pa̱rjanya̍ḥ | sta̱naya̍n | hanti̍ | du̱ḥ-kṛta̍ḥ ||5.83.2||

5.83.3a ra̱thīva̱ kaśa̱yāśvā̍m̐ abhikṣi̱pannā̱virdū̱tānkṛ̍ṇute va̱rṣyā̱m̐3̱̍ aha̍ |
5.83.3c dū̱rātsi̱ṁhasya̍ sta̱nathā̱ udī̍rate̱ yatpa̱rjanya̍ḥ kṛṇu̱te va̱rṣyaṁ1̱̍ nabha̍ḥ ||

ra̱thī-i̍va | kaśa̍yā | aśvā̍n | a̱bhi̱-kṣi̱pan | ā̱viḥ | dū̱tān | kṛ̱ṇu̱te̱ | va̱rṣyā̍n | aha̍ |
dū̱rāt | si̱ṁhasya̍ | sta̱nathā̍ḥ | ut | ī̱ra̱te̱ | yat | pa̱rjanya̍ḥ | kṛ̱ṇu̱te | va̱rṣya̍m | nabha̍ḥ ||5.83.3||

5.83.4a pra vātā̱ vānti̍ pa̱taya̍nti vi̱dyuta̱ udoṣa̍dhī̱rjiha̍te̱ pinva̍te̱ sva̍ḥ |
5.83.4c irā̱ viśva̍smai̱ bhuva̍nāya jāyate̱ yatpa̱rjanya̍ḥ pṛthi̱vīṁ reta̱sāva̍ti ||

pra | vātā̍ḥ | vānti̍ | pa̱taya̍nti | vi̱-dyuta̍ḥ | ut | oṣa̍dhīḥ | jiha̍te | pinva̍te | sva1̱̍riti̱ sva̍ḥ |
irā̍ | viśva̍smai | bhuva̍nāya | jā̱ya̱te̱ | yat | pa̱rjanya̍ḥ | pṛ̱thi̱vīm | reta̍sā | ava̍ti ||5.83.4||

5.83.5a yasya̍ vra̱te pṛ̍thi̱vī nanna̍mīti̱ yasya̍ vra̱te śa̱phava̱jjarbhu̍rīti |
5.83.5c yasya̍ vra̱ta oṣa̍dhīrvi̱śvarū̍pā̱ḥ sa na̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

yasya̍ | vra̱te | pṛ̱thi̱vī | nanna̍mīti | yasya̍ | vra̱te | śa̱pha-va̍t | jarbhu̍rīti |
yasya̍ | vra̱te | oṣa̍dhīḥ | vi̱śva-rū̍pāḥ | saḥ | na̱ḥ | pa̱rja̱nya̱ | mahi̍ | śarma̍ | ya̱ccha̱ ||5.83.5||

5.83.6a di̱vo no̍ vṛ̱ṣṭiṁ ma̍ruto rarīdhva̱ṁ pra pi̍nvata̱ vṛṣṇo̱ aśva̍sya̱ dhārā̍ḥ |
5.83.6c a̱rvāṅe̱tena̍ stanayi̱tnunehya̱po ni̍ṣi̱ñcannasu̍raḥ pi̱tā na̍ḥ ||

di̱vaḥ | na̱ḥ | vṛ̱ṣṭim | ma̱ru̱ta̱ḥ | ra̱rī̱dhva̱m | pra | pi̱nva̱ta̱ | vṛṣṇa̍ḥ | aśva̍sya | dhārā̍ḥ |
a̱rvāṅ | e̱tena̍ | sta̱na̱yi̱tnunā̍ | ā | i̱hi̱ | a̱paḥ | ni̱-si̱ñcan | asu̍raḥ | pi̱tā | nā̱ḥ ||5.83.6||

5.83.7a a̱bhi kra̍nda sta̱naya̱ garbha̱mā dhā̍ uda̱nvatā̱ pari̍ dīyā̱ rathe̍na |
5.83.7c dṛti̱ṁ su ka̍rṣa̱ viṣi̍ta̱ṁ nya̍ñcaṁ sa̱mā bha̍vantū̱dvato̍ nipā̱dāḥ ||

a̱bhi | kra̱nda̱ | sta̱naya̍ | garbha̍m | ā | dhā̱ḥ | u̱da̱n-vatā̍ | pari̍ | dī̱ya̱ | rathe̍na |
dṛti̍m | su | ka̱rṣa̱ | vi-si̍tam | nya̍ñcam | sa̱māḥ | bha̱va̱ntu̱ | u̱t-vata̍ḥ | ni̱-pā̱dāḥ ||5.83.7||

5.83.8a ma̱hānta̱ṁ kośa̱muda̍cā̱ ni ṣi̍ñca̱ syanda̍ntāṁ ku̱lyā viṣi̍tāḥ pu̱rastā̍t |
5.83.8c ghṛ̱tena̱ dyāvā̍pṛthi̱vī vyu̍ndhi suprapā̱ṇaṁ bha̍vatva̱ghnyābhya̍ḥ ||

ma̱hānta̍m | kośa̍m | ut | a̱ca̱ | ni | si̱ñca̱ | syanda̍ntām | ku̱lyāḥ | vi-si̍tāḥ | pu̱rastā̍t |
ghṛ̱tena̍ | dyāvā̍pṛthi̱vī iti̍ | vi | u̱ndhi̱ | su̱-pra̱pā̱nam | bha̱va̱tu̱ | a̱ghnyābhya̍ḥ ||5.83.8||

5.83.9a yatpa̍rjanya̱ kani̍kradatsta̱naya̱nhaṁsi̍ du̱ṣkṛta̍ḥ |
5.83.9c pratī̱daṁ viśva̍ṁ modate̱ yatkiṁ ca̍ pṛthi̱vyāmadhi̍ ||

yat | pa̱rja̱nya̱ | kani̍kradat | sta̱naya̍n | haṁsi̍ | du̱ḥ-kṛta̍ḥ |
prati̍ | i̱dam | viśva̍m | mo̱da̱te̱ | yat | kim | ca̱ | pṛ̱thi̱vyām | adhi̍ ||5.83.9||

5.83.10a ava̍rṣīrva̱rṣamudu̱ ṣū gṛ̍bhā̱yāka̱rdhanvā̱nyatye̍ta̱vā u̍ |
5.83.10c ajī̍jana̱ oṣa̍dhī̱rbhoja̍nāya̱ kamu̱ta pra̱jābhyo̍'vido manī̱ṣām ||

ava̍rṣīḥ | va̱rṣam | ut | ū̱m̐ iti̍ | su | gṛ̱bhā̱ya̱ | aka̍ḥ | dhanvā̍ni | ati̍-e̱ta̱vai | ū̱m̐ iti̍ |
ajī̍janaḥ | oṣa̍dhīḥ | bhoja̍nāya | kam | u̱ta | pra̱-jābhya̍ḥ | a̱vi̱da̱ḥ | ma̱nī̱ṣām ||5.83.10||


5.84.1a baḻi̱tthā parva̍tānāṁ khi̱draṁ bi̍bharṣi pṛthivi |
5.84.1c pra yā bhūmi̍ṁ pravatvati ma̱hnā ji̱noṣi̍ mahini ||

baṭ | i̱tthā | parva̍tānām | khi̱dram | bi̱bha̱rṣi̱ | pṛ̱thi̱vi̱ |
pra | yā | bhūmi̍m | pra̱va̱tva̱ti̱ | ma̱hnā | ji̱noṣi̍ | ma̱hi̱ni̱ ||5.84.1||

5.84.2a stomā̍sastvā vicāriṇi̱ prati̍ ṣṭobhantya̱ktubhi̍ḥ |
5.84.2c pra yā vāja̱ṁ na heṣa̍ntaṁ pe̱rumasya̍syarjuni ||

stomā̍saḥ | tvā̱ | vi̱-cā̱ri̱ṇi̱ | prati̍ | sto̱bha̱nti̱ | a̱ktu-bhi̍ḥ |
pra | yā | vāja̍m | na | heṣa̍ntam | pe̱rum | asya̍si | a̱rju̱ni̱ ||5.84.2||

5.84.3a dṛ̱ḻhā ci̱dyā vana̱spatī̍nkṣma̱yā dardha̱rṣyoja̍sā |
5.84.3c yatte̍ a̱bhrasya̍ vi̱dyuto̍ di̱vo varṣa̍nti vṛ̱ṣṭaya̍ḥ ||

dṛ̱ḻhā | ci̱t | yā | vana̱spatī̍n | kṣma̱yā | dardha̍rṣi | oja̍sā |
yat | te̱ | a̱bhrasya̍ | vi̱-dyuta̍ḥ | di̱vaḥ | varṣa̍nti | vṛ̱ṣṭaya̍ḥ ||5.84.3||


5.85.1a pra sa̱mrāje̍ bṛ̱hada̍rcā gabhī̱raṁ brahma̍ pri̱yaṁ varu̍ṇāya śru̱tāya̍ |
5.85.1c vi yo ja̱ghāna̍ śami̱teva̱ carmo̍pa̱stire̍ pṛthi̱vīṁ sūryā̍ya ||

pra | sa̱m-rāje̍ | bṛ̱hat | a̱rca̱ | ga̱bhī̱ram | brahma̍ | pri̱yam | varu̍ṇāya | śru̱tāya̍ |
vi | yaḥ | ja̱ghāna̍ | śa̱mi̱tā-i̍va | carma̍ | u̱pa̱-stire̍ | pṛ̱thi̱vīm | sūryā̍ya ||5.85.1||

5.85.2a vane̍ṣu̱ vya1̱̍ntari̍kṣaṁ tatāna̱ vāja̱marva̍tsu̱ paya̍ u̱sriyā̍su |
5.85.2c hṛ̱tsu kratu̱ṁ varu̍ṇo a̱psva1̱̍gniṁ di̱vi sūrya̍madadhā̱tsoma̱madrau̍ ||

vane̍ṣu | vi | a̱ntari̍kṣam | ta̱tā̱na̱ | vāja̍m | arva̍t-su | paya̍ḥ | u̱sriyā̍su |
hṛ̱t-su | kratu̍m | varu̍ṇaḥ | a̱p-su | a̱gnim | di̱vi | sūrya̍m | a̱da̱dhā̱t | soma̍m | adrau̍ ||5.85.2||

5.85.3a nī̱cīna̍bāra̱ṁ varu̍ṇa̱ḥ kava̍ndha̱ṁ pra sa̍sarja̱ roda̍sī a̱ntari̍kṣam |
5.85.3c tena̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ yava̱ṁ na vṛ̱ṣṭirvyu̍natti̱ bhūma̍ ||

nī̱cīna̍-bāram | varu̍ṇaḥ | kava̍ndham | pra | sa̱sa̱rja̱ | roda̍sī̱ iti̍ | a̱ntari̍kṣam |
tena̍ | viśva̍sya | bhuva̍nasya | rājā̍ | yava̍m | na | vṛ̱ṣṭiḥ | vi | u̱na̱tti̱ | bhūma̍ ||5.85.3||

5.85.4a u̱natti̱ bhūmi̍ṁ pṛthi̱vīmu̱ta dyāṁ ya̱dā du̱gdhaṁ varu̍ṇo̱ vaṣṭyādit |
5.85.4c sama̱bhreṇa̍ vasata̱ parva̍tāsastaviṣī̱yanta̍ḥ śrathayanta vī̱rāḥ ||

u̱natti̍ | bhūmi̍m | pṛ̱thi̱vīm | u̱ta | dyām | ya̱dā | du̱gdham | varu̍ṇaḥ | vaṣṭi̍ | āt | it |
sam | a̱bhreṇa̍ | va̱sa̱ta̱ | parva̍tāsaḥ | ta̱vi̱ṣī̱-yanta̍ḥ | śra̱tha̱ya̱nta̱ | vī̱rāḥ ||5.85.4||

5.85.5a i̱māmū̱ ṣvā̍su̱rasya̍ śru̱tasya̍ ma̱hīṁ mā̱yāṁ varu̍ṇasya̱ pra vo̍cam |
5.85.5c māne̍neva tasthi̱vām̐ a̱ntari̍kṣe̱ vi yo ma̱me pṛ̍thi̱vīṁ sūrye̍ṇa ||

i̱mām | ū̱m̐ iti̍ | su | ā̱su̱rasya̍ | śru̱tasya̍ | ma̱hīm | mā̱yām | varu̍ṇasya | pra | vo̱ca̱m |
māne̍na-iva | ta̱sthi̱-vān | a̱ntari̍kṣe | vi | yaḥ | ma̱me | pṛ̱thi̱vīm | sūrye̍ṇa ||5.85.5||

5.85.6a i̱māmū̱ nu ka̱vita̍masya mā̱yāṁ ma̱hīṁ de̱vasya̱ naki̱rā da̍dharṣa |
5.85.6c eka̱ṁ yadu̱dnā na pṛ̱ṇantyenī̍rāsi̱ñcantī̍ra̱vana̍yaḥ samu̱dram ||

i̱mām | ū̱m̐ iti̍ | nu | ka̱vi-ta̍masya | mā̱yām | ma̱hīm | de̱vasya̍ | naki̍ḥ | ā | da̱dha̱rṣa̱ |
eka̍m | yat | u̱dnā | na | pṛ̱ṇanti̍ | enī̍ḥ | ā̱-si̱ñcantī̍ḥ | a̱vana̍yaḥ | sa̱mu̱dram ||5.85.6||

5.85.7a a̱rya̱mya̍ṁ varuṇa mi̱trya̍ṁ vā̱ sakhā̍yaṁ vā̱ sada̱midbhrāta̍raṁ vā |
5.85.7c ve̱śaṁ vā̱ nitya̍ṁ varu̱ṇāra̍ṇaṁ vā̱ yatsī̱māga̍ścakṛ̱mā śi̱śratha̱stat ||

a̱rya̱mya̍m | va̱ru̱ṇa̱ | mi̱trya̍m | vā̱ | sakhā̍yam | vā̱ | sada̍m | it | bhrāta̍ram | vā̱ |
ve̱śam | vā̱ | nitya̍m | va̱ru̱ṇa̱ | ara̍ṇam | vā̱ | yat | sī̱m | āga̍ḥ | ca̱kṛ̱ma | śi̱śratha̍ḥ | tat ||5.85.7||

5.85.8a ki̱ta̱vāso̱ yadri̍ri̱purna dī̱vi yadvā̍ ghā sa̱tyamu̱ta yanna vi̱dma |
5.85.8c sarvā̱ tā vi ṣya̍ śithi̱reva̍ de̱vādhā̍ te syāma varuṇa pri̱yāsa̍ḥ ||

ki̱ta̱vāsa̍ḥ | yat | ri̱ri̱puḥ | na | dī̱vi | yat | vā̱ | gha̱ | sa̱tyam | u̱ta | yat | na | vi̱dma |
sarvā̍ | tā | vi | sya̱ | śi̱thi̱rā-i̍va | de̱va̱ | adha̍ | te̱ | syā̱ma̱ | va̱ru̱ṇa̱ | pri̱yāsa̍ḥ ||5.85.8||


5.86.1a indrā̍gnī̱ yamava̍tha u̱bhā vāje̍ṣu̱ martya̍m |
5.86.1c dṛ̱ḻhā ci̱tsa pra bhe̍dati dyu̱mnā vāṇī̍riva tri̱taḥ ||

indrā̍gnī̱ iti̍ | yam | ava̍thaḥ | u̱bhā | vāje̍ṣu | martya̍m |
dṛ̱ḻhā | ci̱t | saḥ | pra | bhe̱da̱ti̱ | dyu̱mnā | vāṇī̍ḥ-iva | tri̱taḥ ||5.86.1||

5.86.2a yā pṛta̍nāsu du̱ṣṭarā̱ yā vāje̍ṣu śra̱vāyyā̍ |
5.86.2c yā pañca̍ carṣa̱ṇīra̱bhī̍ndrā̱gnī tā ha̍vāmahe ||

yā | pṛta̍nāsu | du̱starā̍ | yā | vāje̍ṣu | śra̱vāyyā̍ |
yā | pañca̍ | ca̱rṣa̱ṇīḥ | a̱bhi | i̱ndrā̱gnī iti̍ | tā | ha̱vā̱ma̱he̱ ||5.86.2||

5.86.3a tayo̱ridama̍va̱cchava̍sti̱gmā di̱dyunma̱ghono̍ḥ |
5.86.3c prati̱ druṇā̱ gabha̍styo̱rgavā̍ṁ vṛtra̱ghna eṣa̍te ||

tayo̍ḥ | it | ama̍-vat | śava̍ḥ | ti̱gmā | di̱dyut | ma̱ghono̍ḥ |
prati̍ | druṇā̍ | gabha̍styoḥ | gavā̍m | vṛ̱tra̱-ghne | ā | ī̱ṣa̱te̱ ||5.86.3||

5.86.4a tā vā̱meṣe̱ rathā̍nāmindrā̱gnī ha̍vāmahe |
5.86.4c patī̍ tu̱rasya̱ rādha̍so vi̱dvāṁsā̱ girva̍ṇastamā ||

tā | vā̱m | eṣe̍ | rathā̍nām | i̱ndrā̱gnī iti̍ | ha̱vā̱ma̱he̱ |
patī̱ iti̍ | tu̱rasya̍ | rādha̍saḥ | vi̱dvāṁsā̍ | girva̍ṇaḥ-tamā ||5.86.4||

5.86.5a tā vṛ̱dhantā̱vanu̱ dyūnmartā̍ya de̱vāva̱dabhā̍ |
5.86.5c arha̍ntā citpu̱ro da̱dheṁ'śe̍va de̱vāvarva̍te ||

tā | vṛ̱dhantau̍ | anu̍ | dyūn | martā̍ya | de̱vau | a̱dabhā̍ |
arha̍ntā | ci̱t | pu̱raḥ | da̱dhe̱ | aṁśā̍-iva | de̱vau | arva̍te ||5.86.5||

5.86.6a e̱vendrā̱gnibhyā̱mahā̍vi ha̱vyaṁ śū̱ṣya̍ṁ ghṛ̱taṁ na pū̱tamadri̍bhiḥ |
5.86.6c tā sū̱riṣu̱ śravo̍ bṛ̱hadra̱yiṁ gṛ̱ṇatsu̍ didhṛta̱miṣa̍ṁ gṛ̱ṇatsu̍ didhṛtam ||

e̱va | i̱ndrā̱gni-bhyā̍m | ahā̍vi | ha̱vyam | śū̱ṣya̍m | ghṛ̱tam | na | pū̱tam | adri̍-bhiḥ |
tā | sū̱riṣu̍ | śrava̍ḥ | bṛ̱hat | ra̱yim | gṛ̱ṇat-su̍ | di̱dhṛ̱ta̱m | iṣa̍m | gṛ̱ṇat-su̍ | di̱dhṛ̱ta̱m ||5.86.6||


5.87.1a pra vo̍ ma̱he ma̱tayo̍ yantu̱ viṣṇa̍ve ma̱rutva̍te giri̱jā e̍va̱yāma̍rut |
5.87.1c pra śardhā̍ya̱ praya̍jyave sukhā̱daye̍ ta̱vase̍ bha̱ndadi̍ṣṭaye̱ dhuni̍vratāya̱ śava̍se ||

pra | va̱ḥ | ma̱he | ma̱taya̍ḥ | ya̱ntu̱ | viṣṇa̍ve | ma̱rutva̍te | gi̱ri̱-jāḥ | e̱va̱yāma̍rut |
pra | śardhā̍ya | pra-ya̍jyave | su̱-khā̱daye̍ | ta̱vase̍ | bha̱ndat-i̍ṣṭaye | dhuni̍-vratāya | śava̍se ||5.87.1||

5.87.2a pra ye jā̱tā ma̍hi̱nā ye ca̱ nu sva̱yaṁ pra vi̱dmanā̍ bru̱vata̍ eva̱yāma̍rut |
5.87.2c kratvā̱ tadvo̍ maruto̱ nādhṛṣe̱ śavo̍ dā̱nā ma̱hnā tade̍ṣā̱madhṛ̍ṣṭāso̱ nādra̍yaḥ ||

pra | ye | jā̱tāḥ | ma̱hi̱nā | ye | ca̱ | nu | sva̱yam | pra | vi̱dmanā̍ | bru̱vate̍ | e̱va̱yāma̍rut |
kratvā̍ | tat | va̱ḥ | ma̱ru̱ta̱ḥ | na | ā̱-dhṛṣe̍ | śava̍ḥ | dā̱nā | ma̱hnā | tat | e̱ṣā̱m | adhṛ̍ṣṭāsaḥ | na | adra̍yaḥ ||5.87.2||

5.87.3a pra ye di̱vo bṛ̍ha̱taḥ śṛ̍ṇvi̱re gi̱rā su̱śukvā̍naḥ su̱bhva̍ eva̱yāma̍rut |
5.87.3c na yeṣā̱mirī̍ sa̱dhastha̱ īṣṭa̱ ām̐ a̱gnayo̱ na svavi̍dyuta̱ḥ pra spa̱ndrāso̱ dhunī̍nām ||

pra | ye | di̱vaḥ | bṛ̱ha̱taḥ | śṛ̱ṇvi̱re | gi̱rā | su̱-śukvā̍naḥ | su̱-bhva̍ḥ | e̱va̱yāma̍rut |
na | yeṣā̍m | irī̍ | sa̱dha-sthe̍ | īṣṭe̍ | ā | a̱gnaya̍ḥ | na | sva-vi̍dyutaḥ | pra | spa̱ndrāsa̍ḥ | dhunī̍nām ||5.87.3||

5.87.4a sa ca̍krame maha̱to niru̍rukra̱maḥ sa̍mā̱nasmā̱tsada̍sa eva̱yāma̍rut |
5.87.4c ya̱dāyu̍kta̱ tmanā̱ svādadhi̱ ṣṇubhi̱rviṣpa̍rdhaso̱ vima̍haso̱ jigā̍ti̱ śevṛ̍dho̱ nṛbhi̍ḥ ||

saḥ | ca̱kra̱me̱ | ma̱ha̱taḥ | niḥ | u̱ru̱-kra̱maḥ | sa̱mā̱nasmā̍t | sada̍saḥ | e̱va̱yāma̍rut |
ya̱dā | ayu̍kta | tmanā̍ | svāt | adhi̍ | snu-bhi̍ḥ | vi-spa̍rdhasaḥ | vi-ma̍hasaḥ | jigā̍ti | śe-vṛ̍dhaḥ | nṛ-bhi̍ḥ ||5.87.4||

5.87.5a sva̱no na vo'ma̍vānrejaya̱dvṛṣā̍ tve̱ṣo ya̱yista̍vi̱ṣa e̍va̱yāma̍rut |
5.87.5c yenā̱ saha̍nta ṛ̱ñjata̱ svaro̍ciṣa̱ḥ sthāra̍śmāno hira̱ṇyayā̍ḥ svāyu̱dhāsa̍ i̱ṣmiṇa̍ḥ ||

sva̱naḥ | na | va̱ḥ | ama̍-vān | re̱ja̱ya̱t | vṛṣā̍ | tve̱ṣaḥ | ya̱yiḥ | ta̱vi̱ṣaḥ | e̱va̱yāma̍rut |
yena̍ | saha̍ntaḥ | ṛ̱ñjata̍ | sva-ro̍ciṣaḥ | sthāḥ-ra̍śmānaḥ | hi̱ra̱ṇyayā̍ḥ | su̱-ā̱yu̱dhāsa̍ḥ | i̱ṣmiṇa̍ḥ ||5.87.5||

5.87.6a a̱pā̱ro vo̍ mahi̱mā vṛ̍ddhaśavasastve̱ṣaṁ śavo̍'vatveva̱yāma̍rut |
5.87.6c sthātā̍ro̱ hi prasi̍tau sa̱ṁdṛśi̱ sthana̱ te na̍ uruṣyatā ni̱daḥ śu̍śu̱kvāṁso̱ nāgnaya̍ḥ ||

a̱pā̱raḥ | va̱ḥ | ma̱hi̱mā | vṛ̱ddha̱-śa̱va̱sa̱ḥ | tve̱ṣam | śava̍ḥ | a̱va̱tu̱ | e̱va̱yāma̍rut |
sthātā̍raḥ | hi | pra-si̍tau | sa̱m-dṛśi̍ | sthana̍ | te | na̱ḥ | u̱ru̱ṣya̱ta̱ | ni̱daḥ | śu̱śu̱kvāṁsa̍ḥ | na | a̱gnaya̍ḥ ||5.87.6||

5.87.7a te ru̱drāsa̱ḥ suma̍khā a̱gnayo̍ yathā tuvidyu̱mnā a̍vantveva̱yāma̍rut |
5.87.7c dī̱rghaṁ pṛ̱thu pa̍prathe̱ sadma̱ pārthi̍va̱ṁ yeṣā̱majme̱ṣvā ma̱haḥ śardhā̱ṁsyadbhu̍tainasām ||

te | ru̱drāsa̍ḥ | su-ma̍khāḥ | a̱gnaya̍ḥ | ya̱thā̱ | tu̱vi̱-dyu̱mnāḥ | a̱va̱ntu̱ | e̱va̱yāma̍rut |
dī̱rgham | pṛ̱thu | pa̱pra̱the̱ | sadma̍ | pārthi̍vam | yeṣā̍m | ajme̍ṣu | ā | ma̱haḥ | śardhā̍ṁsi | adbhu̍ta-enasām ||5.87.7||

5.87.8a a̱dve̱ṣo no̍ maruto gā̱tumeta̍na̱ śrotā̱ hava̍ṁ jari̱ture̍va̱yāma̍rut |
5.87.8c viṣṇo̍rma̱haḥ sa̍manyavo yuyotana̱ smadra̱thyo̱3̱̍ na da̱ṁsanāpa̱ dveṣā̍ṁsi sanu̱taḥ ||

a̱dve̱ṣaḥ | na̱ḥ | ma̱ru̱ta̱ḥ | gā̱tum | ā | i̱ta̱na̱ | śrota̍ | hava̍m | ja̱ri̱tuḥ | e̱va̱yāma̍rut |
viṣṇo̍ḥ | ma̱haḥ | sa̱-ma̱nya̱va̱ḥ | yu̱yo̱ta̱na̱ | smat | ra̱thya̍ḥ | na | da̱ṁsanā̍ | apa̍ | dveṣā̍ṁsi | sa̱nu̱tariti̍ ||5.87.8||

5.87.9a gantā̍ no ya̱jñaṁ ya̍jñiyāḥ su̱śami̱ śrotā̱ hava̍mara̱kṣa e̍va̱yāma̍rut |
5.87.9c jyeṣṭhā̍so̱ na parva̍tāso̱ vyo̍mani yū̱yaṁ tasya̍ pracetasa̱ḥ syāta̍ du̱rdharta̍vo ni̱daḥ ||

ganta̍ | na̱ḥ | ya̱jñam | ya̱jñi̱yā̱ḥ | su̱-śami̍ | śrota̍ | hava̍m | a̱ra̱kṣaḥ | e̱va̱yāma̍rut |
jyeṣṭhā̍saḥ | na | parva̍tāsaḥ | vi-o̍mani | yū̱yam | tasya̍ | pra̱-ce̱ta̱sa̱ḥ | syāta̍ | du̱ḥ-dharta̍vaḥ | ni̱daḥ ||5.87.9||


6.1.1a tvaṁ hya̍gne pratha̱mo ma̱notā̱syā dhi̱yo abha̍vo da̱sma̱ hotā̍ |
6.1.1c tvaṁ sī̍ṁ vṛṣannakṛṇordu̱ṣṭarī̍tu̱ saho̱ viśva̍smai̱ saha̍se̱ saha̍dhyai ||

tvam | hi | a̱gne̱ | pra̱tha̱maḥ | ma̱notā̍ | a̱syāḥ | dhi̱yaḥ | abha̍vaḥ | dasma̍ | hotā̍ |
tvam | sī̱m | vṛ̱ṣa̱n | a̱kṛta̱ṇo̱ḥ | du̱starī̍tu | saha̍ḥ | viśva̍smai | saha̍se | saha̍dhyai ||6.1.1||

6.1.2a adhā̱ hotā̱ nya̍sīdo̱ yajī̍yāni̱ḻaspa̱da i̱ṣaya̱nnīḍya̱ḥ san |
6.1.2c taṁ tvā̱ nara̍ḥ pratha̱maṁ de̍va̱yanto̍ ma̱ho rā̱ye ci̱taya̍nto̱ anu̍ gman ||

adha̍ | hotā̍ | ni | a̱sī̱da̱ḥ | yajī̍yān | i̱ḻaḥ | pa̱de | i̱ṣaya̍n | īḍya̍ḥ | san |
tam | tvā̱ | nara̍ḥ | pra̱tha̱mam | de̱va̱-yanta̍ḥ | ma̱haḥ | rā̱ye | ci̱taya̍ntaḥ | anu̍ | gma̱n ||6.1.2||

6.1.3a vṛ̱teva̱ yanta̍ṁ ba̱hubhi̍rvasa̱vyai̱3̱̍stve ra̱yiṁ jā̍gṛ̱vāṁso̱ anu̍ gman |
6.1.3c ruśa̍ntama̱gniṁ da̍rśa̱taṁ bṛ̱hanta̍ṁ va̱pāva̍ntaṁ vi̱śvahā̍ dīdi̱vāṁsa̍m ||

vṛ̱tā-i̍va | yanta̍m | ba̱hu-bhi̍ḥ | va̱sa̱vyai̍ḥ | tve iti̍ | ra̱yim | jā̱gṛ̱-vāṁsa̍ḥ | anu̍ | gma̱n |
ruśa̍ntam | a̱gnim | da̱rśa̱tam | bṛ̱hanta̍m | va̱pā-va̍ntam | vi̱śvahā̍ | dī̱di̱-vāṁsa̍m ||6.1.3||

6.1.4a pa̱daṁ de̱vasya̱ nama̍sā̱ vyanta̍ḥ śrava̱syava̱ḥ śrava̍ āpa̱nnamṛ̍ktam |
6.1.4c nāmā̍ni ciddadhire ya̱jñiyā̍ni bha̱drāyā̍ṁ te raṇayanta̱ saṁdṛ̍ṣṭau ||

pa̱dam | de̱vasya̍ | nama̍sā | vyanta̍ḥ | śra̱va̱syava̍ḥ | śrava̍ḥ | ā̱pa̱n | amṛ̍ktam |
nāmā̍ni | ci̱t | da̱dhi̱re̱ | ya̱jñiyā̍ni | bha̱drāyā̍m | te̱ | ra̱ṇa̱ya̱nta̱ | sam-dṛ̍ṣṭau ||6.1.4||

6.1.5a tvāṁ va̍rdhanti kṣi̱taya̍ḥ pṛthi̱vyāṁ tvāṁ rāya̍ u̱bhayā̍so̱ janā̍nām |
6.1.5c tvaṁ trā̱tā ta̍raṇe̱ cetyo̍ bhūḥ pi̱tā mā̱tā sada̱minmānu̍ṣāṇām ||

tvām | va̱rdha̱nti̱ | kṣi̱taya̍ḥ | pṛ̱thi̱vyām | tvām | rāya̍ḥ | u̱bhayā̍saḥ | janā̍nām |
tvam | trā̱tā | ta̱ra̱ṇe̱ | cetya̍ḥ | bhū̱ḥ | pi̱tā | mā̱tā | sada̍m | it | mānu̍ṣāṇām ||6.1.5||

6.1.6a sa̱pa̱ryeṇya̱ḥ sa pri̱yo vi̱kṣva1̱̍gnirhotā̍ ma̱ndro ni ṣa̍sādā̱ yajī̍yān |
6.1.6c taṁ tvā̍ va̱yaṁ dama̱ ā dī̍di̱vāṁsa̱mupa̍ jñu̱bādho̱ nama̍sā sadema ||

sa̱pa̱ryeṇya̍ḥ | saḥ | pri̱yaḥ | vi̱kṣu | a̱gniḥ | hotā̍ | ma̱ndraḥ | ni | si̱sā̱da̱ | yajī̍yān |
tam | tvā̱ | va̱yam | dame̍ | ā | dī̱di̱-vāṁsa̍m | upa̍ | jñu̱-bādha̍ḥ | nama̍sā | sa̱de̱ma̱ ||6.1.6||

6.1.7a taṁ tvā̍ va̱yaṁ su̱dhyo̱3̱̍ navya̍magne sumnā̱yava̍ īmahe deva̱yanta̍ḥ |
6.1.7c tvaṁ viśo̍ anayo̱ dīdyā̍no di̱vo a̍gne bṛha̱tā ro̍ca̱nena̍ ||

tvam | tvā̱ | va̱yam | su̱-dhya̍ḥ | navya̍m | a̱gne̱ | su̱mna̱-yava̍ḥ | ī̱ma̱he̱ | de̱va̱-yanta̍ḥ |
tvam | viśa̍ḥ | a̱na̱ya̱ḥ | dīdyā̍naḥ | di̱vaḥ | a̱gne̱ | bṛ̱ha̱tā | ro̱ca̱nena̍ ||6.1.7||

6.1.8a vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ śaśva̍tīnāṁ ni̱tośa̍naṁ vṛṣa̱bhaṁ ca̍rṣaṇī̱nām |
6.1.8c pretī̍ṣaṇimi̱ṣaya̍ntaṁ pāva̱kaṁ rāja̍ntama̱gniṁ ya̍ja̱taṁ ra̍yī̱ṇām ||

vi̱śām | ka̱vim | vi̱śpati̍m | śaśva̍tīnām | ni̱-tośa̍nam | vṛ̱ṣa̱bham | ca̱rṣa̱ṇī̱nām |
preti̍-iṣaṇim | i̱ṣaya̍ntam | pā̱va̱kam | rāja̍ntam | a̱gnim | ya̱ja̱tam | ra̱yī̱ṇām ||6.1.8||

6.1.9a so a̍gna īje śaśa̱me ca̱ marto̱ yasta̱ āna̍ṭ sa̱midhā̍ ha̱vyadā̍tim |
6.1.9c ya āhu̍ti̱ṁ pari̱ vedā̱ namo̍bhi̱rviśvetsa vā̱mā da̍dhate̱ tvota̍ḥ ||

saḥ | a̱gne̱ | ī̱je̱ | śa̱śa̱me | ca̱ | marta̍ḥ | yaḥ | te̱ | āna̍ṭ | sa̱m-idhā̍ | ha̱vya-dā̍tim |
yaḥ | ā-hu̍tim | pari̍ | veda̍ | nama̍ḥ-bhiḥ | viśvā̍ | it | saḥ | vā̱mā | da̱dha̱te̱ | tvā-ū̍taḥ ||6.1.9||

6.1.10a a̱smā u̍ te̱ mahi̍ ma̱he vi̍dhema̱ namo̍bhiragne sa̱midho̱ta ha̱vyaiḥ |
6.1.10c vedī̍ sūno sahaso gī̱rbhiru̱kthairā te̍ bha̱drāyā̍ṁ suma̱tau ya̍tema ||

a̱smai | ū̱m̐ iti̍ | te̱ | mahi̍ | ma̱he | vi̱dhe̱ma̱ | nama̍ḥ-bhiḥ | a̱gne̱ | sa̱m-idhā̍ | u̱ta | ha̱vyaiḥ |
vedī̍ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | gī̱ḥ-bhiḥ | u̱kthaiḥ | ā | te̱ | bha̱drāyā̍m | su̱-ma̱tau | ya̱te̱ma̱ ||6.1.10||

6.1.11a ā yasta̱tantha̱ roda̍sī̱ vi bhā̱sā śravo̍bhiśca śrava̱sya1̱̍staru̍traḥ |
6.1.11c bṛ̱hadbhi̱rvājai̱ḥ sthavi̍rebhira̱sme re̱vadbhi̍ragne vita̱raṁ vi bhā̍hi ||

ā | yaḥ | ta̱tantha̍ | roda̍sī̱ iti̍ | vi | bhā̱sā | śrava̍ḥ-bhiḥ | ca̱ | śra̱va̱sya̍ḥ | taru̍traḥ |
bṛ̱hat-bhi̍ḥ | vājai̍ḥ | sthavi̍rebhiḥ | a̱sme iti̍ | re̱vat-bhi̍ḥ | a̱gne̱ | vi̱-ta̱ram | vi | bhā̱hi̱ ||6.1.11||

6.1.12a nṛ̱vadva̍so̱ sada̱middhe̍hya̱sme bhūri̍ to̱kāya̱ tana̍yāya pa̱śvaḥ |
6.1.12c pū̱rvīriṣo̍ bṛha̱tīrā̱rea̍ghā a̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

nṛ̱-vat | va̱so̱ iti̍ | sada̍m | it | dhe̱hi̱ | a̱sme iti̍ | bhūri̍ | to̱kāya̍ | tana̍yāya | pa̱śvaḥ |
pū̱rvīḥ | iṣa̍ḥ | bṛ̱ha̱tīḥ | ā̱re-a̍ghāḥ | a̱sme iti̍ | bha̱drā | sau̱śra̱va̱sāni̍ | sa̱ntu̱ ||6.1.12||

6.1.13a pu̱rūṇya̍gne puru̱dhā tvā̱yā vasū̍ni rājanva̱sutā̍ te aśyām |
6.1.13c pu̱rūṇi̱ hi tve pu̍ruvāra̱ santyagne̱ vasu̍ vidha̱te rāja̍ni̱ tve ||

pu̱rūṇi̍ | a̱gne̱ | pu̱ru̱dhā | tvā̱-yā | vasū̍ni | rā̱ja̱n | va̱sutā̍ | te̱ | a̱śyā̱m |
pu̱rūṇi̍ | hi | tve iti̍ | pu̱ru̱-vā̱ra̱ | santi̍ | agne̍ | vasu̍ | vi̱dha̱te | rāja̍ni | tve iti̍ ||6.1.13||


6.2.1a tvaṁ hi kṣaita̍va̱dyaśo'gne̍ mi̱tro na patya̍se |
6.2.1c tvaṁ vi̍carṣaṇe̱ śravo̱ vaso̍ pu̱ṣṭiṁ na pu̍ṣyasi ||

tvam | hi | kṣaita̍-vat | yaśa̍ḥ | agne̍ | mi̱traḥ | na | patya̍se |
tvam | vi̱-ca̱rṣa̱ṇe̱ | śrava̍ḥ | vaso̱ iti̍ | pu̱ṣṭim | na | pu̱ṣya̱si̱ ||6.2.1||

6.2.2a tvāṁ hi ṣmā̍ carṣa̱ṇayo̍ ya̱jñebhi̍rgī̱rbhirīḻa̍te |
6.2.2c tvāṁ vā̱jī yā̍tyavṛ̱ko ra̍ja̱stūrvi̱śvaca̍rṣaṇiḥ ||

tvām | hi | sma̱ | ca̱rṣa̱ṇaya̍ḥ | ya̱jñebhi̍ḥ | gī̱ḥ-bhiḥ | īḻa̍te |
tvām | vā̱jī | yā̱ti̱ | a̱vṛ̱kaḥ | ra̱ja̱ḥ-tūḥ | vi̱śva-ca̍rṣaṇiḥ ||6.2.2||

6.2.3a sa̱joṣa̍stvā di̱vo naro̍ ya̱jñasya̍ ke̱tumi̍ndhate |
6.2.3c yaddha̱ sya mānu̍ṣo̱ jana̍ḥ sumnā̱yurju̱hve a̍dhva̱re ||

sa̱-joṣa̍ḥ | tvā̱ | di̱vaḥ | nara̍ḥ | ya̱jñasya̍ | ke̱tum | i̱ndha̱te̱ |
yat | ha̱ | syaḥ | mānu̍ṣaḥ | jana̍ḥ | su̱mna̱-yuḥ | ju̱hve | a̱dhva̱re ||6.2.3||

6.2.4a ṛdha̱dyaste̍ su̱dāna̍ve dhi̱yā marta̍ḥ śa̱śama̍te |
6.2.4c ū̱tī ṣa bṛ̍ha̱to di̱vo dvi̱ṣo aṁho̱ na ta̍rati ||

ṛdha̍t | yaḥ | te̱ | su̱-dāna̍ve | dhi̱yā | marta̍ḥ | śa̱śama̍te |
ū̱tī | saḥ | bṛ̱ha̱taḥ | di̱vaḥ | dvi̱ṣaḥ | aṁha̍ḥ | na | ta̱ra̱ti̱ ||6.2.4||

6.2.5a sa̱midhā̱ yasta̱ āhu̍ti̱ṁ niśi̍ti̱ṁ martyo̱ naśa̍t |
6.2.5c va̱yāva̍nta̱ṁ sa pu̍ṣyati̱ kṣaya̍magne śa̱tāyu̍ṣam ||

sa̱m-idhā̍ | yaḥ | te̱ | ā-hu̍tim | ni-śi̍tim | martya̍ḥ | naśa̍t |
va̱yā-va̍ntam | saḥ | pu̱ṣya̱ti̱ | kṣaya̍m | a̱gne̱ | śa̱ta-ā̍yuṣam ||6.2.5||

6.2.6a tve̱ṣaste̍ dhū̱ma ṛ̍ṇvati di̱vi ṣañchu̱kra āta̍taḥ |
6.2.6c sūro̱ na hi dyu̱tā tvaṁ kṛ̱pā pā̍vaka̱ roca̍se ||

tve̱ṣaḥ | te̱ | dhū̱maḥ | ṛ̱ṇva̱ti̱ | di̱vi | san | śu̱kraḥ | ā-ta̍taḥ |
sūra̍ḥ | na | hi | dyu̱tā | tvam | kṛ̱pā | pā̱va̱ka̱ | roca̍se ||6.2.6||

6.2.7a adhā̱ hi vi̱kṣvīḍyo'si̍ pri̱yo no̱ ati̍thiḥ |
6.2.7c ra̱ṇvaḥ pu̱rī̍va̱ jūrya̍ḥ sū̱nurna tra̍ya̱yāyya̍ḥ ||

adha̍ | hi | vi̱kṣu | īḍya̍ḥ | asi̍ | pri̱yaḥ | na̱ḥ | ati̍thiḥ |
ra̱ṇvaḥ | pu̱ri-i̍va | jūrya̍ḥ | sū̱nuḥ | na | tra̱ya̱yāyya̍ḥ ||6.2.7||

6.2.8a kratvā̱ hi droṇe̍ a̱jyase'gne̍ vā̱jī na kṛtvya̍ḥ |
6.2.8c pari̍jmeva sva̱dhā gayo'tyo̱ na hvā̱ryaḥ śiśu̍ḥ ||

kratvā̍ | hi | droṇe̍ | a̱jyase̍ | agne̍ | vā̱jī | na | kṛtvya̍ḥ |
pari̍jmā-iva | sva̱dhā | gaya̍ḥ | atya̍ḥ | na | hvā̱ryaḥ | śiśu̍ḥ ||6.2.8||

6.2.9a tvaṁ tyā ci̱dacyu̱tāgne̍ pa̱śurna yava̍se |
6.2.9c dhāmā̍ ha̱ yatte̍ ajara̱ vanā̍ vṛ̱ścanti̱ śikva̍saḥ ||

tvam | tyā | ci̱t | acyu̍tā | agne̍ | pa̱śuḥ | na | yava̍se |
dhāma̍ | ha̱ | yat | te̱ | a̱ja̱ra̱ | vanā̍ | vṛ̱ścanti̍ | śikva̍saḥ ||6.2.9||

6.2.10a veṣi̱ hya̍dhvarīya̱tāmagne̱ hotā̱ dame̍ vi̱śām |
6.2.10c sa̱mṛdho̍ viśpate kṛṇu ju̱ṣasva̍ ha̱vyama̍ṅgiraḥ ||

veṣi̍ | hi | a̱dhva̱ri̱-ya̱tām | agne̍ | hotā̍ | dame̍ | vi̱śām |
sa̱m-ṛdha̍ḥ | vi̱śpa̱te̱ | kṛ̱ṇu̱ | ju̱ṣasva̍ | ha̱vyam | a̱ṅgi̱ra̱ḥ ||6.2.10||

6.2.11a acchā̍ no mitramaho deva de̱vānagne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.2.11c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝndvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||

accha̍ | na̱ḥ | mi̱tra̱-ma̱ha̱ḥ | de̱va̱ | de̱vān | agne̍ | voca̍ḥ | su̱-ma̱tim | roda̍syoḥ |
vī̱hi | sva̱stim | su̱-kṣi̱tim | di̱vaḥ | nṝn | dvi̱ṣaḥ | aṁhā̍ṁsi | du̱ḥ-i̱tā | ta̱re̱ma̱ | tā | ta̱re̱ma̱ | tava̍ | ava̍sā | ta̱re̱ma̱ ||6.2.11||


6.3.1a agne̱ sa kṣe̍ṣadṛta̱pā ṛ̍te̱jā u̱ru jyoti̍rnaśate deva̱yuṣṭe̍ |
6.3.1c yaṁ tvaṁ mi̱treṇa̱ varu̍ṇaḥ sa̱joṣā̱ deva̱ pāsi̱ tyaja̍sā̱ marta̱maṁha̍ḥ ||

agne̍ | saḥ | kṣe̱ṣa̱t | ṛ̱ta̱-pāḥ | ṛ̱te̱-jāḥ | u̱ru | jyoti̍ḥ | na̱śa̱te̱ | de̱va̱-yuḥ | te̱ |
yam | tvam | mi̱treṇa̍ | varu̍ṇaḥ | sa̱-joṣā̍ḥ | deva̍ | pāsi̍ | tyaja̍sā | marta̍m | aṁha̍ḥ ||6.3.1||

6.3.2a ī̱je ya̱jñebhi̍ḥ śaśa̱me śamī̍bhirṛ̱dhadvā̍rāyā̱gnaye̍ dadāśa |
6.3.2c e̱vā ca̱na taṁ ya̱śasā̱maju̍ṣṭi̱rnāṁho̱ marta̍ṁ naśate̱ na pradṛ̍ptiḥ ||

ī̱je | ya̱jñebhi̍ḥ | śa̱śa̱me | śamī̍bhiḥ | ṛ̱dhat-vā̍rāya | a̱gnaye̍ | da̱dā̱śa̱ |
e̱va | ca̱na | tam | ya̱śasā̍m | aju̍ṣṭiḥ | na | aṁha̍ḥ | marta̍m | na̱śa̱te̱ | na | pra-dṛ̍ptiḥ ||6.3.2||

6.3.3a sūro̱ na yasya̍ dṛśa̱tira̍re̱pā bhī̱mā yadeti̍ śuca̱tasta̱ ā dhīḥ |
6.3.3c heṣa̍svataḥ śu̱rudho̱ nāyama̱ktoḥ kutrā̍ cidra̱ṇvo va̍sa̱tirva̍ne̱jāḥ ||

sūra̍ḥ | na | yasya̍ | dṛ̱śa̱tiḥ | a̱re̱pāḥ | bhī̱mā | yat | eti̍ | śu̱ca̱taḥ | te̱ | ā | dhīḥ |
heṣa̍svataḥ | śu̱rudha̍ḥ | na | a̱yam | a̱ktoḥ | kutra̍ | ci̱t | ra̱ṇvaḥ | va̱sa̱tiḥ | va̱ne̱-jāḥ ||6.3.3||

6.3.4a ti̱gmaṁ ci̱dema̱ mahi̱ varpo̍ asya̱ bhasa̱daśvo̱ na ya̍masā̱na ā̱sā |
6.3.4c vi̱jeha̍mānaḥ para̱śurna ji̱hvāṁ dra̱virna drā̍vayati̱ dāru̱ dhakṣa̍t ||

ti̱gmam | ci̱t | ema̍ | mahi̍ | varpa̍ḥ | a̱sya̱ | bhasa̍t | aśva̍ḥ | na | ya̱ma̱sā̱na | ā̱sā |
vi̱-jeha̍mānaḥ | pa̱ra̱śuḥ | na | ji̱hvām | dra̱viḥ | na | dra̱va̱ya̱ti̱ | dāru̍ | dhakṣa̍t ||6.3.4||

6.3.5a sa idaste̍va̱ prati̍ dhādasi̱ṣyañchiśī̍ta̱ tejo'ya̍so̱ na dhārā̍m |
6.3.5c ci̱tradhra̍jatirara̱tiryo a̱ktorverna dru̱ṣadvā̍ raghu̱patma̍jaṁhāḥ ||

saḥ | it | astā̍-iva | prati̍ | dhā̱t | a̱si̱ṣyan | śiśī̍ta | teja̍ḥ | aya̍saḥ | na | dhārā̍m |
ci̱tra-dhra̍jatiḥ | a̱ra̱tiḥ | yaḥ | a̱ktoḥ | veḥ | na | dru̱-sadvā̍ | ra̱ghu̱patma̍-jaṁhāḥ ||6.3.5||

6.3.6a sa ī̍ṁ re̱bho na prati̍ vasta u̱srāḥ śo̱ciṣā̍ rārapīti mi̱trama̍hāḥ |
6.3.6c nakta̱ṁ ya ī̍maru̱ṣo yo divā̱ nṝnama̍rtyo aru̱ṣo yo divā̱ nṝn ||

saḥ | ī̱m | re̱bhaḥ | na | prati̍ | va̱ste̱ | u̱srāḥ | śo̱ciṣā̍ | ra̱ra̱pī̱ti̱ | mi̱tra-ma̍hāḥ |
nakta̍m | yaḥ | ī̱m | a̱ru̱ṣaḥ | yaḥ | divā̍ | nṝn | ama̍rtyaḥ | a̱ru̱ṣaḥ | yaḥ | divā̍ | nṝn ||6.3.6||

6.3.7a di̱vo na yasya̍ vidha̱to navī̍no̱dvṛṣā̍ ru̱kṣa oṣa̍dhīṣu nūnot |
6.3.7c ghṛṇā̱ na yo dhraja̍sā̱ patma̍nā̱ yannā roda̍sī̱ vasu̍nā̱ daṁ su̱patnī̍ ||

di̱vaḥ | na | yasya̍ | vi̱dha̱taḥ | navī̍not | vṛṣā̍ | ru̱kṣaḥ | oṣa̍dhīṣu | nū̱no̱t |
ghṛṇā̍ | na | yaḥ | dhraja̍sā | patma̍nā | yan | ā | roda̍sī̱ iti̍ | vasu̍nā | dam | su̱patnī̱ iti̍ su̱-patnī̍ ||6.3.7||

6.3.8a dhāyo̍bhirvā̱ yo yujye̍bhira̱rkairvi̱dyunna da̍vidyo̱tsvebhi̱ḥ śuṣmai̍ḥ |
6.3.8c śardho̍ vā̱ yo ma̱rutā̍ṁ ta̱takṣa̍ ṛ̱bhurna tve̱ṣo ra̍bhasā̱no a̍dyaut ||

dhāya̍ḥ-bhiḥ | vā̱ | yaḥ | yujye̍bhiḥ | a̱rkaiḥ | vi̱-dyut | na | da̱vi̱dyo̱t | svebhi̍ḥ | śuṣmai̍ḥ |
śardha̍ḥ | vā̱ | yaḥ | ma̱rutā̍m | ta̱takṣa̍ | ṛ̱bhuḥ | na | tve̱ṣaḥ | ra̱bha̱sā̱naḥ | a̱dyau̱t ||6.3.8||


6.4.1a yathā̍ hota̱rmanu̍ṣo de̱vatā̍tā ya̱jñebhi̍ḥ sūno sahaso̱ yajā̍si |
6.4.1c e̱vā no̍ a̱dya sa̍ma̱nā sa̍mā̱nānu̱śanna̍gna uśa̱to ya̍kṣi de̱vān ||

yathā̍ | ho̱ta̱ḥ | manu̍ṣaḥ | de̱va-tā̍tā | ya̱jñebhi̍ḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | yajā̍si |
e̱va | na̱ḥ | a̱dya | sa̱ma̱nā | sa̱mā̱nān | u̱śan | a̱gne̱ | u̱śa̱taḥ | ya̱kṣi̱ | de̱vān ||6.4.1||

6.4.2a sa no̍ vi̱bhāvā̍ ca̱kṣaṇi̱rna vasto̍ra̱gnirva̱ndāru̱ vedya̱ścano̍ dhāt |
6.4.2c vi̱śvāyu̱ryo a̱mṛto̱ martye̍ṣūṣa̱rbhudbhūdati̍thirjā̱tave̍dāḥ ||

saḥ | na̱ḥ | vi̱bhā-vā̍ | ca̱kṣaṇi̍ḥ | na | vasto̍ḥ | a̱gniḥ | va̱ndāru̍ | vedya̍ḥ | cana̍ḥ | dhā̱t |
vi̱śva-ā̍yuḥ | yaḥ | a̱mṛta̍ḥ | martye̍ṣu | u̱ṣa̱ḥ-bhut | bhūt | ati̍thiḥ | jā̱ta-ve̍dāḥ ||6.4.2||

6.4.3a dyāvo̱ na yasya̍ pa̱naya̱ntyabhva̱ṁ bhāsā̍ṁsi vaste̱ sūryo̱ na śu̱kraḥ |
6.4.3c vi ya i̱notya̱jara̍ḥ pāva̱ko'śna̍sya cicchiśnathatpū̱rvyāṇi̍ ||

dyāva̍ḥ | na | yasya̍ | pa̱naya̍nti | abhva̍m | bhāsā̍ṁsi | va̱ste̱ | sūrya̍ḥ | na | śu̱kraḥ |
vi | yaḥ | i̱noti̍ | a̱jara̍ḥ | pā̱va̱kaḥ | aśna̍sya | ci̱t | śi̱śna̱tha̱t | pū̱rvyāṇi̍ ||6.4.3||

6.4.4a va̱dmā hi sū̍no̱ asya̍dma̱sadvā̍ ca̱kre a̱gnirja̱nuṣājmānna̍m |
6.4.4c sa tvaṁ na̍ ūrjasana̱ ūrja̍ṁ dhā̱ rāje̍va jeravṛ̱ke kṣe̍ṣya̱ntaḥ ||

va̱dmā | hi | sū̱no̱ iti̍ | asi̍ | a̱dma̱-sadvā̍ | ca̱kre | a̱gniḥ | ja̱nuṣā̍ | ajma̍ | anna̍m |
saḥ | tvam | na̱ḥ | ū̱rja̱-sa̱ne̱ | ūrja̍m | dhā̱ḥ | rājā̍-iva | je̱ḥ | a̱vṛ̱ke | kṣe̱ṣi̱ | a̱ntariti̍ ||6.4.4||

6.4.5a niti̍kti̱ yo vā̍ra̱ṇamanna̱matti̍ vā̱yurna rāṣṭryatye̍tya̱ktūn |
6.4.5c tu̱ryāma̱ yasta̍ ā̱diśā̱marā̍tī̱ratyo̱ na hruta̱ḥ pata̍taḥ pari̱hrut ||

ni-ti̍kti | yaḥ | vā̱ra̱ṇam | anna̍m | atti̍ | vā̱yuḥ | na | rāṣṭrī̍ | ati̍ | e̱ti̱ | a̱ktūn |
tu̱ryāma̍ḥ | yaḥ | te̱ | ā̱-diśā̍m | arā̍tīḥ | atya̍ḥ | na | hruta̍ḥ | pata̍taḥ | pa̱ri̱-hrut ||6.4.5||

6.4.6a ā sūryo̱ na bhā̍nu̱madbhi̍ra̱rkairagne̍ ta̱tantha̱ roda̍sī̱ vi bhā̱sā |
6.4.6c ci̱tro na̍ya̱tpari̱ tamā̍ṁsya̱ktaḥ śo̱ciṣā̱ patma̍nnauśi̱jo na dīya̍n ||

ā | sūrya̍ḥ | na | bhā̱nu̱mat-bhi̍ḥ | a̱rkaiḥ | agne̍ | ta̱tantha̍ | roda̍sī̱ iti̍ | vi | bhā̱sā |
ci̱traḥ | na̱ya̱t | pari̍ | tamā̍ṁsi | a̱ktaḥ | śo̱ciṣā̍ | patma̍n | au̱śi̱jaḥ | na | dīya̍n ||6.4.6||

6.4.7a tvāṁ hi ma̱ndrata̍mamarkaśo̱kairva̍vṛ̱mahe̱ mahi̍ na̱ḥ śroṣya̍gne |
6.4.7c indra̱ṁ na tvā̱ śava̍sā de̱vatā̍ vā̱yuṁ pṛ̍ṇanti̱ rādha̍sā̱ nṛta̍māḥ ||

tvām | hi | ma̱ndra-ta̍mam | a̱rka̱-śo̱kaiḥ | va̱vṛ̱mahe̍ | mahi̍ | na̱ḥ | śroṣi̍ | a̱gne̱ |
indra̍m | na | tvā̱ | śava̍sā | de̱vatā̍ | vā̱yum | pṛ̱ṇa̱nti̱ | rādha̍sā | nṛ-ta̍māḥ ||6.4.7||

6.4.8a nū no̍ agne'vṛ̱kebhi̍ḥ sva̱sti veṣi̍ rā̱yaḥ pa̱thibhi̱ḥ parṣyaṁha̍ḥ |
6.4.8c tā sū̱ribhyo̍ gṛṇa̱te rā̍si su̱mnaṁ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

nu | na̱ḥ | a̱gne̱ | a̱vṛ̱kebhi̍ḥ | sva̱sti | veṣi̍ | rā̱yaḥ | pa̱thi-bhi̍ḥ | parṣi̍ | aṁha̍ḥ |
tā | sū̱ri-bhya̍ḥ | gṛ̱ṇa̱te | rā̱si̱ | su̱mnam | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.4.8||


6.5.1a hu̱ve va̍ḥ sū̱nuṁ saha̍so̱ yuvā̍na̱madro̍ghavācaṁ ma̱tibhi̱ryavi̍ṣṭham |
6.5.1c ya inva̍ti̱ dravi̍ṇāni̱ prace̍tā vi̱śvavā̍rāṇi puru̱vāro̍ a̱dhruk ||

hu̱ve | va̱ḥ | sū̱num | saha̍saḥ | yuvā̍nam | adro̍gha-vācam | ma̱ti-bhi̍ḥ | yavi̍ṣṭham |
yaḥ | inva̍ti | dravi̍ṇāni | pra-ce̍tāḥ | vi̱śva-vā̍rāṇi | pu̱ru̱-vāra̍ḥ | a̱dhruk ||6.5.1||

6.5.2a tve vasū̍ni purvaṇīka hotardo̱ṣā vasto̱reri̍re ya̱jñiyā̍saḥ |
6.5.2c kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱ntsaṁ saubha̍gāni dadhi̱re pā̍va̱ke ||

tve iti̍ | vasū̍ni | pu̱ru̱-a̱ṇī̱ka̱ | ho̱ta̱ḥ | do̱ṣā | vasto̍ḥ | ā | ī̱ri̱re̱ | ya̱jñiyā̍saḥ |
kṣāma̍-iva | viśvā̍ | bhuva̍nāni | yasmi̍n | sam | saubha̍gāni | da̱dhi̱re | pā̱va̱ke ||6.5.2||

6.5.3a tvaṁ vi̱kṣu pra̱diva̍ḥ sīda ā̱su kratvā̍ ra̱thīra̍bhavo̱ vāryā̍ṇām |
6.5.3c ata̍ inoṣi vidha̱te ci̍kitvo̱ vyā̍nu̱ṣagjā̍tavedo̱ vasū̍ni ||

tvam | vi̱kṣu | pra̱-diva̍ḥ | sī̱da̱ḥ | ā̱su | kratvā̍ | ra̱thīḥ | a̱bha̱va̱ḥ | vāryā̍ṇām |
ata̍ḥ | i̱no̱ṣi̱ | vi̱dha̱te | ci̱ki̱tva̱ḥ | vi | ā̱nu̱ṣak | jā̱ta̱-ve̱da̱ḥ | vasū̍ni ||6.5.3||

6.5.4a yo na̱ḥ sanu̍tyo abhi̱dāsa̍dagne̱ yo anta̍ro mitramaho vanu̱ṣyāt |
6.5.4c tama̱jare̍bhi̱rvṛṣa̍bhi̱stava̱ svaistapā̍ tapiṣṭha̱ tapa̍sā̱ tapa̍svān ||

yaḥ | na̱ḥ | sanu̍tyaḥ | a̱bhi̱-dāsa̍t | a̱gne̱ | yaḥ | anta̍raḥ | mi̱tra̱-ma̱ha̱ḥ | va̱nu̱ṣyāt |
tam | a̱jare̍bhiḥ | vṛṣa̍-bhiḥ | tava̍ | svaiḥ | tapa̍ | ta̱pi̱ṣṭha̱ | tapa̍sā | tapa̍svān ||6.5.4||

6.5.5a yaste̍ ya̱jñena̍ sa̱midhā̱ ya u̱kthaira̱rkebhi̍ḥ sūno sahaso̱ dadā̍śat |
6.5.5c sa martye̍ṣvamṛta̱ prace̍tā rā̱yā dyu̱mnena̱ śrava̍sā̱ vi bhā̍ti ||

yaḥ | te̱ | ya̱jñena̍ | sa̱m-idhā̍ | yaḥ | u̱kthaiḥ | a̱rkebhi̍ḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | dadā̍śat |
saḥ | martye̍ṣu | a̱mṛ̱ta̱ | pra-ce̍tāḥ | rā̱yā | dyu̱mnena̍ | śrava̍sā | vi | bhā̱ti̱ ||6.5.5||

6.5.6a sa tatkṛ̍dhīṣi̱tastūya̍magne̱ spṛdho̍ bādhasva̱ saha̍sā̱ saha̍svān |
6.5.6c yaccha̱syase̱ dyubhi̍ra̱kto vaco̍bhi̱stajju̍ṣasva jari̱turghoṣi̱ manma̍ ||

saḥ | tat | kṛ̱dhi̱ | i̱ṣi̱taḥ | tūya̍m | a̱gne̱ | spṛdha̍ḥ | bā̱dha̱sva̱ | saha̍sā | saha̍svān |
yat | śa̱syase̍ | dyu-bhi̍ḥ | a̱ktaḥ | vaca̍ḥ-bhiḥ | tat | ju̱ṣa̱sva̱ | ja̱ri̱tuḥ | ghoṣi̍ | manma̍ ||6.5.6||

6.5.7a a̱śyāma̱ taṁ kāma̍magne̱ tavo̱tī a̱śyāma̍ ra̱yiṁ ra̍yivaḥ su̱vīra̍m |
6.5.7c a̱śyāma̱ vāja̍ma̱bhi vā̱jaya̍nto̱'śyāma̍ dyu̱mnama̍jarā̱jara̍ṁ te ||

a̱śyāma̍ | tam | kāma̍m | a̱gne̱ | tava̍ | ū̱tī | a̱śyāma̍ | ra̱yim | ra̱yi̱-va̱ḥ | su̱-vīra̍m |
a̱śyāma̍ | vāja̍m | a̱bhi | vā̱jaya̍ntaḥ | a̱śyāma̍ | dyu̱mnam | a̱ja̱ra̱ | a̱jara̍m | te̱ ||6.5.7||


6.6.1a pra navya̍sā̱ saha̍saḥ sū̱numacchā̍ ya̱jñena̍ gā̱tumava̍ i̱cchamā̍naḥ |
6.6.1c vṛ̱ścadva̍naṁ kṛ̱ṣṇayā̍ma̱ṁ ruśa̍ntaṁ vī̱tī hotā̍raṁ di̱vyaṁ ji̍gāti ||

pra | navya̍sā | saha̍saḥ | sū̱num | accha̍ | ya̱jñena̍ | gā̱tum | ava̍ḥ | i̱cchamā̍naḥ |
vṛ̱ścat-va̍nam | kṛ̱ṣṇa-yā̍mam | ruśa̍ntam | vī̱tī | hotā̍ram | di̱vyam | ji̱gā̱ti̱ ||6.6.1||

6.6.2a sa śvi̍tā̱nasta̍nya̱tū ro̍cana̱sthā a̱jare̍bhi̱rnāna̍dadbhi̱ryavi̍ṣṭhaḥ |
6.6.2c yaḥ pā̍va̱kaḥ pu̍ru̱tama̍ḥ pu̱rūṇi̍ pṛ̱thūnya̱gnira̍nu̱yāti̱ bharva̍n ||

saḥ | śvi̱tā̱naḥ | tā̱nya̱tuḥ | ro̱ca̱na̱-sthāḥ | a̱jare̍bhiḥ | nāna̍dat-bhiḥ | yavi̍ṣṭhaḥ |
yaḥ | pā̱va̱kaḥ | pu̱ru̱-tama̍ḥ | pu̱rūṇi̍ | pṛ̱thūni̍ | a̱gniḥ | a̱nu̱-yāti̍ | bharva̍n ||6.6.2||

6.6.3a vi te̱ viṣva̱gvāta̍jūtāso agne̱ bhāmā̍saḥ śuce̱ śuca̍yaścaranti |
6.6.3c tu̱vi̱mra̱kṣāso̍ di̱vyā nava̍gvā̱ vanā̍ vananti dhṛṣa̱tā ru̱janta̍ḥ ||

vi | te̱ | viṣva̍k | vāta̍-jūtāsaḥ | a̱gne̱ | bhāmā̍saḥ | śu̱ce̱ | śuca̍yaḥ | ca̱ra̱nti̱ |
tu̱vi̱-mra̱kṣāsa̍ḥ | di̱vyāḥ | nava̍-gvāḥ | vanā̍ | va̱na̱nti̱ | dhṛ̱ṣa̱tā | ru̱janta̍ḥ ||6.6.3||

6.6.4a ye te̍ śu̱krāsa̱ḥ śuca̍yaḥ śuciṣma̱ḥ kṣāṁ vapa̍nti̱ viṣi̍tāso̱ aśvā̍ḥ |
6.6.4c adha̍ bhra̱masta̍ urvi̱yā vi bhā̍ti yā̱taya̍māno̱ adhi̱ sānu̱ pṛśne̍ḥ ||

ye | te̱ | śu̱krāsa̍ḥ | śuca̍yaḥ | śu̱ci̱ṣma̱ḥ | kṣām | vapa̍nti | vi-si̍tāsaḥ | aśvā̍ḥ |
adha̍ | bhra̱maḥ | te̱ | u̱rvi̱yā | vi | bhā̱ti̱ | yā̱taya̍mānaḥ | adhi̍ | sānu̍ | pṛśne̍ḥ ||6.6.4||

6.6.5a adha̍ ji̱hvā pā̍patīti̱ pra vṛṣṇo̍ goṣu̱yudho̱ nāśani̍ḥ sṛjā̱nā |
6.6.5c śūra̍syeva̱ prasi̍tiḥ kṣā̱tira̱gnerdu̱rvartu̍rbhī̱mo da̍yate̱ vanā̍ni ||

adha̍ | ji̱hvā | pā̱pa̱tī̱ti̱ | pra | vṛṣṇa̍ḥ | go̱ṣu̱-yudha̍ḥ | na | a̱śani̍ḥ | sṛ̱jā̱nā |
śūra̍sya-iva | pra-si̍tiḥ | kṣā̱tiḥ | a̱gneḥ | du̱ḥ-vartu̍ḥ | bhī̱maḥ | da̱ya̱te̱ | vanā̍ni ||6.6.5||

6.6.6a ā bhā̱nunā̱ pārthi̍vāni̱ jrayā̍ṁsi ma̱hasto̱dasya̍ dhṛṣa̱tā ta̍tantha |
6.6.6c sa bā̍dha̱svāpa̍ bha̱yā saho̍bhi̱ḥ spṛdho̍ vanu̱ṣyanva̱nuṣo̱ ni jū̍rva ||

ā | bhā̱nunā̍ | pārthi̍vāni | jrayā̍ṁsi | ma̱haḥ | to̱dasya̍ | dhṛ̱ṣa̱tā | ta̱ta̱ntha̱ |
saḥ | bā̱dha̱sva̱ | apa̍ | bha̱yā | saha̍ḥ-bhiḥ | spṛdha̍ḥ | va̱nu̱ṣyan | va̱nuṣa̍ḥ | ni | jū̱rva̱ ||6.6.6||

6.6.7a sa ci̍tra ci̱traṁ ci̱taya̍ntama̱sme citra̍kṣatra ci̱trata̍maṁ vayo̱dhām |
6.6.7c ca̱ndraṁ ra̱yiṁ pu̍ru̱vīra̍ṁ bṛ̱hanta̱ṁ candra̍ ca̱ndrābhi̍rgṛṇa̱te yu̍vasva ||

saḥ | ci̱tra̱ | ci̱tram | ci̱taya̍ntam | a̱sme iti̍ | citra̍-kṣatra | ci̱tra-ta̍mam | va̱ya̱ḥ-dhām |
ca̱ndram | ra̱yim | pu̱ru̱-vīra̍m | bṛ̱hanta̍m | candra̍ | ca̱ndrābhi̍ḥ | gṛ̱ṇa̱te | yu̱va̱sva̱ ||6.6.7||


6.7.1a mū̱rdhāna̍ṁ di̱vo a̍ra̱tiṁ pṛ̍thi̱vyā vai̍śvāna̱ramṛ̱ta ā jā̱tama̱gnim |
6.7.1c ka̱viṁ sa̱mrāja̱mati̍thi̱ṁ janā̍nāmā̱sannā pātra̍ṁ janayanta de̱vāḥ ||

mū̱rdhāna̍m | di̱vaḥ | a̱ra̱tim | pṛ̱thi̱vyāḥ | vai̱śvā̱na̱ram | ṛ̱te | ā | jā̱tam | a̱gnim |
ka̱vim | sa̱m-rāja̍m | ati̍thim | janā̍nām | ā̱san | ā | pātra̍m | ja̱na̱ya̱nta̱ | de̱vāḥ ||6.7.1||

6.7.2a nābhi̍ṁ ya̱jñānā̱ṁ sada̍naṁ rayī̱ṇāṁ ma̱hāmā̍hā̱vama̱bhi saṁ na̍vanta |
6.7.2c vai̱śvā̱na̱raṁ ra̱thya̍madhva̱rāṇā̍ṁ ya̱jñasya̍ ke̱tuṁ ja̍nayanta de̱vāḥ ||

nābhi̍m | ya̱jñānā̍m | sada̍nam | ra̱yī̱ṇām | ma̱hām | ā̱-hā̱vam | a̱bhi | sam | na̱va̱nta̱ |
vai̱śvā̱na̱ram | ra̱thya̍m | a̱dhva̱rāṇā̍m | ya̱jñasya̍ | ke̱tum | ja̱na̱ya̱nta̱ | de̱vāḥ ||6.7.2||

6.7.3a tvadvipro̍ jāyate vā̱jya̍gne̱ tvadvī̱rāso̍ abhimāti̱ṣāha̍ḥ |
6.7.3c vaiśvā̍nara̱ tvama̱smāsu̍ dhehi̱ vasū̍ni rājantspṛha̱yāyyā̍ṇi ||

tvat | vipra̍ḥ | jā̱ya̱te̱ | vā̱jī | a̱gne̱ | tvat | vī̱rāsa̍ḥ | a̱bhi̱mā̱ti̱-saha̍ḥ |
vaiśvā̍nara | tvam | a̱smāsu̍ | dhe̱hi̱ | vasū̍ni | rā̱ja̱n | spṛ̱ha̱yāyyā̍ṇi ||6.7.3||

6.7.4a tvāṁ viśve̍ amṛta̱ jāya̍māna̱ṁ śiśu̱ṁ na de̱vā a̱bhi saṁ na̍vante |
6.7.4c tava̱ kratu̍bhiramṛta̱tvamā̍ya̱nvaiśvā̍nara̱ yatpi̱troradī̍deḥ ||

tvām | viśve̍ | a̱mṛ̱ta̱ | jāya̍mānam | śiśu̍m | na | de̱vāḥ | a̱bhi | sam | na̱va̱nte̱ |
tava̍ | kratu̍-bhiḥ | a̱mṛ̱ta̱-tvam | ā̱ya̱n | vaiśvā̍nara | yat | pi̱troḥ | adī̍deḥ ||6.7.4||

6.7.5a vaiśvā̍nara̱ tava̱ tāni̍ vra̱tāni̍ ma̱hānya̍gne̱ naki̱rā da̍dharṣa |
6.7.5c yajjāya̍mānaḥ pi̱troru̱pasthe'vi̍ndaḥ ke̱tuṁ va̱yune̱ṣvahnā̍m ||

vaiśvā̍nara | tava̍ | tāni̍ | vra̱tāni̍ | ma̱hāni̍ | a̱gne̱ | naki̍ḥ | ā | da̱dha̱rṣa̱ |
yat | jāya̍mānaḥ | pi̱troḥ | u̱pa-sthe̍ | avi̍ndaḥ | ke̱tum | va̱yune̍ṣu | ahnā̍m ||6.7.5||

6.7.6a vai̱śvā̱na̱rasya̱ vimi̍tāni̱ cakṣa̍sā̱ sānū̍ni di̱vo a̱mṛta̍sya ke̱tunā̍ |
6.7.6c tasyedu̱ viśvā̱ bhuva̱nādhi̍ mū̱rdhani̍ va̱yā i̍va ruruhuḥ sa̱pta vi̱sruha̍ḥ ||

vai̱śvā̱na̱rasya̍ | vi-mi̍tāni | cakṣa̍sā | sānū̍ni | di̱vaḥ | a̱mṛta̍sya | ke̱tunā̍ |
tasya̍ | it | ū̱m̐ iti̍ | viśvā̍ | bhuva̍nā | adhi̍ | mū̱rdhani̍ | va̱yāḥ-i̍va | ru̱ru̱hu̱ḥ | sa̱pta | vi̱-sruha̍ḥ ||6.7.6||

6.7.7a vi yo rajā̱ṁsyami̍mīta su̱kratu̍rvaiśvāna̱ro vi di̱vo ro̍ca̱nā ka̱viḥ |
6.7.7c pari̱ yo viśvā̱ bhuva̍nāni papra̱the'da̍bdho go̱pā a̱mṛta̍sya rakṣi̱tā ||

vi | yaḥ | rajā̍ṁsi | ami̍mīta | su̱-kratu̍ḥ | vai̱śvā̱na̱raḥ | vi | di̱vaḥ | ro̱ca̱nā | ka̱viḥ |
pari̍ | yaḥ | viśvā̍ | bhuva̍nāni | pa̱pra̱the | ada̍bdhaḥ | go̱pāḥ | a̱mṛta̍sya | ra̱kṣi̱tā ||6.7.7||


6.8.1a pṛ̱kṣasya̱ vṛṣṇo̍ aru̱ṣasya̱ nū saha̱ḥ pra nu vo̍caṁ vi̱dathā̍ jā̱tave̍dasaḥ |
6.8.1c vai̱śvā̱na̱rāya̍ ma̱tirnavya̍sī̱ śuci̱ḥ soma̍ iva pavate̱ cāru̍ra̱gnaye̍ ||

pṛ̱kṣasya̍ | vṛṣṇa̍ḥ | a̱ru̱ṣasya̍ | nu | saha̍ḥ | pra | nu | vo̱ca̱m | vi̱dathā̍ | jā̱ta-ve̍dasaḥ |
vai̱śvā̱na̱rāya̍ | ma̱tiḥ | navya̍sī | śuci̍ḥ | soma̍ḥ-iva | pa̱va̱te̱ | cāru̍ḥ | a̱gnaye̍ ||6.8.1||

6.8.2a sa jāya̍mānaḥ para̱me vyo̍mani vra̱tānya̱gnirvra̍ta̱pā a̍rakṣata |
6.8.2c vya1̱̍ntari̍kṣamamimīta su̱kratu̍rvaiśvāna̱ro ma̍hi̱nā nāka̍maspṛśat ||

saḥ | jāya̍mānaḥ | pa̱ra̱me | vi-o̍mani | vra̱tāni̍ | a̱gniḥ | vra̱ta̱-pāḥ | a̱ra̱kṣa̱ta̱ |
vi | a̱ntari̍kṣam | a̱mi̱mī̱ta̱ | su̱-kratu̍ḥ | vai̱śvā̱na̱raḥ | ma̱hi̱nā | nāka̍m | a̱spṛ̱śa̱t ||6.8.2||

6.8.3a vya̍stabhnā̱droda̍sī mi̱tro adbhu̍to'nta̱rvāva̍dakṛṇo̱jjyoti̍ṣā̱ tama̍ḥ |
6.8.3c vi carma̍ṇīva dhi̱ṣaṇe̍ avartayadvaiśvāna̱ro viśva̍madhatta̱ vṛṣṇya̍m ||

vi | a̱sta̱bhnā̱t | roda̍sī̱ iti̍ | mi̱traḥ | adbhu̍taḥ | a̱nta̱ḥ-vāva̍t | a̱kṛ̱ṇo̱t | jyoti̍ṣā | tama̍ḥ |
vi | carma̍ṇī i̱veti̱ carma̍ṇī-iva | dhi̱ṣaṇe̱ iti̍ | a̱va̱rta̱ya̱t | vai̱śvā̱na̱raḥ | viśva̍m | a̱dha̱tta̱ | vṛṣṇya̍m ||6.8.3||

6.8.4a a̱pāmu̱pasthe̍ mahi̱ṣā a̍gṛbhṇata̱ viśo̱ rājā̍na̱mupa̍ tasthurṛ̱gmiya̍m |
6.8.4c ā dū̱to a̱gnima̍bharadvi̱vasva̍to vaiśvāna̱raṁ mā̍ta̱riśvā̍ parā̱vata̍ḥ ||

a̱pām | u̱pa-sthe̍ | ma̱hi̱ṣāḥ | a̱gṛ̱bhṇa̱ta̱ | viśa̍ḥ | rājā̍nam | upa̍ | ta̱sthu̱ḥ | ṛ̱gmiya̍m |
ā | dū̱taḥ | a̱gnim | a̱bha̱ra̱t | vi̱vasva̍taḥ | vai̱śvā̱na̱ram | mā̱ta̱riśvā̍ | pa̱rā̱-vata̍ḥ ||6.8.4||

6.8.5a yu̱geyu̍ge vida̱thya̍ṁ gṛ̱ṇadbhyo'gne̍ ra̱yiṁ ya̱śasa̍ṁ dhehi̱ navya̍sīm |
6.8.5c pa̱vyeva̍ rājanna̱ghaśa̍ṁsamajara nī̱cā ni vṛ̍śca va̱nina̱ṁ na teja̍sā ||

yu̱ge-yu̍ge | vi̱da̱thya̍m | gṛ̱ṇat-bhya̍ḥ | agne̍ | ra̱yim | ya̱śasa̍m | dhe̱hi̱ | navya̍sīm |
pa̱vyā̍-iva | rā̱ja̱n | a̱gha-śa̍ṁsam | a̱ja̱ra̱ | nī̱cā | ni | vṛ̱śca̱ | va̱nina̍m | na | teja̍sā ||6.8.5||

6.8.6a a̱smāka̍magne ma̱ghava̍tsu dhāra̱yānā̍mi kṣa̱trama̱jara̍ṁ su̱vīrya̍m |
6.8.6c va̱yaṁ ja̍yema śa̱tina̍ṁ saha̱sriṇa̱ṁ vaiśvā̍nara̱ vāja̍magne̱ tavo̱tibhi̍ḥ ||

a̱smāka̍m | a̱gne̱ | ma̱ghava̍t-su | dhā̱ra̱ya̱ | anā̍mi | kṣa̱tram | a̱jara̍m | su̱-vīrya̍m |
va̱yam | ja̱ye̱ma̱ | śa̱tina̍m | sa̱ha̱sriṇa̍m | vaiśvā̍nara | vāja̍m | a̱gne̱ | tava̍ | ū̱ti-bhi̍ḥ ||6.8.6||

6.8.7a ada̍bdhebhi̱stava̍ go̱pābhi̍riṣṭe̱'smāka̍ṁ pāhi triṣadhastha sū̱rīn |
6.8.7c rakṣā̍ ca no da̱duṣā̱ṁ śardho̍ agne̱ vaiśvā̍nara̱ pra ca̍ tārī̱ḥ stavā̍naḥ ||

ada̍bdhebhiḥ | tava̍ | go̱pābhi̍ḥ | i̱ṣṭe̱ | a̱smāka̍m | pā̱hi̱ | tri̱-sa̱dha̱stha̱ | sū̱rīn |
rakṣa̍ | ca̱ | na̱ḥ | da̱duṣā̍m | śardha̍ḥ | a̱gne̱ | vaiśvā̍nara | pra | ca̱ | tā̱rī̱ḥ | stavā̍naḥ ||6.8.7||


6.9.1a aha̍śca kṛ̱ṣṇamaha̱rarju̍naṁ ca̱ vi va̍rtete̱ raja̍sī ve̱dyābhi̍ḥ |
6.9.1c vai̱śvā̱na̱ro jāya̍māno̱ na rājāvā̍tira̱jjyoti̍ṣā̱gnistamā̍ṁsi ||

aha̍ḥ | ca̱ | kṛ̱ṣṇam | aha̍ḥ | arju̍nam | ca̱ | vi | va̱rte̱te̱ iti̍ | raja̍sī̱ iti̍ | ve̱dyābhi̍ḥ |
vai̱śvā̱na̱raḥ | jāya̍mānaḥ | na | rājā̍ | ava̍ | a̱ti̱ra̱t | jyoti̍ṣā | a̱gniḥ | tamā̍ṁsi ||6.9.1||

6.9.2a nāhaṁ tantu̱ṁ na vi jā̍nā̱myotu̱ṁ na yaṁ vaya̍nti sama̱re'ta̍mānāḥ |
6.9.2c kasya̍ svitpu̱tra i̱ha vaktvā̍ni pa̱ro va̍dā̱tyava̍reṇa pi̱trā ||

na | a̱ham | tantu̍m | na | vi | jā̱nā̱mi̱ | otu̍m | na | yam | vaya̍nti | sa̱m-a̱re | ata̍mānāḥ |
kasya̍ | svi̱t | pu̱traḥ | i̱ha | vaktvā̍ni | pa̱raḥ | va̱dā̱ti̱ | ava̍reṇa | pi̱trā ||6.9.2||

6.9.3a sa ittantu̱ṁ sa vi jā̍nā̱tyotu̱ṁ sa vaktvā̍nyṛtu̱thā va̍dāti |
6.9.3c ya ī̱ṁ cike̍tada̱mṛta̍sya go̱pā a̱vaścara̍npa̱ro a̱nyena̱ paśya̍n ||

saḥ | it | tantu̍m | saḥ | vi | jā̱nā̱ti̱ | otu̍m | saḥ | vaktvā̍ni | ṛ̱tu̱-thā | va̱dā̱ti̱ |
yaḥ | ī̱m | cike̍tat | a̱mṛta̍sya | go̱pāḥ | a̱vaḥ | cara̍n | pa̱raḥ | a̱nyena̍ | paśya̍n ||6.9.3||

6.9.4a a̱yaṁ hotā̍ pratha̱maḥ paśya̍te̱mami̱daṁ jyoti̍ra̱mṛta̱ṁ martye̍ṣu |
6.9.4c a̱yaṁ sa ja̍jñe dhru̱va ā niṣa̱tto'ma̍rtyasta̱nvā̱3̱̍ vardha̍mānaḥ ||

a̱yam | hotā̍ | pra̱tha̱maḥ | paśya̍ta | i̱mam | i̱dam | jyoti̍ḥ | a̱mṛta̍m | martye̍ṣu |
a̱yam | saḥ | ja̱jñe̱ | dhru̱vaḥ | ā | ni̱-sa̱ttaḥ | ama̍rtyaḥ | ta̱nvā̍ | vardha̍mānaḥ ||6.9.4||

6.9.5a dhru̱vaṁ jyoti̱rnihi̍taṁ dṛ̱śaye̱ kaṁ mano̱ javi̍ṣṭhaṁ pa̱taya̍tsva̱ntaḥ |
6.9.5c viśve̍ de̱vāḥ sama̍nasa̱ḥ sake̍tā̱ eka̱ṁ kratu̍ma̱bhi vi ya̍nti sā̱dhu ||

dhru̱vam | jyoti̍ḥ | ni-hi̍tam | dṛ̱śaye̍ | kam | mana̍ḥ | javi̍ṣṭham | pa̱taya̍t-su | a̱ntariti̍ |
viśve̍ | de̱vāḥ | sa-ma̍nasaḥ | sa-ke̍tāḥ | eka̍m | kratu̍m | a̱bhi | vi | ya̱nti̱ | sā̱dhu ||6.9.5||

6.9.6a vi me̱ karṇā̍ patayato̱ vi cakṣu̱rvī̱3̱̍daṁ jyoti̱rhṛda̍ya̱ āhi̍ta̱ṁ yat |
6.9.6c vi me̱ mana̍ścarati dū̱raā̍dhī̱ḥ kiṁ svi̍dva̱kṣyāmi̱ kimu̱ nū ma̍niṣye ||

vi | me̱ | karṇā̍ | pa̱ta̱ya̱ta̱ḥ | vi | cakṣu̍ḥ | vi | i̱dam | jyoti̍ḥ | hṛda̍ye | ā-hi̍tam | yat |
vi | me̱ | mana̍ḥ | ca̱ra̱ti̱ | dū̱re-ā̍dhīḥ | kim | svi̱t | va̱kṣyāmi̍ | kim | ū̱m̐ iti̍ | nu | ma̱ni̱ṣye̱ ||6.9.6||

6.9.7a viśve̍ de̱vā a̍namasyanbhiyā̱nāstvāma̍gne̱ tama̍si tasthi̱vāṁsa̍m |
6.9.7c vai̱śvā̱na̱ro̍'vatū̱taye̱ no'ma̍rtyo'vatū̱taye̍ naḥ ||

viśve̍ | de̱vāḥ | a̱na̱ma̱sya̱n | bhi̱yā̱nāḥ | tvām | a̱gne̱ | tama̍si | ta̱sthi̱-vāṁsa̍m |
vai̱śvā̱na̱raḥ | a̱va̱tu̱ | ū̱taye̍ | na̱ḥ | ama̍rtyaḥ | a̱va̱tu̱ | ū̱taye̍ | na̱ḥ ||6.9.7||


6.10.1a pu̱ro vo̍ ma̱ndraṁ di̱vyaṁ su̍vṛ̱ktiṁ pra̍ya̱ti ya̱jñe a̱gnima̍dhva̱re da̍dhidhvam |
6.10.1c pu̱ra u̱kthebhi̱ḥ sa hi no̍ vi̱bhāvā̍ svadhva̱rā ka̍rati jā̱tave̍dāḥ ||

pu̱raḥ | va̱ḥ | ma̱ndram | di̱vyam | su̱-vṛ̱ktim | pra̱-ya̱ti | ya̱jñe | a̱gnim | a̱dhva̱re | da̱dhi̱dhva̱m |
pu̱raḥ | u̱kthebhi̍ḥ | saḥ | hi | na̱ḥ | vi̱bhā-vā̍ | su̱-a̱dhva̱rā | ka̱ra̱ti̱ | jā̱ta-ve̍dāḥ ||6.10.1||

6.10.2a tamu̍ dyumaḥ purvaṇīka hota̱ragne̍ a̱gnibhi̱rmanu̍ṣa idhā̱naḥ |
6.10.2c stoma̱ṁ yama̍smai ma̱mate̍va śū̱ṣaṁ ghṛ̱taṁ na śuci̍ ma̱taya̍ḥ pavante ||

tam | ū̱m̐ iti̍ | dyu̱-ma̱ḥ | pu̱ru̱-a̱nī̱ka̱ | ho̱ta̱ḥ | agne̍ | a̱gni-bhi̍ḥ | manu̍ṣaḥ | i̱dhā̱naḥ |
stoma̍m | yam | a̱smai̱ | ma̱matā̍-iva | śū̱ṣam | ghṛ̱tam | na | śuci̍ | ma̱taya̍ḥ | pa̱va̱nte̱ ||6.10.2||

6.10.3a pī̱pāya̱ sa śrava̍sā̱ martye̍ṣu̱ yo a̱gnaye̍ da̱dāśa̱ vipra̍ u̱kthaiḥ |
6.10.3c ci̱trābhi̱stamū̱tibhi̍ści̱traśo̍cirvra̱jasya̍ sā̱tā goma̍to dadhāti ||

pī̱pāya̍ | saḥ | śrava̍sā | martye̍ṣu | yaḥ | a̱gnaye̍ | da̱dāśa̍ | vipra̍ḥ | u̱kthaiḥ |
ci̱trābhi̍ḥ | tam | ū̱ti-bhi̍ḥ | ci̱tra-śo̍ciḥ | vra̱jasya̍ | sā̱tā | go-ma̍taḥ | da̱dhā̱ti̱ ||6.10.3||

6.10.4a ā yaḥ pa̱prau jāya̍māna u̱rvī dū̍re̱dṛśā̍ bhā̱sā kṛ̱ṣṇādhvā̍ |
6.10.4c adha̍ ba̱hu ci̱ttama̱ ūrmyā̍yāsti̱raḥ śo̱ciṣā̍ dadṛśe pāva̱kaḥ ||

ā | yaḥ | pa̱prau | jāya̍mānaḥ | u̱rvī iti̍ | dū̱re̱-dṛśā̍ | bhā̱sā | kṛ̱ṣṇa-a̍dhvā |
adha̍ | ba̱hu | ci̱t | tama̍ḥ | ūrmyā̍yāḥ | ti̱raḥ | śo̱ciṣā̍ | da̱dṛ̱śe̱ | pā̱va̱kaḥ ||6.10.4||

6.10.5a nū na̍ści̱traṁ pu̍ru̱vājā̍bhirū̱tī agne̍ ra̱yiṁ ma̱ghava̍dbhyaśca dhehi |
6.10.5c ye rādha̍sā̱ śrava̍sā̱ cātya̱nyāntsu̱vīrye̍bhiścā̱bhi santi̱ janā̍n ||

nu | na̱ḥ | ci̱tram | pu̱ru̱-vājā̍bhiḥ | ū̱tī | agne̍ | ra̱yim | ma̱ghava̍t-bhyaḥ | ca̱ | dhe̱hi̱ |
ye | rādha̍sā | śrava̍sā | ca̱ | ati̍ | a̱nyān | su̱-vīrye̍bhiḥ | ca̱ | a̱bhi | santi̍ | janā̍n ||6.10.5||

6.10.6a i̱maṁ ya̱jñaṁ cano̍ dhā agna u̱śanyaṁ ta̍ āsā̱no ju̍hu̱te ha̱viṣmā̍n |
6.10.6c bha̱radvā̍jeṣu dadhiṣe suvṛ̱ktimavī̱rvāja̍sya̱ gadhya̍sya sā̱tau ||

i̱mam | ya̱jñam | cana̍ḥ | dhā̱ḥ | a̱gne̱ | u̱śan | yam | te̱ | ā̱sā̱naḥ | ju̱hu̱te | ha̱viṣmā̍n |
bha̱rat-vā̍jeṣu | da̱dhi̱ṣe̱ | su̱-vṛ̱ktim | avī̍ḥ | vāja̍sya | gadhya̍sya | sā̱tau ||6.10.6||

6.10.7a vi dveṣā̍ṁsīnu̱hi va̱rdhayeḻā̱ṁ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

vi | dveṣā̍ṁsi | i̱nu̱hi | va̱rdhaya̍ | iḻā̍m | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.10.7||


6.11.1a yaja̍sva hotariṣi̱to yajī̍yā̱nagne̱ bādho̍ ma̱rutā̱ṁ na prayu̍kti |
6.11.1c ā no̍ mi̱trāvaru̍ṇā̱ nāsa̍tyā̱ dyāvā̍ ho̱trāya̍ pṛthi̱vī va̍vṛtyāḥ ||

yaja̍sva | ho̱ta̱ḥ | i̱ṣi̱taḥ | yajī̍yān | agne̍ | bādha̍ḥ | ma̱rutā̍m | na | pra-yu̍kti |
ā | na̱ḥ | mi̱trāvaru̍ṇā | nāsa̍tyā | dyāvā̍ | ho̱trāya̍ | pṛ̱thi̱vī iti̍ | va̱vṛ̱tyā̱ḥ ||6.11.1||

6.11.2a tvaṁ hotā̍ ma̱ndrata̍mo no a̱dhruga̱ntarde̱vo vi̱dathā̱ martye̍ṣu |
6.11.2c pā̱va̱kayā̍ ju̱hvā̱3̱̍ vahni̍rā̱sāgne̱ yaja̍sva ta̱nvaṁ1̱̍ tava̱ svām ||

tvam | hotā̍ | ma̱ndra-ta̍maḥ | na̱ḥ | a̱dhruk | a̱ntaḥ | de̱vaḥ | vi̱dathā̍ | martye̍ṣu |
pā̱va̱kayā̍ | ju̱hvā̍ | vahni̍ḥ | ā̱sā | agne̍ | yaja̍sva | ta̱nva̍m | tava̍ | svām ||6.11.2||

6.11.3a dhanyā̍ ci̱ddhi tve dhi̱ṣaṇā̱ vaṣṭi̱ pra de̱vāñjanma̍ gṛṇa̱te yaja̍dhyai |
6.11.3c vepi̍ṣṭho̱ aṅgi̍rasā̱ṁ yaddha̱ vipro̱ madhu̍ ccha̱ndo bhana̍ti re̱bha i̱ṣṭau ||

dhanyā̍ | ci̱t | hi | tve iti̍ | dhi̱ṣaṇā̍ | vaṣṭi̍ | pra | de̱vān | janma̍ | gṛ̱ṇa̱te | yaja̍dhyai |
vepi̍ṣṭhaḥ | aṅgi̍rasām | yat | ha̱ | vipra̍ḥ | madhu̍ | cha̱ndaḥ | bhana̍ti | re̱bhaḥ | i̱ṣṭau ||6.11.3||

6.11.4a adi̍dyuta̱tsvapā̍ko vi̱bhāvāgne̱ yaja̍sva̱ roda̍sī urū̱cī |
6.11.4c ā̱yuṁ na yaṁ nama̍sā rā̱taha̍vyā a̱ñjanti̍ supra̱yasa̱ṁ pañca̱ janā̍ḥ ||

adi̍dyutat | su | apā̍kaḥ | vi̱-bhāvā̍ | agne̍ | yaja̍sva | roda̍sī̱ iti̍ | u̱rū̱cī iti̍ |
ā̱yum | na | yam | nama̍sā | rā̱ta-ha̍vyāḥ | a̱ñjanti̍ | su̱-pra̱yasa̍m | pañca̍ | janā̍ḥ ||6.11.4||

6.11.5a vṛ̱ñje ha̱ yannama̍sā ba̱rhira̱gnāvayā̍mi̱ srugghṛ̱tava̍tī suvṛ̱ktiḥ |
6.11.5c amya̍kṣi̱ sadma̱ sada̍ne pṛthi̱vyā aśrā̍yi ya̱jñaḥ sūrye̱ na cakṣu̍ḥ ||

vṛ̱ñje | ha̱ | yat | nama̍sā | ba̱rhiḥ | a̱gnau | ayā̍mi | sruk | ghṛ̱ta-va̍tī | su̱-vṛ̱ktiḥ |
amya̍kṣi | sadma̍ | sada̍ne | pṛ̱thi̱vyāḥ | aśrā̍yi | ya̱jñaḥ | sūrye̍ | na | cakṣu̍ḥ ||6.11.5||

6.11.6a da̱śa̱syā na̍ḥ purvaṇīka hotarde̱vebhi̍ragne a̱gnibhi̍ridhā̱naḥ |
6.11.6c rā̱yaḥ sū̍no sahaso vāvasā̱nā ati̍ srasema vṛ̱jana̱ṁ nāṁha̍ḥ ||

da̱śa̱sya | na̱ḥ | pu̱ru̱-a̱ṇī̱ka̱ | ho̱ta̱ḥ | de̱vebhi̍ḥ | a̱gne̱ | a̱gni-bhi̍ḥ | i̱dhā̱naḥ |
rā̱yaḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | va̱va̱sā̱nāḥ | ati̍ | sra̱se̱ma̱ | vṛ̱jana̍m | na | aṁha̍ḥ ||6.11.6||


6.12.1a madhye̱ hotā̍ duro̱ṇe ba̱rhiṣo̱ rāḻa̱gnisto̱dasya̱ roda̍sī̱ yaja̍dhyai |
6.12.1c a̱yaṁ sa sū̱nuḥ saha̍sa ṛ̱tāvā̍ dū̱rātsūryo̱ na śo̱ciṣā̍ tatāna ||

madhye̍ | hotā̍ | du̱ro̱ṇe | ba̱rhiṣa̍ḥ | rāṭ | a̱gniḥ | to̱dasya̍ | roda̍sī̱ iti̍ | yaja̍dhyai |
a̱yam | saḥ | sū̱nuḥ | saha̍saḥ | ṛ̱ta-vā̍ | dū̱rāt | sūrya̍ḥ | na | śo̱ciṣā̍ | ta̱tā̱na̱ ||6.12.1||

6.12.2a ā yasmi̱ntve svapā̍ke yajatra̱ yakṣa̍drājantsa̱rvatā̍teva̱ nu dyauḥ |
6.12.2c tri̱ṣa̱dhastha̍stata̱ruṣo̱ na jaṁho̍ ha̱vyā ma̱ghāni̱ mānu̍ṣā̱ yaja̍dhyai ||

ā | yasmi̍n | tve iti̍ | su | apā̍ke | ya̱ja̱tra̱ | yakṣa̍t | rā̱ja̱n | sa̱rvatā̍tā-iva | nu | dyauḥ |
tri̱-sa̱dhastha̍ḥ | ta̱ta̱ruṣa̍ḥ | na | jaṁha̍ḥ | ha̱vyā | ma̱ghāni̍ | mānu̍ṣā | yaja̍dhyai ||6.12.2||

6.12.3a teji̍ṣṭhā̱ yasyā̍ra̱tirva̍ne̱rāṭ to̱do adhva̱nna vṛ̍dhasā̱no a̍dyaut |
6.12.3c a̱dro̱gho na dra̍vi̱tā ce̍tati̱ tmannama̍rtyo'va̱rtra oṣa̍dhīṣu ||

teji̍ṣṭhā | yasya̍ | a̱ra̱tiḥ | va̱ne̱-rāṭ | to̱daḥ | adhva̍n | na | vṛ̱dha̱sā̱naḥ | a̱dyau̱t |
a̱dro̱ghaḥ | na | dra̱vi̱tā | ce̱ta̱ti̱ | tman | ama̍rtyaḥ | a̱va̱rtraḥ | oṣa̍dhīṣu ||6.12.3||

6.12.4a sāsmāke̍bhire̱tarī̱ na śū̱ṣaira̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
6.12.4c drva̍nno va̱nvankratvā̱ nārvo̱sraḥ pi̱teva̍ jāra̱yāyi̍ ya̱jñaiḥ ||

saḥ | a̱smāke̍bhiḥ | e̱tari̍ | na | śū̱ṣaiḥ | a̱gniḥ | sta̱ve̱ | dame̍ | ā | jā̱ta-ve̍dāḥ |
dru-a̍nnaḥ | va̱nvan | kratvā̍ | na | arvā̍ | u̱sraḥ | pi̱tā-i̍va | jā̱ra̱yāyi̍ | ya̱jñaiḥ ||6.12.4||

6.12.5a adha̍ smāsya panayanti̱ bhāso̱ vṛthā̱ yattakṣa̍danu̱yāti̍ pṛ̱thvīm |
6.12.5c sa̱dyo yaḥ spa̱ndro viṣi̍to̱ dhavī̍yānṛ̱ṇo na tā̱yurati̱ dhanvā̍ rāṭ ||

adha̍ | sma̱ | a̱sya̱ | pa̱na̱ya̱nti̱ | bhāsa̍ḥ | vṛthā̍ | yat | takṣa̍t | a̱nu̱-yāti̍ | pṛ̱thvīm |
sa̱dyaḥ | yaḥ | spa̱ndraḥ | vi-si̍taḥ | dhavī̍yān | ṛ̱ṇaḥ | na | tā̱yuḥ | ati̍ | dhanva̍ | rā̱ṭ ||6.12.5||

6.12.6a sa tvaṁ no̍ arva̱nnidā̍yā̱ viśve̍bhiragne a̱gnibhi̍ridhā̱naḥ |
6.12.6c veṣi̍ rā̱yo vi yā̍si du̱cchunā̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

saḥ | tvam | na̱ḥ | a̱rva̱n | nidā̍yāḥ | viśve̍bhiḥ | a̱gne̱ | a̱gni-bhi̍ḥ | i̱dhā̱naḥ |
veṣi̍ | rā̱yaḥ | vi | yā̱si̱ | du̱cchunā̍ḥ | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.12.6||


6.13.1a tvadviśvā̍ subhaga̱ saubha̍gā̱nyagne̱ vi ya̍nti va̱nino̱ na va̱yāḥ |
6.13.1c śru̱ṣṭī ra̱yirvājo̍ vṛtra̱tūrye̍ di̱vo vṛ̱ṣṭirīḍyo̍ rī̱tira̱pām ||

tvat | viśvā̍ | su̱-bha̱ga̱ | saubha̍gāni | agne̍ | vi | ya̱nti̱ | va̱nina̍ḥ | na | va̱yāḥ |
śru̱ṣṭī | ra̱yiḥ | vāja̍ḥ | vṛ̱tra̱-tūrye̍ | di̱vaḥ | vṛ̱ṣṭiḥ | īḍya̍ḥ | rī̱tiḥ | a̱pām ||6.13.1||

6.13.2a tvaṁ bhago̍ na̱ ā hi ratna̍mi̱ṣe pari̍jmeva kṣayasi da̱smava̍rcāḥ |
6.13.2c agne̍ mi̱tro na bṛ̍ha̱ta ṛ̱tasyāsi̍ kṣa̱ttā vā̱masya̍ deva̱ bhūre̍ḥ ||

tvam | bhaga̍ḥ | na̱ḥ | ā | hi | ratna̍m | i̱ṣe | pari̍jmā-iva | kṣa̱ya̱si̱ | da̱sma-va̍rcāḥ |
agne̍ | mi̱traḥ | na | bṛ̱ha̱taḥ | ṛ̱tasya̍ | asi̍ | kṣa̱ttā | vā̱masya̍ | de̱va̱ | bhūre̍ḥ ||6.13.2||

6.13.3a sa satpa̍ti̱ḥ śava̍sā hanti vṛ̱tramagne̱ vipro̱ vi pa̱ṇerbha̍rti̱ vāja̍m |
6.13.3c yaṁ tvaṁ pra̍ceta ṛtajāta rā̱yā sa̱joṣā̱ naptrā̱pāṁ hi̱noṣi̍ ||

saḥ | sat-pa̍tiḥ | śava̍sā | ha̱nti̱ | vṛ̱tram | agne̍ | vipra̍ḥ | vi | pa̱ṇeḥ | bha̱rti̱ | vāja̍m |
yam | tvam | pra̱-ce̱ta̱ḥ | ṛ̱ta̱-jā̱ta̱ | rā̱yā | sa̱-joṣā̍ḥ | naptrā̍ | a̱pām | hi̱noṣi̍ ||6.13.3||

6.13.4a yaste̍ sūno sahaso gī̱rbhiru̱kthairya̱jñairmarto̱ niśi̍tiṁ ve̱dyāna̍ṭ |
6.13.4c viśva̱ṁ sa de̍va̱ prati̱ vāra̍magne dha̱tte dhā̱nyaṁ1̱̍ patya̍te vasa̱vyai̍ḥ ||

yaḥ | te̱ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | gī̱ḥ-bhiḥ | u̱kthaiḥ | ya̱jñaiḥ | marta̍ḥ | ni-śi̍tim | ve̱dyā | āna̍ṭ |
viśva̍m | saḥ | de̱va̱ | prati̍ | vā | ara̍m | a̱gne̱ | dha̱tte | dhā̱nyam | patya̍te | va̱sa̱vyai̍ḥ ||6.13.4||

6.13.5a tā nṛbhya̱ ā sau̍śrava̱sā su̱vīrāgne̍ sūno sahasaḥ pu̱ṣyase̍ dhāḥ |
6.13.5c kṛ̱ṇoṣi̱ yacchava̍sā̱ bhūri̍ pa̱śvo vayo̱ vṛkā̍yā̱raye̱ jasu̍raye ||

tā | nṛ-bhya̍ḥ | ā | sau̱śra̱va̱sā | su̱-vīrā̍ | agne̍ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | pu̱ṣyase̍ | dhā̱ḥ |
kṛ̱ṇoṣi̍ | yat | śava̍sā | bhūri̍ | pa̱śvaḥ | vaya̍ḥ | vṛkā̍ya | a̱raye̍ | jasu̍raye ||6.13.5||

6.13.6a va̱dmā sū̍no sahaso no̱ vihā̍yā̱ agne̍ to̱kaṁ tana̍yaṁ vā̱ji no̍ dāḥ |
6.13.6c viśvā̍bhirgī̱rbhira̱bhi pū̱rtima̍śyā̱ṁ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

va̱dmā | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | na̱ḥ | vi-hā̍yāḥ | agne̍ | to̱kam | tana̍yam | vā̱ji | na̱ḥ | dā̱ḥ |
viśvā̍bhiḥ | gī̱ḥ-bhiḥ | a̱bhi | pū̱rtim | a̱śyā̱m | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.13.6||


6.14.1a a̱gnā yo martyo̱ duvo̱ dhiya̍ṁ ju̱joṣa̍ dhī̱tibhi̍ḥ |
6.14.1c bhasa̱nnu ṣa pra pū̱rvya iṣa̍ṁ vurī̱tāva̍se ||

a̱gnā | yaḥ | martya̍ḥ | duva̍ḥ | dhiya̍m | ju̱joṣa̍ | dhī̱ti-bhi̍ḥ |
bhasa̍t | nu | saḥ | pra | pū̱rvyaḥ | iṣa̍m | vu̱rī̱ta̱ | ava̍se ||6.14.1||

6.14.2a a̱gniriddhi prace̍tā a̱gnirve̱dhasta̍ma̱ ṛṣi̍ḥ |
6.14.2c a̱gniṁ hotā̍ramīḻate ya̱jñeṣu̱ manu̍ṣo̱ viśa̍ḥ ||

a̱gniḥ | it | hi | pra-ce̍tāḥ | a̱gniḥ | ve̱dhaḥ-ta̍maḥ | ṛṣi̍ḥ |
a̱gnim | hotā̍ram | ī̱ḻa̱te̱ | ya̱jñeṣu̍ | manu̍ṣaḥ | viśa̍ḥ ||6.14.2||

6.14.3a nānā̱ hya1̱̍gne'va̍se̱ spardha̍nte̱ rāyo̍ a̱ryaḥ |
6.14.3c tūrva̍nto̱ dasyu̍mā̱yavo̍ vra̱taiḥ sīkṣa̍nto avra̱tam ||

nānā̍ | hi | a̱gne̱ | ava̍se | spardha̍nte | rāya̍ḥ | a̱ryaḥ |
tūrva̍ntaḥ | dasyu̍m | ā̱yava̍ḥ | vra̱taiḥ | sīkṣa̍ntaḥ | a̱vra̱tam ||6.14.3||

6.14.4a a̱gnira̱psāmṛ̍tī̱ṣaha̍ṁ vī̱raṁ da̍dāti̱ satpa̍tim |
6.14.4c yasya̱ trasa̍nti̱ śava̍saḥ sa̱ṁcakṣi̱ śatra̍vo bhi̱yā ||

a̱gniḥ | a̱psām | ṛ̱ti̱-saha̍m | vī̱ram | da̱dā̱ti̱ | sat-pa̍tim |
yasya̍ | trasa̍nti | śava̍saḥ | sa̱m-cakṣi̍ | śatra̍vaḥ | bhi̱yā ||6.14.4||

6.14.5a a̱gnirhi vi̱dmanā̍ ni̱do de̱vo marta̍muru̱ṣyati̍ |
6.14.5c sa̱hāvā̱ yasyāvṛ̍to ra̱yirvāje̱ṣvavṛ̍taḥ ||

a̱gniḥ | hi | vi̱dmanā̍ | ni̱daḥ | de̱vaḥ | marta̍m | u̱ru̱ṣyati̍ |
sa̱ha-vā̍ | yasya̍ | avṛ̍taḥ | ra̱yiḥ | vāje̍ṣu | avṛ̍taḥ ||6.14.5||

6.14.6a acchā̍ no mitramaho deva de̱vānagne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.14.6c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝndvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||

accha̍ | na̱ḥ | mi̱tra̱-ma̱ha̱ḥ | de̱va̱ | de̱vān | agne̍ | voca̍ḥ | su̱-ma̱tim | roda̍syoḥ |
vī̱hi | sva̱stim | su̱-kṣi̱tim | di̱vaḥ | nṝn | dvi̱ṣaḥ | aṁhā̍ṁsi | du̱ḥ-i̱tā | ta̱re̱ma̱ | tā | ta̱re̱ma̱ | tava̍ | ava̍sā | ta̱re̱ma̱ ||6.14.6||


6.15.1a i̱mamū̱ ṣu vo̱ ati̍thimuṣa̱rbudha̱ṁ viśvā̍sāṁ vi̱śāṁ pati̍mṛñjase gi̱rā |
6.15.1c vetīddi̱vo ja̱nuṣā̱ kacci̱dā śuci̱rjyokci̍datti̱ garbho̱ yadacyu̍tam ||

i̱mam | ū̱m̐ iti̍ | su | va̱ḥ | ati̍thim | u̱ṣa̱ḥ-budha̍m | viśvā̍sām | vi̱śām | pati̍m | ṛ̱ñja̱se̱ | gi̱rā |
veti̍ | it | di̱vaḥ | ja̱nuṣā̍ | kat | ci̱t | ā | śuci̍ḥ | jyok | ci̱t | a̱tti̱ | garbha̍ḥ | yat | acyu̍tam ||6.15.1||

6.15.2a mi̱traṁ na yaṁ sudhi̍ta̱ṁ bhṛga̍vo da̱dhurvana̱spatā̱vīḍya̍mū̱rdhvaśo̍ciṣam |
6.15.2c sa tvaṁ suprī̍to vī̱taha̍vye adbhuta̱ praśa̍stibhirmahayase di̱vedi̍ve ||

mi̱tram | na | yam | su-dhi̍tam | bhṛga̍vaḥ | da̱dhuḥ | vana̱spatau̍ | īḍya̍m | ū̱rdhva-śo̍ciṣam |
saḥ | tvam | su-prī̍taḥ | vī̱ta-ha̍vye | a̱dbhu̱ta̱ | praśa̍sti-bhiḥ | ma̱ha̱ya̱se̱ | di̱ve-di̍ve ||6.15.2||

6.15.3a sa tvaṁ dakṣa̍syāvṛ̱ko vṛ̱dho bhū̍ra̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
6.15.3c rā̱yaḥ sū̍no sahaso̱ martye̱ṣvā cha̱rdirya̍ccha vī̱taha̍vyāya sa̱pratho̍ bha̱radvā̍jāya sa̱pratha̍ḥ ||

saḥ | tvam | dakṣa̍sya | a̱vṛ̱kaḥ | vṛ̱dhaḥ | bhū̱ḥ | a̱ryaḥ | para̍sya | anta̍rasya | taru̍ṣaḥ |
rā̱yaḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | martye̍ṣu | ā | cha̱rdiḥ | ya̱ccha̱ | vī̱ta-ha̍vyāya | sa̱-pratha̍ḥ | bha̱rat-vā̍jāya | sa̱-pratha̍ḥ ||6.15.3||

6.15.4a dyu̱tā̱naṁ vo̱ ati̍thi̱ṁ sva̍rṇarama̱gniṁ hotā̍ra̱ṁ manu̍ṣaḥ svadhva̱ram |
6.15.4c vipra̱ṁ na dyu̱kṣava̍casaṁ suvṛ̱ktibhi̍rhavya̱vāha̍mara̱tiṁ de̱vamṛ̍ñjase ||

dyu̱tā̱nam | va̱ḥ | ati̍thim | sva̍ḥ-naram | a̱gnim | hotā̍ram | manu̍ṣaḥ | su̱-a̱dhva̱ram |
vipra̍m | na | dyu̱kṣa-va̍casam | su̱vṛ̱kti-bhi̍ḥ | ha̱vya̱-vāha̍m | a̱ra̱tim | de̱vam | ṛ̱ñja̱se̱ ||6.15.4||

6.15.5a pā̱va̱kayā̱ yaści̱taya̍ntyā kṛ̱pā kṣāma̍nruru̱ca u̱ṣaso̱ na bhā̱nunā̍ |
6.15.5c tūrva̱nna yāma̱nneta̍śasya̱ nū raṇa̱ ā yo ghṛ̱ṇe na ta̍tṛṣā̱ṇo a̱jara̍ḥ ||

pā̱va̱kayā̍ | yaḥ | ci̱taya̍ntyā | kṛ̱pā | kṣāma̍n | ru̱ru̱ce | u̱ṣasa̍ḥ | na | bhā̱nunā̍ |
tūrva̍n | na | yāma̍n | eta̍śasya | nu | raṇe̍ | ā | yaḥ | ghṛ̱ṇe | na | ta̱tṛ̱ṣā̱ṇaḥ | a̱jara̍ḥ ||6.15.5||

6.15.6a a̱gnima̍gniṁ vaḥ sa̱midhā̍ duvasyata pri̱yaṁpri̍yaṁ vo̱ ati̍thiṁ gṛṇī̱ṣaṇi̍ |
6.15.6c upa̍ vo gī̱rbhira̱mṛta̍ṁ vivāsata de̱vo de̱veṣu̱ vana̍te̱ hi vārya̍ṁ de̱vo de̱veṣu̱ vana̍te̱ hi no̱ duva̍ḥ ||

a̱gnim-a̍gnim | va̱ḥ | sa̱m-idhā̍ | du̱va̱sya̱ta̱ | pri̱yam-pri̍yam | va̱ḥ | ati̍thim | gṛ̱ṇī̱ṣaṇi̍ |
upa̍ | va̱ḥ | gī̱ḥ-bhiḥ | a̱mṛta̍m | vi̱vā̱sa̱ta̱ | de̱vaḥ | de̱veṣu̍ | vana̍te | hi | vārya̍m | de̱vaḥ | de̱veṣu̍ | vana̍te | hi | na̱ḥ | duva̍ḥ ||6.15.6||

6.15.7a sami̍ddhama̱gniṁ sa̱midhā̍ gi̱rā gṛ̍ṇe̱ śuci̍ṁ pāva̱kaṁ pu̱ro a̍dhva̱re dhru̱vam |
6.15.7c vipra̱ṁ hotā̍raṁ puru̱vāra̍ma̱druha̍ṁ ka̱viṁ su̱mnairī̍mahe jā̱tave̍dasam ||

sam-i̍ddham | a̱gnim | sa̱m-idhā̍ | gi̱rā | gṛ̱ṇe̱ | śuci̍m | pā̱va̱kam | pu̱raḥ | a̱dhva̱re | dhru̱vam |
vipra̍m | hotā̍ram | pu̱ru̱-vāra̍m | a̱druha̍m | ka̱vim | su̱mnaiḥ | ī̱ma̱he̱ | jā̱ta-ve̍dasam ||6.15.7||

6.15.8a tvāṁ dū̱tama̍gne a̱mṛta̍ṁ yu̱geyu̍ge havya̱vāha̍ṁ dadhire pā̱yumīḍya̍m |
6.15.8c de̱vāsa̍śca̱ martā̍saśca̱ jāgṛ̍viṁ vi̱bhuṁ vi̱śpati̱ṁ nama̍sā̱ ni ṣe̍dire ||

tvām | dū̱tam | a̱gne̱ | a̱mṛta̍m | yu̱ge-yu̍ge | ha̱vya̱-vāha̍m | da̱dhi̱re̱ | pā̱yum | īḍya̍m |
de̱vāsa̍ḥ | ca̱ | martā̍saḥ | ca̱ | jāgṛ̍vim | vi̱-bhum | vi̱śpati̍m | nama̍sā | ni | se̱di̱re̱ ||6.15.8||

6.15.9a vi̱bhūṣa̍nnagna u̱bhayā̱m̐ anu̍ vra̱tā dū̱to de̱vānā̱ṁ raja̍sī̱ samī̍yase |
6.15.9c yatte̍ dhī̱tiṁ su̍ma̱timā̍vṛṇī̱mahe'dha̍ smā nastri̱varū̍thaḥ śi̱vo bha̍va ||

vi̱-bhūṣa̍n | a̱gne̱ | u̱bhayā̱n | anu̍ | vra̱tā | dū̱taḥ | de̱vānā̍m | raja̍sī̱ iti̍ | sam | ī̱ya̱se̱ |
yat | te̱ | dhī̱tim | su̱-ma̱tim | ā̱-vṛ̱ṇī̱mahe̍ | adha̍ | sma̱ | na̱ḥ | tri̱-varū̍thaḥ | śi̱vaḥ | bha̱va̱ ||6.15.9||

6.15.10a taṁ su̱pratī̍kaṁ su̱dṛśa̱ṁ svañca̱mavi̍dvāṁso vi̱duṣṭa̍raṁ sapema |
6.15.10c sa ya̍kṣa̱dviśvā̍ va̱yunā̍ni vi̱dvānpra ha̱vyama̱gnira̱mṛte̍ṣu vocat ||

tam | su̱-pratī̍kam | su̱-dṛśa̍m | su̱-añca̍m | avi̍dvāṁsaḥ | vi̱duḥ-ta̍ram | sa̱pe̱ma̱ |
saḥ | ya̱kṣa̱t | viśvā̍ | va̱yunā̍ni | vi̱dvān | pra | ha̱vyam | a̱gniḥ | a̱mṛte̍ṣu | vo̱ca̱t ||6.15.10||

6.15.11a tama̍gne pāsyu̱ta taṁ pi̍parṣi̱ yasta̱ āna̍ṭ ka̱vaye̍ śūra dhī̱tim |
6.15.11c ya̱jñasya̍ vā̱ niśi̍ti̱ṁ vodi̍tiṁ vā̱ tamitpṛ̍ṇakṣi̱ śava̍so̱ta rā̱yā ||

tam | a̱gne̱ | pā̱si̱ | u̱ta | tam | pi̱pa̱rṣi̱ | yaḥ | te̱ | āna̍ṭ | ka̱vaye̍ | śū̱ra̱ | dhī̱tim |
ya̱jñasya̍ | vā̱ | ni-śi̍tim | vā̱ | ut-i̍tim | vā̱ | tam | it | pṛ̱ṇa̱kṣi̱ | śava̍sā | u̱ta | rā̱yā ||6.15.11||

6.15.12a tvama̍gne vanuṣya̱to ni pā̍hi̱ tvamu̍ naḥ sahasāvannava̱dyāt |
6.15.12c saṁ tvā̍ dhvasma̱nvada̱bhye̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

tvam | a̱gne̱ | va̱nu̱ṣya̱taḥ | ni | pā̱hi̱ | tvam | ū̱m̐ iti̍ | na̱ḥ | sa̱ha̱sā̱-va̱n | a̱va̱dyāt |
sam | tvā̱ | dhva̱sma̱n-vat | a̱bhi | e̱tu̱ | pātha̍ḥ | sam | ra̱yiḥ | spṛ̱ha̱yāyya̍ḥ | sa̱ha̱srī ||6.15.12||

6.15.13a a̱gnirhotā̍ gṛ̱hapa̍ti̱ḥ sa rājā̱ viśvā̍ veda̱ jani̍mā jā̱tave̍dāḥ |
6.15.13c de̱vānā̍mu̱ta yo martyā̍nā̱ṁ yaji̍ṣṭha̱ḥ sa pra ya̍jatāmṛ̱tāvā̍ ||

a̱gniḥ | hotā̍ | gṛ̱ha-pa̍tiḥ | saḥ | rājā̍ | viśvā̍ | ve̱da̱ | jani̍ma | jā̱ta-ve̍dāḥ |
de̱vānā̍m | u̱ta | yaḥ | martyā̍nām | yaji̍ṣṭhaḥ | saḥ | pra | ya̱ja̱tā̱m | ṛ̱ta-vā̍ ||6.15.13||

6.15.14a agne̱ yada̱dya vi̱śo a̍dhvarasya hota̱ḥ pāva̍kaśoce̱ veṣṭvaṁ hi yajvā̍ |
6.15.14c ṛ̱tā ya̍jāsi mahi̱nā vi yadbhūrha̱vyā va̍ha yaviṣṭha̱ yā te̍ a̱dya ||

agne̍ | yat | a̱dya | vi̱śaḥ | a̱dhva̱ra̱sya̱ | ho̱ta̱riti̍ | pāva̍ka-śoce | veḥ | tvam | hi | yajvā̍ |
ṛ̱tā | ya̱jā̱si̱ | ma̱hi̱nā | vi | yat | bhūḥ | ha̱vyā | va̱ha̱ | ya̱vi̱ṣṭha̱ | yā | te̱ | a̱dya ||6.15.14||

6.15.15a a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyo ni tvā̍ dadhīta̱ roda̍sī̱ yaja̍dhyai |
6.15.15c avā̍ no maghava̱nvāja̍sātā̱vagne̱ viśvā̍ni duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||

a̱bhi | prayā̍ṁsi | su-dhi̍tāni | hi | khyaḥ | ni | tvā̱ | da̱dhī̱ta̱ | roda̍sī̱ iti̍ | yaja̍dhyai |
ava̍ | na̱ḥ | ma̱gha̱-va̱n | vāja̍-sātau | agne̍ | viśvā̍ni | du̱ḥ-i̱tā | ta̱re̱ma̱ | tā | ta̱re̱ma̱ | tava̍ | ava̍sā | ta̱re̱ma̱ ||6.15.15||

6.15.16a agne̱ viśve̍bhiḥ svanīka de̱vairūrṇā̍vantaṁ pratha̱maḥ sī̍da̱ yoni̍m |
6.15.16c ku̱lā̱yina̍ṁ ghṛ̱tava̍ntaṁ savi̱tre ya̱jñaṁ na̍ya̱ yaja̍mānāya sā̱dhu ||

agne̍ | viśve̍bhiḥ | su̱-a̱nī̱ka̱ | de̱vaiḥ | ūrṇā̍-vantam | pra̱tha̱maḥ | sī̱da̱ | yoni̍m |
ku̱lā̱yina̍m | ghṛ̱ta-va̍ntam | sa̱vi̱tre | ya̱jñam | na̱ya̱ | yaja̍mānāya | sā̱dhu ||6.15.16||

6.15.17a i̱mamu̱ tyama̍tharva̱vada̱gniṁ ma̍nthanti ve̱dhasa̍ḥ |
6.15.17c yama̍ṅkū̱yanta̱māna̍ya̱nnamū̍raṁ śyā̱vyā̍bhyaḥ ||

i̱mam | ū̱m̐ iti̍ | tyam | a̱tha̱rva̱-vat | a̱gnim | ma̱ntha̱nti̱ | ve̱dhasa̍ḥ |
yam | a̱ṅku̱-yanta̍m | ā | ana̍yan | amū̍ram | śyā̱vyā̍bhyaḥ ||6.15.17||

6.15.18a jani̍ṣvā de̱vavī̍taye sa̱rvatā̍tā sva̱staye̍ |
6.15.18c ā de̱vānva̍kṣya̱mṛtā̍m̐ ṛtā̱vṛdho̍ ya̱jñaṁ de̱veṣu̍ pispṛśaḥ ||

jani̍ṣva | de̱va-vī̍taye | sa̱rva-tā̍tā | sva̱staye̍ |
ā | de̱vān | va̱kṣi̱ | a̱mṛtā̍n | ṛ̱ta̱-vṛdha̍ḥ | ya̱jñam | de̱veṣu̍ | pi̱spṛ̱śa̱ḥ ||6.15.18||

6.15.19a va̱yamu̍ tvā gṛhapate janānā̱magne̱ aka̍rma sa̱midhā̍ bṛ̱hanta̍m |
6.15.19c a̱sthū̱ri no̱ gārha̍patyāni santu ti̱gmena̍ na̱steja̍sā̱ saṁ śi̍śādhi ||

va̱yam | ū̱m̐ iti̍ | tvā̱ | gṛ̱ha̱-pa̱te̱ | ja̱nā̱nā̱m | agne̍ | aka̍rma | sa̱m-idhā̍ | bṛ̱hanta̍m |
a̱sthū̱ri | na̱ḥ | gārha̍-patyāni | sa̱ntu̱ | ti̱gmena̍ | na̱ḥ | teja̍sā | sam | śi̱śā̱dhi̱ ||6.15.19||


6.16.1a tvama̍gne ya̱jñānā̱ṁ hotā̱ viśve̍ṣāṁ hi̱taḥ |
6.16.1c de̱vebhi̱rmānu̍ṣe̱ jane̍ ||

tvam | a̱gne̱ | ya̱jñānā̍m | hotā̍ | viśve̍ṣām | hi̱taḥ |
de̱vebhi̍ḥ | mānu̍ṣe | jane̍ ||6.16.1||

6.16.2a sa no̍ ma̱ndrābhi̍radhva̱re ji̱hvābhi̍ryajā ma̱haḥ |
6.16.2c ā de̱vānva̍kṣi̱ yakṣi̍ ca ||

saḥ | na̱ḥ | ma̱ndrābhi̍ḥ | a̱dhva̱re | ji̱hvābhi̍ḥ | ya̱ja̱ | ma̱haḥ |
ā | de̱vān | va̱kṣi̱ | yakṣi̍ | ca̱ ||6.16.2||

6.16.3a vetthā̱ hi ve̍dho̱ adhva̍naḥ pa̱thaśca̍ de̱vāñja̍sā |
6.16.3c agne̍ ya̱jñeṣu̍ sukrato ||

vettha̍ | hi | ve̱dha̱ḥ | adhva̍naḥ | pa̱thaḥ | ce̱ | de̱va̱ | añja̍sā |
agne̍ | ya̱jñeṣu̍ | su̱kra̱to̱ iti̍ su-krato ||6.16.3||

6.16.4a tvāmī̍ḻe̱ adha̍ dvi̱tā bha̍ra̱to vā̱jibhi̍ḥ śu̱nam |
6.16.4c ī̱je ya̱jñeṣu̍ ya̱jñiya̍m ||

tvām | ī̱ḻe̱ | adha̍ | dvi̱tā | bha̱ra̱taḥ | vā̱ji-bhi̍ḥ | śu̱nam |
ī̱je | ya̱jñeṣu̍ | ya̱jñiya̍m ||6.16.4||

6.16.5a tvami̱mā vāryā̍ pu̱ru divo̍dāsāya sunva̱te |
6.16.5c bha̱radvā̍jāya dā̱śuṣe̍ ||

tvam | i̱mā | vāryā̍ | pu̱ru | diva̍ḥ-dāsāya | su̱nva̱te |
bha̱rat-vā̍jāya | dā̱śuṣe̍ ||6.16.5||

6.16.6a tvaṁ dū̱to ama̍rtya̱ ā va̍hā̱ daivya̱ṁ jana̍m |
6.16.6c śṛ̱ṇvanvipra̍sya suṣṭu̱tim ||

tvam | dū̱taḥ | ama̍rtyaḥ | ā | va̱ha̱ | daivya̍m | jana̍m |
śṛ̱ṇvan | vipra̍sya | su̱-stu̱tim ||6.16.6||

6.16.7a tvāma̍gne svā̱dhyo̱3̱̍ martā̍so de̱vavī̍taye |
6.16.7c ya̱jñeṣu̍ de̱vamī̍ḻate ||

tvām | a̱gne̱ | su̱-ā̱dhya̍ḥ | martā̍saḥ | de̱va-vī̍taye |
ya̱jñeṣu̍ | de̱vam | ī̱ḻa̱te̱ ||6.16.7||

6.16.8a tava̱ pra ya̍kṣi sa̱ṁdṛśa̍mu̱ta kratu̍ṁ su̱dāna̍vaḥ |
6.16.8c viśve̍ juṣanta kā̱mina̍ḥ ||

tava̍ | pra | ya̱kṣi̱ | sa̱m-dṛśa̍m | u̱ta | kratu̍m | su̱-dāna̍vaḥ |
viśve̍ | ju̱ṣa̱nta̱ | kā̱mina̍ḥ ||6.16.8||

6.16.9a tvaṁ hotā̱ manu̍rhito̱ vahni̍rā̱sā vi̱duṣṭa̍raḥ |
6.16.9c agne̱ yakṣi̍ di̱vo viśa̍ḥ ||

tvam | hotā̍ | manu̍ḥ-hitaḥ | vahni̍ḥ | ā̱sā | vi̱duḥ-ta̍raḥ |
agne̍ | yakṣi̍ | di̱vaḥ | viśa̍ḥ ||6.16.9||

6.16.10a agna̱ ā yā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye |
6.16.10c ni hotā̍ satsi ba̱rhiṣi̍ ||

agne̍ | ā | yā̱hi̱ | vī̱taye̍ | gṛ̱ṇā̱naḥ | ha̱vya-dā̍taye |
ni | hotā̍ | sa̱tsi̱ | ba̱rhiṣi̍ ||6.16.10||

6.16.11a taṁ tvā̍ sa̱midbhi̍raṅgiro ghṛ̱tena̍ vardhayāmasi |
6.16.11c bṛ̱haccho̍cā yaviṣṭhya ||

tam | tvā̱ | sa̱mit-bhi̍ḥ | a̱ṅgi̱ra̱ḥ | ghṛ̱tena̍ | va̱rdha̱yā̱ma̱si̱ |
bṛ̱hat | śo̱ca̱ | ya̱vi̱ṣṭhya̱ ||6.16.11||

6.16.12a sa na̍ḥ pṛ̱thu śra̱vāyya̱macchā̍ deva vivāsasi |
6.16.12c bṛ̱hada̍gne su̱vīrya̍m ||

saḥ | na̱ḥ | pṛ̱thu | śra̱vāyya̍m | accha̍ | de̱va̱ | vi̱vā̱sa̱si̱ |
bṛ̱hat | a̱gne̱ | su̱-vīrya̍m ||6.16.12||

6.16.13a tvāma̍gne̱ puṣka̍rā̱dadhyatha̍rvā̱ nira̍manthata |
6.16.13c mū̱rdhno viśva̍sya vā̱ghata̍ḥ ||

tvām | a̱gne̱ | puṣka̍rāt | adhi̍ | atha̍rvā | niḥ | a̱ma̱ntha̱ta̱ |
mū̱rdhnaḥ | viśva̍sya | vā̱ghata̍ḥ ||6.16.13||

6.16.14a tamu̍ tvā da̱dhyaṅṅṛṣi̍ḥ pu̱tra ī̍dhe̱ atha̍rvaṇaḥ |
6.16.14c vṛ̱tra̱haṇa̍ṁ puraṁda̱ram ||

tam | ū̱m̐ iti̍ | tvā̱ | da̱dhyaṅ | ṛṣi̍ḥ | pu̱traḥ | ī̱dhe̱ | atha̍rvaṇaḥ |
vṛ̱tra̱-hana̍m | pu̱ra̱m-da̱ram ||6.16.14||

6.16.15a tamu̍ tvā pā̱thyo vṛṣā̱ samī̍dhe dasyu̱hanta̍mam |
6.16.15c dha̱na̱ṁja̱yaṁ raṇe̍raṇe ||

tam | ū̱m̐ iti̍ | tvā̱ | pā̱thyaḥ | vṛṣā̍ | sam | ī̱dhe̱ | da̱syu̱han-ta̍mam |
dha̱na̱m-ja̱yam | raṇe̍-raṇe ||6.16.15||

6.16.16a ehyū̱ ṣu bravā̍ṇi̱ te'gna̍ i̱ttheta̍rā̱ gira̍ḥ |
6.16.16c e̱bhirva̍rdhāsa̱ indu̍bhiḥ ||

ā | i̱hi̱ | ū̱m̐ iti̍ | su | bravā̍ṇi | te̱ | agne̍ | i̱tthā | ita̍rāḥ | gira̍ḥ |
e̱bhiḥ | va̱rdhā̱se̱ | indu̍-bhiḥ ||6.16.16||

6.16.17a yatra̱ kva̍ ca te̱ mano̱ dakṣa̍ṁ dadhasa̱ utta̍ram |
6.16.17c tatrā̱ sada̍ḥ kṛṇavase ||

yatra̍ | kva̍ | ca̱ | te̱ | mana̍ḥ | dakṣa̍m | da̱dha̱se̱ | ut-ta̍ram |
tatra̍ | sada̍ḥ | kṛ̱ṇa̱va̱se̱ ||6.16.17||

6.16.18a na̱hi te̍ pū̱rtama̍kṣi̱padbhuva̍nnemānāṁ vaso |
6.16.18c athā̱ duvo̍ vanavase ||

na̱hi | te̱ | pū̱ram | a̱kṣi̱-pat | bhuva̍t | ne̱mā̱nā̱m | va̱so̱ iti̍ |
atha̍ | duva̍ḥ | va̱na̱va̱se̱ ||6.16.18||

6.16.19a āgnira̍gāmi̱ bhāra̍to vṛtra̱hā pu̍ru̱ceta̍naḥ |
6.16.19c divo̍dāsasya̱ satpa̍tiḥ ||

ā | a̱gniḥ | a̱gā̱mi̱ | bhāra̍taḥ | vṛ̱tra̱-hā | pu̱ru̱-ceta̍naḥ |
diva̍ḥ-dāsasya | sat-pa̍tiḥ ||6.16.19||

6.16.20a sa hi viśvāti̱ pārthi̍vā ra̱yiṁ dāśa̍nmahitva̱nā |
6.16.20c va̱nvannavā̍to̱ astṛ̍taḥ ||

saḥ | hi | viśvā̍ | ati̍ | pārthi̍vā | ra̱yim | dāśa̍t | ma̱hi̱-tva̱nā |
va̱nvan | avā̍taḥ | astṛ̍taḥ ||6.16.20||

6.16.21a sa pra̍tna̱vannavī̍ya̱sāgne̍ dyu̱mnena̍ sa̱ṁyatā̍ |
6.16.21c bṛ̱hatta̍tantha bhā̱nunā̍ ||

saḥ | pra̱tna̱-vat | navī̍yasā | agne̍ | dyu̱mnena̍ | sa̱m-yatā̍ |
bṛ̱hat | ta̱ta̱ntha̱ | bhā̱nunā̍ ||6.16.21||

6.16.22a pra va̍ḥ sakhāyo a̱gnaye̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
6.16.22c arca̱ gāya̍ ca ve̱dhase̍ ||

pra | va̱ḥ | sa̱khā̱ya̱ḥ | a̱gnaye̍ | stoma̍m | ya̱jñam | ca̱ | dhṛ̱ṣṇu̱-yā |
arca̍ | gāya̍ | ca̱ | ve̱dhase̍ ||6.16.22||

6.16.23a sa hi yo mānu̍ṣā yu̱gā sīda̱ddhotā̍ ka̱vikra̍tuḥ |
6.16.23c dū̱taśca̍ havya̱vāha̍naḥ ||

saḥ | hi | yaḥ | mānu̍ṣā | yu̱gā | sīda̍t | hotā̍ | ka̱vi-kra̍tuḥ |
dū̱taḥ | ca̱ | ha̱vya̱-vāha̍naḥ ||6.16.23||

6.16.24a tā rājā̍nā̱ śuci̍vratādi̱tyānmāru̍taṁ ga̱ṇam |
6.16.24c vaso̱ yakṣī̱ha roda̍sī ||

tā | rājā̍nā | śuci̍-vratā | ā̱di̱tyān | māru̍tam | ga̱ṇam |
vaso̱ iti̍ | yakṣi̍ | i̱ha | roda̍sī̱ iti̍ ||6.16.24||

6.16.25a vasvī̍ te agne̱ saṁdṛ̍ṣṭiriṣaya̱te martyā̍ya |
6.16.25c ūrjo̍ napāda̱mṛta̍sya ||

vasvī̍ | te̱ | a̱gne̱ | sam-dṛ̍ṣṭiḥ | i̱ṣa̱-ya̱te | martyā̍ya |
ūrja̍ḥ | na̱pā̱t | a̱mṛta̍sya ||6.16.25||

6.16.26a kratvā̱ dā a̍stu̱ śreṣṭho̱'dya tvā̍ va̱nvantsu̱rekṇā̍ḥ |
6.16.26c marta̍ ānāśa suvṛ̱ktim ||

kratvā̍ | dāḥ | a̱stu̱ | śreṣṭha̍ḥ | a̱dya | tvā̱ | va̱nvan | su̱-rekṇā̍ḥ |
marta̍ḥ | ā̱nā̱śa̱ | su̱-vṛ̱ktim ||6.16.26||

6.16.27a te te̍ agne̱ tvotā̍ i̱ṣaya̍nto̱ viśva̱māyu̍ḥ |
6.16.27c tara̍nto a̱ryo arā̍tīrva̱nvanto̍ a̱ryo arā̍tīḥ ||

te | te̱ | a̱gne̱ | tvā-ū̍tāḥ | i̱ṣaya̍ntaḥ | viśva̍m | āyu̍ḥ |
tara̍ntaḥ | a̱ryaḥ | arā̍tīḥ | va̱nvanta̍ḥ | a̱ryaḥ | arā̍tīḥ ||6.16.27||

6.16.28a a̱gnisti̱gmena̍ śo̱ciṣā̱ yāsa̱dviśva̱ṁ nya1̱̍triṇa̍m |
6.16.28c a̱gnirno̍ vanate ra̱yim ||

a̱gniḥ | ti̱gmena̍ | śo̱ciṣā̍ | yāsa̍t | viśva̍m | ni | a̱triṇa̍m |
a̱gniḥ | na̱ḥ | va̱na̱te̱ | ra̱yim ||6.16.28||

6.16.29a su̱vīra̍ṁ ra̱yimā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.16.29c ja̱hi rakṣā̍ṁsi sukrato ||

su̱-vīra̍m | ra̱yim | ā | bha̱ra̱ | jāta̍-vedaḥ | vi-ca̍rṣaṇe |
ja̱hi | rakṣā̍ṁsi | su̱kra̱to̱ iti̍ su-krato ||6.16.29||

6.16.30a tvaṁ na̍ḥ pā̱hyaṁha̍so̱ jāta̍vedo aghāya̱taḥ |
6.16.30c rakṣā̍ ṇo brahmaṇaskave ||

tvam | na̱ḥ | pā̱hi̱ | aṁha̍saḥ | jāta̍-vedaḥ | a̱gha̱-ya̱taḥ |
rakṣa̍ | na̱ḥ | bra̱hma̱ṇa̱ḥ | ka̱ve̱ ||6.16.30||

6.16.31a yo no̍ agne du̱reva̱ ā marto̍ va̱dhāya̱ dāśa̍ti |
6.16.31c tasmā̍nnaḥ pā̱hyaṁha̍saḥ ||

yaḥ | na̱ḥ | a̱gne̱ | du̱ḥ-eva̍ḥ | ā | marta̍ḥ | va̱dhāya̍ | dāśa̍ti |
tasmā̍t | na̱ḥ | pā̱hi̱ | aṁha̍saḥ ||6.16.31||

6.16.32a tvaṁ taṁ de̍va ji̱hvayā̱ pari̍ bādhasva du̱ṣkṛta̍m |
6.16.32c marto̱ yo no̱ jighā̍ṁsati ||

tvam | tam | de̱va̱ | ji̱hvayā̍ | pari̍ | bā̱dha̱sva̱ | du̱ḥ-kṛta̍m |
marta̍ḥ | yaḥ | na̱ḥ | jighā̍ṁsati ||6.16.32||

6.16.33a bha̱radvā̍jāya sa̱pratha̱ḥ śarma̍ yaccha sahantya |
6.16.33c agne̱ vare̍ṇya̱ṁ vasu̍ ||

bha̱rat-vā̍jāya | sa̱-pratha̍ḥ | śarma̍ | ya̱ccha̱ | sa̱ha̱ntya̱ |
agne̍ | vare̍ṇyam | vasu̍ ||6.16.33||

6.16.34a a̱gnirvṛ̱trāṇi̍ jaṅghanaddraviṇa̱syurvi̍pa̱nyayā̍ |
6.16.34c sami̍ddhaḥ śu̱kra āhu̍taḥ ||

a̱gniḥ | vṛ̱trāṇi̍ | ja̱ṅgha̱na̱t | dra̱vi̱ṇa̱syuḥ | vi̱pa̱nyayā̍ |
sam-i̍ddhaḥ | śu̱kraḥ | ā-hu̍taḥ ||6.16.34||

6.16.35a garbhe̍ mā̱tuḥ pi̱tuṣpi̱tā vi̍didyutā̱no a̱kṣare̍ |
6.16.35c sīda̍nnṛ̱tasya̱ yoni̱mā ||

garbhe̍ | mā̱tuḥ | pi̱tuḥ | pi̱tā | vi̱-di̱dyu̱tā̱naḥ | a̱kṣare̍ |
sīda̍n | ṛ̱tasya̍ | yoni̍m | ā ||6.16.35||

6.16.36a brahma̍ pra̱jāva̱dā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.16.36c agne̱ yaddī̱daya̍ddi̱vi ||

brahma̍ | pra̱jā-va̍t | ā | bha̱ra̱ | jāta̍-vedaḥ | vi-ca̍rṣaṇe |
agne̍ | yat | dī̱daya̍t | di̱vi ||6.16.36||

6.16.37a upa̍ tvā ra̱ṇvasa̍ṁdṛśa̱ṁ praya̍svantaḥ sahaskṛta |
6.16.37c agne̍ sasṛ̱jmahe̱ gira̍ḥ ||

upa̍ | tvā̱ | ra̱ṇva-sa̍ṁdṛśam | praya̍svantaḥ | sa̱ha̱ḥ-kṛ̱ta̱ |
agne̍ | sa̱sṛ̱jmahe̍ | gira̍ḥ ||6.16.37||

6.16.38a upa̍ cchā̱yāmi̍va̱ ghṛṇe̱raga̍nma̱ śarma̍ te va̱yam |
6.16.38c agne̱ hira̍ṇyasaṁdṛśaḥ ||

upa̍ | chā̱yām-i̍va | ghṛṇe̍ḥ | aga̍nma | śarma̍ | te̱ | va̱yam |
agne̍ | hira̍ṇya-saṁdṛśaḥ ||6.16.38||

6.16.39a ya u̱gra i̍va śarya̱hā ti̱gmaśṛ̍ṅgo̱ na vaṁsa̍gaḥ |
6.16.39c agne̱ puro̍ ru̱roji̍tha ||

yaḥ | u̱graḥ-i̍va | śa̱rya̱-hā | ti̱gma-śṛ̍ṅgaḥ | na | vaṁsa̍gaḥ |
agne̍ | pura̍ḥ | ru̱roji̍tha ||6.16.39||

6.16.40a ā yaṁ haste̱ na khā̱dina̱ṁ śiśu̍ṁ jā̱taṁ na bibhra̍ti |
6.16.40c vi̱śāma̱gniṁ sva̍dhva̱ram ||

ā | yam | haste̍ | na | khā̱dina̍m | śiśu̍m | jā̱tam | na | bibhra̍ti |
vi̱śām | a̱gnim | su̱-a̱dhva̱ram ||6.16.40||

6.16.41a pra de̱vaṁ de̱vavī̍taye̱ bhara̍tā vasu̱vitta̍mam |
6.16.41c ā sve yonau̱ ni ṣī̍datu ||

pra | de̱vam | de̱va-vī̍taye | bhara̍ta | va̱su̱vit-ta̍mam |
ā | sve | yonau̍ | ni | sī̱da̱tu̱ ||6.16.41||

6.16.42a ā jā̱taṁ jā̱tave̍dasi pri̱yaṁ śi̍śī̱tāti̍thim |
6.16.42c syo̱na ā gṛ̱hapa̍tim ||

ā | jā̱tam | jā̱ta-ve̍dasi | pri̱yam | śi̱śī̱ta̱ | ati̍thim |
syo̱ne | ā | gṛ̱ha-pa̍tim ||6.16.42||

6.16.43a agne̍ yu̱kṣvā hi ye tavāśvā̍so deva sā̱dhava̍ḥ |
6.16.43c ara̱ṁ vaha̍nti ma̱nyave̍ ||

agne̍ | yu̱kṣva | hi | ye | tava̍ | aśvā̍saḥ | de̱va̱ | sā̱dhava̍ḥ |
ara̍m | vaha̍nti | ma̱nyave̍ ||6.16.43||

6.16.44a acchā̍ no yā̱hyā va̍hā̱bhi prayā̍ṁsi vī̱taye̍ |
6.16.44c ā de̱vāntsoma̍pītaye ||

accha̍ | na̱ḥ | yā̱hi̱ | ā | va̱ha̱ | a̱bhi | prayā̍ṁsi | vī̱taye̍ |
ā | de̱vān | soma̍-pītaye ||6.16.44||

6.16.45a uda̍gne bhārata dyu̱madaja̍sreṇa̱ davi̍dyutat |
6.16.45c śocā̱ vi bhā̍hyajara ||

ut | a̱gne̱ | bhā̱ra̱ta̱ | dyu̱-mat | aja̍sreṇa | davi̍dyutat |
śoca̍ | vi | bhā̱hi̱ | a̱ja̱ra̱ ||6.16.45||

6.16.46a vī̱tī yo de̱vaṁ marto̍ duva̱syeda̱gnimī̍ḻītādhva̱re ha̱viṣmā̍n |
6.16.46c hotā̍raṁ satya̱yaja̱ṁ roda̍syoruttā̱naha̍sto̱ nama̱sā vi̍vāset ||

vī̱tī | yaḥ | de̱vam | marta̍ḥ | du̱va̱syet | a̱gnim | ī̱ḻī̱ta̱ | a̱dhva̱re | ha̱viṣmā̍n |
hotā̍ram | sa̱tya̱-yaja̍m | roda̍syoḥ | u̱ttā̱na-ha̍staḥ | nama̍sā | ā | vi̱vā̱se̱t ||6.16.46||

6.16.47a ā te̍ agna ṛ̱cā ha̱virhṛ̱dā ta̱ṣṭaṁ bha̍rāmasi |
6.16.47c te te̍ bhavantū̱kṣaṇa̍ ṛṣa̱bhāso̍ va̱śā u̱ta ||

ā | te̱ | a̱gne̱ | ṛ̱cā | ha̱viḥ | hṛ̱dā | ta̱ṣṭam | bha̱rā̱ma̱si̱ |
te | te̱ | bha̱va̱ntu̱ | u̱kṣaṇa̍ḥ | ṛ̱ṣa̱bhāsa̍ḥ | va̱śāḥ | u̱ta ||6.16.47||

6.16.48a a̱gniṁ de̱vāso̍ agri̱yami̱ndhate̍ vṛtra̱hanta̍mam |
6.16.48c yenā̱ vasū̱nyābhṛ̍tā tṛ̱ḻhā rakṣā̍ṁsi vā̱jinā̍ ||

a̱gnim | de̱vāsa̍ḥ | a̱gri̱yam | i̱ndhate̍ | vṛ̱tra̱han-ta̍mam |
yena̍ | vasū̍ni | ā-bhṛ̍tā | tṛ̱ḻhā | rakṣā̍ṁsi | vā̱jinā̍ ||6.16.48||


6.17.1a pibā̱ soma̍ma̱bhi yamu̍gra̱ tarda̍ ū̱rvaṁ gavya̱ṁ mahi̍ gṛṇā̱na i̍ndra |
6.17.1c vi yo dhṛ̍ṣṇo̱ vadhi̍ṣo vajrahasta̱ viśvā̍ vṛ̱trama̍mi̱triyā̱ śavo̍bhiḥ ||

piba̍ | soma̍m | a̱bhi | yam | u̱gra̱ | tarda̍ḥ | ū̱rvam | gavya̍m | mahi̍ | gṛ̱ṇā̱naḥ | i̱ndra̱ |
vi | yaḥ | dhṛ̱ṣṇo̱ iti̍ | vadhi̍ṣaḥ | va̱jra̱-ha̱sta̱ | viśvā̍ | vṛ̱tram | a̱mi̱triyā̍ | śava̍ḥ-bhiḥ ||6.17.1||

6.17.2a sa ī̍ṁ pāhi̱ ya ṛ̍jī̱ṣī taru̍tro̱ yaḥ śipra̍vānvṛṣa̱bho yo ma̍tī̱nām |
6.17.2c yo go̍tra̱bhidva̍jra̱bhṛdyo ha̍ri̱ṣṭhāḥ sa i̍ndra ci̱trām̐ a̱bhi tṛ̍ndhi̱ vājā̍n ||

saḥ | ī̱m | pā̱hi̱ | yaḥ | ṛ̱jī̱ṣī | taru̍traḥ | yaḥ | śipra̍-vān | vṛ̱ṣa̱bhaḥ | yaḥ | ma̱tī̱nām |
yaḥ | go̱tra̱-bhit | va̱jra̱-bhṛt | yaḥ | ha̱ri̱-sthāḥ | saḥ | i̱ndra̱ | ci̱trān | a̱bhi | tṛ̱ndhi̱ | vājā̍n ||6.17.2||

6.17.3a e̱vā pā̍hi pra̱tnathā̱ manda̍tu tvā śru̱dhi brahma̍ vāvṛ̱dhasvo̱ta gī̱rbhiḥ |
6.17.3c ā̱viḥ sūrya̍ṁ kṛṇu̱hi pī̍pi̱hīṣo̍ ja̱hi śatrū̍m̐ra̱bhi gā i̍ndra tṛndhi ||

e̱va | pā̱hi̱ | pra̱tna-thā̍ | manda̍tu | tvā̱ | śru̱dhi | brahma̍ | va̱vṛ̱dhasva̍ | u̱ta | gī̱ḥ-bhiḥ |
ā̱viḥ | sūrya̍m | kṛ̱ṇu̱hi | pī̱pi̱hi | iṣa̍ḥ | ja̱hi | śatrū̍n | a̱bhi | gāḥ | i̱ndra̱ | tṛ̱ndhi̱ ||6.17.3||

6.17.4a te tvā̱ madā̍ bṛ̱hadi̍ndra svadhāva i̱me pī̱tā u̍kṣayanta dyu̱manta̍m |
6.17.4c ma̱hāmanū̍naṁ ta̱vasa̱ṁ vibhū̍tiṁ matsa̱rāso̍ jarhṛṣanta pra̱sāha̍m ||

te | tvā̱ | madā̍ḥ | bṛ̱hat | i̱ndra̱ | sva̱dhā̱-va̱ḥ | i̱me | pī̱tāḥ | u̱kṣa̱ya̱nta̱ | dyu̱-manta̍m |
ma̱hām | anū̍nam | ta̱vasa̍m | vi-bhū̍tim | ma̱tsa̱rāsa̍ḥ | ja̱rhṛ̱ṣa̱nta̱ | pra̱-saha̍m ||6.17.4||

6.17.5a yebhi̱ḥ sūrya̍mu̱ṣasa̍ṁ mandasā̱no'vā̍sa̱yo'pa̍ dṛ̱ḻhāni̱ dardra̍t |
6.17.5c ma̱hāmadri̱ṁ pari̱ gā i̍ndra̱ santa̍ṁ nu̱tthā acyu̍ta̱ṁ sada̍sa̱spari̱ svāt ||

yebhi̍ḥ | sūrya̍m | u̱ṣasa̍m | ma̱nda̱sā̱naḥ | avā̍sayaḥ | apa̍ | dṛ̱ḻhāni̍ | dardra̍t |
ma̱hām | adri̍m | pari̍ | gāḥ | i̱ndra̱ | santa̍m | nu̱tthāḥ | acyu̍tam | sada̍saḥ | pari̍ | svāt ||6.17.5||

6.17.6a tava̱ kratvā̱ tava̱ tadda̱ṁsanā̍bhirā̱māsu̍ pa̱kvaṁ śacyā̱ ni dī̍dhaḥ |
6.17.6c aurṇo̱rdura̍ u̱sriyā̍bhyo̱ vi dṛ̱ḻhodū̱rvādgā a̍sṛjo̱ aṅgi̍rasvān ||

tava̍ | kratvā̍ | tava̍ | tat | da̱ṁsanā̍bhiḥ | ā̱māsu̍ | pa̱kvam | śacyā̍ | ni | dī̱dha̱riti̍ dīdhaḥ |
aurṇo̍ḥ | dura̍ḥ | u̱sriyā̍bhyaḥ | vi | dṛ̱ḻhā | ut | ū̱rvāt | gāḥ | a̱sṛ̱ja̱ḥ | aṅgi̍rasvān ||6.17.6||

6.17.7a pa̱prātha̱ kṣāṁ mahi̱ daṁso̱ vyu1̱̍rvīmupa̱ dyāmṛ̱ṣvo bṛ̱hadi̍ndra stabhāyaḥ |
6.17.7c adhā̍rayo̱ roda̍sī de̱vapu̍tre pra̱tne mā̱tarā̍ ya̱hvī ṛ̱tasya̍ ||

pa̱prātha̍ | kṣām | mahi̍ | daṁsa̍ḥ | vi | u̱rvīm | upa̍ | dyām | ṛ̱ṣvaḥ | bṛ̱hat | i̱ndra̱ | sta̱bhā̱ya̱ḥ |
adhā̍rayaḥ | roda̍sī̱ iti̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre | pra̱tne iti̍ | mā̱tarā̍ | ya̱hvī iti̍ | ṛ̱tasya̍ ||6.17.7||

6.17.8a adha̍ tvā̱ viśve̍ pu̱ra i̍ndra de̱vā eka̍ṁ ta̱vasa̍ṁ dadhire̱ bharā̍ya |
6.17.8c ade̍vo̱ yada̱bhyauhi̍ṣṭa de̱vāntsva̍rṣātā vṛṇata̱ indra̱matra̍ ||

adha̍ | tvā̱ | viśve̍ | pu̱raḥ | i̱ndra̱ | de̱vāḥ | eka̍m | ta̱vasa̍m | da̱dhi̱re̱ | bharā̍ya |
ade̍vaḥ | yat | a̱bhi | auhi̍ṣṭa | de̱vān | sva̍ḥ-sātā | vṛ̱ṇa̱te̱ | indra̍m | atra̍ ||6.17.8||

6.17.9a adha̱ dyauści̍tte̱ apa̱ sā nu vajrā̍ddvi̱tāna̍madbhi̱yasā̱ svasya̍ ma̱nyoḥ |
6.17.9c ahi̱ṁ yadindro̍ a̱bhyoha̍sāna̱ṁ ni ci̍dvi̱śvāyu̍ḥ śa̱yathe̍ ja̱ghāna̍ ||

adha̍ | dyauḥ | ci̱t | te̱ | apa̍ | sā | nu | vajrā̍t | dvi̱tā | a̱na̱ma̱t | bhi̱yasā̍ | svasya̍ | ma̱nyoḥ |
ahi̍m | yat | indra̍ḥ | a̱bhi | oha̍sānam | ni | ci̱t | vi̱śva-ā̍yuḥ | śa̱yathe̍ | ja̱ghāna̍ ||6.17.9||

6.17.10a adha̱ tvaṣṭā̍ te ma̱ha u̍gra̱ vajra̍ṁ sa̱hasra̍bhṛṣṭiṁ vavṛtaccha̱tāśri̍m |
6.17.10c nikā̍mama̱rama̍ṇasa̱ṁ yena̱ nava̍nta̱mahi̱ṁ saṁ pi̍ṇagṛjīṣin ||

adha̍ | tvaṣṭā̍ | te̱ | ma̱haḥ | u̱gra̱ | vajra̍m | sa̱hasra̍-bhṛṣṭim | va̱vṛ̱ta̱t | śa̱ta-a̍śrim |
ni-kā̍mam | a̱ra-ma̍nasam | yena̍ | nava̍ntam | ahi̍m | sam | pi̱ṇa̱k | ṛ̱jī̱ṣi̱n ||6.17.10||

6.17.11a vardhā̱nyaṁ viśve̍ ma̱ruta̍ḥ sa̱joṣā̱ḥ paca̍ccha̱taṁ ma̍hi̱ṣām̐ i̍ndra̱ tubhya̍m |
6.17.11c pū̱ṣā viṣṇu̱strīṇi̱ sarā̍ṁsi dhāvanvṛtra̱haṇa̍ṁ madi̱rama̱ṁśuma̍smai ||

vardhā̍n | yam | viśve̍ | ma̱ruta̍ḥ | sa̱-joṣā̍ḥ | paca̍t | śa̱tam | ma̱hi̱ṣān | i̱ndra̱ | tubhya̍m |
pū̱ṣā | viṣṇu̍ḥ | trīṇi̍ | sarā̍ṁsi | dhā̱va̱n | vṛ̱tra̱-hana̍m | ma̱di̱ram | a̱ṁśum | a̱smai̱ ||6.17.11||

6.17.12a ā kṣodo̱ mahi̍ vṛ̱taṁ na̱dīnā̱ṁ pari̍ṣṭhitamasṛja ū̱rmima̱pām |
6.17.12c tāsā̱manu̍ pra̱vata̍ indra̱ panthā̱ṁ prārda̍yo̱ nīcī̍ra̱pasa̍ḥ samu̱dram ||

ā | kṣoda̍ḥ | mahi̍ | vṛ̱tam | na̱dīnā̍m | pari̍-sthitam | a̱sṛ̱ja̱ḥ | ū̱rmim | a̱pām |
tāsā̍m | anu̍ | pra̱-vata̍ḥ | i̱ndra̱ | panthā̍m | pra | ā̱rda̱ya̱ḥ | nīcī̍ḥ | a̱pasa̍ḥ | sa̱mu̱dram ||6.17.12||

6.17.13a e̱vā tā viśvā̍ cakṛ̱vāṁsa̱mindra̍ṁ ma̱hāmu̱grama̍ju̱ryaṁ sa̍ho̱dām |
6.17.13c su̱vīra̍ṁ tvā svāyu̱dhaṁ su̱vajra̱mā brahma̱ navya̱mava̍se vavṛtyāt ||

e̱va | tā | viśvā̍ | ca̱kṛ̱-vāṁsa̍m | indra̍m | ma̱hām | u̱gram | a̱ju̱ryam | sa̱ha̱ḥ-dām |
su̱-vīra̍m | tvā̱ | su̱-ā̱yu̱dham | su̱-vajra̍m | ā | brahma̍ | navya̍m | ava̍se | va̱vṛ̱tyā̱t ||6.17.13||

6.17.14a sa no̱ vājā̍ya̱ śrava̍sa i̱ṣe ca̍ rā̱ye dhe̍hi dyu̱mata̍ indra̱ viprā̍n |
6.17.14c bha̱radvā̍je nṛ̱vata̍ indra sū̱rīndi̱vi ca̍ smaidhi̱ pārye̍ na indra ||

saḥ | na̱ḥ | vājā̍ya | śrava̍se | i̱ṣe | ca̱ | rā̱ye | dhe̱hi̱ | dyu̱-mata̍ḥ | i̱ndra̱ | viprā̍n |
bha̱rat-vā̍je | nṛ̱-vata̍ḥ | i̱ndra̱ | sū̱rīn | di̱vi | ca̱ | sma̱ | e̱dhi̱ | pārye̍ | na̱ḥ | i̱ndra̱ ||6.17.14||

6.17.15a a̱yā vāja̍ṁ de̱vahi̍taṁ sanema̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

a̱yā | vāja̍m | de̱va-hi̍tam | sa̱ne̱ma̱ | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.17.15||


6.18.1a tamu̍ ṣṭuhi̱ yo a̱bhibhū̍tyojā va̱nvannavā̍taḥ puruhū̱ta indra̍ḥ |
6.18.1c aṣā̍ḻhamu̱graṁ saha̍mānamā̱bhirgī̱rbhirva̍rdha vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

tam | ū̱m̐ iti̍ | stu̱hi̱ | yaḥ | a̱bhibhū̍ti-ojāḥ | va̱nvan | avā̍taḥ | pu̱ru̱-hū̱taḥ | indra̍ḥ |
aṣā̍ḻham | u̱gram | saha̍mānam | ā̱bhiḥ | gī̱ḥ-bhiḥ | va̱rdha̱ | vṛ̱ṣa̱bham | ca̱rṣa̱ṇī̱nām ||6.18.1||

6.18.2a sa yu̱dhmaḥ satvā̍ khaja̱kṛtsa̱madvā̍ tuvimra̱kṣo na̍danu̱mām̐ ṛ̍jī̱ṣī |
6.18.2c bṛ̱hadre̍ṇu̱ścyava̍no̱ mānu̍ṣīṇā̱meka̍ḥ kṛṣṭī̱nāma̍bhavatsa̱hāvā̍ ||

saḥ | yu̱dhmaḥ | satvā̍ | kha̱ja̱-kṛt | sa̱mat-vā̍ | tu̱vi̱-mra̱kṣaḥ | na̱da̱nu̱-mān | ṛ̱jī̱ṣī |
bṛ̱hat-re̍ṇuḥ | cyava̍naḥ | mānu̍ṣīṇām | eka̍ḥ | kṛ̱ṣṭī̱nām | a̱bha̱va̱t | sa̱ha-vā̍ ||6.18.2||

6.18.3a tvaṁ ha̱ nu tyada̍damāyo̱ dasyū̱m̐reka̍ḥ kṛ̱ṣṭīra̍vano̱rāryā̍ya |
6.18.3c asti̍ svi̱nnu vī̱ryaṁ1̱̍ tatta̍ indra̱ na svi̍dasti̱ tadṛ̍tu̱thā vi vo̍caḥ ||

tvam | ha̱ | nu | tyat | a̱da̱ma̱ya̱ḥ | dasyū̍n | eka̍ḥ | kṛ̱ṣṭīḥ | a̱va̱no̱ḥ | āryā̍ya |
asti̍ | svi̱t | nu | vī̱rya̍m | tat | te̱ | i̱ndra̱ | na | svi̱t | a̱sti̱ | tat | ṛ̱tu̱-thā | vi | vo̱ca̱ḥ ||6.18.3||

6.18.4a sadiddhi te̍ tuvijā̱tasya̱ manye̱ saha̍ḥ sahiṣṭha tura̱tastu̱rasya̍ |
6.18.4c u̱gramu̱grasya̍ ta̱vasa̱stavī̱yo'ra̍dhrasya radhra̱turo̍ babhūva ||

sat | it | hi | te̱ | tu̱vi̱-jā̱tasya̍ | manye̍ | saha̍ḥ | sa̱hi̱ṣṭha̱ | tu̱ra̱taḥ | tu̱rasya̍ |
u̱gram | u̱grasya̍ | ta̱vasa̍ḥ | tavī̍yaḥ | ara̍dhrasya | ra̱dhra̱-tura̍ḥ | ba̱bhū̱va̱ ||6.18.4||

6.18.5a tanna̍ḥ pra̱tnaṁ sa̱khyama̍stu yu̱ṣme i̱tthā vada̍dbhirva̱lamaṅgi̍robhiḥ |
6.18.5c hanna̍cyutacyuddasme̱ṣaya̍ntamṛ̱ṇoḥ puro̱ vi duro̍ asya̱ viśvā̍ḥ ||

tat | na̱ḥ | pra̱tnam | sa̱khyam | a̱stu̱ | yu̱ṣme iti̍ | i̱tthā | vada̍t-bhiḥ | va̱lam | aṅgi̍raḥ-bhiḥ |
han | a̱cyu̱ta̱-cyu̱t | da̱sma̱ | i̱ṣaya̍ntam | ṛ̱ṇoḥ | pura̍ḥ | vi | dura̍ḥ | a̱sya̱ | viśvā̍ḥ ||6.18.5||

6.18.6a sa hi dhī̱bhirhavyo̱ astyu̱gra ī̍śāna̱kṛnma̍ha̱ti vṛ̍tra̱tūrye̍ |
6.18.6c sa to̱kasā̍tā̱ tana̍ye̱ sa va̱jrī vi̍tanta̱sāyyo̍ abhavatsa̱matsu̍ ||

saḥ | hi | dhī̱bhiḥ | havya̍ḥ | asti̍ | u̱graḥ | ī̱śā̱na̱-kṛt | ma̱ha̱ti | vṛ̱tra̱-tūrye̍ |
saḥ | to̱ka-sā̍tā | tana̍ye | saḥ | va̱jrī | vi̱ta̱nta̱sāyya̍ḥ | a̱bha̱va̱t | sa̱mat-su̍ ||6.18.6||

6.18.7a sa ma̱jmanā̱ jani̍ma̱ mānu̍ṣāṇā̱mama̍rtyena̱ nāmnāti̱ pra sa̍rsre |
6.18.7c sa dyu̱mnena̱ sa śava̍so̱ta rā̱yā sa vī̱rye̍ṇa̱ nṛta̍ma̱ḥ samo̍kāḥ ||

saḥ | ma̱jmanā̍ | jani̍ma | mānu̍ṣāṇām | ama̍rtyena | nāmnā̍ | ati̍ | pra | sa̱rsre̱ |
saḥ | dyu̱mnena̍ | saḥ | śava̍sā | u̱ta | rā̱yā | saḥ | vī̱rye̍ṇa | nṛ-ta̍maḥ | sam-o̍kāḥ ||6.18.7||

6.18.8a sa yo na mu̱he na mithū̱ jano̱ bhūtsu̱mantu̍nāmā̱ cumu̍ri̱ṁ dhuni̍ṁ ca |
6.18.8c vṛ̱ṇakpipru̱ṁ śamba̍ra̱ṁ śuṣṇa̱mindra̍ḥ pu̱rāṁ cyau̱tnāya̍ śa̱yathā̍ya̱ nū ci̍t ||

saḥ | yaḥ | na | mu̱he | na | mithu̍ | jana̍ḥ | bhūt | su̱mantu̍-nāmā | cumu̍rim | dhuni̍m | ca̱ |
vṛ̱ṇak | pipru̍m | śamba̍ram | śuṣṇa̍m | indra̍ḥ | pu̱rām | cyau̱tnāya̍ | śa̱yathā̍ya | nu | ci̱t ||6.18.8||

6.18.9a u̱dāva̍tā̱ tvakṣa̍sā̱ panya̍sā ca vṛtra̱hatyā̍ya̱ ratha̍mindra tiṣṭha |
6.18.9c dhi̱ṣva vajra̱ṁ hasta̱ ā da̍kṣiṇa̱trābhi pra ma̍nda purudatra mā̱yāḥ ||

u̱t-ava̍tā | tvakṣa̍sā | panya̍sā | ca̱ | vṛ̱tra̱-hatyā̍ya | ratha̍m | i̱ndra̱ | ti̱ṣṭha̱ |
dhi̱ṣva | vajra̍m | haste̍ | ā | da̱kṣi̱ṇa̱-trā | a̱bhi | pra | ma̱nda̱ | pu̱ru̱-da̱tra̱ | mā̱yāḥ ||6.18.9||

6.18.10a a̱gnirna śuṣka̱ṁ vana̍mindra he̱tī rakṣo̱ ni dha̍kṣya̱śani̱rna bhī̱mā |
6.18.10c ga̱mbhī̱raya̍ ṛ̱ṣvayā̱ yo ru̱rojādhvā̍nayadduri̱tā da̱mbhaya̍cca ||

a̱gniḥ | na | śuṣka̍m | vana̍m | i̱ndra̱ | he̱tī | rakṣa̍ḥ | ni | dha̱kṣi̱ | a̱śani̍ḥ | na | bhī̱mā |
ga̱mbhī̱rayā̍ | ṛ̱ṣvayā̍ | yaḥ | ru̱roja̍ | adhva̍nayat | du̱ḥ-i̱tā | da̱mbhaya̍t | ca̱ ||6.18.10||

6.18.11a ā sa̱hasra̍ṁ pa̱thibhi̍rindra rā̱yā tuvi̍dyumna tuvi̱vāje̍bhira̱rvāk |
6.18.11c yā̱hi sū̍no sahaso̱ yasya̱ nū ci̱dade̍va̱ īśe̍ puruhūta̱ yoto̍ḥ ||

ā | sa̱hasra̍m | pa̱thi-bhi̍ḥ | i̱ndra̱ | rā̱yā | tuvi̍-dyumna | tu̱vi̱-vāje̍bhiḥ | a̱rvāk |
yā̱hi | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | yasya̍ | nu | ci̱t | ade̍vaḥ | īśe̍ | pu̱ru̱-hū̱ta̱ | yoto̍ḥ ||6.18.11||

6.18.12a pra tu̍vidyu̱mnasya̱ sthavi̍rasya̱ ghṛṣve̍rdi̱vo ra̍rapśe mahi̱mā pṛ̍thi̱vyāḥ |
6.18.12c nāsya̱ śatru̱rna pra̍ti̱māna̍masti̱ na pra̍ti̱ṣṭhiḥ pu̍rumā̱yasya̱ sahyo̍ḥ ||

pra | tu̱vi̱-dyu̱mnasya̍ | sthavi̍rasya | ghṛṣve̍ḥ | di̱vaḥ | ra̱ra̱pśe̱ | ma̱hi̱mā | pṛ̱thi̱vyāḥ |
na | a̱sya̱ | śatru̍ḥ | na | pra̱ti̱-māna̍m | a̱sti̱ | na | pra̱ti̱-sthiḥ | pu̱ru̱-mā̱yasya̍ | sahyo̍ḥ ||6.18.12||

6.18.13a pra tatte̍ a̱dyā kara̍ṇaṁ kṛ̱taṁ bhū̱tkutsa̱ṁ yadā̱yuma̍tithi̱gvama̍smai |
6.18.13c pu̱rū sa̱hasrā̱ ni śi̍śā a̱bhi kṣāmuttūrva̍yāṇaṁ dhṛṣa̱tā ni̍netha ||

pra | tat | te̱ | a̱dya | kara̍ṇam | kṛ̱tam | bhū̱t | kutsa̍m | yat | ā̱yum | a̱ti̱thi̱-gvam | a̱smai̱ |
pu̱ru | sa̱hasrā̍ | ni | śi̱śā̱ḥ | a̱bhi | kṣām | ut | tūrva̍yāṇam | dhṛ̱ṣa̱tā | ni̱ne̱tha̱ ||6.18.13||

6.18.14a anu̱ tvāhi̍ghne̱ adha̍ deva de̱vā mada̱nviśve̍ ka̱vita̍maṁ kavī̱nām |
6.18.14c karo̱ yatra̱ vari̍vo bādhi̱tāya̍ di̱ve janā̍ya ta̱nve̍ gṛṇā̱naḥ ||

anu̍ | tvā̱ | ahi̍-ghne | adha̍ | de̱va̱ | de̱vāḥ | mada̍n | viśve̍ | ka̱vi-ta̍mam | ka̱vī̱nām |
kara̍ḥ | yatra̍ | vari̍vaḥ | bā̱dhi̱tāya̍ | di̱ve | janā̍ya | ta̱nve̍ | gṛ̱ṇā̱naḥ ||6.18.14||

6.18.15a anu̱ dyāvā̍pṛthi̱vī tatta̱ ojo'ma̍rtyā jihata indra de̱vāḥ |
6.18.15c kṛ̱ṣvā kṛ̍tno̱ akṛ̍ta̱ṁ yatte̱ astyu̱kthaṁ navī̍yo janayasva ya̱jñaiḥ ||

anu̍ | dyāvā̍pṛthi̱vī iti̍ | tat | te̱ | oja̍ḥ | ama̍rtyāḥ | ji̱ha̱te̱ | i̱ndra̱ | de̱vāḥ |
kṛ̱ṣva | kṛ̱tno̱ iti̍ | akṛ̍tam | yat | te̱ | asti̍ | u̱ktham | navī̍yaḥ | ja̱na̱ya̱sva̱ | ya̱jñaiḥ ||6.18.15||


6.19.1a ma̱hām̐ indro̍ nṛ̱vadā ca̍rṣaṇi̱prā u̱ta dvi̱barhā̍ ami̱naḥ saho̍bhiḥ |
6.19.1c a̱sma̱drya̍gvāvṛdhe vī̱ryā̍yo̱ruḥ pṛ̱thuḥ sukṛ̍taḥ ka̱rtṛbhi̍rbhūt ||

ma̱hān | indra̍ḥ | nṛ̱-vat | ā | ca̱rṣa̱ṇi̱-prāḥ | u̱ta | dvi̱-barhā̍ḥ | a̱mi̱naḥ | saha̍ḥ-bhiḥ |
a̱sma̱drya̍k | va̱vṛ̱dhe̱ | vī̱ryā̍ya | u̱ruḥ | pṛ̱thuḥ | su-kṛ̍taḥ | ka̱rtṛ-bhi̍ḥ | bhū̱t ||6.19.1||

6.19.2a indra̍me̱va dhi̱ṣaṇā̍ sā̱taye̍ dhādbṛ̱hanta̍mṛ̱ṣvama̱jara̱ṁ yuvā̍nam |
6.19.2c aṣā̍ḻhena̱ śava̍sā śūśu̱vāṁsa̍ṁ sa̱dyaści̱dyo vā̍vṛ̱dhe asā̍mi ||

indra̍m | e̱va | dhi̱ṣaṇā̍ | sā̱taye̍ | dhā̱t | bṛ̱hanta̍m | ṛ̱ṣvam | a̱jara̍m | yuvā̍nam |
aṣā̍ḻhena | śava̍sā | śū̱śu̱-vāṁsa̍m | sa̱dyaḥ | ci̱t | yaḥ | va̱vṛ̱dhe | asā̍mi ||6.19.2||

6.19.3a pṛ̱thū ka̱rasnā̍ bahu̱lā gabha̍stī asma̱drya1̱̍ksaṁ mi̍mīhi̱ śravā̍ṁsi |
6.19.3c yū̱theva̍ pa̱śvaḥ pa̍śu̱pā damū̍nā a̱smām̐ i̍ndrā̱bhyā va̍vṛtsvā̱jau ||

pṛ̱thū iti̍ | ka̱rasnā̍ | ba̱hu̱lā | gabha̍stī̱ iti̍ | a̱sma̱drya̍k | sam | mi̱mī̱hi̱ | śravā̍ṁsi |
yū̱thā-i̍va | pa̱śvaḥ | pa̱śu̱-pāḥ | damū̍nāḥ | a̱smān | i̱ndra̱ | a̱bhi | ā | va̱vṛ̱tsva̱ | ā̱jau ||6.19.3||

6.19.4a taṁ va̱ indra̍ṁ ca̱tina̍masya śā̱kairi̱ha nū̱naṁ vā̍ja̱yanto̍ huvema |
6.19.4c yathā̍ ci̱tpūrve̍ jari̱tāra̍ ā̱surane̍dyā anava̱dyā ari̍ṣṭāḥ ||

tam | va̱ḥ | indra̍m | ca̱tina̍m | a̱sya̱ | śā̱kaiḥ | i̱ha | nū̱nam | vā̱ja̱-yanta̍ḥ | hu̱ve̱ma̱ |
yathā̍ | ci̱t | pūrve̍ | ja̱ri̱tāra̍ḥ | ā̱suḥ | ane̍dyāḥ | a̱na̱va̱dyāḥ | ari̍ṣṭāḥ ||6.19.4||

6.19.5a dhṛ̱tavra̍to dhana̱dāḥ soma̍vṛddha̱ḥ sa hi vā̱masya̱ vasu̍naḥ puru̱kṣuḥ |
6.19.5c saṁ ja̍gmire pa̱thyā̱3̱̍ rāyo̍ asmintsamu̱dre na sindha̍vo̱ yāda̍mānāḥ ||

dhṛ̱ta-vra̍taḥ | dha̱na̱-dāḥ | soma̍-vṛddhaḥ | saḥ | hi | vā̱masya̍ | vasu̍naḥ | pu̱ru̱-kṣuḥ |
sam | ja̱gmi̱re̱ | pa̱thyā̍ḥ | rāya̍ḥ | a̱smi̱n | sa̱mu̱dre | na | sindha̍vaḥ | yāda̍mānāḥ ||6.19.5||

6.19.6a śavi̍ṣṭhaṁ na̱ ā bha̍ra śūra̱ śava̱ oji̍ṣṭha̱mojo̍ abhibhūta u̱gram |
6.19.6c viśvā̍ dyu̱mnā vṛṣṇyā̱ mānu̍ṣāṇāma̱smabhya̍ṁ dā harivo māda̱yadhyai̍ ||

śavi̍ṣṭham | na̱ḥ | ā | bha̱ra̱ | śū̱ra̱ | śava̍ḥ | oji̍ṣṭham | oja̍ḥ | a̱bhi̱-bhū̱te̱ | u̱gram |
viśvā̍ | dyu̱mnā | vṛṣṇyā̍ | mānu̍ṣāṇām | a̱smabhya̍m | dā̱ḥ | ha̱ri̱-va̱ḥ | mā̱da̱yadhyai̍ ||6.19.6||

6.19.7a yaste̱ mada̍ḥ pṛtanā̱ṣāḻamṛ̍dhra̱ indra̱ taṁ na̱ ā bha̍ra śūśu̱vāṁsa̍m |
6.19.7c yena̍ to̱kasya̱ tana̍yasya sā̱tau ma̍ṁsī̱mahi̍ jigī̱vāṁsa̱stvotā̍ḥ ||

yaḥ | te̱ | mada̍ḥ | pṛ̱ta̱nā̱ṣāṭ | amṛ̍dhraḥ | indra̍ | tam | na̱ḥ | ā | bha̱ra̱ | śū̱śu̱-vāṁsa̍m |
yena̍ | to̱kasya̍ | tana̍yasya | sā̱tau | ma̱ṁsī̱mahi̍ | ji̱gī̱vāṁsa̍ḥ | tvā-ū̍tāḥ ||6.19.7||

6.19.8a ā no̍ bhara̱ vṛṣa̍ṇa̱ṁ śuṣma̍mindra dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
6.19.8c yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śatrū̱ntavo̱tibhi̍ru̱ta jā̱mīm̐rajā̍mīn ||

ā | na̱ḥ | bha̱ra̱ | vṛṣa̍ṇam | śuṣma̍m | i̱ndra̱ | dha̱na̱-spṛta̍m | śū̱śu̱-vāṁsa̍m | su̱-dakṣa̍m |
yena̍ | vaṁsā̍ma | pṛta̍nāsu | śatrū̍n | tava̍ | ū̱ti-bhi̍ḥ | u̱ta | jā̱mīn | ajā̍mīn ||6.19.8||

6.19.9a ā te̱ śuṣmo̍ vṛṣa̱bha e̍tu pa̱ścādotta̱rāda̍dha̱rādā pu̱rastā̍t |
6.19.9c ā vi̱śvato̍ a̱bhi same̍tva̱rvāṅindra̍ dyu̱mnaṁ sva̍rvaddhehya̱sme ||

ā | te̱ | śuṣma̍ḥ | vṛ̱ṣa̱bhaḥ | e̱tu̱ | pa̱ścāt | ā | u̱tta̱rāt | a̱dha̱rāt | ā | pu̱rastā̍t |
ā | vi̱śvata̍ḥ | a̱bhi | sam | e̱tu̱ | a̱rvāṅ | indra̍ | dyu̱mnam | sva̍ḥ-vat | dhe̱hi̱ | a̱sme iti̍ ||6.19.9||

6.19.10a nṛ̱vatta̍ indra̱ nṛta̍mābhirū̱tī va̍ṁsī̱mahi̍ vā̱maṁ śroma̍tebhiḥ |
6.19.10c īkṣe̱ hi vasva̍ u̱bhaya̍sya rāja̱ndhā ratna̱ṁ mahi̍ sthū̱raṁ bṛ̱hanta̍m ||

nṛ̱-vat | te̱ | i̱ndra̱ | nṛ-ta̍mābhiḥ | ū̱tī | va̱ṁsī̱mahi̍ | vā̱mam | śroma̍tebhiḥ |
īkṣe̍ | hi | vasva̍ḥ | u̱bhaya̍sya | rā̱ja̱n | dhāḥ | ratna̍m | mahi̍ | sthū̱ram | bṛ̱hanta̍m ||6.19.10||

6.19.11a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱namaka̍vāriṁ di̱vyaṁ śā̱samindra̍m |
6.19.11c vi̱śvā̱sāha̱mava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dāmi̱ha taṁ hu̍vema ||

ma̱rutva̍ntam | vṛ̱ṣa̱bham | va̱vṛ̱dhā̱nam | aka̍va-arim | di̱vyam | śā̱sam | indra̍m |
vi̱śva̱-saha̍m | ava̍se | nūta̍nāya | u̱gram | sa̱ha̱ḥ-dām | i̱ha | tam | hu̱ve̱ma̱ ||6.19.11||

6.19.12a jana̍ṁ vajri̱nmahi̍ ci̱nmanya̍māname̱bhyo nṛbhyo̍ randhayā̱ yeṣvasmi̍ |
6.19.12c adhā̱ hi tvā̍ pṛthi̱vyāṁ śūra̍sātau̱ havā̍mahe̱ tana̍ye̱ goṣva̱psu ||

jana̍m | va̱jri̱n | mahi̍ | ci̱t | manya̍mānam | e̱bhyaḥ | nṛ-bhya̍ḥ | ra̱ndha̱ya̱ | yeṣu̍ | asmi̍ |
adha̍ | hi | tvā̱ | pṛ̱thi̱vyām | śūra̍-sātau | havā̍mahe | tana̍ye | goṣu̍ | a̱p-su ||6.19.12||

6.19.13a va̱yaṁ ta̍ e̱bhiḥ pu̍ruhūta sa̱khyaiḥ śatro̍ḥśatro̱rutta̍ra̱ itsyā̍ma |
6.19.13c ghnanto̍ vṛ̱trāṇyu̱bhayā̍ni śūra rā̱yā ma̍dema bṛha̱tā tvotā̍ḥ ||

va̱yam | te̱ | e̱bhiḥ | pu̱ru̱-hū̱ta̱ | sa̱khyaiḥ | śatro̍ḥ-śatroḥ | ut-ta̍re | it | syā̱ma̱ |
ghnanta̍ḥ | vṛ̱trāṇi̍ | u̱bhayā̍ni | śū̱ra̱ | rā̱yā | ma̱de̱ma̱ | bṛ̱ha̱tā | tvā-ū̍tāḥ ||6.19.13||


6.20.1a dyaurna ya i̍ndrā̱bhi bhūmā̱ryasta̱sthau ra̱yiḥ śava̍sā pṛ̱tsu janā̍n |
6.20.1c taṁ na̍ḥ sa̱hasra̍bharamurvarā̱sāṁ da̱ddhi sū̍no sahaso vṛtra̱tura̍m ||

dyauḥ | na | yaḥ | i̱ndra̱ | a̱bhi | bhūma̍ | a̱ryaḥ | ta̱sthau | ra̱yiḥ | śava̍sā | pṛ̱t-su | janā̍n |
tam | na̱ḥ | sa̱hasra̍-bharam | u̱rva̱rā̱-sām | da̱ddhi | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | vṛ̱tra̱-tura̍m ||6.20.1||

6.20.2a di̱vo na tubhya̱manvi̍ndra sa̱trāsu̱rya̍ṁ de̱vebhi̍rdhāyi̱ viśva̍m |
6.20.2c ahi̱ṁ yadvṛ̱trama̱po va̍vri̱vāṁsa̱ṁ hannṛ̍jīṣi̱nviṣṇu̍nā sacā̱naḥ ||

di̱vaḥ | na | tubhya̍m | anu̍ | i̱ndra̱ | sa̱trā | a̱su̱rya̍m | de̱vebhi̍ḥ | dhā̱yi̱ | viśva̍m |
ahi̍m | yat | vṛ̱tram | a̱paḥ | va̱vri̱-vāṁsa̍m | han | ṛ̱jī̱ṣi̱n | viṣṇu̍nā | sa̱cā̱naḥ ||6.20.2||

6.20.3a tūrva̱nnojī̍yānta̱vasa̱stavī̍yānkṛ̱tabra̱hmendro̍ vṛ̱ddhama̍hāḥ |
6.20.3c rājā̍bhava̱nmadhu̍naḥ so̱myasya̱ viśvā̍sā̱ṁ yatpu̱rāṁ da̱rtnumāva̍t ||

tūrva̍n | ojī̍yān | ta̱vasa̍ḥ | tavī̍yān | kṛ̱ta-bra̍hmā | indra̍ḥ | vṛ̱ddha-ma̍hāḥ |
rājā̍ | a̱bha̱va̱t | madhu̍naḥ | so̱myasya̍ | viśvā̍sām | yat | pu̱rām | da̱rtnum | āva̍t ||6.20.3||

6.20.4a śa̱taira̍padranpa̱ṇaya̍ i̱ndrātra̱ daśo̍ṇaye ka̱vaye̱'rkasā̍tau |
6.20.4c va̱dhaiḥ śuṣṇa̍syā̱śuṣa̍sya mā̱yāḥ pi̱tvo nāri̍recī̱tkiṁ ca̱na pra ||

śa̱taiḥ | a̱pa̱dra̱n | pa̱ṇaya̍ḥ | i̱ndra̱ | atra̍ | daśa̍-oṇaye | ka̱vaye̍ | a̱rka-sā̍tau |
va̱dhaiḥ | śuṣṇa̍sya | a̱śuṣa̍sya | mā̱yāḥ | pi̱tvaḥ | na | a̱ri̱re̱cī̱t | kim | ca̱na | pra ||6.20.4||

6.20.5a ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi̱ vajra̍sya̱ yatpata̍ne̱ pādi̱ śuṣṇa̍ḥ |
6.20.5c u̱ru ṣa sa̱ratha̱ṁ sāra̍thaye ka̱rindra̱ḥ kutsā̍ya̱ sūrya̍sya sā̱tau ||

ma̱haḥ | dru̱haḥ | apa̍ | vi̱śva-ā̍yu | dhā̱yi̱ | vajra̍sya | yat | pata̍ne | pādi̍ | śuṣṇa̍ḥ |
u̱ru | saḥ | sa̱-ratha̍m | sāra̍thaye | ka̱ḥ | indra̍ḥ | kutsā̍ya | sūrya̍sya | sā̱tau ||6.20.5||

6.20.6a pra śye̱no na ma̍di̱rama̱ṁśuma̍smai̱ śiro̍ dā̱sasya̱ namu̍cermathā̱yan |
6.20.6c prāva̱nnamī̍ṁ sā̱pyaṁ sa̱santa̍ṁ pṛ̱ṇagrā̱yā sami̱ṣā saṁ sva̱sti ||

pra | śye̱naḥ | na | ma̱di̱ram | a̱ṁśum | a̱smai̱ | śira̍ḥ | dā̱sasya̍ | namu̍ceḥ | ma̱thā̱yan |
pra | ā̱va̱t | namī̍m | sā̱pyam | sa̱santa̍m | pṛ̱ṇak | rā̱yā | sam | i̱ṣā | sam | sva̱sti ||6.20.6||

6.20.7a vi pipro̱rahi̍māyasya dṛ̱ḻhāḥ puro̍ vajri̱ñchava̍sā̱ na da̍rdaḥ |
6.20.7c sudā̍ma̱ntadrekṇo̍ apramṛ̱ṣyamṛ̱jiśva̍ne dā̱traṁ dā̱śuṣe̍ dāḥ ||

vi | pipro̍ḥ | ahi̍-māyasya | dṛ̱ḻhāḥ | pura̍ḥ | va̱jri̱n | śava̍sā | na | da̱rda̱riti̍ dardaḥ |
su-dā̍man | tat | rekṇa̍ḥ | a̱pra̱-mṛ̱ṣyam | ṛ̱jiśva̍ne | dā̱tram | dā̱śuṣe̍ | dā̱ḥ ||6.20.7||

6.20.8a sa ve̍ta̱suṁ daśa̍māya̱ṁ daśo̍ṇi̱ṁ tūtu̍ji̱mindra̍ḥ svabhi̱ṣṭisu̍mnaḥ |
6.20.8c ā tugra̱ṁ śaśva̱dibha̱ṁ dyota̍nāya mā̱turna sī̱mupa̍ sṛjā i̱yadhyai̍ ||

saḥ | ve̱ta̱sum | daśa̍-māyam | daśa̍-oṇim | tūtu̍jim | indra̍ḥ | sva̱bhi̱ṣṭi-su̍mnaḥ |
ā | tugra̍m | śaśva̍t | ibha̍m | dyota̍nāya | mā̱tuḥ | na | sī̱m | upa̍ | sṛ̱ja̱ | i̱yadhyai̍ ||6.20.8||

6.20.9a sa ī̱ṁ spṛdho̍ vanate̱ apra̍tīto̱ bibhra̱dvajra̍ṁ vṛtra̱haṇa̱ṁ gabha̍stau |
6.20.9c tiṣṭha̱ddharī̱ adhyaste̍va̱ garte̍ vaco̱yujā̍ vahata̱ indra̍mṛ̱ṣvam ||

saḥ | ī̱m | spṛdha̍ḥ | va̱na̱te̱ | apra̍ti-itaḥ | bibhra̍t | vajra̍m | vṛ̱tra̱-hana̍m | gabha̍stau |
tiṣṭha̍t | harī̱ iti̍ | adhi̍ | astā̍-iva | garte̍ | va̱ca̱ḥ-yujā̍ | va̱ha̱ta̱ḥ | indra̍m | ṛ̱ṣvam ||6.20.9||

6.20.10a sa̱nema̱ te'va̍sā̱ navya̍ indra̱ pra pū̱rava̍ḥ stavanta e̱nā ya̱jñaiḥ |
6.20.10c sa̱pta yatpura̱ḥ śarma̱ śāra̍dī̱rdarddhandāsī̍ḥ puru̱kutsā̍ya̱ śikṣa̍n ||

sa̱nema̍ | te̱ | ava̍sā | navya̍ḥ | i̱ndra̱ | pra | pū̱rava̍ḥ | sta̱va̱nte̱ | e̱nā | ya̱jñaiḥ |
sa̱pta | yat | pura̍ḥ | śarma̍ | śāra̍dīḥ | dart | han | dāsī̍ḥ | pu̱ru̱-kutsā̍ya | śikṣa̍n ||6.20.10||

6.20.11a tvaṁ vṛ̱dha i̍ndra pū̱rvyo bhū̍rvariva̱syannu̱śane̍ kā̱vyāya̍ |
6.20.11c parā̱ nava̍vāstvamanu̱deya̍ṁ ma̱he pi̱tre da̍dātha̱ svaṁ napā̍tam ||

tvam | vṛ̱dhaḥ | i̱ndra̱ | pū̱rvyaḥ | bhū̱ḥ | va̱ri̱va̱syan | u̱śane̍ | kā̱vyāya̍ |
parā̍ | nava̍-vāstvam | a̱nu̱-deya̍m | ma̱he | pi̱tre | da̱dā̱tha̱ | svam | napā̍tam ||6.20.11||

6.20.12a tvaṁ dhuni̍rindra̱ dhuni̍matīrṛ̱ṇora̱paḥ sī̱rā na srava̍ntīḥ |
6.20.12c pra yatsa̍mu̱dramati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

tvam | dhuni̍ḥ | i̱ndra̱ | dhuni̍-matīḥ | ṛ̱ṇoḥ | a̱paḥ | sī̱rāḥ | na | srava̍ntīḥ |
pra | yat | sa̱mu̱dram | ati̍ | śū̱ra̱ | parṣi̍ | pā̱raya̍ | tu̱rvaśa̍m | yadu̍m | sva̱sti ||6.20.12||

6.20.13a tava̍ ha̱ tyadi̍ndra̱ viśva̍mā̱jau sa̱sto dhunī̱cumu̍rī̱ yā ha̱ siṣva̍p |
6.20.13c dī̱daya̱dittubhya̱ṁ some̍bhiḥ su̱nvanda̱bhīti̍ri̱dhmabhṛ̍tiḥ pa̱kthya1̱̍rkaiḥ ||

tava̍ | ha̱ | tyat | i̱ndra̱ | viśva̍m | ā̱jau | sa̱staḥ | dhunī̱cumu̍rī̱ iti̍ | yā | ha̱ | sisva̍p |
dī̱daya̍t | it | tubhya̍m | some̍bhiḥ | su̱nvan | da̱bhīti̍ḥ | i̱dhma-bhṛ̍tiḥ | pa̱kthī | a̱rkaiḥ ||6.20.13||


6.21.1a i̱mā u̍ tvā puru̱tama̍sya kā̱rorhavya̍ṁ vīra̱ havyā̍ havante |
6.21.1c dhiyo̍ rathe̱ṣṭhāma̱jara̱ṁ navī̍yo ra̱yirvibhū̍tirīyate vaca̱syā ||

i̱māḥ | ū̱m̐ iti̍ | tvā̱ | pu̱ru̱-tama̍sya | kā̱roḥ | havya̍m | vī̱ra̱ | havyā̍ḥ | ha̱va̱nte̱ |
dhiya̍ḥ | ra̱the̱-sthām | a̱jara̍m | navī̍yaḥ | ra̱yiḥ | vi-bhū̍tiḥ | ī̱ya̱te̱ | va̱ca̱syā ||6.21.1||

6.21.2a tamu̍ stuṣa̱ indra̱ṁ yo vidā̍no̱ girvā̍hasaṁ gī̱rbhirya̱jñavṛ̍ddham |
6.21.2c yasya̱ diva̱mati̍ ma̱hnā pṛ̍thi̱vyāḥ pu̍rumā̱yasya̍ riri̱ce ma̍hi̱tvam ||

tam | ū̱m̐ iti̍ | stu̱ṣe̱ | indra̍m | yaḥ | vidā̍naḥ | girvā̍hasam | gī̱ḥ-bhiḥ | ya̱jña-vṛ̍ddham |
yasya̍ | diva̍m | ati̍ | ma̱hnā | pṛ̱thi̱vyāḥ | pu̱ru̱-mā̱yasya̍ | ri̱ri̱ce | ma̱hi̱-tvam ||6.21.2||

6.21.3a sa ittamo̍'vayu̱naṁ ta̍ta̱nvatsūrye̍ṇa va̱yuna̍vaccakāra |
6.21.3c ka̱dā te̱ martā̍ a̱mṛta̍sya̱ dhāmeya̍kṣanto̱ na mi̍nanti svadhāvaḥ ||

saḥ | it | tama̍ḥ | a̱va̱yu̱nam | ta̱ta̱nvat | sūrye̍ṇa | va̱yuna̍-vat | ca̱kā̱ra̱ |
ka̱dā | te̱ | martā̍ḥ | a̱mṛta̍sya | dhāma̍ | iya̍kṣantaḥ | na | mi̱na̱nti̱ | sva̱dhā̱-va̱ḥ ||6.21.3||

6.21.4a yastā ca̱kāra̱ sa kuha̍ svi̱dindra̱ḥ kamā jana̍ṁ carati̱ kāsu̍ vi̱kṣu |
6.21.4c kaste̍ ya̱jño mana̍se̱ śaṁ varā̍ya̱ ko a̱rka i̍ndra kata̱maḥ sa hotā̍ ||

yaḥ | tā | ca̱kāra̍ | saḥ | kuha̍ | svi̱t | indra̍ḥ | kam | ā | jana̍m | ca̱ra̱ti̱ | kāsu̍ | vi̱kṣu |
kaḥ | te̱ | ya̱jñaḥ | mana̍se | śam | varā̍ya | kaḥ | a̱rkaḥ | i̱ndra̱ | ka̱ta̱maḥ | saḥ | hotā̍ ||6.21.4||

6.21.5a i̱dā hi te̱ vevi̍ṣataḥ purā̱jāḥ pra̱tnāsa̍ ā̱suḥ pu̍rukṛ̱tsakhā̍yaḥ |
6.21.5c ye ma̍dhya̱māsa̍ u̱ta nūta̍nāsa u̱tāva̱masya̍ puruhūta bodhi ||

i̱dā | hi | te̱ | vevi̍ṣataḥ | pu̱rā̱-jāḥ | pra̱tnāsa̍ḥ | ā̱suḥ | pu̱ru̱-kṛ̱t | sakhā̍yaḥ |
ye | ma̱dya̱māsa̍ḥ | u̱ta | nūta̍nāsaḥ | u̱ta | a̱va̱masya̍ | pu̱ru̱-hū̱ta̱ | bo̱dhi̱ ||6.21.5||

6.21.6a taṁ pṛ̱cchanto'va̍rāsa̱ḥ parā̍ṇi pra̱tnā ta̍ indra̱ śrutyānu̍ yemuḥ |
6.21.6c arcā̍masi vīra brahmavāho̱ yāde̱va vi̱dma tāttvā̍ ma̱hānta̍m ||

tam | pṛ̱cchanta̍ḥ | ava̍rāsaḥ | parā̍ṇi | pra̱tnā | te̱ | i̱ndra̱ | śrutyā̍ | anu̍ | ye̱mu̱ḥ |
arcā̍masi | vī̱ra̱ | bra̱hma̱-vāha̍ḥ | yāt | e̱va | vi̱dma | tāt | tvā̱ | ma̱hānta̍m ||6.21.6||

6.21.7a a̱bhi tvā̱ pājo̍ ra̱kṣaso̱ vi ta̍sthe̱ mahi̍ jajñā̱nama̱bhi tatsu ti̍ṣṭha |
6.21.7c tava̍ pra̱tnena̱ yujye̍na̱ sakhyā̱ vajre̍ṇa dhṛṣṇo̱ apa̱ tā nu̍dasva ||

a̱bhi | tvā̱ | pāja̍ḥ | ra̱kṣasa̍ḥ | vi | ta̱sthe̱ | mahi̍ | ja̱jñā̱nam | a̱bhi | tat | su | ti̱ṣṭha̱ |
tava̍ | pra̱tnena̍ | yujye̍na | sakhyā̍ | vajre̍ṇa | dhṛ̱ṣṇo̱ iti̍ | apa̍ | tā | nu̱da̱sva̱ ||6.21.7||

6.21.8a sa tu śru̍dhīndra̱ nūta̍nasya brahmaṇya̱to vī̍ra kārudhāyaḥ |
6.21.8c tvaṁ hyā̱3̱̍piḥ pra̱divi̍ pitṝ̱ṇāṁ śaśva̍dba̱bhūtha̍ su̱hava̱ eṣṭau̍ ||

saḥ | tu | śru̱dhi̱ | i̱ndra̱ | nūta̍nasya | bra̱hma̱ṇya̱taḥ | vī̱ra̱ | kā̱ru̱-dhā̱ya̱ḥ |
tvam | hi | ā̱piḥ | pra̱-divi̍ | pi̱tṝ̱ṇām | śaśva̍t | ba̱bhūtha̍ | su̱-hava̍ḥ | ā-i̍ṣṭau ||6.21.8||

6.21.9a protaye̱ varu̍ṇaṁ mi̱tramindra̍ṁ ma̱ruta̍ḥ kṛ̱ṣvāva̍se no a̱dya |
6.21.9c pra pū̱ṣaṇa̱ṁ viṣṇu̍ma̱gniṁ pura̍ṁdhiṁ savi̱tāra̱moṣa̍dhī̱ḥ parva̍tām̐śca ||

pra | ū̱taye̍ | varu̍ṇam | mi̱tram | indra̍m | ma̱ruta̍ḥ | kṛ̱ṣva̱ | ava̍se | na̱ḥ | a̱dya |
pra | pū̱ṣaṇa̍m | viṣṇu̍m | a̱gnim | pura̍m-dhi̍m | sa̱vi̱tāra̍m | oṣa̍dhīḥ | parva̍tān | ca̱ ||6.21.9||

6.21.10a i̱ma u̍ tvā puruśāka prayajyo jari̱tāro̍ a̱bhya̍rcantya̱rkaiḥ |
6.21.10c śru̱dhī hava̱mā hu̍va̱to hu̍vā̱no na tvāvā̍m̐ a̱nyo a̍mṛta̱ tvada̍sti ||

i̱me | ū̱m̐ iti̍ | tvā̱ | pu̱ru̱-śā̱ka̱ | pra̱ya̱jyo̱ iti̍ pra-yajyo | ja̱ri̱tāra̍ḥ | a̱bhi | a̱rca̱nti̱ | a̱rkaiḥ |
śru̱dhi | hava̍m | ā | hu̱va̱taḥ | hu̱vā̱naḥ | na | tvā-vā̍n | a̱nyaḥ | a̱mṛ̱ta̱ | tvat | a̱sti̱ ||6.21.10||

6.21.11a nū ma̱ ā vāca̱mupa̍ yāhi vi̱dvānviśve̍bhiḥ sūno sahaso̱ yaja̍traiḥ |
6.21.11c ye a̍gniji̱hvā ṛ̍ta̱sāpa̍ ā̱surye manu̍ṁ ca̱krurupa̍ra̱ṁ dasā̍ya ||

nu | me̱ | ā | vāca̍m | upa̍ | yā̱hi̱ | vi̱dvān | viśve̍bhiḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | yaja̍traiḥ |
ye | a̱gni̱-ji̱hvāḥ | ṛ̱ta̱-sāpa̍ḥ | ā̱suḥ | ye | manu̍m | ca̱kruḥ | upa̍ram | dasā̍ya ||6.21.11||

6.21.12a sa no̍ bodhi purae̱tā su̱geṣū̱ta du̱rgeṣu̍ pathi̱kṛdvidā̍naḥ |
6.21.12c ye aśra̍māsa u̱ravo̱ vahi̍ṣṭhā̱stebhi̍rna indrā̱bhi va̍kṣi̱ vāja̍m ||

saḥ | na̱ḥ | bo̱dhi̱ | pu̱ra̱ḥ-e̱tā | su̱-geṣu̍ | u̱ta | du̱ḥ-geṣu̍ | pa̱thi̱-kṛt | vidā̍naḥ |
ye | aśra̍māsaḥ | u̱rava̍ḥ | vahi̍ṣṭhāḥ | tebhi̍ḥ | na̱ḥ | i̱ndra̱ | a̱bhi | va̱kṣi̱ | vāja̍m ||6.21.12||


6.22.1a ya eka̱ iddhavya̍ścarṣaṇī̱nāmindra̱ṁ taṁ gī̱rbhira̱bhya̍rca ā̱bhiḥ |
6.22.1c yaḥ patya̍te vṛṣa̱bho vṛṣṇyā̍vāntsa̱tyaḥ satvā̍ purumā̱yaḥ saha̍svān ||

yaḥ | eka̍ḥ | it | havya̍ḥ | ca̱rṣa̱ṇī̱nām | indra̍m | tam | gī̱ḥ-bhiḥ | a̱bhi | a̱rce̱ | ā̱bhiḥ |
yaḥ | patya̍te | vṛ̱ṣa̱bhaḥ | vṛṣṇya̍-vān | sa̱tyaḥ | satvā̍ | pu̱ru̱-mā̱yaḥ | saha̍svān ||6.22.1||

6.22.2a tamu̍ na̱ḥ pūrve̍ pi̱taro̱ nava̍gvāḥ sa̱pta viprā̍so a̱bhi vā̱jaya̍ntaḥ |
6.22.2c na̱kṣa̱ddā̱bhaṁ tatu̍riṁ parvate̱ṣṭhāmadro̍ghavācaṁ ma̱tibhi̱ḥ śavi̍ṣṭham ||

tam | ū̱m̐ iti̍ | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | nava̍-gvāḥ | sa̱pta | viprā̍saḥ | a̱bhi | vā̱jaya̍ntaḥ |
na̱kṣa̱t-dā̱bham | tatu̍rim | pa̱rva̱te̱-sthām | adro̍gha-vācam | ma̱ti-bhi̍ḥ | śavi̍ṣṭham ||6.22.2||

6.22.3a tamī̍maha̱ indra̍masya rā̱yaḥ pu̍ru̱vīra̍sya nṛ̱vata̍ḥ puru̱kṣoḥ |
6.22.3c yo askṛ̍dhoyura̱jara̱ḥ sva̍rvā̱ntamā bha̍ra harivo māda̱yadhyai̍ ||

tam | ī̱ma̱he̱ | indra̍m | a̱sya̱ | rā̱yaḥ | pu̱ru̱-vīra̍sya | nṛ̱-vata̍ḥ | pu̱ru̱-kṣoḥ |
yaḥ | askṛ̍dhoyuḥ | a̱jara̍ḥ | sva̍ḥ-vān | tam | ā | bha̱ra̱ | ha̱ri̱-va̱ḥ | mā̱da̱yadhyai̍ ||6.22.3||

6.22.4a tanno̱ vi vo̍co̱ yadi̍ te pu̱rā ci̍jjari̱tāra̍ āna̱śuḥ su̱mnami̍ndra |
6.22.4c kaste̍ bhā̱gaḥ kiṁ vayo̍ dudhra khidva̱ḥ puru̍hūta purūvaso'sura̱ghnaḥ ||

tat | na̱ḥ | vi | vo̱ca̱ḥ | yadi̍ | te̱ | pu̱rā | ci̱t | ja̱ri̱tāra̍ḥ | ā̱na̱śuḥ | su̱mnam | i̱ndra̱ |
kaḥ | te̱ | bhā̱gaḥ | kim | vaya̍ḥ | du̱dhra̱ | khi̱dva̱ḥ | puru̍-hūta | pu̱ru̱va̱so̱ iti̍ puru-vaso | a̱su̱ra̱-ghnaḥ ||6.22.4||

6.22.5a taṁ pṛ̱cchantī̱ vajra̍hastaṁ rathe̱ṣṭhāmindra̱ṁ vepī̱ vakva̍rī̱ yasya̱ nū gīḥ |
6.22.5c tu̱vi̱grā̱bhaṁ tu̍vikū̱rmiṁ ra̍bho̱dāṁ gā̱tumi̍ṣe̱ nakṣa̍te̱ tumra̱maccha̍ ||

tam | pṛ̱cchantī̍ | vajra̍-hastam | ra̱the̱-sthām | indra̍m | vepī̍ | vakva̍rī | yasya̍ | nu | gīḥ |
tu̱vi̱-grā̱bham | tu̱vi̱-kū̱rmim | ra̱bha̱ḥ-dām | gā̱tum | i̱ṣe̱ | nakṣa̍te | tumra̍m | accha̍ ||6.22.5||

6.22.6a a̱yā ha̱ tyaṁ mā̱yayā̍ vāvṛdhā̱naṁ ma̍no̱juvā̍ svatava̱ḥ parva̍tena |
6.22.6c acyu̍tā cidvīḻi̱tā svo̍jo ru̱jo vi dṛ̱ḻhā dhṛ̍ṣa̱tā vi̍rapśin ||

a̱yā | ha̱ | tyam | mā̱yayā̍ | va̱vṛ̱dhā̱nam | ma̱na̱ḥ-juvā̍ | sva̱-ta̱va̱ḥ | parva̍tena |
acyu̍tā | ci̱t | vī̱ḻi̱tā | su̱-o̱ja̱ḥ | ru̱jaḥ | vi | dṛ̱ḻhā | dhṛ̱ṣa̱tā | vi̱-ra̱pśi̱n ||6.22.6||

6.22.7a taṁ vo̍ dhi̱yā navya̍syā̱ śavi̍ṣṭhaṁ pra̱tnaṁ pra̍tna̱vatpa̍ritaṁsa̱yadhyai̍ |
6.22.7c sa no̍ vakṣadanimā̱naḥ su̱vahmendro̱ viśvā̱nyati̍ du̱rgahā̍ṇi ||

tam | va̱ḥ | dhi̱yā | navya̍syā | śavi̍ṣṭham | pra̱tnam | pra̱tna̱-vat | pa̱ri̱-ta̱ṁsa̱yadhyai̍ |
saḥ | na̱ḥ | va̱kṣa̱t | a̱ni̱-mā̱naḥ | su̱-vahmā̍ | indra̍ḥ | viśvā̍ni | ati̍ | du̱ḥ-gahā̍ni ||6.22.7||

6.22.8a ā janā̍ya̱ druhva̍ṇe̱ pārthi̍vāni di̱vyāni̍ dīpayo̱'ntari̍kṣā |
6.22.8c tapā̍ vṛṣanvi̱śvata̍ḥ śo̱ciṣā̱ tānbra̍hma̱dviṣe̍ śocaya̱ kṣāma̱paśca̍ ||

ā | janā̍ya | druhva̍ṇe | pārthi̍vāni | di̱vyāni̍ | dī̱pa̱ya̱ḥ | a̱ntari̍kṣā |
tapa̍ | vṛ̱ṣa̱n | vi̱śvata̍ḥ | śo̱ciṣā̍ | tān | bra̱hma̱-dviṣe̍ | śo̱ca̱ya̱ | kṣām | a̱paḥ | ca̱ ||6.22.8||

6.22.9a bhuvo̱ jana̍sya di̱vyasya̱ rājā̱ pārthi̍vasya̱ jaga̍tastveṣasaṁdṛk |
6.22.9c dhi̱ṣva vajra̱ṁ dakṣi̍ṇa indra̱ haste̱ viśvā̍ ajurya dayase̱ vi mā̱yāḥ ||

bhuva̍ḥ | jana̍sya | di̱vyasya̍ | rājā̍ | pārthi̍vasya | jaga̍taḥ | tve̱ṣa̱-sa̱ṁdṛ̱k |
dhi̱ṣva | vajra̍m | dakṣi̍ṇe | i̱ndra̱ | haste̍ | viśvā̍ḥ | a̱ju̱rya̱ | da̱ya̱se̱ | vi | mā̱yāḥ ||6.22.9||

6.22.10a ā sa̱ṁyata̍mindra ṇaḥ sva̱stiṁ śa̍tru̱tūryā̍ya bṛha̱tīmamṛ̍dhrām |
6.22.10c yayā̱ dāsā̱nyāryā̍ṇi vṛ̱trā karo̍ vajrintsu̱tukā̱ nāhu̍ṣāṇi ||

ā | sa̱m-yata̍m | i̱ndra̱ | na̱ḥ | sva̱stim | śa̱tru̱-tūryā̍ya | bṛ̱ha̱tīm | amṛ̍dhrām |
yayā̍ | dāsā̍ni | āryā̍ṇi | vṛ̱trā | kara̍ḥ | va̱jri̱n | su̱-tukā̍ | nāhu̍ṣāṇi ||6.22.10||

6.22.11a sa no̍ ni̱yudbhi̍ḥ puruhūta vedho vi̱śvavā̍rābhi̱rā ga̍hi prayajyo |
6.22.11c na yā ade̍vo̱ vara̍te̱ na de̱va ābhi̍ryāhi̱ tūya̱mā ma̍drya̱drik ||

saḥ | na̱ḥ | ni̱yut-bhi̍ḥ | pu̱ru̱-hū̱ta̱ | ve̱dha̱ḥ | vi̱śva-vā̍rābhiḥ | ā | ga̱hi̱ | pra̱ya̱jyo̱ iti̍ pra-yajyo |
na | yāḥ | ade̍vaḥ | vara̍te | na | de̱vaḥ | ā | ā̱bhi̱ḥ | yā̱hi̱ | tūya̍m | ā | ma̱drya̱drik ||6.22.11||


6.23.1a su̱ta ittvaṁ nimi̍śla indra̱ some̱ stome̱ brahma̍ṇi śa̱syamā̍na u̱kthe |
6.23.1c yadvā̍ yu̱ktābhyā̍ṁ maghava̱nhari̍bhyā̱ṁ bibhra̱dvajra̍ṁ bā̱hvori̍ndra̱ yāsi̍ ||

su̱te | it | tvam | ni-mi̍ślaḥ | i̱ndra̱ | some̍ | stome̍ | brahma̍ṇi | śa̱syamā̍ne | u̱kthe |
yat | vā̱ | yu̱ktābhyā̍m | ma̱gha̱-va̱n | hari̍-bhyām | bibhra̍t | vajra̍m | bā̱hvoḥ | i̱ndra̱ | yāsi̍ ||6.23.1||

6.23.2a yadvā̍ di̱vi pārye̱ suṣvi̍mindra vṛtra̱hatye'va̍si̱ śūra̍sātau |
6.23.2c yadvā̱ dakṣa̍sya bi̱bhyuṣo̱ abi̍bhya̱dara̍ndhaya̱ḥ śardha̍ta indra̱ dasyū̍n ||

yat | vā̱ | di̱vi | pārye̍ | susvi̍m | i̱ndra̱ | vṛ̱tra̱-hatye̍ | ava̍si | śūra̍-sātau |
yat | vā̱ | dakṣa̍sya | bi̱bhyuṣa̍ḥ | abi̍bhyat | ara̍ndhayaḥ | śardha̍taḥ | i̱ndra̱ | dasyū̍n ||6.23.2||

6.23.3a pātā̍ su̱tamindro̍ astu̱ soma̍ṁ praṇe̱nīru̱gro ja̍ri̱tāra̍mū̱tī |
6.23.3c kartā̍ vī̱rāya̱ suṣva̍ya u lo̱kaṁ dātā̱ vasu̍ stuva̱te kī̱raye̍ cit ||

pātā̍ | su̱tam | indra̍ḥ | a̱stu̱ | soma̍m | pra̱-ne̱nīḥ | u̱graḥ | ja̱ri̱tāra̍m | ū̱tī |
kartā̍ | vī̱rāya̍ | susva̍ye | ū̱m̐ iti̍ | lo̱kam | dātā̍ | vasu̍ | stu̱va̱te | kī̱raye̍ | ci̱t ||6.23.3||

6.23.4a ganteyā̍nti̱ sava̍nā̱ hari̍bhyāṁ ba̱bhrirvajra̍ṁ pa̱piḥ soma̍ṁ da̱dirgāḥ |
6.23.4c kartā̍ vī̱raṁ narya̱ṁ sarva̍vīra̱ṁ śrotā̱ hava̍ṁ gṛṇa̱taḥ stoma̍vāhāḥ ||

gantā̍ | iya̍nti | sava̍nā | hari̍-bhyām | ba̱bhriḥ | vajra̍m | pa̱piḥ | soma̍m | da̱diḥ | gāḥ |
kartā̍ | vī̱ram | narya̍m | sarva̍-vīram | śrotā̍ | hava̍m | gṛ̱ṇa̱taḥ | stoma̍-vāhāḥ ||6.23.4||

6.23.5a asmai̍ va̱yaṁ yadvā̱vāna̱ tadvi̍viṣma̱ indrā̍ya̱ yo na̍ḥ pra̱divo̱ apa̱skaḥ |
6.23.5c su̱te some̍ stu̱masi̱ śaṁsa̍du̱kthendrā̍ya̱ brahma̱ vardha̍na̱ṁ yathāsa̍t ||

asmai̍ | va̱yam | yat | va̱vāna̍ | tat | vi̱vi̱ṣma̱ḥ | indrā̍ya | yaḥ | na̱ḥ | pra̱-diva̍ḥ | apa̍ḥ | kariti̍ kaḥ |
su̱te | some̍ | stu̱masi̍ | śaṁsa̍t | u̱kthā | indrā̍ya | brahma̍ | vardha̍nam | yathā̍ | asa̍t ||6.23.5||

6.23.6a brahmā̍ṇi̱ hi ca̍kṛ̱ṣe vardha̍nāni̱ tāva̍tta indra ma̱tibhi̍rviviṣmaḥ |
6.23.6c su̱te some̍ sutapā̱ḥ śaṁta̍māni̱ rāṇḍyā̍ kriyāsma̱ vakṣa̍ṇāni ya̱jñaiḥ ||

brahmā̍ṇi | hi | ca̱kṛ̱ṣe | vardha̍nāni | tāva̍t | te̱ | i̱ndra̱ | ma̱ti-bhi̍ḥ | vi̱vi̱ṣma̱ḥ |
su̱te | some̍ | su̱ta̱-pā̱ḥ | śam-ta̍māni | rāndryā̍ | kri̱yā̱sma̱ | vakṣa̍ṇāni | ya̱jñaiḥ ||6.23.6||

6.23.7a sa no̍ bodhi puro̱ḻāśa̱ṁ rarā̍ṇa̱ḥ pibā̱ tu soma̱ṁ goṛ̍jīkamindra |
6.23.7c edaṁ ba̱rhiryaja̍mānasya sīdo̱ruṁ kṛ̍dhi tvāya̱ta u̍ lo̱kam ||

saḥ | na̱ḥ | bo̱dhi̱ | pu̱ro̱ḻāśa̍m | rarā̍ṇaḥ | piba̍ | tu | soma̍m | go-ṛ̍jīkam | i̱ndra̱ |
ā | i̱dam | ba̱rhiḥ | yaja̍mānasya | sī̱da̱ | u̱rum | kṛ̱dhi̱ | tvā̱-ya̱taḥ | ū̱m̐ iti̍ | lo̱kam ||6.23.7||

6.23.8a sa ma̍ndasvā̱ hyanu̱ joṣa̍mugra̱ pra tvā̍ ya̱jñāsa̍ i̱me a̍śnuvantu |
6.23.8c preme havā̍saḥ puruhū̱tama̱sme ā tve̱yaṁ dhīrava̍sa indra yamyāḥ ||

saḥ | ma̱nda̱sva̱ | hi | anu̍ | joṣa̍m | u̱gra̱ | pra | tvā̱ | ya̱jñāsa̍ḥ | i̱me | a̱śnu̱va̱ntu̱ |
pra | i̱me | havā̍saḥ | pu̱ru̱-hū̱tam | a̱sme iti̍ | ā | tvā̱ | i̱yam | dhīḥ | ava̍se | i̱ndra̱ | ya̱myā̱ḥ ||6.23.8||

6.23.9a taṁ va̍ḥ sakhāya̱ḥ saṁ yathā̍ su̱teṣu̱ some̍bhirīṁ pṛṇatā bho̱jamindra̍m |
6.23.9c ku̱vittasmā̱ asa̍ti no̱ bharā̍ya̱ na suṣvi̱mindro'va̍se mṛdhāti ||

tam | va̱ḥ | sa̱khā̱ya̱ḥ | sam | yathā̍ | su̱teṣu̍ | some̍bhiḥ | ī̱m | pṛ̱ṇa̱ta̱ | bho̱jam | indra̍m |
ku̱vit | tasmai̍ | asa̍ti | na̱ḥ | bharā̍ya | na | susvi̍m | indra̍ḥ | ava̍se | mṛ̱dhā̱ti̱ ||6.23.9||

6.23.10a e̱vedindra̍ḥ su̱te a̍stāvi̱ some̍ bha̱radvā̍jeṣu̱ kṣaya̱dinma̱ghona̍ḥ |
6.23.10c asa̱dyathā̍ jari̱tra u̱ta sū̱ririndro̍ rā̱yo vi̱śvavā̍rasya dā̱tā ||

e̱va | it | indra̍ḥ | su̱te | a̱stā̱vi̱ | some̍ | bha̱rat-vā̍jeṣu | kṣaya̍t | it | ma̱ghona̍ḥ |
asa̍t | yathā̍ | ja̱ri̱tre | u̱ta | sū̱riḥ | indra̍ḥ | rā̱yaḥ | vi̱śva-vā̍rasya | dā̱tā ||6.23.10||


6.24.1a vṛṣā̱ mada̱ indre̱ śloka̍ u̱kthā sacā̱ some̍ṣu suta̱pā ṛ̍jī̱ṣī |
6.24.1c a̱rca̱tryo̍ ma̱ghavā̱ nṛbhya̍ u̱kthairdyu̱kṣo rājā̍ gi̱rāmakṣi̍totiḥ ||

vṛṣā̍ | mada̍ḥ | indre̍ | śloka̍ḥ | u̱kthā | sacā̍ | some̍ṣu | su̱ta̱-pāḥ | ṛ̱jī̱ṣī |
a̱rca̱trya̍ḥ | ma̱gha-vā̍ | nṛ-bhya̍ḥ | u̱kthaiḥ | dyu̱kṣaḥ | rājā̍ | gi̱rām | akṣi̍ta-ūtiḥ ||6.24.1||

6.24.2a tatu̍rirvī̱ro naryo̱ vice̍tā̱ḥ śrotā̱ hava̍ṁ gṛṇa̱ta u̱rvyū̍tiḥ |
6.24.2c vasu̱ḥ śaṁso̍ na̱rāṁ kā̱rudhā̍yā vā̱jī stu̱to vi̱dathe̍ dāti̱ vāja̍m ||

tatu̍riḥ | vī̱raḥ | narya̍ḥ | vi-ce̍tāḥ | śrotā̍ | hava̍m | gṛ̱ṇa̱taḥ | u̱rvi-ū̍tiḥ |
vasu̍ḥ | śaṁsa̍ḥ | na̱rām | kā̱ru-dhā̍yāḥ | vā̱jī | stu̱taḥ | vi̱dathe̍ | dā̱ti̱ | vāja̍m ||6.24.2||

6.24.3a akṣo̱ na ca̱kryo̍ḥ śūra bṛ̱hanpra te̍ ma̱hnā ri̍rice̱ roda̍syoḥ |
6.24.3c vṛ̱kṣasya̱ nu te̍ puruhūta va̱yā vyū̱3̱̍tayo̍ ruruhurindra pū̱rvīḥ ||

akṣa̍ḥ | na | ca̱kryo̍ḥ | śū̱ra̱ | bṛ̱han | pra | te̱ | ma̱hnā | ri̱ri̱ce̱ | roda̍syoḥ |
vṛ̱kṣasya̍ | nu | te̱ | pu̱ru̱-hū̱ta̱ | va̱yāḥ | vi | ū̱taya̍ḥ | ru̱ru̱hu̱ḥ | i̱ndra̱ | pū̱rvīḥ ||6.24.3||

6.24.4a śacī̍vataste puruśāka̱ śākā̱ gavā̍miva sru̱taya̍ḥ sa̱ṁcara̍ṇīḥ |
6.24.4c va̱tsānā̱ṁ na ta̱ntaya̍sta indra̱ dāma̍nvanto adā̱māna̍ḥ sudāman ||

śacī̍-vataḥ | te̱ | pu̱ru̱-śā̱ka̱ | śākā̍ḥ | gavā̍m-iva | sru̱taya̍ḥ | sa̱m-cara̍ṇīḥ |
va̱tsānā̍m | na | ta̱ntaya̍ḥ | te̱ | i̱ndra̱ | dāma̍n-vantaḥ | a̱dā̱māna̍ḥ | su̱-dā̱ma̱n ||6.24.4||

6.24.5a a̱nyada̱dya karva̍rama̱nyadu̱ śvo'sa̍cca̱ sanmuhu̍rāca̱kririndra̍ḥ |
6.24.5c mi̱tro no̱ atra̱ varu̍ṇaśca pū̱ṣāryo vaśa̍sya parye̱tāsti̍ ||

a̱nyat | a̱dya | karva̍ram | a̱nyat | ū̱m̐ iti̍ | śvaḥ | asa̍t | ca̱ | sat | muhu̍ḥ | ā̱-ca̱kriḥ | indra̍ḥ |
mi̱traḥ | na̱ḥ | atra̍ | varu̍ṇaḥ | ca̱ | pū̱ṣā | a̱ryaḥ | vaśa̍sya | pa̱ri̱-e̱tā | a̱sti̱ ||6.24.5||

6.24.6a vi tvadāpo̱ na parva̍tasya pṛ̱ṣṭhādu̱kthebhi̍rindrānayanta ya̱jñaiḥ |
6.24.6c taṁ tvā̱bhiḥ su̍ṣṭu̱tibhi̍rvā̱jaya̍nta ā̱jiṁ na ja̍gmurgirvāho̱ aśvā̍ḥ ||

vi | tvat | āpa̍ḥ | na | parva̍tasya | pṛ̱ṣṭhāt | u̱kthebhi̍ḥ | i̱ndra̱ | a̱na̱ya̱nta̱ | ya̱jñaiḥ |
tam | tvā̱ | ā̱bhiḥ | su̱stu̱ti-bhi̍ḥ | vā̱jaya̍ntaḥ | ā̱jim | na | ja̱gmu̱ḥ | gi̱rvā̱ha̱ḥ | aśvā̍ḥ ||6.24.6||

6.24.7a na yaṁ jara̍nti śa̱rado̱ na māsā̱ na dyāva̱ indra̍mavaka̱rśaya̍nti |
6.24.7c vṛ̱ddhasya̍ cidvardhatāmasya ta̱nūḥ stome̍bhiru̱kthaiśca̍ śa̱syamā̍nā ||

na | yam | jara̍nti | śa̱rada̍ḥ | na | māsā̍ḥ | na | dyāva̍ḥ | indra̍m | a̱va̱-ka̱rśaya̍nti |
vṛ̱ddhasya̍ | ci̱t | va̱rdha̱tā̱m | a̱sya̱ | ta̱nūḥ | stome̍bhiḥ | u̱kthaiḥ | ca̱ | śa̱syamā̍nā ||6.24.7||

6.24.8a na vī̱ḻave̱ nama̍te̱ na sthi̱rāya̱ na śardha̍te̱ dasyu̍jūtāya sta̱vān |
6.24.8c ajrā̱ indra̍sya gi̱raya̍ścidṛ̱ṣvā ga̍mbhī̱re ci̍dbhavati gā̱dhama̍smai ||

na | vī̱ḻave̍ | nama̍te | na | sthi̱rāya̍ | na | śardha̍te | dasyu̍-jūtāya | sta̱vān |
ajrā̍ḥ | indra̍sya | gi̱raya̍ḥ | ci̱t | ṛ̱ṣvāḥ | ga̱mbhī̱re | ci̱t | bha̱va̱ti̱ | gā̱dham | a̱smai̱ ||6.24.8||

6.24.9a ga̱mbhī̱reṇa̍ na u̱ruṇā̍matri̱npreṣo ya̍ndhi sutapāva̱nvājā̍n |
6.24.9c sthā ū̱ ṣu ū̱rdhva ū̱tī ari̍ṣaṇyanna̱ktorvyu̍ṣṭau̱ pari̍takmyāyām ||

ga̱mbhī̱reṇa̍ | na̱ḥ | u̱ruṇā̍ | a̱ma̱tri̱n | pra | i̱ṣaḥ | ya̱ndhi̱ | su̱ta̱-pā̱va̱n | vājā̍n |
sthāḥ | ū̱m̐ iti̍ | su | ū̱rdhvaḥ | ū̱tī | ari̍ṣaṇyan | a̱ktoḥ | vi-u̍ṣṭau | pari̍-takmyāyām ||6.24.9||

6.24.10a saca̍sva nā̱yamava̍se a̱bhīka̍ i̱to vā̱ tami̍ndra pāhi ri̱ṣaḥ |
6.24.10c a̱mā cai̍na̱mara̍ṇye pāhi ri̱ṣo made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||

saca̍sva | nā̱yam | ava̍se | a̱bhīke̍ | i̱taḥ | vā̱ | tam | i̱ndra̱ | pā̱hi̱ | ri̱ṣaḥ |
a̱mā | ca̱ | e̱na̱m | ara̍ṇye | pā̱hi̱ | ri̱ṣaḥ | made̍ma | śa̱ta-hi̍māḥ | su̱-vīrā̍ḥ ||6.24.10||


6.25.1a yā ta̍ ū̱tira̍va̱mā yā pa̍ra̱mā yā ma̍dhya̱mendra̍ śuṣmi̱nnasti̍ |
6.25.1c tābhi̍rū̱ ṣu vṛ̍tra̱hatye̍'vīrna e̱bhiśca̱ vājai̍rma̱hānna̍ ugra ||

yā | te̱ | ū̱tiḥ | a̱va̱mā | yā | pa̱ra̱mā | yā | ma̱dhya̱mā | i̱ndra̱ | śu̱ṣmi̱n | asti̍ |
tābhi̍ḥ | ū̱m̐ iti̍ | su | vṛ̱tra̱-hatye̍ | a̱vī̱ḥ | na̱ḥ | e̱bhiḥ | ca̱ | vājai̍ḥ | ma̱hān | na̱ḥ | u̱gra̱ ||6.25.1||

6.25.2a ābhi̱ḥ spṛdho̍ mitha̱tīrari̍ṣaṇyanna̱mitra̍sya vyathayā ma̱nyumi̍ndra |
6.25.2c ābhi̱rviśvā̍ abhi̱yujo̱ viṣū̍cī̱rāryā̍ya̱ viśo'va̍ tārī̱rdāsī̍ḥ ||

ābhi̍ḥ | spṛdha̍ḥ | mi̱tha̱tīḥ | ari̍ṣaṇyan | a̱mitra̍sya | vya̱tha̱ya̱ | ma̱nyum | i̱ndra̱ |
ābhi̍ḥ | viśvā̍ḥ | a̱bhi̱-yuja̍ḥ | viṣū̍cīḥ | āryā̍ya | viśa̍ḥ | ava̍ | tā̱rī̱ḥ | dāsī̍ḥ ||6.25.2||

6.25.3a indra̍ jā̱maya̍ u̱ta ye'jā̍mayo'rvācī̱nāso̍ va̱nuṣo̍ yuyu̱jre |
6.25.3c tvame̍ṣāṁ vithu̱rā śavā̍ṁsi ja̱hi vṛṣṇyā̍ni kṛṇu̱hī parā̍caḥ ||

indra̍ | jā̱maya̍ḥ | u̱ta | ye | ajā̍mayaḥ | a̱rvā̱cī̱nāsa̍ḥ | va̱nuṣa̍ḥ | yu̱yu̱jre |
tvam | e̱ṣā̱m | vi̱thu̱rā | śavā̍ṁsi | ja̱hi | vṛṣṇyā̍ni | kṛ̱ṇu̱hi | parā̍caḥ ||6.25.3||

6.25.4a śūro̍ vā̱ śūra̍ṁ vanate̱ śarī̍raistanū̱rucā̱ taru̍ṣi̱ yatkṛ̱ṇvaite̍ |
6.25.4c to̱ke vā̱ goṣu̱ tana̍ye̱ yada̱psu vi kranda̍sī u̱rvarā̍su̱ bravai̍te ||

śūra̍ḥ | vā̱ | śūra̍m | va̱na̱te̱ | śarī̍raiḥ | ta̱nū̱-rucā̍ | taru̍ṣi | yat | kṛ̱ṇvaite̱ iti̍ |
to̱ke | vā̱ | goṣu̍ | tana̍ye | yat | a̱p-su | vi | kranda̍sī̱ iti̍ | u̱rvarā̍su | bravai̍te̱ iti̍ ||6.25.4||

6.25.5a na̱hi tvā̱ śūro̱ na tu̱ro na dhṛ̱ṣṇurna tvā̍ yo̱dho manya̍māno yu̱yodha̍ |
6.25.5c indra̱ naki̍ṣṭvā̱ pratya̍styeṣā̱ṁ viśvā̍ jā̱tānya̱bhya̍si̱ tāni̍ ||

na̱hi | tvā̱ | śūra̍ḥ | na | tu̱raḥ | na | dhṛ̱ṣṇuḥ | na | tvā̱ | yo̱dhaḥ | manya̍mānaḥ | yu̱yodha̍ |
indra̍ | naki̍ḥ | tvā̱ | prati̍ | a̱sti̱ | e̱ṣā̱m | viśvā̍ | jā̱tāni̍ | a̱bhi | a̱si̱ | tāni̍ ||6.25.5||

6.25.6a sa pa̍tyata u̱bhayo̍rnṛ̱mṇama̱yoryadī̍ ve̱dhasa̍ḥ sami̱the hava̍nte |
6.25.6c vṛ̱tre vā̍ ma̱ho nṛ̱vati̱ kṣaye̍ vā̱ vyaca̍svantā̱ yadi̍ vitanta̱saite̍ ||

saḥ | pa̱tya̱te̱ | u̱bhayo̍ḥ | nṛ̱mṇam | a̱yoḥ | yadi̍ | ve̱dhasa̍ḥ | sa̱m-i̱the | hava̍nte |
vṛ̱tre | vā̱ | ma̱haḥ | nṛ̱-vati̍ | kṣaye̍ | vā̱ | vyaca̍svantā | yadi̍ | vi̱ta̱nta̱saite̱ iti̍ ||6.25.6||

6.25.7a adha̍ smā te carṣa̱ṇayo̱ yadejā̱nindra̍ trā̱tota bha̍vā varū̱tā |
6.25.7c a̱smākā̍so̱ ye nṛta̍māso a̱rya indra̍ sū̱rayo̍ dadhi̱re pu̱ro na̍ḥ ||

adha̍ | sma̱ | te̱ | ca̱rṣa̱ṇaya̍ḥ | yat | ejā̍n | indra̍ | trā̱tā | u̱ta | bha̱va̱ | va̱rū̱tā |
a̱smākā̍saḥ | ye | nṛ-ta̍māsaḥ | a̱ryaḥ | indra̍ | sū̱raya̍ḥ | da̱dhi̱re | pu̱raḥ | na̱ḥ ||6.25.7||

6.25.8a anu̍ te dāyi ma̱ha i̍ndri̱yāya̍ sa̱trā te̱ viśva̱manu̍ vṛtra̱hatye̍ |
6.25.8c anu̍ kṣa̱tramanu̱ saho̍ yaja̱trendra̍ de̱vebhi̱ranu̍ te nṛ̱ṣahye̍ ||

anu̍ | te̱ | dā̱yi̱ | ma̱he | i̱ndri̱yāya̍ | sa̱trā | te̱ | viśva̍m | anu̍ | vṛ̱tra̱-hatye̍ |
anu̍ | kṣa̱tram | anu̍ | saha̍ḥ | ya̱ja̱tra̱ | indra̍ | de̱vebhi̍ḥ | anu̍ | te̱ | nṛ̱-sahye̍ ||6.25.8||

6.25.9a e̱vā na̱ḥ spṛdha̱ḥ sama̍jā sa̱matsvindra̍ rāra̱ndhi mi̍tha̱tīrade̍vīḥ |
6.25.9c vi̱dyāma̱ vasto̱rava̍sā gṛ̱ṇanto̍ bha̱radvā̍jā u̱ta ta̍ indra nū̱nam ||

e̱va | na̱ḥ | spṛdha̍ḥ | sam | a̱ja̱ | sa̱mat-su̍ | indra̍ | ra̱ra̱ndhi | mi̱tha̱tīḥ | ade̍vīḥ |
vi̱dyāma̍ | vasto̍ḥ | ava̍sā | gṛ̱ṇanta̍ḥ | bha̱rat-vā̍jāḥ | u̱ta | te̱ | i̱ndra̱ | nū̱nam ||6.25.9||


6.26.1a śru̱dhī na̍ indra̱ hvayā̍masi tvā ma̱ho vāja̍sya sā̱tau vā̍vṛṣā̱ṇāḥ |
6.26.1c saṁ yadviśo'ya̍nta̱ śūra̍sātā u̱graṁ no'va̱ḥ pārye̱ aha̍ndāḥ ||

śru̱dhi | na̱ḥ | i̱ndra̱ | hvayā̍masi | tvā̱ | ma̱haḥ | vāja̍sya | sā̱tau | va̱vṛ̱ṣā̱ṇāḥ |
sam | yat | viśa̍ḥ | aya̍nta | śūra̍-sātau | u̱gram | na̱ḥ | ava̍ḥ | pārye̍ | aha̍n | dā̱ḥ ||6.26.1||

6.26.2a tvāṁ vā̱jī ha̍vate vājine̱yo ma̱ho vāja̍sya̱ gadhya̍sya sā̱tau |
6.26.2c tvāṁ vṛ̱treṣvi̍ndra̱ satpa̍ti̱ṁ taru̍tra̱ṁ tvāṁ ca̍ṣṭe muṣṭi̱hā goṣu̱ yudhya̍n ||

tvām | vā̱jī | ha̱va̱te̱ | vā̱ji̱ne̱yaḥ | ma̱haḥ | vāja̍sya | gadhya̍sya | sā̱tau |
tvām | vṛ̱treṣu̍ | i̱ndra̱ | sat-pa̍tim | taru̍tram | tvām | ca̱ṣṭe̱ | mu̱ṣṭi̱-hā | goṣu̍ | yudhya̍n ||6.26.2||

6.26.3a tvaṁ ka̱viṁ co̍dayo̱'rkasā̍tau̱ tvaṁ kutsā̍ya̱ śuṣṇa̍ṁ dā̱śuṣe̍ vark |
6.26.3c tvaṁ śiro̍ ama̱rmaṇa̱ḥ parā̍hannatithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

tvam | ka̱vim | co̱da̱ya̱ḥ | a̱rka-sā̍tau | tvam | kutsā̍ya | śuṣṇa̍m | dā̱śuṣe̍ | va̱rk |
tvam | śira̍ḥ | a̱ma̱rmaṇa̍ḥ | parā̍ | a̱ha̱n | a̱ti̱thi̱-gvāya̍ | śaṁsya̍m | ka̱ri̱ṣyan ||6.26.3||

6.26.4a tvaṁ ratha̱ṁ pra bha̍ro yo̱dhamṛ̱ṣvamāvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
6.26.4c tvaṁ tugra̍ṁ veta̱save̱ sacā̍ha̱ntvaṁ tuji̍ṁ gṛ̱ṇanta̍mindra tūtoḥ ||

tvam | ratha̍m | pra | bha̱ra̱ḥ | yo̱dham | ṛ̱ṣvam | āva̍ḥ | yudhya̍ntam | vṛ̱ṣa̱bham | daśa̍-dyum |
tvam | tugra̍m | ve̱ta̱save̍ | sacā̍ | a̱ha̱n | tvam | tuji̍m | gṛ̱ṇanta̍m | i̱ndra̱ | tū̱to̱riti̍ tūtoḥ ||6.26.4||

6.26.5a tvaṁ tadu̱kthami̍ndra ba̱rhaṇā̍ ka̱ḥ pra yaccha̱tā sa̱hasrā̍ śūra̱ darṣi̍ |
6.26.5c ava̍ gi̱rerdāsa̱ṁ śamba̍raṁ ha̱nprāvo̱ divo̍dāsaṁ ci̱trābhi̍rū̱tī ||

tvam | tat | u̱ktham | i̱ndra̱ | ba̱rhaṇā̍ | ka̱riti̍ kaḥ | pra | ya̱t | śa̱tā | sa̱hasrā̍ | śū̱ra̱ | darṣi̍ |
ava̍ | gi̱reḥ | dāsa̍m | śamba̍ram | ha̱n | pra | ā̱va̱ḥ | diva̍ḥ-dāsam | ci̱trābhi̍ḥ | ū̱tī ||6.26.5||

6.26.6a tvaṁ śra̱ddhābhi̍rmandasā̱naḥ somai̍rda̱bhīta̍ye̱ cumu̍rimindra siṣvap |
6.26.6c tvaṁ ra̱jiṁ piṭhī̍nase daśa̱syantśa̱ṣṭiṁ sa̱hasrā̱ śacyā̱ sacā̍han ||

tvam | śra̱ddhābhi̍ḥ | ma̱nda̱sā̱naḥ | somai̍ḥ | da̱bhīta̍ye | cumu̍rim | i̱ndra̱ | si̱sva̱p |
tvam | ra̱jim | piṭhī̍nase | da̱śa̱syan | ṣa̱ṣṭim | sa̱hasrā̍ | śacyā̍ | sacā̍ | a̱ha̱n ||6.26.6||

6.26.7a a̱haṁ ca̱na tatsū̱ribhi̍rānaśyā̱ṁ tava̱ jyāya̍ indra su̱mnamoja̍ḥ |
6.26.7c tvayā̱ yatstava̍nte sadhavīra vī̱rāstri̱varū̍thena̱ nahu̍ṣā śaviṣṭha ||

a̱ham | ca̱na | tat | sū̱ri-bhi̍ḥ | ā̱na̱śyā̱m | tava̍ | jyāya̍ḥ | i̱ndra̱ | su̱mnam | oja̍ḥ |
tvayā̍ | yat | stava̍nte | sa̱dha̱-vī̱ra̱ | vī̱rāḥ | tri̱-varū̍thena | nahu̍ṣā | śa̱vi̱ṣṭha̱ ||6.26.7||

6.26.8a va̱yaṁ te̍ a̱syāmi̍ndra dyu̱mnahū̍tau̱ sakhā̍yaḥ syāma mahina̱ preṣṭhā̍ḥ |
6.26.8c prāta̍rdaniḥ kṣatra̱śrīra̍stu̱ śreṣṭho̍ gha̱ne vṛ̱trāṇā̍ṁ sa̱naye̱ dhanā̍nām ||

va̱yam | te̱ | a̱syām | i̱ndra̱ | dyu̱mna-hū̍tau | sakhā̍yaḥ | syā̱ma̱ | ma̱hi̱na̱ | preṣṭhā̍ḥ |
prāta̍rdaniḥ | kṣa̱tra̱-śrīḥ | a̱stu̱ | śreṣṭha̍ḥ | gha̱ne | vṛ̱trāṇā̍m | sa̱naye̍ | dhanā̍nām ||6.26.8||


6.27.1a kima̍sya̱ made̱ kimva̍sya pī̱tāvindra̱ḥ kima̍sya sa̱khye ca̍kāra |
6.27.1c raṇā̍ vā̱ ye ni̱ṣadi̱ kiṁ te a̍sya pu̱rā vi̍vidre̱ kimu̱ nūta̍nāsaḥ ||

kim | a̱sya̱ | made̍ | kim | ū̱m̐ iti̍ | a̱sya̱ | pī̱tau | indra̍ḥ | kim | a̱sya̱ | sa̱khye | ca̱kā̱ra̱ |
raṇā̍ḥ | vā̱ | ye | ni̱-sadi̍ | kim | te | a̱sya̱ | pu̱rā | vi̱vi̱dre̱ | kim | ū̱m̐ iti̍ | nūta̍nāsaḥ ||6.27.1||

6.27.2a sada̍sya̱ made̱ sadva̍sya pī̱tāvindra̱ḥ sada̍sya sa̱khye ca̍kāra |
6.27.2c raṇā̍ vā̱ ye ni̱ṣadi̱ satte a̍sya pu̱rā vi̍vidre̱ sadu̱ nūta̍nāsaḥ ||

sat | a̱sya̱ | made̍ | sat | ū̱m̐ iti̍ | a̱sya̱ | pī̱tau | indra̍ḥ | sat | a̱sya̱ | sa̱khye | ca̱kā̱ra̱ |
raṇā̍ḥ | vā̱ | ye | ni̱-sadi̍ | sat | te | a̱sya̱ | pu̱rā | vi̱vi̱dre̱ | sat | ū̱m̐ iti̍ | nūta̍nāsaḥ ||6.27.2||

6.27.3a na̱hi nu te̍ mahi̱mana̍ḥ samasya̱ na ma̍ghavanmaghava̱ttvasya̍ vi̱dma |
6.27.3c na rādha̍sorādhaso̱ nūta̍na̱syendra̱ naki̍rdadṛśa indri̱yaṁ te̍ ||

na̱hi | nu | te̱ | ma̱hi̱mana̍ḥ | sa̱ma̱sya̱ | na | ma̱gha̱-va̱n | ma̱gha̱va̱t-tvasya̍ | vi̱dma |
na | rādha̍saḥ-rādhasaḥ | nūta̍nasya | indra̍ | naki̍ḥ | da̱dṛ̱śe̱ | i̱ndri̱yam | te̱ ||6.27.3||

6.27.4a e̱tattyatta̍ indri̱yama̍ceti̱ yenāva̍dhīrva̱raśi̍khasya̱ śeṣa̍ḥ |
6.27.4c vajra̍sya̱ yatte̱ niha̍tasya̱ śuṣmā̍tsva̱nācci̍dindra para̱mo da̱dāra̍ ||

e̱tat | tyat | te̱ | i̱ndri̱yam | a̱ce̱ti̱ | yena̍ | ava̍dhīḥ | va̱ra-śi̍khasya | śeṣa̍ḥ |
vajra̍sya | yat | te̱ | ni-ha̍tasya | śuṣmā̍t | sva̱nāt | ci̱t | i̱ndra̱ | pa̱ra̱maḥ | da̱dāra̍ ||6.27.4||

6.27.5a vadhī̱dindro̍ va̱raśi̍khasya̱ śeṣo̍'bhyāva̱rtine̍ cāyamā̱nāya̱ śikṣa̍n |
6.27.5c vṛ̱cīva̍to̱ yaddha̍riyū̱pīyā̍yā̱ṁ hanpūrve̱ ardhe̍ bhi̱yasāpa̍ro̱ dart ||

vadhī̍t | indra̍ḥ | va̱ra-śi̍khasya | śeṣa̍ḥ | a̱bhi̱-ā̱va̱rtine̍ | cā̱ya̱mā̱nāya̍ | śikṣa̍n |
vṛ̱cīva̍taḥ | yat | ha̱ri̱-yū̱pīyā̍yām | han | pūrve̍ | ardhe̍ | bhi̱yasā̍ | apa̍raḥ | dart ||6.27.5||

6.27.6a tri̱ṁśaccha̍taṁ va̱rmiṇa̍ indra sā̱kaṁ ya̱vyāva̍tyāṁ puruhūta śrava̱syā |
6.27.6c vṛ̱cīva̍nta̱ḥ śara̍ve̱ patya̍mānā̱ḥ pātrā̍ bhindā̱nā nya̱rthānyā̍yan ||

tri̱ṁśat-śa̍tam | va̱rmiṇa̍ḥ | i̱ndra̱ | sā̱kam | ya̱vyā-va̍tyām | pu̱ru̱-hū̱ta̱ | śra̱va̱syā |
vṛ̱cīva̍ntaḥ | śara̍ve | patya̍mānāḥ | pātrā̍ | bhi̱ndā̱nāḥ | ni̱-a̱rthāni̍ | ā̱ya̱n ||6.27.6||

6.27.7a yasya̱ gāvā̍varu̱ṣā sū̍yava̱syū a̱ntarū̱ ṣu cara̍to̱ reri̍hāṇā |
6.27.7c sa sṛñja̍yāya tu̱rvaśa̱ṁ parā̍dādvṛ̱cīva̍to daivavā̱tāya̱ śikṣa̍n ||

yasya̍ | gāvau̍ | a̱ru̱ṣā | su̱ya̱va̱syū iti̍ su̱-ya̱va̱syū | a̱ntaḥ | ū̱m̐ iti̍ | su | cara̍taḥ | reri̍hāṇā |
saḥ | sṛñja̍yāya | tu̱rvaśa̍m | parā̍ | a̱dā̱t | vṛ̱cīva̍taḥ | dai̱va̱-vā̱tāya̍ | śikṣa̍n ||6.27.7||

6.27.8a dva̱yām̐ a̍gne ra̱thino̍ viṁśa̱tiṁ gā va̱dhūma̍to ma̱ghavā̱ mahya̍ṁ sa̱mrāṭ |
6.27.8c a̱bhyā̱va̱rtī cā̍yamā̱no da̍dāti dū̱ṇāśe̱yaṁ dakṣi̍ṇā pārtha̱vānā̍m ||

dva̱yān | a̱gne̱ | ra̱thina̍ḥ | vi̱ṁśa̱tim | gāḥ | va̱dhū-ma̍taḥ | ma̱gha-vā̍ | mahya̍m | sa̱m-rāṭ |
a̱bhi̱-ā̱va̱rtī | cā̱ya̱mā̱naḥ | da̱dā̱ti̱ | du̱ḥ-nāśā̍ | i̱yam | dakṣi̍ṇā | pā̱rtha̱vānā̍m ||6.27.8||


6.28.1a ā gāvo̍ agmannu̱ta bha̱drama̍kra̱ntsīda̍ntu go̱ṣṭhe ra̱ṇaya̍ntva̱sme |
6.28.1c pra̱jāva̍tīḥ puru̱rūpā̍ i̱ha syu̱rindrā̍ya pū̱rvīru̱ṣaso̱ duhā̍nāḥ ||

ā | gāva̍ḥ | a̱gma̱n | u̱ta | bha̱dram | a̱kra̱n | sīda̍ntu | go̱-sthe | ra̱ṇaya̍ntu | a̱sme iti̍ |
pra̱jā-va̍tīḥ | pu̱ru̱-rūpā̍ḥ | i̱ha | syu̱ḥ | indrā̍ya | pū̱rvīḥ | u̱ṣasa̍ḥ | duhā̍nāḥ ||6.28.1||

6.28.2a indro̱ yajva̍ne pṛṇa̱te ca̍ śikṣa̱tyupedda̍dāti̱ na svaṁ mu̍ṣāyati |
6.28.2c bhūyo̍bhūyo ra̱yimida̍sya va̱rdhaya̱nnabhi̍nne khi̱lye ni da̍dhāti deva̱yum ||

indra̍ḥ | yajva̍ne | pṛ̱ṇa̱te | ca̱ | śi̱kṣa̱ti̱ | upa̍ | it | da̱dā̱ti̱ | na | svam | mu̱ṣā̱ya̱ti̱ |
bhūya̍ḥ-bhūyaḥ | ra̱yim | it | a̱sya̱ | va̱rdhaya̍n | abhi̍nne | khi̱lye | ni | da̱dhā̱ti̱ | de̱va̱-yum ||6.28.2||

6.28.3a na tā na̍śanti̱ na da̍bhāti̱ taska̍ro̱ nāsā̍māmi̱tro vyathi̱rā da̍dharṣati |
6.28.3c de̱vām̐śca̱ yābhi̱ryaja̍te̱ dadā̍ti ca̱ jyogittābhi̍ḥ sacate̱ gopa̍tiḥ sa̱ha ||

na | tāḥ | na̱śa̱nti̱ | na | da̱bhā̱ti̱ | taska̍raḥ | na | ā̱sā̱m | ā̱mi̱traḥ | vyathi̍ḥ | ā | da̱dha̱rṣa̱ti̱ |
de̱vān | ca̱ | yābhi̍ḥ | yaja̍te | dadā̍ti | ca̱ | jyok | it | tābhi̍ḥ | sa̱ca̱te̱ | go-pa̍tiḥ | sa̱ha ||6.28.3||

6.28.4a na tā arvā̍ re̱ṇuka̍kāṭo aśnute̱ na sa̍ṁskṛta̱tramupa̍ yanti̱ tā a̱bhi |
6.28.4c u̱ru̱gā̱yamabha̍ya̱ṁ tasya̱ tā anu̱ gāvo̱ marta̍sya̱ vi ca̍ranti̱ yajva̍naḥ ||

na | tāḥ | arvā̍ | re̱ṇu-ka̍kāṭaḥ | a̱śnu̱te̱ | na | sa̱ṁskṛ̱ta̱-tram | upa̍ | ya̱nti̱ | tāḥ | a̱bhi |
u̱ru̱-gā̱yam | abha̍yam | tasya̍ | tāḥ | anu̍ | gāva̍ḥ | marta̍sya | vi | ca̱ra̱nti̱ | yajva̍naḥ ||6.28.4||

6.28.5a gāvo̱ bhago̱ gāva̱ indro̍ me acchā̱ngāva̱ḥ soma̍sya pratha̱masya̍ bha̱kṣaḥ |
6.28.5c i̱mā yā gāva̱ḥ sa ja̍nāsa̱ indra̍ i̱cchāmīddhṛ̱dā mana̍sā ci̱dindra̍m ||

gāva̍ḥ | bhaga̍ḥ | gāva̍ḥ | indra̍ḥ | me̱ | a̱cchā̱n | gāva̍ḥ | soma̍sya | pra̱tha̱masya̍ | bha̱kṣaḥ |
i̱māḥ | yāḥ | gāva̍ḥ | saḥ | ja̱nā̱sa̱ḥ | indra̍ḥ | i̱cchāmi̍ | it | hṛ̱dā | mana̍sā | ci̱t | indra̍m ||6.28.5||

6.28.6a yū̱yaṁ gā̍vo medayathā kṛ̱śaṁ ci̍daśrī̱raṁ ci̍tkṛṇuthā su̱pratī̍kam |
6.28.6c bha̱draṁ gṛ̱haṁ kṛ̍ṇutha bhadravāco bṛ̱hadvo̱ vaya̍ ucyate sa̱bhāsu̍ ||

yū̱yam | gā̱va̱ḥ | me̱da̱ya̱tha̱ | kṛ̱śam | ci̱t | a̱śrī̱ram | ci̱t | kṛ̱ṇu̱tha̱ | su̱-pratī̍kam |
bha̱dram | gṛ̱ham | kṛ̱ṇu̱tha̱ | bha̱dra̱-vā̱ca̱ḥ | bṛ̱hat | va̱ḥ | vaya̍ḥ | u̱cya̱te̱ | sa̱bhāsu̍ ||6.28.6||

6.28.7a pra̱jāva̍tīḥ sū̱yava̍saṁ ri̱śantī̍ḥ śu̱ddhā a̱paḥ su̍prapā̱ṇe piba̍ntīḥ |
6.28.7c mā va̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁsa̱ḥ pari̍ vo he̱tī ru̱drasya̍ vṛjyāḥ ||

pra̱jā-va̍tīḥ | su̱-yava̍sam | ri̱śantī̍ḥ | śu̱ddhāḥ | a̱paḥ | su̱-pra̱pā̱ne | piba̍ntīḥ |
mā | va̱ḥ | ste̱naḥ | ī̱śa̱ta̱ | mā | a̱gha-śa̍ṁsaḥ | pari̍ | va̱ḥ | he̱tiḥ | ru̱drasya̍ | vṛ̱jyā̱ḥ ||6.28.7||

6.28.8a upe̱damu̍pa̱parca̍namā̱su goṣūpa̍ pṛcyatām |
6.28.8c upa̍ ṛṣa̱bhasya̱ reta̱syupe̍ndra̱ tava̍ vī̱rye̍ ||

upa̍ | i̱dam | u̱pa̱-parca̍nam | ā̱su | goṣu̍ | upa̍ | pṛ̱cya̱tā̱m |
upa̍ | ṛ̱ṣa̱bhasya̍ | reta̍si | upa̍ | i̱ndra̱ | tava̍ | vī̱rye̍ ||6.28.8||


6.29.1a indra̍ṁ vo̱ nara̍ḥ sa̱khyāya̍ sepurma̱ho yanta̍ḥ suma̱taye̍ cakā̱nāḥ |
6.29.1c ma̱ho hi dā̱tā vajra̍hasto̱ asti̍ ma̱hāmu̍ ra̱ṇvamava̍se yajadhvam ||

indra̍m | va̱ḥ | nara̍ḥ | sa̱khyāya̍ | se̱pu̱ḥ | ma̱haḥ | yanta̍ḥ | su̱-ma̱taye̍ | ca̱kā̱nāḥ |
ma̱haḥ | hi | dā̱tā | vajra̍-hastaḥ | asti̍ | ma̱hām | ū̱m̐ iti̍ | ra̱ṇvam | ava̍se | ya̱ja̱dhva̱m ||6.29.1||

6.29.2a ā yasmi̱nhaste̱ naryā̍ mimi̱kṣurā rathe̍ hira̱ṇyaye̍ rathe̱ṣṭhāḥ |
6.29.2c ā ra̱śmayo̱ gabha̍styoḥ sthū̱rayo̱rādhva̱nnaśvā̍so̱ vṛṣa̍ṇo yujā̱nāḥ ||

ā | yasmi̍n | haste̍ | naryā̍ḥ | mi̱mi̱kṣuḥ | ā | rathe̍ | hi̱ra̱ṇyaye̍ | ra̱the̱-sthāḥ |
ā | ra̱śmaya̍ḥ | gabha̍styoḥ | sthū̱rayo̍ḥ | ā | adhva̍n | aśvā̍saḥ | vṛṣa̍ṇaḥ | yu̱jā̱nāḥ ||6.29.2||

6.29.3a śri̱ye te̱ pādā̱ duva̱ ā mi̍mikṣurdhṛ̱ṣṇurva̱jrī śava̍sā̱ dakṣi̍ṇāvān |
6.29.3c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍rṇa nṛ̍taviṣi̱ro ba̍bhūtha ||

śri̱ye | te̱ | pādā̍ | duva̍ḥ | ā | mi̱mi̱kṣu̱ḥ | dhṛ̱ṣṇuḥ | va̱jrī | śava̍sā | dakṣi̍ṇa-vān |
vasā̍naḥ | atka̍m | su̱ra̱bhim | dṛ̱śe | kam | sva̍ḥ | na | nṛ̱to̱ iti̍ | i̱ṣi̱raḥ | ba̱bhū̱tha̱ ||6.29.3||

6.29.4a sa soma̱ āmi̍ślatamaḥ su̱to bhū̱dyasmi̍npa̱ktiḥ pa̱cyate̱ santi̍ dhā̱nāḥ |
6.29.4c indra̱ṁ nara̍ḥ stu̱vanto̍ brahmakā̱rā u̱kthā śaṁsa̍nto de̱vavā̍tatamāḥ ||

saḥ | soma̍ḥ | āmi̍śla-tamaḥ | su̱taḥ | bhū̱t | yasmi̍n | pa̱ktiḥ | pa̱cyate̍ | santi̍ | dhā̱nāḥ |
indra̍m | nara̍ḥ | stu̱vanta̍ḥ | bra̱hma̱-kā̱rāḥ | u̱kthā | śaṁsa̍ntaḥ | de̱vavā̍ta-tamāḥ ||6.29.4||

6.29.5a na te̱ anta̱ḥ śava̍so dhāyya̱sya vi tu bā̍badhe̱ roda̍sī mahi̱tvā |
6.29.5c ā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jāno yū̱thevā̱psu sa̱mīja̍māna ū̱tī ||

na | te̱ | anta̍ḥ | śava̍saḥ | dhā̱yi̱ | a̱sya | vi | tu | bā̱ba̱dhe̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā |
ā | tā | sū̱riḥ | pṛ̱ṇa̱ti̱ | tūtu̍jānaḥ | yū̱thā-i̍va | a̱p-su | sa̱m-īja̍mānaḥ | ū̱tī ||6.29.5||

6.29.6a e̱vedindra̍ḥ su̱hava̍ ṛ̱ṣvo a̍stū̱tī anū̍tī hiriśi̱praḥ satvā̍ |
6.29.6c e̱vā hi jā̱to asa̍mātyojāḥ pu̱rū ca̍ vṛ̱trā ha̍nati̱ ni dasyū̍n ||

e̱va | it | indra̍ḥ | su̱-hava̍ḥ | ṛ̱ṣvaḥ | a̱stu̱ | ū̱tī | anū̍tī | hi̱ri̱-śi̱praḥ | satvā̍ |
e̱va | hi | jā̱taḥ | asa̍māti-ojāḥ | pu̱ru | ca̱ | vṛ̱trā | ha̱na̱ti̱ | ni | dasyū̍n ||6.29.6||


6.30.1a bhūya̱ idvā̍vṛdhe vī̱ryā̍ya̱m̐ eko̍ aju̱ryo da̍yate̱ vasū̍ni |
6.30.1c pra ri̍rice di̱va indra̍ḥ pṛthi̱vyā a̱rdhamida̍sya̱ prati̱ roda̍sī u̱bhe ||

bhūya̍ḥ | it | va̱vṛ̱dhe̱ | vī̱ryā̍ya | eka̍ḥ | a̱ju̱ryaḥ | da̱ya̱te̱ | vasū̍ni |
pra | ri̱ri̱ce̱ | di̱vaḥ | indra̍ḥ | pṛ̱thi̱vyāḥ | a̱rdham | it | a̱sya̱ | prati̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ ||6.30.1||

6.30.2a adhā̍ manye bṛ̱hada̍su̱rya̍masya̱ yāni̍ dā̱dhāra̱ naki̱rā mi̍nāti |
6.30.2c di̱vedi̍ve̱ sūryo̍ darśa̱to bhū̱dvi sadmā̍nyurvi̱yā su̱kratu̍rdhāt ||

adha̍ | ma̱nye̱ | bṛ̱hat | a̱su̱rya̍m | a̱sya̱ | yāni̍ | dā̱dhāra̍ | naki̍ḥ | ā | mi̱nā̱ti̱ |
di̱ve-di̍ve | sūrya̍ḥ | da̱rśa̱taḥ | bhū̱t | vi | sadmā̍ni | u̱rvi̱yā | su̱-kratu̍ḥ | dhā̱t ||6.30.2||

6.30.3a a̱dyā ci̱nnū ci̱ttadapo̍ na̱dīnā̱ṁ yadā̍bhyo̱ ara̍do gā̱tumi̍ndra |
6.30.3c ni parva̍tā adma̱sado̱ na se̍du̱stvayā̍ dṛ̱ḻhāni̍ sukrato̱ rajā̍ṁsi ||

a̱dya | ci̱t | nu | ci̱t | tat | apa̍ḥ | na̱dīnā̍m | yat | ā̱bhya̱ḥ | ara̍daḥ | gā̱tum | i̱ndra̱ |
ni | parva̍tāḥ | a̱dma̱-sada̍ḥ | na | se̱du̱ḥ | tvayā̍ | dṛ̱ḻhāni̍ | su̱kra̱to̱ iti̍ su-krato | rajā̍ṁsi ||6.30.3||

6.30.4a sa̱tyamittanna tvāvā̍m̐ a̱nyo a̱stīndra̍ de̱vo na martyo̱ jyāyā̍n |
6.30.4c aha̱nnahi̍ṁ pari̱śayā̍na̱marṇo'vā̍sṛjo a̱po acchā̍ samu̱dram ||

sa̱tyam | it | tat | na | tvā-vā̍n | a̱nyaḥ | a̱sti̱ | indra̍ | de̱vaḥ | na | martya̍ḥ | jyāyā̍n |
aha̍n | ahi̍m | pa̱ri̱-śayā̍nam | arṇa̍ḥ | ava̍ | a̱sṛ̱ja̱ḥ | a̱paḥ | accha̍ | sa̱mu̱dram ||6.30.4||

6.30.5a tvama̱po vi duro̱ viṣū̍cī̱rindra̍ dṛ̱ḻhama̍ruja̱ḥ parva̍tasya |
6.30.5c rājā̍bhavo̱ jaga̍taścarṣaṇī̱nāṁ sā̱kaṁ sūrya̍ṁ ja̱naya̱ndyāmu̱ṣāsa̍m ||

tvam | a̱paḥ | vi | dura̍ḥ | viṣū̍cīḥ | indra̍ | dṛ̱ḻham | a̱ru̱ja̱ḥ | parva̍tasya |
rājā̍ | a̱bha̱va̱ḥ | jaga̍taḥ | ca̱rṣa̱ṇī̱nām | sā̱kam | sūrya̍m | ja̱naya̍n | dyām | u̱ṣasa̍m ||6.30.5||


6.31.1a abhū̱reko̍ rayipate rayī̱ṇāmā hasta̍yoradhithā indra kṛ̱ṣṭīḥ |
6.31.1c vi to̱ke a̱psu tana̍ye ca̱ sūre'vo̍canta carṣa̱ṇayo̱ vivā̍caḥ ||

abhū̍ḥ | eka̍ḥ | ra̱yi̱-pa̱te̱ | ra̱yī̱ṇām | ā | hasta̍yoḥ | a̱dhi̱thā̱ḥ | i̱ndra̱ | kṛ̱ṣṭīḥ |
vi | to̱ke | a̱p-su | tana̍ye | ca̱ | sūre̍ | avo̍canta | ca̱rṣa̱ṇaya̍ḥ | vi-vā̍caḥ ||6.31.1||

6.31.2a tvadbhi̱yendra̱ pārthi̍vāni̱ viśvācyu̍tā ciccyāvayante̱ rajā̍ṁsi |
6.31.2c dyāvā̱kṣāmā̱ parva̍tāso̱ vanā̍ni̱ viśva̍ṁ dṛ̱ḻhaṁ bha̍yate̱ ajma̱nnā te̍ ||

tvat | bhi̱yā | i̱ndra̱ | pārthi̍vāni | viśvā̍ | acyu̍tā | ci̱t | cya̱va̱ya̱nte̱ | rajā̍ṁsi |
dyāvā̱kṣāmā̍ | parva̍tāsaḥ | vanā̍ni | viśva̍m | dṛ̱ḻham | bha̱ya̱te̱ | ajma̍n | ā | te̱ ||6.31.2||

6.31.3a tvaṁ kutse̍nā̱bhi śuṣṇa̍mindrā̱śuṣa̍ṁ yudhya̱ kuya̍va̱ṁ gavi̍ṣṭau |
6.31.3c daśa̍ prapi̱tve adha̱ sūrya̍sya muṣā̱yaśca̱kramavi̍ve̱ rapā̍ṁsi ||

tvam | kutse̍na | a̱bhi | śuṣṇa̍m | i̱ndra̱ | a̱śuṣa̍m | yu̱dhya̱ | kuya̍vam | go-i̍ṣṭau |
daśa̍ | pra̱-pi̱tve | adha̍ | sūrya̍sya | mu̱ṣā̱yaḥ | ca̱kram | avi̍veḥ | rapā̍ṁsi ||6.31.3||

6.31.4a tvaṁ śa̱tānyava̱ śamba̍rasya̱ puro̍ jaghanthāpra̱tīni̱ dasyo̍ḥ |
6.31.4c aśi̍kṣo̱ yatra̱ śacyā̍ śacīvo̱ divo̍dāsāya sunva̱te su̍takre bha̱radvā̍jāya gṛṇa̱te vasū̍ni ||

tvam | śa̱tāni̍ | ava̍ | śamba̍rasya | pura̍ḥ | ja̱gha̱ntha̱ | a̱pra̱tīni̍ | dasyo̍ḥ |
aśi̍kṣaḥ | yatra̍ | śacyā̍ | śa̱cī̱-va̱ḥ | diva̍ḥ-dāsāya | su̱nva̱te | su̱ta̱-kre̱ | bha̱rat-vā̍jāya | gṛ̱ṇa̱te | vasū̍ni ||6.31.4||

6.31.5a sa sa̍tyasatvanmaha̱te raṇā̍ya̱ ratha̱mā ti̍ṣṭha tuvinṛmṇa bhī̱mam |
6.31.5c yā̱hi pra̍pathi̱nnava̱sopa̍ ma̱drikpra ca̍ śruta śrāvaya carṣa̱ṇibhya̍ḥ ||

saḥ | sa̱tya̱-sa̱tva̱n | ma̱ha̱te | raṇā̍ya | ratha̍m | ā | ti̱ṣṭha̱ | tu̱vi̱-nṛ̱mṇa̱ | bhī̱mam |
yā̱hi | pra̱-pa̱thi̱n | ava̍sā | upa̍ | ma̱drik | pra | ca̱ | śru̱ta̱ | śra̱va̱ya̱ | ca̱rṣa̱ṇi-bhya̍ḥ ||6.31.5||


6.32.1a apū̍rvyā puru̱tamā̍nyasmai ma̱he vī̱rāya̍ ta̱vase̍ tu̱rāya̍ |
6.32.1c vi̱ra̱pśine̍ va̱jriṇe̱ śaṁta̍māni̱ vacā̍ṁsyā̱sā sthavi̍rāya takṣam ||

apū̍rvyā | pu̱ru̱-tamā̍ni | a̱smai̱ | ma̱he | vī̱rāya̍ | ta̱vase̍ | tu̱rāya̍ |
vi̱-ra̱pśine̍ | va̱jriṇe̍ | śam-ta̍māni | vacā̍ṁsi | ā̱sā | sthavi̍rāya | ta̱kṣa̱m ||6.32.1||

6.32.2a sa mā̱tarā̱ sūrye̍ṇā kavī̱nāmavā̍sayadru̱jadadri̍ṁ gṛṇā̱naḥ |
6.32.2c svā̱dhībhi̱rṛkva̍bhirvāvaśā̱na udu̱sriyā̍ṇāmasṛjanni̱dāna̍m ||

saḥ | mā̱tarā̍ | sūrye̍ṇa | ka̱vī̱nām | avā̍sayat | ru̱jat | adri̍m | gṛ̱ṇā̱naḥ |
su̱-ā̱dhībhi̍ḥ | ṛkva̍-bhiḥ | vā̱va̱śā̱naḥ | ut | u̱sriyā̍ṇām | a̱sṛ̱ja̱t | ni̱-dāna̍m ||6.32.2||

6.32.3a sa vahni̍bhi̱rṛkva̍bhi̱rgoṣu̱ śaśva̍nmi̱tajñu̍bhiḥ puru̱kṛtvā̍ jigāya |
6.32.3c pura̍ḥ puro̱hā sakhi̍bhiḥ sakhī̱yandṛ̱ḻhā ru̍roja ka̱vibhi̍ḥ ka̱viḥ san ||

saḥ | vahni̍-bhiḥ | ṛkva̍-bhiḥ | goṣu̍ | śaśva̍t | mi̱tajñu̍-bhiḥ | pu̱ru̱-kṛtvā̍ | ji̱gā̱ya̱ |
pura̍ḥ | pu̱ra̱ḥ-hā | sakhi̍-bhiḥ | sa̱khi̱-yan | dṛ̱ḻhāḥ | ru̱ro̱ja̱ | ka̱vi-bhi̍ḥ | ka̱viḥ | san ||6.32.3||

6.32.4a sa nī̱vyā̍bhirjari̱tāra̱macchā̍ ma̱ho vāje̍bhirma̱hadbhi̍śca̱ śuṣmai̍ḥ |
6.32.4c pu̱ru̱vīrā̍bhirvṛṣabha kṣitī̱nāmā gi̍rvaṇaḥ suvi̱tāya̱ pra yā̍hi ||

saḥ | nī̱vyā̍bhiḥ | ja̱ri̱tāra̍m | accha̍ | ma̱haḥ | vāje̍bhiḥ | ma̱hat-bhi̍ḥ | ca̱ | śuṣmai̍ḥ |
pu̱ru̱-vīrā̍bhiḥ | vṛ̱ṣa̱bha̱ | kṣi̱tī̱nām | ā | gi̱rva̱ṇa̱ḥ | su̱vi̱tāya̍ | pra | yā̱hi̱ ||6.32.4||

6.32.5a sa sarge̍ṇa̱ śava̍sā ta̱kto atyai̍ra̱pa indro̍ dakṣiṇa̱tastu̍rā̱ṣāṭ |
6.32.5c i̱tthā sṛ̍jā̱nā ana̍pāvṛ̱dartha̍ṁ di̱vedi̍ve viviṣurapramṛ̱ṣyam ||

saḥ | sarge̍ṇa | śava̍sā | ta̱ktaḥ | atyai̍ḥ | a̱paḥ | indra̍ḥ | da̱kṣi̱ṇa̱taḥ | tu̱rā̱ṣāṭ |
i̱tthā | sṛ̱jā̱nāḥ | ana̍pa-vṛt | artha̍m | di̱ve-di̍ve | vi̱vi̱ṣu̱ḥ | a̱pra̱-mṛ̱ṣyam ||6.32.5||


6.33.1a ya oji̍ṣṭha indra̱ taṁ su no̍ dā̱ mado̍ vṛṣantsvabhi̱ṣṭirdāsvā̍n |
6.33.1c sauva̍śvya̱ṁ yo va̱nava̱tsvaśvo̍ vṛ̱trā sa̱matsu̍ sā̱saha̍da̱mitrā̍n ||

yaḥ | oji̍ṣṭhaḥ | i̱ndra̱ | tam | su | na̱ḥ | dā̱ḥ | mada̍ḥ | vṛ̱ṣa̱n | su̱-a̱bhi̱ṣṭiḥ | dāsvā̍n |
sauva̍śvyam | yaḥ | va̱nava̍t | su̱-aśva̍ḥ | vṛ̱trā | sa̱mat-su̍ | sa̱saha̍t | a̱mitrā̍n ||6.33.1||

6.33.2a tvāṁ hī̱3̱̍ndrāva̍se̱ vivā̍co̱ hava̍nte carṣa̱ṇaya̱ḥ śūra̍sātau |
6.33.2c tvaṁ vipre̍bhi̱rvi pa̱ṇīm̐ra̍śāya̱stvota̱ itsani̍tā̱ vāja̱marvā̍ ||

tvām | hi | i̱ndra̱ | ava̍se | vi-vā̍caḥ | hava̍nte | ca̱rṣa̱ṇaya̍ḥ | śūra̍-sātau |
tvam | vipre̍bhiḥ | vi | pa̱ṇīn | a̱śā̱ya̱ḥ | tvā-ū̍taḥ | it | sani̍tā | vāja̍m | arvā̍ ||6.33.2||

6.33.3a tvaṁ tām̐ i̍ndro̱bhayā̍m̐ a̱mitrā̱ndāsā̍ vṛ̱trāṇyāryā̍ ca śūra |
6.33.3c vadhī̱rvane̍va̱ sudhi̍tebhi̱ratkai̱rā pṛ̱tsu da̍rṣi nṛ̱ṇāṁ nṛ̍tama ||

tvam | tān | i̱ndra̱ | u̱bhayā̍n | a̱mitrā̍n | dāsā̍ | vṛ̱trāṇi̍ | āryā̍ | ca̱ | śū̱ra̱ |
vadhī̍ḥ | vanā̍-iva | su-dhi̍tebhiḥ | atkai̍ḥ | ā | pṛ̱t-su | da̱rṣi̱ | nṛ̱ṇām | nṛ̱-ta̱ma̱ ||6.33.3||

6.33.4a sa tvaṁ na̍ i̱ndrāka̍vābhirū̱tī sakhā̍ vi̱śvāyu̍ravi̱tā vṛ̱dhe bhū̍ḥ |
6.33.4c sva̍rṣātā̱ yaddhvayā̍masi tvā̱ yudhya̍nto ne̱madhi̍tā pṛ̱tsu śū̍ra ||

saḥ | tvam | na̱ḥ | i̱ndra̱ | aka̍vābhiḥ | ū̱tī | sakhā̍ | vi̱śva-ā̍yuḥ | a̱vi̱tā | vṛ̱dhe | bhū̱ḥ |
sva̍ḥ-sātā | yat | hvayā̍masi | tvā̱ | yudhya̍ntaḥ | ne̱ma-dhi̍tā | pṛ̱t-su | śū̱ra̱ ||6.33.4||

6.33.5a nū̱naṁ na̍ indrāpa̱rāya̍ ca syā̱ bhavā̍ mṛḻī̱ka u̱ta no̍ a̱bhiṣṭau̍ |
6.33.5c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śarma̍ndi̱vi ṣyā̍ma̱ pārye̍ go̱ṣata̍māḥ ||

nū̱nam | na̱ḥ | i̱ndra̱ | a̱pa̱rāya̍ | ca̱ | syā̱ḥ | bhava̍ | mṛ̱ḻī̱kaḥ | u̱ta | na̱ḥ | a̱bhiṣṭau̍ |
i̱tthā | gṛ̱ṇanta̍ḥ | ma̱hina̍sya | śarma̍n | di̱vi | syā̱ma̱ | pārye̍ | go̱sa-ta̍māḥ ||6.33.5||


6.34.1a saṁ ca̱ tve ja̱gmurgira̍ indra pū̱rvīrvi ca̱ tvadya̍nti vi̱bhvo̍ manī̱ṣāḥ |
6.34.1c pu̱rā nū̱naṁ ca̍ stu̱taya̱ ṛṣī̍ṇāṁ paspṛ̱dhra indre̱ adhyu̍kthā̱rkā ||

sam | ca̱ | tve iti̍ | ja̱gmuḥ | gira̍ḥ | i̱ndra̱ | pū̱rvīḥ | vi | ca̱ | tvat | ya̱nti̱ | vi̱-bhva̍ḥ | ma̱nī̱ṣāḥ |
pu̱rā | nū̱nam | ca̱ | stu̱taya̍ḥ | ṛṣī̍ṇām | pa̱spṛ̱dhre | indre̍ | adhi̍ | u̱ktha̱-a̱rkā ||6.34.1||

6.34.2a pu̱ru̱hū̱to yaḥ pu̍rugū̱rta ṛbhvā̱m̐ eka̍ḥ purupraśa̱sto asti̍ ya̱jñaiḥ |
6.34.2c ratho̱ na ma̱he śava̍se yujā̱no̱3̱̍'smābhi̱rindro̍ anu̱mādyo̍ bhūt ||

pu̱ru̱-hū̱taḥ | yaḥ | pu̱ru̱-gū̱rtaḥ | ṛbhvā̍ | eka̍ḥ | pu̱ru̱-pra̱śa̱staḥ | asti̍ | ya̱jñaiḥ |
ratha̍ḥ | na | ma̱he | śava̍se | yu̱jā̱naḥ | a̱smābhi̍ḥ | indra̍ḥ | a̱nu̱-mādya̍ḥ | bhū̱t ||6.34.2||

6.34.3a na yaṁ hiṁsa̍nti dhī̱tayo̱ na vāṇī̱rindra̱ṁ nakṣa̱ntīda̱bhi va̱rdhaya̍ntīḥ |
6.34.3c yadi̍ sto̱tāra̍ḥ śa̱taṁ yatsa̱hasra̍ṁ gṛ̱ṇanti̱ girva̍ṇasa̱ṁ śaṁ tada̍smai ||

na | yam | hiṁsa̍nti | dhī̱taya̍ḥ | na | vāṇī̍ḥ | indra̍m | nakṣa̍nti | it | a̱bhi | va̱rdhaya̍ntīḥ |
yadi̍ | sto̱tāra̍ḥ | śa̱tam | yat | sa̱hasra̍m | gṛ̱ṇanti̍ | girva̍ṇasam | śam | tat | a̱smai̱ ||6.34.3||

6.34.4a asmā̍ e̱taddi̱vya1̱̍rceva̍ mā̱sā mi̍mi̱kṣa indre̱ nya̍yāmi̱ soma̍ḥ |
6.34.4c jana̱ṁ na dhanva̍nna̱bhi saṁ yadāpa̍ḥ sa̱trā vā̍vṛdhu̱rhava̍nāni ya̱jñaiḥ ||

asmai̍ | e̱tat | di̱vi | a̱rcā-i̍va | mā̱sā | mi̱mi̱kṣaḥ | indre̍ | ni | a̱yā̱mi̱ | soma̍ḥ |
jana̍m | na | dhanva̍n | a̱bhi | sam | yat | āpa̍ḥ | sa̱trā | va̱vṛ̱dhu̱ḥ | hava̍nāni | ya̱jñaiḥ ||6.34.4||

6.34.5a asmā̍ e̱tanmahyā̍ṅgū̱ṣama̍smā̱ indrā̍ya sto̱traṁ ma̱tibhi̍ravāci |
6.34.5c asa̱dyathā̍ maha̱ti vṛ̍tra̱tūrya̱ indro̍ vi̱śvāyu̍ravi̱tā vṛ̱dhaśca̍ ||

asmai̍ | e̱tat | mahi̍ | ā̱ṅgū̱ṣam | a̱smai̱ | indrā̍ya | sto̱tram | ma̱ti-bhi̍ḥ | a̱vā̱ci̱ |
asa̍t | yathā̍ | ma̱ha̱ti | vṛ̱tra̱-tūrye̍ | indra̍ḥ | vi̱śva-ā̍yuḥ | a̱vi̱tā | vṛ̱dha̱ḥ | ca̱ ||6.34.5||


6.35.1a ka̱dā bhu̍va̱nratha̍kṣayāṇi̱ brahma̍ ka̱dā sto̱tre sa̍hasrapo̱ṣya̍ṁ dāḥ |
6.35.1c ka̱dā stoma̍ṁ vāsayo'sya rā̱yā ka̱dā dhiya̍ḥ karasi̱ vāja̍ratnāḥ ||

ka̱dā | bhu̱va̱n | ratha̍-kṣayāṇi | brahma̍ | ka̱dā | sto̱tre | sa̱ha̱sra̱-po̱ṣya̍m | dā̱ḥ |
ka̱dā | stoma̍m | vā̱sa̱ya̱ḥ | a̱sya̱ | rā̱yā | ka̱dā | dhiya̍ḥ | ka̱ra̱si̱ | vāja̍-ratnāḥ ||6.35.1||

6.35.2a karhi̍ svi̱ttadi̍ndra̱ yannṛbhi̱rnṝnvī̱rairvī̱rānnī̱ḻayā̍se̱ jayā̱jīn |
6.35.2c tri̱dhātu̱ gā adhi̍ jayāsi̱ goṣvindra̍ dyu̱mnaṁ sva̍rvaddhehya̱sme ||

karhi̍ | svi̱t | tat | i̱ndra̱ | yat | nṛ-bhi̍ḥ | nṝn | vī̱raiḥ | vī̱rān | nī̱ḻayā̍se | jaya̍ | ā̱jīn |
tri̱-dhātu̍ | gāḥ | adhi̍ | ja̱yā̱si̱ | goṣu̍ | indra̍ | dyu̱mnam | sva̍ḥ-vat | dhe̱hi̱ | a̱sme iti̍ ||6.35.2||

6.35.3a karhi̍ svi̱ttadi̍ndra̱ yajja̍ri̱tre vi̱śvapsu̱ brahma̍ kṛ̱ṇava̍ḥ śaviṣṭha |
6.35.3c ka̱dā dhiyo̱ na ni̱yuto̍ yuvāse ka̱dā goma̍ghā̱ hava̍nāni gacchāḥ ||

karhi̍ | svi̱t | tat | i̱ndra̱ | yat | ja̱ri̱tre | vi̱śva-psu̍ | brahma̍ | kṛ̱ṇava̍ḥ | śa̱vi̱ṣṭha̱ |
ka̱dā | dhiya̍ḥ | na | ni̱-yuta̍ḥ | yu̱vā̱se̱ | ka̱dā | go-ma̍ghā | hava̍nāni | ga̱cchā̱ḥ ||6.35.3||

6.35.4a sa goma̍ghā jari̱tre aśva̍ścandrā̱ vāja̍śravaso̱ adhi̍ dhehi̱ pṛkṣa̍ḥ |
6.35.4c pī̱pi̱hīṣa̍ḥ su̱dughā̍mindra dhe̱nuṁ bha̱radvā̍jeṣu su̱ruco̍ rurucyāḥ ||

saḥ | go-ma̍ghāḥ | ja̱ri̱tre | aśva̍-candrāḥ | vāja̍-śravasaḥ | adhi̍ | dhe̱hi̱ | pṛkṣa̍ḥ |
pī̱pi̱hi | iṣa̍ḥ | su̱-dughā̍m | i̱ndra̱ | dhe̱num | bha̱rat-vā̍jeṣu | su̱-ruca̍ḥ | ru̱ru̱cyā̱ḥ ||6.35.4||

6.35.5a tamā nū̱naṁ vṛ̱jana̍ma̱nyathā̍ ci̱cchūro̱ yaccha̍kra̱ vi duro̍ gṛṇī̱ṣe |
6.35.5c mā nira̍raṁ śukra̱dugha̍sya dhe̱norā̍ṅgira̱sānbrahma̍ṇā vipra jinva ||

tam | ā | nū̱nam | vṛ̱jana̍m | a̱nyathā̍ | ci̱t | śūra̍ḥ | yat | śa̱kra̱ | vi | dura̍ḥ | gṛ̱ṇī̱ṣe |
mā | niḥ | a̱ra̱m | śu̱kra̱-dugha̍sya | dhe̱noḥ | ā̱ṅgi̱ra̱sān | brahma̍ṇā | vi̱pra̱ | ji̱nva̱ ||6.35.5||


6.36.1a sa̱trā madā̍sa̱stava̍ vi̱śvaja̍nyāḥ sa̱trā rāyo'dha̱ ye pārthi̍vāsaḥ |
6.36.1c sa̱trā vājā̍nāmabhavo vibha̱ktā yadde̱veṣu̍ dhā̱raya̍thā asu̱rya̍m ||

sa̱trā | madā̍saḥ | tava̍ | vi̱śva-ja̍nyāḥ | sa̱trā | rāya̍ḥ | adha̍ | ye | pārthi̍vāsaḥ |
sa̱trā | vājā̍nām | a̱bha̱va̱ḥ | vi̱-bha̱ktā | yat | de̱veṣu̍ | dhā̱raya̍thāḥ | a̱su̱rya̍m ||6.36.1||

6.36.2a anu̱ pra ye̍je̱ jana̱ ojo̍ asya sa̱trā da̍dhire̱ anu̍ vī̱ryā̍ya |
6.36.2c syū̱ma̱gṛbhe̱ dudha̱ye'rva̍te ca̱ kratu̍ṁ vṛñja̱ntyapi̍ vṛtra̱hatye̍ ||

anu̍ | pra | ye̱je̱ | jana̍ḥ | oja̍ḥ | a̱sya̱ | sa̱trā | da̱dhi̱re̱ | anu̍ | vī̱ryā̍ya |
syū̱ma̱-gṛbhe̍ | dudha̍ye | arva̍te | ca̱ | kratu̍m | vṛ̱ñja̱nti̱ | api̍ | vṛ̱tra̱-hatye̍ ||6.36.2||

6.36.3a taṁ sa̱dhrīcī̍rū̱tayo̱ vṛṣṇyā̍ni̱ pauṁsyā̍ni ni̱yuta̍ḥ saścu̱rindra̍m |
6.36.3c sa̱mu̱draṁ na sindha̍va u̱kthaśu̍ṣmā uru̱vyaca̍sa̱ṁ gira̱ ā vi̍śanti ||

tam | sa̱dhrīcī̍ḥ | ū̱taya̍ḥ | vṛṣṇyā̍ni | pauṁsyā̍ni | ni̱-yuta̍ḥ | sa̱ścu̱̍ḥ | indra̍m |
sa̱mu̱dram | na | sindha̍vaḥ | u̱ktha-śu̍ṣmāḥ | u̱ru̱-vyaca̍sam | gira̍ḥ | ā | vi̱śa̱nti̱ ||6.36.3||

6.36.4a sa rā̱yaskhāmupa̍ sṛjā gṛṇā̱naḥ pu̍ruśca̱ndrasya̱ tvami̍ndra̱ vasva̍ḥ |
6.36.4c pati̍rbabhū̱thāsa̍mo̱ janā̍nā̱meko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

saḥ | rā̱yaḥ | khām | upa̍ | sṛ̱ja̱ | gṛ̱ṇā̱naḥ | pu̱ru̱-ca̱ndrasya̍ | tvam | i̱ndra̱ | vasva̍ḥ |
pati̍ḥ | ba̱bhū̱tha̱ | asa̍maḥ | janā̍nām | eka̍ḥ | viśva̍sya | bhuva̍nasya | rājā̍ ||6.36.4||

6.36.5a sa tu śru̍dhi̱ śrutyā̱ yo du̍vo̱yurdyaurna bhūmā̱bhi rāyo̍ a̱ryaḥ |
6.36.5c aso̱ yathā̍ na̱ḥ śava̍sā cakā̱no yu̱geyu̍ge̱ vaya̍sā̱ ceki̍tānaḥ ||

saḥ | tu | śru̱dhi̱ | śrutyā̍ | yaḥ | du̱va̱ḥ-yuḥ | dyauḥ | na | bhūma̍ | a̱bhi | rāya̍ḥ | a̱ryaḥ |
asa̍ḥ | yathā̍ | na̱ḥ | śava̍sā | ca̱kā̱naḥ | yu̱ge-yu̍ge | vaya̍sā | ceki̍tānaḥ ||6.36.5||


6.37.1a a̱rvāgratha̍ṁ vi̱śvavā̍raṁ ta u̱grendra̍ yu̱ktāso̱ hara̍yo vahantu |
6.37.1c kī̱riści̱ddhi tvā̱ hava̍te̱ sva̍rvānṛdhī̱mahi̍ sadha̱māda̍ste a̱dya ||

a̱rvāk | ratha̍m | vi̱śva-vā̍ram | te̱ | u̱gra̱ | indra̍ | yu̱ktāsa̍ḥ | hara̍yaḥ | va̱ha̱ntu̱ |
kī̱riḥ | ci̱t | hi | tvā̱ | hava̍te | sva̍ḥ-vān | ṛ̱dhī̱mahi̍ | sa̱dha̱-māda̍ḥ | te̱ | a̱dya ||6.37.1||

6.37.2a pro droṇe̱ hara̍ya̱ḥ karmā̍gmanpunā̱nāsa̱ ṛjya̍nto abhūvan |
6.37.2c indro̍ no a̱sya pū̱rvyaḥ pa̍pīyāddyu̱kṣo mada̍sya so̱myasya̱ rājā̍ ||

pro iti̍ | droṇe̍ | hara̍yaḥ | karma̍ | a̱gma̱n | pu̱nā̱nāsa̍ḥ | ṛjya̍ntaḥ | a̱bhū̱va̱n |
indra̍ḥ | na̱ḥ | a̱sya | pū̱rvyaḥ | pā̱pī̱yā̱t | dyu̱kṣaḥ | mada̍sya | so̱myasya̍ | rājā̍ ||6.37.2||

6.37.3a ā̱sa̱srā̱ṇāsa̍ḥ śavasā̱namacchendra̍ṁ suca̱kre ra̱thyā̍so̱ aśvā̍ḥ |
6.37.3c a̱bhi śrava̱ ṛjya̍nto vaheyu̱rnū ci̱nnu vā̱yora̱mṛta̱ṁ vi da̍syet ||

ā̱-sa̱srā̱ṇāsa̍ḥ | śa̱va̱sā̱nam | accha̍ | indra̍m | su̱-ca̱kre | ra̱thyā̍saḥ | aśvā̍ḥ |
a̱bhi | śrava̍ḥ | ṛjya̍ntaḥ | va̱he̱yu̱ḥ | nu | ci̱t | nu | vā̱yoḥ | a̱mṛta̍m | vi | da̱sye̱t ||6.37.3||

6.37.4a vari̍ṣṭho asya̱ dakṣi̍ṇāmiya̱rtīndro̍ ma̱ghonā̍ṁ tuvikū̱rmita̍maḥ |
6.37.4c yayā̍ vajrivaḥ pari̱yāsyaṁho̍ ma̱ghā ca̍ dhṛṣṇo̱ daya̍se̱ vi sū̱rīn ||

vari̍ṣṭhaḥ | a̱sya̱ | dakṣi̍ṇām | i̱ya̱rti̱ | indra̍ḥ | ma̱ghonā̍m | tu̱vi̱kū̱rmi-ta̍maḥ |
yayā̍ | va̱jri̱-va̱ḥ | pa̱ri̱-yāsi̍ | aṁha̍ḥ | ma̱ghā | ca̱ | dhṛ̱ṣṇo̱ iti̍ | daya̍se | vi | sū̱rīn ||6.37.4||

6.37.5a indro̱ vāja̍sya̱ sthavi̍rasya dā̱tendro̍ gī̱rbhirva̍rdhatāṁ vṛ̱ddhama̍hāḥ |
6.37.5c indro̍ vṛ̱traṁ hani̍ṣṭho astu̱ satvā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jānaḥ ||

indra̍ḥ | vāja̍sya | sthavi̍rasya | dā̱tā | indra̍ḥ | gī̱ḥ-bhiḥ | va̱rdha̱tā̱m | vṛ̱ddha-ma̍hāḥ |
indra̍ḥ | vṛ̱tram | hani̍ṣṭhaḥ | a̱stu̱ | satvā̍ | ā | tā | sū̱riḥ | pṛ̱ṇa̱ti̱ | tūtu̍jānaḥ ||6.37.5||


6.38.1a apā̍di̱ta udu̍ naści̱trata̍mo ma̱hīṁ bha̍rṣaddyu̱matī̱mindra̍hūtim |
6.38.1c panya̍sīṁ dhī̱tiṁ daivya̍sya̱ yāma̱ñjana̍sya rā̱tiṁ va̍nate su̱dānu̍ḥ ||

apā̍t | i̱taḥ | ut | ū̱m̐ iti̍ | na̱ḥ | ci̱tra-ta̍maḥ | ma̱hīm | bha̱rṣa̱t | dyu̱-matī̍m | indra̍-hūtim |
panya̍sīm | dhī̱tim | daivya̍sya | yāma̍n | jana̍sya | rā̱tim | va̱na̱te̱ | su̱-dānu̍ḥ ||6.38.1||

6.38.2a dū̱rācci̱dā va̍sato asya̱ karṇā̱ ghoṣā̱dindra̍sya tanyati bruvā̱ṇaḥ |
6.38.2c eyame̍naṁ de̱vahū̍tirvavṛtyānma̱drya1̱̍gindra̍mi̱yamṛ̱cyamā̍nā ||

dū̱rāt | ci̱t | ā | va̱sa̱ta̱ḥ | a̱sya̱ | karṇā̍ | ghoṣā̍t | indra̍sya | ta̱nya̱ti̱ | bru̱vā̱ṇaḥ |
ā | i̱yam | e̱na̱m | de̱va-hū̍tiḥ | va̱vṛ̱tyā̱t | ma̱drya̍k | indra̍m | i̱yam | ṛ̱cyamā̍nā ||6.38.2||

6.38.3a taṁ vo̍ dhi̱yā pa̍ra̱mayā̍ purā̱jāma̱jara̱mindra̍ma̱bhya̍nūṣya̱rkaiḥ |
6.38.3c brahmā̍ ca̱ giro̍ dadhi̱re sama̍sminma̱hām̐śca̱ stomo̱ adhi̍ vardha̱dindre̍ ||

tam | va̱ḥ | dhi̱yā | pa̱ra̱mayā̍ | pu̱rā̱-jām | a̱jara̍m | indra̍m | a̱bhi | a̱nū̱ṣi̱ | a̱rkaiḥ |
brahma̍ | ca̱ | gira̍ḥ | da̱dhi̱re | sam | a̱smi̱n | ma̱hān | ca̱ | stoma̍ḥ | adhi̍ | va̱rdha̱t | indre̍ ||6.38.3||

6.38.4a vardhā̱dyaṁ ya̱jña u̱ta soma̱ indra̱ṁ vardhā̱dbrahma̱ gira̍ u̱kthā ca̱ manma̍ |
6.38.4c vardhāhai̍namu̱ṣaso̱ yāma̍nna̱ktorvardhā̱nmāsā̍ḥ śa̱rado̱ dyāva̱ indra̍m ||

vardhā̍t | yam | ya̱jñaḥ | u̱ta | soma̍ḥ | indra̍m | vardhā̍t | brahma̍ | gira̍ḥ | u̱kthā | ca̱ | manma̍ |
vardha̍ | aha̍ | e̱na̱m | u̱ṣasa̍ḥ | yāma̍n | a̱ktoḥ | vardhā̍n | māsā̍ḥ | śa̱rada̍ḥ | dyāva̍ḥ | indra̍m ||6.38.4||

6.38.5a e̱vā ja̍jñā̱naṁ saha̍se̱ asā̍mi vāvṛdhā̱naṁ rādha̍se ca śru̱tāya̍ |
6.38.5c ma̱hāmu̱gramava̍se vipra nū̱namā vi̍vāsema vṛtra̱tūrye̍ṣu ||

e̱va | ja̱jñā̱nam | saha̍se | asā̍mi | va̱vṛ̱dhā̱nam | rādha̍se | ca̱ | śru̱tāya̍ |
ma̱hām | u̱gram | ava̍se | vi̱pra̱ | nū̱nam | ā | vi̱vā̱se̱ma̱ | vṛ̱tra̱-tūrye̍ṣu ||6.38.5||


6.39.1a ma̱ndrasya̍ ka̱verdi̱vyasya̱ vahne̱rvipra̍manmano vaca̱nasya̱ madhva̍ḥ |
6.39.1c apā̍ na̱stasya̍ saca̱nasya̍ de̱veṣo̍ yuvasva gṛṇa̱te goa̍grāḥ ||

ma̱ndrasya̍ | ka̱veḥ | di̱vyasya̍ | vahne̍ḥ | vipra̍-manmanaḥ | va̱ca̱nasya̍ | madhva̍ḥ |
apā̍ḥ | na̱ḥ | tasya̍ | sa̱ca̱nasya̍ | de̱va̱ | iṣa̍ḥ | yu̱va̱sva̱ | gṛ̱ṇa̱te | go-a̍grāḥ ||6.39.1||

6.39.2a a̱yamu̍śā̱naḥ paryadri̍mu̱srā ṛ̱tadhī̍tibhirṛta̱yugyu̍jā̱naḥ |
6.39.2c ru̱jadaru̍gṇa̱ṁ vi va̱lasya̱ sānu̍ṁ pa̱ṇīm̐rvaco̍bhira̱bhi yo̍dha̱dindra̍ḥ ||

a̱yam | u̱śā̱naḥ | pari̍ | adri̍m | u̱srāḥ | ṛ̱tadhī̍ti-bhiḥ | ṛ̱ta̱-yuk | yu̱jā̱naḥ |
ru̱jat | aru̍gṇam | vi | va̱lasya̍ | sānu̍m | pa̱ṇīn | vaca̍ḥ-bhiḥ | a̱bhi | yo̱dha̱t | indra̍ḥ ||6.39.2||

6.39.3a a̱yaṁ dyo̍tayada̱dyuto̱ vya1̱̍ktūndo̱ṣā vasto̍ḥ śa̱rada̱ indu̍rindra |
6.39.3c i̱maṁ ke̱tuma̍dadhu̱rnū ci̱dahnā̱ṁ śuci̍janmana u̱ṣasa̍ścakāra ||

a̱yam | dyo̱ta̱ya̱t | a̱dyuta̍ḥ | vi | a̱ktūn | do̱ṣā | vasto̍ḥ | śa̱rada̍ḥ | indu̍ḥ | i̱ndra̱ |
i̱mam | ke̱tum | a̱da̱dhu̱ḥ | nu | ci̱t | ahnā̍m | śuci̍-janmanaḥ | u̱ṣasa̍ḥ | ca̱kā̱ra̱ ||6.39.3||

6.39.4a a̱yaṁ ro̍cayada̱ruco̍ rucā̱no̱3̱̍'yaṁ vā̍saya̱dvyṛ1̱̍tena̍ pū̱rvīḥ |
6.39.4c a̱yamī̍yata ṛta̱yugbhi̱raśvai̍ḥ sva̱rvidā̱ nābhi̍nā carṣaṇi̱prāḥ ||

a̱yam | ro̱ca̱ya̱t | a̱ruca̍ḥ | ru̱cā̱naḥ | a̱yam | vā̱sa̱ya̱t | vi | ṛ̱tena̍ | pū̱rvīḥ |
a̱yam | ī̱ya̱te̱ | ṛ̱ta̱yuk-bhi̍ḥ | aśvai̍ḥ | sva̱ḥ-vidā̍ | nābhi̍nā | ca̱rṣa̱ṇi̱-prāḥ ||6.39.4||

6.39.5a nū gṛ̍ṇā̱no gṛ̍ṇa̱te pra̍tna rāja̱nniṣa̍ḥ pinva vasu̱deyā̍ya pū̱rvīḥ |
6.39.5c a̱pa oṣa̍dhīravi̱ṣā vanā̍ni̱ gā arva̍to̱ nṝnṛ̱case̍ rirīhi ||

nu | gṛ̱ṇā̱naḥ | gṛ̱ṇa̱te | pra̱tna̱ | rā̱ja̱n | iṣa̍ḥ | pi̱nva̱ | va̱su̱-deyā̍ya | pū̱rvīḥ |
a̱paḥ | oṣa̍dhīḥ | a̱vi̱ṣā | vanā̍ni | gāḥ | arva̍taḥ | nṝn | ṛ̱case̍ | ri̱rī̱hi̱ ||6.39.5||


6.40.1a indra̱ piba̱ tubhya̍ṁ su̱to madā̱yāva̍ sya̱ harī̱ vi mu̍cā̱ sakhā̍yā |
6.40.1c u̱ta pra gā̍ya ga̱ṇa ā ni̱ṣadyāthā̍ ya̱jñāya̍ gṛṇa̱te vayo̍ dhāḥ ||

indra̍ | piba̍ | tubhya̍m | su̱taḥ | madā̍ya | ava̍ | sya̱ | harī̱ iti̍ | vi | mu̱ca̱ | sakhā̍yā |
u̱ta | pra | gā̱ya̱ | ga̱ṇe | ā | ni̱-sadya̍ | atha̍ | ya̱jñāya̍ | gṛ̱ṇa̱te | vaya̍ḥ | dhā̱ḥ ||6.40.1||

6.40.2a asya̍ piba̱ yasya̍ jajñā̱na i̍ndra̱ madā̍ya̱ kratve̱ api̍bo virapśin |
6.40.2c tamu̍ te̱ gāvo̱ nara̱ āpo̱ adri̱rindu̱ṁ sama̍hyanpī̱taye̱ sama̍smai ||

asya̍ | pi̱ba̱ | yasya̍ | ja̱jñā̱naḥ | i̱ndra̱ | madā̍ya | kratve̍ | api̍baḥ | vi̱-ra̱pśi̱n |
tam | ū̱m̐ iti̍ | te̱ | gāva̍ḥ | nara̍ḥ | āpa̍ḥ | adri̍ḥ | indu̍m | sam | a̱hya̱n | pī̱taye̍ | sam | a̱smai̱ ||6.40.2||

6.40.3a sami̍ddhe a̱gnau su̱ta i̍ndra̱ soma̱ ā tvā̍ vahantu̱ hara̍yo̱ vahi̍ṣṭhāḥ |
6.40.3c tvā̱ya̱tā mana̍sā johavī̱mīndrā yā̍hi suvi̱tāya̍ ma̱he na̍ḥ ||

sam-i̍ddhe | a̱gnau | su̱te | i̱ndra̱ | some̍ | ā | tvā̱ | va̱ha̱ntu̱ | hara̍yaḥ | vahi̍ṣṭhāḥ |
tvā̱-ya̱tā | mana̍sā | jo̱ha̱vī̱mi̱ | indra̍ | ā | yā̱hi̱ | su̱vi̱tāya̍ | ma̱he | na̱ḥ ||6.40.3||

6.40.4a ā yā̍hi̱ śaśva̍duśa̱tā ya̍yā̱thendra̍ ma̱hā mana̍sā soma̱peya̍m |
6.40.4c upa̱ brahmā̍ṇi śṛṇava i̱mā no'thā̍ te ya̱jñasta̱nve̱3̱̍ vayo̍ dhāt ||

ā | yā̱hi̱ | śaśva̍t | u̱śa̱tā | ya̱yā̱tha̱ | indra̍ | ma̱hā | mana̍sā | so̱ma̱-peya̍m |
upa̍ | brahmā̍ṇi | śṛ̱ṇa̱va̱ḥ | i̱mā | na̱ḥ | atha̍ | te̱ | ya̱jñaḥ | ta̱nve̍ | vaya̍ḥ | dhā̱t ||6.40.4||

6.40.5a yadi̍ndra di̱vi pārye̱ yadṛdha̱gyadvā̱ sve sada̍ne̱ yatra̱ vāsi̍ |
6.40.5c ato̍ no ya̱jñamava̍se ni̱yutvā̍ntsa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ ||

yat | i̱ndra̱ | di̱vi | pārye̍ | yat | ṛdha̍k | yat | vā̱ | sve | sada̍ne | yatra̍ | vā̱ | asi̍ |
ata̍ḥ | na̱ḥ | ya̱jñam | ava̍se | ni̱yutvā̍n | sa̱-joṣā̍ḥ | pā̱hi̱ | gi̱rva̱ṇa̱ḥ | ma̱rut-bhi̍ḥ ||6.40.5||


6.41.1a ahe̍ḻamāna̱ upa̍ yāhi ya̱jñaṁ tubhya̍ṁ pavanta̱ inda̍vaḥ su̱tāsa̍ḥ |
6.41.1c gāvo̱ na va̍jri̱ntsvamoko̱ acchendrā ga̍hi pratha̱mo ya̱jñiyā̍nām ||

ahe̍ḻamānaḥ | upa̍ | yā̱hi̱ | ya̱jñam | tubhya̍m | pa̱va̱nte̱ | inda̍vaḥ | su̱tāsa̍ḥ |
gāva̍ḥ | na | vā̱jri̱n | svam | oka̍ḥ | accha̍ | indra̍ | ā | ga̱hi̱ | pra̱tha̱maḥ | ya̱jñiyā̍nām ||6.41.1||

6.41.2a yā te̍ kā̱kutsukṛ̍tā̱ yā vari̍ṣṭhā̱ yayā̱ śaśva̱tpiba̍si̱ madhva̍ ū̱rmim |
6.41.2c tayā̍ pāhi̱ pra te̍ adhva̱ryura̍sthā̱tsaṁ te̱ vajro̍ vartatāmindra ga̱vyuḥ ||

yā | te̱ | kā̱kut | su-kṛ̍tā | yā | vari̍ṣṭhā | yayā̍ | śaśva̍t | piba̍si | madhva̍ḥ | ū̱rmim |
tayā̍ | pā̱hi̱ | pra | te̱ | a̱dhva̱ryuḥ | a̱sthā̱t | sam | te̱ | vajra̍ḥ | va̱rta̱tā̱m | i̱ndra̱ | ga̱vyuḥ ||6.41.2||

6.41.3a e̱ṣa dra̱pso vṛ̍ṣa̱bho vi̱śvarū̍pa̱ indrā̍ya̱ vṛṣṇe̱ sama̍kāri̱ soma̍ḥ |
6.41.3c e̱taṁ pi̍ba harivaḥ sthātarugra̱ yasyeśi̍ṣe pra̱divi̱ yaste̱ anna̍m ||

e̱ṣaḥ | dra̱psaḥ | vṛ̱ṣa̱bhaḥ | vi̱śva-rū̍paḥ | indrā̍ya | vṛṣṇe̍ | sam | a̱kā̱ri̱ | soma̍ḥ |
e̱tam | pi̱ba̱ | ha̱ri̱-va̱ḥ | sthā̱ta̱ḥ | u̱gra̱ | yasya̍ | īśi̍ṣe | pra̱-divi̍ | yaḥ | te̱ | anna̍m ||6.41.3||

6.41.4a su̱taḥ somo̱ asu̍tādindra̱ vasyā̍na̱yaṁ śreyā̍ñciki̱tuṣe̱ raṇā̍ya |
6.41.4c e̱taṁ ti̍tirva̱ upa̍ yāhi ya̱jñaṁ tena̱ viśvā̱stavi̍ṣī̱rā pṛ̍ṇasva ||

su̱taḥ | soma̍ḥ | asu̍tāt | i̱ndra̱ | vasyā̍n | a̱yam | śreyā̍n | ci̱ki̱tuṣe̍ | raṇā̍ya |
e̱tam | ti̱ti̱rva̱ḥ | upa̍ | yā̱hi̱ | ya̱jñam | tena̍ | viśvā̍ḥ | tavi̍ṣīḥ | ā | pṛ̱ṇa̱sva̱ ||6.41.4||

6.41.5a hvayā̍masi̱ tvendra̍ yāhya̱rvāṅara̍ṁ te̱ soma̍sta̱nve̍ bhavāti |
6.41.5c śata̍krato mā̱daya̍svā su̱teṣu̱ prāsmām̐ a̍va̱ pṛta̍nāsu̱ pra vi̱kṣu ||

hvayā̍masi | tvā̱ | ā | i̱ndra̱ | yā̱hi̱ | a̱rvāṅ | ara̍m | te̱ | soma̍ḥ | ta̱nve̍ | bha̱vā̱ti̱ |
śata̍krato̱ iti̱ śata̍-krato | mā̱daya̍sva | su̱teṣu̍ | pra | a̱smān | a̱va̱ | pṛta̍nāsu | pra | vi̱kṣu ||6.41.5||


6.42.1a pratya̍smai̱ pipī̍ṣate̱ viśvā̍ni vi̱duṣe̍ bhara |
6.42.1c a̱ra̱ṁga̱māya̱ jagma̱ye'pa̍ścāddaghvane̱ nare̍ ||

prati̍ | a̱smai̱ | pipī̍ṣate | viśvā̍ni | vi̱duṣe̍ | bha̱ra̱ |
a̱ra̱m-ga̱māya̍ | jagma̍ye | apa̍ścāt-daghvane | nare̍ ||6.42.1||

6.42.2a eme̍naṁ pra̱tyeta̍na̱ some̍bhiḥ soma̱pāta̍mam |
6.42.2c ama̍trebhirṛjī̱ṣiṇa̱mindra̍ṁ su̱tebhi̱rindu̍bhiḥ ||

ā | ī̱m | e̱na̱m | pra̱ti̱-eta̍na | some̍bhiḥ | so̱ma̱-pāta̍mam |
ama̍trebhiḥ | ṛ̱jī̱ṣiṇa̍m | indra̍m | su̱tebhi̍ḥ | indu̍-bhiḥ ||6.42.2||

6.42.3a yadī̍ su̱tebhi̱rindu̍bhi̱ḥ some̍bhiḥ prati̱bhūṣa̍tha |
6.42.3c vedā̱ viśva̍sya̱ medhi̍ro dhṛ̱ṣattaṁta̱mideṣa̍te ||

yadi̍ | su̱tebhi̍ḥ | indu̍-bhiḥ | some̍bhiḥ | pra̱ti̱-bhūṣa̍tha |
veda̍ | viśva̍sya | medhi̍raḥ | dhṛ̱ṣat | tam-ta̍m | it | ā | ī̱ṣa̱te̱ ||6.42.3||

6.42.4a a̱smāa̍smā̱ idandha̱so'dhva̍ryo̱ pra bha̍rā su̱tam |
6.42.4c ku̱vitsa̍masya̱ jenya̍sya̱ śardha̍to̱'bhiśa̍sterava̱spara̍t ||

a̱smai-a̍smai | it | andha̍saḥ | adhva̍ryo̱ iti̍ | pra | bha̱ra̱ | su̱tam |
ku̱vit | sa̱ma̱sya̱ | jenya̍sya | śardha̍taḥ | a̱bhi-śa̍steḥ | a̱va̱-spara̍t ||6.42.4||


6.43.1a yasya̱ tyacchamba̍ra̱ṁ made̱ divo̍dāsāya ra̱ndhaya̍ḥ |
6.43.1c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

yasya̍ | tyat | śamba̍ram | made̍ | diva̍ḥ-dāsāya | ra̱ndhaya̍ḥ |
a̱yam | saḥ | soma̍ḥ | i̱ndra̱ | te̱ | su̱taḥ | piba̍ ||6.43.1||

6.43.2a yasya̍ tīvra̱suta̱ṁ mada̱ṁ madhya̱manta̍ṁ ca̱ rakṣa̍se |
6.43.2c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

yasya̍ | tī̱vra̱-suta̍m | mada̍m | madhya̍m | anta̍m | ca̱ | rakṣa̍se |
a̱yam | saḥ | soma̍ḥ | i̱ndra̱ | te̱ | su̱taḥ | piba̍ ||6.43.2||

6.43.3a yasya̱ gā a̱ntaraśma̍no̱ made̍ dṛ̱ḻhā a̱vāsṛ̍jaḥ |
6.43.3c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

yasya̍ | gāḥ | a̱ntaḥ | aśma̍naḥ | made̍ | dṛ̱ḻhāḥ | a̱va̱-asṛ̍jaḥ |
a̱yam | saḥ | soma̍ḥ | i̱ndra̱ | te̱ | su̱taḥ | piba̍ ||6.43.3||

6.43.4a yasya̍ mandā̱no andha̍so̱ māgho̍naṁ dadhi̱ṣe śava̍ḥ |
6.43.4c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

yasya̍ | ma̱ndā̱naḥ | andha̍saḥ | māgho̍nam | da̱dhi̱ṣe | śava̍ḥ |
a̱yam | saḥ | soma̍ḥ | i̱ndra̱ | te̱ | su̱taḥ | piba̍ ||6.43.4||


6.44.1a yo ra̍yivo ra̱yiṁta̍mo̱ yo dyu̱mnairdyu̱mnava̍ttamaḥ |
6.44.1c soma̍ḥ su̱taḥ sa i̍ndra̱ te'sti̍ svadhāpate̱ mada̍ḥ ||

yaḥ | ra̱yi̱-va̱ḥ | ra̱yim-ta̍maḥ | yaḥ | dyu̱mnaiḥ | dyu̱mnava̍t-tamaḥ |
soma̍ḥ | su̱taḥ | saḥ | i̱ndra̱ | te̱ | asti̍ | sva̱dhā̱-pa̱te̱ | mada̍ḥ ||6.44.1||

6.44.2a yaḥ śa̱gmastu̍viśagma te rā̱yo dā̱mā ma̍tī̱nām |
6.44.2c soma̍ḥ su̱taḥ sa i̍ndra̱ te'sti̍ svadhāpate̱ mada̍ḥ ||

yaḥ | śa̱gmaḥ | tu̱vi̱-śa̱gma̱ | te̱ | rā̱yaḥ | dā̱mā | ma̱tī̱nām |
soma̍ḥ | su̱taḥ | saḥ | i̱ndra̱ | te̱ | asti̍ | sva̱dhā̱-pa̱te̱ | mada̍ḥ ||6.44.2||

6.44.3a yena̍ vṛ̱ddho na śava̍sā tu̱ro na svābhi̍rū̱tibhi̍ḥ |
6.44.3c soma̍ḥ su̱taḥ sa i̍ndra̱ te'sti̍ svadhāpate̱ mada̍ḥ ||

yena̍ | vṛ̱ddhaḥ | na | śava̍sā | tu̱raḥ | na | svābhi̍ḥ | ū̱ti-bhi̍ḥ |
soma̍ḥ | su̱taḥ | saḥ | i̱ndra̱ | te̱ | asti̍ | sva̱dhā̱-pa̱te̱ | mada̍ḥ ||6.44.3||

6.44.4a tyamu̍ vo̱ apra̍haṇaṁ gṛṇī̱ṣe śava̍sa̱spati̍m |
6.44.4c indra̍ṁ viśvā̱sāha̱ṁ nara̱ṁ maṁhi̍ṣṭhaṁ vi̱śvaca̍rṣaṇim ||

tyam | ū̱m̐ iti̍ | va̱ḥ | apra̍-hanam | gṛ̱ṇī̱ṣe | śava̍saḥ | pati̍m |
indra̍m | vi̱śva̱-saha̍m | nara̍m | maṁhi̍ṣṭham | vi̱śva-ca̍rṣaṇim ||6.44.4||

6.44.5a yaṁ va̱rdhaya̱ntīdgira̱ḥ pati̍ṁ tu̱rasya̱ rādha̍saḥ |
6.44.5c taminnva̍sya̱ roda̍sī de̱vī śuṣma̍ṁ saparyataḥ ||

yam | va̱rdhaya̍nti | it | gira̍ḥ | pati̍m | tu̱rasya̍ | rādha̍saḥ |
tam | it | nu | a̱sya̱ | roda̍sī̱ iti̍ | de̱vī iti̍ | śuṣma̍m | sa̱pa̱rya̱ta̱ḥ ||6.44.5||

6.44.6a tadva̍ u̱kthasya̍ ba̱rhaṇendrā̍yopastṛṇī̱ṣaṇi̍ |
6.44.6c vipo̱ na yasyo̱tayo̱ vi yadroha̍nti sa̱kṣita̍ḥ ||

tat | va̱ḥ | u̱kthasya̍ | ba̱rhaṇā̍ | indrā̍ya | u̱pa̱-stṛ̱ṇī̱ṣaṇi̍ |
vipa̍ḥ | na | yasya̍ | ū̱taya̍ḥ | vi | yat | roha̍nti | sa̱-kṣita̍ḥ ||6.44.6||

6.44.7a avi̍da̱ddakṣa̍ṁ mi̱tro navī̍yānpapā̱no de̱vebhyo̱ vasyo̍ acait |
6.44.7c sa̱sa̱vāntstau̱lābhi̍rdhau̱tarī̍bhiruru̱ṣyā pā̱yura̍bhava̱tsakhi̍bhyaḥ ||

avi̍dat | dakṣa̍m | mi̱traḥ | navī̍yān | pa̱pā̱naḥ | de̱vebhya̍ḥ | vasya̍ḥ | a̱cai̱t |
sa̱sa̱-vān | stau̱lābhi̍ḥ | dhau̱tarī̍bhiḥ | u̱ru̱ṣyā | pā̱yuḥ | a̱bha̱va̱t | sakhi̍-bhyaḥ ||6.44.7||

6.44.8a ṛ̱tasya̍ pa̱thi ve̱dhā a̍pāyi śri̱ye manā̍ṁsi de̱vāso̍ akran |
6.44.8c dadhā̍no̱ nāma̍ ma̱ho vaco̍bhi̱rvapu̍rdṛ̱śaye̍ ve̱nyo vyā̍vaḥ ||

ṛ̱tasya̍ | pa̱thi | ve̱dhāḥ | a̱pā̱yi̱ | śri̱ye | manā̍ṁsi | de̱vāsa̍ḥ | a̱kra̱n |
dadhā̍naḥ | nāma̍ | ma̱haḥ | vaca̍ḥ-bhiḥ | vapu̍ḥ | dṛ̱śaye̍ | ve̱nyaḥ | vi | ā̱va̱rityā̍vaḥ ||6.44.8||

6.44.9a dyu̱matta̍ma̱ṁ dakṣa̍ṁ dhehya̱sme sedhā̱ janā̍nāṁ pū̱rvīrarā̍tīḥ |
6.44.9c varṣī̍yo̱ vaya̍ḥ kṛṇuhi̱ śacī̍bhi̱rdhana̍sya sā̱tāva̱smām̐ a̍viḍḍhi ||

dyu̱mat-ta̍mam | dakṣa̍m | dhe̱hi̱ | a̱sme iti̍ | sedha̍ | janā̍nām | pū̱rvīḥ | arā̍tīḥ |
varṣī̍yaḥ | vaya̍ḥ | kṛ̱ṇu̱hi̱ | śacī̍bhiḥ | dhana̍sya | sā̱tau | a̱smān | a̱vi̱ḍḍhi̱ ||6.44.9||

6.44.10a indra̱ tubhya̱minma̍ghavannabhūma va̱yaṁ dā̱tre ha̍rivo̱ mā vi ve̍naḥ |
6.44.10c naki̍rā̱pirda̍dṛśe martya̱trā kima̱ṅga ra̍dhra̱coda̍naṁ tvāhuḥ ||

indra̍ | tubhya̍m | it | ma̱gha̱-va̱n | a̱bhū̱ma̱ | va̱yam | dā̱tre | ha̱ri̱-va̱ḥ | mā | vi | ve̱na̱ḥ |
naki̍ḥ | ā̱piḥ | da̱dṛ̱śe̱ | ma̱rtya̱-trā | kim | a̱ṅga | ra̱dhra̱-coda̍nam | tvā̱ | ā̱hu̱ḥ ||6.44.10||

6.44.11a mā jasva̍ne vṛṣabha no rarīthā̱ mā te̍ re̱vata̍ḥ sa̱khye ri̍ṣāma |
6.44.11c pū̱rvīṣṭa̍ indra ni̱ṣṣidho̱ jane̍ṣu ja̱hyasu̍ṣvī̱npra vṛ̱hāpṛ̍ṇataḥ ||

mā | jasva̍ne | vṛ̱ṣa̱bha̱ | na̱ḥ | ra̱rī̱thā̱ḥ | mā | te̱ | re̱vata̍ḥ | sa̱khye | ri̱ṣā̱ma̱ |
pū̱rvīḥ | te̱ | i̱ndra̱ | ni̱ḥ-sidha̍ḥ | jane̍ṣu | ja̱hi | asu̍svīn | pra | vṛ̱ha̱ | apṛ̍ṇataḥ ||6.44.11||

6.44.12a uda̱bhrāṇī̍va sta̱naya̍nniya̱rtīndro̱ rādhā̱ṁsyaśvyā̍ni̱ gavyā̍ |
6.44.12c tvama̍si pra̱diva̍ḥ kā̱rudhā̍yā̱ mā tvā̍dā̱māna̱ ā da̍bhanma̱ghona̍ḥ ||

ut | a̱bhrāṇi̍-iva | sta̱naya̍n | i̱ya̱rti̱ | indra̍ḥ | rādhā̍ṁsi | aśvyā̍ni | gavyā̍ |
tvam | a̱si̱ | pra̱-diva̍ḥ | kā̱ru-dhā̍yāḥ | mā | tvā̱ | a̱dā̱māna̍ḥ | ā | da̱bha̱n | ma̱ghona̍ḥ ||6.44.12||

6.44.13a adhva̍ryo vīra̱ pra ma̱he su̱tānā̱mindrā̍ya bhara̱ sa hya̍sya̱ rājā̍ |
6.44.13c yaḥ pū̱rvyābhi̍ru̱ta nūta̍nābhirgī̱rbhirvā̍vṛ̱dhe gṛ̍ṇa̱tāmṛṣī̍ṇām ||

adhva̍ryo̱ iti̍ | vī̱ra̱ | pra | ma̱he | su̱tānā̍m | indrā̍ya | bha̱ra̱ | saḥ | hi | a̱sya̱ | rājā̍ |
yaḥ | pū̱rvyābhi̍ḥ | u̱ta | nūta̍nābhiḥ | gī̱ḥ-bhiḥ | va̱vṛ̱dhe | gṛ̱ṇa̱tām | ṛṣī̍ṇām ||6.44.13||

6.44.14a a̱sya made̍ pu̱ru varpā̍ṁsi vi̱dvānindro̍ vṛ̱trāṇya̍pra̱tī ja̍ghāna |
6.44.14c tamu̱ pra ho̍ṣi̱ madhu̍mantamasmai̱ soma̍ṁ vī̱rāya̍ śi̱priṇe̱ piba̍dhyai ||

a̱sya | made̍ | pu̱ru | varpā̍ṁsi | vi̱dvān | indra̍ḥ | vṛ̱trāṇi̍ | a̱pra̱ti | ja̱ghā̱na̱ |
tam | ū̱m̐ iti̍ | pra | ho̱ṣi̱ | madhu̍-mantam | a̱smai̱ | soma̍m | vī̱rāya̍ | śi̱priṇe̍ | piba̍dhyai ||6.44.14||

6.44.15a pātā̍ su̱tamindro̍ astu̱ soma̱ṁ hantā̍ vṛ̱traṁ vajre̍ṇa mandasā̱naḥ |
6.44.15c gantā̍ ya̱jñaṁ pa̍rā̱vata̍ści̱dacchā̱ vasu̍rdhī̱nāma̍vi̱tā kā̱rudhā̍yāḥ ||

pātā̍ | su̱tam | indra̍ḥ | a̱stu̱ | soma̍m | hantā̍ | vṛ̱tram | vajre̍ṇa | ma̱nda̱sā̱naḥ |
gantā̍ | ya̱jñam | pa̱rā̱-vata̍ḥ | ci̱t | accha̍ | vasu̍ḥ | dhī̱nām | a̱vi̱tā | kā̱ru-dhā̍yāḥ ||6.44.15||

6.44.16a i̱daṁ tyatpātra̍mindra̱pāna̱mindra̍sya pri̱yama̱mṛta̍mapāyi |
6.44.16c matsa̱dyathā̍ saumana̱sāya̍ de̱vaṁ vya1̱̍smaddveṣo̍ yu̱yava̱dvyaṁha̍ḥ ||

i̱dam | tyat | pātra̍m | i̱ndra̱-pāna̍m | indra̍sya | pri̱yam | a̱mṛta̍m | a̱pā̱yi̱ |
matsa̍t | yathā̍ | sau̱ma̱na̱sāya̍ | de̱vam | vi | a̱smat | dveṣa̍ḥ | yu̱yava̍t | vi | aṁha̍ḥ ||6.44.16||

6.44.17a e̱nā ma̍ndā̱no ja̱hi śū̍ra̱ śatrū̍ñjā̱mimajā̍miṁ maghavanna̱mitrā̍n |
6.44.17c a̱bhi̱ṣe̱ṇām̐ a̱bhyā̱3̱̍dedi̍śānā̱nparā̍ca indra̱ pra mṛ̍ṇā ja̱hī ca̍ ||

e̱nā | ma̱ndā̱naḥ | ja̱hi | śū̱ra̱ | śatrū̍n | jā̱mim | ajā̍mim | ma̱gha̱-va̱n | a̱mitrā̍n |
a̱bhi̱-se̱nān | a̱bhi | ā̱-dedi̍śānān | parā̍caḥ | i̱ndra̱ | pra | mṛ̱ṇa̱ | ja̱hi | ca̱ ||6.44.17||

6.44.18a ā̱su ṣmā̍ ṇo maghavannindra pṛ̱tsva1̱̍smabhya̱ṁ mahi̱ vari̍vaḥ su̱gaṁ ka̍ḥ |
6.44.18c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣa indra̍ sū̱rīnkṛ̍ṇu̱hi smā̍ no a̱rdham ||

ā̱su | sma̱ | na̱ḥ | ma̱gha̱-va̱n | i̱ndra̱ | pṛ̱t-su | a̱smabhya̍m | mahi̍ | vari̍vaḥ | su̱-gam | ka̱riti̍ kaḥ |
a̱pām | to̱kasya̍ | tana̍yasya | je̱ṣe | indra̍ | sū̱rīn | kṛ̱ṇu̱hi | sma̱ | na̱ḥ | a̱rdham ||6.44.18||

6.44.19a ā tvā̱ hara̍yo̱ vṛṣa̍ṇo yujā̱nā vṛṣa̍rathāso̱ vṛṣa̍raśma̱yo'tyā̍ḥ |
6.44.19c a̱sma̱trāñco̱ vṛṣa̍ṇo vajra̱vāho̱ vṛṣṇe̱ madā̍ya su̱yujo̍ vahantu ||

ā | tvā̱ | hara̍yaḥ | vṛṣa̍ṇaḥ | yu̱jā̱nāḥ | vṛṣa̍-rathāsaḥ | vṛṣa̍-raśmayaḥ | atyā̍ḥ |
a̱sma̱trāñca̍ḥ | vṛṣa̍ṇaḥ | va̱jra̱-vāha̍ḥ | vṛṣṇe̍ | madā̍ya | su̱-yuja̍ḥ | va̱ha̱ntu̱ ||6.44.19||

6.44.20a ā te̍ vṛṣa̱nvṛṣa̍ṇo̱ droṇa̍masthurghṛta̱pruṣo̱ normayo̱ mada̍ntaḥ |
6.44.20c indra̱ pra tubhya̱ṁ vṛṣa̍bhiḥ su̱tānā̱ṁ vṛṣṇe̍ bharanti vṛṣa̱bhāya̱ soma̍m ||

ā | te̱ | vṛ̱ṣa̱n | vṛṣa̍ṇaḥ | droṇa̍m | a̱sthu̱ḥ | ghṛ̱ta̱-pruṣa̍ḥ | na | ū̱rmaya̍ḥ | mada̍ntaḥ |
indra̍ | pra | tubhya̍m | vṛṣa̍-bhiḥ | su̱tānā̍m | vṛṣṇe̍ | bha̱ra̱nti̱ | vṛ̱ṣa̱bhāya̍ | soma̍m ||6.44.20||

6.44.21a vṛṣā̍si di̱vo vṛ̍ṣa̱bhaḥ pṛ̍thi̱vyā vṛṣā̱ sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
6.44.21c vṛṣṇe̍ ta̱ indu̍rvṛṣabha pīpāya svā̱dū raso̍ madhu̱peyo̱ varā̍ya ||

vṛṣā̍ | a̱si̱ | di̱vaḥ | vṛ̱ṣa̱bhaḥ | pṛ̱thi̱vyāḥ | vṛṣā̍ | sindhū̍nām | vṛ̱ṣa̱bhaḥ | stiyā̍nām |
vṛṣṇe̍ | te̱ | indu̍ḥ | vṛ̱ṣa̱bha̱ | pī̱pā̱ya̱ | svā̱duḥ | rasa̍ḥ | ma̱dhu̱-peya̍ḥ | varā̍ya ||6.44.21||

6.44.22a a̱yaṁ de̱vaḥ saha̍sā̱ jāya̍māna̱ indre̍ṇa yu̱jā pa̱ṇima̍stabhāyat |
6.44.22c a̱yaṁ svasya̍ pi̱turāyu̍dhā̱nīndu̍ramuṣṇā̱daśi̍vasya mā̱yāḥ ||

a̱yam | de̱vaḥ | saha̍sā | jāya̍mānaḥ | indre̍ṇa | yu̱jā | pa̱ṇim | a̱sta̱bhā̱ya̱t |
a̱yam | svasya̍ | pi̱tuḥ | āyu̍dhāni | indu̍ḥ | a̱mu̱ṣṇā̱t | aśi̍vasya | mā̱yāḥ ||6.44.22||

6.44.23a a̱yama̍kṛṇodu̱ṣasa̍ḥ su̱patnī̍ra̱yaṁ sūrye̍ adadhā̱jjyoti̍ra̱ntaḥ |
6.44.23c a̱yaṁ tri̱dhātu̍ di̱vi ro̍ca̱neṣu̍ tri̱teṣu̍ vindada̱mṛta̱ṁ nigū̍ḻham ||

a̱yam | a̱kṛ̱ṇo̱t | u̱ṣasa̍ḥ | su̱-patnī̍ḥ | a̱yam | sūrye̍ | a̱da̱dhā̱t | jyoti̍ḥ | a̱ntariti̍ |
a̱yam | tri̱-dhātu̍ | di̱vi | ro̱ca̱neṣu̍ | tri̱teṣu̍ | vi̱nda̱t | a̱mṛta̍m | ni-gū̍ḻham ||6.44.23||

6.44.24a a̱yaṁ dyāvā̍pṛthi̱vī vi ṣka̍bhāyada̱yaṁ ratha̍mayunaksa̱ptara̍śmim |
6.44.24c a̱yaṁ goṣu̱ śacyā̍ pa̱kvama̱ntaḥ somo̍ dādhāra̱ daśa̍yantra̱mutsa̍m ||

a̱yam | dyāvā̍pṛthi̱vī iti̍ | vi | ska̱bhā̱ya̱t | a̱yam | ratha̍m | a̱yu̱na̱k | sa̱pta-ra̍śmim |
a̱yam | goṣu̍ | śacyā̍ | pa̱kvam | a̱ntariti̍ | soma̍ḥ | dā̱dhā̱ra̱ | daśa̍-yantram | utsa̍m ||6.44.24||


6.45.1a ya āna̍yatparā̱vata̱ḥ sunī̍tī tu̱rvaśa̱ṁ yadu̍m |
6.45.1c indra̱ḥ sa no̱ yuvā̱ sakhā̍ ||

yaḥ | ā | ana̍yat | pa̱rā̱-vata̍ḥ | su-nī̍tī | tu̱rvaśa̍m | yadu̍m |
indra̍ḥ | saḥ | na̱ḥ | yuvā̍ | sakhā̍ ||6.45.1||

6.45.2a a̱vi̱pre ci̱dvayo̱ dadha̍danā̱śunā̍ ci̱darva̍tā |
6.45.2c indro̱ jetā̍ hi̱taṁ dhana̍m ||

a̱vi̱pre | ci̱t | vaya̍ḥ | dadha̍t | a̱nā̱śunā̍ | ci̱t | arva̍tā |
indra̍ḥ | jetā̍ | hi̱tam | dhana̍m ||6.45.2||

6.45.3a ma̱hīra̍sya̱ praṇī̍tayaḥ pū̱rvīru̱ta praśa̍stayaḥ |
6.45.3c nāsya̍ kṣīyanta ū̱taya̍ḥ ||

ma̱hīḥ | a̱sya̱ | pra-nī̍tayaḥ | pū̱rvīḥ | u̱ta | pra-śa̍stayaḥ |
na | a̱sya̱ | kṣī̱ya̱nte̱ | ū̱taya̍ḥ ||6.45.3||

6.45.4a sakhā̍yo̱ brahma̍vāha̱se'rca̍ta̱ pra ca̍ gāyata |
6.45.4c sa hi na̱ḥ prama̍tirma̱hī ||

sakhā̍yaḥ | brahma̍-vāhase | arca̍ta | pra | ca̱ | gā̱ya̱ta̱ |
saḥ | hi | na̱ḥ | pra-ma̍tiḥ | ma̱hī ||6.45.4||

6.45.5a tvameka̍sya vṛtrahannavi̱tā dvayo̍rasi |
6.45.5c u̱tedṛśe̱ yathā̍ va̱yam ||

tvam | eka̍sya | vṛ̱tra̱-ha̱n | a̱vi̱tā | dvayo̍ḥ | a̱si̱ |
u̱ta | ī̱dṛśe̍ | yathā̍ | va̱yam ||6.45.5||

6.45.6a naya̱sīdvati̱ dviṣa̍ḥ kṛ̱ṇoṣyu̍kthaśa̱ṁsina̍ḥ |
6.45.6c nṛbhi̍ḥ su̱vīra̍ ucyase ||

naya̍si | it | ū̱m̐ iti̍ | ati̍ | dviṣa̍ḥ | kṛ̱ṇoṣi̍ | u̱ktha̱-śa̱ṁsina̍ḥ |
nṛ-bhi̍ḥ | su̱-vīra̍ḥ | u̱cya̱se̱ ||6.45.6||

6.45.7a bra̱hmāṇa̱ṁ brahma̍vāhasaṁ gī̱rbhiḥ sakhā̍yamṛ̱gmiya̍m |
6.45.7c gāṁ na do̱hase̍ huve ||

bra̱hmāṇa̍m | brahma̍-vāhasam | gī̱ḥ-bhiḥ | sakhā̍yam | ṛ̱gmiya̍m |
gām | na | do̱hase̍ | hu̱ve̱ ||6.45.7||

6.45.8a yasya̱ viśvā̍ni̱ hasta̍yorū̱curvasū̍ni̱ ni dvi̱tā |
6.45.8c vī̱rasya̍ pṛtanā̱ṣaha̍ḥ ||

yasya̍ | viśvā̍ni | hasta̍yoḥ | ū̱cuḥ | vasū̍ni | ni | dvi̱tā |
vī̱rasya̍ | pṛ̱ta̱nā̱-saha̍ḥ ||6.45.8||

6.45.9a vi dṛ̱ḻhāni̍ cidadrivo̱ janā̍nāṁ śacīpate |
6.45.9c vṛ̱ha mā̱yā a̍nānata ||

vi | dṛ̱ḻhāni̍ | ci̱t | a̱dri̱-va̱ḥ | janā̍nām | śa̱cī̱-pa̱te̱ |
vṛ̱ha | mā̱yāḥ | a̱nā̱na̱ta̱ ||6.45.9||

6.45.10a tamu̍ tvā satya somapā̱ indra̍ vājānāṁ pate |
6.45.10c ahū̍mahi śrava̱syava̍ḥ ||

tam | ū̱m̐ iti̍ | tvā̱ | sa̱tya̱ | so̱ma̱-pā̱ḥ | indra̍ | vā̱jā̱nā̱m | pa̱te̱ |
ahū̍mahi | śra̱va̱syava̍ḥ ||6.45.10||

6.45.11a tamu̍ tvā̱ yaḥ pu̱rāsi̍tha̱ yo vā̍ nū̱naṁ hi̱te dhane̍ |
6.45.11c havya̱ḥ sa śru̍dhī̱ hava̍m ||

tam | ū̱m̐ iti̍ | tvā̱ | yaḥ | pu̱rā | āsi̍tha | yaḥ | vā̱ | nū̱nam | hi̱te | dhane̍ |
havya̍ḥ | saḥ | śru̱dhi̱ | hava̍m ||6.45.11||

6.45.12a dhī̱bhirarva̍dbhi̱rarva̍to̱ vājā̍m̐ indra śra̱vāyyā̍n |
6.45.12c tvayā̍ jeṣma hi̱taṁ dhana̍m ||

dhī̱bhiḥ | arva̍t-bhiḥ | arva̍taḥ | vājā̍n | i̱ndra̱ | śra̱vāyyā̍n |
tvayā̍ | je̱ṣma̱ | hi̱tam | dhana̍m ||6.45.12||

6.45.13a abhū̍ru vīra girvaṇo ma̱hām̐ i̍ndra̱ dhane̍ hi̱te |
6.45.13c bhare̍ vitanta̱sāyya̍ḥ ||

abhū̍ḥ | ū̱m̐ iti̍ | vī̱ra̱ | gi̱rva̱ṇa̱ḥ | ma̱hān | i̱ndra̱ | dhane̍ | hi̱te |
bhare̍ | vi̱ta̱nta̱sāyya̍ḥ ||6.45.13||

6.45.14a yā ta̍ ū̱tira̍mitrahanma̱kṣūja̍vasta̱māsa̍ti |
6.45.14c tayā̍ no hinuhī̱ ratha̍m ||

yā | te̱ | ū̱tiḥ | a̱mi̱tra̱-ha̱n | ma̱kṣuja̍vaḥ-tamā | asa̍ti |
tayā̍ | na̱ḥ | hi̱nu̱hi̱ | ratha̍m ||6.45.14||

6.45.15a sa rathe̍na ra̱thīta̍mo̱'smāke̍nābhi̱yugva̍nā |
6.45.15c jeṣi̍ jiṣṇo hi̱taṁ dhana̍m ||

saḥ | rathe̍na | ra̱thi-ta̍maḥ | a̱smāke̍na | a̱bhi̱-yugva̍nā |
jeṣi̍ | ji̱ṣṇo̱ iti̍ | hi̱tam | dhana̍m ||6.45.15||

6.45.16a ya eka̱ ittamu̍ ṣṭuhi kṛṣṭī̱nāṁ vica̍rṣaṇiḥ |
6.45.16c pati̍rja̱jñe vṛṣa̍kratuḥ ||

yaḥ | eka̍ḥ | it | tam | ū̱m̐ iti̍ | stu̱hi̱ | kṛ̱ṣṭī̱nām | vi-ca̍rṣaṇiḥ |
pati̍ḥ | ja̱jñe | vṛṣa̍-kratuḥ ||6.45.16||

6.45.17a yo gṛ̍ṇa̱tāmidāsi̍thā̱pirū̱tī śi̱vaḥ sakhā̍ |
6.45.17c sa tvaṁ na̍ indra mṛḻaya ||

yaḥ | gṛ̱ṇa̱tām | it | āsi̍tha | ā̱piḥ | ū̱tī | śi̱vaḥ | sakhā̍ |
saḥ | tvam | na̱ḥ | i̱ndra̱ | mṛ̱ḻa̱ya̱ ||6.45.17||

6.45.18a dhi̱ṣva vajra̱ṁ gabha̍styo rakṣo̱hatyā̍ya vajrivaḥ |
6.45.18c sā̱sa̱hī̱ṣṭhā a̱bhi spṛdha̍ḥ ||

dhi̱ṣva | vajra̍m | gabha̍styoḥ | ra̱kṣa̱ḥ-hatyā̍ya | va̱jri̱-va̱ḥ |
sa̱sa̱hī̱ṣṭhāḥ | a̱bhi | spṛdha̍ḥ ||6.45.18||

6.45.19a pra̱tnaṁ ra̍yī̱ṇāṁ yuja̱ṁ sakhā̍yaṁ kīri̱coda̍nam |
6.45.19c brahma̍vāhastamaṁ huve ||

pra̱tnam | ra̱yī̱ṇām | yuja̍m | sakhā̍yam | kī̱ri̱-coda̍nam |
brahma̍vāhaḥ-tamam | hu̱ve̱ ||6.45.19||

6.45.20a sa hi viśvā̍ni̱ pārthi̍vā̱m̐ eko̱ vasū̍ni̱ patya̍te |
6.45.20c girva̍ṇastamo̱ adhri̍guḥ ||

saḥ | hi | viśvā̍ni | pārthi̍vā | eka̍ḥ | vasū̍ni | patya̍te |
girva̍ṇaḥ-tamaḥ | adhri̍-guḥ ||6.45.20||

6.45.21a sa no̍ ni̱yudbhi̱rā pṛ̍ṇa̱ kāma̱ṁ vāje̍bhira̱śvibhi̍ḥ |
6.45.21c goma̍dbhirgopate dhṛ̱ṣat ||

saḥ | na̱ḥ | ni̱yut-bhi̍ḥ | ā | pṛ̱ṇa̱ | kāma̍m | vāje̍bhiḥ | a̱śvi-bhi̍ḥ |
goma̍t-bhiḥ | go̱-pa̱te̱ | dhṛ̱ṣat ||6.45.21||

6.45.22a tadvo̍ gāya su̱te sacā̍ puruhū̱tāya̱ satva̍ne |
6.45.22c śaṁ yadgave̱ na śā̱kine̍ ||

tat | va̱ḥ | gā̱ya̱ | su̱te | sacā̍ | pu̱ru̱-hū̱tāya̍ | satva̍ne |
śam | yat | gave̍ | na | śā̱kine̍ ||6.45.22||

6.45.23a na ghā̱ vasu̱rni ya̍mate dā̱naṁ vāja̍sya̱ goma̍taḥ |
6.45.23c yatsī̱mupa̱ śrava̱dgira̍ḥ ||

na | gha̱ | vasu̍ḥ | ni | ya̱ma̱te̱ | dā̱nam | vāja̍sya | go-ma̍taḥ |
yat | sī̱m | upa̍ | śra̱va̱t | gira̍ḥ ||6.45.23||

6.45.24a ku̱vitsa̍sya̱ pra hi vra̱jaṁ goma̍ntaṁ dasyu̱hā gama̍t |
6.45.24c śacī̍bhi̱rapa̍ no varat ||

ku̱vit-sa̍sya | pra | hi | vra̱jam | go-ma̍ntam | da̱syu̱-hā | gama̍t |
śacī̍bhiḥ | apa̍ | na̱ḥ | va̱ra̱t ||6.45.24||

6.45.25a i̱mā u̍ tvā śatakrato̱'bhi pra ṇo̍nuvu̱rgira̍ḥ |
6.45.25c indra̍ va̱tsaṁ na mā̱tara̍ḥ ||

i̱māḥ | ū̱m̐ iti̍ | tvā̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato | a̱bhi | pra | no̱nu̱vu̱ḥ | gira̍ḥ |
indra̍ | va̱tsam | na | mā̱tara̍ḥ ||6.45.25||

6.45.26a dū̱ṇāśa̍ṁ sa̱khyaṁ tava̱ gaura̍si vīra gavya̱te |
6.45.26c aśvo̍ aśvāya̱te bha̍va ||

du̱ḥ-naśa̍m | sa̱khyam | tava̍ | gauḥ | a̱si̱ | vī̱ra̱ | ga̱vya̱te |
aśva̍ḥ | a̱śva̱-ya̱te | bha̱va̱ ||6.45.26||

6.45.27a sa ma̍ndasvā̱ hyandha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
6.45.27c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

saḥ | ma̱nda̱sva̱ | hi | andha̍saḥ | rādha̍se | ta̱nvā̍ | ma̱he |
na | sto̱tāra̍m | ni̱de | ka̱ra̱ḥ ||6.45.27||

6.45.28a i̱mā u̍ tvā su̱tesu̍te̱ nakṣa̍nte girvaṇo̱ gira̍ḥ |
6.45.28c va̱tsaṁ gāvo̱ na dhe̱nava̍ḥ ||

i̱māḥ | ū̱m̐ iti̍ | tvā̱ | su̱te-su̍te | nakṣa̍nte | gi̱rva̱ṇa̱ḥ | gira̍ḥ |
va̱tsam | gāva̍ḥ | na | dhe̱nava̍ḥ ||6.45.28||

6.45.29a pu̱rū̱tama̍ṁ purū̱ṇāṁ sto̍tṝ̱ṇāṁ vivā̍ci |
6.45.29c vāje̍bhirvājaya̱tām ||

pu̱ru̱-tama̍m | pu̱rū̱ṇām | sto̱tṝ̱ṇām | vi-vā̍ci |
vāje̍bhiḥ | vā̱ja̱-ya̱tām ||6.45.29||

6.45.30a a̱smāka̍mindra bhūtu te̱ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
6.45.30c a̱smānrā̱ye ma̱he hi̍nu ||

a̱smāka̍m | i̱ndra̱ | bhū̱tu̱ | te̱ | stoma̍ḥ | vāhi̍ṣṭhaḥ | anta̍maḥ |
a̱smān | rā̱ye | ma̱he | hi̱nu̱ ||6.45.30||

6.45.31a adhi̍ bṛ̱buḥ pa̍ṇī̱nāṁ varṣi̍ṣṭhe mū̱rdhanna̍sthāt |
6.45.31c u̱ruḥ kakṣo̱ na gā̱ṅgyaḥ ||

adhi̍ | bṛ̱buḥ | pa̱ṇī̱nām | varṣi̍ṣṭhe | mū̱rdhan | a̱sthā̱t |
u̱ruḥ | kakṣa̍ḥ | na | gā̱ṅgyaḥ ||6.45.31||

6.45.32a yasya̍ vā̱yori̍va dra̱vadbha̱drā rā̱tiḥ sa̍ha̱sriṇī̍ |
6.45.32c sa̱dyo dā̱nāya̱ maṁha̍te ||

yasya̍ | vā̱yoḥ-i̍va | dra̱vat | bha̱drā | rā̱tiḥ | sa̱ha̱sriṇī̍ |
sa̱dyaḥ | dā̱nāya̍ | maṁha̍te ||6.45.32||

6.45.33a tatsu no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
6.45.33c bṛ̱buṁ sa̍hasra̱dāta̍maṁ sū̱riṁ sa̍hasra̱sāta̍mam ||

tat | su | na̱ḥ | viśve̍ | a̱ryaḥ | ā | sadā̍ | gṛ̱ṇa̱nti̱ | kā̱rava̍ḥ |
bṛ̱bum | sa̱ha̱sra̱-dāta̍mam | sū̱rim | sa̱ha̱sra̱-sāta̍mam ||6.45.33||


6.46.1a tvāmiddhi havā̍mahe sā̱tā vāja̍sya kā̱rava̍ḥ |
6.46.1c tvāṁ vṛ̱treṣvi̍ndra̱ satpa̍ti̱ṁ nara̱stvāṁ kāṣṭhā̱svarva̍taḥ ||

tvām | it | hi | havā̍mahe | sā̱tā | vāja̍sya | kā̱rava̍ḥ |
tvām | vṛ̱treṣu̍ | i̱ndra̱ | sat-pa̍tim | nara̍ḥ | tvām | kāṣṭhā̍su | arva̍taḥ ||6.46.1||

6.46.2a sa tvaṁ na̍ścitra vajrahasta dhṛṣṇu̱yā ma̱haḥ sta̍vā̱no a̍drivaḥ |
6.46.2c gāmaśva̍ṁ ra̱thya̍mindra̱ saṁ ki̍ra sa̱trā vāja̱ṁ na ji̱gyuṣe̍ ||

saḥ | tvam | na̱ḥ | ci̱tra̱ | va̱jra̱-ha̱sta̱ | dhṛ̱ṣṇu̱-yā | ma̱haḥ | sta̱vā̱naḥ | a̱dri̱-va̱ḥ |
gām | aśva̍m | ra̱thya̍m | i̱ndra̱ | sam | ki̱ra̱ | sa̱trā | vāja̍m | na | ji̱gyuṣe̍ ||6.46.2||

6.46.3a yaḥ sa̍trā̱hā vica̍rṣaṇi̱rindra̱ṁ taṁ hū̍mahe va̱yam |
6.46.3c saha̍sramuṣka̱ tuvi̍nṛmṇa̱ satpa̍te̱ bhavā̍ sa̱matsu̍ no vṛ̱dhe ||

yaḥ | sa̱trā̱-hā | vi-ca̍rṣaṇiḥ | indra̍m | tam | hū̱ma̱he̱ | va̱yam |
saha̍sra-muṣka | tuvi̍-nṛmṇa | sat-pa̍te | bhava̍ | sa̱mat-su̍ | na̱ḥ | vṛ̱dhe ||6.46.3||

6.46.4a bādha̍se̱ janā̍nvṛṣa̱bheva̍ ma̱nyunā̱ ghṛṣau̍ mī̱ḻha ṛ̍cīṣama |
6.46.4c a̱smāka̍ṁ bodhyavi̱tā ma̍hādha̱ne ta̱nūṣva̱psu sūrye̍ ||

bādha̍se | janā̍n | vṛ̱ṣa̱bhā-i̍va | ma̱nyunā̍ | ghṛṣau̍ | mī̱ḻhe | ṛ̱cī̱ṣa̱ma̱ |
a̱smāka̍m | bo̱dhi̱ | a̱vi̱tā | ma̱hā̱-dha̱ne | ta̱nūṣu̍ | a̱p-su | sūrye̍ ||6.46.4||

6.46.5a indra̱ jyeṣṭha̍ṁ na̱ ā bha̍ra̱m̐ oji̍ṣṭha̱ṁ papu̍ri̱ śrava̍ḥ |
6.46.5c yene̱me ci̍tra vajrahasta̱ roda̍sī̱ obhe su̍śipra̱ prāḥ ||

indra̍ | jyeṣṭha̍m | na̱ḥ | ā | bha̱ra̱ | oji̍ṣṭham | papu̍ri | śrava̍ḥ |
yena̍ | i̱me iti̍ | ci̱tra̱ | va̱jra̱-ha̱sta̱ | roda̍sī̱ iti̍ | ā | u̱bhe iti̍ | su̱-śi̱pra̱ | prāḥ ||6.46.5||

6.46.6a tvāmu̱gramava̍se carṣaṇī̱saha̱ṁ rāja̍nde̱veṣu̍ hūmahe |
6.46.6c viśvā̱ su no̍ vithu̱rā pi̍bda̱nā va̍so̱'mitrā̍ntsu̱ṣahā̍nkṛdhi ||

tvām | u̱gram | ava̍se | ca̱rṣa̱ṇi̱-saha̍m | rāja̍n | de̱veṣu̍ | hū̱ma̱he̱ |
viśvā̍ | su | na̱ḥ | vi̱thu̱rā | pi̱bda̱nā | va̱so̱ iti̍ | a̱mitrā̍n | su̱-sahā̍n | kṛ̱dhi̱ ||6.46.6||

6.46.7a yadi̍ndra̱ nāhu̍ṣī̱ṣvām̐ ojo̍ nṛ̱mṇaṁ ca̍ kṛ̱ṣṭiṣu̍ |
6.46.7c yadvā̱ pañca̍ kṣitī̱nāṁ dyu̱mnamā bha̍ra sa̱trā viśvā̍ni̱ pauṁsyā̍ ||

yat | i̱ndra̱ | nāhu̍ṣīṣu | ā | oja̍ḥ | nṛ̱mṇam | ca̱ | kṛ̱ṣṭiṣu̍ |
yat | vā̱ | pañca̍ | kṣi̱tī̱nām | dyu̱mnam | ā | bha̱ra̱ | sa̱trā | viśvā̍ni | pauṁsyā̍ ||6.46.7||

6.46.8a yadvā̍ tṛ̱kṣau ma̍ghavandru̱hyāvā jane̱ yatpū̱rau kacca̱ vṛṣṇya̍m |
6.46.8c a̱smabhya̱ṁ tadri̍rīhi̱ saṁ nṛ̱ṣāhye̱'mitrā̍npṛ̱tsu tu̱rvaṇe̍ ||

yat | vā̱ | tṛ̱kṣau | ma̱gha̱-va̱n | dru̱hyau | ā | jane̍ | yat | pū̱rau | kat | ca̱ | vṛṣṇya̍m |
a̱smabhya̍m | tat | ri̱rī̱hi̱ | sam | nṛ̱-sahye̍ | a̱mitrā̍n | pṛ̱t-su | tu̱rvaṇe̍ ||6.46.8||

6.46.9a indra̍ tri̱dhātu̍ śara̱ṇaṁ tri̱varū̍thaṁ svasti̱mat |
6.46.9c cha̱rdirya̍ccha ma̱ghava̍dbhyaśca̱ mahya̍ṁ ca yā̱vayā̍ di̱dyume̍bhyaḥ ||

indra̍ | tri̱-dhātu̍ | śa̱ra̱ṇam | tri̱-varū̍tham | sva̱sti̱-mat |
cha̱rdiḥ | ya̱ccha̱ | ma̱ghava̍t-bhyaḥ | ca̱ | mahya̍m | ca̱ | ya̱vaya̍ | di̱dyum | e̱bhya̱ḥ ||6.46.9||

6.46.10a ye ga̍vya̱tā mana̍sā̱ śatru̍māda̱bhura̍bhipra̱ghnanti̍ dhṛṣṇu̱yā |
6.46.10c adha̍ smā no maghavannindra girvaṇastanū̱pā anta̍mo bhava ||

ye | ga̱vya̱tā | mana̍sā | śatru̍m | ā̱-da̱bhuḥ | a̱bhi̱-pra̱ghnanti̍ | dhṛ̱ṣṇu̱-yā |
adha̍ | sma̱ | na̱ḥ | ma̱gha̱-va̱n | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | ta̱nū̱-pāḥ | anta̍maḥ | bha̱va̱ ||6.46.10||

6.46.11a adha̍ smā no vṛ̱dhe bha̱vendra̍ nā̱yama̍vā yu̱dhi |
6.46.11c yada̱ntari̍kṣe pa̱taya̍nti pa̱rṇino̍ di̱dyava̍sti̱gmamū̍rdhānaḥ ||

adha̍ | sma̱ | na̱ḥ | vṛ̱dhe | bha̱va̱ | indra̍ | nā̱yam | a̱va̱ | yu̱dhi |
yat | a̱ntari̍kṣe | pa̱taya̍nti | pa̱rṇina̍ḥ | di̱dyava̍ḥ | ti̱gma-mū̍rdhānaḥ ||6.46.11||

6.46.12a yatra̱ śūrā̍sasta̱nvo̍ vitanva̱te pri̱yā śarma̍ pitṝ̱ṇām |
6.46.12c adha̍ smā yaccha ta̱nve̱3̱̍ tane̍ ca cha̱rdira̱citta̍ṁ yā̱vaya̱ dveṣa̍ḥ ||

yatra̍ | śūrā̍saḥ | ta̱nva̍ḥ | vi̱-ta̱nva̱te | pri̱yā | śarma̍ | pi̱tṝ̱ṇām |
adha̍ | sma̱ | ya̱ccha̱ | ta̱nve̍ | tane̍ | ca̱ | cha̱rdhiḥ | a̱citta̍m | ya̱vaya̍ | dveṣa̍ḥ ||6.46.12||

6.46.13a yadi̍ndra̱ sarge̱ arva̍taśco̱dayā̍se mahādha̱ne |
6.46.13c a̱sa̱ma̱ne adhva̍ni vṛji̱ne pa̱thi śye̱nām̐ i̍va śravasya̱taḥ ||

yat | i̱ndra̱ | sarge̍ | arva̍taḥ | co̱dayā̍se | ma̱hā̱-dha̱ne |
a̱sa̱ma̱ne | adhva̍ni | vṛ̱ji̱ne | pa̱thi | śye̱nān-i̍va | śra̱va̱sya̱taḥ ||6.46.13||

6.46.14a sindhū̍m̐riva prava̱ṇa ā̍śu̱yā ya̱to yadi̱ klośa̱manu̱ ṣvaṇi̍ |
6.46.14c ā ye vayo̱ na varvṛ̍ta̱tyāmi̍ṣi gṛbhī̱tā bā̱hvorgavi̍ ||

sindhū̍n-iva | pra̱va̱ṇe | ā̱śu̱-yā | ya̱taḥ | yadi̍ | klośa̍m | anu̍ | svani̍ |
ā | ye | vaya̍ḥ | na | varvṛ̍tati | āmi̍ṣi | gṛ̱bhī̱tāḥ | bā̱hvoḥ | gavi̍ ||6.46.14||


6.47.1a svā̱duṣkilā̱yaṁ madhu̍mām̐ u̱tāyaṁ tī̱vraḥ kilā̱yaṁ rasa̍vām̐ u̱tāyam |
6.47.1c u̱to nva1̱̍sya pa̍pi̱vāṁsa̱mindra̱ṁ na kaśca̱na sa̍hata āha̱veṣu̍ ||

svā̱duḥ | kila̍ | a̱yam | madhu̍-mān | u̱ta | a̱yam | tī̱vraḥ | kila̍ | a̱yam | rasa̍-vān | u̱ta | a̱yam |
u̱to iti̍ | nu | a̱sya | pa̱pi̱-vāṁsa̍m | indra̍m | na | kaḥ | ca̱na | sa̱ha̱te̱ | ā̱-ha̱veṣu̍ ||6.47.1||

6.47.2a a̱yaṁ svā̱duri̱ha madi̍ṣṭha āsa̱ yasyendro̍ vṛtra̱hatye̍ ma̱māda̍ |
6.47.2c pu̱rūṇi̱ yaścyau̱tnā śamba̍rasya̱ vi na̍va̱tiṁ nava̍ ca de̱hyo̱3̱̍ han ||

a̱yam | svā̱duḥ | i̱ha | madi̍ṣṭhaḥ | ā̱sa̱ | yasya̍ | indra̍ḥ | vṛ̱tra̱-hatye̍ | ma̱māda̍ |
pu̱rūṇi̍ | yaḥ | cyau̱tnā | śamba̍rasya | vi | na̱va̱tim | nava̍ | ca̱ | de̱hya̍ḥ | han ||6.47.2||

6.47.3a a̱yaṁ me̍ pī̱ta udi̍yarti̱ vāca̍ma̱yaṁ ma̍nī̱ṣāmu̍śa̱tīma̍jīgaḥ |
6.47.3c a̱yaṁ ṣaḻu̱rvīra̍mimīta̱ dhīro̱ na yābhyo̱ bhuva̍na̱ṁ kacca̱nāre ||

a̱yam | me̱ | pī̱taḥ | ut | i̱ya̱rti̱ | vāca̍m | a̱yam | ma̱nī̱ṣām | u̱śa̱tīm | a̱jī̱ga̱riti̍ |
a̱yam | ṣaṭ | u̱rvīḥ | a̱mi̱mī̱ta̱ | dhīra̍ḥ | na | yābhya̍ḥ | bhuva̍nam | kat | ca̱na | ā̱re ||6.47.3||

6.47.4a a̱yaṁ sa yo va̍ri̱māṇa̍ṁ pṛthi̱vyā va̱rṣmāṇa̍ṁ di̱vo akṛ̍ṇoda̱yaṁ saḥ |
6.47.4c a̱yaṁ pī̱yūṣa̍ṁ ti̱sṛṣu̍ pra̱vatsu̱ somo̍ dādhāro̱rva1̱̍ntari̍kṣam ||

a̱yam | saḥ | yaḥ | va̱ri̱māṇa̍m | pṛ̱thi̱vyāḥ | va̱rṣmāṇa̍m | di̱vaḥ | akṛ̍ṇot | a̱yam | saḥ |
a̱yam | pī̱yūṣa̍m | ti̱sṛṣu̍ | pra̱vat-su̍ | soma̍ḥ | dā̱dhā̱ra̱ | u̱ru | a̱ntari̍kṣam ||6.47.4||

6.47.5a a̱yaṁ vi̍daccitra̱dṛśī̍ka̱marṇa̍ḥ śu̱krasa̍dmanāmu̱ṣasā̱manī̍ke |
6.47.5c a̱yaṁ ma̱hānma̍ha̱tā skambha̍ne̱noddyāma̍stabhnādvṛṣa̱bho ma̱rutvā̍n ||

a̱yam | vi̱da̱t | ci̱tra̱-dṛśī̍kam | arṇa̍ḥ | śu̱kra-sa̍dmanām | u̱ṣasā̍m | anī̍ke |
a̱yam | ma̱hān | ma̱ha̱tā | skambha̍nena | ut | dyām | a̱sta̱bhnā̱t | vṛ̱ṣa̱bhaḥ | ma̱rutvā̍n ||6.47.5||

6.47.6a dhṛ̱ṣatpi̍ba ka̱laśe̱ soma̍mindra vṛtra̱hā śū̍ra sama̱re vasū̍nām |
6.47.6c mādhya̍ṁdine̱ sava̍na̱ ā vṛ̍ṣasva rayi̱sthāno̍ ra̱yima̱smāsu̍ dhehi ||

dhṛ̱ṣat | pi̱ba̱ | ka̱laśe̍ | soma̍m | i̱ndra̱ | vṛ̱tra̱-hā | śū̱ra̱ | sa̱m-a̱re | vasū̍nām |
mādhya̍ṁdine | sava̍ne | ā | vṛ̱ṣa̱sva̱ | ra̱yi̱-sthāna̍ḥ | ra̱yim | a̱smāsu̍ | dhe̱hi̱ ||6.47.6||

6.47.7a indra̱ pra ṇa̍ḥ purae̱teva̍ paśya̱ pra no̍ naya prata̱raṁ vasyo̱ accha̍ |
6.47.7c bhavā̍ supā̱ro a̍tipāra̱yo no̱ bhavā̱ sunī̍tiru̱ta vā̱manī̍tiḥ ||

indra̍ | pra | na̱ḥ | pu̱ra̱e̱tā-i̍va | pa̱śya̱ | pra | na̱ḥ | na̱ya̱ | pra̱-ta̱ram | vasya̍ḥ | accha̍ |
bhava̍ | su̱-pā̱raḥ | a̱ti̱-pā̱ra̱yaḥ | na̱ḥ | bhava̍ | su-nī̍tiḥ | u̱ta | vā̱ma-nī̍tiḥ ||6.47.7||

6.47.8a u̱ruṁ no̍ lo̱kamanu̍ neṣi vi̱dvāntsva̍rva̱jjyoti̱rabha̍yaṁ sva̱sti |
6.47.8c ṛ̱ṣvā ta̍ indra̱ sthavi̍rasya bā̱hū upa̍ stheyāma śara̱ṇā bṛ̱hantā̍ ||

u̱rum | na̱ḥ | lo̱kam | anu̍ | ne̱ṣi̱ | vi̱dvān | sva̍ḥ-vat | jyoti̍ḥ | abha̍yam | sva̱sti |
ṛ̱ṣvā | te̱ | i̱ndra̱ | sthavi̍rasya | bā̱hū iti̍ | upa̍ | sthe̱yā̱ma̱ | śa̱ra̱ṇā | bṛ̱hantā̍ ||6.47.8||

6.47.9a vari̍ṣṭhe na indra va̱ndhure̍ dhā̱ vahi̍ṣṭhayoḥ śatāva̱nnaśva̍yo̱rā |
6.47.9c iṣa̱mā va̍kṣī̱ṣāṁ varṣi̍ṣṭhā̱ṁ mā na̍stārīnmaghava̱nrāyo̍ a̱ryaḥ ||

vari̍ṣṭhe | na̱ḥ | i̱ndra̱ | va̱ndhure̍ | dhā̱ḥ | vahi̍ṣṭhayoḥ | śa̱ta̱-va̱n | aśva̍yoḥ | ā |
iṣa̍m | ā | va̱kṣi̱ | i̱ṣām | varṣi̍ṣṭhām | mā | na̱ḥ | tā̱rī̱t | ma̱gha̱-va̱n | rāya̍ḥ | a̱ryaḥ ||6.47.9||

6.47.10a indra̍ mṛ̱ḻa mahya̍ṁ jī̱vātu̍miccha co̱daya̱ dhiya̱maya̍so̱ na dhārā̍m |
6.47.10c yatkiṁ cā̱haṁ tvā̱yuri̱daṁ vadā̍mi̱ tajju̍ṣasva kṛ̱dhi mā̍ de̱vava̍ntam ||

indra̍ | mṛ̱ḻa | mahya̍m | jī̱vātu̍m | i̱ccha̱ | co̱daya̍ | dhiya̍m | aya̍saḥ | na | dhārā̍m |
yat | kim | ca̱ | a̱ham | tvā̱-yuḥ | i̱dam | vadā̍mi | tat | ju̱ṣa̱sva̱ | kṛ̱dhi | mā̱ | de̱va-va̍ntam ||6.47.10||

6.47.11a trā̱tāra̱mindra̍mavi̱tāra̱mindra̱ṁ have̍have su̱hava̱ṁ śūra̱mindra̍m |
6.47.11c hvayā̍mi śa̱kraṁ pu̍ruhū̱tamindra̍ṁ sva̱sti no̍ ma̱ghavā̍ dhā̱tvindra̍ḥ ||

trā̱tāra̍m | indra̍m | a̱vi̱tāra̍m | indra̍m | have̍-have | su̱-hava̍m | śūra̍m | indra̍m |
hvayā̍mi | śa̱kram | pu̱ru̱-hū̱tam | indra̍m | sva̱sti | na̱ḥ | ma̱gha-vā̍ | dhā̱tu̱ | indra̍ḥ ||6.47.11||

6.47.12a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
6.47.12c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

indra̍ḥ | su̱-trāmā̍ | sva-vā̍n | ava̍ḥ-bhiḥ | su̱-mṛ̱ḻī̱kaḥ | bha̱va̱tu̱ | vi̱śva-ve̍dāḥ |
bādha̍tām | dveṣa̍ḥ | abha̍yam | kṛ̱ṇo̱tu̱ | su̱-vīrya̍sya | pata̍yaḥ | syā̱ma̱ ||6.47.12||

6.47.13a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
6.47.13c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rācci̱ddveṣa̍ḥ sanu̱taryu̍yotu ||

tasya̍ | va̱yam | su̱-ma̱tau | ya̱jñiya̍sya | api̍ | bha̱dre | sau̱ma̱na̱se | syā̱ma̱ |
saḥ | su̱-trāmā̍ | sva-vā̍n | indra̍ḥ | a̱sme iti̍ | ā̱rāt | ci̱t | dveṣa̍ḥ | sa̱nu̱taḥ | yu̱yo̱tu̱ ||6.47.13||

6.47.14a ava̱ tve i̍ndra pra̱vato̱ normirgiro̱ brahmā̍ṇi ni̱yuto̍ dhavante |
6.47.14c u̱rū na rādha̱ḥ sava̍nā pu̱rūṇya̱po gā va̍jrinyuvase̱ samindū̍n ||

ava̍ | tve iti̍ | i̱ndra̱ | pra̱-vata̍ḥ | na | ū̱rmiḥ | gira̍ḥ | brahmā̍ṇi | ni̱-yuta̍ḥ | dha̱va̱nte̱ |
u̱ru | na | rādha̍ḥ | sava̍nā | pu̱rūṇi̍ | a̱paḥ | gāḥ | va̱jri̱n | yu̱va̱se̱ | sam | indū̍n ||6.47.14||

6.47.15a ka ī̍ṁ stava̱tkaḥ pṛ̍ṇā̱tko ya̍jāte̱ yadu̱graminma̱ghavā̍ vi̱śvahāve̍t |
6.47.15c pādā̍viva pra̱hara̍nna̱nyama̍nyaṁ kṛ̱ṇoti̱ pūrva̱mapa̍ra̱ṁ śacī̍bhiḥ ||

kaḥ | ī̱m | sta̱va̱t | kaḥ | pṛ̱ṇā̱t | kaḥ | ya̱jā̱te̱ | yat | u̱gram | it | ma̱gha-vā̍ | vi̱śvahā̍ | ave̍t |
pādau̍-iva | pra̱-hara̍n | a̱nyam-a̍nyam | kṛ̱ṇoti̍ | pūrva̍m | apa̍ram | śacī̍bhiḥ ||6.47.15||

6.47.16a śṛ̱ṇve vī̱ra u̱gramu̍graṁ damā̱yanna̱nyama̍nyamatinenī̱yamā̍naḥ |
6.47.16c e̱dha̱mā̱na̱dviḻu̱bhaya̍sya̱ rājā̍ coṣkū̱yate̱ viśa̱ indro̍ manu̱ṣyā̍n ||

śṛ̱ṇve | vī̱raḥ | u̱gram-u̍gram | da̱ma̱-yan | a̱nyam-a̍nyam | a̱ti̱-ne̱nī̱yamā̍naḥ |
e̱dha̱mā̱na̱-dviṭ | u̱bhaya̍sya | rājā̍ | co̱ṣkū̱yate̍ | viśa̍ḥ | indra̍ḥ | ma̱nu̱ṣyā̍n ||6.47.16||

6.47.17a parā̱ pūrve̍ṣāṁ sa̱khyā vṛ̍ṇakti vi̱tartu̍rāṇo̱ apa̍rebhireti |
6.47.17c anā̍nubhūtīravadhūnvā̱naḥ pū̱rvīrindra̍ḥ śa̱rada̍startarīti ||

parā̍ | pūrve̍ṣām | sa̱khyā | vṛ̱ṇa̱kti̱ | vi̱-tartu̍rāṇaḥ | apa̍rebhiḥ | e̱ti̱ |
ana̍nu-bhūtīḥ | a̱va̱-dhū̱nvā̱naḥ | pū̱rvīḥ | indra̍ḥ | śa̱rada̍ḥ | ta̱rta̱rī̱ti̱ ||6.47.17||

6.47.18a rū̱paṁrū̍pa̱ṁ prati̍rūpo babhūva̱ tada̍sya rū̱paṁ pra̍ti̱cakṣa̍ṇāya |
6.47.18c indro̍ mā̱yābhi̍ḥ puru̱rūpa̍ īyate yu̱ktā hya̍sya̱ hara̍yaḥ śa̱tā daśa̍ ||

rū̱pam-rū̍pam | prati̍-rūpaḥ | ba̱bhū̱va̱ | tat | a̱sya̱ | rū̱pam | pra̱ti̱-cakṣa̍ṇāya |
indra̍ḥ | mā̱yābhi̍ḥ | pu̱ru̱-rūpa̍ḥ | ī̱ya̱te̱ | yu̱ktāḥ | hi | a̱sya̱ | hara̍yaḥ | śa̱tā | daśa̍ ||6.47.18||

6.47.19a yu̱jā̱no ha̱ritā̱ rathe̱ bhūri̱ tvaṣṭe̱ha rā̍jati |
6.47.19c ko vi̱śvāhā̍ dviṣa̱taḥ pakṣa̍ āsata u̱tāsī̍neṣu sū̱riṣu̍ ||

yu̱jā̱naḥ | ha̱ritā̍ | rathe̍ | bhūri̍ | tvaṣṭā̍ | i̱ha | rā̱ja̱ti̱ |
kaḥ | vi̱śvāhā̍ | dvi̱ṣa̱taḥ | pakṣa̍ḥ | ā̱sa̱te̱ | u̱ta | āsī̍neṣu | sū̱riṣu̍ ||6.47.19||

6.47.20a a̱ga̱vyū̱ti kṣetra̱māga̍nma devā u̱rvī sa̱tī bhūmi̍raṁhūra̱ṇābhū̍t |
6.47.20c bṛha̍spate̱ pra ci̍kitsā̱ gavi̍ṣṭāvi̱tthā sa̱te ja̍ri̱tra i̍ndra̱ panthā̍m ||

a̱ga̱vyū̱ti | kṣetra̍m | ā | a̱ga̱nma̱ | de̱vā̱ḥ | u̱rvī | sa̱tī | bhūmi̍ḥ | a̱ṁhū̱ra̱ṇā | a̱bhū̱t |
bṛha̍spate | pra | ci̱ki̱tsa̱ | go-i̍ṣṭau | i̱tthā | sa̱te | ja̱ri̱tre | i̱ndra̱ | panthā̍m ||6.47.20||

6.47.21a di̱vedi̍ve sa̱dṛśī̍ra̱nyamardha̍ṁ kṛ̱ṣṇā a̍sedha̱dapa̱ sadma̍no̱ jāḥ |
6.47.21c aha̍ndā̱sā vṛ̍ṣa̱bho va̍sna̱yanto̱davra̍je va̱rcina̱ṁ śamba̍raṁ ca ||

di̱ve-di̍ve | sa̱-dṛśī̍ḥ | a̱nyam | ardha̍m | kṛ̱ṣṇāḥ | a̱se̱dha̱t | apa̍ | sadma̍naḥ | jāḥ |
aha̍n | dā̱sā | vṛ̱ṣa̱bhaḥ | va̱sna̱-yantā̍ | u̱da-vra̍je | va̱rcina̍m | śamba̍ram | ca̱ ||6.47.21||

6.47.22a pra̱sto̱ka innu rādha̍sasta indra̱ daśa̱ kośa̍yī̱rdaśa̍ vā̱jino̍'dāt |
6.47.22c divo̍dāsādatithi̱gvasya̱ rādha̍ḥ śāmba̱raṁ vasu̱ pratya̍grabhīṣma ||

pra̱-sto̱kaḥ | it | nu | rādha̍saḥ | te̱ | i̱ndra̱ | daśa̍ | kośa̍yīḥ | daśa̍ | vā̱jina̍ḥ | a̱dā̱t |
diva̍ḥ-dāsāt | a̱ti̱thi̱-gvasya̍ | rādha̍ḥ | śā̱mba̱ram | vasu̍ | prati̍ | a̱gra̱bhī̱ṣma̱ ||6.47.22||

6.47.23a daśāśvā̱ndaśa̱ kośā̱ndaśa̱ vastrādhi̍bhojanā |
6.47.23c daśo̍ hiraṇyapi̱ṇḍāndivo̍dāsādasāniṣam ||

daśa̍ | aśvā̍n | daśa̍ | kośā̍n | daśa̍ | vastrā̍ | adhi̍-bhojanā |
daśo̱ iti̍ | hi̱ra̱ṇya̱-pi̱ṇḍān | diva̍ḥ-dāsāt | a̱sā̱ni̱ṣa̱m ||6.47.23||

6.47.24a daśa̱ rathā̱npraṣṭi̍mataḥ śa̱taṁ gā atha̍rvabhyaḥ |
6.47.24c a̱śva̱thaḥ pā̱yave̍'dāt ||

daśa̍ | rathā̍n | praṣṭi̍-mataḥ | śa̱tam | gāḥ | atha̍rva-bhyaḥ |
a̱śva̱thaḥ | pā̱yave̍ | a̱dā̱t ||6.47.24||

6.47.25a mahi̱ rādho̍ vi̱śvaja̍nya̱ṁ dadhā̍nānbha̱radvā̍jāntsārñja̱yo a̱bhya̍yaṣṭa ||

mahi̍ | rādha̍ḥ | vi̱śva-ja̍nyam | dadhā̍nān | bha̱rat-vā̍jān | sa̱rñja̱yaḥ | a̱bhi | a̱ya̱ṣṭa̱ ||6.47.25||

6.47.26a vana̍spate vī̱ḍva̍ṅgo̱ hi bhū̱yā a̱smatsa̍khā pra̱tara̍ṇaḥ su̱vīra̍ḥ |
6.47.26c gobhi̱ḥ saṁna̍ddho asi vī̱ḻaya̍svāsthā̱tā te̍ jayatu̱ jetvā̍ni ||

vana̍spate | vī̱ḻu-a̍ṅgaḥ | hi | bhū̱yāḥ | a̱smat-sa̍khā | pra̱-tara̍ṇaḥ | su̱-vīra̍ḥ |
gobhi̍ḥ | sam-na̍ddhaḥ | a̱si̱ | vī̱ḻaya̍sva | ā̱-sthā̱tā | te̱ | ja̱ya̱tu̱ | jetvā̍ni ||6.47.26||

6.47.27a di̱vaspṛ̍thi̱vyāḥ paryoja̱ udbhṛ̍ta̱ṁ vana̱spati̍bhya̱ḥ paryābhṛ̍ta̱ṁ saha̍ḥ |
6.47.27c a̱pāmo̱jmāna̱ṁ pari̱ gobhi̱rāvṛ̍ta̱mindra̍sya̱ vajra̍ṁ ha̱viṣā̱ ratha̍ṁ yaja ||

di̱vaḥ | pṛ̱thi̱vyāḥ | pari̍ | oja̍ḥ | ut-bhṛ̍tam | vana̱spati̍-bhyaḥ | pari̍ | ā-bhṛ̍tam | saha̍ḥ |
a̱pām | o̱jmāna̍m | pari̍ | gobhi̍ḥ | ā-vṛ̍tam | indra̍sya | vajra̍m | ha̱viṣā̍ | ratha̍m | ya̱ja̱ ||6.47.27||

6.47.28a indra̍sya̱ vajro̍ ma̱rutā̱manī̍kaṁ mi̱trasya̱ garbho̱ varu̍ṇasya̱ nābhi̍ḥ |
6.47.28c semāṁ no̍ ha̱vyadā̍tiṁ juṣā̱ṇo deva̍ ratha̱ prati̍ ha̱vyā gṛ̍bhāya ||

indra̍sya | vajra̍ḥ | ma̱rutā̍m | anī̍kam | mi̱trasya̍ | garbha̍ḥ | varu̍ṇasya | nābhi̍ḥ |
saḥ | i̱mām | na̱ḥ | ha̱vya-dā̍tim | ju̱ṣā̱ṇaḥ | deva̍ | ra̱tha̱ | prati̍ | ha̱vyā | gṛ̱bhā̱ya̱ ||6.47.28||

6.47.29a upa̍ śvāsaya pṛthi̱vīmu̱ta dyāṁ pu̍ru̱trā te̍ manutā̱ṁ viṣṭhi̍ta̱ṁ jaga̍t |
6.47.29c sa du̍ndubhe sa̱jūrindre̍ṇa de̱vairdū̱rāddavī̍yo̱ apa̍ sedha̱ śatrū̍n ||

upa̍ | śvā̱sa̱ya̱ | pṛ̱thi̱vīm | u̱ta | dyām | pu̱ru̱-trā | te̱ | ma̱nu̱tā̱m | vi-sthi̍tam | jaga̍t |
saḥ | du̱ndu̱bhe̱ | sa̱-jūḥ | indre̍ṇa | de̱vaiḥ | dū̱rāt | davī̍yaḥ | apa̍ | se̱dha̱ | śatrū̍n ||6.47.29||

6.47.30a ā kra̍ndaya̱ bala̱mojo̍ na̱ ā dhā̱ niḥ ṣṭa̍nihi duri̱tā bādha̍mānaḥ |
6.47.30c apa̍ protha dundubhe du̱cchunā̍ i̱ta indra̍sya mu̱ṣṭira̍si vī̱ḻaya̍sva ||

ā | kra̱nda̱ya̱ | bala̍m | oja̍ḥ | na̱ḥ | ā | dhā̱ḥ | niḥ | sta̱ni̱hi̱ | du̱ḥ-i̱tā | bādha̍mānaḥ |
apa̍ | pro̱tha̱ | du̱ndu̱bhe̱ | du̱cchunā̍ḥ | i̱taḥ | indra̍sya | mu̱ṣṭiḥ | a̱si̱ | vī̱ḻaya̍sva ||6.47.30||

6.47.31a āmūra̍ja pra̱tyāva̍rtaye̱māḥ ke̍tu̱maddu̍ndu̱bhirvā̍vadīti |
6.47.31c samaśva̍parṇā̱ścara̍nti no̱ naro̱'smāka̍mindra ra̱thino̍ jayantu ||

ā | a̱mūḥ | a̱ja̱ | pra̱ti̱-āva̍rtaya | i̱māḥ | ke̱tu̱-mat | du̱ndu̱bhiḥ | vā̱va̱dī̱ti̱ |
sam | aśva̍-parṇāḥ | cara̍nti | na̱ḥ | nara̍ḥ | a̱smāka̍m | i̱ndra̱ | ra̱thina̍ḥ | ja̱ya̱ntu̱ ||6.47.31||


6.48.1a ya̱jñāya̍jñā vo a̱gnaye̍ gi̱rāgi̍rā ca̱ dakṣa̍se |
6.48.1c prapra̍ va̱yama̱mṛta̍ṁ jā̱tave̍dasaṁ pri̱yaṁ mi̱traṁ na śa̍ṁsiṣam ||

ya̱jñā-ya̍jñā | va̱ḥ | a̱gnaye̍ | gi̱rā-gi̍rā | ca̱ | dakṣa̍se |
pra-pra̍ | va̱yam | a̱mṛta̍m | jā̱ta-ve̍dasam | pri̱yam | mi̱tram | na | śa̱ṁsi̱ṣa̱m ||6.48.1||

6.48.2a ū̱rjo napā̍ta̱ṁ sa hi̱nāyama̍sma̱yurdāśe̍ma ha̱vyadā̍taye |
6.48.2c bhuva̱dvāje̍ṣvavi̱tā bhuva̍dvṛ̱dha u̱ta trā̱tā ta̱nūnā̍m ||

ū̱rjaḥ | napā̍tam | saḥ | hi̱na | a̱yam | a̱sma̱-yuḥ | dāśe̍ma | ha̱vya-dā̍taye |
bhuva̍t | vāje̍ṣu | a̱vi̱tā | bhuva̍t | vṛ̱dhaḥ | u̱ta | trā̱tā | ta̱nūnā̍m ||6.48.2||

6.48.3a vṛṣā̱ hya̍gne a̱jaro̍ ma̱hānvi̱bhāsya̱rciṣā̍ |
6.48.3c aja̍sreṇa śo̱ciṣā̱ śośu̍cacchuce sudī̱tibhi̱ḥ su dī̍dihi ||

vṛṣā̍ | hi | a̱gne̱ | a̱jara̍ḥ | ma̱hān | vi̱-bhāsi̍ | a̱rciṣā̍ |
aja̍sreṇa | śo̱ciṣā̍ | śośu̍cat | śu̱ce̱ | su̱dī̱ti-bhi̍ḥ | su | dī̱di̱hi̱ ||6.48.3||

6.48.4a ma̱ho de̱vānyaja̍si̱ yakṣyā̍nu̱ṣaktava̱ kratvo̱ta da̱ṁsanā̍ |
6.48.4c a̱rvāca̍ḥ sīṁ kṛṇuhya̱gne'va̍se̱ rāsva̱ vājo̱ta va̍ṁsva ||

ma̱haḥ | de̱vān | yaja̍si | yakṣi̍ | ā̱nu̱ṣak | tava̍ | kratvā̍ | u̱ta | da̱ṁsanā̍ |
a̱rvāca̍ḥ | sī̱m | kṛ̱ṇu̱hi̱ | a̱gne̱ | ava̍se | rāsva̍ | vājā̍ | u̱ta | va̱ṁsva̱ ||6.48.4||

6.48.5a yamāpo̱ adra̍yo̱ vanā̱ garbha̍mṛ̱tasya̱ pipra̍ti |
6.48.5c saha̍sā̱ yo ma̍thi̱to jāya̍te̱ nṛbhi̍ḥ pṛthi̱vyā adhi̱ sāna̍vi ||

yam | āpa̍ḥ | adra̍yaḥ | vanā̍ | garbha̍m | ṛ̱tasya̍ | pipra̍ti |
saha̍sā | yaḥ | ma̱thi̱taḥ | jāya̍te | nṛ-bhi̍ḥ | pṛ̱thi̱vyāḥ | adhi̍ | sāna̍vi ||6.48.5||

6.48.6a ā yaḥ pa̱prau bhā̱nunā̱ roda̍sī u̱bhe dhū̱mena̍ dhāvate di̱vi |
6.48.6c ti̱rastamo̍ dadṛśa̱ ūrmyā̱svā śyā̱vāsva̍ru̱ṣo vṛṣā śyā̱vā a̍ru̱ṣo vṛṣā̍ ||

ā | yaḥ | pa̱prau | bhā̱nunā̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ | dhū̱mena̍ | dhā̱va̱te̱ | di̱vi |
ti̱raḥ | tama̍ḥ | da̱dṛ̱śe̱ | ūrmyā̍su | ā | śyā̱vāsu̍ | a̱ru̱ṣaḥ | vṛṣā̍ | ā | śyā̱vāḥ | a̱ru̱ṣaḥ | vṛṣā̍ ||6.48.6||

6.48.7a bṛ̱hadbhi̍ragne a̱rcibhi̍ḥ śu̱kreṇa̍ deva śo̱ciṣā̍ |
6.48.7c bha̱radvā̍je samidhā̱no ya̍viṣṭhya re̱vanna̍ḥ śukra dīdihi dyu̱matpā̍vaka dīdihi ||

bṛ̱hat-bhi̍ḥ | a̱gne̱ | a̱rci-bhi̍ḥ | śu̱kreṇa̍ | de̱va̱ | śo̱ciṣā̍ |
bha̱rat-vā̍je | sa̱m-i̱dhā̱naḥ | ya̱vi̱ṣṭhya̱ | re̱vat | na̱ḥ | śu̱kra̱ | dī̱di̱hi̱ | dyu̱-mat | pā̱va̱ka̱ | dī̱di̱hi̱ ||6.48.7||

6.48.8a viśvā̍sāṁ gṛ̱hapa̍tirvi̱śāma̍si̱ tvama̍gne̱ mānu̍ṣīṇām |
6.48.8c śa̱taṁ pū̱rbhirya̍viṣṭha pā̱hyaṁha̍saḥ same̱ddhāra̍ṁ śa̱taṁ himā̍ḥ sto̱tṛbhyo̱ ye ca̱ dada̍ti ||

viśvā̍sām | gṛ̱ha-pa̍tiḥ | vi̱śām | a̱si̱ | tvam | a̱gne̱ | mānu̍ṣīṇām |
śa̱tam | pū̱ḥ-bhiḥ | ya̱vi̱ṣṭha̱ | pā̱hi̱ | aṁha̍saḥ | sa̱m-e̱ddhāra̍m | śa̱tam | himā̍ḥ | sto̱tṛ-bhya̍ḥ | ye | ca̱ | dada̍ti ||6.48.8||

6.48.9a tvaṁ na̍ści̱tra ū̱tyā vaso̱ rādhā̍ṁsi codaya |
6.48.9c a̱sya rā̱yastvama̍gne ra̱thīra̍si vi̱dā gā̱dhaṁ tu̱ce tu na̍ḥ ||

tvam | na̱ḥ | ci̱traḥ | ū̱tyā | vaso̱ iti̍ | rādhā̍ṁsi | co̱da̱ya̱ |
a̱sya | rā̱yaḥ | tvam | a̱gne̱ | ra̱thīḥ | a̱si̱ | vi̱dāḥ | gā̱dham | tu̱ce | tu | na̱ḥ ||6.48.9||

6.48.10a parṣi̍ to̱kaṁ tana̍yaṁ pa̱rtṛbhi̱ṣṭvamada̍bdhai̱rapra̍yutvabhiḥ |
6.48.10c agne̱ heḻā̍ṁsi̱ daivyā̍ yuyodhi̱ no'de̍vāni̱ hvarā̍ṁsi ca ||

parṣi̍ | to̱kam | tana̍yam | pa̱rtṛ-bhi̍ḥ | tvam | ada̍bdhaiḥ | apra̍yutva-bhiḥ |
agne̍ | heḻā̍ṁsi | daivyā̍ | yu̱yo̱dhi̱ | na̱ḥ | ade̍vāni | hvarā̍ṁsi | ca̱ ||6.48.10||

6.48.11a ā sa̍khāyaḥ saba̱rdughā̍ṁ dhe̱numa̍jadhva̱mupa̱ navya̍sā̱ vaca̍ḥ |
6.48.11c sṛ̱jadhva̱mana̍pasphurām ||

ā | sa̱khā̱ya̱ḥ | sa̱ba̱ḥ-dughā̍m | dhe̱num | a̱ja̱dhva̱m | upa̍ | navya̍sā | vaca̍ḥ |
sṛ̱jadhva̍m | ana̍pa-sphurām ||6.48.11||

6.48.12a yā śardhā̍ya̱ māru̍tāya̱ svabhā̍nave̱ śravo'mṛ̍tyu̱ dhukṣa̍ta |
6.48.12c yā mṛ̍ḻī̱ke ma̱rutā̍ṁ tu̱rāṇā̱ṁ yā su̱mnaire̍va̱yāva̍rī ||

yā | śardhā̍ya | māru̍tāya | sva-bhā̍nave | śrava̍ḥ | amṛ̍tyu | dhukṣa̍ta |
yā | mṛ̱ḻī̱ke | ma̱rutā̍m | tu̱rāṇā̍m | yā | su̱mnaiḥ | e̱va̱-yāva̍rī ||6.48.12||

6.48.13a bha̱radvā̍jā̱yāva̍ dhukṣata dvi̱tā |
6.48.13b dhe̱nuṁ ca̍ vi̱śvado̍hasa̱miṣa̍ṁ ca vi̱śvabho̍jasam ||

bha̱rat-vā̍jāya | ava̍ | dhu̱kṣa̱ta̱ | dvi̱tā |
dhe̱num | ca̱ | vi̱śva-do̍hasam | iṣa̍m | ca̱ | vi̱śva-bho̍jasam ||6.48.13||

6.48.14a taṁ va̱ indra̱ṁ na su̱kratu̱ṁ varu̍ṇamiva mā̱yina̍m |
6.48.14c a̱rya̱maṇa̱ṁ na ma̱ndraṁ sṛ̱prabho̍jasa̱ṁ viṣṇu̱ṁ na stu̍ṣa ā̱diśe̍ ||

tam | va̱ḥ | indra̍m | na | su̱-kratu̍m | varu̍ṇam-iva | mā̱yina̍m |
a̱rya̱maṇa̍m | na | ma̱ndram | sṛ̱pra-bho̍jasam | viṣṇu̍m | na | stu̱ṣe̱ | ā̱-diśe̍ ||6.48.14||

6.48.15a tve̱ṣaṁ śardho̱ na māru̍taṁ tuvi̱ṣvaṇya̍na̱rvāṇa̍ṁ pū̱ṣaṇa̱ṁ saṁ yathā̍ śa̱tā |
6.48.15c saṁ sa̱hasrā̱ kāri̍ṣaccarṣa̱ṇibhya̱ ām̐ ā̱virgū̱ḻhā vasū̍ karatsu̱vedā̍ no̱ vasū̍ karat ||

tve̱ṣam | śardha̍ḥ | na | māru̍tam | tu̱vi̱-svaṇi̍ | a̱na̱rvāṇa̍m | pū̱ṣaṇa̍m | sam | yathā̍ | śa̱tā |
sam | sa̱hasrā̍ | kāri̍ṣat | ca̱rṣa̱ṇi-bhya̍ḥ | ā | ā̱viḥ | gū̱ḻhā | vasu̍ | ka̱ra̱t | su̱-vedā̍ | na̱ḥ | vasu̍ | ka̱ra̱t ||6.48.15||

6.48.16a ā mā̍ pūṣa̱nnupa̍ drava̱ śaṁsi̍ṣa̱ṁ nu te̍ apika̱rṇa ā̍ghṛṇe |
6.48.16c a̱ghā a̱ryo arā̍tayaḥ ||

ā | mā̱ | pū̱ṣa̱n | upa̍ | dra̱va̱ | śaṁsi̍ṣam | nu | te̱ | a̱pi̱-ka̱rṇe | ā̱ghṛ̱ṇe̱ |
a̱ghāḥ | a̱ryaḥ | arā̍tayaḥ ||6.48.16||

6.48.17a mā kā̍ka̱mbīra̱mudvṛ̍ho̱ vana̱spati̱maśa̍stī̱rvi hi nīna̍śaḥ |
6.48.17c mota sūro̱ aha̍ e̱vā ca̱na grī̱vā ā̱dadha̍te̱ veḥ ||

mā | kā̱ka̱mbīra̍m | ut | vṛ̱ha̱ḥ | vana̱spati̍m | aśa̍stīḥ | vi | hi | nīna̍śaḥ |
mā | u̱ta | sūra̍ḥ | aha̱riti̍ | e̱va | ca̱na | grī̱vāḥ | ā̱-dadha̍te | veriti̱ veḥ ||6.48.17||

6.48.18a dṛte̍riva te'vṛ̱kama̍stu sa̱khyam |
6.48.18b acchi̍drasya dadha̱nvata̱ḥ supū̍rṇasya dadha̱nvata̍ḥ ||

dṛte̍ḥ-iva | te̱ | a̱vṛ̱kam | a̱stu̱ | sa̱khyam |
acchi̍drasya | da̱dha̱n-vata̍ḥ | su-pū̍rṇasya | da̱dha̱n-vata̍ḥ ||6.48.18||

6.48.19a pa̱ro hi martyai̱rasi̍ sa̱mo de̱vairu̱ta śri̱yā |
6.48.19c a̱bhi khya̍ḥ pūṣa̱npṛta̍nāsu na̱stvamavā̍ nū̱naṁ yathā̍ pu̱rā ||

pa̱raḥ | hi | martyai̍ḥ | asi̍ | sa̱maḥ | de̱vaiḥ | u̱ta | śri̱yā |
a̱bhi | khya̱ḥ | pū̱ṣa̱n | pṛta̍nāsu | na̱ḥ | tvam | ava̍ | nū̱nam | yathā̍ | pu̱rā ||6.48.19||

6.48.20a vā̱mī vā̱masya̍ dhūtaya̱ḥ praṇī̍tirastu sū̱nṛtā̍ |
6.48.20c de̱vasya̍ vā maruto̱ martya̍sya vejā̱nasya̍ prayajyavaḥ ||

vā̱mī | vā̱masya̍ | dhū̱ta̱ya̱ḥ | pra-nī̍tiḥ | a̱stu̱ | sū̱nṛtā̍ |
de̱vasya̍ | vā̱ | ma̱ru̱ta̱ḥ | martya̍sya | vā̱ | ī̱jā̱nasya̍ | pra̱-ya̱jya̱va̱ḥ ||6.48.20||

6.48.21a sa̱dyaści̱dyasya̍ carkṛ̱tiḥ pari̱ dyāṁ de̱vo naiti̱ sūrya̍ḥ |
6.48.21c tve̱ṣaṁ śavo̍ dadhire̱ nāma̍ ya̱jñiya̍ṁ ma̱ruto̍ vṛtra̱haṁ śavo̱ jyeṣṭha̍ṁ vṛtra̱haṁ śava̍ḥ ||

sa̱dyaḥ | ci̱t | yasya̍ | ca̱rkṛ̱tiḥ | pari̍ | dyām | de̱vaḥ | na | eti̍ | sūrya̍ḥ |
tve̱ṣam | śava̍ḥ | da̱dhi̱re̱ | nāma̍ | ya̱jñiya̍m | ma̱ruta̍ḥ | vṛ̱tra̱-ham | śava̍ḥ | jyeṣṭha̍m | vṛ̱tra̱-ham | śava̍ḥ ||6.48.21||

6.48.22a sa̱kṛddha̱ dyaura̍jāyata sa̱kṛdbhūmi̍rajāyata |
6.48.22c pṛśnyā̍ du̱gdhaṁ sa̱kṛtpaya̱stada̱nyo nānu̍ jāyate ||

sa̱kṛt | ha̱ | dyauḥ | a̱jā̱ya̱ta̱ | sa̱kṛt | bhūmi̍ḥ | a̱jā̱ya̱ta̱ |
pṛśnyā̍ḥ | du̱gdham | sa̱kṛt | paya̍ḥ | tat | a̱nyaḥ | na | anu̍ | jā̱ya̱te̱ ||6.48.22||


6.49.1a stu̱ṣe jana̍ṁ suvra̱taṁ navya̍sībhirgī̱rbhirmi̱trāvaru̍ṇā sumna̱yantā̍ |
6.49.1c ta ā ga̍mantu̱ ta i̱ha śru̍vantu sukṣa̱trāso̱ varu̍ṇo mi̱tro a̱gniḥ ||

stu̱ṣe | jana̍m | su̱-vra̱tam | navya̍sībhiḥ | gī̱ḥ-bhiḥ | mi̱trāvaru̍ṇā | su̱mna̱-yantā̍ |
te | ā | ga̱ma̱ntu̱ | te | i̱ha | śru̱va̱ntu̱ | su̱-kṣa̱trāsa̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ ||6.49.1||

6.49.2a vi̱śovi̍śa̱ īḍya̍madhva̱reṣvadṛ̍ptakratumara̱tiṁ yu̍va̱tyoḥ |
6.49.2c di̱vaḥ śiśu̱ṁ saha̍saḥ sū̱numa̱gniṁ ya̱jñasya̍ ke̱tuma̍ru̱ṣaṁ yaja̍dhyai ||

vi̱śaḥ-vi̍śaḥ | īḍya̍m | a̱dhva̱reṣu̍ | adṛ̍pta-kratum | a̱ra̱tim | yu̱va̱tyoḥ |
di̱vaḥ | śiśu̍m | saha̍saḥ | sū̱num | a̱gnim | ya̱jñasya̍ | ke̱tum | a̱ru̱ṣam | yaja̍dhyai ||6.49.2||

6.49.3a a̱ru̱ṣasya̍ duhi̱tarā̱ virū̍pe̱ stṛbhi̍ra̱nyā pi̍pi̱śe sūro̍ a̱nyā |
6.49.3c mi̱tha̱sturā̍ vi̱cara̍ntī pāva̱ke manma̍ śru̱taṁ na̍kṣata ṛ̱cyamā̍ne ||

a̱ru̱ṣasya̍ | du̱hi̱tarā̍ | virū̍pe̱ iti̱ vi-rū̍pe | stṛ-bhi̍ḥ | a̱nyā | pi̱pi̱śe | sūra̍ḥ | a̱nyā |
mi̱tha̱ḥ-turā̍ | vi̱cara̍ntī̱ iti̍ vi̱-cara̍ntī | pā̱va̱ke iti̍ | manma̍ | śru̱tam | na̱kṣa̱ta̱ḥ | ṛ̱cyamā̍ne̱ iti̍ ||6.49.3||

6.49.4a pra vā̱yumacchā̍ bṛha̱tī ma̍nī̱ṣā bṛ̱hadra̍yiṁ vi̱śvavā̍raṁ ratha̱prām |
6.49.4c dyu̱tadyā̍mā ni̱yuta̱ḥ patya̍mānaḥ ka̱viḥ ka̱vimi̍yakṣasi prayajyo ||

pra | vā̱yum | accha̍ | bṛ̱ha̱tī | ma̱nī̱ṣā | bṛ̱hat-ra̍yim | vi̱śva-vā̍ram | ra̱tha̱-prām |
dyu̱tat-yā̍mā | ni̱-yuta̍ḥ | patya̍mānaḥ | ka̱viḥ | ka̱vim | i̱ya̱kṣa̱si̱ | pra̱ya̱jyo̱ iti̍ pra-yajyo ||6.49.4||

6.49.5a sa me̱ vapu̍śchadayada̱śvino̱ryo ratho̍ vi̱rukmā̱nmana̍sā yujā̱naḥ |
6.49.5c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtiryā̱thastana̍yāya̱ tmane̍ ca ||

saḥ | me̱ | vapu̍ḥ | cha̱da̱ya̱t | a̱śvino̍ḥ | yaḥ | ratha̍ḥ | vi̱rukmā̍n | mana̍sā | yu̱jā̱naḥ |
yena̍ | na̱rā̱ | nā̱sa̱tyā̱ | i̱ṣa̱yadhyai̍ | va̱rtiḥ | yā̱thaḥ | tana̍yāya | tmane̍ | ca̱ ||6.49.5||

6.49.6a parja̍nyavātā vṛṣabhā pṛthi̱vyāḥ purī̍ṣāṇi jinvata̱mapyā̍ni |
6.49.6c satya̍śrutaḥ kavayo̱ yasya̍ gī̱rbhirjaga̍taḥ sthāta̱rjaga̱dā kṛ̍ṇudhvam ||

parja̍nyavātā | vṛ̱ṣa̱bhā̱ | pṛ̱thi̱vyāḥ | purī̍ṣāṇi | ji̱nva̱ta̱m | apyā̍ni |
satya̍-śrutaḥ | ka̱va̱ya̱ḥ | yasya̍ | gī̱ḥ-bhiḥ | jaga̍taḥ | sthā̱ta̱ḥ | jaga̍t | ā | kṛ̱ṇu̱dhva̱m ||6.49.6||

6.49.7a pāvī̍ravī ka̱nyā̍ ci̱trāyu̱ḥ sara̍svatī vī̱rapa̍tnī̱ dhiya̍ṁ dhāt |
6.49.7c gnābhi̱racchi̍draṁ śara̱ṇaṁ sa̱joṣā̍ durā̱dharṣa̍ṁ gṛṇa̱te śarma̍ yaṁsat ||

pāvī̍ravī | ka̱nyā̍ | ci̱tra-ā̍yuḥ | sara̍svatī | vī̱ra-pa̍tnī | dhiya̍m | dhā̱t |
gnābhi̍ḥ | acchi̍dram | śa̱ra̱ṇam | sa̱-joṣā̍ḥ | du̱ḥ-ā̱dharṣa̍m | gṛ̱ṇa̱te | śarma̍ | ya̱ṁsa̱t ||6.49.7||

6.49.8a pa̱thaspa̍tha̱ḥ pari̍patiṁ vaca̱syā kāme̍na kṛ̱to a̱bhyā̍naḻa̱rkam |
6.49.8c sa no̍ rāsacchu̱rudha̍śca̱ndrāgrā̱ dhiya̍ṁdhiyaṁ sīṣadhāti̱ pra pū̱ṣā ||

pa̱thaḥ-pa̍thaḥ | pari̍-patim | va̱ca̱syā | kāme̍na | kṛ̱taḥ | a̱bhi | ā̱na̱ṭ | a̱rkam |
saḥ | na̱ḥ | rā̱sa̱t | śu̱rudha̍ḥ | ca̱ndra-a̍grāḥ | dhiya̍m-dhiyam | sī̱sa̱dhā̱ti̱ | pra | pū̱ṣā ||6.49.8||

6.49.9a pra̱tha̱ma̱bhāja̍ṁ ya̱śasa̍ṁ vayo̱dhāṁ su̍pā̱ṇiṁ de̱vaṁ su̱gabha̍sti̱mṛbhva̍m |
6.49.9c hotā̍ yakṣadyaja̱taṁ pa̱styā̍nāma̱gnistvaṣṭā̍raṁ su̱hava̍ṁ vi̱bhāvā̍ ||

pra̱tha̱ma̱-bhāja̍m | ya̱śasa̍m | va̱ya̱ḥ-dhām | su̱-pā̱ṇim | de̱vam | su̱-gabha̍stim | ṛbhva̍m |
hotā̍ | ya̱kṣa̱t | ya̱ja̱tam | pa̱styā̍nām | a̱gniḥ | tvaṣṭā̍ram | su̱-hava̍m | vi̱bhā-vā̍ ||6.49.9||

6.49.10a bhuva̍nasya pi̱tara̍ṁ gī̱rbhirā̱bhī ru̱draṁ divā̍ va̱rdhayā̍ ru̱drama̱ktau |
6.49.10c bṛ̱hanta̍mṛ̱ṣvama̱jara̍ṁ suṣu̱mnamṛdha̍gghuvema ka̱vine̍ṣi̱tāsa̍ḥ ||

bhuva̍nasya | pi̱tara̍m | gī̱ḥ-bhiḥ | ā̱bhiḥ | ru̱dram | divā̍ | va̱rdhaya̍ | ru̱dram | a̱ktau |
bṛ̱hanta̍m | ṛ̱ṣvam | a̱jara̍m | su̱-su̱mnam | ṛdha̍k | hu̱ve̱ma̱ | ka̱vinā̍ | i̱ṣi̱tāsa̍ḥ ||6.49.10||

6.49.11a ā yu̍vānaḥ kavayo yajñiyāso̱ maru̍to ga̱nta gṛ̍ṇa̱to va̍ra̱syām |
6.49.11c a̱ci̱traṁ ci̱ddhi jinva̍thā vṛ̱dhanta̍ i̱tthā nakṣa̍nto naro aṅgira̱svat ||

ā | yu̱vā̱na̱ḥ | ka̱va̱ya̱ḥ | ya̱jñi̱yā̱sa̱ḥ | maru̍taḥ | ga̱nta | gṛ̱ṇa̱taḥ | va̱ra̱syām |
a̱ci̱tram | ci̱t | hi | jinva̍tha | vṛ̱dhanta̍ḥ | i̱tthā | nakṣa̍ntaḥ | na̱ra̱ḥ | a̱ṅgi̱ra̱svat ||6.49.11||

6.49.12a pra vī̱rāya̱ pra ta̱vase̍ tu̱rāyājā̍ yū̱theva̍ paśu̱rakṣi̱rasta̍m |
6.49.12c sa pi̍spṛśati ta̱nvi̍ śru̱tasya̱ stṛbhi̱rna nāka̍ṁ vaca̱nasya̱ vipa̍ḥ ||

pra | vī̱rāya̍ | pra | ta̱vase̍ | tu̱rāya̍ | aja̍ | yū̱thā-i̍va | pa̱śu̱-rakṣi̍ḥ | asta̍m |
saḥ | pi̱spṛ̱śa̱ti̱ | ta̱nvi̍ | śru̱tasya̍ | stṛ-bhi̍ḥ | na | nāka̍m | va̱ca̱nasya̍ | vipa̍ḥ ||6.49.12||

6.49.13a yo rajā̍ṁsi vima̱me pārthi̍vāni̱ triści̱dviṣṇu̱rmana̍ve bādhi̱tāya̍ |
6.49.13c tasya̍ te̱ śarma̍nnupada̱dyamā̍ne rā̱yā ma̍dema ta̱nvā̱3̱̍ tanā̍ ca ||

yaḥ | rajā̍ṁsi | vi̱-ma̱me | pārthi̍vāni | triḥ | ci̱t | viṣṇu̍ḥ | mana̍ve | bā̱dhi̱tāya̍ |
tasya̍ | te̱ | śarma̍n | u̱pa̱-da̱dyamā̍ne | rā̱yā | ma̱de̱ma̱ | ta̱nvā̍ | tanā̍ | ca̱ ||6.49.13||

6.49.14a tanno'hi̍rbu̱dhnyo̍ a̱dbhira̱rkaistatparva̍ta̱statsa̍vi̱tā cano̍ dhāt |
6.49.14c tadoṣa̍dhībhira̱bhi rā̍ti̱ṣāco̱ bhaga̱ḥ pura̍ṁdhirjinvatu̱ pra rā̱ye ||

tat | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | a̱t-bhiḥ | a̱rkaiḥ | tat | parva̍taḥ | tat | sa̱vi̱tā | cana̍ḥ | dhā̱t |
tat | oṣa̍dhībhiḥ | a̱bhi | rā̱ti̱-sāca̍ḥ | bhaga̍ḥ | pura̍m-dhiḥ | ji̱nva̱tu̱ | pra | rā̱ye ||6.49.14||

6.49.15a nu no̍ ra̱yiṁ ra̱thya̍ṁ carṣaṇi̱prāṁ pu̍ru̱vīra̍ṁ ma̱ha ṛ̱tasya̍ go̱pām |
6.49.15c kṣaya̍ṁ dātā̱jara̱ṁ yena̱ janā̱ntspṛdho̱ ade̍vīra̱bhi ca̱ kramā̍ma̱ viśa̱ āde̍vīra̱bhya1̱̍śnavā̍ma ||

nu | na̱ḥ | ra̱yim | ra̱thya̍m | ca̱rṣa̱ṇi̱-prām | pu̱ru̱-vīra̍m | ma̱haḥ | ṛ̱tasya̍ | go̱pām |
kṣaya̍m | dā̱ta̱ | a̱jara̍m | yena̍ | janā̍n | spṛdha̍ḥ | ade̍vīḥ | a̱bhi | ca̱ | kramā̍ma | viśa̍ḥ | ā-de̍vīḥ | a̱bhi | a̱śnavā̍ma ||6.49.15||


6.50.1a hu̱ve vo̍ de̱vīmadi̍ti̱ṁ namo̍bhirmṛḻī̱kāya̱ varu̍ṇaṁ mi̱trama̱gnim |
6.50.1c a̱bhi̱kṣa̱dāma̍rya̱maṇa̍ṁ su̱śeva̍ṁ trā̱tṝnde̱vāntsa̍vi̱tāra̱ṁ bhaga̍ṁ ca ||

hu̱ve | va̱ḥ | de̱vīm | adi̍tim | nama̍ḥ-bhiḥ | mṛ̱ḻī̱kāya̍ | varu̍ṇam | mi̱tram | a̱gnim |
a̱bhi̱-kṣa̱dām | a̱rya̱maṇa̍m | su̱-śeva̍m | trā̱tṝn | de̱vān | sa̱vi̱tāra̍m | bhaga̍m | ca̱ ||6.50.1||

6.50.2a su̱jyoti̍ṣaḥ sūrya̱ dakṣa̍pitṝnanāgā̱stve su̍maho vīhi de̱vān |
6.50.2c dvi̱janmā̍no̱ ya ṛ̍ta̱sāpa̍ḥ sa̱tyāḥ sva̍rvanto yaja̱tā a̍gniji̱hvāḥ ||

su̱-jyoti̍ṣaḥ | sū̱rya̱ | dakṣa̍-pitṝn | a̱nā̱gā̱ḥ-tve | su̱-ma̱ha̱ḥ | vī̱hi̱ | de̱vān |
dvi̱-janmā̍naḥ | ye | ṛ̱ta̱-sāpa̍ḥ | sa̱tyāḥ | sva̍ḥ-vantaḥ | ya̱ja̱tāḥ | a̱gni̱-ji̱hvāḥ ||6.50.2||

6.50.3a u̱ta dyā̍vāpṛthivī kṣa̱tramu̱ru bṛ̱hadro̍dasī śara̱ṇaṁ su̍ṣumne |
6.50.3c ma̱haska̍ratho̱ vari̍vo̱ yathā̍ no̱'sme kṣayā̍ya dhiṣaṇe ane̱haḥ ||

u̱ta | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | kṣa̱tram | u̱ru | bṛ̱hat | ro̱da̱sī̱ iti̍ | śa̱ra̱ṇam | su̱su̱mne̱ iti̍ su-sumne |
ma̱haḥ | ka̱ra̱tha̱ḥ | vari̍vaḥ | yathā̍ | na̱ḥ | a̱sme iti̍ | kṣayā̍ya | dhi̱ṣa̱ṇe̱ iti̍ | a̱ne̱haḥ ||6.50.3||

6.50.4a ā no̍ ru̱drasya̍ sū̱navo̍ namantāma̱dyā hū̱tāso̱ vasa̱vo'dhṛ̍ṣṭāḥ |
6.50.4c yadī̱marbhe̍ maha̱ti vā̍ hi̱tāso̍ bā̱dhe ma̱ruto̱ ahvā̍ma de̱vān ||

ā | na̱ḥ | ru̱drasya̍ | sū̱nava̍ḥ | na̱ma̱ntā̱m | a̱dya | hū̱tāsa̍ḥ | vasa̍vaḥ | adhṛ̍ṣṭāḥ |
yat | ī̱m | arbhe̍ | ma̱ha̱ti | vā̱ | hi̱tāsa̍ḥ | bā̱dhe | ma̱ruta̍ḥ | ahvā̍ma | de̱vān ||6.50.4||

6.50.5a mi̱myakṣa̱ yeṣu̍ roda̱sī nu de̱vī siṣa̍kti pū̱ṣā a̍bhyardha̱yajvā̍ |
6.50.5c śru̱tvā hava̍ṁ maruto̱ yaddha̍ yā̱tha bhūmā̍ rejante̱ adhva̍ni̱ pravi̍kte ||

mi̱myakṣa̍ | yeṣu̍ | ro̱da̱sī | nu | de̱vī | sisa̍kti | pū̱ṣā | a̱bhya̱rdha̱-yajvā̍ |
śru̱tvā | hava̍m | ma̱ru̱ta̱ḥ | yat | ha̱ | yā̱tha | bhūma̍ | re̱ja̱nte̱ | adhva̍ni | pra-vi̍kte ||6.50.5||

6.50.6a a̱bhi tyaṁ vī̱raṁ girva̍ṇasama̱rcendra̱ṁ brahma̍ṇā jarita̱rnave̍na |
6.50.6c śrava̱diddhava̱mupa̍ ca̱ stavā̍no̱ rāsa̱dvājā̱m̐ upa̍ ma̱ho gṛ̍ṇā̱naḥ ||

a̱bhi | tyam | vī̱ram | girva̍ṇasam | a̱rca̱ | indra̍m | brahma̍ṇā | ja̱ri̱ta̱ḥ | nave̍na |
śrava̍t | it | hava̍m | upa̍ | ca̱ | stavā̍naḥ | rāsa̍t | vājā̍n | upa̍ | ma̱haḥ | gṛ̱ṇā̱naḥ ||6.50.6||

6.50.7a o̱māna̍māpo mānuṣī̱ramṛ̍kta̱ṁ dhāta̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ |
6.50.7c yū̱yaṁ hi ṣṭhā bhi̱ṣajo̍ mā̱tṛta̍mā̱ viśva̍sya sthā̱turjaga̍to̱ jani̍trīḥ ||

o̱māna̍m | ā̱pa̱ḥ | mā̱nu̱ṣī̱ḥ | amṛ̍ktam | dhāta̍ | to̱kāya̍ | tana̍yāya | śam | yoḥ |
yū̱yam | hi | stha | bhi̱ṣaja̍ḥ | mā̱tṛ-ta̍māḥ | viśva̍sya | sthā̱tuḥ | jaga̍taḥ | jani̍trīḥ ||6.50.7||

6.50.8a ā no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇo̱ hira̍ṇyapāṇiryaja̱to ja̍gamyāt |
6.50.8c yo datra̍vām̐ u̱ṣaso̱ na pratī̍kaṁ vyūrṇu̱te dā̱śuṣe̱ vāryā̍ṇi ||

ā | na̱ḥ | de̱vaḥ | sa̱vi̱tā | trāya̍māṇaḥ | hira̍ṇya-pāṇiḥ | ya̱ja̱taḥ | ja̱ga̱myā̱t |
yaḥ | datra̍-vān | u̱ṣasa̍ḥ | na | pratī̍kam | vi̱-ū̱rṇu̱te | dā̱śuṣe̍ | vāryā̍ṇi ||6.50.8||

6.50.9a u̱ta tvaṁ sū̍no sahaso no a̱dyā de̱vām̐ a̱sminna̍dhva̱re va̍vṛtyāḥ |
6.50.9c syāma̱haṁ te̱ sada̱midrā̱tau tava̍ syāma̱gne'va̍sā su̱vīra̍ḥ ||

u̱ta | tvam | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | na̱ḥ | a̱dya | ā | de̱vān | a̱smin | a̱dhva̱re | va̱vṛ̱tyā̱ḥ |
syām | a̱ham | te̱ | sada̍m | i̱t | rā̱tau | tava̍ | syā̱m | a̱gne̱ | ava̍sā | su̱-vīra̍ḥ ||6.50.9||

6.50.10a u̱ta tyā me̱ hava̱mā ja̍gmyāta̱ṁ nāsa̍tyā dhī̱bhiryu̱vama̱ṅga vi̍prā |
6.50.10c atri̱ṁ na ma̱hastama̍so'mumukta̱ṁ tūrva̍taṁ narā duri̱tāda̱bhīke̍ ||

u̱ta | tyā | me̱ | hava̍m | ā | ja̱gmyā̱ta̱m | nāsa̍tyā | dhī̱bhiḥ | yu̱vam | a̱ṅga | vi̱prā̱ |
atri̍m | na | ma̱haḥ | tama̍saḥ | a̱mu̱mu̱kta̱m | tūrva̍tam | na̱rā̱ | du̱ḥ-i̱tāt | a̱bhīke̍ ||6.50.10||

6.50.11a te no̍ rā̱yo dyu̱mato̱ vāja̍vato dā̱tāro̍ bhūta nṛ̱vata̍ḥ puru̱kṣoḥ |
6.50.11c da̱śa̱syanto̍ di̱vyāḥ pārthi̍vāso̱ gojā̍tā̱ apyā̍ mṛ̱ḻatā̍ ca devāḥ ||

te | na̱ḥ | rā̱yaḥ | dyu̱-mata̍ḥ | vāja̍-vataḥ | dā̱tāra̍ḥ | bhū̱ta̱ | nṛ̱-vata̍ḥ | pu̱ru̱-kṣoḥ |
da̱śa̱syanta̍ḥ | di̱vyāḥ | pārthi̍vāsaḥ | go-jā̍tāḥ | apyā̍ḥ | mṛ̱ḻata̍ | ca̱ | de̱vā̱ḥ ||6.50.11||

6.50.12a te no̍ ru̱draḥ sara̍svatī sa̱joṣā̍ mī̱ḻhuṣma̍nto̱ viṣṇu̍rmṛḻantu vā̱yuḥ |
6.50.12c ṛ̱bhu̱kṣā vājo̱ daivyo̍ vidhā̱tā pa̱rjanyā̱vātā̍ pipyatā̱miṣa̍ṁ naḥ ||

te | na̱ḥ | ru̱draḥ | sara̍svatī | sa̱-joṣā̍ḥ | mī̱ḻhuṣma̍ntaḥ | viṣṇu̍ḥ | mṛ̱ḻa̱ntu̱ | vā̱yuḥ |
ṛ̱bhu̱kṣāḥ | vāja̍ḥ | daivya̍ḥ | vi̱-dhā̱tā | pa̱rjanyā̱vātā̍ | pi̱pya̱tā̱m | iṣa̍m | na̱ḥ ||6.50.12||

6.50.13a u̱ta sya de̱vaḥ sa̍vi̱tā bhago̍ no̱'pāṁ napā̍davatu̱ dānu̱ papri̍ḥ |
6.50.13c tvaṣṭā̍ de̱vebhi̱rjani̍bhiḥ sa̱joṣā̱ dyaurde̱vebhi̍ḥ pṛthi̱vī sa̍mu̱draiḥ ||

u̱ta | syaḥ | de̱vaḥ | sa̱vi̱tā | bhaga̍ḥ | na̱ḥ | a̱pām | napā̍t | a̱va̱tu̱ | dānu̍ | papri̍ḥ |
tvaṣṭā̍ | de̱vebhi̍ḥ | jani̍-bhiḥ | sa̱-joṣā̍ḥ | dyauḥ | de̱vebhi̍ḥ | pṛ̱thi̱vī | sa̱mu̱draiḥ ||6.50.13||

6.50.14a u̱ta no'hi̍rbu̱dhnya̍ḥ śṛṇotva̱ja eka̍pātpṛthi̱vī sa̍mu̱draḥ |
6.50.14c viśve̍ de̱vā ṛ̍tā̱vṛdho̍ huvā̱nāḥ stu̱tā mantrā̍ḥ kaviśa̱stā a̍vantu ||

u̱ta | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | śṛ̱ṇo̱tu̱ | a̱jaḥ | eka̍-pāt | pṛ̱thi̱vī | sa̱mu̱draḥ |
viśve̍ | de̱vāḥ | ṛ̱ta̱-vṛdha̍ḥ | hu̱vā̱nāḥ | stu̱tāḥ | mantrā̍ḥ | ka̱vi̱-śa̱stāḥ | a̱va̱ntu̱ ||6.50.14||

6.50.15a e̱vā napā̍to̱ mama̱ tasya̍ dhī̱bhirbha̱radvā̍jā a̱bhya̍rcantya̱rkaiḥ |
6.50.15c gnā hu̱tāso̱ vasa̱vo'dhṛ̍ṣṭā̱ viśve̍ stu̱tāso̍ bhūtā yajatrāḥ ||

e̱va | napā̍taḥ | mama̍ | tasya̍ | dhī̱bhiḥ | bha̱rat-vā̍jāḥ | a̱bhi | a̱rca̱nti̱ | a̱rkaiḥ |
gnāḥ | hu̱tāsa̍ḥ | vasa̍vaḥ | adhṛ̍ṣṭāḥ | viśve̍ | stu̱tāsa̍ḥ | bhū̱ta̱ | ya̱ja̱trā̱ḥ ||6.50.15||


6.51.1a udu̱ tyaccakṣu̱rmahi̍ mi̱trayo̱rām̐ eti̍ pri̱yaṁ varu̍ṇayo̱rada̍bdham |
6.51.1c ṛ̱tasya̱ śuci̍ darśa̱tamanī̍kaṁ ru̱kmo na di̱va udi̍tā̱ vya̍dyaut ||

ut | ū̱m̐ iti̍ | tyat | cakṣu̍ḥ | mahi̍ | mi̱trayo̍ḥ | ā | eti̍ | pri̱yam | varu̍ṇayoḥ | ada̍bdham |
ṛ̱tasya̍ | śuci̍ | da̱rśa̱tam | anī̍kam | ru̱kmaḥ | na | di̱vaḥ | ut-i̍tā | vi | a̱dyau̱t ||6.51.1||

6.51.2a veda̱ yastrīṇi̍ vi̱dathā̍nyeṣāṁ de̱vānā̱ṁ janma̍ sanu̱tarā ca̱ vipra̍ḥ |
6.51.2c ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍nna̱bhi ca̍ṣṭe̱ sūro̍ a̱rya evā̍n ||

veda̍ | yaḥ | trīṇi̍ | vi̱dathā̍ni | e̱ṣā̱m | de̱vānā̍m | janma̍ | sa̱nu̱taḥ | ā | ca̱ | vipra̍ḥ |
ṛ̱ju | marte̍ṣu | vṛ̱ji̱nā | ca̱ | paśya̍n | a̱bhi | ca̱ṣṭe̱ | sūra̍ḥ | a̱ryaḥ | evā̍n ||6.51.2||

6.51.3a stu̱ṣa u̍ vo ma̱ha ṛ̱tasya̍ go̱pānadi̍tiṁ mi̱traṁ varu̍ṇaṁ sujā̱tān |
6.51.3c a̱rya̱maṇa̱ṁ bhaga̱mada̍bdhadhītī̱nacchā̍ voce sadha̱nya̍ḥ pāva̱kān ||

stu̱ṣe | ū̱m̐ iti̍ | va̱ḥ | ma̱haḥ | ṛ̱tasya̍ | go̱pān | adi̍tim | mi̱tram | varu̍ṇam | su̱-jā̱tān |
a̱rya̱maṇa̍m | bhaga̍m | ada̍bdha-dhītīn | accha̍ | vo̱ce̱ | sa̱-dha̱nya̍ḥ | pā̱va̱kān ||6.51.3||

6.51.4a ri̱śāda̍sa̱ḥ satpa̍tī̱m̐rada̍bdhānma̱ho rājña̍ḥ suvasa̱nasya̍ dā̱tṝn |
6.51.4c yūna̍ḥ sukṣa̱trānkṣaya̍to di̱vo nṝnā̍di̱tyānyā̱myadi̍tiṁ duvo̱yu ||

ri̱śāda̍saḥ | sat-pa̍tīn | ada̍bdhān | ma̱haḥ | rājña̍ḥ | su̱-va̱sa̱nasya̍ | dā̱tṝn |
yūna̍ḥ | su̱-kṣa̱trān | kṣaya̍taḥ | di̱vaḥ | nṝn | ā̱di̱tyān | yā̱mi̱ | adi̍tim | du̱va̱ḥ-yu ||6.51.4||

6.51.5a dyau̱3̱̍ṣpita̱ḥ pṛthi̍vi̱ māta̱radhru̱gagne̍ bhrātarvasavo mṛ̱ḻatā̍ naḥ |
6.51.5c viśva̍ ādityā adite sa̱joṣā̍ a̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍nta ||

dyau̍ḥ | pita̱riti̍ | pṛ̱thi̍vi | māta̍ḥ | adhru̍k | agne̍ | bhrā̱ta̱ḥ | va̱sa̱va̱ḥ | mṛ̱ḻata̍ | na̱ḥ |
viśve̍ | ā̱di̱tyā̱ḥ | a̱di̱te̱ | sa̱-joṣā̍ḥ | a̱smabhya̍m | śarma̍ | ba̱hu̱lam | vi | ya̱nta̱ ||6.51.5||

6.51.6a mā no̱ vṛkā̍ya vṛ̱kye̍ samasmā aghāya̱te rī̍radhatā yajatrāḥ |
6.51.6c yū̱yaṁ hi ṣṭhā ra̱thyo̍ nasta̱nūnā̍ṁ yū̱yaṁ dakṣa̍sya̱ vaca̍so babhū̱va ||

mā | na̱ḥ | vṛkā̍ya | vṛ̱kye̍ | sa̱ma̱smai̱ | a̱gha̱-ya̱te | rī̱ra̱dha̱ta̱ | ya̱ja̱trā̱ḥ |
yū̱yam | hi | stha | ra̱thya̍ḥ | na̱ḥ | ta̱nūnā̍m | yū̱yam | dakṣa̍sya | vaca̍saḥ | ba̱bhū̱va ||6.51.6||

6.51.7a mā va̱ eno̍ a̱nyakṛ̍taṁ bhujema̱ mā tatka̍rma vasavo̱ yaccaya̍dhve |
6.51.7c viśva̍sya̱ hi kṣaya̍tha viśvadevāḥ sva̱yaṁ ri̱pusta̱nva̍ṁ rīriṣīṣṭa ||

mā | va̱ḥ | ena̍ḥ | a̱nya-kṛ̍tam | bhu̱je̱ma̱ | mā | tat | ka̱rma̱ | va̱sa̱va̱ḥ | yat | caya̍dhve |
viśva̍sya | hi | kṣaya̍tha | vi̱śva̱-de̱vā̱ḥ | sva̱yam | ri̱puḥ | ta̱nva̍m | ri̱ri̱ṣī̱ṣṭa̱ ||6.51.7||

6.51.8a nama̱ idu̱graṁ nama̱ ā vi̍vāse̱ namo̍ dādhāra pṛthi̱vīmu̱ta dyām |
6.51.8c namo̍ de̱vebhyo̱ nama̍ īśa eṣāṁ kṛ̱taṁ ci̱deno̱ nama̱sā vi̍vāse ||

nama̍ḥ | it | u̱gram | nama̍ḥ | ā | vi̱vā̱se̱ | nama̍ḥ | dā̱dhā̱ra̱ | pṛ̱thi̱vīm | u̱ta | dyām |
nama̍ḥ | de̱vebhya̍ḥ | nama̍ḥ | ī̱śe̱ | e̱ṣā̱m | kṛ̱tam | ci̱t | ena̍ḥ | nama̍sā | ā | vi̱vā̱se̱ ||6.51.8||

6.51.9a ṛ̱tasya̍ vo ra̱thya̍ḥ pū̱tada̍kṣānṛ̱tasya̍ pastya̱sado̱ ada̍bdhān |
6.51.9c tām̐ ā namo̍bhiruru̱cakṣa̍so̱ nṝnviśvā̍nva̱ ā na̍me ma̱ho ya̍jatrāḥ ||

ṛ̱tasya̍ | va̱ḥ | ra̱thya̍ḥ | pū̱ta-da̍kṣān | ṛ̱tasya̍ | pa̱stya̱-sada̍ḥ | ada̍bdhān |
tān | ā | nama̍ḥ-bhiḥ | u̱ru̱-cakṣa̍saḥ | nṝn | viśvā̍n | va̱ḥ | ā | na̱me̱ | ma̱haḥ | ya̱ja̱trā̱ḥ ||6.51.9||

6.51.10a te hi śreṣṭha̍varcasa̱sta u̍ nasti̱ro viśvā̍ni duri̱tā naya̍nti |
6.51.10c su̱kṣa̱trāso̱ varu̍ṇo mi̱tro a̱gnirṛ̱tadhī̍tayo vakma̱rāja̍satyāḥ ||

te | hi | śreṣṭha̍-varcasaḥ | te | ū̱m̐ iti̍ | na̱ḥ | ti̱raḥ | viśvā̍ni | du̱ḥ-i̱tā | naya̍nti |
su̱-kṣa̱trāsa̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ | ṛ̱ta-dhī̍tayaḥ | va̱kma̱rāja̍-satyāḥ ||6.51.10||

6.51.11a te na̱ indra̍ḥ pṛthi̱vī kṣāma̍ vardhanpū̱ṣā bhago̱ adi̍ti̱ḥ pañca̱ janā̍ḥ |
6.51.11c su̱śarmā̍ṇa̱ḥ svava̍saḥ sunī̱thā bhava̍ntu naḥ sutrā̱trāsa̍ḥ sugo̱pāḥ ||

te | na̱ḥ | indra̍ḥ | pṛ̱thi̱vī | kṣāma̍ | va̱rdha̱n | pū̱ṣā | bhaga̍ḥ | adi̍tiḥ | pañca̍ | janā̍ḥ |
su̱-śarmā̍ṇaḥ | su̱-ava̍saḥ | su̱-nī̱thāḥ | bhava̍ntu | na̱ḥ | su̱-trā̱trāsa̍ḥ | su̱-go̱pāḥ ||6.51.11||

6.51.12a nū sa̱dmāna̍ṁ di̱vyaṁ naṁśi̍ devā̱ bhāra̍dvājaḥ suma̱tiṁ yā̍ti̱ hotā̍ |
6.51.12c ā̱sā̱nebhi̱ryaja̍māno mi̱yedhai̍rde̱vānā̱ṁ janma̍ vasū̱yurva̍vanda ||

nu | sa̱dmāna̍m | di̱vyam | naṁśi̍ | de̱vā̱ḥ | bhāra̍t-vājaḥ | su̱-ma̱tim | yā̱ti̱ | hotā̍ |
ā̱sā̱nebhi̍ḥ | yaja̍mānaḥ | mi̱yedhai̍ḥ | de̱vānā̍m | janma̍ | va̱su̱-yuḥ | va̱va̱nda̱ ||6.51.12||

6.51.13a apa̱ tyaṁ vṛ̍ji̱naṁ ri̱puṁ ste̱nama̍gne durā̱dhya̍m |
6.51.13c da̱vi̱ṣṭhama̍sya satpate kṛ̱dhī su̱gam ||

apa̍ | tyam | vṛ̱ji̱nam | ri̱pum | ste̱nam | a̱gne̱ | du̱ḥ-ā̱dhya̍m |
da̱vi̱ṣṭham | a̱sya̱ | sa̱t-pa̱te̱ | kṛ̱dhi | su̱-gam ||6.51.13||

6.51.14a grāvā̍ṇaḥ soma no̱ hi ka̍ṁ sakhitva̱nāya̍ vāva̱śuḥ |
6.51.14c ja̱hī nya1̱̍triṇa̍ṁ pa̱ṇiṁ vṛko̱ hi ṣaḥ ||

grāvā̍ṇaḥ | so̱ma̱ | na̱ḥ | hi | ka̱m | sa̱khi̱-tva̱nāya̍ | vā̱va̱śuḥ |
ja̱hi | ni | a̱triṇa̍m | pa̱ṇim | vṛka̍ḥ | hi | saḥ ||6.51.14||

6.51.15a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
6.51.15c kartā̍ no̱ adhva̱nnā su̱gaṁ go̱pā a̱mā ||

yū̱yam | hi | stha | su̱-dā̱na̱va̱ḥ | indra̍-jyeṣṭhāḥ | a̱bhi-dya̍vaḥ |
karta̍ | na̱ḥ | adhva̍n | ā | su̱-gam | go̱pāḥ | a̱mā ||6.51.15||

6.51.16a api̱ panthā̍maganmahi svasti̱gāma̍ne̱hasa̍m |
6.51.16c yena̱ viśvā̱ḥ pari̱ dviṣo̍ vṛ̱ṇakti̍ vi̱ndate̱ vasu̍ ||

api̍ | panthā̍m | a̱ga̱nma̱hi̱ | sva̱sti̱-gām | a̱ne̱hasa̍m |
yena̍ | viśvā̍ḥ | pari̍ | dviṣa̍ḥ | vṛ̱ṇakti̍ | vi̱ndate̍ | vasu̍ ||6.51.16||


6.52.1a na taddi̱vā na pṛ̍thi̱vyānu̍ manye̱ na ya̱jñena̱ nota śamī̍bhirā̱bhiḥ |
6.52.1c u̱bjantu̱ taṁ su̱bhva1̱̍ḥ parva̍tāso̱ ni hī̍yatāmatiyā̱jasya̍ ya̱ṣṭā ||

na | tat | di̱vā | na | pṛ̱thi̱vyā | anu̍ | ma̱nye̱ | na | ya̱jñena̍ | na | u̱ta | śamī̍bhiḥ | ā̱bhiḥ |
u̱bjantu̍ | tam | su̱-bhva̍ḥ | parva̍tāsaḥ | ni | hī̱ya̱tā̱m | a̱ti̱-yā̱jasya̍ | ya̱ṣṭā ||6.52.1||

6.52.2a ati̍ vā̱ yo ma̍ruto̱ manya̍te no̱ brahma̍ vā̱ yaḥ kri̱yamā̍ṇa̱ṁ nini̍tsāt |
6.52.2c tapū̍ṁṣi̱ tasmai̍ vṛji̱nāni̍ santu brahma̱dviṣa̍ma̱bhi taṁ śo̍catu̱ dyauḥ ||

ati̍ | vā̱ | yaḥ | ma̱ru̱ta̱ḥ | manya̍te | na̱ḥ | brahma̍ | vā̱ | yaḥ | kri̱yamā̍ṇam | nini̍tsāt |
tapū̍ṁṣi | tasmai̍ | vṛ̱ji̱nāni̍ | sa̱ntu̱ | bra̱hma̱-dviṣa̍m | a̱bhi | tam | śo̱ca̱tu̱ | dyauḥ ||6.52.2||

6.52.3a kima̱ṅga tvā̱ brahma̍ṇaḥ soma go̱pāṁ kima̱ṅga tvā̍hurabhiśasti̱pāṁ na̍ḥ |
6.52.3c kima̱ṅga na̍ḥ paśyasi ni̱dyamā̍nānbrahma̱dviṣe̱ tapu̍ṣiṁ he̱tima̍sya ||

kim | a̱ṅga | tvā̱ | brahma̍ṇaḥ | so̱ma̱ | go̱pām | kim | a̱ṅga | tvā̱ | ā̱hu̱ḥ | a̱bhi̱śa̱sti̱-pām | na̱ḥ |
kim | a̱ṅga | na̱ḥ | pa̱śya̱si̱ | ni̱dyamā̍nān | bra̱hma̱-dviṣe̍ | tapu̍ṣim | he̱tim | a̱sya̱ ||6.52.3||

6.52.4a ava̍ntu̱ māmu̱ṣaso̱ jāya̍mānā̱ ava̍ntu mā̱ sindha̍va̱ḥ pinva̍mānāḥ |
6.52.4c ava̍ntu mā̱ parva̍tāso dhru̱vāso'va̍ntu mā pi̱taro̍ de̱vahū̍tau ||

ava̍ntu | mām | u̱ṣasa̍ḥ | jāya̍mānāḥ | ava̍ntu | mā̱ | sindha̍vaḥ | pinva̍mānāḥ |
ava̍ntu | mā̱ | parva̍tāsaḥ | dhru̱vāsa̍ḥ | ava̍ntu | mā̱ | pi̱tara̍ḥ | de̱va-hū̍tau ||6.52.4||

6.52.5a vi̱śva̱dānī̍ṁ su̱mana̍saḥ syāma̱ paśye̍ma̱ nu sūrya̍mu̱ccara̍ntam |
6.52.5c tathā̍ kara̱dvasu̍pati̱rvasū̍nāṁ de̱vām̐ ohā̱no'va̱sāga̍miṣṭhaḥ ||

vi̱śva̱-dānī̍m | su̱-mana̍saḥ | syā̱ma̱ | paśye̍ma | nu | sūrya̍m | u̱t-cara̍ntam |
tathā̍ | ka̱ra̱t | vasu̍-patiḥ | vasū̍nām | de̱vān | ohā̍naḥ | ava̍sā | ā-ga̍miṣṭhaḥ ||6.52.5||

6.52.6a indro̱ nedi̍ṣṭha̱mava̱sāga̍miṣṭha̱ḥ sara̍svatī̱ sindhu̍bhi̱ḥ pinva̍mānā |
6.52.6c pa̱rjanyo̍ na̱ oṣa̍dhībhirmayo̱bhura̱gniḥ su̱śaṁsa̍ḥ su̱hava̍ḥ pi̱teva̍ ||

indra̍ḥ | nedi̍ṣṭham | ava̍sā | ā-ga̍miṣṭhaḥ | sara̍svatī | sindhu̍-bhiḥ | pinva̍mānā |
pa̱rjanya̍ḥ | na̱ḥ | oṣa̍dhībhiḥ | ma̱ya̱ḥ-bhuḥ | a̱gniḥ | su̱-śaṁsa̍ḥ | su̱-hava̍ḥ | pi̱tā-i̍va ||6.52.6||

6.52.7a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
6.52.7c edaṁ ba̱rhirni ṣī̍data ||

viśve̍ | de̱vā̱sa̱ḥ | ā | ga̱ta̱ | śṛ̱ṇu̱ta | me̱ | i̱mam | hava̍m |
ā | i̱dam | ba̱rhiḥ | ni | sī̱da̱ta̱ ||6.52.7||

6.52.8a yo vo̍ devā ghṛ̱tasnu̍nā ha̱vyena̍ prati̱bhūṣa̍ti |
6.52.8c taṁ viśva̱ upa̍ gacchatha ||

yaḥ | va̱ḥ | de̱vā̱ḥ | ghṛ̱ta-snu̍nā | ha̱vyena̍ | pra̱ti̱-bhūṣa̍ti |
tam | viśve̍ | upa̍ | ga̱ccha̱tha̱ ||6.52.8||

6.52.9a upa̍ naḥ sū̱navo̱ gira̍ḥ śṛ̱ṇvantva̱mṛta̍sya̱ ye |
6.52.9c su̱mṛ̱ḻī̱kā bha̍vantu naḥ ||

upa̍ | na̱ḥ | sū̱nava̍ḥ | gira̍ḥ | śṛ̱ṇvantu̍ | a̱mṛta̍sya | ye |
su̱-mṛ̱ḻī̱kāḥ | bha̱va̱ntu̱ | na̱ḥ ||6.52.9||

6.52.10a viśve̍ de̱vā ṛ̍tā̱vṛdha̍ ṛ̱tubhi̍rhavana̱śruta̍ḥ |
6.52.10c ju̱ṣantā̱ṁ yujya̱ṁ paya̍ḥ ||

viśve̍ | de̱vāḥ | ṛ̱ta̱-vṛdha̍ḥ | ṛ̱tu-bhi̍ḥ | ha̱va̱na̱-śruta̍ḥ |
ju̱ṣantā̍m | yujya̍m | paya̍ḥ ||6.52.10||

6.52.11a sto̱tramindro̍ ma̱rudga̍ṇa̱stvaṣṭṛ̍mānmi̱tro a̍rya̱mā |
6.52.11c i̱mā ha̱vyā ju̍ṣanta naḥ ||

sto̱tram | indra̍ḥ | ma̱rut-ga̍ṇaḥ | tvaṣṭṛ̍-mān | mi̱traḥ | a̱rya̱mā |
i̱mā | ha̱vyā | ju̱ṣa̱nta̱ | na̱ḥ ||6.52.11||

6.52.12a i̱maṁ no̍ agne adhva̱raṁ hota̍rvayuna̱śo ya̍ja |
6.52.12c ci̱ki̱tvāndaivya̱ṁ jana̍m ||

i̱mam | na̱ḥ | a̱gne̱ | a̱dhva̱ram | hota̍ḥ | va̱yu̱na̱-śaḥ | ya̱ja̱ |
ci̱ki̱tvān | daivya̍m | jana̍m ||6.52.12||

6.52.13a viśve̍ devāḥ śṛṇu̱temaṁ hava̍ṁ me̱ ye a̱ntari̍kṣe̱ ya upa̱ dyavi̱ ṣṭha |
6.52.13c ye a̍gniji̱hvā u̱ta vā̱ yaja̍trā ā̱sadyā̱sminba̱rhiṣi̍ mādayadhvam ||

viśve̍ | de̱vā̱ḥ | śṛ̱ṇu̱ta | i̱mam | hava̍m | me̱ | ye | a̱ntari̍kṣe | ye | upa̍ | dyavi̍ | stha |
ye | a̱gni̱-ji̱hvāḥ | u̱ta | vā̱ | yaja̍trāḥ | ā̱-sadya̍ | a̱smin | ba̱rhiṣi̍ | mā̱da̱ya̱dhva̱m ||6.52.13||

6.52.14a viśve̍ de̱vā mama̍ śṛṇvantu ya̱jñiyā̍ u̱bhe roda̍sī a̱pāṁ napā̍cca̱ manma̍ |
6.52.14c mā vo̱ vacā̍ṁsi pari̱cakṣyā̍ṇi vocaṁ su̱mneṣvidvo̱ anta̍mā madema ||

viśve̍ | de̱vāḥ | mama̍ | śṛ̱ṇva̱ntu̱ | ya̱jñiyā̍ḥ | u̱bhe iti̍ | roda̍sī̱ iti̍ | a̱pām | napā̍t | ca̱ | manma̍ |
mā | va̱ḥ | vacā̍ṁsi | pa̱ri̱-cakṣyā̍ṇi | vo̱ca̱m | su̱mneṣu̍ | it | va̱ḥ | anta̍māḥ | ma̱de̱ma̱ ||6.52.14||

6.52.15a ye ke ca̱ jmā ma̱hino̱ ahi̍māyā di̱vo ja̍jñi̱re a̱pāṁ sa̱dhasthe̍ |
6.52.15c te a̱smabhya̍mi̱ṣaye̱ viśva̱māyu̱ḥ kṣapa̍ u̱srā va̍rivasyantu de̱vāḥ ||

ye | ke | ca̱ | jmā | ma̱hina̍ḥ | ahi̍-māyāḥ | di̱vaḥ | ja̱jñi̱re | a̱pām | sa̱dha-sthe̍ |
te | a̱smabhya̍m | i̱ṣaye̍ | viśva̍m | āyu̍ḥ | kṣapa̍ḥ | u̱srāḥ | va̱ri̱va̱sya̱ntu̱ | de̱vāḥ ||6.52.15||

6.52.16a agnī̍parjanyā̱vava̍ta̱ṁ dhiya̍ṁ me̱'sminhave̍ suhavā suṣṭu̱tiṁ na̍ḥ |
6.52.16c iḻā̍ma̱nyo ja̱naya̱dgarbha̍ma̱nyaḥ pra̱jāva̍tī̱riṣa̱ ā dha̍ttama̱sme ||

agnī̍parjanyau | ava̍tam | dhiya̍m | me̱ | a̱smin | have̍ | su̱-ha̱vā̱ | su̱-stu̱tim | na̱ḥ |
iḻā̍m | a̱nyaḥ | ja̱naya̍t | garbha̍m | a̱nyaḥ | pra̱jā-va̍tīḥ | iṣa̍ḥ | ā | dha̱tta̱m | a̱sme iti̍ ||6.52.16||

6.52.17a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnau sū̱ktena̍ ma̱hā nama̱sā vi̍vāse |
6.52.17c a̱sminno̍ a̱dya vi̱dathe̍ yajatrā̱ viśve̍ devā ha̱viṣi̍ mādayadhvam ||

stī̱rṇe | ba̱rhiṣi̍ | sa̱m-i̱dhā̱ne | a̱gnau | su̱-u̱ktena̍ | ma̱hā | nama̍sā | ā | vi̱vā̱se̱ |
a̱smin | na̱ḥ | a̱dya | vi̱dathe̍ | ya̱ja̱trā̱ḥ | viśve̍ | de̱vā̱ḥ | ha̱viṣi̍ | mā̱da̱ya̱dhva̱m ||6.52.17||


6.53.1a va̱yamu̍ tvā pathaspate̱ ratha̱ṁ na vāja̍sātaye |
6.53.1c dhi̱ye pū̍ṣannayujmahi ||

va̱yam | ū̱m̐ iti̍ | tvā̱ | pa̱tha̱ḥ | pa̱te̱ | ratha̍m | na | vāja̍-sātaye |
dhi̱ye | pū̱ṣa̱n | a̱yu̱jma̱hi̱ ||6.53.1||

6.53.2a a̱bhi no̱ narya̱ṁ vasu̍ vī̱raṁ praya̍tadakṣiṇam |
6.53.2c vā̱maṁ gṛ̱hapa̍tiṁ naya ||

a̱bhi | na̱ḥ | narya̍m | vasu̍ | vī̱ram | praya̍ta-dakṣiṇam |
vā̱mam | gṛ̱ha-pa̍tim | na̱ya̱ ||6.53.2||

6.53.3a adi̍tsantaṁ cidāghṛṇe̱ pūṣa̱ndānā̍ya codaya |
6.53.3c pa̱ṇeści̱dvi mra̍dā̱ mana̍ḥ ||

adi̍tsantam | ci̱t | ā̱ghṛ̱ṇe̱ | pūṣa̍n | dānā̍ya | co̱da̱ya̱ |
pa̱ṇeḥ | ci̱t | vi | mra̱da̱ | mana̍ḥ ||6.53.3||

6.53.4a vi pa̱tho vāja̍sātaye cinu̱hi vi mṛdho̍ jahi |
6.53.4c sādha̍ntāmugra no̱ dhiya̍ḥ ||

vi | pa̱thaḥ | vāja̍-sātaye | ci̱nu̱hi | vi | mṛdha̍ḥ | ja̱hi̱ |
sādha̍ntām | u̱gra̱ | na̱ḥ | dhiya̍ḥ ||6.53.4||

6.53.5a pari̍ tṛndhi paṇī̱nāmāra̍yā̱ hṛda̍yā kave |
6.53.5c athe̍ma̱smabhya̍ṁ randhaya ||

pari̍ | tṛ̱ndhi̱ | pa̱ṇī̱nām | āra̍yā | hṛda̍yā | ka̱ve̱ |
atha̍ | ī̱m | a̱smabhya̍m | ra̱ndha̱ya̱ ||6.53.5||

6.53.6a vi pū̍ṣa̱nnāra̍yā tuda pa̱ṇeri̍ccha hṛ̱di pri̱yam |
6.53.6c athe̍ma̱smabhya̍ṁ randhaya ||

vi | pū̱ṣa̱n | āra̍yā | tu̱da̱ | pa̱ṇeḥ | i̱ccha̱ | hṛ̱di | pri̱yam |
atha̍ | ī̱m | a̱smabhya̍m | ra̱ndha̱ya̱ ||6.53.6||

6.53.7a ā ri̍kha kiki̱rā kṛ̍ṇu paṇī̱nāṁ hṛda̍yā kave |
6.53.7c athe̍ma̱smabhya̍ṁ randhaya ||

ā | ri̱kha̱ | ki̱ki̱rā | kṛ̱ṇu̱ | pa̱ṇī̱nām | hṛda̍yā | ka̱ve̱ |
atha̍ | ī̱m | a̱smabhya̍m | ra̱ndha̱ya̱ ||6.53.7||

6.53.8a yāṁ pū̍ṣanbrahma̱coda̍nī̱mārā̱ṁ bibha̍rṣyāghṛṇe |
6.53.8c tayā̍ samasya̱ hṛda̍ya̱mā ri̍kha kiki̱rā kṛ̍ṇu ||

yām | pū̱ṣa̱n | bra̱hma̱-coda̍nīm | ārā̍m | bibha̍rṣi | ā̱ghṛ̱ṇe̱ |
tayā̍ | sa̱ma̱sya̱ | hṛda̍yam | ā | ri̱kha̱ | ki̱ki̱rā | kṛ̱ṇu̱ ||6.53.8||

6.53.9a yā te̱ aṣṭrā̱ goo̍pa̱śāghṛ̍ṇe paśu̱sādha̍nī |
6.53.9c tasyā̍ste su̱mnamī̍mahe ||

yā | te̱ | aṣṭrā̍ | go-o̍paśā | āghṛ̍ṇe | pa̱śu̱-sādha̍nī |
tasyā̍ḥ | te̱ | su̱mnam | ī̱ma̱he̱ ||6.53.9||

6.53.10a u̱ta no̍ go̱ṣaṇi̱ṁ dhiya̍maśva̱sāṁ vā̍ja̱sāmu̱ta |
6.53.10c nṛ̱vatkṛ̍ṇuhi vī̱taye̍ ||

u̱ta | na̱ḥ | go̱-sani̍m | dhiya̍m | a̱śva̱sām | vā̱ja̱-sām | u̱ta |
nṛ̱-vat | kṛ̱ṇu̱hi̱ | vī̱taye̍ ||6.53.10||


6.54.1a saṁ pū̍ṣanvi̱duṣā̍ naya̱ yo añja̍sānu̱śāsa̍ti |
6.54.1c ya e̱vedamiti̱ brava̍t ||

sam | pū̱ṣa̱n | vi̱duṣā̍ | na̱ya̱ | yaḥ | añja̍sā | a̱nu̱-śāsa̍ti |
yaḥ | e̱va | i̱dam | iti̍ | brava̍t ||6.54.1||

6.54.2a samu̍ pū̱ṣṇā ga̍memahi̱ yo gṛ̱hām̐ a̍bhi̱śāsa̍ti |
6.54.2c i̱ma e̱veti̍ ca̱ brava̍t ||

sam | ū̱m̐ iti̍ | pū̱ṣṇā | ga̱me̱ma̱hi̱ | yaḥ | gṛ̱hān | a̱bhi̱-śāsa̍ti |
i̱me | e̱va | iti̍ | ca̱ | brava̍t ||6.54.2||

6.54.3a pū̱ṣṇaśca̱kraṁ na ri̍ṣyati̱ na kośo'va̍ padyate |
6.54.3c no a̍sya vyathate pa̱viḥ ||

pū̱ṣṇaḥ | ca̱kram | na | ri̱ṣya̱ti̱ | na | kośa̍ḥ | ava̍ | pa̱dya̱te̱ |
no iti̍ | a̱sya̱ | vya̱tha̱te̱ | pa̱viḥ ||6.54.3||

6.54.4a yo a̍smai ha̱viṣāvi̍dha̱nna taṁ pū̱ṣāpi̍ mṛṣyate |
6.54.4c pra̱tha̱mo vi̍ndate̱ vasu̍ ||

yaḥ | a̱smai̱ | ha̱viṣā̍ | avi̍dhat | na | tam | pū̱ṣā | api̍ | mṛ̱ṣya̱te̱ |
pra̱tha̱maḥ | vi̱nda̱te̱ | vasu̍ ||6.54.4||

6.54.5a pū̱ṣā gā anve̍tu naḥ pū̱ṣā ra̍kṣa̱tvarva̍taḥ |
6.54.5c pū̱ṣā vāja̍ṁ sanotu naḥ ||

pū̱ṣā | gāḥ | anu̍ | e̱tu̱ | na̱ḥ | pū̱ṣā | ra̱kṣa̱tu̱ | arva̍taḥ |
pū̱ṣā | vāja̍m | sa̱no̱tu̱ | na̱ḥ ||6.54.5||

6.54.6a pūṣa̱nnanu̱ pra gā i̍hi̱ yaja̍mānasya sunva̱taḥ |
6.54.6c a̱smāka̍ṁ stuva̱tāmu̱ta ||

pūṣa̍n | anu̍ | pra | gāḥ | i̱hi̱ | yaja̍mānasya | su̱nva̱taḥ |
a̱smāka̍m | stu̱va̱tām | u̱ta ||6.54.6||

6.54.7a māki̍rneśa̱nmākī̍ṁ riṣa̱nmākī̱ṁ saṁ śā̍ri̱ keva̍ṭe |
6.54.7c athāri̍ṣṭābhi̱rā ga̍hi ||

māki̍ḥ | neśa̍t | mākī̍m | riṣa̍t | mākī̍m | sam | śā̱ri̱ | keva̍ṭe |
atha̍ | ari̍ṣṭābhiḥ | ā | gā̱hi̱ ||6.54.7||

6.54.8a śṛ̱ṇvanta̍ṁ pū̱ṣaṇa̍ṁ va̱yamirya̱mana̍ṣṭavedasam |
6.54.8c īśā̍naṁ rā̱ya ī̍mahe ||

śṛ̱ṇvanta̍m | pū̱ṣaṇa̍m | va̱yam | irya̍m | ana̍ṣṭa-vedasam |
īśā̍nam | rā̱yaḥ | ī̱ma̱he̱ ||6.54.8||

6.54.9a pūṣa̱ntava̍ vra̱te va̱yaṁ na ri̍ṣyema̱ kadā̍ ca̱na |
6.54.9c sto̱tāra̍sta i̱ha sma̍si ||

pūṣa̍n | tava̍ | vra̱te | va̱yam | na | ri̱ṣye̱ma̱ | kadā̍ | ca̱na |
sto̱tāra̍ḥ | te̱ | i̱ha | sma̱si̱ ||6.54.9||

6.54.10a pari̍ pū̱ṣā pa̱rastā̱ddhasta̍ṁ dadhātu̱ dakṣi̍ṇam |
6.54.10c puna̍rno na̱ṣṭamāja̍tu ||

pari̍ | pū̱ṣā | pa̱rastā̍t | hasta̍m | da̱dhā̱tu̱ | dakṣi̍ṇam |
puna̍ḥ | na̱ḥ | na̱ṣṭam | ā | a̱ja̱tu̱ ||6.54.10||


6.55.1a ehi̱ vāṁ vi̍muco napā̱dāghṛ̍ṇe̱ saṁ sa̍cāvahai |
6.55.1c ra̱thīrṛ̱tasya̍ no bhava ||

ā | i̱hi̱ | vām | vi̱-mu̱ca̱ḥ | na̱pā̱t | āghṛ̍ṇe | sam | sa̱cā̱va̱hai̱ |
ra̱thīḥ | ṛ̱tasya̍ | na̱ḥ | bha̱va̱ ||6.55.1||

6.55.2a ra̱thīta̍maṁ kapa̱rdina̱mīśā̍na̱ṁ rādha̍so ma̱haḥ |
6.55.2c rā̱yaḥ sakhā̍yamīmahe ||

ra̱thi-ta̍mam | ka̱pa̱rdina̍m | īśā̍nam | rādha̍saḥ | ma̱haḥ |
rā̱yaḥ | sakhā̍yam | ī̱ma̱he̱ ||6.55.2||

6.55.3a rā̱yo dhārā̍syāghṛṇe̱ vaso̍ rā̱śira̍jāśva |
6.55.3c dhīva̍todhīvata̱ḥ sakhā̍ ||

rā̱yaḥ | dhārā̍ | a̱si̱ | ā̱ghṛ̱ṇe̱ | vaso̍ḥ | rā̱śiḥ | a̱ja̱-a̱śva̱ |
dhīva̍taḥ-dhīvataḥ | sakhā̍ ||6.55.3||

6.55.4a pū̱ṣaṇa̱ṁ nva1̱̍jāśva̱mupa̍ stoṣāma vā̱jina̍m |
6.55.4c svasu̱ryo jā̱ra u̱cyate̍ ||

pū̱ṣaṇa̍m | nu | a̱ja-a̍śvam | upa̍ | sto̱ṣā̱ma̱ | vā̱jina̍m |
svasu̍ḥ | yaḥ | jā̱raḥ | u̱cyate̍ ||6.55.4||

6.55.5a mā̱turdi̍dhi̱ṣuma̍brava̱ṁ svasu̍rjā̱raḥ śṛ̍ṇotu naḥ |
6.55.5c bhrātendra̍sya̱ sakhā̱ mama̍ ||

mā̱tuḥ | di̱dhi̱ṣum | a̱bra̱va̱m | svasu̍ḥ | jā̱raḥ | śṛ̱ṇo̱tu̱ | na̱ḥ |
bhrātā̍ | indra̍sya | sakhā̍ | mama̍ ||6.55.5||

6.55.6a ājāsa̍ḥ pū̱ṣaṇa̱ṁ rathe̍ niśṛ̱mbhāste ja̍na̱śriya̍m |
6.55.6c de̱vaṁ va̍hantu̱ bibhra̍taḥ ||

ā | a̱jāsa̍ḥ | pū̱ṣaṇa̍m | rathe̍ | ni̱-śṛ̱mbhāḥ | te | ja̱na̱-śriya̍m |
de̱vam | va̱ha̱ntu̱ | bibhra̍taḥ ||6.55.6||


6.56.1a ya e̍namā̱dide̍śati kara̱mbhāditi̍ pū̱ṣaṇa̍m |
6.56.1c na tena̍ de̱va ā̱diśe̍ ||

yaḥ | e̱na̱m | ā̱-dide̍śati | ka̱ra̱mbha̱-at | iti̍ | pū̱ṣaṇa̍m |
na | tena̍ | de̱vaḥ | ā̱-diśe̍ ||6.56.1||

6.56.2a u̱ta ghā̱ sa ra̱thīta̍ma̱ḥ sakhyā̱ satpa̍tiryu̱jā |
6.56.2c indro̍ vṛ̱trāṇi̍ jighnate ||

u̱ta | gha̱ | saḥ | ra̱thi-ta̍maḥ | sakhyā̍ | sat-pa̍tiḥ | yu̱jā |
indra̍ḥ | vṛ̱trāṇi̍ | ji̱ghna̱te̱ ||6.56.2||

6.56.3a u̱tādaḥ pa̍ru̱ṣe gavi̱ sūra̍śca̱kraṁ hi̍ra̱ṇyaya̍m |
6.56.3c nyai̍rayadra̱thīta̍maḥ ||

u̱ta | a̱daḥ | pa̱ru̱ṣe | gavi̍ | sūra̍ḥ | ca̱kram | hi̱ra̱ṇyaya̍m |
ni | ai̱ra̱ya̱t | ra̱thi-ta̍maḥ ||6.56.3||

6.56.4a yada̱dya tvā̍ puruṣṭuta̱ bravā̍ma dasra mantumaḥ |
6.56.4c tatsu no̱ manma̍ sādhaya ||

yat | a̱dya | tvā̱ | pu̱ru̱-stu̱ta̱ | bravā̍ma | da̱sra̱ | ma̱ntu̱-ma̱ḥ |
tat | su | na̱ḥ | manma̍ | sā̱dha̱ya̱ ||6.56.4||

6.56.5a i̱maṁ ca̍ no ga̱veṣa̍ṇaṁ sā̱taye̍ sīṣadho ga̱ṇam |
6.56.5c ā̱rātpū̍ṣannasi śru̱taḥ ||

i̱mam | ca̱ | na̱ḥ | go̱-eṣa̍ṇam | sā̱taye̍ | sī̱sa̱dha̱ḥ | ga̱ṇam |
ā̱rāt | pū̱ṣa̱n | a̱si̱ | śru̱taḥ ||6.56.5||

6.56.6a ā te̍ sva̱stimī̍maha ā̱rea̍ghā̱mupā̍vasum |
6.56.6c a̱dyā ca̍ sa̱rvatā̍taye̱ śvaśca̍ sa̱rvatā̍taye ||

ā | te̱ | sva̱stim | ī̱ma̱he̱ | ā̱re-a̍ghām | upa̍-vasum |
a̱dya | ca̱ | sa̱rva-tā̍taye | śvaḥ | ca̱ | sa̱rva-tā̍taye ||6.56.6||


6.57.1a indrā̱ nu pū̱ṣaṇā̍ va̱yaṁ sa̱khyāya̍ sva̱staye̍ |
6.57.1c hu̱vema̱ vāja̍sātaye ||

indrā̍ | nu | pū̱ṣaṇā̍ | va̱yam | sa̱khyāya̍ | sva̱staye̍ |
hu̱vema̍ | vāja̍-sātaye ||6.57.1||

6.57.2a soma̍ma̱nya upā̍sada̱tpāta̍ve ca̱mvo̍ḥ su̱tam |
6.57.2c ka̱ra̱mbhama̱nya i̍cchati ||

soma̍m | a̱nyaḥ | upa̍ | a̱sa̱da̱t | pāta̍ve | ca̱mvo̍ḥ | su̱tam |
ka̱ra̱mbham | a̱nyaḥ | i̱ccha̱ti̱ ||6.57.2||

6.57.3a a̱jā a̱nyasya̱ vahna̍yo̱ harī̍ a̱nyasya̱ saṁbhṛ̍tā |
6.57.3c tābhyā̍ṁ vṛ̱trāṇi̍ jighnate ||

a̱jāḥ | a̱nyasya̍ | vahna̍yaḥ | harī̱ iti̍ | a̱nyasya̍ | sam-bhṛ̍tā |
tābhyā̍m | vṛ̱trāṇi̍ | ji̱ghna̱te̱ ||6.57.3||

6.57.4a yadindro̱ ana̍ya̱drito̍ ma̱hīra̱po vṛṣa̍ntamaḥ |
6.57.4c tatra̍ pū̱ṣābha̍va̱tsacā̍ ||

yat | indra̍ḥ | ana̍yat | rita̍ḥ | ma̱hīḥ | a̱paḥ | vṛṣa̍n-tamaḥ |
tatra̍ | pū̱ṣā | a̱bha̱va̱t | sacā̍ ||6.57.4||

6.57.5a tāṁ pū̱ṣṇaḥ su̍ma̱tiṁ va̱yaṁ vṛ̱kṣasya̱ pra va̱yāmi̍va |
6.57.5c indra̍sya̱ cā ra̍bhāmahe ||

tām | pū̱ṣṇaḥ | su̱-ma̱tim | va̱yam | vṛ̱kṣasya̍ | pra | va̱yām-i̍va |
indra̍sya | ca̱ | ā | ra̱bhā̱ma̱he̱ ||6.57.5||

6.57.6a utpū̱ṣaṇa̍ṁ yuvāmahe̱'bhīśū̍m̐riva̱ sāra̍thiḥ |
6.57.6c ma̱hyā indra̍ṁ sva̱staye̍ ||

ut | pū̱ṣaṇa̍m | yu̱vā̱ma̱he̱ | a̱bhīśū̍n-iva | sāra̍thiḥ |
ma̱hyai | indra̍m | sva̱staye̍ ||6.57.6||


6.58.1a śu̱kraṁ te̍ a̱nyadya̍ja̱taṁ te̍ a̱nyadviṣu̍rūpe̱ aha̍nī̱ dyauri̍vāsi |
6.58.1c viśvā̱ hi mā̱yā ava̍si svadhāvo bha̱drā te̍ pūṣanni̱ha rā̱tira̍stu ||

śu̱kram | te̱ | a̱nyat | ya̱ja̱tam | te̱ | a̱nyat | viṣu̍rūpe̱ iti̱ viṣu̍-rūpe | aha̍nī̱ iti̍ | dyauḥ-i̍va | a̱si̱ |
viśvā̍ḥ | hi | mā̱yāḥ | ava̍si | sva̱dhā̱-va̱ḥ | bha̱drā | te̱ | pū̱ṣa̱n | i̱ha | rā̱tiḥ | a̱stu̱ ||6.58.1||

6.58.2a a̱jāśva̍ḥ paśu̱pā vāja̍pastyo dhiyaṁji̱nvo bhuva̍ne̱ viśve̱ arpi̍taḥ |
6.58.2c aṣṭrā̍ṁ pū̱ṣā śi̍thi̱rāmu̱dvarī̍vṛjatsa̱ṁcakṣā̍ṇo̱ bhuva̍nā de̱va ī̍yate ||

a̱ja-a̍śvaḥ | pa̱śu̱-pāḥ | vāja̍-pastyaḥ | dhi̱ya̱m-ji̱nvaḥ | bhuva̍ne | viśve̍ | arpi̍taḥ |
aṣṭrā̍m | pū̱ṣā | śi̱thi̱rām | u̱t-varī̍vṛjat | sa̱m-cakṣā̍ṇaḥ | bhuva̍nā | de̱vaḥ | ī̱ya̱te̱ ||6.58.2||

6.58.3a yāste̍ pūṣa̱nnāvo̍ a̱ntaḥ sa̍mu̱dre hi̍ra̱ṇyayī̍ra̱ntari̍kṣe̱ cara̍nti |
6.58.3c tābhi̍ryāsi dū̱tyāṁ sūrya̍sya̱ kāme̍na kṛta̱ śrava̍ i̱cchamā̍naḥ ||

yāḥ | te̱ | pū̱ṣa̱n | nāva̍ḥ | a̱ntariti̍ | sa̱mu̱dre | hi̱ra̱ṇyayī̍ḥ | a̱ntari̍kṣe | cara̍nti |
tābhi̍ḥ | yā̱si̱ | dū̱tyām | sūrya̍sya | kāme̍na | kṛ̱ta̱ | śrava̍ḥ | i̱cchamā̍naḥ ||6.58.3||

6.58.4a pū̱ṣā su̱bandhu̍rdi̱va ā pṛ̍thi̱vyā i̱ḻaspati̍rma̱ghavā̍ da̱smava̍rcāḥ |
6.58.4c yaṁ de̱vāso̱ ada̍duḥ sū̱ryāyai̱ kāme̍na kṛ̱taṁ ta̱vasa̱ṁ svañca̍m ||

pū̱ṣā | su̱-bandhu̍ḥ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ | i̱ḻaḥ | pati̍ḥ | ma̱gha-vā̍ | da̱sma-va̍rcāḥ |
yam | de̱vāsa̍ḥ | ada̍duḥ | sū̱ryāyai̍ | kāme̍na | kṛ̱tam | ta̱vasa̍m | su̱-añca̍m ||6.58.4||


6.59.1a pra nu vo̍cā su̱teṣu̍ vāṁ vī̱ryā̱3̱̍ yāni̍ ca̱krathu̍ḥ |
6.59.1c ha̱tāso̍ vāṁ pi̱taro̍ de̱vaśa̍trava̱ indrā̍gnī̱ jīva̍tho yu̱vam ||

pra | nu | vo̱ca̱ | su̱teṣu̍ | vā̱m | vī̱ryā̍ | yāni̍ | ca̱krathu̍ḥ |
ha̱tāsa̍ḥ | vā̱m | pi̱tara̍ḥ | de̱va-śa̍travaḥ | indrā̍gnī̱ iti̍ | jīva̍thaḥ | yu̱vam ||6.59.1||

6.59.2a baḻi̱tthā ma̍hi̱mā vā̱mindrā̍gnī̱ pani̍ṣṭha̱ ā |
6.59.2c sa̱mā̱no vā̍ṁ jani̱tā bhrāta̍rā yu̱vaṁ ya̱māvi̱heha̍mātarā ||

baṭ | i̱tthā | ma̱hi̱mā | vā̱m | indrā̍gnī̱ iti̍ | pani̍ṣṭhaḥ | ā |
sa̱mā̱naḥ | vā̱m | ja̱ni̱tā | bhrāta̍rā | yu̱vam | ya̱mau | i̱heha̍-mātarā ||6.59.2||

6.59.3a o̱ki̱vāṁsā̍ su̱te sacā̱m̐ aśvā̱ saptī̍ i̱vāda̍ne |
6.59.3c indrā̱ nva1̱̍gnī ava̍se̱ha va̱jriṇā̍ va̱yaṁ de̱vā ha̍vāmahe ||

o̱ki̱-vāṁsā̍ | su̱te | sacā̍ | aśvā̍ | saptī̍ i̱veti̱ saptī̍-iva | āda̍ne |
indrā̍ | nu | a̱gnī iti̍ | ava̍sā | i̱ha | va̱jriṇā̍ | va̱yam | de̱vā | ha̱vā̱ma̱he̱ ||6.59.3||

6.59.4a ya i̍ndrāgnī su̱teṣu̍ vā̱ṁ stava̱tteṣvṛ̍tāvṛdhā |
6.59.4c jo̱ṣa̱vā̱kaṁ vada̍taḥ pajrahoṣiṇā̱ na de̍vā bha̱satha̍śca̱na ||

yaḥ | i̱ndrā̱gnī̱ iti̍ | su̱teṣu̍ | vā̱m | stava̍t | teṣu̍ | ṛ̱ta̱-vṛ̱dhā̱ |
jo̱ṣa̱-vā̱kam | vada̍taḥ | pa̱jra̱-ho̱ṣi̱ṇā̱ | na | de̱vā̱ | bha̱satha̍ḥ | ca̱na ||6.59.4||

6.59.5a indrā̍gnī̱ ko a̱sya vā̱ṁ devau̱ marta̍ściketati |
6.59.5c viṣū̍co̱ aśvā̍nyuyujā̱na ī̍yata̱ eka̍ḥ samā̱na ā rathe̍ ||

indrā̍gnī̱ iti̍ | kaḥ | a̱sya | vā̱m | devau̍ | marta̍ḥ | ci̱ke̱ta̱ti̱ |
viṣū̍caḥ | aśvā̍n | yu̱yu̱jā̱naḥ | ī̱ya̱te̱ | eka̍ḥ | sa̱mā̱ne | ā | rathe̍ ||6.59.5||

6.59.6a indrā̍gnī a̱pādi̱yaṁ pūrvāgā̍tpa̱dvatī̍bhyaḥ |
6.59.6c hi̱tvī śiro̍ ji̱hvayā̱ vāva̍da̱ccara̍ttri̱ṁśatpa̱dā nya̍kramīt ||

indrā̍gnī̱ iti̍ | a̱pāt | i̱yam | pūrvā̍ | ā | a̱gā̱t | pa̱t-vatī̍bhyaḥ |
hi̱tvī | śira̍ḥ | ji̱hvayā̍ | vāva̍dat | cara̍t | tri̱ṁśat | pa̱dā | ni | a̱kra̱mī̱t ||6.59.6||

6.59.7a indrā̍gnī̱ ā hi ta̍nva̱te naro̱ dhanvā̍ni bā̱hvoḥ |
6.59.7c mā no̍ a̱sminma̍hādha̱ne parā̍ varkta̱ṁ gavi̍ṣṭiṣu ||

indrā̍gnī̱ iti̍ | ā | hi | ta̱nva̱te | nara̍ḥ | dhanvā̍ni | bā̱hvoḥ |
mā | na̱ḥ | a̱smin | ma̱hā̱-dha̱ne | parā̍ | va̱rkta̱m | go-i̍ṣṭiṣu ||6.59.7||

6.59.8a indrā̍gnī̱ tapa̍nti mā̱ghā a̱ryo arā̍tayaḥ |
6.59.8c apa̱ dveṣā̱ṁsyā kṛ̍taṁ yuyu̱taṁ sūryā̱dadhi̍ ||

indrā̍gnī̱ iti̍ | tapa̍nti | mā̱ | a̱ghāḥ | a̱ryaḥ | arā̍tayaḥ |
apa̍ | dveṣā̍ṁsi | ā | kṛ̱ta̱m | yu̱yu̱tam | sūryā̍t | adhi̍ ||6.59.8||

6.59.9a indrā̍gnī yu̱vorapi̱ vasu̍ di̱vyāni̱ pārthi̍vā |
6.59.9c ā na̍ i̱ha pra ya̍cchataṁ ra̱yiṁ vi̱śvāyu̍poṣasam ||

indrā̍gnī̱ iti̍ | yu̱voḥ | api̍ | vasu̍ | di̱vyāni̍ | pārthi̍vā |
ā | na̱ḥ | i̱ha | pra | ya̱ccha̱ta̱m | ra̱yim | vi̱śvāyu̍-poṣasam ||6.59.9||

6.59.10a indrā̍gnī ukthavāhasā̱ stome̍bhirhavanaśrutā |
6.59.10c viśvā̍bhirgī̱rbhirā ga̍tama̱sya soma̍sya pī̱taye̍ ||

indrā̍gnī̱ iti̍ | u̱ktha̱-vā̱ha̱sā̱ | stome̍bhiḥ | ha̱va̱na̱-śru̱tā̱ |
viśvā̍bhiḥ | gī̱ḥ-bhiḥ | ā | ga̱ta̱m | a̱sya | soma̍sya | pī̱taye̍ ||6.59.10||


6.60.1a śnatha̍dvṛ̱tramu̱ta sa̍noti̱ vāja̱mindrā̱ yo a̱gnī sahu̍rī sapa̱ryāt |
6.60.1c i̱ra̱jyantā̍ vasa̱vya̍sya̱ bhūre̱ḥ saha̍stamā̱ saha̍sā vāja̱yantā̍ ||

śnatha̍t | vṛ̱tram | u̱ta | sa̱no̱ti̱ | vāja̍m | indrā̍ | yaḥ | a̱gnī iti̍ | sahu̍rī̱ iti̍ | sa̱pa̱ryāt |
i̱ra̱jyantā̍ | va̱sa̱vya̍sya | bhūre̍ḥ | saha̍ḥ-tamā̍ | saha̍sā | vā̱ja̱-yantā̍ ||6.60.1||

6.60.2a tā yo̍dhiṣṭama̱bhi gā i̍ndra nū̱nama̱paḥ sva̍ru̱ṣaso̍ agna ū̱ḻhāḥ |
6.60.2c diśa̱ḥ sva̍ru̱ṣasa̍ indra ci̱trā a̱po gā a̍gne yuvase ni̱yutvā̍n ||

tā | yo̱dhi̱ṣṭa̱m | a̱bhi | gāḥ | i̱ndra̱ | nū̱nam | a̱paḥ | sva̍ḥ | u̱ṣasa̍ḥ | a̱gne̱ | ū̱ḻhāḥ |
diśa̍ḥ | sva̍ḥ | u̱ṣasa̍ḥ | i̱ndra̱ | ci̱trāḥ | a̱paḥ | gāḥ | a̱gne̱ | yu̱va̱se̱ | ni̱yutvā̍n ||6.60.2||

6.60.3a ā vṛ̍trahaṇā vṛtra̱habhi̱ḥ śuṣmai̱rindra̍ yā̱taṁ namo̍bhiragne a̱rvāk |
6.60.3c yu̱vaṁ rādho̍bhi̱raka̍vebhiri̱ndrāgne̍ a̱sme bha̍vatamutta̱mebhi̍ḥ ||

ā | vṛ̱tra̱-ha̱nā̱ | vṛ̱tra̱ha-bhi̍ḥ | śuṣmai̍ḥ | indra̍ | yā̱tam | nama̍ḥ-bhiḥ | a̱gne̱ | a̱rvāk |
yu̱vam | rādha̍ḥ-bhiḥ | aka̍vebhiḥ | i̱ndra̱ | agne̍ | a̱sme iti̍ | bha̱va̱ta̱m | u̱t-ta̱mebhi̍ḥ ||6.60.3||

6.60.4a tā hu̍ve̱ yayo̍ri̱daṁ pa̱pne viśva̍ṁ pu̱rā kṛ̱tam |
6.60.4c i̱ndrā̱gnī na ma̍rdhataḥ ||

tā | hu̱ve̱ | yayo̍ḥ | i̱dam | pa̱pne | viśva̍m | pu̱rā | kṛ̱tam |
i̱ndrā̱gnī iti̍ | na | ma̱rdha̱ta̱ḥ ||6.60.4||

6.60.5a u̱grā vi̍gha̱ninā̱ mṛdha̍ indrā̱gnī ha̍vāmahe |
6.60.5c tā no̍ mṛḻāta ī̱dṛśe̍ ||

u̱grā | vi̱-gha̱ninā̍ | mṛdha̍ḥ | i̱ndrā̱gnī iti̍ | ha̱vā̱ma̱he̱ |
tā | na̱ḥ | mṛ̱ḻā̱ta̱ḥ | ī̱dṛśe̍ ||6.60.5||

6.60.6a ha̱to vṛ̱trāṇyāryā̍ ha̱to dāsā̍ni̱ satpa̍tī |
6.60.6c ha̱to viśvā̱ apa̱ dviṣa̍ḥ ||

ha̱taḥ | vṛ̱trāṇi̍ | āryā̍ | ha̱taḥ | dāsā̍ni | satpa̍tī̱ iti̱ sat-pa̍tī |
ha̱taḥ | viśvā̍ḥ | apa̍ | dviṣa̍ḥ ||6.60.6||

6.60.7a indrā̍gnī yu̱vāmi̱me̱3̱̍'bhi stomā̍ anūṣata |
6.60.7c piba̍taṁ śaṁbhuvā su̱tam ||

indrā̍gnī̱ iti̍ | yu̱vām | i̱me | a̱bhi | stomā̍ḥ | a̱nū̱ṣa̱ta̱ |
piba̍tam | śa̱m-bhu̱vā̱ | su̱tam ||6.60.7||

6.60.8a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
6.60.8c indrā̍gnī̱ tābhi̱rā ga̍tam ||

yāḥ | vā̱m | santi̍ | pu̱ru̱-spṛha̍ḥ | ni̱-yuta̍ḥ | dā̱śuṣe̍ | na̱rā̱ |
indrā̍gnī̱ iti̍ | tābhi̍ḥ | ā | ga̱ta̱m ||6.60.8||

6.60.9a tābhi̱rā ga̍cchataṁ na̱rope̱daṁ sava̍naṁ su̱tam |
6.60.9c indrā̍gnī̱ soma̍pītaye ||

tābhi̍ḥ | ā | ga̱ccha̱ta̱m | na̱rā̱ | upa̍ | i̱dam | sava̍nam | su̱tam |
indrā̍gnī̱ iti̍ | soma̍-pītaye ||6.60.9||

6.60.10a tamī̍ḻiṣva̱ yo a̱rciṣā̱ vanā̱ viśvā̍ pari̱ṣvaja̍t |
6.60.10c kṛ̱ṣṇā kṛ̱ṇoti̍ ji̱hvayā̍ ||

tam | ī̱ḻi̱ṣva̱ | yaḥ | a̱rciṣā̍ | vanā̍ | viśvā̍ | pa̱ri̱-svaja̍t |
kṛ̱ṣṇā | kṛ̱ṇoti̍ | ji̱hvayā̍ ||6.60.10||

6.60.11a ya i̱ddha ā̱vivā̍sati su̱mnamindra̍sya̱ martya̍ḥ |
6.60.11c dyu̱mnāya̍ su̱tarā̍ a̱paḥ ||

yaḥ | i̱ddhe | ā̱-vivā̍sati | su̱mnam | indra̍sya | martya̍ḥ |
dyu̱mnāya̍ | su̱-tarā̍ḥ | a̱paḥ ||6.60.11||

6.60.12a tā no̱ vāja̍vatī̱riṣa̍ ā̱śūnpi̍pṛta̱marva̍taḥ |
6.60.12c indra̍ma̱gniṁ ca̱ voḻha̍ve ||

tā | na̱ḥ | vāja̍-vatīḥ | iṣa̍ḥ | ā̱śūn | pi̱pṛ̱ta̱m | arva̍taḥ |
indra̍m | a̱gnim | ca̱ | voḻha̍ve ||6.60.12||

6.60.13a u̱bhā vā̍mindrāgnī āhu̱vadhyā̍ u̱bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai̍ |
6.60.13c u̱bhā dā̱tārā̍vi̱ṣāṁ ra̍yī̱ṇāmu̱bhā vāja̍sya sā̱taye̍ huve vām ||

u̱bhā | vā̱m | i̱ndrā̱gnī̱ iti̍ | ā̱-hu̱vadhyai̍ | u̱bhā | rādha̍saḥ | sa̱ha | mā̱da̱yadhyai̍ |
u̱bhā | dā̱tārau̍ | i̱ṣām | ra̱yī̱ṇām | u̱bhā | vāja̍sya | sā̱taye̍ | hu̱ve̱ | vā̱m ||6.60.13||

6.60.14a ā no̱ gavye̍bhi̱raśvyai̍rvasa̱vyai̱3̱̍rupa̍ gacchatam |
6.60.14c sakhā̍yau de̱vau sa̱khyāya̍ śa̱ṁbhuve̍ndrā̱gnī tā ha̍vāmahe ||

ā | na̱ḥ | gavye̍bhiḥ | aśvyai̍ḥ | va̱sa̱vyai̍ḥ | upa̍ | ga̱ccha̱ta̱m |
sakhā̍yau | de̱vau | sa̱khyāya̍ | śa̱m-bhuvā̍ | i̱ndrā̱gnī iti̍ | tā | ha̱vā̱ma̱he̱ ||6.60.14||

6.60.15a indrā̍gnī śṛṇu̱taṁ hava̱ṁ yaja̍mānasya sunva̱taḥ |
6.60.15c vī̱taṁ ha̱vyānyā ga̍ta̱ṁ piba̍taṁ so̱myaṁ madhu̍ ||

indrā̍gnī̱ iti̍ | śṛ̱ṇu̱tam | hava̍m | yaja̍mānasya | su̱nva̱taḥ |
vī̱tam | ha̱vyāni̍ | ā | ga̱ta̱m | piba̍tam | so̱myam | madhu̍ ||6.60.15||


6.61.1a i̱yama̍dadādrabha̱samṛ̍ṇa̱cyuta̱ṁ divo̍dāsaṁ vadhrya̱śvāya̍ dā̱śuṣe̍ |
6.61.1c yā śaśva̍ntamāca̱khādā̍va̱saṁ pa̱ṇiṁ tā te̍ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati ||

i̱yam | a̱da̱dā̱t | ra̱bha̱sam | ṛ̱ṇa̱-cyuta̍m | diva̍ḥ-dāsam | va̱dhri̱-a̱śvāya̍ | dā̱śuṣe̍ |
yā | śaśva̍ntam | ā̱-ca̱khāda̍ | a̱va̱sam | pa̱ṇim | tā | te̱ | dā̱trāṇi̍ | ta̱vi̱ṣā | sa̱ra̱sva̱ti̱ ||6.61.1||

6.61.2a i̱yaṁ śuṣme̍bhirbisa̱khā i̍vāruja̱tsānu̍ girī̱ṇāṁ ta̍vi̱ṣebhi̍rū̱rmibhi̍ḥ |
6.61.2c pā̱rā̱va̱ta̱ghnīmava̍se suvṛ̱ktibhi̱ḥ sara̍svatī̱mā vi̍vāsema dhī̱tibhi̍ḥ ||

i̱yam | śuṣme̍bhiḥ | bi̱sa̱khāḥ-i̍va | a̱ru̱ja̱t | sānu̍ | gi̱rī̱ṇām | ta̱vi̱ṣebhi̍ḥ | ū̱rmi-bhi̍ḥ |
pā̱rā̱va̱ta̱-ghnīm | ava̍se | su̱vṛ̱kti-bhi̍ḥ | sara̍svatīm | ā | vi̱vā̱se̱ma̱ | dhī̱ti-bhi̍ḥ ||6.61.2||

6.61.3a sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṁ viśva̍sya̱ bṛsa̍yasya mā̱yina̍ḥ |
6.61.3c u̱ta kṣi̱tibhyo̱'vanī̍ravindo vi̱ṣame̍bhyo asravo vājinīvati ||

sara̍svati | de̱va̱-nida̍ḥ | ni | ba̱rha̱ya̱ | pra̱-jām | viśva̍sya | bṛsa̍yasya | mā̱yina̍ḥ |
u̱ta | kṣi̱ti-bhya̍ḥ | a̱vanī̍ḥ | a̱vi̱nda̱ḥ | vi̱ṣam | e̱bhya̱ḥ | a̱sra̱va̱ḥ | vā̱ji̱nī̱-va̱ti̱ ||6.61.3||

6.61.4a pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī |
6.61.4c dhī̱nāma̍vi̱trya̍vatu ||

pra | na̱ḥ | de̱vī | sara̍svatī | vāje̍bhiḥ | vā̱jinī̍-vatī |
dhī̱nām | a̱vi̱trī | a̱va̱tu̱ ||6.61.4||

6.61.5a yastvā̍ devi sarasvatyupabrū̱te dhane̍ hi̱te |
6.61.5c indra̱ṁ na vṛ̍tra̱tūrye̍ ||

yaḥ | tvā̱ | de̱vi̱ | sa̱ra̱sva̱ti̱ | u̱pa̱-brū̱te | dhane̍ | hi̱te |
indra̍m | na | vṛ̱tra̱-tūrye̍ ||6.61.5||

6.61.6a tvaṁ de̍vi sarasva̱tyavā̱ vāje̍ṣu vājini |
6.61.6c radā̍ pū̱ṣeva̍ naḥ sa̱nim ||

tvam | de̱vi̱ | sa̱ra̱sva̱ti̱ | ava̍ | vāje̍ṣu | vā̱ji̱ni̱ |
rada̍ | pū̱ṣā-i̍va | na̱ḥ | sa̱nim ||6.61.6||

6.61.7a u̱ta syā na̱ḥ sara̍svatī gho̱rā hira̍ṇyavartaniḥ |
6.61.7c vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim ||

u̱ta | syā | na̱ḥ | sara̍svatī | gho̱rā | hira̍ṇya-vartaniḥ |
vṛ̱tra̱-ghnī | va̱ṣṭi̱ | su̱-stu̱tim ||6.61.7||

6.61.8a yasyā̍ ana̱nto ahru̍tastve̱ṣaśca̍ri̱ṣṇura̍rṇa̱vaḥ |
6.61.8c ama̱ścara̍ti̱ roru̍vat ||

yasyā̍ḥ | a̱na̱ntaḥ | ahru̍taḥ | tve̱ṣaḥ | ca̱ri̱ṣṇuḥ | a̱rṇa̱vaḥ |
ama̍ḥ | cara̍ti | roru̍vat ||6.61.8||

6.61.9a sā no̱ viśvā̱ ati̱ dviṣa̱ḥ svasṝ̍ra̱nyā ṛ̱tāva̍rī |
6.61.9c ata̱nnahe̍va̱ sūrya̍ḥ ||

sā | na̱ḥ | viśvā̍ḥ | ati̍ | dviṣa̍ḥ | svasṝ̍ḥ | a̱nyāḥ | ṛ̱ta-va̍rī |
ata̍n | ahā̍-iva | sūrya̍ḥ ||6.61.9||

6.61.10a u̱ta na̍ḥ pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
6.61.10c sara̍svatī̱ stomyā̍ bhūt ||

u̱ta | na̱ḥ | pri̱yā | pri̱yāsu̍ | sa̱pta-sva̍sā | su-ju̍ṣṭā |
sara̍svatī | stomyā̍ | bhū̱t ||6.61.10||

6.61.11a ā̱pa̱pruṣī̱ pārthi̍vānyu̱ru rajo̍ a̱ntari̍kṣam |
6.61.11c sara̍svatī ni̱daspā̍tu ||

ā̱-pa̱pruṣī̍ | pārthi̍vāni | u̱ru | raja̍ḥ | a̱ntari̍kṣam |
sara̍svatī | ni̱daḥ | pā̱tu̱ ||6.61.11||

6.61.12a tri̱ṣa̱dhasthā̍ sa̱ptadhā̍tu̱ḥ pañca̍ jā̱tā va̱rdhaya̍ntī |
6.61.12c vāje̍vāje̱ havyā̍ bhūt ||

tri̱-sa̱dhasthā̍ | sa̱pta-dhā̍tuḥ | pañca̍ | jā̱tā | va̱rdhaya̍ntī |
vāje̍-vāje | havyā̍ | bhū̱t ||6.61.12||

6.61.13a pra yā ma̍hi̱mnā ma̱hinā̍su̱ ceki̍te dyu̱mnebhi̍ra̱nyā a̱pasā̍ma̱pasta̍mā |
6.61.13c ratha̍ iva bṛha̱tī vi̱bhvane̍ kṛ̱topa̱stutyā̍ ciki̱tuṣā̱ sara̍svatī ||

pra | yā | ma̱hi̱mnā | ma̱hinā̍ | ā̱su̱ | ceki̍te | dyu̱mnebhi̍ḥ | a̱nyāḥ | a̱pasā̍m | a̱paḥ-ta̍mā |
ratha̍ḥ-iva | bṛ̱ha̱tī | vi̱-bhvane̍ | kṛ̱tā | u̱pa̱-stutyā̍ | ci̱ki̱tuṣā̍ | sara̍svatī ||6.61.13||

6.61.14a sara̍svatya̱bhi no̍ neṣi̱ vasyo̱ māpa̍ spharī̱ḥ paya̍sā̱ mā na̱ ā dha̍k |
6.61.14c ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̍ ca̱ mā tvatkṣetrā̱ṇyara̍ṇāni ganma ||

sara̍svati | a̱bhi | na̱ḥ | ne̱ṣi̱ | vasya̍ḥ | mā | apa̍ | spha̱rī̱ḥ | paya̍sā | mā | na̱ḥ | ā | dha̱k |
ju̱ṣasva̍ | na̱ḥ | sa̱khyā | ve̱śyā̍ | ca̱ | mā | tvat | kṣetrā̍ṇi | ara̍ṇāni | ga̱nma̱ ||6.61.14||


6.62.1a stu̱ṣe narā̍ di̱vo a̱sya pra̱santā̱śvinā̍ huve̱ jara̍māṇo a̱rkaiḥ |
6.62.1c yā sa̱dya u̱srā vyuṣi̱ jmo antā̱nyuyū̍ṣata̱ḥ paryu̱rū varā̍ṁsi ||

stu̱ṣe | narā̍ | di̱vaḥ | a̱sya | pra̱-santā̍ | a̱śvinā̍ | hu̱ve̱ | jara̍māṇaḥ | a̱rkaiḥ |
yā | sa̱dyaḥ | u̱srā | vi̱-uṣi̍ | jmaḥ | antā̍n | yuyū̍ṣataḥ | pari̍ | u̱ru | varā̍ṁsi ||6.62.1||

6.62.2a tā ya̱jñamā śuci̍bhiścakramā̱ṇā ratha̍sya bhā̱nuṁ ru̍rucū̱ rajo̍bhiḥ |
6.62.2c pu̱rū varā̱ṁsyami̍tā̱ mimā̍nā̱po dhanvā̱nyati̍ yātho̱ ajrā̍n ||

tā | ya̱jñam | ā | śuci̍-bhiḥ | ca̱kra̱mā̱ṇā | ratha̍sya | bhā̱num | ru̱ru̱cu̱ḥ | raja̍ḥ-bhiḥ |
pu̱ru | varā̍ṁsi | ami̍tā | mimā̍nā | a̱paḥ | dhanvā̍ni | ati̍ | yā̱tha̱ḥ | ajrā̍n ||6.62.2||

6.62.3a tā ha̱ tyadva̱rtiryadara̍dhramugre̱tthā dhiya̍ ūhathu̱ḥ śaśva̱daśvai̍ḥ |
6.62.3c mano̍javebhiriṣi̱raiḥ śa̱yadhyai̱ pari̱ vyathi̍rdā̱śuṣo̱ martya̍sya ||

tā | ha̱ | tyat | va̱rtiḥ | yat | ara̍dhram | u̱grā̱ | i̱tthā | dhiya̍ḥ | ū̱ha̱thu̱ḥ | śaśva̍t | aśvai̍ḥ |
mana̍ḥ-javebhiḥ | i̱ṣi̱raiḥ | śa̱yadhyai̍ | pari̍ | vyathi̍ḥ | dā̱śuṣa̍ḥ | martya̍sya ||6.62.3||

6.62.4a tā navya̍so̱ jara̍māṇasya̱ manmopa̍ bhūṣato yuyujā̱nasa̍ptī |
6.62.4c śubha̱ṁ pṛkṣa̱miṣa̱mūrja̱ṁ vaha̍ntā̱ hotā̍ yakṣatpra̱tno a̱dhrugyuvā̍nā ||

tā | navya̍saḥ | jara̍māṇasya | manma̍ | upa̍ | bhū̱ṣa̱ta̱ḥ | yu̱yu̱jā̱nasa̍ptī̱ iti̍ yu̱yu̱jā̱na-sa̍ptī |
śubha̍m | pṛkṣa̍m | iṣa̍m | ūrja̍m | vaha̍ntā | hotā̍ | ya̱kṣa̱t | pra̱tnaḥ | a̱dhruk | yuvā̍nā ||6.62.4||

6.62.5a tā va̱lgū da̱srā pu̍ru̱śāka̍tamā pra̱tnā navya̍sā̱ vaca̱sā vi̍vāse |
6.62.5c yā śaṁsa̍te stuva̱te śaṁbha̍viṣṭhā babhū̱vatu̍rgṛṇa̱te ci̱trarā̍tī ||

tā | va̱lgū iti̍ | da̱srā | pu̱ru̱śāka̍-tamā | pra̱tnā | navya̍sā | vaca̍sā | ā | vi̱vā̱se̱ |
yā | śaṁsa̍te | stu̱va̱te | śam-bha̍viṣṭhā | ba̱bhū̱vatu̍ḥ | gṛ̱ṇa̱te | ci̱trarā̍tī̱ iti̍ ci̱tra-rā̍tī ||6.62.5||

6.62.6a tā bhu̱jyuṁ vibhi̍ra̱dbhyaḥ sa̍mu̱drāttugra̍sya sū̱numū̍hathū̱ rajo̍bhiḥ |
6.62.6c a̱re̱ṇubhi̱ryoja̍nebhirbhu̱jantā̍ pata̱tribhi̱rarṇa̍so̱ niru̱pasthā̍t ||

tā | bhu̱jyum | vi-bhi̍ḥ | a̱t-bhyaḥ | sa̱mu̱drāt | tugra̍sya | sū̱num | ū̱ha̱thu̱ḥ | raja̍ḥ-bhiḥ |
a̱re̱ṇu-bhi̍ḥ | yoja̍nebhiḥ | bhu̱jantā̍ | pa̱ta̱tri-bhi̍ḥ | arṇa̍saḥ | niḥ | u̱pa-sthā̍t ||6.62.6||

6.62.7a vi ja̱yuṣā̍ rathyā yāta̱madri̍ṁ śru̱taṁ hava̍ṁ vṛṣaṇā vadhrima̱tyāḥ |
6.62.7c da̱śa̱syantā̍ śa̱yave̍ pipyathu̱rgāmiti̍ cyavānā suma̱tiṁ bhu̍raṇyū ||

vi | ja̱yuṣā̍ | ra̱thyā̱ | yā̱ta̱m | adri̍m | śru̱tam | hava̍m | vṛ̱ṣa̱ṇā̱ | va̱dhri̱-ma̱tyāḥ |
da̱śa̱syantā̍ | śa̱yave̍ | pi̱pya̱thu̱ḥ | gām | iti̍ | cya̱vā̱nā̱ | su̱-ma̱tim | bhu̱ra̱ṇyū̱ iti̍ ||6.62.7||

6.62.8a yadro̍dasī pra̱divo̱ asti̱ bhūmā̱ heḻo̍ de̱vānā̍mu̱ta ma̍rtya̱trā |
6.62.8c tadā̍dityā vasavo rudriyāso rakṣo̱yuje̱ tapu̍ra̱ghaṁ da̍dhāta ||

yat | ro̱da̱sī̱ iti̍ | pra̱-diva̍ḥ | asti̍ | bhūma̍ | heḻa̍ḥ | de̱vānā̍m | u̱ta | ma̱rtya̱-trā |
tat | ā̱di̱tyā̱ḥ | va̱sa̱va̱ḥ | ru̱dri̱yā̱sa̱ḥ | ra̱kṣa̱ḥ-yuje̍ | tapu̍ḥ | a̱gham | da̱dhā̱ta̱ ||6.62.8||

6.62.9a ya ī̱ṁ rājā̍nāvṛtu̱thā vi̱dadha̱draja̍so mi̱tro varu̍ṇa̱ścike̍tat |
6.62.9c ga̱mbhī̱rāya̱ rakṣa̍se he̱tima̍sya̱ droghā̍ya ci̱dvaca̍sa̱ āna̍vāya ||

yaḥ | ī̱m | rājā̍nau | ṛ̱tu̱-thā | vi̱-dadha̍t | raja̍saḥ | mi̱traḥ | varu̍ṇaḥ | cike̍tat |
ga̱mbhī̱rāya̍ | rakṣa̍se | he̱tim | a̱sya̱ | droghā̍ya | ci̱t | vaca̍se | āna̍vāya ||6.62.9||

6.62.10a anta̍raiśca̱kraistana̍yāya va̱rtirdyu̱matā yā̍taṁ nṛ̱vatā̱ rathe̍na |
6.62.10c sanu̍tyena̱ tyaja̍sā̱ martya̍sya vanuṣya̱tāmapi̍ śī̱rṣā va̍vṛktam ||

anta̍raiḥ | ca̱kraiḥ | tana̍yāya | va̱rtiḥ | dyu̱-matā̍ | ā | yā̱ta̱m | nṛ̱-vatā̍ | rathe̍na |
sanu̍tyena | tyaja̍sā | martya̍sya | va̱nu̱ṣya̱tām | api̍ | śī̱rṣā | va̱vṛ̱kta̱m ||6.62.10||

6.62.11a ā pa̍ra̱mābhi̍ru̱ta ma̍dhya̱mābhi̍rni̱yudbhi̍ryātamava̱mābhi̍ra̱rvāk |
6.62.11c dṛ̱ḻhasya̍ ci̱dgoma̍to̱ vi vra̱jasya̱ duro̍ vartaṁ gṛṇa̱te ci̍trarātī ||

ā | pa̱ra̱mābhi̍ḥ | u̱ta | ma̱dhya̱mābhi̍ḥ | ni̱yut-bhi̍ḥ | yā̱ta̱m | a̱va̱mābhi̍ḥ | a̱rvāk |
dṛ̱ḻhasya̍ | ci̱t | go-ma̍taḥ | vi | vra̱jasya̍ | dura̍ḥ | va̱rta̱m | gṛ̱ṇa̱te | ci̱tra̱rā̱tī̱ iti̍ citra-rātī ||6.62.11||


6.63.1a kva1̱̍ tyā va̱lgū pu̍ruhū̱tādya dū̱to na stomo̍'vida̱nnama̍svān |
6.63.1c ā yo a̱rvāṅnāsa̍tyā va̱varta̱ preṣṭhā̱ hyasa̍tho asya̱ manma̍n ||

kva̍ | tyā | va̱lgū iti̍ | pu̱ru̱-hū̱tā | a̱dya | dū̱taḥ | na | stoma̍ḥ | a̱vi̱da̱t | nama̍svān |
ā | yaḥ | a̱rvāk | nāsa̍tyā | va̱varta̍ | preṣṭhā̍ | hi | asa̍thaḥ | a̱sya̱ | manma̍n ||6.63.1||

6.63.2a ara̍ṁ me ganta̱ṁ hava̍nāyā̱smai gṛ̍ṇā̱nā yathā̱ pibā̍tho̱ andha̍ḥ |
6.63.2c pari̍ ha̱ tyadva̱rtiryā̍tho ri̱ṣo na yatparo̱ nānta̍rastutu̱ryāt ||

ara̍m | me̱ | ga̱nta̱m | hava̍nāya | a̱smai | gṛ̱ṇā̱nā | yathā̍ | pibā̍thaḥ | andha̍ḥ |
pari̍ | ha̱ | tyat | va̱rtiḥ | yā̱tha̱ḥ | ri̱ṣaḥ | na | yat | para̍ḥ | na | anta̍raḥ | tu̱tu̱ryāt ||6.63.2||

6.63.3a akā̍ri vā̱mandha̍so̱ varī̍ma̱nnastā̍ri ba̱rhiḥ su̍prāya̱ṇata̍mam |
6.63.3c u̱ttā̱naha̍sto yuva̱yurva̍va̱ndā vā̱ṁ nakṣa̍nto̱ adra̍ya āñjan ||

akā̍ri | vā̱m | andha̍saḥ | varī̍man | astā̍ri | ba̱rhiḥ | su̱pra̱-a̱ya̱nata̍mam |
u̱ttā̱na-ha̍staḥ | yu̱va̱yuḥ | va̱va̱nda̱ | ā | vā̱m | nakṣa̍ntaḥ | adra̍yaḥ | ā̱ñja̱n ||6.63.3||

6.63.4a ū̱rdhvo vā̍ma̱gnira̍dhva̱reṣva̍sthā̱tpra rā̱tire̍ti jū̱rṇinī̍ ghṛ̱tācī̍ |
6.63.4c pra hotā̍ gū̱rtama̍nā urā̱ṇo'yu̍kta̱ yo nāsa̍tyā̱ havī̍man ||

ū̱rdhvaḥ | vā̱m | a̱gniḥ | a̱dhva̱reṣu̍ | a̱sthā̱t | pra | rā̱tiḥ | e̱ti̱ | jū̱rṇinī̍ | ghṛ̱tācī̍ |
pra | hotā̍ | gū̱rta-ma̍nāḥ | u̱rā̱ṇaḥ | ayu̍kta | yaḥ | nāsa̍tyā | havī̍man ||6.63.4||

6.63.5a adhi̍ śri̱ye du̍hi̱tā sūrya̍sya̱ ratha̍ṁ tasthau purubhujā śa̱toti̍m |
6.63.5c pra mā̱yābhi̍rmāyinā bhūta̱matra̱ narā̍ nṛtū̱ jani̍manya̱jñiyā̍nām ||

adhi̍ | śri̱ye | du̱hi̱tā | sūrya̍sya | ratha̍m | ta̱sthau̱ | pu̱ru̱-bhu̱jā̱ | śa̱ta-ū̍tim |
pra | mā̱yābhi̍ḥ | mā̱yi̱nā̱ | bhū̱ta̱m | atra̍ | narā̍ | nṛ̱tū̱ iti̍ | jani̍man | ya̱jñiyā̍nām ||6.63.5||

6.63.6a yu̱vaṁ śrī̱bhirda̍rśa̱tābhi̍rā̱bhiḥ śu̱bhe pu̱ṣṭimū̍hathuḥ sū̱ryāyā̍ḥ |
6.63.6c pra vā̱ṁ vayo̱ vapu̱ṣe'nu̍ papta̱nnakṣa̱dvāṇī̱ suṣṭu̍tā dhiṣṇyā vām ||

yu̱vam | śrī̱bhiḥ | da̱rśa̱tābhi̍ḥ | ā̱bhiḥ | śu̱bhe | pu̱ṣṭim | ū̱ha̱thu̱ḥ | sū̱ryāyā̍ḥ |
pra | vā̱m | vaya̍ḥ | vapu̍ṣe | anu̍ | pa̱pta̱n | nakṣa̍t | vāṇī̍ | su-stu̍tā | dhi̱ṣṇyā̱ | vā̱m ||6.63.6||

6.63.7a ā vā̱ṁ vayo'śvā̍so̱ vahi̍ṣṭhā a̱bhi prayo̍ nāsatyā vahantu |
6.63.7c pra vā̱ṁ ratho̱ mano̍javā asarjī̱ṣaḥ pṛ̱kṣa i̱ṣidho̱ anu̍ pū̱rvīḥ ||

ā | vā̱m | vaya̍ḥ | aśvā̍saḥ | vahi̍ṣṭhāḥ | a̱bhi | praya̍ḥ | nā̱sa̱tyā̱ | va̱ha̱ntu̱ |
pra | vā̱m | ratha̍ḥ | mana̍ḥ-javāḥ | a̱sa̱rji̱ | i̱ṣaḥ | pṛ̱kṣaḥ | i̱ṣidha̍ḥ | anu̍ | pū̱rvīḥ ||6.63.7||

6.63.8a pu̱ru hi vā̍ṁ purubhujā de̱ṣṇaṁ dhe̱nuṁ na̱ iṣa̍ṁ pinvata̱masa̍krām |
6.63.8c stuta̍śca vāṁ mādhvī suṣṭu̱tiśca̱ rasā̍śca̱ ye vā̱manu̍ rā̱timagma̍n ||

pu̱ru | hi | vā̱m | pu̱ru̱-bhu̱jā̱ | de̱ṣṇam | dhe̱num | na̱ḥ | iṣa̍m | pi̱nva̱ta̱m | asa̍krām |
stuta̍ḥ | ca̱ | vā̱m | mā̱dhvī̱ iti̍ | su̱-stu̱tiḥ | ca̱ | rasā̍ḥ | ca̱ | ye | vā̱m | anu̍ | rā̱tim | agma̍n ||6.63.8||

6.63.9a u̱ta ma̍ ṛ̱jre pura̍yasya ra̱ghvī su̍mī̱ḻhe śa̱taṁ pe̍ru̱ke ca̍ pa̱kvā |
6.63.9c śā̱ṇḍo dā̍ddhira̱ṇina̱ḥ smaddi̍ṣṭī̱ndaśa̍ va̱śāso̍ abhi̱ṣāca̍ ṛ̱ṣvān ||

u̱ta | me̱ | ṛ̱jre iti̍ | pura̍yasya | ra̱ghvī iti̍ | su̱-mī̱ḻhe | śa̱tam | pe̱ru̱ke | ca̱ | pa̱kvā |
śā̱ṇḍaḥ | dā̱t | hi̱ra̱ṇina̍ḥ | smat-di̍ṣṭīn | daśa̍ | va̱śāsa̍ḥ | a̱bhi̱-sāca̍ḥ | ṛ̱ṣvān ||6.63.9||

6.63.10a saṁ vā̍ṁ śa̱tā nā̍satyā sa̱hasrāśvā̍nāṁ puru̱panthā̍ gi̱re dā̍t |
6.63.10c bha̱radvā̍jāya vīra̱ nū gi̱re dā̍ddha̱tā rakṣā̍ṁsi purudaṁsasā syuḥ ||

sam | vā̱m | śa̱tā | nā̱sa̱tyā̱ | sa̱hasrā̍ | aśvā̍nām | pu̱ru̱-panthā̍ḥ | gi̱re | dā̱t |
bha̱rat-vā̍jāya | vī̱ra̱ | nu | gi̱re | dā̱t | ha̱tā | rakṣā̍ṁsi | pu̱ru̱-da̱ṁsa̱sā̱ | syu̱riti̍ syuḥ ||6.63.10||

6.63.11a ā vā̍ṁ su̱mne vari̍mantsū̱ribhi̍ḥ ṣyām ||

ā | vā̱m | su̱mne | vari̍man | sū̱ri-bhi̍ḥ | syā̱m ||6.63.11||


6.64.1a udu̍ śri̱ya u̱ṣaso̱ roca̍mānā̱ asthu̍ra̱pāṁ normayo̱ ruśa̍ntaḥ |
6.64.1c kṛ̱ṇoti̱ viśvā̍ su̱pathā̍ su̱gānyabhū̍du̱ vasvī̱ dakṣi̍ṇā ma̱ghonī̍ ||

ut | ū̱m̐ iti̍ | śri̱ye | u̱ṣasa̍ḥ | roca̍mānāḥ | asthu̍ḥ | a̱pām | na | ū̱rmaya̍ḥ | ruśa̍ntaḥ |
kṛ̱ṇoti̍ | viśvā̍ | su̱-pathā̍ | su̱-gāni̍ | abhū̍t | ū̱m̐ iti̍ | vasvī̍ | dakṣi̍ṇā | ma̱ghonī̍ ||6.64.1||

6.64.2a bha̱drā da̍dṛkṣa urvi̱yā vi bhā̱syutte̍ śo̱cirbhā̱navo̱ dyāma̍paptan |
6.64.2c ā̱virvakṣa̍ḥ kṛṇuṣe śu̱mbhamā̱noṣo̍ devi̱ roca̍mānā̱ maho̍bhiḥ ||

bha̱drā | da̱dṛ̱kṣe̱ | u̱rvi̱yā | vi | bhā̱si̱ | ut | te̱ | śo̱ciḥ | bhā̱nava̍ḥ | dyām | a̱pa̱pta̱n |
ā̱viḥ | vakṣa̍ḥ | kṛ̱ṇu̱ṣe̱ | śu̱mbhamā̍nā | uṣa̍ḥ | de̱vi̱ | roca̍mānā | maha̍ḥ-bhiḥ ||6.64.2||

6.64.3a vaha̍nti sīmaru̱ṇāso̱ ruśa̍nto̱ gāva̍ḥ su̱bhagā̍murvi̱yā pra̍thā̱nām |
6.64.3c ape̍jate̱ śūro̱ aste̍va̱ śatrū̱nbādha̍te̱ tamo̍ aji̱ro na voḻhā̍ ||

vaha̍nti | sī̱m | a̱ru̱ṇāsa̍ḥ | ruśa̍ntaḥ | gāva̍ḥ | su̱-bhagā̍m | u̱rvi̱yā | pra̱thā̱nām |
apa̍ | ī̱ja̱te̱ | śūra̍ḥ | astā̍-iva | śatrū̍n | bādha̍te | tama̍ḥ | a̱ji̱raḥ | na | voḻhā̍ ||6.64.3||

6.64.4a su̱gota te̍ su̱pathā̱ parva̍teṣvavā̱te a̱pasta̍rasi svabhāno |
6.64.4c sā na̱ ā va̍ha pṛthuyāmannṛṣve ra̱yiṁ di̍vo duhitariṣa̱yadhyai̍ ||

su̱-gā | u̱ta | te̱ | su̱-pathā̍ | parva̍teṣu | a̱vā̱te | a̱paḥ | ta̱ra̱si̱ | sva̱bhā̱no̱ iti̍ sva-bhāno |
sā | na̱ḥ | ā | va̱ha̱ | pṛ̱thu̱-yā̱ma̱n | ṛ̱ṣve̱ | ra̱yim | di̱va̱ḥ | du̱hi̱ta̱ḥ | i̱ṣa̱yadhyai̍ ||6.64.4||

6.64.5a sā va̍ha̱ yokṣabhi̱ravā̱toṣo̱ vara̱ṁ vaha̍si̱ joṣa̱manu̍ |
6.64.5c tvaṁ di̍vo duhita̱ryā ha̍ de̱vī pū̱rvahū̍tau ma̱ṁhanā̍ darśa̱tā bhū̍ḥ ||

sā | ā | va̱ha̱ | yā | u̱kṣa-bhi̍ḥ | avā̍tā | uṣa̍ḥ | vara̍m | vaha̍si | joṣa̍m | anu̍ |
tvam | di̱va̱ḥ | du̱hi̱ta̱ḥ | yā | ha̱ | de̱vī | pū̱rva-hū̍tau | ma̱ṁhanā̍ | da̱rśa̱tā | bhū̱ḥ ||6.64.5||

6.64.6a utte̱ vaya̍ścidvasa̱tera̍papta̱nnara̍śca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
6.64.6c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mamuṣo̍ devi dā̱śuṣe̱ martyā̍ya ||

ut | te̱ | vaya̍ḥ | ci̱t | va̱sa̱teḥ | a̱pa̱pta̱n | nara̍ḥ | ca̱ | ye | pi̱tu̱-bhāja̍ḥ | vi-u̍ṣṭau |
a̱mā | sa̱te | va̱ha̱si̱ | bhūri̍ | vā̱mam | uṣa̍ḥ | de̱vi̱ | dā̱śuṣe̍ | martyā̍ya ||6.64.6||


6.65.1a e̱ṣā syā no̍ duhi̱tā di̍vo̱jāḥ kṣi̱tīru̱cchantī̱ mānu̍ṣīrajīgaḥ |
6.65.1c yā bhā̱nunā̱ ruśa̍tā rā̱myāsvajñā̍yi ti̱rastama̍saścida̱ktūn ||

e̱ṣā | syā | na̱ḥ | du̱hi̱tā | di̱va̱ḥ-jāḥ | kṣi̱tīḥ | u̱cchantī̍ | mānu̍ṣīḥ | a̱jī̱ga̱riti̍ |
yā | bhā̱nunā̍ | ruśa̍tā | rā̱myāsu̍ | ajñā̍yi | ti̱raḥ | tama̍saḥ | ci̱t | a̱ktūn ||6.65.1||

6.65.2a vi tadya̍yuraruṇa̱yugbhi̱raśvai̍ści̱traṁ bhā̍ntyu̱ṣasa̍śca̱ndrara̍thāḥ |
6.65.2c agra̍ṁ ya̱jñasya̍ bṛha̱to naya̍ntī̱rvi tā bā̍dhante̱ tama̱ ūrmyā̍yāḥ ||

vi | tat | ya̱yu̱ḥ | a̱ru̱ṇa̱yuk-bhi̍ḥ | aśvai̍ḥ | ci̱tram | bhā̱nti̱ | u̱ṣasa̍ḥ | ca̱ndra-ra̍thāḥ |
agra̍m | ya̱jñasya̍ | bṛ̱ha̱taḥ | naya̍ntīḥ | vi | tāḥ | bā̱dha̱nte̱ | tama̍ḥ | ūrmyā̍yāḥ ||6.65.2||

6.65.3a śravo̱ vāja̱miṣa̱mūrja̱ṁ vaha̍ntī̱rni dā̱śuṣa̍ uṣaso̱ martyā̍ya |
6.65.3c ma̱ghonī̍rvī̱rava̱tpatya̍mānā̱ avo̍ dhāta vidha̱te ratna̍ma̱dya ||

śrava̍ḥ | vāja̍m | iṣa̍m | ūrja̍m | vaha̍ntīḥ | ni | dā̱śuṣe̍ | u̱ṣa̱sa̱ḥ | martyā̍ya |
ma̱ghonī̍ḥ | vī̱ra-va̍t | patya̍mānāḥ | ava̍ḥ | dhā̱ta̱ | vi̱dha̱te | ratna̍m | a̱dya ||6.65.3||

6.65.4a i̱dā hi vo̍ vidha̱te ratna̱mastī̱dā vī̱rāya̍ dā̱śuṣa̍ uṣāsaḥ |
6.65.4c i̱dā viprā̍ya̱ jara̍te̱ yadu̱kthā ni ṣma̱ māva̍te vahathā pu̱rā ci̍t ||

i̱dā | hi | va̱ḥ | vi̱dha̱te | ratna̍m | asti̍ | i̱dā | vī̱rāya̍ | dā̱śuṣe̍ | u̱ṣa̱sa̱ḥ |
i̱dā | viprā̍ya | jara̍te | yat | u̱kthā | ni | sma̱ | mā-va̍te | va̱ha̱tha̱ | pu̱rā | ci̱t ||6.65.4||

6.65.5a i̱dā hi ta̍ uṣo adrisāno go̱trā gavā̱maṅgi̍raso gṛ̱ṇanti̍ |
6.65.5c vya1̱̍rkeṇa̍ bibhidu̱rbrahma̍ṇā ca sa̱tyā nṛ̱ṇāma̍bhavadde̱vahū̍tiḥ ||

i̱dā | hi | te̱ | u̱ṣa̱ḥ | a̱dri̱sā̱no̱ itya̍dri-sāno | go̱trā | gavā̍m | aṅgi̍rasaḥ | gṛ̱ṇanti̍ |
vi | a̱rkeṇa̍ | bi̱bhi̱du̱ḥ | brahma̍ṇā | ca̱ | sa̱tyā | nṛ̱ṇām | a̱bha̱va̱t | de̱va-hū̍tiḥ ||6.65.5||

6.65.6a u̱cchā di̍vo duhitaḥ pratna̱vanno̍ bharadvāja̱vadvi̍dha̱te ma̍ghoni |
6.65.6c su̱vīra̍ṁ ra̱yiṁ gṛ̍ṇa̱te ri̍rīhyurugā̱yamadhi̍ dhehi̱ śravo̍ naḥ ||

u̱ccha | di̱va̱ḥ | du̱hi̱ta̱riti̍ | pra̱tna̱-vat | na̱ḥ | bha̱ra̱dvā̱ja̱-vat | vi̱dha̱te | ma̱gho̱ni̱ |
su̱-vīra̍m | ra̱yim | gṛ̱ṇa̱te | ri̱rī̱hi̱ | u̱ru̱-gā̱yam | adhi̍ | dhe̱hi̱ | śrava̍ḥ | na̱ḥ ||6.65.6||


6.66.1a vapu̱rnu tacci̍ki̱tuṣe̍ cidastu samā̱naṁ nāma̍ dhe̱nu patya̍mānam |
6.66.1c marte̍ṣva̱nyaddo̱hase̍ pī̱pāya̍ sa̱kṛcchu̱kraṁ du̍duhe̱ pṛśni̱rūdha̍ḥ ||

vapu̍ḥ | nu | tat | ci̱ki̱tuṣe̍ | ci̱t | a̱stu̱ | sa̱mā̱nam | nāma̍ | dhe̱nu | patya̍mānam |
marte̍ṣu | a̱nyat | do̱hase̍ | pī̱pāya̍ | sa̱kṛt | śu̱kram | du̱du̱he̱ | pṛśni̍ḥ | ūdha̍ḥ ||6.66.1||

6.66.2a ye a̱gnayo̱ na śośu̍cannidhā̱nā dviryattrirma̱ruto̍ vāvṛ̱dhanta̍ |
6.66.2c a̱re̱ṇavo̍ hira̱ṇyayā̍sa eṣāṁ sā̱kaṁ nṛ̱mṇaiḥ pauṁsye̍bhiśca bhūvan ||

ye | a̱gnaya̍ḥ | na | śośu̍can | i̱dhā̱nāḥ | dviḥ | yat | triḥ | ma̱ruta̍ḥ | va̱vṛ̱dhanta̍ |
a̱re̱ṇava̍ḥ | hi̱ra̱ṇyayā̍saḥ | e̱ṣā̱m | sā̱kam | nṛ̱mṇaiḥ | pauṁsye̍bhiḥ | ca̱ | bhū̱va̱n ||6.66.2||

6.66.3a ru̱drasya̱ ye mī̱ḻhuṣa̱ḥ santi̍ pu̱trā yām̐śco̱ nu dādhṛ̍vi̱rbhara̍dhyai |
6.66.3c vi̱de hi mā̱tā ma̱ho ma̱hī ṣā setpṛśni̍ḥ su̱bhve̱3̱̍ garbha̱mādhā̍t ||

ru̱drasya̍ | ye | mī̱ḻhuṣa̍ḥ | santi̍ | pu̱trāḥ | yān | co̱ iti̍ | nu | dādhṛ̍viḥ | bhara̍dhyai |
vi̱de | hi | mā̱tā | ma̱haḥ | ma̱hī | sā | sā | it | pṛśni̍ḥ | su̱-bhve̍ | garbha̍m | ā | a̱dhā̱t ||6.66.3||

6.66.4a na ya īṣa̍nte ja̱nuṣo'yā̱ nva1̱̍ntaḥ santo̍'va̱dyāni̍ punā̱nāḥ |
6.66.4c niryaddu̱hre śuca̱yo'nu̱ joṣa̱manu̍ śri̱yā ta̱nva̍mu̱kṣamā̍ṇāḥ ||

na | ye | īṣa̍nte | ja̱nuṣa̍ḥ | ayā̍ | nu | a̱ntariti̍ | santa̍ḥ | a̱va̱dyāni̍ | pu̱nā̱nāḥ |
niḥ | yat | du̱hre | śuca̍yaḥ | anu̍ | joṣa̍m | anu̍ | śri̱yā | ta̱nva̍m | u̱kṣamā̍ṇāḥ ||6.66.4||

6.66.5a ma̱kṣū na yeṣu̍ do̱hase̍ cida̱yā ā nāma̍ dhṛ̱ṣṇu māru̍ta̱ṁ dadhā̍nāḥ |
6.66.5c na ye stau̱nā a̱yāso̍ ma̱hnā nū ci̍tsu̱dānu̱rava̍ yāsadu̱grān ||

ma̱kṣu | na | yeṣu̍ | do̱hase̍ | ci̱t | a̱yāḥ | ā | nāma̍ | dhṛ̱ṣṇu | māru̍tam | dadhā̍nāḥ |
na | ye | stau̱nāḥ | a̱yāsa̍ḥ | ma̱hnā | nu | ci̱t | su̱-dānu̍ḥ | ava̍ | yā̱sa̱t | u̱grān ||6.66.5||

6.66.6a ta idu̱grāḥ śava̍sā dhṛ̱ṣṇuṣe̍ṇā u̱bhe yu̍janta̱ roda̍sī su̱meke̍ |
6.66.6c adha̍ smaiṣu roda̱sī svaśo̍ci̱rāma̍vatsu tasthau̱ na roka̍ḥ ||

te | it | u̱grāḥ | śava̍sā | dhṛ̱ṣṇu-se̍nāḥ | u̱bhe iti̍ | yu̱ja̱nta̱ | roda̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ |
adha̍ | sma̱ | e̱ṣu̱ | ro̱da̱sī | sva-śo̍ciḥ | ā | ama̍vat-su | ta̱sthau̱ | na | roka̍ḥ ||6.66.6||

6.66.7a a̱ne̱no vo̍ maruto̱ yāmo̍ astvana̱śvaści̱dyamaja̱tyara̍thīḥ |
6.66.7c a̱na̱va̱so a̍nabhī̱śū ra̍ja̱stūrvi roda̍sī pa̱thyā̍ yāti̱ sādha̍n ||

a̱ne̱naḥ | va̱ḥ | ma̱ru̱ta̱ḥ | yāma̍ḥ | a̱stu̱ | a̱na̱śvaḥ | ci̱t | yam | aja̍ti | ara̍thīḥ |
a̱na̱va̱saḥ | a̱na̱bhī̱śuḥ | ra̱ja̱ḥ-tūḥ | vi | roda̍sī̱ iti̍ | pa̱thyā̍ḥ | yā̱ti̱ | sādha̍n ||6.66.7||

6.66.8a nāsya̍ va̱rtā na ta̍ru̱tā nva̍sti̱ maru̍to̱ yamava̍tha̱ vāja̍sātau |
6.66.8c to̱ke vā̱ goṣu̱ tana̍ye̱ yama̱psu sa vra̱jaṁ dartā̱ pārye̱ adha̱ dyoḥ ||

na | a̱sya̱ | va̱rtā | na | ta̱ru̱tā | nu | a̱sti̱ | maru̍taḥ | yam | ava̍tha | vāja̍-sātau |
to̱ke | vā̱ | goṣu̍ | tana̍ye | yam | a̱p-su | saḥ | vra̱jam | dartā̍ | pārye̍ | adha̍ | dyoḥ ||6.66.8||

6.66.9a pra ci̱trama̱rkaṁ gṛ̍ṇa̱te tu̱rāya̱ māru̍tāya̱ svata̍vase bharadhvam |
6.66.9c ye sahā̍ṁsi̱ saha̍sā̱ saha̍nte̱ reja̍te agne pṛthi̱vī ma̱khebhya̍ḥ ||

pra | ci̱tram | a̱rkam | gṛ̱ṇa̱te | tu̱rāya̍ | māru̍tāya | sva-ta̍vase | bha̱ra̱dhva̱m |
ye | sahā̍ṁsi | saha̍sā | saha̍nte | reja̍te | a̱gne̱ | pṛ̱thi̱vī | ma̱khebhya̍ḥ ||6.66.9||

6.66.10a tviṣī̍manto adhva̱rasye̍va di̱dyuttṛ̍ṣu̱cyava̍so ju̱hvo̱3̱̍ nāgneḥ |
6.66.10c a̱rcatra̍yo̱ dhuna̍yo̱ na vī̱rā bhrāja̍jjanmāno ma̱ruto̱ adhṛ̍ṣṭāḥ ||

tviṣi̍-mantaḥ | a̱dhva̱rasya̍-iva | di̱dyut | tṛ̱ṣu̱-cyava̍saḥ | ju̱hva̍ḥ | na | a̱gneḥ |
a̱rcatra̍yaḥ | dhuna̍yaḥ | na | vī̱rāḥ | bhrāja̍t-janmānaḥ | ma̱ruta̍ḥ | adhṛ̍ṣṭāḥ ||6.66.10||

6.66.11a taṁ vṛ̱dhanta̱ṁ māru̍ta̱ṁ bhrāja̍dṛṣṭiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā vi̍vāse |
6.66.11c di̱vaḥ śardhā̍ya̱ śuca̍yo manī̱ṣā gi̱rayo̱ nāpa̍ u̱grā a̍spṛdhran ||

tam | vṛ̱dhanta̍m | māru̍tam | bhrāja̍t-ṛṣṭim | ru̱drasya̍ | sū̱num | ha̱vasā̍ | ā | vi̱vā̱se̱ |
di̱vaḥ | śardhā̍ya | śuca̍yaḥ | ma̱nī̱ṣāḥ | gi̱raya̍ḥ | na | āpa̍ḥ | u̱grāḥ | a̱spṛ̱dhra̱n ||6.66.11||


6.67.1a viśve̍ṣāṁ vaḥ sa̱tāṁ jyeṣṭha̍tamā gī̱rbhirmi̱trāvaru̍ṇā vāvṛ̱dhadhyai̍ |
6.67.1c saṁ yā ra̱śmeva̍ ya̱matu̱ryami̍ṣṭhā̱ dvā janā̱m̐ asa̍mā bā̱hubhi̱ḥ svaiḥ ||

viśve̍ṣām | va̱ḥ | sa̱tām | jyeṣṭha̍-tamā | gī̱ḥ-bhiḥ | mi̱trāvaru̍ṇā | va̱vṛ̱dhadhyai̍ |
sam | yā | ra̱śmā-i̍va | ya̱matu̍ḥ | yami̍ṣṭhā | dvā | janā̍n | asa̍mā | bā̱hu-bhi̍ḥ | svaiḥ ||6.67.1||

6.67.2a i̱yaṁ madvā̱ṁ pra stṛ̍ṇīte manī̱ṣopa̍ pri̱yā nama̍sā ba̱rhiraccha̍ |
6.67.2c ya̱ntaṁ no̍ mitrāvaruṇā̱vadhṛ̍ṣṭaṁ cha̱rdiryadvā̍ṁ varū̱thya̍ṁ sudānū ||

i̱yam | mat | vā̱m | pra | stṛ̱ṇī̱te̱ | ma̱nī̱ṣā | upa̍ | pri̱yā | nama̍sā | ba̱rhiḥ | accha̍ |
ya̱ntam | na̱ḥ | mi̱trā̱va̱ru̱ṇau̱ | adhṛ̍ṣṭam | cha̱rdiḥ | yat | vā̱m | va̱rū̱thya̍m | su̱dā̱nū̱ iti̍ su-dānū ||6.67.2||

6.67.3a ā yā̍taṁ mitrāvaruṇā suśa̱styupa̍ pri̱yā nama̍sā hū̱yamā̍nā |
6.67.3c saṁ yāva̍pna̱ḥstho a̱pase̍va̱ janā̍ñchrudhīya̱taści̍dyatatho mahi̱tvā ||

ā | yā̱ta̱m | mi̱trā̱va̱ru̱ṇā̱ | su̱-śa̱sti | upa̍ | pri̱yā | nama̍sā | hū̱yamā̍nā |
sam | yau | a̱pna̱ḥ-sthaḥ | a̱pasā̍-iva | janā̍n | śru̱dhi̱-ya̱taḥ | ci̱t | ya̱ta̱tha̱ḥ | ma̱hi̱-tvā ||6.67.3||

6.67.4a aśvā̱ na yā vā̱jinā̍ pū̱taba̍ndhū ṛ̱tā yadgarbha̱madi̍ti̱rbhara̍dhyai |
6.67.4c pra yā mahi̍ ma̱hāntā̱ jāya̍mānā gho̱rā martā̍ya ri̱pave̱ ni dī̍dhaḥ ||

aśvā̍ | na | yā | vā̱jinā̍ | pū̱taba̍ndhū̱ iti̍ pū̱ta-ba̍ndhū | ṛ̱tā | yat | garbha̍m | adi̍tiḥ | bhara̍dhyai |
pra | yā | mahi̍ | ma̱hāntā̍ | jāya̍mānā | gho̱rā | martā̍ya | ri̱pave̍ | ni | dī̱dha̱riti̍ dīdhaḥ ||6.67.4||

6.67.5a viśve̱ yadvā̍ṁ ma̱ṁhanā̱ manda̍mānāḥ kṣa̱traṁ de̱vāso̱ ada̍dhuḥ sa̱joṣā̍ḥ |
6.67.5c pari̱ yadbhū̱tho roda̍sī cidu̱rvī santi̱ spaśo̱ ada̍bdhāso̱ amū̍rāḥ ||

viśve̍ | yat | vā̱m | ma̱ṁhanā̍ | manda̍mānāḥ | kṣa̱tram | de̱vāsa̍ḥ | ada̍dhuḥ | sa̱-joṣā̍ḥ |
pari̍ | yat | bhū̱thaḥ | roda̍sī̱ iti̍ | ci̱t | u̱rvī iti̍ | santi̍ | spaśa̍ḥ | ada̍bdhāsaḥ | amū̍rāḥ ||6.67.5||

6.67.6a tā hi kṣa̱traṁ dhā̱raye̍the̱ anu̱ dyūndṛ̱ṁhethe̱ sānu̍mupa̱mādi̍va̱ dyoḥ |
6.67.6c dṛ̱ḻho nakṣa̍tra u̱ta vi̱śvade̍vo̱ bhūmi̱mātā̱ndyāṁ dhā̱sinā̱yoḥ ||

tā | hi | kṣa̱tram | dhā̱raye̍the̱ iti̍ | anu̍ | dyūn | dṛ̱ṁhethe̱ iti̍ | sānu̍m | u̱pa̱māt-i̍va | dyoḥ |
dṛ̱ḻhaḥ | nakṣa̍traḥ | u̱ta | vi̱śva-de̍vaḥ | bhūmi̍m | ā | a̱tā̱n | dyām | dhā̱sinā̍ | ā̱yoḥ ||6.67.6||

6.67.7a tā vi̱graṁ dhai̍the ja̱ṭhara̍ṁ pṛ̱ṇadhyā̱ ā yatsadma̱ sabhṛ̍tayaḥ pṛ̱ṇanti̍ |
6.67.7c na mṛ̍ṣyante yuva̱tayo'vā̍tā̱ vi yatpayo̍ viśvajinvā̱ bhara̍nte ||

tā | vi̱gram | dhai̱the̱ iti̍ | ja̱ṭhara̍m | pṛ̱ṇadhyai̍ | ā | yat | sadma̍ | sa-bhṛ̍tayaḥ | pṛ̱ṇanti̍ |
na | mṛ̱ṣya̱nte̱ | yu̱va̱taya̍ḥ | avā̍tāḥ | vi | yat | paya̍ḥ | vi̱śva̱-ji̱nvā̱ | bhara̍nte ||6.67.7||

6.67.8a tā ji̱hvayā̱ sada̱medaṁ su̍me̱dhā ā yadvā̍ṁ sa̱tyo a̍ra̱tirṛ̱te bhūt |
6.67.8c tadvā̍ṁ mahi̱tvaṁ ghṛ̍tānnāvastu yu̱vaṁ dā̱śuṣe̱ vi ca̍yiṣṭa̱maṁha̍ḥ ||

tā | ji̱hvayā̍ | sada̍m | ā | i̱dam | su̱-me̱dhāḥ | ā | yat | vā̱m | sa̱tyaḥ | a̱ra̱tiḥ | ṛ̱te | bhūt |
tat | vā̱m | ma̱hi̱-tvam | ghṛ̱ta̱-a̱nnau̱ | a̱stu̱ | yu̱vam | dā̱śuṣe̍ | vi | ca̱yi̱ṣṭa̱m | aṁha̍ḥ ||6.67.8||

6.67.9a pra yadvā̍ṁ mitrāvaruṇā spū̱rdhanpri̱yā dhāma̍ yu̱vadhi̍tā mi̱nanti̍ |
6.67.9c na ye de̱vāsa̱ oha̍sā̱ na martā̱ aya̍jñasāco̱ apyo̱ na pu̱trāḥ ||

pra | yat | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | spū̱rdhan | pri̱yā | dhāma̍ | yu̱va-dhi̍tā | mi̱nanti̍ |
na | ye | de̱vāsa̍ḥ | oha̍sā | na | martā̍ḥ | aya̍jña-sācaḥ | apya̍ḥ | na | pu̱trāḥ ||6.67.9||

6.67.10a vi yadvāca̍ṁ kī̱stāso̱ bhara̍nte̱ śaṁsa̍nti̱ ke ci̍nni̱vido̍ manā̱nāḥ |
6.67.10c ādvā̍ṁ bravāma sa̱tyānyu̱kthā naki̍rde̱vebhi̍ryatatho mahi̱tvā ||

vi | yat | vāca̍m | kī̱stāsa̍ḥ | bhara̍nte | śaṁsa̍nti | ke | ci̱t | ni̱-vida̍ḥ | ma̱nā̱nāḥ |
āt | vā̱m | bra̱vā̱ma̱ | sa̱tyāni̍ | u̱kthā | naki̍ḥ | de̱vebhi̍ḥ | ya̱ta̱tha̱ḥ | ma̱hi̱-tvā ||6.67.10||

6.67.11a a̱vori̱tthā vā̍ṁ cha̱rdiṣo̍ a̱bhiṣṭau̍ yu̱vormi̍trāvaruṇā̱vaskṛ̍dhoyu |
6.67.11c anu̱ yadgāva̍ḥ sphu̱rānṛ̍ji̱pyaṁ dhṛ̱ṣṇuṁ yadraṇe̱ vṛṣa̍ṇaṁ yu̱naja̍n ||

a̱voḥ | i̱tthā | vā̱m | cha̱rdiṣa̍ḥ | a̱bhiṣṭau̍ | yu̱voḥ | mi̱trā̱va̱ru̱ṇau | askṛ̍dhoyu |
anu̍ | yat | gāva̍ḥ | sphu̱rān | ṛ̱ji̱pyam | dhṛ̱ṣṇum | yat | raṇe̍ | vṛṣa̍ṇam | yu̱naja̍n ||6.67.11||


6.68.1a śru̱ṣṭī vā̍ṁ ya̱jña udya̍taḥ sa̱joṣā̍ manu̱ṣvadvṛ̱ktaba̍rhiṣo̱ yaja̍dhyai |
6.68.1c ā ya indrā̱varu̍ṇāvi̱ṣe a̱dya ma̱he su̱mnāya̍ ma̱ha ā̍va̱varta̍t ||

śru̱ṣṭī | vā̱m | ya̱jñaḥ | ut-ya̍taḥ | sa̱-joṣā̍ḥ | ma̱nu̱ṣvat | vṛ̱kta-ba̍rhiṣaḥ | yaja̍dhyai |
ā | yaḥ | indrā̱varu̍ṇau | i̱ṣe | a̱dya | ma̱he | su̱mnāya̍ | ma̱he | ā̱-va̱varta̍t ||6.68.1||

6.68.2a tā hi śreṣṭhā̍ de̱vatā̍tā tu̱jā śūrā̍ṇā̱ṁ śavi̍ṣṭhā̱ tā hi bhū̱tam |
6.68.2c ma̱ghonā̱ṁ maṁhi̍ṣṭhā tuvi̱śuṣma̍ ṛ̱tena̍ vṛtra̱turā̱ sarva̍senā ||

tā | hi | śreṣṭhā̍ | de̱va-tā̍tā | tu̱jā | śūrā̍ṇām | śavi̍ṣṭhā | tā | hi | bhū̱tam |
ma̱ghonā̍m | maṁhi̍ṣṭhā | tu̱vi̱-śuṣmā̍ | ṛ̱tena̍ | vṛ̱tra̱-turā̍ | sarva̍-senā ||6.68.2||

6.68.3a tā gṛ̍ṇīhi nama̱sye̍bhiḥ śū̱ṣaiḥ su̱mnebhi̱rindrā̱varu̍ṇā cakā̱nā |
6.68.3c vajre̍ṇā̱nyaḥ śava̍sā̱ hanti̍ vṛ̱traṁ siṣa̍ktya̱nyo vṛ̱jane̍ṣu̱ vipra̍ḥ ||

tā | gṛ̱ṇī̱hi̱ | na̱ma̱sye̍bhiḥ | śū̱ṣaiḥ | su̱mnebhi̍ḥ | indrā̱varu̍ṇā | ca̱kā̱nā |
vajre̍ṇa | a̱nyaḥ | śava̍sā | hanti̍ | vṛ̱tram | sisa̍kti | a̱nyaḥ | vṛ̱jane̍ṣu | vipra̍ḥ ||6.68.3||

6.68.4a gnāśca̱ yannara̍śca vāvṛ̱dhanta̱ viśve̍ de̱vāso̍ na̱rāṁ svagū̍rtāḥ |
6.68.4c praibhya̍ indrāvaruṇā mahi̱tvā dyauśca̍ pṛthivi bhūtamu̱rvī ||

gnāḥ | ca̱ | yat | nara̍ḥ | ca̱ | va̱vṛ̱dhanta̍ | viśve̍ | de̱vāsa̍ḥ | na̱rām | sva-gū̍rtāḥ |
pra | e̱bhya̱ḥ | i̱ndrā̱va̱ru̱ṇā̱ | ma̱hi̱-tvā | dyauḥ | ca̱ | pṛ̱thi̱vi̱ | bhū̱ta̱m | u̱rvī iti̍ ||6.68.4||

6.68.5a sa itsu̱dānu̱ḥ svavā̍m̐ ṛ̱tāvendrā̱ yo vā̍ṁ varuṇa̱ dāśa̍ti̱ tman |
6.68.5c i̱ṣā sa dvi̱ṣasta̍re̱ddāsvā̱nvaṁsa̍dra̱yiṁ ra̍yi̱vata̍śca̱ janā̍n ||

saḥ | it | su̱-dānu̍ḥ | sva-vā̍n | ṛ̱ta-vā̍ | indrā̍ | yaḥ | vā̱m | va̱ru̱ṇā̱ | dāśa̍ti | tman |
i̱ṣā | saḥ | dvi̱ṣaḥ | ta̱re̱t | dāsvā̍n | vaṁsa̍t | ra̱yim | ra̱yi̱-vata̍ḥ | ca̱ | janā̍n ||6.68.5||

6.68.6a yaṁ yu̱vaṁ dā̱śva̍dhvarāya devā ra̱yiṁ dha̱ttho vasu̍mantaṁ puru̱kṣum |
6.68.6c a̱sme sa i̍ndrāvaruṇā̱vapi̍ ṣyā̱tpra yo bha̱nakti̍ va̱nuṣā̱maśa̍stīḥ ||

yam | yu̱vam | dā̱śu-a̍dhvarāya | de̱vā̱ | ra̱yim | dha̱tthaḥ | vasu̍-mantam | pu̱ru̱-kṣum |
a̱sme iti̍ | saḥ | i̱ndrā̱va̱ruṇau̱ | api̍ | syā̱t | pra | yaḥ | bha̱nakti̍ | va̱nuṣā̍m | aśa̍stīḥ ||6.68.6||

6.68.7a u̱ta na̍ḥ sutrā̱tro de̱vago̍pāḥ sū̱ribhya̍ indrāvaruṇā ra̱yiḥ ṣyā̍t |
6.68.7c yeṣā̱ṁ śuṣma̱ḥ pṛta̍nāsu sā̱hvānpra sa̱dyo dyu̱mnā ti̱rate̱ tatu̍riḥ ||

u̱ta | na̱ḥ | su̱-trā̱traḥ | de̱va-go̍pāḥ | sū̱ri-bhya̍ḥ | i̱ndrā̱va̱ru̱ṇā̱ | ra̱yiḥ | syā̱t |
yeṣā̍m | śuṣma̍ḥ | pṛta̍nāsu | sa̱hvān | pra | sa̱dyaḥ | dyu̱mnā | ti̱rate̍ | tatu̍riḥ ||6.68.7||

6.68.8a nū na̍ indrāvaruṇā gṛṇā̱nā pṛ̱ṅktaṁ ra̱yiṁ sau̍śrava̱sāya̍ devā |
6.68.8c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śardho̱'po na nā̱vā du̍ri̱tā ta̍rema ||

nu | na̱ḥ | i̱ndrā̱va̱ru̱ṇā̱ | gṛ̱ṇā̱nā | pṛ̱ṅktam | ra̱yim | sau̱śra̱va̱sāya̍ | de̱vā̱ |
i̱tthā | gṛ̱ṇanta̍ḥ | ma̱hina̍sya | śardha̍ḥ | a̱paḥ | na | nā̱vā | du̱ḥ-i̱tā | ta̱re̱ma̱ ||6.68.8||

6.68.9a pra sa̱mrāje̍ bṛha̱te manma̱ nu pri̱yamarca̍ de̱vāya̱ varu̍ṇāya sa̱pratha̍ḥ |
6.68.9c a̱yaṁ ya u̱rvī ma̍hi̱nā mahi̍vrata̱ḥ kratvā̍ vi̱bhātya̱jaro̱ na śo̱ciṣā̍ ||

pra | sa̱m-rāje̍ | bṛ̱ha̱te | manma̍ | nu | pri̱yam | arca̍ | de̱vāya̍ | varu̍ṇāya | sa̱-pratha̍ḥ |
a̱yam | yaḥ | u̱rvī iti̍ | ma̱hi̱nā | mahi̍-vrataḥ | kratvā̍ | vi̱-bhāti̍ | a̱jara̍ḥ | na | śo̱ciṣā̍ ||6.68.9||

6.68.10a indrā̍varuṇā sutapāvi̱maṁ su̱taṁ soma̍ṁ pibata̱ṁ madya̍ṁ dhṛtavratā |
6.68.10c yu̱vo ratho̍ adhva̱raṁ de̱vavī̍taye̱ prati̱ svasa̍ra̱mupa̍ yāti pī̱taye̍ ||

indrā̍varuṇā | su̱ta̱-pau̱ | i̱mam | su̱tam | soma̍m | pi̱ba̱ta̱m | madya̍m | dhṛ̱ta̱-vra̱tā̱ |
yu̱voḥ | ratha̍ḥ | a̱dhva̱ram | de̱va-vī̍taye | prati̍ | svasa̍ram | upa̍ | yā̱ti̱ | pī̱taye̍ ||6.68.10||

6.68.11a indrā̍varuṇā̱ madhu̍mattamasya̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām |
6.68.11c i̱daṁ vā̱mandha̱ḥ pari̍ṣiktama̱sme ā̱sadyā̱sminba̱rhiṣi̍ mādayethām ||

indrā̍varuṇā | madhu̍mat-tamasya | vṛṣṇa̍ḥ | soma̍sya | vṛ̱ṣa̱ṇā̱ | ā | vṛ̱ṣe̱thā̱m |
i̱dam | vā̱m | andha̍ḥ | pari̍-siktam | a̱sme iti̍ | ā̱-sadya̍ | a̱smin | ba̱rhiṣi̍ | mā̱da̱ye̱thā̱m ||6.68.11||


6.69.1a saṁ vā̱ṁ karma̍ṇā̱ sami̱ṣā hi̍no̱mīndrā̍viṣṇū̱ apa̍saspā̱re a̱sya |
6.69.1c ju̱ṣethā̍ṁ ya̱jñaṁ dravi̍ṇaṁ ca dhatta̱mari̍ṣṭairnaḥ pa̱thibhi̍ḥ pā̱raya̍ntā ||

sam | vā̱m | karma̍ṇā | sam | i̱ṣā | hi̱no̱mi̱ | indrā̍viṣṇū̱ iti̍ | apa̍saḥ | pā̱re | a̱sya |
ju̱ṣethā̍m | ya̱jñam | dravi̍ṇam | ca̱ | dha̱tta̱m | ari̍ṣṭaiḥ | na̱ḥ | pa̱thi-bhi̍ḥ | pā̱raya̍ntā ||6.69.1||

6.69.2a yā viśvā̍sāṁ jani̱tārā̍ matī̱nāmindrā̱viṣṇū̍ ka̱laśā̍ soma̱dhānā̍ |
6.69.2c pra vā̱ṁ gira̍ḥ śa̱syamā̍nā avantu̱ pra stomā̍so gī̱yamā̍nāso a̱rkaiḥ ||

yā | viśvā̍sām | ja̱ni̱tārā̍ | ma̱tī̱nām | indrā̱viṣṇū̱ iti̍ | ka̱laśā̍ | so̱ma̱-dhānā̍ |
pra | vā̱m | gira̍ḥ | śa̱syamā̍nāḥ | a̱va̱ntu̱ | pra | stomā̍saḥ | gī̱yamā̍nāsaḥ | a̱rkaiḥ ||6.69.2||

6.69.3a indrā̍viṣṇū madapatī madānā̱mā soma̍ṁ yāta̱ṁ dravi̍ṇo̱ dadhā̍nā |
6.69.3c saṁ vā̍mañjantva̱ktubhi̍rmatī̱nāṁ saṁ stomā̍saḥ śa̱syamā̍nāsa u̱kthaiḥ ||

indrā̍viṣṇū̱ iti̍ | ma̱da̱pa̱tī̱ iti̍ mada-patī | ma̱dā̱nā̱m | ā | soma̍m | yā̱ta̱m | dravi̍ṇo̱ iti̍ | dadhā̍nā |
sam | vā̱m | a̱ñja̱ntu̱ | a̱ktu-bhi̍ḥ | ma̱tī̱nām | sam | stomā̍saḥ | śa̱syamā̍nāsaḥ | u̱kthaiḥ ||6.69.3||

6.69.4a ā vā̱maśvā̍so abhimāti̱ṣāha̱ indrā̍viṣṇū sadha̱mādo̍ vahantu |
6.69.4c ju̱ṣethā̱ṁ viśvā̱ hava̍nā matī̱nāmupa̱ brahmā̍ṇi śṛṇuta̱ṁ giro̍ me ||

ā | vā̱m | aśvā̍saḥ | a̱bhi̱mā̱ti̱-saha̍ḥ | indrā̍viṣṇū̱ iti̍ | sa̱dha̱-māda̍ḥ | va̱ha̱ntu̱ |
ju̱ṣethā̍m | viśvā̍ | hava̍nā | ma̱tī̱nām | upa̍ | brahmā̍ṇi | śṛ̱ṇu̱ta̱m | gira̍ḥ | me̱ ||6.69.4||

6.69.5a indrā̍viṣṇū̱ tatpa̍na̱yāyya̍ṁ vā̱ṁ soma̍sya̱ mada̍ u̱ru ca̍kramāthe |
6.69.5c akṛ̍ṇutama̱ntari̍kṣa̱ṁ varī̱yo'pra̍thataṁ jī̱vase̍ no̱ rajā̍ṁsi ||

indrā̍viṣṇū̱ iti̍ | tat | pa̱na̱yāyya̍m | vā̱m | soma̍sya | made̍ | u̱ru | ca̱kra̱mā̱the̱ iti̍ |
akṛ̍ṇutam | a̱ntari̍kṣam | varī̍yaḥ | apra̍thatam | jī̱vase̍ | na̱ḥ | rajā̍ṁsi ||6.69.5||

6.69.6a indrā̍viṣṇū ha̱viṣā̍ vāvṛdhā̱nāgrā̍dvānā̱ nama̍sā rātahavyā |
6.69.6c ghṛtā̍sutī̱ dravi̍ṇaṁ dhattama̱sme sa̍mu̱draḥ stha̍ḥ ka̱laśa̍ḥ soma̱dhāna̍ḥ ||

indrā̍viṣṇū̱ iti̍ | ha̱viṣā̍ | va̱vṛ̱dhā̱nā | agra̍-advānā | nama̍sā | rā̱ta̱-ha̱vyā̱ |
ghṛtā̍sutī̱ iti̱ ghṛta̍-āsutī | dravi̍ṇam | dha̱tta̱m | a̱sme iti̍ | sa̱mu̱draḥ | stha̱ḥ | ka̱laśa̍ḥ | so̱ma̱-dhāna̍ḥ ||6.69.6||

6.69.7a indrā̍viṣṇū̱ piba̍ta̱ṁ madhvo̍ a̱sya soma̍sya dasrā ja̱ṭhara̍ṁ pṛṇethām |
6.69.7c ā vā̱mandhā̍ṁsi madi̱rāṇya̍gma̱nnupa̱ brahmā̍ṇi śṛṇuta̱ṁ hava̍ṁ me ||

indrā̍viṣṇū̱ iti̍ | piba̍tam | madhva̍ḥ | a̱sya | soma̍sya | da̱srā̱ | ja̱ṭhara̍m | pṛ̱ṇe̱thā̱m |
ā | vā̱m | andhā̍ṁsi | ma̱di̱rāṇi̍ | a̱gma̱n | upa̍ | brahmā̍ṇi | śṛ̱ṇu̱ta̱m | hava̍m | me̱ ||6.69.7||

6.69.8a u̱bhā ji̍gyathu̱rna parā̍ jayethe̱ na parā̍ jigye kata̱raśca̱naino̍ḥ |
6.69.8c indra̍śca viṣṇo̱ yadapa̍spṛdhethāṁ tre̱dhā sa̱hasra̱ṁ vi tadai̍rayethām ||

u̱bhā | ji̱gya̱thu̱ḥ | na | parā̍ | ja̱ye̱the̱ iti̍ | na | parā̍ | ji̱gye̱ | ka̱ta̱raḥ | ca̱na | e̱no̱ḥ |
indra̍ḥ | ca̱ | vi̱ṣṇo̱ iti̍ | yat | apa̍spṛdhethām | tre̱dhā | sa̱hasra̍m | vi | tat | ai̱ra̱ye̱thā̱m ||6.69.8||


6.70.1a ghṛ̱tava̍tī̱ bhuva̍nānāmabhi̱śriyo̱rvī pṛ̱thvī ma̍dhu̱dughe̍ su̱peśa̍sā |
6.70.1c dyāvā̍pṛthi̱vī varu̍ṇasya̱ dharma̍ṇā̱ viṣka̍bhite a̱jare̱ bhūri̍retasā ||

ghṛ̱tava̍tī̱ iti̍ ghṛ̱ta-va̍tī | bhuva̍nānām | a̱bhi̱-śriyā̍ | u̱rvī iti̍ | pṛ̱thvī iti̍ | ma̱dhu̱dughe̱ iti̍ ma̱dhu̱-dughe̍ | su̱-peśa̍sā |
dyāvā̍pṛthi̱vī iti̍ | varu̍ṇasya | dharma̍ṇā | viska̍bhite̱ iti̱ vi-ska̍bhite | a̱jare̱ iti̍ | bhūri̍-retasā ||6.70.1||

6.70.2a asa̍ścantī̱ bhūri̍dhāre̱ paya̍svatī ghṛ̱taṁ du̍hāte su̱kṛte̱ śuci̍vrate |
6.70.2c rāja̍ntī a̱sya bhuva̍nasya rodasī a̱sme reta̍ḥ siñcata̱ṁ yanmanu̍rhitam ||

asa̍ścantī̱ iti̍ | bhūri̍dhāre̱ iti̱ bhūri̍-dhāre | paya̍svatī̱ iti̍ | ghṛ̱tam | du̱hā̱te̱ iti̍ | su̱-kṛte̍ | śuci̍vrate̱ iti̱ śuci̍-vrate |
rāja̍ntī̱ iti̍ | a̱sya | bhuva̍nasya | ro̱da̱sī̱ iti̍ | a̱sme iti̍ | reta̍ḥ | si̱ñca̱ta̱m | yat | manu̍ḥ-hitam ||6.70.2||

6.70.3a yo vā̍mṛ̱jave̱ krama̍ṇāya rodasī̱ marto̍ da̱dāśa̍ dhiṣaṇe̱ sa sā̍dhati |
6.70.3c pra pra̱jābhi̍rjāyate̱ dharma̍ṇa̱spari̍ yu̱voḥ si̱ktā viṣu̍rūpāṇi̱ savra̍tā ||

yaḥ | vā̱m | ṛ̱jave̍ | krama̍ṇāya | ro̱da̱sī̱ iti̍ | marta̍ḥ | da̱dāśa̍ | dhi̱ṣa̱ṇe̱ iti̍ | saḥ | sā̱dha̱ti̱ |
pra | pra̱-jābhi̍ḥ | jā̱ya̱te̱ | dharma̍ṇaḥ | pari̍ | yu̱voḥ | si̱ktā | viṣu̍-rūpāṇi | sa-vra̍tā ||6.70.3||

6.70.4a ghṛ̱tena̱ dyāvā̍pṛthi̱vī a̱bhīvṛ̍te ghṛta̱śriyā̍ ghṛta̱pṛcā̍ ghṛtā̱vṛdhā̍ |
6.70.4c u̱rvī pṛ̱thvī ho̍tṛ̱vūrye̍ pu̱rohi̍te̱ te idviprā̍ īḻate su̱mnami̱ṣṭaye̍ ||

ghṛ̱tena̍ | dyāvā̍pṛthi̱vī iti̍ | a̱bhivṛ̍te̱ itya̱bhi-vṛ̍te | ghṛ̱ta̱-śriyā̍ | ghṛ̱ta̱-pṛcā̍ | ghṛ̱ta̱-vṛdhā̍ |
u̱rvī iti̍ | pṛ̱thvī iti̍ | ho̱tṛ̱-vūrye̍ | pu̱rohi̍te̱ iti̍ pu̱raḥ-hi̍te | te iti̍ | it | viprā̍ḥ | ī̱ḻa̱te̱ | su̱mnam | i̱ṣṭaye̍ ||6.70.4||

6.70.5a madhu̍ no̱ dyāvā̍pṛthi̱vī mi̍mikṣatāṁ madhu̱ścutā̍ madhu̱dughe̱ madhu̍vrate |
6.70.5c dadhā̍ne ya̱jñaṁ dravi̍ṇaṁ ca de̱vatā̱ mahi̱ śravo̱ vāja̍ma̱sme su̱vīrya̍m ||

madhu̍ | na̱ḥ | dyāvā̍pṛthi̱vī iti̍ | mi̱mi̱kṣa̱tā̱m | ma̱dhu̱-ścutā̍ | ma̱dhu̱dughe̱ iti̍ ma̱dhu̱-dughe̍ | madhu̍vrate̱ iti̱ madhu̍-vrate |
dadhā̍ne̱ iti̍ | ya̱jñam | dravi̍ṇam | ca̱ | de̱vatā̍ | mahi̍ | śrava̍ḥ | vāja̍m | a̱sme iti̍ | su̱-vīrya̍m ||6.70.5||

6.70.6a ūrja̍ṁ no̱ dyauśca̍ pṛthi̱vī ca̍ pinvatāṁ pi̱tā mā̱tā vi̍śva̱vidā̍ su̱daṁsa̍sā |
6.70.6c sa̱ṁra̱rā̱ṇe roda̍sī vi̱śvaśa̍mbhuvā sa̱niṁ vāja̍ṁ ra̱yima̱sme sami̍nvatām ||

ūrja̍m | na̱ḥ | dyauḥ | ca̱ | pṛ̱thi̱vī | ca̱ | pi̱nva̱tā̱m | pi̱tā | mā̱tā | vi̱śva̱-vidā̍ | su̱-daṁsa̍sā |
sa̱ṁra̱rā̱ṇe iti̍ sa̱m-ra̱rā̱ṇe | roda̍sī̱ iti̍ | vi̱śva-śa̍mbhuvā | sa̱nim | vāja̍m | ra̱yim | a̱sme iti̍ | sam | i̱nva̱tā̱m ||6.70.6||


6.71.1a udu̱ ṣya de̱vaḥ sa̍vi̱tā hi̍ra̱ṇyayā̍ bā̱hū a̍yaṁsta̱ sava̍nāya su̱kratu̍ḥ |
6.71.1c ghṛ̱tena̍ pā̱ṇī a̱bhi pru̍ṣṇute ma̱kho yuvā̍ su̱dakṣo̱ raja̍so̱ vidha̍rmaṇi ||

ut | ū̱m̐ iti̍ | syaḥ | de̱vaḥ | sa̱vi̱tā | hi̱ra̱ṇyayā̍ | bā̱hū iti̍ | a̱ya̱ṁsta̱ | sava̍nāya | su̱-kratu̍ḥ |
ghṛ̱tena̍ | pā̱ṇī iti̍ | a̱bhi | pru̱ṣṇu̱te̱ | ma̱khaḥ | yuvā̍ | su̱-dakṣa̍ḥ | raja̍saḥ | vi-dha̍rmaṇi ||6.71.1||

6.71.2a de̱vasya̍ va̱yaṁ sa̍vi̱tuḥ savī̍mani̱ śreṣṭhe̍ syāma̱ vasu̍naśca dā̱vane̍ |
6.71.2c yo viśva̍sya dvi̱pado̱ yaścatu̍ṣpado ni̱veśa̍ne prasa̱ve cāsi̱ bhūma̍naḥ ||

de̱vasya̍ | va̱yam | sa̱vi̱tuḥ | savī̍mani | śreṣṭhe̍ | syā̱ma̱ | vasu̍naḥ | ca̱ | dā̱vane̍ |
yaḥ | viśva̍sya | dvi̱-pada̍ḥ | yaḥ | catu̍ḥ-padaḥ | ni̱-veśa̍ne | pra̱-sa̱ve | ca̱ | asi̍ | bhūma̍naḥ ||6.71.2||

6.71.3a ada̍bdhebhiḥ savitaḥ pā̱yubhi̱ṣṭvaṁ śi̱vebhi̍ra̱dya pari̍ pāhi no̱ gaya̍m |
6.71.3c hira̍ṇyajihvaḥ suvi̱tāya̱ navya̍se̱ rakṣā̱ māki̍rno a̱ghaśa̍ṁsa īśata ||

ada̍bdhebhiḥ | sa̱vi̱ta̱riti̍ | pā̱yu-bhi̍ḥ | tvam | śi̱vebhi̍ḥ | a̱dya | pari̍ | pā̱hi̱ | na̱ḥ | gaya̍m |
hira̍ṇya-jihvaḥ | su̱vi̱tāya̍ | navya̍se | rakṣa̍ | māki̍ḥ | na̱ḥ | a̱gha-śa̍ṁsaḥ | ī̱śa̱ta̱ ||6.71.3||

6.71.4a udu̱ ṣya de̱vaḥ sa̍vi̱tā damū̍nā̱ hira̍ṇyapāṇiḥ pratido̱ṣama̍sthāt |
6.71.4c ayo̍hanuryaja̱to ma̱ndraji̍hva̱ ā dā̱śuṣe̍ suvati̱ bhūri̍ vā̱mam ||

ut | ū̱m̐ iti̍ | syaḥ | de̱vaḥ | sa̱vi̱tā | damū̍nāḥ | hira̍ṇya-pāṇiḥ | pra̱ti̱-do̱ṣam | a̱sthā̱t |
aya̍ḥ-hanuḥ | ya̱ja̱taḥ | ma̱ndra-ji̍hvaḥ | ā | dā̱śuṣe̍ | su̱va̱ti̱ | bhūri̍ | vā̱mam ||6.71.4||

6.71.5a udū̍ ayām̐ upava̱kteva̍ bā̱hū hi̍ra̱ṇyayā̍ savi̱tā su̱pratī̍kā |
6.71.5c di̱vo rohā̍ṁsyaruhatpṛthi̱vyā arī̍ramatpa̱taya̱tkacci̱dabhva̍m ||

ut | ū̱m̐ iti̍ | a̱yā̱n | u̱pa̱va̱ktā-i̍va | bā̱hū iti̍ | hi̱ra̱nyayā̍ | sa̱vi̱tā | su̱-pratī̍kā |
di̱vaḥ | rohā̍ṁsi | a̱ru̱ha̱t | pṛ̱thi̱vyāḥ | arī̍ramat | pa̱taya̍t | kat | ci̱t | abhva̍m ||6.71.5||

6.71.6a vā̱mama̱dya sa̍vitarvā̱mamu̱ śvo di̱vedi̍ve vā̱mama̱smabhya̍ṁ sāvīḥ |
6.71.6c vā̱masya̱ hi kṣaya̍sya deva̱ bhūre̍ra̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma ||

vā̱mam | a̱dya | sa̱vi̱ta̱ḥ | vā̱mam | ū̱m̐ iti̍ | śvaḥ | di̱ve-di̍ve | vā̱mam | a̱smabhya̍m | sā̱vī̱ḥ |
vā̱masya̍ | hi | kṣaya̍sya | de̱va̱ | bhūre̍ḥ | a̱yā | dhi̱yā | vā̱ma̱-bhāja̍ḥ | syā̱ma̱ ||6.71.6||


6.72.1a indrā̍somā̱ mahi̱ tadvā̍ṁ mahi̱tvaṁ yu̱vaṁ ma̱hāni̍ pratha̱māni̍ cakrathuḥ |
6.72.1c yu̱vaṁ sūrya̍ṁ vivi̱dathu̍ryu̱vaṁ sva1̱̍rviśvā̱ tamā̍ṁsyahataṁ ni̱daśca̍ ||

indrā̍somā | mahi̍ | tat | vā̱m | ma̱hi̱-tvam | yu̱vam | ma̱hāni̍ | pra̱tha̱māni̍ | ca̱kra̱thu̱ḥ |
yu̱vam | sūrya̍m | vi̱vi̱dathu̍ḥ | yu̱vam | sva̍ḥ | viśvā̍ | tamā̍ṁsi | a̱ha̱ta̱m | ni̱daḥ | ca̱ ||6.72.1||

6.72.2a indrā̍somā vā̱saya̍tha u̱ṣāsa̱mutsūrya̍ṁ nayatho̱ jyoti̍ṣā sa̱ha |
6.72.2c upa̱ dyāṁ ska̱mbhathu̱ḥ skambha̍ne̱nāpra̍thataṁ pṛthi̱vīṁ mā̱tara̱ṁ vi ||

indrā̍somā | vā̱saya̍thaḥ | u̱ṣasa̍m | ut | sūrya̍m | na̱ya̱tha̱ḥ | jyoti̍ṣā | sa̱ha |
upa̍ | dyām | ska̱mbhathu̍ḥ | skambha̍nena | apra̍thatam | pṛ̱thi̱vīm | mā̱tara̍m | vi ||6.72.2||

6.72.3a indrā̍somā̱vahi̍ma̱paḥ pa̍ri̱ṣṭhāṁ ha̱tho vṛ̱tramanu̍ vā̱ṁ dyaura̍manyata |
6.72.3c prārṇā̍ṁsyairayataṁ na̱dīnā̱mā sa̍mu̱drāṇi̍ paprathuḥ pu̱rūṇi̍ ||

indrā̍somau | ahi̍m | a̱paḥ | pa̱ri̱-sthām | ha̱thaḥ | vṛ̱tram | anu̍ | vā̱m | dyauḥ | a̱ma̱nya̱ta̱ |
pra | arṇā̍ṁsi | ai̱ra̱ya̱ta̱m | na̱dīnā̍m | ā | sa̱mu̱drāṇi̍ | pa̱pra̱thu̱ḥ | pu̱rūṇi̍ ||6.72.3||

6.72.4a indrā̍somā pa̱kvamā̱māsva̱ntarni gavā̱midda̍dhathurva̱kṣaṇā̍su |
6.72.4c ja̱gṛ̱bhathu̱rana̍pinaddhamāsu̱ ruśa̍cci̱trāsu̱ jaga̍tīṣva̱ntaḥ ||

indrā̍somā | pa̱kvam | ā̱māsu̍ | a̱ntaḥ | ni | gavā̍m | it | da̱dha̱thu̱ḥ | va̱kṣaṇā̍su |
ja̱gṛ̱bhathu̍ḥ | ana̍pi-naddham | ā̱su̱ | ruśa̍t | ci̱trāsu̍ | jaga̍tīṣu | a̱ntariti̍ ||6.72.4||

6.72.5a indrā̍somā yu̱vama̱ṅga taru̍tramapatya̱sāca̱ṁ śrutya̍ṁ rarāthe |
6.72.5c yu̱vaṁ śuṣma̱ṁ narya̍ṁ carṣa̱ṇibhya̱ḥ saṁ vi̍vyathuḥ pṛtanā̱ṣāha̍mugrā ||

indrā̍somā | yu̱vam | a̱ṅga | taru̍tram | a̱pa̱tya̱-sāca̍m | śrutya̍m | ra̱rā̱the̱ iti̍ |
yu̱vam | śuṣma̍m | narya̍m | ca̱rṣa̱ṇi-bhya̍ḥ | sam | vi̱vya̱thu̱ḥ | pṛ̱ta̱nā̱-saha̍m | u̱grā̱ ||6.72.5||


6.73.1a yo a̍dri̱bhitpra̍thama̱jā ṛ̱tāvā̱ bṛha̱spati̍rāṅgira̱so ha̱viṣmā̍n |
6.73.1c dvi̱barha̍jmā prāgharma̱satpi̱tā na̱ ā roda̍sī vṛṣa̱bho ro̍ravīti ||

yaḥ | a̱dri̱-bhit | pra̱tha̱ma̱-jāḥ | ṛ̱ta-vā̍ | bṛha̱spati̍ḥ | ā̱ṅgi̱ra̱saḥ | ha̱viṣmā̍n |
dvi̱barha̍-jmā | prā̱gha̱rma̱-sat | pi̱tā | na̱ḥ | ā | roda̍sī̱ iti̍ | vṛ̱ṣa̱bhaḥ | ro̱ra̱vī̱ti̱ ||6.73.1||

6.73.2a janā̍ya ci̱dya īva̍ta u lo̱kaṁ bṛha̱spati̍rde̱vahū̍tau ca̱kāra̍ |
6.73.2c ghnanvṛ̱trāṇi̱ vi puro̍ dardarīti̱ jaya̱ñchatrū̍m̐ra̱mitrā̍npṛ̱tsu sāha̍n ||

janā̍ya | ci̱t | yaḥ | īva̍te | ū̱m̐ iti̍ | lo̱kam | bṛha̱spati̍ḥ | de̱va-hū̍tau | ca̱kāra̍ |
ghnan | vṛ̱trāṇi̍ | vi | pura̍ḥ | da̱rda̱rī̱ti̱ | jaya̍n | śatrū̍n | a̱mitrā̍n | pṛ̱t-su | saha̍n ||6.73.2||

6.73.3a bṛha̱spati̱ḥ sama̍jaya̱dvasū̍ni ma̱ho vra̱jāngoma̍to de̱va e̱ṣaḥ |
6.73.3c a̱paḥ siṣā̍sa̱ntsva1̱̍rapra̍tīto̱ bṛha̱spati̱rhantya̱mitra̍ma̱rkaiḥ ||

bṛha̱spati̍ḥ | sam | a̱ja̱ya̱t | vasū̍ni | ma̱haḥ | vra̱jān | go-ma̍taḥ | de̱vaḥ | e̱ṣaḥ |
a̱paḥ | sisā̍san | sva̍ḥ | apra̍ti-itaḥ | bṛha̱spati̍ḥ | hanti̍ | a̱mitra̍m | a̱rkaiḥ ||6.73.3||


6.74.1a somā̍rudrā dhā̱raye̍thāmasu̱ryaṁ1̱̍ pra vā̍mi̱ṣṭayo'ra̍maśnuvantu |
6.74.1c dame̍dame sa̱pta ratnā̱ dadhā̍nā̱ śaṁ no̍ bhūtaṁ dvi̱pade̱ śaṁ catu̍ṣpade ||

somā̍rudrā | dhā̱raye̍thām | a̱su̱rya̍m | pra | vā̱m | i̱ṣṭaya̍ḥ | ara̍m | a̱śnu̱va̱ntu̱ |
dame̍-dame | sa̱pta | ratnā̍ | dadhā̍nā | śam | na̱ḥ | bhū̱ta̱m | dvi̱-pade̍ | śam | catu̍ḥ-pade ||6.74.1||

6.74.2a somā̍rudrā̱ vi vṛ̍hata̱ṁ viṣū̍cī̱mamī̍vā̱ yā no̱ gaya̍māvi̱veśa̍ |
6.74.2c ā̱re bā̍dhethā̱ṁ nirṛ̍tiṁ parā̱caira̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

somā̍rudrā | vi | vṛ̱ha̱ta̱m | viṣū̍cīm | amī̍vā | yā | na̱ḥ | gaya̍m | ā̱-vi̱veśa̍ |
ā̱re | bā̱dhe̱thā̱m | niḥ-ṛ̍tim | pa̱rā̱caiḥ | a̱sme iti̍ | bha̱drā | sau̱śra̱va̱sāni̍ | sa̱ntu̱ ||6.74.2||

6.74.3a somā̍rudrā yu̱vame̱tānya̱sme viśvā̍ ta̱nūṣu̍ bheṣa̱jāni̍ dhattam |
6.74.3c ava̍ syataṁ mu̱ñcata̱ṁ yanno̱ asti̍ ta̱nūṣu̍ ba̱ddhaṁ kṛ̱tameno̍ a̱smat ||

somā̍rudrā | yu̱vam | e̱tāni̍ | a̱sme iti̍ | viśvā̍ | ta̱nūṣu̍ | bhe̱ṣa̱jāni̍ | dha̱tta̱m |
ava̍ | sya̱ta̱m | mu̱ñcata̍m | yat | na̱ḥ | asti̍ | ta̱nūṣu̍ | ba̱ddham | kṛ̱tam | ena̍ḥ | a̱smat ||6.74.3||

6.74.4a ti̱gmāyu̍dhau ti̱gmahe̍tī su̱śevau̱ somā̍rudrāvi̱ha su mṛ̍ḻataṁ naḥ |
6.74.4c pra no̍ muñcata̱ṁ varu̍ṇasya̱ pāśā̍dgopā̱yata̍ṁ naḥ sumana̱syamā̍nā ||

ti̱gma-ā̍yudhau | ti̱gmahe̍tī̱ iti̍ ti̱gma-he̍tī | su̱-śevau̍ | somā̍rudrā | i̱ha | su | mṛ̱ḻa̱ta̱m | na̱ḥ |
pra | na̱ḥ | mu̱ñca̱ta̱m | varu̍ṇasya | pāśā̍t | go̱pā̱yata̍m | na̱ḥ | su̱-ma̱na̱syamā̍nā ||6.74.4||


6.75.1a jī̱mūta̍syeva bhavati̱ pratī̍ka̱ṁ yadva̱rmī yāti̍ sa̱madā̍mu̱pasthe̍ |
6.75.1c anā̍viddhayā ta̱nvā̍ jaya̱ tvaṁ sa tvā̱ varma̍ṇo mahi̱mā pi̍partu ||

jī̱mūta̍sya-iva | bha̱va̱ti̱ | pratī̍kam | yat | va̱rmī | yāti̍ | sa̱-madā̍m | u̱pa-sthe̍ |
anā̍viddhayā | ta̱nvā̍ | ja̱ya̱ | tvam | saḥ | tvā̱ | varma̍ṇaḥ | ma̱hi̱mā | pi̱pa̱rtu̱ ||6.75.1||

6.75.2a dhanva̍nā̱ gā dhanva̍nā̱jiṁ ja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̍ jayema |
6.75.2c dhanu̱ḥ śatro̍rapakā̱maṁ kṛ̍ṇoti̱ dhanva̍nā̱ sarvā̍ḥ pra̱diśo̍ jayema ||

dhanva̍nā | gāḥ | dhanva̍nā | ā̱jim | ja̱ye̱ma̱ | dhanva̍nā | tī̱vrāḥ | sa̱-mada̍ḥ | ja̱ye̱ma̱ |
dhanu̍ḥ | śatro̍ḥ | a̱pa̱-kā̱mam | kṛ̱ṇo̱ti̱ | dhanva̍nā | sarvā̍ḥ | pra̱-diśa̍ḥ | ja̱ye̱ma̱ ||6.75.2||

6.75.3a va̱kṣyantī̱vedā ga̍nīganti̱ karṇa̍ṁ pri̱yaṁ sakhā̍yaṁ pariṣasvajā̱nā |
6.75.3c yoṣe̍va śiṅkte̱ vita̱tādhi̱ dhanva̱ñjyā i̱yaṁ sama̍ne pā̱raya̍ntī ||

va̱kṣyantī̍-iva | it | ā | ga̱nī̱ga̱nti̱ | karṇa̍m | pri̱yam | sakhā̍yam | pa̱ri̱-sa̱sva̱jā̱nā |
yoṣā̍-iva | śi̱ṅkte̱ | vi-ta̍tā | adhi̍ | dhanva̍n | jyā | i̱yam | sama̍ne | pā̱raya̍ntī ||6.75.3||

6.75.4a te ā̱cara̍ntī̱ sama̍neva̱ yoṣā̍ mā̱teva̍ pu̱traṁ bi̍bhṛtāmu̱pasthe̍ |
6.75.4c apa̱ śatrū̍nvidhyatāṁ saṁvidā̱ne ārtnī̍ i̱me vi̍ṣphu̱rantī̍ a̱mitrā̍n ||

te iti̍ | ā̱cara̍ntī̱ ityā̱-cara̍ntī | sama̍nā-iva | yoṣā̍ | mā̱tā-i̍va | pu̱tram | bi̱bhṛ̱tā̱m | u̱pa-sthe̍ |
apa̍ | śatrū̍n | vi̱dhya̱tā̱m | sa̱ṁvi̱dā̱ne iti̍ sa̱m-vi̱dā̱ne | ārtnī̱ iti̍ | i̱me iti̍ | vi̱sphu̱rantī̱ iti̍ vi̱-sphu̱rantī̍ | a̱mitrā̍n ||6.75.4||

6.75.5a ba̱hvī̱nāṁ pi̱tā ba̱hura̍sya pu̱traści̱ścā kṛ̍ṇoti̱ sama̍nāva̱gatya̍ |
6.75.5c i̱ṣu̱dhiḥ saṅkā̱ḥ pṛta̍nāśca̱ sarvā̍ḥ pṛ̱ṣṭhe nina̍ddho jayati̱ prasū̍taḥ ||

ba̱hvī̱nām | pi̱tā | ba̱huḥ | a̱sya̱ | pu̱traḥ | ci̱ścā | kṛ̱ṇo̱ti̱ | sama̍nā | a̱va̱-gatya̍ |
i̱ṣu̱-dhiḥ | saṅkā̍ḥ | pṛta̍nāḥ | ca̱ | sarvā̍ḥ | pṛ̱ṣṭhe | ni-na̍ddhaḥ | ja̱ya̱ti̱ | pra-sū̍taḥ ||6.75.5||

6.75.6a rathe̱ tiṣṭha̍nnayati vā̱jina̍ḥ pu̱ro yatra̍yatra kā̱maya̍te suṣāra̱thiḥ |
6.75.6c a̱bhīśū̍nāṁ mahi̱māna̍ṁ panāyata̱ mana̍ḥ pa̱ścādanu̍ yacchanti ra̱śmaya̍ḥ ||

rathe̍ | tiṣṭha̍n | na̱ya̱ti̱ | vā̱jina̍ḥ | pu̱raḥ | yatra̍-yatra | kā̱maya̍te | su̱-sā̱ra̱thiḥ |
a̱bhīśū̍nām | ma̱hi̱māna̍m | pa̱nā̱ya̱ta̱ | mana̍ḥ | pa̱ścāt | anu̍ | ya̱ccha̱nti̱ | ra̱śmaya̍ḥ ||6.75.6||

6.75.7a tī̱vrānghoṣā̍nkṛṇvate̱ vṛṣa̍pāṇa̱yo'śvā̱ rathe̍bhiḥ sa̱ha vā̱jaya̍ntaḥ |
6.75.7c a̱va̱krāma̍nta̱ḥ prapa̍daira̱mitrā̍nkṣi̱ṇanti̱ śatrū̱m̐rana̍pavyayantaḥ ||

tī̱vrān | ghoṣā̍n | kṛ̱ṇva̱te̱ | vṛṣa̍-pāṇayaḥ | aśvā̍ḥ | rathe̍bhiḥ | sa̱ha | vā̱jaya̍ntaḥ |
a̱va̱-krāma̍ntaḥ | pra-pa̍daiḥ | a̱mitrā̍n | kṣi̱ṇanti̍ | śatrū̍n | ana̍pa-vyayantaḥ ||6.75.7||

6.75.8a ra̱tha̱vāha̍naṁ ha̱vira̍sya̱ nāma̱ yatrāyu̍dha̱ṁ nihi̍tamasya̱ varma̍ |
6.75.8c tatrā̱ ratha̱mupa̍ śa̱gmaṁ sa̍dema vi̱śvāhā̍ va̱yaṁ su̍mana̱syamā̍nāḥ ||

ra̱tha̱-vāha̍nam | ha̱viḥ | a̱sya̱ | nāma̍ | yatra̍ | āyu̍dham | ni-hi̍tam | a̱sya̱ | varma̍ |
tatra̍ | ratha̍m | upa̍ | śa̱gmam | sa̱de̱ma̱ | vi̱śvāhā̍ | va̱yam | su̱-ma̱na̱syamā̍nāḥ ||6.75.8||

6.75.9a svā̱du̱ṣa̱ṁsada̍ḥ pi̱taro̍ vayo̱dhāḥ kṛ̍cchre̱śrita̱ḥ śaktī̍vanto gabhī̱rāḥ |
6.75.9c ci̱trase̍nā̱ iṣu̍balā̱ amṛ̍dhrāḥ sa̱tovī̍rā u̱ravo̍ vrātasā̱hāḥ ||

svā̱du̱-sa̱ṁsada̍ḥ | pi̱tara̍ḥ | va̱ya̱ḥ-dhāḥ | kṛ̱cchra̱-śrita̍ḥ | śakti̍-vantaḥ | ga̱bhī̱rāḥ |
ci̱tra-se̍nāḥ | iṣu̍-balāḥ | amṛ̍dhrāḥ | sa̱taḥ-vī̍rāḥ | u̱rava̍ḥ | vrā̱ta̱-sa̱hāḥ ||6.75.9||

6.75.10a brāhma̍ṇāsa̱ḥ pita̍ra̱ḥ somyā̍saḥ śi̱ve no̱ dyāvā̍pṛthi̱vī a̍ne̱hasā̍ |
6.75.10c pū̱ṣā na̍ḥ pātu duri̱tādṛ̍tāvṛdho̱ rakṣā̱ māki̍rno a̱ghaśa̍ṁsa īśata ||

brāhma̍ṇāsaḥ | pita̍raḥ | somyā̍saḥ | śi̱ve iti̍ | na̱ḥ | dyāvā̍pṛthi̱vī iti̍ | a̱ne̱hasā̍ |
pū̱ṣā | na̱ḥ | pā̱tu̱ | du̱ḥ-i̱tāt | ṛ̱ta̱-vṛ̱dha̱ḥ | rakṣa̍ | māki̍ḥ | na̱ḥ | a̱gha-śa̍ṁsaḥ | ī̱śa̱ta̱ ||6.75.10||

6.75.11a su̱pa̱rṇaṁ va̍ste mṛ̱go a̍syā̱ danto̱ gobhi̱ḥ saṁna̍ddhā patati̱ prasū̍tā |
6.75.11c yatrā̱ nara̱ḥ saṁ ca̱ vi ca̱ drava̍nti̱ tatrā̱smabhya̱miṣa̍va̱ḥ śarma̍ yaṁsan ||

su̱-pa̱rṇam | va̱ste̱ | mṛ̱gaḥ | a̱syā̱ḥ | danta̍ḥ | gobhi̍ḥ | sam-na̍ddhā | pa̱ta̱ti̱ | pra-sū̍tā |
yatra̍ | nara̍ḥ | sam | ca̱ | vi | ca̱ | drava̍nti | tatra̍ | a̱smabhya̍m | iṣa̍vaḥ | śarma̍ | ya̱ṁsa̱n ||6.75.11||

6.75.12a ṛjī̍te̱ pari̍ vṛṅdhi̱ no'śmā̍ bhavatu nasta̱nūḥ |
6.75.12c somo̱ adhi̍ bravītu̱ no'di̍ti̱ḥ śarma̍ yacchatu ||

ṛjī̍te | pari̍ | vṛ̱ṅdhi̱ | na̱ḥ | aśmā̍ | bha̱va̱tu̱ | na̱ḥ | ta̱nūḥ |
soma̍ḥ | adhi̍ | bra̱vī̱tu̱ | na̱ḥ | adi̍tiḥ | śarma̍ | ya̱ccha̱tu̱ ||6.75.12||

6.75.13a ā ja̍ṅghanti̱ sānve̍ṣāṁ ja̱ghanā̱m̐ upa̍ jighnate |
6.75.13c aśvā̍jani̱ prace̍ta̱so'śvā̍ntsa̱matsu̍ codaya ||

ā | ja̱ṅgha̱nti̱ | sānu̍ | e̱ṣā̱m | ja̱ghanā̍n | upa̍ | ji̱ghna̱te̱ |
aśva̍-ajani | pra-ce̍tasaḥ | aśvā̍n | sa̱mat-su̍ | co̱da̱ya̱ ||6.75.13||

6.75.14a ahi̍riva bho̱gaiḥ parye̍ti bā̱huṁ jyāyā̍ he̱tiṁ pa̍ri̱bādha̍mānaḥ |
6.75.14c ha̱sta̱ghno viśvā̍ va̱yunā̍ni vi̱dvānpumā̱npumā̍ṁsa̱ṁ pari̍ pātu vi̱śvata̍ḥ ||

ahi̍ḥ-iva | bho̱gaiḥ | pari̍ | e̱ti̱ | bā̱hum | jyāyā̍ḥ | he̱tim | pa̱ri̱-bādha̍mānaḥ |
ha̱sta̱-ghnaḥ | viśvā̍ | va̱yunā̍ni | vi̱dvān | pumā̍n | pumā̍ṁsam | pari̍ | pā̱tu̱ | vi̱śvata̍ḥ ||6.75.14||

6.75.15a ālā̍ktā̱ yā ruru̍śī̱rṣṇyatho̱ yasyā̱ ayo̱ mukha̍m |
6.75.15c i̱daṁ pa̱rjanya̍retasa̱ iṣvai̍ de̱vyai bṛ̱hannama̍ḥ ||

āla̍-aktā | yā | ruru̍-śīrṣṇī | atho̱ iti̍ | yasyā̍ḥ | aya̍ḥ | mukha̍m |
i̱dam | pa̱rjanya̍-retase | iṣvai̍ | de̱vyai | bṛ̱hat | nama̍ḥ ||6.75.15||

6.75.16a ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍saṁśite |
6.75.16c gacchā̱mitrā̱npra pa̍dyasva̱ māmīṣā̱ṁ kaṁ ca̱nocchi̍ṣaḥ ||

ava̍-sṛṣṭā | parā̍ | pa̱ta̱ | śara̍vye | brahma̍-saṁśite |
gaccha̍ | a̱mitrā̍n | pra | pa̱dya̱sva̱ | mā | a̱mīṣā̍m | kam | ca̱na | ut | śi̱ṣa̱ḥ ||6.75.16||

6.75.17a yatra̍ bā̱ṇāḥ sa̱ṁpata̍nti kumā̱rā vi̍śi̱khā i̍va |
6.75.17c tatrā̍ no̱ brahma̍ṇa̱spati̱radi̍ti̱ḥ śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu ||

yatra̍ | bā̱ṇāḥ | sa̱m-pata̍nti | ku̱mā̱rāḥ | vi̱śi̱khāḥ-i̍va |
tatra̍ | na̱ḥ | brahma̍ṇaḥ | pati̍ḥ | adi̍tiḥ | śarma̍ | ya̱ccha̱tu̱ | vi̱śvāhā̍ | śarma̍ | ya̱ccha̱tu̱ ||6.75.17||

6.75.18a marmā̍ṇi te̱ varma̍ṇā chādayāmi̱ soma̍stvā̱ rājā̱mṛte̱nānu̍ vastām |
6.75.18c u̱rorvarī̍yo̱ varu̍ṇaste kṛṇotu̱ jaya̍nta̱ṁ tvānu̍ de̱vā ma̍dantu ||

marmā̍ṇi | te̱ | varma̍ṇā | chā̱da̱yā̱mi̱ | soma̍ḥ | tvā̱ | rājā̍ | a̱mṛte̍na | anu̍ | va̱stā̱m |
u̱roḥ | varī̍yaḥ | varu̍ṇaḥ | te̱ | kṛ̱ṇo̱tu̱ | jaya̍ntam | tvā̱ | anu̍ | de̱vāḥ | ma̱da̱ntu̱ ||6.75.18||

6.75.19a yo na̱ḥ svo ara̍ṇo̱ yaśca̱ niṣṭyo̱ jighā̍ṁsati |
6.75.19c de̱vāstaṁ sarve̍ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram ||

yaḥ | na̱ḥ | svaḥ | ara̍ṇaḥ | yaḥ | ca̱ | niṣṭya̍ḥ | jighā̍ṁsati |
de̱vāḥ | tam | sarve̍ | dhū̱rva̱ntu̱ | brahma̍ | varma̍ | mama̍ | anta̍ram ||6.75.19||


7.1.1a a̱gniṁ naro̱ dīdhi̍tibhira̱raṇyo̱rhasta̍cyutī janayanta praśa̱stam |
7.1.1c dū̱re̱dṛśa̍ṁ gṛ̱hapa̍timatha̱ryum ||

a̱gnim | nara̍ḥ | dīdhi̍ti-bhiḥ | a̱raṇyo̍ḥ | hasta̍-cyutī | ja̱na̱ya̱nta̱ | pra̱-śa̱stam |
dū̱re̱-dṛśa̍m | gṛ̱ha-pa̍tim | a̱tha̱ryum ||7.1.1||

7.1.2a tama̱gnimaste̱ vasa̍vo̱ nyṛ̍ṇvantsuprati̱cakṣa̱mava̍se̱ kuta̍ścit |
7.1.2c da̱kṣāyyo̱ yo dama̱ āsa̱ nitya̍ḥ ||

tam | a̱gnim | aste̍ | vasa̍vaḥ | ni | ṛ̱ṇva̱n | su̱-pra̱ti̱cakṣa̍m | ava̍se | kuta̍ḥ | ci̱t |
da̱kṣāyya̍ḥ | yaḥ | dame̍ | āsa̍ | nitya̍ḥ ||7.1.2||

7.1.3a preddho̍ agne dīdihi pu̱ro no'ja̍srayā sū̱rmyā̍ yaviṣṭha |
7.1.3c tvāṁ śaśva̍nta̱ upa̍ yanti̱ vājā̍ḥ ||

pra-i̍ddhaḥ | a̱gne̱ | dī̱di̱hi̱ | pu̱raḥ | na̱ḥ | aja̍srayā | sū̱rmyā̍ | ya̱vi̱ṣṭha̱ |
tvām | śaśva̍ntaḥ | upa̍ | ya̱nti̱ | vājā̍ḥ ||7.1.3||

7.1.4a pra te a̱gnayo̱'gnibhyo̱ vara̱ṁ niḥ su̱vīrā̍saḥ śośucanta dyu̱manta̍ḥ |
7.1.4c yatrā̱ nara̍ḥ sa̱māsa̍te sujā̱tāḥ ||

pra | te | a̱gnaya̍ḥ | a̱gni-bhya̍ḥ | vara̍m | niḥ | su̱-vīrā̍saḥ | śo̱śu̱ca̱nta̱ | dyu̱-manta̍ḥ |
yatra̍ | nara̍ḥ | sa̱m-āsa̍te | su̱-jā̱tāḥ ||7.1.4||

7.1.5a dā no̍ agne dhi̱yā ra̱yiṁ su̱vīra̍ṁ svapa̱tyaṁ sa̍hasya praśa̱stam |
7.1.5c na yaṁ yāvā̱ tara̍ti yātu̱māvā̍n ||

dāḥ | na̱ḥ | a̱gne̱ | dhi̱yā | ra̱yim | su̱-vīra̍m | su̱-a̱pa̱tyam | sa̱ha̱sya̱ | pra̱-śa̱stam |
na | yam | yāvā̍ | tara̍ti | yā̱tu̱-māvā̍n ||7.1.5||

7.1.6a upa̱ yameti̍ yuva̱tiḥ su̱dakṣa̍ṁ do̱ṣā vasto̍rha̱viṣma̍tī ghṛ̱tācī̍ |
7.1.6c upa̱ svaina̍ma̱rama̍tirvasū̱yuḥ ||

upa̍ | yam | eti̍ | yu̱va̱tiḥ | su̱-dakṣa̍m | do̱ṣā | vasto̍ḥ | ha̱viṣma̍tī | ghṛ̱tācī̍ |
upa̍ | svā | e̱na̱m | a̱rama̍tiḥ | va̱su̱-yuḥ ||7.1.6||

7.1.7a viśvā̍ a̱gne'pa̍ da̱hārā̍tī̱ryebhi̱stapo̍bhi̱rada̍ho̱ jarū̍tham |
7.1.7c pra ni̍sva̱raṁ cā̍taya̱svāmī̍vām ||

viśvā̍ḥ | a̱gne̱ | apa̍ | da̱ha̱ | arā̍tīḥ | yebhi̍ḥ | tapa̍ḥ-bhiḥ | ada̍haḥ | jarū̍tham |
pra | ni̱-sva̱ram | cā̱ta̱ya̱sva̱ | amī̍vām ||7.1.7||

7.1.8a ā yaste̍ agna idha̱te anī̍ka̱ṁ vasi̍ṣṭha̱ śukra̱ dīdi̍va̱ḥ pāva̍ka |
7.1.8c u̱to na̍ e̱bhiḥ sta̱vathai̍ri̱ha syā̍ḥ ||

ā | yaḥ | te̱ | a̱gne̱ | i̱dha̱te | anī̍kam | vasi̍ṣṭha | śukra̍ | dīdi̍-vaḥ | pāva̍ka |
u̱to iti̍ | na̱ḥ | e̱bhiḥ | sta̱vathai̍ḥ | i̱ha | syā̱ḥ ||7.1.8||

7.1.9a vi ye te̍ agne bheji̱re anī̍ka̱ṁ martā̱ nara̱ḥ pitryā̍saḥ puru̱trā |
7.1.9c u̱to na̍ e̱bhiḥ su̱manā̍ i̱ha syā̍ḥ ||

vi | ye | te̱ | a̱gne̱ | bhe̱ji̱re | anī̍kam | martā̍ḥ | nara̍ḥ | pitryā̍saḥ | pu̱ru̱-trā |
u̱to iti̍ | na̱ḥ | e̱bhiḥ | su̱-manā̍ḥ | i̱ha | syā̱ḥ ||7.1.9||

7.1.10a i̱me naro̍ vṛtra̱hatye̍ṣu̱ śūrā̱ viśvā̱ ade̍vīra̱bhi sa̍ntu mā̱yāḥ |
7.1.10c ye me̱ dhiya̍ṁ pa̱naya̍nta praśa̱stām ||

i̱me | nara̍ḥ | vṛ̱tra̱-hatye̍ṣu | śūrā̍ḥ | viśvā̍ḥ | ade̍vīḥ | a̱bhi | sa̱ntu̱ | mā̱yāḥ |
ye | me̱ | dhiya̍m | pa̱naya̍nta | pra̱-śa̱stām ||7.1.10||

7.1.11a mā śūne̍ agne̱ ni ṣa̍dāma nṛ̱ṇāṁ māśeṣa̍so̱'vīra̍tā̱ pari̍ tvā |
7.1.11c pra̱jāva̍tīṣu̱ duryā̍su durya ||

mā | śūne̍ | a̱gne̱ | ni | sa̱dā̱ma̱ | nṛ̱ṇām | mā | a̱śeṣa̍saḥ | a̱vīra̍tā | pari̍ | tvā̱ |
pra̱jā-va̍tīṣu | duryā̍su | du̱rya̱ ||7.1.11||

7.1.12a yama̱śvī nitya̍mupa̱yāti̍ ya̱jñaṁ pra̱jāva̍ntaṁ svapa̱tyaṁ kṣaya̍ṁ naḥ |
7.1.12c svaja̍nmanā̱ śeṣa̍sā vāvṛdhā̱nam ||

yam | a̱śvī | nitya̍m | u̱pa̱-yāti̍ | ya̱jñam | pra̱jā-va̍ntam | su̱-a̱pa̱tyam | kṣaya̍m | na̱ḥ |
sva-ja̍nmanā | śeṣa̍sā | va̱vṛ̱dhā̱nam ||7.1.12||

7.1.13a pā̱hi no̍ agne ra̱kṣaso̱ aju̍ṣṭātpā̱hi dhū̱rterara̍ruṣo aghā̱yoḥ |
7.1.13c tvā yu̱jā pṛ̍tanā̱yūm̐ra̱bhi ṣyā̍m ||

pā̱hi | na̱ḥ | a̱gne̱ | ra̱kṣasa̍ḥ | aju̍ṣṭāt | pā̱hi | dhū̱rteḥ | ara̍ruṣaḥ | a̱gha̱-yoḥ |
tvā | yu̱jā | pṛ̱ta̱nā̱-yūn | a̱bhi | syā̱m ||7.1.13||

7.1.14a seda̱gnira̱gnīm̐ratya̍stva̱nyānyatra̍ vā̱jī tana̍yo vī̱ḻupā̍ṇiḥ |
7.1.14c sa̱hasra̍pāthā a̱kṣarā̍ sa̱meti̍ ||

saḥ | it | a̱gniḥ | a̱gnīn | ati̍ | a̱stu̱ | a̱nyān | yatra̍ | vā̱jī | tana̍yaḥ | vī̱ḻu-pā̍ṇiḥ |
sa̱hasra̍-pāthāḥ | a̱kṣarā̍ | sa̱m-eti̍ ||7.1.14||

7.1.15a seda̱gniryo va̍nuṣya̱to ni̱pāti̍ same̱ddhāra̱maṁha̍sa uru̱ṣyāt |
7.1.15c su̱jā̱tāsa̱ḥ pari̍ caranti vī̱rāḥ ||

saḥ | it | a̱gniḥ | yaḥ | va̱nu̱ṣya̱taḥ | ni̱-pāti̍ | sa̱m-e̱ddhāra̍m | aṁha̍saḥ | u̱ru̱ṣyāt |
su̱-jā̱tāsa̍ḥ | pari̍ | ca̱ra̱nti̱ | vī̱rāḥ ||7.1.15||

7.1.16a a̱yaṁ so a̱gnirāhu̍taḥ puru̱trā yamīśā̍na̱ḥ samidi̱ndhe ha̱viṣmā̍n |
7.1.16c pari̱ yametya̍dhva̱reṣu̱ hotā̍ ||

a̱yam | saḥ | a̱gniḥ | ā-hu̍taḥ | pu̱ru̱-trā | yam | īśā̍naḥ | sam | it | i̱ndhe | ha̱viṣmā̍n |
pari̍ | yam | eti̍ | a̱dhva̱reṣu̍ | hotā̍ ||7.1.16||

7.1.17a tve a̍gna ā̱hava̍nāni̱ bhūrī̍śā̱nāsa̱ ā ju̍huyāma̱ nityā̍ |
7.1.17c u̱bhā kṛ̱ṇvanto̍ vaha̱tū mi̱yedhe̍ ||

tve iti̍ | a̱gne̱ | ā̱-hava̍nāni | bhūri̍ | ī̱śā̱nāsa̍ḥ | ā | ju̱hu̱yā̱ma̱ | nityā̍ |
u̱bhā | kṛ̱ṇvanta̍ḥ | va̱ha̱tū iti̍ | mi̱yedhe̍ ||7.1.17||

7.1.18a i̱mo a̍gne vī̱tata̍māni ha̱vyāja̍sro vakṣi de̱vatā̍ti̱maccha̍ |
7.1.18c prati̍ na īṁ sura̱bhīṇi̍ vyantu ||

i̱mo iti̍ | a̱gne̱ | vī̱ta-ta̍māni | ha̱vyā | aja̍sraḥ | va̱kṣi̱ | de̱va-tā̍tim | iccha̍ |
prati̍ | na̱ḥ | ī̱m | su̱ra̱bhīṇi̍ | vya̱ntu̱ ||7.1.18||

7.1.19a mā no̍ agne̱'vīra̍te̱ parā̍ dā du̱rvāsa̱se'ma̍taye̱ mā no̍ a̱syai |
7.1.19c mā na̍ḥ kṣu̱dhe mā ra̱kṣasa̍ ṛtāvo̱ mā no̱ dame̱ mā vana̱ ā ju̍hūrthāḥ ||

mā | na̱ḥ | a̱gne̱ | a̱vīra̍te | parā̍ | dāḥ | du̱ḥ-vāsa̍se | ama̍taye | mā | na̱ḥ | a̱syai |
mā | na̱ḥ | kṣu̱dhe | mā | ra̱kṣase̍ | ṛ̱ta̱-va̱ḥ | mā | na̱ḥ | dame̍ | mā | vane̍ | ā | ju̱hū̱rthā̱ḥ ||7.1.19||

7.1.20a nū me̱ brahmā̍ṇyagna̱ uccha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.1.20c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | me̱ | brahmā̍ṇi | a̱gne̱ | ut | śa̱śā̱dhi̱ | tvam | de̱va̱ | ma̱ghava̍t-bhyaḥ | su̱sū̱da̱ḥ |
rā̱tau | syā̱ma̱ | u̱bhayā̍saḥ | ā | te̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.1.20||

7.1.21a tvama̍gne su̱havo̍ ra̱ṇvasa̍ṁdṛksudī̱tī sū̍no sahaso didīhi |
7.1.21c mā tve sacā̱ tana̍ye̱ nitya̱ ā dha̱ṅmā vī̱ro a̱smannaryo̱ vi dā̍sīt ||

tvam | a̱gne̱ | su̱-hava̍ḥ | ra̱ṇva-sa̍ṁdṛk | su̱-dī̱tī | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | di̱dī̱hi̱ |
mā | tve iti̍ | sacā̍ | tana̍ye | nitye̍ | ā | dha̱k | mā | vī̱raḥ | a̱smat | narya̍ḥ | vi | dā̱sī̱t ||7.1.21||

7.1.22a mā no̍ agne durbhṛ̱taye̱ sacai̱ṣu de̱veddhe̍ṣva̱gniṣu̱ pra vo̍caḥ |
7.1.22c mā te̍ a̱smāndu̍rma̱tayo̍ bhṛ̱mācci̍dde̱vasya̍ sūno sahaso naśanta ||

mā | na̱ḥ | a̱gne̱ | du̱ḥ-bhṛ̱taye̍ | sacā̍ | e̱ṣu | de̱va-i̍ddheṣu | a̱gniṣu̍ | pra | vo̱ca̱ḥ |
mā | te̱ | a̱smān | du̱ḥ-ma̱taya̍ḥ | bhṛ̱māt | ci̱t | de̱vasya̍ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | na̱śa̱nta̱ ||7.1.22||

7.1.23a sa marto̍ agne svanīka re̱vānama̍rtye̱ ya ā̍ju̱hoti̍ ha̱vyam |
7.1.23c sa de̱vatā̍ vasu̱vani̍ṁ dadhāti̱ yaṁ sū̱rira̱rthī pṛ̱cchamā̍na̱ eti̍ ||

saḥ | marta̍ḥ | a̱gne̱ | su̱-a̱nī̱ka̱ | re̱vān | ama̍rtye | yaḥ | ā̱-ju̱hoti̍ | ha̱vyam |
saḥ | de̱vatā̍ | va̱su̱-vani̍m | da̱dhā̱ti̱ | yam | sū̱riḥ | a̱rthī | pṛ̱cchamā̍naḥ | eti̍ ||7.1.23||

7.1.24a ma̱ho no̍ agne suvi̱tasya̍ vi̱dvānra̱yiṁ sū̱ribhya̱ ā va̍hā bṛ̱hanta̍m |
7.1.24c yena̍ va̱yaṁ sa̍hasāva̱nmade̱māvi̍kṣitāsa̱ āyu̍ṣā su̱vīrā̍ḥ ||

ma̱haḥ | na̱ḥ | a̱gne̱ | su̱vi̱tasya̍ | vi̱dvān | ra̱yim | sū̱ri-bhya̍ḥ | ā | va̱ha̱ | bṛ̱hanta̍m |
yena̍ | va̱yam | sa̱ha̱sā̱-va̱n | made̍ma | avi̍-kṣitāsaḥ | āyu̍ṣā | su̱-vīrā̍ḥ ||7.1.24||

7.1.25a nū me̱ brahmā̍ṇyagna̱ uccha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.1.25c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | me̱ | brahmā̍ṇi | a̱gne̱ | ut | śa̱śā̱dhi̱ | tvam | de̱va̱ | ma̱ghava̍t-bhyaḥ | su̱sū̱da̱ḥ |
rā̱tau | syā̱ma̱ | u̱bhayā̍saḥ | ā | te̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.1.25||


7.2.1a ju̱ṣasva̍ naḥ sa̱midha̍magne a̱dya śocā̍ bṛ̱hadya̍ja̱taṁ dhū̱mamṛ̱ṇvan |
7.2.1c upa̍ spṛśa di̱vyaṁ sānu̱ stūpai̱ḥ saṁ ra̱śmibhi̍statana̱ḥ sūrya̍sya ||

ju̱ṣasva̍ | na̱ḥ | sa̱m-idha̍m | a̱gne̱ | a̱dya | śoca̍ | bṛ̱hat | ya̱ja̱tam | dhū̱mam | ṛ̱ṇvan |
upa̍ | spṛ̱śa̱ | di̱vyam | sānu̍ | stūpai̍ḥ | sam | ra̱śmi-bhi̍ḥ | ta̱ta̱na̱ḥ | sūrya̍sya ||7.2.1||

7.2.2a narā̱śaṁsa̍sya mahi̱māna̍meṣā̱mupa̍ stoṣāma yaja̱tasya̍ ya̱jñaiḥ |
7.2.2c ye su̱krata̍va̱ḥ śuca̍yo dhiya̱ṁdhāḥ svada̍nti de̱vā u̱bhayā̍ni ha̱vyā ||

narā̱śaṁsa̍sya | ma̱hi̱māna̍m | e̱ṣā̱m | upa̍ | sto̱ṣā̱ma̱ | ya̱ja̱tasya̍ | ya̱jñaiḥ |
ye | su̱-krata̍vaḥ | śuca̍yaḥ | dhi̱ya̱m-dhāḥ | svada̍nti | de̱vāḥ | u̱bhayā̍ni | ha̱vyā ||7.2.2||

7.2.3a ī̱ḻenya̍ṁ vo̱ asu̍raṁ su̱dakṣa̍ma̱ntardū̱taṁ roda̍sī satya̱vāca̍m |
7.2.3c ma̱nu̱ṣvada̱gniṁ manu̍nā̱ sami̍ddha̱ṁ sama̍dhva̱rāya̱ sada̱minma̍hema ||

ī̱ḻenya̍m | va̱ḥ | asu̍ram | su̱-dakṣa̍m | a̱ntaḥ | dū̱tam | roda̍sī̱ iti̍ | sa̱tya̱-vāca̍m |
ma̱nu̱ṣvat | a̱gnim | manu̍nā | sam-i̍ddham | sam | a̱dhva̱rāya̍ | sada̍m | it | ma̱he̱ma̱ ||7.2.3||

7.2.4a sa̱pa̱ryavo̱ bhara̍māṇā abhi̱jñu pra vṛ̍ñjate̱ nama̍sā ba̱rhira̱gnau |
7.2.4c ā̱juhvā̍nā ghṛ̱tapṛ̍ṣṭha̱ṁ pṛṣa̍dva̱dadhva̍ryavo ha̱viṣā̍ marjayadhvam ||

sa̱pa̱ryava̍ḥ | bhara̍māṇāḥ | a̱bhi̱-jñu | pra | vṛ̱ñja̱te̱ | nama̍sā | ba̱rhiḥ | a̱gnau |
ā̱-juhvā̍nāḥ | ghṛ̱ta-pṛ̍ṣṭham | pṛṣa̍t-vat | adhva̍ryavaḥ | ha̱viṣā̍ | ma̱rja̱ya̱dhva̱m ||7.2.4||

7.2.5a svā̱dhyo̱3̱̍ vi duro̍ deva̱yanto'śi̍śrayū ratha̱yurde̱vatā̍tā |
7.2.5c pū̱rvī śiśu̱ṁ na mā̱tarā̍ rihā̱ṇe sama̱gruvo̱ na sama̍neṣvañjan ||

su̱-ā̱dhya̍ḥ | vi | dura̍ḥ | de̱va̱-yanta̍ḥ | aśi̍śrayuḥ | ra̱tha̱-yuḥ | de̱va-tā̍tā |
pū̱rvī iti̍ | śiśu̍m | na | mā̱tarā̍ | ri̱hā̱ṇe iti̍ | sam | a̱gruva̍ḥ | na | sama̍neṣu | a̱ñja̱n ||7.2.5||

7.2.6a u̱ta yoṣa̍ṇe di̱vye ma̱hī na̍ u̱ṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
7.2.6c ba̱rhi̱ṣadā̍ puruhū̱te ma̱ghonī̱ ā ya̱jñiye̍ suvi̱tāya̍ śrayetām ||

u̱ta | yoṣa̍ṇe̱ iti̍ | di̱vye iti̍ | ma̱hī iti̍ | na̱ḥ | u̱ṣasā̱naktā̍ | su̱dughā̍-iva | dhe̱nuḥ |
ba̱rhi̱-sadā̍ | pu̱ru̱hū̱te iti̍ pu̱ru̱-hū̱te | ma̱ghonī̱ iti̍ | ā | ya̱jñiye̱ iti̍ | su̱vi̱tāya̍ | śra̱ye̱tā̱m ||7.2.6||

7.2.7a viprā̍ ya̱jñeṣu̱ mānu̍ṣeṣu kā̱rū manye̍ vāṁ jā̱tave̍dasā̱ yaja̍dhyai |
7.2.7c ū̱rdhvaṁ no̍ adhva̱raṁ kṛ̍ta̱ṁ have̍ṣu̱ tā de̱veṣu̍ vanatho̱ vāryā̍ṇi ||

viprā̍ | ya̱jñeṣu̍ | mānu̍ṣeṣu | kā̱rū iti̍ | manye̍ | vā̱m | jā̱ta-ve̍dasā | yaja̍dhyai |
ū̱rdhvam | na̱ḥ | a̱dhva̱ram | kṛ̱ta̱m | have̍ṣu | tā | de̱veṣu̍ | va̱na̱tha̱ḥ | vāryā̍ṇi ||7.2.7||

7.2.8a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vairma̍nu̱ṣye̍bhira̱gniḥ |
7.2.8c sara̍svatī sārasva̱tebhi̍ra̱rvākti̱sro de̱vīrba̱rhiredaṁ sa̍dantu ||

ā | bhāra̍tī | bhāra̍tībhiḥ | sa̱-joṣā̍ḥ | iḻā̍ | de̱vaiḥ | ma̱nu̱ṣye̍bhiḥ | a̱gniḥ |
sara̍svatī | sā̱ra̱sva̱tebhi̍ḥ | a̱rvāk | ti̱sraḥ | de̱vīḥ | ba̱rhiḥ | ā | i̱dam | sa̱da̱ntu̱ ||7.2.8||

7.2.9a tanna̍stu̱rīpa̱madha̍ poṣayi̱tnu deva̍ tvaṣṭa̱rvi ra̍rā̱ṇaḥ sya̍sva |
7.2.9c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

tat | na̱ḥ | tu̱rīpa̍m | adha̍ | po̱ṣa̱yi̱tnu | deva̍ | tva̱ṣṭa̱ḥ | vi | ra̱rā̱ṇaḥ | sya̱sveti̍ syasva |
yata̍ḥ | vī̱raḥ | ka̱rma̱ṇya̍ḥ | su̱-dakṣa̍ḥ | yu̱kta-grā̍vā | jāya̍te | de̱va-kā̍maḥ ||7.2.9||

7.2.10a vana̍spa̱te'va̍ sṛ̱jopa̍ de̱vāna̱gnirha̱viḥ śa̍mi̱tā sū̍dayāti |
7.2.10c sedu̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

vana̍spate | ava̍ | sṛ̱ja̱ | upa̍ | de̱vān | a̱gniḥ | ha̱viḥ | śa̱mi̱tā | sū̱da̱yā̱ti̱ |
saḥ | it | ū̱m̐ iti̍ | hotā̍ | sa̱tya-ta̍raḥ | ya̱jā̱ti̱ | yathā̍ | de̱vānā̍m | jani̍māni | veda̍ ||7.2.10||

7.2.11a ā yā̍hyagne samidhā̱no a̱rvāṅindre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
7.2.11c ba̱rhirna̍ āstā̱madi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||

ā | yā̱hi̱ | a̱gne̱ | sa̱m-i̱dhā̱naḥ | a̱rvāṅ | indre̍ṇa | de̱vaiḥ | sa̱-ratha̍m | tu̱rebhi̍ḥ |
ba̱rhiḥ | na̱ḥ | āstā̍m | adi̍tiḥ | su̱-pu̱trā | svāhā̍ | de̱vāḥ | a̱mṛtā̍ḥ | mā̱da̱ya̱ntā̱m ||7.2.11||


7.3.1a a̱gniṁ vo̍ de̱vama̱gnibhi̍ḥ sa̱joṣā̱ yaji̍ṣṭhaṁ dū̱tama̍dhva̱re kṛ̍ṇudhvam |
7.3.1c yo martye̍ṣu̱ nidhru̍virṛ̱tāvā̱ tapu̍rmūrdhā ghṛ̱tānna̍ḥ pāva̱kaḥ ||

a̱gnim | va̱ḥ | de̱vam | a̱gni-bhi̍ḥ | sa̱-joṣā̍ḥ | yaji̍ṣṭham | dū̱tam | a̱dhva̱re | kṛ̱ṇu̱dhva̱m |
yaḥ | martye̍ṣu | ni-dhru̍viḥ | ṛ̱ta-vā̍ | tapu̍ḥ-mūrdhā | ghṛ̱ta-a̍nnaḥ | pā̱va̱kaḥ ||7.3.1||

7.3.2a protha̱daśvo̱ na yava̍se'vi̱ṣyanya̱dā ma̱haḥ sa̱ṁvara̍ṇā̱dvyasthā̍t |
7.3.2c āda̍sya̱ vāto̱ anu̍ vāti śo̱ciradha̍ sma te̱ vraja̍naṁ kṛ̱ṣṇama̍sti ||

protha̍t | aśva̍ḥ | na | yava̍se | a̱vi̱ṣyan | ya̱dā | ma̱haḥ | sa̱m-vara̍ṇāt | vi | asthā̍t |
āt | a̱sya̱ | vāta̍ḥ | anu̍ | vā̱ti̱ | śo̱ciḥ | adha̍ | sma̱ | te̱ | vraja̍nam | kṛ̱ṣṇam | a̱sti̱ ||7.3.2||

7.3.3a udyasya̍ te̱ nava̍jātasya̱ vṛṣṇo'gne̱ cara̍ntya̱jarā̍ idhā̱nāḥ |
7.3.3c acchā̱ dyāma̍ru̱ṣo dhū̱ma e̍ti̱ saṁ dū̱to a̍gna̱ īya̍se̱ hi de̱vān ||

ut | yasya̍ | te̱ | nava̍-jātasya | vṛṣṇa̍ḥ | agne̍ | cara̍nti | a̱jarā̍ḥ | i̱dhā̱nāḥ |
accha̍ | dyām | a̱ru̱ṣaḥ | dhū̱maḥ | e̱ti̱ | sam | dū̱taḥ | a̱gne̱ | īya̍se | hi | de̱vān ||7.3.3||

7.3.4a vi yasya̍ te pṛthi̱vyāṁ pājo̱ aśre̍ttṛ̱ṣu yadannā̍ sa̱mavṛ̍kta̱ jambhai̍ḥ |
7.3.4c sene̍va sṛ̱ṣṭā prasi̍tiṣṭa eti̱ yava̱ṁ na da̍sma ju̱hvā̍ vivekṣi ||

vi | yasya̍ | te̱ | pṛ̱thi̱vyām | pāja̍ḥ | aśre̍t | tṛ̱ṣu | yat | annā̍ | sa̱m-avṛ̍kta | jambhai̍ḥ |
senā̍-iva | sṛ̱ṣṭā | pra-si̍tiḥ | te̱ | e̱ti̱ | yava̍m | na | da̱sma̱ | ju̱hvā̍ | vi̱ve̱kṣi̱ ||7.3.4||

7.3.5a tamiddo̱ṣā tamu̱ṣasi̱ yavi̍ṣṭhama̱gnimatya̱ṁ na ma̍rjayanta̱ nara̍ḥ |
7.3.5c ni̱śiśā̍nā̱ ati̍thimasya̱ yonau̍ dī̱dāya̍ śo̱cirāhu̍tasya̱ vṛṣṇa̍ḥ ||

tam | it | do̱ṣā | tam | u̱ṣasi̍ | yavi̍ṣṭham | a̱gnim | atya̍m | na | ma̱rja̱ya̱nta̱ | nara̍ḥ |
ni̱-śiśā̍nāḥ | ati̍thim | a̱sya̱ | yonau̍ | dī̱dāya̍ | śo̱ciḥ | ā-hu̍tasya | vṛṣṇa̍ḥ ||7.3.5||

7.3.6a su̱sa̱ṁdṛkte̍ svanīka̱ pratī̍ka̱ṁ vi yadru̱kmo na roca̍sa upā̱ke |
7.3.6c di̱vo na te̍ tanya̱ture̍ti̱ śuṣma̍ści̱tro na sūra̱ḥ prati̍ cakṣi bhā̱num ||

su̱-sa̱ṁdṛk | te̱ | su̱-a̱nī̱ka̱ | pratī̍kam | vi | yat | ru̱kmaḥ | na | roca̍se | u̱pā̱ke |
di̱vaḥ | na | te̱ | ta̱nya̱tuḥ | e̱ti̱ | śuṣma̍ḥ | ci̱traḥ | na | sūra̍ḥ | prati̍ | ca̱kṣi̱ | bhā̱num ||7.3.6||

7.3.7a yathā̍ va̱ḥ svāhā̱gnaye̱ dāśe̍ma̱ parīḻā̍bhirghṛ̱tava̍dbhiśca ha̱vyaiḥ |
7.3.7c tebhi̍rno agne̱ ami̍tai̱rmaho̍bhiḥ śa̱taṁ pū̱rbhirāya̍sībhi̱rni pā̍hi ||

yathā̍ | va̱ḥ | svāhā̍ | a̱gnaye̍ | dāśe̍ma | pari̍ | iḻā̍bhiḥ | ghṛ̱tava̍t-bhiḥ | ca̱ | ha̱vyaiḥ |
tebhi̍ḥ | na̱ḥ | a̱gne̱ | ami̍taiḥ | maha̍ḥ-bhiḥ | śa̱tam | pū̱ḥ-bhiḥ | āya̍sībhiḥ | ni | pā̱hi̱ ||7.3.7||

7.3.8a yā vā̍ te̱ santi̍ dā̱śuṣe̱ adhṛ̍ṣṭā̱ giro̍ vā̱ yābhi̍rnṛ̱vatī̍ruru̱ṣyāḥ |
7.3.8c tābhi̍rnaḥ sūno sahaso̱ ni pā̍hi̱ smatsū̱rīñja̍ri̱tṝñjā̍tavedaḥ ||

yāḥ | vā̱ | te̱ | santi̍ | dā̱śuṣe̍ | adhṛ̍ṣṭāḥ | gira̍ḥ | vā̱ | yābhi̍ḥ | nṛ̱-vatī̍ḥ | u̱ru̱ṣyāḥ |
tābhi̍ḥ | na̱ḥ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | ni | pā̱hi̱ | smat | sū̱rīn | ja̱ri̱tṝn | jā̱ta̱-ve̱da̱ḥ ||7.3.8||

7.3.9a niryatpū̱teva̱ svadhi̍ti̱ḥ śuci̱rgātsvayā̍ kṛ̱pā ta̱nvā̱3̱̍ roca̍mānaḥ |
7.3.9c ā yo mā̱troru̱śenyo̱ jani̍ṣṭa deva̱yajyā̍ya su̱kratu̍ḥ pāva̱kaḥ ||

niḥ | yat | pū̱tā-i̍va | sva-dhi̍tiḥ | śuci̍ḥ | gāt | svayā̍ | kṛ̱pā | ta̱nvā̍ | roca̍mānaḥ |
ā | yaḥ | mā̱troḥ | u̱śenya̍ḥ | jani̍ṣṭa | de̱va̱-yajyā̍ya | su̱-kratu̍ḥ | pā̱va̱kaḥ ||7.3.9||

7.3.10a e̱tā no̍ agne̱ saubha̍gā didī̱hyapi̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.3.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱tā | na̱ḥ | a̱gne̱ | saubha̍gā | di̱dī̱hi̱ | api̍ | kratu̍m | su̱-ceta̍sam | va̱te̱ma̱ |
viśvā̍ | sto̱tṛ-bhya̍ḥ | gṛ̱ṇa̱te | ca̱ | sa̱ntu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.3.10||


7.4.1a pra va̍ḥ śu̱krāya̍ bhā̱nave̍ bharadhvaṁ ha̱vyaṁ ma̱tiṁ cā̱gnaye̱ supū̍tam |
7.4.1c yo daivyā̍ni̱ mānu̍ṣā ja̱nūṁṣya̱ntarviśvā̍ni vi̱dmanā̱ jigā̍ti ||

pra | va̱ḥ | śu̱krāya̍ | bhā̱nave̍ | bha̱ra̱dhva̱m | ha̱vyam | ma̱tim | ca̱ | a̱gnaye̍ | su-pū̍tam |
yaḥ | daivyā̍ni | mānu̍ṣā | ja̱nūṁṣi̍ | a̱ntaḥ | viśvā̍ni | vi̱dmanā̍ | jigā̍ti ||7.4.1||

7.4.2a sa gṛtso̍ a̱gnistaru̍ṇaścidastu̱ yato̱ yavi̍ṣṭho̱ aja̍niṣṭa mā̱tuḥ |
7.4.2c saṁ yo vanā̍ yu̱vate̱ śuci̍da̱nbhūri̍ ci̱dannā̱ samida̍tti sa̱dyaḥ ||

saḥ | gṛtsa̍ḥ | a̱gniḥ | taru̍ṇaḥ | ci̱t | a̱stu̱ | yata̍ḥ | yavi̍ṣṭhaḥ | aja̍niṣṭa | mā̱tuḥ |
sam | yaḥ | vanā̍ | yu̱vate̍ | śuci̍-dan | bhūri̍ | ci̱t | annā̍ | sam | it | a̱tti̱ | sa̱dyaḥ ||7.4.2||

7.4.3a a̱sya de̱vasya̍ sa̱ṁsadyanī̍ke̱ yaṁ martā̍saḥ śye̱taṁ ja̍gṛ̱bhre |
7.4.3c ni yo gṛbha̱ṁ pauru̍ṣeyīmu̱voca̍ du̱roka̍ma̱gnirā̱yave̍ śuśoca ||

a̱sya | de̱vasya̍ | sa̱m-sadi̍ | anī̍ke | yam | martā̍saḥ | śye̱tam | ja̱gṛ̱bhre |
ni | yaḥ | gṛbha̍m | pauru̍ṣeyīm | u̱voca̍ | du̱ḥ-oka̍m | a̱gniḥ | ā̱yave̍ | śu̱śo̱ca̱ ||7.4.3||

7.4.4a a̱yaṁ ka̱viraka̍viṣu̱ prace̍tā̱ marte̍ṣva̱gnira̱mṛto̱ ni dhā̍yi |
7.4.4c sa mā no̱ atra̍ juhuraḥ sahasva̱ḥ sadā̱ tve su̱mana̍saḥ syāma ||

a̱yam | ka̱viḥ | aka̍viṣu | pra-ce̍tāḥ | marte̍ṣu | a̱gniḥ | a̱mṛta̍ḥ | ni | dhā̱yi̱ |
saḥ | mā | na̱ḥ | atra̍ | ju̱hu̱ra̱ḥ | sa̱ha̱sva̱ḥ | sadā̍ | tve iti̍ | su̱-mana̍saḥ | syā̱ma̱ ||7.4.4||

7.4.5a ā yo yoni̍ṁ de̱vakṛ̍taṁ sa̱sāda̱ kratvā̱ hya1̱̍gnira̱mṛtā̱m̐ atā̍rīt |
7.4.5c tamoṣa̍dhīśca va̱nina̍śca̱ garbha̱ṁ bhūmi̍śca vi̱śvadhā̍yasaṁ bibharti ||

ā | yaḥ | yoni̍m | de̱va-kṛ̍tam | sa̱sāda̍ | kratvā̍ | hi | a̱gniḥ | a̱mṛtā̍n | atā̍rīt |
tam | oṣa̍dhīḥ | ca̱ | va̱nina̍ḥ | ca̱ | garbha̍m | bhūmi̍ḥ | ca̱ | vi̱śva-dhā̍yasam | bi̱bha̱rti̱ ||7.4.5||

7.4.6a īśe̱ hya1̱̍gnira̱mṛta̍sya̱ bhūre̱rīśe̍ rā̱yaḥ su̱vīrya̍sya̱ dāto̍ḥ |
7.4.6c mā tvā̍ va̱yaṁ sa̍hasāvanna̱vīrā̱ māpsa̍va̱ḥ pari̍ ṣadāma̱ mādu̍vaḥ ||

īśe̍ | hi | a̱gniḥ | a̱mṛta̍sya | bhūre̍ḥ | īśe̍ | rā̱yaḥ | su̱-vīrya̍sya | dāto̍ḥ |
mā | tvā̱ | va̱yam | sa̱ha̱sā̱-va̱n | a̱vīrā̍ḥ | mā | apsa̍vaḥ | pari̍ | sa̱dā̱ma̱ | mā | adu̍vaḥ ||7.4.6||

7.4.7a pa̱ri̱ṣadya̱ṁ hyara̍ṇasya̱ rekṇo̱ nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
7.4.7c na śeṣo̍ agne a̱nyajā̍tama̱styace̍tānasya̱ mā pa̱tho vi du̍kṣaḥ ||

pa̱ri̱-sadya̍m | hi | ara̍ṇasya | rekṇa̍ḥ | nitya̍sya | rā̱yaḥ | pata̍yaḥ | syā̱ma̱ |
na | śeṣa̍ḥ | a̱gne̱ | a̱nya-jā̍tam | a̱sti̱ | ace̍tānasya | mā | pa̱thaḥ | vi | du̱kṣa̱ḥ ||7.4.7||

7.4.8a na̱hi grabhā̱yāra̍ṇaḥ su̱śevo̱'nyoda̍ryo̱ mana̍sā̱ manta̱vā u̍ |
7.4.8c adhā̍ ci̱doka̱ḥ puna̱ritsa e̱tyā no̍ vā̱jya̍bhī̱ṣāḻe̍tu̱ navya̍ḥ ||

na̱hi | grabhā̍ya | ara̍ṇaḥ | su̱-śeva̍ḥ | a̱nya-u̍daryaḥ | mana̍sā | manta̱vai | ū̱m̐ iti̍ |
adha̍ | ci̱t | oka̍ḥ | puna̍ḥ | it | saḥ | e̱ti̱ | ā | na̱ḥ | vā̱jī | a̱bhī̱ṣāṭ | e̱tu̱ | navya̍ḥ ||7.4.8||

7.4.9a tvama̍gne vanuṣya̱to ni pā̍hi̱ tvamu̍ naḥ sahasāvannava̱dyāt |
7.4.9c saṁ tvā̍ dhvasma̱nvada̱bhye̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

tvam | a̱gne̱ | va̱nu̱ṣya̱taḥ | ni | pā̱hi̱ | tvam | ū̱m̐ iti̍ | na̱ḥ | sa̱ha̱sā̱-va̱n | a̱va̱dyāt |
sam | tvā̱ | dhva̱sma̱n-vat | a̱bhi | e̱tu̱ | pātha̍ḥ | sam | ra̱yiḥ | spṛ̱ha̱yāyya̍ḥ | sa̱ha̱srī ||7.4.9||

7.4.10a e̱tā no̍ agne̱ saubha̍gā didī̱hyapi̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.4.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱tā | na̱ḥ | a̱gne̱ | saubha̍gā | di̱dī̱hi̱ | api̍ | kratu̍m | su̱-ceta̍sam | va̱te̱ma̱ |
viśvā̍ | sto̱tṛ-bhya̍ḥ | gṛ̱ṇa̱te | ca̱ | sa̱ntu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.4.10||


7.5.1a prāgnaye̍ ta̱vase̍ bharadhva̱ṁ gira̍ṁ di̱vo a̍ra̱taye̍ pṛthi̱vyāḥ |
7.5.1c yo viśve̍ṣāma̱mṛtā̍nāmu̱pasthe̍ vaiśvāna̱ro vā̍vṛ̱dhe jā̍gṛ̱vadbhi̍ḥ ||

pra | a̱gnaye̍ | ta̱vase̍ | bha̱ra̱dhva̱m | gira̍m | di̱vaḥ | a̱ra̱taye̍ | pṛ̱thi̱vyāḥ |
yaḥ | viśve̍ṣām | a̱mṛtā̍nām | u̱pa-sthe̍ | vai̱śvā̱na̱raḥ | va̱vṛ̱dhe | jā̱gṛ̱vat-bhi̍ḥ ||7.5.1||

7.5.2a pṛ̱ṣṭo di̱vi dhāyya̱gniḥ pṛ̍thi̱vyāṁ ne̱tā sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
7.5.2c sa mānu̍ṣīra̱bhi viśo̱ vi bhā̍ti vaiśvāna̱ro vā̍vṛdhā̱no vare̍ṇa ||

pṛ̱ṣṭaḥ | di̱vi | dhāyi̍ | a̱gniḥ | pṛ̱thi̱vyām | ne̱tā | sindhū̍nām | vṛ̱ṣa̱bhaḥ | stiyā̍nām |
saḥ | mānu̍ṣīḥ | a̱bhi | viśa̍ḥ | vi | bhā̱ti̱ | vai̱śvā̱na̱raḥ | va̱vṛ̱dhā̱naḥ | vare̍ṇa ||7.5.2||

7.5.3a tvadbhi̱yā viśa̍ āya̱nnasi̍knīrasama̱nā jaha̍tī̱rbhoja̍nāni |
7.5.3c vaiśvā̍nara pū̱rave̱ śośu̍cāna̱ḥ puro̱ yada̍gne da̱raya̱nnadī̍deḥ ||

tvat | bhi̱yā | viśa̍ḥ | ā̱ya̱n | asi̍knīḥ | a̱sa̱ma̱nāḥ | jaha̍tīḥ | bhoja̍nāni |
vaiśvā̍nara | pū̱rave̍ | śośu̍cānaḥ | pura̍ḥ | yat | a̱gne̱ | da̱raya̍n | adī̍deḥ ||7.5.3||

7.5.4a tava̍ tri̱dhātu̍ pṛthi̱vī u̱ta dyaurvaiśvā̍nara vra̱tama̍gne sacanta |
7.5.4c tvaṁ bhā̱sā roda̍sī̱ ā ta̍ta̱nthāja̍sreṇa śo̱ciṣā̱ śośu̍cānaḥ ||

tava̍ | tri̱-dhātu̍ | pṛ̱thi̱vī | u̱ta | dyauḥ | vaiśvā̍nara | vra̱tam | a̱gne̱ | sa̱ca̱nta̱ |
tvam | bhā̱sā | roda̍sī̱ iti̍ | ā | ta̱ta̱ntha | aja̍sreṇa | śo̱ciṣā̍ | śośu̍cānaḥ ||7.5.4||

7.5.5a tvāma̍gne ha̱rito̍ vāvaśā̱nā gira̍ḥ sacante̱ dhuna̍yo ghṛ̱tācī̍ḥ |
7.5.5c pati̍ṁ kṛṣṭī̱nāṁ ra̱thya̍ṁ rayī̱ṇāṁ vai̍śvāna̱ramu̱ṣasā̍ṁ ke̱tumahnā̍m ||

tvām | a̱gne̱ | ha̱rita̍ḥ | vā̱va̱śā̱nāḥ | gira̍ḥ | sa̱ca̱nte̱ | dhuna̍yaḥ | ghṛ̱tācī̍ḥ |
pati̍m | kṛ̱ṣṭī̱nām | ra̱thya̍m | ra̱yī̱ṇām | vai̱śvā̱na̱ram | u̱ṣasā̍m | ke̱tum | ahnā̍m ||7.5.5||

7.5.6a tve a̍su̱ryaṁ1̱̍ vasa̍vo̱ nyṛ̍ṇva̱nkratu̱ṁ hi te̍ mitramaho ju̱ṣanta̍ |
7.5.6c tvaṁ dasyū̱m̐roka̍so agna āja u̱ru jyoti̍rja̱naya̱nnāryā̍ya ||

tve iti̍ | a̱su̱rya̍m | vasa̍vaḥ | ni | ṛ̱ṇva̱n | kratu̍m | hi | te̱ | mi̱tra̱-ma̱ha̱ḥ | ju̱ṣanta̍ |
tvam | dasyū̍n | oka̍saḥ | a̱gne̱ | ā̱ja̱ḥ | u̱ru | jyoti̍ḥ | ja̱naya̍n | āryā̍ya ||7.5.6||

7.5.7a sa jāya̍mānaḥ para̱me vyo̍manvā̱yurna pātha̱ḥ pari̍ pāsi sa̱dyaḥ |
7.5.7c tvaṁ bhuva̍nā ja̱naya̍nna̱bhi kra̱nnapa̍tyāya jātavedo daśa̱syan ||

saḥ | jāya̍mānaḥ | pa̱ra̱me | vi-o̍man | vā̱yuḥ | na | pātha̍ḥ | pari̍ | pā̱si̱ | sa̱dyaḥ |
tvam | bhuva̍nā | ja̱naya̍n | a̱bhi | kra̱n | apa̍tyāya | jā̱ta̱-ve̱da̱ḥ | da̱śa̱syan ||7.5.7||

7.5.8a tāma̍gne a̱sme iṣa̱mera̍yasva̱ vaiśvā̍nara dyu̱matī̍ṁ jātavedaḥ |
7.5.8c yayā̱ rādha̱ḥ pinva̍si viśvavāra pṛ̱thu śravo̍ dā̱śuṣe̱ martyā̍ya ||

tām | a̱gne̱ | a̱sme iti̍ | iṣa̍m | ā | ī̱ra̱ya̱sva̱ | vaiśvā̍nara | dyu̱-matī̍m | jā̱ta̱-ve̱da̱ḥ |
yayā̍ | rādha̍ḥ | pinva̍si | vi̱śva̱-vā̱ra̱ | pṛ̱thu | śrava̍ḥ | dā̱śuṣe̍ | martyā̍ya ||7.5.8||

7.5.9a taṁ no̍ agne ma̱ghava̍dbhyaḥ puru̱kṣuṁ ra̱yiṁ ni vāja̱ṁ śrutya̍ṁ yuvasva |
7.5.9c vaiśvā̍nara̱ mahi̍ na̱ḥ śarma̍ yaccha ru̱drebhi̍ragne̱ vasu̍bhiḥ sa̱joṣā̍ḥ ||

tam | na̱ḥ | a̱gne̱ | ma̱ghava̍t-bhyaḥ | pu̱ru̱-kṣum | ra̱yim | ni | vāja̍m | śrutya̍m | yu̱va̱sva̱ |
vaiśvā̍nara | mahi̍ | na̱ḥ | śarma̍ | ya̱ccha̱ | ru̱drebhi̍ḥ | a̱gne̱ | vasu̍-bhiḥ | sa̱-joṣā̍ḥ ||7.5.9||


7.6.1a pra sa̱mrājo̱ asu̍rasya̱ praśa̍stiṁ pu̱ṁsaḥ kṛ̍ṣṭī̱nāma̍nu̱mādya̍sya |
7.6.1c indra̍syeva̱ pra ta̱vasa̍skṛ̱tāni̱ vande̍ dā̱ruṁ vanda̍māno vivakmi ||

pra | sa̱m-rāja̍ḥ | asu̍rasya | pra-śa̍stim | pu̱ṁsaḥ | kṛ̱ṣṭī̱nām | a̱nu̱-mādya̍sya |
indra̍sya-iva | pra | ta̱vasa̍ḥ | kṛ̱tāni̍ | vande̍ | dā̱rum | vanda̍mānaḥ | vi̱va̱kmi̱ ||7.6.1||

7.6.2a ka̱viṁ ke̱tuṁ dhā̱siṁ bhā̱numadre̍rhi̱nvanti̱ śaṁ rā̱jyaṁ roda̍syoḥ |
7.6.2c pu̱ra̱ṁda̱rasya̍ gī̱rbhirā vi̍vāse̱'gnervra̱tāni̍ pū̱rvyā ma̱hāni̍ ||

ka̱vim | ke̱tum | dhā̱sim | bhā̱num | adre̍ḥ | hi̱nvanti̍ | śam | rā̱jyam | roda̍syoḥ |
pu̱ra̱m-da̱rasya̍ | gī̱ḥ-bhiḥ | ā | vi̱vā̱se̱ | a̱gneḥ | vra̱tāni̍ | pū̱rvyā | ma̱hāni̍ ||7.6.2||

7.6.3a nya̍kra̱tūngra̱thino̍ mṛ̱dhravā̍caḥ pa̱ṇīm̐ra̍śra̱ddhām̐ a̍vṛ̱dhām̐ a̍ya̱jñān |
7.6.3c prapra̱ tāndasyū̍m̐ra̱gnirvi̍vāya̱ pūrva̍ścakā̱rāpa̍rā̱m̐ aya̍jyūn ||

ni | a̱kra̱tūn | gra̱thina̍ḥ | mṛ̱dhra-vā̍caḥ | pa̱ṇīn | a̱śra̱ddhān | a̱vṛ̱dhān | a̱ya̱jñān |
pra-pra̍ | tān | dasyū̍n | a̱gniḥ | vi̱vā̱ya̱ | pūrva̍ḥ | ca̱kā̱ra̱ | apa̍rān | aya̍jyūn ||7.6.3||

7.6.4a yo a̍pā̱cīne̱ tama̍si̱ mada̍ntī̱ḥ prācī̍śca̱kāra̱ nṛta̍ma̱ḥ śacī̍bhiḥ |
7.6.4c tamīśā̍na̱ṁ vasvo̍ a̱gniṁ gṛ̍ṇī̱ṣe'nā̍nataṁ da̱maya̍ntaṁ pṛta̱nyūn ||

yaḥ | a̱pā̱cīne̍ | tama̍si | mada̍ntīḥ | prācī̍ḥ | ca̱kāra̍ | nṛ-ta̍maḥ | śacī̍bhiḥ |
tam | īśā̍nam | vasva̍ḥ | a̱gnim | gṛ̱ṇī̱ṣe̱ | anā̍natam | da̱maya̍ntam | pṛ̱ta̱nyūn ||7.6.4||

7.6.5a yo de̱hyo̱3̱̍ ana̍mayadvadha̱snairyo a̱ryapa̍tnīru̱ṣasa̍śca̱kāra̍ |
7.6.5c sa ni̱rudhyā̱ nahu̍ṣo ya̱hvo a̱gnirviśa̍ścakre bali̱hṛta̱ḥ saho̍bhiḥ ||

yaḥ | de̱hya̍ḥ | ana̍mayat | va̱dha̱-snaiḥ | yaḥ | a̱rya-pa̍tnīḥ | u̱ṣasa̍ḥ | ca̱kāra̍ |
saḥ | ni̱-rudhya̍ | nahu̍ṣaḥ | ya̱hvaḥ | a̱gniḥ | viśa̍ḥ | ca̱kre̱ | ba̱li̱-hṛta̍ḥ | saha̍ḥ-bhiḥ ||7.6.5||

7.6.6a yasya̱ śarma̱nnupa̱ viśve̱ janā̍sa̱ evai̍sta̱sthuḥ su̍ma̱tiṁ bhikṣa̍māṇāḥ |
7.6.6c vai̱śvā̱na̱ro vara̱mā roda̍syo̱rāgniḥ sa̍sāda pi̱troru̱pastha̍m ||

yasya̍ | śa̱rma̱n | upa̍ | viśve̍ | janā̍saḥ | evai̍ḥ | ta̱sthuḥ | su̱-ma̱tim | bhikṣa̍māṇāḥ |
vai̱śvā̱na̱raḥ | vara̍m | ā | roda̍syoḥ | ā | a̱gniḥ | sa̱sā̱da̱ | pi̱troḥ | u̱pa-stha̍m ||7.6.6||

7.6.7a ā de̱vo da̍de bu̱dhnyā̱3̱̍ vasū̍ni vaiśvāna̱ra udi̍tā̱ sūrya̍sya |
7.6.7c ā sa̍mu̱drādava̍rā̱dā para̍smā̱dāgnirda̍de di̱va ā pṛ̍thi̱vyāḥ ||

ā | de̱vaḥ | da̱de̱ | bu̱dhnyā̍ | vasū̍ni | vai̱śvā̱na̱raḥ | ut-i̍tā | sūrya̍sya |
ā | sa̱mu̱drāt | ava̍rāt | ā | para̍smāt | ā | a̱gniḥ | da̱de̱ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ ||7.6.7||


7.7.1a pra vo̍ de̱vaṁ ci̍tsahasā̱nama̱gnimaśva̱ṁ na vā̱jina̍ṁ hiṣe̱ namo̍bhiḥ |
7.7.1c bhavā̍ no dū̱to a̍dhva̱rasya̍ vi̱dvāntmanā̍ de̱veṣu̍ vivide mi̱tadru̍ḥ ||

pra | va̱ḥ | de̱vam | ci̱t | sa̱ha̱sā̱nam | a̱gnim | aśva̍m | na | vā̱jina̍m | hi̱ṣe̱ | nama̍ḥ-bhiḥ |
bhava̍ | na̱ḥ | dū̱taḥ | a̱dhva̱rasya̍ | vi̱dvān | tmanā̍ | de̱veṣu̍ | vi̱vi̱de̱ | mi̱ta-dru̍ḥ ||7.7.1||

7.7.2a ā yā̍hyagne pa̱thyā̱3̱̍ anu̱ svā ma̱ndro de̱vānā̍ṁ sa̱khyaṁ ju̍ṣā̱ṇaḥ |
7.7.2c ā sānu̱ śuṣmai̍rna̱daya̍npṛthi̱vyā jambhe̍bhi̱rviśva̍mu̱śadha̱gvanā̍ni ||

ā | yā̱hi̱ | a̱gne̱ | pa̱thyā̍ḥ | anu̍ | svāḥ | ma̱ndraḥ | de̱vānā̍m | sa̱khyam | ju̱ṣā̱ṇaḥ |
ā | sānu̍ | śuṣmai̍ḥ | na̱daya̍n | pṛ̱thi̱vyāḥ | jambhe̍bhiḥ | viśva̍m | u̱śadha̍k | vanā̍ni ||7.7.2||

7.7.3a prā̱cīno̍ ya̱jñaḥ sudhi̍ta̱ṁ hi ba̱rhiḥ prī̍ṇī̱te a̱gnirī̍ḻi̱to na hotā̍ |
7.7.3c ā mā̱tarā̍ vi̱śvavā̍re huvā̱no yato̍ yaviṣṭha jajñi̱ṣe su̱śeva̍ḥ ||

prā̱cīna̍ḥ | ya̱jñaḥ | su-dhi̍tam | hi | ba̱rhiḥ | prī̱ṇī̱te | a̱gniḥ | ī̱ḻi̱taḥ | na | hotā̍ |
ā | mā̱tarā̍ | vi̱śvavā̍re̱ iti̍ vi̱śva-vā̍re | hu̱vā̱naḥ | yata̍ḥ | ya̱vi̱ṣṭha̱ | ja̱jñi̱ṣe | su̱-śeva̍ḥ ||7.7.3||

7.7.4a sa̱dyo a̍dhva̱re ra̍thi̱raṁ ja̍nanta̱ mānu̍ṣāso̱ vice̍taso̱ ya e̍ṣām |
7.7.4c vi̱śāma̍dhāyi vi̱śpati̍rduro̱ṇe̱3̱̍'gnirma̱ndro madhu̍vacā ṛ̱tāvā̍ ||

sa̱dyaḥ | a̱dhva̱re | ra̱thi̱ram | ja̱na̱nta̱ | mānu̍ṣāsaḥ | vi-ce̍tasaḥ | yaḥ | e̱ṣā̱m |
vi̱śām | a̱dhā̱yi̱ | vi̱śpati̍ḥ | du̱ro̱ṇe | a̱gniḥ | ma̱ndraḥ | madhu̍-vacāḥ | ṛ̱ta-vā̍ ||7.7.4||

7.7.5a asā̍di vṛ̱to vahni̍rājaga̱nvāna̱gnirbra̱hmā nṛ̱ṣada̍ne vidha̱rtā |
7.7.5c dyauśca̱ yaṁ pṛ̍thi̱vī vā̍vṛ̱dhāte̱ ā yaṁ hotā̱ yaja̍ti vi̱śvavā̍ram ||

asā̍di | vṛ̱taḥ | vahni̍ḥ | ā̱-ja̱ga̱nvān | a̱gniḥ | bra̱hmā | nṛ̱-sada̍ne | vi̱-dha̱rtā |
dyauḥ | ca̱ | yam | pṛ̱thi̱vī | va̱vṛ̱dhāte̱ iti̍ | ā | yam | hotā̍ | yaja̍ti | vi̱śva-vā̍ram ||7.7.5||

7.7.6a e̱te dyu̱mnebhi̱rviśva̱māti̍ranta̱ mantra̱ṁ ye vāra̱ṁ naryā̱ ata̍kṣan |
7.7.6c pra ye viśa̍sti̱ranta̱ śroṣa̍māṇā̱ ā ye me̍ a̱sya dīdha̍yannṛ̱tasya̍ ||

e̱te | dyu̱mnebhi̍ḥ | viśva̍m | ā | a̱ti̱ra̱nta̱ | mantra̍m | ye | vā̱ | ara̍m | naryā̍ḥ | ata̍kṣan |
pra | ye | viśa̍ḥ | ti̱ranta̍ | śroṣa̍māṇāḥ | ā | ye | me̱ | a̱sya | dīdha̍yan | ṛ̱tasya̍ ||7.7.6||

7.7.7a nū tvāma̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.7.7c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | tvām | a̱gne̱ | ī̱ma̱he̱ | vasi̍ṣṭhāḥ | ī̱śā̱nam | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | vasū̍nām |
iṣa̍m | sto̱tṛ-bhya̍ḥ | ma̱ghava̍t-bhyaḥ | ā̱na̱ṭ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.7.7||


7.8.1a i̱ndhe rājā̱ sama̱ryo namo̍bhi̱ryasya̱ pratī̍ka̱māhu̍taṁ ghṛ̱tena̍ |
7.8.1c naro̍ ha̱vyebhi̍rīḻate sa̱bādha̱ āgniragra̍ u̱ṣasā̍maśoci ||

i̱ndhe | rājā̍ | sam | a̱ryaḥ | nama̍ḥ-bhiḥ | yasya̍ | pratī̍kam | ā-hu̍tam | ghṛ̱tena̍ |
nara̍ḥ | ha̱vyebhi̍ḥ | ī̱ḻa̱te̱ | sa̱-bādha̍ḥ | ā | a̱gniḥ | agre̍ | u̱ṣasā̍m | a̱śo̱ci̱ ||7.8.1||

7.8.2a a̱yamu̱ ṣya suma̍hām̐ avedi̱ hotā̍ ma̱ndro manu̍ṣo ya̱hvo a̱gniḥ |
7.8.2c vi bhā a̍kaḥ sasṛjā̱naḥ pṛ̍thi̱vyāṁ kṛ̱ṣṇapa̍vi̱roṣa̍dhībhirvavakṣe ||

a̱yam | ū̱m̐ iti̍ | syaḥ | su-ma̍hān | a̱ve̱di̱ | hotā̍ | ma̱ndraḥ | manu̍ṣaḥ | ya̱hvaḥ | a̱gniḥ |
vi | bhāḥ | a̱ka̱ritya̍kaḥ | sa̱sṛ̱jā̱naḥ | pṛ̱thi̱vyām | kṛ̱ṣṇa-pa̍viḥ | oṣa̍dhībhiḥ | va̱va̱kṣe̱ ||7.8.2||

7.8.3a kayā̍ no agne̱ vi va̍saḥ suvṛ̱ktiṁ kāmu̍ sva̱dhāmṛ̍ṇavaḥ śa̱syamā̍naḥ |
7.8.3c ka̱dā bha̍vema̱ pata̍yaḥ sudatra rā̱yo va̱ntāro̍ du̱ṣṭara̍sya sā̱dhoḥ ||

kayā̍ | na̱ḥ | a̱gne̱ | vi | va̱sa̱ḥ | su̱-vṛ̱ktim | kām | ū̱m̐ iti̍ | sva̱dhām | ṛ̱ṇa̱va̱ḥ | śa̱syamā̍naḥ |
ka̱dā | bha̱ve̱ma̱ | pata̍yaḥ | su̱-da̱tra̱ | rā̱yaḥ | va̱ntāra̍ḥ | du̱stara̍sya | sā̱dhoḥ ||7.8.3||

7.8.4a praprā̱yama̱gnirbha̍ra̱tasya̍ śṛṇve̱ vi yatsūryo̱ na roca̍te bṛ̱hadbhāḥ |
7.8.4c a̱bhi yaḥ pū̱ruṁ pṛta̍nāsu ta̱sthau dyu̍tā̱no daivyo̱ ati̍thiḥ śuśoca ||

pra-pra̍ | a̱yam | a̱gniḥ | bha̱ra̱tasya̍ | śṛ̱ṇve̱ | vi | yat | sūrya̍ḥ | na | roca̍te | bṛ̱hat | bhāḥ |
a̱bhi | yaḥ | pū̱rum | pṛta̍nāsu | ta̱sthau | dyu̱tā̱naḥ | daivya̍ḥ | ati̍thiḥ | śu̱śo̱ca̱ ||7.8.4||

7.8.5a asa̱nnittve ā̱hava̍nāni̱ bhūri̱ bhuvo̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ |
7.8.5c stu̱taści̍dagne śṛṇviṣe gṛṇā̱naḥ sva̱yaṁ va̍rdhasva ta̱nva̍ṁ sujāta ||

asa̍n | it | tve iti̍ | ā̱-hava̍nāni | bhūri̍ | bhuva̍ḥ | viśve̍bhiḥ | su̱-manā̍ḥ | anī̍kaiḥ |
stu̱taḥ | ci̱t | a̱gne̱ | śṛ̱ṇvi̱ṣe̱ | gṛ̱ṇā̱naḥ | sva̱yam | va̱rdha̱sva̱ | ta̱nva̍m | su̱-jā̱ta̱ ||7.8.5||

7.8.6a i̱daṁ vaca̍ḥ śata̱sāḥ saṁsa̍hasra̱muda̱gnaye̍ janiṣīṣṭa dvi̱barhā̍ḥ |
7.8.6c śaṁ yatsto̱tṛbhya̍ ā̱paye̱ bhavā̍ti dyu̱mada̍mīva̱cāta̍naṁ rakṣo̱hā ||

i̱dam | vaca̍ḥ | śa̱ta̱-sāḥ | sam-sa̍hasram | ut | a̱gnaye̍ | ja̱ni̱ṣī̱ṣṭa̱ | dvi̱-barhā̍ḥ |
śam | yat | sto̱tṛ-bhya̍ḥ | ā̱paye̍ | bhavā̍ti | dyu̱-mat | a̱mī̱va̱-cāta̍nam | ra̱kṣa̱ḥ-hā ||7.8.6||

7.8.7a nū tvāma̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.8.7c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | tvām | a̱gne̱ | ī̱ma̱he̱ | vasi̍ṣṭhāḥ | ī̱śā̱nam | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | vasū̍nām |
iṣa̍m | sto̱tṛ-bhya̍ḥ | ma̱ghava̍t-bhyaḥ | ā̱na̱ṭ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.8.7||


7.9.1a abo̍dhi jā̱ra u̱ṣasā̍mu̱pasthā̱ddhotā̍ ma̱ndraḥ ka̱vita̍maḥ pāva̱kaḥ |
7.9.1c dadhā̍ti ke̱tumu̱bhaya̍sya ja̱ntorha̱vyā de̱veṣu̱ dravi̍ṇaṁ su̱kṛtsu̍ ||

abo̍dhi | jā̱raḥ | u̱ṣasā̍m | u̱pa-sthā̍t | hotā̍ | ma̱ndraḥ | ka̱vi-ta̍maḥ | pā̱va̱kaḥ |
dadhā̍ti | ke̱tum | u̱bhaya̍sya | ja̱ntoḥ | ha̱vyā | de̱veṣu̍ | dravi̍ṇam | su̱kṛt-su̍ ||7.9.1||

7.9.2a sa su̱kratu̱ryo vi dura̍ḥ paṇī̱nāṁ pu̍nā̱no a̱rkaṁ pu̍ru̱bhoja̍saṁ naḥ |
7.9.2c hotā̍ ma̱ndro vi̱śāṁ damū̍nāsti̱rastamo̍ dadṛśe rā̱myāṇā̍m ||

saḥ | su̱-kratu̍ḥ | yaḥ | vi | dura̍ḥ | pa̱ṇī̱nām | pu̱nā̱naḥ | a̱rkam | pu̱ru̱-bhoja̍sam | na̱ḥ |
hotā̍ | ma̱ndraḥ | vi̱śām | damū̍nāḥ | ti̱raḥ | tama̍ḥ | da̱dṛ̱śe̱ | rā̱myāṇā̍m ||7.9.2||

7.9.3a amū̍raḥ ka̱viradi̍tirvi̱vasvā̍ntsusa̱ṁsanmi̱tro ati̍thiḥ śi̱vo na̍ḥ |
7.9.3c ci̱trabhā̍nuru̱ṣasā̍ṁ bhā̱tyagre̱'pāṁ garbha̍ḥ pra̱sva1̱̍ ā vi̍veśa ||

amū̍raḥ | ka̱viḥ | adi̍tiḥ | vi̱vasvā̍n | su̱-sa̱ṁsat | mi̱traḥ | ati̍thiḥ | śi̱vaḥ | na̱ḥ |
ci̱tra-bhā̍nuḥ | u̱ṣasā̍m | bhā̱ti̱ | agre̍ | a̱pām | garbha̍ḥ | pra̱-sva̍ḥ | ā | vi̱ve̱śa̱ ||7.9.3||

7.9.4a ī̱ḻenyo̍ vo̱ manu̍ṣo yu̱geṣu̍ samana̱gā a̍śucajjā̱tave̍dāḥ |
7.9.4c su̱sa̱ṁdṛśā̍ bhā̱nunā̱ yo vi̱bhāti̱ prati̱ gāva̍ḥ samidhā̱naṁ bu̍dhanta ||

ī̱ḻenya̍ḥ | va̱ḥ | manu̍ṣaḥ | yu̱geṣu̍ | sa̱ma̱na̱-gāḥ | a̱śu̱ca̱t | jā̱ta-ve̍dāḥ |
su̱-sa̱ṁdṛśā̍ | bhā̱nunā̍ | yaḥ | vi̱-bhāti̍ | prati̍ | gāva̍ḥ | sa̱m-i̱dhā̱nam | bu̱dha̱nta̱ ||7.9.4||

7.9.5a agne̍ yā̱hi dū̱tyaṁ1̱̍ mā ri̍ṣaṇyo de̱vām̐ acchā̍ brahma̱kṛtā̍ ga̱ṇena̍ |
7.9.5c sara̍svatīṁ ma̱ruto̍ a̱śvinā̱po yakṣi̍ de̱vānra̍tna̱dheyā̍ya̱ viśvā̍n ||

agne̍ | yā̱hi | dū̱tya̍m | mā | ri̱ṣa̱ṇya̱ḥ | de̱vān | accha̍ | bra̱hma̱-kṛtā̍ | ga̱ṇena̍ |
sara̍svatīm | ma̱ruta̍ḥ | a̱śvinā̍ | a̱paḥ | yakṣi̍ | de̱vān | ra̱tna̱-dheyā̍ya | viśvā̍n ||7.9.5||

7.9.6a tvāma̍gne samidhā̱no vasi̍ṣṭho̱ jarū̍thaṁ ha̱nyakṣi̍ rā̱ye pura̍ṁdhim |
7.9.6c pu̱ru̱ṇī̱thā jā̍tavedo jarasva yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

tvām | a̱gne̱ | sa̱m-i̱dhā̱naḥ | vasi̍ṣṭhaḥ | jarū̍tham | ha̱n | yakṣi̍ | rā̱ye | pura̍m-dhim |
pu̱ru̱-nī̱thā | jā̱ta̱-ve̱da̱ḥ | ja̱ra̱sva̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.9.6||


7.10.1a u̱ṣo na jā̱raḥ pṛ̱thu pājo̍ aśre̱ddavi̍dyuta̱ddīdya̱cchośu̍cānaḥ |
7.10.1c vṛṣā̱ hari̱ḥ śuci̱rā bhā̍ti bhā̱sā dhiyo̍ hinvā̱na u̍śa̱tīra̍jīgaḥ ||

u̱ṣaḥ | na | jā̱raḥ | pṛ̱thu | pāja̍ḥ | a̱śre̱t | davi̍dyutat | dīdya̍t | śośu̍cānaḥ |
vṛṣā̍ | hari̍ḥ | śuci̍ḥ | ā | bhā̱ti̱ | bhā̱sā | dhiya̍ḥ | hi̱nvā̱naḥ | u̱śa̱tīḥ | a̱jī̱ga̱riti̍ ||7.10.1||

7.10.2a sva1̱̍rṇa vasto̍ru̱ṣasā̍maroci ya̱jñaṁ ta̍nvā̱nā u̱śijo̱ na manma̍ |
7.10.2c a̱gnirjanmā̍ni de̱va ā vi vi̱dvāndra̱vaddū̱to de̍va̱yāvā̱ vani̍ṣṭhaḥ ||

sva̍ḥ | na | vasto̍ḥ | u̱ṣasā̍m | a̱ro̱ci̱ | ya̱jñam | ta̱nvā̱nāḥ | u̱śija̍ḥ | na | manma̍ |
a̱gniḥ | janmā̍ni | de̱vaḥ | ā | vi | vi̱dvān | dra̱vat | dū̱taḥ | de̱va̱-yāvā̍ | vani̍ṣṭhaḥ ||7.10.2||

7.10.3a acchā̱ giro̍ ma̱tayo̍ deva̱yantī̍ra̱gniṁ ya̍nti̱ dravi̍ṇa̱ṁ bhikṣa̍māṇāḥ |
7.10.3c su̱sa̱ṁdṛśa̍ṁ su̱pratī̍ka̱ṁ svañca̍ṁ havya̱vāha̍mara̱tiṁ mānu̍ṣāṇām ||

accha̍ | gira̍ḥ | ma̱taya̍ḥ | de̱va̱-yantī̍ḥ | a̱gnim | ya̱nti̱ | dravi̍ṇam | bhikṣa̍māṇāḥ |
su̱-sa̱ṁdṛśa̍m | su̱-pratī̍kam | su̱-añca̍m | ha̱vya̱-vāha̍m | a̱ra̱tim | mānu̍ṣāṇām ||7.10.3||

7.10.4a indra̍ṁ no agne̱ vasu̍bhiḥ sa̱joṣā̍ ru̱draṁ ru̱drebhi̱rā va̍hā bṛ̱hanta̍m |
7.10.4c ā̱di̱tyebhi̱radi̍tiṁ vi̱śvaja̍nyā̱ṁ bṛha̱spati̱mṛkva̍bhirvi̱śvavā̍ram ||

indra̍m | na̱ḥ | a̱gne̱ | vasu̍-bhiḥ | sa̱-joṣā̍ḥ | ru̱dram | ru̱drebhi̍ḥ | ā | va̱ha̱ | bṛ̱hanta̍m |
ā̱di̱tyebhi̍ḥ | adi̍tim | vi̱śva-ja̍nyām | bṛha̱spati̍m | ṛkva̍-bhiḥ | vi̱śva-vā̍ram ||7.10.4||

7.10.5a ma̱ndraṁ hotā̍ramu̱śijo̱ yavi̍ṣṭhama̱gniṁ viśa̍ īḻate adhva̱reṣu̍ |
7.10.5c sa hi kṣapā̍vā̱m̐ abha̍vadrayī̱ṇāmata̍ndro dū̱to ya̱jathā̍ya de̱vān ||

ma̱ndram | hotā̍ram | u̱śija̍ḥ | yavi̍ṣṭham | a̱gnim | viśa̍ḥ | ī̱ḻa̱te̱ | a̱dhva̱reṣu̍ |
saḥ | hi | kṣapā̍-vān | abha̍vat | ra̱yī̱ṇām | ata̍ndraḥ | dū̱taḥ | ya̱jathā̍ya | de̱vān ||7.10.5||


7.11.1a ma̱hām̐ a̍syadhva̱rasya̍ prake̱to na ṛ̱te tvada̱mṛtā̍ mādayante |
7.11.1c ā viśve̍bhiḥ sa̱ratha̍ṁ yāhi de̱vairnya̍gne̱ hotā̍ pratha̱maḥ sa̍de̱ha ||

ma̱hān | a̱si̱ | a̱dhva̱rasya̍ | pra̱-ke̱taḥ | na | ṛ̱te | tvat | a̱mṛtā̍ḥ | mā̱da̱ya̱nte̱ |
ā | viśve̍bhiḥ | sa̱-ratha̍m | yā̱hi̱ | de̱vaiḥ | ni | a̱gne̱ | hotā̍ | pra̱tha̱maḥ | sa̱da̱ | i̱ha ||7.11.1||

7.11.2a tvāmī̍ḻate aji̱raṁ dū̱tyā̍ya ha̱viṣma̍nta̱ḥ sada̱minmānu̍ṣāsaḥ |
7.11.2c yasya̍ de̱vairāsa̍do ba̱rhira̱gne'hā̍nyasmai su̱dinā̍ bhavanti ||

tvām | ī̱ḻa̱te̱ | a̱ji̱ram | dū̱tyā̍ya | ha̱viṣma̍ntaḥ | sada̍m | it | mānu̍ṣāsaḥ |
yasya̍ | de̱vaiḥ | ā | asa̍daḥ | ba̱rhiḥ | a̱gne̱ | ahā̍ni | a̱smai̱ | su̱-dinā̍ | bha̱va̱nti̱ ||7.11.2||

7.11.3a triści̍da̱ktoḥ pra ci̍kitu̱rvasū̍ni̱ tve a̱ntardā̱śuṣe̱ martyā̍ya |
7.11.3c ma̱nu̱ṣvada̍gna i̱ha ya̍kṣi de̱vānbhavā̍ no dū̱to a̍bhiśasti̱pāvā̍ ||

triḥ | ci̱t | a̱ktoḥ | pra | ci̱ki̱tu̱ḥ | vasū̍ni | tve iti̍ | a̱ntaḥ | dā̱śuṣe̍ | martyā̍ya |
ma̱nu̱ṣvat | a̱gne̱ | i̱ha | ya̱kṣi̱ | de̱vān | bhava̍ | na̱ḥ | dū̱taḥ | a̱bhi̱śa̱sti̱-pāvā̍ ||7.11.3||

7.11.4a a̱gnirī̍śe bṛha̱to a̍dhva̱rasyā̱gnirviśva̍sya ha̱viṣa̍ḥ kṛ̱tasya̍ |
7.11.4c kratu̱ṁ hya̍sya̱ vasa̍vo ju̱ṣantāthā̍ de̱vā da̍dhire havya̱vāha̍m ||

a̱gniḥ | ī̱śe̱ | bṛ̱ha̱taḥ | a̱dhva̱rasya̍ | a̱gniḥ | viśva̍sya | ha̱viṣa̍ḥ | kṛ̱tasya̍ |
kratu̍m | hi | a̱sya̱ | vasa̍vaḥ | ju̱ṣanta̍ | atha̍ | de̱vāḥ | da̱dhi̱re̱ | ha̱vya̱-vāha̍m ||7.11.4||

7.11.5a āgne̍ vaha havi̱radyā̍ya de̱vānindra̍jyeṣṭhāsa i̱ha mā̍dayantām |
7.11.5c i̱maṁ ya̱jñaṁ di̱vi de̱veṣu̍ dhehi yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | a̱gne̱ | va̱ha̱ | ha̱vi̱ḥ-adyā̍ya | de̱vān | indra̍-jyeṣṭhāsaḥ | i̱ha | mā̱da̱ya̱ntā̱m |
i̱mam | ya̱jñam | di̱vi | de̱veṣu̍ | dhe̱hi̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.11.5||


7.12.1a aga̍nma ma̱hā nama̍sā̱ yavi̍ṣṭha̱ṁ yo dī̱dāya̱ sami̍ddha̱ḥ sve du̍ro̱ṇe |
7.12.1c ci̱trabhā̍nu̱ṁ roda̍sī a̱ntaru̱rvī svā̍hutaṁ vi̱śvata̍ḥ pra̱tyañca̍m ||

aga̍nma | ma̱hā | nama̍sā | yavi̍ṣṭham | yaḥ | dī̱dāya̍ | sam-i̍ddhaḥ | sve | du̱ro̱ṇe |
ci̱tra-bhā̍num | roda̍sī̱ iti̍ | a̱ntaḥ | u̱rvī iti̍ | su-ā̍hutam | vi̱śvata̍ḥ | pra̱tyañca̍m ||7.12.1||

7.12.2a sa ma̱hnā viśvā̍ duri̱tāni̍ sā̱hvāna̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
7.12.2c sa no̍ rakṣiṣadduri̱tāda̍va̱dyāda̱smāngṛ̍ṇa̱ta u̱ta no̍ ma̱ghona̍ḥ ||

saḥ | ma̱hnā | viśvā̍ | du̱ḥ-i̱tāni̍ | sā̱hvān | a̱gniḥ | sta̱ve̱ | dame̍ | ā | jā̱ta-ve̍dāḥ |
saḥ | na̱ḥ | ra̱kṣi̱ṣa̱t | du̱ḥ-i̱tāt | a̱va̱dyā̱t | a̱smān | gṛ̱ṇa̱taḥ | u̱ta | na̱ḥ | ma̱ghona̍ḥ ||7.12.2||

7.12.3a tvaṁ varu̍ṇa u̱ta mi̱tro a̍gne̱ tvāṁ va̍rdhanti ma̱tibhi̱rvasi̍ṣṭhāḥ |
7.12.3c tve vasu̍ suṣaṇa̱nāni̍ santu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

tvam | varu̍ṇaḥ | u̱ta | mi̱traḥ | a̱gne̱ | tvām | va̱rdha̱nti̱ | ma̱ti-bhi̍ḥ | vasi̍ṣṭhāḥ |
tve iti̍ | vasu̍ | su̱-sa̱na̱nāni̍ | sa̱ntu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.12.3||


7.13.1a prāgnaye̍ viśva̱śuce̍ dhiya̱ṁdhe̍'sura̱ghne manma̍ dhī̱tiṁ bha̍radhvam |
7.13.1c bhare̍ ha̱virna ba̱rhiṣi̍ prīṇā̱no vai̍śvāna̱rāya̱ yata̍ye matī̱nām ||

pra | a̱gnaye̍ | vi̱śva̱-śuce̍ | dhi̱ya̱m-dhe | a̱su̱ra̱-ghne | manma̍ | dhī̱tim | bha̱ra̱dhva̱m |
bhare̍ | ha̱viḥ | na | ba̱rhiṣi̍ | prī̱ṇā̱naḥ | vai̱śvā̱na̱rāya̍ | yata̍ye | ma̱tī̱nām ||7.13.1||

7.13.2a tvama̍gne śo̱ciṣā̱ śośu̍cāna̱ ā roda̍sī apṛṇā̱ jāya̍mānaḥ |
7.13.2c tvaṁ de̱vām̐ a̱bhiśa̍steramuñco̱ vaiśvā̍nara jātavedo mahi̱tvā ||

tvam | a̱gne̱ | śo̱ciṣā̍ | śośu̍cānaḥ | ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇā̱ḥ | jāya̍mānaḥ |
tvam | de̱vān | a̱bhi-śa̍steḥ | a̱mu̱ñca̱ḥ | vaiśvā̍nara | jā̱ta̱-ve̱da̱ḥ | ma̱hi̱-tvā ||7.13.2||

7.13.3a jā̱to yada̍gne̱ bhuva̍nā̱ vyakhya̍ḥ pa̱śūnna go̱pā irya̱ḥ pari̍jmā |
7.13.3c vaiśvā̍nara̱ brahma̍ṇe vinda gā̱tuṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

jā̱taḥ | yat | a̱gne̱ | bhuva̍nā | vi | akhya̍ḥ | pa̱śūn | na | go̱pāḥ | irya̍ḥ | pari̍-jmā |
vaiśvā̍nara | brahma̍ṇe | vi̱nda̱ | gā̱tum | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.13.3||


7.14.1a sa̱midhā̍ jā̱tave̍dase de̱vāya̍ de̱vahū̍tibhiḥ |
7.14.1c ha̱virbhi̍ḥ śu̱kraśo̍ciṣe nama̱svino̍ va̱yaṁ dā̍śemā̱gnaye̍ ||

sa̱m-idhā̍ | jā̱ta-ve̍dase | de̱vāya̍ | de̱vahū̍ti-bhiḥ |
ha̱viḥ-bhi̍ḥ | śu̱kra-śo̍ciṣe | na̱ma̱svina̍ḥ | va̱yam | dā̱śe̱ma̱ | a̱gnaye̍ ||7.14.1||

7.14.2a va̱yaṁ te̍ agne sa̱midhā̍ vidhema va̱yaṁ dā̍śema suṣṭu̱tī ya̍jatra |
7.14.2c va̱yaṁ ghṛ̱tenā̍dhvarasya hotarva̱yaṁ de̍va ha̱viṣā̍ bhadraśoce ||

va̱yam | te̱ | a̱gne̱ | sa̱m-idhā̍ | vi̱dhe̱ma̱ | va̱yam | dā̱śe̱ma̱ | su̱-stu̱tī | ya̱ja̱tra̱ |
va̱yam | ghṛ̱tena̍ | a̱dhva̱ra̱sya̱ | ho̱ta̱ḥ | va̱yam | de̱va̱ | ha̱viṣā̍ | bha̱dra̱-śo̱ce̱ ||7.14.2||

7.14.3a ā no̍ de̱vebhi̱rupa̍ de̱vahū̍ti̱magne̍ yā̱hi vaṣa̍ṭkṛtiṁ juṣā̱ṇaḥ |
7.14.3c tubhya̍ṁ de̱vāya̱ dāśa̍taḥ syāma yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | na̱ḥ | de̱vebhi̍ḥ | upa̍ | de̱va-hū̍tim | agne̍ | yā̱hi | vaṣa̍ṭ-kṛtim | ju̱ṣā̱ṇaḥ |
tubhya̍m | de̱vāya̍ | dāśa̍taḥ | syā̱ma̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.14.3||


7.15.1a u̱pa̱sadyā̍ya mī̱ḻhuṣa̍ ā̱sye̍ juhutā ha̱viḥ |
7.15.1c yo no̱ nedi̍ṣṭha̱māpya̍m ||

u̱pa̱-sadyā̍ya | mī̱ḻhuṣe̍ | ā̱sye̍ | ju̱hu̱ta̱ | ha̱viḥ |
yaḥ | na̱ḥ | nedi̍ṣṭham | āpya̍m ||7.15.1||

7.15.2a yaḥ pañca̍ carṣa̱ṇīra̱bhi ni̍ṣa̱sāda̱ dame̍dame |
7.15.2c ka̱virgṛ̱hapa̍ti̱ryuvā̍ ||

yaḥ | pañca̍ | ca̱rṣa̱ṇīḥ | a̱bhi | ni̱-sa̱sāda̍ | dame̍-dame |
ka̱viḥ | gṛ̱ha-pa̍tiḥ | yuvā̍ ||7.15.2||

7.15.3a sa no̱ vedo̍ a̱mātya̍ma̱gnī ra̍kṣatu vi̱śvata̍ḥ |
7.15.3c u̱tāsmānpā̱tvaṁha̍saḥ ||

saḥ | na̱ḥ | veda̍ḥ | a̱mātya̍m | a̱gniḥ | ra̱kṣa̱tu̱ | vi̱śvata̍ḥ |
u̱ta | a̱smān | pā̱tu̱ | aṁha̍saḥ ||7.15.3||

7.15.4a nava̱ṁ nu stoma̍ma̱gnaye̍ di̱vaḥ śye̱nāya̍ jījanam |
7.15.4c vasva̍ḥ ku̱vidva̱nāti̍ naḥ ||

nava̍m | nu | stoma̍m | a̱gnaye̍ | di̱vaḥ | śye̱nāya̍ | jī̱ja̱na̱m |
vasva̍ḥ | ku̱vit | va̱nāti̍ | na̱ḥ ||7.15.4||

7.15.5a spā̱rhā yasya̱ śriyo̍ dṛ̱śe ra̱yirvī̱rava̍to yathā |
7.15.5c agre̍ ya̱jñasya̱ śoca̍taḥ ||

spā̱rhāḥ | yasya̍ | śriya̍ḥ | dṛ̱śe | ra̱yiḥ | vī̱ra-va̍taḥ | ya̱thā̱ |
agre̍ | ya̱jñasya̍ | śoca̍taḥ ||7.15.5||

7.15.6a semāṁ ve̍tu̱ vaṣa̍ṭkṛtima̱gnirju̍ṣata no̱ gira̍ḥ |
7.15.6c yaji̍ṣṭho havya̱vāha̍naḥ ||

saḥ | i̱mām | ve̱tu̱ | vaṣa̍ṭ-kṛtim | a̱gniḥ | ju̱ṣa̱ta̱ | na̱ḥ | gira̍ḥ |
yaji̍ṣṭhaḥ | ha̱vya̱-vāha̍naḥ ||7.15.6||

7.15.7a ni tvā̍ nakṣya viśpate dyu̱manta̍ṁ deva dhīmahi |
7.15.7c su̱vīra̍magna āhuta ||

ni | tvā̱ | na̱kṣya̱ | vi̱śpa̱te̱ | dyu̱-manta̍m | de̱va̱ | dhī̱ma̱hi̱ |
su̱-vīra̍m | a̱gne̱ | ā̱-hu̱ta̱ ||7.15.7||

7.15.8a kṣapa̍ u̱sraśca̍ dīdihi sva̱gnaya̱stvayā̍ va̱yam |
7.15.8c su̱vīra̱stvama̍sma̱yuḥ ||

kṣapa̍ḥ | u̱sraḥ | ca̱ | dī̱di̱hi̱ | su̱-a̱gnaya̍ḥ | tvayā̍ | va̱yam |
su̱-vīra̍ḥ | tvam | a̱sma̱-yuḥ ||7.15.8||

7.15.9a upa̍ tvā sā̱taye̱ naro̱ viprā̍so yanti dhī̱tibhi̍ḥ |
7.15.9c upākṣa̍rā saha̱sriṇī̍ ||

upa̍ | tvā̱ | sā̱taye̍ | nara̍ḥ | viprā̍saḥ | ya̱nti̱ | dhī̱ti-bhi̍ḥ |
upa̍ | akṣa̍rā | sa̱ha̱sriṇī̍ ||7.15.9||

7.15.10a a̱gnī rakṣā̍ṁsi sedhati śu̱kraśo̍ci̱rama̍rtyaḥ |
7.15.10c śuci̍ḥ pāva̱ka īḍya̍ḥ ||

a̱gniḥ | rakṣā̍ṁsi | se̱dha̱ti̱ | śu̱kra-śo̍ciḥ | ama̍rtyaḥ |
śuci̍ḥ | pā̱va̱kaḥ | īḍya̍ḥ ||7.15.10||

7.15.11a sa no̱ rādhā̱ṁsyā bha̱reśā̍naḥ sahaso yaho |
7.15.11c bhaga̍śca dātu̱ vārya̍m ||

saḥ | na̱ḥ | rādhā̍ṁsi | ā | bha̱ra̱ | īśā̍naḥ | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ |
bhaga̍ḥ | ca̱ | dā̱tu̱ | vārya̍m ||7.15.11||

7.15.12a tvama̍gne vī̱rava̱dyaśo̍ de̱vaśca̍ savi̱tā bhaga̍ḥ |
7.15.12c diti̍śca dāti̱ vārya̍m ||

tvam | a̱gne̱ | vī̱ra-va̍t | yaśa̍ḥ | de̱vaḥ | ca̱ | sa̱vi̱tā | bhaga̍ḥ |
diti̍ḥ | ca̱ | dā̱ti̱ | vārya̍m ||7.15.12||

7.15.13a agne̱ rakṣā̍ ṇo̱ aṁha̍sa̱ḥ prati̍ ṣma deva̱ rīṣa̍taḥ |
7.15.13c tapi̍ṣṭhaira̱jaro̍ daha ||

agne̍ | rakṣa̍ | na̱ḥ | aṁha̍saḥ | prati̍ | sma̱ | de̱va̱ | riṣa̍taḥ |
tapi̍ṣṭhaiḥ | a̱jara̍ḥ | da̱ha̱ ||7.15.13||

7.15.14a adhā̍ ma̱hī na̱ āya̱syanā̍dhṛṣṭo̱ nṛpī̍taye |
7.15.14c pūrbha̍vā śa̱tabhu̍jiḥ ||

adha̍ | ma̱hī | na̱ḥ | āya̍sī | anā̍dhṛṣṭaḥ | nṛ-pī̍taye |
pūḥ | bha̱va̱ | śa̱ta-bhu̍jiḥ ||7.15.14||

7.15.15a tvaṁ na̍ḥ pā̱hyaṁha̍so̱ doṣā̍vastaraghāya̱taḥ |
7.15.15c divā̱ nakta̍madābhya ||

tvam | na̱ḥ | pā̱hi̱ | aṁha̍saḥ | doṣā̍-vastaḥ | a̱gha̱-ya̱taḥ |
divā̍ | nakta̍m | a̱dā̱bhya̱ ||7.15.15||


7.16.1a e̱nā vo̍ a̱gniṁ nama̍so̱rjo napā̍ta̱mā hu̍ve |
7.16.1c pri̱yaṁ ceti̍ṣṭhamara̱tiṁ sva̍dhva̱raṁ viśva̍sya dū̱tama̱mṛta̍m ||

e̱nā | va̱ḥ | a̱gnim | nama̍sā | ū̱rjaḥ | napā̍tam | ā | hu̱ve̱ |
pri̱yam | ceti̍ṣṭham | a̱ra̱tim | su̱-a̱dhva̱ram | viśva̍sya | dū̱tam | a̱mṛta̍m ||7.16.1||

7.16.2a sa yo̍jate aru̱ṣā vi̱śvabho̍jasā̱ sa du̍drava̱tsvā̍hutaḥ |
7.16.2c su̱brahmā̍ ya̱jñaḥ su̱śamī̱ vasū̍nāṁ de̱vaṁ rādho̱ janā̍nām ||

saḥ | yo̱ja̱te̱ | a̱ru̱ṣā | vi̱śva-bho̍jasā | saḥ | du̱dra̱va̱t | su-ā̍hutaḥ |
su̱-brahmā̍ | ya̱jñaḥ | su̱-śamī̍ | vasū̍nām | de̱vam | rādha̍ḥ | janā̍nām ||7.16.2||

7.16.3a uda̍sya śo̱cira̍sthādā̱juhvā̍nasya mī̱ḻhuṣa̍ḥ |
7.16.3c uddhū̱māso̍ aru̱ṣāso̍ divi̱spṛśa̱ḥ sama̱gnimi̍ndhate̱ nara̍ḥ ||

ut | a̱sya̱ | śo̱ciḥ | a̱sthā̱t | ā̱-juhvā̍nasya | mī̱ḻhuṣa̍ḥ |
ut | dhū̱māsa̍ḥ | a̱ru̱ṣāsa̍ḥ | di̱vi̱-spṛśa̍ḥ | sam | a̱gnim | i̱ndha̱te̱ | nara̍ḥ ||7.16.3||

7.16.4a taṁ tvā̍ dū̱taṁ kṛ̍ṇmahe ya̱śasta̍maṁ de̱vām̐ ā vī̱taye̍ vaha |
7.16.4c viśvā̍ sūno sahaso marta̱bhoja̍nā̱ rāsva̱ tadyattvema̍he ||

tam | tvā̱ | dū̱tam | kṛ̱ṇma̱he̱ | ya̱śaḥ-ta̍mam | de̱vān | ā | vī̱taye̍ | va̱ha̱ |
viśvā̍ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | ma̱rta̱-bhoja̍nā | rāsva̍ | tat | yat | tvā̱ | īma̍he ||7.16.4||

7.16.5a tvama̍gne gṛ̱hapa̍ti̱stvaṁ hotā̍ no adhva̱re |
7.16.5c tvaṁ potā̍ viśvavāra̱ prace̍tā̱ yakṣi̱ veṣi̍ ca̱ vārya̍m ||

tvam | a̱gne̱ | gṛ̱ha-pa̍tiḥ | tvam | hotā̍ | na̱ḥ | a̱dhva̱re |
tvam | potā̍ | vi̱śva̱-vā̱ra̱ | pra-ce̍tāḥ | yakṣi̍ | veṣi̍ | ca̱ | vārya̍m ||7.16.5||

7.16.6a kṛ̱dhi ratna̱ṁ yaja̍mānāya sukrato̱ tvaṁ hi ra̍tna̱dhā asi̍ |
7.16.6c ā na̍ ṛ̱te śi̍śīhi̱ viśva̍mṛ̱tvija̍ṁ su̱śaṁso̱ yaśca̱ dakṣa̍te ||

kṛ̱dhi | ratna̍m | yaja̍mānāya | su̱kra̱to̱ iti̍ su-krato | tvam | hi | ra̱tna̱-dhāḥ | asi̍ |
ā | na̱ḥ | ṛ̱te | śi̱śī̱hi̱ | viśva̍m | ṛ̱tvija̍m | su̱-śaṁsa̍ḥ | yaḥ | ca̱ | dakṣa̍te ||7.16.6||

7.16.7a tve a̍gne svāhuta pri̱yāsa̍ḥ santu sū̱raya̍ḥ |
7.16.7c ya̱ntāro̱ ye ma̱ghavā̍no̱ janā̍nāmū̱rvāndaya̍nta̱ gonā̍m ||

tve iti̍ | a̱gne̱ | su̱-ā̱hu̱ta̱ | pri̱yāsa̍ḥ | sa̱ntu̱ | sū̱raya̍ḥ |
ya̱ntāra̍ḥ | ye | ma̱gha-vā̍naḥ | janā̍nām | ū̱rvān | daya̍nta | gonā̍m ||7.16.7||

7.16.8a yeṣā̱miḻā̍ ghṛ̱taha̍stā duro̱ṇa ām̐ api̍ prā̱tā ni̱ṣīda̍ti |
7.16.8c tām̐strā̍yasva sahasya dru̱ho ni̱do yacchā̍ na̱ḥ śarma̍ dīrgha̱śrut ||

yeṣā̍m | iḻā̍ | ghṛ̱ta-ha̍stā | du̱ro̱ṇe | ā | api̍ | prā̱tā | ni̱-sīda̍ti |
tān | trā̱ya̱sva̱ | sa̱ha̱sya̱ | dru̱haḥ | ni̱daḥ | yaccha̍ | na̱ḥ | śarma̍ | dī̱rgha̱-śrut ||7.16.8||

7.16.9a sa ma̱ndrayā̍ ca ji̱hvayā̱ vahni̍rā̱sā vi̱duṣṭa̍raḥ |
7.16.9c agne̍ ra̱yiṁ ma̱ghava̍dbhyo na̱ ā va̍ha ha̱vyadā̍tiṁ ca sūdaya ||

saḥ | ma̱ndrayā̍ | ca̱ | ji̱hvayā̍ | vahni̍ḥ | ā̱sā | vi̱duḥ-ta̍raḥ |
agne̍ | ra̱yim | ma̱ghava̍t-bhyaḥ | na̱ḥ | ā | va̱ha̱ | ha̱vya-dā̍tim | ca̱ | sū̱da̱ya̱ ||7.16.9||

7.16.10a ye rādhā̍ṁsi̱ dada̱tyaśvyā̍ ma̱ghā kāme̍na̱ śrava̍so ma̱haḥ |
7.16.10c tām̐ aṁha̍saḥ pipṛhi pa̱rtṛbhi̱ṣṭvaṁ śa̱taṁ pū̱rbhirya̍viṣṭhya ||

ye | rādhā̍ṁsi | dada̍ti | aśvyā̍ | ma̱ghā | kāme̍na | śrava̍saḥ | ma̱haḥ |
tān | aṁha̍saḥ | pi̱pṛ̱hi̱ | pa̱rtṛ-bhi̍ḥ | tvam | śa̱tam | pū̱ḥ-bhiḥ | ya̱vi̱ṣṭhya̱ ||7.16.10||

7.16.11a de̱vo vo̍ draviṇo̱dāḥ pū̱rṇāṁ vi̍vaṣṭyā̱sica̍m |
7.16.11c udvā̍ si̱ñcadhva̱mupa̍ vā pṛṇadhva̱mādidvo̍ de̱va o̍hate ||

de̱vaḥ | va̱ḥ | dra̱vi̱ṇa̱ḥ-dāḥ | pū̱rṇām | vi̱va̱ṣṭi̱ | ā̱-sica̍m |
ut | vā̱ | si̱ñcadhva̍m | upa̍ | vā̱ | pṛ̱ṇa̱dhva̱m | āt | it | va̱ḥ | de̱vaḥ | o̱ha̱te̱ ||7.16.11||

7.16.12a taṁ hotā̍ramadhva̱rasya̱ prace̍tasa̱ṁ vahni̍ṁ de̱vā a̍kṛṇvata |
7.16.12c dadhā̍ti̱ ratna̍ṁ vidha̱te su̱vīrya̍ma̱gnirjanā̍ya dā̱śuṣe̍ ||

tam | hotā̍ram | a̱dhva̱rasya̍ | pra-ce̍tasam | vahni̍m | de̱vāḥ | a̱kṛ̱ṇva̱ta̱ |
dadhā̍ti | ratna̍m | vi̱dha̱te | su̱-vīrya̍m | a̱gniḥ | janā̍ya | dā̱śuṣe̍ ||7.16.12||


7.17.1 agne̱ bhava̍ suṣa̱midhā̱ sami̍ddha u̱ta ba̱rhiru̍rvi̱yā vi stṛ̍ṇītām ||

agne̍ | bhava̍ | su̱-sa̱midhā̍ | sam-i̍ddhaḥ | u̱ta | ba̱rhiḥ | u̱rvi̱yā | vi | stṛ̱ṇī̱tā̱m ||7.17.1||

7.17.2 u̱ta dvāra̍ uśa̱tīrvi śra̍yantāmu̱ta de̱vām̐ u̍śa̱ta ā va̍he̱ha ||

u̱ta | dvāra̍ḥ | u̱śa̱tīḥ | vi | śra̱ya̱ntā̱m | u̱ta | de̱vān | u̱śa̱taḥ | ā | va̱ha̱ | i̱ha ||7.17.2||

7.17.3 agne̍ vī̱hi ha̱viṣā̱ yakṣi̍ de̱vāntsva̍dhva̱rā kṛ̍ṇuhi jātavedaḥ ||

agne̍ | vī̱hi | ha̱viṣā̍ | yakṣi̍ | de̱vān | su̱-a̱dhva̱rā | kṛ̱ṇu̱hi̱ | jā̱ta̱-ve̱da̱ḥ ||7.17.3||

7.17.4 sva̱dhva̱rā ka̍rati jā̱tave̍dā̱ yakṣa̍dde̱vām̐ a̱mṛtā̍npi̱praya̍cca ||

su̱-a̱dhva̱rā | ka̱ra̱ti̱ | jā̱ta-ve̍dāḥ | yakṣa̍t | de̱vān | a̱mṛtā̍n | pi̱praya̍t | ca̱ ||7.17.4||

7.17.5 vaṁsva̱ viśvā̱ vāryā̍ṇi pracetaḥ sa̱tyā bha̍vantvā̱śiṣo̍ no a̱dya ||

vaṁsva̍ | viśvā̍ | vāryā̍ṇi | pra̱ce̱ta̱ iti̍ pra-cetaḥ | sa̱tyāḥ | bha̱va̱ntu̱ | ā̱-śiṣa̍ḥ | na̱ḥ | a̱dya ||7.17.5||

7.17.6 tvāmu̱ te da̍dhire havya̱vāha̍ṁ de̱vāso̍ agna ū̱rja ā napā̍tam ||

tvām | ū̱m̐ iti̍ | te | da̱dhi̱re̱ | ha̱vya̱-vāha̍m | de̱vāsa̍ḥ | a̱gne̱ | ū̱rjaḥ | ā | napā̍tam ||7.17.6||

7.17.7 te te̍ de̱vāya̱ dāśa̍taḥ syāma ma̱ho no̱ ratnā̱ vi da̍dha iyā̱naḥ ||

te | te̱ | de̱vāya̍ | dāśa̍taḥ | syā̱ma̱ | ma̱haḥ | na̱ḥ | ratnā̍ | vi | da̱dha̱ḥ | i̱yā̱naḥ ||7.17.7||


7.18.1a tve ha̱ yatpi̱tara̍ścinna indra̱ viśvā̍ vā̱mā ja̍ri̱tāro̱ asa̍nvan |
7.18.1c tve gāva̍ḥ su̱dughā̱stve hyaśvā̱stvaṁ vasu̍ devaya̱te vani̍ṣṭhaḥ ||

tve iti̍ | ha̱ | yat | pi̱tara̍ḥ | ci̱t | na̱ḥ | i̱ndra̱ | viśvā̍ | vā̱mā | ja̱ri̱tāra̍ḥ | asa̍nvan |
tve iti̍ | gāva̍ḥ | su̱-dughā̍ḥ | tve iti̍ | hi | aśvā̍ḥ | tvam | vasu̍ | de̱va̱-ya̱te | vani̍ṣṭhaḥ ||7.18.1||

7.18.2a rāje̍va̱ hi jani̍bhi̱ḥ kṣeṣye̱vāva̱ dyubhi̍ra̱bhi vi̱duṣka̱viḥ san |
7.18.2c pi̱śā giro̍ maghava̱ngobhi̱raśvai̍stvāya̱taḥ śi̍śīhi rā̱ye a̱smān ||

rājā̍-iva | hi | jani̍-bhiḥ | kṣeṣi̍ | e̱va | ava̍ | dyu-bhi̍ḥ | a̱bhi | vi̱duḥ | ka̱viḥ | san |
pi̱śā | gira̍ḥ | ma̱gha̱-va̱n | gobhi̍ḥ | aśvai̍ḥ | tvā̱-ya̱taḥ | śi̱śī̱hi̱ | rā̱ye | a̱smān ||7.18.2||

7.18.3a i̱mā u̍ tvā paspṛdhā̱nāso̱ atra̍ ma̱ndrā giro̍ deva̱yantī̱rupa̍ sthuḥ |
7.18.3c a̱rvācī̍ te pa̱thyā̍ rā̱ya e̍tu̱ syāma̍ te suma̱tāvi̍ndra̱ śarma̍n ||

i̱māḥ | ū̱m̐ iti̍ | tvā̱ | pa̱spṛ̱dhā̱nāsa̍ḥ | atra̍ | ma̱ndrāḥ | gira̍ḥ | de̱va̱-yantī̍ḥ | upa̍ | sthu̱ḥ |
a̱rvācī̍ | te̱ | pa̱thyā̍ | rā̱yaḥ | e̱tu̱ | syāma̍ | te̱ | su̱-ma̱tau | i̱ndra̱ | śarma̍n ||7.18.3||

7.18.4a dhe̱nuṁ na tvā̍ sū̱yava̍se̱ dudu̍kṣa̱nnupa̱ brahmā̍ṇi sasṛje̱ vasi̍ṣṭhaḥ |
7.18.4c tvāminme̱ gopa̍ti̱ṁ viśva̍ ā̱hā na̱ indra̍ḥ suma̱tiṁ ga̱ntvaccha̍ ||

dhe̱num | na | tvā̱ | su̱-yava̍se | dudhu̍kṣan | upa̍ | brahmā̍ṇi | sa̱sṛ̱je̱ | vasi̍ṣṭhaḥ |
tvām | it | me̱ | go-pa̍tim | viśva̍ḥ | ā̱ha̱ | ā | na̱ḥ | indra̍ḥ | su̱-ma̱tim | ga̱ntu̱ | accha̍ ||7.18.4||

7.18.5a arṇā̍ṁsi citpaprathā̱nā su̱dāsa̱ indro̍ gā̱dhānya̍kṛṇotsupā̱rā |
7.18.5c śardha̍ntaṁ śi̱myumu̱catha̍sya̱ navya̱ḥ śāpa̱ṁ sindhū̍nāmakṛṇo̱daśa̍stīḥ ||

arṇā̍ṁsi | ci̱t | pa̱pra̱thā̱nā | su̱-dāse̍ | indra̍ḥ | gā̱dhāni̍ | a̱kṛ̱ṇo̱t | su̱-pā̱rā |
śardha̍ntam | śi̱myum | u̱catha̍sya | navya̍ḥ | śāpa̍m | sindhū̍nām | a̱kṛ̱ṇo̱t | aśa̍stīḥ ||7.18.5||

7.18.6a pu̱ro̱ḻā ittu̱rvaśo̱ yakṣu̍rāsīdrā̱ye matsyā̍so̱ niśi̍tā̱ apī̍va |
7.18.6c śru̱ṣṭiṁ ca̍kru̱rbhṛga̍vo dru̱hyava̍śca̱ sakhā̱ sakhā̍yamatara̱dviṣū̍coḥ ||

pu̱ro̱ḻāḥ | it | tu̱rvaśa̍ḥ | yakṣu̍ḥ | ā̱sī̱t | rā̱ye | matsyā̍saḥ | ni-śi̍tāḥ | api̍-iva |
śru̱ṣṭim | ca̱kru̱ḥ | bhṛga̍vaḥ | dru̱hyava̍ḥ | ca̱ | sakhā̍ | sakhā̍yam | a̱ta̱ra̱t | viṣū̍coḥ ||7.18.6||

7.18.7a ā pa̱kthāso̍ bhalā̱naso̍ bhana̱ntāli̍nāso viṣā̱ṇina̍ḥ śi̱vāsa̍ḥ |
7.18.7c ā yo'na̍yatsadha̱mā ārya̍sya ga̱vyā tṛtsu̍bhyo ajaganyu̱dhā nṝn ||

ā | pa̱kthāsa̍ḥ | bha̱lā̱nasa̍ḥ | bha̱na̱nta̱ | ā | ali̍nāsaḥ | vi̱ṣā̱ṇina̍ḥ | śi̱vāsa̍ḥ |
ā | yaḥ | ana̍yat | sa̱dha̱-māḥ | ārya̍sya | ga̱vyā | tṛtsu̍-bhyaḥ | a̱ja̱ga̱n | yu̱dhā | nṝn ||7.18.7||

7.18.8a du̱rā̱dhyo̱3̱̍ adi̍tiṁ sre̱vaya̍nto'ce̱taso̱ vi ja̍gṛbhre̱ paru̍ṣṇīm |
7.18.8c ma̱hnāvi̍vyakpṛthi̱vīṁ patya̍mānaḥ pa̱śuṣka̱vira̍śaya̱ccāya̍mānaḥ ||

du̱ḥ-ā̱dhya̍ḥ | adi̍tim | sre̱vaya̍ntaḥ | a̱ce̱tasa̍ḥ | vi | ja̱gṛ̱bhre̱ | parū̍ṣṇīm |
ma̱hnā | a̱vi̱vya̱k | pṛ̱thi̱vīm | patya̍mānaḥ | pa̱śuḥ | ka̱viḥ | a̱śa̱ya̱t | cāya̍mānaḥ ||7.18.8||

7.18.9a ī̱yurartha̱ṁ na nya̱rthaṁ paru̍ṣṇīmā̱śuśca̱neda̍bhipi̱tvaṁ ja̍gāma |
7.18.9c su̱dāsa̱ indra̍ḥ su̱tukā̍m̐ a̱mitrā̱nara̍ndhaya̱nmānu̍ṣe̱ vadhri̍vācaḥ ||

ī̱yuḥ | artha̍m | na | ni̱-a̱rtham | paru̍ṣṇīm | ā̱śuḥ | ca̱na | it | ā̱bhi̱-pi̱tvam | ja̱gā̱ma̱ |
su̱-dāse̍ | indra̍ḥ | su̱-tukā̍n | a̱mitrā̍n | ara̍ndhayat | mānu̍ṣe | vadhri̍-vācaḥ ||7.18.9||

7.18.10a ī̱yurgāvo̱ na yava̍sā̱dago̍pā yathākṛ̱tama̱bhi mi̱traṁ ci̱tāsa̍ḥ |
7.18.10c pṛśni̍gāva̱ḥ pṛśni̍nipreṣitāsaḥ śru̱ṣṭiṁ ca̍krurni̱yuto̱ ranta̍yaśca ||

ī̱yuḥ | gāva̍ḥ | na | yava̍sāt | ago̍pāḥ | ya̱thā̱-kṛ̱tam | a̱bhi | mi̱tram | ci̱tāsa̍ḥ |
pṛśni̍-gāvaḥ | pṛśni̍-nipreṣitāsaḥ | śru̱ṣṭim | ca̱kru̱ḥ | ni̱-yuta̍ḥ | ranta̍yaḥ | ca̱ ||7.18.10||

7.18.11a eka̍ṁ ca̱ yo vi̍ṁśa̱tiṁ ca̍ śrava̱syā vai̍ka̱rṇayo̱rjanā̱nrājā̱ nyasta̍ḥ |
7.18.11c da̱smo na sadma̱nni śi̍śāti ba̱rhiḥ śūra̱ḥ sarga̍makṛṇo̱dindra̍ eṣām ||

eka̍m | ca̱ | yaḥ | vi̱ṁśa̱tim | ca̱ | śra̱va̱syā | vai̱ka̱rṇayo̍ḥ | janā̍n | rājā̍ | ni | asta̱rityasta̍ḥ |
da̱smaḥ | na | sadma̍n | ni | śi̱śā̱ti̱ | ba̱rhiḥ | śūra̍ḥ | sarga̍m | a̱kṛ̱ṇo̱t | indra̍ḥ | e̱ṣā̱m ||7.18.11||

7.18.12a adha̍ śru̱taṁ ka̱vaṣa̍ṁ vṛ̱ddhama̱psvanu̍ dru̱hyuṁ ni vṛ̍ṇa̱gvajra̍bāhuḥ |
7.18.12c vṛ̱ṇā̱nā atra̍ sa̱khyāya̍ sa̱khyaṁ tvā̱yanto̱ ye ama̍da̱nnanu̍ tvā ||

adha̍ | śru̱tam | ka̱vaṣa̍m | vṛ̱ddham | a̱p-su | anu̍ | dru̱hyum | ni | vṛ̱ṇa̱k | vajra̍-bāhuḥ |
vṛ̱ṇā̱nāḥ | atra̍ | sa̱khyāya̍ | sa̱khyam | tvā̱-yanta̍ḥ | ye | ama̍dan | anu̍ | tvā̱ ||7.18.12||

7.18.13a vi sa̱dyo viśvā̍ dṛṁhi̱tānye̍ṣā̱mindra̱ḥ pura̱ḥ saha̍sā sa̱pta da̍rdaḥ |
7.18.13c vyāna̍vasya̱ tṛtsa̍ve̱ gaya̍ṁ bhā̱gjeṣma̍ pū̱ruṁ vi̱dathe̍ mṛ̱dhravā̍cam ||

vi | sa̱dyaḥ | viśvā̍ | dṛ̱ṁhi̱tāni̍ | e̱ṣā̱m | indra̍ḥ | pura̍ḥ | saha̍sā | sa̱pta | da̱rda̱riti̍ dardaḥ |
vi | āna̍vasya | tṛtsa̍ve | gaya̍m | bhā̱k | jeṣma̍ | pū̱rum | vi̱dathe̍ | mṛ̱dhra-vā̍cam ||7.18.13||

7.18.14a ni ga̱vyavo'na̍vo dru̱hyava̍śca ṣa̱ṣṭiḥ śa̱tā su̍ṣupu̱ḥ ṣaṭ sa̱hasrā̍ |
7.18.14c ṣa̱ṣṭirvī̱rāso̱ adhi̱ ṣaḍdu̍vo̱yu viśvedindra̍sya vī̱ryā̍ kṛ̱tāni̍ ||

ni | ga̱vyava̍ḥ | ana̍vaḥ | du̱hyava̍ḥ | ca̱ | ṣa̱ṣṭiḥ | śa̱tā | su̱su̱pu̱ḥ | ṣaṭ | sa̱hasrā̍ |
ṣa̱ṣṭiḥ | vī̱rāsa̍ḥ | adhi̍ | ṣaṭ | du̱va̱ḥ-yu | viśvā̍ | it | indra̍sya | vī̱ryā̍ | kṛ̱tāni̍ ||7.18.14||

7.18.15a indre̍ṇai̱te tṛtsa̍vo̱ vevi̍ṣāṇā̱ āpo̱ na sṛ̱ṣṭā a̍dhavanta̱ nīcī̍ḥ |
7.18.15c du̱rmi̱trāsa̍ḥ prakala̱vinmimā̍nā ja̱hurviśvā̍ni̱ bhoja̍nā su̱dāse̍ ||

indre̍ṇa | e̱te | tṛtsa̍vaḥ | vevi̍ṣāṇāḥ | āpa̍ḥ | na | sṛ̱ṣṭāḥ | a̱dha̱va̱nta̱ | nīcī̍ḥ |
du̱ḥ-mi̱trāsa̍ḥ | pra̱ka̱la̱-vit | mimā̍nāḥ | ja̱huḥ | viśvā̍ni | bhoja̍nā | su̱-dāse̍ ||7.18.15||

7.18.16a a̱rdhaṁ vī̱rasya̍ śṛta̱pāma̍ni̱ndraṁ parā̱ śardha̍ntaṁ nunude a̱bhi kṣām |
7.18.16c indro̍ ma̱nyuṁ ma̍nyu̱myo̍ mimāya bhe̱je pa̱tho va̍rta̱niṁ patya̍mānaḥ ||

a̱rdham | vī̱rasya̍ | śṛ̱ta̱-pām | a̱ni̱ndram | parā̍ | śardha̍ntam | nu̱nu̱de̱ | a̱bhi | kṣām |
indra̍ḥ | ma̱nyum | ma̱nyu̱-mya̍ḥ | mi̱mā̱ya̱ | bhe̱je | pa̱thaḥ | va̱rta̱nim | patya̍mānaḥ ||7.18.16||

7.18.17a ā̱dhreṇa̍ ci̱ttadveka̍ṁ cakāra si̱ṁhya̍ṁ ci̱tpetve̍nā jaghāna |
7.18.17c ava̍ sra̱ktīrve̱śyā̍vṛśca̱dindra̱ḥ prāya̍ccha̱dviśvā̱ bhoja̍nā su̱dāse̍ ||

ā̱dhreṇa̍ | ci̱t | tat | ū̱m̐ iti̍ | eka̍m | ca̱kā̱ra̱ | si̱ṁhya̍m | ci̱t | petve̍na | ja̱ghā̱na̱ |
ava̍ | sra̱ktīḥ | ve̱śyā̍ | a̱vṛ̱śca̱t | indra̍ḥ | pra | a̱ya̱ccha̱t | viśvā̍ | bhoja̍nā | su̱-dāse̍ ||7.18.17||

7.18.18a śaśva̍nto̱ hi śatra̍vo rāra̱dhuṣṭe̍ bhe̱dasya̍ ci̱cchardha̍to vinda̱ randhi̍m |
7.18.18c martā̱m̐ ena̍ḥ stuva̱to yaḥ kṛ̱ṇoti̍ ti̱gmaṁ tasmi̱nni ja̍hi̱ vajra̍mindra ||

śaśva̍ntaḥ | hi | śatra̍vaḥ | ra̱ra̱dhuḥ | te̱ | bhe̱dasya̍ | ci̱t | śardha̍taḥ | vi̱nda̱ | randhi̍m |
martā̍n | ena̍ḥ | stu̱va̱taḥ | yaḥ | kṛ̱ṇoti̍ | ti̱gmam | tasmi̍n | ni | ja̱hi̱ | vajra̍m | i̱ndra̱ ||7.18.18||

7.18.19a āva̱dindra̍ṁ ya̱munā̱ tṛtsa̍vaśca̱ prātra̍ bhe̱daṁ sa̱rvatā̍tā muṣāyat |
7.18.19c a̱jāsa̍śca̱ śigra̍vo̱ yakṣa̍vaśca ba̱liṁ śī̱rṣāṇi̍ jabhru̱raśvyā̍ni ||

āva̍t | indra̍m | ya̱munā̍ | tṛtsa̍vaḥ | ca̱ | pra | atra̍ | bhe̱dam | sa̱rva-tā̍tā | mu̱ṣā̱ya̱t |
a̱jāsa̍ḥ | ca̱ | śigra̍vaḥ | yakṣa̍vaḥ | ca̱ | ba̱lim | śī̱rṣāṇi̍ | ja̱bhru̱ḥ | aśvyā̍ni ||7.18.19||

7.18.20a na ta̍ indra suma̱tayo̱ na rāya̍ḥ sa̱ṁcakṣe̱ pūrvā̍ u̱ṣaso̱ na nūtnā̍ḥ |
7.18.20c deva̍kaṁ cinmānyamā̱naṁ ja̍gha̱nthāva̱ tmanā̍ bṛha̱taḥ śamba̍raṁ bhet ||

na | te̱ | i̱ndra̱ | su̱-ma̱taya̍ḥ | na | rāya̍ḥ | sa̱m-cakṣe̍ | pūrvā̍ḥ | u̱ṣasa̍ḥ | na | nūtnā̍ḥ |
deva̍kam | ci̱t | mā̱nya̱mā̱nam | ja̱gha̱ntha̱ | ava̍ | tmanā̍ | bṛ̱ha̱taḥ | śamba̍ram | bhe̱t ||7.18.20||

7.18.21a pra ye gṛ̱hādama̍madustvā̱yā pa̍rāśa̱raḥ śa̱tayā̍tu̱rvasi̍ṣṭhaḥ |
7.18.21c na te̍ bho̱jasya̍ sa̱khyaṁ mṛ̍ṣa̱ntādhā̍ sū̱ribhya̍ḥ su̱dinā̱ vyu̍cchān ||

pra | ye | gṛ̱hāt | ama̍maduḥ | tvā̱-yā | pa̱rā̱-śa̱raḥ | śa̱ta-yā̍tuḥ | vasi̍ṣṭhaḥ |
na | te̱ | bho̱jasya̍ | sa̱khyam | mṛ̱ṣa̱nta̱ | adha̍ | sū̱ri-bhya̍ḥ | su̱-dinā̍ | vi | u̱cchā̱n ||7.18.21||

7.18.22a dve naptu̍rde̱vava̍taḥ śa̱te gordvā rathā̍ va̱dhūma̍ntā su̱dāsa̍ḥ |
7.18.22c arha̍nnagne paijava̱nasya̱ dāna̱ṁ hote̍va̱ sadma̱ parye̍mi̱ rebha̍n ||

dve iti̍ | naptu̍ḥ | de̱va-va̍taḥ | śa̱te iti̍ | goḥ | dvā | rathā̍ | va̱dhū-ma̍ntā | su̱-dāsa̍ḥ |
arha̍n | a̱gne̱ | pai̱ja̱-va̱nasya̍ | dāna̍m | hotā̍-iva | sadma̍ | pari̍ | e̱mi̱ | rebha̍n ||7.18.22||

7.18.23a ca̱tvāro̍ mā paijava̱nasya̱ dānā̱ḥ smaddi̍ṣṭayaḥ kṛśa̱nino̍ nire̱ke |
7.18.23c ṛ̱jrāso̍ mā pṛthivi̱ṣṭhāḥ su̱dāsa̍sto̱kaṁ to̱kāya̱ śrava̍se vahanti ||

ca̱tvāra̍ḥ | mā̱ | pai̱ja̱-va̱nasya̍ | dānā̍ḥ | smat-di̍ṣṭayaḥ | kṛ̱śa̱nina̍ḥ | ni̱re̱ke |
ṛ̱jrāsa̍ḥ | mā̱ | pṛ̱thi̱vi̱-sthāḥ | su̱-dāsa̍ḥ | to̱kam | to̱kāya̍ | śrava̍se | va̱ha̱nti̱ ||7.18.23||

7.18.24a yasya̱ śravo̱ roda̍sī a̱ntaru̱rvī śī̱rṣṇeśī̍rṣṇe viba̱bhājā̍ vibha̱ktā |
7.18.24c sa̱ptedindra̱ṁ na sra̱vato̍ gṛṇanti̱ ni yu̍dhyāma̱dhima̍śiśāda̱bhīke̍ ||

yasya̍ | śrava̍ḥ | roda̍sī̱ iti̍ | a̱ntaḥ | u̱rvī iti̍ | śī̱rṣṇe-śī̍rṣṇe | vi̱-ba̱bhāja̍ | vi̱-bha̱ktā |
sa̱pta | it | indra̍m | na | sra̱vata̍ḥ | gṛ̱ṇa̱nti̱ | ni | yu̱dhyā̱ma̱dhim | ā̱śi̱śā̱t | a̱bhīke̍ ||7.18.24||

7.18.25a i̱maṁ na̍ro marutaḥ saśca̱tānu̱ divo̍dāsa̱ṁ na pi̱tara̍ṁ su̱dāsa̍ḥ |
7.18.25c a̱vi̱ṣṭanā̍ paijava̱nasya̱ keta̍ṁ dū̱ṇāśa̍ṁ kṣa̱trama̱jara̍ṁ duvo̱yu ||

i̱mam | na̱ra̱ḥ | ma̱ru̱ta̱ḥ | sa̱śca̱ta̱ | anu̍ | diva̍ḥ-dāsam | na | pi̱tara̍m | su̱-dāsa̍ḥ |
a̱vi̱ṣṭana̍ | pai̱ja̱-va̱nasya̍ | keta̍m | du̱ḥ-naśa̍m | kṣa̱tram | a̱jara̍m | du̱va̱ḥ-yu ||7.18.25||


7.19.1a yasti̱gmaśṛ̍ṅgo vṛṣa̱bho na bhī̱ma eka̍ḥ kṛ̱ṣṭīścyā̱vaya̍ti̱ pra viśvā̍ḥ |
7.19.1c yaḥ śaśva̍to̱ adā̍śuṣo̱ gaya̍sya praya̱ntāsi̱ suṣvi̍tarāya̱ veda̍ḥ ||

yaḥ | ti̱gma-śṛ̍ṅgaḥ | vṛ̱ṣa̱bhaḥ | na | bhī̱maḥ | eka̍ḥ | kṛ̱ṣṭīḥ | cya̱vaya̍ti | pra | viśvā̍ḥ |
yaḥ | śaśva̍taḥ | adā̍śuṣaḥ | gaya̍sya | pra̱-ya̱ntā | a̱si̱ | susvi̍-tarāya | veda̍ḥ ||7.19.1||

7.19.2a tvaṁ ha̱ tyadi̍ndra̱ kutsa̍māva̱ḥ śuśrū̍ṣamāṇasta̱nvā̍ sama̱rye |
7.19.2c dāsa̱ṁ yacchuṣṇa̱ṁ kuya̍va̱ṁ nya̍smā̱ ara̍ndhaya ārjune̱yāya̱ śikṣa̍n ||

tvam | ha̱ | tyat | i̱ndra̱ | kutsa̍m | ā̱va̱ḥ | śuśrū̍ṣamāṇaḥ | ta̱nvā̍ | sa̱-ma̱rye |
dāsa̍m | yat | śuṣṇa̍m | kuya̍vam | ni | a̱smai̱ | ara̍ndhayaḥ | ā̱rju̱ne̱yāya̍ | śikṣa̍n ||7.19.2||

7.19.3a tvaṁ dhṛ̍ṣṇo dhṛṣa̱tā vī̱taha̍vya̱ṁ prāvo̱ viśvā̍bhirū̱tibhi̍ḥ su̱dāsa̍m |
7.19.3c pra pauru̍kutsiṁ tra̱sada̍syumāva̱ḥ kṣetra̍sātā vṛtra̱hatye̍ṣu pū̱rum ||

tvam | dhṛ̱ṣṇo̱ iti̍ | dhṛ̱ṣa̱tā | vī̱ta-ha̍vyam | pra | ā̱va̱ḥ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | su̱-dāsa̍m |
pra | pauru̍-kutsim | tra̱sada̍syum | ā̱va̱ḥ | kṣetra̍-sātā | vṛ̱tra̱-hatye̍ṣu | pū̱rum ||7.19.3||

7.19.4a tvaṁ nṛbhi̍rnṛmaṇo de̱vavī̍tau̱ bhūrī̍ṇi vṛ̱trā ha̍ryaśva haṁsi |
7.19.4c tvaṁ ni dasyu̱ṁ cumu̍ri̱ṁ dhuni̱ṁ cāsvā̍payo da̱bhīta̍ye su̱hantu̍ ||

tvam | nṛ-bhi̍ḥ | nṛ̱-ma̱na̱ḥ | de̱va-vī̍tau | bhūrī̍ṇi | vṛ̱trā | ha̱ri̱-a̱śva̱ | ha̱ṁsi̱ |
tvam | ni | dasyu̍m | cumu̍rim | dhuni̍m | ca̱ | asvā̍payaḥ | da̱bhīta̍ye | su̱-hantu̍ ||7.19.4||

7.19.5a tava̍ cyau̱tnāni̍ vajrahasta̱ tāni̱ nava̱ yatpuro̍ nava̱tiṁ ca̍ sa̱dyaḥ |
7.19.5c ni̱veśa̍ne śatata̱māvi̍veṣī̱raha̍ñca vṛ̱traṁ namu̍cimu̱tāha̍n ||

tava̍ | cyau̱tnāni̍ | va̱jra̱-ha̱sta̱ | tāni̍ | nava̍ | yat | pura̍ḥ | na̱va̱tim | ca̱ | sa̱dyaḥ |
ni̱-veśa̍ne | śa̱ta̱-ta̱mā | a̱vi̱ve̱ṣī̱ḥ | aha̍n | ca̱ | vṛ̱tram | namu̍cim | u̱ta | a̱ha̱n ||7.19.5||

7.19.6a sanā̱ tā ta̍ indra̱ bhoja̍nāni rā̱taha̍vyāya dā̱śuṣe̍ su̱dāse̍ |
7.19.6c vṛṣṇe̍ te̱ harī̱ vṛṣa̍ṇā yunajmi̱ vyantu̱ brahmā̍ṇi puruśāka̱ vāja̍m ||

sanā̍ | tā | te̱ | i̱ndra̱ | bhoja̍nāni | rā̱ta-ha̍vyāya | dā̱śuṣe̍ | su̱-dāse̍ |
vṛṣṇe̍ | te̱ | harī̱ iti̍ | vṛṣa̍ṇā | yu̱na̱jmi̱ | vyantu̍ | brahmā̍ṇi | pu̱ru̱-śā̱ka̱ | vāja̍m ||7.19.6||

7.19.7a mā te̍ a̱syāṁ sa̍hasāva̱npari̍ṣṭāva̱ghāya̍ bhūma harivaḥ parā̱dai |
7.19.7c trāya̍sva no'vṛ̱kebhi̱rvarū̍thai̱stava̍ pri̱yāsa̍ḥ sū̱riṣu̍ syāma ||

mā | te̱ | a̱syām | sa̱ha̱sā̱-va̱n | pari̍ṣṭau | a̱ghāya̍ | bhū̱ma̱ | ha̱ri̱-va̱ḥ | pa̱rā̱-dai |
trāya̍sva | na̱ḥ | a̱vṛ̱kebhi̍ḥ | varū̍thaiḥ | tava̍ | pri̱yāsa̍ḥ | sū̱riṣu̍ | syā̱ma̱ ||7.19.7||

7.19.8a pri̱yāsa̱ itte̍ maghavanna̱bhiṣṭau̱ naro̍ madema śara̱ṇe sakhā̍yaḥ |
7.19.8c ni tu̱rvaśa̱ṁ ni yādva̍ṁ śiśīhyatithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

pri̱yāsa̍ḥ | it | te̱ | ma̱gha̱-va̱n | a̱bhiṣṭau̍ | nara̍ḥ | ma̱de̱ma̱ | śa̱ra̱ṇe | sakhā̍yaḥ |
ni | tu̱rvaśa̍m | ni | yādva̍m | śi̱śī̱hi̱ | a̱ti̱thi̱-gvāya̍ | śaṁsya̍m | ka̱ri̱ṣyan ||7.19.8||

7.19.9a sa̱dyaści̱nnu te ma̍ghavanna̱bhiṣṭau̱ nara̍ḥ śaṁsantyuktha̱śāsa̍ u̱kthā |
7.19.9c ye te̱ have̍bhi̱rvi pa̱ṇīm̐radā̍śanna̱smānvṛ̍ṇīṣva̱ yujyā̍ya̱ tasmai̍ ||

sa̱dyaḥ | ci̱t | nu | te̱ | ma̱gha̱-va̱n | a̱bhiṣṭau̍ | nara̍ḥ | śa̱ṁsa̱nti̱ | u̱ktha̱-śasa̍ḥ | u̱kthā |
ye | te̱ | have̍bhiḥ | vi | pa̱ṇīn | adā̍śan | a̱smān | vṛ̱ṇī̱ṣva̱ | yujyā̍ya | tasmai̍ ||7.19.9||

7.19.10a e̱te stomā̍ na̱rāṁ nṛ̍tama̱ tubhya̍masma̱drya̍ñco̱ dada̍to ma̱ghāni̍ |
7.19.10c teṣā̍mindra vṛtra̱hatye̍ śi̱vo bhū̱ḥ sakhā̍ ca̱ śūro̍'vi̱tā ca̍ nṛ̱ṇām ||

e̱te | stomā̍ḥ | na̱rām | nṛ̱-ta̱ma̱ | tubhya̍m | a̱sma̱drya̍ñcaḥ | dada̍taḥ | ma̱ghāni̍ |
teṣā̍m | i̱ndra̱ | vṛ̱tra̱-hatye̍ | śi̱vaḥ | bhū̱ḥ | sakhā̍ | ca̱ | śūra̍ḥ | a̱vi̱tā | ca̱ | nṛ̱ṇām ||7.19.10||

7.19.11a nū i̍ndra śūra̱ stava̍māna ū̱tī brahma̍jūtasta̱nvā̍ vāvṛdhasva |
7.19.11c upa̍ no̱ vājā̍nmimī̱hyupa̱ stīnyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | i̱ndra̱ | śū̱ra̱ | stava̍mānaḥ | ū̱tī | brahma̍-jūtaḥ | ta̱nvā̍ | va̱vṛ̱dha̱sva̱ |
upa̍ | na̱ḥ | vājā̍n | mi̱mī̱hi̱ | upa̍ | stīn | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.19.11||


7.20.1a u̱gro ja̍jñe vī̱ryā̍ya sva̱dhāvā̱ñcakri̱rapo̱ naryo̱ yatka̍ri̱ṣyan |
7.20.1c jagmi̱ryuvā̍ nṛ̱ṣada̍na̱mavo̍bhistrā̱tā na̱ indra̱ ena̍so ma̱haści̍t ||

u̱graḥ | ja̱jñe̱ | vī̱ryā̍ya | sva̱dhā-vā̍n | cakri̍ḥ | apa̍ḥ | narya̍ḥ | yat | ka̱ri̱ṣyan |
jagmi̍ḥ | yuvā̍ | nṛ̱-sada̍nam | ava̍ḥ-bhiḥ | trā̱tā | na̱ḥ | indra̍ḥ | ena̍saḥ | ma̱haḥ | ci̱t ||7.20.1||

7.20.2a hantā̍ vṛ̱tramindra̱ḥ śūśu̍vāna̱ḥ prāvī̱nnu vī̱ro ja̍ri̱tāra̍mū̱tī |
7.20.2c kartā̍ su̱dāse̱ aha̱ vā u̍ lo̱kaṁ dātā̱ vasu̱ muhu̱rā dā̱śuṣe̍ bhūt ||

hantā̍ | vṛ̱tram | indra̍ḥ | śūśu̍vānaḥ | pra | ā̱vī̱t | nu | vī̱raḥ | ja̱ri̱tāra̍m | ū̱tī |
kartā̍ | su̱-dāse̍ | aha̍ | vai | ū̱m̐ iti̍ | lo̱kam | dātā̍ | vasu̍ | muhu̍ḥ | ā | dā̱śuṣe̍ | bhū̱t ||7.20.2||

7.20.3a yu̱dhmo a̍na̱rvā kha̍ja̱kṛtsa̱madvā̱ śūra̍ḥ satrā̱ṣāḍja̱nuṣe̱maṣā̍ḻhaḥ |
7.20.3c vyā̍sa̱ indra̱ḥ pṛta̍nā̱ḥ svojā̱ adhā̱ viśva̍ṁ śatrū̱yanta̍ṁ jaghāna ||

yu̱dhmaḥ | a̱na̱rvā | kha̱ja̱-kṛt | sa̱mat-vā̍ | śūra̍ḥ | sa̱trā̱ṣāṭ | ja̱nuṣā̍ | ī̱m | aṣā̍ḻhaḥ |
vi | ā̱se̱ | indra̍ḥ | pṛta̍nāḥ | su̱-ojā̍ḥ | adha̍ | viśva̍m | śa̱tru̱-yanta̍m | ja̱ghā̱na̱ ||7.20.3||

7.20.4a u̱bhe ci̍dindra̱ roda̍sī mahi̱tvā pa̍prātha̱ tavi̍ṣībhistuviṣmaḥ |
7.20.4c ni vajra̱mindro̱ hari̍vā̱nmimi̍kṣa̱ntsamandha̍sā̱ made̍ṣu̱ vā u̍voca ||

u̱bhe iti̍ | ci̱t | i̱ndra̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā | ā | pa̱prā̱tha̱ | tavi̍ṣībhiḥ | tu̱vi̱ṣma̱ḥ |
ni | vajra̍m | indra̍ḥ | hari̍-vān | mimi̍kṣan | sam | andha̍sā | made̍ṣu | vai | u̱vo̱ca̱ ||7.20.4||

7.20.5a vṛṣā̍ jajāna̱ vṛṣa̍ṇa̱ṁ raṇā̍ya̱ tamu̍ ci̱nnārī̱ narya̍ṁ sasūva |
7.20.5c pra yaḥ se̍nā̱nīradha̱ nṛbhyo̱ astī̱naḥ satvā̍ ga̱veṣa̍ṇa̱ḥ sa dhṛ̱ṣṇuḥ ||

vṛṣā̍ | ja̱jā̱na̱ | vṛṣa̍ṇam | raṇā̍ya | tam | ū̱m̐ iti̍ | ci̱t | nārī̍ | narya̍m | sa̱sū̱va̱ |
pra | yaḥ | se̱nā̱-nīḥ | adha̍ | nṛ-bhya̍ḥ | asti̍ | i̱naḥ | satvā̍ | go̱-eṣa̍ṇaḥ | saḥ | dhṛ̱ṣṇuḥ ||7.20.5||

7.20.6a nū ci̱tsa bhre̍ṣate̱ jano̱ na re̍ṣa̱nmano̱ yo a̍sya gho̱ramā̱vivā̍sāt |
7.20.6c ya̱jñairya indre̱ dadha̍te̱ duvā̍ṁsi̱ kṣaya̱tsa rā̱ya ṛ̍ta̱pā ṛ̍te̱jāḥ ||

nu | ci̱t | saḥ | bhre̱ṣa̱te̱ | jana̍ḥ | na | re̱ṣa̱t | mana̍ḥ | yaḥ | a̱sya̱ | gho̱ram | ā̱-vivā̍sāt |
ya̱jñaiḥ | yaḥ | indre̍ | dadha̍te | duvā̍ṁsi | kṣaya̍t | saḥ | rā̱ye | ṛ̱ta̱-pāḥ | ṛ̱te̱-jāḥ ||7.20.6||

7.20.7a yadi̍ndra̱ pūrvo̱ apa̍rāya̱ śikṣa̱nnaya̱jjyāyā̱nkanī̍yaso de̱ṣṇam |
7.20.7c a̱mṛta̱ itparyā̍sīta dū̱ramā ci̍tra̱ citrya̍ṁ bharā ra̱yiṁ na̍ḥ ||

yat | i̱ndra̱ | pūrva̍ḥ | apa̍rāya | śi̱kṣa̱n | aya̍t | jyāyā̍n | kanī̍yasaḥ | de̱ṣṇam |
a̱mṛta̍ḥ | it | pari̍ | ā̱sī̱ta̱ | dū̱ram | ā | ci̱tra̱ | citrya̍m | bha̱ra̱ | ra̱yim | na̱ḥ ||7.20.7||

7.20.8a yasta̍ indra pri̱yo jano̱ dadā̍śa̱dasa̍nnire̱ke a̍driva̱ḥ sakhā̍ te |
7.20.8c va̱yaṁ te̍ a̱syāṁ su̍ma̱tau cani̍ṣṭhā̱ḥ syāma̱ varū̍the̱ aghna̍to̱ nṛpī̍tau ||

yaḥ | te̱ | i̱ndra̱ | pri̱yaḥ | jana̍ḥ | dadā̍śat | asa̍t | ni̱re̱ke | a̱dri̱-va̱ḥ | sakhā̍ | te̱ |
va̱yam | te̱ | a̱syām | su̱-ma̱tau | cani̍ṣṭhāḥ | syā̱ma̱ | varū̍the | aghna̍taḥ | nṛ-pī̍tau ||7.20.8||

7.20.9a e̱ṣa stomo̍ acikrada̱dvṛṣā̍ ta u̱ta stā̱murma̍ghavannakrapiṣṭa |
7.20.9c rā̱yaskāmo̍ jari̱tāra̍ṁ ta̱ āga̱ntvama̱ṅga śa̍kra̱ vasva̱ ā śa̍ko naḥ ||

e̱ṣaḥ | stoma̍ḥ | a̱ci̱kra̱da̱t | vṛṣā̍ | te̱ | u̱ta | stā̱muḥ | ma̱gha̱-va̱n | a̱kra̱pi̱ṣṭa̱ |
rā̱yaḥ | kāma̍ḥ | ja̱ri̱tāra̍m | te̱ | ā | a̱ga̱n | tvam | a̱ṅga | śa̱kra̱ | vasva̍ḥ | ā | śa̱ka̱ḥ | na̱ḥ ||7.20.9||

7.20.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱stmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.20.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktiryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

saḥ | na̱ḥ | i̱ndra̱ | tva-ya̍tāyai | i̱ṣe | dhā̱ḥ | tmanā̍ | ca̱ | ye | ma̱gha-vā̍naḥ | ju̱nanti̍ |
vasvī̍ | su | te̱ | ja̱ri̱tre | a̱stu̱ | śa̱ktiḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.20.10||


7.21.1a asā̍vi de̱vaṁ goṛ̍jīka̱mandho̱ nya̍smi̱nnindro̍ ja̱nuṣe̍muvoca |
7.21.1c bodhā̍masi tvā haryaśva ya̱jñairbodhā̍ na̱ḥ stoma̱mandha̍so̱ made̍ṣu ||

asā̍vi | de̱vam | go-ṛ̍jīkam | andha̍ḥ | ni | a̱smi̱n | indra̍ḥ | ja̱nuṣā̍ | ī̱m | u̱vo̱ca̱ |
bodhā̍masi | tvā̱ | ha̱ri̱-a̱śva̱ | ya̱jñaiḥ | bodha̍ | na̱ḥ | stoma̍m | andha̍saḥ | made̍ṣu ||7.21.1||

7.21.2a pra ya̍nti ya̱jñaṁ vi̱paya̍nti ba̱rhiḥ so̍ma̱mādo̍ vi̱dathe̍ du̱dhravā̍caḥ |
7.21.2c nyu̍ bhriyante ya̱śaso̍ gṛ̱bhādā dū̱raü̍pabdo̱ vṛṣa̍ṇo nṛ̱ṣāca̍ḥ ||

pra | ya̱nti̱ | ya̱jñam | vi̱paya̍nti | ba̱rhiḥ | so̱ma̱-māda̍ḥ | vi̱dathe̍ | du̱dhra-vā̍caḥ |
ni | ū̱m̐ iti̍ | bhri̱ya̱nte̱ | ya̱śasa̍ḥ | gṛ̱bhāt | ā | dū̱re-u̍pabdaḥ | vṛṣa̍ṇaḥ | nṛ̱-sāca̍ḥ ||7.21.2||

7.21.3a tvami̍ndra̱ sravi̍ta̱vā a̱paska̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
7.21.3c tvadvā̍vakre ra̱thyo̱3̱̍ na dhenā̱ reja̍nte̱ viśvā̍ kṛ̱trimā̍ṇi bhī̱ṣā ||

tvam | i̱ndra̱ | sravi̍ta̱vai | a̱paḥ | ka̱riti̍ kaḥ | pari̍-sthitāḥ | ahi̍nā | śū̱ra̱ | pū̱rvīḥ |
tvat | vā̱va̱kre̱ | ra̱thya̍ḥ | na | dhenā̍ḥ | reja̍nte | viśvā̍ | kṛ̱trimā̍ṇi | bhī̱ṣā ||7.21.3||

7.21.4a bhī̱mo vi̍ve̱ṣāyu̍dhebhireṣā̱mapā̍ṁsi̱ viśvā̱ naryā̍ṇi vi̱dvān |
7.21.4c indra̱ḥ puro̱ jarhṛ̍ṣāṇo̱ vi dū̍dho̱dvi vajra̍hasto mahi̱nā ja̍ghāna ||

bhī̱maḥ | vi̱ve̱ṣa̱ | āyu̍dhebhiḥ | e̱ṣā̱m | apā̍ṁsi | viśvā̍ | naryā̍ṇi | vi̱dvān |
indra̍ḥ | pura̍ḥ | jarhṛ̍ṣāṇaḥ | vi | dū̱dho̱t | vi | vajra̍-hastaḥ | ma̱hi̱nā | ja̱ghā̱na̱ ||7.21.4||

7.21.5a na yā̱tava̍ indra jūjuvurno̱ na vanda̍nā śaviṣṭha ve̱dyābhi̍ḥ |
7.21.5c sa śa̍rdhada̱ryo viṣu̍ṇasya ja̱ntormā śi̱śnade̍vā̱ api̍ gurṛ̱taṁ na̍ḥ ||

na | yā̱tava̍ḥ | i̱ndra̱ | jū̱ju̱vu̱ḥ | na̱ḥ | na | vanda̍nā | śa̱vi̱ṣṭha̱ | ve̱dyābhi̍ḥ |
saḥ | śa̱rdha̱t | a̱ryaḥ | viṣu̍ṇasya | ja̱ntoḥ | mā | śi̱śna-de̍vāḥ | api̍ | gu̱ḥ | ṛ̱tam | na̱ḥ ||7.21.5||

7.21.6a a̱bhi kratve̍ndra bhū̱radha̱ jmanna te̍ vivyaṅmahi̱māna̱ṁ rajā̍ṁsi |
7.21.6c svenā̱ hi vṛ̱traṁ śava̍sā ja̱ghantha̱ na śatru̱ranta̍ṁ vividadyu̱dhā te̍ ||

a̱bhi | kratvā̍ | i̱ndra̱ | bhū̱ḥ | adha̍ | jman | na | te̱ | vi̱vya̱k | ma̱hi̱māna̍m | rajā̍ṁsi |
svena̍ | hi | vṛ̱tram | śava̍sā | ja̱ghantha̍ | na | śatru̍ḥ | anta̍m | vi̱vi̱da̱t | yu̱dhā | te̱ ||7.21.6||

7.21.7a de̱vāści̍tte asu̱ryā̍ya̱ pūrve'nu̍ kṣa̱trāya̍ mamire̱ sahā̍ṁsi |
7.21.7c indro̍ ma̱ghāni̍ dayate vi̱ṣahyendra̱ṁ vāja̍sya johuvanta sā̱tau ||

de̱vāḥ | ci̱t | te̱ | a̱su̱ryā̍ya | pūrve̍ | anu̍ | kṣa̱trāya̍ | ma̱mi̱re̱ | sahā̍ṁsi |
indra̍ḥ | ma̱ghāni̍ | da̱ya̱te̱ | vi̱-sahya̍ | indra̍m | vāja̍sya | jo̱hu̱va̱nta̱ | sā̱tau ||7.21.7||

7.21.8a kī̱riści̱ddhi tvāmava̍se ju̱hāveśā̍namindra̱ saubha̍gasya̱ bhūre̍ḥ |
7.21.8c avo̍ babhūtha śatamūte a̱sme a̍bhikṣa̱ttustvāva̍to varū̱tā ||

kī̱riḥ | ci̱t | hi | tvām | ava̍se | ju̱hāva̍ | īśā̍nam | i̱ndra̱ | saubha̍gasya | bhūre̍ḥ |
ava̍ḥ | ba̱bhū̱tha̱ | śa̱ta̱m-ū̱te̱ | a̱sme iti̍ | a̱bhi̱-kṣa̱ttuḥ | tvā-va̍taḥ | va̱rū̱tā ||7.21.8||

7.21.9a sakhā̍yasta indra vi̱śvaha̍ syāma namovṛ̱dhāso̍ mahi̱nā ta̍rutra |
7.21.9c va̱nvantu̍ smā̱ te'va̍sā samī̱ke̱3̱̍'bhī̍tima̱ryo va̱nuṣā̱ṁ śavā̍ṁsi ||

sakhā̍yaḥ | te̱ | i̱ndra̱ | vi̱śvaha̍ | syā̱ma̱ | na̱ma̱ḥ-vṛ̱dhāsa̍ḥ | ma̱hi̱nā | ta̱ru̱tra̱ |
va̱nvantu̍ | sma̱ | te̱ | ava̍sā | sa̱m-ī̱ke | a̱bhi-i̍tim | a̱ryaḥ | va̱nuṣā̍m | śavā̍ṁsi ||7.21.9||

7.21.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱stmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.21.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktiryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

saḥ | na̱ḥ | i̱ndra̱ | tva-ya̍tāyai | i̱ṣe | dhā̱ḥ | tmanā̍ | ca̱ | ye | ma̱gha-vā̍naḥ | ju̱nanti̍ |
vasvī̍ | su | te̱ | ja̱ri̱tre | a̱stu̱ | śa̱ktiḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.21.10||


7.22.1a pibā̱ soma̍mindra̱ manda̍tu tvā̱ yaṁ te̍ su̱ṣāva̍ harya̱śvādri̍ḥ |
7.22.1c so̱turbā̱hubhyā̱ṁ suya̍to̱ nārvā̍ ||

piba̍ | soma̍m | i̱ndra̱ | manda̍tu | tvā̱ | yam | te̱ | su̱sāva̍ | ha̱ri̱-a̱śva̱ | adri̍ḥ |
so̱tuḥ | bā̱hu-bhyā̍m | su-ya̍taḥ | na | arvā̍ ||7.22.1||

7.22.2a yaste̱ mado̱ yujya̱ścāru̱rasti̱ yena̍ vṛ̱trāṇi̍ haryaśva̱ haṁsi̍ |
7.22.2c sa tvāmi̍ndra prabhūvaso mamattu ||

yaḥ | te̱ | mada̍ḥ | yujya̍ḥ | cāru̍ḥ | asti̍ | yena̍ | vṛ̱trāṇi̍ | ha̱ri̱-a̱śva̱ | haṁsi̍ |
saḥ | tvām | i̱ndra̱ | pra̱bhu̱va̱so̱ iti̍ prabhu-vaso | ma̱ma̱ttu̱ ||7.22.2||

7.22.3a bodhā̱ su me̍ maghava̱nvāca̱memāṁ yāṁ te̱ vasi̍ṣṭho̱ arca̍ti̱ praśa̍stim |
7.22.3c i̱mā brahma̍ sadha̱māde̍ juṣasva ||

bodha̍ | su | me̱ | ma̱gha̱-va̱n | vāca̍m | ā | i̱mām | yām | te̱ | vasi̍ṣṭhaḥ | arca̍ti | pra-śa̍stim |
i̱mā | brahma̍ | sa̱dha̱-māde̍ | ju̱ṣa̱sva̱ ||7.22.3||

7.22.4a śru̱dhī hava̍ṁ vipipā̱nasyādre̱rbodhā̱ vipra̱syārca̍to manī̱ṣām |
7.22.4c kṛ̱ṣvā duvā̱ṁsyanta̍mā̱ sace̱mā ||

śru̱dhi | hava̍m | vi̱-pi̱pā̱nasya̍ | adre̍ḥ | bodha̍ | vipra̍sya | arca̍taḥ | ma̱nī̱ṣām |
kṛ̱ṣva | duvā̍ṁsi | anta̍mā | sacā̍ | i̱mā ||7.22.4||

7.22.5a na te̱ giro̱ api̍ mṛṣye tu̱rasya̱ na su̍ṣṭu̱tima̍su̱rya̍sya vi̱dvān |
7.22.5c sadā̍ te̱ nāma̍ svayaśo vivakmi ||

na | te̱ | gira̍ḥ | api̍ | mṛ̱ṣye̱ | tu̱rasya̍ | na | su̱-stu̱tim | a̱su̱rya̍sya | vi̱dvān |
sadā̍ | te̱ | nāma̍ | sva̱-ya̱śa̱ḥ | vi̱va̱kmi̱ ||7.22.5||

7.22.6a bhūri̱ hi te̱ sava̍nā̱ mānu̍ṣeṣu̱ bhūri̍ manī̱ṣī ha̍vate̱ tvāmit |
7.22.6c māre a̱smanma̍ghava̱ñjyokka̍ḥ ||

bhūri̍ | hi | te̱ | sava̍nā | mānu̍ṣeṣu | bhūri̍ | ma̱nī̱ṣī | ha̱va̱te̱ | tvām | it |
mā | ā̱re | a̱smat | ma̱gha̱-va̱n | jyok | ka̱riti̍ kaḥ ||7.22.6||

7.22.7a tubhyedi̱mā sava̍nā śūra̱ viśvā̱ tubhya̱ṁ brahmā̍ṇi̱ vardha̍nā kṛṇomi |
7.22.7c tvaṁ nṛbhi̱rhavyo̍ vi̱śvadhā̍si ||

tubhya̍ | it | i̱mā | sava̍nā | śū̱ra̱ | viśvā̍ | tubhya̍m | brahmā̍ṇi | vardha̍nā | kṛ̱ṇo̱mi̱ |
tvam | nṛ-bhi̍ḥ | havya̍ḥ | vi̱śvadhā̍ | a̱si̱ ||7.22.7||

7.22.8a nū ci̱nnu te̱ manya̍mānasya da̱smoda̍śnuvanti mahi̱māna̍mugra |
7.22.8c na vī̱rya̍mindra te̱ na rādha̍ḥ ||

nu | ci̱t | nu | te̱ | manya̍mānasya | da̱sma̱ | ut | a̱śnu̱va̱nti̱ | ma̱hi̱māna̍m | u̱gra̱ |
na | vī̱rya̍m | i̱ndra̱ | te̱ | na | rādha̍ḥ ||7.22.8||

7.22.9a ye ca̱ pūrva̱ ṛṣa̍yo̱ ye ca̱ nūtnā̱ indra̱ brahmā̍ṇi ja̱naya̍nta̱ viprā̍ḥ |
7.22.9c a̱sme te̍ santu sa̱khyā śi̱vāni̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ye | ca̱ | pūrve̍ | ṛṣa̍yaḥ | ye | ca̱ | nūtnā̍ḥ | indra̍ | brahmā̍ṇi | ja̱naya̍nta | viprā̍ḥ |
a̱sme iti̍ | te̱ | sa̱ntu̱ | sa̱khyā | śi̱vāni̍ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.22.9||


7.23.1a udu̱ brahmā̍ṇyairata śrava̱syendra̍ṁ sama̱rye ma̍hayā vasiṣṭha |
7.23.1c ā yo viśvā̍ni̱ śava̍sā ta̱tāno̍paśro̱tā ma̱ īva̍to̱ vacā̍ṁsi ||

ut | ū̱m̐ iti̍ | brahmā̍ṇi | ai̱ra̱ta̱ | śra̱va̱syā | indra̍m | sa̱-ma̱rye | ma̱ha̱ya̱ | va̱si̱ṣṭha̱ |
ā | yaḥ | viśvā̍ni | śava̍sā | ta̱tāna̍ | u̱pa̱-śro̱tā | me̱ | īva̍taḥ | vacā̍ṁsi ||7.23.1||

7.23.2a ayā̍mi̱ ghoṣa̍ indra de̱vajā̍mirira̱jyanta̱ yacchu̱rudho̱ vivā̍ci |
7.23.2c na̱hi svamāyu̍ściki̱te jane̍ṣu̱ tānīdaṁhā̱ṁsyati̍ parṣya̱smān ||

ayā̍mi | ghoṣa̍ḥ | i̱ndra̱ | de̱va-jā̍miḥ | i̱ra̱jyanta̍ | yat | śu̱rudha̍ḥ | vi-vā̍ci |
na̱hi | svam | āyu̍ḥ | ci̱ki̱te | jane̍ṣu | tāni̍ | it | aṁhā̍ṁsi | ati̍ | pa̱rṣi̱ | a̱smān ||7.23.2||

7.23.3a yu̱je ratha̍ṁ ga̱veṣa̍ṇa̱ṁ hari̍bhyā̱mupa̱ brahmā̍ṇi jujuṣā̱ṇama̍sthuḥ |
7.23.3c vi bā̍dhiṣṭa̱ sya roda̍sī mahi̱tvendro̍ vṛ̱trāṇya̍pra̱tī ja̍gha̱nvān ||

yu̱je | ratha̍m | go̱-eṣa̍ṇam | hari̍-bhyām | upa̍ | brahmā̍ṇi | ju̱ju̱ṣā̱ṇam | a̱sthu̱ḥ |
vi | bā̱dhi̱ṣṭa̱ | syaḥ | roda̍sī̱ iti̍ | ma̱hi̱-tvā | indra̍ḥ | vṛ̱trāṇi̍ | a̱pra̱ti | ja̱gha̱nvān ||7.23.3||

7.23.4a āpa̍ścitpipyuḥ sta̱ryo̱3̱̍ na gāvo̱ nakṣa̍nnṛ̱taṁ ja̍ri̱tāra̍sta indra |
7.23.4c yā̱hi vā̱yurna ni̱yuto̍ no̱ acchā̱ tvaṁ hi dhī̱bhirdaya̍se̱ vi vājā̍n ||

āpa̍ḥ | ci̱t | pi̱pyu̱ḥ | sta̱rya̍ḥ | na | gāva̍ḥ | nakṣa̍n | ṛ̱tam | ja̱ri̱tāra̍ḥ | te̱ | i̱ndra̱ |
yā̱hi | vā̱yuḥ | na | ni̱-yuta̍ḥ | na̱ḥ | accha̍ | tvam | hi | dhī̱bhiḥ | daya̍se | vi | vājā̍n ||7.23.4||

7.23.5a te tvā̱ madā̍ indra mādayantu śu̱ṣmiṇa̍ṁ tuvi̱rādha̍saṁ jari̱tre |
7.23.5c eko̍ deva̱trā daya̍se̱ hi martā̍na̱smiñchū̍ra̱ sava̍ne mādayasva ||

te | tvā̱ | madā̍ḥ | i̱ndra̱ | mā̱da̱ya̱ntu̱ | śu̱ṣmiṇa̍m | tu̱vi̱-rādha̍sam | ja̱ri̱tre |
eka̍ḥ | de̱va̱-trā | daya̍se | hi | martā̍n | a̱smin | śū̱ra̱ | sava̍ne | mā̱da̱ya̱sva̱ ||7.23.5||

7.23.6a e̱vedindra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhu̱ṁ vasi̍ṣṭhāso a̱bhya̍rcantya̱rkaiḥ |
7.23.6c sa na̍ḥ stu̱to vī̱rava̍ddhātu̱ goma̍dyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | it | indra̍m | vṛṣa̍ṇam | vajra̍-bāhum | vasi̍ṣṭhāsaḥ | a̱bhi | a̱rca̱nti̱ | a̱rkaiḥ |
saḥ | na̱ḥ | stu̱taḥ | vī̱ra-va̍t | dhātu̍ | go-ma̍t | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.23.6||


7.24.1a yoni̍ṣṭa indra̱ sada̍ne akāri̱ tamā nṛbhi̍ḥ puruhūta̱ pra yā̍hi |
7.24.1c aso̱ yathā̍ no'vi̱tā vṛ̱dhe ca̱ dado̱ vasū̍ni ma̱mada̍śca̱ somai̍ḥ ||

yoni̍ḥ | te̱ | i̱ndra̱ | sada̍ne | a̱kā̱ri̱ | tam | ā | nṛ-bhi̍ḥ | pu̱ru̱-hū̱ta̱ | pra | yā̱hi̱ |
asa̍ḥ | yathā̍ | na̱ḥ | a̱vi̱tā | vṛ̱dhe | ca̱ | dada̍ḥ | vasū̍ni | ma̱mada̍ḥ | ca̱ | somai̍ḥ ||7.24.1||

7.24.2a gṛ̱bhī̱taṁ te̱ mana̍ indra dvi̱barhā̍ḥ su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
7.24.2c visṛ̍ṣṭadhenā bharate suvṛ̱ktiri̱yamindra̱ṁ johu̍vatī manī̱ṣā ||

gṛ̱bhī̱tam | te̱ | mana̍ḥ | i̱ndra̱ | dvi̱-barhā̍ḥ | su̱taḥ | soma̍ḥ | pari̍-siktā | madhū̍ni |
visṛ̍ṣṭa-dhenā | bha̱ra̱te̱ | su̱-vṛ̱ktiḥ | i̱yam | indra̍m | johu̍vatī | ma̱nī̱ṣā ||7.24.2||

7.24.3a ā no̍ di̱va ā pṛ̍thi̱vyā ṛ̍jīṣinni̱daṁ ba̱rhiḥ so̍ma̱peyā̍ya yāhi |
7.24.3c vaha̍ntu tvā̱ hara̍yo ma̱drya̍ñcamāṅgū̱ṣamacchā̍ ta̱vasa̱ṁ madā̍ya ||

ā | na̱ḥ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ | ṛ̱jī̱ṣi̱n | i̱dam | ba̱rhiḥ | so̱ma̱-peyā̍ya | yā̱hi̱ |
vaha̍ntu | tvā̱ | hara̍yaḥ | ma̱drya̍ñcam | ā̱ṅgū̱ṣam | accha̍ | ta̱vasa̍m | madā̍ya ||7.24.3||

7.24.4a ā no̱ viśvā̍bhirū̱tibhi̍ḥ sa̱joṣā̱ brahma̍ juṣā̱ṇo ha̍ryaśva yāhi |
7.24.4c varī̍vṛja̱tsthavi̍rebhiḥ suśiprā̱sme dadha̱dvṛṣa̍ṇa̱ṁ śuṣma̍mindra ||

ā | na̱ḥ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | sa̱-joṣā̍ḥ | brahma̍ | ju̱ṣā̱ṇaḥ | ha̱ri̱-a̱śva̱ | yā̱hi̱ |
varī̍vṛjat | sthavi̍rebhiḥ | su̱-śi̱pra̱ | a̱sme iti̍ | dadha̍t | vṛṣa̍ṇam | śuṣma̍m | i̱ndra̱ ||7.24.4||

7.24.5a e̱ṣa stomo̍ ma̱ha u̱grāya̱ vāhe̍ dhu̱rī̱3̱̍vātyo̱ na vā̱jaya̍nnadhāyi |
7.24.5c indra̍ tvā̱yama̱rka ī̍ṭṭe̱ vasū̍nāṁ di̱vī̍va̱ dyāmadhi̍ na̱ḥ śroma̍taṁ dhāḥ ||

e̱ṣaḥ | stoma̍ḥ | ma̱he | u̱grāya̍ | vāhe̍ | dhu̱ri-i̍va | atya̍ḥ | na | vā̱jaya̍n | a̱dhā̱yi̱ |
indra̍ | tvā̱ | a̱yam | a̱rkaḥ | ī̱ṭṭe̱ | vasū̍nām | di̱vi-i̍va | dyām | adhi̍ | na̱ḥ | śroma̍tam | dhāḥ ||7.24.5||

7.24.6a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.24.6c iṣa̍ṁ pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | na̱ḥ | i̱ndra̱ | vārya̍sya | pū̱rdhi̱ | pra | te̱ | ma̱hīm | su̱-ma̱tim | ve̱vi̱dā̱ma̱ |
iṣa̍m | pi̱nva̱ | ma̱ghava̍t-bhyaḥ | su̱-vīrā̍m | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.24.6||


7.25.1a ā te̍ ma̱ha i̍ndro̱tyu̍gra̱ sama̍nyavo̱ yatsa̱mara̍nta̱ senā̍ḥ |
7.25.1c patā̍ti di̱dyunnarya̍sya bā̱hvormā te̱ mano̍ viṣva̱drya1̱̍gvi cā̍rīt ||

ā | te̱ | ma̱haḥ | i̱ndra̱ | ū̱tī | u̱gra̱ | sa-ma̍nyavaḥ | yat | sa̱m-ara̍nta | senā̍ḥ |
patā̍ti | di̱dyut | narya̍sya | bā̱hvoḥ | mā | te̱ | mana̍ḥ | vi̱ṣva̱drya̍k | vi | cā̱rī̱t ||7.25.1||

7.25.2a ni du̱rga i̍ndra śnathihya̱mitrā̍na̱bhi ye no̱ martā̍so a̱manti̍ |
7.25.2c ā̱re taṁ śaṁsa̍ṁ kṛṇuhi nini̱tsorā no̍ bhara sa̱ṁbhara̍ṇa̱ṁ vasū̍nām ||

ni | du̱ḥ-ge | i̱ndra̱ | śna̱thi̱hi̱ | a̱mitrā̍n | a̱bhi | ye | na̱ḥ | martā̍saḥ | a̱manti̍ |
ā̱re | tam | śaṁsa̍m | kṛ̱ṇu̱hi̱ | ni̱ni̱tsoḥ | ā | na̱ḥ | bha̱ra̱ | sa̱m-bhara̍ṇam | vasū̍nām ||7.25.2||

7.25.3a śa̱taṁ te̍ śiprinnū̱taya̍ḥ su̱dāse̍ sa̱hasra̱ṁ śaṁsā̍ u̱ta rā̱tira̍stu |
7.25.3c ja̱hi vadha̍rva̱nuṣo̱ martya̍syā̱sme dyu̱mnamadhi̱ ratna̍ṁ ca dhehi ||

śa̱tam | te̱ | śi̱pri̱n | ū̱taya̍ḥ | su̱-dāse̍ | sa̱hasra̍m | śaṁsā̍ḥ | u̱ta | rā̱tiḥ | a̱stu̱ |
ja̱hi | vadha̍ḥ | va̱nuṣa̍ḥ | martya̍sya | a̱sme iti̍ | dyu̱mnam | adhi̍ | ratna̍m | ca̱ | dhe̱hi̱ ||7.25.3||

7.25.4a tvāva̍to̱ hī̍ndra̱ kratve̱ asmi̱ tvāva̍to'vi̱tuḥ śū̍ra rā̱tau |
7.25.4c viśvedahā̍ni taviṣīva ugra̱m̐ oka̍ḥ kṛṇuṣva harivo̱ na ma̍rdhīḥ ||

tvā-va̍taḥ | hi | i̱ndra̱ | kratve̍ | asmi̍ | tvā-va̍taḥ | a̱vi̱tuḥ | śū̱ra̱ | rā̱tau |
viśvā̍ | it | ahā̍ni | ta̱vi̱ṣī̱-va̱ḥ | u̱gra̱ | oka̍ḥ | kṛ̱ṇu̱ṣva̱ | ha̱ri̱-va̱ḥ | na | ma̱rdhī̱ḥ ||7.25.4||

7.25.5a kutsā̍ e̱te harya̍śvāya śū̱ṣamindre̱ saho̍ de̱vajū̍tamiyā̱nāḥ |
7.25.5c sa̱trā kṛ̍dhi su̱hanā̍ śūra vṛ̱trā va̱yaṁ taru̍trāḥ sanuyāma̱ vāja̍m ||

kutsā̍ḥ | e̱te | haryi̍-aśvāya | śū̱ṣam | indre̍ | saha̍ḥ | de̱va-jū̍tam | i̱yā̱nāḥ |
sa̱trā | kṛ̱dhi̱ | su̱-hanā̍ | śū̱ra̱ | vṛ̱trā | va̱yam | taru̍trāḥ | sa̱nu̱yā̱ma̱ | vāja̍m ||7.25.5||

7.25.6a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.25.6c iṣa̍ṁ pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | na̱ḥ | i̱ndra̱ | vārya̍sya | pū̱rdhi̱ | pra | te̱ | ma̱hīm | su̱-ma̱tim | ve̱vi̱dā̱ma̱ |
iṣa̍m | pi̱nva̱ | ma̱ghava̍t-bhyaḥ | su̱-vīrā̍m | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.25.6||


7.26.1a na soma̱ indra̱masu̍to mamāda̱ nābra̍hmāṇo ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.26.1c tasmā̍ u̱kthaṁ ja̍naye̱ yajjujo̍ṣannṛ̱vannavī̍yaḥ śṛ̱ṇava̱dyathā̍ naḥ ||

na | soma̍ḥ | indra̍m | asu̍taḥ | ma̱mā̱da̱ | na | abra̍hmāṇaḥ | ma̱gha-vā̍nam | su̱tāsa̍ḥ |
tasmai̍ | u̱ktham | ja̱na̱ye̱ | yat | jujo̍ṣat | nṛ̱-vat | navī̍yaḥ | śṛ̱ṇava̍t | yathā̍ | na̱ḥ ||7.26.1||

7.26.2a u̱kthaü̍kthe̱ soma̱ indra̍ṁ mamāda nī̱thenī̍the ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.26.2c yadī̍ṁ sa̱bādha̍ḥ pi̱tara̱ṁ na pu̱trāḥ sa̍mā̱nada̍kṣā̱ ava̍se̱ hava̍nte ||

u̱kthe-u̍kthe | soma̍ḥ | indra̍m | ma̱mā̱da̱ | nī̱the-nī̍the | ma̱gha-vā̍nam | su̱tāsa̍ḥ |
yat | ī̱m | sa̱-bādha̍ḥ | pi̱tara̍m | na | pu̱trāḥ | sa̱mā̱na-da̍kṣāḥ | ava̍se | hava̍nte ||7.26.2||

7.26.3a ca̱kāra̱ tā kṛ̱ṇava̍nnū̱nama̱nyā yāni̍ bru̱vanti̍ ve̱dhasa̍ḥ su̱teṣu̍ |
7.26.3c janī̍riva̱ pati̱reka̍ḥ samā̱no ni mā̍mṛje̱ pura̱ indra̱ḥ su sarvā̍ḥ ||

ca̱kāra̍ | tā | kṛ̱ṇava̍t | nū̱nam | a̱nyā | yāni̍ | bru̱vanti̍ | ve̱dhasa̍ḥ | su̱teṣu̍ |
janī̍ḥ-iva | pati̍ḥ | eka̍ḥ | sa̱mā̱naḥ | ni | ma̱mṛ̱je̱ | pura̍ḥ | indra̍ḥ | su | sarvā̍ḥ ||7.26.3||

7.26.4a e̱vā tamā̍huru̱ta śṛ̍ṇva̱ indra̱ eko̍ vibha̱ktā ta̱raṇi̍rma̱ghānā̍m |
7.26.4c mi̱tha̱stura̍ ū̱tayo̱ yasya̍ pū̱rvīra̱sme bha̱drāṇi̍ saścata pri̱yāṇi̍ ||

e̱va | tam | ā̱hu̱ḥ | u̱ta | śṛ̱ṇve̱ | indra̍ḥ | eka̍ḥ | vi̱-bha̱ktā | ta̱raṇi̍ḥ | ma̱ghānā̍m |
mi̱tha̍ḥ-tura̍ḥ | ū̱taya̍ḥ | yasya̍ | pū̱rvīḥ | a̱sme iti̍ | bha̱drāṇi̍ | sa̱śca̱ta̱ | pri̱yāṇi̍ ||7.26.4||

7.26.5a e̱vā vasi̍ṣṭha̱ indra̍mū̱taye̱ nṝnkṛ̍ṣṭī̱nāṁ vṛ̍ṣa̱bhaṁ su̱te gṛ̍ṇāti |
7.26.5c sa̱ha̱sriṇa̱ upa̍ no māhi̱ vājā̍nyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | vasi̍ṣṭhaḥ | indra̍m | ū̱taye̍ | nṝn | kṛ̱ṣṭī̱nām | vṛ̱ṣa̱bham | su̱te | gṛ̱ṇā̱ti̱ |
sa̱ha̱sriṇa̍ḥ | upa̍ | na̱ḥ | mā̱hi̱ | vājā̍n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.26.5||


7.27.1a indra̱ṁ naro̍ ne̱madhi̍tā havante̱ yatpāryā̍ yu̱naja̍te̱ dhiya̱stāḥ |
7.27.1c śūro̱ nṛṣā̍tā̱ śava̍saścakā̱na ā goma̍ti vra̱je bha̍jā̱ tvaṁ na̍ḥ ||

indra̍m | nara̍ḥ | ne̱ma-dhi̍tā | ha̱va̱nte̱ | yat | pāryā̍ḥ | yu̱naja̍te | dhiya̍ḥ | tāḥ |
śūra̍ḥ | nṛ-sā̍tā | śava̍saḥ | ca̱kā̱naḥ | ā | go-ma̍ti | vra̱je | bha̱ja̱ | tvam | na̱ḥ ||7.27.1||

7.27.2a ya i̍ndra̱ śuṣmo̍ maghavante̱ asti̱ śikṣā̱ sakhi̍bhyaḥ puruhūta̱ nṛbhya̍ḥ |
7.27.2c tvaṁ hi dṛ̱ḻhā ma̍ghava̱nvice̍tā̱ apā̍ vṛdhi̱ pari̍vṛta̱ṁ na rādha̍ḥ ||

yaḥ | i̱ndra̱ | śuṣma̍ḥ | ma̱gha̱-va̱n | te̱ | asti̍ | śikṣa̍ | sakhi̍-bhyaḥ | pu̱ru̱-hū̱ta̱ | nṛ-bhya̍ḥ |
tvam | hi | dṛ̱ḻhā | ma̱gha̱-va̱n | vi-ce̍tāḥ | apa̍ | vṛ̱dhi̱ | pari̍-vṛtam | na | rādha̍ḥ ||7.27.2||

7.27.3a indro̱ rājā̱ jaga̍taścarṣaṇī̱nāmadhi̱ kṣami̱ viṣu̍rūpa̱ṁ yadasti̍ |
7.27.3c tato̍ dadāti dā̱śuṣe̱ vasū̍ni̱ coda̱drādha̱ upa̍stutaścida̱rvāk ||

indra̍ḥ | rājā̍ | jaga̍taḥ | ca̱rṣa̱ṇī̱nām | adhi̍ | kṣami̍ | viṣu̍-rūpam | yat | asti̍ |
tata̍ḥ | da̱dā̱ti̱ | dā̱śuṣe̍ | vasū̍ni | coda̍t | rādha̍ḥ | upa̍-stutaḥ | ci̱t | a̱rvāk ||7.27.3||

7.27.4a nū ci̍nna̱ indro̍ ma̱ghavā̱ sahū̍tī dā̱no vāja̱ṁ ni ya̍mate na ū̱tī |
7.27.4c anū̍nā̱ yasya̱ dakṣi̍ṇā pī̱pāya̍ vā̱maṁ nṛbhyo̍ a̱bhivī̍tā̱ sakhi̍bhyaḥ ||

nu | ci̱t | na̱ḥ | indra̍ḥ | ma̱gha-vā̍ | sa-hū̍tī | dā̱naḥ | vāja̍m | ni | ya̱ma̱te̱ | na̱ḥ | ū̱tī |
anū̍nā | yasya̍ | dakṣi̍ṇā | pī̱pāya̍ | vā̱mam | nṛ-bhya̍ḥ | a̱bhi-vī̍tā | sakhi̍-bhyaḥ ||7.27.4||

7.27.5a nū i̍ndra rā̱ye vari̍vaskṛdhī na̱ ā te̱ mano̍ vavṛtyāma ma̱ghāya̍ |
7.27.5c goma̱daśvā̍va̱dratha̍va̱dvyanto̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | i̱ndra̱ | rā̱ye | vari̍vaḥ | kṛ̱dhi̱ | na̱ḥ | ā | te̱ | mana̍ḥ | va̱vṛ̱tyā̱ma̱ | ma̱ghāya̍ |
go-ma̍t | aśva̍-vat | ratha̍-vat | vyanta̍ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.27.5||


7.28.1a brahmā̍ ṇa i̱ndropa̍ yāhi vi̱dvāna̱rvāñca̍ste̱ hara̍yaḥ santu yu̱ktāḥ |
7.28.1c viśve̍ ci̱ddhi tvā̍ vi̱hava̍nta̱ martā̍ a̱smāka̱micchṛ̍ṇuhi viśvaminva ||

brahma̍ | na̱ḥ | i̱ndra̱ | upa̍ | yā̱hi̱ | vi̱dvān | a̱rvāñca̍ḥ | te̱ | hara̍yaḥ | sa̱ntu̱ | yu̱ktāḥ |
viśve̍ | ci̱t | hi | tvā̱ | vi̱-hava̍nta | martā̍ḥ | a̱smāka̍m | it | śṛ̱ṇu̱hi̱ | vi̱śva̱m-i̱nva̱ ||7.28.1||

7.28.2a hava̍ṁ ta indra mahi̱mā vyā̍na̱ḍbrahma̱ yatpāsi̍ śavasi̱nnṛṣī̍ṇām |
7.28.2c ā yadvajra̍ṁ dadhi̱ṣe hasta̍ ugra gho̱raḥ sankratvā̍ janiṣṭhā̱ aṣā̍ḻhaḥ ||

hava̍m | te̱ | i̱ndra̱ | ma̱hi̱mā | vi | ā̱na̱ṭ | brahma̍ | yat | pāsi̍ | śa̱va̱si̱n | ṛṣī̍ṇām |
ā | yat | vajra̍m | da̱dhi̱ṣe | haste̍ | u̱gra̱ | gho̱raḥ | san | kratvā̍ | ja̱ni̱ṣṭhā̱ḥ | aṣā̍ḻhaḥ ||7.28.2||

7.28.3a tava̱ praṇī̍tīndra̱ johu̍vānā̱ntsaṁ yannṝnna roda̍sī ni̱netha̍ |
7.28.3c ma̱he kṣa̱trāya̱ śava̍se̱ hi ja̱jñe'tū̍tujiṁ ci̱ttūtu̍jiraśiśnat ||

tava̍ | pra-nī̍tī | i̱ndra̱ | johu̍vānān | sam | yat | nṝn | na | roda̍sī̱ iti̍ | ni̱netha̍ |
ma̱he | kṣa̱trāya̍ | śava̍se | hi | ja̱jñe | atū̍tujim | ci̱t | tūtu̍jiḥ | a̱śi̱śna̱t ||7.28.3||

7.28.4a e̱bhirna̍ i̱ndrāha̍bhirdaśasya durmi̱trāso̱ hi kṣi̱taya̱ḥ pava̍nte |
7.28.4c prati̱ yaccaṣṭe̱ anṛ̍tamane̱nā ava̍ dvi̱tā varu̍ṇo mā̱yī na̍ḥ sāt ||

e̱bhiḥ | na̱ḥ | i̱ndra̱ | aha̍-bhiḥ | da̱śa̱sya̱ | du̱ḥ-mi̱trāsa̍ḥ | hi | kṣi̱taya̍ḥ | pava̍nte |
prati̍ | yat | caṣṭe̍ | anṛ̍tam | a̱ne̱nāḥ | ava̍ | dvi̱tā | varu̍ṇaḥ | mā̱yī | na̱ḥ | sā̱t ||7.28.4||

7.28.5a vo̱cemedindra̍ṁ ma̱ghavā̍namenaṁ ma̱ho rā̱yo rādha̍so̱ yaddada̍nnaḥ |
7.28.5c yo arca̍to̱ brahma̍kṛti̱mavi̍ṣṭho yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vo̱cema̍ | it | indra̍m | ma̱gha-vā̍nam | e̱na̱m | ma̱haḥ | rā̱yaḥ | rādha̍saḥ | yat | dada̍t | na̱ḥ |
yaḥ | arca̍taḥ | brahma̍-kṛtim | avi̍ṣṭhaḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.28.5||


7.29.1a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunva̱ ā tu pra yā̍hi hariva̱stado̍kāḥ |
7.29.1c pibā̱ tva1̱̍sya suṣu̍tasya̱ cāro̱rdado̍ ma̱ghāni̍ maghavanniyā̱naḥ ||

a̱yam | soma̍ḥ | i̱ndra̱ | tubhya̍m | su̱nve̱ | ā | tu | pra | yā̱hi̱ | ha̱ri̱-va̱ḥ | tat-o̍kāḥ |
piba̍ | tu | a̱sya | su-su̍tasya | cāro̍ḥ | dada̍ḥ | ma̱ghāni̍ | ma̱gha̱-va̱n | i̱yā̱naḥ ||7.29.1||

7.29.2a brahma̍nvīra̱ brahma̍kṛtiṁ juṣā̱ṇo̍'rvācī̱no hari̍bhiryāhi̱ tūya̍m |
7.29.2c a̱sminnū̱ ṣu sava̍ne mādaya̱svopa̱ brahmā̍ṇi śṛṇava i̱mā na̍ḥ ||

brahma̍n | vī̱ra̱ | brahma̍-kṛtim | ju̱ṣā̱ṇaḥ | a̱rvā̱cī̱naḥ | hari̍-bhiḥ | yā̱hi̱ | tūya̍m |
a̱smin | ū̱m̐ iti̍ | su | sava̍ne | mā̱da̱ya̱sva̱ | upa̍ | brahmā̍ṇi | śṛ̱ṇa̱va̱ḥ | i̱mā | na̱ḥ ||7.29.2||

7.29.3a kā te̍ a̱styara̍ṁkṛtiḥ sū̱ktaiḥ ka̱dā nū̱naṁ te̍ maghavandāśema |
7.29.3c viśvā̍ ma̱tīrā ta̍tane tvā̱yādhā̍ ma indra śṛṇavo̱ have̱mā ||

kā | te̱ | a̱sti̱ | ara̍m-kṛtiḥ | su̱-u̱ktaiḥ | ka̱dā | nū̱nam | te̱ | ma̱gha̱-va̱n | dā̱śe̱ma̱ |
viśvā̍ḥ | ma̱tīḥ | ā | ta̱ta̱ne̱ | tvā̱-yā | adha̍ | me̱ | i̱ndra̱ | śṛ̱ṇa̱va̱ḥ | havā̍ | i̱mā ||7.29.3||

7.29.4a u̱to ghā̱ te pu̍ru̱ṣyā̱3̱̍ idā̍sa̱nyeṣā̱ṁ pūrve̍ṣā̱maśṛ̍ṇo̱rṛṣī̍ṇām |
7.29.4c adhā̱haṁ tvā̍ maghavañjohavīmi̱ tvaṁ na̍ indrāsi̱ prama̍tiḥ pi̱teva̍ ||

u̱to iti̍ | gha̱ | te | pu̱ru̱ṣyā̍ḥ | it | ā̱sa̱n | yeṣā̍m | pūrve̍ṣām | a̱śṛ̱ṇo̱ḥ | ṛṣī̍ṇām |
adha̍ | a̱ham | tvā̱ | ma̱gha̱-va̱n | jo̱ha̱vī̱mi̱ | tvam | na̱ḥ | i̱ndra̱ | a̱si̱ | pra-ma̍tiḥ | pi̱tā-i̍va ||7.29.4||

7.29.5a vo̱cemedindra̍ṁ ma̱ghavā̍namenaṁ ma̱ho rā̱yo rādha̍so̱ yaddada̍nnaḥ |
7.29.5c yo arca̍to̱ brahma̍kṛti̱mavi̍ṣṭho yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vo̱cema̍ | it | indra̍m | ma̱gha-vā̍nam | e̱na̱m | ma̱haḥ | ra̱yaḥ | rādha̍saḥ | yat | dada̍t | na̱ḥ |
yaḥ | arca̍taḥ | brahma̍-kṛtim | avi̍ṣṭhaḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.29.5||


7.30.1a ā no̍ deva̱ śava̍sā yāhi śuṣmi̱nbhavā̍ vṛ̱dha i̍ndra rā̱yo a̱sya |
7.30.1c ma̱he nṛ̱mṇāya̍ nṛpate suvajra̱ mahi̍ kṣa̱trāya̱ pauṁsyā̍ya śūra ||

ā | na̱ḥ | de̱va̱ | śava̍sā | yā̱hi̱ | śu̱ṣmi̱n | bhava̍ | vṛ̱dhaḥ | i̱ndra̱ | rā̱yaḥ | a̱sya |
ma̱he | nṛ̱mṇāya̍ | nṛ̱-pa̱te̱ | su̱-va̱jra̱ | mahi̍ | kṣa̱trāya̍ | pauṁsyā̍ya | śū̱ra̱ ||7.30.1||

7.30.2a hava̍nta u tvā̱ havya̱ṁ vivā̍ci ta̱nūṣu̱ śūrā̱ḥ sūrya̍sya sā̱tau |
7.30.2c tvaṁ viśve̍ṣu̱ senyo̱ jane̍ṣu̱ tvaṁ vṛ̱trāṇi̍ randhayā su̱hantu̍ ||

hava̍nte | ū̱m̐ iti̍ | tvā̱ | havya̍m | vi-vā̍ci | ta̱nūṣu̍ | śūrā̍ḥ | sūrya̍sya | sā̱tau |
tvam | viśve̍ṣu | senya̍ḥ | jane̍ṣu | tvam | vṛ̱trāṇi̍ | ra̱ndha̱ya̱ | su̱-hantu̍ ||7.30.2||

7.30.3a ahā̱ yadi̍ndra su̱dinā̍ vyu̱cchāndadho̱ yatke̱tumu̍pa̱maṁ sa̱matsu̍ |
7.30.3c nya1̱̍gniḥ sī̍da̱dasu̍ro̱ na hotā̍ huvā̱no atra̍ su̱bhagā̍ya de̱vān ||

ahā̍ | yat | i̱ndra̱ | su̱-dinā̍ | vi̱-u̱cchān | dadha̍ḥ | yat | ke̱tum | u̱pa̱-mam | sa̱mat-su̍ |
ni | a̱gniḥ | sī̱da̱t | asu̍raḥ | na | hotā̍ | hu̱vā̱naḥ | atra̍ | su̱-bhagā̍ya | de̱vān ||7.30.3||

7.30.4a va̱yaṁ te ta̍ indra̱ ye ca̍ deva̱ stava̍nta śūra̱ dada̍to ma̱ghāni̍ |
7.30.4c yacchā̍ sū̱ribhya̍ upa̱maṁ varū̍thaṁ svā̱bhuvo̍ jara̱ṇāma̍śnavanta ||

va̱yam | te | te̱ | i̱ndra̱ | ye | ca̱ | de̱va̱ | stava̍nta | śū̱ra̱ | dada̍taḥ | ma̱ghāni̍ |
yaccha̍ | sū̱ri-bhya̍ḥ | u̱pa̱-mam | varū̍tham | su̱-ā̱bhuva̍ḥ | ja̱ra̱ṇām | a̱śna̱va̱nta̱ ||7.30.4||

7.30.5a vo̱cemedindra̍ṁ ma̱ghavā̍namenaṁ ma̱ho rā̱yo rādha̍so̱ yaddada̍nnaḥ |
7.30.5c yo arca̍to̱ brahma̍kṛti̱mavi̍ṣṭho yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vo̱cema̍ | it | indra̍m | ma̱gha-vā̍nam | e̱na̱m | ma̱haḥ | rā̱yaḥ | rādha̍saḥ | yat | dada̍t | na̱ḥ |
yaḥ | arca̍taḥ | brahma̍-kṛtim | avi̍ṣṭhaḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.30.5||


7.31.1a pra va̱ indrā̍ya̱ māda̍na̱ṁ harya̍śvāya gāyata |
7.31.1c sakhā̍yaḥ soma̱pāvne̍ ||

pra | va̱ḥ | indrā̍ya | māda̍nam | hari̍-aśvāya | gā̱ya̱ta̱ |
sakhā̍yaḥ | so̱ma̱-pāvne̍ ||7.31.1||

7.31.2a śaṁsedu̱kthaṁ su̱dāna̍va u̱ta dyu̱kṣaṁ yathā̱ nara̍ḥ |
7.31.2c ca̱kṛ̱mā sa̱tyarā̍dhase ||

śaṁsa̍ | it | u̱ktham | su̱-dāna̍ve | u̱ta | dyu̱kṣam | yathā̍ | nara̍ḥ |
ca̱kṛ̱ma | sa̱tya-rā̍dhase ||7.31.2||

7.31.3a tvaṁ na̍ indra vāja̱yustvaṁ ga̱vyuḥ śa̍takrato |
7.31.3c tvaṁ hi̍raṇya̱yurva̍so ||

tvam | na̱ḥ | i̱ndra̱ | vā̱ja̱-yuḥ | tvam | ga̱vyuḥ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tvam | hi̱ra̱ṇya̱-yuḥ | va̱so̱ iti̍ ||7.31.3||

7.31.4a va̱yami̍ndra tvā̱yavo̱'bhi pra ṇo̍numo vṛṣan |
7.31.4c vi̱ddhī tva1̱̍sya no̍ vaso ||

va̱yam | i̱ndra̱ | tvā̱-yava̍ḥ | a̱bhi | pra | no̱nu̱ma̱ḥ | vṛ̱ṣa̱n |
vi̱ddhi | tu | a̱sya | na̱ḥ | va̱so̱ iti̍ ||7.31.4||

7.31.5a mā no̍ ni̱de ca̱ vakta̍ve̱'ryo ra̍ndhī̱rarā̍vṇe |
7.31.5c tve api̱ kratu̱rmama̍ ||

mā | na̱ḥ | ni̱de | ca̱ | vakta̍ve | a̱ryaḥ | ra̱ndhī̱ḥ | arā̍vṇe |
tve iti̍ | api̍ | kratu̍ḥ | mama̍ ||7.31.5||

7.31.6a tvaṁ varmā̍si sa̱pratha̍ḥ puroyo̱dhaśca̍ vṛtrahan |
7.31.6c tvayā̱ prati̍ bruve yu̱jā ||

tvam | varma̍ | a̱si̱ | sa̱-pratha̍ḥ | pu̱ra̱ḥ-yo̱dhaḥ | ca̱ | vṛ̱tra̱-ha̱n |
tvayā̍ | prati̍ | bru̱ve̱ | yu̱jā ||7.31.6||

7.31.7a ma̱hām̐ u̱tāsi̱ yasya̱ te'nu̍ sva̱dhāva̍rī̱ saha̍ḥ |
7.31.7c ma̱mnāte̍ indra̱ roda̍sī ||

ma̱hān | u̱ta | a̱si̱ | yasya̍ | te̱ | anu̍ | sva̱dhāva̍rī̱ iti̍ sva̱dhā-va̍rī | saha̍ḥ |
ma̱mnāte̱ iti̍ | i̱ndra̱ | roda̍sī̱ iti̍ ||7.31.7||

7.31.8a taṁ tvā̍ ma̱rutva̍tī̱ pari̱ bhuva̱dvāṇī̍ sa̱yāva̍rī |
7.31.8c nakṣa̍māṇā sa̱ha dyubhi̍ḥ ||

tam | tvā̱ | ma̱rutva̍tī | pari̍ | bhuva̍t | vāṇī̍ | sa̱-yāva̍rī |
nakṣa̍māṇā | sa̱ha | dyu-bhi̍ḥ ||7.31.8||

7.31.9a ū̱rdhvāsa̱stvānvinda̍vo̱ bhuva̍nda̱smamupa̱ dyavi̍ |
7.31.9c saṁ te̍ namanta kṛ̱ṣṭaya̍ḥ ||

ū̱rdhvāsa̍ḥ | tvā̱ | anu̍ | inda̍vaḥ | bhuva̍n | da̱smam | upa̍ | dyavi̍ |
sam | te̱ | na̱ma̱nta̱ | kṛ̱ṣṭaya̍ḥ ||7.31.9||

7.31.10a pra vo̍ ma̱he ma̍hi̱vṛdhe̍ bharadhva̱ṁ prace̍tase̱ pra su̍ma̱tiṁ kṛ̍ṇudhvam |
7.31.10c viśa̍ḥ pū̱rvīḥ pra ca̍rā carṣaṇi̱prāḥ ||

pra | va̱ḥ | ma̱he | ma̱hi̱-vṛdhe̍ | bha̱ra̱dhva̱m | pra-ce̍tase | pra | su̱-ma̱tim | kṛ̱ṇu̱dhva̱m |
viśa̍ḥ | pū̱rvīḥ | pra | ca̱ra̱ | ca̱rṣa̱ṇi̱-prāḥ ||7.31.10||

7.31.11a u̱ru̱vyaca̍se ma̱hine̍ suvṛ̱ktimindrā̍ya̱ brahma̍ janayanta̱ viprā̍ḥ |
7.31.11c tasya̍ vra̱tāni̱ na mi̍nanti̱ dhīrā̍ḥ ||

u̱ru̱-vyaca̍se | ma̱hine̍ | su̱-vṛ̱ktim | indrā̍ya | brahma̍ | ja̱na̱ya̱nta̱ | viprā̍ḥ |
tasya̍ | vra̱tāni̍ | na | mi̱na̱nti̱ | dhīrā̍ḥ ||7.31.11||

7.31.12a indra̱ṁ vāṇī̱ranu̍ttamanyume̱va sa̱trā rājā̍naṁ dadhire̱ saha̍dhyai |
7.31.12c harya̍śvāya barhayā̱ samā̱pīn ||

indra̍m | vāṇī̍ḥ | anu̍tta-manyum | e̱va | sa̱trā | rājā̍nam | da̱dhi̱re̱ | saha̍dhyai |
hari̍-aśvāya | ba̱rha̱ya̱ | sam | ā̱pīn ||7.31.12||


7.32.1a mo ṣu tvā̍ vā̱ghata̍śca̱nāre a̱smanni rī̍raman |
7.32.1c ā̱rāttā̍ccitsadha̱māda̍ṁ na̱ ā ga̍hī̱ha vā̱ sannupa̍ śrudhi ||

mo iti̍ | su | tvā̱ | vā̱ghata̍ḥ | ca̱na | ā̱re | a̱smat | ni | rī̱ra̱ma̱n |
ā̱rāttā̍t | ci̱t | sa̱dha̱-māda̍m | na̱ḥ | ā | ga̱hi̱ | i̱ha | vā̱ | san | upa̍ | śru̱dhi̱ ||7.32.1||

7.32.2a i̱me hi te̍ brahma̱kṛta̍ḥ su̱te sacā̱ madhau̱ na makṣa̱ āsa̍te |
7.32.2c indre̱ kāma̍ṁ jari̱tāro̍ vasū̱yavo̱ rathe̱ na pāda̱mā da̍dhuḥ ||

i̱me | hi | te̱ | bra̱hma̱-kṛta̍ḥ | su̱te | sacā̍ | madhau̍ | na | makṣa̍ḥ | āsa̍te |
indre̍ | kāma̍m | ja̱ri̱tāra̍ḥ | va̱su̱-yava̍ḥ | rathe̍ | na | pāda̍m | ā | da̱dhu̱ḥ ||7.32.2||

7.32.3 rā̱yaskā̍mo̱ vajra̍hastaṁ su̱dakṣi̍ṇaṁ pu̱tro na pi̱tara̍ṁ huve ||

rā̱yaḥ-kā̍maḥ | vajra̍-hastam | su̱-dakṣi̍ṇam | pu̱traḥ | na | pi̱tara̍m | hu̱ve̱ ||7.32.3||

7.32.4a i̱ma indrā̍ya sunvire̱ somā̍so̱ dadhyā̍śiraḥ |
7.32.4c tām̐ ā madā̍ya vajrahasta pī̱taye̱ hari̍bhyāṁ yā̱hyoka̱ ā ||

i̱me | indrā̍ya | su̱nvi̱re̱ | somā̍saḥ | dadhi̍-āśiraḥ |
tān | ā | madā̍ya | va̱jra̱-ha̱sta̱ | pī̱taye̍ | hari̍-bhyām | yā̱hi̱ | oka̍ḥ | ā ||7.32.4||

7.32.5a śrava̱cchrutka̍rṇa īyate̱ vasū̍nā̱ṁ nū ci̍nno mardhiṣa̱dgira̍ḥ |
7.32.5c sa̱dyaści̱dyaḥ sa̱hasrā̍ṇi śa̱tā dada̱nnaki̱rditsa̍nta̱mā mi̍nat ||

śrava̍t | śrut-ka̍rṇaḥ | ī̱ya̱te̱ | vasū̍nām | nu | ci̱t | na̱ḥ | ma̱rdhi̱ṣa̱t | gira̍ḥ |
sa̱dyaḥ | ci̱t | yaḥ | sa̱hasrā̍ṇi | śa̱tā | dada̍t | naki̍ḥ | ditsa̍ntam | ā | mi̱na̱t ||7.32.5||

7.32.6a sa vī̱ro apra̍tiṣkuta̱ indre̍ṇa śūśuve̱ nṛbhi̍ḥ |
7.32.6c yaste̍ gabhī̱rā sava̍nāni vṛtrahantsu̱notyā ca̱ dhāva̍ti ||

saḥ | vī̱raḥ | apra̍ti-skutaḥ | indre̍ṇa | śū̱śu̱ve̱ | nṛ-bhi̍ḥ |
yaḥ | te̱ | ga̱bhī̱rā | sava̍nāni | vṛ̱tra̱-ha̱n | su̱noti̍ | ā | ca̱ | dhāva̍ti ||7.32.6||

7.32.7a bhavā̱ varū̍thaṁ maghavanma̱ghonā̱ṁ yatsa̱majā̍si̱ śardha̍taḥ |
7.32.7c vi tvāha̍tasya̱ veda̍naṁ bhajema̱hyā dū̱ṇāśo̍ bharā̱ gaya̍m ||

bhava̍ | varū̍tham | ma̱gha̱-va̱n | ma̱ghonā̍m | yat | sa̱m-ajā̍si | śardha̍taḥ |
vi | tvā-ha̍tasya | veda̍nam | bha̱je̱ma̱hi̱ | ā | du̱ḥ-naśa̍ḥ | bha̱ra̱ | gaya̍m ||7.32.7||

7.32.8a su̱notā̍ soma̱pāvne̱ soma̱mindrā̍ya va̱jriṇe̍ |
7.32.8c paca̍tā pa̱ktīrava̍se kṛṇu̱dhvamitpṛ̱ṇannitpṛ̍ṇa̱te maya̍ḥ ||

su̱nota̍ | so̱ma̱-pāvne̍ | soma̍m | indrā̍ya | va̱jriṇe̍ |
paca̍ta | pa̱ktīḥ | ava̍se | kṛ̱ṇu̱dhvam | it | pṛ̱ṇan | it | pṛ̱ṇa̱te | maya̍ḥ ||7.32.8||

7.32.9a mā sre̍dhata somino̱ dakṣa̍tā ma̱he kṛ̍ṇu̱dhvaṁ rā̱ya ā̱tuje̍ |
7.32.9c ta̱raṇi̱rijja̍yati̱ kṣeti̱ puṣya̍ti̱ na de̱vāsa̍ḥ kava̱tnave̍ ||

mā | sre̱dha̱ta̱ | so̱mi̱na̱ḥ | dakṣa̍ta | ma̱he | kṛ̱ṇu̱dhvam | rā̱ye | ā̱-tuje̍ |
ta̱raṇi̍ḥ | it | ja̱ya̱ti̱ | kṣeti̍ | puṣya̍ti | na | de̱vāsa̍ḥ | ka̱va̱tnave̍ ||7.32.9||

7.32.10a naki̍ḥ su̱dāso̱ ratha̱ṁ paryā̍sa̱ na rī̍ramat |
7.32.10c indro̱ yasyā̍vi̱tā yasya̍ ma̱ruto̱ gama̱tsa goma̍ti vra̱je ||

naki̍ḥ | su̱-dāsa̍ḥ | ratha̍m | pari̍ | ā̱sa̱ | na | rī̱ra̱ma̱t |
indra̍ḥ | yasya̍ | a̱vi̱tā | yasya̍ | ma̱ruta̍ḥ | gama̍t | saḥ | go-ma̍ti | vra̱je ||7.32.10||

7.32.11a gama̱dvāja̍ṁ vā̱jaya̍nnindra̱ martyo̱ yasya̱ tvama̍vi̱tā bhuva̍ḥ |
7.32.11c a̱smāka̍ṁ bodhyavi̱tā rathā̍nāma̱smāka̍ṁ śūra nṛ̱ṇām ||

gama̍t | vāja̍m | vā̱jaya̍n | i̱ndra̱ | martya̍ḥ | yasya̍ | tvam | a̱vi̱tā | bhuva̍ḥ |
a̱smāka̍m | bo̱dhi̱ | a̱vi̱tā | rathā̍nām | a̱smāka̍m | śū̱ra̱ | nṛ̱ṇām ||7.32.11||

7.32.12a udinnva̍sya ricya̱teṁ'śo̱ dhana̱ṁ na ji̱gyuṣa̍ḥ |
7.32.12c ya indro̱ hari̍vā̱nna da̍bhanti̱ taṁ ripo̱ dakṣa̍ṁ dadhāti so̱mini̍ ||

ut | it | nu | a̱sya̱ | ri̱cya̱te | aṁśa̍ḥ | dhana̍m | na | ji̱gyuṣa̍ḥ |
yaḥ | indra̍ḥ | hari̍-vān | na | da̱bha̱nti̱ | tam | ripa̍ḥ | dakṣa̍m | da̱dhā̱ti̱ | so̱mini̍ ||7.32.12||

7.32.13a mantra̱makha̍rva̱ṁ sudhi̍taṁ su̱peśa̍sa̱ṁ dadhā̍ta ya̱jñiye̱ṣvā |
7.32.13c pū̱rvīśca̱na prasi̍tayastaranti̱ taṁ ya indre̱ karma̍ṇā̱ bhuva̍t ||

mantra̍m | akha̍rvam | su-dhi̍tam | su̱-peśa̍sam | dadhā̍ta | ya̱jñiye̍ṣu | ā |
pū̱rvīḥ | ca̱na | pra-si̍tayaḥ | ta̱ra̱nti̱ | tam | yaḥ | indre̍ | karma̍ṇā | bhuva̍t ||7.32.13||

7.32.14a kastami̍ndra̱ tvāva̍su̱mā martyo̍ dadharṣati |
7.32.14c śra̱ddhā itte̍ maghava̱npārye̍ di̱vi vā̱jī vāja̍ṁ siṣāsati ||

kaḥ | tam | i̱ndra̱ | tvā-va̍sum | ā | martya̍ḥ | da̱dha̱rṣa̱ti̱ |
śra̱ddhā | it | te̱ | ma̱gha̱-va̱n | pārye̍ | di̱vi | vā̱jī | vāja̍m | si̱sā̱sa̱ti̱ ||7.32.14||

7.32.15a ma̱ghona̍ḥ sma vṛtra̱hatye̍ṣu codaya̱ ye dada̍ti pri̱yā vasu̍ |
7.32.15c tava̱ praṇī̍tī haryaśva sū̱ribhi̱rviśvā̍ tarema duri̱tā ||

ma̱ghona̍ḥ | sma̱ | vṛ̱tra̱-hatye̍ṣu | co̱da̱ya̱ | ye | dada̍ti | pri̱yā | vasu̍ |
tava̍ | pra-nī̍tī | ha̱ri̱-a̱śva̱ | sū̱ri-bhi̍ḥ | viśvā̍ | ta̱re̱ma̱ | du̱ḥ-i̱tā ||7.32.15||

7.32.16a tavedi̍ndrāva̱maṁ vasu̱ tvaṁ pu̍ṣyasi madhya̱mam |
7.32.16c sa̱trā viśva̍sya para̱masya̍ rājasi̱ naki̍ṣṭvā̱ goṣu̍ vṛṇvate ||

tava̍ | it | i̱ndra̱ | a̱va̱mam | vasu̍ | tvam | pu̱ṣya̱si̱ | ma̱dhya̱mam |
sa̱trā | viśva̍sya | pa̱ra̱masya̍ | rā̱ja̱si̱ | naki̍ḥ | tvā̱ | goṣu̍ | vṛ̱ṇva̱te̱ ||7.32.16||

7.32.17a tvaṁ viśva̍sya dhana̱dā a̍si śru̱to ya ī̱ṁ bhava̍ntyā̱jaya̍ḥ |
7.32.17c tavā̱yaṁ viśva̍ḥ puruhūta̱ pārthi̍vo'va̱syurnāma̍ bhikṣate ||

tvam | viśva̍sya | dha̱na̱-dāḥ | a̱si̱ | śru̱taḥ | ye | ī̱m | bhava̍nti | ā̱jaya̍ḥ |
tava̍ | a̱yam | viśva̍ḥ | pu̱ru̱-hū̱ta̱ | pārthi̍vaḥ | a̱va̱syuḥ | nāma̍ | bhi̱kṣa̱te̱ ||7.32.17||

7.32.18a yadi̍ndra̱ yāva̍ta̱stvame̱tāva̍da̱hamīśī̍ya |
7.32.18c sto̱tāra̱middi̍dhiṣeya radāvaso̱ na pā̍pa̱tvāya̍ rāsīya ||

yat | i̱ndra̱ | yāva̍taḥ | tvam | e̱tāva̍t | a̱ham | īśī̍ya |
sto̱tāra̍m | it | di̱dhi̱ṣe̱ya̱ | ra̱da̱va̱so̱ iti̍ rada-vaso | na | pā̱pa̱-tvāya̍ | rā̱sī̱ya̱ ||7.32.18||

7.32.19a śikṣe̍ya̱minma̍haya̱te di̱vedi̍ve rā̱ya ā ku̍haci̱dvide̍ |
7.32.19c na̱hi tvada̱nyanma̍ghavanna̱ āpya̱ṁ vasyo̱ asti̍ pi̱tā ca̱na ||

śikṣe̍yam | it | ma̱ha̱-ya̱te | di̱ve-di̍ve | rā̱yaḥ | ā | ku̱ha̱ci̱t-vide̍ |
na̱hi | tvat | a̱nyat | ma̱gha̱-va̱n | na̱ḥ | āpya̍m | vasya̍ḥ | asti̍ | pi̱tā | ca̱na ||7.32.19||

7.32.20a ta̱raṇi̱ritsi̍ṣāsati̱ vāja̱ṁ pura̍ṁdhyā yu̱jā |
7.32.20c ā va̱ indra̍ṁ puruhū̱taṁ na̍me gi̱rā ne̱miṁ taṣṭe̍va su̱drva̍m ||

ta̱raṇi̍ḥ | it | si̱sā̱sa̱ti̱ | vāja̍m | pura̍m-dhyā | yu̱jā |
ā | va̱ḥ | indra̍m | pu̱ru̱-hū̱tam | na̱me̱ | gi̱rā | ne̱mim | taṣṭā̍-iva | su̱-drva̍m ||7.32.20||

7.32.21a na du̍ṣṭu̱tī martyo̍ vindate̱ vasu̱ na sredha̍ntaṁ ra̱yirna̍śat |
7.32.21c su̱śakti̱rinma̍ghava̱ntubhya̱ṁ māva̍te de̱ṣṇaṁ yatpārye̍ di̱vi ||

na | du̱ḥ-stu̱tī | martya̍ḥ | vi̱nda̱te̱ | vasu̍ | na | sredha̍ntam | ra̱yiḥ | na̱śa̱t |
su̱-śakti̍ḥ | it | ma̱gha̱-va̱n | tubhya̍m | mā-va̍te | de̱ṣṇam | yat | pārye̍ | di̱vi ||7.32.21||

7.32.22a a̱bhi tvā̍ śūra nonu̱mo'du̍gdhā iva dhe̱nava̍ḥ |
7.32.22c īśā̍nama̱sya jaga̍taḥ sva̱rdṛśa̱mīśā̍namindra ta̱sthuṣa̍ḥ ||

a̱bhi | tvā̱ | śū̱ra̱ | no̱nu̱ma̱ḥ | adu̍gdhāḥ-iva | dhe̱nava̍ḥ |
īśā̍nam | a̱sya | jaga̍taḥ | sva̱ḥ-dṛśa̍m | īśā̍nam | i̱ndra̱ | ta̱sthuṣa̍ḥ ||7.32.22||

7.32.23a na tvāvā̍m̐ a̱nyo di̱vyo na pārthi̍vo̱ na jā̱to na ja̍niṣyate |
7.32.23c a̱śvā̱yanto̍ maghavannindra vā̱jino̍ ga̱vyanta̍stvā havāmahe ||

na | tvā-vā̍n | a̱nyaḥ | di̱vyaḥ | na | pārthi̍vaḥ | na | jā̱taḥ | na | ja̱ni̱ṣya̱te̱ |
a̱śva̱-yanta̍ḥ | ma̱gha̱-va̱n | i̱ndra̱ | vā̱jina̍ḥ | ga̱vyanta̍ḥ | tvā̱ | ha̱vā̱ma̱he̱ ||7.32.23||

7.32.24a a̱bhī ṣa̱tastadā bha̱rendra̱ jyāya̱ḥ kanī̍yasaḥ |
7.32.24c pu̱rū̱vasu̱rhi ma̍ghavantsa̱nādasi̱ bhare̍bhare ca̱ havya̍ḥ ||

a̱bhi | sa̱taḥ | tat | ā | bha̱ra̱ | indra̍ | jyāya̍ḥ | kanī̍yasaḥ |
pu̱ru̱-vasu̍ḥ | hi | ma̱gha̱-va̱n | sa̱nāt | asi̍ | bhare̍-bhare | ca̱ | havya̍ḥ ||7.32.24||

7.32.25a parā̍ ṇudasva maghavanna̱mitrā̍ntsu̱vedā̍ no̱ vasū̍ kṛdhi |
7.32.25c a̱smāka̍ṁ bodhyavi̱tā ma̍hādha̱ne bhavā̍ vṛ̱dhaḥ sakhī̍nām ||

parā̍ | nu̱da̱sva̱ | ma̱gha̱-va̱n | a̱mitrā̍n | su̱-vedā̍ | na̱ḥ | vasu̍ | kṛ̱dhi̱ |
a̱smāka̍m | bo̱dhi̱ | a̱vi̱tā | ma̱hā̱-dha̱ne | bhava̍ | vṛ̱dhaḥ | sakhī̍nām ||7.32.25||

7.32.26a indra̱ kratu̍ṁ na̱ ā bha̍ra pi̱tā pu̱trebhyo̱ yathā̍ |
7.32.26c śikṣā̍ ṇo a̱sminpu̍ruhūta̱ yāma̍ni jī̱vā jyoti̍raśīmahi ||

indra̍ | kratu̍m | na̱ḥ | ā | bha̱ra̱ | pi̱tā | pu̱trebhya̍ḥ | yathā̍ |
śikṣa̍ | na̱ḥ | a̱smin | pu̱ru̱-hū̱ta̱ | yāma̍ni | jī̱vāḥ | jyoti̍ḥ | a̱śī̱ma̱hi̱ ||7.32.26||

7.32.27a mā no̱ ajñā̍tā vṛ̱janā̍ durā̱dhyo̱3̱̍ māśi̍vāso̱ ava̍ kramuḥ |
7.32.27c tvayā̍ va̱yaṁ pra̱vata̱ḥ śaśva̍tīra̱po'ti̍ śūra tarāmasi ||

mā | na̱ḥ | ajñā̍tāḥ | vṛ̱janā̍ḥ | du̱ḥ-ā̱dhya̍ḥ | mā | aśi̍vāsaḥ | ava̍ | kra̱mu̱ḥ |
tvayā̍ | va̱yam | pra̱-vata̍ḥ | śaśva̍tīḥ | a̱paḥ | ati̍ | śū̱ra̱ | ta̱rā̱ma̱si̱ ||7.32.27||


7.33.1a śvi̱tyañco̍ mā dakṣiṇa̱taska̍pardā dhiyaṁji̱nvāso̍ a̱bhi hi pra̍ma̱nduḥ |
7.33.1c u̱ttiṣṭha̍nvoce̱ pari̍ ba̱rhiṣo̱ nṝnna me̍ dū̱rādavi̍tave̱ vasi̍ṣṭhāḥ ||

śvi̱tyañca̍ḥ | mā | da̱kṣi̱ṇa̱taḥ-ka̍pardāḥ | dhi̱ya̱m-ji̱nvāsa̍ḥ | a̱bhi | hi | pra̱-ma̱nduḥ |
u̱t-tiṣṭha̍n | vo̱ce̱ | pari̍ | ba̱rhiṣa̍ḥ | nṝn | na | me̱ | dū̱rāt | avi̍tave | vasi̍ṣṭhāḥ ||7.33.1||

7.33.2a dū̱rādindra̍manaya̱nnā su̱tena̍ ti̱ro vai̍śa̱ntamati̱ pānta̍mu̱gram |
7.33.2c pāśa̍dyumnasya vāya̱tasya̱ somā̍tsu̱tādindro̍'vṛṇītā̱ vasi̍ṣṭhān ||

dū̱rāt | indra̍m | a̱na̱ya̱n | ā | su̱tena̍ | ti̱raḥ | vai̱śa̱ntam | ati̍ | pānta̍m | u̱gram |
pāśa̍-dyumnasya | vā̱ya̱tasya̍ | somā̍t | su̱tāt | indra̍ḥ | a̱vṛ̱ṇī̱ta̱ | vasi̍ṣṭhān ||7.33.2||

7.33.3a e̱vennu ka̱ṁ sindhu̍mebhistatāre̱vennu ka̍ṁ bhe̱dame̍bhirjaghāna |
7.33.3c e̱vennu ka̍ṁ dāśarā̱jñe su̱dāsa̱ṁ prāva̱dindro̱ brahma̍ṇā vo vasiṣṭhāḥ ||

e̱va | it | nu | ka̱m | sindhu̍m | e̱bhi̱ḥ | ta̱tā̱ra̱ | e̱va | it | nu | ka̱m | bhe̱dam | e̱bhi̱ḥ | ja̱ghā̱na̱ |
e̱va | it | nu | ka̱m | dā̱śa̱-rā̱jñe | su̱-dāsa̍m | pra | ā̱va̱t | indra̍ḥ | brahma̍ṇā | va̱ḥ | va̱si̱ṣṭhā̱ḥ ||7.33.3||

7.33.4a juṣṭī̍ naro̱ brahma̍ṇā vaḥ pitṝ̱ṇāmakṣa̍mavyaya̱ṁ na kilā̍ riṣātha |
7.33.4c yacchakva̍rīṣu bṛha̱tā rave̱ṇendre̱ śuṣma̱mada̍dhātā vasiṣṭhāḥ ||

juṣṭī̍ | na̱ra̱ḥ | brahma̍ṇā | va̱ḥ | pi̱tṝ̱ṇām | akṣa̍m | a̱vya̱ya̱m | na | kila̍ | ri̱ṣā̱tha̱ |
yat | śakva̍rīṣu | bṛ̱ha̱tā | rave̍ṇa | indre̍ | śuṣma̍m | ada̍dhāta | va̱si̱ṣṭhā̱ḥ ||7.33.4||

7.33.5a uddyāmi̱vettṛ̱ṣṇajo̍ nāthi̱tāso'dī̍dhayurdāśarā̱jñe vṛ̱tāsa̍ḥ |
7.33.5c vasi̍ṣṭhasya stuva̱ta indro̍ aśrodu̱ruṁ tṛtsu̍bhyo akṛṇodu lo̱kam ||

ut | dyām-i̍va | it | tṛ̱ṣṇa-ja̍ḥ | nā̱thi̱tāsa̍ḥ | adī̍dhayuḥ | dā̱śa̱-rā̱jñe | vṛ̱tāsa̍ḥ |
vasi̍ṣṭhasya | stu̱va̱taḥ | indra̍ḥ | a̱śro̱t | u̱rum | tṛtsu̍-bhyaḥ | a̱kṛ̱ṇo̱t | ū̱m̐ iti̍ | lo̱kam ||7.33.5||

7.33.6a da̱ṇḍā i̱vedgo̱aja̍nāsa āsa̱npari̍cchinnā bhara̱tā a̍rbha̱kāsa̍ḥ |
7.33.6c abha̍vacca purae̱tā vasi̍ṣṭha̱ ādittṛtsū̍nā̱ṁ viśo̍ aprathanta ||

da̱ṇḍāḥ-i̍va | it | go̱-aja̍nāsaḥ | ā̱sa̱n | pari̍-chinnāḥ | bha̱ra̱tāḥ | a̱rbha̱kāsa̍ḥ |
abha̍vat | ca̱ | pu̱ra̱ḥ-e̱tā | vasi̍ṣṭhaḥ | āt | it | tṛtsū̍nām | viśa̍ḥ | a̱pra̱tha̱nta̱ ||7.33.6||

7.33.7a traya̍ḥ kṛṇvanti̱ bhuva̍neṣu̱ reta̍sti̱sraḥ pra̱jā āryā̱ jyoti̍ragrāḥ |
7.33.7c trayo̍ gha̱rmāsa̍ u̱ṣasa̍ṁ sacante̱ sarvā̱m̐ ittām̐ anu̍ vidu̱rvasi̍ṣṭhāḥ ||

traya̍ḥ | kṛ̱ṇva̱nti̱ | bhuva̍neṣu | reta̍ḥ | ti̱sraḥ | pra̱-jāḥ | āryā̍ḥ | jyoti̍ḥ-agrāḥ |
traya̍ḥ | gha̱rmāsa̍ḥ | u̱ṣasa̍m | sa̱ca̱nte̱ | sarvā̍n | it | tān | anu̍ | vi̱du̱ḥ | vasi̍ṣṭhāḥ ||7.33.7||

7.33.8a sūrya̍syeva va̱kṣatho̱ jyoti̍reṣāṁ samu̱drasye̍va mahi̱mā ga̍bhī̱raḥ |
7.33.8c vāta̍syeva praja̱vo nānyena̱ stomo̍ vasiṣṭhā̱ anve̍tave vaḥ ||

sūrya̍sya-iva | va̱kṣatha̍ḥ | jyoti̍ḥ | e̱ṣā̱m | sa̱mu̱drasya̍-iva | ma̱hi̱mā | ga̱bhī̱raḥ |
vāta̍sya-iva | pra̱-ja̱vaḥ | na | a̱nyena̍ | stoma̍ḥ | va̱si̱ṣṭhā̱ḥ | anu̍-etave | va̱ḥ ||7.33.8||

7.33.9a ta inni̱ṇyaṁ hṛda̍yasya prake̱taiḥ sa̱hasra̍valśama̱bhi saṁ ca̍ranti |
7.33.9c ya̱mena̍ ta̱taṁ pa̍ri̱dhiṁ vaya̍nto'psa̱rasa̱ upa̍ sedu̱rvasi̍ṣṭhāḥ ||

te | it | ni̱ṇyam | hṛda̍yasya | pra̱-ke̱taiḥ | sa̱hasra̍-valśam | a̱bhi | sam | ca̱ra̱nti̱ |
ya̱mena̍ | ta̱tam | pa̱ri̱-dhim | vaya̍ntaḥ | a̱psa̱rasa̍ḥ | upa̍ | se̱du̱ḥ | vasi̍ṣṭhāḥ ||7.33.9||

7.33.10a vi̱dyuto̱ jyoti̱ḥ pari̍ sa̱ṁjihā̍naṁ mi̱trāvaru̍ṇā̱ yadapa̍śyatāṁ tvā |
7.33.10c tatte̱ janmo̱taika̍ṁ vasiṣṭhā̱gastyo̱ yattvā̍ vi̱śa ā̍ja̱bhāra̍ ||

vi̱-dyuta̍ḥ | jyoti̍ḥ | pari̍ | sa̱m-jihā̍nam | mi̱trāvaru̍ṇā | yat | apa̍śyatām | tvā̱ |
tat | te̱ | janma̍ | u̱ta | eka̍m | va̱si̱ṣṭha̱ | a̱gastya̍ḥ | yat | tvā̱ | vi̱śaḥ | ā̱-ja̱bhāra̍ ||7.33.10||

7.33.11a u̱tāsi̍ maitrāvaru̱ṇo va̍siṣṭho̱rvaśyā̍ brahma̱nmana̱so'dhi̍ jā̱taḥ |
7.33.11c dra̱psaṁ ska̱nnaṁ brahma̍ṇā̱ daivye̍na̱ viśve̍ de̱vāḥ puṣka̍re tvādadanta ||

u̱ta | a̱si̱ | mai̱trā̱va̱ru̱ṇaḥ | va̱si̱ṣṭha̱ | u̱rvaśyā̍ḥ | bra̱hma̱n | mana̍saḥ | adhi̍ | jā̱taḥ |
dra̱psam | ska̱nnam | brahma̍ṇā | daivye̍na | viśve̍ | de̱vāḥ | puṣka̍re | tvā̱ | a̱da̱da̱nta̱ ||7.33.11||

7.33.12a sa pra̍ke̱ta u̱bhaya̍sya pravi̱dvāntsa̱hasra̍dāna u̱ta vā̱ sadā̍naḥ |
7.33.12c ya̱mena̍ ta̱taṁ pa̍ri̱dhiṁ va̍yi̱ṣyanna̍psa̱rasa̱ḥ pari̍ jajñe̱ vasi̍ṣṭhaḥ ||

saḥ | pra̱-ke̱taḥ | u̱bhaya̍sya | pra̱-vi̱dvān | sa̱hasra̍-dānaḥ | u̱ta | vā̱ | sa-dā̍naḥ |
ya̱mena̍ | ta̱tam | pa̱ri̱-dhim | va̱yi̱ṣyan | a̱psa̱rasa̍ḥ | pari̍ | ja̱jñe̱ | vasi̍ṣṭhaḥ ||7.33.12||

7.33.13a sa̱tre ha̍ jā̱tāvi̍ṣi̱tā namo̍bhiḥ ku̱mbhe reta̍ḥ siṣicatuḥ samā̱nam |
7.33.13c tato̍ ha̱ māna̱ udi̍yāya̱ madhyā̱ttato̍ jā̱tamṛṣi̍māhu̱rvasi̍ṣṭham ||

sa̱tre | ha̱ | jā̱tau | i̱ṣi̱tā | nama̍ḥ-bhiḥ | ku̱mbhe | reta̍ḥ | si̱si̱ca̱tu̱ḥ | sa̱mā̱nam |
tata̍ḥ | ha̱ | māna̍ḥ | ut | i̱yā̱ya̱ | madhyā̍t | tata̍ḥ | jā̱tam | ṛṣi̍m | ā̱hu̱ḥ | vasi̍ṣṭham ||7.33.13||

7.33.14a u̱ktha̱bhṛta̍ṁ sāma̱bhṛta̍ṁ bibharti̱ grāvā̍ṇa̱ṁ bibhra̱tpra va̍dā̱tyagre̍ |
7.33.14c upai̍namādhvaṁ sumana̱syamā̍nā̱ ā vo̍ gacchāti pratṛdo̱ vasi̍ṣṭhaḥ ||

u̱ktha̱-bhṛta̍m | sā̱ma̱-bhṛta̍m | bi̱bha̱rti̱ | grāvā̍ṇam | bibhra̍t | pra | va̱dā̱ti̱ | agre̍ |
upa̍ | e̱na̱m | ā̱dhva̱m | su̱-ma̱na̱syamā̍nāḥ | ā | va̱ḥ | ga̱cchā̱ti̱ | pra̱-tṛ̱da̱ḥ | vasi̍ṣṭhaḥ ||7.33.14||


7.34.1 pra śu̱kraitu̍ de̱vī ma̍nī̱ṣā a̱smatsuta̍ṣṭo̱ ratho̱ na vā̱jī ||

pra | śu̱krā | e̱tu̱ | de̱vī | ma̱nī̱ṣā | a̱smat | su-ta̍ṣṭaḥ | ratha̍ḥ | na | vā̱jī ||7.34.1||

7.34.2 vi̱duḥ pṛ̍thi̱vyā di̱vo ja̱nitra̍ṁ śṛ̱ṇvantyāpo̱ adha̱ kṣara̍ntīḥ ||

vi̱duḥ | pṛ̱thi̱vyāḥ | di̱vaḥ | ja̱nitra̍m | śṛ̱ṇvanti̍ | āpa̍ḥ | adha̍ | kṣara̍ntīḥ ||7.34.2||

7.34.3 āpa̍ścidasmai̱ pinva̍nta pṛ̱thvīrvṛ̱treṣu̱ śūrā̱ maṁsa̍nta u̱grāḥ ||

āpa̍ḥ | ci̱t | a̱smai̱ | pinva̍nta | pṛ̱thvīḥ | vṛ̱treṣu̍ | śūrā̍ḥ | maṁsa̍nte | u̱grāḥ ||7.34.3||

7.34.4 ā dhū̱rṣva̍smai̱ dadhā̱tāśvā̱nindro̱ na va̱jrī hira̍ṇyabāhuḥ ||

ā | dhū̱ḥ-su | a̱smai̱ | dadhā̍ta | aśvā̍n | indra̍ḥ | na | va̱jrī | hira̍ṇya-bāhuḥ ||7.34.4||

7.34.5 a̱bhi pra sthā̱tāhe̍va ya̱jñaṁ yāte̍va̱ patma̱ntmanā̍ hinota ||

a̱bhi | pra | sthā̱ta̱ | aha̍-iva | ya̱jñam | yātā̍-iva | patma̍n | tmanā̍ | hi̱no̱ta̱ ||7.34.5||

7.34.6 tmanā̍ sa̱matsu̍ hi̱nota̍ ya̱jñaṁ dadhā̍ta ke̱tuṁ janā̍ya vī̱ram ||

tmanā̍ | sa̱mat-su̍ | hi̱nota̍ | ya̱jñam | dadhā̍ta | ke̱tum | janā̍ya | vī̱ram ||7.34.6||

7.34.7 uda̍sya̱ śuṣmā̍dbhā̱nurnārta̱ bibha̍rti bhā̱raṁ pṛ̍thi̱vī na bhūma̍ ||

ut | a̱sya̱ | śuṣmā̍t | bhā̱nuḥ | na | ā̱rta̱ | bibha̍rti | bhā̱ram | pṛ̱thi̱vī | na | bhūma̍ ||7.34.7||

7.34.8 hvayā̍mi de̱vām̐ ayā̍turagne̱ sādha̍nnṛ̱tena̱ dhiya̍ṁ dadhāmi ||

hvayā̍mi | de̱vān | ayā̍tuḥ | a̱gne̱ | sādha̍n | ṛ̱tena̍ | dhiya̍m | da̱dhā̱mi̱ ||7.34.8||

7.34.9 a̱bhi vo̍ de̱vīṁ dhiya̍ṁ dadhidhva̱ṁ pra vo̍ deva̱trā vāca̍ṁ kṛṇudhvam ||

a̱bhi | va̱ḥ | de̱vīm | dhiya̍m | da̱dhi̱dhva̱m | pra | va̱ḥ | de̱va̱-trā | vāca̍m | kṛ̱ṇu̱dhva̱m ||7.34.9||

7.34.10 ā ca̍ṣṭa āsā̱ṁ pātho̍ na̱dīnā̱ṁ varu̍ṇa u̱graḥ sa̱hasra̍cakṣāḥ ||

ā | ca̱ṣṭe̱ | ā̱sā̱m | pātha̍ḥ | na̱dīnā̍m | varu̍ṇaḥ | u̱graḥ | sa̱hasra̍-cakṣāḥ ||7.34.10||

7.34.11 rājā̍ rā̱ṣṭrānā̱ṁ peśo̍ na̱dīnā̱manu̍ttamasmai kṣa̱traṁ vi̱śvāyu̍ ||

rājā̍ | rā̱ṣṭrānā̍m | peśa̍ḥ | na̱dīnā̍m | anu̍ttam | a̱smai̱ | kṣa̱tram | vi̱śva-ā̍yu ||7.34.11||

7.34.12 avi̍ṣṭo a̱smānviśvā̍su vi̱kṣvadyu̍ṁ kṛṇota̱ śaṁsa̍ṁ nini̱tsoḥ ||

avi̍ṣṭo̱ iti̍ | a̱smān | viśvā̍su | vi̱kṣu | adyu̍m | kṛ̱ṇo̱ta̱ | śaṁsa̍m | ni̱ni̱tsoḥ ||7.34.12||

7.34.13 vye̍tu di̱dyuddvi̱ṣāmaśe̍vā yu̱yota̱ viṣva̱grapa̍sta̱nūnā̍m ||

vi | e̱tu̱ | di̱dyut | dvi̱ṣām | aśe̍vā | yu̱yota̍ | viṣva̍k | rapa̍ḥ | ta̱nūnā̍m ||7.34.13||

7.34.14 avī̍nno a̱gnirha̱vyānnamo̍bhi̱ḥ preṣṭho̍ asmā adhāyi̱ stoma̍ḥ ||

avī̍t | na̱ḥ | a̱gniḥ | ha̱vya̱-at | nama̍ḥ-bhiḥ | preṣṭha̍ḥ | a̱smai̱ | a̱dhā̱yi̱ | stoma̍ḥ ||7.34.14||

7.34.15 sa̱jūrde̱vebhi̍ra̱pāṁ napā̍ta̱ṁ sakhā̍yaṁ kṛdhvaṁ śi̱vo no̍ astu ||

sa̱-jūḥ | de̱vebhi̍ḥ | a̱pām | napā̍tam | sakhā̍yam | kṛ̱dhva̱m | śi̱vaḥ | na̱ḥ | a̱stu̱ ||7.34.15||

7.34.16 a̱bjāmu̱kthairahi̍ṁ gṛṇīṣe bu̱dhne na̱dīnā̱ṁ raja̍ḥsu̱ ṣīda̍n ||

a̱p-jām | u̱kthaiḥ | ahi̍m | gṛ̱ṇī̱ṣe̱ | bu̱dhne | na̱dīnā̍m | raja̍ḥ-su | sīda̍n ||7.34.16||

7.34.17 mā no'hi̍rbu̱dhnyo̍ ri̱ṣe dhā̱nmā ya̱jño a̍sya sridhadṛtā̱yoḥ ||

mā | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | ri̱ṣe | dhā̱t | mā | ya̱jñaḥ | a̱sya̱ | sri̱dha̱t | ṛ̱ta̱-yoḥ ||7.34.17||

7.34.18 u̱ta na̍ e̱ṣu nṛṣu̱ śravo̍ dhu̱ḥ pra rā̱ye ya̍ntu̱ śardha̍nto a̱ryaḥ ||

u̱ta | na̱ḥ | e̱ṣu | nṛṣu̍ | śrava̍ḥ | dhu̱ḥ | pra | rā̱ye | ya̱ntu̱ | śardha̍ntaḥ | a̱ryaḥ ||7.34.18||

7.34.19 tapa̍nti̱ śatru̱ṁ sva1̱̍rṇa bhūmā̍ ma̱hāse̍nāso̱ ame̍bhireṣām ||

tapa̍nti | śatru̍m | sva̍ḥ | na | bhūma̍ | ma̱hā-se̍nāsaḥ | ame̍bhiḥ | e̱ṣā̱m ||7.34.19||

7.34.20 ā yanna̱ḥ patnī̱rgama̱ntyacchā̱ tvaṣṭā̍ supā̱ṇirdadhā̍tu vī̱rān ||

ā | yat | na̱ḥ | patnī̍ḥ | gama̍nti | accha̍ | tvaṣṭā̍ | su̱-pā̱ṇiḥ | dadhā̍tu | vī̱rān ||7.34.20||

7.34.21 prati̍ na̱ḥ stoma̱ṁ tvaṣṭā̍ juṣeta̱ syāda̱sme a̱rama̍tirvasū̱yuḥ ||

prati̍ | na̱ḥ | stoma̍m | tvaṣṭā̍ | ju̱ṣe̱ta̱ | syāt | a̱sme iti̍ | a̱rama̍tiḥ | va̱su̱-yuḥ ||7.34.21||

7.34.22a tā no̍ rāsanrāti̱ṣāco̱ vasū̱nyā roda̍sī varuṇā̱nī śṛ̍ṇotu |
7.34.22c varū̍trībhiḥ suśara̱ṇo no̍ astu̱ tvaṣṭā̍ su̱datro̱ vi da̍dhātu̱ rāya̍ḥ ||

tā | na̱ḥ | rā̱sa̱n | rā̱ti̱-sāca̍ḥ | vasū̍ni | ā | roda̍sī̱ iti̍ | va̱ru̱ṇā̱nī | śṛ̱ṇo̱tu̱ |
varū̍trībhiḥ | su̱-śa̱ra̱ṇaḥ | na̱ḥ | a̱stu̱ | tvaṣṭā̍ | su̱-datra̍ḥ | vi | da̱dhā̱tu̱ | rāya̍ḥ ||7.34.22||

7.34.23a tanno̱ rāya̱ḥ parva̍tā̱stanna̱ āpa̱stadrā̍ti̱ṣāca̱ oṣa̍dhīru̱ta dyauḥ |
7.34.23c vana̱spati̍bhiḥ pṛthi̱vī sa̱joṣā̍ u̱bhe roda̍sī̱ pari̍ pāsato naḥ ||

tat | na̱ḥ | rāya̍ḥ | parva̍tāḥ | tat | na̱ḥ | āpa̍ḥ | tat | rā̱ti̱-sāca̍ḥ | oṣa̍dhīḥ | u̱ta | dyauḥ |
vana̱spati̍-bhiḥ | pṛ̱thi̱vī | sa̱-joṣā̍ḥ | u̱bhe iti̍ | roda̍sī̱ iti̍ | pari̍ | pā̱sa̱ta̱ḥ | na̱ḥ ||7.34.23||

7.34.24a anu̱ tadu̱rvī roda̍sī jihātā̱manu̍ dyu̱kṣo varu̍ṇa̱ indra̍sakhā |
7.34.24c anu̱ viśve̍ ma̱ruto̱ ye sa̱hāso̍ rā̱yaḥ syā̍ma dha̱ruṇa̍ṁ dhi̱yadhyai̍ ||

anu̍ | tat | u̱rvī iti̍ | roda̍sī̱ iti̍ | ji̱hā̱tā̱m | anu̍ | dyu̱kṣaḥ | varu̍ṇaḥ | indra̍-sakhā |
anu̍ | viśve̍ | ma̱ruta̍ḥ | ye | sa̱hāsa̍ḥ | rā̱yaḥ | syā̱ma̱ | dha̱ruṇa̍m | dhi̱yadhyai̍ ||7.34.24||

7.34.25a tanna̱ indro̱ varu̍ṇo mi̱tro a̱gnirāpa̱ oṣa̍dhīrva̱nino̍ juṣanta |
7.34.25c śarma̍ntsyāma ma̱rutā̍mu̱pasthe̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

tat | na̱ḥ | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ | āpa̍ḥ | oṣa̍dhīḥ | va̱nina̍ḥ | ju̱ṣa̱nta̱ |
śarma̍n | syā̱ma̱ | ma̱rutā̍m | u̱pa-sthe̍ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.34.25||


7.35.1a śaṁ na̍ indrā̱gnī bha̍vatā̱mavo̍bhi̱ḥ śaṁ na̱ indrā̱varu̍ṇā rā̱taha̍vyā |
7.35.1c śamindrā̱somā̍ suvi̱tāya̱ śaṁ yoḥ śaṁ na̱ indrā̍pū̱ṣaṇā̱ vāja̍sātau ||

śam | na̱ḥ | i̱ndrā̱gnī iti̍ | bha̱va̱tā̱m | ava̍ḥ-bhiḥ | śam | na̱ḥ | indrā̱varu̍ṇā | rā̱ta-ha̍vyā |
śam | indrā̱somā̍ | su̱vi̱tāya̍ | śam | yoḥ | śam | na̱ḥ | indrā̍pū̱ṣaṇā̍ | vāja̍-sātau ||7.35.1||

7.35.2a śaṁ no̱ bhaga̱ḥ śamu̍ na̱ḥ śaṁso̍ astu̱ śaṁ na̱ḥ pura̍ṁdhi̱ḥ śamu̍ santu̱ rāya̍ḥ |
7.35.2c śaṁ na̍ḥ sa̱tyasya̍ su̱yama̍sya̱ śaṁsa̱ḥ śaṁ no̍ arya̱mā pu̍rujā̱to a̍stu ||

śam | na̱ḥ | bhaga̍ḥ | śam | ū̱m̐ iti̍ | na̱ḥ | śaṁsa̍ḥ | a̱stu̱ | śam | na̱ḥ | pura̍m-dhiḥ | śam | ū̱m̐ iti̍ | sa̱ntu̱ | rāya̍ḥ |
śam | na̱ḥ | sa̱tyasya̍ | su̱-yama̍sya | śaṁsa̍ḥ | śam | na̱ḥ | a̱rya̱mā | pu̱ru̱-jā̱taḥ | a̱stu̱ ||7.35.2||

7.35.3a śaṁ no̍ dhā̱tā śamu̍ dha̱rtā no̍ astu̱ śaṁ na̍ urū̱cī bha̍vatu sva̱dhābhi̍ḥ |
7.35.3c śaṁ roda̍sī bṛha̱tī śaṁ no̱ adri̱ḥ śaṁ no̍ de̱vānā̍ṁ su̱havā̍ni santu ||

śam | na̱ḥ | dhā̱tā | śam | ū̱m̐ iti̍ | dha̱rtā | na̱ḥ | a̱stu̱ | śam | na̱ḥ | u̱rū̱cī | bha̱va̱tu̱ | sva̱dhābhi̍ḥ |
śam | roda̍sī̱ iti̍ | bṛ̱ha̱tī iti̍ | śam | na̱ḥ | adri̍ḥ | śam | na̱ḥ | de̱vānā̍m | su̱-havā̍ni | sa̱ntu̱ ||7.35.3||

7.35.4a śaṁ no̍ a̱gnirjyoti̍ranīko astu̱ śaṁ no̍ mi̱trāvaru̍ṇāva̱śvinā̱ śam |
7.35.4c śaṁ na̍ḥ su̱kṛtā̍ṁ sukṛ̱tāni̍ santu̱ śaṁ na̍ iṣi̱ro a̱bhi vā̍tu̱ vāta̍ḥ ||

śam | na̱ḥ | a̱gniḥ | jyoti̍ḥ-anīkaḥ | a̱stu̱ | śam | na̱ḥ | mi̱trāvaru̍ṇau | a̱śvinā̍ | śam |
śam | na̱ḥ | su̱-kṛtā̍m | su̱-kṛ̱tāni̍ | sa̱ntu̱ | śam | na̱ḥ | i̱ṣi̱raḥ | a̱bhi | vā̱tu̱ | vāta̍ḥ ||7.35.4||

7.35.5a śaṁ no̱ dyāvā̍pṛthi̱vī pū̱rvahū̍tau̱ śama̱ntari̍kṣaṁ dṛ̱śaye̍ no astu |
7.35.5c śaṁ na̱ oṣa̍dhīrva̱nino̍ bhavantu̱ śaṁ no̱ raja̍sa̱spati̍rastu ji̱ṣṇuḥ ||

śam | na̱ḥ | dyāvā̍pṛthi̱vī iti̍ | pū̱rva-hū̍tau | śam | a̱ntari̍kṣam | dṛ̱śaye̍ | na̱ḥ | a̱stu̱ |
śam | na̱ḥ | oṣa̍dhīḥ | va̱nina̍ḥ | bha̱va̱ntu̱ | śam | na̱ḥ | raja̍saḥ | pati̍ḥ | a̱stu̱ | ji̱ṣṇuḥ ||7.35.5||

7.35.6a śaṁ na̱ indro̱ vasu̍bhirde̱vo a̍stu̱ śamā̍di̱tyebhi̱rvaru̍ṇaḥ su̱śaṁsa̍ḥ |
7.35.6c śaṁ no̍ ru̱dro ru̱drebhi̱rjalā̍ṣa̱ḥ śaṁ na̱stvaṣṭā̱ gnābhi̍ri̱ha śṛ̍ṇotu ||

śam | na̱ḥ | indra̍ḥ | vasu̍-bhiḥ | de̱vaḥ | a̱stu̱ | śam | ā̱di̱tyebhi̍ḥ | varu̍ṇaḥ | su̱-śaṁsa̍ḥ |
śam | na̱ḥ | ru̱draḥ | ru̱drebhi̍ḥ | jalā̍ṣaḥ | śam | na̱ḥ | tvaṣṭā̍ | gnābhi̍ḥ | i̱ha | śṛ̱ṇo̱tu̱ ||7.35.6||

7.35.7a śaṁ na̱ḥ somo̍ bhavatu̱ brahma̱ śaṁ na̱ḥ śaṁ no̱ grāvā̍ṇa̱ḥ śamu̍ santu ya̱jñāḥ |
7.35.7c śaṁ na̱ḥ svarū̍ṇāṁ mi̱tayo̍ bhavantu̱ śaṁ na̍ḥ pra̱sva1̱̍ḥ śamva̍stu̱ vedi̍ḥ ||

śam | na̱ḥ | soma̍ḥ | bha̱va̱tu̱ | brahma̍ | śam | na̱ḥ | śam | na̱ḥ | grāvā̍ṇaḥ | śam | ū̱m̐ iti̍ | sa̱ntu̱ | ya̱jñāḥ |
śam | na̱ḥ | svarū̍ṇām | mi̱taya̍ḥ | bha̱va̱ntu̱ | śam | na̱ḥ | pra̱-sva̍ḥ | śam | ū̱m̐ iti̍ | a̱stu̱ | vedi̍ḥ ||7.35.7||

7.35.8a śaṁ na̱ḥ sūrya̍ uru̱cakṣā̱ ude̍tu̱ śaṁ na̱ścata̍sraḥ pra̱diśo̍ bhavantu |
7.35.8c śaṁ na̱ḥ parva̍tā dhru̱vayo̍ bhavantu̱ śaṁ na̱ḥ sindha̍va̱ḥ śamu̍ sa̱ntvāpa̍ḥ ||

śam | na̱ḥ | sūrya̍ḥ | u̱ru̱-cakṣā̍ḥ | ut | e̱tu̱ | śam | na̱ḥ | cata̍sraḥ | pra̱-diśa̍ḥ | bha̱va̱ntu̱ |
śam | na̱ḥ | parva̍tāḥ | dhru̱vaya̍ḥ | bha̱va̱ntu̱ | śam | na̱ḥ | sindha̍vaḥ | śam | ū̱m̐ iti̍ | sa̱ntu̱ | āpa̍ḥ ||7.35.8||

7.35.9a śaṁ no̱ adi̍tirbhavatu vra̱tebhi̱ḥ śaṁ no̍ bhavantu ma̱ruta̍ḥ sva̱rkāḥ |
7.35.9c śaṁ no̱ viṣṇu̱ḥ śamu̍ pū̱ṣā no̍ astu̱ śaṁ no̍ bha̱vitra̱ṁ śamva̍stu vā̱yuḥ ||

śam | na̱ḥ | adi̍tiḥ | bha̱va̱tu̱ | vra̱tebhi̍ḥ | śam | na̱ḥ | bha̱va̱ntu̱ | ma̱ruta̍ḥ | su̱-a̱rkāḥ |
śam | na̱ḥ | viṣṇu̍ḥ | śam | ū̱m̐ iti̍ | pū̱ṣā | na̱ḥ | a̱stu̱ | śam | na̱ḥ | bha̱vitra̍m | śam | ū̱m̐ iti̍ | a̱stu̱ | vā̱yuḥ ||7.35.9||

7.35.10a śaṁ no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇa̱ḥ śaṁ no̍ bhavantū̱ṣaso̍ vibhā̱tīḥ |
7.35.10c śaṁ na̍ḥ pa̱rjanyo̍ bhavatu pra̱jābhya̱ḥ śaṁ na̱ḥ kṣetra̍sya̱ pati̍rastu śa̱ṁbhuḥ ||

śam | na̱ḥ | de̱vaḥ | sa̱vi̱tā | trāya̍māṇaḥ | śam | na̱ḥ | bha̱va̱ntu̱ | u̱ṣasa̍ḥ | vi̱-bhā̱tīḥ |
śam | na̱ḥ | pa̱rjanya̍ḥ | bha̱va̱tu̱ | pra̱-jābhya̍ḥ | śam | na̱ḥ | kṣetra̍sya | pati̍ḥ | a̱stu̱ | śa̱m-bhuḥ ||7.35.10||

7.35.11a śaṁ no̍ de̱vā vi̱śvade̍vā bhavantu̱ śaṁ sara̍svatī sa̱ha dhī̱bhira̍stu |
7.35.11c śama̍bhi̱ṣāca̱ḥ śamu̍ rāti̱ṣāca̱ḥ śaṁ no̍ di̱vyāḥ pārthi̍vā̱ḥ śaṁ no̱ apyā̍ḥ ||

śam | na̱ḥ | de̱vāḥ | vi̱śva-de̍vāḥ | bha̱va̱ntu̱ | śam | sara̍svatī | sa̱ha | dhī̱bhiḥ | a̱stu̱ |
śam | a̱bhi̱-sāca̍ḥ | śam | ū̱m̐ iti̍ | rā̱ti̱-sāca̍ḥ | śam | na̱ḥ | di̱vyāḥ | pārthi̍vāḥ | śam | na̱ḥ | apyā̍ḥ ||7.35.11||

7.35.12a śaṁ na̍ḥ sa̱tyasya̱ pata̍yo bhavantu̱ śaṁ no̱ arva̍nta̱ḥ śamu̍ santu̱ gāva̍ḥ |
7.35.12c śaṁ na̍ ṛ̱bhava̍ḥ su̱kṛta̍ḥ su̱hastā̱ḥ śaṁ no̍ bhavantu pi̱taro̱ have̍ṣu ||

śam | na̱ḥ | sa̱tyasya̍ | pata̍yaḥ | bha̱va̱ntu̱ | śam | na̱ḥ | arva̍ntaḥ | śam | ū̱m̐ iti̍ | sa̱ntu̱ | gāva̍ḥ |
śam | na̱ḥ | ṛ̱bhava̍ḥ | su̱-kṛta̍ḥ | su̱-hastā̍ḥ | śam | na̱ḥ | bha̱va̱ntu̱ | pi̱tara̍ḥ | have̍ṣu ||7.35.12||

7.35.13a śaṁ no̍ a̱ja eka̍pādde̱vo a̍stu̱ śaṁ no'hi̍rbu̱dhnya1̱̍ḥ śaṁ sa̍mu̱draḥ |
7.35.13c śaṁ no̍ a̱pāṁ napā̍tpe̱rura̍stu̱ śaṁ na̱ḥ pṛśni̍rbhavatu de̱vago̍pā ||

śam | na̱ḥ | a̱jaḥ | eka̍-pāt | de̱vaḥ | a̱stu̱ | śam | na̱ḥ | ahi̍ḥ | bu̱dhnya̍ḥ | śam | sa̱mu̱draḥ |
śam | na̱ḥ | a̱pām | napā̍t | pe̱ruḥ | a̱stu̱ | śam | na̱ḥ | pṛśni̍ḥ | bha̱va̱tu̱ | de̱va-go̍pā ||7.35.13||

7.35.14a ā̱di̱tyā ru̱drā vasa̍vo juṣante̱daṁ brahma̍ kri̱yamā̍ṇa̱ṁ navī̍yaḥ |
7.35.14c śṛ̱ṇvantu̍ no di̱vyāḥ pārthi̍vāso̱ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ ||

ā̱di̱tyāḥ | ru̱drāḥ | vasa̍vaḥ | ju̱ṣa̱nta̱ | i̱dam | brahma̍ | kri̱yamā̍ṇam | navī̍yaḥ |
śṛ̱ṇvantu̍ | na̱ḥ | di̱vyāḥ | pārthi̍vāsaḥ | go-jā̍tāḥ | u̱ta | ye | ya̱jñiyā̍saḥ ||7.35.14||

7.35.15a ye de̱vānā̍ṁ ya̱jñiyā̍ ya̱jñiyā̍nā̱ṁ mano̱ryaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
7.35.15c te no̍ rāsantāmurugā̱yama̱dya yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ye | de̱vānā̍m | ya̱jñiyā̍ḥ | ya̱jñiyā̍nām | mano̍ḥ | yaja̍trāḥ | a̱mṛtā̍ḥ | ṛ̱ta̱-jñāḥ |
te | na̱ḥ | rā̱sa̱ntā̱m | u̱ru̱-gā̱yam | a̱dya | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.35.15||


7.36.1a pra brahmai̍tu̱ sada̍nādṛ̱tasya̱ vi ra̱śmibhi̍ḥ sasṛje̱ sūryo̱ gāḥ |
7.36.1c vi sānu̍nā pṛthi̱vī sa̍sra u̱rvī pṛ̱thu pratī̍ka̱madhyedhe̍ a̱gniḥ ||

pra | brahma̍ | e̱tu̱ | sada̍nāt | ṛ̱tasya̍ | vi | ra̱śmi-bhi̍ḥ | sa̱sṛ̱je̱ | sūrya̍ḥ | gāḥ |
vi | sānu̍nā | pṛ̱thi̱vī | sa̱sre̱ | u̱rvī | pṛ̱thu | pratī̍kam | adhi̍ | ā | ī̱dhe̱ | a̱gniḥ ||7.36.1||

7.36.2a i̱māṁ vā̍ṁ mitrāvaruṇā suvṛ̱ktimiṣa̱ṁ na kṛ̍ṇve asurā̱ navī̍yaḥ |
7.36.2c i̱no vā̍ma̱nyaḥ pa̍da̱vīrada̍bdho̱ jana̍ṁ ca mi̱tro ya̍tati bruvā̱ṇaḥ ||

i̱mām | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | su̱-vṛ̱ktim | iṣa̍m | na | kṛ̱ṇve̱ | a̱su̱rā̱ | navī̍yaḥ |
i̱naḥ | vā̱m | a̱nyaḥ | pa̱da̱-vīḥ | ada̍bdhaḥ | jana̍m | ca̱ | mi̱traḥ | ya̱ta̱ti̱ | bru̱vā̱ṇaḥ ||7.36.2||

7.36.3a ā vāta̍sya̱ dhraja̍to ranta i̱tyā apī̍payanta dhe̱navo̱ na sūdā̍ḥ |
7.36.3c ma̱ho di̱vaḥ sada̍ne̱ jāya̍mā̱no'ci̍kradadvṛṣa̱bhaḥ sasmi̱nnūdha̍n ||

ā | vāta̍sya | dhraja̍taḥ | ra̱nte̱ | i̱tyāḥ | apī̍payanta | dhe̱nava̍ḥ | na | sūdā̍ḥ |
ma̱haḥ | di̱vaḥ | sada̍ne | jāya̍mānaḥ | aci̍kradat | vṛ̱ṣa̱bhaḥ | sasmi̍n | ūdha̍n ||7.36.3||

7.36.4a gi̱rā ya e̱tā yu̱naja̱ddharī̍ ta̱ indra̍ pri̱yā su̱rathā̍ śūra dhā̱yū |
7.36.4c pra yo ma̱nyuṁ riri̍kṣato mi̱nātyā su̱kratu̍marya̱maṇa̍ṁ vavṛtyām ||

gi̱rā | yaḥ | e̱tā | yu̱naja̍t | harī̱ iti̍ | te̱ | indra̍ | pri̱yā | su̱-rathā̍ | śū̱ra̱ | dhā̱yū iti̍ |
pra | yaḥ | ma̱nyum | riri̍kṣataḥ | mi̱nāti̍ | ā | su̱-kratu̍m | a̱rya̱maṇa̍m | va̱vṛ̱tyā̱m ||7.36.4||

7.36.5a yaja̍nte asya sa̱khyaṁ vaya̍śca nama̱svina̱ḥ sva ṛ̱tasya̱ dhāma̍n |
7.36.5c vi pṛkṣo̍ bābadhe̱ nṛbhi̱ḥ stavā̍na i̱daṁ namo̍ ru̱drāya̱ preṣṭha̍m ||

yaja̍nte | a̱sya̱ | sa̱khyam | vaya̍ḥ | ca̱ | na̱ma̱svina̍ḥ | sve | ṛ̱tasya̍ | dhāma̍n |
vi | pṛkṣa̍ḥ | bā̱ba̱dhe̱ | nṛ-bhi̍ḥ | stavā̍naḥ | i̱dam | nama̍ḥ | ru̱drāya̍ | preṣṭha̍m ||7.36.5||

7.36.6a ā yatsā̱kaṁ ya̱śaso̍ vāvaśā̱nāḥ sara̍svatī sa̱ptathī̱ sindhu̍mātā |
7.36.6c yāḥ su̱ṣvaya̍nta su̱dughā̍ḥ sudhā̱rā a̱bhi svena̱ paya̍sā̱ pīpyā̍nāḥ ||

ā | yat | sā̱kam | ya̱śasa̍ḥ | vā̱va̱śā̱nāḥ | sara̍svatī | sa̱ptathī̍ | sindhu̍-mātā |
yāḥ | su̱svaya̍nta | su̱-dughā̍ḥ | su̱-dhā̱rāḥ | a̱bhi | svena̍ | paya̍sā | pīpyā̍nāḥ ||7.36.6||

7.36.7a u̱ta tye no̍ ma̱ruto̍ mandasā̱nā dhiya̍ṁ to̱kaṁ ca̍ vā̱jino̍'vantu |
7.36.7c mā na̱ḥ pari̍ khya̱dakṣa̍rā̱ cara̱ntyavī̍vṛdha̱nyujya̱ṁ te ra̱yiṁ na̍ḥ ||

u̱ta | tye | na̱ḥ | ma̱ruta̍ḥ | ma̱nda̱sā̱nāḥ | dhiya̍m | to̱kam | ca̱ | vā̱jina̍ḥ | a̱va̱ntu̱ |
mā | na̱ḥ | pari̍ | khya̱t | akṣa̍rā | cara̍ntī | avī̍vṛdhan | yujya̍m | te | ra̱yim | na̱ḥ ||7.36.7||

7.36.8a pra vo̍ ma̱hīma̱rama̍tiṁ kṛṇudhva̱ṁ pra pū̱ṣaṇa̍ṁ vida̱thyaṁ1̱̍ na vī̱ram |
7.36.8c bhaga̍ṁ dhi̱yo̍'vi̱tāra̍ṁ no a̱syāḥ sā̱tau vāja̍ṁ rāti̱ṣāca̱ṁ pura̍ṁdhim ||

pra | va̱ḥ | ma̱hīm | a̱rama̍tim | kṛ̱ṇu̱dhva̱m | pra | pū̱ṣaṇa̍m | vi̱da̱thya̍m | na | vī̱ram |
bhaga̍m | dhi̱yaḥ | a̱vi̱tāra̍m | na̱ḥ | a̱syāḥ | śā̱tau | vāja̍m | rā̱ti̱-sāca̍m | pura̍m-dhim ||7.36.8||

7.36.9a acchā̱yaṁ vo̍ maruta̱ḥ śloka̍ e̱tvacchā̱ viṣṇu̍ṁ niṣikta̱pāmavo̍bhiḥ |
7.36.9c u̱ta pra̱jāyai̍ gṛṇa̱te vayo̍ dhuryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

accha̍ | a̱yam | va̱ḥ | ma̱ru̱ta̱ḥ | śloka̍ḥ | e̱tu̱ | accha̍ | viṣṇu̍m | ni̱si̱kta̱-pām | ava̍ḥ-bhiḥ |
u̱ta | pra̱-jāyai̍ | gṛ̱ṇa̱te | vaya̍ḥ | dhu̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.36.9||


7.37.1a ā vo̱ vāhi̍ṣṭho vahatu sta̱vadhyai̱ ratho̍ vājā ṛbhukṣaṇo̱ amṛ̍ktaḥ |
7.37.1c a̱bhi tri̍pṛ̱ṣṭhaiḥ sava̍neṣu̱ somai̱rmade̍ suśiprā ma̱habhi̍ḥ pṛṇadhvam ||

ā | va̱ḥ | vāhi̍ṣṭhaḥ | va̱ha̱tu̱ | sta̱vadhyai̍ | ratha̍ḥ | vā̱jā̱ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | amṛ̍ktaḥ |
a̱bhi | tri̱-pṛ̱ṣṭhaiḥ | sava̍neṣu | somai̍ḥ | made̍ | su̱-śi̱prā̱ḥ | ma̱ha-bhi̍ḥ | pṛ̱ṇa̱dhva̱m ||7.37.1||

7.37.2a yū̱yaṁ ha̱ ratna̍ṁ ma̱ghava̍tsu dhattha sva̱rdṛśa̍ ṛbhukṣaṇo̱ amṛ̍ktam |
7.37.2c saṁ ya̱jñeṣu̍ svadhāvantaḥ pibadhva̱ṁ vi no̱ rādhā̍ṁsi ma̱tibhi̍rdayadhvam ||

yū̱yam | ha̱ | ratna̍m | ma̱ghava̍t-su | dha̱ttha̱ | sva̱ḥ-dṛśa̍ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | amṛ̍ktam |
sam | ya̱jñeṣu̍ | sva̱dhā̱-va̱nta̱ḥ | pi̱ba̱dhva̱m | vi | na̱ḥ | rādhā̍ṁsi | ma̱ti-bhi̍ḥ | da̱ya̱dhva̱m ||7.37.2||

7.37.3a u̱voci̍tha̱ hi ma̍ghavande̱ṣṇaṁ ma̱ho arbha̍sya̱ vasu̍no vibhā̱ge |
7.37.3c u̱bhā te̍ pū̱rṇā vasu̍nā̱ gabha̍stī̱ na sū̱nṛtā̱ ni ya̍mate vasa̱vyā̍ ||

u̱voci̍tha | hi | ma̱gha̱-va̱n | de̱ṣṇam | ma̱haḥ | arbha̍sya | vasu̍naḥ | vi̱-bhā̱ge |
u̱bhā | te̱ | pū̱rṇā | vasu̍nā | gabha̍stī̱ iti̍ | na | sū̱nṛtā̍ | ni | ya̱ma̱te̱ | va̱sa̱vyā̍ ||7.37.3||

7.37.4a tvami̍ndra̱ svaya̍śā ṛbhu̱kṣā vājo̱ na sā̱dhurasta̍me̱ṣyṛkvā̍ |
7.37.4c va̱yaṁ nu te̍ dā̱śvāṁsa̍ḥ syāma̱ brahma̍ kṛ̱ṇvanto̍ harivo̱ vasi̍ṣṭhāḥ ||

tvam | i̱ndra̱ | sva-ya̍śāḥ | ṛ̱bhu̱kṣāḥ | vāja̍ḥ | na | sā̱dhuḥ | asta̍m | e̱ṣi̱ | ṛkvā̍ |
va̱yam | nu | te̱ | dā̱śvāṁsa̍ḥ | syā̱ma̱ | brahma̍ | kṛ̱ṇvanta̍ḥ | ha̱ri̱-va̱ḥ | vasi̍ṣṭhāḥ ||7.37.4||

7.37.5a sani̍tāsi pra̱vato̍ dā̱śuṣe̍ ci̱dyābhi̱rvive̍ṣo haryaśva dhī̱bhiḥ |
7.37.5c va̱va̱nmā nu te̱ yujyā̍bhirū̱tī ka̱dā na̍ indra rā̱ya ā da̍śasyeḥ ||

sani̍tā | a̱si̱ | pra̱-vata̍ḥ | dā̱śuṣe̍ | ci̱t | yābhi̍ḥ | vive̍ṣaḥ | ha̱ri̱-a̱śva̱ | dhī̱bhiḥ |
va̱va̱nma | nu | te̱ | yujyā̍bhiḥ | ū̱tī | ka̱dā | na̱ḥ | i̱ndra̱ | rā̱yaḥ | ā | da̱śa̱sye̱ḥ ||7.37.5||

7.37.6a vā̱saya̍sīva ve̱dhasa̱stvaṁ na̍ḥ ka̱dā na̍ indra̱ vaca̍so bubodhaḥ |
7.37.6c asta̍ṁ tā̱tyā dhi̱yā ra̱yiṁ su̱vīra̍ṁ pṛ̱kṣo no̱ arvā̱ nyu̍hīta vā̱jī ||

vā̱saya̍si-iva | ve̱dhasa̍ḥ | tvam | na̱ḥ | ka̱dā | na̱ḥ | i̱ndra̱ | vaca̍saḥ | bu̱bo̱dha̱ḥ |
asta̍m | tā̱tyā | dhi̱yā | ra̱yim | su̱-vīra̍m | pṛ̱kṣaḥ | na̱ḥ | arvā̍ | ni | u̱hī̱ta̱ | vā̱jī ||7.37.6||

7.37.7a a̱bhi yaṁ de̱vī nirṛ̍tiści̱dīśe̱ nakṣa̍nta̱ indra̍ṁ śa̱rada̍ḥ su̱pṛkṣa̍ḥ |
7.37.7c upa̍ triba̱ndhurja̱rada̍ṣṭime̱tyasva̍veśa̱ṁ yaṁ kṛ̱ṇava̍nta̱ martā̍ḥ ||

a̱bhi | yam | de̱vī | niḥ-ṛ̍tiḥ | ci̱t | īśe̍ | nakṣa̍nte | indra̍m | śa̱rada̍ḥ | su̱-pṛkṣa̍ḥ |
upa̍ | tri̱-ba̱ndhu̱ḥ | ja̱rat-a̍ṣṭim | e̱ti̱ | asva̍-veśam | yam | kṛ̱ṇava̍nta | martā̍ḥ ||7.37.7||

7.37.8a ā no̱ rādhā̍ṁsi savitaḥ sta̱vadhyā̱ ā rāyo̍ yantu̱ parva̍tasya rā̱tau |
7.37.8c sadā̍ no di̱vyaḥ pā̱yuḥ si̍ṣaktu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | na̱ḥ | rādhā̍ṁsi | sa̱vi̱ta̱riti̍ | sta̱vadhyai̍ | ā | rāya̍ḥ | ya̱ntu̱ | parva̍tasya | rā̱tau |
sadā̍ | na̱ḥ | di̱vyaḥ | pā̱yuḥ | si̱sa̱ktu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.37.8||


7.38.1a udu̱ ṣya de̱vaḥ sa̍vi̱tā ya̍yāma hira̱ṇyayī̍ma̱mati̱ṁ yāmaśi̍śret |
7.38.1c nū̱naṁ bhago̱ havyo̱ mānu̍ṣebhi̱rvi yo ratnā̍ purū̱vasu̱rdadhā̍ti ||

ut | ū̱m̐ iti̍ | syaḥ | de̱vaḥ | sa̱vi̱tā | ya̱yā̱ma̱ | hi̱ra̱ṇyayī̍m | a̱mati̍m | yām | aśi̍śret |
nū̱nam | bhaga̍ḥ | havya̍ḥ | mānu̍ṣebhiḥ | vi | yaḥ | ratnā̍ | pu̱ru̱-vasu̍ḥ | dadhā̍ti ||7.38.1||

7.38.2a udu̍ tiṣṭha savitaḥ śru̱dhya1̱̍sya hira̍ṇyapāṇe̱ prabhṛ̍tāvṛ̱tasya̍ |
7.38.2c vyu1̱̍rvīṁ pṛ̱thvīma̱mati̍ṁ sṛjā̱na ā nṛbhyo̍ marta̱bhoja̍naṁ suvā̱naḥ ||

ut | ū̱m̐ iti̍ | ti̱ṣṭha̱ | sa̱vi̱ta̱riti̍ | śru̱dhi̱ | a̱sya | hira̍ṇya-pāṇe | pra-bhṛ̍tau | ṛ̱tasya̍ |
vi | u̱rvīm | pṛ̱thvīm | a̱mati̍m | sṛ̱jā̱naḥ | ā | nṛ-bhya̍ḥ | ma̱rta̱-bhoja̍nam | su̱vā̱naḥ ||7.38.2||

7.38.3a api̍ ṣṭu̱taḥ sa̍vi̱tā de̱vo a̍stu̱ yamā ci̱dviśve̱ vasa̍vo gṛ̱ṇanti̍ |
7.38.3c sa na̱ḥ stomā̍nnama̱sya1̱̍ścano̍ dhā̱dviśve̍bhiḥ pātu pā̱yubhi̱rni sū̱rīn ||

api̍ | stu̱taḥ | sa̱vi̱tā | de̱vaḥ | a̱stu̱ | yam | ā | ci̱t | viśve̍ | vasa̍vaḥ | gṛ̱ṇanti̍ |
saḥ | na̱ḥ | stomā̍n | na̱ma̱sya̍ḥ | cana̍ḥ | dhā̱t | viśve̍bhiḥ | pā̱tu̱ | pā̱yu-bhi̍ḥ | ni | sū̱rīn ||7.38.3||

7.38.4a a̱bhi yaṁ de̱vyadi̍tirgṛ̱ṇāti̍ sa̱vaṁ de̱vasya̍ savi̱turju̍ṣā̱ṇā |
7.38.4c a̱bhi sa̱mrājo̱ varu̍ṇo gṛṇantya̱bhi mi̱trāso̍ arya̱mā sa̱joṣā̍ḥ ||

a̱bhi | yam | de̱vī | adi̍tiḥ | gṛ̱ṇāti̍ | sa̱vam | de̱vasya̍ | sa̱vi̱tuḥ | ju̱ṣā̱ṇā |
a̱bhi | sa̱m-rāja̍ḥ | varu̍ṇaḥ | gṛ̱ṇa̱nti̱ | a̱bhi | mi̱trāsa̍ḥ | a̱rya̱mā | sa̱-joṣā̍ḥ ||7.38.4||

7.38.5a a̱bhi ye mi̱tho va̱nuṣa̱ḥ sapa̍nte rā̱tiṁ di̱vo rā̍ti̱ṣāca̍ḥ pṛthi̱vyāḥ |
7.38.5c ahi̍rbu̱dhnya̍ u̱ta na̍ḥ śṛṇotu̱ varū̱tryeka̍dhenubhi̱rni pā̍tu ||

a̱bhi | ye | mi̱thaḥ | va̱nuṣa̍ḥ | sapa̍nte | rā̱tim | di̱vaḥ | rā̱ti̱-sāca̍ḥ | pṛ̱thi̱vyāḥ |
ahi̍ḥ | bu̱dhnya̍ḥ | u̱ta | na̱ḥ | śṛ̱ṇo̱tu̱ | varū̍trī | eka̍dhenu-bhiḥ | ni | pā̱tu̱ ||7.38.5||

7.38.6a anu̱ tanno̱ jāspati̍rmaṁsīṣṭa̱ ratna̍ṁ de̱vasya̍ savi̱turi̍yā̱naḥ |
7.38.6c bhaga̍mu̱gro'va̍se̱ joha̍vīti̱ bhaga̱manu̍gro̱ adha̍ yāti̱ ratna̍m ||

anu̍ | tat | na̱ḥ | jāḥpati̍ḥ | ma̱ṁsī̱ṣṭa̱ | ratna̍m | de̱vasya̍ | sa̱vi̱tuḥ | i̱yā̱naḥ |
bhaga̍m | u̱graḥ | ava̍se | joha̍vīti | bhaga̍m | anu̍graḥ | adha̍ | yā̱ti̱ | ratna̍m ||7.38.6||

7.38.7a śaṁ no̍ bhavantu vā̱jino̱ have̍ṣu de̱vatā̍tā mi̱tadra̍vaḥ sva̱rkāḥ |
7.38.7c ja̱mbhaya̱nto'hi̱ṁ vṛka̱ṁ rakṣā̍ṁsi̱ sane̍mya̱smadyu̍yava̱nnamī̍vāḥ ||

śam | na̱ḥ | bha̱va̱ntu̱ | vā̱jina̍ḥ | have̍ṣu | de̱va-tā̍tā | mi̱ta-dra̍vaḥ | su̱-a̱rkāḥ |
ja̱mbhaya̍ntaḥ | ahi̍m | vṛka̍m | rakṣā̍ṁsi | sane̍mi | a̱smat | yu̱ya̱va̱n | amī̍vāḥ ||7.38.7||

7.38.8a vāje̍vāje'vata vājino no̱ dhane̍ṣu viprā amṛtā ṛtajñāḥ |
7.38.8c a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tṛ̱ptā yā̍ta pa̱thibhi̍rdeva̱yānai̍ḥ ||

vāje̍-vāje | a̱va̱ta̱ | vā̱ji̱na̱ḥ | na̱ḥ | dhane̍ṣu | vi̱prā̱ḥ | a̱mṛ̱tā̱ḥ | ṛ̱ta̱-jñā̱ḥ |
a̱sya | madhva̍ḥ | pi̱ba̱ta̱ | mā̱daya̍dhvam | tṛ̱ptāḥ | yā̱ta̱ | pa̱thi-bhi̍ḥ | de̱va̱-yānai̍ḥ ||7.38.8||


7.39.1a ū̱rdhvo a̱gniḥ su̍ma̱tiṁ vasvo̍ aśretpratī̱cī jū̱rṇirde̱vatā̍timeti |
7.39.1c bhe̱jāte̱ adrī̍ ra̱thye̍va̱ panthā̍mṛ̱taṁ hotā̍ na iṣi̱to ya̍jāti ||

ū̱rdhvaḥ | a̱gniḥ | su̱-ma̱tim | vasva̍ḥ | a̱śre̱t | pra̱tī̱cī | jū̱rṇiḥ | de̱va-tā̍tim | e̱ti̱ |
bhe̱jāte̱ iti̍ | adrī̱ iti̍ | ra̱thyā̍-iva | panthā̍m | ṛ̱tam | hotā̍ | na̱ḥ | i̱ṣi̱taḥ | ya̱jā̱ti̱ ||7.39.1||

7.39.2a pra vā̍vṛje supra̱yā ba̱rhire̍ṣā̱mā vi̱śpatī̍va̱ bīri̍ṭa iyāte |
7.39.2c vi̱śāma̱ktoru̱ṣasa̍ḥ pū̱rvahū̍tau vā̱yuḥ pū̱ṣā sva̱staye̍ ni̱yutvā̍n ||

pra | va̱vṛje̱ | su̱-pra̱yāḥ | ba̱rhiḥ | e̱ṣā̱m | ā | vi̱śpatī̍ i̱veti̍ vi̱śpatī̍-iva | bīri̍ṭe | i̱yā̱te̱ iti̍ |
vi̱śām | a̱ktoḥ | u̱ṣasa̍ḥ | pū̱rva-hū̍tau | vā̱yuḥ | pū̱ṣā | sva̱staye̍ | ni̱yutvā̍n ||7.39.2||

7.39.3a jma̱yā atra̱ vasa̍vo ranta de̱vā u̱rāva̱ntari̍kṣe marjayanta śu̱bhrāḥ |
7.39.3c a̱rvākpa̱tha u̍rujrayaḥ kṛṇudhva̱ṁ śrotā̍ dū̱tasya̍ ja̱gmuṣo̍ no a̱sya ||

jma̱yāḥ | atra̍ | vasa̍vaḥ | ra̱nta̱ | de̱vāḥ | u̱rau | a̱ntari̍kṣe | ma̱rja̱ya̱nta̱ | śu̱bhrāḥ |
a̱rvāk | pa̱thaḥ | u̱ru̱-jra̱ya̱ḥ | kṛ̱ṇu̱dhva̱m | śrota̍ | dū̱tasya̍ | ja̱gmuṣa̍ḥ | na̱ḥ | a̱sya ||7.39.3||

7.39.4a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ḥ sa̱dhastha̱ṁ viśve̍ a̱bhi santi̍ de̱vāḥ |
7.39.4c tām̐ a̍dhva̱ra u̍śa̱to ya̍kṣyagne śru̱ṣṭī bhaga̱ṁ nāsa̍tyā̱ pura̍ṁdhim ||

te | hi | ya̱jñeṣu̍ | ya̱jñiyā̍saḥ | ūmā̍ḥ | sa̱dha-stha̍m | viśve̍ | a̱bhi | santi̍ | de̱vāḥ |
tān | a̱dhva̱re | u̱śa̱taḥ | ya̱kṣi̱ | a̱gne̱ | śru̱ṣṭī | bhaga̍m | nāsa̍tyā | pura̍m-dhim ||7.39.4||

7.39.5a āgne̱ giro̍ di̱va ā pṛ̍thi̱vyā mi̱traṁ va̍ha̱ varu̍ṇa̱mindra̍ma̱gnim |
7.39.5c ārya̱maṇa̱madi̍ti̱ṁ viṣṇu̍meṣā̱ṁ sara̍svatī ma̱ruto̍ mādayantām ||

ā | a̱gne̱ | gira̍ḥ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ | mi̱tram | va̱ha̱ | varu̍ṇam | indra̍m | a̱gnim |
ā | a̱rya̱maṇa̍m | adi̍tim | viṣṇu̍m | e̱ṣā̱m | sara̍svatī | ma̱ruta̍ḥ | mā̱da̱ya̱ntā̱m ||7.39.5||

7.39.6a ra̱re ha̱vyaṁ ma̱tibhi̍rya̱jñiyā̍nā̱ṁ nakṣa̱tkāma̱ṁ martyā̍nā̱masi̍nvan |
7.39.6c dhātā̍ ra̱yima̍vida̱syaṁ sa̍dā̱sāṁ sa̍kṣī̱mahi̱ yujye̍bhi̱rnu de̱vaiḥ ||

ra̱re | ha̱vyam | ma̱ti-bhi̍ḥ | ya̱jñiyā̍nām | nakṣa̍t | kāma̍m | martyā̍nām | asi̍nvan |
dhāta̍ | ra̱yim | a̱vi̱-da̱syam | sa̱dā̱-sām | sa̱kṣī̱mahi̍ | yujye̍bhiḥ | nu | de̱vaiḥ ||7.39.6||

7.39.7a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhairṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.39.7c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | roda̍sī̱ iti̍ | a̱bhistu̍te̱ itya̱bhi-stu̍te | vasi̍ṣṭhaiḥ | ṛ̱ta-vā̍naḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ |
yaccha̍ntu | ca̱ndrāḥ | u̱pa̱-mam | na̱ḥ | a̱rkam | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.39.7||


7.40.1a o śru̱ṣṭirvi̍da̱thyā̱3̱̍ same̍tu̱ prati̱ stoma̍ṁ dadhīmahi tu̱rāṇā̍m |
7.40.1c yada̱dya de̱vaḥ sa̍vi̱tā su̱vāti̱ syāmā̍sya ra̱tnino̍ vibhā̱ge ||

o iti̍ | śru̱ṣṭiḥ | vi̱da̱thyā̍ | sam | e̱tu̱ | prati̍ | stoma̍m | da̱dhī̱ma̱hi̱ | tu̱rāṇā̍m |
yat | a̱dya | de̱vaḥ | sa̱vi̱tā | su̱vāti̍ | syāma̍ | a̱sya̱ | ra̱tnina̍ḥ | vi̱-bhā̱ge ||7.40.1||

7.40.2a mi̱trastanno̱ varu̍ṇo̱ roda̍sī ca̱ dyubha̍kta̱mindro̍ arya̱mā da̍dātu |
7.40.2c dide̍ṣṭu de̱vyadi̍tī̱ rekṇo̍ vā̱yuśca̱ yanni̍yu̱vaite̱ bhaga̍śca ||

mi̱traḥ | tat | na̱ḥ | varu̍ṇaḥ | roda̍sī̱ iti̍ | ca̱ | dyu-bha̍ktam | indra̍ḥ | a̱rya̱mā | da̱dā̱tu̱ |
dide̍ṣṭu | de̱vī | adi̍tiḥ | rekṇa̍ḥ | vā̱yuḥ | ca̱ | yat | ni̱yu̱vaite̱ iti̍ ni̱-yu̱vaite̍ | bhaga̍ḥ | ca̱ ||7.40.2||

7.40.3a sedu̱gro a̍stu maruta̱ḥ sa śu̱ṣmī yaṁ martya̍ṁ pṛṣadaśvā̱ avā̍tha |
7.40.3c u̱tema̱gniḥ sara̍svatī ju̱nanti̱ na tasya̍ rā̱yaḥ pa̍rye̱tāsti̍ ||

saḥ | it | u̱graḥ | a̱stu̱ | ma̱ru̱ta̱ḥ | saḥ | śu̱ṣmī | yam | martya̍m | pṛ̱ṣa̱t-a̱śvā̱ḥ | avā̍tha |
u̱ta | ī̱m | a̱gniḥ | sara̍svatī | ju̱nanti̍ | na | tasya̍ | rā̱yaḥ | pa̱ri̱-e̱tā | a̱sti̱ ||7.40.3||

7.40.4a a̱yaṁ hi ne̱tā varu̍ṇa ṛ̱tasya̍ mi̱tro rājā̍no arya̱māpo̱ dhuḥ |
7.40.4c su̱havā̍ de̱vyadi̍tirana̱rvā te no̱ aṁho̱ ati̍ parṣa̱nnari̍ṣṭān ||

a̱yam | hi | ne̱tā | varu̍ṇaḥ | ṛ̱tasya̍ | mi̱traḥ | rājā̍naḥ | a̱rya̱mā | apa̍ḥ | dhuriti̱ dhuḥ |
su̱-havā̍ | de̱vī | adi̍tiḥ | a̱na̱rvā | te | na̱ḥ | aṁha̍ḥ | ati̍ | pa̱rṣa̱n | ari̍ṣṭān ||7.40.4||

7.40.5a a̱sya de̱vasya̍ mī̱ḻhuṣo̍ va̱yā viṣṇo̍re̱ṣasya̍ prabhṛ̱the ha̱virbhi̍ḥ |
7.40.5c vi̱de hi ru̱dro ru̱driya̍ṁ mahi̱tvaṁ yā̍si̱ṣṭaṁ va̱rtira̍śvinā̱virā̍vat ||

a̱sya | de̱vasya̍ | mī̱ḻhuṣa̍ḥ | va̱yāḥ | viṣṇo̍ḥ | e̱ṣasya̍ | pra̱-bhṛ̱the | ha̱viḥ-bhi̍ḥ |
vi̱de | hi | ru̱draḥ | ru̱driya̍m | ma̱hi̱-tvam | yā̱si̱ṣṭam | va̱rtiḥ | a̱śvi̱nau̱ | irā̍-vat ||7.40.5||

7.40.6a mātra̍ pūṣannāghṛṇa irasyo̱ varū̍trī̱ yadrā̍ti̱ṣāca̍śca̱ rāsa̍n |
7.40.6c ma̱yo̱bhuvo̍ no̱ arva̍nto̱ ni pā̍ntu vṛ̱ṣṭiṁ pari̍jmā̱ vāto̍ dadātu ||

mā | atra̍ | pū̱ṣa̱n | ā̱ghṛ̱ṇe̱ | i̱ra̱sya̱ḥ | varū̍trī | yat | rā̱ti̱-sāca̍ḥ | ca̱ | rāsa̍n |
ma̱ya̱ḥ-bhuva̍ḥ | na̱ḥ | arva̍ntaḥ | ni | pā̱ntu̱ | vṛ̱ṣṭim | pari̍-jmā | vāta̍ḥ | da̱dā̱tu̱ ||7.40.6||

7.40.7a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhairṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.40.7c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | roda̍sī̱ iti̍ | a̱bhistu̍te̱ itya̱bhi-stu̍te | vasi̍ṣṭhaiḥ | ṛ̱ta-vā̍naḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ |
yaccha̍ntu | ca̱ndrāḥ | u̱pa̱-mam | na̱ḥ | a̱rkam | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.40.7||


7.41.1a prā̱tara̱gniṁ prā̱tarindra̍ṁ havāmahe prā̱tarmi̱trāvaru̍ṇā prā̱tara̱śvinā̍ |
7.41.1c prā̱tarbhaga̍ṁ pū̱ṣaṇa̱ṁ brahma̍ṇa̱spati̍ṁ prā̱taḥ soma̍mu̱ta ru̱draṁ hu̍vema ||

prā̱taḥ | a̱gnim | prā̱taḥ | indra̍m | ha̱vā̱ma̱he̱ | prā̱taḥ | mi̱trāvaru̍ṇā | prā̱taḥ | a̱śvinā̍ |
prā̱taḥ | bhaga̍m | pū̱ṣaṇa̍m | brahma̍ṇaḥ | pati̍m | prā̱tariti̍ | soma̍m | u̱ta | ru̱dram | hu̱ve̱ma̱ ||7.41.1||

7.41.2a prā̱ta̱rjita̱ṁ bhaga̍mu̱graṁ hu̍vema va̱yaṁ pu̱tramadi̍te̱ryo vi̍dha̱rtā |
7.41.2c ā̱dhraści̱dyaṁ manya̍mānastu̱raści̱drājā̍ ci̱dyaṁ bhaga̍ṁ bha̱kṣītyāha̍ ||

prā̱ta̱ḥ-jita̍m | bhaga̍m | u̱gram | hu̱ve̱ma̱ | va̱yam | pu̱tram | adi̍teḥ | yaḥ | vi̱-dha̱rtā |
ā̱dhraḥ | ci̱t | yam | manya̍mānaḥ | tu̱raḥ | ci̱t | rājā̍ | ci̱t | yam | bhaga̍m | bha̱kṣi̱ | iti̍ | āha̍ ||7.41.2||

7.41.3a bhaga̱ praṇe̍ta̱rbhaga̱ satya̍rādho̱ bhage̱māṁ dhiya̱muda̍vā̱ dada̍nnaḥ |
7.41.3c bhaga̱ pra ṇo̍ janaya̱ gobhi̱raśvai̱rbhaga̱ pra nṛbhi̍rnṛ̱vanta̍ḥ syāma ||

bhaga̍ | prane̍ta̱riti̱ pra-ne̍taḥ | bhaga̍ | satya̍-rādhaḥ | bhaga̍ | i̱mām | dhiya̍m | ut | a̱va̱ | dada̍t | na̱ḥ |
bhaga̍ | pra | na̱ḥ | ja̱na̱ya̱ | gobhi̍ḥ | aśvai̍ḥ | bhaga̍ | pra | nṛ-bhi̍ḥ | nṛ̱-vanta̍ḥ | syā̱ma̱ ||7.41.3||

7.41.4a u̱tedānī̱ṁ bhaga̍vantaḥ syāmo̱ta pra̍pi̱tva u̱ta madhye̱ ahnā̍m |
7.41.4c u̱todi̍tā maghava̱ntsūrya̍sya va̱yaṁ de̱vānā̍ṁ suma̱tau syā̍ma ||

uta̍ | i̱dānī̍m | bhaga̍-vantaḥ | syā̱ma̱ | u̱ta | pra̱-pi̱tve | u̱ta | madhye̍ | ahnā̍m |
u̱ta | ut-i̍tā | ma̱gha̱-va̱n | sūrya̍sya | va̱yam | de̱vānā̍m | su̱-ma̱tau | syā̱ma̱ ||7.41.4||

7.41.5a bhaga̍ e̱va bhaga̍vām̐ astu devā̱stena̍ va̱yaṁ bhaga̍vantaḥ syāma |
7.41.5c taṁ tvā̍ bhaga̱ sarva̱ ijjo̍havīti̱ sa no̍ bhaga purae̱tā bha̍ve̱ha ||

bhaga̍ḥ | e̱va | bhaga̍-vān | a̱stu̱ | de̱vā̱ḥ | tena̍ | va̱yam | bhaga̍-vantaḥ | syā̱ma̱ |
tam | tvā̱ | bha̱ga̱ | sarva̍ḥ | it | jo̱ha̱vī̱ti̱ | saḥ | na̱ḥ | bha̱ga̱ | pu̱ra̱ḥ-e̱tā | bha̱va̱ | i̱ha ||7.41.5||

7.41.6a sama̍dhva̱rāyo̱ṣaso̍ namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
7.41.6c a̱rvā̱cī̱naṁ va̍su̱vida̱ṁ bhaga̍ṁ no̱ ratha̍mi̱vāśvā̍ vā̱jina̱ ā va̍hantu ||

sam | a̱dhva̱rāya̍ | u̱ṣasa̍ḥ | na̱ma̱nta̱ | da̱dhi̱krāvā̍-iva | śuca̍ye | pa̱dāya̍ |
a̱rvā̱cī̱nam | va̱su̱-vida̍m | bhaga̍m | na̱ḥ | ratha̍m-iva | aśvā̍ḥ | vā̱jina̍ḥ | ā | va̱ha̱ntu̱ ||7.41.6||

7.41.7a aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍mucchantu bha̱drāḥ |
7.41.7c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

aśva̍-vatīḥ | go-ma̍tīḥ | na̱ḥ | u̱ṣasa̍ḥ | vī̱ra-va̍tīḥ | sada̍m | u̱ccha̱ntu̱ | bha̱drāḥ |
ghṛ̱tam | duhā̍nāḥ | vi̱śvata̍ḥ | pra-pī̍tāḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.41.7||


7.42.1a pra bra̱hmāṇo̱ aṅgi̍raso nakṣanta̱ pra kra̍nda̱nurna̍bha̱nya̍sya vetu |
7.42.1c pra dhe̱nava̍ uda̱pruto̍ navanta yu̱jyātā̱madrī̍ adhva̱rasya̱ peśa̍ḥ ||

pra | bra̱hmāṇa̍ḥ | aṅgi̍rasaḥ | na̱kṣa̱nta̱ | pra | kra̱nda̱nuḥ | na̱bha̱nya̍sya | ve̱tu̱ |
pra | dhe̱nava̍ḥ | u̱da̱-pruta̍ḥ | na̱va̱nta̱ | yu̱jyātā̍m | adrī̱ iti̍ | a̱dhva̱rasya̍ | peśa̍ḥ ||7.42.1||

7.42.2a su̱gaste̍ agne̱ sana̍vitto̱ adhvā̍ yu̱kṣvā su̱te ha̱rito̍ ro̱hita̍śca |
7.42.2c ye vā̱ sadma̍nnaru̱ṣā vī̍ra̱vāho̍ hu̱ve de̱vānā̱ṁ jani̍māni sa̱ttaḥ ||

su̱-gaḥ | te̱ | a̱gne̱ | sana̍-vittaḥ | adhvā̍ | yu̱kṣva | su̱te | ha̱rita̍ḥ | ro̱hita̍ḥ | ca̱ |
ye | vā̱ | sadma̍n | a̱ru̱ṣāḥ | vī̱ra̱-vāha̍ḥ | hu̱ve | de̱vānā̍m | jani̍māni | sa̱ttaḥ ||7.42.2||

7.42.3a samu̍ vo ya̱jñaṁ ma̍haya̱nnamo̍bhi̱ḥ pra hotā̍ ma̱ndro ri̍rica upā̱ke |
7.42.3c yaja̍sva̱ su pu̍rvaṇīka de̱vānā ya̱jñiyā̍ma̱rama̍tiṁ vavṛtyāḥ ||

sam | ū̱m̐ iti̍ | va̱ḥ | ya̱jñam | ma̱ha̱ya̱n | nama̍ḥ-bhiḥ | pra | hotā̍ | ma̱ndraḥ | ri̱ri̱ce̱ | u̱pā̱ke |
yaja̍sva | su | pu̱ru̱-a̱nī̱ka̱ | de̱vān | ā | ya̱jñiyā̍m | a̱rama̍tim | va̱vṛ̱tyā̱ḥ ||7.42.3||

7.42.4a ya̱dā vī̱rasya̍ re̱vato̍ duro̱ṇe syo̍na̱śīrati̍thirā̱cike̍tat |
7.42.4c suprī̍to a̱gniḥ sudhi̍to̱ dama̱ ā sa vi̱śe dā̍ti̱ vārya̱miya̍tyai ||

ya̱dā | vī̱rasya̍ | re̱vata̍ḥ | du̱ro̱ṇe | syo̱na̱-śīḥ | ati̍thiḥ | ā̱-cike̍tat |
su-prī̍taḥ | a̱gniḥ | su-dhi̍taḥ | dame̍ | ā | saḥ | vi̱śe | dā̱ti̱ | vārya̍m | iya̍tyai ||7.42.4||

7.42.5a i̱maṁ no̍ agne adhva̱raṁ ju̍ṣasva ma̱rutsvindre̍ ya̱śasa̍ṁ kṛdhī naḥ |
7.42.5c ā naktā̍ ba̱rhiḥ sa̍datāmu̱ṣāso̱śantā̍ mi̱trāvaru̍ṇā yaje̱ha ||

i̱mam | na̱ḥ | a̱gne̱ | a̱dhva̱ram | ju̱ṣa̱sva̱ | ma̱rut-su̍ | indre̍ | ya̱śasa̍m | kṛ̱dhi̱ | na̱ḥ |
ā | naktā̍ | ba̱rhiḥ | sa̱da̱tā̱m | u̱ṣasā̍ | u̱śantā̍ | mi̱trāvaru̍ṇā | ya̱ja̱ | i̱ha ||7.42.5||

7.42.6a e̱vāgniṁ sa̍ha̱syaṁ1̱̍ vasi̍ṣṭho rā̱yaskā̍mo vi̱śvapsnya̍sya staut |
7.42.6c iṣa̍ṁ ra̱yiṁ pa̍pratha̱dvāja̍ma̱sme yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | a̱gnim | sa̱ha̱sya̍m | vasi̍ṣṭhaḥ | rā̱yaḥ-kā̍maḥ | vi̱śva-psnya̍sya | stau̱t |
iṣa̍m | ra̱yim | pa̱pra̱tha̱t | vāja̍m | a̱sme iti̍ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.42.6||


7.43.1a pra vo̍ ya̱jñeṣu̍ deva̱yanto̍ arca̱ndyāvā̱ namo̍bhiḥ pṛthi̱vī i̱ṣadhyai̍ |
7.43.1c yeṣā̱ṁ brahmā̱ṇyasa̍māni̱ viprā̱ viṣva̍gvi̱yanti̍ va̱nino̱ na śākhā̍ḥ ||

pra | va̱ḥ | ya̱jñeṣu̍ | de̱va̱-yanta̍ḥ | a̱rca̱n | dyāvā̍ | nama̍ḥ-bhiḥ | pṛ̱thi̱vī iti̍ | i̱ṣadhyai̍ |
yeṣā̍m | brahmā̍ṇi | asa̍māni | viprā̍ḥ | viṣva̍k | vi̱-yanti̍ | va̱nina̍ḥ | na | śākhā̍ḥ ||7.43.1||

7.43.2a pra ya̱jña e̍tu̱ hetvo̱ na sapti̱rudya̍cchadhva̱ṁ sama̍naso ghṛ̱tācī̍ḥ |
7.43.2c stṛ̱ṇī̱ta ba̱rhira̍dhva̱rāya̍ sā̱dhūrdhvā śo̱cīṁṣi̍ deva̱yūnya̍sthuḥ ||

pra | ya̱jñaḥ | e̱tu̱ | hetva̍ḥ | na | sapti̍ḥ | ut | ya̱ccha̱dhva̱m | sa-ma̍nasaḥ | ghṛ̱tācī̍ḥ |
stṛ̱ṇī̱ta | ba̱rhiḥ | a̱dhva̱rāya̍ | sā̱dhu | ū̱rdhvā | śo̱cīṁṣi̍ | de̱va̱-yūni̍ | a̱sthu̱ḥ ||7.43.2||

7.43.3a ā pu̱trāso̱ na mā̱tara̱ṁ vibhṛ̍trā̱ḥ sānau̍ de̱vāso̍ ba̱rhiṣa̍ḥ sadantu |
7.43.3c ā vi̱śvācī̍ vida̱thyā̍mana̱ktvagne̱ mā no̍ de̱vatā̍tā̱ mṛdha̍skaḥ ||

ā | pu̱trāsa̍ḥ | na | mā̱tara̍m | vi-bhṛ̍trāḥ | sānau̍ | de̱vāsa̍ḥ | ba̱rhiṣa̍ḥ | sa̱da̱ntu̱ |
ā | vi̱śvācī̍ | vi̱da̱thyā̍m | a̱na̱ktu̱ | agne̍ | mā | na̱ḥ | de̱va-tā̍tā | mṛdha̍ḥ | ka̱riti̍ kaḥ ||7.43.3||

7.43.4a te sī̍ṣapanta̱ joṣa̱mā yaja̍trā ṛ̱tasya̱ dhārā̍ḥ su̱dughā̱ duhā̍nāḥ |
7.43.4c jyeṣṭha̍ṁ vo a̱dya maha̱ ā vasū̍nā̱mā ga̍ntana̱ sama̍naso̱ yati̱ ṣṭha ||

te | sī̱ṣa̱pa̱nta̱ | joṣa̍m | ā | yaja̍trāḥ | ṛ̱tasya̍ | dhārā̍ḥ | su̱-dughā̍ḥ | duhā̍nāḥ |
jyeṣṭha̍m | va̱ḥ | a̱dya | maha̍ḥ | ā | vasū̍nām | ā | ga̱nta̱na̱ | sa-ma̍nasaḥ | yati̍ | stha ||7.43.4||

7.43.5a e̱vā no̍ agne vi̱kṣvā da̍śasya̱ tvayā̍ va̱yaṁ sa̍hasāva̱nnāskrā̍ḥ |
7.43.5c rā̱yā yu̱jā sa̍dha̱mādo̱ ari̍ṣṭā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | na̱ḥ | a̱gne̱ | vi̱kṣu | ā | da̱śa̱sya̱ | tvayā̍ | va̱yam | sa̱ha̱sā̱-va̱n | āskrā̍ḥ |
rā̱yā | yu̱jā | sa̱dha̱-māda̍ḥ | ari̍ṣṭāḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.43.5||


7.44.1a da̱dhi̱krāṁ va̍ḥ pratha̱mama̱śvino̱ṣasa̍ma̱gniṁ sami̍ddha̱ṁ bhaga̍mū̱taye̍ huve |
7.44.1c indra̱ṁ viṣṇu̍ṁ pū̱ṣaṇa̱ṁ brahma̍ṇa̱spati̍mādi̱tyāndyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

da̱dhi̱-krām | va̱ḥ | pra̱tha̱mam | a̱śvinā̍ | u̱ṣasa̍m | a̱gnim | sam-i̍ddham | bhaga̍m | ū̱taye̍ | hu̱ve̱ |
indra̍m | viṣṇu̍m | pū̱ṣaṇa̍m | brahma̍ṇaḥ | pati̍m | ā̱di̱tyān | dyāvā̍pṛthi̱vī iti̍ | a̱paḥ | sva1̱̍riti̱ sva̍ḥ ||7.44.1||

7.44.2a da̱dhi̱krāmu̱ nama̍sā bo̱dhaya̍nta u̱dīrā̍ṇā ya̱jñamu̍papra̱yanta̍ḥ |
7.44.2c iḻā̍ṁ de̱vīṁ ba̱rhiṣi̍ sā̱daya̍nto̱'śvinā̱ viprā̍ su̱havā̍ huvema ||

da̱dhi̱-krām | ū̱m̐ iti̍ | nama̍sā | bo̱dhaya̍ntaḥ | u̱t-īrā̍ṇāḥ | ya̱jñam | u̱pa̱-pra̱yanta̍ḥ |
iḻā̍m | de̱vīm | ba̱rhiṣi̍ | sā̱daya̍ntaḥ | a̱śvinā̍ | viprā̍ | su̱-havā̍ | hu̱ve̱ma̱ ||7.44.2||

7.44.3a da̱dhi̱krāvā̍ṇaṁ bubudhā̱no a̱gnimupa̍ bruva u̱ṣasa̱ṁ sūrya̱ṁ gām |
7.44.3c bra̱dhnaṁ ma̍m̐śca̱torvaru̍ṇasya ba̱bhruṁ te viśvā̱smaddu̍ri̱tā yā̍vayantu ||

da̱dhi̱-krāvā̍ṇam | bu̱bu̱dhā̱naḥ | a̱gnim | upa̍ | bru̱ve̱ | u̱ṣasa̍m | sūrya̍m | gām |
bra̱dhnam | ma̱m̐śca̱toḥ | varu̍ṇasya | ba̱bhrum | te | viśvā̍ | a̱smat | du̱ḥ-i̱tā | ya̱va̱ya̱ntu̱ ||7.44.3||

7.44.4a da̱dhi̱krāvā̍ pratha̱mo vā̱jyarvāgre̱ rathā̍nāṁ bhavati prajā̱nan |
7.44.4c sa̱ṁvi̱dā̱na u̱ṣasā̱ sūrye̍ṇādi̱tyebhi̱rvasu̍bhi̱raṅgi̍robhiḥ ||

da̱dhi̱-krāvā̍ | pra̱tha̱maḥ | vā̱jī | arvā̍ | agre̍ | rathā̍nām | bha̱va̱ti̱ | pra̱-jā̱nan |
sa̱m-vi̱dā̱naḥ | u̱ṣasā̍ | sūrye̍ṇa | ā̱di̱tyebhi̍ḥ | vasu̍-bhiḥ | aṅgi̍raḥ-bhiḥ ||7.44.4||

7.44.5a ā no̍ dadhi̱krāḥ pa̱thyā̍manaktvṛ̱tasya̱ panthā̱manve̍ta̱vā u̍ |
7.44.5c śṛ̱ṇotu̍ no̱ daivya̱ṁ śardho̍ a̱gniḥ śṛ̱ṇvantu̱ viśve̍ mahi̱ṣā amū̍rāḥ ||

ā | na̱ḥ | da̱dhi̱-krāḥ | pa̱thyā̍m | a̱na̱ktu̱ | ṛ̱tasya̍ | panthā̍m | anu̍-e̱ta̱vai | ū̱m̐ iti̍ |
śṛ̱ṇotu̍ | na̱ḥ | daivya̍m | śardha̍ḥ | a̱gniḥ | śṛ̱ṇvantu̍ | viśve̍ | ma̱hi̱ṣāḥ | amū̍rāḥ ||7.44.5||


7.45.1a ā de̱vo yā̍tu savi̱tā su̱ratno̍'ntarikṣa̱prā vaha̍māno̱ aśvai̍ḥ |
7.45.1c haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ nive̱śaya̍ñca prasu̱vañca̱ bhūma̍ ||

ā | de̱vaḥ | yā̱tu̱ | sa̱vi̱tā | su̱-ratna̍ḥ | a̱nta̱ri̱kṣa̱-prāḥ | vaha̍mānaḥ | aśvai̍ḥ |
haste̍ | dadhā̍naḥ | naryā̍ | pu̱rūṇi̍ | ni̱-ve̱śaya̍n | ca̱ | pra̱-su̱van | ca̱ | bhūma̍ ||7.45.1||

7.45.2a uda̍sya bā̱hū śi̍thi̱rā bṛ̱hantā̍ hira̱ṇyayā̍ di̱vo antā̍m̐ anaṣṭām |
7.45.2c nū̱naṁ so a̍sya mahi̱mā pa̍niṣṭa̱ sūra̍ścidasmā̱ anu̍ dādapa̱syām ||

ut | a̱sya̱ | bā̱hū iti̍ | śi̱thi̱rā | bṛ̱hantā̍ | hi̱ra̱ṇyayā̍ | di̱vaḥ | antā̍n | a̱na̱ṣṭā̱m |
nū̱nam | saḥ | a̱sya̱ | ma̱hi̱mā | pa̱ni̱ṣṭa̱ | sūra̍ḥ | ci̱t | a̱smai̱ | anu̍ | dā̱t | a̱pa̱syām ||7.45.2||

7.45.3a sa ghā̍ no de̱vaḥ sa̍vi̱tā sa̱hāvā sā̍viṣa̱dvasu̍pati̱rvasū̍ni |
7.45.3c vi̱śraya̍māṇo a̱mati̍murū̱cīṁ ma̍rta̱bhoja̍na̱madha̍ rāsate naḥ ||

saḥ | gha̱ | na̱ḥ | de̱vaḥ | sa̱vi̱tā | sa̱ha-vā̍ | ā | sā̱vi̱ṣa̱t | vasu̍-patiḥ | vasū̍ni |
vi̱-śraya̍māṇaḥ | a̱mati̍m | u̱rū̱cīm | ma̱rta̱-bhoja̍nam | adha̍ | rā̱sa̱te̱ | na̱ḥ ||7.45.3||

7.45.4a i̱mā gira̍ḥ savi̱tāra̍ṁ suji̱hvaṁ pū̱rṇaga̍bhastimīḻate supā̱ṇim |
7.45.4c ci̱traṁ vayo̍ bṛ̱hada̱sme da̍dhātu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱māḥ | gira̍ḥ | sa̱vi̱tāra̍m | su̱-ji̱hvam | pū̱rṇa-ga̍bhastim | ī̱ḻa̱te̱ | su̱-pā̱ṇim |
ci̱tram | vaya̍ḥ | bṛ̱hat | a̱sme iti̍ | da̱dhā̱tu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.45.4||


7.46.1a i̱mā ru̱drāya̍ sthi̱radha̍nvane̱ gira̍ḥ kṣi̱preṣa̍ve de̱vāya̍ sva̱dhāvne̍ |
7.46.1c aṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ ti̱gmāyu̍dhāya bharatā śṛ̱ṇotu̍ naḥ ||

i̱māḥ | ru̱drāya̍ | sthi̱ra-dha̍nvane | gira̍ḥ | kṣi̱pra-i̍ṣave | de̱vāya̍ | sva̱dhā-vne̍ |
aṣā̍ḻhāya | saha̍mānāya | ve̱dhase̍ | ti̱gma-ā̍yudhāya | bha̱ra̱ta̱ | śṛ̱ṇotu̍ | na̱ḥ ||7.46.1||

7.46.2a sa hi kṣaye̍ṇa̱ kṣamya̍sya̱ janma̍na̱ḥ sāmrā̍jyena di̱vyasya̱ ceta̍ti |
7.46.2c ava̱nnava̍ntī̱rupa̍ no̱ dura̍ścarānamī̱vo ru̍dra̱ jāsu̍ no bhava ||

saḥ | hi | kṣaye̍ṇa | kṣamya̍sya | janma̍naḥ | sām-rā̍jyena | di̱vyasya̍ | ceta̍ti |
ava̍n | ava̍ntīḥ | upa̍ | na̱ḥ | dura̍ḥ | ca̱ra̱ | a̱na̱mī̱vaḥ | ru̱dra̱ | jāsu̍ | na̱ḥ | bha̱va̱ ||7.46.2||

7.46.3a yā te̍ di̱dyudava̍sṛṣṭā di̱vaspari̍ kṣma̱yā cara̍ti̱ pari̱ sā vṛ̍ṇaktu naḥ |
7.46.3c sa̱hasra̍ṁ te svapivāta bheṣa̱jā mā na̍sto̱keṣu̱ tana̍yeṣu rīriṣaḥ ||

yā | te̱ | di̱dyut | ava̍-sṛṣṭā | di̱vaḥ | pari̍ | kṣma̱yā | cara̍ti | pari̍ | sā | vṛ̱ṇa̱ktu̱ | na̱ḥ |
sa̱hasra̍m | te̱ | su̱-a̱pi̱vā̱ta̱ | bhe̱ṣa̱jā | mā | na̱ḥ | to̱keṣu̍ | tana̍yeṣu | ri̱ri̱ṣa̱ḥ ||7.46.3||

7.46.4a mā no̍ vadhī rudra̱ mā parā̍ dā̱ mā te̍ bhūma̱ prasi̍tau hīḻi̱tasya̍ |
7.46.4c ā no̍ bhaja ba̱rhiṣi̍ jīvaśa̱ṁse yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

mā | na̱ḥ | va̱dhī̱ḥ | ru̱dra̱ | mā | parā̍ | dā̱ḥ | mā | te̱ | bhū̱ma̱ | pra-si̍tau | hī̱ḻi̱tasya̍ |
ā | na̱ḥ | bha̱ja̱ | ba̱rhiṣi̍ | jī̱va̱-śa̱ṁse | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.46.4||


7.47.1a āpo̱ yaṁ va̍ḥ pratha̱maṁ de̍va̱yanta̍ indra̱pāna̍mū̱rmimakṛ̍ṇvate̱ḻaḥ |
7.47.1c taṁ vo̍ va̱yaṁ śuci̍mari̱prama̱dya ghṛ̍ta̱pruṣa̱ṁ madhu̍mantaṁ vanema ||

āpa̍ḥ | yam | va̱ḥ | pra̱tha̱mam | da̱va̱-yanta̍ḥ | i̱ndra̱-pāna̍m | ū̱rmim | akṛ̍ṇvata | i̱ḻaḥ |
tam | va̱ḥ | va̱yam | śuci̍m | a̱ri̱pram | a̱dya | ghṛ̱ta̱-pruṣa̍m | madhu̍-mantam | va̱ne̱ma̱ ||7.47.1||

7.47.2a tamū̱rmimā̍po̱ madhu̍mattamaṁ vo̱'pāṁ napā̍davatvāśu̱hemā̍ |
7.47.2c yasmi̱nnindro̱ vasu̍bhirmā̱dayā̍te̱ tama̍śyāma deva̱yanto̍ vo a̱dya ||

tam | ū̱rmim | ā̱pa̱ḥ | madhu̍mat-tamam | va̱ḥ | a̱pām | napā̍t | a̱va̱tu̱ | ā̱śu̱-hemā̍ |
yasmi̍n | indra̍ḥ | vasu̍-bhiḥ | mā̱dayā̍te | tam | a̱śyā̱ma̱ | de̱va̱-yanta̍ḥ | va̱ḥ | a̱dya ||7.47.2||

7.47.3a śa̱tapa̍vitrāḥ sva̱dhayā̱ mada̍ntīrde̱vīrde̱vānā̱mapi̍ yanti̱ pātha̍ḥ |
7.47.3c tā indra̍sya̱ na mi̍nanti vra̱tāni̱ sindhu̍bhyo ha̱vyaṁ ghṛ̱tava̍jjuhota ||

śa̱ta-pa̍vitrāḥ | sva̱dhayā̍ | mada̍ntīḥ | de̱vīḥ | de̱vānā̍m | api̍ | ya̱nti̱ | pātha̍ḥ |
tāḥ | indra̍sya | na | mi̱na̱nti̱ | vra̱tāni̍ | sindhu̍-bhyaḥ | ha̱vyam | ghṛ̱ta-va̍t | ju̱ho̱ta̱ ||7.47.3||

7.47.4a yāḥ sūryo̍ ra̱śmibhi̍rāta̱tāna̱ yābhya̱ indro̱ ara̍dadgā̱tumū̱rmim |
7.47.4c te si̍ndhavo̱ vari̍vo dhātanā no yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

yāḥ | sūrya̍ḥ | ra̱śmi-bhi̍ḥ | ā̱-ta̱tāna̍ | yābhya̍ḥ | indra̍ḥ | ara̍dat | gā̱tum | ū̱rmim |
te | si̱ndha̱va̱ḥ | vari̍vaḥ | dhā̱ta̱na̱ | na̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.47.4||


7.48.1a ṛbhu̍kṣaṇo vājā mā̱daya̍dhvama̱sme na̍ro maghavānaḥ su̱tasya̍ |
7.48.1c ā vo̱'rvāca̱ḥ krata̍vo̱ na yā̱tāṁ vibhvo̱ ratha̱ṁ narya̍ṁ vartayantu ||

ṛbhu̍kṣaṇaḥ | vā̱jā̱ḥ | mā̱daya̍dhvam | a̱sme iti̍ | na̱ra̱ḥ | ma̱gha̱-vā̱na̱ḥ | su̱tasya̍ |
ā | va̱ḥ | a̱rvāca̍ḥ | krata̍vaḥ | na | yā̱tām | vi-bhva̍ḥ | ratha̍m | narya̍m | va̱rta̱ya̱ntu̱ ||7.48.1||

7.48.2a ṛ̱bhurṛ̱bhubhi̍ra̱bhi va̍ḥ syāma̱ vibhvo̍ vi̱bhubhi̱ḥ śava̍sā̱ śavā̍ṁsi |
7.48.2c vājo̍ a̱smām̐ a̍vatu̱ vāja̍sātā̱vindre̍ṇa yu̱jā ta̍ruṣema vṛ̱tram ||

ṛ̱bhuḥ | ṛ̱bhu-bhi̍ḥ | a̱bhi | va̱ḥ | syā̱ma̱ | vi-bhva̍ḥ | vi̱bhu-bhi̍ḥ | śava̍sā | śavā̍ṁsi |
vāja̍ḥ | a̱smān | a̱va̱tu̱ | vāja̍-sātau | indre̍ṇa | yu̱jā | ta̱ru̱ṣe̱ma̱ | vṛ̱tram ||7.48.2||

7.48.3a te ci̱ddhi pū̱rvīra̱bhi santi̍ śā̱sā viśvā̍m̐ a̱rya u̍pa̱ratā̍ti vanvan |
7.48.3c indro̱ vibhvā̍m̐ ṛbhu̱kṣā vājo̍ a̱ryaḥ śatro̍rmitha̱tyā kṛ̍ṇava̱nvi nṛ̱mṇam ||

te | ci̱t | hi | pū̱rvīḥ | a̱bhi | santi̍ | śā̱sā | viśvā̍n | a̱ryaḥ | u̱pa̱ra-tā̍ti | va̱nva̱n |
indra̍ḥ | vi-bhvā̍ | ṛ̱bhu̱kṣāḥ | vāja̍ḥ | a̱ryaḥ | śatro̍ḥ | mi̱tha̱tyā | kṛ̱ṇa̱va̱n | vi | nṛ̱mṇam ||7.48.3||

7.48.4a nū de̍vāso̱ vari̍vaḥ kartanā no bhū̱ta no̱ viśve'va̍se sa̱joṣā̍ḥ |
7.48.4c sama̱sme iṣa̱ṁ vasa̍vo dadīranyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | de̱vā̱sa̱ḥ | vari̍vaḥ | ka̱rta̱na̱ | na̱ḥ | bhū̱ta | na̱ḥ | viśve̍ | ava̍se | sa̱-joṣā̍ḥ |
sam | a̱sme iti̍ | iṣa̍m | vasa̍vaḥ | da̱dī̱ra̱n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.48.4||


7.49.1a sa̱mu̱drajye̍ṣṭhāḥ sali̱lasya̱ madhyā̍tpunā̱nā ya̱ntyani̍viśamānāḥ |
7.49.1c indro̱ yā va̱jrī vṛ̍ṣa̱bho ra̱rāda̱ tā āpo̍ de̱vīri̱ha māma̍vantu ||

sa̱mu̱dra-jye̍ṣṭhāḥ | sa̱li̱lasya̍ | madhyā̍t | pu̱nā̱nāḥ | ya̱nti̱ | ani̍-viśamānāḥ |
indra̍ḥ | yāḥ | va̱jrī | vṛ̱ṣa̱bhaḥ | ra̱rāda̍ | tāḥ | āpa̍ḥ | de̱vīḥ | i̱ha | mām | a̱va̱ntu̱ ||7.49.1||

7.49.2a yā āpo̍ di̱vyā u̱ta vā̱ srava̍nti kha̱nitri̍mā u̱ta vā̱ yāḥ sva̍ya̱ṁjāḥ |
7.49.2c sa̱mu̱drārthā̱ yāḥ śuca̍yaḥ pāva̱kāstā āpo̍ de̱vīri̱ha māma̍vantu ||

yāḥ | āpa̍ḥ | di̱vyāḥ | u̱ta | vā̱ | srava̍nti | kha̱nitri̍māḥ | u̱ta | vā̱ | yāḥ | sva̱ya̱m-jāḥ |
sa̱mu̱dra-a̍rthāḥ | yāḥ | śuca̍yaḥ | pā̱va̱kāḥ | tāḥ | āpa̍ḥ | de̱vīḥ | i̱ha | mām | a̱va̱ntu̱ ||7.49.2||

7.49.3a yāsā̱ṁ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ñjanā̍nām |
7.49.3c ma̱dhu̱ścuta̱ḥ śuca̍yo̱ yāḥ pā̍va̱kāstā āpo̍ de̱vīri̱ha māma̍vantu ||

yāsā̍m | rājā̍ | varu̍ṇaḥ | yāti̍ | madhye̍ | sa̱tyā̱nṛ̱te iti̍ | a̱va̱-paśya̍n | janā̍nām |
ma̱dhu̱-ścuta̍ḥ | śuca̍yaḥ | yāḥ | pā̱va̱kāḥ | tāḥ | āpa̍ḥ | de̱vīḥ | i̱ha | mām | a̱va̱ntu̱ ||7.49.3||

7.49.4a yāsu̱ rājā̱ varu̍ṇo̱ yāsu̱ somo̱ viśve̍ de̱vā yāsūrja̱ṁ mada̍nti |
7.49.4c vai̱śvā̱na̱ro yāsva̱gniḥ pravi̍ṣṭa̱stā āpo̍ de̱vīri̱ha māma̍vantu ||

yāsu̍ | rājā̍ | varu̍ṇaḥ | yāsu̍ | soma̍ḥ | viśve̍ | de̱vāḥ | yāsu̍ | ūrja̍m | mada̍nti |
vai̱śvā̱na̱raḥ | yāsu̍ | a̱gniḥ | pra-vi̍ṣṭaḥ | tāḥ | āpa̍ḥ | de̱vīḥ | i̱ha | mām | a̱va̱ntu̱ ||7.49.4||


7.50.1a ā māṁ mi̍trāvaruṇe̱ha ra̍kṣataṁ kulā̱yaya̍dvi̱śvaya̱nmā na̱ ā ga̍n |
7.50.1c a̱ja̱kā̱vaṁ du̱rdṛśī̍kaṁ ti̱ro da̍dhe̱ mā māṁ padye̍na̱ rapa̍sā vida̱ttsaru̍ḥ ||

ā | mām | mi̱trā̱va̱ru̱ṇā̱ | i̱ha | ra̱kṣa̱ta̱m | ku̱lā̱yaya̍t | vi̱-śvaya̍t | mā | na̱ḥ | ā | ga̱n |
a̱ja̱kā̱-vam | du̱ḥ-dṛśī̍kam | ti̱raḥ | da̱dhe̱ | mā | mām | padye̍na | rapa̍sā | vi̱da̱t | tsaru̍ḥ ||7.50.1||

7.50.2a yadvi̱jāma̱nparu̍ṣi̱ vanda̍na̱ṁ bhuva̍daṣṭhī̱vantau̱ pari̍ ku̱lphau ca̱ deha̍t |
7.50.2c a̱gniṣṭacchoca̱nnapa̍ bādhatāmi̱to mā māṁ padye̍na̱ rapa̍sā vida̱ttsaru̍ḥ ||

yat | vi̱-jāma̍n | paru̍ṣi | vanda̍nam | bhuva̍t | a̱ṣṭhī̱vantau̍ | pari̍ | ku̱lphau | ca̱ | deha̍t |
a̱gniḥ | tat | śoca̍n | apa̍ | bā̱dha̱tā̱m | i̱taḥ | mā | mām | padye̍na | rapa̍sā | vi̱da̱t | tsaru̍ḥ ||7.50.2||

7.50.3a yaccha̍lma̱lau bhava̍ti̱ yanna̱dīṣu̱ yadoṣa̍dhībhya̱ḥ pari̱ jāya̍te vi̱ṣam |
7.50.3c viśve̍ de̱vā niri̱tastatsu̍vantu̱ mā māṁ padye̍na̱ rapa̍sā vida̱ttsaru̍ḥ ||

yat | śa̱lma̱lau | bhava̍ti | yat | na̱dīṣu̍ | yat | oṣa̍dhībhyaḥ | pari̍ | jāya̍te | vi̱ṣam |
viśve̍ | de̱vāḥ | niḥ | i̱taḥ | tat | su̱va̱ntu̱ | mā | mām | padye̍na | rapa̍sā | vi̱da̱t | tsaru̍ḥ ||7.50.3||

7.50.4a yāḥ pra̱vato̍ ni̱vata̍ u̱dvata̍ uda̱nvatī̍ranuda̱kāśca̱ yāḥ |
7.50.4c tā a̱smabhya̱ṁ paya̍sā̱ pinva̍mānāḥ śi̱vā de̱vīra̍śipa̱dā bha̍vantu̱ sarvā̍ na̱dyo̍ aśimi̱dā bha̍vantu ||

yāḥ | pra̱-vata̍ḥ | ni̱-vata̍ḥ | u̱t-vata̍ḥ | u̱da̱n-vatī̍ḥ | a̱nu̱da̱kāḥ | ca̱ | yāḥ |
tāḥ | a̱smabhya̍m | paya̍sā | pinva̍mānāḥ | śi̱vāḥ | de̱vīḥ | a̱śi̱pa̱dāḥ | bha̱va̱ntu̱ | sarvā̍ḥ | na̱dya̍ḥ | a̱śi̱mi̱dāḥ | bha̱va̱ntu̱ ||7.50.4||


7.51.1a ā̱di̱tyānā̱mava̍sā̱ nūta̍nena sakṣī̱mahi̱ śarma̍ṇā̱ śaṁta̍mena |
7.51.1c a̱nā̱gā̱stve a̍diti̱tve tu̱rāsa̍ i̱maṁ ya̱jñaṁ da̍dhatu̱ śroṣa̍māṇāḥ ||

ā̱di̱tyānā̍m | ava̍sā | nūta̍nena | sa̱kṣī̱mahi̍ | śarma̍ṇā | śam-ta̍mena |
a̱nā̱gā̱ḥ-tve | a̱di̱ti̱-tve | tu̱rāsa̍ḥ | i̱mam | ya̱jñam | da̱dha̱tu̱ | śroṣa̍māṇāḥ ||7.51.1||

7.51.2a ā̱di̱tyāso̱ adi̍tirmādayantāṁ mi̱tro a̍rya̱mā varu̍ṇo̱ raji̍ṣṭhāḥ |
7.51.2c a̱smāka̍ṁ santu̱ bhuva̍nasya go̱pāḥ piba̍ntu̱ soma̱mava̍se no a̱dya ||

ā̱di̱tyāsa̍ḥ | adi̍tiḥ | mā̱da̱ya̱ntā̱m | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | raji̍ṣṭhāḥ |
a̱smāka̍m | sa̱ntu̱ | bhuva̍nasya | go̱pāḥ | piba̍ntu | soma̍m | ava̍se | na̱ḥ | a̱dya ||7.51.2||

7.51.3a ā̱di̱tyā viśve̍ ma̱ruta̍śca̱ viśve̍ de̱vāśca̱ viśva̍ ṛ̱bhava̍śca̱ viśve̍ |
7.51.3c indro̍ a̱gnira̱śvinā̍ tuṣṭuvā̱nā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā̱di̱tyāḥ | viśve̍ | ma̱ruta̍ḥ | ca̱ | viśve̍ | de̱vāḥ | ca̱ | viśve̍ | ṛ̱bhava̍ḥ | ca̱ | viśve̍ |
indra̍ḥ | a̱gniḥ | a̱śvinā̍ | tu̱stu̱vā̱nāḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.51.3||


7.52.1a ā̱di̱tyāso̱ adi̍tayaḥ syāma̱ pūrde̍va̱trā va̍savo martya̱trā |
7.52.1c sane̍ma mitrāvaruṇā̱ sana̍nto̱ bhave̍ma dyāvāpṛthivī̱ bhava̍ntaḥ ||

ā̱di̱tyāsa̍ḥ | adi̍tayaḥ | syā̱ma̱ | pūḥ | de̱va̱-trā | va̱sa̱va̱ḥ | ma̱rtya̱-trā |
sane̍ma | mi̱trā̱va̱ru̱ṇā̱ | sana̍ntaḥ | bhave̍ma | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | bhava̍ntaḥ ||7.52.1||

7.52.2a mi̱trastanno̱ varu̍ṇo māmahanta̱ śarma̍ to̱kāya̱ tana̍yāya go̱pāḥ |
7.52.2c mā vo̍ bhujemā̱nyajā̍ta̱meno̱ mā tatka̍rma vasavo̱ yaccaya̍dhve ||

mi̱traḥ | tat | na̱ḥ | varu̍ṇaḥ | ma̱ma̱ha̱nta̱ | śarma̍ | to̱kāya̍ | tana̍yāya | go̱pāḥ |
mā | va̱ḥ | bhu̱je̱ma̱ | a̱nya-jā̍tam | ena̍ḥ | mā | tat | ka̱rma̱ | va̱sa̱va̱ḥ | yat | caya̍dhve ||7.52.2||

7.52.3a tu̱ra̱ṇyavo'ṅgi̍raso nakṣanta̱ ratna̍ṁ de̱vasya̍ savi̱turi̍yā̱nāḥ |
7.52.3c pi̱tā ca̱ tanno̍ ma̱hānyaja̍tro̱ viśve̍ de̱vāḥ sama̍naso juṣanta ||

tu̱ra̱ṇyava̍ḥ | aṅgi̍rasaḥ | na̱kṣa̱nta̱ | ratna̍m | de̱vasya̍ | sa̱vi̱tuḥ | i̱yā̱nāḥ |
pi̱tā | ca̱ | tat | na̱ḥ | ma̱hān | yaja̍traḥ | viśve̍ | de̱vāḥ | sa-ma̍nasaḥ | ju̱ṣa̱nta̱ ||7.52.3||


7.53.1a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī namo̍bhiḥ sa̱bādha̍ īḻe bṛha̱tī yaja̍tre |
7.53.1c te ci̱ddhi pūrve̍ ka̱vayo̍ gṛ̱ṇanta̍ḥ pu̱ro ma̱hī da̍dhi̱re de̱vapu̍tre ||

pra | dyāvā̍ | ya̱jñaiḥ | pṛ̱thi̱vī iti̍ | nama̍ḥ-bhiḥ | sa̱-bādha̍ḥ | ī̱ḻe̱ | bṛ̱ha̱tī iti̍ | yaja̍tre̱ iti̍ |
te iti̍ | ci̱t | hi | pūrve̍ | ka̱vaya̍ḥ | gṛ̱ṇanta̍ḥ | pu̱raḥ | ma̱hī iti̍ | da̱dhi̱re | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre ||7.53.1||

7.53.2a pra pū̍rva̱je pi̱tarā̱ navya̍sībhirgī̱rbhiḥ kṛ̍ṇudhva̱ṁ sada̍ne ṛ̱tasya̍ |
7.53.2c ā no̍ dyāvāpṛthivī̱ daivye̍na̱ jane̍na yāta̱ṁ mahi̍ vā̱ṁ varū̍tham ||

pra | pū̱rva̱je iti̍ pū̱rva̱-je | pi̱tarā̍ | navya̍sībhiḥ | gī̱ḥ-bhiḥ | kṛ̱ṇu̱dhva̱m | sada̍ne̱ iti̍ | ṛ̱tasya̍ |
ā | na̱ḥ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | daivye̍na | jane̍na | yā̱ta̱m | mahi̍ | vā̱m | varū̍tham ||7.53.2||

7.53.3a u̱to hi vā̍ṁ ratna̱dheyā̍ni̱ santi̍ pu̱rūṇi̍ dyāvāpṛthivī su̱dāse̍ |
7.53.3c a̱sme dha̍tta̱ṁ yadasa̱daskṛ̍dhoyu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

u̱to iti̍ | hi | vā̱m | ra̱tna̱-dheyā̍ni | santi̍ | pu̱rūṇi̍ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | su̱-dāse̍ |
a̱sme iti̍ | dha̱tta̱m | yat | asa̍t | askṛ̍dhoyu | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.53.3||


7.54.1a vāsto̍ṣpate̱ prati̍ jānīhya̱smāntsvā̍ve̱śo a̍namī̱vo bha̍vā naḥ |
7.54.1c yattvema̍he̱ prati̱ tanno̍ juṣasva̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

vāsto̍ḥ | pa̱te̱ | prati̍ | jā̱nī̱hi̱ | a̱smān | su̱-ā̱ve̱śaḥ | a̱na̱mī̱vaḥ | bha̱va̱ | na̱ḥ |
yat | tvā̱ | īma̍he | prati̍ | tat | na̱ḥ | ju̱ṣa̱sva̱ | śam | na̱ḥ | bha̱va̱ | dvi̱-pade̍ | śam | catu̍ḥ-pade ||7.54.1||

7.54.2a vāsto̍ṣpate pra̱tara̍ṇo na edhi gaya̱sphāno̱ gobhi̱raśve̍bhirindo |
7.54.2c a̱jarā̍saste sa̱khye syā̍ma pi̱teva̍ pu̱trānprati̍ no juṣasva ||

vāsto̍ḥ | pa̱te̱ | pra̱-tara̍ṇaḥ | na̱ḥ | e̱dhi̱ | ga̱ya̱-sphāna̍ḥ | gobhi̍ḥ | aśve̍bhiḥ | i̱ndo̱ iti̍ |
a̱jarā̍saḥ | te̱ | sa̱khye | syā̱ma̱ | pi̱tā-i̍va | pu̱trān | prati̍ | na̱ḥ | ju̱ṣa̱sva̱ ||7.54.2||

7.54.3a vāsto̍ṣpate śa̱gmayā̍ sa̱ṁsadā̍ te sakṣī̱mahi̍ ra̱ṇvayā̍ gātu̱matyā̍ |
7.54.3c pā̱hi kṣema̍ u̱ta yoge̱ vara̍ṁ no yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vāsto̍ḥ | pa̱te̱ | śa̱gmayā̍ | sa̱m-sadā̍ | te̱ | sa̱kṣī̱mahi̍ | ra̱ṇvayā̍ | gā̱tu̱-matyā̍ |
pā̱hi | kṣeme̍ | u̱ta | yoge̍ | vara̍m | na̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.54.3||


7.55.1a a̱mī̱va̱hā vā̍stoṣpate̱ viśvā̍ rū̱pāṇyā̍vi̱śan |
7.55.1c sakhā̍ su̱śeva̍ edhi naḥ ||

a̱mī̱va̱-hā | vā̱sto̱ḥ | pa̱te̱ | viśvā̍ | rū̱pāṇi̍ | ā̱-vi̱śan |
sakhā̍ | su̱-śeva̍ḥ | e̱dhi̱ | na̱ḥ ||7.55.1||

7.55.2a yada̍rjuna sārameya da̱taḥ pi̍śaṅga̱ yaccha̍se |
7.55.2c vī̍va bhrājanta ṛ̱ṣṭaya̱ upa̱ srakve̍ṣu̱ bapsa̍to̱ ni ṣu sva̍pa ||

yat | a̱rju̱na̱ | sā̱ra̱me̱ya̱ | da̱taḥ | pi̱śa̱ṅga̱ | yaccha̍se |
vi-i̍va | bhrā̱ja̱nte̱ | ṛ̱ṣṭaya̍ḥ | upa̍ | srakve̍ṣu | bapsa̍taḥ | ni | su | sva̱pa̱ ||7.55.2||

7.55.3a ste̱naṁ rā̍ya sārameya̱ taska̍raṁ vā punaḥsara |
7.55.3c sto̱tṝnindra̍sya rāyasi̱ kima̱smāndu̍cchunāyase̱ ni ṣu sva̍pa ||

ste̱nam | rā̱ya̱ | sā̱ra̱me̱ya̱ | taska̍ram | vā̱ | pu̱na̱ḥ-sa̱ra̱ |
sto̱tṝn | indra̍sya | rā̱ya̱si̱ | kim | a̱smān | du̱cchu̱na̱-ya̱se̱ | ni | su | sva̱pa̱ ||7.55.3||

7.55.4a tvaṁ sū̍ka̱rasya̍ dardṛhi̱ tava̍ dardartu sūka̱raḥ |
7.55.4c sto̱tṝnindra̍sya rāyasi̱ kima̱smāndu̍cchunāyase̱ ni ṣu sva̍pa ||

tvam | sū̱ka̱rasya̍ | da̱rdṛ̱hi̱ | tava̍ | da̱rda̱rtu̱ | sū̱ka̱raḥ |
sto̱tṝn | indra̍sya | rā̱ya̱si̱ | kim | a̱smān | du̱cchu̱na̱-ya̱se̱ | ni | su | sva̱pa̱ ||7.55.4||

7.55.5a sastu̍ mā̱tā sastu̍ pi̱tā sastu̱ śvā sastu̍ vi̱śpati̍ḥ |
7.55.5c sa̱santu̱ sarve̍ jñā̱taya̱ḥ sastva̱yama̱bhito̱ jana̍ḥ ||

sastu̍ | mā̱tā | sastu̍ | pi̱tā | sastu̍ | śvā | sastu̍ | vi̱śpati̍ḥ |
sa̱santu̍ | sarve̍ | jñā̱taya̍ḥ | sastu̍ | a̱yam | a̱bhita̍ḥ | jana̍ḥ ||7.55.5||

7.55.6a ya āste̱ yaśca̱ cara̍ti̱ yaśca̱ paśya̍ti no̱ jana̍ḥ |
7.55.6c teṣā̱ṁ saṁ ha̍nmo a̱kṣāṇi̱ yathe̱daṁ ha̱rmyaṁ tathā̍ ||

yaḥ | āste̍ | yaḥ | ca̱ | cara̍ti | yaḥ | ca̱ | paśya̍ti | na̱ḥ | jana̍ḥ |
teṣā̍m | sam | ha̱nma̱ḥ | a̱kṣāṇi̍ | yathā̍ | i̱dam | ha̱rmyam | tathā̍ ||7.55.6||

7.55.7a sa̱hasra̍śṛṅgo vṛṣa̱bho yaḥ sa̍mu̱drādu̱dāca̍rat |
7.55.7c tenā̍ saha̱sye̍nā va̱yaṁ ni janā̍ntsvāpayāmasi ||

sa̱hasra̍-śṛṅgaḥ | vṛ̱ṣa̱bhaḥ | yaḥ | sa̱mu̱drāt | u̱t-āca̍rat |
tena̍ | sa̱ha̱sye̍na | va̱yam | ni | janā̍n | svā̱pa̱yā̱ma̱si̱ ||7.55.7||

7.55.8a pro̱ṣṭhe̱śa̱yā va̍hyeśa̱yā nārī̱ryāsta̍lpa̱śīva̍rīḥ |
7.55.8c striyo̱ yāḥ puṇya̍gandhā̱stāḥ sarvā̍ḥ svāpayāmasi ||

pro̱ṣṭhe̱-śa̱yāḥ | va̱hye̱-śa̱yāḥ | nārī̍ḥ | yāḥ | ta̱lpa̱-śīva̍rīḥ |
striya̍ḥ | yāḥ | puṇya̍-gandhāḥ | tāḥ | sarvā̍ḥ | svā̱pa̱yā̱ma̱si̱ ||7.55.8||


7.56.1a ka ī̱ṁ vya̍ktā̱ nara̱ḥ sanī̍ḻā ru̱drasya̱ maryā̱ adha̱ svaśvā̍ḥ ||

ke | ī̱m | vi-a̍ktāḥ | nara̍ḥ | sa-nī̍ḻāḥ | ru̱drasya̍ | maryā̍ḥ | adha̍ | su̱-aśvā̍ḥ ||7.56.1||

7.56.2a naki̱rhye̍ṣāṁ ja̱nūṁṣi̱ veda̱ te a̱ṅga vi̍dre mi̱tho ja̱nitra̍m ||

naki̍ḥ | hi | e̱ṣā̱m | ja̱nūṁṣi̍ | vede̍ | te | a̱ṅga | vi̱dre̱ | mi̱thaḥ | ja̱nitra̍m ||7.56.2||

7.56.3a a̱bhi sva̱pūbhi̍rmi̱tho va̍panta̱ vāta̍svanasaḥ śye̱nā a̍spṛdhran ||

a̱bhi | sva̱-pūbhi̍ḥ | mi̱thaḥ | va̱pa̱nta̱ | vāta̍-svanasaḥ | śye̱nāḥ | a̱spṛ̱dhra̱n ||7.56.3||

7.56.4a e̱tāni̱ dhīro̍ ni̱ṇyā ci̍keta̱ pṛśni̱ryadūdho̍ ma̱hī ja̱bhāra̍ ||

e̱tāni̍ | dhīra̍ḥ | ni̱ṇyā | ci̱ke̱ta̱ | pṛśni̍ḥ | yat | ūdha̍ḥ | ma̱hī | ja̱bhāra̍ ||7.56.4||

7.56.5a sā viṭ su̱vīrā̍ ma̱rudbhi̍rastu sa̱nātsaha̍ntī̱ puṣya̍ntī nṛ̱mṇam ||

sā | viṭ | su̱-vīrā̍ | ma̱rut-bhi̍ḥ | a̱stu̱ | sa̱nāt | saha̍ntī | puṣya̍ntī | nṛ̱mṇam ||7.56.5||

7.56.6a yāma̱ṁ yeṣṭhā̍ḥ śu̱bhā śobhi̍ṣṭhāḥ śri̱yā saṁmi̍ślā̱ ojo̍bhiru̱grāḥ ||

yāma̍m | yeṣṭhā̍ḥ | śu̱bhā | śobhi̍ṣṭhāḥ | śri̱yā | sam-mi̍ślāḥ | oja̍ḥ-bhiḥ | u̱grāḥ ||7.56.6||

7.56.7a u̱graṁ va̱ oja̍ḥ sthi̱rā śavā̱ṁsyadhā̍ ma̱rudbhi̍rga̱ṇastuvi̍ṣmān ||

u̱gram | va̱ḥ | oja̍ḥ | sthi̱rā | śavā̍ṁsi | adha̍ | ma̱rut-bhi̍ḥ | ga̱ṇaḥ | tuvi̍ṣmān ||7.56.7||

7.56.8a śu̱bhro va̱ḥ śuṣma̱ḥ krudhmī̱ manā̍ṁsi̱ dhuni̱rmuni̍riva̱ śardha̍sya dhṛ̱ṣṇoḥ ||

śu̱bhraḥ | va̱ḥ | śuṣma̍ḥ | krudhmī̍ | manā̍ṁsi | dhuni̍ḥ | muni̍ḥ-iva | śardha̍sya | dhṛ̱ṣṇoḥ ||7.56.8||

7.56.9a sane̍mya̱smadyu̱yota̍ di̱dyuṁ mā vo̍ durma̱tiri̱ha praṇa̍ṅnaḥ ||

sane̍mi | a̱smat | yu̱yota̍ | di̱dyum | mā | va̱ḥ | du̱ḥ-ma̱tiḥ | i̱ha | praṇa̍k | na̱ḥ ||7.56.9||

7.56.10a pri̱yā vo̱ nāma̍ huve tu̱rāṇā̱mā yattṛ̱panma̍ruto vāvaśā̱nāḥ ||

pri̱yā | va̱ḥ | nāma̍ | hu̱ve̱ | tu̱rāṇā̍m | ā | yat | tṛ̱pat | ma̱ru̱ta̱ḥ | vā̱va̱śā̱nāḥ ||7.56.10||

7.56.11a svā̱yu̱dhāsa̍ i̱ṣmiṇa̍ḥ suni̱ṣkā u̱ta sva̱yaṁ ta̱nva1̱̍ḥ śumbha̍mānāḥ ||

su̱-ā̱yu̱dhāsa̍ḥ | i̱ṣmiṇa̍ḥ | su̱-ni̱ṣkāḥ | u̱ta | sva̱yam | ta̱nva̍ḥ | śumbha̍mānāḥ ||7.56.11||

7.56.12a śucī̍ vo ha̱vyā ma̍ruta̱ḥ śucī̍nā̱ṁ śuci̍ṁ hinomyadhva̱raṁ śuci̍bhyaḥ |
7.56.12c ṛ̱tena̍ sa̱tyamṛ̍ta̱sāpa̍ āya̱ñchuci̍janmāna̱ḥ śuca̍yaḥ pāva̱kāḥ ||

śucī̍ | va̱ḥ | ha̱vyā | ma̱ru̱ta̱ḥ | śucī̍nām | śuci̍m | hi̱no̱mi̱ | a̱dhva̱ram | śuci̍-bhyaḥ |
ṛ̱tena̍ | sa̱tyam | ṛ̱ta̱-sāpa̍ḥ | ā̱ya̱n | śuci̍-janmānaḥ | śuca̍yaḥ | pā̱va̱kāḥ ||7.56.12||

7.56.13a aṁse̱ṣvā ma̍rutaḥ khā̱dayo̍ vo̱ vakṣa̍ḥsu ru̱kmā u̍paśiśriyā̱ṇāḥ |
7.56.13c vi vi̱dyuto̱ na vṛ̱ṣṭibhī̍ rucā̱nā anu̍ sva̱dhāmāyu̍dhai̱ryaccha̍mānāḥ ||

aṁse̍ṣu | ā | ma̱ru̱ta̱ḥ | khā̱daya̍ḥ | va̱ḥ | vakṣa̍ḥ-su | ru̱kmāḥ | u̱pa̱-śi̱śri̱yā̱ṇāḥ |
vi | vi̱-dyuta̍ḥ | na | vṛ̱ṣṭi-bhi̍ḥ | ru̱cā̱nāḥ | anu̍ | sva̱dhām | āyu̍dhaiḥ | yaccha̍mānāḥ ||7.56.13||

7.56.14a pra bu̱dhnyā̍ va īrate̱ mahā̍ṁsi̱ pra nāmā̍ni prayajyavastiradhvam |
7.56.14c sa̱ha̱sriya̱ṁ damya̍ṁ bhā̱game̱taṁ gṛ̍hame̱dhīya̍ṁ maruto juṣadhvam ||

pra | bu̱dhnyā̍ | va̱ḥ | ī̱ra̱te̱ | mahā̍ṁsi | pra | nāmā̍ni | pra̱-ya̱jya̱va̱ḥ | ti̱ra̱dhva̱m |
sa̱ha̱sriya̍m | damya̍m | bhā̱gam | e̱tam | gṛ̱ha̱-me̱dhīya̍m | ma̱ru̱ta̱ḥ | ju̱ṣa̱dhva̱m ||7.56.14||

7.56.15a yadi̍ stu̱tasya̍ maruto adhī̱thetthā vipra̍sya vā̱jino̱ havī̍man |
7.56.15c ma̱kṣū rā̱yaḥ su̱vīrya̍sya dāta̱ nū ci̱dyama̱nya ā̱dabha̱darā̍vā ||

yadi̍ | stu̱tasya̍ | ma̱ru̱ta̱ḥ | a̱dhi̱-i̱tha | i̱tthā | vipra̍sya | vā̱jina̍ḥ | havī̍man |
ma̱kṣu | rā̱yaḥ | su̱-vīrya̍sya | dā̱ta̱ | nu | ci̱t | yam | a̱nyaḥ | ā̱-dabha̍t | arā̍vā ||7.56.15||

7.56.16a atyā̍so̱ na ye ma̱ruta̱ḥ svañco̍ yakṣa̱dṛśo̱ na śu̱bhaya̍nta̱ maryā̍ḥ |
7.56.16c te ha̍rmye̱ṣṭhāḥ śiśa̍vo̱ na śu̱bhrā va̱tsāso̱ na pra̍krī̱ḻina̍ḥ payo̱dhāḥ ||

atyā̍saḥ | na | ye | ma̱ruta̍ḥ | su̱-añca̍ḥ | ya̱kṣa̱-dṛśa̍ḥ | na | śu̱bhaya̍nta | maryā̍ḥ |
te | ha̱rmye̱-sthāḥ | śiśa̍vaḥ | na | śu̱bhrāḥ | va̱tsāsa̍ḥ | na | pra̱-kī̱ḻina̍ḥ | pa̱ya̱ḥ-dhāḥ ||7.56.16||

7.56.17a da̱śa̱syanto̍ no ma̱ruto̍ mṛḻantu variva̱syanto̱ roda̍sī su̱meke̍ |
7.56.17c ā̱re go̱hā nṛ̱hā va̱dho vo̍ astu su̱mnebhi̍ra̱sme va̍savo namadhvam ||

da̱śa̱syanta̍ḥ | na̱ḥ | ma̱ruta̍ḥ | mṛ̱ḻa̱ntu̱ | va̱ri̱va̱syanta̍ḥ | roda̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ |
ā̱re | go̱-hā | nṛ̱-hā | va̱dhaḥ | va̱ḥ | a̱stu̱ | su̱mrebhi̍ḥ | a̱sme iti̍ | va̱sa̱va̱ḥ | na̱ma̱dhva̱m ||7.56.17||

7.56.18a ā vo̱ hotā̍ johavīti sa̱ttaḥ sa̱trācī̍ṁ rā̱tiṁ ma̍ruto gṛṇā̱naḥ |
7.56.18c ya īva̍to vṛṣaṇo̱ asti̍ go̱pāḥ so adva̍yāvī havate va u̱kthaiḥ ||

ā | va̱ḥ | hotā̍ | jo̱ha̱vī̱ti̱ | sa̱ttaḥ | sa̱trācī̍m | rā̱tim | ma̱ru̱ta̱ḥ | gṛ̱ṇā̱naḥ |
yaḥ | īva̍taḥ | vṛ̱ṣa̱ṇa̱ḥ | asti̍ | go̱pāḥ | saḥ | adva̍yāvī | ha̱va̱te̱ | va̱ḥ | u̱kthaiḥ ||7.56.18||

7.56.19a i̱me tu̱raṁ ma̱ruto̍ rāmayantī̱me saha̱ḥ saha̍sa̱ ā na̍manti |
7.56.19c i̱me śaṁsa̍ṁ vanuṣya̱to ni pā̍nti gu̱ru dveṣo̱ ara̍ruṣe dadhanti ||

i̱me | tu̱ram | ma̱ruta̍ḥ | ra̱ma̱ya̱nti̱ | i̱me | saha̍ḥ | saha̍saḥ | ā | na̱ma̱nti̱ |
i̱me | śaṁsa̍m | va̱nu̱ṣya̱taḥ | ni | pā̱nti̱ | gu̱ru | dveṣa̍ḥ | ara̍ruṣe | da̱dha̱nti̱ ||7.56.19||

7.56.20a i̱me ra̱dhraṁ ci̍nma̱ruto̍ junanti̱ bhṛmi̍ṁ ci̱dyathā̱ vasa̍vo ju̱ṣanta̍ |
7.56.20c apa̍ bādhadhvaṁ vṛṣaṇa̱stamā̍ṁsi dha̱tta viśva̱ṁ tana̍yaṁ to̱kama̱sme ||

i̱me | ra̱dhram | ci̱t | ma̱ruta̍ḥ | ju̱na̱nti̱ | bhṛmi̍m | ci̱t | yathā̍ | vasa̍vaḥ | ju̱ṣanta̍ |
apa̍ | bā̱dha̱dhva̱m | vṛ̱ṣa̱ṇa̱ḥ | tamā̍ṁsi | dha̱tta | viśva̍m | tana̍yam | to̱kam | a̱sme iti̍ ||7.56.20||

7.56.21a mā vo̍ dā̱trānma̍ruto̱ nira̍rāma̱ mā pa̱ścādda̍ghma rathyo vibhā̱ge |
7.56.21c ā na̍ḥ spā̱rhe bha̍jatanā vasa̱vye̱3̱̍ yadī̍ṁ sujā̱taṁ vṛ̍ṣaṇo vo̱ asti̍ ||

mā | va̱ḥ | dā̱trāt | ma̱ru̱ta̱ḥ | niḥ | a̱rā̱ma̱ | mā | pa̱ścāt | da̱dhma̱ | ra̱thya̱ḥ | vi̱-bhā̱ge |
ā | na̱ḥ | spā̱rhe | bha̱ja̱ta̱na̱ | va̱sa̱vye̍ | yat | ī̱m | su̱-jā̱tam | vṛ̱ṣa̱ṇa̱ḥ | va̱ḥ | asti̍ ||7.56.21||

7.56.22a saṁ yaddhana̍nta ma̱nyubhi̱rjanā̍sa̱ḥ śūrā̍ ya̱hvīṣvoṣa̍dhīṣu vi̱kṣu |
7.56.22c adha̍ smā no maruto rudriyāsastrā̱tāro̍ bhūta̱ pṛta̍nāsva̱ryaḥ ||

sam | yat | hana̍nta | ma̱nyu-bhi̍ḥ | janā̍saḥ | śūrā̍ḥ | ya̱hvīṣu̍ | oṣa̍dhīṣu | vi̱kṣu |
adha̍ | sma̱ | na̱ḥ | ma̱ru̱ta̱ḥ | ru̱dri̱yā̱sa̱ḥ | trā̱tāra̍ḥ | bhū̱ta̱ | pṛta̍nāsu | a̱ryaḥ ||7.56.22||

7.56.23a bhūri̍ cakra maruta̱ḥ pitryā̍ṇyu̱kthāni̱ yā va̍ḥ śa̱syante̍ pu̱rā ci̍t |
7.56.23c ma̱rudbhi̍ru̱graḥ pṛta̍nāsu̱ sāḻhā̍ ma̱rudbhi̱ritsani̍tā̱ vāja̱marvā̍ ||

bhūri̍ | ca̱kra̱ | ma̱ru̱ta̱ḥ | pitryā̍ṇi | u̱kthāni̍ | yā | va̱ḥ | śa̱syante̍ | pu̱rā | ci̱t |
ma̱rut-bhi̍ḥ | u̱graḥ | pṛta̍nāsu | sāḻhā̍ | ma̱rut-bhi̍ḥ | it | sani̍tā | vāja̍m | arvā̍ ||7.56.23||

7.56.24a a̱sme vī̱ro ma̍rutaḥ śu̱ṣmya̍stu̱ janā̍nā̱ṁ yo asu̍ro vidha̱rtā |
7.56.24c a̱po yena̍ sukṣi̱taye̱ tare̱mādha̱ svamoko̍ a̱bhi va̍ḥ syāma ||

a̱sme iti̍ | vī̱raḥ | ma̱ru̱ta̱ḥ | śu̱ṣmī | a̱stu̱ | janā̍nām | yaḥ | asu̍raḥ | vi̱-dha̱rtā |
a̱paḥ | yena̍ | su̱-kṣi̱taye̍ | tare̍ma | adha̍ | svam | oka̍ḥ | a̱bhi | va̱ḥ | syā̱ma̱ ||7.56.24||

7.56.25a tanna̱ indro̱ varu̍ṇo mi̱tro a̱gnirāpa̱ oṣa̍dhīrva̱nino̍ juṣanta |
7.56.25c śarma̍ntsyāma ma̱rutā̍mu̱pasthe̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

tat | na̱ḥ | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ | āpa̍ḥ | oṣa̍dhīḥ | va̱nina̍ḥ | ju̱ṣa̱nta̱ |
śarma̍n | syā̱ma̱ | ma̱rutā̍m | u̱pa-sthe̍ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.56.25||


7.57.1a madhvo̍ vo̱ nāma̱ māru̍taṁ yajatrā̱ḥ pra ya̱jñeṣu̱ śava̍sā madanti |
7.57.1c ye re̱jaya̍nti̱ roda̍sī cidu̱rvī pinva̱ntyutsa̱ṁ yadayā̍suru̱grāḥ ||

madhva̍ḥ | va̱ḥ | nāma̍ | māru̍tam | ya̱ja̱trā̱ḥ | pra | ya̱jñeṣu̍ | śava̍sā | ma̱da̱nti̱ |
ye | re̱jaya̍nti | roda̍sī̱ iti̍ | ci̱t | u̱rvī iti̍ | pinva̍nti | utsa̍m | yat | ayā̍suḥ | u̱grāḥ ||7.57.1||

7.57.2a ni̱ce̱tāro̱ hi ma̱ruto̍ gṛ̱ṇanta̍ṁ praṇe̱tāro̱ yaja̍mānasya̱ manma̍ |
7.57.2c a̱smāka̍ma̱dya vi̱dathe̍ṣu ba̱rhirā vī̱taye̍ sadata pipriyā̱ṇāḥ ||

ni̱-ce̱tāra̍ḥ | hi | ma̱ruta̍ḥ | gṛ̱ṇanta̍m | pra̱-ne̱tāra̍ḥ | yaja̍mānasya | manma̍ |
a̱smāka̍m | a̱dya | vi̱dathe̍ṣu | ba̱rhiḥ | ā | vī̱taye̍ | sa̱da̱ta̱ | pi̱pri̱yā̱ṇāḥ ||7.57.2||

7.57.3a naitāva̍da̱nye ma̱ruto̱ yathe̱me bhrāja̍nte ru̱kmairāyu̍dhaista̱nūbhi̍ḥ |
7.57.3c ā roda̍sī viśva̱piśa̍ḥ piśā̱nāḥ sa̍mā̱nama̱ñjya̍ñjate śu̱bhe kam ||

na | e̱tāva̍t | a̱nye | ma̱ruta̍ḥ | yathā̍ | i̱me | bhrāja̍nte | ru̱kmaiḥ | āyu̍dhaiḥ | ta̱nūbhi̍ḥ |
ā | roda̍sī̱ iti̍ | vi̱śva̱-piśa̍ḥ | pi̱śā̱nāḥ | sa̱mā̱nam | a̱ñji | a̱ñja̱te̱ | śu̱bhe | kam ||7.57.3||

7.57.4a ṛdha̱ksā vo̍ maruto di̱dyuda̍stu̱ yadva̱ āga̍ḥ puru̱ṣatā̱ karā̍ma |
7.57.4c mā va̱stasyā̱mapi̍ bhūmā yajatrā a̱sme vo̍ astu suma̱tiścani̍ṣṭhā ||

ṛdha̍k | sā | va̱ḥ | ma̱ru̱ta̱ḥ | di̱dyut | a̱stu̱ | yat | va̱ḥ | āga̍ḥ | pu̱ru̱ṣatā̍ | karā̍ma |
mā | va̱ḥ | tasyā̍m | api̍ | bhū̱ma̱ | ya̱ja̱trā̱ḥ | a̱sme iti̍ | va̱ḥ | a̱stu̱ | su̱-ma̱tiḥ | cani̍ṣṭhā ||7.57.4||

7.57.5a kṛ̱te ci̱datra̍ ma̱ruto̍ raṇantānava̱dyāsa̱ḥ śuca̍yaḥ pāva̱kāḥ |
7.57.5c pra ṇo̍'vata suma̱tibhi̍ryajatrā̱ḥ pra vāje̍bhistirata pu̱ṣyase̍ naḥ ||

kṛ̱te | ci̱t | atra̍ | ma̱ruta̍ḥ | ra̱ṇa̱nta̱ | a̱na̱va̱dyāsa̍ḥ | śuca̍yaḥ | pā̱va̱kāḥ |
pra | na̱ḥ | a̱va̱ta̱ | su̱ma̱ti-bhi̍ḥ | ya̱ja̱trā̱ḥ | pra | vāje̍bhiḥ | ti̱ra̱ta̱ | pu̱ṣyase̍ | na̱ḥ ||7.57.5||

7.57.6a u̱ta stu̱tāso̍ ma̱ruto̍ vyantu̱ viśve̍bhi̱rnāma̍bhi̱rnaro̍ ha̱vīṁṣi̍ |
7.57.6c dadā̍ta no a̱mṛta̍sya pra̱jāyai̍ jigṛ̱ta rā̱yaḥ sū̱nṛtā̍ ma̱ghāni̍ ||

u̱ta | stu̱tāsa̍ḥ | ma̱ruta̍ḥ | vya̱ntu̱ | viśve̍bhiḥ | nāma̍-bhiḥ | nara̍ḥ | ha̱vīṁṣi̍ |
dadā̍ta | na̱ḥ | a̱mṛta̍sya | pra̱-jāyai̍ | ji̱gṛ̱ta | rā̱yaḥ | sū̱nṛtā̍ | ma̱ghāni̍ ||7.57.6||

7.57.7a ā stu̱tāso̍ maruto̱ viśva̍ ū̱tī acchā̍ sū̱rīntsa̱rvatā̍tā jigāta |
7.57.7c ye na̱stmanā̍ śa̱tino̍ va̱rdhaya̍nti yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | stu̱tāsa̍ḥ | ma̱ru̱ta̱ḥ | viśve̍ | ū̱tī | accha̍ | sū̱rīn | sa̱rva-tā̍tā | ji̱gā̱ta̱ |
ye | na̱ḥ | tmanā̍ | śa̱tina̍ḥ | va̱rdhaya̍nti | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.57.7||


7.58.1a pra sā̍ka̱mukṣe̍ arcatā ga̱ṇāya̱ yo daivya̍sya̱ dhāmna̱stuvi̍ṣmān |
7.58.1c u̱ta kṣo̍danti̱ roda̍sī mahi̱tvā nakṣa̍nte̱ nāka̱ṁ nirṛ̍terava̱ṁśāt ||

pra | sā̱ka̱m-ukṣe̍ | a̱rca̱ta̱ | ga̱ṇāya̍ | yaḥ | daivya̍sya | dhāmna̍ḥ | tuvi̍ṣmān |
u̱ta | kṣo̱da̱nti̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā | nakṣa̍nte | nāka̍m | niḥ-ṛ̍teḥ | a̱va̱ṁśāt ||7.58.1||

7.58.2a ja̱nūści̍dvo marutastve̱ṣye̍ṇa̱ bhīmā̍sa̱stuvi̍manya̱vo'yā̍saḥ |
7.58.2c pra ye maho̍bhi̱roja̍so̱ta santi̱ viśvo̍ vo̱ yāma̍nbhayate sva̱rdṛk ||

ja̱nūḥ | ci̱t | va̱ḥ | ma̱ru̱ta̱ḥ | tve̱ṣye̍ṇa | bhīmā̍saḥ | tuvi̍-manyavaḥ | ayā̍saḥ |
pra | ye | maha̍ḥ-bhiḥ | oja̍sā | u̱ta | santi̍ | viśva̍ḥ | va̱ḥ | yāma̍n | bha̱ya̱te̱ | sva̱ḥ-dṛk ||7.58.2||

7.58.3a bṛ̱hadvayo̍ ma̱ghava̍dbhyo dadhāta̱ jujo̍ṣa̱nninma̱ruta̍ḥ suṣṭu̱tiṁ na̍ḥ |
7.58.3c ga̱to nādhvā̱ vi ti̍rāti ja̱ntuṁ pra ṇa̍ḥ spā̱rhābhi̍rū̱tibhi̍stireta ||

bṛ̱hat | vaya̍ḥ | ma̱ghava̍t-bhyaḥ | da̱dhā̱ta̱ | jujo̍ṣan | it | ma̱ruta̍ḥ | su̱-stu̱tim | na̱ḥ |
ga̱taḥ | na | adhvā̍ | vi | ti̱rā̱ti̱ | ja̱ntum | pra | na̱ḥ | spā̱rhābhi̍ḥ | ū̱ti-bhi̍ḥ | ti̱re̱ta̱ ||7.58.3||

7.58.4a yu̱ṣmoto̱ vipro̍ marutaḥ śata̱svī yu̱ṣmoto̱ arvā̱ sahu̍riḥ saha̱srī |
7.58.4c yu̱ṣmota̍ḥ sa̱mrāḻu̱ta ha̍nti vṛ̱traṁ pra tadvo̍ astu dhūtayo de̱ṣṇam ||

yu̱ṣmā-ū̍taḥ | vipra̍ḥ | ma̱ru̱ta̱ḥ | śa̱ta̱svī | yu̱ṣmā-ū̍taḥ | arvā̍ | sahu̍riḥ | sa̱ha̱srī |
yu̱ṣmā-ū̍taḥ | sa̱m-rāṭ | u̱ta | ha̱nti̱ | vṛ̱tram | pra | tat | va̱ḥ | a̱stu̱ | dhū̱ta̱ya̱ḥ | de̱ṣṇam ||7.58.4||

7.58.5a tām̐ ā ru̱drasya̍ mī̱ḻhuṣo̍ vivāse ku̱vinnaṁsa̍nte ma̱ruta̱ḥ puna̍rnaḥ |
7.58.5c yatsa̱svartā̍ jihīḻi̱re yadā̱virava̱ tadena̍ īmahe tu̱rāṇā̍m ||

tān | ā | ru̱drasya̍ | mī̱ḻhuṣa̍ḥ | vi̱vā̱se̱ | ku̱vit | naṁsa̍nte | ma̱ruta̍ḥ | puna̍ḥ | na̱ḥ |
yat | sa̱svartā̍ | ji̱hī̱ḻi̱re | yat | ā̱viḥ | ava̍ | tat | ena̍ḥ | ī̱ma̱he̱ | tu̱rāṇā̍m ||7.58.5||

7.58.6a pra sā vā̍ci suṣṭu̱tirma̱ghonā̍mi̱daṁ sū̱ktaṁ ma̱ruto̍ juṣanta |
7.58.6c ā̱rācci̱ddveṣo̍ vṛṣaṇo yuyota yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

pra | sā | vā̱ci̱ | su̱-stu̱tiḥ | ma̱ghonā̍m | i̱dam | su̱-u̱ktam | ma̱ruta̍ḥ | ju̱ṣa̱nta̱ |
ā̱rāt | ci̱t | dveṣa̍ḥ | vṛ̱ṣa̱ṇa̱ḥ | yu̱yo̱ta̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.58.6||


7.59.1a yaṁ trāya̍dhva i̱dami̍da̱ṁ devā̍so̱ yaṁ ca̱ naya̍tha |
7.59.1c tasmā̍ agne̱ varu̍ṇa̱ mitrārya̍ma̱nmaru̍ta̱ḥ śarma̍ yacchata ||

yam | trāya̍dhve | i̱dam-i̍dam | devā̍saḥ | yam | ca̱ | naya̍tha |
tasmai̍ | a̱gne̱ | varu̍ṇa | mitra̍ | arya̍man | maru̍taḥ | śarma̍ | ya̱ccha̱ta̱ ||7.59.1||

7.59.2a yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ya ī̍jā̱nasta̍rati̱ dviṣa̍ḥ |
7.59.2c pra sa kṣaya̍ṁ tirate̱ vi ma̱hīriṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti ||

yu̱ṣmāka̍m | de̱vā̱ḥ | ava̍sā | aha̍ni | pri̱ye | ī̱jā̱naḥ | ta̱ra̱ti̱ | dviṣa̍ḥ |
pra | saḥ | kṣaya̍m | ti̱ra̱te̱ | vi | ma̱hīḥ | iṣa̍ḥ | yaḥ | va̱ḥ | varā̍ya | dāśa̍ti ||7.59.2||

7.59.3a na̱hi va̍ścara̱maṁ ca̱na vasi̍ṣṭhaḥ pari̱maṁsa̍te |
7.59.3c a̱smāka̍ma̱dya ma̍rutaḥ su̱te sacā̱ viśve̍ pibata kā̱mina̍ḥ ||

na̱hi | va̱ḥ | ca̱ra̱mam | ca̱na | vasi̍ṣṭhaḥ | pa̱ri̱-maṁsa̍te |
a̱smāka̍m | a̱dya | ma̱ru̱ta̱ḥ | su̱te | sacā̍ | viśve̍ | pi̱ba̱ta̱ | kā̱mina̍ḥ ||7.59.3||

7.59.4a na̱hi va̍ ū̱tiḥ pṛta̍nāsu̱ mardha̍ti̱ yasmā̱ arā̍dhvaṁ naraḥ |
7.59.4c a̱bhi va̱ āva̍rtsuma̱tirnavī̍yasī̱ tūya̍ṁ yāta pipīṣavaḥ ||

na̱hi | va̱ḥ | ū̱tiḥ | pṛta̍nāsu | mardha̍ti | yasmai̍ | arā̍dhvam | na̱ra̱ḥ |
a̱bhi | va̱ḥ | ā | a̱va̱rt | su̱-ma̱tiḥ | navī̍yasī | tūya̍m | yā̱ta̱ | pi̱pī̱ṣa̱va̱ḥ ||7.59.4||

7.59.5a o ṣu ghṛ̍ṣvirādhaso yā̱tanāndhā̍ṁsi pī̱taye̍ |
7.59.5c i̱mā vo̍ ha̱vyā ma̍ruto ra̱re hi ka̱ṁ mo ṣva1̱̍nyatra̍ gantana ||

o iti̍ | su | ghṛ̱ṣvi̱-rā̱dha̱sa̱ḥ | yā̱tana̍ | andhā̍ṁsi | pī̱taye̍ |
i̱mā | va̱ḥ | ha̱vyā | ma̱ru̱ta̱ḥ | ra̱re | hi | ka̱m | mo iti̍ | su | a̱nyatra̍ | ga̱nta̱na̱ ||7.59.5||

7.59.6a ā ca̍ no ba̱rhiḥ sada̍tāvi̱tā ca̍ naḥ spā̱rhāṇi̱ dāta̍ve̱ vasu̍ |
7.59.6c asre̍dhanto marutaḥ so̱mye madhau̱ svāhe̱ha mā̍dayādhvai ||

ā | ca̱ḥ | na̱ḥ | ba̱rhiḥ | sada̍ta | a̱vi̱ta | ca̱ | na̱ḥ | spā̱rhāṇi̍ | dāta̍ve | vasu̍ |
asre̍dhantaḥ | ma̱ru̱ta̱ḥ | so̱mye | madhau̍ | svāhā̍ | i̱ha | mā̱da̱yā̱dhvai̱ ||7.59.6||

7.59.7a sa̱svaści̱ddhi ta̱nva1̱̍ḥ śumbha̍mānā̱ ā ha̱ṁsāso̱ nīla̍pṛṣṭhā apaptan |
7.59.7c viśva̱ṁ śardho̍ a̱bhito̍ mā̱ ni ṣe̍da̱ naro̱ na ra̱ṇvāḥ sava̍ne̱ mada̍ntaḥ ||

sa̱svariti̍ | ci̱t | hi | ta̱nva̍ḥ | śumbha̍mānāḥ | ā | ha̱ṁsāsa̍ḥ | nīla̍-pṛṣṭhāḥ | a̱pa̱pta̱n |
viśva̍m | śardha̍ḥ | a̱bhita̍ḥ | mā̱ | ni | se̱da̱ | nara̍ḥ | na | ra̱ṇvāḥ | sava̍ne | mada̍ntaḥ ||7.59.7||

7.59.8a yo no̍ maruto a̱bhi du̍rhṛṇā̱yusti̱raści̱ttāni̍ vasavo̱ jighā̍ṁsati |
7.59.8c dru̱haḥ pāśā̱nprati̱ sa mu̍cīṣṭa̱ tapi̍ṣṭhena̱ hanma̍nā hantanā̱ tam ||

yaḥ | na̱ḥ | ma̱ru̱ta̱ḥ | a̱bhi | du̱ḥ-hṛ̱ṇā̱yuḥ | ti̱raḥ | ci̱ttāni̍ | va̱sa̱va̱ḥ | jighā̍ṁsati |
dru̱haḥ | pāśā̍n | prati̍ | saḥ | mu̱cī̱ṣṭa̱ | tapi̍ṣṭhena | hanma̍nā | ha̱nta̱na̱ | tam ||7.59.8||

7.59.9a sāṁta̍panā i̱daṁ ha̱virmaru̍ta̱stajju̍juṣṭana |
7.59.9c yu̱ṣmāko̱tī ri̍śādasaḥ ||

sān-ta̍panāḥ | i̱dam | ha̱viḥ | maru̍taḥ | tat | ju̱ju̱ṣṭa̱na̱ |
yu̱ṣmāka̍ | ū̱tī | ri̱śā̱da̱sa̱ḥ ||7.59.9||

7.59.10a gṛha̍medhāsa̱ ā ga̍ta̱ maru̍to̱ māpa̍ bhūtana |
7.59.10c yu̱ṣmāko̱tī su̍dānavaḥ ||

gṛha̍-medhāsaḥ | ā | ga̱ta̱ | maru̍taḥ | mā | apa̍ | bhū̱ta̱na̱ |
yu̱ṣmāka̍ | ū̱tī | su̱-dā̱na̱va̱ḥ ||7.59.10||

7.59.11a i̱heha̍ vaḥ svatavasa̱ḥ kava̍ya̱ḥ sūrya̍tvacaḥ |
7.59.11c ya̱jñaṁ ma̍ruta̱ ā vṛ̍ṇe ||

i̱ha-i̍ha | va̱ḥ | sva̱-ta̱va̱sa̱ḥ | kava̍yaḥ | sūrya̍-tvacaḥ |
ya̱jñam | ma̱ru̱ta̱ḥ | ā | vṛ̱ṇe̱ ||7.59.11||

7.59.12a trya̍mbakaṁ yajāmahe su̱gandhi̍ṁ puṣṭi̱vardha̍nam |
7.59.12c u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ māmṛtā̍t ||

tri-a̍mbakam | ya̱jā̱ma̱he̱ | su̱-gandhi̍m | pu̱ṣṭi̱-vardha̍nam |
u̱rvā̱ru̱kam-i̍va | bandha̍nāt | mṛ̱tyoḥ | mu̱kṣī̱ya̱ | mā | a̱mṛtā̍t ||7.59.12||


7.60.1a yada̱dya sū̍rya̱ bravo'nā̍gā u̱dyanmi̱trāya̱ varu̍ṇāya sa̱tyam |
7.60.1c va̱yaṁ de̍va̱trādi̍te syāma̱ tava̍ pri̱yāso̍ aryamangṛ̱ṇanta̍ḥ ||

yat | a̱dya | sū̱rya̱ | brava̍ḥ | anā̍gāḥ | u̱t-yan | mi̱trāya̍ | varu̍ṇāya | sa̱tyam |
va̱yam | de̱va̱-trā | a̱di̱te̱ | syā̱ma̱ | tava̍ | pri̱yāsa̍ḥ | a̱rya̱ma̱n | gṛ̱ṇanta̍ḥ ||7.60.1||

7.60.2a e̱ṣa sya mi̍trāvaruṇā nṛ̱cakṣā̍ u̱bhe ude̍ti̱ sūryo̍ a̱bhi jman |
7.60.2c viśva̍sya sthā̱turjaga̍taśca go̱pā ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

e̱ṣaḥ | syaḥ | mi̱trā̱va̱ru̱ṇā̱ | nṛ̱-cakṣā̍ḥ | u̱bhe iti̍ | ut | e̱ti̱ | sūrya̍ḥ | a̱bhi | jman |
viśva̍sya | sthā̱tuḥ | jaga̍taḥ | ca̱ | go̱pāḥ | ṛ̱ju | marte̍ṣu | vṛ̱ji̱nā | ca̱ | paśya̍n ||7.60.2||

7.60.3a ayu̍kta sa̱pta ha̱rita̍ḥ sa̱dhasthā̱dyā ī̱ṁ vaha̍nti̱ sūrya̍ṁ ghṛ̱tācī̍ḥ |
7.60.3c dhāmā̍ni mitrāvaruṇā yu̱vāku̱ḥ saṁ yo yū̱theva̱ jani̍māni̱ caṣṭe̍ ||

ayu̍kta | sa̱pta | ha̱rita̍ḥ | sa̱dha-sthā̍t | yāḥ | ī̱m | vaha̍nti | sūrya̍m | ghṛ̱tācī̍ḥ |
dhāmā̍ni | mi̱trā̱va̱ru̱ṇā̱ | yu̱vāku̍ḥ | sam | yaḥ | yū̱thā-i̍va | jani̍māni | caṣṭe̍ ||7.60.3||

7.60.4a udvā̍ṁ pṛ̱kṣāso̱ madhu̍manto asthu̱rā sūryo̍ aruhacchu̱kramarṇa̍ḥ |
7.60.4c yasmā̍ ādi̱tyā adhva̍no̱ rada̍nti mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ ||

ut | vā̱m | pṛ̱kṣāsa̍ḥ | madhu̍-mantaḥ | a̱sthu̱ḥ | ā | sūrya̍ḥ | a̱ru̱ha̱t | śu̱kram | arṇa̍ḥ |
yasmai̍ | ā̱di̱tyāḥ | adhva̍naḥ | rada̍nti | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | sa̱-joṣā̍ḥ ||7.60.4||

7.60.5a i̱me ce̱tāro̱ anṛ̍tasya̱ bhūre̍rmi̱tro a̍rya̱mā varu̍ṇo̱ hi santi̍ |
7.60.5c i̱ma ṛ̱tasya̍ vāvṛdhurduro̱ṇe śa̱gmāsa̍ḥ pu̱trā adi̍te̱rada̍bdhāḥ ||

i̱me | ce̱tāra̍ḥ | anṛ̍tasya | bhūre̍ḥ | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | hi | santi̍ |
i̱me | ṛ̱tasya̍ | va̱vṛ̱dhu̱ḥ | du̱ro̱ṇe | śa̱gmāsa̍ḥ | pu̱trāḥ | adi̍teḥ | ada̍bdhāḥ ||7.60.5||

7.60.6a i̱me mi̱tro varu̍ṇo dū̱ḻabhā̍so'ce̱tasa̍ṁ ciccitayanti̱ dakṣai̍ḥ |
7.60.6c api̱ kratu̍ṁ su̱ceta̍sa̱ṁ vata̍ntasti̱raści̱daṁha̍ḥ su̱pathā̍ nayanti ||

i̱me | mi̱traḥ | varu̍ṇaḥ | du̱ḥ-dabhā̍saḥ | a̱ce̱tasa̍m | ci̱t | ci̱ta̱ya̱nti̱ | dakṣai̍ḥ |
api̍ | kratu̍m | su̱-ceta̍sam | vata̍ntaḥ | ti̱raḥ | ci̱t | aṁha̍ḥ | su̱-pathā̍ | na̱ya̱nti̱ ||7.60.6||

7.60.7a i̱me di̱vo ani̍miṣā pṛthi̱vyāści̍ki̱tvāṁso̍ ace̱tasa̍ṁ nayanti |
7.60.7c pra̱vrā̱je ci̍nna̱dyo̍ gā̱dhama̍sti pā̱raṁ no̍ a̱sya vi̍ṣpi̱tasya̍ parṣan ||

i̱me | di̱vaḥ | ani̍-miṣā | pṛ̱thi̱vyāḥ | ci̱ki̱tvāṁsa̍ḥ | a̱ce̱tasa̍m | na̱ya̱nti̱ |
pra̱-vrā̱je | ci̱t | na̱dya̍ḥ | gā̱dham | a̱sti̱ | pā̱ram | na̱ḥ | a̱sya | vi̱ṣpi̱tasya̍ | pa̱rṣa̱n ||7.60.7||

7.60.8a yadgo̱pāva̱dadi̍ti̱ḥ śarma̍ bha̱draṁ mi̱tro yaccha̍nti̱ varu̍ṇaḥ su̱dāse̍ |
7.60.8c tasmi̱nnā to̱kaṁ tana̍ya̱ṁ dadhā̍nā̱ mā ka̍rma deva̱heḻa̍naṁ turāsaḥ ||

yat | go̱pāva̍t | adi̍tiḥ | śarma̍ | bha̱dram | mi̱traḥ | yaccha̍nti | varu̍ṇaḥ | su̱-dāse̍ |
tasmi̍n | ā | to̱kam | tana̍yam | dadhā̍nāḥ | mā | ka̱rma̱ | de̱va̱-heḻa̍nam | tu̱rā̱sa̱ḥ ||7.60.8||

7.60.9a ava̱ vedi̱ṁ hotrā̍bhiryajeta̱ ripa̱ḥ kāści̍dvaruṇa̱dhruta̱ḥ saḥ |
7.60.9c pari̱ dveṣo̍bhirarya̱mā vṛ̍ṇaktū̱ruṁ su̱dāse̍ vṛṣaṇā u lo̱kam ||

ava̍ | vedi̍m | hotrā̍bhiḥ | ya̱je̱ta̱ | ripa̍ḥ | kāḥ | ci̱t | va̱ru̱ṇa̱-dhruta̍ḥ | saḥ |
pari̍ | dveṣa̍ḥ-bhiḥ | a̱rya̱mā | vṛ̱ṇa̱ktu̱ | u̱rum | su̱-dāse̍ | vṛ̱ṣa̱ṇau̱ | ū̱m̐ iti̍ | lo̱kam ||7.60.9||

7.60.10a sa̱svaści̱ddhi samṛ̍tistve̱ṣye̍ṣāmapī̱cye̍na̱ saha̍sā̱ saha̍nte |
7.60.10c yu̱ṣmadbhi̱yā vṛ̍ṣaṇo̱ reja̍mānā̱ dakṣa̍sya cinmahi̱nā mṛ̱ḻatā̍ naḥ ||

sa̱svariti̍ | ci̱t | hi | sam-ṛ̍tiḥ | tve̱ṣī | e̱ṣā̱m | a̱pī̱cye̍na | saha̍sā | saha̍nte |
yu̱ṣmat | bhi̱yā | vṛ̱ṣa̱ṇa̱ḥ | reja̍mānāḥ | dakṣa̍sya | ci̱t | ma̱hi̱nā | mṛ̱ḻata̍ | na̱ḥ ||7.60.10||

7.60.11a yo brahma̍ṇe suma̱timā̱yajā̍te̱ vāja̍sya sā̱tau pa̍ra̱masya̍ rā̱yaḥ |
7.60.11c sīkṣa̍nta ma̱nyuṁ ma̱ghavā̍no a̱rya u̱ru kṣayā̍ya cakrire su̱dhātu̍ ||

yaḥ | brahma̍ṇe | su̱-ma̱tim | ā̱-yajā̍te | vāja̍sya | sā̱tau | pa̱ra̱masya̍ | rā̱yaḥ |
sīkṣa̍nta | ma̱nyum | ma̱gha-vā̍naḥ | a̱ryaḥ | u̱ru | kṣayā̍ya | ca̱kri̱re̱ | su̱-dhātu̍ ||7.60.11||

7.60.12a i̱yaṁ de̍va pu̱rohi̍tiryu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāvakāri |
7.60.12c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | de̱vā̱ | pu̱raḥ-hi̍tiḥ | yu̱va-bhyā̍m | ya̱jñeṣu̍ | mi̱trā̱va̱ru̱ṇau̱ | a̱kā̱ri̱ |
viśvā̍ni | du̱ḥ-gā | pi̱pṛ̱ta̱m | ti̱raḥ | na̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.60.12||


7.61.1a udvā̱ṁ cakṣu̍rvaruṇa su̱pratī̍kaṁ de̱vayo̍reti̱ sūrya̍stata̱nvān |
7.61.1c a̱bhi yo viśvā̱ bhuva̍nāni̱ caṣṭe̱ sa ma̱nyuṁ martye̱ṣvā ci̍keta ||

ut | vā̱m | cakṣu̍ḥ | va̱ru̱ṇā̱ | su̱-pratī̍kam | de̱vayo̍ḥ | e̱ti̱ | sūrya̍ḥ | ta̱ta̱nvān |
a̱bhi | yaḥ | viśvā̍ | bhuva̍nāni | caṣṭe̍ | saḥ | ma̱nyum | martye̍ṣu | ā | ci̱ke̱ta̱ ||7.61.1||

7.61.2a pra vā̱ṁ sa mi̍trāvaruṇāvṛ̱tāvā̱ vipro̱ manmā̍ni dīrgha̱śrudi̍yarti |
7.61.2c yasya̱ brahmā̍ṇi sukratū̱ avā̍tha̱ ā yatkratvā̱ na śa̱rada̍ḥ pṛ̱ṇaithe̍ ||

pra | vā̱m | saḥ | mi̱trā̱va̱ru̱ṇau̱ | ṛ̱ta-vā̍ | vipra̍ḥ | manmā̍ni | dī̱rgha̱-śrut | i̱ya̱rti̱ |
yasya̍ | brahmā̍ṇi | su̱kra̱tū̱ iti̍ su-kratū | avā̍thaḥ | ā | yat | kratvā̍ | na | śa̱rada̍ḥ | pṛ̱ṇaithe̱ iti̍ ||7.61.2||

7.61.3a prorormi̍trāvaruṇā pṛthi̱vyāḥ pra di̱va ṛ̱ṣvādbṛ̍ha̱taḥ su̍dānū |
7.61.3c spaśo̍ dadhāthe̱ oṣa̍dhīṣu vi̱kṣvṛdha̍gya̱to ani̍miṣa̱ṁ rakṣa̍māṇā ||

pra | u̱roḥ | mi̱trā̱va̱ru̱ṇā̱ | pṛ̱thi̱vyāḥ | pra | di̱vaḥ | ṛ̱ṣvāt | bṛ̱ha̱taḥ | su̱dā̱nū̱ iti̍ su-dānū |
spaśa̍ḥ | da̱dhā̱the̱ iti̍ | oṣa̍dhīṣu | vi̱kṣu | ṛdha̍k | ya̱taḥ | ani̍-miṣam | rakṣa̍māṇā ||7.61.3||

7.61.4a śaṁsā̍ mi̱trasya̱ varu̍ṇasya̱ dhāma̱ śuṣmo̱ roda̍sī badbadhe mahi̱tvā |
7.61.4c aya̱nmāsā̱ aya̍jvanāma̱vīrā̱ḥ pra ya̱jñama̍nmā vṛ̱jana̍ṁ tirāte ||

śaṁsa̍ | mi̱trasya̍ | varu̍ṇasya | dhāma̍ | śuṣma̍ḥ | roda̍sī̱ iti̍ | ba̱dba̱dhe̱ | ma̱hi̱-tvā |
aya̍n | māsā̍ḥ | aya̍jvanām | a̱vīrā̍ḥ | pra | ya̱jña-ma̍nmā | vṛ̱jana̍m | ti̱rā̱te̱ ||7.61.4||

7.61.5a amū̍rā̱ viśvā̍ vṛṣaṇāvi̱mā vā̱ṁ na yāsu̍ ci̱traṁ dadṛ̍śe̱ na ya̱kṣam |
7.61.5c druha̍ḥ sacante̱ anṛ̍tā̱ janā̍nā̱ṁ na vā̍ṁ ni̱ṇyānya̱cite̍ abhūvan ||

amū̍rā | viśvā̍ | vṛ̱ṣa̱ṇau̱ | i̱māḥ | vā̱m | na | yāsu̍ | ci̱tram | dadṛ̍śe | na | ya̱kṣam |
druha̍ḥ | sa̱ca̱nte̱ | anṛ̍tā | janā̍nām | na | vā̱m | ni̱ṇyāni̍ | a̱cite̍ | a̱bhū̱va̱n ||7.61.5||

7.61.6a samu̍ vāṁ ya̱jñaṁ ma̍haya̱ṁ namo̍bhirhu̱ve vā̍ṁ mitrāvaruṇā sa̱bādha̍ḥ |
7.61.6c pra vā̱ṁ manmā̍nyṛ̱case̱ navā̍ni kṛ̱tāni̱ brahma̍ jujuṣanni̱māni̍ ||

sam | ū̱m̐ iti̍ | vā̱m | ya̱jñam | ma̱ha̱ya̱m | nama̍ḥ-bhiḥ | hu̱ve | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | sa̱-bādha̍ḥ |
pra | vā̱m | manmā̍ni | ṛ̱case̍ | navā̍ni | kṛ̱tāni̍ | brahma̍ | ju̱ju̱ṣa̱n | i̱māni̍ ||7.61.6||

7.61.7a i̱yaṁ de̍va pu̱rohi̍tiryu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāvakāri |
7.61.7c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | de̱vā̱ | pu̱raḥ-hi̍tiḥ | yu̱va-bhyā̍m | ya̱jñeṣu̍ | mi̱trā̱va̱ru̱ṇau̱ | a̱kā̱ri̱ |
viśvā̍ni | du̱ḥ-gā | pi̱pṛ̱ta̱m | ti̱raḥ | na̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.61.7||


7.62.1a utsūryo̍ bṛ̱hada̱rcīṁṣya̍śretpu̱ru viśvā̱ jani̍ma̱ mānu̍ṣāṇām |
7.62.1c sa̱mo di̱vā da̍dṛśe̱ roca̍māna̱ḥ kratvā̍ kṛ̱taḥ sukṛ̍taḥ ka̱rtṛbhi̍rbhūt ||

ut | sūrya̍ḥ | bṛ̱hat | a̱rcīṁṣi̍ | a̱śre̱t | pu̱ru | viśvā̍ | jani̍ma | mānu̍ṣāṇām |
sa̱maḥ | di̱vā | da̱dṛ̱śe̱ | roca̍mānaḥ | kratvā̍ | kṛ̱taḥ | su-kṛ̍taḥ | ka̱rtṛ-bhi̍ḥ | bhū̱t ||7.62.1||

7.62.2a sa sū̍rya̱ prati̍ pu̱ro na̱ udgā̍ e̱bhiḥ stome̍bhireta̱śebhi̱revai̍ḥ |
7.62.2c pra no̍ mi̱trāya̱ varu̍ṇāya vo̱co'nā̍gaso arya̱mṇe a̱gnaye̍ ca ||

saḥ | sū̱rya̱ | prati̍ | pu̱raḥ | na̱ḥ | ut | gā̱ḥ | e̱bhiḥ | stome̍bhiḥ | e̱ta̱śebhi̍ḥ | evai̍ḥ |
pra | na̱ḥ | mi̱trāya̍ | varu̍ṇāya | vo̱ca̱ḥ | anā̍gasaḥ | a̱rya̱mṇe | a̱gnaye̍ | ca̱ ||7.62.2||

7.62.3a vi na̍ḥ sa̱hasra̍ṁ śu̱rudho̍ radantvṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.62.3c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkamā na̱ḥ kāma̍ṁ pūpurantu̱ stavā̍nāḥ ||

vi | na̱ḥ | sa̱hasra̍m | śu̱rudha̍ḥ | ra̱da̱ntu̱ | ṛ̱ta-vā̍naḥ | varu̍ṇaḥ | mi̱traḥ | a̱gniḥ |
yaccha̍ntu | ca̱ndrāḥ | u̱pa̱-mam | na̱ḥ | a̱rkam | ā | na̱ḥ | kāma̍m | pū̱pu̱ra̱ntu̱ | stavā̍nāḥ ||7.62.3||

7.62.4a dyāvā̍bhūmī adite̱ trāsī̍thāṁ no̱ ye vā̍ṁ ja̱jñuḥ su̱jani̍māna ṛṣve |
7.62.4c mā heḻe̍ bhūma̱ varu̍ṇasya vā̱yormā mi̱trasya̍ pri̱yata̍masya nṛ̱ṇām ||

dyāvā̍bhūmī̱ iti̍ | a̱di̱te̱ | trāsī̍thām | na̱ḥ | ye | vā̱m | ja̱jñuḥ | su̱-jani̍mānaḥ | ṛ̱ṣve̱ iti̍ |
mā | heḻe̍ | bhū̱ma̱ | varu̍ṇasya | vā̱yoḥ | mā | mi̱trasya̍ | pri̱ya-ta̍masya | nṛ̱ṇām ||7.62.4||

7.62.5a pra bā̱havā̍ sisṛtaṁ jī̱vase̍ na̱ ā no̱ gavyū̍timukṣataṁ ghṛ̱tena̍ |
7.62.5c ā no̱ jane̍ śravayataṁ yuvānā śru̱taṁ me̍ mitrāvaruṇā̱ have̱mā ||

pra | bā̱havā̍ | si̱sṛ̱ta̱m | jī̱vase̍ | na̱ḥ | ā | na̱ḥ | gavyū̍tim | u̱kṣa̱ta̱m | ghṛ̱tena̍ |
ā | na̱ḥ | jane̍ | śra̱va̱ya̱ta̱m | yu̱vā̱nā̱ | śru̱tam | me̱ | mi̱trā̱va̱ru̱ṇā̱ | havā̍ | i̱mā ||7.62.5||

7.62.6a nū mi̱tro varu̍ṇo arya̱mā na̱stmane̍ to̱kāya̱ vari̍vo dadhantu |
7.62.6c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | mi̱traḥ | varu̍ṇaḥ | a̱rya̱mā | na̱ḥ | tmane̍ | to̱kāya̍ | vari̍vaḥ | da̱dha̱ntu̱ |
su̱-gā | na̱ḥ | viśvā̍ | su̱-pathā̍ni | sa̱ntu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.62.6||


7.63.1a udve̍ti su̱bhago̍ vi̱śvaca̍kṣā̱ḥ sādhā̍raṇa̱ḥ sūryo̱ mānu̍ṣāṇām |
7.63.1c cakṣu̍rmi̱trasya̱ varu̍ṇasya de̱vaścarme̍va̱ yaḥ sa̱mavi̍vya̱ktamā̍ṁsi ||

ut | ū̱m̐ iti̍ | e̱ti̱ | su̱-bhaga̍ḥ | vi̱śva-ca̍kṣāḥ | sādhā̍raṇaḥ | sūrya̍ḥ | mānu̍ṣāṇām |
cakṣu̍ḥ | mi̱trasya̍ | varu̍ṇasya | de̱vaḥ | carma̍-iva | yaḥ | sa̱m-avi̍vyak | tamā̍ṁsi ||7.63.1||

7.63.2a udve̍ti prasavī̱tā janā̍nāṁ ma̱hānke̱tura̍rṇa̱vaḥ sūrya̍sya |
7.63.2c sa̱mā̱naṁ ca̱kraṁ pa̍ryā̱vivṛ̍tsa̱nyade̍ta̱śo vaha̍ti dhū̱rṣu yu̱ktaḥ ||

ut | ū̱m̐ iti̍ | e̱ti̱ | pra̱-sa̱vi̱tā | janā̍nām | ma̱hān | ke̱tuḥ | a̱rṇa̱vaḥ | sūrya̍sya |
sa̱mā̱nam | ca̱kram | pa̱ri̱-ā̱vivṛ̍tsan | yat | e̱ta̱śaḥ | vaha̍ti | dhū̱ḥ-su | yu̱ktaḥ ||7.63.2||

7.63.3a vi̱bhrāja̍māna u̱ṣasā̍mu̱pasthā̍dre̱bhairude̍tyanuma̱dyamā̍naḥ |
7.63.3c e̱ṣa me̍ de̱vaḥ sa̍vi̱tā ca̍cchanda̱ yaḥ sa̍mā̱naṁ na pra̍mi̱nāti̱ dhāma̍ ||

vi̱-bhrāja̍mānaḥ | u̱ṣasā̍m | u̱pa-sthā̍t | re̱bhaiḥ | ut | e̱ti̱ | a̱nu̱-ma̱dyamā̍naḥ |
e̱ṣaḥ | me̱ | de̱vaḥ | sa̱vi̱tā | ca̱ccha̱nda̱ | yaḥ | sa̱mā̱nam | na | pra̱-mi̱nāti̍ | dhāma̍ ||7.63.3||

7.63.4a di̱vo ru̱kma u̍ru̱cakṣā̱ ude̍ti dū̱rea̍rthasta̱raṇi̱rbhrāja̍mānaḥ |
7.63.4c nū̱naṁ janā̱ḥ sūrye̍ṇa̱ prasū̍tā̱ aya̱nnarthā̍ni kṛ̱ṇava̱nnapā̍ṁsi ||

di̱vaḥ | ru̱kmaḥ | u̱ru̱-cakṣā̍ḥ | ut | e̱ti̱ | dū̱re-a̍rthaḥ | ta̱raṇi̍ḥ | bhrāja̍mānaḥ |
nū̱nam | janā̍ḥ | sūrye̍ṇa | pra-sū̍tāḥ | aya̍n | arthā̍ni | kṛ̱ṇava̍n | apā̍ṁsi ||7.63.4||

7.63.5a yatrā̍ ca̱krura̱mṛtā̍ gā̱tuma̍smai śye̱no na dīya̱nnanve̍ti̱ pātha̍ḥ |
7.63.5c prati̍ vā̱ṁ sūra̱ udi̍te vidhema̱ namo̍bhirmitrāvaruṇo̱ta ha̱vyaiḥ ||

yatra̍ | ca̱kruḥ | a̱mṛtā̍ḥ | gā̱tum | a̱smai̱ | śye̱naḥ | na | dīya̍n | anu̍ | e̱ti̱ | pātha̍ḥ |
prati̍ | vā̱m | sūre̍ | ut-i̍te | vi̱dhe̱ma̱ | nama̍ḥ-bhiḥ | mi̱trā̱va̱ru̱ṇā̱ | u̱ta | ha̱vyaiḥ ||7.63.5||

7.63.6a nū mi̱tro varu̍ṇo arya̱mā na̱stmane̍ to̱kāya̱ vari̍vo dadhantu |
7.63.6c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | mi̱traḥ | varu̍ṇaḥ | a̱rya̱mā | na̱ḥ | tmane̍ | to̱kāya̍ | vari̍vaḥ | da̱dha̱ntu̱ |
su̱-gā | na̱ḥ | viśvā̍ | su̱-pathā̍ni | sa̱ntu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.63.6||


7.64.1a di̱vi kṣaya̍ntā̱ raja̍saḥ pṛthi̱vyāṁ pra vā̍ṁ ghṛ̱tasya̍ ni̱rṇijo̍ dadīran |
7.64.1c ha̱vyaṁ no̍ mi̱tro a̍rya̱mā sujā̍to̱ rājā̍ sukṣa̱tro varu̍ṇo juṣanta ||

di̱vi | kṣaya̍ntā | raja̍saḥ | pṛ̱thi̱vyām | pra | vā̱m | ghṛ̱tasya̍ | ni̱ḥ-nija̍ḥ | da̱dī̱ra̱n |
ha̱vyam | na̱ḥ | mi̱traḥ | a̱rya̱mā | su-jā̍taḥ | rājā̍ | su̱-kṣa̱traḥ | varu̍ṇaḥ | ju̱ṣa̱nta̱ ||7.64.1||

7.64.2a ā rā̍jānā maha ṛtasya gopā̱ sindhu̍patī kṣatriyā yātama̱rvāk |
7.64.2c iḻā̍ṁ no mitrāvaruṇo̱ta vṛ̱ṣṭimava̍ di̱va i̍nvataṁ jīradānū ||

ā | rā̱jā̱nā̱ | ma̱ha̱ḥ | ṛ̱ta̱sya̱ | go̱pā̱ | sindhu̍patī̱ iti̱ sindhu̍-patī | kṣa̱tri̱yā̱ | yā̱ta̱m | a̱rvāk |
iḻā̍m | na̱ḥ | mi̱trā̱va̱ru̱ṇā̱ | u̱ta | vṛ̱ṣṭim | ava̍ | di̱vaḥ | i̱nva̱ta̱m | jī̱ra̱dā̱nū̱ iti̍ jīra-dānū ||7.64.2||

7.64.3a mi̱trastanno̱ varu̍ṇo de̱vo a̱ryaḥ pra sādhi̍ṣṭhebhiḥ pa̱thibhi̍rnayantu |
7.64.3c brava̱dyathā̍ na̱ āda̱riḥ su̱dāsa̍ i̱ṣā ma̍dema sa̱ha de̱vago̍pāḥ ||

mi̱traḥ | tat | na̱ḥ | varu̍ṇaḥ | de̱vaḥ | a̱ryaḥ | pra | sādhi̍ṣṭhebhiḥ | pa̱thi-bhi̍ḥ | na̱ya̱ntu̱ |
brava̍t | yathā̍ | na̱ḥ | āt | a̱riḥ | su̱-dāse̍ | i̱ṣā | ma̱de̱ma̱ | sa̱ha | de̱va-go̍pāḥ ||7.64.3||

7.64.4a yo vā̱ṁ garta̱ṁ mana̍sā̱ takṣa̍de̱tamū̱rdhvāṁ dhī̱tiṁ kṛ̱ṇava̍ddhā̱raya̍cca |
7.64.4c u̱kṣethā̍ṁ mitrāvaruṇā ghṛ̱tena̱ tā rā̍jānā sukṣi̱tīsta̍rpayethām ||

yaḥ | vā̱m | garta̍m | mana̍sā | takṣa̍t | e̱tam | ū̱rdhvām | dhī̱tim | kṛ̱ṇava̍t | dhā̱raya̍t | ca̱ |
u̱kṣethā̍m | mi̱trā̱va̱ru̱ṇā̱ | ghṛ̱tena̍ | tā | rā̱jā̱nā̱ | su̱-kṣi̱tīḥ | ta̱rpa̱ye̱thā̱m ||7.64.4||

7.64.5a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍'yāmi |
7.64.5c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱taṁ pura̍ṁdhīryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱ṣaḥ | stoma̍ḥ | va̱ru̱ṇa̱ | mi̱tra̱ | tubhya̍m | soma̍ḥ | śu̱kraḥ | na | vā̱yave̍ | a̱yā̱mi̱ |
a̱vi̱ṣṭam | dhiya̍ḥ | ji̱gṛ̱tam | pura̍m-dhīḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.64.5||


7.65.1a prati̍ vā̱ṁ sūra̱ udi̍te sū̱ktairmi̱traṁ hu̍ve̱ varu̍ṇaṁ pū̱tada̍kṣam |
7.65.1c yayo̍rasu̱rya1̱̍makṣi̍ta̱ṁ jyeṣṭha̱ṁ viśva̍sya̱ yāma̍nnā̱citā̍ jiga̱tnu ||

prati̍ | vā̱m | sūre̍ | ut-i̍te | su̱-u̱ktaiḥ | mi̱tram | hu̱ve̱ | varu̍ṇam | pū̱ta-da̍kṣam |
yayo̍ḥ | a̱su̱rya̍m | akṣi̍tam | jyeṣṭha̍m | viśva̍sya | yāma̍n | ā̱-citā̍ | ji̱ga̱tnu ||7.65.1||

7.65.2a tā hi de̱vānā̱masu̍rā̱ tāva̱ryā tā na̍ḥ kṣi̱tīḥ ka̍ratamū̱rjaya̍ntīḥ |
7.65.2c a̱śyāma̍ mitrāvaruṇā va̱yaṁ vā̱ṁ dyāvā̍ ca̱ yatra̍ pī̱paya̱nnahā̍ ca ||

tā | hi | de̱vānā̍m | asu̍rā | tau | a̱ryā | tā | na̱ḥ | kṣi̱tīḥ | ka̱ra̱ta̱m | ū̱rjaya̍ntīḥ |
a̱śyāma̍ | mi̱trā̱va̱ru̱ṇā̱ | va̱yam | vā̱m | dyāvā̍ | ca̱ | yatra̍ | pī̱paya̍n | ahā̍ | ca̱ ||7.65.2||

7.65.3a tā bhūri̍pāśā̱vanṛ̍tasya̱ setū̍ dura̱tyetū̍ ri̱pave̱ martyā̍ya |
7.65.3c ṛ̱tasya̍ mitrāvaruṇā pa̱thā vā̍ma̱po na nā̱vā du̍ri̱tā ta̍rema ||

tā | bhūri̍-pāśau | anṛ̍tasya | setū̱ iti̍ | du̱ra̱tyetū̱ iti̍ du̱ḥ-a̱tyetū̍ | ri̱pave̍ | martyā̍ya |
ṛ̱tasya̍ | mi̱trā̱va̱ru̱ṇā̱ | pa̱thā | vā̱m | a̱paḥ | na | nā̱vā | du̱ḥ-i̱tā | ta̱re̱ma̱ ||7.65.3||

7.65.4a ā no̍ mitrāvaruṇā ha̱vyaju̍ṣṭiṁ ghṛ̱tairgavyū̍timukṣata̱miḻā̍bhiḥ |
7.65.4c prati̍ vā̱matra̱ vara̱mā janā̍ya pṛṇī̱tamu̱dno di̱vyasya̱ cāro̍ḥ ||

ā | na̱ḥ | mi̱trā̱va̱ru̱ṇā̱ | ha̱vya-ju̍ṣṭim | ghṛ̱taiḥ | gavyū̍tim | u̱kṣa̱ta̱m | iḻā̍bhiḥ |
prati̍ | vā̱m | atra̍ | vara̍m | ā | janā̍ya | pṛ̱ṇī̱tam | u̱dnaḥ | di̱vyasya̍ | cāro̍ḥ ||7.65.4||

7.65.5a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍'yāmi |
7.65.5c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱taṁ pura̍ṁdhīryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱ṣaḥ | stoma̍ḥ | va̱ru̱ṇa̱ | mi̱tra̱ | tubhya̍m | soma̍ḥ | śu̱kraḥ | na | vā̱yave̍ | a̱yā̱mi̱ |
a̱vi̱ṣṭam | dhiya̍ḥ | ji̱gṛ̱tam | pura̍m-dhīḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.65.5||


7.66.1a pra mi̱trayo̱rvaru̍ṇayo̱ḥ stomo̍ na etu śū̱ṣya̍ḥ |
7.66.1c nama̍svāntuvijā̱tayo̍ḥ ||

pra | mi̱trayo̍ḥ | varu̍ṇayoḥ | stoma̍ḥ | na̱ḥ | e̱tu̱ | śū̱ṣya̍ḥ |
nama̍svān | tu̱vi̱-jā̱tayo̍ḥ ||7.66.1||

7.66.2a yā dhā̱raya̍nta de̱vāḥ su̱dakṣā̱ dakṣa̍pitarā |
7.66.2c a̱su̱ryā̍ya̱ prama̍hasā ||

yā | dhā̱raya̍nta | de̱vāḥ | su̱-dakṣā̍ | dakṣa̍-pitarā |
a̱su̱ryā̍ya | pra-ma̍hasā ||7.66.2||

7.66.3a tā na̍ḥ sti̱pā ta̍nū̱pā varu̍ṇa jaritṝ̱ṇām |
7.66.3c mitra̍ sā̱dhaya̍ta̱ṁ dhiya̍ḥ ||

tā | na̱ḥ | sti̱-pā | ta̱nū̱-pā | varu̍ṇa | ja̱ri̱tṝ̱ṇām |
mitra̍ | sā̱dhaya̍tam | dhiya̍ḥ ||7.66.3||

7.66.4a yada̱dya sūra̱ udi̱te'nā̍gā mi̱tro a̍rya̱mā |
7.66.4c su̱vāti̍ savi̱tā bhaga̍ḥ ||

yat | a̱dya | sūre̍ | ut-i̍te | anā̍gāḥ | mi̱traḥ | a̱rya̱mā |
su̱vāti̍ | sa̱vi̱tā | bhaga̍ḥ ||7.66.4||

7.66.5a su̱prā̱vīra̍stu̱ sa kṣaya̱ḥ pra nu yāma̍ntsudānavaḥ |
7.66.5c ye no̱ aṁho̍'ti̱pipra̍ti ||

su̱pra̱-a̱vīḥ | a̱stu̱ | saḥ | kṣaya̍ḥ | pra | nu | yāma̍n | su̱-dā̱na̱va̱ḥ |
ye | na̱ḥ | aṁha̍ḥ | a̱ti̱-pipra̍ti ||7.66.5||

7.66.6a u̱ta sva̱rājo̱ adi̍ti̱rada̍bdhasya vra̱tasya̱ ye |
7.66.6c ma̱ho rājā̍na īśate ||

u̱ta | sva̱-rāja̍ḥ | adi̍tiḥ | ada̍bdhasya | vra̱tasya̍ | ye |
ma̱haḥ | rājā̍naḥ | ī̱śa̱te̱ ||7.66.6||

7.66.7a prati̍ vā̱ṁ sūra̱ udi̍te mi̱traṁ gṛ̍ṇīṣe̱ varu̍ṇam |
7.66.7c a̱rya̱maṇa̍ṁ ri̱śāda̍sam ||

prati̍ | vā̱m | sūre̍ | ut-i̍te | mi̱tram | gṛ̱ṇī̱ṣe̱ | varu̍ṇam |
a̱rya̱maṇa̍m | ri̱śāda̍sam ||7.66.7||

7.66.8a rā̱yā hi̍raṇya̱yā ma̱tiri̱yama̍vṛ̱kāya̱ śava̍se |
7.66.8c i̱yaṁ viprā̍ me̱dhasā̍taye ||

rā̱yā | hi̱ra̱ṇya̱-yā | ma̱tiḥ | i̱yam | a̱vṛ̱kāya̍ | śava̍se |
i̱yam | viprā̍ | me̱dha-sā̍taye ||7.66.8||

7.66.9a te syā̍ma deva varuṇa̱ te mi̍tra sū̱ribhi̍ḥ sa̱ha |
7.66.9c iṣa̱ṁ sva̍śca dhīmahi ||

te | syā̱ma̱ | de̱va̱ | va̱ru̱ṇa̱ | te | mi̱tra̱ | sū̱ri-bhi̍ḥ | sa̱ha |
iṣa̍m | sva1̱̍riti̱ sva̍ḥ | ca̱ | dhī̱ma̱hi̱ ||7.66.9||

7.66.10a ba̱hava̱ḥ sūra̍cakṣaso'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
7.66.10c trīṇi̱ ye ye̱murvi̱dathā̍ni dhī̱tibhi̱rviśvā̍ni̱ pari̍bhūtibhiḥ ||

ba̱hava̍ḥ | sūra̍-cakṣasaḥ | a̱gni̱-ji̱hvāḥ | ṛ̱ta̱-vṛdha̍ḥ |
trīṇi̍ | ye | ye̱muḥ | vi̱dathā̍ni | dhī̱ti-bhi̍ḥ | viśvā̍ni | pari̍bhūti-bhiḥ ||7.66.10||

7.66.11a vi ye da̱dhuḥ śa̱rada̱ṁ māsa̱mādaha̍rya̱jñama̱ktuṁ cādṛca̍m |
7.66.11c a̱nā̱pyaṁ varu̍ṇo mi̱tro a̍rya̱mā kṣa̱traṁ rājā̍na āśata ||

vi | ye | da̱dhuḥ | śa̱rada̍m | māsa̍m | āt | aha̍ḥ | ya̱jñam | a̱ktum | ca̱ | āt | ṛca̍m |
a̱nā̱pyam | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | kṣa̱tram | rājā̍naḥ | ā̱śa̱ta̱ ||7.66.11||

7.66.12a tadvo̍ a̱dya ma̍nāmahe sū̱ktaiḥ sūra̱ udi̍te |
7.66.12c yadoha̍te̱ varu̍ṇo mi̱tro a̍rya̱mā yū̱yamṛ̱tasya̍ rathyaḥ ||

tat | va̱ḥ | a̱dya | ma̱nā̱ma̱he̱ | su̱-u̱ktaiḥ | sūre̍ | ut-i̍te |
yat | oha̍te | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | yū̱yam | ṛ̱tasya̍ | ra̱thya̱ḥ ||7.66.12||

7.66.13a ṛ̱tāvā̍na ṛ̱tajā̍tā ṛtā̱vṛdho̍ gho̱rāso̍ anṛta̱dviṣa̍ḥ |
7.66.13c teṣā̍ṁ vaḥ su̱mne su̍ccha̱rdiṣṭa̍me nara̱ḥ syāma̱ ye ca̍ sū̱raya̍ḥ ||

ṛ̱ta-vā̍naḥ | ṛ̱ta-jā̍tāḥ | ṛ̱ta̱-vṛdha̍ḥ | gho̱rāsa̍ḥ | a̱nṛ̱ta̱-dviṣa̍ḥ |
teṣā̍m | va̱ḥ | su̱mne | su̱ccha̱rdiḥ-ta̍me | na̱ra̱ḥ | syāma̍ | ye | ca̱ | sū̱raya̍ḥ ||7.66.13||

7.66.14a udu̱ tyadda̍rśa̱taṁ vapu̍rdi̱va e̍ti pratihva̱re |
7.66.14c yadī̍mā̱śurvaha̍ti de̱va eta̍śo̱ viśva̍smai̱ cakṣa̍se̱ ara̍m ||

ut | ū̱m̐ iti̍ | tyat | da̱rśa̱tam | vapu̍ḥ | di̱vaḥ | e̱ti̱ | pra̱ti̱-hva̱re |
yat | ī̱m | ā̱śuḥ | vaha̍ti | de̱vaḥ | eta̍śaḥ | viśva̍smai | cakṣa̍se | ara̍m ||7.66.14||

7.66.15a śī̱rṣṇaḥśī̍rṣṇo̱ jaga̍tasta̱sthuṣa̱spati̍ṁ sa̱mayā̱ viśva̱mā raja̍ḥ |
7.66.15c sa̱pta svasā̍raḥ suvi̱tāya̱ sūrya̱ṁ vaha̍nti ha̱rito̱ rathe̍ ||

śī̱rṣṇaḥ-śī̍rṣṇaḥ | jaga̍taḥ | ta̱sthuṣa̍ḥ | pati̍m | sa̱mayā̍ | viśva̍m | ā | raja̍ḥ |
sa̱pta | svasā̍raḥ | su̱vi̱tāya̍ | sūrya̍m | vaha̍nti | ha̱rita̍ḥ | rathe̍ ||7.66.15||

7.66.16a taccakṣu̍rde̱vahi̍taṁ śu̱kramu̱ccara̍t |
7.66.16b paśye̍ma śa̱rada̍ḥ śa̱taṁ jīve̍ma śa̱rada̍ḥ śa̱tam ||

tat | cakṣu̍ḥ | de̱va-hi̍tam | śu̱kram | u̱t-cara̍t |
paśye̍ma | śa̱rada̍ḥ | śa̱tam | jīve̍ma | śa̱rada̍ḥ | śa̱tam ||7.66.16||

7.66.17a kāvye̍bhiradā̱bhyā yā̍taṁ varuṇa dyu̱mat |
7.66.17c mi̱traśca̱ soma̍pītaye ||

kāvye̍bhiḥ | a̱dā̱bhyā̱ | ā | yā̱ta̱m | va̱ru̱ṇa̱ | dyu̱-mat |
mi̱traḥ | ca̱ | soma̍-pītaye ||7.66.17||

7.66.18a di̱vo dhāma̍bhirvaruṇa mi̱traścā yā̍tama̱druhā̍ |
7.66.18c piba̍ta̱ṁ soma̍mātu̱jī ||

di̱vaḥ | dhāma̍-bhiḥ | va̱ru̱ṇa̱ | mi̱traḥ | ca̱ | ā | yā̱ta̱m | a̱druhā̍ |
piba̍tam | soma̍m | ā̱tu̱jī ityā̍-tu̱jī ||7.66.18||

7.66.19a ā yā̍taṁ mitrāvaruṇā juṣā̱ṇāvāhu̍tiṁ narā |
7.66.19c pā̱taṁ soma̍mṛtāvṛdhā ||

ā | yā̱ta̱m | mi̱trā̱va̱ru̱ṇā̱ | ju̱ṣā̱ṇau | ā-hu̍tim | na̱rā̱ |
pā̱tam | soma̍m | ṛ̱ta̱-vṛ̱dhā̱ ||7.66.19||


7.67.1a prati̍ vā̱ṁ ratha̍ṁ nṛpatī ja̱radhyai̍ ha̱viṣma̍tā̱ mana̍sā ya̱jñiye̍na |
7.67.1c yo vā̍ṁ dū̱to na dhi̍ṣṇyā̱vajī̍ga̱racchā̍ sū̱nurna pi̱tarā̍ vivakmi ||

prati̍ | vā̱m | ratha̍m | nṛ̱pa̱tī̱ iti̍ nṛ-patī | ja̱radhyai̍ | ha̱viṣma̍tā | mana̍sā | ya̱jñiye̍na |
yaḥ | vā̱m | dū̱taḥ | na | dhi̱ṣṇyau̱ | ajī̍gaḥ | accha̍ | sū̱nuḥ | na | pi̱tarā̍ | vi̱va̱kmi̱ ||7.67.1||

7.67.2a aśo̍cya̱gniḥ sa̍midhā̱no a̱sme upo̍ adṛśra̱ntama̍saści̱dantā̍ḥ |
7.67.2c ace̍ti ke̱turu̱ṣasa̍ḥ pu̱rastā̍cchri̱ye di̱vo du̍hi̱turjāya̍mānaḥ ||

aśo̍ci | a̱gniḥ | sa̱m-i̱dhā̱naḥ | a̱sme iti̍ | upo̱ iti̍ | a̱dṛ̱śra̱n | tama̍saḥ | ci̱t | antā̍ḥ |
ace̍ti | ke̱tuḥ | u̱ṣasa̍ḥ | pu̱rastā̍t | śri̱ye | di̱vaḥ | du̱hi̱tuḥ | jāya̍mānaḥ ||7.67.2||

7.67.3a a̱bhi vā̍ṁ nū̱nama̍śvinā̱ suho̍tā̱ stomai̍ḥ siṣakti nāsatyā viva̱kvān |
7.67.3c pū̱rvībhi̍ryātaṁ pa̱thyā̍bhira̱rvāksva̱rvidā̱ vasu̍matā̱ rathe̍na ||

a̱bhi | vā̱m | nū̱nam | a̱śvi̱nā̱ | su-ho̍tā | stomai̍ḥ | si̱sa̱kti̱ | nā̱sa̱tyā̱ | vi̱va̱kvān |
pū̱rvībhi̍ḥ | yā̱ta̱m | pa̱thyā̍bhiḥ | a̱rvāk | sva̱ḥ-vidā̍ | vasu̍-matā | rathe̍na ||7.67.3||

7.67.4a a̱vorvā̍ṁ nū̱nama̍śvinā yu̱vāku̍rhu̱ve yadvā̍ṁ su̱te mā̍dhvī vasū̱yuḥ |
7.67.4c ā vā̍ṁ vahantu̱ sthavi̍rāso̱ aśvā̱ḥ pibā̍tho a̱sme suṣu̍tā̱ madhū̍ni ||

a̱voḥ | vā̱m | nū̱nam | a̱śvi̱nā̱ | yu̱vāku̍ḥ | hu̱ve | yat | vā̱m | su̱te | mā̱dhvī̱ iti̍ | va̱su̱-yuḥ |
ā | vā̱m | va̱ha̱ntu̱ | sthavi̍rāsaḥ | aśvā̍ḥ | pibā̍thaḥ | a̱sme iti̍ | su-su̍tā | madhū̍ni ||7.67.4||

7.67.5a prācī̍mu devāśvinā̱ dhiya̱ṁ me'mṛ̍dhrāṁ sā̱taye̍ kṛtaṁ vasū̱yum |
7.67.5c viśvā̍ aviṣṭa̱ṁ vāja̱ ā pura̍ṁdhī̱stā na̍ḥ śaktaṁ śacīpatī̱ śacī̍bhiḥ ||

prācī̍m | ū̱m̐ iti̍ | de̱vā̱ | a̱śvi̱nā̱ | dhiya̍m | me̱ | amṛ̍dhrām | sā̱taye̍ | kṛ̱ta̱m | va̱su̱-yum |
viśvā̍ḥ | a̱vi̱ṣṭa̱m | vāje̍ | ā | pura̍m-dhīḥ | tā | na̱ḥ | śa̱kta̱m | śa̱cī̱pa̱tī̱ iti̍ śacī-patī | śacī̍bhiḥ ||7.67.5||

7.67.6a a̱vi̱ṣṭaṁ dhī̱ṣva̍śvinā na ā̱su pra̱jāva̱dreto̱ ahra̍yaṁ no astu |
7.67.6c ā vā̍ṁ to̱ke tana̍ye̱ tūtu̍jānāḥ su̱ratnā̍so de̱vavī̍tiṁ gamema ||

a̱vi̱ṣṭam | dhī̱ṣu | a̱śvi̱nā̱ | na̱ḥ | ā̱su | pra̱jā-va̍t | reta̍ḥ | ahra̍yam | na̱ḥ | a̱stu̱ |
ā | vā̱m | to̱ke | tana̍ye | tūtu̍jānāḥ | su̱-ratnā̍saḥ | de̱va-vī̍tim | ga̱me̱ma̱ ||7.67.6||

7.67.7a e̱ṣa sya vā̍ṁ pūrva̱gatve̍va̱ sakhye̍ ni̱dhirhi̱to mā̍dhvī rā̱to a̱sme |
7.67.7c ahe̍ḻatā̱ mana̱sā yā̍tama̱rvāga̱śnantā̍ ha̱vyaṁ mānu̍ṣīṣu vi̱kṣu ||

e̱ṣaḥ | syaḥ | vā̱m | pū̱rva̱gatvā̍-iva | sakhye̍ | ni̱-dhiḥ | hi̱taḥ | mā̱dhvī̱ iti̍ | rā̱taḥ | a̱sme iti̍ |
ahe̍ḻatā | mana̍sā | ā | yā̱ta̱m | a̱rvāk | a̱śnantā̍ | ha̱vyam | mānu̍ṣīṣu | vi̱kṣu ||7.67.7||

7.67.8a eka̍smi̱nyoge̍ bhuraṇā samā̱ne pari̍ vāṁ sa̱pta sra̱vato̱ ratho̍ gāt |
7.67.8c na vā̍yanti su̱bhvo̍ de̱vayu̍ktā̱ ye vā̍ṁ dhū̱rṣu ta̱raṇa̍yo̱ vaha̍nti ||

eka̍smin | yoge̍ | bhu̱ra̱ṇā̱ | sa̱mā̱ne | pari̍ | vām | sa̱pta | sra̱vata̍ḥ | ratha̍ḥ | gā̱t |
na | vā̱ya̱nti̱ | su̱-bhva̍ḥ | de̱va-yu̍ktāḥ | ye | vā̱m | dhū̱ḥ-su | ta̱raṇa̍yaḥ | vaha̍nti ||7.67.8||

7.67.9a a̱sa̱ścatā̍ ma̱ghava̍dbhyo̱ hi bhū̱taṁ ye rā̱yā ma̍gha̱deya̍ṁ ju̱nanti̍ |
7.67.9c pra ye bandhu̍ṁ sū̱nṛtā̍bhisti̱rante̱ gavyā̍ pṛ̱ñcanto̱ aśvyā̍ ma̱ghāni̍ ||

a̱sa̱ścatā̍ | ma̱ghava̍t-bhyaḥ | hi | bhū̱tam | ye | rā̱yā | ma̱gha̱-deya̍m | ju̱nanti̍ |
pra | ye | bandhu̍m | sū̱nṛtā̍bhiḥ | ti̱rante̍ | gavyā̍ | pṛ̱ñcanta̍ḥ | aśvyā̍ | ma̱ghāni̍ ||7.67.9||

7.67.10a nū me̱ hava̱mā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtira̍śvinā̱virā̍vat |
7.67.10c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīnyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | me̱ | hava̍m | ā | śṛ̱ṇu̱ta̱m | yu̱vā̱nā̱ | yā̱si̱ṣṭam | va̱rtiḥ | a̱śvi̱nau̱ | irā̍-vat |
dha̱ttam | ratnā̍ni | jara̍tam | ca̱ | sū̱rīn | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.67.10||


7.68.1a ā śu̍bhrā yātamaśvinā̱ svaśvā̱ giro̍ dasrā jujuṣā̱ṇā yu̱vāko̍ḥ |
7.68.1c ha̱vyāni̍ ca̱ prati̍bhṛtā vī̱taṁ na̍ḥ ||

ā | śu̱bhrā̱ | yā̱ta̱m | a̱śvi̱nā̱ | su̱-aśvā̍ | gira̍ḥ | da̱srā̱ | ju̱ju̱ṣā̱ṇā | yu̱vāko̍ḥ |
ha̱vyāni̍ | ca̱ | prati̍-bhṛtā | vī̱tam | nā̱ḥ ||7.68.1||

7.68.2a pra vā̱mandhā̍ṁsi̱ madyā̍nyasthu̱rara̍ṁ gantaṁ ha̱viṣo̍ vī̱taye̍ me |
7.68.2c ti̱ro a̱ryo hava̍nāni śru̱taṁ na̍ḥ ||

pra | vā̱m | andhā̍ṁsi | madyā̍ni | a̱sthu̱ḥ | ara̍m | ga̱nta̱m | ha̱viṣa̍ḥ | vī̱taye̍ | me̱ |
ti̱raḥ | a̱ryaḥ | hava̍nāni | śru̱tam | na̱ḥ ||7.68.2||

7.68.3a pra vā̱ṁ ratho̱ mano̍javā iyarti ti̱ro rajā̍ṁsyaśvinā śa̱toti̍ḥ |
7.68.3c a̱smabhya̍ṁ sūryāvasū iyā̱naḥ ||

pra | vā̱m | ratha̍ḥ | mana̍ḥ-javāḥ | i̱ya̱rti̱ | ti̱raḥ | rajā̍ṁsi | a̱śvi̱nā̱ | śa̱ta-ū̍tiḥ |
a̱smabhya̍m | sū̱ryā̱va̱sū̱ iti̍ | i̱yā̱naḥ ||7.68.3||

7.68.4a a̱yaṁ ha̱ yadvā̍ṁ deva̱yā u̱ adri̍rū̱rdhvo viva̍kti soma̱sudyu̱vabhyā̍m |
7.68.4c ā va̱lgū vipro̍ vavṛtīta ha̱vyaiḥ ||

a̱yam | ha̱ | yat | vā̱m | de̱va̱-yāḥ | ū̱m̐ iti̍ | adri̍ḥ | ū̱rdhvaḥ | viva̍kti | so̱ma̱-sut | yu̱va-bhyā̍m |
ā | va̱lgū iti̍ | vipra̍ḥ | va̱vṛ̱tī̱ta̱ | ha̱vyaiḥ ||7.68.4||

7.68.5a ci̱traṁ ha̱ yadvā̱ṁ bhoja̍na̱ṁ nvasti̱ nyatra̍ye̱ mahi̍ṣvantaṁ yuyotam |
7.68.5c yo vā̍mo̱māna̱ṁ dadha̍te pri̱yaḥ san ||

ci̱tram | ha̱ | yat | vā̱m | bhoja̍nam | nu | asti̍ | ni | atra̍ye | mahi̍ṣvantam | yu̱yo̱ta̱m |
yaḥ | vā̱m | o̱māna̍m | dadha̍te | pri̱yaḥ | san ||7.68.5||

7.68.6a u̱ta tyadvā̍ṁ jura̱te a̍śvinā bhū̱ccyavā̍nāya pra̱tītya̍ṁ havi̱rde |
7.68.6c adhi̱ yadvarpa̍ i̱taū̍ti dha̱tthaḥ ||

u̱ta | tyat | vā̱m | ju̱ra̱te | a̱śvi̱nā̱ | bhū̱t | cyavā̍nāya | pra̱tītya̍m | ha̱vi̱ḥ-de |
adhi̍ | yat | varpa̍ḥ | i̱taḥ-ū̍ti | dha̱tthaḥ ||7.68.6||

7.68.7a u̱ta tyaṁ bhu̱jyuma̍śvinā̱ sakhā̍yo̱ madhye̍ jahurdu̱revā̍saḥ samu̱dre |
7.68.7c nirī̍ṁ parṣa̱darā̍vā̱ yo yu̱vāku̍ḥ ||

u̱ta | tyam | bhu̱jyum | a̱śvi̱nā̱ | sakhā̍yaḥ | madhye̍ | ju̱hu̱ḥ | du̱ḥ-evā̍saḥ | sa̱mu̱dre |
niḥ | ī̱m | pa̱rṣa̱t | arā̍vā | yaḥ | yu̱vāku̍ḥ ||7.68.7||

7.68.8a vṛkā̍ya ci̱jjasa̍mānāya śaktamu̱ta śru̍taṁ śa̱yave̍ hū̱yamā̍nā |
7.68.8c yāva̱ghnyāmapi̍nvatama̱po na sta̱rya̍ṁ ciccha̱ktya̍śvinā̱ śacī̍bhiḥ ||

vṛkā̍ya | ci̱t | jasa̍mānāya | śa̱kta̱m | u̱ta | śru̱ta̱m | śa̱yave̍ | hū̱yamā̍nā |
yau | a̱ghnyām | api̍nvatam | a̱paḥ | na | sta̱rya̍m | ci̱t | śa̱ktī | a̱śvi̱nā̱ | śacī̍bhiḥ ||7.68.8||

7.68.9a e̱ṣa sya kā̱rurja̍rate sū̱ktairagre̍ budhā̱na u̱ṣasā̍ṁ su̱manmā̍ |
7.68.9c i̱ṣā taṁ va̍rdhada̱ghnyā payo̍bhiryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱ṣaḥ | syaḥ | kā̱ruḥ | ja̱ra̱te̱ | su̱-u̱ktaiḥ | agre̍ | bu̱dhā̱naḥ | u̱ṣasā̍m | su̱-manmā̍ |
i̱ṣā | tam | va̱rdha̱t | a̱ghnyā | paya̍ḥ-bhiḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.68.9||


7.69.1a ā vā̱ṁ ratho̱ roda̍sī badbadhā̱no hi̍ra̱ṇyayo̱ vṛṣa̍bhiryā̱tvaśvai̍ḥ |
7.69.1c ghṛ̱tava̍rtaniḥ pa̱vibhī̍ rucā̱na i̱ṣāṁ vo̱ḻhā nṛ̱pati̍rvā̱jinī̍vān ||

ā | vā̱m | ratha̍ḥ | roda̍sī̱ iti̍ | ba̱dba̱dhā̱naḥ | hi̱ra̱ṇyaya̍ḥ | vṛṣa̍-bhiḥ | yā̱tu̱ | aśvai̍ḥ |
ghṛ̱ta-va̍rtaniḥ | pa̱vi-bhi̍ḥ | ru̱cā̱naḥ | i̱ṣām | vo̱ḻhā | nṛ̱-pati̍ḥ | vā̱jinī̍-vān ||7.69.1||

7.69.2a sa pa̍prathā̱no a̱bhi pañca̱ bhūmā̍ trivandhu̱ro mana̱sā yā̍tu yu̱ktaḥ |
7.69.2c viśo̱ yena̱ gaccha̍tho deva̱yantī̱ḥ kutrā̍ ci̱dyāma̍maśvinā̱ dadhā̍nā ||

saḥ | pa̱pra̱thā̱naḥ | a̱bhi | pañca̍ | bhūma̍ | tri̱-va̱ndhu̱raḥ | ma̱na̱sā | ā | yā̱tu̱ | yu̱ktaḥ |
viśa̍ḥ | yena̍ | gaccha̍thaḥ | de̱va̱-yantī̍ḥ | kutra̍ | ci̱t | yāma̍m | a̱śvi̱nā̱ | dadhā̍nā ||7.69.2||

7.69.3a svaśvā̍ ya̱śasā yā̍tama̱rvāgdasrā̍ ni̱dhiṁ madhu̍mantaṁ pibāthaḥ |
7.69.3c vi vā̱ṁ ratho̍ va̱dhvā̱3̱̍ yāda̍mā̱no'ntā̍ndi̱vo bā̍dhate varta̱nibhyā̍m ||

su̱-aśvā̍ | ya̱śasā̍ | ā | yā̱ta̱m | a̱rvāk | dasrā̍ | ni̱-dhim | madhu̍-mantam | pi̱bā̱tha̱ḥ |
vi | vā̱m | ratha̍ḥ | va̱dhvā̍ | yāda̍mānaḥ | antā̍n | di̱vaḥ | bā̱dha̱te̱ | va̱rta̱ni-bhyā̍m ||7.69.3||

7.69.4a yu̱voḥ śriya̱ṁ pari̱ yoṣā̍vṛṇīta̱ sūro̍ duhi̱tā pari̍takmyāyām |
7.69.4c yadde̍va̱yanta̱mava̍tha̱ḥ śacī̍bhi̱ḥ pari̍ ghra̱ṁsamo̱manā̍ vā̱ṁ vayo̍ gāt ||

yu̱voḥ | śriya̍m | pari̍ | yoṣā̍ | a̱vṛ̱ṇī̱ta̱ | sūra̍ḥ | du̱hi̱tā | pari̍-takmyāyām |
yat | de̱va̱-yanta̍m | ava̍thaḥ | śacī̍bhiḥ | pari̍ | ghra̱ṁsam | o̱manā̍ | vā̱m | vaya̍ḥ | gā̱t ||7.69.4||

7.69.5a yo ha̱ sya vā̍ṁ rathirā̱ vasta̍ u̱srā ratho̍ yujā̱naḥ pa̍ri̱yāti̍ va̱rtiḥ |
7.69.5c tena̍ na̱ḥ śaṁ yoru̱ṣaso̱ vyu̍ṣṭau̱ nya̍śvinā vahataṁ ya̱jñe a̱smin ||

yaḥ | ha̱ | syaḥ | vā̱m | ra̱thi̱rā̱ | vaste̍ | u̱srāḥ | ratha̍ḥ | yu̱jā̱naḥ | pa̱ri̱-yāti̍ | va̱rtiḥ |
tena̍ | na̱ḥ | śam | yoḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau | ni | a̱śvi̱nā̱ | va̱ha̱ta̱m | ya̱jñe | a̱smin ||7.69.5||

7.69.6a narā̍ gau̱reva̍ vi̱dyuta̍ṁ tṛṣā̱ṇāsmāka̍ma̱dya sava̱nopa̍ yātam |
7.69.6c pu̱ru̱trā hi vā̍ṁ ma̱tibhi̱rhava̍nte̱ mā vā̍ma̱nye ni ya̍mandeva̱yanta̍ḥ ||

narā̍ | gau̱rā-i̍va | vi̱-dyuta̍m | tṛ̱ṣā̱ṇā | a̱smāka̍m | a̱dya | sava̍nā | upa̍ | yā̱ta̱m |
pu̱ru̱-trā | hi | vā̱m | ma̱ti-bhi̍ḥ | hava̍nte | mā | vā̱m | a̱nye | ni | ya̱ma̱n | de̱va̱-yanta̍ḥ ||7.69.6||

7.69.7a yu̱vaṁ bhu̱jyumava̍viddhaṁ samu̱dra udū̍hathu̱rarṇa̍so̱ asri̍dhānaiḥ |
7.69.7c pa̱ta̱tribhi̍raśra̱maira̍vya̱thibhi̍rda̱ṁsanā̍bhiraśvinā pā̱raya̍ntā ||

yu̱vam | bhu̱jyum | ava̍-viddham | sa̱mu̱dre | ut | ū̱ha̱thu̱ḥ | arṇa̍saḥ | asri̍dhānaiḥ |
pa̱ta̱tri-bhi̍ḥ | a̱śra̱maiḥ | a̱vya̱thi-bhi̍ḥ | da̱ṁsanā̍bhiḥ | a̱śvi̱nā̱ | pā̱raya̍ntā ||7.69.7||

7.69.8a nū me̱ hava̱mā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtira̍śvinā̱virā̍vat |
7.69.8c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīnyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | me̱ | hava̍m | ā | śṛ̱ṇu̱ta̱m | yu̱vā̱nā̱ | yā̱si̱ṣṭam | va̱rtiḥ | a̱śvi̱nau̱ | irā̍-vat |
dha̱ttam | ratnā̍ni | jara̍tam | ca̱ | sū̱rīn | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.69.8||


7.70.1a ā vi̍śvavārāśvinā gataṁ na̱ḥ pra tatsthāna̍mavāci vāṁ pṛthi̱vyām |
7.70.1c aśvo̱ na vā̱jī śu̱napṛ̍ṣṭho asthā̱dā yatse̱dathu̍rdhru̱vase̱ na yoni̍m ||

ā | vi̱śva̱-vā̱rā̱ | a̱śvi̱nā̱ | ga̱ta̱m | na̱ḥ | pra | tat | sthāna̍m | a̱vā̱ci̱ | vā̱m | pṛ̱thi̱vyām |
aśva̍ḥ | na | vā̱jī | śu̱na-pṛ̍ṣṭhaḥ | a̱sthā̱t | ā | yat | se̱dathu̍ḥ | dhru̱vase̍ | na | yoni̍m ||7.70.1||

7.70.2a siṣa̍kti̱ sā vā̍ṁ suma̱tiścani̱ṣṭhātā̍pi gha̱rmo manu̍ṣo duro̱ṇe |
7.70.2c yo vā̍ṁ samu̱drāntsa̱rita̱ḥ pipa̱rtyeta̍gvā ci̱nna su̱yujā̍ yujā̱naḥ ||

sisa̍kti | sā | vā̱m | su̱-ma̱tiḥ | cani̍ṣṭhā | atā̍pi | gha̱rmaḥ | manu̍ṣaḥ | du̱ro̱ṇe |
yaḥ | vā̱m | sa̱mu̱drān | sa̱rita̍ḥ | pipa̍rti | eta̍-gvā | ci̱t | na | su̱-yujā̍ | yu̱jā̱naḥ ||7.70.2||

7.70.3a yāni̱ sthānā̍nyaśvinā da̱dhāthe̍ di̱vo ya̱hvīṣvoṣa̍dhīṣu vi̱kṣu |
7.70.3c ni parva̍tasya mū̱rdhani̱ sada̱nteṣa̱ṁ janā̍ya dā̱śuṣe̱ vaha̍ntā ||

yāni̍ | sthānā̍ni | a̱śvi̱nā̱ | da̱dhāthe̱ iti̍ | di̱vaḥ | ya̱hvīṣu̍ | oṣa̍dhīṣu | vi̱kṣu |
ni | parva̍tasya | mū̱rdhani̍ | sada̍ntā | iṣa̍m | janā̍ya | dā̱śuṣe̍ | vaha̍ntā ||7.70.3||

7.70.4a ca̱ni̱ṣṭaṁ de̍vā̱ oṣa̍dhīṣva̱psu yadyo̱gyā a̱śnavai̍the̱ ṛṣī̍ṇām |
7.70.4c pu̱rūṇi̱ ratnā̱ dadha̍tau̱ nya1̱̍sme anu̱ pūrvā̍ṇi cakhyathuryu̱gāni̍ ||

ca̱ni̱ṣṭam | de̱vau̱ | oṣa̍dhīṣu | a̱p-su | yat | yo̱gyāḥ | a̱śnavai̍the̱ iti̍ | ṛṣī̍ṇām |
pu̱rūṇi̍ | ratnā̍ | dadha̍tau | ni | a̱sme iti̍ | anu̍ | pūrvā̍ṇi | ca̱khya̱thu̱ḥ | yu̱gāni̍ ||7.70.4||

7.70.5a śu̱śru̱vāṁsā̍ cidaśvinā pu̱rūṇya̱bhi brahmā̍ṇi cakṣāthe̱ ṛṣī̍ṇām |
7.70.5c prati̱ pra yā̍ta̱ṁ vara̱mā janā̍yā̱sme vā̍mastu suma̱tiścani̍ṣṭhā ||

śu̱śru̱-vāṁsā̍ | ci̱t | a̱śvi̱nā̱ | pu̱rūṇi̍ | a̱bhi | brahmā̍ṇi | ca̱kṣā̱the̱ iti̍ | ṛṣī̍ṇām |
prati̍ | pra | yā̱ta̱m | vara̍m | ā | janā̍ya | a̱sme iti̍ | vā̱m | a̱stu̱ | su̱-ma̱tiḥ | cani̍ṣṭhā ||7.70.5||

7.70.6a yo vā̍ṁ ya̱jño nā̍satyā ha̱viṣmā̍nkṛ̱tabra̍hmā sama̱ryo̱3̱̍ bhavā̍ti |
7.70.6c upa̱ pra yā̍ta̱ṁ vara̱mā vasi̍ṣṭhami̱mā brahmā̍ṇyṛcyante yu̱vabhyā̍m ||

yaḥ | vā̱m | ya̱jñaḥ | nā̱sa̱tyā̱ | ha̱viṣmā̍n | kṛ̱ta-bra̍hmā | sa̱-ma̱rya̍ḥ | bhavā̍ti |
upa̍ | pra | yā̱ta̱m | vara̍m | ā | vasi̍ṣṭham | i̱mā | brahmā̍ṇi | ṛ̱cya̱nte̱ | yu̱va-bhyā̍m ||7.70.6||

7.70.7a i̱yaṁ ma̍nī̱ṣā i̱yama̍śvinā̱ gīri̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.70.7c i̱mā brahmā̍ṇi yuva̱yūnya̍gmanyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | ma̱nī̱ṣā | i̱yam | a̱śvi̱nā̱ | gīḥ | i̱mām | su̱-vṛ̱ktim | vṛ̱ṣa̱ṇā̱ | ju̱ṣe̱thā̱m |
i̱mā | brahmā̍ṇi | yu̱va̱-yūni̍ | a̱gma̱n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.70.7||


7.71.1a apa̱ svasu̍ru̱ṣaso̱ nagji̍hīte ri̱ṇakti̍ kṛ̱ṣṇīra̍ru̱ṣāya̱ panthā̍m |
7.71.1c aśvā̍maghā̱ goma̍ghā vāṁ huvema̱ divā̱ nakta̱ṁ śaru̍ma̱smadyu̍yotam ||

apa̍ | svasu̍ḥ | u̱ṣasa̍ḥ | nak | ji̱hī̱te̱ | ri̱ṇakti̍ | kṛ̱ṣṇīḥ | a̱ru̱ṣāya̍ | panthā̍m |
aśva̍-maghā | go-ma̍ghā | vā̱m | hu̱ve̱ma̱ | divā̍ | nakta̍m | śaru̍m | a̱smat | yu̱yo̱ta̱m ||7.71.1||

7.71.2a u̱pāyā̍taṁ dā̱śuṣe̱ martyā̍ya̱ rathe̍na vā̱mama̍śvinā̱ vaha̍ntā |
7.71.2c yu̱yu̱tama̱smadani̍rā̱mamī̍vā̱ṁ divā̱ nakta̍ṁ mādhvī̱ trāsī̍thāṁ naḥ ||

u̱pa̱-āyā̍tam | dā̱śuṣe̍ | martyā̍ya | rathe̍na | vā̱mam | a̱śvi̱nā̱ | vaha̍ntā |
yu̱yu̱tam | a̱smat | ani̍rām | amī̍vām | divā̍ | nakta̍m | mā̱dhvī̱ iti̍ | trāsī̍thām | na̱ḥ ||7.71.2||

7.71.3a ā vā̱ṁ ratha̍mava̱masyā̱ṁ vyu̍ṣṭau sumnā̱yavo̱ vṛṣa̍ṇo vartayantu |
7.71.3c syūma̍gabhastimṛta̱yugbhi̱raśvai̱rāśvi̍nā̱ vasu̍mantaṁ vahethām ||

ā | vā̱m | ratha̍m | a̱va̱masyā̍m | vi-u̍ṣṭau | su̱mna̱-yava̍ḥ | vṛṣa̍ṇaḥ | va̱rta̱ya̱ntu̱ |
syūma̍-gabhastim | ṛ̱ta̱yuk-bhi̍ḥ | aśvai̍ḥ | ā | a̱śvi̱nā̱ | vasu̍-mantam | va̱he̱thā̱m ||7.71.3||

7.71.4a yo vā̱ṁ ratho̍ nṛpatī̱ asti̍ vo̱ḻhā tri̍vandhu̱ro vasu̍mām̐ u̱srayā̍mā |
7.71.4c ā na̍ e̱nā nā̍sa̱tyopa̍ yātama̱bhi yadvā̍ṁ vi̱śvapsnyo̱ jigā̍ti ||

yaḥ | vā̱m | ratha̍ḥ | nṛ̱pa̱tī̱ iti̍ nṛ-patī | asti̍ | vo̱ḻhā | tri̱-va̱ndhu̱raḥ | vasu̍-mān | u̱sra-yā̍mā |
ā | na̱ḥ | e̱nā | nā̱sa̱tyā̱ | upa̍ | yā̱ta̱m | a̱bhi | yat | vā̱m | vi̱śva-psnya̍ḥ | jigā̍ti ||7.71.4||

7.71.5a yu̱vaṁ cyavā̍naṁ ja̱raso̍'mumukta̱ṁ ni pe̱dava̍ ūhathurā̱śumaśva̍m |
7.71.5c niraṁha̍sa̱stama̍saḥ sparta̱matri̱ṁ ni jā̍hu̱ṣaṁ śi̍thi̱re dhā̍tama̱ntaḥ ||

yu̱vam | cyavā̍nam | ja̱rasa̍ḥ | a̱mu̱mu̱kta̱m | ni | pe̱dave̍ | ū̱ha̱thu̱ḥ | ā̱śum | aśva̍m |
niḥ | aṁha̍saḥ | tama̍saḥ | sparta̍m | atri̍m | ni | jā̱hu̱ṣam | śi̱thi̱re | dhā̱tam | a̱ntariti̍ ||7.71.5||

7.71.6a i̱yaṁ ma̍nī̱ṣā i̱yama̍śvinā̱ gīri̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.71.6c i̱mā brahmā̍ṇi yuva̱yūnya̍gmanyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | ma̱nī̱ṣā | i̱yam | a̱śvi̱nā̱ | gīḥ | i̱mām | su̱-vṛ̱ktim | vṛ̱ṣa̱ṇā̱ | ju̱ṣe̱thā̱m |
i̱mā | brahmā̍ṇi | yu̱va̱-yūni̍ | a̱gma̱n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.71.6||


7.72.1a ā goma̍tā nāsatyā̱ rathe̱nāśvā̍vatā puruśca̱ndreṇa̍ yātam |
7.72.1c a̱bhi vā̱ṁ viśvā̍ ni̱yuta̍ḥ sacante spā̱rhayā̍ śri̱yā ta̱nvā̍ śubhā̱nā ||

ā | go-ma̍tā | nā̱sa̱tyā̱ | rathe̍na | aśva̍-vatā | pu̱ru̱-ca̱ndreṇa̍ | yā̱ta̱m |
a̱bhi | vā̱m | viśvā̍ḥ | ni̱-yuta̍ḥ | sa̱ca̱nte̱ | spā̱rhayā̍ | śri̱yā | ta̱nvā̍ | śu̱bhā̱nā ||7.72.1||

7.72.2a ā no̍ de̱vebhi̱rupa̍ yātama̱rvāksa̱joṣa̍sā nāsatyā̱ rathe̍na |
7.72.2c yu̱vorhi na̍ḥ sa̱khyā pitryā̍ṇi samā̱no bandhu̍ru̱ta tasya̍ vittam ||

ā | na̱ḥ | de̱vebhi̍ḥ | upa̍ | yā̱ta̱m | a̱rvāk | sa̱-joṣa̍sā | nā̱sa̱tyā̱ | rathe̍na |
yu̱voḥ | hi | na̱ḥ | sa̱khyā | pitryā̍ṇi | sa̱mā̱naḥ | bandhu̍ḥ | u̱ta | tasya̍ | vi̱tta̱m ||7.72.2||

7.72.3a udu̱ stomā̍so a̱śvino̍rabudhrañjā̱mi brahmā̍ṇyu̱ṣasa̍śca de̱vīḥ |
7.72.3c ā̱vivā̍sa̱nroda̍sī̱ dhiṣṇye̱me acchā̱ vipro̱ nāsa̍tyā vivakti ||

ut | ū̱m̐ iti̍ | stomā̍saḥ | a̱śvino̍ḥ | a̱bu̱dhra̱n | jā̱mi | brahmā̍ṇi | u̱ṣasa̍ḥ | ca̱ | de̱vīḥ |
ā̱-vivā̍san | roda̍sī̱ iti̍ | dhiṣṇye̱ iti̍ | i̱me iti̍ | accha̍ | vipra̍ḥ | nāsa̍tyā | vi̱va̱kti̱ ||7.72.3||

7.72.4a vi cedu̱cchantya̍śvinā u̱ṣāsa̱ḥ pra vā̱ṁ brahmā̍ṇi kā̱ravo̍ bharante |
7.72.4c ū̱rdhvaṁ bhā̱nuṁ sa̍vi̱tā de̱vo a̍średbṛ̱hada̱gnaya̍ḥ sa̱midhā̍ jarante ||

vi | ca̱ | it | u̱cchanti̍ | a̱śvi̱nau̱ | u̱ṣasa̍ḥ | pra | vā̱m | brahmā̍ṇi | kā̱rava̍ḥ | bha̱ra̱nte̱ |
ū̱rdhvam | bhā̱num | sa̱vi̱tā | de̱vaḥ | a̱śre̱t | bṛ̱hat | a̱gnaya̍ḥ | sa̱m-idhā̍ | ja̱ra̱nte̱ ||7.72.4||

7.72.5a ā pa̱ścātā̍nnāsa̱tyā pu̱rastā̱dāśvi̍nā yātamadha̱rāduda̍ktāt |
7.72.5c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | pa̱ścātā̍t | nā̱sa̱tyā̱ | ā | pu̱rastā̍t | ā | a̱śvi̱nā̱ | yā̱ta̱m | a̱dha̱rāt | uda̍ktāt |
ā | vi̱śvata̍ḥ | pāñca̍-janyena | rā̱yā | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.72.5||


7.73.1a atā̍riṣma̱ tama̍saspā̱rama̱sya prati̱ stoma̍ṁ deva̱yanto̱ dadhā̍nāḥ |
7.73.1c pu̱ru̱daṁsā̍ puru̱tamā̍ purā̱jāma̍rtyā havate a̱śvinā̱ gīḥ ||

atā̍riṣma | tama̍saḥ | pā̱ram | a̱sya | prati̍ | stoma̍m | de̱va̱-yanta̍ḥ | dadhā̍nāḥ |
pu̱ru̱-daṁsā̍ | pu̱ru̱-tamā̍ | pu̱rā̱-jā | ama̍rtyā | ha̱va̱te̱ | a̱śvinā̍ | gīḥ ||7.73.1||

7.73.2a nyu̍ pri̱yo manu̍ṣaḥ sādi̱ hotā̱ nāsa̍tyā̱ yo yaja̍te̱ vanda̍te ca |
7.73.2c a̱śnī̱taṁ madhvo̍ aśvinā upā̱ka ā vā̍ṁ voce vi̱dathe̍ṣu̱ praya̍svān ||

ni | ū̱m̐ iti̍ | pri̱yaḥ | manu̍ṣaḥ | sā̱di̱ | hotā̍ | nāsa̍tyā | yaḥ | yaja̍te | vanda̍te | ca̱ |
a̱śnī̱tam | madhva̍ḥ | a̱śvi̱nau̱ | u̱pā̱ke | ā | vā̱m | vo̱ce̱ | vi̱dathe̍ṣu | praya̍svān ||7.73.2||

7.73.3a ahe̍ma ya̱jñaṁ pa̱thāmu̍rā̱ṇā i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.73.3c śru̱ṣṭī̱veva̱ preṣi̍to vāmabodhi̱ prati̱ stomai̱rjara̍māṇo̱ vasi̍ṣṭhaḥ ||

ahe̍ma | ya̱jñam | pa̱thām | u̱rā̱ṇāḥ | i̱mām | su̱-vṛ̱ktim | vṛ̱ṣa̱ṇā̱ | ju̱ṣe̱thā̱m |
śru̱ṣṭī̱vā-i̍va | pra-i̍ṣitaḥ | vā̱m | a̱bo̱dhi̱ | prati̍ | stomai̍ḥ | jara̍māṇaḥ | vasi̍ṣṭhaḥ ||7.73.3||

7.73.4a upa̱ tyā vahnī̍ gamato̱ viśa̍ṁ no rakṣo̱haṇā̱ saṁbhṛ̍tā vī̱ḻupā̍ṇī |
7.73.4c samandhā̍ṁsyagmata matsa̱rāṇi̱ mā no̍ mardhiṣṭa̱mā ga̍taṁ śi̱vena̍ ||

upa̍ | tyā | vahnī̱ iti̍ | ga̱ma̱ta̱ḥ | viśa̍m | na̱ḥ | ra̱kṣa̱ḥ-hanā̍ | sam-bhṛ̍tā | vī̱ḻupā̍ṇī̱ iti̍ vī̱ḻu-pā̍ṇī |
sam | andhā̍ṁsi | a̱gma̱ta̱ | ma̱tsa̱rāṇi̍ | mā | na̱ḥ | ma̱rdhi̱ṣṭa̱m | ā | ga̱ta̱m | śi̱vena̍ ||7.73.4||

7.73.5a ā pa̱ścātā̍nnāsa̱tyā pu̱rastā̱dāśvi̍nā yātamadha̱rāduda̍ktāt |
7.73.5c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | pa̱ścātā̍t | nā̱sa̱tyā̱ | ā | pu̱rastā̍t | ā | a̱śvi̱nā̱ | yā̱ta̱m | a̱dha̱rāt | uda̍ktāt |
ā | vi̱śvata̍ḥ | pāñca̍-janyena | rā̱yā | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.73.5||


7.74.1a i̱mā u̍ vā̱ṁ divi̍ṣṭaya u̱srā ha̍vante aśvinā |
7.74.1c a̱yaṁ vā̍ma̱hve'va̍se śacīvasū̱ viśa̍ṁviśa̱ṁ hi gaccha̍thaḥ ||

i̱māḥ | ū̱m̐ iti̍ | vā̱m | divi̍ṣṭayaḥ | u̱srā | ha̱va̱nte̱ | a̱śvi̱nā̱ |
a̱yam | vā̱m | a̱hve | ava̍se | śa̱cī̱va̱sū̱ iti̍ śacī-vasū | viśa̍m-viśam | hi | gaccha̍thaḥ ||7.74.1||

7.74.2a yu̱vaṁ ci̱traṁ da̍dathu̱rbhoja̍naṁ narā̱ code̍thāṁ sū̱nṛtā̍vate |
7.74.2c a̱rvāgratha̱ṁ sama̍nasā̱ ni ya̍cchata̱ṁ piba̍taṁ so̱myaṁ madhu̍ ||

yu̱vam | ci̱tram | da̱da̱thu̱ḥ | bhoja̍nam | na̱rā̱ | code̍thām | sū̱nṛtā̍-vate |
a̱rvāk | ratha̍m | sa-ma̍nasā | ni | ya̱ccha̱ta̱m | piba̍tam | so̱myam | madhu̍ ||7.74.2||

7.74.3a ā yā̍ta̱mupa̍ bhūṣata̱ṁ madhva̍ḥ pibatamaśvinā |
7.74.3c du̱gdhaṁ payo̍ vṛṣaṇā jenyāvasū̱ mā no̍ mardhiṣṭa̱mā ga̍tam ||

ā | yā̱ta̱m | upa̍ | bhū̱ṣa̱ta̱m | madhva̍ḥ | pi̱ba̱ta̱m | a̱śvi̱nā̱ |
du̱gdham | paya̍ḥ | vṛ̱ṣa̱ṇā̱ | je̱nyā̱va̱sū̱ iti̍ | mā | na̱ḥ | ma̱rdhi̱ṣṭa̱m | ā | ga̱ta̱m ||7.74.3||

7.74.4a aśvā̍so̱ ye vā̱mupa̍ dā̱śuṣo̍ gṛ̱haṁ yu̱vāṁ dīya̍nti̱ bibhra̍taḥ |
7.74.4c ma̱kṣū̱yubhi̍rnarā̱ haye̍bhiraśvi̱nā de̍vā yātamasma̱yū ||

aśvā̍saḥ | ye | vā̱m | upa̍ | dā̱śuṣa̍ḥ | gṛ̱ham | yu̱vām | dīya̍nti | bibhra̍taḥ |
ma̱kṣu̱yu-bhi̍ḥ | na̱rā̱ | haye̍bhiḥ | a̱śvi̱nā̱ | ā | de̱vā̱ | yā̱ta̱m | a̱sma̱yū itya̍sma̱-yū ||7.74.4||

7.74.5a adhā̍ ha̱ yanto̍ a̱śvinā̱ pṛkṣa̍ḥ sacanta sū̱raya̍ḥ |
7.74.5c tā ya̍ṁsato ma̱ghava̍dbhyo dhru̱vaṁ yaśa̍ścha̱rdira̱smabhya̱ṁ nāsa̍tyā ||

adha̍ | ha̱ | yanta̍ḥ | a̱śvinā̍ | pṛkṣa̍ḥ | sa̱ca̱nta̱ | sū̱raya̍ḥ |
tā | ya̱ṁsa̱ta̱ḥ | ma̱ghava̍t-bhyaḥ | dhru̱vam | yaśa̍ḥ | cha̱rdiḥ | a̱smabhya̍m | nāsa̍tyā ||7.74.5||

7.74.6a pra ye ya̱yura̍vṛ̱kāso̱ rathā̍ iva nṛpā̱tāro̱ janā̍nām |
7.74.6c u̱ta svena̱ śava̍sā śūśuvu̱rnara̍ u̱ta kṣi̍yanti sukṣi̱tim ||

pra | ye | ya̱yuḥ | a̱vṛ̱kāsa̍ḥ | rathā̍ḥ-iva | nṛ̱-pā̱tāra̍ḥ | janā̍nām |
u̱ta | svena̍ | śava̍sā | śū̱śu̱vu̱ḥ | nara̍ḥ | u̱ta | kṣi̱ya̱nti̱ | su̱-kṣi̱tim ||7.74.6||


7.75.1a vyu1̱̍ṣā ā̍vo divi̱jā ṛ̱tenā̍viṣkṛṇvā̱nā ma̍hi̱māna̱māgā̍t |
7.75.1c apa̱ druha̱stama̍ āva̱raju̍ṣṭa̱maṅgi̍rastamā pa̱thyā̍ ajīgaḥ ||

vi | u̱ṣāḥ | ā̱va̱ḥ | di̱vi̱-jāḥ | ṛ̱tena̍ | ā̱vi̱ḥ-kṛ̱ṇvā̱nā | ma̱hi̱māna̍m | ā | a̱gā̱t |
apa̍ | druha̍ḥ | tama̍ḥ | ā̱va̱ḥ | aju̍ṣṭam | aṅgi̍raḥ-tamā | pa̱thyā̍ḥ | a̱jī̱ga̱riti̍ ||7.75.1||

7.75.2a ma̱he no̍ a̱dya su̍vi̱tāya̍ bo̱dhyuṣo̍ ma̱he saubha̍gāya̱ pra ya̍ndhi |
7.75.2c ci̱traṁ ra̱yiṁ ya̱śasa̍ṁ dhehya̱sme devi̱ marte̍ṣu mānuṣi śrava̱syum ||

ma̱he | na̱ḥ | a̱dya | su̱vi̱tāya̍ | bo̱dhi̱ | uṣa̍ḥ | ma̱he | saubha̍gāya | pra | ya̱ndhi̱ |
ci̱tram | ra̱yim | ya̱śasa̍m | dhe̱hi̱ | a̱sme iti̍ | devi̍ | marte̍ṣu | mā̱nu̱ṣi̱ | śra̱va̱syum ||7.75.2||

7.75.3a e̱te tye bhā̱navo̍ darśa̱tāyā̍ści̱trā u̱ṣaso̍ a̱mṛtā̍sa̱ āgu̍ḥ |
7.75.3c ja̱naya̍nto̱ daivyā̍ni vra̱tānyā̍pṛ̱ṇanto̍ a̱ntari̍kṣā̱ vya̍sthuḥ ||

e̱te | tye | bhā̱nava̍ḥ | da̱rśa̱tāyā̍ḥ | ci̱trāḥ | u̱ṣasa̍ḥ | a̱mṛtā̍saḥ | ā | a̱gu̱ḥ |
ja̱naya̍ntaḥ | daivyā̍ni | vra̱tāni̍ | ā̱-pṛ̱ṇanta̍ḥ | a̱ntari̍kṣā | vi | a̱sthu̱ḥ ||7.75.3||

7.75.4a e̱ṣā syā yu̍jā̱nā pa̍rā̱kātpañca̍ kṣi̱tīḥ pari̍ sa̱dyo ji̍gāti |
7.75.4c a̱bhi̱paśya̍ntī va̱yunā̱ janā̍nāṁ di̱vo du̍hi̱tā bhuva̍nasya̱ patnī̍ ||

e̱ṣā | syā | yu̱jā̱nā | pa̱rā̱kāt | pañca̍ | kṣi̱tīḥ | pari̍ | sa̱dyaḥ | ji̱gā̱ti̱ |
a̱bhi̱-paśya̍ntī | va̱yunā̍ | janā̍nām | di̱vaḥ | du̱hi̱tā | bhuva̍nasya | patnī̍ ||7.75.4||

7.75.5a vā̱jinī̍vatī̱ sūrya̍sya̱ yoṣā̍ ci̱trāma̍ghā rā̱ya ī̍śe̱ vasū̍nām |
7.75.5c ṛṣi̍ṣṭutā ja̱raya̍ntī ma̱ghonyu̱ṣā u̍cchati̱ vahni̍bhirgṛṇā̱nā ||

vā̱jinī̍-vatī | sūrya̍sya | yoṣā̍ | ci̱tra-ma̍ghā | rā̱yaḥ | ī̱śe̱ | vasū̍nām |
ṛṣi̍-stutā | ja̱raya̍ntī | ma̱ghonī̍ | u̱ṣāḥ | u̱ccha̱ti̱ | vahni̍-bhiḥ | gṛ̱ṇā̱nā ||7.75.5||

7.75.6a prati̍ dyutā̱nāma̍ru̱ṣāso̱ aśvā̍ści̱trā a̍dṛśrannu̱ṣasa̱ṁ vaha̍ntaḥ |
7.75.6c yāti̍ śu̱bhrā vi̍śva̱piśā̱ rathe̍na̱ dadhā̍ti̱ ratna̍ṁ vidha̱te janā̍ya ||

prati̍ | dyu̱tā̱nām | a̱ru̱ṣāsa̍ḥ | aśvā̍ḥ | ci̱trāḥ | a̱dṛ̱śra̱n | u̱ṣasa̍m | vaha̍ntaḥ |
yāti̍ | śu̱bhrā | vi̱śva̱-piśā̍ | rathe̍na | dadhā̍ti | ratna̍m | vi̱dha̱te | janā̍ya ||7.75.6||

7.75.7a sa̱tyā sa̱tyebhi̍rmaha̱tī ma̱hadbhi̍rde̱vī de̱vebhi̍ryaja̱tā yaja̍traiḥ |
7.75.7c ru̱jaddṛ̱ḻhāni̱ dada̍du̱sriyā̍ṇā̱ṁ prati̱ gāva̍ u̱ṣasa̍ṁ vāvaśanta ||

sa̱tyā | sa̱tyebhi̍ḥ | ma̱ha̱tī | ma̱hat-bhi̍ḥ | de̱vī | de̱vebhi̍ḥ | ya̱ja̱tā | yaja̍traiḥ |
ru̱jat | dṛ̱ḻhāni̍ | dada̍t | u̱sriyā̍ṇām | prati̍ | gāva̍ḥ | u̱ṣasa̍m | vā̱va̱śa̱nta̱ ||7.75.7||

7.75.8a nū no̱ goma̍dvī̱rava̍ddhehi̱ ratna̱muṣo̱ aśvā̍vatpuru̱bhojo̍ a̱sme |
7.75.8c mā no̍ ba̱rhiḥ pu̍ru̱ṣatā̍ ni̱de ka̍ryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

nu | na̱ḥ | go-ma̍t | vī̱ra-va̍t | dhe̱hi̱ | ratna̍m | uṣa̍ḥ | aśva̍-vat | pu̱ru̱-bhoja̍ḥ | a̱sme iti̍ |
mā | na̱ḥ | ba̱rhiḥ | pu̱ru̱ṣatā̍ | ni̱de | ka̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.75.8||


7.76.1a udu̱ jyoti̍ra̱mṛta̍ṁ vi̱śvaja̍nyaṁ vi̱śvāna̍raḥ savi̱tā de̱vo a̍śret |
7.76.1c kratvā̍ de̱vānā̍majaniṣṭa̱ cakṣu̍rā̱vira̍ka̱rbhuva̍na̱ṁ viśva̍mu̱ṣāḥ ||

ut | ū̱m̐ iti̍ | jyoti̍ḥ | a̱mṛta̍m | vi̱śva-ja̍nyam | vi̱śvāna̍raḥ | sa̱vi̱tā | de̱vaḥ | a̱śre̱t |
kratvā̍ | de̱vānā̍m | a̱ja̱ni̱ṣṭa̱ | cakṣu̍ḥ | ā̱viḥ | a̱ka̱ḥ | bhuva̍nam | viśva̍m | u̱ṣāḥ ||7.76.1||

7.76.2a pra me̱ panthā̍ deva̱yānā̍ adṛśra̱nnama̍rdhanto̱ vasu̍bhi̱riṣkṛ̍tāsaḥ |
7.76.2c abhū̍du ke̱turu̱ṣasa̍ḥ pu̱rastā̍tpratī̱cyāgā̱dadhi̍ ha̱rmyebhya̍ḥ ||

pra | me̱ | panthā̍ḥ | de̱va̱-yānā̍ḥ | a̱dṛ̱śra̱n | ama̍rdhantaḥ | vasu̍-bhiḥ | iṣkṛ̍tāsaḥ |
abhū̍t | ū̱m̐ iti̍ | ke̱tuḥ | u̱ṣasa̍ḥ | pu̱rastā̍t | pra̱tī̱cī | ā | a̱gā̱t | adhi̍ | ha̱rmyebhya̍ḥ ||7.76.2||

7.76.3a tānīdahā̍ni bahu̱lānyā̍sa̱nyā prā̱cīna̱mudi̍tā̱ sūrya̍sya |
7.76.3c yata̱ḥ pari̍ jā̱ra i̍vā̱cara̱ntyuṣo̍ dadṛ̱kṣe na puna̍rya̱tīva̍ ||

tāni̍ | it | ahā̍ni | ba̱hu̱lāni̍ | ā̱sa̱n | yā | prā̱cīna̍m | ut-i̍tā | sūrya̍sya |
yata̍ḥ | pari̍ | jā̱raḥ-i̍va | ā̱-cara̍ntī | uṣa̍ḥ | da̱dṛ̱kṣe | na | puna̍ḥ | ya̱tī-i̍va ||7.76.3||

7.76.4a ta idde̱vānā̍ṁ sadha̱māda̍ āsannṛ̱tāvā̍naḥ ka̱vaya̍ḥ pū̱rvyāsa̍ḥ |
7.76.4c gū̱ḻhaṁ jyoti̍ḥ pi̱taro̱ anva̍vindantsa̱tyama̍ntrā ajanayannu̱ṣāsa̍m ||

te | it | de̱vānā̍m | sa̱dha̱-māda̍ḥ | ā̱sa̱n | ṛ̱ta-vā̍naḥ | ka̱vaya̍ḥ | pū̱rvyāsa̍ḥ |
gū̱ḻham | jyoti̍ḥ | pi̱tara̍ḥ | anu̍ | a̱vi̱nda̱n | sa̱tya-ma̍ntrāḥ | a̱ja̱na̱ya̱n | u̱ṣasa̍m ||7.76.4||

7.76.5a sa̱mā̱na ū̱rve adhi̱ saṁga̍tāsa̱ḥ saṁ jā̍nate̱ na ya̍tante mi̱thaste |
7.76.5c te de̱vānā̱ṁ na mi̍nanti vra̱tānyama̍rdhanto̱ vasu̍bhi̱ryāda̍mānāḥ ||

sa̱mā̱ne | ū̱rve | adhi̍ | sam-ga̍tāsaḥ | sam | jā̱na̱te̱ | na | ya̱ta̱nte̱ | mi̱thaḥ | te |
te | de̱vānā̍m | na | mi̱na̱nti̱ | vra̱tāni̍ | ama̍rdhantaḥ | vasu̍-bhiḥ | yāda̍mānāḥ ||7.76.5||

7.76.6a prati̍ tvā̱ stomai̍rīḻate̱ vasi̍ṣṭhā uṣa̱rbudha̍ḥ subhage tuṣṭu̱vāṁsa̍ḥ |
7.76.6c gavā̍ṁ ne̱trī vāja̍patnī na u̱cchoṣa̍ḥ sujāte pratha̱mā ja̍rasva ||

prati̍ | tvā̱ | stomai̍ḥ | ī̱ḻa̱te̱ | vasi̍ṣṭhāḥ | u̱ṣa̱ḥ-budha̍ḥ | su̱-bha̱ge̱ | tu̱stu̱-vāṁsa̍ḥ |
gavā̍m | ne̱trī | vāja̍-patnī | na̱ḥ | u̱ccha̱ | uṣa̍ḥ | su̱-jā̱te̱ | pra̱tha̱mā | ja̱ra̱sva̱ ||7.76.6||

7.76.7a e̱ṣā ne̱trī rādha̍saḥ sū̱nṛtā̍nāmu̱ṣā u̱cchantī̍ ribhyate̱ vasi̍ṣṭhaiḥ |
7.76.7c dī̱rgha̱śruta̍ṁ ra̱yima̱sme dadhā̍nā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱ṣā | ne̱trī | rādha̍saḥ | sū̱nṛtā̍nām | u̱ṣāḥ | u̱cchantī̍ | ri̱bhya̱te̱ | vasi̍ṣṭhaiḥ |
dī̱rgha̱-śruta̍m | ra̱yim | a̱sme iti̍ | dadhā̍nā | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.76.7||


7.77.1a upo̍ ruruce yuva̱tirna yoṣā̱ viśva̍ṁ jī̱vaṁ pra̍su̱vantī̍ ca̱rāyai̍ |
7.77.1c abhū̍da̱gniḥ sa̱midhe̱ mānu̍ṣāṇā̱maka̱rjyoti̱rbādha̍mānā̱ tamā̍ṁsi ||

upo̱ iti̍ | ru̱ru̱ce̱ | yu̱va̱tiḥ | na | yoṣā̍ | viśva̍m | jī̱vam | pra̱-su̱vantī̍ | ca̱rāyai̍ |
abhū̍t | a̱gniḥ | sa̱m-idhe̍ | mānu̍ṣāṇām | aka̍ḥ | jyoti̍ḥ | bādha̍mānā | tamā̍ṁsi ||7.77.1||

7.77.2a viśva̍ṁ pratī̱cī sa̱prathā̱ uda̍sthā̱druśa̱dvāso̱ bibhra̍tī śu̱krama̍śvait |
7.77.2c hira̍ṇyavarṇā su̱dṛśī̍kasaṁdṛ̱ggavā̍ṁ mā̱tā ne̱tryahnā̍maroci ||

viśva̍m | pra̱tī̱cī | sa̱-prathā̍ḥ | ut | a̱sthā̱t | ruśa̍t | vāsa̍ḥ | bibhra̍tī | śu̱kram | a̱śvai̱t |
hira̍ṇya-varṇā | su̱dṛśī̍ka-saṁdṛk | gavā̍m | mā̱tā | ne̱trī | ahnā̍m | a̱ro̱ci̱ ||7.77.2||

7.77.3a de̱vānā̱ṁ cakṣu̍ḥ su̱bhagā̱ vaha̍ntī śve̱taṁ naya̍ntī su̱dṛśī̍ka̱maśva̍m |
7.77.3c u̱ṣā a̍darśi ra̱śmibhi̱rvya̍ktā ci̱trāma̍ghā̱ viśva̱manu̱ prabhū̍tā ||

de̱vānā̍m | cakṣu̍ḥ | su̱-bhagā̍ | vaha̍ntī | śve̱tam | naya̍ntī | su̱-dṛśī̍kam | aśva̍m |
u̱ṣāḥ | a̱da̱rśi̱ | ra̱śmi-bhi̍ḥ | vi-a̍ktā | ci̱tra-ma̍ghā | viśva̍m | anu̍ | pra-bhū̍tā ||7.77.3||

7.77.4a anti̍vāmā dū̱re a̱mitra̍muccho̱rvīṁ gavyū̍ti̱mabha̍yaṁ kṛdhī naḥ |
7.77.4c yā̱vaya̱ dveṣa̱ ā bha̍rā̱ vasū̍ni co̱daya̱ rādho̍ gṛṇa̱te ma̍ghoni ||

anti̍-vāmā | dū̱re | a̱mitra̍m | u̱ccha̱ | u̱rvīm | gavyū̍tim | abha̍yam | kṛ̱dhi̱ | na̱ḥ |
ya̱vaya̍ | dveṣa̍ḥ | ā | bha̱ra̱ | vasū̍ni | co̱daya̍ | rādha̍ḥ | gṛ̱ṇa̱te | ma̱gho̱ni̱ ||7.77.4||

7.77.5a a̱sme śreṣṭhe̍bhirbhā̱nubhi̱rvi bhā̱hyuṣo̍ devi prati̱rantī̍ na̱ āyu̍ḥ |
7.77.5c iṣa̍ṁ ca no̱ dadha̍tī viśvavāre̱ goma̱daśvā̍va̱dratha̍vacca̱ rādha̍ḥ ||

a̱sme iti̍ | śreṣṭhe̍bhiḥ | bhā̱nu-bhi̍ḥ | vi | bhā̱hi̱ | uṣa̍ḥ | de̱vi̱ | pra̱-ti̱rantī̍ | na̱ḥ | āyu̍ḥ |
iṣa̍m | ca̱ | na̱ḥ | dadha̍tī | vi̱śva̱-vā̱re̱ | go-ma̍t | aśva̍-vat | ratha̍-vat | ca̱ | rādha̍ḥ ||7.77.5||

7.77.6a yāṁ tvā̍ divo duhitarva̱rdhaya̱ntyuṣa̍ḥ sujāte ma̱tibhi̱rvasi̍ṣṭhāḥ |
7.77.6c sāsmāsu̍ dhā ra̱yimṛ̱ṣvaṁ bṛ̱hanta̍ṁ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

yām | tvā̱ | di̱va̱ḥ | du̱hi̱ta̱ḥ | va̱rdhaya̍nti | uṣa̍ḥ | su̱-jā̱te̱ | ma̱ti-bhi̍ḥ | vasi̍ṣṭhāḥ |
sā | a̱smāsu̍ | dhā̱ḥ | ra̱yim | ṛ̱ṣvam | bṛ̱hanta̍m | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.77.6||


7.78.1a prati̍ ke̱tava̍ḥ pratha̱mā a̍dṛśrannū̱rdhvā a̍syā a̱ñjayo̱ vi śra̍yante |
7.78.1c uṣo̍ a̱rvācā̍ bṛha̱tā rathe̍na̱ jyoti̍ṣmatā vā̱mama̱smabhya̍ṁ vakṣi ||

prati̍ | ke̱tava̍ḥ | pra̱tha̱māḥ | a̱dṛ̱śra̱n | ū̱rdhvāḥ | a̱syā̱ḥ | a̱ñjaya̍ḥ | vi | śra̱ya̱nte̱ |
uṣa̍ḥ | a̱rvācā̍ | bṛ̱ha̱tā | rathe̍na | jyoti̍ṣmatā | vā̱mam | a̱smabhya̍m | va̱kṣi̱ ||7.78.1||

7.78.2a prati̍ ṣīma̱gnirja̍rate̱ sami̍ddha̱ḥ prati̱ viprā̍so ma̱tibhi̍rgṛ̱ṇanta̍ḥ |
7.78.2c u̱ṣā yā̍ti̱ jyoti̍ṣā̱ bādha̍mānā̱ viśvā̱ tamā̍ṁsi duri̱tāpa̍ de̱vī ||

prati̍ | sī̱m | a̱gniḥ | ja̱ra̱te̱ | sam-i̍ddhaḥ | prati̍ | viprā̍saḥ | ma̱ti-bhi̍ḥ | gṛ̱ṇanta̍ḥ |
u̱ṣāḥ | yā̱ti̱ | jyoti̍ṣā | bādha̍mānā | viśvā̍ | tamā̍ṁsi | du̱ḥ-i̱tā | apa̍ | de̱vī ||7.78.2||

7.78.3a e̱tā u̱ tyāḥ pratya̍dṛśranpu̱rastā̱jjyoti̱ryaccha̍ntīru̱ṣaso̍ vibhā̱tīḥ |
7.78.3c ajī̍jana̱ntsūrya̍ṁ ya̱jñama̱gnima̍pā̱cīna̱ṁ tamo̍ agā̱daju̍ṣṭam ||

e̱tāḥ | ū̱m̐ iti̍ | tyāḥ | prati̍ | a̱dṛ̱śra̱n | pu̱rastā̍t | jyoti̍ḥ | yaccha̍ntīḥ | u̱ṣasa̍ḥ | vi̱-bhā̱tīḥ |
ajī̍janan | sūrya̍m | ya̱jñam | a̱gnim | a̱pā̱cīna̍m | tama̍ḥ | a̱gā̱t | aju̍ṣṭam ||7.78.3||

7.78.4a ace̍ti di̱vo du̍hi̱tā ma̱ghonī̱ viśve̍ paśyantyu̱ṣasa̍ṁ vibhā̱tīm |
7.78.4c āsthā̱dratha̍ṁ sva̱dhayā̍ yu̱jyamā̍na̱mā yamaśvā̍saḥ su̱yujo̱ vaha̍nti ||

ace̍ti | di̱vaḥ | du̱hi̱tā | ma̱ghonī̍ | viśve̍ | pa̱śya̱nti̱ | u̱ṣasa̍m | vi̱-bhā̱tīm |
ā | a̱sthā̱t | ratha̍m | sva̱dhayā̍ | yu̱jyamā̍nam | ā | yam | aśvā̍saḥ | su̱-yuja̍ḥ | vaha̍nti ||7.78.4||

7.78.5a prati̍ tvā̱dya su̱mana̍so budhantā̱smākā̍so ma̱ghavā̍no va̱yaṁ ca̍ |
7.78.5c ti̱lvi̱lā̱yadhva̍muṣaso vibhā̱tīryū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

prati̍ | tvā̱ | a̱dya | su̱-mana̍saḥ | bu̱dha̱nta̱ | a̱smākā̍saḥ | ma̱gha-vā̍naḥ | va̱yam | ca̱ |
ti̱lvi̱lā̱yadhva̍m | u̱ṣa̱sa̱ḥ | vi̱-bhā̱tīḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.78.5||


7.79.1a vyu1̱̍ṣā ā̍vaḥ pa̱thyā̱3̱̍ janā̍nā̱ṁ pañca̍ kṣi̱tīrmānu̍ṣīrbo̱dhaya̍ntī |
7.79.1c su̱sa̱ṁdṛgbhi̍ru̱kṣabhi̍rbhā̱numa̍śre̱dvi sūryo̱ roda̍sī̱ cakṣa̍sāvaḥ ||

vi | u̱ṣāḥ | ā̱va̱ḥ | pa̱thyā̍ | janā̍nām | pañca̍ | kṣi̱tīḥ | mānu̍ṣīḥ | bo̱dhaya̍ntī |
su̱sa̱ṁdṛk-bhi̍ḥ | u̱kṣa-bhi̍ḥ | bhā̱num | a̱śre̱t | vi | sūrya̍ḥ | roda̍sī̱ iti̍ | cakṣa̍sā | ā̱va̱rityā̍vaḥ ||7.79.1||

7.79.2a vya̍ñjate di̱vo ante̍ṣva̱ktūnviśo̱ na yu̱ktā u̱ṣaso̍ yatante |
7.79.2c saṁ te̱ gāva̱stama̱ ā va̍rtayanti̱ jyoti̍ryacchanti savi̱teva̍ bā̱hū ||

vi | a̱ñja̱te̱ | di̱vaḥ | ante̍ṣu | a̱ktūn | viśa̍ḥ | na | yuktā̍ḥ | u̱ṣasa̍ḥ | ya̱ta̱nte̱ |
sam | te̱ | gāva̍ḥ | tama̍ḥ | ā | va̱rta̱ya̱nti̱ | jyoti̍ḥ | ya̱ccha̱nti̱ | sa̱vi̱tā-i̍va | bā̱hū iti̍ ||7.79.2||

7.79.3a abhū̍du̱ṣā indra̍tamā ma̱ghonyajī̍janatsuvi̱tāya̱ śravā̍ṁsi |
7.79.3c vi di̱vo de̱vī du̍hi̱tā da̍dhā̱tyaṅgi̍rastamā su̱kṛte̱ vasū̍ni ||

abhū̍t | u̱ṣāḥ | indra̍-tamā | ma̱ghonī̍ | ajī̍janat | su̱vi̱tāya̍ | śravā̍ṁsi |
vi | di̱vaḥ | de̱vī | du̱hi̱tā | da̱dhā̱ti̱ | aṅgi̍raḥ-tamā | su̱-kṛte̍ | vasū̍ni ||7.79.3||

7.79.4a tāva̍duṣo̱ rādho̍ a̱smabhya̍ṁ rāsva̱ yāva̍tsto̱tṛbhyo̱ ara̍do gṛṇā̱nā |
7.79.4c yāṁ tvā̍ ja̱jñurvṛ̍ṣa̱bhasyā̱ rave̍ṇa̱ vi dṛ̱ḻhasya̱ duro̱ adre̍raurṇoḥ ||

tāva̍t | u̱ṣa̱ḥ | rādha̍ḥ | a̱smabhya̍m | rā̱sva̱ | yāva̍t | sto̱tṛ-bhya̍ḥ | ara̍daḥ | gṛ̱ṇā̱nā |
yām | tvā̱ | ja̱jñuḥ | vṛ̱ṣa̱bhasya̍ | rave̍ṇa | vi | dṛ̱ḻhasya̍ | dura̍ḥ | adre̍ḥ | au̱rṇo̱ḥ ||7.79.4||

7.79.5a de̱vaṁde̍va̱ṁ rādha̍se co̱daya̍ntyasma̱drya̍ksū̱nṛtā̍ ī̱raya̍ntī |
7.79.5c vyu̱cchantī̍ naḥ sa̱naye̱ dhiyo̍ dhā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

de̱vam-de̍vam | rādha̍se | co̱daya̍ntī | a̱sma̱drya̍k | sū̱nṛtā̍ḥ | ī̱raya̍ntī |
vi̱-u̱cchantī̍ | na̱ḥ | sa̱naye̍ | dhiya̍ḥ | dhā̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.79.5||


7.80.1a prati̱ stome̍bhiru̱ṣasa̱ṁ vasi̍ṣṭhā gī̱rbhirviprā̍saḥ pratha̱mā a̍budhran |
7.80.1c vi̱va̱rtaya̍ntī̱ṁ raja̍sī̱ sama̍nte āviṣkṛṇva̱tīṁ bhuva̍nāni̱ viśvā̍ ||

prati̍ | stome̍bhiḥ | u̱ṣasa̍m | vasi̍ṣṭhāḥ | gī̱ḥ-bhiḥ | viprā̍saḥ | pra̱tha̱māḥ | a̱bu̱dhra̱n |
vi̱-va̱rtaya̍ntīm | raja̍sī̱ iti̍ | sama̍nte̱ iti̱ sam-a̍nte | ā̱vi̱ḥ-kṛ̱ṇva̱tīm | bhuva̍nāni | viśvā̍ ||7.80.1||

7.80.2a e̱ṣā syā navya̱māyu̱rdadhā̍nā gū̱ḍhvī tamo̱ jyoti̍ṣo̱ṣā a̍bodhi |
7.80.2c agra̍ eti yuva̱tirahra̍yāṇā̱ prāci̍kita̱tsūrya̍ṁ ya̱jñama̱gnim ||

e̱ṣā | syā | navya̍m | āyu̍ḥ | dadhā̍nā | gū̱ḍhvī | tama̍ḥ | jyoti̍ṣā̍ | u̱ṣāḥ | a̱bo̱dhi̱ |
agre̍ | e̱ti̱ | yu̱va̱tiḥ | ahra̍yāṇā | pra | a̱ci̱ki̱ta̱t | sūrya̍m | ya̱jñam | a̱gnim ||7.80.2||

7.80.3a aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍mucchantu bha̱drāḥ |
7.80.3c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

aśva̍-vatīḥ | go-ma̍tīḥ | na̱ḥ | u̱ṣasa̍ḥ | vī̱ra-va̍tīḥ | sada̍m | u̱ccha̱ntu̱ | bha̱drāḥ |
ghṛ̱tam | duhā̍nāḥ | vi̱śvata̍ḥ | pra-pī̍tāḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.80.3||


7.81.1a pratyu̍ adarśyāya̱tyu1̱̍cchantī̍ duhi̱tā di̱vaḥ |
7.81.1c apo̱ mahi̍ vyayati̱ cakṣa̍se̱ tamo̱ jyoti̍ṣkṛṇoti sū̱narī̍ ||

prati̍ | ū̱m̐ iti̍ | a̱da̱rśi̱ | ā̱-ya̱tī | u̱cchantī̍ | du̱hi̱tā | di̱vaḥ |
apo̱ iti̍ | mahi̍ | vya̱ya̱ti̱ | cakṣa̍se | tama̍ḥ | jyoti̍ḥ | kṛ̱ṇo̱ti̱ | sū̱narī̍ ||7.81.1||

7.81.2a udu̱sriyā̍ḥ sṛjate̱ sūrya̱ḥ sacā̍m̐ u̱dyannakṣa̍tramarci̱vat |
7.81.2c tavedu̍ṣo̱ vyuṣi̱ sūrya̍sya ca̱ saṁ bha̱ktena̍ gamemahi ||

ut | u̱sriyā̍ḥ | sṛ̱ja̱te̱ | sūrya̍ḥ | sacā̍ | u̱t-yat | nakṣa̍tram | a̱rci̱-vat |
tava̍ | it | u̱ṣa̱ḥ | vi̱-uṣi̍ | sūrya̍sya | ca̱ | sam | bha̱ktena̍ | ga̱me̱ma̱hi̱ ||7.81.2||

7.81.3a prati̍ tvā duhitardiva̱ uṣo̍ jī̱rā a̍bhutsmahi |
7.81.3c yā vaha̍si pu̱ru spā̱rhaṁ va̍nanvati̱ ratna̱ṁ na dā̱śuṣe̱ maya̍ḥ ||

prati̍ | tvā̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ | uṣa̍ḥ | jī̱rāḥ | a̱bhu̱tsma̱hi̱ |
yā | vaha̍si | pu̱ru | spā̱rham | va̱na̱n-va̱ti̱ | ratna̍m | na | dā̱śuṣe̍ | maya̍ḥ ||7.81.3||

7.81.4a u̱cchantī̱ yā kṛ̱ṇoṣi̍ ma̱ṁhanā̍ mahi pra̱khyai de̍vi̱ sva̍rdṛ̱śe |
7.81.4c tasyā̍ste ratna̱bhāja̍ īmahe va̱yaṁ syāma̍ mā̱turna sū̱nava̍ḥ ||

u̱cchantī̍ | yā | kṛ̱ṇoṣi̍ | ma̱ṁhanā̍ | ma̱hi̱ | pra̱-khyai | de̱vi̱ | sva̍ḥ | dṛ̱śe |
tasyā̍ḥ | te̱ | ra̱tna̱-bhāja̍ḥ | ī̱ma̱he̱ | va̱yam | syāma̍ | mā̱tuḥ | na | sū̱nava̍ḥ ||7.81.4||

7.81.5a tacci̱traṁ rādha̱ ā bha̱roṣo̱ yaddī̍rgha̱śrutta̍mam |
7.81.5c yatte̍ divo duhitarmarta̱bhoja̍na̱ṁ tadrā̍sva bhu̱najā̍mahai ||

tat | ci̱tram | rādha̍ḥ | ā | bha̱ra̱ | uṣa̍ḥ | yat | dī̱rgha̱śrut-ta̍mam |
yat | te̱ | di̱va̱ḥ | du̱hi̱ta̱ḥ | ma̱rta̱-bhoja̍nam | tat | rā̱sva̱ | bhu̱najā̍mahai ||7.81.5||

7.81.6a śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱naṁ vājā̍m̐ a̱smabhya̱ṁ goma̍taḥ |
7.81.6c co̱da̱yi̱trī ma̱ghona̍ḥ sū̱nṛtā̍vatyu̱ṣā u̍ccha̱dapa̱ sridha̍ḥ ||

śrava̍ḥ | sū̱ri-bhya̍ḥ | a̱mṛta̍m | va̱su̱-tva̱nam | vājā̍n | a̱smabhya̍m | go-ma̍taḥ |
co̱da̱yi̱trī | ma̱ghona̍ḥ | sū̱nṛtā̍-vatī | u̱ṣāḥ | u̱ccha̱t | apa̍ | sridha̍ḥ ||7.81.6||


7.82.1a indrā̍varuṇā yu̱vama̍dhva̱rāya̍ no vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam |
7.82.1c dī̱rghapra̍yajyu̱mati̱ yo va̍nu̱ṣyati̍ va̱yaṁ ja̍yema̱ pṛta̍nāsu dū̱ḍhya̍ḥ ||

indrā̍varuṇā | yu̱vam | a̱dhva̱rāya̍ | na̱ḥ | vi̱śe | janā̍ya | mahi̍ | śarma̍ | ya̱ccha̱ta̱m |
dī̱rgha-pra̍yajyum | ati̍ | yaḥ | va̱nu̱ṣyati̍ | va̱yam | ja̱ye̱ma̱ | pṛta̍nāsu | du̱ḥ-dhya̍ḥ ||7.82.1||

7.82.2a sa̱mrāḻa̱nyaḥ sva̱rāḻa̱nya u̍cyate vāṁ ma̱hāntā̱vindrā̱varu̍ṇā ma̱hāva̍sū |
7.82.2c viśve̍ de̱vāsa̍ḥ para̱me vyo̍mani̱ saṁ vā̱mojo̍ vṛṣaṇā̱ saṁ bala̍ṁ dadhuḥ ||

sa̱m-rāṭ | a̱nyaḥ | sva̱-rāṭ | a̱nyaḥ | u̱cya̱te̱ | vā̱m | ma̱hāntau̍ | indrā̱varu̍ṇā | ma̱hāva̍sū̱ iti̍ ma̱hā-va̍sū |
viśve̍ | de̱vāsa̍ḥ | pa̱ra̱me | vi-o̍mani | sam | vā̱m | oja̍ḥ | vṛ̱ṣa̱ṇā̱ | sam | bala̍m | da̱dhu̱ḥ ||7.82.2||

7.82.3a anva̱pāṁ khānya̍tṛnta̱moja̱sā sūrya̍mairayataṁ di̱vi pra̱bhum |
7.82.3c indrā̍varuṇā̱ made̍ asya mā̱yino'pi̍nvatama̱pita̱ḥ pinva̍ta̱ṁ dhiya̍ḥ ||

anu̍ | a̱pām | khāni̍ | a̱tṛ̱nta̱m | o̱ja̱sā | ā | sūrya̍m | ai̱ra̱ya̱ta̱m | di̱vi | pra̱-bhum |
indrā̍varuṇā | made̍ | a̱sya̱ | mā̱yina̍ḥ | api̍nvatam | a̱pita̍ḥ | pinva̍tam | dhiya̍ḥ ||7.82.3||

7.82.4a yu̱vāmidyu̱tsu pṛta̍nāsu̱ vahna̍yo yu̱vāṁ kṣema̍sya prasa̱ve mi̱tajña̍vaḥ |
7.82.4c ī̱śā̱nā vasva̍ u̱bhaya̍sya kā̱rava̱ indrā̍varuṇā su̱havā̍ havāmahe ||

yu̱vām | it | yu̱t-su | pṛta̍nāsu | vahna̍yaḥ | yu̱vām | kṣema̍sya | pra̱-sa̱ve | mi̱ta-jña̍vaḥ |
ī̱śā̱nā | vasva̍ḥ | u̱bhaya̍sya | kā̱rava̍ḥ | indrā̍varuṇā | su̱-havā̍ | ha̱vā̱ma̱he̱ ||7.82.4||

7.82.5a indrā̍varuṇā̱ yadi̱māni̍ ca̱krathu̱rviśvā̍ jā̱tāni̱ bhuva̍nasya ma̱jmanā̍ |
7.82.5c kṣeme̍ṇa mi̱tro varu̍ṇaṁ duva̱syati̍ ma̱rudbhi̍ru̱graḥ śubha̍ma̱nya ī̍yate ||

indrā̍varuṇā | yat | i̱māni̍ | ca̱krathu̍ḥ | viśvā̍ | jā̱tāni̍ | bhuva̍nasya | ma̱jmanā̍ |
kṣeme̍ṇa | mi̱traḥ | varu̍ṇam | du̱va̱syati̍ | ma̱rut-bhi̍ḥ | u̱graḥ | śubha̍m | a̱nyaḥ | ī̱ya̱te̱ ||7.82.5||

7.82.6a ma̱he śu̱lkāya̱ varu̍ṇasya̱ nu tvi̱ṣa ojo̍ mimāte dhru̱vama̍sya̱ yatsvam |
7.82.6c ajā̍mima̱nyaḥ śna̱thaya̍nta̱māti̍radda̱bhrebhi̍ra̱nyaḥ pra vṛ̍ṇoti̱ bhūya̍saḥ ||

ma̱he | śu̱lkāya̍ | varu̍ṇasya | nu | tvi̱ṣe | oja̍ḥ | mi̱mā̱te̱ iti̍ | dhru̱vam | a̱sya̱ | yat | svam |
ajā̍mim | a̱nyaḥ | śna̱thaya̍ntam | ā | ati̍rat | da̱bhrebhi̍ḥ | a̱nyaḥ | pra | vṛ̱ṇo̱ti̱ | bhūya̍saḥ ||7.82.6||

7.82.7a na tamaṁho̱ na du̍ri̱tāni̱ martya̱mindrā̍varuṇā̱ na tapa̱ḥ kuta̍śca̱na |
7.82.7c yasya̍ devā̱ gaccha̍tho vī̱tho a̍dhva̱raṁ na taṁ marta̍sya naśate̱ pari̍hvṛtiḥ ||

na | tam | aṁha̍ḥ | na | du̱ḥ-i̱tāni̍ | martya̍m | indrā̍varuṇā | na | tapa̍ḥ | kuta̍ḥ | ca̱na |
yasya̍ | de̱vā̱ | gaccha̍thaḥ | vī̱thaḥ | a̱dhva̱ram | na | tam | marta̍sya | na̱śa̱te̱ | pari̍-hvṛtiḥ ||7.82.7||

7.82.8a a̱rvāṅna̍rā̱ daivye̱nāva̱sā ga̍taṁ śṛṇu̱taṁ hava̱ṁ yadi̍ me̱ jujo̍ṣathaḥ |
7.82.8c yu̱vorhi sa̱khyamu̱ta vā̱ yadāpya̍ṁ mārḍī̱kami̍ndrāvaruṇā̱ ni ya̍cchatam ||

a̱rvāk | na̱rā̱ | daivye̍na | ava̍sā | ā | ga̱ta̱m | śṛ̱ṇu̱tam | hava̍m | yadi̍ | me̱ | jujo̍ṣathaḥ |
yu̱voḥ | hi | sa̱khyam | u̱ta | vā̱ | yat | āpya̍m | mā̱rḍī̱kam | i̱ndrā̱va̱ru̱ṇā̱ | ni | ya̱ccha̱ta̱m ||7.82.8||

7.82.9a a̱smāka̍mindrāvaruṇā̱ bhare̍bhare puroyo̱dhā bha̍vataṁ kṛṣṭyojasā |
7.82.9c yadvā̱ṁ hava̍nta u̱bhaye̱ adha̍ spṛ̱dhi nara̍sto̱kasya̱ tana̍yasya sā̱tiṣu̍ ||

a̱smāka̍m | i̱ndrā̱va̱ru̱ṇā̱ | bhare̍-bhare | pu̱ra̱ḥ-yo̱dhā | bha̱va̱ta̱m | kṛ̱ṣṭi̱-o̱ja̱sā̱ |
yat | vā̱m | hava̍nte | u̱bhaye̍ | adha̍ | spṛ̱dhi | nara̍ḥ | to̱kasya̍ | tana̍yasya | sā̱tiṣu̍ ||7.82.9||

7.82.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.82.10c a̱va̱dhraṁ jyoti̱radi̍terṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱turma̍nāmahe ||

a̱sme iti̍ | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | dyu̱mnam | ya̱ccha̱ntu̱ | mahi̍ | śarma̍ | sa̱-pratha̍ḥ |
a̱va̱dhram | jyoti̍ḥ | adi̍teḥ | ṛ̱ta̱-vṛdha̍ḥ | de̱vasya̍ | śloka̍m | sa̱vi̱tuḥ | ma̱nā̱ma̱he̱ ||7.82.10||


7.83.1a yu̱vāṁ na̍rā̱ paśya̍mānāsa̱ āpya̍ṁ prā̱cā ga̱vyanta̍ḥ pṛthu̱parśa̍vo yayuḥ |
7.83.1c dāsā̍ ca vṛ̱trā ha̱tamāryā̍ṇi ca su̱dāsa̍mindrāvaru̱ṇāva̍sāvatam ||

yu̱vām | na̱rā̱ | paśya̍mānāsaḥ | āpya̍m | prā̱cā | ga̱vyanta̍ḥ | pṛ̱thu̱-parśa̍vaḥ | ya̱yu̱ḥ |
dāsā̍ | ca̱ | vṛ̱trā | ha̱tam | āryā̍ṇi | ca̱ | su̱-dāsa̍m | i̱ndrā̱va̱ru̱ṇā̱ | ava̍sā | a̱va̱ta̱m ||7.83.1||

7.83.2a yatrā̱ nara̍ḥ sa̱maya̍nte kṛ̱tadhva̍jo̱ yasmi̍nnā̱jā bhava̍ti̱ kiṁ ca̱na pri̱yam |
7.83.2c yatrā̱ bhaya̍nte̱ bhuva̍nā sva̱rdṛśa̱statrā̍ na indrāvaru̱ṇādhi̍ vocatam ||

yatra̍ | nara̍ḥ | sa̱m-aya̍nte | kṛ̱ta-dhva̍jaḥ | yasmi̍n | ā̱jā | bhava̍ti | kim | ca̱na | pri̱yam |
yatra̍ | bhaya̍nte | bhuva̍nā | sva̱ḥ-dṛśa̍ḥ | tatra̍ | na̱ḥ | i̱ndrā̱va̱ru̱ṇā̱ | adhi̍ | vo̱ca̱ta̱m ||7.83.2||

7.83.3a saṁ bhūmyā̱ antā̍ dhvasi̱rā a̍dṛkṣa̱tendrā̍varuṇā di̱vi ghoṣa̱ āru̍hat |
7.83.3c asthu̱rjanā̍nā̱mupa̱ māmarā̍tayo̱'rvāgava̍sā havanaśru̱tā ga̍tam ||

sam | bhūmyā̍ḥ | antā̍ḥ | dhva̱si̱rāḥ | a̱dṛ̱kṣa̱ta̱ | indrā̍varuṇā | di̱vi | ghoṣa̍ḥ | ā | a̱ru̱ha̱t |
asthu̍ḥ | janā̍nām | upa̍ | mām | arā̍tayaḥ | a̱rvāk | ava̍sā | ha̱va̱na̱-śru̱tā̱ | ā | ga̱ta̱m ||7.83.3||

7.83.4a indrā̍varuṇā va̱dhanā̍bhirapra̱ti bhe̱daṁ va̱nvantā̱ pra su̱dāsa̍māvatam |
7.83.4c brahmā̍ṇyeṣāṁ śṛṇuta̱ṁ havī̍mani sa̱tyā tṛtsū̍nāmabhavatpu̱rohi̍tiḥ ||

indrā̍varuṇā | va̱dhanā̍bhiḥ | a̱pra̱ti | bhe̱dam | va̱nvantā̍ | pra | su̱-dāsa̍m | ā̱va̱ta̱m |
brahmā̍ṇi | e̱ṣā̱m | śṛ̱ṇu̱ta̱m | havī̍mani | sa̱tyā | tṛtsū̍nām | a̱bha̱va̱t | pu̱raḥ-hi̍tiḥ ||7.83.4||

7.83.5a indrā̍varuṇāva̱bhyā ta̍panti mā̱ghānya̱ryo va̱nuṣā̱marā̍tayaḥ |
7.83.5c yu̱vaṁ hi vasva̍ u̱bhaya̍sya̱ rāja̱tho'dha̍ smā no'vata̱ṁ pārye̍ di̱vi ||

indrā̍varuṇau | a̱bhi | ā | ta̱pa̱nti̱ | mā | a̱ghāni̍ | a̱ryaḥ | va̱nuṣā̍m | arā̍tayaḥ |
yu̱vam | hi | vasva̍ḥ | u̱bhaya̍sya | rāja̍thaḥ | adha̍ | sma̱ | na̱ḥ | a̱va̱ta̱m | pārye̍ | di̱vi ||7.83.5||

7.83.6a yu̱vāṁ ha̍vanta u̱bhayā̍sa ā̱jiṣvindra̍ṁ ca̱ vasvo̱ varu̍ṇaṁ ca sā̱taye̍ |
7.83.6c yatra̱ rāja̍bhirda̱śabhi̱rnibā̍dhita̱ṁ pra su̱dāsa̱māva̍ta̱ṁ tṛtsu̍bhiḥ sa̱ha ||

yu̱vām | ha̱va̱nte̱ | u̱bhayā̍saḥ | ā̱jiṣu̍ | indra̍m | ca̱ | vasva̍ḥ | varu̍ṇam | ca̱ | sā̱taye̍ |
yatra̍ | rāja̍-bhiḥ | da̱śa-bhi̍ḥ | ni-bā̍dhitam | pra | su̱-dāsa̍m | āva̍tam | tṛtsu̍-bhiḥ | sa̱ha ||7.83.6||

7.83.7a daśa̱ rājā̍na̱ḥ sami̍tā̱ aya̍jyavaḥ su̱dāsa̍mindrāvaruṇā̱ na yu̍yudhuḥ |
7.83.7c sa̱tyā nṛ̱ṇāma̍dma̱sadā̱mupa̍stutirde̱vā e̍ṣāmabhavande̱vahū̍tiṣu ||

daśa̍ | rājā̍naḥ | sam-i̍tāḥ | aya̍jyavaḥ | su̱-dāsa̍m | i̱ndrā̱va̱ru̱ṇā̱ | na | yu̱yu̱dhu̱ḥ |
sa̱tyā | nṛ̱ṇām | a̱dma̱-sadā̍m | upa̍-stutiḥ | de̱vāḥ | e̱ṣā̱m | a̱bha̱va̱n | de̱va-hū̍tiṣu ||7.83.7||

7.83.8a dā̱śa̱rā̱jñe pari̍yattāya vi̱śvata̍ḥ su̱dāsa̍ indrāvaruṇāvaśikṣatam |
7.83.8c śvi̱tyañco̱ yatra̱ nama̍sā kapa̱rdino̍ dhi̱yā dhīva̍nto̱ asa̍panta̱ tṛtsa̍vaḥ ||

dā̱śa̱-rā̱jñe | pari̍-yattāya | vi̱śvata̍ḥ | su̱-dāse̍ | i̱ndrā̱va̱ru̱ṇau̱ | a̱śi̱kṣa̱ta̱m |
śvi̱tyañca̍ḥ | yatra̍ | nama̍sā | ka̱pa̱rdina̍ḥ | dhi̱yā | dhī-va̍ntaḥ | asa̍panta | tṛtsa̍vaḥ ||7.83.8||

7.83.9a vṛ̱trāṇya̱nyaḥ sa̍mi̱theṣu̱ jighna̍te vra̱tānya̱nyo a̱bhi ra̍kṣate̱ sadā̍ |
7.83.9c havā̍mahe vāṁ vṛṣaṇā suvṛ̱ktibhi̍ra̱sme i̍ndrāvaruṇā̱ śarma̍ yacchatam ||

vṛ̱trāṇi̍ | a̱nyaḥ | sa̱m-i̱theṣu̍ | jighna̍te | vra̱tāni̍ | a̱nyaḥ | a̱bhi | ra̱kṣa̱te̱ | sadā̍ |
havā̍mahe | vā̱m | vṛ̱ṣa̱ṇā̱ | su̱vṛ̱kti-bhi̍ḥ | a̱sme iti̍ | i̱ndrā̱va̱ru̱ṇā̱ | śarma̍ | ya̱ccha̱ta̱m ||7.83.9||

7.83.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.83.10c a̱va̱dhraṁ jyoti̱radi̍terṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱turma̍nāmahe ||

a̱sme iti̍ | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | dyu̱mnam | ya̱ccha̱ntu̱ | mahi̍ | śarma̍ | sa̱-pratha̍ḥ |
a̱va̱dhram | jyoti̍ḥ | adi̍teḥ | ṛ̱ta̱-vṛdha̍ḥ | de̱vasya̍ | śloka̍m | sa̱vi̱tuḥ | ma̱nā̱ma̱he̱ ||7.83.10||


7.84.1a ā vā̍ṁ rājānāvadhva̱re va̍vṛtyāṁ ha̱vyebhi̍rindrāvaruṇā̱ namo̍bhiḥ |
7.84.1c pra vā̍ṁ ghṛ̱tācī̍ bā̱hvordadhā̍nā̱ pari̱ tmanā̱ viṣu̍rūpā jigāti ||

ā | vā̱m | rā̱jā̱nau̱ | a̱dhva̱re | va̱vṛ̱tyā̱m | ha̱vyebhi̍ḥ | i̱ndrā̱va̱ru̱ṇā̱ | nama̍ḥ-bhiḥ |
pra | vā̱m | ghṛ̱tācī̍ | bā̱hvoḥ | dadhā̍nā | pari̍ | tmanā̍ | viṣu̍-rūpā | ji̱gā̱ti̱ ||7.84.1||

7.84.2a yu̱vo rā̱ṣṭraṁ bṛ̱hadi̍nvati̱ dyauryau se̱tṛbhi̍rara̱jjubhi̍ḥ sinī̱thaḥ |
7.84.2c pari̍ no̱ heḻo̱ varu̍ṇasya vṛjyā u̱ruṁ na̱ indra̍ḥ kṛṇavadu lo̱kam ||

yu̱voḥ | rā̱ṣṭram | bṛ̱hat | i̱nva̱ti̱ | dyauḥ | yau | se̱tṛ-bhi̍ḥ | a̱ra̱jju-bhi̍ḥ | si̱nī̱thaḥ |
pari̍ | na̱ḥ | heḻa̍ḥ | varu̍ṇasya | vṛ̱jyā̱ḥ | u̱rum | na̱ḥ | indra̍ḥ | kṛ̱ṇa̱va̱t | ū̱m̐ iti̍ | lo̱kam ||7.84.2||

7.84.3a kṛ̱taṁ no̍ ya̱jñaṁ vi̱dathe̍ṣu̱ cāru̍ṁ kṛ̱taṁ brahmā̍ṇi sū̱riṣu̍ praśa̱stā |
7.84.3c upo̍ ra̱yirde̱vajū̍to na etu̱ pra ṇa̍ḥ spā̱rhābhi̍rū̱tibhi̍stiretam ||

kṛ̱tam | na̱ḥ | ya̱jñam | vi̱dathe̍ṣu | cāru̍m | kṛ̱tam | brahmā̍ṇi | sū̱riṣu̍ | pra̱-śa̱stā |
upo̱ iti̍ | ra̱yiḥ | de̱va-jū̍taḥ | na̱ḥ | e̱tu̱ | pra | na̱ḥ | spā̱rhābhi̍ḥ | ū̱ti-bhi̍ḥ | ti̱re̱ta̱m ||7.84.3||

7.84.4a a̱sme i̍ndrāvaruṇā vi̱śvavā̍raṁ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ puru̱kṣum |
7.84.4c pra ya ā̍di̱tyo anṛ̍tā mi̱nātyami̍tā̱ śūro̍ dayate̱ vasū̍ni ||

a̱sme iti̍ | i̱ndrā̱va̱ru̱ṇā̱ | vi̱śva-vā̍ram | ra̱yim | dha̱tta̱m | vasu̍-mantam | pu̱ru̱-kṣum |
pra | yaḥ | ā̱di̱tyaḥ | anṛ̍tā | mi̱nāti̍ | ami̍tā | śūra̍ḥ | da̱ya̱te̱ | vasū̍ni ||7.84.4||

7.84.5a i̱yamindra̱ṁ varu̍ṇamaṣṭa me̱ gīḥ prāva̍tto̱ke tana̍ye̱ tūtu̍jānā |
7.84.5c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | indra̍m | varu̍ṇam | a̱ṣṭa̱ | me̱ | gīḥ | pra | ā̱va̱t | to̱ke | tana̍ye | tūtu̍jānā |
su̱-ratnā̍saḥ | de̱va-vī̍tim | ga̱me̱ma̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.84.5||


7.85.1a pu̱nī̱ṣe vā̍mara̱kṣasa̍ṁ manī̱ṣāṁ soma̱mindrā̍ya̱ varu̍ṇāya̱ juhva̍t |
7.85.1c ghṛ̱tapra̍tīkāmu̱ṣasa̱ṁ na de̱vīṁ tā no̱ yāma̍nnuruṣyatāma̱bhīke̍ ||

pu̱nī̱ṣe | vā̱m | a̱ra̱kṣasa̍m | ma̱nī̱ṣām | soma̍m | indrā̍ya | varu̍ṇāya | juhva̍t |
ghṛ̱ta-pra̍tīkām | u̱ṣasa̍m | na | de̱vīm | tā | na̱ḥ | yāma̍n | u̱ru̱ṣya̱tā̱m | a̱bhīke̍ ||7.85.1||

7.85.2a spardha̍nte̱ vā u̍ deva̱hūye̱ atra̱ yeṣu̍ dhva̱jeṣu̍ di̱dyava̱ḥ pata̍nti |
7.85.2c yu̱vaṁ tām̐ i̍ndrāvaruṇāva̱mitrā̍nha̱taṁ parā̍ca̱ḥ śarvā̱ viṣū̍caḥ ||

spardha̍nte | vai | ū̱m̐ iti̍ | de̱va̱-hūye̍ | atra̍ | yeṣu̍ | dhva̱jeṣu̍ | di̱dyava̍ḥ | pata̍nti |
yu̱vam | tān | i̱ndrā̱va̱ru̱ṇau̱ | a̱mitrā̍n | ha̱tam | parā̍caḥ | śarvā̍ | viṣū̍caḥ ||7.85.2||

7.85.3a āpa̍ści̱ddhi svaya̍śasa̱ḥ sada̍ḥsu de̱vīrindra̱ṁ varu̍ṇaṁ de̱vatā̱ dhuḥ |
7.85.3c kṛ̱ṣṭīra̱nyo dhā̱raya̍ti̱ pravi̍ktā vṛ̱trāṇya̱nyo a̍pra̱tīni̍ hanti ||

āpa̍ḥ | ci̱t | hi | sva-ya̍śasaḥ | sada̍ḥ-su | de̱vīḥ | indra̍m | varu̍ṇam | de̱vatā̍ | dhuriti̱ dhuḥ |
kṛ̱ṣṭīḥ | a̱nyaḥ | dhā̱raya̍ti | pra-vi̍ktāḥ | vṛ̱trāṇi̍ | a̱nyaḥ | a̱pra̱tīni̍ | ha̱nti̱ ||7.85.3||

7.85.4a sa su̱kratu̍rṛta̱cida̍stu̱ hotā̱ ya ā̍ditya̱ śava̍sā vā̱ṁ nama̍svān |
7.85.4c ā̱va̱varta̱dava̍se vāṁ ha̱viṣmā̱nasa̱ditsa su̍vi̱tāya̱ praya̍svān ||

saḥ | su̱-kratu̍ḥ | ṛ̱ta̱-cit | a̱stu̱ | hotā̍ | yaḥ | ā̱di̱tyā̱ | śava̍sā | vā̱m | nama̍svān |
ā̱-va̱varta̍t | ava̍se | vā̱m | ha̱viṣmā̍n | asa̍t | it | saḥ | su̱vi̱tāya̍ | praya̍svān ||7.85.4||

7.85.5a i̱yamindra̱ṁ varu̍ṇamaṣṭa me̱ gīḥ prāva̍tto̱ke tana̍ye̱ tūtu̍jānā |
7.85.5c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

i̱yam | indra̍m | varu̍ṇam | a̱ṣṭa̱ | me̱ | gīḥ | pra | ā̱va̱t | to̱ke | tana̍ye | tūtu̍jānā |
su̱-ratnā̍saḥ | de̱va-vī̍tim | ga̱me̱ma̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.85.5||


7.86.1a dhīrā̱ tva̍sya mahi̱nā ja̱nūṁṣi̱ vi yasta̱stambha̱ roda̍sī cidu̱rvī |
7.86.1c pra nāka̍mṛ̱ṣvaṁ nu̍nude bṛ̱hanta̍ṁ dvi̱tā nakṣa̍traṁ pa̱pratha̍cca̱ bhūma̍ ||

dhīrā̍ | tu | a̱sya̱ | ma̱hi̱nā | ja̱nūṁṣi̍ | vi | yaḥ | ta̱stambha̍ | roda̍sī̱ iti̍ | ci̱t | u̱rvī iti̍ |
pra | nāka̍m | ṛ̱ṣvam | nu̱nu̱de̱ | bṛ̱hanta̍m | dvi̱tā | nakṣa̍tram | pa̱pratha̍t | ca̱ | bhūma̍ ||7.86.1||

7.86.2a u̱ta svayā̍ ta̱nvā̱3̱̍ saṁ va̍de̱ tatka̱dā nva1̱̍ntarvaru̍ṇe bhuvāni |
7.86.2c kiṁ me̍ ha̱vyamahṛ̍ṇāno juṣeta ka̱dā mṛ̍ḻī̱kaṁ su̱manā̍ a̱bhi khya̍m ||

u̱ta | svayā̍ | ta̱nvā̍ | sam | va̱de̱ | tat | ka̱dā | nu | a̱ntaḥ | varu̍ṇe | bhu̱vā̱ni̱ |
kim | me̱ | ha̱vyam | ahṛ̍ṇānaḥ | ju̱ṣe̱ta̱ | ka̱dā | mṛ̱ḻī̱kam | su̱-manā̍ḥ | a̱bhi | khya̱m ||7.86.2||

7.86.3a pṛ̱cche tadeno̍ varuṇa di̱dṛkṣūpo̍ emi ciki̱tuṣo̍ vi̱pṛccha̍m |
7.86.3c sa̱mā̱naminme̍ ka̱vaya̍ścidāhura̱yaṁ ha̱ tubhya̱ṁ varu̍ṇo hṛṇīte ||

pṛ̱cche | tat | ena̍ḥ | va̱ru̱ṇa̱ | di̱dṛkṣu̍ | upo̱ iti̍ | e̱mi̱ | ci̱ki̱tuṣa̍ḥ | vi̱-pṛccha̍m |
sa̱mā̱nam | it | me̱ | ka̱vaya̍ḥ | ci̱t | ā̱hu̱ḥ | a̱yam | ha̱ | tubhya̍m | varu̍ṇaḥ | hṛ̱ṇī̱te̱ ||7.86.3||

7.86.4a kimāga̍ āsa varuṇa̱ jyeṣṭha̱ṁ yatsto̱tāra̱ṁ jighā̍ṁsasi̱ sakhā̍yam |
7.86.4c pra tanme̍ voco dūḻabha svadhā̱vo'va̍ tvāne̱nā nama̍sā tu̱ra i̍yām ||

kim | āga̍ḥ | ā̱sa̱ | va̱ru̱ṇa̱ | jyeṣṭha̍m | yat | sto̱tāra̍m | jighā̍ṁsasi | sakhā̍yam |
pra | tat | me̱ | vo̱ca̱ḥ | du̱ḥ-da̱bha̱ | sva̱dhā̱-va̱ḥ | ava̍ | tvā̱ | a̱ne̱nāḥ | nama̍sā | tu̱raḥ | i̱yā̱m ||7.86.4||

7.86.5a ava̍ dru̱gdhāni̱ pitryā̍ sṛjā̱ no'va̱ yā va̱yaṁ ca̍kṛ̱mā ta̱nūbhi̍ḥ |
7.86.5c ava̍ rājanpaśu̱tṛpa̱ṁ na tā̱yuṁ sṛ̱jā va̱tsaṁ na dāmno̱ vasi̍ṣṭham ||

ava̍ | dru̱gdhāni̍ | pitryā̍ | sṛ̱ja̱ | na̱ḥ | ava̍ | yā | va̱yam | ca̱kṛ̱ma | ta̱nūbhi̍ḥ |
ava̍ | rā̱ja̱n | pa̱śu̱-tṛpa̍m | na | tā̱yum | sṛ̱ja | va̱tsam | na | dāmna̍ḥ | vasi̍ṣṭham ||7.86.5||

7.86.6a na sa svo dakṣo̍ varuṇa̱ dhruti̱ḥ sā surā̍ ma̱nyurvi̱bhīda̍ko̱ aci̍ttiḥ |
7.86.6c asti̱ jyāyā̱nkanī̍yasa upā̱re svapna̍śca̱nedanṛ̍tasya prayo̱tā ||

na | saḥ | svaḥ | dakṣa̍ḥ | va̱ru̱ṇa̱ | dhruti̍ḥ | sā | surā̍ | ma̱nyuḥ | vi̱-bhīda̍kaḥ | aci̍ttiḥ |
asti̍ | jyāyā̍n | kanī̍yasaḥ | u̱pa̱-a̱re | svapna̍ḥ | ca̱na | it | anṛ̍tasya | pra̱-yo̱tā ||7.86.6||

7.86.7a ara̍ṁ dā̱so na mī̱ḻhuṣe̍ karāṇya̱haṁ de̱vāya̱ bhūrṇa̱ye'nā̍gāḥ |
7.86.7c ace̍tayada̱cito̍ de̱vo a̱ryo gṛtsa̍ṁ rā̱ye ka̱vita̍ro junāti ||

ara̍m | dā̱saḥ | na | mī̱ḻhuṣe̍ | ka̱rā̱ṇi̱ | a̱ham | de̱vāya̍ | bhūrṇa̍ye | anā̍gāḥ |
ace̍tayat | a̱cita̍ḥ | de̱vaḥ | a̱ryaḥ | gṛtsa̍m | rā̱ye | ka̱vi-ta̍raḥ | ju̱nā̱ti̱ ||7.86.7||

7.86.8a a̱yaṁ su tubhya̍ṁ varuṇa svadhāvo hṛ̱di stoma̱ upa̍śritaścidastu |
7.86.8c śaṁ na̱ḥ kṣeme̱ śamu̱ yoge̍ no astu yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

a̱yam | su | tubhya̍m | va̱ru̱ṇa̱ | sva̱dhā̱-va̱ḥ | hṛ̱di | stoma̍ḥ | upa̍-sṛitaḥ | ci̱t | a̱stu̱ |
śam | na̱ḥ | kṣeme̍ | śam | ū̱m̐ iti̍ | yoge̍ | na̱ḥ | a̱stu̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.86.8||


7.87.1a rada̍tpa̱tho varu̍ṇa̱ḥ sūryā̍ya̱ prārṇā̍ṁsi samu̱driyā̍ na̱dīnā̍m |
7.87.1c sargo̱ na sṛ̱ṣṭo arva̍tīrṛtā̱yañca̱kāra̍ ma̱hīra̱vanī̱raha̍bhyaḥ ||

rada̍t | pa̱thaḥ | varu̍ṇaḥ | sūryā̍ya | pra | arṇā̍ṁsi | sa̱mu̱driyā̍ | na̱dīnā̍m |
sarga̍ḥ | na | sṛ̱ṣṭaḥ | arva̍tīḥ | ṛ̱ta̱-yan | ca̱kāra̍ | ma̱hīḥ | a̱vanī̍ḥ | aha̍-bhyaḥ ||7.87.1||

7.87.2a ā̱tmā te̱ vāto̱ raja̱ ā na̍vīnotpa̱śurna bhūrṇi̱ryava̍se sasa̱vān |
7.87.2c a̱ntarma̱hī bṛ̍ha̱tī roda̍sī̱me viśvā̍ te̱ dhāma̍ varuṇa pri̱yāṇi̍ ||

ā̱tmā | te̱ | vāta̍ḥ | raja̍ḥ | ā | na̱vī̱no̱t | pa̱śuḥ | na | bhūrṇi̍ḥ | yava̍se | sa̱sa̱-vān |
a̱ntaḥ | ma̱hī iti̍ | bṛ̱ha̱tī iti̍ | roda̍sī̱ iti̍ | i̱me iti̍ | viśvā̍ | te̱ | dhāma̍ | va̱ru̱ṇa̱ | pri̱yāṇi̍ ||7.87.2||

7.87.3a pari̱ spaśo̱ varu̍ṇasya̱ smadi̍ṣṭā u̱bhe pa̍śyanti̱ roda̍sī su̱meke̍ |
7.87.3c ṛ̱tāvā̍naḥ ka̱vayo̍ ya̱jñadhī̍rā̱ḥ prace̍taso̱ ya i̱ṣaya̍nta̱ manma̍ ||

pari̍ | spaśa̍ḥ | varu̍ṇasya | smat-i̍ṣṭāḥ | u̱bhe iti̍ | pa̱śya̱nti̱ | roda̍sī̱ iti̍ | su̱meke̱ iti̍ su̱-meke̍ |
ṛ̱ta-vā̍naḥ | ka̱vaya̍ḥ | ya̱jña-dhī̍rāḥ | pra-ce̍tasaḥ | ye | i̱ṣaya̍nta | manma̍ ||7.87.3||

7.87.4a u̱vāca̍ me̱ varu̍ṇo̱ medhi̍rāya̱ triḥ sa̱pta nāmāghnyā̍ bibharti |
7.87.4c vi̱dvānpa̱dasya̱ guhyā̱ na vo̍cadyu̱gāya̱ vipra̱ upa̍rāya̱ śikṣa̍n ||

u̱vāca̍ | me̱ | varu̍ṇaḥ | medhi̍rāya | triḥ | sa̱pta | nāma̍ | aghnyā̍ | bi̱bha̱rti̱ |
vi̱dvān | pa̱dasya̍ | guhyā̍ | na | vo̱ca̱t | yu̱gāya̍ | vipra̍ḥ | upa̍rāya | śikṣa̍n ||7.87.4||

7.87.5a ti̱sro dyāvo̱ nihi̍tā a̱ntara̍sminti̱sro bhūmī̱rupa̍rā̱ḥ ṣaḍvi̍dhānāḥ |
7.87.5c gṛtso̱ rājā̱ varu̍ṇaścakra e̱taṁ di̱vi pre̱ṅkhaṁ hi̍ra̱ṇyaya̍ṁ śu̱bhe kam ||

ti̱sraḥ | dyāva̍ḥ | ni-hi̍tāḥ | a̱ntaḥ | a̱smi̱n | ti̱sraḥ | bhūmī̍ḥ | upa̍rāḥ | ṣaṭ-vi̍dhānāḥ |
gṛtsa̍ḥ | rājā̍ | varu̍ṇaḥ | ca̱kre̱ | e̱tam | di̱vi | pra̱-ī̱ṅkham | hi̱ra̱ṇyaya̍m | śu̱bhe | kam ||7.87.5||

7.87.6a ava̱ sindhu̱ṁ varu̍ṇo̱ dyauri̍va sthāddra̱pso na śve̱to mṛ̱gastuvi̍ṣmān |
7.87.6c ga̱mbhī̱raśa̍ṁso̱ raja̍so vi̱māna̍ḥ supā̱rakṣa̍traḥ sa̱to a̱sya rājā̍ ||

ava̍ | sindhu̍m | varu̍ṇaḥ | dyauḥ-i̍va | sthā̱t | dra̱psaḥ | na | śve̱taḥ | mṛ̱gaḥ | tuvi̍ṣmān |
ga̱mbhī̱ra-śa̍ṁsaḥ | raja̍saḥ | vi̱-māna̍ḥ | su̱pā̱ra-kṣa̍traḥ | sa̱taḥ | a̱sya | rājā̍ ||7.87.6||

7.87.7a yo mṛ̱ḻayā̍ti ca̱kruṣe̍ ci̱dāgo̍ va̱yaṁ syā̍ma̱ varu̍ṇe̱ anā̍gāḥ |
7.87.7c anu̍ vra̱tānyadi̍terṛ̱dhanto̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

yaḥ | mṛ̱ḻayā̍ti | ca̱kruṣe̍ | ci̱t | āga̍ḥ | va̱yam | syā̱ma̱ | varu̍ṇe | anā̍gāḥ |
anu̍ | vra̱tāni̍ | adi̍teḥ | ṛ̱dhanta̍ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.87.7||


7.88.1a pra śu̱ndhyuva̱ṁ varu̍ṇāya̱ preṣṭhā̍ṁ ma̱tiṁ va̍siṣṭha mī̱ḻhuṣe̍ bharasva |
7.88.1c ya ī̍ma̱rvāñca̱ṁ kara̍te̱ yaja̍traṁ sa̱hasrā̍magha̱ṁ vṛṣa̍ṇaṁ bṛ̱hanta̍m ||

pra | śu̱ndhyuva̍m | varu̍ṇāya | preṣṭhā̍m | ma̱tim | va̱si̱ṣṭha̱ | mī̱ḻhuṣe̍ | bha̱ra̱sva̱ |
yaḥ | ī̱m | a̱rvāñca̍m | kara̍te | yaja̍tram | sa̱hasra̍-magham | vṛṣa̍ṇam | bṛ̱hanta̍m ||7.88.1||

7.88.2a adhā̱ nva̍sya sa̱ṁdṛśa̍ṁ jaga̱nvāna̱gneranī̍ka̱ṁ varu̍ṇasya maṁsi |
7.88.2c sva1̱̍ryadaśma̍nnadhi̱pā u̱ andho̱'bhi mā̱ vapu̍rdṛ̱śaye̍ ninīyāt ||

adha̍ | nu | a̱sya̱ | sa̱m-dṛśa̍m | ja̱ga̱nvān | a̱gneḥ | anī̍kam | varu̍ṇasya | ma̱ṁsi̱ |
sva̍ḥ | yat | aśma̍n | a̱dhi̱-pāḥ | ū̱m̐ iti̍ | andha̍ḥ | a̱bhi | mā̱ | vapu̍ḥ | dṛ̱śaye̍ | ni̱nī̱yā̱t ||7.88.2||

7.88.3a ā yadru̱hāva̱ varu̍ṇaśca̱ nāva̱ṁ pra yatsa̍mu̱dramī̱rayā̍va̱ madhya̍m |
7.88.3c adhi̱ yada̱pāṁ snubhi̱ścarā̍va̱ pra pre̱ṅkha ī̍ṅkhayāvahai śu̱bhe kam ||

ā | yat | ru̱hāva̍ | varu̍ṇaḥ | ca̱ | nāva̍m | pra | yat | sa̱mu̱dram | ī̱rayā̍va | madhya̍m |
adhi̍ | yat | a̱pām | snu-bhi̍ḥ | carā̍va | pra | pra̱-ī̱ṅkhe | ī̱ṅkha̱yā̱va̱hai̱ | śu̱bhe | kam ||7.88.3||

7.88.4a vasi̍ṣṭhaṁ ha̱ varu̍ṇo nā̱vyādhā̱dṛṣi̍ṁ cakāra̱ svapā̱ maho̍bhiḥ |
7.88.4c sto̱tāra̱ṁ vipra̍ḥ sudina̱tve ahnā̱ṁ yānnu dyāva̍sta̱tana̱nyādu̱ṣāsa̍ḥ ||

vasi̍ṣṭham | ha̱ | varu̍ṇaḥ | nā̱vi | ā | a̱dhā̱t | ṛṣi̍m | ca̱kā̱ra̱ | su̱-apā̍ḥ | maha̍ḥ-bhiḥ |
sto̱tāra̍m | vipra̍ḥ | su̱di̱na̱-tve | ahnā̍m | yāt | nu | dyāva̍ḥ | ta̱tana̍n | yāt | u̱ṣasa̍ḥ ||7.88.4||

7.88.5a kva1̱̍ tyāni̍ nau sa̱khyā ba̍bhūvu̱ḥ sacā̍vahe̱ yada̍vṛ̱kaṁ pu̱rā ci̍t |
7.88.5c bṛ̱hanta̱ṁ māna̍ṁ varuṇa svadhāvaḥ sa̱hasra̍dvāraṁ jagamā gṛ̱haṁ te̍ ||

kva̍ | tyāni̍ | nau̱ | sa̱khyā | ba̱bhū̱vu̱ḥ | sacā̍vahe̱ iti̍ | yat | a̱vṛ̱kam | pu̱rā | ci̱t |
bṛ̱hanta̍m | māna̍m | va̱ru̱ṇa̱ | sva̱dhā̱-va̱ḥ | sa̱hasra̍-dvāram | ja̱ga̱ma̱ | gṛ̱ham | te̱ ||7.88.5||

7.88.6a ya ā̱pirnityo̍ varuṇa pri̱yaḥ santvāmāgā̍ṁsi kṛ̱ṇava̱tsakhā̍ te |
7.88.6c mā ta̱ ena̍svanto yakṣinbhujema ya̱ndhi ṣmā̱ vipra̍ḥ stuva̱te varū̍tham ||

yaḥ | ā̱piḥ | nitya̍ḥ | va̱ru̱ṇa̱ | pri̱yaḥ | san | tvām | āgā̍ṁsi | kṛ̱ṇava̍t | sakhā̍ | te̱ |
mā | te̱ | ena̍svantaḥ | ya̱kṣi̱n | bhu̱je̱ma̱ | ya̱ndhi | sma̱ | vipra̍ḥ | stu̱va̱te | varū̍tham ||7.88.6||

7.88.7a dhru̱vāsu̍ tvā̱su kṣi̱tiṣu̍ kṣi̱yanto̱ vya1̱̍smatpāśa̱ṁ varu̍ṇo mumocat |
7.88.7c avo̍ vanvā̱nā adi̍teru̱pasthā̍dyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

dhru̱vāsu̍ | tvā̱ | ā̱su | kṣi̱tiṣu̍ | kṣi̱yanta̍ḥ | vi | a̱smat | pāśa̍m | varu̍ṇaḥ | mu̱mo̱ca̱t |
ava̍ḥ | va̱nvā̱nāḥ | adi̍teḥ | u̱pa-sthā̍t | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.88.7||


7.89.1a mo ṣu va̍ruṇa mṛ̱nmaya̍ṁ gṛ̱haṁ rā̍janna̱haṁ ga̍mam |
7.89.1c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

mo iti̍ | su | va̱ru̱ṇa̱ | mṛ̱t-maya̍m | gṛ̱ham | rā̱ja̱n | a̱ham | ga̱ma̱m |
mṛ̱ḻa | su̱-kṣa̱tra̱ | mṛ̱ḻaya̍ ||7.89.1||

7.89.2a yademi̍ prasphu̱ranni̍va̱ dṛti̱rna dhmā̱to a̍drivaḥ |
7.89.2c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

yat | emi̍ | pra̱sphu̱ran-i̍va | dṛti̍ḥ | na | dhmā̱taḥ | a̱dri̱-va̱ḥ |
mṛ̱ḻa | su̱-kṣa̱tra̱ | mṛ̱ḻaya̍ ||7.89.2||

7.89.3a kratva̍ḥ samaha dī̱natā̍ pratī̱paṁ ja̍gamā śuce |
7.89.3c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

kratva̍ḥ | sa̱ma̱ha̱ | dī̱natā̍ | pra̱ti̱-ī̱pam | ja̱ga̱ma̱ | śu̱ce̱ |
mṛ̱ḻa | su̱-kṣa̱tra̱ | mṛ̱ḻaya̍ ||7.89.3||

7.89.4a a̱pāṁ madhye̍ tasthi̱vāṁsa̱ṁ tṛṣṇā̍vidajjari̱tāra̍m |
7.89.4c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

a̱pām | madhye̍ | ta̱sthi̱-vāṁsa̍m | tṛṣṇā̍ | a̱vi̱da̱t | ja̱ri̱tāra̍m |
mṛ̱ḻa | su̱-kṣa̱tra̱ | mṛ̱ḻaya̍ ||7.89.4||

7.89.5a yatkiṁ ce̱daṁ va̍ruṇa̱ daivye̱ jane̍'bhidro̱haṁ ma̍nu̱ṣyā̱3̱̍ścarā̍masi |
7.89.5c aci̍ttī̱ yattava̱ dharmā̍ yuyopi̱ma mā na̱stasmā̱dena̍so deva rīriṣaḥ ||

yat | kim | ca̱ | i̱dam | va̱ru̱ṇa̱ | daivye̍ | jane̍ | a̱bhi̱-dro̱ham | ma̱nu̱ṣyā̍ḥ | carā̍masi |
aci̍ttī | yat | tava̍ | dharma̍ | yu̱yo̱pi̱ma | mā | na̱ḥ | tasmā̍t | ena̍saḥ | de̱va̱ | ri̱ri̱ṣa̱ḥ ||7.89.5||


7.90.1a pra vī̍ra̱yā śuca̍yo dadrire vāmadhva̱ryubhi̱rmadhu̍mantaḥ su̱tāsa̍ḥ |
7.90.1c vaha̍ vāyo ni̱yuto̍ yā̱hyacchā̱ pibā̍ su̱tasyāndha̍so̱ madā̍ya ||

pra | vī̱ra̱-yā | śuca̍yaḥ | da̱dri̱re̱ | vā̱m | a̱dhva̱ryu-bhi̍ḥ | madhu̍-mantaḥ | su̱tāsa̍ḥ |
vaha̍ | vā̱yo̱ iti̍ | ni̱-yuta̍ḥ | yā̱hi̱ | accha̍ | piba̍ | su̱tasya̍ | andha̍saḥ | madā̍ya ||7.90.1||

7.90.2a ī̱śā̱nāya̱ prahu̍ti̱ṁ yasta̱ āna̱ṭ chuci̱ṁ soma̍ṁ śucipā̱stubhya̍ṁ vāyo |
7.90.2c kṛ̱ṇoṣi̱ taṁ martye̍ṣu praśa̱staṁ jā̱tojā̍to jāyate vā̱jya̍sya ||

ī̱śā̱nāya̍ | pra-hu̍tim | yaḥ | te̱ | āna̍ṭ | śuci̍m | soma̍m | śu̱ci̱-pā̱ḥ | tubhya̍m | vā̱yo̱ iti̍ |
kṛ̱ṇoṣi̍ | tam | martye̍ṣu | pra̱-śa̱stam | jā̱taḥ-jā̍taḥ | jā̱ya̱te̱ | vā̱jī | a̱sya̱ ||7.90.2||

7.90.3a rā̱ye nu yaṁ ja̱jñatū̱ roda̍sī̱me rā̱ye de̱vī dhi̱ṣaṇā̍ dhāti de̱vam |
7.90.3c adha̍ vā̱yuṁ ni̱yuta̍ḥ saścata̱ svā u̱ta śve̱taṁ vasu̍dhitiṁ nire̱ke ||

rā̱ye | nu | yam | ja̱jñatu̍ḥ | roda̍sī̱ iti̍ | i̱me iti̍ | rā̱ye | de̱vī | dhi̱ṣaṇā̍ | dhā̱ti̱ | de̱vam |
adha̍ | vā̱yum | ni̱-yuta̍ḥ | sa̱śca̱ta̱ | svāḥ | u̱ta | śve̱tam | vasu̍-dhitim | ni̱re̱ke ||7.90.3||

7.90.4a u̱cchannu̱ṣasa̍ḥ su̱dinā̍ ari̱prā u̱ru jyoti̍rvividu̱rdīdhyā̍nāḥ |
7.90.4c gavya̍ṁ cidū̱rvamu̱śijo̱ vi va̍vru̱steṣā̱manu̍ pra̱diva̍ḥ sasru̱rāpa̍ḥ ||

u̱cchan | u̱ṣasa̍ḥ | su̱-dinā̍ḥ | a̱ri̱prāḥ | u̱ru | jyoti̍ḥ | vi̱vi̱du̱ḥ | dīdhyā̍nāḥ |
gavya̍m | ci̱t | ū̱rvam | u̱śija̍ḥ | vi | va̱vru̱ḥ | teṣā̍m | anu̍ | pra̱-diva̍ḥ | sasru̍ḥ | āpa̍ḥ ||7.90.4||

7.90.5a te sa̱tyena̱ mana̍sā̱ dīdhyā̍nā̱ḥ svena̍ yu̱ktāsa̱ḥ kratu̍nā vahanti |
7.90.5c indra̍vāyū vīra̱vāha̱ṁ ratha̍ṁ vāmīśā̱nayo̍ra̱bhi pṛkṣa̍ḥ sacante ||

te | sa̱tyena̍ | mana̍sā | dīdhyā̍nāḥ | svena̍ | yu̱ktāsa̍ḥ | kratu̍nā | va̱ha̱nti̱ |
indra̍vāyū̱ iti̍ | vī̱ra̱-vāha̍m | ratha̍m | vā̱m | ī̱śā̱nayo̍ḥ | a̱bhi | pṛkṣa̍ḥ | sa̱ca̱nte̱ ||7.90.5||

7.90.6a ī̱śā̱nāso̱ ye dadha̍te̱ sva̍rṇo̱ gobhi̱raśve̍bhi̱rvasu̍bhi̱rhira̍ṇyaiḥ |
7.90.6c indra̍vāyū sū̱rayo̱ viśva̱māyu̱rarva̍dbhirvī̱raiḥ pṛta̍nāsu sahyuḥ ||

ī̱śā̱nāsa̍ḥ | ye | dadha̍te | sva̍ḥ | na̱ḥ | gobhi̍ḥ | aśve̍bhiḥ | vasu̍-bhiḥ | hira̍ṇyaiḥ |
indra̍vāyū̱ iti̍ | sū̱raya̍ḥ | viśva̍m | āyu̍ḥ | arva̍t-bhiḥ | vī̱raiḥ | pṛta̍nāsu | sa̱hyu̱ḥ ||7.90.6||

7.90.7a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱rvasi̍ṣṭhāḥ |
7.90.7c vā̱ja̱yanta̱ḥ svava̍se huvema yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

arva̍ntaḥ | na | śrava̍saḥ | bhikṣa̍māṇāḥ | i̱ndra̱vā̱yū iti̍ | su̱stu̱ti-bhi̍ḥ | vasi̍ṣṭhāḥ |
vā̱ja̱-yanta̍ḥ | su | ava̍se | hu̱ve̱ma̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.90.7||


7.91.1a ku̱vida̱ṅga nama̍sā̱ ye vṛ̱dhāsa̍ḥ pu̱rā de̱vā a̍nava̱dyāsa̱ āsa̍n |
7.91.1c te vā̱yave̱ mana̍ve bādhi̱tāyāvā̍sayannu̱ṣasa̱ṁ sūrye̍ṇa ||

ku̱vit | a̱ṅga | nama̍sā | ye | vṛ̱dhāsa̍ḥ | pu̱rā | de̱vāḥ | a̱na̱va̱dyāsa̍ḥ | āsa̍n |
te | vā̱yave̍ | mana̍ve | bā̱dhi̱tāya̍ | avā̍sayan | u̱ṣasa̍m | sūrye̍ṇa ||7.91.1||

7.91.2a u̱śantā̍ dū̱tā na dabhā̍ya go̱pā mā̱saśca̍ pā̱thaḥ śa̱rada̍śca pū̱rvīḥ |
7.91.2c indra̍vāyū suṣṭu̱tirvā̍miyā̱nā mā̍rḍī̱kamī̍ṭṭe suvi̱taṁ ca̱ navya̍m ||

u̱śantā̍ | dū̱tā | na | dabhā̍ya | go̱pā | mā̱saḥ | ca̱ | pā̱thaḥ | śa̱rada̍ḥ | ca̱ | pū̱rvīḥ |
indra̍vāyū̱ iti̍ | su̱-stu̱tiḥ | vā̱m | i̱yā̱nā | mā̱rḍī̱kam | ī̱ṭṭe̱ | su̱vi̱tam | ca̱ | navya̍m ||7.91.2||

7.91.3a pīvo̍annām̐ rayi̱vṛdha̍ḥ sume̱dhāḥ śve̱taḥ si̍ṣakti ni̱yutā̍mabhi̱śrīḥ |
7.91.3c te vā̱yave̱ sama̍naso̱ vi ta̍sthu̱rviśvennara̍ḥ svapa̱tyāni̍ cakruḥ ||

pīva̍ḥ-annān | ra̱yi̱-vṛdha̍ḥ | su̱-me̱dhāḥ | śve̱taḥ | si̱sa̱kti̱ | ni̱-yutā̍m | a̱bhi̱-śrīḥ |
te | vā̱yave̍ | sa-ma̍nasaḥ | vi | ta̱sthu̱ḥ | viśvā̍ | it | nara̍ḥ | su̱-a̱pa̱tyāni̍ | ca̱kru̱ḥ ||7.91.3||

7.91.4a yāva̱ttara̍sta̱nvo̱3̱̍ yāva̱dojo̱ yāva̱nnara̱ścakṣa̍sā̱ dīdhyā̍nāḥ |
7.91.4c śuci̱ṁ soma̍ṁ śucipā pātama̱sme indra̍vāyū̱ sada̍taṁ ba̱rhiredam ||

yāva̍t | tara̍ḥ | ta̱nva̍ḥ | yāva̍t | oja̍ḥ | yāva̍t | nara̍ḥ | cakṣa̍sā | dīdhyā̍nāḥ |
śuci̍m | soma̍m | śu̱ci̱-pā̱ | pā̱ta̱m | a̱sme iti̍ | indra̍vāyū̱ iti̍ | sada̍tam | ba̱rhiḥ | ā | i̱dam ||7.91.4||

7.91.5a ni̱yu̱vā̱nā ni̱yuta̍ḥ spā̱rhavī̍rā̱ indra̍vāyū sa̱ratha̍ṁ yātama̱rvāk |
7.91.5c i̱daṁ hi vā̱ṁ prabhṛ̍ta̱ṁ madhvo̱ agra̱madha̍ prīṇā̱nā vi mu̍muktama̱sme ||

ni̱-yu̱vā̱nā | ni̱-yuta̍ḥ | spā̱rha-vī̍rāḥ | indra̍vāyū̱ iti̍ | sa̱-ratha̍m | yā̱ta̱m | a̱rvāk |
i̱dam | hi | vā̱m | pra-bhṛ̍tam | madhva̍ḥ | agra̍m | adha̍ | prī̱ṇā̱nā | vi | mu̱mu̱kta̱m | a̱sme iti̍ ||7.91.5||

7.91.6a yā vā̍ṁ śa̱taṁ ni̱yuto̱ yāḥ sa̱hasra̱mindra̍vāyū vi̱śvavā̍rā̱ḥ saca̍nte |
7.91.6c ābhi̍ryātaṁ suvi̱datrā̍bhira̱rvākpā̱taṁ na̍rā̱ prati̍bhṛtasya̱ madhva̍ḥ ||

yāḥ | vā̱m | śa̱tam | ni̱-yuta̍ḥ | yāḥ | sa̱hasra̍m | indra̍vāyū̱ iti̍ | vi̱śva-vā̍rāḥ | saca̍nte |
ā | ā̱bhi̱ḥ | yā̱ta̱m | su̱-vi̱datrā̍bhiḥ | a̱rvāk | pā̱tam | na̱rā̱ | prati̍-bhṛtasya | madhva̍ḥ ||7.91.6||

7.91.7a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱rvasi̍ṣṭhāḥ |
7.91.7c vā̱ja̱yanta̱ḥ svava̍se huvema yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

arva̍ntaḥ | na | śrava̍saḥ | bhikṣa̍māṇāḥ | i̱ndra̱vā̱yū iti̍ | su̱stu̱ti-bhi̍ḥ | vasi̍ṣṭhāḥ |
vā̱ja̱-yanta̍ḥ | su | ava̍se | hu̱ve̱ma̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.91.7||


7.92.1a ā vā̍yo bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ te ni̱yuto̍ viśvavāra |
7.92.1c upo̍ te̱ andho̱ madya̍mayāmi̱ yasya̍ deva dadhi̱ṣe pū̍rva̱peya̍m ||

ā | vā̱yo̱ iti̍ | bhū̱ṣa̱ | śu̱ci̱-pā̱ḥ | upa̍ | na̱ḥ | sa̱hasra̍m | te̱ | ni̱-yuta̍ḥ | vi̱śva̱-vā̱ra̱ |
upo̱ iti̍ | te̱ | andha̍ḥ | madya̍m | a̱yā̱mi̱ | yasya̍ | de̱va̱ | da̱dhi̱ṣe | pū̱rva̱-peya̍m ||7.92.1||

7.92.2a pra sotā̍ jī̱ro a̍dhva̱reṣva̍sthā̱tsoma̱mindrā̍ya vā̱yave̱ piba̍dhyai |
7.92.2c pra yadvā̱ṁ madhvo̍ agri̱yaṁ bhara̍ntyadhva̱ryavo̍ deva̱yanta̱ḥ śacī̍bhiḥ ||

pra | sotā̍ | jī̱raḥ | a̱dhva̱reṣu̍ | a̱sthā̱t | soma̍m | indrā̍ya | vā̱yave̍ | piba̍dhyai |
pra | yat | vā̱m | madhva̍ḥ | a̱gri̱yam | bhara̍nti | a̱dhva̱ryava̍ḥ | de̱va̱-yanta̍ḥ | śacī̍bhiḥ ||7.92.2||

7.92.3a pra yābhi̱ryāsi̍ dā̱śvāṁsa̱macchā̍ ni̱yudbhi̍rvāyavi̱ṣṭaye̍ duro̱ṇe |
7.92.3c ni no̍ ra̱yiṁ su̱bhoja̍saṁ yuvasva̱ ni vī̱raṁ gavya̱maśvya̍ṁ ca̱ rādha̍ḥ ||

pra | yābhi̍ḥ | yāsi̍ | dā̱śvāṁsa̍m | accha̍ | ni̱yut-bhi̍ḥ | vā̱yo̱ iti̍ | i̱ṣṭaye̍ | du̱ro̱ṇe |
ni | na̱ḥ | ra̱yim | su̱-bhoja̍sam | yu̱va̱sva̱ | ni | vī̱ram | gavya̍m | aśvya̍m | ca̱ | rādha̍ḥ ||7.92.3||

7.92.4a ye vā̱yava̍ indra̱māda̍nāsa̱ āde̍vāso ni̱tośa̍nāso a̱ryaḥ |
7.92.4c ghnanto̍ vṛ̱trāṇi̍ sū̱ribhi̍ḥ ṣyāma sāsa̱hvāṁso̍ yu̱dhā nṛbhi̍ra̱mitrā̍n ||

ye | vā̱yave̍ | i̱ndra̱-māda̍nāsaḥ | ā-de̍vāsaḥ | ni̱-tośa̍nāsaḥ | a̱ryaḥ |
ghnanta̍ḥ | vṛ̱trāṇi̍ | sū̱ri-bhi̍ḥ | syā̱ma̱ | sa̱sa̱hvāṁsa̍ḥ | yu̱dhā | nṛ-bhi̍ḥ | a̱mitrā̍n ||7.92.4||

7.92.5a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhiradhva̱raṁ sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi ya̱jñam |
7.92.5c vāyo̍ a̱smintsava̍ne mādayasva yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ā | na̱ḥ | ni̱yut-bhi̍ḥ | śa̱tinī̍bhiḥ | a̱dhva̱ram | sa̱ha̱sriṇī̍bhiḥ | upa̍ | yā̱hi̱ | ya̱jñam |
vāyo̱ iti̍ | a̱smin | sava̍ne | mā̱da̱ya̱sva̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.92.5||


7.93.1a śuci̱ṁ nu stoma̱ṁ nava̍jātama̱dyendrā̍gnī vṛtrahaṇā ju̱ṣethā̍m |
7.93.1c u̱bhā hi vā̍ṁ su̱havā̱ joha̍vīmi̱ tā vāja̍ṁ sa̱dya u̍śa̱te dheṣṭhā̍ ||

śuci̍m | nu | stoma̍m | nava̍-jātam | a̱dya | indrā̍gnī̱ iti̍ | vṛ̱tra̱-ha̱nā̱ | ju̱ṣethā̍m |
u̱bhā | hi | vā̱m | su̱-havā̍ | joha̍vīmi | tā | vāja̍m | sa̱dyaḥ | u̱śa̱te | dheṣṭhā̍ ||7.93.1||

7.93.2a tā sā̍na̱sī śa̍vasānā̱ hi bhū̱taṁ sā̍ka̱ṁvṛdhā̱ śava̍sā śūśu̱vāṁsā̍ |
7.93.2c kṣaya̍ntau rā̱yo yava̍sasya̱ bhūre̍ḥ pṛ̱ṅktaṁ vāja̍sya̱ sthavi̍rasya̱ ghṛṣve̍ḥ ||

tā | sā̱na̱sī iti̍ | śa̱va̱sā̱nā̱ | hi | bhū̱tam | sā̱ka̱m-vṛdhā̍ | śava̍sā | śū̱śu̱-vāṁsā̍ |
kṣaya̍ntau | rā̱yaḥ | yava̍sasya | bhūre̍ḥ | pṛ̱ṅktam | vāja̍sya | sthavi̍rasya | ghṛṣve̍ḥ ||7.93.2||

7.93.3a upo̍ ha̱ yadvi̱datha̍ṁ vā̱jino̱ gurdhī̱bhirviprā̱ḥ prama̍timi̱cchamā̍nāḥ |
7.93.3c arva̍nto̱ na kāṣṭhā̱ṁ nakṣa̍māṇā indrā̱gnī johu̍vato̱ nara̱ste ||

upo̱ iti̍ | ha̱ | yat | vi̱datha̍m | vā̱jina̍ḥ | guḥ | dhī̱bhiḥ | viprā̍ḥ | pra-ma̍tim | i̱cchamā̍nāḥ |
arva̍ntaḥ | na | kāṣṭhā̍m | nakṣa̍māṇāḥ | i̱ndrā̱gnī iti̍ | johu̍vataḥ | nara̍ḥ | te ||7.93.3||

7.93.4a gī̱rbhirvipra̱ḥ prama̍timi̱cchamā̍na̱ īṭṭe̍ ra̱yiṁ ya̱śasa̍ṁ pūrva̱bhāja̍m |
7.93.4c indrā̍gnī vṛtrahaṇā suvajrā̱ pra no̱ navye̍bhistirataṁ de̱ṣṇaiḥ ||

gī̱ḥ-bhiḥ | vipra̍ḥ | pra-ma̍tim | i̱cchamā̍naḥ | īṭṭe̍ | ra̱yim | ya̱śasa̍m | pū̱rva̱-bhāja̍m |
indrā̍gnī̱ iti̍ | vṛ̱tra̱-ha̱nā̱ | su̱-va̱jrā̱ | pra | na̱ḥ | navye̍bhiḥ | ti̱ra̱ta̱m | de̱ṣṇaiḥ ||7.93.4||

7.93.5a saṁ yanma̱hī mi̍tha̱tī spardha̍māne tanū̱rucā̱ śūra̍sātā̱ yatai̍te |
7.93.5c ade̍vayuṁ vi̱dathe̍ deva̱yubhi̍ḥ sa̱trā ha̍taṁ soma̱sutā̱ jane̍na ||

sam | yat | ma̱hī iti̍ | mi̱tha̱tī iti̍ | spardha̍māne̱ iti̍ | ta̱nū̱-rucā̍ | śūra̍-sātā | yatai̍te̱ iti̍ |
ade̍va-yum | vi̱dathe̍ | de̱va̱yu-bhi̍ḥ | sa̱trā | ha̱ta̱m | so̱ma̱-sutā̍ | jane̍na ||7.93.5||

7.93.6a i̱māmu̱ ṣu soma̍suti̱mupa̍ na̱ endrā̍gnī saumana̱sāya̍ yātam |
7.93.6c nū ci̱ddhi pa̍rima̱mnāthe̍ a̱smānā vā̱ṁ śaśva̍dbhirvavṛtīya̱ vājai̍ḥ ||

i̱mām | ū̱m̐ iti̍ | su | soma̍-sutim | upa̍ | na̱ḥ | ā | i̱ndrā̱gnī̱ iti̍ | sau̱ma̱na̱sāya̍ | yā̱ta̱m |
nu | ci̱t | hi | pa̱ri̱ma̱mnāthe̱ iti̍ pa̱ri̱-ma̱mnāthe̍ | a̱smān | ā | vā̱m | śaśva̍t-bhiḥ | va̱vṛ̱tī̱ya̱ | vājai̍ḥ ||7.93.6||

7.93.7a so a̍gna e̱nā nama̍sā̱ sami̱ddho'cchā̍ mi̱traṁ varu̍ṇa̱mindra̍ṁ voceḥ |
7.93.7c yatsī̱māga̍ścakṛ̱mā tatsu mṛ̍ḻa̱ tada̍rya̱mādi̍tiḥ śiśrathantu ||

saḥ | a̱gne̱ | e̱nā | nama̍sā | sam-i̍ddhaḥ | accha̍ | mi̱tram | varu̍ṇam | indra̍m | vo̱ce̱ḥ |
yat | sī̱m | āga̍ḥ | ca̱kṛ̱ma | tat | su | mṛ̱ḻa̱ | tat | a̱rya̱mā | adi̍tiḥ | śi̱śra̱tha̱ntu̱ ||7.93.7||

7.93.8a e̱tā a̍gna āśuṣā̱ṇāsa̍ i̱ṣṭīryu̱voḥ sacā̱bhya̍śyāma̱ vājā̍n |
7.93.8c mendro̍ no̱ viṣṇu̍rma̱ruta̱ḥ pari̍ khyanyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱tāḥ | a̱gne̱ | ā̱śu̱ṣā̱ṇāsa̍ḥ | i̱ṣṭīḥ | yu̱voḥ | sacā̍ | a̱bhi | a̱śyā̱ma̱ | vājā̍n |
mā | indra̍ḥ | na̱ḥ | viṣṇu̍ḥ | ma̱ruta̍ḥ | pari̍ | khya̱n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.93.8||


7.94.1a i̱yaṁ vā̍ma̱sya manma̍na̱ indrā̍gnī pū̱rvyastu̍tiḥ |
7.94.1c a̱bhrādvṛ̱ṣṭiri̍vājani ||

i̱yam | vā̱m | a̱sya | manma̍naḥ | indrā̍gnī̱ iti̍ | pū̱rvya-stu̍tiḥ |
a̱bhrāt | vṛ̱ṣṭiḥ-i̍va | a̱ja̱ni̱ ||7.94.1||

7.94.2a śṛ̱ṇu̱taṁ ja̍ri̱turhava̱mindrā̍gnī̱ vana̍ta̱ṁ gira̍ḥ |
7.94.2c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

śṛ̱ṇu̱tam | ja̱ri̱tuḥ | hava̍m | indrā̍gnī̱ iti̍ | vana̍tam | gira̍ḥ |
ī̱śā̱nā | pi̱pya̱ta̱m | dhiya̍ḥ ||7.94.2||

7.94.3a mā pā̍pa̱tvāya̍ no na̱rendrā̍gnī̱ mābhiśa̍staye |
7.94.3c mā no̍ rīradhataṁ ni̱de ||

mā | pā̱pa̱-tvāya̍ | na̱ḥ | na̱rā̱ | indrā̍gnī̱ iti̍ | mā | a̱bhi-śa̍staye |
mā | na̱ḥ | rī̱ra̱dha̱ta̱m | ni̱de ||7.94.3||

7.94.4a indre̍ a̱gnā namo̍ bṛ̱hatsu̍vṛ̱ktimera̍yāmahe |
7.94.4c dhi̱yā dhenā̍ ava̱syava̍ḥ ||

indre̍ | a̱gnā | nama̍ḥ | bṛ̱hat | su̱-vṛ̱ktim | ā | ī̱ra̱yā̱ma̱he̱ |
dhi̱yā | dhenā̍ḥ | a̱va̱syava̍ḥ ||7.94.4||

7.94.5a tā hi śaśva̍nta̱ īḻa̍ta i̱tthā viprā̍sa ū̱taye̍ |
7.94.5c sa̱bādho̱ vāja̍sātaye ||

tā | hi | śaśva̍ntaḥ | īḻa̍te | i̱tthā | viprā̍saḥ | ū̱taye̍ |
sa̱-bādha̍ḥ | vāja̍-sātaye ||7.94.5||

7.94.6a tā vā̍ṁ gī̱rbhirvi̍pa̱nyava̱ḥ praya̍svanto havāmahe |
7.94.6c me̱dhasā̍tā sani̱ṣyava̍ḥ ||

tā | vā̱m | gī̱ḥ-bhiḥ | vi̱pa̱nyava̍ḥ | praya̍svantaḥ | ha̱vā̱ma̱he̱ |
me̱dha-sā̍tā | sa̱ni̱ṣyava̍ḥ ||7.94.6||

7.94.7a indrā̍gnī̱ ava̱sā ga̍tama̱smabhya̍ṁ carṣaṇīsahā |
7.94.7c mā no̍ du̱ḥśaṁsa̍ īśata ||

indrā̍gnī̱ iti̍ | ava̍sā | ā | ga̱ta̱m | a̱smabhya̍m | ca̱rṣa̱ṇi̱-sa̱hā̱ |
mā | na̱ḥ | du̱ḥ-śaṁsa̍ḥ | ī̱śa̱ta̱ ||7.94.7||

7.94.8a mā kasya̍ no̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅmartya̍sya |
7.94.8c indrā̍gnī̱ śarma̍ yacchatam ||

mā | kasya̍ | na̱ḥ | ara̍ruṣaḥ | dhū̱rtiḥ | praṇa̍k | martya̍sya |
indrā̍gnī̱ iti̍ | śarma̍ | ya̱ccha̱ta̱m ||7.94.8||

7.94.9a goma̱ddhira̍ṇyava̱dvasu̱ yadvā̱maśvā̍va̱dīma̍he |
7.94.9c indrā̍gnī̱ tadva̍nemahi ||

go-ma̍t | hira̍ṇya-vat | vasu̍ | yat | vā̱m | aśva̍-vat | īma̍he |
indrā̍gnī̱ iti̍ | tat | va̱ne̱ma̱hi̱ ||7.94.9||

7.94.10a yatsoma̱ ā su̱te nara̍ indrā̱gnī ajo̍havuḥ |
7.94.10c saptī̍vantā sapa̱ryava̍ḥ ||

yat | some̍ | ā | su̱te | nara̍ḥ | i̱ndrā̱gnī iti̍ | ajo̍havuḥ |
sapti̍-vantā | sa̱pa̱ryava̍ḥ ||7.94.10||

7.94.11a u̱kthebhi̍rvṛtra̱hanta̍mā̱ yā ma̍ndā̱nā ci̱dā gi̱rā |
7.94.11c ā̱ṅgū̱ṣairā̱vivā̍sataḥ ||

u̱kthebhi̍ḥ | vṛ̱tra̱han-ta̍mā | yā | ma̱ndā̱nā | ci̱t | ā | gi̱rā |
ā̱ṅgū̱ṣaiḥ | ā̱-vivā̍sataḥ ||7.94.11||

7.94.12a tāviddu̱ḥśaṁsa̱ṁ martya̱ṁ durvi̍dvāṁsaṁ rakṣa̱svina̍m |
7.94.12c ā̱bho̱gaṁ hanma̍nā hatamuda̱dhiṁ hanma̍nā hatam ||

tau | it | du̱ḥ-śaṁsa̍m | martya̍m | duḥ-vi̍dvāṁsam | ra̱kṣa̱svina̍m |
ā̱-bho̱gam | hanma̍nā | ha̱ta̱m | u̱da̱-dhim | hanma̍nā | ha̱ta̱m ||7.94.12||


7.95.1a pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱māya̍sī̱ pūḥ |
7.95.1c pra̱bāba̍dhānā ra̱thye̍va yāti̱ viśvā̍ a̱po ma̍hi̱nā sindhu̍ra̱nyāḥ ||

pra | kṣoda̍sā | dhāya̍sā | sa̱sre̱ | e̱ṣā | sara̍svatī | dha̱ruṇa̍m | āya̍sī | pūḥ |
pra̱-bāba̍dhānā | ra̱thyā̍-iva | yā̱ti̱ | viśvā̍ḥ | a̱paḥ | ma̱hi̱nā | sindhu̍ḥ | a̱nyāḥ ||7.95.1||

7.95.2a ekā̍ceta̱tsara̍svatī na̱dīnā̱ṁ śuci̍rya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
7.95.2c rā̱yaśceta̍ntī̱ bhuva̍nasya̱ bhūre̍rghṛ̱taṁ payo̍ duduhe̱ nāhu̍ṣāya ||

ekā̍ | a̱ce̱ta̱t | sara̍svatī | na̱dīnā̍m | śuci̍ḥ | ya̱tī | gi̱ri-bhya̍ḥ | ā | sa̱mu̱drāt |
rā̱yaḥ | ceta̍ntī | bhuva̍nasya | bhūre̍ḥ | ghṛ̱tam | paya̍ḥ | du̱du̱he̱ | nāhu̍ṣāya ||7.95.2||

7.95.3a sa vā̍vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̍rvṛṣa̱bho ya̱jñiyā̍su |
7.95.3c sa vā̱jina̍ṁ ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̍ ta̱nva̍ṁ māmṛjīta ||

saḥ | va̱vṛ̱dhe̱ | narya̍ḥ | yoṣa̍ṇāsu | vṛṣā̍ | śiśu̍ḥ | vṛ̱ṣa̱bhaḥ | ya̱jñiyā̍su |
saḥ | vā̱jina̍m | ma̱ghava̍t-bhyaḥ | da̱dhā̱ti̱ | vi | sā̱taye̍ | ta̱nva̍m | ma̱mṛ̱jī̱ta̱ ||7.95.3||

7.95.4a u̱ta syā na̱ḥ sara̍svatī juṣā̱ṇopa̍ śravatsu̱bhagā̍ ya̱jṇe a̱smin |
7.95.4c mi̱tajñu̍bhirnama̱syai̍riyā̱nā rā̱yā yu̱jā ci̱dutta̍rā̱ sakhi̍bhyaḥ ||

u̱ta | syā | na̱ḥ | sara̍svatī | ju̱ṣā̱ṇā | upa̍ | śra̱va̱t | su̱-bhagā̍ | ya̱jñe | a̱smin |
mi̱tajñu̍-bhiḥ | na̱ma̱syai̍ḥ | i̱yā̱nā | rā̱yā | yu̱jā | ci̱t | ut-ta̍rā | sakhi̍-bhyaḥ ||7.95.4||

7.95.5a i̱mā juhvā̍nā yu̱ṣmadā namo̍bhi̱ḥ prati̱ stoma̍ṁ sarasvati juṣasva |
7.95.5c tava̱ śarma̍npri̱yata̍me̱ dadhā̍nā̱ upa̍ stheyāma śara̱ṇaṁ na vṛ̱kṣam ||

i̱mā | juhvā̍nāḥ | yu̱ṣmat | ā | nama̍ḥ-bhiḥ | prati̍ | stoma̍m | sa̱ra̱sva̱ti̱ | ju̱ṣa̱sva̱ |
tava̍ | śarma̍n | pri̱ya-ta̍me | dadhā̍nāḥ | upa̍ | sthe̱yā̱ma̱ | śa̱ra̱ṇam | na | vṛ̱kṣam ||7.95.5||

7.95.6a a̱yamu̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̍vṛ̱tasya̍ subhage̱ vyā̍vaḥ |
7.95.6c vardha̍ śubhre stuva̱te rā̍si̱ vājā̍nyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

a̱yam | ū̱m̐ iti̍ | te̱ | sa̱ra̱sva̱ti̱ | vasi̍ṣṭhaḥ | dvārau̍ | ṛ̱tasya̍ | su̱-bha̱ge̱ | vi | ā̱va̱rityā̍vaḥ |
vardha̍ | śu̱bhre̱ | stu̱va̱te | rā̱si̱ | vājā̍n | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.95.6||


7.96.1a bṛ̱hadu̍ gāyiṣe̱ vaco̍'su̱ryā̍ na̱dīnā̍m |
7.96.1c sara̍svatī̱minma̍hayā suvṛ̱ktibhi̱ḥ stomai̍rvasiṣṭha̱ roda̍sī ||

bṛ̱hat | ū̱m̐ iti̍ | gā̱yi̱ṣe̱ | vaca̍ḥ | a̱su̱ryā̍ | na̱dīnā̍m |
sara̍svatīm | it | ma̱ha̱ya̱ | su̱vṛ̱kti-bhi̍ḥ | stomai̍ḥ | va̱si̱ṣṭha̱ | roda̍sī̱ iti̍ ||7.96.1||

7.96.2a u̱bhe yatte̍ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍ḥ |
7.96.2c sā no̍ bodhyavi̱trī ma̱rutsa̍khā̱ coda̱ rādho̍ ma̱ghonā̍m ||

u̱bhe iti̍ | yat | te̱ | ma̱hi̱nā | śu̱bhre̱ | andha̍sī̱ iti̍ | a̱dhi̱-kṣi̱yanti̍ | pū̱rava̍ḥ |
sā | na̱ḥ | bo̱dhi̱ | a̱vi̱trī | ma̱rut-sa̍khā | coda̍ | rādha̍ḥ | ma̱ghonā̍m ||7.96.2||

7.96.3a bha̱dramidbha̱drā kṛ̍ṇava̱tsara̍sva̱tyaka̍vārī cetati vā̱jinī̍vatī |
7.96.3c gṛ̱ṇā̱nā ja̍madagni̱vatstu̍vā̱nā ca̍ vasiṣṭha̱vat ||

bha̱dram | it | bha̱drā | kṛ̱ṇa̱va̱t | sara̍svatī | aka̍va-arī | ce̱ta̱ti̱ | vā̱jinī̍-vatī |
gṛ̱ṇā̱nā | ja̱ma̱da̱gni̱-vat | stu̱vā̱nā | ca̱ | va̱si̱ṣṭha̱-vat ||7.96.3||

7.96.4a ja̱nī̱yanto̱ nvagra̍vaḥ putrī̱yanta̍ḥ su̱dāna̍vaḥ |
7.96.4c sara̍svantaṁ havāmahe ||

ja̱ni̱-yanta̍ḥ | nu | agra̍vaḥ | pu̱tri̱-yanta̍ḥ | su̱-dāna̍vaḥ |
sara̍svantam | ha̱vā̱ma̱he̱ ||7.96.4||

7.96.5a ye te̍ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍ḥ |
7.96.5c tebhi̍rno'vi̱tā bha̍va ||

ye | te̱ | sa̱ra̱sva̱ḥ | ū̱rmaya̍ḥ | madhu̍-mantaḥ | ghṛ̱ta̱-ścuta̍ḥ |
tebhi̍ḥ | na̱ḥ | a̱vi̱tā | bha̱va̱ ||7.96.5||

7.96.6a pī̱pi̱vāṁsa̱ṁ sara̍svata̱ḥ stana̱ṁ yo vi̱śvada̍rśataḥ |
7.96.6c bha̱kṣī̱mahi̍ pra̱jāmiṣa̍m ||

pī̱pi̱-vāṁsa̍m | sara̍svataḥ | stana̍m | yaḥ | vi̱śva-da̍rśataḥ |
bha̱kṣī̱mahi̍ | pra̱-jām | iṣa̍m ||7.96.6||


7.97.1a ya̱jñe di̱vo nṛ̱ṣada̍ne pṛthi̱vyā naro̱ yatra̍ deva̱yavo̱ mada̍nti |
7.97.1c indrā̍ya̱ yatra̱ sava̍nāni su̱nve gama̱nmadā̍ya pratha̱maṁ vaya̍śca ||

ya̱jñe | di̱vaḥ | nṛ̱-sada̍ne | pṛ̱thi̱vyāḥ | nara̍ḥ | yatra̍ | de̱va̱-yava̍ḥ | mada̍nti |
indrā̍ya | yatra̍ | sava̍nāni | su̱nve | gama̍t | madā̍ya | pra̱tha̱mam | vaya̍ḥ | ca̱ ||7.97.1||

7.97.2a ā daivyā̍ vṛṇīma̱he'vā̍ṁsi̱ bṛha̱spati̍rno maha̱ ā sa̍khāyaḥ |
7.97.2c yathā̱ bhave̍ma mī̱ḻhuṣe̱ anā̍gā̱ yo no̍ dā̱tā pa̍rā̱vata̍ḥ pi̱teva̍ ||

ā | daivyā̍ | vṛ̱ṇī̱ma̱he̱ | avā̍ṁsi | bṛha̱spati̍ḥ | na̱ḥ | ma̱he̱ | ā | sa̱khā̱ya̱ḥ |
yathā̍ | bhave̍ma | mī̱ḻhuṣe̍ | anā̍gāḥ | yaḥ | na̱ḥ | dā̱tā | pa̱rā̱-vata̍ḥ | pi̱tā-i̍va ||7.97.2||

7.97.3a tamu̱ jyeṣṭha̱ṁ nama̍sā ha̱virbhi̍ḥ su̱śeva̱ṁ brahma̍ṇa̱spati̍ṁ gṛṇīṣe |
7.97.3c indra̱ṁ śloko̱ mahi̱ daivya̍ḥ siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̍ ||

tam | ū̱m̐ iti̍ | jyeṣṭha̍m | nama̍sā | ha̱viḥ-bhi̍ḥ | su̱-śeva̍m | brahma̍ṇaḥ | pati̍m | gṛ̱ṇī̱ṣe̱ |
indra̍m | śloka̍ḥ | mahi̍ | daivya̍ḥ | si̱sa̱ktu̱ | yaḥ | brahma̍ṇaḥ | de̱va-kṛ̍tasya | rājā̍ ||7.97.3||

7.97.4a sa ā no̱ yoni̍ṁ sadatu̱ preṣṭho̱ bṛha̱spati̍rvi̱śvavā̍ro̱ yo asti̍ |
7.97.4c kāmo̍ rā̱yaḥ su̱vīrya̍sya̱ taṁ dā̱tparṣa̍nno̱ ati̍ sa̱ścato̱ ari̍ṣṭān ||

saḥ | ā | na̱ḥ | yoni̍m | sa̱da̱tu̱ | preṣṭha̍ḥ | bṛha̱spati̍ḥ | vi̱śva-vā̍raḥ | yaḥ | asti̍ |
kāma̍ḥ | rā̱yaḥ | su̱-vīrya̍sya | tam | dā̱t | parṣa̍t | na̱ḥ | ati̍ | sa̱ścata̍ḥ | ari̍ṣṭān ||7.97.4||

7.97.5a tamā no̍ a̱rkama̱mṛtā̍ya̱ juṣṭa̍mi̱me dhā̍sura̱mṛtā̍saḥ purā̱jāḥ |
7.97.5c śuci̍krandaṁ yaja̱taṁ pa̱styā̍nā̱ṁ bṛha̱spati̍mana̱rvāṇa̍ṁ huvema ||

tam | ā | na̱ḥ | a̱rkam | a̱mṛtā̍ya | juṣṭa̍m | i̱me | dhā̱su̱ḥ | a̱mṛtā̍saḥ | pu̱rā̱-jāḥ |
śuci̍-krandam | ya̱ja̱tam | pa̱styā̍nām | bṛha̱spati̍m | a̱na̱rvāṇa̍m | hu̱ve̱ma̱ ||7.97.5||

7.97.6a taṁ śa̱gmāso̍ aru̱ṣāso̱ aśvā̱ bṛha̱spati̍ṁ saha̱vāho̍ vahanti |
7.97.6c saha̍ści̱dyasya̱ nīla̍vatsa̱dhastha̱ṁ nabho̱ na rū̱pama̍ru̱ṣaṁ vasā̍nāḥ ||

tam | śa̱gmāsa̍ḥ | a̱ru̱ṣāsa̍ḥ | aśvā̍ḥ | bṛha̱spati̍m | sa̱ha̱-vāha̍ḥ | va̱ha̱nti̱ |
saha̍ḥ | ci̱t | yasya̍ | nīla̍-vat | sa̱dha-stha̍m | nabha̍ḥ | na | rū̱pam | a̱ru̱ṣam | vasā̍nāḥ ||7.97.6||

7.97.7a sa hi śuci̍ḥ śa̱tapa̍tra̱ḥ sa śu̱ndhyurhira̍ṇyavāśīriṣi̱raḥ sva̱rṣāḥ |
7.97.7c bṛha̱spati̱ḥ sa svā̍ve̱śa ṛ̱ṣvaḥ pu̱rū sakhi̍bhya āsu̱tiṁ kari̍ṣṭhaḥ ||

saḥ | hi | śuci̍ḥ | śa̱ta-pa̍traḥ | saḥ | śu̱ndhyuḥ | hira̍ṇya-vāśīḥ | i̱ṣi̱raḥ | sva̱ḥ-sāḥ |
bṛha̱spati̍ḥ | saḥ | su̱-ā̱ve̱śaḥ | ṛ̱ṣvaḥ | pu̱ru | sakhi̍-bhyaḥ | ā̱-su̱tim | kari̍ṣṭhaḥ ||7.97.7||

7.97.8a de̱vī de̱vasya̱ roda̍sī̱ jani̍trī̱ bṛha̱spati̍ṁ vāvṛdhaturmahi̱tvā |
7.97.8c da̱kṣāyyā̍ya dakṣatā sakhāya̱ḥ kara̱dbrahma̍ṇe su̱tarā̍ sugā̱dhā ||

de̱vī iti̍ | de̱vasya̍ | roda̍sī̱ iti̍ | jani̍trī̱ iti̍ | bṛha̱spati̍m | vā̱vṛ̱dha̱tu̱ḥ | ma̱hi̱-tvā |
da̱kṣāyyā̍ya | da̱kṣa̱ta̱ | sa̱khā̱ya̱ḥ | kara̍t | brahma̍ṇe | su̱-tarā̍ | su̱-gā̱dhā ||7.97.8||

7.97.9a i̱yaṁ vā̍ṁ brahmaṇaspate suvṛ̱ktirbrahmendrā̍ya va̱jriṇe̍ akāri |
7.97.9c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱taṁ pura̍ṁdhīrjaja̱stama̱ryo va̱nuṣā̱marā̍tīḥ ||

i̱yam | vā̱m | bra̱hma̱ṇa̱ḥ | pa̱te̱ | su̱-vṛ̱ktiḥ | brahma̍ | indrā̍ya | va̱jriṇe̍ | a̱kā̱ri̱ |
a̱vi̱ṣṭam | dhiya̍ḥ | ji̱gṛ̱tam | pura̍m-dhīḥ | ja̱ja̱stam | a̱ryaḥ | va̱nuṣā̍m | arā̍tīḥ ||7.97.9||

7.97.10a bṛha̍spate yu̱vamindra̍śca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.97.10c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cidyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

bṛha̍spate | yu̱vam | indra̍ḥ | ca̱ | vasva̍ḥ | di̱vyasya̍ | ī̱śā̱the̱ iti̍ | u̱ta | pārthi̍vasya |
dha̱ttam | ra̱yim | stu̱va̱te | kī̱raye̍ | ci̱t | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.97.10||


7.98.1a adhva̍ryavo'ru̱ṇaṁ du̱gdhama̱ṁśuṁ ju̱hota̍na vṛṣa̱bhāya̍ kṣitī̱nām |
7.98.1c gau̱rādvedī̍yām̐ ava̱pāna̱mindro̍ vi̱śvāhedyā̍ti su̱taso̍mami̱cchan ||

adhva̍ryavaḥ | a̱ru̱ṇam | du̱gdham | a̱ṁśum | ju̱hota̍na | vṛ̱ṣa̱bhāya̍ | kṣi̱tī̱nām |
gau̱rāt | vedī̍yān | a̱va̱-pāna̍m | indra̍ḥ | vi̱śvāhā̍ | it | yā̱ti̱ | su̱ta-so̍mam | i̱cchan ||7.98.1||

7.98.2a yadda̍dhi̱ṣe pra̱divi̱ cārvanna̍ṁ di̱vedi̍ve pī̱timida̍sya vakṣi |
7.98.2c u̱ta hṛ̱dota mana̍sā juṣā̱ṇa u̱śanni̍ndra̱ prasthi̍tānpāhi̱ somā̍n ||

yat | da̱dhi̱ṣe | pra̱-divi̍ | cāru̍ | anna̍m | di̱ve-di̍ve | pī̱tim | it | a̱sya̱ | va̱kṣi̱ |
u̱ta | hṛ̱dā | u̱ta | mana̍sā | ju̱ṣā̱ṇaḥ | u̱śan | i̱ndra̱ | pra-sthi̍tān | pā̱hi̱ | somā̍n ||7.98.2||

7.98.3a ja̱jñā̱naḥ soma̱ṁ saha̍se papātha̱ pra te̍ mā̱tā ma̍hi̱māna̍muvāca |
7.98.3c endra̍ paprātho̱rva1̱̍ntari̍kṣaṁ yu̱dhā de̱vebhyo̱ vari̍vaścakartha ||

ja̱jñā̱naḥ | soma̍m | saha̍se | pa̱pā̱tha̱ | pra | te̱ | mā̱tā | ma̱hi̱māna̍m | u̱vā̱ca̱ |
ā | i̱ndra̱ | pa̱prā̱tha̱ | u̱ru | a̱ntari̍kṣam | yu̱dhā | de̱vebhya̍ḥ | vari̍vaḥ | ca̱ka̱rtha̱ ||7.98.3||

7.98.4a yadyo̱dhayā̍ maha̱to manya̍mānā̱ntsākṣā̍ma̱ tānbā̱hubhi̱ḥ śāśa̍dānān |
7.98.4c yadvā̱ nṛbhi̱rvṛta̍ indrābhi̱yudhyā̱staṁ tvayā̱jiṁ sau̍śrava̱saṁ ja̍yema ||

yat | yo̱dhayā̍ḥ | ma̱ha̱taḥ | manya̍mānān | sākṣā̍ma | tān | bā̱hu-bhi̍ḥ | śāśa̍dānān |
yat | vā̱ | nṛ-bhi̍ḥ | vṛta̍ḥ | i̱ndra̱ | a̱bhi̱-yudhyā̍ḥ | tam | tvayā̍ | ā̱jim | sau̱śra̱va̱sam | ja̱ye̱ma̱ ||7.98.4||

7.98.5a prendra̍sya vocaṁ pratha̱mā kṛ̱tāni̱ pra nūta̍nā ma̱ghavā̱ yā ca̱kāra̍ |
7.98.5c ya̱dedade̍vī̱rasa̍hiṣṭa mā̱yā athā̍bhava̱tkeva̍la̱ḥ somo̍ asya ||

pra | indra̍sya | vo̱ca̱m | pra̱tha̱mā | kṛ̱tāni̍ | pra | nūta̍nā | ma̱gha-vā̍ | yā | ca̱kāra̍ |
ya̱dā | it | ade̍vīḥ | asa̍hiṣṭa | mā̱yāḥ | atha̍ | a̱bha̱va̱t | keva̍laḥ | soma̍ḥ | a̱sya̱ ||7.98.5||

7.98.6a tave̱daṁ viśva̍ma̱bhita̍ḥ paśa̱vyaṁ1̱̍ yatpaśya̍si̱ cakṣa̍sā̱ sūrya̍sya |
7.98.6c gavā̍masi̱ gopa̍ti̱reka̍ indra bhakṣī̱mahi̍ te̱ praya̍tasya̱ vasva̍ḥ ||

tava̍ | i̱dam | viśva̍m | a̱bhita̍ḥ | pa̱śa̱vya̍m | yat | paśya̍si | cakṣa̍sā | sūrya̍sya |
gavā̍m | a̱si̱ | go-pa̍tiḥ | eka̍ḥ | i̱ndra̱ | bha̱kṣī̱mahi̍ | te̱ | pra-ya̍tasya | vasva̍ḥ ||7.98.6||

7.98.7a bṛha̍spate yu̱vamindra̍śca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.98.7c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cidyū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

bṛha̍spate | yu̱vam | indra̍ḥ | ca̱ | vasva̍ḥ | di̱vyasya̍ | ī̱śā̱the̱ iti̍ | u̱ta | pārthi̍vasya |
dha̱ttam | ra̱yim | stu̱va̱te | kī̱raye̍ | ci̱t | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.98.7||


7.99.1a pa̱ro mātra̍yā ta̱nvā̍ vṛdhāna̱ na te̍ mahi̱tvamanva̍śnuvanti |
7.99.1c u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱ tvaṁ pa̍ra̱masya̍ vitse ||

pa̱raḥ | mātra̍yā | ta̱nvā̍ | vṛ̱dhā̱na̱ | na | te̱ | ma̱hi̱-tvam | anu̍ | a̱śnu̱va̱nti̱ |
u̱bhe iti̍ | te̱ | vi̱dma̱ | raja̍sī̱ iti̍ | pṛ̱thi̱vyāḥ | viṣṇo̱ iti̍ | de̱va̱ | tvam | pa̱ra̱masya̍ | vi̱tse̱ ||7.99.1||

7.99.2a na te̍ viṣṇo̱ jāya̍māno̱ na jā̱to deva̍ mahi̱mnaḥ para̱manta̍māpa |
7.99.2c uda̍stabhnā̱ nāka̍mṛ̱ṣvaṁ bṛ̱hanta̍ṁ dā̱dhartha̱ prācī̍ṁ ka̱kubha̍ṁ pṛthi̱vyāḥ ||

na | te̱ | vi̱ṣṇo̱ iti̍ | jāya̍mānaḥ | na | jā̱taḥ | deva̍ | ma̱hi̱mnaḥ | para̍m | anta̍m | ā̱pa̱ |
ut | a̱sta̱bhnā̱ḥ | nāka̍m | ṛ̱ṣvam | bṛ̱hanta̍m | dā̱dhartha̍ | prācī̍m | ka̱kubha̍m | pṛ̱thi̱vyāḥ ||7.99.2||

7.99.3a irā̍vatī dhenu̱matī̱ hi bhū̱taṁ sū̍yava̱sinī̱ manu̍ṣe daśa̱syā |
7.99.3c vya̍stabhnā̱ roda̍sī viṣṇave̱te dā̱dhartha̍ pṛthi̱vīma̱bhito̍ ma̱yūkhai̍ḥ ||

irā̍vatī̱ itīrā̍-vatī | dhe̱nu̱matī̱ iti̍ dhe̱nu̱-matī̍ | hi | bhū̱tam | su̱ya̱va̱sinī̱ iti̍ su̱-ya̱va̱sinī̍ | manu̍ṣe | da̱śa̱syā |
vi | a̱sta̱bhnā̱ḥ | roda̍sī̱ iti̍ | vi̱ṣṇo̱ iti̍ | e̱te iti̍ | dā̱dhartha̍ | pṛ̱thi̱vīm | a̱bhita̍ḥ | ma̱yūkhai̍ḥ ||7.99.3||

7.99.4a u̱ruṁ ya̱jñāya̍ cakrathuru lo̱kaṁ ja̱naya̍ntā̱ sūrya̍mu̱ṣāsa̍ma̱gnim |
7.99.4c dāsa̍sya cidvṛṣaśi̱prasya̍ mā̱yā ja̱ghnathu̍rnarā pṛta̱nājye̍ṣu ||

u̱rum | ya̱jñāya̍ | ca̱kra̱thu̱ḥ | ū̱m̐ iti̍ | lo̱kam | ja̱naya̍ntā | sūrya̍m | u̱ṣasa̍m | a̱gnim |
dāsa̍sya | ci̱t | vṛ̱ṣa̱-śi̱prasya̍ | mā̱yāḥ | ja̱ghnathu̍ḥ | na̱rā̱ | pṛ̱ta̱nājye̍ṣu ||7.99.4||

7.99.5a indrā̍viṣṇū dṛṁhi̱tāḥ śamba̍rasya̱ nava̱ puro̍ nava̱tiṁ ca̍ śnathiṣṭam |
7.99.5c śa̱taṁ va̱rcina̍ḥ sa̱hasra̍ṁ ca sā̱kaṁ ha̱tho a̍pra̱tyasu̍rasya vī̱rān ||

indrā̍viṣṇū̱ iti̍ | dṛ̱ṁhi̱tāḥ | śamba̍rasya | nava̍ | pura̍ḥ | na̱va̱tim | ca̱ | śna̱thi̱ṣṭa̱m |
śa̱tam | va̱rcina̍ḥ | sa̱hasra̍m | ca̱ | sā̱kam | ha̱thaḥ | a̱pra̱ti | asu̍rasya | vī̱rān ||7.99.5||

7.99.6a i̱yaṁ ma̍nī̱ṣā bṛ̍ha̱tī bṛ̱hanto̍rukra̱mā ta̱vasā̍ va̱rdhaya̍ntī |
7.99.6c ra̱re vā̱ṁ stoma̍ṁ vi̱dathe̍ṣu viṣṇo̱ pinva̍ta̱miṣo̍ vṛ̱jane̍ṣvindra ||

i̱yam | ma̱nī̱ṣā | bṛ̱ha̱tī | bṛ̱hantā̍ | u̱ru̱-kra̱mā | ta̱vasā̍ | va̱rdhaya̍ntī |
ra̱re | vā̱m | stoma̍m | vi̱dathe̍ṣu | vi̱ṣṇo̱ iti̍ | pinva̍tam | iṣa̍ḥ | vṛ̱jane̍ṣu | i̱ndra̱ ||7.99.6||

7.99.7a vaṣa̍ṭ te viṣṇavā̱sa ā kṛ̍ṇomi̱ tanme̍ juṣasva śipiviṣṭa ha̱vyam |
7.99.7c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vaṣa̍ṭ | te̱ | vi̱ṣṇo̱ iti̍ | ā̱saḥ | ā | kṛ̱ṇo̱mi̱ | tat | me̱ | ju̱ṣa̱sva̱ | śi̱pi̱-vi̱ṣṭa̱ | ha̱vyam |
vardha̍ntu | tvā̱ | su̱-stu̱taya̍ḥ | gira̍ḥ | me̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.99.7||


7.100.1a nū marto̍ dayate sani̱ṣyanyo viṣṇa̍va urugā̱yāya̱ dāśa̍t |
7.100.1c pra yaḥ sa̱trācā̱ mana̍sā̱ yajā̍ta e̱tāva̍nta̱ṁ narya̍mā̱vivā̍sāt ||

nu | marta̍ḥ | da̱ya̱te̱ | sa̱ni̱ṣyan | yaḥ | viṣṇa̍ve | u̱ru̱-gā̱yāya̍ | dāśa̍t |
pra | yaḥ | sa̱trācā̍ | mana̍sā | yajā̍te | e̱tāva̍ntam | narya̍m | ā̱-vivā̍sāt ||7.100.1||

7.100.2a tvaṁ vi̍ṣṇo suma̱tiṁ vi̱śvaja̍nyā̱mapra̍yutāmevayāvo ma̱tiṁ dā̍ḥ |
7.100.2c parco̱ yathā̍ naḥ suvi̱tasya̱ bhūre̱raśvā̍vataḥ puruśca̱ndrasya̍ rā̱yaḥ ||

tvam | vi̱ṣṇo̱ iti̍ | su̱-ma̱tim | vi̱śva-ja̍nyām | apra̍-yutām | e̱va̱-yā̱va̱ḥ | ma̱tim | dā̱ḥ |
parca̍ḥ | yathā̍ | na̱ḥ | su̱vi̱tasya̍ | bhūre̍ḥ | aśva̍-vataḥ | pu̱ru̱-ca̱ndrasya̍ | rā̱yaḥ ||7.100.2||

7.100.3a trirde̱vaḥ pṛ̍thi̱vīme̱ṣa e̱tāṁ vi ca̍krame śa̱tarca̍saṁ mahi̱tvā |
7.100.3c pra viṣṇu̍rastu ta̱vasa̱stavī̍yāntve̱ṣaṁ hya̍sya̱ sthavi̍rasya̱ nāma̍ ||

triḥ | de̱vaḥ | pṛ̱thi̱vīm | e̱ṣaḥ | e̱tām | vi | ca̱kra̱me̱ | śa̱ta-a̍rcasam | ma̱hi̱-tvā |
pra | viṣṇu̍ḥ | a̱stu̱ | ta̱vasa̍ḥ | tavī̍yān | tve̱ṣam | hi | a̱sya̱ | sthavi̍rasya | nāma̍ ||7.100.3||

7.100.4a vi ca̍krame pṛthi̱vīme̱ṣa e̱tāṁ kṣetrā̍ya̱ viṣṇu̱rmanu̍ṣe daśa̱syan |
7.100.4c dhru̱vāso̍ asya kī̱rayo̱ janā̍sa urukṣi̱tiṁ su̱jani̍mā cakāra ||

vi | ca̱kra̱me̱ | pṛ̱thi̱vīm | e̱ṣaḥ | e̱tām | kṣetrā̍ya | viṣṇu̍ḥ | manu̍ṣe | da̱śa̱syan |
dhru̱vāsa̍ḥ | a̱sya̱ | kī̱raya̍ḥ | janā̍saḥ | u̱ru̱-kṣi̱tim | su̱-jani̍mā | ca̱kā̱ra̱ ||7.100.4||

7.100.5a pra tatte̍ a̱dya śi̍piviṣṭa̱ nāmā̱ryaḥ śa̍ṁsāmi va̱yunā̍ni vi̱dvān |
7.100.5c taṁ tvā̍ gṛṇāmi ta̱vasa̱mata̍vyā̱nkṣaya̍ntama̱sya raja̍saḥ parā̱ke ||

pra | tat | te̱ | a̱dya | śi̱pi̱-vi̱ṣṭa̱ | nāma̍ | a̱ryaḥ | śa̱ṁsā̱mi̱ | va̱yunā̍ni | vi̱dvān |
tam | tvā̱ | gṛ̱ṇā̱mi̱ | ta̱vasa̍m | ata̍vyān | kṣaya̍ntam | a̱sya | raja̍saḥ | pa̱rā̱ke ||7.100.5||

7.100.6a kimitte̍ viṣṇo pari̱cakṣya̍ṁ bhū̱tpra yadva̍va̱kṣe śi̍pivi̱ṣṭo a̍smi |
7.100.6c mā varpo̍ a̱smadapa̍ gūha e̱tadyada̱nyarū̍paḥ sami̱the ba̱bhūtha̍ ||

kim | it | te̱ | vi̱ṣṇo̱ iti̍ | pa̱ri̱-cakṣya̍m | bhū̱t | pra | yat | va̱va̱kṣe | śi̱pi̱-vi̱ṣṭaḥ | a̱smi̱ |
mā | varpa̍ḥ | a̱smat | apa̍ | gū̱ha̱ḥ | e̱tat | yat | a̱nya-rū̍paḥ | sa̱m-i̱the | ba̱bhūtha̍ ||7.100.6||

7.100.7a vaṣa̍ṭ te viṣṇavā̱sa ā kṛ̍ṇomi̱ tanme̍ juṣasva śipiviṣṭa ha̱vyam |
7.100.7c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

vaṣa̍ṭ | te̱ | vi̱ṣṇo̱ iti̍ | ā̱saḥ | ā | kṛ̱ṇo̱mi̱ | tat | me̱ | ju̱ṣa̱sva̱ | śi̱pi̱-vi̱ṣṭa̱ | ha̱vyam |
vardha̍ntu | tvā̱ | su̱-stu̱taya̍ḥ | gira̍ḥ | me̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.100.7||


7.101.1a ti̱sro vāca̱ḥ pra va̍da̱ jyoti̍ragrā̱ yā e̱taddu̱hre ma̍dhudo̱ghamūdha̍ḥ |
7.101.1c sa va̱tsaṁ kṛ̱ṇvangarbha̱moṣa̍dhīnāṁ sa̱dyo jā̱to vṛ̍ṣa̱bho ro̍ravīti ||

ti̱sraḥ | vāca̍ḥ | pra | va̱da̱ | jyoti̍ḥ-agrāḥ | yāḥ | e̱tat | du̱hre | ma̱dhu̱-do̱gham | ūdha̍ḥ |
saḥ | va̱tsam | kṛ̱ṇvan | garbha̍m | oṣa̍dhīnām | sa̱dyaḥ | jā̱taḥ | vṛ̱ṣa̱bhaḥ | ro̱ra̱vī̱ti̱ ||7.101.1||

7.101.2a yo vardha̍na̱ oṣa̍dhīnā̱ṁ yo a̱pāṁ yo viśva̍sya̱ jaga̍to de̱va īśe̍ |
7.101.2c sa tri̱dhātu̍ śara̱ṇaṁ śarma̍ yaṁsattri̱vartu̱ jyoti̍ḥ svabhi̱ṣṭya1̱̍sme ||

yaḥ | vardha̍naḥ | oṣa̍dhīnām | yaḥ | a̱pām | yaḥ | viśva̍sya | jaga̍taḥ | de̱vaḥ | īśe̍ |
saḥ | tri̱-dhātu̍ | śa̱ra̱ṇam | śarma̍ | ya̱ṁsa̱t | tri̱-vartu̍ | jyoti̍ḥ | su̱-a̱bhi̱ṣṭi | a̱sme iti̍ ||7.101.2||

7.101.3a sta̱rīru̍ tva̱dbhava̍ti̱ sūta̍ u tvadyathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
7.101.3c pi̱tuḥ paya̱ḥ prati̍ gṛbhṇāti mā̱tā tena̍ pi̱tā va̍rdhate̱ tena̍ pu̱traḥ ||

sta̱rīḥ | ū̱m̐ iti̍ | tva̱t | bhava̍ti | sūte̍ | ū̱m̐ iti̍ | tva̱t | ya̱thā̱-va̱śam | ta̱nva̍m | ca̱kre̱ | e̱ṣaḥ |
pi̱tuḥ | paya̍ḥ | prati̍ | gṛ̱bhṇā̱ti̱ | mā̱tā | tena̍ | pi̱tā | va̱rdha̱te̱ | tena̍ | pu̱traḥ ||7.101.3||

7.101.4a yasmi̱nviśvā̍ni̱ bhuva̍nāni ta̱sthusti̱sro dyāva̍stre̱dhā sa̱srurāpa̍ḥ |
7.101.4c traya̱ḥ kośā̍sa upa̱seca̍nāso̱ madhva̍ḥ ścotantya̱bhito̍ vira̱pśam ||

yasmi̍n | viśvā̍ni | bhuva̍nāni | ta̱sthuḥ | ti̱sraḥ | dyāva̍ḥ | tre̱dhā | sa̱sruḥ | āpa̍ḥ |
traya̍ḥ | kośā̍saḥ | u̱pa̱-seca̍nāsaḥ | madhva̍ḥ | śco̱ta̱nti̱ | a̱bhita̍ḥ | vi̱-ra̱pśam ||7.101.4||

7.101.5a i̱daṁ vaca̍ḥ pa̱rjanyā̍ya sva̱rāje̍ hṛ̱do a̱stvanta̍ra̱ṁ tajju̍joṣat |
7.101.5c ma̱yo̱bhuvo̍ vṛ̱ṣṭaya̍ḥ santva̱sme su̍pippa̱lā oṣa̍dhīrde̱vago̍pāḥ ||

i̱dam | vaca̍ḥ | pa̱rjanyā̍ya | sva̱-rāje̍ | hṛ̱daḥ | a̱stu̱ | anta̍ram | tat | ju̱jo̱ṣa̱t |
ma̱ya̱ḥ-bhuva̍ḥ | vṛ̱ṣṭaya̍ḥ | sa̱ntu̱ | a̱sme iti̍ | su̱-pi̱ppa̱lāḥ | oṣa̍dhīḥ | de̱va-go̍pāḥ ||7.101.5||

7.101.6a sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnā̱ṁ tasmi̍nnā̱tmā jaga̍tasta̱sthuṣa̍śca |
7.101.6c tanma̍ ṛ̱taṁ pā̍tu śa̱taśā̍radāya yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

saḥ | re̱ta̱ḥ-dhāḥ | vṛ̱ṣa̱bhaḥ | śaśva̍tīnām | tasmi̍n | ā̱tmā | jaga̍taḥ | tu̱sthuṣa̍ḥ | ca̱ |
tat | mā̱ | ṛ̱tam | pā̱tu̱ | śa̱ta-śā̍radāya | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||7.101.6||


7.102.1a pa̱rjanyā̍ya̱ pra gā̍yata di̱vaspu̱trāya̍ mī̱ḻhuṣe̍ |
7.102.1c sa no̱ yava̍samicchatu ||

pa̱rjanyā̍ya | pra | gā̱ya̱ta̱ | di̱vaḥ | pu̱trāya̍ | mī̱ḻhuṣe̍ |
saḥ | na̱ḥ | yava̍sam | i̱ccha̱tu̱ ||7.102.1||

7.102.2a yo garbha̱moṣa̍dhīnā̱ṁ gavā̍ṁ kṛ̱ṇotyarva̍tām |
7.102.2c pa̱rjanya̍ḥ puru̱ṣīṇā̍m ||

yaḥ | garbha̍m | oṣa̍dhīnām | gavā̍m | kṛ̱ṇoti̍ | arva̍tām |
pa̱rjanya̍ḥ | pu̱ru̱ṣīṇā̍m ||7.102.2||

7.102.3a tasmā̱ idā̱sye̍ ha̱virju̱hotā̱ madhu̍mattamam |
7.102.3c iḻā̍ṁ naḥ sa̱ṁyata̍ṁ karat ||

tasmai̍ | it | ā̱sye̍ | ha̱viḥ | ju̱hota̍ | madhu̍mat-tamam |
iḻā̍m | na̱ḥ | sa̱m-yata̍m | ka̱ra̱t ||7.102.3||


7.103.1a sa̱ṁva̱tsa̱raṁ śa̍śayā̱nā brā̍hma̱ṇā vra̍tacā̱riṇa̍ḥ |
7.103.1c vāca̍ṁ pa̱rjanya̍jinvitā̱ṁ pra ma̱ṇḍūkā̍ avādiṣuḥ ||

sa̱ṁva̱tsa̱ram | śa̱śa̱yā̱nāḥ | brā̱hma̱ṇāḥ | vra̱ta̱-cā̱riṇa̍ḥ |
vāca̍m | pa̱rjanya̍-jinvitām | pra | ma̱ṇḍūkā̍ḥ | a̱vā̱di̱ṣuḥ ||7.103.1||

7.103.2a di̱vyā āpo̍ a̱bhi yade̍na̱māya̱ndṛti̱ṁ na śuṣka̍ṁ sara̱sī śayā̍nam |
7.103.2c gavā̱maha̱ na mā̱yurva̱tsinī̍nāṁ ma̱ṇḍūkā̍nāṁ va̱gnuratrā̱ same̍ti ||

di̱vyāḥ | āpa̍ḥ | a̱bhi | yat | e̱na̱m | āya̍n | dṛti̍m | na | śuṣka̍m | sa̱ra̱sī iti̍ | śayā̍nam |
gavā̍m | aha̍ | na | mā̱yuḥ | va̱tsinī̍nām | ma̱ṇḍūkā̍nām | va̱gnuḥ | atra̍ | sam | e̱ti̱ ||7.103.2||

7.103.3a yadī̍menām̐ uśa̱to a̱bhyava̍rṣīttṛ̱ṣyāva̍taḥ prā̱vṛṣyāga̍tāyām |
7.103.3c a̱khkha̱lī̱kṛtyā̍ pi̱tara̱ṁ na pu̱tro a̱nyo a̱nyamupa̱ vada̍ntameti ||

yat | ī̱m | e̱nā̱n | u̱śa̱taḥ | a̱bhi | ava̍rṣīt | tṛ̱ṣyā-va̍taḥ | prā̱vṛṣi̍ | ā-ga̍tāyām |
a̱khkha̱lī̱kṛtya̍ | pi̱tara̍m | na | pu̱traḥ | a̱nyaḥ | a̱nyam | upa̍ | vada̍ntam | e̱ti̱ ||7.103.3||

7.103.4a a̱nyo a̱nyamanu̍ gṛbhṇātyenora̱pāṁ pra̍sa̱rge yadama̍ndiṣātām |
7.103.4c ma̱ṇḍūko̱ yada̱bhivṛ̍ṣṭa̱ḥ kani̍ṣka̱npṛśni̍ḥ saṁpṛ̱ṅkte hari̍tena̱ vāca̍m ||

a̱nyaḥ | a̱nyam | anu̍ | gṛ̱bhṇā̱ti̱ | e̱no̱ḥ | a̱pām | pra̱-sa̱rge | yat | ama̍ndiṣātām |
ma̱ṇḍūka̍ḥ | yat | a̱bhi-vṛ̍ṣṭaḥ | kani̍skan | pṛśni̍ḥ | sa̱m-pṛ̱ṅkte | hari̍tena | vāca̍m ||7.103.4||

7.103.5a yade̍ṣāma̱nyo a̱nyasya̱ vāca̍ṁ śā̱ktasye̍va̱ vada̍ti̱ śikṣa̍māṇaḥ |
7.103.5c sarva̱ṁ tade̍ṣāṁ sa̱mṛdhe̍va̱ parva̱ yatsu̱vāco̱ vada̍tha̱nādhya̱psu ||

yat | e̱ṣā̱m | a̱nyaḥ | a̱nyasya̍ | vāca̍m | śā̱ktasya̍-iva | vada̍ti | śikṣa̍māṇaḥ |
sarva̍m | tat | e̱ṣā̱m | sa̱mṛdhā̍-iva | parva̍ | yat | su̱-vāca̍ḥ | vada̍thana | adhi̍ | a̱p-su ||7.103.5||

7.103.6a gomā̍yu̱reko̍ a̱jamā̍yu̱reka̱ḥ pṛśni̱reko̱ hari̍ta̱ eka̍ eṣām |
7.103.6c sa̱mā̱naṁ nāma̱ bibhra̍to̱ virū̍pāḥ puru̱trā vāca̍ṁ pipiśu̱rvada̍ntaḥ ||

go-mā̍yuḥ | eka̍ḥ | a̱ja-mā̍yuḥ | eka̍ḥ | pṛśni̍ḥ | eka̍ḥ | hari̍taḥ | eka̍ḥ | e̱ṣā̱m |
sa̱mā̱nam | nāma̍ | bibhra̍taḥ | vi-rū̍pāḥ | pu̱ru̱-trā | vāca̍m | pi̱pi̱śu̱ḥ | vada̍ntaḥ ||7.103.6||

7.103.7a brā̱hma̱ṇāso̍ atirā̱tre na some̱ saro̱ na pū̱rṇama̱bhito̱ vada̍ntaḥ |
7.103.7c sa̱ṁva̱tsa̱rasya̱ tadaha̱ḥ pari̍ ṣṭha̱ yanma̍ṇḍūkāḥ prāvṛ̱ṣīṇa̍ṁ ba̱bhūva̍ ||

brā̱hma̱ṇāsa̍ḥ | a̱ti̱-rā̱tre | na | some̍ | sara̍ḥ | na | pū̱rṇam | a̱bhita̍ḥ | vada̍ntaḥ |
sa̱ṁva̱tsa̱rasya̍ | tat | aha̱riti̍ | pari̍ | stha̱ | yat | ma̱ṇḍū̱kā̱ḥ | prā̱vṛ̱ṣīṇa̍m | ba̱bhūva̍ ||7.103.7||

7.103.8a brā̱hma̱ṇāsa̍ḥ so̱mino̱ vāca̍makrata̱ brahma̍ kṛ̱ṇvanta̍ḥ parivatsa̱rīṇa̍m |
7.103.8c a̱dhva̱ryavo̍ gha̱rmiṇa̍ḥ siṣvidā̱nā ā̱virbha̍vanti̱ guhyā̱ na ke ci̍t ||

brā̱hma̱ṇāsa̍ḥ | so̱mina̍ḥ | vāca̍m | a̱kra̱ta̱ | brahma̍ | kṛ̱ṇvanta̍ḥ | pa̱ri̱va̱tsa̱rīṇa̍m |
a̱dhva̱ryava̍ḥ | gha̱rmiṇa̍ḥ | si̱svi̱dā̱nāḥ | ā̱viḥ | bha̱va̱nti̱ | guhyā̍ḥ | na | ke | ci̱t ||7.103.8||

7.103.9a de̱vahi̍tiṁ jugupurdvāda̱śasya̍ ṛ̱tuṁ naro̱ na pra mi̍nantye̱te |
7.103.9c sa̱ṁva̱tsa̱re prā̱vṛṣyāga̍tāyāṁ ta̱ptā gha̱rmā a̍śnuvate visa̱rgam ||

de̱va-hi̍tim | ju̱gu̱pu̱ḥ | dvā̱da̱śasya̍ | ṛ̱tum | nara̍ḥ | na | pra | mi̱na̱nti̱ | e̱te |
sa̱ṁva̱tsa̱re | prā̱vṛṣi̍ | ā-ga̍tāyām | ta̱ptāḥ | gha̱rmāḥ | a̱śnu̱va̱te̱ | vi̱-sa̱rgam ||7.103.9||

7.103.10a gomā̍yuradāda̱jamā̍yuradā̱tpṛśni̍radā̱ddhari̍to no̱ vasū̍ni |
7.103.10c gavā̍ṁ ma̱ṇḍūkā̱ dada̍taḥ śa̱tāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||

go-mā̍yuḥ | a̱dā̱t | a̱ja-mā̍yuḥ | a̱dā̱t | pṛśni̍ḥ | a̱dā̱t | hari̍taḥ | na̱ḥ | vasū̍ni |
gavā̍m | ma̱ṇḍūkā̍ḥ | dada̍taḥ | śa̱tāni̍ | sa̱ha̱sra̱-sā̱ve | pra | ti̱ra̱nte̱ | āyu̍ḥ ||7.103.10||


7.104.1a indrā̍somā̱ tapa̍ta̱ṁ rakṣa̍ u̱bjata̱ṁ nya̍rpayataṁ vṛṣaṇā tamo̱vṛdha̍ḥ |
7.104.1c parā̍ śṛṇītama̱cito̱ nyo̍ṣataṁ ha̱taṁ nu̱dethā̱ṁ ni śi̍śītama̱triṇa̍ḥ ||

indrā̍somā | tapa̍tam | rakṣa̍ḥ | u̱bjata̍m | ni | a̱rpa̱ya̱ta̱m | vṛ̱ṣa̱ṇā̱ | ta̱ma̱ḥ-vṛdha̍ḥ |
parā̍ | śṛ̱ṇī̱ta̱m | a̱cita̍ḥ | ni | o̱ṣa̱ta̱m | ha̱tam | nu̱dethā̍m | ni | śi̱śī̱ta̱m | a̱triṇa̍ḥ ||7.104.1||

7.104.2a indrā̍somā̱ sama̱ghaśa̍ṁsama̱bhya1̱̍ghaṁ tapu̍ryayastu ca̱rura̍gni̱vām̐ i̍va |
7.104.2c bra̱hma̱dviṣe̍ kra̱vyāde̍ gho̱raca̍kṣase̱ dveṣo̍ dhattamanavā̱yaṁ ki̍mī̱dine̍ ||

indrā̍somā | sam | a̱gha-śa̍ṁsam | a̱bhi | a̱gham | tapu̍ḥ | ya̱ya̱stu̱ | ca̱ruḥ | a̱gni̱vān-i̍va |
bra̱hma̱-dviṣe̍ | kra̱vya̱-ade̍ | gho̱ra-ca̍kṣase | dveṣa̍ḥ | dha̱tta̱m | a̱na̱vā̱yam | ki̱mī̱dine̍ ||7.104.2||

7.104.3a indrā̍somā du̱ṣkṛto̍ va̱vre a̱ntara̍nārambha̱ṇe tama̍si̱ pra vi̍dhyatam |
7.104.3c yathā̱ nāta̱ḥ puna̱reka̍śca̱nodaya̱ttadvā̍mastu̱ saha̍se manyu̱macchava̍ḥ ||

indrā̍somā | du̱ḥ-kṛta̍ḥ | va̱vre | a̱ntaḥ | a̱nā̱ra̱mbha̱ṇe | tama̍si | pra | vi̱dhya̱ta̱m |
yathā̍ | na | ata̍ḥ | puna̍ḥ | eka̍ḥ | ca̱na | u̱t-aya̍t | tat | vā̱m | a̱stu̱ | saha̍se | ma̱nyu̱-mat | śava̍ḥ ||7.104.3||

7.104.4a indrā̍somā va̱rtaya̍taṁ di̱vo va̱dhaṁ saṁ pṛ̍thi̱vyā a̱ghaśa̍ṁsāya̱ tarha̍ṇam |
7.104.4c utta̍kṣataṁ sva̱ryaṁ1̱̍ parva̍tebhyo̱ yena̱ rakṣo̍ vāvṛdhā̱naṁ ni̱jūrva̍thaḥ ||

indrā̍somā | va̱rtaya̍tam | di̱vaḥ | va̱dham | sam | pṛ̱thi̱vyāḥ | a̱gha-śa̍ṁsāya | tarha̍ṇam |
ut | ta̱kṣa̱ta̱m | sva̱rya̍m | parva̍tebhyaḥ | yena̍ | rakṣa̍ḥ | va̱vṛ̱dhā̱nam | ni̱-jūrva̍thaḥ ||7.104.4||

7.104.5a indrā̍somā va̱rtaya̍taṁ di̱vasparya̍gnita̱ptebhi̍ryu̱vamaśma̍hanmabhiḥ |
7.104.5c tapu̍rvadhebhira̱jare̍bhira̱triṇo̱ ni parśā̍ne vidhyata̱ṁ yantu̍ nisva̱ram ||

indrā̍somā | va̱rtaya̍tam | di̱vaḥ | pari̍ | a̱gni̱-ta̱ptebhi̍ḥ | yu̱vam | aśma̍hanma-bhiḥ |
tapu̍ḥ-vadhebhiḥ | a̱jare̍bhiḥ | a̱triṇa̍ḥ | ni | parśā̍ne | vi̱dhya̱ta̱m | yantu̍ | ni̱-sva̱ram ||7.104.5||

7.104.6a indrā̍somā̱ pari̍ vāṁ bhūtu vi̱śvata̍ i̱yaṁ ma̱tiḥ ka̱kṣyāśve̍va vā̱jinā̍ |
7.104.6c yāṁ vā̱ṁ hotrā̍ṁ parihi̱nomi̍ me̱dhaye̱mā brahmā̍ṇi nṛ̱patī̍va jinvatam ||

indrā̍somā | pari̍ | vā̱m | bhū̱tu̱ | vi̱śvata̍ḥ | i̱yam | ma̱tiḥ | ka̱kṣyā̍ | aśvā̍-iva | vā̱jinā̍ |
yām | vā̱m | hotrā̍m | pa̱ri̱-hi̱nomi̍ | me̱dhayā̍ | i̱mā | brahmā̍ṇi | nṛ̱patī̍ i̱veti̍ nṛ̱patī̍-iva | ji̱nva̱ta̱m ||7.104.6||

7.104.7a prati̍ smarethāṁ tu̱jaya̍dbhi̱revai̍rha̱taṁ dru̱ho ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ |
7.104.7c indrā̍somā du̱ṣkṛte̱ mā su̱gaṁ bhū̱dyo na̍ḥ ka̱dā ci̍dabhi̱dāsa̍ti dru̱hā ||

prati̍ | sma̱re̱thā̱m | tu̱jaya̍t-bhiḥ | evai̍ḥ | ha̱tam | dru̱haḥ | ra̱kṣasa̍ḥ | bha̱ṅgu̱ra-va̍taḥ |
indrā̍somā | du̱ḥ-kṛte̍ | mā | su̱-gam | bhū̱t | yaḥ | na̱ḥ | ka̱dā | ci̱t | a̱bhi̱-dāsa̍ti | dru̱hā ||7.104.7||

7.104.8a yo mā̱ pāke̍na̱ mana̍sā̱ cara̍ntamabhi̱caṣṭe̱ anṛ̍tebhi̱rvaco̍bhiḥ |
7.104.8c āpa̍ iva kā̱śinā̱ saṁgṛ̍bhītā̱ asa̍nna̱stvāsa̍ta indra va̱ktā ||

yaḥ | mā̱ | pāke̍na | mana̍sā | cara̍ntam | a̱bhi̱-caṣṭe̍ | anṛ̍tebhiḥ | vaca̍ḥ-bhiḥ |
āpa̍ḥ-iva | kā̱śinā̍ | sam-gṛ̍bhītāḥ | asa̍n | a̱stu̱ | asa̍taḥ | i̱ndra̱ | va̱ktā ||7.104.8||

7.104.9a ye pā̍kaśa̱ṁsaṁ vi̱hara̍nta̱ evai̱rye vā̍ bha̱draṁ dū̱ṣaya̍nti sva̱dhābhi̍ḥ |
7.104.9c aha̍ye vā̱ tānpra̱dadā̍tu̱ soma̱ ā vā̍ dadhātu̱ nirṛ̍teru̱pasthe̍ ||

ye | pā̱ka̱-śa̱ṁsam | vi̱-hara̍nte | evai̍ḥ | ye | vā̱ | bha̱dram | dū̱ṣaya̍nti | sva̱dhābhi̍ḥ |
aha̍ye | vā̱ | tān | pra̱-dadā̍tu | soma̍ḥ | ā | vā̱ | da̱dhā̱tu̱ | niḥ-ṛ̍teḥ | u̱pa-sthe̍ ||7.104.9||

7.104.10a yo no̱ rasa̱ṁ dipsa̍ti pi̱tvo a̍gne̱ yo aśvā̍nā̱ṁ yo gavā̱ṁ yasta̱nūnā̍m |
7.104.10c ri̱puḥ ste̱naḥ ste̍ya̱kṛdda̱bhrame̍tu̱ ni ṣa hī̍yatāṁ ta̱nvā̱3̱̍ tanā̍ ca ||

yaḥ | na̱ḥ | rasa̍m | dipsa̍ti | pi̱tvaḥ | a̱gne̱ | yaḥ | aśvā̍nām | yaḥ | gavā̍m | yaḥ | ta̱nūnā̍m |
ri̱puḥ | ste̱naḥ | ste̱ya̱-kṛt | da̱bhram | e̱tu̱ | ni | saḥ | hī̱ya̱tā̱m | ta̱nvā̍ | tanā̍ | ca̱ ||7.104.10||

7.104.11a pa̱raḥ so a̍stu ta̱nvā̱3̱̍ tanā̍ ca ti̱sraḥ pṛ̍thi̱vīra̱dho a̍stu̱ viśvā̍ḥ |
7.104.11c prati̍ śuṣyatu̱ yaśo̍ asya devā̱ yo no̱ divā̱ dipsa̍ti̱ yaśca̱ nakta̍m ||

pa̱raḥ | saḥ | a̱stu̱ | ta̱nvā̍ | tanā̍ | ca̱ | ti̱sraḥ | pṛ̱thi̱vīḥ | a̱dhaḥ | a̱stu̱ | viśvā̍ḥ |
prati̍ | śu̱ṣya̱tu̱ | yaśa̍ḥ | a̱sya̱ | de̱vā̱ḥ | yaḥ | na̱ḥ | divā̍ | dipsa̍ti | yaḥ | ca̱ | nakta̍m ||7.104.11||

7.104.12a su̱vi̱jñā̱naṁ ci̍ki̱tuṣe̱ janā̍ya̱ saccāsa̍cca̱ vaca̍sī paspṛdhāte |
7.104.12c tayo̱ryatsa̱tyaṁ ya̍ta̱radṛjī̍ya̱staditsomo̍'vati̱ hantyāsa̍t ||

su̱-vi̱jñā̱nam | ci̱ki̱tuṣe̍ | janā̍ya | sat | ca̱ | asa̍t | ca̱ | vaca̍sī̱ iti̍ | pa̱spṛ̱dhā̱te̱ iti̍ |
tayo̍ḥ | yat | sa̱tyam | ya̱ta̱rat | ṛjī̍yaḥ | tat | it | soma̍ḥ | a̱va̱ti̱ | hanti̍ | asa̍t ||7.104.12||

7.104.13a na vā u̱ somo̍ vṛji̱naṁ hi̍noti̱ na kṣa̱triya̍ṁ mithu̱yā dhā̱raya̍ntam |
7.104.13c hanti̱ rakṣo̱ hantyāsa̱dvada̍ntamu̱bhāvindra̍sya̱ prasi̍tau śayāte ||

na | vai | ū̱m̐ iti̍ | soma̍ḥ | vṛ̱ji̱nam | hi̱no̱ti̱ | na | kṣa̱triya̍m | mi̱thu̱yā | dhā̱raya̍ntam |
hanti̍ | rakṣa̍ḥ | hanti̍ | asa̍t | vada̍ntam | u̱bhau | indra̍sya | pra-si̍tau | śa̱yā̱te̱ iti̍ ||7.104.13||

7.104.14a yadi̍ vā̱hamanṛ̍tadeva̱ āsa̱ mogha̍ṁ vā de̱vām̐ a̍pyū̱he a̍gne |
7.104.14c kima̱smabhya̍ṁ jātavedo hṛṇīṣe drogha̱vāca̍ste nirṛ̱thaṁ sa̍cantām ||

yadi̍ | vā̱ | a̱ham | anṛ̍ta-devaḥ | āsa̍ | mogha̍m | vā̱ | de̱vān | a̱pi̱-ū̱he | a̱gne̱ |
kim | a̱smabhya̍m | jā̱ta̱-ve̱da̱ḥ | hṛ̱ṇī̱ṣe̱ | dro̱gha̱-vāca̍ḥ | te̱ | ni̱ḥ-ṛ̱tham | sa̱ca̱ntā̱m ||7.104.14||

7.104.15a a̱dyā mu̍rīya̱ yadi̍ yātu̱dhāno̱ asmi̱ yadi̱ vāyu̍sta̱tapa̱ pūru̍ṣasya |
7.104.15c adhā̱ sa vī̱rairda̱śabhi̱rvi yū̍yā̱ yo mā̱ mogha̱ṁ yātu̍dhā̱netyāha̍ ||

a̱dya | mu̱rī̱ya̱ | yadi̍ | yā̱tu̱-dhāna̍ḥ | asmi̍ | yadi̍ | vā̱ | āyu̍ḥ | ta̱tapa̍ | puru̍ṣasya |
adha̍ | saḥ | vī̱raiḥ | da̱śa-bhi̍ḥ | vi | yū̱yā̱ḥ | yaḥ | mā̱ | mogha̍m | yātu̍-dhāna | iti̍ | āha̍ ||7.104.15||

7.104.16a yo māyā̍tu̱ṁ yātu̍dhā̱netyāha̱ yo vā̍ ra̱kṣāḥ śuci̍ra̱smītyāha̍ |
7.104.16c indra̱staṁ ha̍ntu maha̱tā va̱dhena̱ viśva̍sya ja̱ntora̍dha̱maspa̍dīṣṭa ||

yaḥ | mā̱ | ayā̍tum | yātu̍-dhāna | iti̍ | āha̍ | yaḥ | vā̱ | ra̱kṣāḥ | śuci̍ḥ | a̱smi̱ | iti̍ | āha̍ |
indra̍ḥ | tam | ha̱ntu̱ | ma̱ha̱tā | va̱dhena̍ | viśva̍sya | ja̱ntoḥ | a̱dha̱maḥ | pa̱dī̱ṣṭa̱ ||7.104.16||

7.104.17a pra yā jigā̍ti kha̱rgale̍va̱ nakta̱mapa̍ dru̱hā ta̱nvaṁ1̱̍ gūha̍mānā |
7.104.17c va̱vrām̐ a̍na̱ntām̐ ava̱ sā pa̍dīṣṭa̱ grāvā̍ṇo ghnantu ra̱kṣasa̍ upa̱bdaiḥ ||

pra | yā | jigā̍ti | kha̱rgalā̍-iva | nakta̍m | apa̍ | dru̱hā | ta̱nva̍m | gūha̍mānā |
va̱vrān | a̱na̱ntān | ava̍ | sā | pa̱dī̱ṣṭa̱ | grāvā̍ṇaḥ | ghna̱ntu̱ | ra̱kṣasa̍ḥ | u̱pa̱bdaiḥ ||7.104.17||

7.104.18a vi ti̍ṣṭhadhvaṁ maruto vi̱kṣvi1̱̍cchata̍ gṛbhā̱yata̍ ra̱kṣasa̱ḥ saṁ pi̍naṣṭana |
7.104.18c vayo̱ ye bhū̱tvī pa̱taya̍nti na̱ktabhi̱rye vā̱ ripo̍ dadhi̱re de̱ve a̍dhva̱re ||

vi | ti̱ṣṭha̱dhva̱m | ma̱ru̱ta̱ḥ | vi̱kṣu | i̱cchata̍ | gṛ̱bhā̱yata̍ | ra̱kṣasa̍ḥ | sam | pi̱na̱ṣṭa̱na̱ |
vaya̍ḥ | ye | bhū̱tvī | pa̱taya̍nti | na̱kta-bhi̍ḥ | ye | vā̱ | ripa̍ḥ | da̱dhi̱re | de̱ve | a̱dhva̱re ||7.104.18||

7.104.19a pra va̍rtaya di̱vo aśmā̍namindra̱ soma̍śitaṁ maghava̱ntsaṁ śi̍śādhi |
7.104.19c prāktā̱dapā̍ktādadha̱rāduda̍ktāda̱bhi ja̍hi ra̱kṣasa̱ḥ parva̍tena ||

pra | va̱rta̱ya̱ | di̱vaḥ | aśmā̍nam | i̱ndra̱ | soma̍-śitam | ma̱gha̱-va̱n | sam | śi̱śā̱dhi̱ |
prāktā̍t | apā̍ktāt | a̱dha̱rāt | uda̍ktāt | a̱bhi | ja̱hi̱ | ra̱kṣasa̍ḥ | parva̍tena ||7.104.19||

7.104.20a e̱ta u̱ tye pa̍tayanti̱ śvayā̍tava̱ indra̍ṁ dipsanti di̱psavo'dā̍bhyam |
7.104.20c śiśī̍te śa̱kraḥ piśu̍nebhyo va̱dhaṁ nū̱naṁ sṛ̍jada̱śani̍ṁ yātu̱madbhya̍ḥ ||

e̱te | ū̱m̐ iti̍ | tye | pa̱ta̱ya̱nti̱ | śva-yā̍tavaḥ | indra̍m | di̱psa̱nti̱ | di̱psava̍ḥ | adā̍bhyam |
śiśī̍te | śa̱kraḥ | piśu̍nebhyaḥ | va̱dham | nū̱nam | sṛ̱ja̱t | a̱śani̍m | yā̱tu̱mat-bhya̍ḥ ||7.104.20||

7.104.21a indro̍ yātū̱nāma̍bhavatparāśa̱ro ha̍vi̱rmathī̍nāma̱bhyā̱3̱̍vivā̍satām |
7.104.21c a̱bhīdu̍ śa̱kraḥ pa̍ra̱śuryathā̱ vana̱ṁ pātre̍va bhi̱ndantsa̱ta e̍ti ra̱kṣasa̍ḥ ||

indra̍ḥ | yā̱tū̱nām | a̱bha̱va̱t | pa̱rā̱-śa̱raḥ | ha̱vi̱ḥ-mathī̍nām | a̱bhi | ā̱-vivā̍satām |
a̱bhi | it | ū̱m̐ iti̍ | śa̱kraḥ | pa̱ra̱śuḥ | yathā̍ | vana̍m | pātrā̍-iva | bhi̱ndan | sa̱taḥ | e̱ti̱ | ra̱kṣasa̍ḥ ||7.104.21||

7.104.22a ulū̍kayātuṁ śuśu̱lūka̍yātuṁ ja̱hi śvayā̍tumu̱ta koka̍yātum |
7.104.22c su̱pa̱rṇayā̍tumu̱ta gṛdhra̍yātuṁ dṛ̱ṣade̍va̱ pra mṛ̍ṇa̱ rakṣa̍ indra ||

ulū̍ka-yātum | śu̱śu̱lūka̍-yātum | ja̱hi | śva-yā̍tum | u̱ta | koka̍-yātum |
su̱pa̱rṇa-yā̍tum | u̱ta | gṛdhra̍-yātum | dṛ̱ṣadā̍-iva | pra | mṛ̱ṇa̱ | rakṣa̍ḥ | i̱ndra̱ ||7.104.22||

7.104.23a mā no̱ rakṣo̍ a̱bhi na̍ḍyātu̱māva̍tā̱mapo̍cchatu mithu̱nā yā ki̍mī̱dinā̍ |
7.104.23c pṛ̱thi̱vī na̱ḥ pārthi̍vātpā̱tvaṁha̍so̱'ntari̍kṣaṁ di̱vyātpā̍tva̱smān ||

mā | na̱ḥ | rakṣa̍ḥ | a̱bhi | na̱ṭ | yā̱tu̱-māva̍tām | apa̍ | u̱ccha̱tu̱ | mi̱thu̱nā | yā | ki̱mī̱dinā̍ |
pṛ̱thi̱vī | na̱ḥ | pārthi̍vāt | pā̱tu̱ | aṁha̍saḥ | a̱ntari̍kṣam | di̱vyāt | pā̱tu̱ | a̱smān ||7.104.23||

7.104.24a indra̍ ja̱hi pumā̍ṁsaṁ yātu̱dhāna̍mu̱ta striya̍ṁ mā̱yayā̱ śāśa̍dānām |
7.104.24c vigrī̍vāso̱ mūra̍devā ṛdantu̱ mā te dṛ̍śa̱ntsūrya̍mu̱ccara̍ntam ||

indra̍ | ja̱hi | pumā̍ṁsam | yā̱tu̱-dhāna̍m | u̱ta | striya̍m | mā̱yayā̍ | śāśa̍dānām |
vi-grī̍vāsaḥ | mūra̍-devāḥ | ṛ̱da̱ntu̱ | mā | te | dṛ̱śa̱n | sūrya̍m | u̱t-cara̍ntam ||7.104.24||

7.104.25a prati̍ cakṣva̱ vi ca̱kṣvendra̍śca soma jāgṛtam |
7.104.25c rakṣo̍bhyo va̱dhama̍syatama̱śani̍ṁ yātu̱madbhya̍ḥ ||

prati̍ | ca̱kṣva̱ | vi | ca̱kṣva̱ | indra̍ḥ | ca̱ | so̱ma̱ | jā̱gṛ̱ta̱m |
rakṣa̍ḥ-bhyaḥ | va̱dham | a̱sya̱ta̱m | a̱śani̍m | yā̱tu̱mat-bhya̍ḥ ||7.104.25||


8.1.1a mā ci̍da̱nyadvi śa̍ṁsata̱ sakhā̍yo̱ mā ri̍ṣaṇyata |
8.1.1c indra̱mitsto̍tā̱ vṛṣa̍ṇa̱ṁ sacā̍ su̱te muhu̍ru̱kthā ca̍ śaṁsata ||

mā | ci̱t | a̱nyat | vi | śa̱ṁsa̱ta̱ | sakhā̍yaḥ | mā | ri̱ṣa̱ṇya̱ta̱ |
indra̍m | it | sto̱ta̱ | vṛṣa̍ṇam | sacā̍ | su̱te | muhu̍ḥ | u̱kthā | ca̱ | śa̱ṁsa̱ta̱ ||8.1.1||

8.1.2a a̱va̱kra̱kṣiṇa̍ṁ vṛṣa̱bhaṁ ya̍thā̱jura̱ṁ gāṁ na ca̍rṣaṇī̱saha̍m |
8.1.2c vi̱dveṣa̍ṇaṁ sa̱ṁvana̍nobhayaṁka̱raṁ maṁhi̍ṣṭhamubhayā̱vina̍m ||

a̱va̱-kra̱kṣiṇa̍m | vṛ̱ṣa̱bham | ya̱thā̱ | a̱jura̍m | gām | na | ca̱rṣa̱ṇi̱-saha̍m |
vi̱-dveṣa̍ṇam | sa̱m-vana̍nā | u̱bha̱ya̱m-ka̱ram | maṁhi̍ṣṭham | u̱bha̱yā̱vina̍m ||8.1.2||

8.1.3a yacci̱ddhi tvā̱ janā̍ i̱me nānā̱ hava̍nta ū̱taye̍ |
8.1.3c a̱smāka̱ṁ brahme̱dami̍ndra bhūtu̱ te'hā̱ viśvā̍ ca̱ vardha̍nam ||

yat | ci̱t | hi | tvā̱ | janā̍ḥ | i̱me | nānā̍ | hava̍nte | ū̱taye̍ |
a̱smāka̍m | brahma̍ | i̱dam | i̱ndra̱ | bhū̱tu̱ | te̱ | ahā̍ | viśvā̍ | ca̱ | vardha̍nam ||8.1.3||

8.1.4a vi ta̍rtūryante maghavanvipa̱ścito̱'ryo vipo̱ janā̍nām |
8.1.4c upa̍ kramasva puru̱rūpa̱mā bha̍ra̱ vāja̱ṁ nedi̍ṣṭhamū̱taye̍ ||

vi | ta̱rtū̱rya̱nte̱ | ma̱gha̱-va̱n | vi̱pa̱ḥ-cita̍ḥ | a̱ryaḥ | vipa̍ḥ | janā̍nām |
upa̍ | kra̱ma̱sva̱ | pu̱ru̱-rūpa̍m | ā | bha̱ra̱ | vāja̍m | nedi̍ṣṭham | ū̱taye̍ ||8.1.4||

8.1.5a ma̱he ca̱na tvāma̍driva̱ḥ parā̍ śu̱lkāya̍ deyām |
8.1.5c na sa̱hasrā̍ya̱ nāyutā̍ya vajrivo̱ na śa̱tāya̍ śatāmagha ||

ma̱he | ca̱na | tvām | a̱dri̱-va̱ḥ | parā̍ | śu̱lkāya̍ | de̱yā̱m |
na | sa̱hasrā̍ya | na | a̱yutā̍ya | va̱jri̱-va̱ḥ | na | śa̱tāya̍ | śa̱ta̱-ma̱gha̱ ||8.1.5||

8.1.6a vasyā̍m̐ indrāsi me pi̱turu̱ta bhrātu̱rabhu̍ñjataḥ |
8.1.6c mā̱tā ca̍ me chadayathaḥ sa̱mā va̍so vasutva̱nāya̱ rādha̍se ||

vasyā̍n | i̱ndra̱ | a̱si̱ | me̱ | pi̱tuḥ | u̱ta | bhrātu̍ḥ | abhu̍ñjataḥ |
mā̱tā | ca̱ | me̱ | cha̱da̱ya̱tha̱ḥ | sa̱mā | va̱so̱ iti̍ | va̱su̱-tva̱nāya̍ | rādha̍se ||8.1.6||

8.1.7a kve̍yatha̱ kveda̍si puru̱trā ci̱ddhi te̱ mana̍ḥ |
8.1.7c ala̍rṣi yudhma khajakṛtpuraṁdara̱ pra gā̍ya̱trā a̍gāsiṣuḥ ||

kva̍ | i̱ya̱tha̱ | kva̍ | it | a̱si̱ | pu̱ru̱-trā | ci̱t | hi | te̱ | mana̍ḥ |
ala̍rṣi | yu̱dhma̱ | kha̱ja̱-kṛ̱t | pu̱ra̱m-da̱ra̱ | pra | gā̱ya̱trāḥ | a̱gā̱si̱ṣu̱ḥ ||8.1.7||

8.1.8a prāsmai̍ gāya̱trama̍rcata vā̱vātu̱ryaḥ pu̍raṁda̱raḥ |
8.1.8c yābhi̍ḥ kā̱ṇvasyopa̍ ba̱rhirā̱sada̱ṁ yāsa̍dva̱jrī bhi̱natpura̍ḥ ||

pra | a̱smai̱ | gā̱ya̱tram | a̱rca̱ta̱ | va̱vātu̍ḥ | yaḥ | pa̱ra̱m-da̱raḥ |
yābhi̍ḥ | kā̱ṇvasya̍ | upa̍ | ba̱rhiḥ | ā̱-sada̍m | yāsa̍t | va̱jrī | bhi̱nat | pura̍ḥ ||8.1.8||

8.1.9a ye te̱ santi̍ daśa̱gvina̍ḥ śa̱tino̱ ye sa̍ha̱sriṇa̍ḥ |
8.1.9c aśvā̍so̱ ye te̱ vṛṣa̍ṇo raghu̱druva̱stebhi̍rna̱stūya̱mā ga̍hi ||

ye | te̱ | santi̍ | da̱śa̱-gvina̍ḥ | śa̱tina̍ḥ | ye | sa̱ha̱sriṇa̍ḥ |
aśvā̍saḥ | ye | te̱ | vṛṣa̍ṇaḥ | ra̱ghu̱-druva̍ḥ | tebhi̍ḥ | na̱ḥ | tūya̍m | ā | ga̱hi̱ ||8.1.9||

8.1.10a ā tva1̱̍dya sa̍ba̱rdughā̍ṁ hu̱ve gā̍ya̱trave̍pasam |
8.1.10c indra̍ṁ dhe̱nuṁ su̱dughā̱manyā̱miṣa̍mu̱rudhā̍rāmara̱ṁkṛta̍m ||

ā | tu | a̱dya | sa̱ba̱ḥ-dughā̍m | hu̱ve | gā̱ya̱tra-ve̍pasam |
indra̍m | dhe̱num | su̱-dughā̍m | anyā̍m | iṣa̍m | u̱ru-dhā̍rām | a̱ra̱m-kṛta̍m ||8.1.10||

8.1.11a yattu̱datsūra̱ eta̍śaṁ va̱ṅkū vāta̍sya pa̱rṇinā̍ |
8.1.11c vaha̱tkutsa̍mārjune̱yaṁ śa̱takra̍tu̱ḥ tsara̍dgandha̱rvamastṛ̍tam ||

yat | tu̱dat | sūra̍ḥ | eta̍śam | va̱ṅkū iti̍ | vāta̍sya | pa̱rṇinā̍ |
vaha̍t | kutsa̍m | ā̱rju̱ne̱yam | śa̱ta-kra̍tuḥ | tsara̍t | ga̱ndha̱rvam | astṛ̍tam ||8.1.11||

8.1.12a ya ṛ̱te ci̍dabhi̱śriṣa̍ḥ pu̱rā ja̱trubhya̍ ā̱tṛda̍ḥ |
8.1.12c saṁdhā̍tā sa̱ṁdhiṁ ma̱ghavā̍ purū̱vasu̱riṣka̍rtā̱ vihru̍ta̱ṁ puna̍ḥ ||

yaḥ | ṛ̱te | ci̱t | a̱bhi̱-śriṣa̍ḥ | pu̱rā | ja̱tru-bhya̍ḥ | ā̱-tṛda̍ḥ |
sam-dhā̍tā | sa̱m-dhim | ma̱gha-vā̍ | pu̱ru̱-vasu̍ḥ | iṣka̍rtā | vi-hru̍tam | puna̱riti̍ ||8.1.12||

8.1.13a mā bhū̍ma̱ niṣṭyā̍ i̱vendra̱ tvadara̍ṇā iva |
8.1.13c vanā̍ni̱ na pra̍jahi̱tānya̍drivo du̱roṣā̍so amanmahi ||

mā | bhū̱ma̱ | niṣṭyā̍ḥ-iva | indra̍ | tvat | ara̍ṇāḥ-iva |
vanā̍ni | na | pra̱-ja̱hi̱tāni̍ | a̱dri̱-va̱ḥ | du̱roṣā̍saḥ | a̱ma̱nma̱hi̱ ||8.1.13||

8.1.14a ama̍nma̱hīda̍nā̱śavo̍'nu̱grāsa̍śca vṛtrahan |
8.1.14c sa̱kṛtsu te̍ maha̱tā śū̍ra̱ rādha̍sā̱ anu̱ stoma̍ṁ mudīmahi ||

ama̍nmahi | it | a̱nā̱śava̍ḥ | a̱nu̱grāsa̍ḥ | ca̱ | vṛ̱tra̱-ha̱n |
sa̱kṛt | su | te̱ | ma̱ha̱tā | śū̱ra̱ | rādha̍sā | anu̍ | stoma̍m | mu̱dī̱ma̱hi̱ ||8.1.14||

8.1.15a yadi̱ stoma̱ṁ mama̱ śrava̍da̱smāka̱mindra̱minda̍vaḥ |
8.1.15c ti̱raḥ pa̱vitra̍ṁ sasṛ̱vāṁsa̍ ā̱śavo̱ manda̍ntu tugryā̱vṛdha̍ḥ ||

yadi̍ | stoma̍m | mama̍ | śrava̍t | a̱smāka̍m | indra̍m | inda̍vaḥ |
ti̱raḥ | pa̱vitra̍m | sa̱sṛ̱-vāṁsa̍ḥ | ā̱śava̍ḥ | manda̍ntu | tu̱grya̱-vṛdha̍ḥ ||8.1.15||

8.1.16a ā tva1̱̍dya sa̱dhastu̍tiṁ vā̱vātu̱ḥ sakhyu̱rā ga̍hi |
8.1.16c upa̍stutirma̱ghonā̱ṁ pra tvā̍va̱tvadhā̍ te vaśmi suṣṭu̱tim ||

ā | tu | a̱dya | sa̱dha-stu̍tim | va̱vātu̍ḥ | sakhyu̍ḥ | ā | ga̱hi̱ |
upa̍-stutiḥ | ma̱ghonā̍m | pra | tvā̱ | a̱va̱tu̱ | adha̍ | te̱ | va̱śmi̱ | su̱-stu̱tim ||8.1.16||

8.1.17a sotā̱ hi soma̱madri̍bhi̱reme̍nama̱psu dhā̍vata |
8.1.17c ga̱vyā vastre̍va vā̱saya̍nta̱ innaro̱ nirdhu̍kṣanva̱kṣaṇā̍bhyaḥ ||

sota̍ | hi | soma̍m | adri̍-bhiḥ | ā | ī̱m | e̱na̱m | a̱p-su | dhā̱va̱ta̱ |
ga̱vyā | vastrā̍-iva | vā̱saya̍ntaḥ | it | nara̍ḥ | niḥ | dhu̱kṣa̱n | va̱kṣaṇā̍bhyaḥ ||8.1.17||

8.1.18a adha̱ jmo adha̍ vā di̱vo bṛ̍ha̱to ro̍ca̱nādadhi̍ |
8.1.18c a̱yā va̍rdhasva ta̱nvā̍ gi̱rā mamā jā̱tā su̍krato pṛṇa ||

adha̍ | jmaḥ | adha̍ | vā̱ | di̱vaḥ | bṛ̱ha̱taḥ | ro̱ca̱nāt | adhi̍ |
a̱yā | va̱rdha̱sva̱ | ta̱nvā̍ | gi̱rā | mama̍ | ā | jā̱tā | su̱kra̱to̱ iti̍ su-krato | pṛ̱ṇa̱ ||8.1.18||

8.1.19a indrā̍ya̱ su ma̱dinta̍ma̱ṁ soma̍ṁ sotā̱ vare̍ṇyam |
8.1.19c śa̱kra e̍ṇaṁ pīpaya̱dviśva̍yā dhi̱yā hi̍nvā̱naṁ na vā̍ja̱yum ||

indrā̍ya | su | ma̱din-ta̍mam | soma̍m | so̱ta̱ | vare̍ṇyam |
śa̱kraḥ | e̱na̱m | pī̱pa̱ya̱t | viśva̍yā | dhi̱yā | hi̱nvā̱nam | na | vā̱ja̱-yum ||8.1.19||

8.1.20a mā tvā̱ soma̍sya̱ galda̍yā̱ sadā̱ yāca̍nna̱haṁ gi̱rā |
8.1.20c bhūrṇi̍ṁ mṛ̱gaṁ na sava̍neṣu cukrudha̱ṁ ka īśā̍na̱ṁ na yā̍ciṣat ||

mā | tvā̱ | soma̍sya | galda̍yā | sadā̍ | yāca̍n | a̱ham | gi̱rā |
bhūrṇi̍m | mṛ̱gam | na | sava̍neṣu | cu̱kru̱dha̱m | kaḥ | īśā̍nam | na | yā̱ci̱ṣa̱t ||8.1.20||

8.1.21a made̍neṣi̱taṁ mada̍mu̱gramu̱greṇa̱ śava̍sā |
8.1.21c viśve̍ṣāṁ taru̱tāra̍ṁ mada̱cyuta̱ṁ made̱ hi ṣmā̱ dadā̍ti naḥ ||

made̍na | i̱ṣi̱tam | mada̍m | u̱gram | u̱greṇa̍ | śava̍sā |
viśve̍ṣām | ta̱ru̱tāra̍m | ma̱da̱-cyuta̍m | made̍ | hi | sma̱ | dadā̍ti | na̱ḥ ||8.1.21||

8.1.22a śevā̍re̱ vāryā̍ pu̱ru de̱vo martā̍ya dā̱śuṣe̍ |
8.1.22c sa su̍nva̱te ca̍ stuva̱te ca̍ rāsate vi̱śvagū̍rto ariṣṭu̱taḥ ||

śevā̍re | vāryā̍ | pu̱ru | de̱vaḥ | martā̍ya | dā̱śuṣe̍ |
saḥ | su̱nva̱te | ca̱ | stu̱va̱te | ca̱ | rā̱sa̱te̱ | vi̱śva-gū̍rtaḥ | a̱ri̱-stu̱taḥ ||8.1.22||

8.1.23a endra̍ yāhi̱ matsva̍ ci̱treṇa̍ deva̱ rādha̍sā |
8.1.23c saro̱ na prā̍syu̱dara̱ṁ sapī̍tibhi̱rā some̍bhiru̱ru sphi̱ram ||

ā | i̱ndra̱ | yā̱hi̱ | matsva̍ | ci̱treṇa̍ | de̱va̱ | rādha̍sā |
sara̍ḥ | na | prā̱si̱ | u̱dara̍m | sapī̍ti-bhiḥ | ā | some̍bhiḥ | u̱ru | sphi̱ram ||8.1.23||

8.1.24a ā tvā̍ sa̱hasra̱mā śa̱taṁ yu̱ktā rathe̍ hira̱ṇyaye̍ |
8.1.24c bra̱hma̱yujo̱ hara̍ya indra ke̱śino̱ vaha̍ntu̱ soma̍pītaye ||

ā | tvā̱ | sa̱hasra̍m | ā | śa̱tam | yu̱ktāḥ | rathe̍ | hi̱ra̱ṇyaye̍ |
bra̱hma̱-yuja̍ḥ | hara̍yaḥ | i̱ndra̱ | ke̱śina̍ḥ | vaha̍ntu | soma̍-pītaye ||8.1.24||

8.1.25a ā tvā̱ rathe̍ hira̱ṇyaye̱ harī̍ ma̱yūra̍śepyā |
8.1.25c śi̱ti̱pṛ̱ṣṭhā va̍hatā̱ṁ madhvo̱ andha̍so vi̱vakṣa̍ṇasya pī̱taye̍ ||

ā | tvā̱ | rathe̍ | hi̱ra̱ṇyaye̍ | harī̱ iti̍ | ma̱yūra̍-śepyā |
śi̱ti̱-pṛ̱ṣṭhā | va̱ha̱tā̱m | madhva̍ḥ | andha̍saḥ | vi̱vakṣa̍ṇasya | pī̱taye̍ ||8.1.25||

8.1.26a pibā̱ tva1̱̍sya gi̍rvaṇaḥ su̱tasya̍ pūrva̱pā i̍va |
8.1.26c pari̍ṣkṛtasya ra̱sina̍ i̱yamā̍su̱tiścāru̱rmadā̍ya patyate ||

piba̍ | tu | a̱sya | gi̱rva̱ṇa̱ḥ | su̱tasya̍ | pū̱rva̱pāḥ-i̍va |
pari̍-kṛtasya | ra̱sina̍ḥ | i̱yam | ā̱-su̱tiḥ | cāru̍ḥ | madā̍ya | pa̱tya̱te̱ ||8.1.26||

8.1.27a ya eko̱ asti̍ da̱ṁsanā̍ ma̱hām̐ u̱gro a̱bhi vra̱taiḥ |
8.1.27c gama̱tsa śi̱prī na sa yo̍ṣa̱dā ga̍ma̱ddhava̱ṁ na pari̍ varjati ||

yaḥ | eka̍ḥ | asti̍ | da̱ṁsanā̍ | ma̱hān | u̱graḥ | a̱bhi | vra̱taiḥ |
gama̍t | saḥ | śi̱prī | na | saḥ | yo̱ṣa̱t | ā | ga̱ma̱t | hava̍m | na | pari̍ | va̱rja̱ti̱ ||8.1.27||

8.1.28a tvaṁ pura̍ṁ cari̱ṣṇva̍ṁ va̱dhaiḥ śuṣṇa̍sya̱ saṁ pi̍ṇak |
8.1.28c tvaṁ bhā anu̍ caro̱ adha̍ dvi̱tā yadi̍ndra̱ havyo̱ bhuva̍ḥ ||

tvam | pura̍m | ca̱ri̱ṣṇva̍m | va̱dhaiḥ | śuṣṇa̍sya | sam | pi̱ṇa̱k |
tvam | bhāḥ | anu̍ | ca̱ra̱ḥ | adha̍ | dvi̱tā | yat | i̱ndra̱ | havya̍ḥ | bhuva̍ḥ ||8.1.28||

8.1.29a mama̍ tvā̱ sūra̱ udi̍te̱ mama̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.1.29c mama̍ prapi̱tve a̍piśarva̱re va̍sa̱vā stomā̍so avṛtsata ||

mama̍ | tvā̱ | sūre̍ | ut-i̍te | mama̍ | ma̱dhyaṁdi̍ne | di̱vaḥ |
mama̍ | pra̱-pi̱tve | a̱pi̱-śa̱rva̱re | va̱so̱ iti̍ | ā | stomā̍saḥ | a̱vṛ̱tsa̱ta̱ ||8.1.29||

8.1.30a stu̱hi stu̱hīde̱te ghā̍ te̱ maṁhi̍ṣṭhāso ma̱ghonā̍m |
8.1.30c ni̱ndi̱tāśva̍ḥ prapa̱thī pa̍rama̱jyā ma̱ghasya̍ medhyātithe ||

stu̱hi | stu̱hi | it | e̱te | gha̱ | te̱ | maṁhi̍ṣṭhāsaḥ | ma̱ghonā̍m |
ni̱ndi̱ta-a̍śvaḥ | pra̱-pa̱thī | pa̱ra̱ma̱-jyāḥ | ma̱ghasya̍ | me̱dhya̱-a̱ti̱the̱ ||8.1.30||

8.1.31a ā yadaśvā̱nvana̍nvataḥ śra̱ddhayā̱haṁ rathe̍ ru̱ham |
8.1.31c u̱ta vā̱masya̱ vasu̍naściketati̱ yo asti̱ yādva̍ḥ pa̱śuḥ ||

ā | yat | aśvā̍n | vana̍n-vataḥ | śra̱ddhayā̍ | a̱ham | rathe̍ | ru̱ham |
u̱ta | vā̱masya̍ | vasu̍naḥ | ci̱ke̱ta̱ti̱ | yaḥ | asti̍ | yādva̍ḥ | pa̱śuḥ ||8.1.31||

8.1.32a ya ṛ̱jrā mahya̍ṁ māma̱he sa̱ha tva̱cā hi̍ra̱ṇyayā̍ |
8.1.32c e̱ṣa viśvā̍nya̱bhya̍stu̱ saubha̍gāsa̱ṅgasya̍ sva̱nadra̍thaḥ ||

yaḥ | ṛ̱jrā | mahya̍m | ma̱ma̱he | sa̱ha | tva̱cā | hi̱ra̱ṇyayā̍ |
e̱ṣaḥ | viśvā̍ni | a̱bhi | a̱stu̱ | saubha̍gā | ā̱-sa̱ṅgasya̍ | sva̱nat-ra̍thaḥ ||8.1.32||

8.1.33a adha̱ plāyo̍gi̱rati̍ dāsada̱nyānā̍sa̱ṅgo a̍gne da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.1.33c adho̱kṣaṇo̱ daśa̱ mahya̱ṁ ruśa̍nto na̱ḻā i̍va̱ sara̍so̱ nira̍tiṣṭhan ||

adha̍ | plāyo̍giḥ | ati̍ | dā̱sa̱t | a̱nyān | ā̱-sa̱ṅgaḥ | a̱gne̱ | da̱śa-bhi̍ḥ | sa̱hasrai̍ḥ |
adha̍ | u̱kṣaṇa̍ḥ | daśa̍ | mahya̍m | ruśa̍ntaḥ | na̱ḻāḥ-i̍va | sara̍saḥ | niḥ | a̱ti̱ṣṭha̱n ||8.1.33||

8.1.34a anva̍sya sthū̱raṁ da̍dṛśe pu̱rastā̍dana̱stha ū̱rura̍va̱ramba̍māṇaḥ |
8.1.34c śaśva̍tī̱ nārya̍bhi̱cakṣyā̍ha̱ subha̍dramarya̱ bhoja̍naṁ bibharṣi ||

anu̍ | a̱sya̱ | sthū̱ram | da̱dṛ̱śe̱ | pu̱rastā̍t | a̱na̱sthaḥ | ū̱ruḥ | a̱va̱-ramba̍māṇaḥ |
śaśva̍tī | nārī̍ | a̱bhi̱-cakṣya̍ | ā̱ha̱ | su-bha̍dram | a̱rya̱ | bhoja̍nam | bi̱bha̱rṣi̱ ||8.1.34||


8.2.1a i̱daṁ va̍so su̱tamandha̱ḥ pibā̱ supū̍rṇamu̱dara̍m |
8.2.1c anā̍bhayinrari̱mā te̍ ||

i̱dam | va̱so̱ iti̍ | su̱tam | andha̍ḥ | piba̍ | su-pū̍rṇam | u̱dara̍m |
anā̍bhayin | ra̱ri̱ma | te̱ ||8.2.1||

8.2.2a nṛbhi̍rdhū̱taḥ su̱to aśnai̱ravyo̱ vārai̱ḥ pari̍pūtaḥ |
8.2.2c aśvo̱ na ni̱kto na̱dīṣu̍ ||

nṛ-bhi̍ḥ | dhū̱taḥ | su̱taḥ | aśnai̍ḥ | avya̍ḥ | vārai̍ḥ | pari̍-pūtaḥ |
aśva̍ḥ | na | ni̱ktaḥ | na̱dīṣu̍ ||8.2.2||

8.2.3a taṁ te̱ yava̱ṁ yathā̱ gobhi̍ḥ svā̱duma̍karma śrī̱ṇanta̍ḥ |
8.2.3c indra̍ tvā̱smintsa̍dha̱māde̍ ||

tam | te̱ | yava̍m | yathā̍ | gobhi̍ḥ | svā̱dum | a̱ka̱rma̱ | śrī̱ṇanta̍ḥ |
indra̍ | tvā̱ | a̱smin | sa̱dha̱-māde̍ ||8.2.3||

8.2.4a indra̱ itso̍ma̱pā eka̱ indra̍ḥ suta̱pā vi̱śvāyu̍ḥ |
8.2.4c a̱ntarde̱vānmartyā̍m̐śca ||

indra̍ | it | so̱ma̱-pāḥ | eka̍ḥ | indra̍ḥ | su̱ta̱-pāḥ | vi̱śva-ā̍yuḥ |
a̱ntaḥ | de̱vān | martyā̍n | ca̱ ||8.2.4||

8.2.5a na yaṁ śu̱kro na durā̍śī̱rna tṛ̱prā u̍ru̱vyaca̍sam |
8.2.5c a̱pa̱spṛ̱ṇva̱te su̱hārda̍m ||

na | yam | śu̱kraḥ | na | duḥ-ā̍śīḥ | na | tṛ̱prāḥ | u̱ru̱-vyaca̍sam |
a̱pa̱-spṛ̱ṇva̱te | su̱-hārda̍m ||8.2.5||

8.2.6a gobhi̱ryadī̍ma̱nye a̱smanmṛ̱gaṁ na vrā mṛ̱gaya̍nte |
8.2.6c a̱bhi̱tsara̍nti dhe̱nubhi̍ḥ ||

gobhi̍ḥ | yat | ī̱m | a̱nye | a̱smat | mṛ̱gam | na | vrāḥ | mṛ̱gaya̍nte |
a̱bhi̱-tsara̍nti | dhe̱nu-bhi̍ḥ ||8.2.6||

8.2.7a traya̱ indra̍sya̱ somā̍ḥ su̱tāsa̍ḥ santu de̱vasya̍ |
8.2.7c sve kṣaye̍ suta̱pāvna̍ḥ ||

traya̍ḥ | indra̍sya | somā̍ḥ | su̱tāsa̍ḥ | sa̱ntu̱ | de̱vasya̍ |
sve | kṣaye̍ | su̱ta̱-pāvna̍ḥ ||8.2.7||

8.2.8a traya̱ḥ kośā̍saḥ ścotanti ti̱sraśca̱mva1̱̍ḥ supū̍rṇāḥ |
8.2.8c sa̱mā̱ne adhi̱ bhārma̍n ||

traya̍ḥ | kośā̍saḥ | śco̱ta̱nti̱ | ti̱sraḥ | ca̱mva̍ḥ | su-pū̍rṇāḥ |
sa̱mā̱ne | adhi̍ | bhārma̍n ||8.2.8||

8.2.9a śuci̍rasi puruni̱ḥṣṭhāḥ kṣī̱rairma̍dhya̱ta āśī̍rtaḥ |
8.2.9c da̱dhnā mandi̍ṣṭha̱ḥ śūra̍sya ||

śuci̍ḥ | a̱si̱ | pu̱ru̱ni̱ḥ-sthāḥ | kṣī̱raiḥ | ma̱dhya̱taḥ | ā-śī̍rtaḥ |
da̱dhnā | mandi̍ṣṭhaḥ | śūra̍sya ||8.2.9||

8.2.10a i̱me ta̍ indra̱ somā̍stī̱vrā a̱sme su̱tāsa̍ḥ |
8.2.10c śu̱krā ā̱śira̍ṁ yācante ||

i̱me | te̱ | i̱ndra̱ | somā̍ḥ | tī̱vrāḥ | a̱sme iti̍ | su̱tāsa̍ḥ |
śu̱krāḥ | ā̱-śira̍m | yā̱ca̱nte̱ ||8.2.10||

8.2.11a tām̐ ā̱śira̍ṁ puro̱ḻāśa̱mindre̱maṁ soma̍ṁ śrīṇīhi |
8.2.11c re̱vanta̱ṁ hi tvā̍ śṛ̱ṇomi̍ ||

tān | ā̱-śira̍m | pu̱ro̱ḻāśa̍m | indra̍ | i̱mam | soma̍m | śrī̱ṇī̱hi̱ |
re̱vanta̍m | hi | tvā̱ | śṛ̱ṇomi̍ ||8.2.11||

8.2.12a hṛ̱tsu pī̱tāso̍ yudhyante du̱rmadā̍so̱ na surā̍yām |
8.2.12c ūdha̱rna na̱gnā ja̍rante ||

hṛ̱t-su | pī̱tāsa̍ḥ | yu̱dhya̱nte̱ | du̱ḥ-madā̍saḥ | na | surā̍yām |
ūdha̍ḥ | na | na̱gnāḥ | ja̱ra̱nte̱ ||8.2.12||

8.2.13a re̱vām̐ idre̱vata̍ḥ sto̱tā syāttvāva̍to ma̱ghona̍ḥ |
8.2.13c predu̍ harivaḥ śru̱tasya̍ ||

re̱vān | it | re̱vata̍ḥ | sto̱tā | syāt | tvā-va̍taḥ | ma̱ghona̍ḥ |
pra | it | ū̱m̐ iti̍ | ha̱ri̱-va̱ḥ | śru̱tasya̍ ||8.2.13||

8.2.14a u̱kthaṁ ca̱na śa̱syamā̍na̱mago̍ra̱rirā ci̍keta |
8.2.14c na gā̍ya̱traṁ gī̱yamā̍nam ||

u̱ktham | ca̱na | śa̱syamā̍nam | ago̍ḥ | a̱riḥ | ā | ci̱ke̱ta̱ |
na | gā̱ya̱tram | gī̱yamā̍nam ||8.2.14||

8.2.15a mā na̍ indra pīya̱tnave̱ mā śardha̍te̱ parā̍ dāḥ |
8.2.15c śikṣā̍ śacīva̱ḥ śacī̍bhiḥ ||

mā | na̱ḥ | i̱ndra̱ | pī̱ya̱tnave̍ | mā | śardha̍te | parā̍ | dā̱ḥ |
śikṣa̍ | śa̱cī̱-va̱ḥ | śacī̍bhiḥ ||8.2.15||

8.2.16a va̱yamu̍ tvā ta̱dida̍rthā̱ indra̍ tvā̱yanta̱ḥ sakhā̍yaḥ |
8.2.16c kaṇvā̍ u̱kthebhi̍rjarante ||

va̱yam | ū̱m̐ iti̍ | tvā̱ | ta̱dit-a̍rthāḥ | indra̍ | tvā̱-yanta̍ḥ | sakhā̍yaḥ |
kaṇvā̍ḥ | u̱kthebhi̍ḥ | ja̱ra̱nte̱ ||8.2.16||

8.2.17a na ghe̍ma̱nyadā pa̍pana̱ vajri̍nna̱paso̱ navi̍ṣṭau |
8.2.17c tavedu̱ stoma̍ṁ ciketa ||

na | gha̱ | ī̱m | a̱nyat | ā | pa̱pa̱na̱ | vajri̍n | a̱pasa̍ḥ | navi̍ṣṭau |
tava̍ | it | ū̱m̐ iti̍ | stoma̍m | ci̱ke̱ta̱ ||8.2.17||

8.2.18a i̱cchanti̍ de̱vāḥ su̱nvanta̱ṁ na svapnā̍ya spṛhayanti |
8.2.18c yanti̍ pra̱māda̱mata̍ndrāḥ ||

i̱cchanti̍ | de̱vāḥ | su̱nvanta̍m | na | svapnā̍ya | spṛ̱ha̱ya̱nti̱ |
yanti̍ | pra̱-māda̍m | ata̍ndrāḥ ||8.2.18||

8.2.19a o ṣu pra yā̍hi̱ vāje̍bhi̱rmā hṛ̍ṇīthā a̱bhya1̱̍smān |
8.2.19c ma̱hām̐ i̍va̱ yuva̍jāniḥ ||

o iti̍ | su | pra | yā̱hi̱ | vāje̍bhiḥ | mā | hṛ̱ṇī̱thā̱ḥ | a̱bhi | a̱smān |
ma̱hān-i̍va | yuva̍-jāniḥ ||8.2.19||

8.2.20a mo ṣva1̱̍dya du̱rhaṇā̍vāntsā̱yaṁ ka̍radā̱re a̱smat |
8.2.20c a̱śrī̱ra i̍va̱ jāmā̍tā ||

mo iti̍ | su | a̱dya | du̱ḥ-hanā̍vān | sā̱yam | ka̱ra̱t | ā̱re | a̱smat |
a̱śrī̱raḥ-i̍va | jāmā̍tā ||8.2.20||

8.2.21a vi̱dmā hya̍sya vī̱rasya̍ bhūri̱dāva̍rīṁ suma̱tim |
8.2.21c tri̱ṣu jā̱tasya̱ manā̍ṁsi ||

vi̱dma | hi | a̱sya̱ | vī̱rasya̍ | bhū̱ri̱-dāvā̍rīm | su̱-ma̱tim |
tri̱ṣu | jā̱tasya̍ | manā̍ṁsi ||8.2.21||

8.2.22a ā tū ṣi̍ñca̱ kaṇva̍manta̱ṁ na ghā̍ vidma śavasā̱nāt |
8.2.22c ya̱śasta̍raṁ śa̱tamū̍teḥ ||

ā | tu | si̱ñca̱ | kaṇva̍-mantam | na | gha̱ | vi̱dma̱ | śa̱va̱sā̱nāt |
ya̱śaḥ-ta̍ram | śa̱tam-ū̍teḥ ||8.2.22||

8.2.23a jyeṣṭhe̍na sota̱rindrā̍ya̱ soma̍ṁ vī̱rāya̍ śa̱krāya̍ |
8.2.23c bharā̱ piba̱nnaryā̍ya ||

jyeṣṭhe̍na | so̱ta̱ḥ | indrā̍ya | soma̍m | vī̱rāya̍ | śa̱krāya̍ |
bhara̍ | piba̍t | naryā̍ya ||8.2.23||

8.2.24a yo vedi̍ṣṭho avya̱thiṣvaśvā̍vantaṁ jari̱tṛbhya̍ḥ |
8.2.24c vāja̍ṁ sto̱tṛbhyo̱ goma̍ntam ||

yaḥ | vedi̍ṣṭhaḥ | a̱vya̱thiṣu̍ | aśva̍-vantam | ja̱ri̱tṛ-bhya̍ḥ |
vāja̍m | sto̱tṛ-bhya̍ḥ | go-ma̍ntam ||8.2.24||

8.2.25a panya̍ṁpanya̱mitso̍tāra̱ ā dhā̍vata̱ madyā̍ya |
8.2.25c soma̍ṁ vī̱rāya̱ śūrā̍ya ||

panya̍m-panyam | it | so̱tā̱ra̱ḥ | ā | dhā̱va̱ta̱ | madyā̍ya |
soma̍m | vī̱rāya̍ | śūrā̍ya ||8.2.25||

8.2.26a pātā̍ vṛtra̱hā su̱tamā ghā̍ gama̱nnāre a̱smat |
8.2.26c ni ya̍mate śa̱tamū̍tiḥ ||

pātā̍ | vṛ̱tra̱-hā | su̱tam | ā | gha̱ | ga̱ma̱t | na | ā̱re | a̱smat |
ni | ya̱ma̱te̱ | śa̱tam-ū̍tiḥ ||8.2.26||

8.2.27a eha harī̍ brahma̱yujā̍ śa̱gmā va̍kṣata̱ḥ sakhā̍yam |
8.2.27c gī̱rbhiḥ śru̱taṁ girva̍ṇasam ||

ā | i̱ha | harī̱ iti̍ | bra̱hma̱-yujā̍ | śa̱gmā | va̱kṣa̱ta̱ḥ | sakhā̍yam |
gī̱ḥ-bhiḥ | śru̱tam | girva̍ṇasam ||8.2.27||

8.2.28a svā̱dava̱ḥ somā̱ ā yā̍hi śrī̱tāḥ somā̱ ā yā̍hi |
8.2.28c śipri̱nnṛṣī̍va̱ḥ śacī̍vo̱ nāyamacchā̍ sadha̱māda̍m ||

svā̱dava̍ḥ | somā̍ḥ | ā | yā̱hi̱ | śrī̱tāḥ | somā̍ḥ | ā | yā̱hi̱ |
śipri̍n | ṛṣi̍-vaḥ | śacī̍-vaḥ | na | a̱yam | accha̍ | sa̱dha̱-māda̍m ||8.2.28||

8.2.29a stuta̍śca̱ yāstvā̱ vardha̍nti ma̱he rādha̍se nṛ̱mṇāya̍ |
8.2.29c indra̍ kā̱riṇa̍ṁ vṛ̱dhanta̍ḥ ||

stuta̍ḥ | ca̱ | yāḥ | tvā̱ | vardha̍nti | ma̱he | rādha̍se | nṛ̱mṇāya̍ |
indra̍ | kā̱riṇa̍m | vṛ̱dhanta̍ḥ ||8.2.29||

8.2.30a gira̍śca̱ yāste̍ girvāha u̱kthā ca̱ tubhya̱ṁ tāni̍ |
8.2.30c sa̱trā da̍dhi̱re śavā̍ṁsi ||

gira̍ḥ | ca̱ | yāḥ | te̱ | gi̱rvā̱ha̱ḥ | u̱kthā | ca̱ | tubhya̍m | tāni̍ |
sa̱trā | da̱dhi̱re | śavā̍ṁsi ||8.2.30||

8.2.31a e̱vede̱ṣa tu̍vikū̱rmirvājā̱m̐ eko̱ vajra̍hastaḥ |
8.2.31c sa̱nādamṛ̍kto dayate ||

e̱va | it | e̱ṣaḥ | tu̱vi̱-kū̱rmiḥ | vājā̍n | eka̍ḥ | vajra̍-hastaḥ |
sa̱nāt | amṛ̍ktaḥ | da̱ya̱te̱ ||8.2.31||

8.2.32a hantā̍ vṛ̱traṁ dakṣi̍ṇe̱nendra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.2.32c ma̱hānma̱hībhi̱ḥ śacī̍bhiḥ ||

hanta̍ | vṛ̱tram | dakṣi̍ṇena | indra̍ḥ | pu̱ru | pu̱ru̱-hū̱taḥ |
ma̱hān | ma̱hībhi̍ḥ | śacī̍bhiḥ ||8.2.32||

8.2.33a yasmi̱nviśvā̍ścarṣa̱ṇaya̍ u̱ta cyau̱tnā jrayā̍ṁsi ca |
8.2.33c anu̱ ghenma̱ndī ma̱ghona̍ḥ ||

yasmi̍n | viśvā̍ḥ | ca̱rṣa̱ṇaya̍ḥ | u̱ta | cyau̱tnā | jrayā̍ṁsi | ca̱ |
anu̍ | gha̱ | it | ma̱ndī | ma̱ghona̍ḥ ||8.2.33||

8.2.34a e̱ṣa e̱tāni̍ cakā̱rendro̱ viśvā̱ yo'ti̍ śṛ̱ṇve |
8.2.34c vā̱ja̱dāvā̍ ma̱ghonā̍m ||

e̱ṣaḥ | e̱tāni̍ | ca̱kā̱ra̱ | indra̍ḥ | viśvā̍ | yaḥ | ati̍ | śṛ̱ṇve |
vā̱ja̱-dāvā̍ | ma̱ghonā̍m ||8.2.34||

8.2.35a prabha̍rtā̱ ratha̍ṁ ga̱vyanta̍mapā̱kācci̱dyamava̍ti |
8.2.35c i̱no vasu̱ sa hi voḻhā̍ ||

pra-bha̍rtā | ratha̍m | ga̱vyanta̍m | a̱pā̱kāt | ci̱t | yam | ava̍ti |
i̱naḥ | vasu̍ | saḥ | hi | voḻhā̍ ||8.2.35||

8.2.36a sani̍tā̱ vipro̱ arva̍dbhi̱rhantā̍ vṛ̱traṁ nṛbhi̱ḥ śūra̍ḥ |
8.2.36c sa̱tyo̍'vi̱tā vi̱dhanta̍m ||

sani̍tā | vipra̍ḥ | arva̍t-bhiḥ | hantā̍ | vṛ̱tram | nṛ-bhi̍ḥ | śūra̍ḥ |
sa̱tyaḥ | a̱vi̱tā | vi̱dhanta̍m ||8.2.36||

8.2.37a yaja̍dhvainaṁ priyamedhā̱ indra̍ṁ sa̱trācā̱ mana̍sā |
8.2.37c yo bhūtsomai̍ḥ sa̱tyama̍dvā ||

yaja̍dhva | e̱na̱m | pri̱ya̱-me̱dhā̱ḥ | indra̍m | sa̱trācā̍ | mana̍sā |
yaḥ | bhūt | somai̍ḥ | sa̱tya-ma̍dvā ||8.2.37||

8.2.38a gā̱thaśra̍vasa̱ṁ satpa̍ti̱ṁ śrava̍skāmaṁ puru̱tmāna̍m |
8.2.38c kaṇvā̍so gā̱ta vā̱jina̍m ||

gā̱tha-śra̍vasam | sat-pa̍tim | śrava̍ḥ-kāmam | pu̱ru̱-tmāna̍m |
kaṇvā̍saḥ | gā̱ta | vā̱jina̍m ||8.2.38||

8.2.39a ya ṛ̱te ci̱dgāspa̱debhyo̱ dātsakhā̱ nṛbhya̱ḥ śacī̍vān |
8.2.39c ye a̍smi̱nkāma̱maśri̍yan ||

yaḥ | ṛ̱te | ci̱t | gāḥ | pa̱debhya̍ḥ | dāt | sakhā̍ | nṛ-bhya̍ḥ | śacī̍-vān |
ye | a̱smi̱n | kāma̍m | aśri̍yan ||8.2.39||

8.2.40a i̱tthā dhīva̍ntamadrivaḥ kā̱ṇvaṁ medhyā̍tithim |
8.2.40c me̱ṣo bhū̱to̱3̱̍'bhi yannaya̍ḥ ||

i̱tthā | dhī-va̍ntam | a̱dri̱-va̱ḥ | kā̱ṇvam | medhya̍-atithim |
me̱ṣaḥ | bhū̱taḥ | a̱bhi | yan | aya̍ḥ ||8.2.40||

8.2.41a śikṣā̍ vibhindo asmai ca̱tvārya̱yutā̱ dada̍t |
8.2.41c a̱ṣṭā pa̱raḥ sa̱hasrā̍ ||

śikṣa̍ | vi̱bhi̱ndo̱ iti̍ vi-bhindo | a̱smai̱ | ca̱tvāri̍ | a̱yutā̍ | dada̍t |
a̱ṣṭa | pa̱raḥ | sa̱hasrā̍ ||8.2.41||

8.2.42a u̱ta su tye pa̍yo̱vṛdhā̍ mā̱kī raṇa̍sya na̱ptyā̍ |
8.2.42c ja̱ni̱tva̱nāya̍ māmahe ||

u̱ta | su | tye iti̍ | pa̱ya̱ḥ-vṛdhā̍ | mā̱kī iti̍ | raṇa̍sya | na̱ptyā̍ |
ja̱ni̱-tva̱nāya̍ | ma̱ma̱he̱ ||8.2.42||


8.3.1a pibā̍ su̱tasya̍ ra̱sino̱ matsvā̍ na indra̱ goma̍taḥ |
8.3.1c ā̱pirno̍ bodhi sadha̱mādyo̍ vṛ̱dhe̱3̱̍'smām̐ a̍vantu te̱ dhiya̍ḥ ||

piba̍ | su̱tasya̍ | ra̱sina̍ḥ | matsva̍ | na̱ḥ | i̱ndra̱ | go-ma̍taḥ |
ā̱piḥ | na̱ḥ | bo̱dhi̱ | sa̱dha̱-mādya̍ḥ | vṛ̱dhe | a̱smān | a̱va̱ntu̱ | te̱ | dhiya̍ḥ ||8.3.1||

8.3.2a bhū̱yāma̍ te suma̱tau vā̱jino̍ va̱yaṁ mā na̍ḥ stara̱bhimā̍taye |
8.3.2c a̱smāñci̱trābhi̍ravatāda̱bhiṣṭi̍bhi̱rā na̍ḥ su̱mneṣu̍ yāmaya ||

bhū̱yāma̍ | te̱ | su̱-ma̱tau | vā̱jina̍ḥ | va̱yam | mā | na̱ḥ | sta̱ḥ | a̱bhi-mā̍taye |
a̱smān | ci̱trābhi̍ḥ | a̱va̱tā̱t | a̱bhiṣṭi̍-bhiḥ | ā | na̱ḥ | su̱mneṣu̍ | ya̱ma̱ya̱ ||8.3.2||

8.3.3a i̱mā u̍ tvā purūvaso̱ giro̍ vardhantu̱ yā mama̍ |
8.3.3c pā̱va̱kava̍rṇā̱ḥ śuca̍yo vipa̱ścito̱'bhi stomai̍ranūṣata ||

i̱māḥ | ū̱m̐ iti̍ | tvā̱ | pu̱ru̱va̱so̱ iti̍ puru-vaso | gira̍ḥ | va̱rdha̱ntu̱ | yāḥ | mama̍ |
pā̱va̱ka-va̍rṇāḥ | śuca̍yaḥ | vi̱pa̱ḥ-cita̍ḥ | a̱bhi | stomai̍ḥ | a̱nū̱ṣa̱ta̱ ||8.3.3||

8.3.4a a̱yaṁ sa̱hasra̱mṛṣi̍bhi̱ḥ saha̍skṛtaḥ samu̱dra i̍va paprathe |
8.3.4c sa̱tyaḥ so a̍sya mahi̱mā gṛ̍ṇe̱ śavo̍ ya̱jñeṣu̍ vipra̱rājye̍ ||

a̱yam | sa̱hasra̍m | ṛṣi̍-bhiḥ | saha̍ḥ-kṛtaḥ | sa̱mu̱draḥ-i̍va | pa̱pra̱the̱ |
sa̱tyaḥ | saḥ | a̱sya̱ | ma̱hi̱mā | gṛ̱ṇe̱ | śava̍ḥ | ya̱jñeṣu̍ | vi̱pra̱-rājye̍ ||8.3.4||

8.3.5a indra̱midde̱vatā̍taya̱ indra̍ṁ praya̱tya̍dhva̱re |
8.3.5c indra̍ṁ samī̱ke va̱nino̍ havāmaha̱ indra̱ṁ dhana̍sya sā̱taye̍ ||

indra̍m | it | de̱va-tā̍taye | indra̍m | pra̱-ya̱ti | a̱dhva̱re |
indra̍m | sa̱m-ī̱ke | va̱nina̍ḥ | ha̱vā̱ma̱he̱ | indra̍m | dhana̍sya | sā̱taye̍ ||8.3.5||

8.3.6a indro̍ ma̱hnā roda̍sī papratha̱cchava̱ indra̱ḥ sūrya̍marocayat |
8.3.6c indre̍ ha̱ viśvā̱ bhuva̍nāni yemira̱ indre̍ suvā̱nāsa̱ inda̍vaḥ ||

indra̍ḥ | ma̱hnā | roda̍sī̱ iti̍ | pa̱pra̱tha̱t | śava̍ḥ | indra̍ḥ | sūrya̍m | a̱ro̱ca̱ya̱t |
indre̍ | ha̱ | viśvā̍ | bhuva̍nāni | ye̱mi̱re̱ | indre̍ | su̱vā̱nāsa̍ḥ | inda̍vaḥ ||8.3.6||

8.3.7a a̱bhi tvā̍ pū̱rvapī̍taya̱ indra̱ stome̍bhirā̱yava̍ḥ |
8.3.7c sa̱mī̱cī̱nāsa̍ ṛ̱bhava̱ḥ sama̍svaranru̱drā gṛ̍ṇanta̱ pūrvya̍m ||

a̱bhi | tvā̱ | pū̱rva-pī̍taye | indra̍ | stome̍bhiḥ | ā̱yava̍ḥ |
sa̱m-ī̱cī̱nāsa̍ḥ | ṛ̱bhava̍ḥ | sam | a̱sva̱ra̱n | ru̱drāḥ | gṛ̱ṇa̱nta̱ | pūrvya̍m ||8.3.7||

8.3.8a a̱syedindro̍ vāvṛdhe̱ vṛṣṇya̱ṁ śavo̱ made̍ su̱tasya̱ viṣṇa̍vi |
8.3.8c a̱dyā tama̍sya mahi̱māna̍mā̱yavo'nu̍ ṣṭuvanti pū̱rvathā̍ ||

a̱sya | it | indra̍ḥ | va̱vṛ̱dhe̱ | vṛṣṇya̍m | śava̍ḥ | made̍ | su̱tasya̍ | viṣṇa̍vi |
a̱dya | tam | a̱sya̱ | ma̱hi̱māna̍m | ā̱yava̍ḥ | anu̍ | stu̱va̱nti̱ | pū̱rva-thā̍ ||8.3.8||

8.3.9a tattvā̍ yāmi su̱vīrya̱ṁ tadbrahma̍ pū̱rvaci̍ttaye |
8.3.9c yenā̱ yati̍bhyo̱ bhṛga̍ve̱ dhane̍ hi̱te yena̱ praska̍ṇva̱māvi̍tha ||

tat | tva̱ | yā̱mi̱ | su̱-vīrya̍m | tat | brahma̍ | pū̱rva-ci̍ttaye |
yena̍ | yati̍-bhyaḥ | bhṛga̍ve | dhane̍ | hi̱te | yena̍ | praska̍ṇvam | āvi̍tha ||8.3.9||

8.3.10a yenā̍ samu̱dramasṛ̍jo ma̱hīra̱pastadi̍ndra̱ vṛṣṇi̍ te̱ śava̍ḥ |
8.3.10c sa̱dyaḥ so a̍sya mahi̱mā na sa̱ṁnaśe̱ yaṁ kṣo̱ṇīra̍nucakra̱de ||

yena̍ | sa̱mu̱dram | asṛ̍jaḥ | ma̱hīḥ | a̱paḥ | tat | i̱ndra̱ | vṛṣṇi̍ | te̱ | śava̍ḥ |
sa̱dyaḥ | saḥ | a̱sya̱ | ma̱hi̱mā | na | sa̱m-naśe̍ | yam | kṣo̱ṇīḥ | a̱nu̱-ca̱kra̱de ||8.3.10||

8.3.11a śa̱gdhī na̍ indra̱ yattvā̍ ra̱yiṁ yāmi̍ su̱vīrya̍m |
8.3.11c śa̱gdhi vājā̍ya pratha̱maṁ siṣā̍sate śa̱gdhi stomā̍ya pūrvya ||

śa̱gdhi | na̱ḥ | i̱ndra̱ | yat | tvā̱ | ra̱yim | yāmi̍ | su̱-vīrya̍m |
śa̱gdhi | vājā̍ya | pra̱tha̱mam | sisā̍sate | śa̱gdhi | stomā̍ya | pū̱rvya̱ ||8.3.11||

8.3.12a śa̱gdhī no̍ a̱sya yaddha̍ pau̱ramāvi̍tha̱ dhiya̍ indra̱ siṣā̍sataḥ |
8.3.12c śa̱gdhi yathā̱ ruśa̍ma̱ṁ śyāva̍ka̱ṁ kṛpa̱mindra̱ prāva̱ḥ sva̍rṇaram ||

śa̱gdhi | na̱ḥ | a̱sya | yat | ha̱ | pau̱ram | āvi̍tha | dhiya̍ḥ | i̱ndra̱ | sisā̍sataḥ |
śa̱gdhi | yathā̍ | ruśa̍mam | śyāva̍kam | kṛpa̍m | indra̍ | pra | āva̍ḥ | sva̍ḥ-naram ||8.3.12||

8.3.13a kannavyo̍ ata̱sīnā̍ṁ tu̱ro gṛ̍ṇīta̱ martya̍ḥ |
8.3.13c na̱hī nva̍sya mahi̱māna̍mindri̱yaṁ sva̍rgṛ̱ṇanta̍ āna̱śuḥ ||

kat | navya̍ḥ | a̱ta̱sīnā̍m | tu̱raḥ | gṛ̱ṇī̱ta̱ | martya̍ḥ |
na̱hi | nu | a̱sya̱ | ma̱hi̱māna̍m | i̱ndri̱yam | sva̍ḥ | gṛ̱ṇanta̍ḥ | ā̱na̱śuḥ ||8.3.13||

8.3.14a kadu̍ stu̱vanta̍ ṛtayanta de̱vata̱ ṛṣi̱ḥ ko vipra̍ ohate |
8.3.14c ka̱dā hava̍ṁ maghavannindra sunva̱taḥ kadu̍ stuva̱ta ā ga̍maḥ ||

kat | ū̱m̐ iti̍ | stu̱vanta̍ḥ | ṛ̱ta̱-ya̱nta̱ | de̱vatā̍ | ṛṣi̍ḥ | kaḥ | vipra̍ḥ | o̱ha̱te̱ |
ka̱dā | hava̍m | ma̱gha̱-va̱n | i̱ndra̱ | su̱nva̱taḥ | kat | ū̱m̐ iti̍ | stu̱va̱taḥ | ā | ga̱ma̱ḥ ||8.3.14||

8.3.15a udu̱ tye madhu̍mattamā̱ gira̱ḥ stomā̍sa īrate |
8.3.15c sa̱trā̱jito̍ dhana̱sā akṣi̍totayo vāja̱yanto̱ rathā̍ iva ||

ut | ū̱m̐ iti̍ | tye | madhu̍mat-tamāḥ | gira̍ḥ | stomā̍saḥ | ī̱ra̱te̱ |
sa̱trā̱-jita̍ḥ | dha̱na̱-sāḥ | akṣi̍ta-ūtayaḥ | vā̱ja̱-yanta̍ḥ | rathā̍ḥ-iva ||8.3.15||

8.3.16a kaṇvā̍ iva̱ bhṛga̍va̱ḥ sūryā̍ iva̱ viśva̱middhī̱tamā̍naśuḥ |
8.3.16c indra̱ṁ stome̍bhirma̱haya̍nta ā̱yava̍ḥ pri̱yame̍dhāso asvaran ||

kaṇvā̍ḥ-iva | bhṛga̍vaḥ | sūryā̍ḥ-iva | viśva̍m | it | dhī̱tam | ā̱na̱śu̱ḥ |
indra̍m | stome̍bhiḥ | ma̱haya̍ntaḥ | ā̱yava̍ḥ | pri̱ya-me̍dhāsaḥ | a̱sva̱ra̱n ||8.3.16||

8.3.17a yu̱kṣvā hi vṛ̍trahantama̱ harī̍ indra parā̱vata̍ḥ |
8.3.17c a̱rvā̱cī̱no ma̍ghava̱ntsoma̍pītaya u̱gra ṛ̱ṣvebhi̱rā ga̍hi ||

yu̱kṣva | hi | vṛ̱tra̱ha̱n-ta̱ma̱ | harī̱ iti̍ | i̱ndra̱ | pa̱rā̱-vata̍ḥ |
a̱rvā̱cī̱naḥ | ma̱gha̱-va̱n | soma̍-pītaye | u̱graḥ | ṛ̱ṣvebhi̍ḥ | ā | ga̱hi̱ ||8.3.17||

8.3.18a i̱me hi te̍ kā̱ravo̍ vāva̱śurdhi̱yā viprā̍so me̱dhasā̍taye |
8.3.18c sa tvaṁ no̍ maghavannindra girvaṇo ve̱no na śṛ̍ṇudhī̱ hava̍m ||

i̱me | hi | te̱ | kā̱rava̍ḥ | vā̱va̱śuḥ | dhi̱yā | viprā̍saḥ | me̱dha-sā̍taye |
saḥ | tvam | na̱ḥ | ma̱gha̱-va̱n | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | ve̱naḥ | na | śṛ̱ṇu̱dhi̱ | hava̍m ||8.3.18||

8.3.19a niri̍ndra bṛha̱tībhyo̍ vṛ̱traṁ dhanu̍bhyo asphuraḥ |
8.3.19c nirarbu̍dasya̱ mṛga̍yasya mā̱yino̱ niḥ parva̍tasya̱ gā ā̍jaḥ ||

niḥ | i̱ndra̱ | bṛ̱ha̱tībhya̍ḥ | vṛ̱tram | dhanu̍-bhyaḥ | a̱sphu̱ra̱ḥ |
niḥ | arbu̍dasya | mṛga̍yasya | mā̱yina̍ḥ | niḥ | parva̍tasya | gāḥ | ā̱ja̱ḥ ||8.3.19||

8.3.20a nira̱gnayo̍ rurucu̱rniru̱ sūryo̱ niḥ soma̍ indri̱yo rasa̍ḥ |
8.3.20c nira̱ntari̍kṣādadhamo ma̱hāmahi̍ṁ kṛ̱ṣe tadi̍ndra̱ pauṁsya̍m ||

niḥ | a̱gnaya̍ḥ | ru̱ru̱cu̱ḥ | niḥ | ū̱m̐ iti̍ | sūrya̍ḥ | niḥ | soma̍ḥ | i̱ndri̱yaḥ | rasa̍ḥ |
niḥ | a̱ntari̍kṣāt | a̱dha̱ma̱ḥ | ma̱hām | ahi̍m | kṛ̱ṣe | tat | i̱ndra̱ | pauṁsya̍m ||8.3.20||

8.3.21a yaṁ me̱ durindro̍ ma̱ruta̱ḥ pāka̍sthāmā̱ kaura̍yāṇaḥ |
8.3.21c viśve̍ṣā̱ṁ tmanā̱ śobhi̍ṣṭha̱mupe̍va di̱vi dhāva̍mānam ||

yam | me̱ | duḥ | indra̍ḥ | ma̱ruta̍ḥ | pāka̍-sthāmā | kaura̍yāṇaḥ |
viśve̍ṣām | tmanā̍ | śobhi̍ṣṭham | upa̍-iva | di̱vi | dhāva̍mānam ||8.3.21||

8.3.22a rohi̍taṁ me̱ pāka̍sthāmā su̱dhura̍ṁ kakṣya̱prām |
8.3.22c adā̍drā̱yo vi̱bodha̍nam ||

rohi̍tam | me̱ | pāka̍-sthāmā | su̱-dhura̍m | ka̱kṣya̱-prām |
adā̍t | rā̱yaḥ | vi̱-bodha̍nam ||8.3.22||

8.3.23a yasmā̍ a̱nye daśa̱ prati̱ dhura̱ṁ vaha̍nti̱ vahna̍yaḥ |
8.3.23c asta̱ṁ vayo̱ na tugrya̍m ||

yasmai̍ | a̱nye | daśa̍ | prati̍ | dhura̍m | vaha̍nti | vahna̍yaḥ |
asta̍m | vaya̍ḥ | na | tugrya̍m ||8.3.23||

8.3.24a ā̱tmā pi̱tusta̱nūrvāsa̍ ojo̱dā a̱bhyañja̍nam |
8.3.24c tu̱rīya̱midrohi̍tasya̱ pāka̍sthāmānaṁ bho̱jaṁ dā̱tāra̍mabravam ||

ā̱tmā | pi̱tuḥ | ta̱nūḥ | vāsa̍ḥ | o̱ja̱ḥ-dāḥ | a̱bhi̱-añja̍nam |
tu̱rīya̍m | it | rohi̍tasya | pāka̍-sthāmānam | bho̱jam | dā̱tāra̍m | a̱bra̱va̱m ||8.3.24||


8.4.1a yadi̍ndra̱ prāgapā̱guda̱ṅnya̍gvā hū̱yase̱ nṛbhi̍ḥ |
8.4.1c simā̍ pu̱rū nṛṣū̍to a̱syāna̱ve'si̍ praśardha tu̱rvaśe̍ ||

yat | i̱ndra̱ | prāk | apā̍k | uda̍k | nya̍k | vā̱ | hū̱yase̍ | nṛ-bhi̍ḥ |
sima̍ | pu̱ru | nṛ-sū̍taḥ | a̱si̱ | āna̍ve | asi̍ | pra̱-śa̱rdha̱ | tu̱rvaśe̍ ||8.4.1||

8.4.2a yadvā̱ rume̱ ruśa̍me̱ śyāva̍ke̱ kṛpa̱ indra̍ mā̱daya̍se̱ sacā̍ |
8.4.2c kaṇvā̍sastvā̱ brahma̍bhi̱ḥ stoma̍vāhasa̱ indrā ya̍ccha̱ntyā ga̍hi ||

yat | vā̱ | rume̍ | ruśa̍me | śyāva̍ke | kṛpe̍ | indra̍ | mā̱daya̍se | sacā̍ |
kaṇvā̍saḥ | tvā̱ | brahma̍-bhiḥ | stoma̍-vāhasaḥ | indra̍ | ā | ya̱ccha̱nti̱ | ā | ga̱hi̱ ||8.4.2||

8.4.3a yathā̍ gau̱ro a̱pā kṛ̱taṁ tṛṣya̱nnetyaveri̍ṇam |
8.4.3c ā̱pi̱tve na̍ḥ prapi̱tve tūya̱mā ga̍hi̱ kaṇve̍ṣu̱ su sacā̱ piba̍ ||

yathā̍ | gau̱raḥ | a̱pā | kṛ̱tam | tṛṣya̍n | eti̍ | ava̍ | iri̍ṇam |
ā̱-pi̱tve | na̱ḥ | pra̱-pi̱tve | tūya̍m | ā | ga̱hi̱ | kaṇve̍ṣu | su | sacā̍ | piba̍ ||8.4.3||

8.4.4a manda̍ntu tvā maghavanni̱ndrenda̍vo rādho̱deyā̍ya sunva̱te |
8.4.4c ā̱muṣyā̱ soma̍mapibaśca̱mū su̱taṁ jyeṣṭha̱ṁ tadda̍dhiṣe̱ saha̍ḥ ||

manda̍ntu | tvā̱ | ma̱gha̱-va̱n | i̱ndra̱ | inda̍vaḥ | rā̱dha̱ḥ-deyā̍ya | su̱nva̱te |
ā̱-muṣya̍ | soma̍m | a̱pi̱ba̱ḥ | ca̱mū iti̍ | su̱tam | jyeṣṭha̍m | tat | da̱dhi̱ṣe̱ | saha̍ḥ ||8.4.4||

8.4.5a pra ca̍kre̱ saha̍sā̱ saho̍ ba̱bhañja̍ ma̱nyumoja̍sā |
8.4.5c viśve̍ ta indra pṛtanā̱yavo̍ yaho̱ ni vṛ̱kṣā i̍va yemire ||

pra | ca̱kre̱ | saha̍sā | saha̍ḥ | ba̱bhañja̍ | ma̱nyum | oja̍sā |
viśve̍ | te̱ | i̱ndra̱ | pṛ̱ta̱nā̱-yava̍ḥ | ya̱ho̱ iti̍ | ni | vṛ̱kṣāḥ-i̍va | ye̱mi̱re̱ ||8.4.5||

8.4.6a sa̱hasre̍ṇeva sacate yavī̱yudhā̱ yasta̱ āna̱ḻupa̍stutim |
8.4.6c pu̱traṁ prā̍va̱rgaṁ kṛ̍ṇute su̱vīrye̍ dā̱śnoti̱ nama̍üktibhiḥ ||

sa̱hasre̍ṇa-iva | sa̱ca̱te̱ | ya̱vi̱-yudhā̍ | yaḥ | te̱ | āna̍ṭ | upa̍-stutim |
pu̱tram | prā̱va̱rgam | kṛ̱ṇu̱te̱ | su̱-vīrye̍ | dā̱śnoti̍ | nama̍ukti-bhiḥ ||8.4.6||

8.4.7a mā bhe̍ma̱ mā śra̍miṣmo̱grasya̍ sa̱khye tava̍ |
8.4.7c ma̱hatte̱ vṛṣṇo̍ abhi̱cakṣya̍ṁ kṛ̱taṁ paśye̍ma tu̱rvaśa̱ṁ yadu̍m ||

mā | bhe̱ma̱ | mā | śra̱mi̱ṣma̱ | u̱grasya̍ | sa̱khye | tava̍ |
ma̱hat | te̱ | vṛṣṇa̍ḥ | a̱bhi̱-cakṣya̍m | kṛ̱tam | paśye̍ma | tu̱rvaśa̍m | yadu̍m ||8.4.7||

8.4.8a sa̱vyāmanu̍ sphi̱gya̍ṁ vāvase̱ vṛṣā̱ na dā̱no a̍sya roṣati |
8.4.8c madhvā̱ saṁpṛ̍ktāḥ sāra̱gheṇa̍ dhe̱nava̱stūya̱mehi̱ dravā̱ piba̍ ||

sa̱vyām | anu̍ | sphi̱gya̍m | va̱va̱se̱ | vṛṣā̍ | na | dā̱naḥ | a̱sya̱ | ro̱ṣa̱ti̱ |
madhvā̍ | sam-pṛ̍ktāḥ | sā̱ra̱gheṇa̍ | dhe̱nava̍ḥ | tūya̍m | ā | i̱hi̱ | drava̍ | piba̍ ||8.4.8||

8.4.9a a̱śvī ra̱thī su̍rū̱pa idgomā̱m̐ idi̍ndra te̱ sakhā̍ |
8.4.9c śvā̱tra̱bhājā̱ vaya̍sā sacate̱ sadā̍ ca̱ndro yā̍ti sa̱bhāmupa̍ ||

a̱śvī | ra̱thī | su̱-rū̱paḥ | it | go-mā̍n | it | i̱ndra̱ | te̱ | sakhā̍ |
śvā̱tra̱-bhājā̍ | vaya̍sā | sa̱ca̱te̱ | sadā̍ | ca̱ndraḥ | yā̱ti̱ | sa̱bhām | upa̍ ||8.4.9||

8.4.10a ṛśyo̱ na tṛṣya̍nnava̱pāna̱mā ga̍hi̱ pibā̱ soma̱ṁ vaśā̱m̐ anu̍ |
8.4.10c ni̱megha̍māno maghavandi̱vedi̍va̱ oji̍ṣṭhaṁ dadhiṣe̱ saha̍ḥ ||

ṛśya̍ḥ | na | tṛṣya̍n | a̱va̱-pāna̍m | ā | ga̱hi̱ | piba̍ | soma̍m | vaśā̍n | anu̍ |
ni̱-megha̍mānaḥ | ma̱gha̱-va̱n | di̱ve-di̍ve | oji̍ṣṭham | da̱dhi̱ṣe̱ | saha̍ḥ ||8.4.10||

8.4.11a adhva̍ryo drā̱vayā̱ tvaṁ soma̱mindra̍ḥ pipāsati |
8.4.11c upa̍ nū̱naṁ yu̍yuje̱ vṛṣa̍ṇā̱ harī̱ ā ca̍ jagāma vṛtra̱hā ||

adhva̍ryo̱ iti̍ | dra̱vaya̍ | tvam | soma̍m | indra̍ḥ | pi̱pā̱sa̱ti̱ |
upa̍ | nū̱nam | yu̱yu̱je̱ | vṛṣa̍ṇā | harī̱ iti̍ | ā | ca̱ | ja̱gā̱ma̱ | vṛ̱tra̱-hā ||8.4.11||

8.4.12a sva̱yaṁ ci̱tsa ma̍nyate̱ dāśu̍ri̱rjano̱ yatrā̱ soma̍sya tṛ̱mpasi̍ |
8.4.12c i̱daṁ te̱ anna̱ṁ yujya̱ṁ samu̍kṣita̱ṁ tasyehi̱ pra dra̍vā̱ piba̍ ||

sva̱yam | ci̱t | saḥ | ma̱nya̱te̱ | dāśu̍riḥ | jana̍ḥ | yatra̍ | soma̍sya | tṛ̱mpasi̍ |
i̱dam | te̱ | anna̍m | yujya̍m | sam-u̍kṣitam | tasya̍ | ā | i̱hi̱ | pra | dra̱va̱ | piba̍ ||8.4.12||

8.4.13a ra̱the̱ṣṭhāyā̍dhvaryava̱ḥ soma̱mindrā̍ya sotana |
8.4.13c adhi̍ bra̱dhnasyādra̍yo̱ vi ca̍kṣate su̱nvanto̍ dā̱śva̍dhvaram ||

ra̱the̱-sthāya̍ | a̱dhva̱rya̱va̱ḥ | soma̍m | indrā̍ya | so̱ta̱na̱ |
adhi̍ | bra̱dhnasya̍ | adra̍yaḥ | vi | ca̱kṣa̱te̱ | su̱nvanta̍ḥ | dā̱śu-a̍dhvaram ||8.4.13||

8.4.14a upa̍ bra̱dhnaṁ vā̱vātā̱ vṛṣa̍ṇā̱ harī̱ indra̍ma̱pasu̍ vakṣataḥ |
8.4.14c a̱rvāñca̍ṁ tvā̱ sapta̍yo'dhvara̱śriyo̱ vaha̍ntu̱ sava̱nedupa̍ ||

upa̍ | bra̱dhnam | va̱vātā̍ | vṛṣa̍ṇā | harī̱ iti̍ | indra̍m | a̱pa-su̍ | va̱kṣa̱ta̱ḥ |
a̱rvāñca̍m | tvā̱ | sapta̍yaḥ | a̱dhva̱ra̱-śriya̍ḥ | vaha̍ntu | sava̍nā | it | upa̍ ||8.4.14||

8.4.15a pra pū̱ṣaṇa̍ṁ vṛṇīmahe̱ yujyā̍ya purū̱vasu̍m |
8.4.15c sa śa̍kra śikṣa puruhūta no dhi̱yā tuje̍ rā̱ye vi̍mocana ||

pra | pū̱ṣaṇa̍m | vṛ̱ṇī̱ma̱he̱ | yujyā̍ya | pu̱ru̱-vasu̍m |
saḥ | śa̱kra̱ | śi̱kṣa̱ | pu̱ru̱-hū̱ta̱ | na̱ḥ | dhi̱yā | tuje̍ | rā̱ye | vi̱-mo̱ca̱na̱ ||8.4.15||

8.4.16a saṁ na̍ḥ śiśīhi bhu̱rijo̍riva kṣu̱raṁ rāsva̍ rā̱yo vi̍mocana |
8.4.16c tve tanna̍ḥ su̱veda̍mu̱sriya̱ṁ vasu̱ yaṁ tvaṁ hi̱noṣi̱ martya̍m ||

sam | na̱ḥ | śi̱śī̱hi̱ | bhu̱rijo̍ḥ-iva | kṣu̱ram | rāsva̍ | rā̱yaḥ | vi̱-mo̱ca̱na̱ |
tve iti̍ | tat | na̱ḥ | su̱-veda̍m | u̱sriya̍m | vasu̍ | yam | tvam | hi̱noṣi̍ | martya̍m ||8.4.16||

8.4.17a vemi̍ tvā pūṣannṛ̱ñjase̱ vemi̱ stota̍va āghṛṇe |
8.4.17c na tasya̍ ve̱myara̍ṇa̱ṁ hi tadva̍so stu̱ṣe pa̱jrāya̱ sāmne̍ ||

vemi̍ | tvā̱ | pū̱ṣa̱n | ṛ̱ñjase̍ | vemi̍ | stota̍ve | ā̱ghṛ̱ṇe̱ |
na | tasya̍ | ve̱mi̱ | ara̍ṇam | hi | tat | va̱so̱ iti̍ | stu̱ṣe | pa̱jrāya̍ | sāmne̍ ||8.4.17||

8.4.18a parā̱ gāvo̱ yava̍sa̱ṁ kacci̍dāghṛṇe̱ nitya̱ṁ rekṇo̍ amartya |
8.4.18c a̱smāka̍ṁ pūṣannavi̱tā śi̱vo bha̍va̱ maṁhi̍ṣṭho̱ vāja̍sātaye ||

parā̍ | gāva̍ḥ | yava̍sam | kat | ci̱t | ā̱ghṛ̱ṇe̱ | nitya̍m | rekṇa̍ḥ | a̱ma̱rtya̱ |
a̱smāka̍m | pū̱ṣa̱n | a̱vi̱tā | śi̱vaḥ | bha̱va̱ | maṁhi̍ṣṭhaḥ | vāja̍-sātaye ||8.4.18||

8.4.19a sthū̱raṁ rādha̍ḥ śa̱tāśva̍ṁ kuru̱ṅgasya̱ divi̍ṣṭiṣu |
8.4.19c rājña̍stve̱ṣasya̍ su̱bhaga̍sya rā̱tiṣu̍ tu̱rvaśe̍ṣvamanmahi ||

sthū̱ram | rādha̍ḥ | śa̱ta-a̍śvam | ku̱ru̱ṅgasya̍ | divi̍ṣṭiṣu |
rājña̍ḥ | tve̱ṣasya̍ | su̱-bhaga̍sya | rā̱tiṣu̍ | tu̱rvaśe̍ṣu | a̱ma̱nma̱hi̱ ||8.4.19||

8.4.20a dhī̱bhiḥ sā̱tāni̍ kā̱ṇvasya̍ vā̱jina̍ḥ pri̱yame̍dhaira̱bhidyu̍bhiḥ |
8.4.20c ṣa̱ṣṭiṁ sa̱hasrānu̱ nirma̍jāmaje̱ niryū̱thāni̱ gavā̱mṛṣi̍ḥ ||

dhī̱bhiḥ | sā̱tāni̍ | kā̱ṇvasya̍ | vā̱jina̍ḥ | pri̱ya-me̍dhaiḥ | a̱bhidyu̍-bhiḥ |
ṣa̱ṣṭim | sa̱hasrā̍ | anu̍ | niḥ-ma̍jām | a̱je̱ | niḥ | yū̱thāni̍ | gavā̍m | ṛṣi̍ḥ ||8.4.20||

8.4.21a vṛ̱kṣāści̍nme abhipi̱tve a̍rāraṇuḥ |
8.4.21c gāṁ bha̍janta me̱hanāśva̍ṁ bhajanta me̱hanā̍ ||

vṛ̱kṣāḥ | ci̱t | me̱ | a̱bhi̱-pi̱tve | a̱ra̱ra̱ṇu̱ḥ |
gām | bha̱ja̱nta̱ | me̱hanā̍ | aśva̍m | bha̱ja̱nta̱ | me̱hanā̍ ||8.4.21||


8.5.1a dū̱rādi̱heva̱ yatsa̱tya̍ru̱ṇapsu̱raśi̍śvitat |
8.5.1c vi bhā̱nuṁ vi̱śvadhā̍tanat ||

dū̱rāt | i̱ha-i̍va | yat | sa̱tī | a̱ru̱ṇa-psu̍ḥ | aśi̍śvitat |
vi | bhā̱num | vi̱śvadhā̍ | a̱ta̱na̱t ||8.5.1||

8.5.2a nṛ̱vadda̍srā mano̱yujā̱ rathe̍na pṛthu̱pāja̍sā |
8.5.2c sace̍the aśvino̱ṣasa̍m ||

nṛ̱-vat | da̱srā̱ | ma̱na̱ḥ-yujā̍ | rathe̍na | pṛ̱thu̱-pāja̍sā |
sace̍the̱ iti̍ | a̱śvi̱nā̱ | u̱ṣasa̍m ||8.5.2||

8.5.3a yu̱vābhyā̍ṁ vājinīvasū̱ prati̱ stomā̍ adṛkṣata |
8.5.3c vāca̍ṁ dū̱to yatho̍hiṣe ||

yu̱vābhyā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | prati̍ | stomā̍ḥ | a̱dṛ̱kṣa̱ta̱ |
vāca̍m | dū̱taḥ | yathā̍ | o̱hi̱ṣe̱ ||8.5.3||

8.5.4a pu̱ru̱pri̱yā ṇa̍ ū̱taye̍ puruma̱ndrā pu̍rū̱vasū̍ |
8.5.4c stu̱ṣe kaṇvā̍so a̱śvinā̍ ||

pu̱ru̱-pri̱yā | na̱ḥ | ū̱taye̍ | pu̱ru̱-ma̱ndrā | pu̱ru̱vasū̱ iti̍ pu̱ru̱-vasū̍ |
stu̱ṣe | kaṇvā̍saḥ | a̱śvinā̍ ||8.5.4||

8.5.5a maṁhi̍ṣṭhā vāja̱sāta̍me̱ṣaya̍ntā śu̱bhaspatī̍ |
8.5.5c gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

maṁhi̍ṣṭhā | vā̱ja̱-sāta̍mā | i̱ṣaya̍ntā | śu̱bhaḥ | patī̱ iti̍ |
gantā̍rā | dā̱śuṣa̍ḥ | gṛ̱ham ||8.5.5||

8.5.6a tā su̍de̱vāya̍ dā̱śuṣe̍ sume̱dhāmavi̍tāriṇīm |
8.5.6c ghṛ̱tairgavyū̍timukṣatam ||

tā | su̱-de̱vāya̍ | dā̱śuṣe̍ | su̱-me̱dhām | avi̍-tāriṇīm |
ghṛ̱taiḥ | gavyū̍tim | u̱kṣa̱ta̱m ||8.5.6||

8.5.7a ā na̱ḥ stoma̱mupa̍ dra̱vattūya̍ṁ śye̱nebhi̍rā̱śubhi̍ḥ |
8.5.7c yā̱tamaśve̍bhiraśvinā ||

ā | na̱ḥ | stoma̍m | upa̍ | dra̱vat | tūya̍m | śye̱nebhi̍ḥ | ā̱śu-bhi̍ḥ |
yā̱tam | aśve̍bhiḥ | a̱śvi̱nā̱ ||8.5.7||

8.5.8a yebhi̍sti̱sraḥ pa̍rā̱vato̍ di̱vo viśvā̍ni roca̱nā |
8.5.8c trīm̐ra̱ktūnpa̍ri̱dīya̍thaḥ ||

yebhi̍ḥ | ti̱sraḥ | pa̱rā̱-vata̍ḥ | di̱vaḥ | viśvā̍ni | ro̱ca̱nā |
trīn | a̱ktūn | pa̱ri̱-dīya̍thaḥ ||8.5.8||

8.5.9a u̱ta no̱ goma̍tī̱riṣa̍ u̱ta sā̱tīra̍harvidā |
8.5.9c vi pa̱thaḥ sā̱taye̍ sitam ||

u̱ta | na̱ḥ | go-ma̍tīḥ | iṣa̍ḥ | u̱ta | sā̱tīḥ | a̱ha̱ḥ-vi̱dā̱ |
vi | pa̱thaḥ | sā̱taye̍ | si̱ta̱m ||8.5.9||

8.5.10a ā no̱ goma̍ntamaśvinā su̱vīra̍ṁ su̱ratha̍ṁ ra̱yim |
8.5.10c vo̱ḻhamaśvā̍vatī̱riṣa̍ḥ ||

ā | na̱ḥ | go-ma̍ntam | a̱śvi̱nā̱ | su̱-vīra̍m | su̱-ratha̍m | ra̱yim |
vo̱ḻham | aśva̍-vatīḥ | iṣa̍ḥ ||8.5.10||

8.5.11a vā̱vṛ̱dhā̱nā śu̍bhaspatī dasrā̱ hira̍ṇyavartanī |
8.5.11c piba̍taṁ so̱myaṁ madhu̍ ||

va̱vṛ̱dhā̱nā | śu̱bha̱ḥ | pa̱tī̱ iti̍ | dasrā̍ | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī |
piba̍tam | so̱myam | madhu̍ ||8.5.11||

8.5.12a a̱smabhya̍ṁ vājinīvasū ma̱ghava̍dbhyaśca sa̱pratha̍ḥ |
8.5.12c cha̱rdirya̍nta̱madā̍bhyam ||

a̱smabhya̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | ma̱ghava̍t-bhyaḥ | ca̱ | sa̱-pratha̍ḥ |
cha̱rdiḥ | ya̱nta̱m | adā̍bhyam ||8.5.12||

8.5.13a ni ṣu brahma̱ janā̍nā̱ṁ yāvi̍ṣṭa̱ṁ tūya̱mā ga̍tam |
8.5.13c mo ṣva1̱̍nyām̐ upā̍ratam ||

ni | su | brahma̍ | janā̍nām | yā | avi̍ṣṭam | tūya̍m | ā | ga̱ta̱m |
mo iti̍ | su | a̱nyān | upa̍ | a̱ra̱ta̱m ||8.5.13||

8.5.14a a̱sya pi̍batamaśvinā yu̱vaṁ mada̍sya̱ cāru̍ṇaḥ |
8.5.14c madhvo̍ rā̱tasya̍ dhiṣṇyā ||

a̱sya | pi̱ba̱ta̱m | a̱śvi̱nā̱ | yu̱vam | mada̍sya | cāru̍ṇaḥ |
madhva̍ḥ | rā̱tasya̍ | dhi̱ṣṇyā̱ ||8.5.14||

8.5.15a a̱sme ā va̍hataṁ ra̱yiṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.5.15c pu̱ru̱kṣuṁ vi̱śvadhā̍yasam ||

a̱sme iti̍ | ā | va̱ha̱ta̱m | ra̱yim | śa̱ta-va̍ntam | sa̱ha̱sriṇa̍m |
pu̱ru̱-kṣum | vi̱śva-dhā̍yasam ||8.5.15||

8.5.16a pu̱ru̱trā ci̱ddhi vā̍ṁ narā vi̱hvaya̍nte manī̱ṣiṇa̍ḥ |
8.5.16c vā̱ghadbhi̍raśvi̱nā ga̍tam ||

pu̱ru̱-trā | ci̱t | hi | vā̱m | na̱rā̱ | vi̱-hvaya̍nte | ma̱nī̱ṣiṇa̍ḥ |
vā̱ghat-bhi̍ḥ | a̱śvi̱nā̱ | ā | ga̱ta̱m ||8.5.16||

8.5.17a janā̍so vṛ̱ktaba̍rhiṣo ha̱viṣma̍nto ara̱ṁkṛta̍ḥ |
8.5.17c yu̱vāṁ ha̍vante aśvinā ||

janā̍saḥ | vṛ̱kta-ba̍rhiṣaḥ | ha̱viṣma̍ntaḥ | a̱ra̱m-kṛta̍ḥ |
yu̱vām | ha̱va̱nte̱ | a̱śvi̱nā̱ ||8.5.17||

8.5.18a a̱smāka̍ma̱dya vā̍ma̱yaṁ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
8.5.18c yu̱vābhyā̍ṁ bhūtvaśvinā ||

a̱smāka̍m | a̱dya | vā̱m | a̱yam | stoma̍ḥ | vāhi̍ṣṭhaḥ | anta̍maḥ |
yu̱vābhyā̍m | bhū̱tu̱ | a̱śvi̱nā̱ ||8.5.18||

8.5.19a yo ha̍ vā̱ṁ madhu̍no̱ dṛti̱rāhi̍to ratha̱carṣa̍ṇe |
8.5.19c tata̍ḥ pibatamaśvinā ||

yaḥ | ha̱ | vā̱m | madhu̍naḥ | dṛti̍ḥ | ā-hi̍taḥ | ra̱tha̱-carṣa̍ṇe |
tata̍ḥ | pi̱ba̱ta̱m | a̱śvi̱nā̱ ||8.5.19||

8.5.20a tena̍ no vājinīvasū̱ paśve̍ to̱kāya̱ śaṁ gave̍ |
8.5.20c vaha̍ta̱ṁ pīva̍rī̱riṣa̍ḥ ||

tena̍ | na̱ḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | paśve̍ | to̱kāya̍ | śam | gave̍ |
vaha̍tam | pīva̍rīḥ | iṣa̍ḥ ||8.5.20||

8.5.21a u̱ta no̍ di̱vyā iṣa̍ u̱ta sindhū̍m̐raharvidā |
8.5.21c apa̱ dvāre̍va varṣathaḥ ||

u̱ta | na̱ḥ | di̱vyāḥ | iṣa̍ḥ | u̱ta | sindhū̍n | a̱ha̱ḥ-vi̱dā̱ |
apa̍ | dvārā̍-iva | va̱rṣa̱tha̱ḥ ||8.5.21||

8.5.22a ka̱dā vā̍ṁ tau̱gryo vi̍dhatsamu̱dre ja̍hi̱to na̍rā |
8.5.22c yadvā̱ṁ ratho̱ vibhi̱ṣpatā̍t ||

ka̱dā | vā̱m | tau̱gryaḥ | vi̱dha̱t | sa̱mu̱dre | ja̱hi̱taḥ | na̱rā̱ |
yat | vā̱m | ratha̍ḥ | vi-bhi̍ḥ | patā̍t ||8.5.22||

8.5.23a yu̱vaṁ kaṇvā̍ya nāsatyā̱ ṛpi̍riptāya ha̱rmye |
8.5.23c śaśva̍dū̱tīrda̍śasyathaḥ ||

yu̱vam | kaṇvā̍ya | nā̱sa̱tyā̱ | api̍-riptāya | ha̱rmye |
śaśva̍t | ū̱tīḥ | da̱śa̱sya̱tha̱ḥ ||8.5.23||

8.5.24a tābhi̱rā yā̍tamū̱tibhi̱rnavya̍sībhiḥ suśa̱stibhi̍ḥ |
8.5.24c yadvā̍ṁ vṛṣaṇvasū hu̱ve ||

tābhi̍ḥ | ā | yā̱ta̱m | ū̱ti-bhi̍ḥ | navya̍sībhiḥ | su̱śa̱sti-bhi̍ḥ |
yat | vā̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | hu̱ve ||8.5.24||

8.5.25a yathā̍ ci̱tkaṇva̱māva̍taṁ pri̱yame̍dhamupastu̱tam |
8.5.25c atri̍ṁ śi̱ñjāra̍maśvinā ||

yathā̍ | ci̱t | kaṇva̍m | āva̍tam | pri̱ya-me̍dham | u̱pa̱-stu̱tam |
atri̍m | śi̱ñjāra̍m | a̱śvi̱nā̱ ||8.5.25||

8.5.26a yatho̱ta kṛtvye̱ dhane̱ṁ'śuṁ goṣva̱gastya̍m |
8.5.26c yathā̱ vāje̍ṣu̱ sobha̍rim ||

yathā̍ | u̱ta | kṛtvye̍ | dhane̍ | a̱ṁśum | goṣu̍ | a̱gastya̍m |
yathā̍ | vāje̍ṣu | sobha̍rim ||8.5.26||

8.5.27a e̱tāva̍dvāṁ vṛṣaṇvasū̱ ato̍ vā̱ bhūyo̍ aśvinā |
8.5.27c gṛ̱ṇanta̍ḥ su̱mnamī̍mahe ||

e̱tāva̍t | vā̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | ata̍ḥ | vā̱ | bhūya̍ḥ | a̱śvi̱nā̱ |
gṛ̱ṇanta̍ḥ | su̱mnam | ī̱ma̱he̱ ||8.5.27||

8.5.28a ratha̱ṁ hira̍ṇyavandhura̱ṁ hira̍ṇyābhīśumaśvinā |
8.5.28c ā hi sthātho̍ divi̱spṛśa̍m ||

ratha̍m | hira̍ṇya-vandhuram | hira̍ṇya-abhīśum | a̱śvi̱nā̱ |
ā | hi | sthātha̍ḥ | di̱vi̱-spṛśa̍m ||8.5.28||

8.5.29a hi̱ra̱ṇyayī̍ vā̱ṁ rabhi̍rī̱ṣā akṣo̍ hira̱ṇyaya̍ḥ |
8.5.29c u̱bhā ca̱krā hi̍ra̱ṇyayā̍ ||

hi̱ra̱ṇyayī̍m | vā̱m | rabhi̍ḥ | ī̱ṣā | akṣa̍ḥ | hi̱ra̱ṇyaya̍ḥ |
u̱bhā | ca̱krā | hi̱ra̱ṇyayā̍ ||8.5.29||

8.5.30a tena̍ no vājinīvasū parā̱vata̍ści̱dā ga̍tam |
8.5.30c upe̱māṁ su̍ṣṭu̱tiṁ mama̍ ||

tena̍ | na̱ḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | pa̱rā̱-vata̍ḥ | ci̱t | ā | ga̱ta̱m |
upa̍ | i̱mām | su̱-stu̱tim | mama̍ ||8.5.30||

8.5.31a ā va̍hethe parā̱kātpū̱rvīra̱śnantā̍vaśvinā |
8.5.31c iṣo̱ dāsī̍ramartyā ||

ā | va̱he̱the̱ iti̍ | pa̱rā̱kāt | pū̱rvīḥ | a̱śnantau̍ | a̱śvi̱nā̱ |
iṣa̍ḥ | dāsī̍ḥ | a̱ma̱rtyā̱ ||8.5.31||

8.5.32a ā no̍ dyu̱mnairā śravo̍bhi̱rā rā̱yā yā̍tamaśvinā |
8.5.32c puru̍ścandrā̱ nāsa̍tyā ||

ā | na̱ḥ | dyu̱mnaiḥ | ā | śrava̍ḥ-bhiḥ | ā | rā̱yā | yā̱ta̱m | a̱śvi̱nā̱ |
puru̍-candrā | nāsa̍tyā ||8.5.32||

8.5.33a eha vā̍ṁ pruṣi̱tapsa̍vo̱ vayo̍ vahantu pa̱rṇina̍ḥ |
8.5.33c acchā̍ svadhva̱raṁ jana̍m ||

ā | i̱ha | vā̱m | pru̱ṣi̱ta-psa̍vaḥ | vaya̍ḥ | va̱ha̱ntu̱ | pa̱rṇina̍ḥ |
accha̍ | su̱-a̱dhva̱ram | jana̍m ||8.5.33||

8.5.34a ratha̍ṁ vā̱manu̍gāyasa̱ṁ ya i̱ṣā varta̍te sa̱ha |
8.5.34c na ca̱krama̱bhi bā̍dhate ||

ratha̍m | vā̱m | anu̍-gāyasam | yaḥ | i̱ṣā | varta̍te | sa̱ha |
na | ca̱kram | a̱bhi | bā̱dha̱te̱ ||8.5.34||

8.5.35a hi̱ra̱ṇyaye̍na̱ rathe̍na dra̱vatpā̍ṇibhi̱raśvai̍ḥ |
8.5.35c dhīja̍vanā̱ nāsa̍tyā ||

hi̱ra̱ṇyaye̍na | rathe̍na | dra̱vatpā̍ṇi-bhiḥ | aśvai̍ḥ |
dhī-ja̍vanā | nāsa̍tyā ||8.5.35||

8.5.36a yu̱vaṁ mṛ̱gaṁ jā̍gṛ̱vāṁsa̱ṁ svada̍tho vā vṛṣaṇvasū |
8.5.36c tā na̍ḥ pṛṅktami̱ṣā ra̱yim ||

yu̱vam | mṛ̱gam | jā̱gṛ̱-vāṁsa̍m | svada̍thaḥ | vā̱ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
tā | na̱ḥ | pṛ̱ṅkta̱m | i̱ṣā | ra̱yim ||8.5.36||

8.5.37a tā me̍ aśvinā sanī̱nāṁ vi̱dyāta̱ṁ navā̍nām |
8.5.37c yathā̍ ciccai̱dyaḥ ka̱śuḥ śa̱tamuṣṭrā̍nā̱ṁ dada̍tsa̱hasrā̱ daśa̱ gonā̍m ||

tā | me̱ | a̱śvi̱nā̱ | sa̱nī̱nām | vi̱dyāta̍m | navā̍nām |
yathā̍ | ci̱t | cai̱dyaḥ | ka̱śuḥ | śa̱tam | uṣṭrā̍nām | dada̍t | sa̱hasrā̍ | daśa̍ | gonā̍m ||8.5.37||

8.5.38a yo me̱ hira̍ṇyasaṁdṛśo̱ daśa̱ rājño̱ ama̍ṁhata |
8.5.38c a̱dha̱spa̱dā iccai̱dyasya̍ kṛ̱ṣṭaya̍ścarma̱mnā a̱bhito̱ janā̍ḥ ||

yaḥ | me̱ | hira̍ṇya-saṁdṛśaḥ | daśa̍ | rājña̱ḥ | ama̍ṁhata |
a̱dha̱ḥ-pa̱dāḥ | it | cai̱dyasya̍ | kṛ̱ṣṭaya̍ḥ | ca̱rma̱-mnāḥ | a̱bhita̍ḥ | janā̍ḥ ||8.5.38||

8.5.39a māki̍re̱nā pa̱thā gā̱dyene̱me yanti̍ ce̱daya̍ḥ |
8.5.39c a̱nyo netsū̱riroha̍te bhūri̱dāva̍ttaro̱ jana̍ḥ ||

māki̍ḥ | e̱nā | pa̱thā | gā̱t | yena̍ | i̱me | yanti̍ | ce̱daya̍ḥ |
a̱nyaḥ | na | it | sū̱riḥ | oha̍te | bhū̱ri̱dāva̍t-taraḥ | jana̍ḥ ||8.5.39||


8.6.1a ma̱hām̐ indro̱ ya oja̍sā pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va |
8.6.1c stomai̍rva̱tsasya̍ vāvṛdhe ||

ma̱hān | indra̍ḥ | yaḥ | oja̍sā | pa̱rjanya̍ḥ | vṛ̱ṣṭi̱mān-i̍va |
stomai̍ḥ | va̱tsasya̍ | va̱vṛ̱dhe̱ ||8.6.1||

8.6.2a pra̱jāmṛ̱tasya̱ pipra̍ta̱ḥ pra yadbhara̍nta̱ vahna̍yaḥ |
8.6.2c viprā̍ ṛ̱tasya̱ vāha̍sā ||

pra̱-jām | ṛ̱tasya̍ | pipra̍taḥ | pra | yat | bhara̍nta | vahna̍yaḥ |
viprā̍ḥ | ṛ̱tasya̍ | vāha̍sā ||8.6.2||

8.6.3a kaṇvā̱ indra̱ṁ yadakra̍ta̱ stomai̍rya̱jñasya̱ sādha̍nam |
8.6.3c jā̱mi bru̍vata̱ āyu̍dham ||

kaṇvā̍ḥ | indra̍m | yat | akra̍ta | stomai̍ḥ | ya̱jñasya̍ | sādha̍nam |
jā̱mi | bru̱va̱te̱ | āyu̍dham ||8.6.3||

8.6.4a sama̍sya ma̱nyave̱ viśo̱ viśvā̍ namanta kṛ̱ṣṭaya̍ḥ |
8.6.4c sa̱mu̱drāye̍va̱ sindha̍vaḥ ||

sam | a̱sya̱ | ma̱nyave̍ | viśa̍ḥ | viśvā̍ḥ | na̱ma̱nta̱ | kṛ̱ṣṭaya̍ḥ |
sa̱mu̱drāya̍-iva | sindha̍vaḥ ||8.6.4||

8.6.5a oja̱stada̍sya titviṣa u̱bhe yatsa̱mava̍rtayat |
8.6.5c indra̱ścarme̍va̱ roda̍sī ||

oja̍ḥ | tat | a̱sya̱ | ti̱tvi̱ṣe̱ | u̱bhe iti̍ | yat | sa̱m-ava̍rtayat |
indra̍ḥ | carma̍-iva | roda̍sī̱ iti̍ ||8.6.5||

8.6.6a vi ci̍dvṛ̱trasya̱ dodha̍to̱ vajre̍ṇa śa̱tapa̍rvaṇā |
8.6.6c śiro̍ bibheda vṛ̱ṣṇinā̍ ||

vi | ci̱t | vṛ̱trasya̍ | dodha̍taḥ | vajre̍ṇa | śa̱ta-pa̍rvaṇā |
śira̍ḥ | bi̱bhe̱da̱ | vṛ̱ṣṇinā̍ ||8.6.6||

8.6.7a i̱mā a̱bhi pra ṇo̍numo vi̱pāmagre̍ṣu dhī̱taya̍ḥ |
8.6.7c a̱gneḥ śo̱cirna di̱dyuta̍ḥ ||

i̱māḥ | a̱bhi | pra | no̱nu̱ma̱ḥ | vi̱pām | agre̍ṣu | dhī̱taya̍ḥ |
a̱gneḥ | śo̱ciḥ | na | di̱dyuta̍ḥ ||8.6.7||

8.6.8a guhā̍ sa̱tīrupa̱ tmanā̱ pra yacchoca̍nta dhī̱taya̍ḥ |
8.6.8c kaṇvā̍ ṛ̱tasya̱ dhāra̍yā ||

guhā̍ | sa̱tīḥ | upa̍ | tmanā̍ | pra | yat | śoca̍nta | dhī̱taya̍ḥ |
kaṇvā̍ḥ | ṛ̱tasya̍ | dhāra̍yā ||8.6.8||

8.6.9a pra tami̍ndra naśīmahi ra̱yiṁ goma̍ntama̱śvina̍m |
8.6.9c pra brahma̍ pū̱rvaci̍ttaye ||

pra | tam | i̱ndra̱ | na̱śī̱ma̱hi̱ | ra̱yim | go-ma̍ntam | a̱śvina̍m |
pra | brahma̍ | pū̱rva-ci̍ttaye ||8.6.9||

8.6.10a a̱hamiddhi pi̱tuṣpari̍ me̱dhāmṛ̱tasya̍ ja̱grabha̍ |
8.6.10c a̱haṁ sūrya̍ ivājani ||

a̱ham | it | hi | pi̱tuḥ | pari̍ | me̱dhām | ṛ̱tasya̍ | ja̱grabha̍ |
a̱ham | sūrya̍ḥ-iva | a̱ja̱ni̱ ||8.6.10||

8.6.11a a̱haṁ pra̱tnena̱ manma̍nā̱ gira̍ḥ śumbhāmi kaṇva̱vat |
8.6.11c yenendra̱ḥ śuṣma̱midda̱dhe ||

a̱ham | pra̱tnena̍ | manma̍nā | gira̍ḥ | śu̱mbhā̱mi̱ | ka̱ṇva̱-vat |
yena̍ | indra̍ḥ | śuṣma̍m | it | da̱dhe ||8.6.11||

8.6.12a ye tvāmi̍ndra̱ na tu̍ṣṭu̱vurṛṣa̍yo̱ ye ca̍ tuṣṭu̱vuḥ |
8.6.12c mamedva̍rdhasva̱ suṣṭu̍taḥ ||

ye | tvām | i̱ndra̱ | na | tu̱stu̱vuḥ | ṛṣa̍yaḥ | ye | ca̱ | tu̱stu̱vuḥ |
mama̍ | it | va̱rdha̱sva̱ | su-stu̍taḥ ||8.6.12||

8.6.13a yada̍sya ma̱nyuradhva̍nī̱dvi vṛ̱traṁ pa̍rva̱śo ru̱jan |
8.6.13c a̱paḥ sa̍mu̱dramaira̍yat ||

yat | a̱sya̱ | ma̱nyuḥ | adhva̍nīt | vi | vṛ̱tram | pa̱rva̱-śaḥ | ru̱jan |
a̱paḥ | sa̱mu̱dram | aira̍yat ||8.6.13||

8.6.14a ni śuṣṇa̍ indra dharṇa̱siṁ vajra̍ṁ jaghantha̱ dasya̍vi |
8.6.14c vṛṣā̱ hyu̍gra śṛṇvi̱ṣe ||

ni | śuṣṇe̍ | i̱ndra̱ | dha̱rṇa̱sim | vajra̍m | ja̱gha̱ntha̱ | dasya̍vi |
vṛṣā̍ | hi | u̱gra̱ | śṛ̱ṇvi̱ṣe ||8.6.14||

8.6.15a na dyāva̱ indra̱moja̍sā̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.6.15c na vi̍vyacanta̱ bhūma̍yaḥ ||

na | dyāva̍ḥ | indra̍m | oja̍sā | na | a̱ntari̍kṣāṇi | va̱jriṇa̍m |
na | vi̱vya̱ca̱nta̱ | bhūma̍yaḥ ||8.6.15||

8.6.16a yasta̍ indra ma̱hīra̱paḥ sta̍bhū̱yamā̍na̱ āśa̍yat |
8.6.16c ni taṁ padyā̍su śiśnathaḥ ||

yaḥ | te̱ | i̱ndra̱ | ma̱hīḥ | a̱paḥ | sta̱bhu̱-yamā̍naḥ | ā | aśa̍yat |
ni | tam | padyā̍su | śi̱śna̱tha̱ḥ ||8.6.16||

8.6.17a ya i̱me roda̍sī ma̱hī sa̍mī̱cī sa̱maja̍grabhīt |
8.6.17c tamo̍bhirindra̱ taṁ gu̍haḥ ||

yaḥ | i̱me iti̍ | roda̍sī̱ iti̍ | ma̱hī iti̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī | sa̱m-aja̍grabhīt |
tama̍ḥ-bhiḥ | i̱ndra̱ | tam | gu̱ha̱ḥ ||8.6.17||

8.6.18a ya i̍ndra̱ yata̍yastvā̱ bhṛga̍vo̱ ye ca̍ tuṣṭu̱vuḥ |
8.6.18c mamedu̍gra śrudhī̱ hava̍m ||

ye | i̱ndra̱ | yata̍yaḥ | tvā̱ | bhṛga̍vaḥ | ye | ca̱ | tu̱stu̱vuḥ |
mama̍ | it | u̱gra̱ | śru̱dhi̱ | hava̍m ||8.6.18||

8.6.19a i̱māsta̍ indra̱ pṛśna̍yo ghṛ̱taṁ du̍hata ā̱śira̍m |
8.6.19c e̱nāmṛ̱tasya̍ pi̱pyuṣī̍ḥ ||

i̱māḥ | te̱ | i̱ndra̱ | pṛśna̍yaḥ | ghṛ̱tam | du̱ha̱te̱ | ā̱-śira̍m |
e̱nām | ṛ̱tasya̍ | pi̱pyuṣī̍ḥ ||8.6.19||

8.6.20a yā i̍ndra pra̱sva̍stvā̱sā garbha̱maca̍kriran |
8.6.20c pari̱ dharme̍va̱ sūrya̍m ||

yāḥ | i̱ndra̱ | pra̱-sva̍ḥ | tvā̱ | ā̱sā | garbha̍m | aca̍kriran |
pari̍ | dharma̍-iva | sūrya̍m ||8.6.20||

8.6.21a tvāmiccha̍vasaspate̱ kaṇvā̍ u̱kthena̍ vāvṛdhuḥ |
8.6.21c tvāṁ su̱tāsa̱ inda̍vaḥ ||

tvām | it | śa̱va̱sa̱ḥ | pa̱te̱ | kaṇvā̍ḥ | u̱kthena̍ | va̱vṛ̱dhu̱ḥ |
tvām | su̱tāsa̍ḥ | inda̍vaḥ ||8.6.21||

8.6.22a tavedi̍ndra̱ praṇī̍tiṣū̱ta praśa̍stiradrivaḥ |
8.6.22c ya̱jño vi̍tanta̱sāyya̍ḥ ||

tava̍ | it | i̱ndra̱ | pra-nī̍tiṣu | u̱ta | pra-śa̍stiḥ | a̱dri̱-va̱ḥ |
ya̱jñaḥ | vi̱ta̱nta̱sāyya̍ḥ ||8.6.22||

8.6.23a ā na̍ indra ma̱hīmiṣa̱ṁ pura̱ṁ na da̍rṣi̱ goma̍tīm |
8.6.23c u̱ta pra̱jāṁ su̱vīrya̍m ||

ā | na̱ḥ | i̱ndra̱ | ma̱hīm | iṣa̍m | pura̍m | na | da̱rṣi̱ | go-ma̍tīm |
u̱ta | pra̱-jām | su̱-vīrya̍m ||8.6.23||

8.6.24a u̱ta tyadā̱śvaśvya̱ṁ yadi̍ndra̱ nāhu̍ṣī̱ṣvā |
8.6.24c agre̍ vi̱kṣu pra̱dīda̍yat ||

u̱ta | tyat | ā̱śu̱-aśvya̍m | yat | i̱ndra̱ | nāhu̍ṣīṣu | ā |
agre̍ | vi̱kṣu | pra̱-dīda̍yat ||8.6.24||

8.6.25a a̱bhi vra̱jaṁ na ta̍tniṣe̱ sūra̍ upā̱kaca̍kṣasam |
8.6.25c yadi̍ndra mṛ̱ḻayā̍si naḥ ||

a̱bhi | vra̱jam | na | ta̱tni̱ṣe̱ | sūra̍ḥ | u̱pā̱ka-ca̍kṣasam |
yat | i̱ndra̱ | mṛ̱ḻayā̍si | na̱ḥ ||8.6.25||

8.6.26a yada̱ṅga ta̍viṣī̱yasa̱ indra̍ pra̱rāja̍si kṣi̱tīḥ |
8.6.26c ma̱hām̐ a̍pā̱ra oja̍sā ||

yat | a̱ṅga | ta̱vi̱ṣī̱-yase̍ | indra̍ | pra̱-rāja̍si | kṣi̱tīḥ |
ma̱hān | a̱pā̱raḥ | oja̍sā ||8.6.26||

8.6.27a taṁ tvā̍ ha̱viṣma̍tī̱rviśa̱ upa̍ bruvata ū̱taye̍ |
8.6.27c u̱ru̱jraya̍sa̱mindu̍bhiḥ ||

tam | tvā̱ | ha̱viṣma̍tīḥ | viśa̍ḥ | upa̍ | bru̱va̱te̱ | ū̱taye̍ |
u̱ru̱-jraya̍sam | indu̍-bhiḥ ||8.6.27||

8.6.28a u̱pa̱hva̱re gi̍rī̱ṇāṁ sa̍ṁga̱the ca̍ na̱dīnā̍m |
8.6.28c dhi̱yā vipro̍ ajāyata ||

u̱pa̱-hva̱re | gi̱rī̱ṇām | sa̱m-ga̱the | ca̱ | na̱dīnā̍m |
dhi̱yā | vipra̍ḥ | a̱jā̱ya̱ta̱ ||8.6.28||

8.6.29a ata̍ḥ samu̱dramu̱dvata̍ściki̱tvām̐ ava̍ paśyati |
8.6.29c yato̍ vipā̱na eja̍ti ||

ata̍ḥ | sa̱mu̱dram | u̱t-vata̍ḥ | ci̱ki̱tvān | ava̍ | pa̱śya̱ti̱ |
yata̍ḥ | vi̱pā̱naḥ | eja̍ti ||8.6.29||

8.6.30a āditpra̱tnasya̱ reta̍so̱ jyoti̍ṣpaśyanti vāsa̱ram |
8.6.30c pa̱ro yadi̱dhyate̍ di̱vā ||

āt | it | pra̱tnasya̍ | reta̍saḥ | jyoti̍ḥ | pa̱śya̱nti̱ | vā̱sa̱ram |
pa̱raḥ | yat | i̱dhyate̍ | di̱vā ||8.6.30||

8.6.31a kaṇvā̍sa indra te ma̱tiṁ viśve̍ vardhanti̱ pauṁsya̍m |
8.6.31c u̱to śa̍viṣṭha̱ vṛṣṇya̍m ||

kaṇvā̍saḥ | i̱ndra̱ | te̱ | ma̱tim | viśve̍ | va̱rdha̱nti̱ | pauṁsya̍m |
u̱to iti̍ | śa̱vi̱ṣṭha̱ | vṛṣṇya̍m ||8.6.31||

8.6.32a i̱māṁ ma̍ indra suṣṭu̱tiṁ ju̱ṣasva̱ pra su māma̍va |
8.6.32c u̱ta pra va̍rdhayā ma̱tim ||

i̱mām | me̱ | i̱ndra̱ | su̱-stu̱tim | ju̱ṣasva̍ | pra | su | mām | a̱va̱ |
u̱ta | pra | va̱rdha̱ya̱ | ma̱tim ||8.6.32||

8.6.33a u̱ta bra̍hma̱ṇyā va̱yaṁ tubhya̍ṁ pravṛddha vajrivaḥ |
8.6.33c viprā̍ atakṣma jī̱vase̍ ||

u̱ta | bra̱hma̱ṇyā | va̱yam | tubhya̍m | pra̱-vṛ̱ddha̱ | va̱jri̱-va̱ḥ |
viprā̍ḥ | a̱ta̱kṣma̱ | jī̱vase̍ ||8.6.33||

8.6.34a a̱bhi kaṇvā̍ anūṣa̱tāpo̱ na pra̱vatā̍ ya̱tīḥ |
8.6.34c indra̱ṁ vana̍nvatī ma̱tiḥ ||

a̱bhi | kaṇvā̍ḥ | a̱nū̱ṣa̱ta̱ | āpa̍ḥ | na | pra̱-vatā̍ | ya̱tīḥ |
indra̍m | vana̍n-vatī | ma̱tiḥ ||8.6.34||

8.6.35a indra̍mu̱kthāni̍ vāvṛdhuḥ samu̱drami̍va̱ sindha̍vaḥ |
8.6.35c anu̍ttamanyuma̱jara̍m ||

indra̍m | u̱kthāni̍ | va̱vṛ̱dhu̱ḥ | sa̱mu̱dram-i̍va | sindha̍vaḥ |
anu̍tta-manyum | a̱jara̍m ||8.6.35||

8.6.36a ā no̍ yāhi parā̱vato̱ hari̍bhyāṁ harya̱tābhyā̍m |
8.6.36c i̱mami̍ndra su̱taṁ pi̍ba ||

ā | na̱ḥ | yā̱hi̱ | pa̱rā̱-vata̍ḥ | hari̍-bhyām | ha̱rya̱tābhyā̍m |
i̱mam | i̱ndra̱ | su̱tam | pi̱ba̱ ||8.6.36||

8.6.37a tvāmidvṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
8.6.37c hava̍nte̱ vāja̍sātaye ||

tvām | it | vṛ̱tra̱ha̱n-ta̱ma̱ | janā̍saḥ | vṛ̱kta-ba̍rhiṣaḥ |
hava̍nte | vāja̍-sātaye ||8.6.37||

8.6.38a anu̍ tvā̱ roda̍sī u̱bhe ca̱kraṁ na va̱rtyeta̍śam |
8.6.38c anu̍ suvā̱nāsa̱ inda̍vaḥ ||

anu̍ | tvā̱ | roda̍sī̱ iti̍ | u̱bhe iti̍ | ca̱kram | na | va̱rti̱ | eta̍śam |
anu̍ | su̱vā̱nāsa̍ḥ | inda̍vaḥ ||8.6.38||

8.6.39a manda̍svā̱ su sva̍rṇara u̱tendra̍ śarya̱ṇāva̍ti |
8.6.39c matsvā̱ viva̍svato ma̱tī ||

manda̍sva | su | sva̍ḥ-nare | u̱ta | i̱ndra̱ | śa̱rya̱ṇā-va̍ti |
matsva̍ | viva̍svataḥ | ma̱tī ||8.6.39||

8.6.40a vā̱vṛ̱dhā̱na upa̱ dyavi̱ vṛṣā̍ va̱jrya̍roravīt |
8.6.40c vṛ̱tra̱hā so̍ma̱pāta̍maḥ ||

va̱vṛ̱dhā̱naḥ | upa̍ | dyavi̍ | vṛṣā̍ | va̱jrī | a̱ro̱ra̱vī̱t |
vṛ̱tra̱-hā | so̱ma̱-pāta̍maḥ ||8.6.40||

8.6.41a ṛṣi̱rhi pū̍rva̱jā asyeka̱ īśā̍na̱ oja̍sā |
8.6.41c indra̍ coṣkū̱yase̱ vasu̍ ||

ṛṣi̍ḥ | hi | pū̱rva̱-jāḥ | asi̍ | eka̍ḥ | īśā̍naḥ | oja̍sā |
indra̍ | co̱ṣkū̱yase̍ | vasu̍ ||8.6.41||

8.6.42a a̱smāka̍ṁ tvā su̱tām̐ upa̍ vī̱tapṛ̍ṣṭhā a̱bhi praya̍ḥ |
8.6.42c śa̱taṁ va̍hantu̱ hara̍yaḥ ||

a̱smāka̍m | tvā̱ | su̱tān | upa̍ | vī̱ta-pṛ̍ṣṭhāḥ | a̱bhi | praya̍ḥ |
śa̱tam | va̱ha̱ntu̱ | hara̍yaḥ ||8.6.42||

8.6.43a i̱māṁ su pū̱rvyāṁ dhiya̱ṁ madho̍rghṛ̱tasya̍ pi̱pyuṣī̍m |
8.6.43c kaṇvā̍ u̱kthena̍ vāvṛdhuḥ ||

i̱mām | su | pū̱rvyām | dhiya̱m | madho̍ḥ | ghṛ̱tasya̍ | pi̱pyuṣī̍m |
kaṇvā̍ḥ | u̱kthena̍ | va̱vṛ̱dhu̱ḥ ||8.6.43||

8.6.44a indra̱midvima̍hīnā̱ṁ medhe̍ vṛṇīta̱ martya̍ḥ |
8.6.44c indra̍ṁ sani̱ṣyurū̱taye̍ ||

indra̍m | it | vi-ma̍hīnām | medhe̍ | vṛ̱ṇī̱ta̱ | martya̍ḥ |
indra̍m | sa̱ni̱ṣyuḥ | ū̱taye̍ ||8.6.44||

8.6.45a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.6.45c so̱ma̱peyā̍ya vakṣataḥ ||

a̱rvāñca̍m | tvā̱ | pu̱ru̱-stu̱ta̱ | pri̱yame̍dha-stutā | harī̱ iti̍ |
so̱ma̱-peyā̍ya | va̱kṣa̱ta̱ḥ ||8.6.45||

8.6.46a śa̱tama̱haṁ ti̱rindi̍re sa̱hasra̱ṁ parśā̱vā da̍de |
8.6.46c rādhā̍ṁsi̱ yādvā̍nām ||

śa̱tam | a̱ham | ti̱rindi̍re | sa̱hasra̍m | parśau̍ | ā | da̱de̱ |
rādhā̍ṁsi | yādvā̍nām ||8.6.46||

8.6.47a trīṇi̍ śa̱tānyarva̍tāṁ sa̱hasrā̱ daśa̱ gonā̍m |
8.6.47c da̱duṣpa̱jrāya̱ sāmne̍ ||

trīṇi̍ | śa̱tāni̍ | arva̍tām | sa̱hasrā̍ | daśa̍ | gonā̍m |
da̱duḥ | pa̱jrāya̍ | sāmne̍ ||8.6.47||

8.6.48a udā̍naṭ kaku̱ho diva̱muṣṭrā̍ñcatu̱ryujo̱ dada̍t |
8.6.48c śrava̍sā̱ yādva̱ṁ jana̍m ||

ut | ā̱na̱ṭ | ka̱ku̱haḥ | diva̍m | uṣṭrā̍n | ca̱tu̱ḥ-yuja̍ḥ | dada̍t |
śrava̍sā | yādva̍m | jana̍m ||8.6.48||


8.7.1a pra yadva̍stri̱ṣṭubha̱miṣa̱ṁ maru̍to̱ vipro̱ akṣa̍rat |
8.7.1c vi parva̍teṣu rājatha ||

pra | yat | va̱ḥ | tri̱-stubha̍m | iṣa̍m | maru̍taḥ | vipra̍ḥ | akṣa̍rat |
vi | parva̍teṣu | rā̱ja̱tha̱ ||8.7.1||

8.7.2a yada̱ṅga ta̍viṣīyavo̱ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.7.2c ni parva̍tā ahāsata ||

yat | a̱ṅga | ta̱vi̱ṣī̱-ya̱va̱ḥ | yāma̍m | śu̱bhrā̱ḥ | aci̍dhvam |
ni | parva̍tāḥ | a̱hā̱sa̱ta̱ ||8.7.2||

8.7.3a udī̍rayanta vā̱yubhi̍rvā̱śrāsa̱ḥ pṛśni̍mātaraḥ |
8.7.3c dhu̱kṣanta̍ pi̱pyuṣī̱miṣa̍m ||

ut | ī̱ra̱ya̱nta̱ | vā̱yu-bhi̍ḥ | vā̱śrāsa̍ḥ | pṛśni̍-mātaraḥ |
dhu̱kṣanta̍ | pi̱pyuṣī̍m | iṣa̍m ||8.7.3||

8.7.4a vapa̍nti ma̱ruto̱ miha̱ṁ pra ve̍payanti̱ parva̍tān |
8.7.4c yadyāma̱ṁ yānti̍ vā̱yubhi̍ḥ ||

vapa̍nti | ma̱ruta̍ḥ | miha̍m | pra | ve̱pa̱ya̱nti̱ | parva̍tān |
yat | yāma̍m | yānti̍ | vā̱yu-bhi̍ḥ ||8.7.4||

8.7.5a ni yadyāmā̍ya vo gi̱rirni sindha̍vo̱ vidha̍rmaṇe |
8.7.5c ma̱he śuṣmā̍ya yemi̱re ||

ni | yat | yāmā̍ya | va̱ḥ | gi̱riḥ | ni | sindha̍vaḥ | vi-dha̍rmaṇe |
ma̱he | śuṣmā̍ya | ye̱mi̱re ||8.7.5||

8.7.6a yu̱ṣmām̐ u̱ nakta̍mū̱taye̍ yu̱ṣmāndivā̍ havāmahe |
8.7.6c yu̱ṣmānpra̍ya̱tya̍dhva̱re ||

yu̱ṣmān | ū̱m̐ iti̍ | nakta̍m | ū̱taye̍ | yu̱ṣmān | divā̍ | ha̱vā̱ma̱he̱ |
yu̱ṣmān | pra̱-ya̱ti | a̱dhva̱re ||8.7.6||

8.7.7a udu̱ tye a̍ru̱ṇapsa̍vaści̱trā yāme̍bhirīrate |
8.7.7c vā̱śrā adhi̱ ṣṇunā̍ di̱vaḥ ||

ut | ū̱m̐ iti̍ | tye | a̱ru̱ṇa-psa̍vaḥ | ci̱trāḥ | yāme̍bhiḥ | ī̱ra̱te̱ |
vā̱śrāḥ | adhi̍ | snunā̍ | di̱vaḥ ||8.7.7||

8.7.8a sṛ̱janti̍ ra̱śmimoja̍sā̱ panthā̱ṁ sūryā̍ya̱ yāta̍ve |
8.7.8c te bhā̱nubhi̱rvi ta̍sthire ||

sṛ̱janti̍ | ra̱śmim | oja̍sā | panthā̍m | sūryā̍ya | yāta̍ve |
te | bhā̱nu-bhi̍ḥ | vi | ta̱sthi̱re̱ ||8.7.8||

8.7.9a i̱māṁ me̍ maruto̱ gira̍mi̱maṁ stoma̍mṛbhukṣaṇaḥ |
8.7.9c i̱maṁ me̍ vanatā̱ hava̍m ||

i̱mām | me̱ | ma̱ru̱ta̱ḥ | gira̍m | i̱mam | stoma̍m | ṛ̱bhu̱kṣa̱ṇa̱ḥ |
i̱mam | me̱ | va̱na̱ta̱ | hava̍m ||8.7.9||

8.7.10a trīṇi̱ sarā̍ṁsi̱ pṛśna̍yo dudu̱hre va̱jriṇe̱ madhu̍ |
8.7.10c utsa̱ṁ kava̍ndhamu̱driṇa̍m ||

trīṇi̍ | sarā̍ṁsi | pṛśna̍yaḥ | du̱du̱hre | va̱jriṇe̍ | madhu̍ |
utsa̍m | kava̍ndham | u̱driṇa̍m ||8.7.10||

8.7.11a maru̍to̱ yaddha̍ vo di̱vaḥ su̍mnā̱yanto̱ havā̍mahe |
8.7.11c ā tū na̱ upa̍ gantana ||

maru̍taḥ | yat | ha̱ | va̱ḥ | di̱vaḥ | su̱mna̱-yanta̍ḥ | havā̍mahe |
ā | tu | na̱ḥ | upa̍ | ga̱nta̱na̱ ||8.7.11||

8.7.12a yū̱yaṁ hi ṣṭhā su̍dānavo̱ rudrā̍ ṛbhukṣaṇo̱ dame̍ |
8.7.12c u̱ta prace̍taso̱ made̍ ||

yū̱yam | hi | stha | su̱-dā̱na̱va̱ḥ | rudrā̍ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | dame̍ |
u̱ta | pra-ce̍tasaḥ | made̍ ||8.7.12||

8.7.13a ā no̍ ra̱yiṁ ma̍da̱cyuta̍ṁ puru̱kṣuṁ vi̱śvadhā̍yasam |
8.7.13c iya̍rtā maruto di̱vaḥ ||

ā | na̱ḥ | ra̱yim | ma̱da̱-cyuta̍m | pu̱ru̱-kṣum | vi̱śva-dhā̍yasam |
iya̍rta | ma̱ru̱ta̱ḥ | di̱vaḥ ||8.7.13||

8.7.14a adhī̍va̱ yadgi̍rī̱ṇāṁ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.7.14c su̱vā̱nairma̍ndadhva̱ indu̍bhiḥ ||

adhi̍-iva | yat | gi̱rī̱ṇām | yāma̍m | śu̱bhrā̱ḥ | aci̍dhvam |
su̱vā̱naiḥ | ma̱nda̱dhve̱ | indu̍-bhiḥ ||8.7.14||

8.7.15a e̱tāva̍taścideṣāṁ su̱mnaṁ bhi̍kṣeta̱ martya̍ḥ |
8.7.15c adā̍bhyasya̱ manma̍bhiḥ ||

e̱tāva̍taḥ | ci̱t | e̱ṣā̱m | su̱mnam | bhi̱kṣe̱ta̱ | martya̍ḥ |
adā̍bhyasya | manma̍-bhiḥ ||8.7.15||

8.7.16a ye dra̱psā i̍va̱ roda̍sī̱ dhama̱ntyanu̍ vṛ̱ṣṭibhi̍ḥ |
8.7.16c utsa̍ṁ du̱hanto̱ akṣi̍tam ||

ye | dra̱psāḥ-i̍va | roda̍sī̱ iti̍ | dhama̍nti | anu̍ | vṛ̱ṣṭi-bhi̍ḥ |
utsa̍m | du̱hanta̍ḥ | akṣi̍tam ||8.7.16||

8.7.17a udu̍ svā̱nebhi̍rīrata̱ udrathai̱rudu̍ vā̱yubhi̍ḥ |
8.7.17c utstomai̱ḥ pṛśni̍mātaraḥ ||

ut | ū̱m̐ iti̍ | svā̱nebhi̍ḥ | ī̱ra̱te̱ | ut | rathai̍ḥ | ut | ū̱m̐ iti̍ | vā̱yu-bhi̍ḥ |
ut | stomai̍ḥ | pṛśni̍-mātaraḥ ||8.7.17||

8.7.18a yenā̱va tu̱rvaśa̱ṁ yadu̱ṁ yena̱ kaṇva̍ṁ dhana̱spṛta̍m |
8.7.18c rā̱ye su tasya̍ dhīmahi ||

yena̍ | ā̱va | tu̱rvaśa̍m | yadu̍m | yena̍ | kaṇva̍m | dha̱na̱-spṛta̍m |
rā̱ye | su | tasya̍ | dhī̱ma̱hi̱ ||8.7.18||

8.7.19a i̱mā u̍ vaḥ sudānavo ghṛ̱taṁ na pi̱pyuṣī̱riṣa̍ḥ |
8.7.19c vardhā̍nkā̱ṇvasya̱ manma̍bhiḥ ||

i̱māḥ | ū̱m̐ iti̍ | va̱ḥ | su̱-dā̱na̱va̱ḥ | ghṛ̱tam | na | pi̱pyuṣī̍ḥ | iṣa̍ḥ |
vardhā̍n | kā̱ṇvasya̍ | manma̍-bhiḥ ||8.7.19||

8.7.20a kva̍ nū̱naṁ su̍dānavo̱ mada̍thā vṛktabarhiṣaḥ |
8.7.20c bra̱hmā ko va̍ḥ saparyati ||

kva̍ | nū̱nam | su̱-dā̱na̱va̱ḥ | mada̍tha | vṛ̱kta̱-ba̱rhi̱ṣa̱ḥ |
bra̱hmā | kaḥ | va̱ḥ | sa̱pa̱ryati̱ ||8.7.20||

8.7.21a na̱hi ṣma̱ yaddha̍ vaḥ pu̱rā stome̍bhirvṛktabarhiṣaḥ |
8.7.21c śardhā̍m̐ ṛ̱tasya̱ jinva̍tha ||

na̱hi | sma̱ | yat | ha̱ | va̱ḥ | pu̱rā | stome̍bhiḥ | vṛ̱kta̱-ba̱rhi̱ṣa̱ḥ |
śardhā̍n | ṛ̱tasya̍ | jinva̍tha ||8.7.21||

8.7.22a samu̱ tye ma̍ha̱tīra̱paḥ saṁ kṣo̱ṇī samu̱ sūrya̍m |
8.7.22c saṁ vajra̍ṁ parva̱śo da̍dhuḥ ||

sam | ū̱m̐ iti̍ | tye | ma̱ha̱tīḥ | a̱paḥ | sam | kṣo̱ṇī iti̍ | sam | ū̱m̐ iti̍ | sūrya̍m |
sam | vajra̍m | pa̱rva̱-śaḥ | da̱dhu̱ḥ ||8.7.22||

8.7.23a vi vṛ̱traṁ pa̍rva̱śo ya̍yu̱rvi parva̍tām̐ arā̱jina̍ḥ |
8.7.23c ca̱krā̱ṇā vṛṣṇi̱ pauṁsya̍m ||

vi | vṛ̱tram | pa̱rva̱-śaḥ | ya̱yu̱ḥ | vi | parva̍tān | a̱rā̱jina̍ḥ |
ca̱krā̱ṇāḥ | vṛṣṇi̍ | pauṁsya̍m ||8.7.23||

8.7.24a anu̍ tri̱tasya̱ yudhya̍ta̱ḥ śuṣma̍māvannu̱ta kratu̍m |
8.7.24c anvindra̍ṁ vṛtra̱tūrye̍ ||

anu̍ | tri̱tasya̍ | yudhya̍taḥ | śuṣma̍m | ā̱va̱n | u̱ta | kratu̍m |
anu̍ | indra̍m | vṛ̱tra̱-tūrye̍ ||8.7.24||

8.7.25a vi̱dyuddha̍stā a̱bhidya̍va̱ḥ śiprā̍ḥ śī̱rṣanhi̍ra̱ṇyayī̍ḥ |
8.7.25c śu̱bhrā vya̍ñjata śri̱ye ||

vi̱dyut-ha̍stāḥ | a̱bhi-dya̍vaḥ | śiprā̍ḥ | śī̱rṣan | hi̱ra̱ṇyayī̍ḥ |
śu̱bhrāḥ | vi | a̱ñja̱ta̱ | śri̱ye ||8.7.25||

8.7.26a u̱śanā̱ yatpa̍rā̱vata̍ u̱kṣṇo randhra̱mayā̍tana |
8.7.26c dyaurna ca̍kradadbhi̱yā ||

u̱śanā̍ | yat | pa̱rā̱-vata̍ḥ | u̱kṣṇaḥ | randhra̍m | ayā̍tana |
dyauḥ | na | ca̱kra̱da̱t | bhi̱yā ||8.7.26||

8.7.27a ā no̍ ma̱khasya̍ dā̱vane'śvai̱rhira̍ṇyapāṇibhiḥ |
8.7.27c devā̍sa̱ upa̍ gantana ||

ā | na̱ḥ | ma̱khasya̍ | dā̱vane̍ | aśvai̍ḥ | hira̍ṇyapāṇi-bhiḥ |
devā̍saḥ | upa̍ | ga̱nta̱na̱ ||8.7.27||

8.7.28a yade̍ṣā̱ṁ pṛṣa̍tī̱ rathe̱ praṣṭi̱rvaha̍ti̱ rohi̍taḥ |
8.7.28c yānti̍ śu̱bhrā ri̱ṇanna̱paḥ ||

yat | e̱ṣā̱m | pṛṣa̍tīḥ | rathe̍ | praṣṭi̍ḥ | vaha̍ti | rohi̍taḥ |
yānti̍ | śu̱bhrāḥ | ri̱ṇan | a̱paḥ ||8.7.28||

8.7.29a su̱ṣome̍ śarya̱ṇāva̍tyārjī̱ke pa̱styā̍vati |
8.7.29c ya̱yurnica̍krayā̱ nara̍ḥ ||

su̱-some̍ | śa̱rya̱ṇā-va̍ti | ā̱rjī̱ke | pa̱stya̍-vati |
ya̱yuḥ | ni-ca̍krayā | nara̍ḥ ||8.7.29||

8.7.30a ka̱dā ga̍cchātha maruta i̱tthā vipra̱ṁ hava̍mānam |
8.7.30c mā̱rḍī̱kebhi̱rnādha̍mānam ||

ka̱dā | ga̱cchā̱tha̱ | ma̱ru̱ta̱ḥ | i̱tthā | vipra̍m | hava̍mānam |
mā̱rḍī̱kebhi̍ḥ | nādha̍mānam ||8.7.30||

8.7.31a kaddha̍ nū̱naṁ ka̍dhapriyo̱ yadindra̱maja̍hātana |
8.7.31c ko va̍ḥ sakhi̱tva o̍hate ||

kat | ha̱ | nū̱nam | ka̱dha̱-pri̱ya̱ḥ | yat | indra̍m | aja̍hātana |
kaḥ | va̱ḥ | sa̱khi̱-tve | o̱ha̱te̱ ||8.7.31||

8.7.32a sa̱ho ṣu ṇo̱ vajra̍hastai̱ḥ kaṇvā̍so a̱gniṁ ma̱rudbhi̍ḥ |
8.7.32c stu̱ṣe hira̍ṇyavāśībhiḥ ||

sa̱ho iti̍ | su | na̱ḥ | vajra̍-hastaiḥ | kaṇvā̍saḥ | a̱gnim | ma̱rut-bhi̍ḥ |
stu̱ṣe | hira̍ṇya-vāśībhiḥ ||8.7.32||

8.7.33a o ṣu vṛṣṇa̱ḥ praya̍jyū̱nā navya̍se suvi̱tāya̍ |
8.7.33c va̱vṛ̱tyāṁ ci̱travā̍jān ||

o iti̍ | su | vṛṣṇa̍ḥ | pra-ya̍jyūn | ā | navya̍se | su̱vi̱tāya̍ |
va̱vṛ̱tyām | ci̱tra-vā̍jān ||8.7.33||

8.7.34a gi̱raya̍ści̱nni ji̍hate̱ parśā̍nāso̱ manya̍mānāḥ |
8.7.34c parva̍tāści̱nni ye̍mire ||

gi̱raya̍ḥ | ci̱t | ni | ji̱ha̱te̱ | parśā̍nāsaḥ | manya̍mānāḥ |
parva̍tāḥ | ci̱t | ni | ye̱mi̱re̱ ||8.7.34||

8.7.35a ākṣṇa̱yāvā̍no vahantya̱ntari̍kṣeṇa̱ pata̍taḥ |
8.7.35c dhātā̍raḥ stuva̱te vaya̍ḥ ||

ā | a̱kṣṇa̱-yāvā̍naḥ | va̱ha̱nti̱ | a̱ntari̍kṣeṇa | pata̍taḥ |
dhātā̍raḥ | stu̱va̱te | vaya̍ḥ ||8.7.35||

8.7.36a a̱gnirhi jāni̍ pū̱rvyaśchando̱ na sūro̍ a̱rciṣā̍ |
8.7.36c te bhā̱nubhi̱rvi ta̍sthire ||

a̱gniḥ | hi | jani̍ | pū̱rvyaḥ | chanda̍ḥ | na | sūra̍ḥ | a̱rciṣā̍ |
te | bhā̱nu-bhi̍ḥ | vi | ta̱sthi̱re̱ ||8.7.36||


8.8.1a ā no̱ viśvā̍bhirū̱tibhi̱raśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.8.1c dasrā̱ hira̍ṇyavartanī̱ piba̍taṁ so̱myaṁ madhu̍ ||

ā | na̱ḥ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | aśvi̍nā | gaccha̍tam | yu̱vam |
dasrā̍ | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī | piba̍tam | so̱myam | madhu̍ ||8.8.1||

8.8.2a ā nū̱naṁ yā̍tamaśvinā̱ rathe̍na̱ sūrya̍tvacā |
8.8.2c bhujī̱ hira̍ṇyapeśasā̱ kavī̱ gambhī̍racetasā ||

ā | nū̱nam | yā̱ta̱m | a̱śvi̱nā̱ | rathe̍na | sūrya̍-tvacā |
bhujī̱ iti̍ | hira̍ṇya-peśasā | kavī̱ iti̍ | gambhī̍ra-cetasā ||8.8.2||

8.8.3a ā yā̍ta̱ṁ nahu̍ṣa̱sparyāntari̍kṣātsuvṛ̱ktibhi̍ḥ |
8.8.3c pibā̍tho aśvinā̱ madhu̱ kaṇvā̍nā̱ṁ sava̍ne su̱tam ||

ā | yā̱ta̱m | nahu̍ṣaḥ | pari̍ | ā | a̱ntari̍kṣāt | su̱vṛ̱kti-bhi̍ḥ |
pibā̍thaḥ | a̱śvi̱nā̱ | madhu̍ | kaṇvā̍nām | sava̍ne | su̱tam ||8.8.3||

8.8.4a ā no̍ yātaṁ di̱vasparyāntari̍kṣādadhapriyā |
8.8.4c pu̱traḥ kaṇva̍sya vāmi̱ha su̱ṣāva̍ so̱myaṁ madhu̍ ||

ā | na̱ḥ | yā̱ta̱m | di̱vaḥ | pari̍ | ā | a̱ntari̍kṣāt | a̱dha̱-pri̱yā̱ |
pu̱traḥ | kaṇva̍sya | vā̱m | i̱ha | su̱sāva̍ | so̱myam | madhu̍ ||8.8.4||

8.8.5a ā no̍ yāta̱mupa̍śru̱tyaśvi̍nā̱ soma̍pītaye |
8.8.5c svāhā̱ stoma̍sya vardhanā̱ pra ka̍vī dhī̱tibhi̍rnarā ||

ā | na̱ḥ | yā̱ta̱m | upa̍-śruti | aśvi̍nā | soma̍-pītaye |
svāhā̍ | stoma̍sya | va̱rdha̱nā̱ | pra | ka̱vī̱ iti̍ | dhī̱ti-bhi̍ḥ | na̱rā̱ ||8.8.5||

8.8.6a yacci̱ddhi vā̍ṁ pu̱ra ṛṣa̍yo juhū̱re'va̍se narā |
8.8.6c ā yā̍tamaśvi̱nā ga̍ta̱mupe̱māṁ su̍ṣṭu̱tiṁ mama̍ ||

yat | ci̱t | hi | vā̱m | pu̱rā | ṛṣa̍yaḥ | ju̱hū̱re | ava̍se | na̱rā̱ |
ā | yā̱ta̱m | a̱śvi̱nā̱ | ā | ga̱ta̱m | upa̍ | i̱mām | su̱-stu̱tim | mama̍ ||8.8.6||

8.8.7a di̱vaści̍droca̱nādadhyā no̍ gantaṁ svarvidā |
8.8.7c dhī̱bhirva̍tsapracetasā̱ stome̍bhirhavanaśrutā ||

di̱vaḥ | ci̱t | ro̱ca̱nāt | adhi̍ | ā | na̱ḥ | ga̱nta̱m | sva̱ḥ-vi̱dā̱ |
dhī̱bhiḥ | va̱tsa̱-pra̱ce̱ta̱sā̱ | stome̍bhiḥ | ha̱va̱na̱-śru̱tā̱ ||8.8.7||

8.8.8a kima̱nye paryā̍sate̱'smatstome̍bhira̱śvinā̍ |
8.8.8c pu̱traḥ kaṇva̍sya vā̱mṛṣi̍rgī̱rbhirva̱tso a̍vīvṛdhat ||

kim | a̱nye | pari̍ | ā̱sa̱te̱ | a̱smat | stome̍bhiḥ | a̱śvinā̍ |
pu̱traḥ | kaṇva̍sya | vā̱m | ṛṣi̍ḥ | gī̱ḥ-bhiḥ | va̱tsaḥ | a̱vī̱vṛ̱dha̱t ||8.8.8||

8.8.9a ā vā̱ṁ vipra̍ i̱hāva̱se'hva̱tstome̍bhiraśvinā |
8.8.9c ari̍prā̱ vṛtra̍hantamā̱ tā no̍ bhūtaṁ mayo̱bhuvā̍ ||

ā | vā̱m | vipra̍ḥ | i̱ha | ava̍se | ahva̍t | stome̍bhiḥ | a̱śvi̱nā̱ |
ari̍prā | vṛtra̍han-tamā | tā | na̱ḥ | bhū̱ta̱m | ma̱ya̱ḥ-bhuvā̍ ||8.8.9||

8.8.10a ā yadvā̱ṁ yoṣa̍ṇā̱ ratha̱mati̍ṣṭhadvājinīvasū |
8.8.10c viśvā̍nyaśvinā yu̱vaṁ pra dhī̱tānya̍gacchatam ||

ā | yat | vā̱m | yoṣa̍ṇā | ratha̍m | ati̍ṣṭhat | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
viśvā̍ni | a̱śvi̱nā̱ | yu̱vam | pra | dhī̱tāni̍ | a̱ga̱ccha̱ta̱m ||8.8.10||

8.8.11a ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tamaśvinā |
8.8.11c va̱tso vā̱ṁ madhu̍ma̱dvaco'śa̍ṁsītkā̱vyaḥ ka̱viḥ ||

ata̍ḥ | sa̱hasra̍-nirnijā | rathe̍na | ā | yā̱ta̱m | a̱śvi̱nā̱ |
va̱tsaḥ | vā̱m | madhu̍-mat | vaca̍ḥ | aśa̍ṁsīt | kā̱vyaḥ | ka̱viḥ ||8.8.11||

8.8.12a pu̱ru̱ma̱ndrā pu̍rū̱vasū̍ mano̱tarā̍ rayī̱ṇām |
8.8.12c stoma̍ṁ me a̱śvinā̍vi̱mama̱bhi vahnī̍ anūṣātām ||

pu̱ru̱-ma̱ndrā | pu̱ru̱vasū̱ iti̍ pu̱ru̱-vasū̍ | ma̱no̱tarā̍ | ra̱yī̱ṇām |
stoma̍m | me̱ | a̱śvinau̍ | i̱mam | a̱bhi | vahnī̱ iti̍ | a̱nū̱ṣā̱tā̱m ||8.8.12||

8.8.13a ā no̱ viśvā̍nyaśvinā dha̱ttaṁ rādhā̱ṁsyahra̍yā |
8.8.13c kṛ̱taṁ na̍ ṛ̱tviyā̍vato̱ mā no̍ rīradhataṁ ni̱de ||

ā | na̱ḥ | viśvā̍ni | a̱śvi̱nā̱ | dha̱ttam | rādhā̍ṁsi | ahra̍yā |
kṛ̱tam | na̱ḥ | ṛ̱tviya̍-vataḥ | mā | na̱ḥ | rī̱ra̱dha̱ta̱m | ni̱de ||8.8.13||

8.8.14a yannā̍satyā parā̱vati̱ yadvā̱ stho adhyamba̍re |
8.8.14c ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tamaśvinā ||

yat | nā̱sa̱tyā̱ | pa̱rā̱-vati̍ | yat | vā̱ | sthaḥ | adhi̍ | amba̍re |
ata̍ḥ | sa̱hasra̍-nirnijā | rathe̍na | ā | yā̱ta̱m | a̱śvi̱nā̱ ||8.8.14||

8.8.15a yo vā̍ṁ nāsatyā̱vṛṣi̍rgī̱rbhirva̱tso avī̍vṛdhat |
8.8.15c tasmai̍ sa̱hasra̍nirṇija̱miṣa̍ṁ dhattaṁ ghṛta̱ścuta̍m ||

yaḥ | vā̱m | nā̱sa̱tyau̱ | ṛṣi̍ḥ | gī̱ḥ-bhiḥ | va̱tsaḥ | avī̍vṛdhat |
tasmai̍ | sa̱hasra̍-nirnijam | iṣa̍m | dha̱tta̱m | ghṛ̱ta̱-ścuta̍m ||8.8.15||

8.8.16a prāsmā̱ ūrja̍ṁ ghṛta̱ścuta̱maśvi̍nā̱ yaccha̍taṁ yu̱vam |
8.8.16c yo vā̍ṁ su̱mnāya̍ tu̱ṣṭava̍dvasū̱yāddā̍nunaspatī ||

pra | a̱smai̱ | ūrja̍m | ghṛ̱ta̱-ścuta̍m | aśvi̍nā | yaccha̍tam | yu̱vam |
yaḥ | vā̱m | su̱mnāya̍ | tu̱stava̍t | va̱su̱-yāt | dā̱nu̱na̱ḥ | pa̱tī̱ iti̍ ||8.8.16||

8.8.17a ā no̍ gantaṁ riśādase̱maṁ stoma̍ṁ purubhujā |
8.8.17c kṛ̱taṁ na̍ḥ su̱śriyo̍ nare̱mā dā̍tama̱bhiṣṭa̍ye ||

ā | na̱ḥ | ga̱nta̱m | ri̱śā̱da̱sā̱ | i̱mam | stoma̍m | pu̱ru̱-bhu̱jā̱ |
kṛ̱tam | na̱ḥ | su̱-śriya̍ḥ | na̱rā̱ | i̱mā | dā̱ta̱m | a̱bhiṣṭa̍ye ||8.8.17||

8.8.18a ā vā̱ṁ viśvā̍bhirū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.8.18c rāja̍ntāvadhva̱rāṇā̱maśvi̍nā̱ yāma̍hūtiṣu ||

ā | vā̱m | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | pri̱ya-me̍dhāḥ | a̱hū̱ṣa̱ta̱ |
rāja̍ntau | a̱dhva̱rāṇā̍m | aśvi̍nā | yāma̍-hūtiṣu ||8.8.18||

8.8.19a ā no̍ gantaṁ mayo̱bhuvāśvi̍nā śa̱ṁbhuvā̍ yu̱vam |
8.8.19c yo vā̍ṁ vipanyū dhī̱tibhi̍rgī̱rbhirva̱tso avī̍vṛdhat ||

ā | na̱ḥ | ga̱nta̱m | ma̱ya̱ḥ-bhuvā̍ | aśvi̍nā | śa̱m-bhuvā̍ | yu̱vam |
yaḥ | vā̱m | vi̱pa̱nyū̱ iti̍ | dhī̱ti-bhi̍ḥ | gī̱ḥ-bhiḥ | va̱tsaḥ | avī̍vṛdhat ||8.8.19||

8.8.20a yābhi̱ḥ kaṇva̱ṁ medhā̍tithi̱ṁ yābhi̱rvaśa̱ṁ daśa̍vrajam |
8.8.20c yābhi̱rgośa̍rya̱māva̍ta̱ṁ tābhi̍rno'vataṁ narā ||

yābhi̍ḥ | kaṇva̍m | medha̍-atithim | yābhi̍ḥ | vaśa̍m | daśa̍-vrajam |
yābhi̍ḥ | go-śa̍ryam | āva̍tam | tābhi̍ḥ | na̱ḥ | a̱va̱ta̱m | na̱rā̱ ||8.8.20||

8.8.21a yābhi̍rnarā tra̱sada̍syu̱māva̍ta̱ṁ kṛtvye̱ dhane̍ |
8.8.21c tābhi̱ḥ ṣva1̱̍smām̐ a̍śvinā̱ prāva̍ta̱ṁ vāja̍sātaye ||

yābhi̍ḥ | na̱rā̱ | tra̱sada̍syum | āva̍tam | kṛtvye̍ | dhane̍ |
tābhi̍ḥ | su | a̱smān | a̱śvi̱nā̱ | pra | a̱va̱ta̱m | vāja̍-sātaye ||8.8.21||

8.8.22a pra vā̱ṁ stomā̍ḥ suvṛ̱ktayo̱ giro̍ vardhantvaśvinā |
8.8.22c puru̍trā̱ vṛtra̍hantamā̱ tā no̍ bhūtaṁ puru̱spṛhā̍ ||

pra | vā̱m | stomā̍ḥ | su̱-vṛ̱ktaya̍ḥ | gira̍ḥ | va̱rdha̱ntu̱ | a̱śvi̱nā̱ |
puru̍-trā | vṛtra̍han-tamā | tā | na̱ḥ | bhū̱ta̱m | pu̱ru̱-spṛhā̍ ||8.8.22||

8.8.23a trīṇi̍ pa̱dānya̱śvino̍rā̱viḥ sānti̱ guhā̍ pa̱raḥ |
8.8.23c ka̱vī ṛ̱tasya̱ patma̍bhira̱rvāgjī̱vebhya̱spari̍ ||

trīṇi̍ | pa̱dāni̍ | a̱śvino̍ḥ | ā̱viḥ | santi̍ | guhā̍ | pa̱raḥ |
ka̱vī iti̍ | ṛ̱tasya̍ | patma̍-bhiḥ | a̱rvāk | jī̱vebhya̍ḥ | pari̍ ||8.8.23||


8.9.1a ā nū̱nama̍śvinā yu̱vaṁ va̱tsasya̍ ganta̱mava̍se |
8.9.1c prāsmai̍ yacchatamavṛ̱kaṁ pṛ̱thu ccha̱rdiryu̍yu̱taṁ yā arā̍tayaḥ ||

ā | nū̱nam | a̱śvi̱nā̱ | yu̱vam | va̱tsasya̍ | ga̱nta̱m | ava̍se |
pra | a̱smai̱ | ya̱ccha̱ta̱m | a̱vṛ̱kam | pṛ̱thu | cha̱rdiḥ | yu̱yu̱tam | yāḥ | arā̍tayaḥ ||8.9.1||

8.9.2a yada̱ntari̍kṣe̱ yaddi̱vi yatpañca̱ mānu̍ṣā̱m̐ anu̍ |
8.9.2c nṛ̱mṇaṁ taddha̍ttamaśvinā ||

yat | a̱ntari̍kṣe | yat | di̱vi | yat | pañca̍ | mānu̍ṣān | anu̍ |
nṛ̱mṇam | tat | dha̱tta̱m | a̱śvi̱nā̱ ||8.9.2||

8.9.3a ye vā̱ṁ daṁsā̍ṁsyaśvinā̱ viprā̍saḥ parimāmṛ̱śuḥ |
8.9.3c e̱vetkā̱ṇvasya̍ bodhatam ||

ye | vā̱m | daṁsā̍ṁsi | a̱śvi̱nā̱ | viprā̍saḥ | pa̱ri̱-ma̱mṛ̱śuḥ |
e̱va | it | kā̱ṇvasya̍ | bo̱dha̱ta̱m ||8.9.3||

8.9.4a a̱yaṁ vā̍ṁ gha̱rmo a̍śvinā̱ stome̍na̱ pari̍ ṣicyate |
8.9.4c a̱yaṁ somo̱ madhu̍mānvājinīvasū̱ yena̍ vṛ̱traṁ cike̍tathaḥ ||

a̱yam | vā̱m | gha̱rmaḥ | a̱śvi̱nā̱ | stome̍na | pari̍ | si̱cya̱te̱ |
a̱yam | soma̍ḥ | madhu̍-mān | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | yena̍ | vṛ̱tram | cike̍tathaḥ ||8.9.4||

8.9.5a yada̱psu yadvana̱spatau̱ yadoṣa̍dhīṣu purudaṁsasā kṛ̱tam |
8.9.5c tena̍ māviṣṭamaśvinā ||

yat | a̱p-su | yat | vana̱spatau̍ | yat | oṣa̍dhīṣu | pu̱ru̱-da̱ṁsa̱sā̱ | kṛ̱tam |
tena̍ | mā̱ | a̱vi̱ṣṭa̱m | a̱śvi̱nā̱ ||8.9.5||

8.9.6a yannā̍satyā bhura̱ṇyatho̱ yadvā̍ deva bhiṣa̱jyatha̍ḥ |
8.9.6c a̱yaṁ vā̍ṁ va̱tso ma̱tibhi̱rna vi̍ndhate ha̱viṣma̍nta̱ṁ hi gaccha̍thaḥ ||

yat | nā̱sa̱tyā̱ | bhu̱ra̱ṇyatha̍ḥ | yat | vā̱ | de̱vā̱ | bhi̱ṣa̱jyatha̍ḥ |
a̱yam | vā̱m | va̱tsaḥ | ma̱ti-bhi̍ḥ | na | vi̱ndha̱te̱ | ha̱viṣma̍ntam | hi | gaccha̍thaḥ ||8.9.6||

8.9.7a ā nū̱nama̱śvino̱rṛṣi̱ḥ stoma̍ṁ ciketa vā̱mayā̍ |
8.9.7c ā soma̱ṁ madhu̍mattamaṁ gha̱rmaṁ si̍ñcā̱datha̍rvaṇi ||

ā | nū̱nam | a̱śvino̍ḥ | ṛṣi̍ḥ | stoma̍m | ci̱ke̱ta̱ | vā̱mayā̍ |
ā | soma̍m | madhu̍mat-tamam | gha̱rmam | si̱ñcā̱t | atha̍rvaṇi ||8.9.7||

8.9.8a ā nū̱naṁ ra̱ghuva̍rtani̱ṁ ratha̍ṁ tiṣṭhātho aśvinā |
8.9.8c ā vā̱ṁ stomā̍ i̱me mama̱ nabho̱ na cu̍cyavīrata ||

ā | nū̱nam | ra̱ghu-va̍rtanim | ratha̍m | ti̱ṣṭhā̱tha̱ḥ | a̱śvi̱nā̱ |
ā | vā̱m | stomā̍ḥ | i̱me | mama̍ | nabha̍ḥ | na | cu̱cya̱vī̱ra̱ta̱ ||8.9.8||

8.9.9a yada̱dya vā̍ṁ nāsatyo̱kthairā̍cucyuvī̱mahi̍ |
8.9.9c yadvā̱ vāṇī̍bhiraśvine̱vetkā̱ṇvasya̍ bodhatam ||

yat | a̱dya | vā̱m | nā̱sa̱tyā̱ | u̱kthaiḥ | ā̱-cu̱cyu̱vī̱mahi̍ |
yat | vā̱ | vāṇī̍bhiḥ | a̱śvi̱nā̱ | e̱va | it | kā̱ṇvasya̍ | bo̱dha̱ta̱m ||8.9.9||

8.9.10a yadvā̍ṁ ka̱kṣīvā̍m̐ u̱ta yadvya̍śva̱ ṛṣi̱ryadvā̍ṁ dī̱rghata̍mā ju̱hāva̍ |
8.9.10c pṛthī̱ yadvā̍ṁ vai̱nyaḥ sāda̍neṣve̱vedato̍ aśvinā cetayethām ||

yat | vā̱m | ka̱kṣīvā̍n | u̱ta | yat | vi-a̍śvaḥ | ṛṣi̍ḥ | yat | vā̱m | dī̱rgha-ta̍māḥ | ju̱hāva̍ |
pṛthī̍ | yat | vā̱m | vai̱nyaḥ | sada̍neṣu | e̱va | it | ata̍ḥ | a̱śvi̱nā̱ | ce̱ta̱ye̱thā̱m ||8.9.10||

8.9.11a yā̱taṁ cha̍rdi̱ṣpā u̱ta na̍ḥ para̱spā bhū̱taṁ ja̍ga̱tpā u̱ta na̍stanū̱pā |
8.9.11c va̱rtisto̱kāya̱ tana̍yāya yātam ||

yā̱tam | cha̱rdi̱ḥ-pau | u̱ta | na̱ḥ | pa̱ra̱ḥ-pā | bhū̱tam | ja̱ga̱t-pau | u̱ta | na̱ḥ | ta̱nū̱-pā |
va̱rtiḥ | to̱kāya̍ | tana̍yāya | yā̱ta̱m ||8.9.11||

8.9.12a yadindre̍ṇa sa̱ratha̍ṁ yā̱tho a̍śvinā̱ yadvā̍ vā̱yunā̱ bhava̍tha̱ḥ samo̍kasā |
8.9.12c yadā̍di̱tyebhi̍rṛ̱bhubhi̍ḥ sa̱joṣa̍sā̱ yadvā̱ viṣṇo̍rvi̱krama̍ṇeṣu̱ tiṣṭha̍thaḥ ||

yat | indre̍ṇa | sa̱-ratha̍m | yā̱thaḥ | a̱śvi̱nā̱ | yat | vā̱ | vā̱yunā̍ | bhava̍thaḥ | sam-o̍kasā |
yat | ā̱di̱tyebhi̍ḥ | ṛ̱bhu-bhi̍ḥ | sa̱-joṣa̍sā | yat | vā̱ | viṣṇo̍ḥ | vi̱-krama̍ṇeṣu | tiṣṭha̍thaḥ ||8.9.12||

8.9.13a yada̱dyāśvinā̍va̱haṁ hu̱veya̱ vāja̍sātaye |
8.9.13c yatpṛ̱tsu tu̱rvaṇe̱ saha̱stacchreṣṭha̍ma̱śvino̱rava̍ḥ ||

yat | a̱dya | a̱śvinau̍ | a̱ham | hu̱veya̍ | vāja̍-sātaye |
yat | pṛ̱t-su | tu̱rvaṇe̍ | saha̍ḥ | tat | śreṣṭha̍m | a̱śvino̍ḥ | ava̍ḥ ||8.9.13||

8.9.14a ā nū̱naṁ yā̍tamaśvine̱mā ha̱vyāni̍ vāṁ hi̱tā |
8.9.14c i̱me somā̍so̱ adhi̍ tu̱rvaśe̱ yadā̍vi̱me kaṇve̍ṣu vā̱matha̍ ||

ā | nū̱nam | yā̱ta̱m | a̱śvi̱nā̱ | i̱mā | ha̱vyāni̍ | vā̱m | hi̱tā |
i̱me | somā̍saḥ | adhi̍ | tu̱rvaśe̍ | yadau̍ | i̱me | kaṇve̍ṣu | vā̱m | atha̍ ||8.9.14||

8.9.15a yannā̍satyā parā̱ke a̍rvā̱ke asti̍ bheṣa̱jam |
8.9.15c tena̍ nū̱naṁ vi̍ma̱dāya̍ pracetasā cha̱rdirva̱tsāya̍ yacchatam ||

yat | nā̱sa̱tyā̱ | pa̱rā̱ke | a̱rvā̱ke | asti̍ | bhe̱ṣa̱jam |
tena̍ | nū̱nam | vi̱-ma̱dāya̍ | pra̱-ce̱ta̱sā̱ | cha̱rdiḥ | va̱tsāya̍ | ya̱ccha̱ta̱m ||8.9.15||

8.9.16a abhu̍tsyu̱ pra de̱vyā sā̱kaṁ vā̱cāhama̱śvino̍ḥ |
8.9.16c vyā̍varde̱vyā ma̱tiṁ vi rā̱tiṁ martye̍bhyaḥ ||

abhu̍tsi | ū̱m̐ iti̍ | pra | de̱vyā | sā̱kam | vā̱cā | a̱ham | a̱śvino̍ḥ |
vi | ā̱va̱ḥ | de̱vi̱ | ā | ma̱tim | vi | rā̱tim | martye̍bhyaḥ ||8.9.16||

8.9.17a pra bo̍dhayoṣo a̱śvinā̱ pra de̍vi sūnṛte mahi |
8.9.17c pra ya̍jñahotarānu̱ṣakpra madā̍ya̱ śravo̍ bṛ̱hat ||

pra | bo̱dha̱ya̱ | u̱ṣa̱ḥ | a̱śvinā̍ | pra | de̱vi̱ | sū̱nṛ̱te̱ | ma̱hi̱ |
pra | ya̱jña̱-ho̱ta̱ḥ | ā̱nu̱ṣak | pra | madā̍ya | śrava̍ḥ | bṛ̱hat ||8.9.17||

8.9.18a yadu̍ṣo̱ yāsi̍ bhā̱nunā̱ saṁ sūrye̍ṇa rocase |
8.9.18c ā hā̱yama̱śvino̱ ratho̍ va̱rtiryā̍ti nṛ̱pāyya̍m ||

yat | u̱ṣa̱ḥ | yāsi̍ | bhā̱nunā̍ | sam | sūrye̍ṇa | ro̱ca̱se̱ |
ā | ha̱ | a̱yam | a̱śvino̍ḥ | ratha̍ḥ | va̱rtiḥ | yā̱ti̱ | nṛ̱-pāyya̍m ||8.9.18||

8.9.19a yadāpī̍tāso a̱ṁśavo̱ gāvo̱ na du̱hra ūdha̍bhiḥ |
8.9.19c yadvā̱ vāṇī̱ranū̍ṣata̱ pra de̍va̱yanto̍ a̱śvinā̍ ||

yat | ā-pī̍tāsaḥ | a̱ṁśava̍ḥ | gāva̍ḥ | na | du̱hre | ūdha̍-bhiḥ |
yat | vā̱ | vāṇī̍ḥ | anū̍ṣata | pra | de̱va̱-yanta̍ḥ | a̱śvinā̍ ||8.9.19||

8.9.20a pra dyu̱mnāya̱ pra śava̍se̱ pra nṛ̱ṣāhyā̍ya̱ śarma̍ṇe |
8.9.20c pra dakṣā̍ya pracetasā ||

pra | dyu̱mnāya̍ | pra | śava̍se | pra | nṛ̱-sahyā̍ya | śarma̍ṇe |
pra | dakṣā̍ya | pra̱-ce̱ta̱sā̱ ||8.9.20||

8.9.21a yannū̱naṁ dhī̱bhira̍śvinā pi̱turyonā̍ ni̱ṣīda̍thaḥ |
8.9.21c yadvā̍ su̱mnebhi̍rukthyā ||

yat | nū̱nam | dhī̱bhiḥ | a̱śvi̱nā̱ | pi̱tuḥ | yonā̍ | ni̱-sīda̍thaḥ |
yat | vā̱ | su̱mnebhi̍ḥ | u̱kthyā̱ ||8.9.21||


8.10.1a yatstho dī̱rghapra̍sadmani̱ yadvā̱do ro̍ca̱ne di̱vaḥ |
8.10.1c yadvā̍ samu̱dre adhyākṛ̍te gṛ̱he'ta̱ ā yā̍tamaśvinā ||

yat | sthaḥ | dī̱rgha-pra̍sadmani | yat | vā̱ | a̱daḥ | ro̱ca̱ne | di̱vaḥ |
yat | vā̱ | sa̱mu̱dre | adhi̍ | ā-kṛ̍te | gṛ̱he | ata̍ḥ | ā | yā̱ta̱m | a̱śvi̱nā̱ ||8.10.1||

8.10.2a yadvā̍ ya̱jñaṁ mana̍ve saṁmimi̱kṣathu̍re̱vetkā̱ṇvasya̍ bodhatam |
8.10.2c bṛha̱spati̱ṁ viśvā̍nde̱vām̐ a̱haṁ hu̍va̱ indrā̱viṣṇū̍ a̱śvinā̍vāśu̱heṣa̍sā ||

yat | vā̱ | ya̱jñam | mana̍ve | sa̱m-mi̱mi̱kṣathu̍ḥ | e̱va | it | kā̱ṇvasya̍ | bo̱dha̱ta̱m |
bṛha̱spati̍m | viśvā̍n | de̱vān | a̱ham | hu̱ve̱ | indrā̱viṣṇū̱ iti̍ | a̱śvinau̍ | ā̱śu̱-heṣa̍sā ||8.10.2||

8.10.3a tyā nva1̱̍śvinā̍ huve su̱daṁsa̍sā gṛ̱bhe kṛ̱tā |
8.10.3c yayo̱rasti̱ pra ṇa̍ḥ sa̱khyaṁ de̱veṣvadhyāpya̍m ||

tyā | nu | a̱śvinā̍ | hu̱ve̱ | su̱-daṁsa̍sā | gṛ̱bhe | kṛ̱tā |
yayo̍ḥ | asti̍ | pra | na̱ḥ | sa̱khyam | de̱veṣu̍ | adhi̍ | āpya̍m ||8.10.3||

8.10.4a yayo̱radhi̱ pra ya̱jñā a̍sū̱re santi̍ sū̱raya̍ḥ |
8.10.4c tā ya̱jñasyā̍dhva̱rasya̱ prace̍tasā sva̱dhābhi̱ryā piba̍taḥ so̱myaṁ madhu̍ ||

yayo̍ḥ | adhi̍ | pra | ya̱jñāḥ | a̱sū̱re | santi̍ | sū̱raya̍ḥ |
tā | ya̱jñasya̍ | a̱dhva̱rasya̍ | pra-ce̍tasā | sva̱dhābhi̍ḥ | yā | piba̍taḥ | so̱myam | madhu̍ ||8.10.4||

8.10.5a yada̱dyāśvi̍nā̱vapā̱gyatprākstho vā̍jinīvasū |
8.10.5c yaddru̱hyavyana̍vi tu̱rvaśe̱ yadau̍ hu̱ve vā̱matha̱ mā ga̍tam ||

yat | a̱dya | a̱śvi̱nau̱ | apā̍k | yat | prāk | sthaḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
yat | dru̱hyavi̍ | ana̍vi | tu̱rvaśe̍ | yadau̍ | hu̱ve | vā̱m | atha̍ | mā̱ | ā | ga̱ta̱m ||8.10.5||

8.10.6a yada̱ntari̍kṣe̱ pata̍thaḥ purubhujā̱ yadve̱me roda̍sī̱ anu̍ |
8.10.6c yadvā̍ sva̱dhābhi̍radhi̱tiṣṭha̍tho̱ ratha̱mata̱ ā yā̍tamaśvinā ||

yat | a̱ntari̍kṣe | pata̍thaḥ | pu̱ru̱-bhu̱jā̱ | yat | vā̱ | i̱me iti̍ | roda̍sī̱ iti̍ | anu̍ |
yat | vā̱ | sva̱dhābhi̍ḥ | a̱dhi̱-tiṣṭha̍thaḥ | ratha̍m | ata̍ḥ | ā | yā̱ta̱m | a̱śvi̱nā̱ ||8.10.6||


8.11.1a tvama̍gne vrata̱pā a̍si de̱va ā martye̱ṣvā |
8.11.1c tvaṁ ya̱jñeṣvīḍya̍ḥ ||

tvam | a̱gne̱ | vra̱ta̱-pāḥ | a̱si̱ | de̱vaḥ | ā | martye̍ṣu | ā |
tvam | ya̱jñeṣu̍ | īḍya̍ḥ ||8.11.1||

8.11.2a tvama̍si pra̱śasyo̍ vi̱dathe̍ṣu sahantya |
8.11.2c agne̍ ra̱thīra̍dhva̱rāṇā̍m ||

tvam | a̱si̱ | pra̱-śasya̍ḥ | vi̱dathe̍ṣu | sa̱ha̱ntya̱ |
agne̍ | ra̱thīḥ | a̱dhva̱rāṇā̍m ||8.11.2||

8.11.3a sa tvama̱smadapa̱ dviṣo̍ yuyo̱dhi jā̍tavedaḥ |
8.11.3c ade̍vīragne̱ arā̍tīḥ ||

saḥ | tvam | a̱smat | apa̍ | dviṣa̍ḥ | yu̱yo̱dhi | jā̱ta̱-ve̱da̱ḥ |
ade̍vīḥ | a̱gne̱ | arā̍tīḥ ||8.11.3||

8.11.4a anti̍ ci̱tsanta̱maha̍ ya̱jñaṁ marta̍sya ri̱poḥ |
8.11.4c nopa̍ veṣi jātavedaḥ ||

anti̍ | ci̱t | santa̍m | aha̍ | ya̱jñam | marta̍sya | ri̱poḥ |
na | upa̍ | ve̱ṣi̱ | jā̱ta̱-ve̱da̱ḥ ||8.11.4||

8.11.5a martā̱ ama̍rtyasya te̱ bhūri̱ nāma̍ manāmahe |
8.11.5c viprā̍so jā̱tave̍dasaḥ ||

martā̍ḥ | ama̍rtyasya | te̱ | bhūri̍ | nāma̍ | ma̱nā̱ma̱he̱ |
viprā̍saḥ | jā̱ta-ve̍dasaḥ ||8.11.5||

8.11.6a vipra̱ṁ viprā̱so'va̍se de̱vaṁ martā̍sa ū̱taye̍ |
8.11.6c a̱gniṁ gī̱rbhirha̍vāmahe ||

vipra̍m | viprā̍saḥ | ava̍se | de̱vam | martā̍saḥ | ū̱taye̍ |
a̱gnim | gī̱ḥ-bhiḥ | ha̱vā̱ma̱he̱ ||8.11.6||

8.11.7a ā te̍ va̱tso mano̍ yamatpara̱mācci̍tsa̱dhasthā̍t |
8.11.7c agne̱ tvāṁkā̍mayā gi̱rā ||

ā | te̱ | va̱tsaḥ | mana̍ḥ | ya̱ma̱t | pa̱ra̱māt | ci̱t | sa̱dha-sthā̍t |
agne̍ | tvām-kā̍mayā | gi̱rā ||8.11.7||

8.11.8a pu̱ru̱trā hi sa̱dṛṅṅasi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.11.8c sa̱matsu̍ tvā havāmahe ||

pu̱ru̱-trā | hi | sa̱-dṛṅ | asi̍ | viśa̍ḥ | viśvā̍ḥ | anu̍ | pra̱-bhuḥ |
sa̱mat-su̍ | tvā̱ | ha̱vā̱ma̱he̱ ||8.11.8||

8.11.9a sa̱matsva̱gnimava̍se vāja̱yanto̍ havāmahe |
8.11.9c vāje̍ṣu ci̱trarā̍dhasam ||

sa̱mat-su̍ | a̱gnim | ava̍se | vā̱ja̱-yanta̍ḥ | ha̱vā̱ma̱he̱ |
vāje̍ṣu | ci̱tra-rā̍dhasam ||8.11.9||

8.11.10a pra̱tno hi ka̱mīḍyo̍ adhva̱reṣu̍ sa̱nācca̱ hotā̱ navya̍śca̱ satsi̍ |
8.11.10c svāṁ cā̍gne ta̱nva̍ṁ pi̱praya̍svā̱smabhya̍ṁ ca̱ saubha̍ga̱mā ya̍jasva ||

pra̱tnaḥ | hi | ka̱m | īḍya̍ḥ | a̱dhva̱reṣu̍ | sa̱nāt | ca̱ | hotā̍ | navya̍ḥ | ca̱ | satsi̍ |
svām | ca̱ | a̱gne̱ | ta̱nva̍m | pi̱praya̍sva | a̱smabhya̍m | ca̱ | saubha̍gam | ā | ya̱ja̱sva̱ ||8.11.10||


8.12.1a ya i̍ndra soma̱pāta̍mo̱ mada̍ḥ śaviṣṭha̱ ceta̍ti |
8.12.1c yenā̱ haṁsi̱ nya1̱̍triṇa̱ṁ tamī̍mahe ||

yaḥ | i̱ndra̱ | so̱ma̱-pāta̍maḥ | mada̍ḥ | śa̱vi̱ṣṭha̱ | ceta̍ti |
yena̍ | haṁsi̍ | ni | a̱triṇa̍m | tam | ī̱ma̱he̱ ||8.12.1||

8.12.2a yenā̱ daśa̍gva̱madhri̍guṁ ve̱paya̍nta̱ṁ sva̍rṇaram |
8.12.2c yenā̍ samu̱dramāvi̍thā̱ tamī̍mahe ||

yena̍ | daśa̍-gvam | adhri̍-gum | ve̱paya̍ntam | sva̍ḥ-naram |
yena̍ | sa̱mu̱dram | āvi̍tha | tam | ī̱ma̱he̱ ||8.12.2||

8.12.3a yena̱ sindhu̍ṁ ma̱hīra̱po rathā̍m̐ iva praco̱daya̍ḥ |
8.12.3c panthā̍mṛ̱tasya̱ yāta̍ve̱ tamī̍mahe ||

yena̍ | sindhu̍m | ma̱hīḥ | a̱paḥ | rathā̍n-iva | pra̱-co̱daya̍ḥ |
panthā̍m | ṛ̱tasya̍ | yāta̍ve | tam | ī̱ma̱he̱ ||8.12.3||

8.12.4a i̱maṁ stoma̍ma̱bhiṣṭa̍ye ghṛ̱taṁ na pū̱tama̍drivaḥ |
8.12.4c yenā̱ nu sa̱dya oja̍sā va̱vakṣi̍tha ||

i̱mam | stoma̍m | a̱bhiṣṭa̍ye | ghṛ̱tam | na | pū̱tam | a̱dri̱-va̱ḥ |
yena̍ | nu | sa̱dyaḥ | oja̍sā | va̱vakṣi̍tha ||8.12.4||

8.12.5a i̱maṁ ju̍ṣasva girvaṇaḥ samu̱dra i̍va pinvate |
8.12.5c indra̱ viśvā̍bhirū̱tibhi̍rva̱vakṣi̍tha ||

i̱mam | ju̱ṣa̱sva̱ | gi̱rva̱ṇa̱ḥ | sa̱mu̱draḥ-i̍va | pi̱nva̱te̱ |
indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | va̱vakṣi̍tha ||8.12.5||

8.12.6a yo no̍ de̱vaḥ pa̍rā̱vata̍ḥ sakhitva̱nāya̍ māma̱he |
8.12.6c di̱vo na vṛ̱ṣṭiṁ pra̱thaya̍nva̱vakṣi̍tha ||

yaḥ | na̱ḥ | de̱vaḥ | pa̱rā̱-vata̍ḥ | sa̱khi̱-tva̱nāya̍ | ma̱ma̱he |
di̱vaḥ | na | vṛ̱ṣṭim | pra̱thaya̍n | va̱vakṣi̍tha ||8.12.6||

8.12.7a va̱va̱kṣura̍sya ke̱tava̍ u̱ta vajro̱ gabha̍styoḥ |
8.12.7c yatsūryo̱ na roda̍sī̱ ava̍rdhayat ||

va̱va̱kṣuḥ | a̱sya̱ | ke̱tava̍ḥ | u̱ta | vajra̍ḥ | gabha̍styoḥ |
yat | sūrya̍ḥ | na | roda̍sī̱ iti̍ | ava̍rdhayat ||8.12.7||

8.12.8a yadi̍ pravṛddha satpate sa̱hasra̍ṁ mahi̱ṣām̐ agha̍ḥ |
8.12.8c āditta̍ indri̱yaṁ mahi̱ pra vā̍vṛdhe ||

yadi̍ | pra̱-vṛ̱ddha̱ | sa̱t-pa̱te̱ | sa̱hasra̍m | ma̱hi̱ṣān | agha̍ḥ |
āt | it | te̱ | i̱ndri̱yam | mahi̍ | pra | va̱vṛ̱dhe̱ ||8.12.8||

8.12.9a indra̱ḥ sūrya̍sya ra̱śmibhi̱rnya̍rśasā̱namo̍ṣati |
8.12.9c a̱gnirvane̍va sāsa̱hiḥ pra vā̍vṛdhe ||

indra̍ḥ | sūrya̍sya | ra̱śmi-bhi̍ḥ | ni | a̱rśa̱sā̱nam | o̱ṣa̱ti̱ |
a̱gniḥ | vanā̍-iva | sa̱sa̱hiḥ | pra | va̱vṛ̱dhe̱ ||8.12.9||

8.12.10a i̱yaṁ ta̍ ṛ̱tviyā̍vatī dhī̱tire̍ti̱ navī̍yasī |
8.12.10c sa̱pa̱ryantī̍ purupri̱yā mimī̍ta̱ it ||

i̱yam | te̱ | ṛ̱tviya̍-vatī | dhī̱tiḥ | e̱ti̱ | navī̍yasī |
sa̱pa̱ryantī̍ | pu̱ru̱-pri̱yā | mimī̍te | it ||8.12.10||

8.12.11a garbho̍ ya̱jñasya̍ deva̱yuḥ kratu̍ṁ punīta ānu̱ṣak |
8.12.11c stomai̱rindra̍sya vāvṛdhe̱ mimī̍ta̱ it ||

garbha̍ḥ | ya̱jñasya̍ | de̱va̱-yuḥ | kratu̍m | pu̱nī̱te̱ | ā̱nu̱ṣak |
stomai̍ḥ | indra̍sya | va̱vṛ̱dhe̱ | mimī̍te | it ||8.12.11||

8.12.12a sa̱nirmi̱trasya̍ papratha̱ indra̱ḥ soma̍sya pī̱taye̍ |
8.12.12c prācī̱ vāśī̍va sunva̱te mimī̍ta̱ it ||

sa̱niḥ | mi̱trasya̍ | pa̱pra̱the̱ | indra̍ḥ | soma̍sya | pī̱taye̍ |
prācī̍ | vāśī̍-iva | su̱nva̱te | mimī̍te | it ||8.12.12||

8.12.13a yaṁ viprā̍ u̱kthavā̍haso'bhiprama̱ndurā̱yava̍ḥ |
8.12.13c ghṛ̱taṁ na pi̍pya ā̱sanyṛ̱tasya̱ yat ||

yam | viprā̍ḥ | u̱ktha-vā̍hasaḥ | a̱bhi̱-pra̱ma̱nduḥ | ā̱yava̍ḥ |
ghṛ̱tam | na | pi̱pye̱ | ā̱sani̍ | ṛ̱tasya̍ | yat ||8.12.13||

8.12.14a u̱ta sva̱rāje̱ adi̍ti̱ḥ stoma̱mindrā̍ya jījanat |
8.12.14c pu̱ru̱pra̱śa̱stamū̱taya̍ ṛ̱tasya̱ yat ||

u̱ta | sva̱-rāje̍ | adi̍tiḥ | stoma̍m | indrā̍ya | jī̱ja̱na̱t |
pu̱ru̱-pra̱śa̱stam | ū̱taye̍ | ṛ̱tasya̍ | yat ||8.12.14||

8.12.15a a̱bhi vahna̍ya ū̱taye'nū̍ṣata̱ praśa̍staye |
8.12.15c na de̍va̱ vivra̍tā̱ harī̍ ṛ̱tasya̱ yat ||

a̱bhi | vahna̍yaḥ | ū̱taye̍ | anū̍ṣata | pra-śa̍staye |
na | de̱va̱ | vi-vra̍tā | harī̱ iti̍ | ṛ̱tasya̍ | yat ||8.12.15||

8.12.16a yatsoma̍mindra̱ viṣṇa̍vi̱ yadvā̍ gha tri̱ta ā̱ptye |
8.12.16c yadvā̍ ma̱rutsu̱ manda̍se̱ samindu̍bhiḥ ||

yat | soma̍m | i̱ndra̱ | viṣṇa̍vi | yat | vā̱ | gha̱ | tri̱te | ā̱ptye |
yat | vā̱ | ma̱rut-su̍ | manda̍se | sam | indu̍-bhiḥ ||8.12.16||

8.12.17a yadvā̍ śakra parā̱vati̍ samu̱dre adhi̱ manda̍se |
8.12.17c a̱smāka̱mitsu̱te ra̍ṇā̱ samindu̍bhiḥ ||

yat | vā̱ | śa̱kra̱ | pa̱rā̱-vati̍ | sa̱mu̱dre | adhi̍ | manda̍se |
a̱smāka̍m | it | su̱te | ra̱ṇa̱ | sam | indu̍-bhiḥ ||8.12.17||

8.12.18a yadvāsi̍ sunva̱to vṛ̱dho yaja̍mānasya satpate |
8.12.18c u̱kthe vā̱ yasya̱ raṇya̍si̱ samindu̍bhiḥ ||

yat | vā̱ | asi̍ | su̱nva̱taḥ | vṛ̱dhaḥ | yaja̍mānasya | sa̱t-pa̱te̱ |
u̱kthe | vā̱ | yasya̍ | raṇya̍si | sam | indu̍-bhiḥ ||8.12.18||

8.12.19a de̱vaṁde̍va̱ṁ vo'va̍sa̱ indra̍mindraṁ gṛṇī̱ṣaṇi̍ |
8.12.19c adhā̍ ya̱jñāya̍ tu̱rvaṇe̱ vyā̍naśuḥ ||

de̱vam-de̍vam | va̱ḥ | ava̍se | indra̍m-indram | gṛ̱ṇī̱ṣaṇi̍ |
adha̍ | ya̱jñāya̍ | tu̱rvaṇe̍ | vi | ā̱na̱śu̱ḥ ||8.12.19||

8.12.20a ya̱jñebhi̍rya̱jñavā̍hasa̱ṁ some̍bhiḥ soma̱pāta̍mam |
8.12.20c hotrā̍bhi̱rindra̍ṁ vāvṛdhu̱rvyā̍naśuḥ ||

ya̱jñebhi̍ḥ | ya̱jña-vā̍hasam | some̍bhiḥ | so̱ma̱-pāta̍mam |
hotrā̍bhiḥ | indra̍m | va̱vṛ̱dhu̱ḥ | vi | ā̱na̱śu̱ḥ ||8.12.20||

8.12.21a ma̱hīra̍sya̱ praṇī̍tayaḥ pū̱rvīru̱ta praśa̍stayaḥ |
8.12.21c viśvā̱ vasū̍ni dā̱śuṣe̱ vyā̍naśuḥ ||

ma̱hīḥ | a̱sya̱ | pra-nī̍tayaḥ | pū̱rvīḥ | u̱ta | pra-śa̍stayaḥ |
viśvā̍ | vasū̍ni | dā̱śuṣe̍ | vi | ā̱na̱śu̱ḥ ||8.12.21||

8.12.22a indra̍ṁ vṛ̱trāya̱ hanta̍ve de̱vāso̍ dadhire pu̱raḥ |
8.12.22c indra̱ṁ vāṇī̍ranūṣatā̱ samoja̍se ||

indra̍m | vṛ̱trāya̍ | hanta̍ve | de̱vāsa̍ḥ | da̱dhi̱re̱ | pu̱raḥ |
indra̍m | vāṇī̍ḥ | a̱nū̱ṣa̱ta̱ | sam | oja̍se ||8.12.22||

8.12.23a ma̱hānta̍ṁ mahi̱nā va̱yaṁ stome̍bhirhavana̱śruta̍m |
8.12.23c a̱rkaira̱bhi pra ṇo̍numa̱ḥ samoja̍se ||

ma̱hānta̍m | ma̱hi̱nā | va̱yam | stome̍bhiḥ | ha̱va̱na̱-śruta̍m |
a̱rkaiḥ | a̱bhi | pra | no̱nu̱ma̱ḥ | sam | oja̍se ||8.12.23||

8.12.24a na yaṁ vi̍vi̱kto roda̍sī̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.12.24c amā̱dida̍sya titviṣe̱ samoja̍saḥ ||

na | yam | vi̱vi̱ktaḥ | roda̍sī̱ iti̍ | na | a̱ntari̍kṣāṇi | va̱jriṇa̍m |
amā̍t | it | a̱sya̱ | ti̱tvi̱ṣe̱ | sam | oja̍saḥ ||8.12.24||

8.12.25a yadi̍ndra pṛta̱nājye̍ de̱vāstvā̍ dadhi̱re pu̱raḥ |
8.12.25c āditte̍ harya̱tā harī̍ vavakṣatuḥ ||

yat | i̱ndra̱ | pṛ̱ta̱nājye̍ | de̱vāḥ | tvā̱ | da̱dhi̱re | pu̱raḥ |
āt | it | te̱ | ha̱rya̱tā | harī̱ iti̍ | va̱va̱kṣa̱tu̱ḥ ||8.12.25||

8.12.26a ya̱dā vṛ̱traṁ na̍dī̱vṛta̱ṁ śava̍sā vajri̱nnava̍dhīḥ |
8.12.26c āditte̍ harya̱tā harī̍ vavakṣatuḥ ||

ya̱dā | vṛ̱tram | na̱dī̱-vṛta̍m | śava̍sā | va̱jri̱n | ava̍dhīḥ |
āt | it | te̱ | ha̱rya̱tā | harī̱ iti̍ | va̱va̱kṣa̱tu̱ḥ ||8.12.26||

8.12.27a ya̱dā te̱ viṣṇu̱roja̍sā̱ trīṇi̍ pa̱dā vi̍cakra̱me |
8.12.27c āditte̍ harya̱tā harī̍ vavakṣatuḥ ||

ya̱dā | te̱ | viṣṇu̍ḥ | oja̍sā | trīṇi̍ | pa̱dā | vi̱-ca̱kra̱me |
āt | it | te̱ | ha̱rya̱tā | harī̱ iti̍ | va̱va̱kṣa̱tu̱ḥ ||8.12.27||

8.12.28a ya̱dā te̍ harya̱tā harī̍ vāvṛ̱dhāte̍ di̱vedi̍ve |
8.12.28c āditte̱ viśvā̱ bhuva̍nāni yemire ||

ya̱dā | te̱ | ha̱rya̱tā | harī̱ iti̍ | va̱vṛ̱dhāte̱ iti̍ | di̱ve-di̍ve |
āt | it | te̱ | viśvā̍ | bhuva̍nāni | ye̱mi̱re̱ ||8.12.28||

8.12.29a ya̱dā te̱ māru̍tī̱rviśa̱stubhya̍mindra niyemi̱re |
8.12.29c āditte̱ viśvā̱ bhuva̍nāni yemire ||

ya̱dā | te̱ | māru̍tīḥ | viśa̍ḥ | tubhya̍m | i̱ndra̱ | ni̱-ye̱mi̱re |
āt | it | te̱ | viśvā̍ | bhuva̍nāni | ye̱mi̱re̱ ||8.12.29||

8.12.30a ya̱dā sūrya̍ma̱muṁ di̱vi śu̱kraṁ jyoti̱radhā̍rayaḥ |
8.12.30c āditte̱ viśvā̱ bhuva̍nāni yemire ||

ya̱dā | sūrya̍m | a̱mum | di̱vi | śu̱kram | jyoti̍ḥ | adhā̍rayaḥ |
āt | it | te̱ | viśvā̍ | bhuva̍nāni | ye̱mi̱re̱ ||8.12.30||

8.12.31a i̱māṁ ta̍ indra suṣṭu̱tiṁ vipra̍ iyarti dhī̱tibhi̍ḥ |
8.12.31c jā̱miṁ pa̱deva̱ pipra̍tī̱ṁ prādhva̱re ||

i̱mām | te̱ | i̱ndra̱ | su̱-stu̱tim | vipra̍ḥ | i̱ya̱rti̱ | dhī̱ti-bhi̍ḥ |
jā̱mim | pa̱dā-i̍va | pipra̍tīm | pra | a̱dhva̱re ||8.12.31||

8.12.32a yada̍sya̱ dhāma̍ni pri̱ye sa̍mīcī̱nāso̱ asva̍ran |
8.12.32c nābhā̍ ya̱jñasya̍ do̱hanā̱ prādhva̱re ||

yat | a̱sya̱ | dhāma̍ni | pri̱ye | sa̱m-ī̱cī̱nāsa̍ḥ | asva̍ran |
nābhā̍ | ya̱jñasya̍ | do̱hanā̍ | pra | a̱dhva̱re ||8.12.32||

8.12.33a su̱vīrya̱ṁ svaśvya̍ṁ su̱gavya̍mindra daddhi naḥ |
8.12.33c hote̍va pū̱rvaci̍ttaye̱ prādhva̱re ||

su̱-vīrya̍m | su̱-aśvya̍m | su̱-gavya̍m | i̱ndra̱ | da̱ddhi̱ | na̱ḥ |
hotā̍-iva | pū̱rva-ci̍ttaye | pra | a̱dhva̱re ||8.12.33||


8.13.1a indra̍ḥ su̱teṣu̱ some̍ṣu̱ kratu̍ṁ punīta u̱kthya̍m |
8.13.1c vi̱de vṛ̱dhasya̱ dakṣa̍so ma̱hānhi ṣaḥ ||

indra̍ḥ | su̱teṣu̍ | some̍ṣu | kratu̍m | pu̱nī̱te̱ | u̱kthya̍m |
vi̱de | vṛ̱dhasya̍ | dakṣa̍saḥ | ma̱hān | hi | saḥ ||8.13.1||

8.13.2a sa pra̍tha̱me vyo̍mani de̱vānā̱ṁ sada̍ne vṛ̱dhaḥ |
8.13.2c su̱pā̱raḥ su̱śrava̍stama̱ḥ sama̍psu̱jit ||

saḥ | pra̱tha̱me | vi-o̍mani | de̱vānā̍m | sada̍ne | vṛ̱dhaḥ |
su̱-pā̱raḥ | su̱śrava̍ḥ-tamaḥ | sam | a̱psu̱-jit ||8.13.2||

8.13.3a tama̍hve̱ vāja̍sātaya̱ indra̱ṁ bharā̍ya śu̱ṣmiṇa̍m |
8.13.3c bhavā̍ naḥ su̱mne anta̍ma̱ḥ sakhā̍ vṛ̱dhe ||

tam | a̱hve̱ | vāja̍-sātaye | indra̍m | bharā̍ya | śu̱ṣmiṇa̍m |
bhava̍ | na̱ḥ | su̱mne | anta̍maḥ | sakhā̍ | vṛ̱dhe ||8.13.3||

8.13.4a i̱yaṁ ta̍ indra girvaṇo rā̱tiḥ kṣa̍rati sunva̱taḥ |
8.13.4c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

i̱yam | te̱ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | rā̱tiḥ | kṣa̱ra̱ti̱ | su̱nva̱taḥ |
ma̱ndā̱naḥ | a̱sya | ba̱rhiṣa̍ḥ | vi | rā̱ja̱si̱ ||8.13.4||

8.13.5a nū̱naṁ tadi̍ndra daddhi no̱ yattvā̍ su̱nvanta̱ īma̍he |
8.13.5c ra̱yiṁ na̍ści̱tramā bha̍rā sva̱rvida̍m ||

nū̱nam | tat | i̱ndra̱ | da̱ddhi̱ | na̱ḥ | yat | tvā̱ | su̱nvanta̍ḥ | īma̍he |
ra̱yim | na̱ḥ | ci̱tram | ā | bha̱ra̱ | sva̱ḥ-vida̍m ||8.13.5||

8.13.6a sto̱tā yatte̱ vica̍rṣaṇiratipraśa̱rdhaya̱dgira̍ḥ |
8.13.6c va̱yā i̱vānu̍ rohate ju̱ṣanta̱ yat ||

sto̱tā | yat | te̱ | vi-ca̍rṣaṇiḥ | a̱ti̱-pra̱śa̱rdhaya̍t | gira̍ḥ |
va̱yāḥ-i̍va | anu̍ | ro̱ha̱te̱ | ju̱ṣanta̍ | yat ||8.13.6||

8.13.7a pra̱tna̱vajja̍nayā̱ gira̍ḥ śṛṇu̱dhī ja̍ri̱turhava̍m |
8.13.7c made̍made vavakṣithā su̱kṛtva̍ne ||

pra̱tna̱-vat | ja̱na̱ya̱ | gira̍ḥ | śṛ̱ṇu̱dhi | ja̱ri̱tuḥ | hava̍m |
made̍-made | va̱va̱kṣi̱tha̱ | su̱-kṛtva̍ne ||8.13.7||

8.13.8a krīḻa̍ntyasya sū̱nṛtā̱ āpo̱ na pra̱vatā̍ ya̱tīḥ |
8.13.8c a̱yā dhi̱yā ya u̱cyate̱ pati̍rdi̱vaḥ ||

krīḻa̍nti | a̱sya̱ | sū̱nṛtā̍ḥ | āpa̍ḥ | na | pra̱-vatā̍ | ya̱tīḥ |
a̱yā | dhi̱yā | yaḥ | u̱cyate̍ | pati̍ḥ | di̱vaḥ ||8.13.8||

8.13.9a u̱to pati̱rya u̱cyate̍ kṛṣṭī̱nāmeka̱ idva̱śī |
8.13.9c na̱mo̱vṛ̱dhaira̍va̱syubhi̍ḥ su̱te ra̍ṇa ||

u̱to iti̍ | pati̍ḥ | yaḥ | u̱cyate̍ | kṛ̱ṣṭī̱nām | eka̍ḥ | it | va̱śī |
na̱ma̱ḥ-vṛ̱dhaiḥ | a̱va̱syu-bhi̍ḥ | su̱te | ra̱ṇa̱ ||8.13.9||

8.13.10a stu̱hi śru̱taṁ vi̍pa̱ścita̱ṁ harī̱ yasya̍ prasa̱kṣiṇā̍ |
8.13.10c gantā̍rā dā̱śuṣo̍ gṛ̱haṁ na̍ma̱svina̍ḥ ||

stu̱hi | śru̱tam | vi̱pa̱ḥ-cita̍m | harī̱ iti̍ | yasya̍ | pra̱-sa̱kṣiṇā̍ |
gantā̍rā | dā̱śuṣa̍ḥ | gṛ̱ham | na̱ma̱svina̍ḥ ||8.13.10||

8.13.11a tū̱tu̱jā̱no ma̍hema̱te'śve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.13.11c ā yā̍hi ya̱jñamā̱śubhi̱ḥ śamiddhi te̍ ||

tū̱tu̱jā̱naḥ | ma̱he̱-ma̱te̱ | aśve̍bhiḥ | pru̱ṣi̱tapsu̍-bhiḥ |
ā | yā̱hi̱ | ya̱jñam | ā̱śu-bhi̍ḥ | śam | it | hi | te̱ ||8.13.11||

8.13.12a indra̍ śaviṣṭha satpate ra̱yiṁ gṛ̱ṇatsu̍ dhāraya |
8.13.12c śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱nam ||

indra̍ | śa̱vi̱ṣṭha̱ | sa̱t-pa̱te̱ | ra̱yim | gṛ̱ṇat-su̍ | dhā̱ra̱ya̱ |
śrava̍ḥ | sū̱ri-bhya̍ḥ | a̱mṛta̍m | va̱su̱-tva̱nam ||8.13.12||

8.13.13a have̍ tvā̱ sūra̱ udi̍te̱ have̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.13.13c ju̱ṣā̱ṇa i̍ndra̱ sapti̍bhirna̱ ā ga̍hi ||

have̍ | tvā̱ | sūre̍ | ut-i̍te | have̍ | ma̱dhyaṁdi̍ne | di̱vaḥ |
ju̱ṣā̱ṇaḥ | i̱ndra̱ | sapti̍-bhiḥ | na̱ḥ | ā | ga̱hi̱ ||8.13.13||

8.13.14a ā tū ga̍hi̱ pra tu dra̍va̱ matsvā̍ su̱tasya̱ goma̍taḥ |
8.13.14c tantu̍ṁ tanuṣva pū̱rvyaṁ yathā̍ vi̱de ||

ā | tu | ga̱hi̱ | pra | tu | dra̱va̱ | matsva̍ | su̱tasya̍ | go-ma̍taḥ |
tantu̍m | ta̱nu̱ṣva̱ | pū̱rvyam | yathā̍ | vi̱de ||8.13.14||

8.13.15a yaccha̱krāsi̍ parā̱vati̱ yada̍rvā̱vati̍ vṛtrahan |
8.13.15c yadvā̍ samu̱dre andha̍so'vi̱teda̍si ||

yat | śa̱kra̱ | asi̍ | pa̱rā̱-vati̍ | yat | a̱rvā̱-vati̍ | vṛ̱tra̱-ha̱n |
yat | vā̱ | sa̱mu̱dre | andha̍saḥ | a̱vi̱tā | it | a̱si̱ ||8.13.15||

8.13.16a indra̍ṁ vardhantu no̱ gira̱ indra̍ṁ su̱tāsa̱ inda̍vaḥ |
8.13.16c indre̍ ha̱viṣma̍tī̱rviśo̍ arāṇiṣuḥ ||

indra̍m | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ | indra̍m | su̱tāsa̍ḥ | inda̍vaḥ |
indre̍ | ha̱viṣma̍tīḥ | viśa̍ḥ | a̱rā̱ṇi̱ṣu̱ḥ ||8.13.16||

8.13.17a tamidviprā̍ ava̱syava̍ḥ pra̱vatva̍tībhirū̱tibhi̍ḥ |
8.13.17c indra̍ṁ kṣo̱ṇīra̍vardhayanva̱yā i̍va ||

tam | it | viprā̍ḥ | a̱va̱syava̍ḥ | pra̱vatva̍tībhiḥ | ū̱ti-bhi̍ḥ |
indra̍m | kṣo̱ṇīḥ | a̱va̱rdha̱ya̱n | va̱yāḥ-i̍va ||8.13.17||

8.13.18a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñama̍tnata |
8.13.18c tamidva̍rdhantu no̱ gira̍ḥ sa̱dāvṛ̍dham ||

tri-ka̍drukeṣu | ceta̍nam | de̱vāsa̍ḥ | ya̱jñam | a̱tna̱ta̱ |
tam | it | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ | sa̱dā-vṛ̍dham ||8.13.18||

8.13.19a sto̱tā yatte̱ anu̍vrata u̱kthānyṛ̍tu̱thā da̱dhe |
8.13.19c śuci̍ḥ pāva̱ka u̍cyate̱ so adbhu̍taḥ ||

sto̱tā | yat | te̱ | anu̍-vrataḥ | u̱kthāni̍ | ṛ̱tu̱-thā | da̱dhe |
śuci̍ḥ | pā̱va̱kaḥ | u̱cya̱te̱ | saḥ | adbhu̍taḥ ||8.13.19||

8.13.20a tadidru̱drasya̍ cetati ya̱hvaṁ pra̱tneṣu̱ dhāma̍su |
8.13.20c mano̱ yatrā̱ vi tadda̱dhurvice̍tasaḥ ||

tat | it | ru̱drasya̍ | ce̱ta̱ti̱ | ya̱hvam | pra̱tneṣu̍ | dhāma̍-su |
mana̍ḥ | yatra̍ | vi | tat | da̱dhuḥ | vi-ce̍tasaḥ ||8.13.20||

8.13.21a yadi̍ me sa̱khyamā̱vara̍ i̱masya̍ pā̱hyandha̍saḥ |
8.13.21c yena̱ viśvā̱ ati̱ dviṣo̱ atā̍rima ||

yadi̍ | me̱ | sa̱khyam | ā̱-vara̍ḥ | i̱masya̍ | pā̱hi̱ | andha̍saḥ |
yena̍ | viśvā̍ḥ | ati̍ | dviṣa̍ḥ | atā̍rima ||8.13.21||

8.13.22a ka̱dā ta̍ indra girvaṇaḥ sto̱tā bha̍vāti̱ śaṁta̍maḥ |
8.13.22c ka̱dā no̱ gavye̱ aśvye̱ vasau̍ dadhaḥ ||

ka̱dā | te̱ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | sto̱tā | bha̱vā̱ti̱ | śam-ta̍maḥ |
ka̱dā | na̱ḥ | gavye̍ | aśvye̍ | vasau̍ | da̱dha̱ḥ ||8.13.22||

8.13.23a u̱ta te̱ suṣṭu̍tā̱ harī̱ vṛṣa̍ṇā vahato̱ ratha̍m |
8.13.23c a̱ju̱ryasya̍ ma̱dinta̍ma̱ṁ yamīma̍he ||

u̱ta | te̱ | su-stu̍tā | harī̱ iti̍ | vṛṣa̍ṇā | va̱ha̱ta̱ḥ | ratha̍m |
a̱ju̱ryasya̍ | ma̱din-ta̍mam | yam | īma̍he ||8.13.23||

8.13.24a tamī̍mahe puruṣṭu̱taṁ ya̱hvaṁ pra̱tnābhi̍rū̱tibhi̍ḥ |
8.13.24c ni ba̱rhiṣi̍ pri̱ye sa̍da̱dadha̍ dvi̱tā ||

tam | ī̱ma̱he̱ | pu̱ru̱-stu̱tam | ya̱hvam | pra̱tnābhi̍ḥ | ū̱ti-bhi̍ḥ |
ni | ba̱rhiṣi̍ | pri̱ye | sa̱da̱t | adha̍ | dvi̱tā ||8.13.24||

8.13.25a vardha̍svā̱ su pu̍ruṣṭuta̱ ṛṣi̍ṣṭutābhirū̱tibhi̍ḥ |
8.13.25c dhu̱kṣasva̍ pi̱pyuṣī̱miṣa̱mavā̍ ca naḥ ||

vardha̍sva | su | pu̱ru̱-stu̱ta̱ | ṛṣi̍-stutābhiḥ | ū̱ti-bhi̍ḥ |
dhu̱kṣasva̍ | pi̱pyuṣī̍m | iṣa̍m | ava̍ | ca̱ | na̱ḥ ||8.13.25||

8.13.26a indra̱ tvama̍vi̱teda̍sī̱tthā stu̍va̱to a̍drivaḥ |
8.13.26c ṛ̱tādi̍yarmi te̱ dhiya̍ṁ mano̱yuja̍m ||

indra̍ | tvam | a̱vi̱tā | it | a̱si̱ | i̱tthā | stu̱va̱taḥ | a̱dri̱-va̱ḥ |
ṛ̱tāt | i̱ya̱rmi̱ | te̱ | dhiya̍m | ma̱na̱ḥ-yuja̍m ||8.13.26||

8.13.27a i̱ha tyā sa̍dha̱mādyā̍ yujā̱naḥ soma̍pītaye |
8.13.27c harī̍ indra pra̱tadva̍sū a̱bhi sva̍ra ||

i̱ha | tyā | sa̱dha̱-mādyā̍ | yu̱jā̱naḥ | soma̍-pītaye |
harī̱ iti̍ | i̱ndra̱ | pra̱tadva̍sū̱ iti̍ pra̱tat-va̍sū | a̱bhi | sva̱ra̱ ||8.13.27||

8.13.28a a̱bhi sva̍rantu̱ ye tava̍ ru̱drāsa̍ḥ sakṣata̱ śriya̍m |
8.13.28c u̱to ma̱rutva̍tī̱rviśo̍ a̱bhi praya̍ḥ ||

a̱bhi | sva̱ra̱ntu̱ | ye | tava̍ | ru̱drāsa̍ḥ | sa̱kṣa̱ta̱ | śriya̍m |
u̱to iti̍ | ma̱rutva̍tīḥ | viśa̍ḥ | a̱bhi | praya̍ḥ ||8.13.28||

8.13.29a i̱mā a̍sya̱ pratū̍rtayaḥ pa̱daṁ ju̍ṣanta̱ yaddi̱vi |
8.13.29c nābhā̍ ya̱jñasya̱ saṁ da̍dhu̱ryathā̍ vi̱de ||

i̱māḥ | a̱sya̱ | pra-tū̍rtayaḥ | pa̱dam | ju̱ṣa̱nta̱ | yat | di̱vi |
nābhā̍ | ya̱jñasya̍ | sam | da̱dhu̱ḥ | yathā̍ | vi̱de ||8.13.29||

8.13.30a a̱yaṁ dī̱rghāya̱ cakṣa̍se̱ prāci̍ praya̱tya̍dhva̱re |
8.13.30c mimī̍te ya̱jñamā̍nu̱ṣagvi̱cakṣya̍ ||

a̱yam | dī̱rghāya̍ | cakṣa̍se | prāci̍ | pra̱-ya̱ti | a̱dhva̱re |
mimī̍te | ya̱jñam | ā̱nu̱ṣak | vi̱-cakṣya̍ ||8.13.30||

8.13.31a vṛṣā̱yami̍ndra te̱ ratha̍ u̱to te̱ vṛṣa̍ṇā̱ harī̍ |
8.13.31c vṛṣā̱ tvaṁ śa̍takrato̱ vṛṣā̱ hava̍ḥ ||

vṛṣā̍ | a̱yam | i̱ndra̱ | te̱ | ratha̍ḥ | u̱to iti̍ | te̱ | vṛṣa̍ṇā | harī̱ iti̍ |
vṛṣā̍ | tvam | śa̱ta̱kra̱to̱ iti̍ śata-krato | vṛṣā̍ | hava̍ḥ ||8.13.31||

8.13.32a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
8.13.32c vṛṣā̍ ya̱jño yaminva̍si̱ vṛṣā̱ hava̍ḥ ||

vṛṣā̍ | grāvā̍ | vṛṣā̍ | mada̍ḥ | vṛṣā̍ | soma̍ḥ | a̱yam | su̱taḥ |
vṛṣā̍ | ya̱jñaḥ | yam | inva̍si | vṛṣā̍ | hava̍ḥ ||8.13.32||

8.13.33a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñci̱trābhi̍rū̱tibhi̍ḥ |
8.13.33c vā̱vantha̱ hi prati̍ṣṭuti̱ṁ vṛṣā̱ hava̍ḥ ||

vṛṣā̍ | tvā̱ | vṛṣa̍ṇam | hu̱ve̱ | vajri̍n | ci̱trābhi̍ḥ | ū̱ti-bhi̍ḥ |
va̱vantha̍ | hi | prati̍-stutim | vṛṣā̍ | hava̍ḥ ||8.13.33||


8.14.1a yadi̍ndrā̱haṁ yathā̱ tvamīśī̍ya̱ vasva̱ eka̱ it |
8.14.1c sto̱tā me̱ goṣa̍khā syāt ||

yat | i̱ndra̱ | a̱ham | yathā̍ | tvam | īśī̍ya | vasva̍ḥ | eka̍ḥ | it |
sto̱tā | me̱ | go-sa̍khā | syā̱t ||8.14.1||

8.14.2a śikṣe̍yamasmai̱ ditse̍ya̱ṁ śacī̍pate manī̱ṣiṇe̍ |
8.14.2c yada̱haṁ gopa̍ti̱ḥ syām ||

śikṣe̍yam | a̱smai̱ | ditse̍yam | śacī̍-pate | ma̱nī̱ṣiṇe̍ |
yat | a̱ham | go-pa̍tiḥ | syā̱m ||8.14.2||

8.14.3a dhe̱nuṣṭa̍ indra sū̱nṛtā̱ yaja̍mānāya sunva̱te |
8.14.3c gāmaśva̍ṁ pi̱pyuṣī̍ duhe ||

dhe̱nuḥ | te̱ | i̱ndra̱ | sū̱nṛtā̍ | yaja̍mānāya | su̱nva̱te |
gām | aśva̍m | pi̱pyuṣī̍ | du̱he̱ ||8.14.3||

8.14.4a na te̍ va̱rtāsti̱ rādha̍sa̱ indra̍ de̱vo na martya̍ḥ |
8.14.4c yadditsa̍si stu̱to ma̱gham ||

na | te̱ | va̱rtā | a̱sti̱ | rādha̍saḥ | indra̍ | de̱vaḥ | na | martya̍ḥ |
yat | ditsa̍si | stu̱taḥ | ma̱gham ||8.14.4||

8.14.5a ya̱jña indra̍mavardhaya̱dyadbhūmi̱ṁ vyava̍rtayat |
8.14.5c ca̱krā̱ṇa o̍pa̱śaṁ di̱vi ||

ya̱jñaḥ | indra̍m | a̱va̱rdha̱ya̱t | yat | bhūmi̍m | vi | ava̍rtayat |
ca̱krā̱ṇaḥ | o̱pa̱śam | di̱vi ||8.14.5||

8.14.6a vā̱vṛ̱dhā̱nasya̍ te va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
8.14.6c ū̱timi̱ndrā vṛ̍ṇīmahe ||

vā̱vṛ̱dhā̱nasya̍ | te̱ | va̱yam | viśvā̍ | dhanā̍ni | ji̱gyuṣa̍ḥ |
ū̱tim | i̱ndra̱ | ā | vṛ̱ṇī̱ma̱he̱ ||8.14.6||

8.14.7a vya1̱̍ntari̍kṣamatira̱nmade̱ soma̍sya roca̱nā |
8.14.7c indro̱ yadabhi̍nadva̱lam ||

vi | a̱ntari̍kṣam | a̱ti̱ra̱t | made̍ | soma̍sya | ro̱ca̱nā |
indra̍ḥ | yat | abhi̍nat | va̱lam ||8.14.7||

8.14.8a udgā ā̍ja̱daṅgi̍robhya ā̱viṣkṛ̱ṇvanguhā̍ sa̱tīḥ |
8.14.8c a̱rvāñca̍ṁ nunude va̱lam ||

ut | gāḥ | ā̱ja̱t | aṅgi̍raḥ-bhyaḥ | ā̱viḥ | kṛ̱ṇvan | guhā̍ | sa̱tīḥ |
a̱rvāñca̍m | nu̱nu̱de̱ | va̱lam ||8.14.8||

8.14.9a indre̍ṇa roca̱nā di̱vo dṛ̱ḻhāni̍ dṛṁhi̱tāni̍ ca |
8.14.9c sthi̱rāṇi̱ na pa̍rā̱ṇude̍ ||

indre̍ṇa | ro̱ca̱nā | di̱vaḥ | dṛ̱ḻhāni̍ | dṛ̱ṁhi̱tāni̍ | ca̱ |
sthi̱rāṇi̍ | na | pa̱rā̱-nude̍ ||8.14.9||

8.14.10a a̱pāmū̱rmirmada̍nniva̱ stoma̍ indrājirāyate |
8.14.10c vi te̱ madā̍ arājiṣuḥ ||

a̱pām | ū̱rmiḥ | mada̍n-iva | stoma̍ḥ | i̱ndra̱ | a̱ji̱ra̱-ya̱te̱ |
vi | te̱ | madā̍ḥ | a̱rā̱ji̱ṣu̱ḥ ||8.14.10||

8.14.11a tvaṁ hi sto̍ma̱vardha̍na̱ indrāsyu̍ktha̱vardha̍naḥ |
8.14.11c sto̱tṝ̱ṇāmu̱ta bha̍dra̱kṛt ||

tvam | hi | sto̱ma̱-vardha̍naḥ | indra̍ | asi̍ | u̱ktha̱-vardha̍naḥ |
sto̱tṝ̱ṇām | u̱ta | bha̱dra̱-kṛt ||8.14.11||

8.14.12a indra̱mitke̱śinā̱ harī̍ soma̱peyā̍ya vakṣataḥ |
8.14.12c upa̍ ya̱jñaṁ su̱rādha̍sam ||

indra̍m | it | ke̱śinā̍ | harī̱ iti̍ | so̱ma̱-peyā̍ya | va̱kṣa̱ta̱ḥ |
upa̍ | ya̱jñam | su̱-rādha̍sam ||8.14.12||

8.14.13a a̱pāṁ phene̍na̱ namu̍ce̱ḥ śira̍ i̱ndroda̍vartayaḥ |
8.14.13c viśvā̱ yadaja̍ya̱ḥ spṛdha̍ḥ ||

a̱pām | phene̍na | namu̍ceḥ | śira̍ḥ | i̱ndra̱ | ut | a̱va̱rta̱yca̱ḥ |
viśvā̍ḥ | yat | aja̍yaḥ | spṛdha̍ḥ ||8.14.13||

8.14.14a mā̱yābhi̍ru̱tsisṛ̍psata̱ indra̱ dyāmā̱ruru̍kṣataḥ |
8.14.14c ava̱ dasyū̍m̐radhūnuthāḥ ||

mā̱yābhi̍ḥ | u̱t-sisṛ̍psataḥ | indra̍ | dyām | ā̱-ruru̍kṣataḥ |
ava̍ | dasyū̍n | a̱dhū̱nu̱thā̱ḥ ||8.14.14||

8.14.15a a̱su̱nvāmi̍ndra sa̱ṁsada̱ṁ viṣū̍cī̱ṁ vya̍nāśayaḥ |
8.14.15c so̱ma̱pā utta̍ro̱ bhava̍n ||

a̱su̱nvām | i̱ndra̱ | sa̱m-sada̍m | viṣū̍cīm | vi | a̱nā̱śa̱ya̱ḥ |
so̱ma̱-pāḥ | ut-ta̍raḥ | bhava̍n ||8.14.15||


8.15.1a tamva̱bhi pra gā̍yata puruhū̱taṁ pu̍ruṣṭu̱tam |
8.15.1c indra̍ṁ gī̱rbhista̍vi̱ṣamā vi̍vāsata ||

tam | ū̱m̐ iti̍ | a̱bhi | pra | gā̱ya̱ta̱ | pu̱ru̱-hū̱tam | pu̱ru̱-stu̱tam |
indra̍m | gī̱ḥ-bhiḥ | ta̱vi̱ṣam | ā | vi̱vā̱sa̱ta̱ ||8.15.1||

8.15.2a yasya̍ dvi̱barha̍so bṛ̱hatsaho̍ dā̱dhāra̱ roda̍sī |
8.15.2c gi̱rīm̐rajrā̍m̐ a̱paḥ sva̍rvṛṣatva̱nā ||

yasya̍ | dvi̱-barha̍saḥ | bṛ̱hat | saha̍ḥ | dā̱dhāra̍ | roda̍sī̱ iti̍ |
gi̱rīn | ajrā̍n | a̱paḥ | sva̍ḥ | vṛ̱ṣa̱-tva̱nā ||8.15.2||

8.15.3a sa rā̍jasi puruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ jighnase |
8.15.3c indra̱ jaitrā̍ śrava̱syā̍ ca̱ yanta̍ve ||

saḥ | rā̱ja̱si̱ | pu̱ru̱-stu̱ta̱ | eka̍ḥ | vṛ̱trāṇi̍ | ji̱ghna̱se̱ |
indra̍ | jaitrā̍ | śra̱va̱syā̍ | ca̱ | yanta̍ve ||8.15.3||

8.15.4a taṁ te̱ mada̍ṁ gṛṇīmasi̱ vṛṣa̍ṇaṁ pṛ̱tsu sā̍sa̱him |
8.15.4c u̱ lo̱ka̱kṛ̱tnuma̍drivo hari̱śriya̍m ||

tam | te̱ | mada̍m | gṛ̱ṇī̱ma̱si̱ | vṛṣa̍ṇam | pṛ̱t-su | sa̱sa̱him |
ū̱m̐ iti̍ | lo̱ka̱-kṛ̱tnum | a̱dri̱-va̱ḥ | ha̱ri̱-śriya̍m ||8.15.4||

8.15.5a yena̱ jyotī̍ṁṣyā̱yave̱ mana̍ve ca vi̱vedi̍tha |
8.15.5c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

yena̍ | jyotī̍ṁṣi | ā̱yave̍ | mana̍ve | ca̱ | vi̱vedi̍tha |
ma̱ndā̱naḥ | a̱sya | ba̱rhiṣa̍ḥ | vi | rā̱ja̱si̱ ||8.15.5||

8.15.6a tada̱dyā ci̍tta u̱kthino'nu̍ ṣṭuvanti pū̱rvathā̍ |
8.15.6c vṛṣa̍patnīra̱po ja̍yā di̱vedi̍ve ||

tat | a̱dya | ci̱t | te̱ | u̱kthina̍ḥ | anu̍ | stu̱va̱nti̱ | pū̱rva-thā̍ |
vṛṣa̍-patnīḥ | a̱paḥ | ja̱ya̱ | di̱ve-di̍ve ||8.15.6||

8.15.7a tava̱ tyadi̍ndri̱yaṁ bṛ̱hattava̱ śuṣma̍mu̱ta kratu̍m |
8.15.7c vajra̍ṁ śiśāti dhi̱ṣaṇā̱ vare̍ṇyam ||

tava̍ | tyat | i̱ndri̱yam | bṛ̱hat | tava̍ | śuṣma̍m | u̱ta | kratu̍m |
vajra̍m | śi̱śā̱ti̱ | dhi̱ṣaṇā̍ | vare̍ṇyam ||8.15.7||

8.15.8a tava̱ dyauri̍ndra̱ pauṁsya̍ṁ pṛthi̱vī va̍rdhati̱ śrava̍ḥ |
8.15.8c tvāmāpa̱ḥ parva̍tāsaśca hinvire ||

tava̍ | dyauḥ | i̱ndra̱ | pauṁsya̍m | pṛ̱thi̱vī | va̱rdha̱ti̱ | śrava̍ḥ |
tvām | āpa̍ḥ | parva̍tāsaḥ | ca̱ | hi̱nvi̱re̱ ||8.15.8||

8.15.9a tvāṁ viṣṇu̍rbṛ̱hankṣayo̍ mi̱tro gṛ̍ṇāti̱ varu̍ṇaḥ |
8.15.9c tvāṁ śardho̍ mada̱tyanu̱ māru̍tam ||

tvām | viṣṇu̍ḥ | bṛ̱han | kṣaya̍ḥ | mi̱traḥ | gṛ̱ṇā̱ti̱ | varu̍ṇaḥ |
tvām | śardha̍ḥ | ma̱da̱ti̱ | anu̍ | māru̍tam ||8.15.9||

8.15.10a tvaṁ vṛṣā̱ janā̍nā̱ṁ maṁhi̍ṣṭha indra jajñiṣe |
8.15.10c sa̱trā viśvā̍ svapa̱tyāni̍ dadhiṣe ||

tvam | vṛṣā̍ | janā̍nām | maṁhi̍ṣṭhaḥ | i̱ndra̱ | ja̱jñi̱ṣe̱ |
sa̱trā | viśvā̍ | su̱-a̱pa̱tyāni̍ | da̱dhi̱ṣe̱ ||8.15.10||

8.15.11a sa̱trā tvaṁ pu̍ruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ tośase |
8.15.11c nānya indrā̱tkara̍ṇa̱ṁ bhūya̍ invati ||

sa̱trā | tvam | pu̱ru̱-stu̱ta̱ | eka̍ḥ | vṛ̱trāṇi̍ | to̱śa̱se̱ |
na | a̱nyaḥ | indrā̍t | kara̍ṇam | bhūya̍ḥ | i̱nva̱ti̱ ||8.15.11||

8.15.12a yadi̍ndra manma̱śastvā̱ nānā̱ hava̍nta ū̱taye̍ |
8.15.12c a̱smāke̍bhi̱rnṛbhi̱ratrā̱ sva̍rjaya ||

yat | i̱ndra̱ | ma̱nma̱-śaḥ | tvā̱ | nānā̍ | hava̍nte | ū̱taye̍ |
a̱smāke̍bhiḥ | nṛ-bhi̍ḥ | atra̍ | sva̍ḥ | ja̱ya̱ ||8.15.12||

8.15.13a ara̱ṁ kṣayā̍ya no ma̱he viśvā̍ rū̱pāṇyā̍vi̱śan |
8.15.13c indra̱ṁ jaitrā̍ya harṣayā̱ śacī̱pati̍m ||

ara̱m | kṣayā̍ya | na̱ḥ | ma̱he | viśvā̍ | rū̱pāṇi̍ | ā̱-vi̱śan |
indra̍m | jaitrā̍ya | ha̱rṣa̱ya̱ | śacī̱3̱̍-pati̍m ||8.15.13||


8.16.1a pra sa̱mrāja̍ṁ carṣaṇī̱nāmindra̍ṁ stotā̱ navya̍ṁ gī̱rbhiḥ |
8.16.1c nara̍ṁ nṛ̱ṣāha̱ṁ maṁhi̍ṣṭham ||

pra | sa̱m-rāja̍m | ca̱rṣa̱ṇī̱nām | indra̍m | sto̱tā̱ | navya̍m | gī̱ḥ-bhiḥ |
nara̍m | nṛ̱-saha̍m | maṁhi̍ṣṭham ||8.16.1||

8.16.2a yasmi̍nnu̱kthāni̱ raṇya̍nti̱ viśvā̍ni ca śrava̱syā̍ |
8.16.2c a̱pāmavo̱ na sa̍mu̱dre ||

yasmi̍n | u̱kthāni̍ | raṇya̍nti | viśvā̍ni | ca̱ | śra̱va̱syā̍ |
a̱pām | ava̍ḥ | na | sa̱mu̱dre ||8.16.2||

8.16.3a taṁ su̍ṣṭu̱tyā vi̍vāse jyeṣṭha̱rāja̱ṁ bhare̍ kṛ̱tnum |
8.16.3c ma̱ho vā̱jina̍ṁ sa̱nibhya̍ḥ ||

tam | su̱-stu̱tyā | ā | vi̱vā̱se̱ | jye̱ṣṭha̱-rāja̍m | bhare̍ | kṛ̱tnum |
ma̱haḥ | vā̱jina̍m | sa̱ni-bhya̍ḥ ||8.16.3||

8.16.4a yasyānū̍nā gabhī̱rā madā̍ u̱rava̱staru̍trāḥ |
8.16.4c ha̱rṣu̱manta̱ḥ śūra̍sātau ||

yasya̍ | anū̍nāḥ | ga̱bhī̱rāḥ | madā̍ḥ | u̱rava̍ḥ | taru̍trāḥ |
ha̱rṣu̱-manta̍ḥ | śūra̍-sātau ||8.16.4||

8.16.5a tamiddhane̍ṣu hi̱teṣva̍dhivā̱kāya̍ havante |
8.16.5c yeṣā̱mindra̱ste ja̍yanti ||

tam | it | dhane̍ṣu | hi̱teṣu̍ | a̱dhi̱-vā̱kāya̍ | ha̱va̱nte̱ |
yeṣā̍m | indra̍ḥ | te̱ | ja̱ya̱nti̱ ||8.16.5||

8.16.6a tamiccyau̱tnairārya̍nti̱ taṁ kṛ̱tebhi̍ścarṣa̱ṇaya̍ḥ |
8.16.6c e̱ṣa indro̍ variva̱skṛt ||

tam | it | cyau̱tnaiḥ | ārya̍nti | tam | kṛ̱tebhi̍ḥ | ca̱rṣa̱ṇaya̍ḥ |
e̱ṣaḥ | indra̍ḥ | va̱ri̱va̱ḥ-kṛt ||8.16.6||

8.16.7a indro̍ bra̱hmendra̱ ṛṣi̱rindra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.16.7c ma̱hānma̱hībhi̱ḥ śacī̍bhiḥ ||

indra̍ḥ | bra̱hmā | indra̍ḥ | ṛṣi̍ḥ | indra̍ḥ | pu̱ru | pu̱ru̱-hū̱taḥ |
ma̱hān | ma̱hībhi̍ḥ | śacī̍bhiḥ ||8.16.7||

8.16.8a sa stomya̱ḥ sa havya̍ḥ sa̱tyaḥ satvā̍ tuvikū̱rmiḥ |
8.16.8c eka̍ści̱tsanna̱bhibhū̍tiḥ ||

saḥ | stomya̍ḥ | saḥ | havya̍ḥ | sa̱tyaḥ | satvā̍ | tu̱vi̱-kū̱rmiḥ |
eka̍ḥ | ci̱t | san | a̱bhi-bhū̍tiḥ ||8.16.8||

8.16.9a tama̱rkebhi̱staṁ sāma̍bhi̱staṁ gā̍ya̱traiśca̍rṣa̱ṇaya̍ḥ |
8.16.9c indra̍ṁ vardhanti kṣi̱taya̍ḥ ||

tam | a̱rkebhi̍ḥ | tam | sāma̍-bhiḥ | tam | gā̱ya̱traiḥ | ca̱rṣa̱ṇaya̍ḥ |
indra̍m | va̱rdha̱nti̱ | kṣi̱taya̍ḥ ||8.16.9||

8.16.10a pra̱ṇe̱tāra̱ṁ vasyo̱ acchā̱ kartā̍ra̱ṁ jyoti̍ḥ sa̱matsu̍ |
8.16.10c sā̱sa̱hvāṁsa̍ṁ yu̱dhāmitrā̍n ||

pra̱-ne̱tāra̍m | vasya̍ḥ | accha̍ | kartā̍ram | jyoti̍ḥ | sa̱mat-su̍ |
sa̱sa̱hvāṁsa̍m | yu̱dhā | a̱mitrā̍n ||8.16.10||

8.16.11a sa na̱ḥ papri̍ḥ pārayāti sva̱sti nā̱vā pu̍ruhū̱taḥ |
8.16.11c indro̱ viśvā̱ ati̱ dviṣa̍ḥ ||

saḥ | na̱ḥ | papri̍ḥ | pā̱ra̱yā̱ti̱ | sva̱sti | nā̱vā | pu̱ru̱-hū̱taḥ |
indra̍ḥ | viśvā̍ḥ | ati̍ | dviṣa̍ḥ ||8.16.11||

8.16.12a sa tvaṁ na̍ indra̱ vāje̍bhirdaśa̱syā ca̍ gātu̱yā ca̍ |
8.16.12c acchā̍ ca naḥ su̱mnaṁ ne̍ṣi ||

saḥ | tvam | na̱ḥ | i̱ndra̱ | vāje̍bhiḥ | da̱śa̱sya | ca̱ | gā̱tu̱-ya | ca̱ |
accha̍ | ca̱ | na̱ḥ | su̱mnam | ne̱ṣi̱ ||8.16.12||


8.17.1a ā yā̍hi suṣu̱mā hi ta̱ indra̱ soma̱ṁ pibā̍ i̱mam |
8.17.1c edaṁ ba̱rhiḥ sa̍do̱ mama̍ ||

ā | yā̱hi̱ | su̱su̱ma | hi | te̱ | indra̍ | soma̍m | piba̍ | i̱mam |
ā | i̱dam | ba̱rhiḥ | sa̱da̱ḥ | mama̍ ||8.17.1||

8.17.2a ā tvā̍ brahma̱yujā̱ harī̱ vaha̍tāmindra ke̱śinā̍ |
8.17.2c upa̱ brahmā̍ṇi naḥ śṛṇu ||

ā | tvā̱ | bra̱hma̱-yujā̍ | harī̱ iti̍ | vaha̍tām | i̱ndra̱ | ke̱śinā̍ |
upa̍ | brahmā̍ṇi | na̱ḥ | śṛ̱ṇu̱ ||8.17.2||

8.17.3a bra̱hmāṇa̍stvā va̱yaṁ yu̱jā so̍ma̱pāmi̍ndra so̱mina̍ḥ |
8.17.3c su̱tāva̍nto havāmahe ||

bra̱hmāṇa̍ḥ | tvā̱ | va̱yam | yu̱jā | so̱ma̱-pām | i̱ndra̱ | so̱mina̍ḥ |
su̱ta-va̍ntaḥ | ha̱vā̱ma̱he̱ ||8.17.3||

8.17.4a ā no̍ yāhi su̱tāva̍to̱'smāka̍ṁ suṣṭu̱tīrupa̍ |
8.17.4c pibā̱ su śi̍pri̱nnandha̍saḥ ||

ā | na̱ḥ | yā̱hi̱ | su̱ta-va̍taḥ | a̱smāka̍m | su̱-stu̱tīḥ | upa̍ |
piba̍ | su | śi̱pri̱n | andha̍saḥ ||8.17.4||

8.17.5a ā te̍ siñcāmi ku̱kṣyoranu̱ gātrā̱ vi dhā̍vatu |
8.17.5c gṛ̱bhā̱ya ji̱hvayā̱ madhu̍ ||

ā | te̱ | si̱ñcā̱mi̱ | ku̱kṣyoḥ | anu̍ | gātrā̍ | vi | dhā̱va̱tu̱ |
gṛ̱bhā̱ya | ji̱hvayā̍ | madhu̍ ||8.17.5||

8.17.6a svā̱duṣṭe̍ astu sa̱ṁsude̱ madhu̍mānta̱nve̱3̱̍ tava̍ |
8.17.6c soma̱ḥ śama̍stu te hṛ̱de ||

svā̱duḥ | te̱ | a̱stu̱ | sa̱m-sude̍ | madhu̍-mān | ta̱nve̍ | tava̍ |
soma̍ḥ | śam | a̱stu̱ | te̱ | hṛ̱de ||8.17.6||

8.17.7a a̱yamu̍ tvā vicarṣaṇe̱ janī̍rivā̱bhi saṁvṛ̍taḥ |
8.17.7c pra soma̍ indra sarpatu ||

a̱yam | ū̱m̐ iti̍ | tvā̱ | vi̱-ca̱rṣa̱ṇe̱ | janī̍ḥ-iva | a̱bhi | sam-vṛ̍taḥ |
pra | soma̍ḥ | i̱ndra̱ | sa̱rpa̱tu̱ ||8.17.7||

8.17.8a tu̱vi̱grīvo̍ va̱poda̍raḥ subā̱hurandha̍so̱ made̍ |
8.17.8c indro̍ vṛ̱trāṇi̍ jighnate ||

tu̱vi̱-grīva̍ḥ | va̱pā-u̍daraḥ | su̱-bā̱huḥ | andha̍saḥ | made̍ |
indra̍ḥ | vṛ̱trāṇi̍ | ji̱ghna̱te̱ ||8.17.8||

8.17.9a indra̱ prehi̍ pu̱rastvaṁ viśva̱syeśā̍na̱ oja̍sā |
8.17.9c vṛ̱trāṇi̍ vṛtrahañjahi ||

indra̍ | pra | i̱hi̱ | pu̱raḥ | tvam | viśva̍sya | īśā̍naḥ | oja̍sā |
vṛ̱trāṇi̍ | vṛ̱tra̱-ha̱n | ja̱hi̱ ||8.17.9||

8.17.10a dī̱rghaste̍ astvaṅku̱śo yenā̱ vasu̍ pra̱yaccha̍si |
8.17.10c yaja̍mānāya sunva̱te ||

dī̱rghaḥ | te̱ | a̱stu̱ | a̱ṅku̱śaḥ | yena̍ | vasu̍ | pra̱-yaccha̍si |
yaja̍mānāya | su̱nva̱te ||8.17.10||

8.17.11a a̱yaṁ ta̍ indra̱ somo̱ nipū̍to̱ adhi̍ ba̱rhiṣi̍ |
8.17.11c ehī̍ma̱sya dravā̱ piba̍ ||

a̱yam | te̱ | i̱ndra̱ | soma̍ḥ | ni-pū̍taḥ | adhi̍ | ba̱rhiṣi̍ |
ā | i̱hi̱ | ī̱m | a̱sya | drava̍ | piba̍ ||8.17.11||

8.17.12a śāci̍go̱ śāci̍pūjanā̱yaṁ raṇā̍ya te su̱taḥ |
8.17.12c ākha̍ṇḍala̱ pra hū̍yase ||

śāci̍go̱ iti̱ śāci̍-go | śāci̍-pūjana | a̱yam | raṇā̍ya | te̱ | su̱taḥ |
ākha̍ṇḍala | pra | hū̱ya̱se̱ ||8.17.12||

8.17.13a yaste̍ śṛṅgavṛṣo napā̱tpraṇa̍pātkuṇḍa̱pāyya̍ḥ |
8.17.13c nya̍smindadhra̱ ā mana̍ḥ ||

yaḥ | te̱ | śṛ̱ṅga̱-vṛ̱ṣa̱ḥ | na̱pā̱t | prana̍pā̱diti̱ pra-na̍pāt | ku̱ṇḍa̱-pāyya̍ḥ |
ni | a̱smi̱n | da̱dhre̱ | ā | mana̍ḥ ||8.17.13||

8.17.14a vāsto̍ṣpate dhru̱vā sthūṇāṁsa̍traṁ so̱myānā̍m |
8.17.14c dra̱pso bhe̱ttā pu̱rāṁ śaśva̍tīnā̱mindro̱ munī̍nā̱ṁ sakhā̍ ||

vāsto̍ḥ | pa̱te̱ | dhru̱vā | sthūṇā̍ | aṁsa̍tram | so̱myānā̍m |
dra̱psaḥ | bhe̱ttā | pu̱rām | śaśva̍tīnām | indra̍ḥ | munī̍nām | sakhā̍ ||8.17.14||

8.17.15a pṛdā̍kusānuryaja̱to ga̱veṣa̍ṇa̱ eka̱ḥ sanna̱bhi bhūya̍saḥ |
8.17.15c bhūrṇi̱maśva̍ṁ nayattu̱jā pu̱ro gṛ̱bhendra̱ṁ soma̍sya pī̱taye̍ ||

pṛdā̍ku-sānuḥ | ya̱ja̱taḥ | go̱-eṣa̍ṇaḥ | eka̍ḥ | san | a̱bhi | bhūya̍saḥ |
bhūrṇi̍m | aśva̍m | na̱ya̱t | tu̱jā | pu̱raḥ | gṛ̱bhā | indra̍m | soma̍sya | pī̱taye̍ ||8.17.15||


8.18.1a i̱daṁ ha̍ nū̱name̍ṣāṁ su̱mnaṁ bhi̍kṣeta̱ martya̍ḥ |
8.18.1c ā̱di̱tyānā̱mapū̍rvya̱ṁ savī̍mani ||

i̱dam | ha̱ | nū̱nam | e̱ṣā̱m | su̱mnam | bhi̱kṣe̱ta̱ | martya̍ḥ |
ā̱di̱tyānā̍m | apū̍rvyam | savī̍mani ||8.18.1||

8.18.2a a̱na̱rvāṇo̱ hye̍ṣā̱ṁ panthā̍ ādi̱tyānā̍m |
8.18.2c ada̍bdhā̱ḥ santi̍ pā̱yava̍ḥ suge̱vṛdha̍ḥ ||

a̱na̱rvāṇa̍ḥ | hi | e̱ṣā̱m | panthā̍ | ā̱di̱tyānā̍m |
ada̍bdhāḥ | santi̍ | pā̱yava̍ḥ | su̱ge̱-vṛdha̍ḥ ||8.18.2||

8.18.3a tatsu na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.18.3c śarma̍ yacchantu sa̱pratho̱ yadīma̍he ||

tat | su | na̱ḥ | sa̱vi̱tā | bhaga̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
śarma̍ | ya̱ccha̱ntu̱ | sa̱-pratha̍ḥ | yat | īma̍he ||8.18.3||

8.18.4a de̱vebhi̍rdevyadi̱te'ri̍ṣṭabharma̱nnā ga̍hi |
8.18.4c smatsū̱ribhi̍ḥ purupriye su̱śarma̍bhiḥ ||

de̱vebhi̍ḥ | de̱vi̱ | a̱di̱te̱ | ari̍ṣṭa-bharman | ā | ga̱hi̱ |
smat | sū̱ri-bhi̍ḥ | pu̱ru̱-pri̱ye̱ | su̱śarma̍-bhiḥ ||8.18.4||

8.18.5a te hi pu̱trāso̱ adi̍tervi̱durdveṣā̍ṁsi̱ yota̍ve |
8.18.5c a̱ṁhości̍duru̱cakra̍yo'ne̱hasa̍ḥ ||

te | hi | pu̱trāsa̍ḥ | adi̍teḥ | vi̱duḥ | dveṣā̍ṁsi | yota̍ve |
a̱ṁhoḥ | ci̱t | u̱ru̱-cakra̍yaḥ | a̱ne̱hasa̍ḥ ||8.18.5||

8.18.6a adi̍tirno̱ divā̍ pa̱śumadi̍ti̱rnakta̱madva̍yāḥ |
8.18.6c adi̍tiḥ pā̱tvaṁha̍saḥ sa̱dāvṛ̍dhā ||

adi̍tiḥ | na̱ḥ | divā̍ | pa̱śum | adi̍tiḥ | nakta̍m | adva̍yāḥ |
adi̍tiḥ | pā̱tu̱ | aṁha̍saḥ | sa̱dā-vṛ̍dhā ||8.18.6||

8.18.7a u̱ta syā no̱ divā̍ ma̱tiradi̍tirū̱tyā ga̍mat |
8.18.7c sā śaṁtā̍ti̱ maya̍skara̱dapa̱ sridha̍ḥ ||

u̱ta | syā | na̱ḥ | divā̍ | ma̱tiḥ | adi̍tiḥ | ū̱tyā | ā | ga̱ma̱t |
sā | śam-tā̍ti | maya̍ḥ | ka̱ra̱t | apa̍ | sridha̍ḥ ||8.18.7||

8.18.8a u̱ta tyā daivyā̍ bhi̱ṣajā̱ śaṁ na̍ḥ karato a̱śvinā̍ |
8.18.8c yu̱yu̱yātā̍mi̱to rapo̱ apa̱ sridha̍ḥ ||

u̱ta | tyā | daivyā̍ | bhi̱ṣajā̍ | śam | na̱ḥ | ka̱ra̱ta̱ḥ | a̱śvinā̍ |
yu̱yu̱yātā̍m | i̱taḥ | rapa̍ḥ | apa̍ | sridha̍ḥ ||8.18.8||

8.18.9a śama̱gnira̱gnibhi̍ḥ kara̱cchaṁ na̍stapatu̱ sūrya̍ḥ |
8.18.9c śaṁ vāto̍ vātvara̱pā apa̱ sridha̍ḥ ||

śam | a̱gniḥ | a̱gni-bhi̍ḥ | ka̱ra̱t | śam | na̱ḥ | ta̱pa̱tu̱ | sūrya̍ḥ |
śam | vāta̍ḥ | vā̱tu̱ | a̱ra̱pāḥ | apa̍ | sridha̍ḥ ||8.18.9||

8.18.10a apāmī̍vā̱mapa̱ sridha̱mapa̍ sedhata durma̱tim |
8.18.10c ādi̍tyāso yu̱yota̍nā no̱ aṁha̍saḥ ||

apa̍ | amī̍vām | apa̍ | sridha̍m | apa̍ | se̱dha̱ta̱ | du̱ḥ-ma̱tim |
ādi̍tyāsaḥ | yu̱yota̍na | na̱ḥ | aṁha̍saḥ ||8.18.10||

8.18.11a yu̱yotā̱ śaru̍ma̱smadām̐ ādi̍tyāsa u̱tāma̍tim |
8.18.11c ṛdha̱gdveṣa̍ḥ kṛṇuta viśvavedasaḥ ||

yu̱yota̍ | śaru̍m | a̱smat | ā | ādi̍tyāsaḥ | u̱ta | ama̍tim |
ṛdha̍k | dveṣa̍ḥ | kṛ̱ṇu̱ta̱ | vi̱śva̱-ve̱da̱sa̱ḥ ||8.18.11||

8.18.12a tatsu na̱ḥ śarma̍ yaccha̱tādi̍tyā̱ yanmumo̍cati |
8.18.12c ena̍svantaṁ ci̱dena̍saḥ sudānavaḥ ||

tat | su | na̱ḥ | śarma̍ | ya̱ccha̱ta̱ | ādi̍tyāḥ | yat | mumo̍cati |
ena̍svantam | ci̱t | ena̍saḥ | su̱-dā̱na̱va̱ḥ ||8.18.12||

8.18.13a yo na̱ḥ kaści̱driri̍kṣati rakṣa̱stvena̱ martya̍ḥ |
8.18.13c svaiḥ ṣa evai̍ ririṣīṣṭa̱ yurjana̍ḥ ||

yaḥ | na̱ḥ | kaḥ | ci̱t | riri̍kṣati | ra̱kṣa̱ḥ-tvena̍ | martya̍ḥ |
svaiḥ | saḥ | evai̍ḥ | ri̱ri̱ṣī̱ṣṭa̱ | yuḥ | jana̍ḥ ||8.18.13||

8.18.14a samittama̱ghama̍śnavaddu̱ḥśaṁsa̱ṁ martya̍ṁ ri̱pum |
8.18.14c yo a̍sma̱trā du̱rhaṇā̍vā̱m̐ upa̍ dva̱yuḥ ||

sam | it | tam | a̱gham | a̱śna̱va̱t | du̱ḥ-śaṁsa̍m | martya̍m | ri̱pum |
yaḥ | a̱sma̱-trā | du̱ḥ-hanā̍vān | upa̍ | dva̱yuḥ ||8.18.14||

8.18.15a pā̱ka̱trā stha̍na devā hṛ̱tsu jā̍nītha̱ martya̍m |
8.18.15c upa̍ dva̱yuṁ cādva̍yuṁ ca vasavaḥ ||

pā̱ka̱-trā | stha̱na̱ | de̱vā̱ḥ | hṛ̱t-su | jā̱nī̱tha̱ | martya̍m |
upa̍ | dva̱yum | ca̱ | adva̍yum | ca̱ | va̱sa̱va̱ḥ ||8.18.15||

8.18.16a ā śarma̱ parva̍tānā̱motāpāṁ vṛ̍ṇīmahe |
8.18.16c dyāvā̍kṣāmā̱re a̱smadrapa̍skṛtam ||

ā | śarma̍ | parva̍tānām | ā | u̱ta | a̱pām | vṛ̱ṇī̱ma̱he̱ |
dyāvā̍kṣāmā | ā̱re | a̱smat | rapa̍ḥ | kṛ̱ta̱m ||8.18.16||

8.18.17a te no̍ bha̱dreṇa̱ śarma̍ṇā yu̱ṣmāka̍ṁ nā̱vā va̍savaḥ |
8.18.17c ati̱ viśvā̍ni duri̱tā pi̍partana ||

te | na̱ḥ | bha̱dreṇa̍ | śarma̍ṇā | yu̱ṣmāka̍m | nā̱vā | va̱sa̱va̱ḥ |
ati̍ | viśvā̍ni | du̱ḥ-i̱tā | pi̱pa̱rta̱na̱ ||8.18.17||

8.18.18a tu̱ce tanā̍ya̱ tatsu no̱ drāghī̍ya̱ āyu̍rjī̱vase̍ |
8.18.18c ādi̍tyāsaḥ sumahasaḥ kṛ̱ṇota̍na ||

tu̱ce | tanā̍ya | tat | su | na̱ḥ | drāghī̍yaḥ | āyu̍ḥ | jī̱vase̍ |
ādi̍tyāsaḥ | su̱-ma̱ha̱sa̱ḥ | kṛ̱ṇota̍na ||8.18.18||

8.18.19a ya̱jño hī̱ḻo vo̱ anta̍ra̱ ādi̍tyā̱ asti̍ mṛ̱ḻata̍ |
8.18.19c yu̱ṣme idvo̱ api̍ ṣmasi sajā̱tye̍ ||

ya̱jñaḥ | hī̱ḻaḥ | va̱ḥ | anta̍raḥ | ādi̍tyāḥ | asti̍ | mṛ̱ḻata̍ |
yu̱ṣme iti̍ | it | va̱ḥ | api̍ | sma̱si̱ | sa̱-jā̱tye̍ ||8.18.19||

8.18.20a bṛ̱hadvarū̍thaṁ ma̱rutā̍ṁ de̱vaṁ trā̱tāra̍ma̱śvinā̍ |
8.18.20c mi̱tramī̍mahe̱ varu̍ṇaṁ sva̱staye̍ ||

bṛ̱hat | varū̍tham | ma̱rutā̍m | de̱vam | trā̱tara̍m | a̱śvinā̍ |
mi̱tram | ī̱ma̱he̱ | varu̍ṇam | sva̱staye̍ ||8.18.20||

8.18.21a a̱ne̱ho mi̍trāryamannṛ̱vadva̍ruṇa̱ śaṁsya̍m |
8.18.21c tri̱varū̍thaṁ maruto yanta naścha̱rdiḥ ||

a̱ne̱haḥ | mi̱tra̱ | a̱rya̱ma̱n | nṛ̱-vat | va̱ru̱ṇa̱ | śaṁsya̍m |
tri̱-varū̍tham | ma̱ru̱ta̱ḥ | ya̱nta̱ | na̱ḥ | cha̱rdiḥ ||8.18.21||

8.18.22a ye ci̱ddhi mṛ̱tyuba̍ndhava̱ ādi̍tyā̱ mana̍va̱ḥ smasi̍ |
8.18.22c pra sū na̱ āyu̍rjī̱vase̍ tiretana ||

ye | ci̱t | hi | mṛ̱tyu-ba̍ndhavaḥ | ādi̍tyāḥ | mana̍vaḥ | smasi̍ |
pra | su | na̱ḥ | āyu̍ḥ | jī̱vase̍ | ti̱re̱ta̱na̱ ||8.18.22||


8.19.1a taṁ gū̍rdhayā̱ sva̍rṇaraṁ de̱vāso̍ de̱vama̍ra̱tiṁ da̍dhanvire |
8.19.1c de̱va̱trā ha̱vyamohi̍re ||

tam | gū̱rdha̱ya̱ | sva̍ḥ-naram | de̱vāsa̍ḥ | de̱vam | a̱ra̱tim | da̱dha̱nvi̱re̱ |
de̱va̱-trā | ha̱vyam | ā | ū̱hi̱re̱ ||8.19.1||

8.19.2a vibhū̍tarātiṁ vipra ci̱traśo̍ciṣama̱gnimī̍ḻiṣva ya̱ntura̍m |
8.19.2c a̱sya medha̍sya so̱myasya̍ sobhare̱ prema̍dhva̱rāya̱ pūrvya̍m ||

vibhū̍ta-rātim | vi̱pra̱ | ci̱tra-śo̍ciṣam | a̱gnim | ī̱ḻi̱ṣva̱ | ya̱ntura̍m |
a̱sya | megha̍sya | so̱myasya̍ | so̱bha̱re̱ | pra | ī̱m | a̱dhva̱rāya̍ | pūrvya̍m ||8.19.2||

8.19.3a yaji̍ṣṭhaṁ tvā vavṛmahe de̱vaṁ de̍va̱trā hotā̍ra̱mama̍rtyam |
8.19.3c a̱sya ya̱jñasya̍ su̱kratu̍m ||

yaji̍ṣṭham | tvā̱ | va̱vṛ̱ma̱he̱ | de̱vam | de̱va̱-trā | hotā̍ram | ama̍rtyam |
a̱sya | ya̱jñasya̍ | su̱-kratu̍m ||8.19.3||

8.19.4a ū̱rjo napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tima̱gniṁ śreṣṭha̍śociṣam |
8.19.4c sa no̍ mi̱trasya̱ varu̍ṇasya̱ so a̱pāmā su̱mnaṁ ya̍kṣate di̱vi ||

ū̱rjaḥ | napā̍tam | su̱-bhaga̍m | su̱-dīdi̍tim | a̱gnim | śreṣṭha̍-śociṣam |
saḥ | na̱ḥ | mi̱trasya̍ | varu̍ṇasya | saḥ | a̱pām | ā | su̱mnam | ya̱kṣa̱te̱ | di̱vi ||8.19.4||

8.19.5a yaḥ sa̱midhā̱ ya āhu̍tī̱ yo vede̍na da̱dāśa̱ marto̍ a̱gnaye̍ |
8.19.5c yo nama̍sā svadhva̱raḥ ||

yaḥ | sa̱m-idhā̍ | yaḥ | ā-hu̍tī | yaḥ | vede̍na | da̱dāśa̍ | marta̍ḥ | a̱gnaye̍ |
yaḥ | nama̍sā | su̱-a̱dhva̱raḥ ||8.19.5||

8.19.6a tasyedarva̍nto raṁhayanta ā̱śava̱stasya̍ dyu̱mnita̍ma̱ṁ yaśa̍ḥ |
8.19.6c na tamaṁho̍ de̱vakṛ̍ta̱ṁ kuta̍śca̱na na martya̍kṛtaṁ naśat ||

tasya̍ | it | arva̍ntaḥ | ra̱ṁha̱ya̱nte̱ | ā̱śava̍ḥ | tasya̍ | dyu̱mni-ta̍mam | yaśa̍ḥ |
na | tam | aṁha̍ḥ | de̱va-kṛ̍tam | kuta̍ḥ | ca̱na | na | martya̍-kṛtam | na̱śa̱t ||8.19.6||

8.19.7a sva̱gnayo̍ vo a̱gnibhi̱ḥ syāma̍ sūno sahasa ūrjāṁ pate |
8.19.7c su̱vīra̱stvama̍sma̱yuḥ ||

su̱-a̱gnaya̍ḥ | va̱ḥ | a̱gni-bhi̍ḥ | syāma̍ | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | ū̱rjā̱m | pa̱te̱ |
su̱-vīra̍ḥ | tvam | a̱sma̱-yuḥ ||8.19.7||

8.19.8a pra̱śaṁsa̍māno̱ ati̍thi̱rna mi̱triyo̱'gnī ratho̱ na vedya̍ḥ |
8.19.8c tve kṣemā̍so̱ api̍ santi sā̱dhava̱stvaṁ rājā̍ rayī̱ṇām ||

pra̱-śaṁsa̍mānaḥ | ati̍thiḥ | na | mi̱triya̍ḥ | a̱gniḥ | ratha̍ḥ | na | vedya̍ḥ |
tve̱ iti̍ | kṣemā̍saḥ | api̍ | sa̱nti̱ | sā̱dhava̍ḥ | tvam | rājā̍ | ra̱yī̱ṇām ||8.19.8||

8.19.9a so a̱ddhā dā̱śva̍dhva̱ro'gne̱ marta̍ḥ subhaga̱ sa pra̱śaṁsya̍ḥ |
8.19.9c sa dhī̱bhira̍stu̱ sani̍tā ||

saḥ | a̱ddhā | dā̱śu-a̍dhvaraḥ | agne̍ | marta̍ḥ | su̱-bha̱ga̱ | saḥ | pra̱-śaṁsya̍ḥ |
saḥ | dhī̱bhiḥ | a̱stu̱ | sani̍tā ||8.19.9||

8.19.10a yasya̱ tvamū̱rdhvo a̍dhva̱rāya̱ tiṣṭha̍si kṣa̱yadvī̍ra̱ḥ sa sā̍dhate |
8.19.10c so arva̍dbhi̱ḥ sani̍tā̱ sa vi̍pa̱nyubhi̱ḥ sa śūrai̱ḥ sani̍tā kṛ̱tam ||

yasya̍ | tvam | ū̱rdhvaḥ | a̱dhva̱rāya̍ | tiṣṭha̍si | kṣa̱yat-vī̍raḥ | saḥ | sā̱dha̱te̱ |
saḥ | arva̍t-bhiḥ | sani̍tā | saḥ | vi̱pa̱nyu̱-bhi̱ḥ | saḥ | śūrai̍ḥ | sani̍tā | kṛ̱tam ||8.19.10||

8.19.11a yasyā̱gnirvapu̍rgṛ̱he stoma̱ṁ cano̱ dadhī̍ta vi̱śvavā̍ryaḥ |
8.19.11c ha̱vyā vā̱ vevi̍ṣa̱dviṣa̍ḥ ||

yasya̍ | a̱gniḥ | vapu̍ḥ | gṛ̱he | stoma̍m | cana̍ḥ | dadhī̍ta | vi̱śva-vā̍ryaḥ |
ha̱vyā | vā̱ | vevi̍ṣat | viṣa̍ḥ ||8.19.11||

8.19.12a vipra̍sya vā stuva̱taḥ sa̍haso yaho ma̱kṣūta̍masya rā̱tiṣu̍ |
8.19.12c a̱vode̍vamu̱pari̍martyaṁ kṛdhi̱ vaso̍ vivi̱duṣo̱ vaca̍ḥ ||

vipra̍sya | vā̱ | stu̱va̱taḥ | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ | ma̱kṣu-ta̍masya | rā̱tiṣu̍ |
a̱vaḥ-de̍vam | u̱pari̍-martyam | kṛ̱dhi̱ | vaso̱ iti̍ | vi̱vi̱duṣa̍ḥ | vaca̍ḥ ||8.19.12||

8.19.13a yo a̱gniṁ ha̱vyadā̍tibhi̱rnamo̍bhirvā su̱dakṣa̍mā̱vivā̍sati |
8.19.13c gi̱rā vā̍ji̱raśo̍ciṣam ||

yaḥ | a̱gnim | ha̱vyadā̍ti-bhiḥ | nama̍ḥ-bhiḥ | vā̱ | su̱-dakṣa̍m | ā̱-vivā̍sati |
gi̱rā | vā̱ | a̱ji̱ra-śo̍ciṣam ||8.19.13||

8.19.14a sa̱midhā̱ yo niśi̍tī̱ dāśa̱dadi̍ti̱ṁ dhāma̍bhirasya̱ martya̍ḥ |
8.19.14c viśvetsa dhī̱bhiḥ su̱bhago̱ janā̱m̐ ati̍ dyu̱mnairu̱dna i̍va tāriṣat ||

sa̱m-idhā̍ | yaḥ | ni-śi̍tī | dāśa̍t | adi̍tim | dhāma̍-bhiḥ | a̱sya̱ | martya̍ḥ |
viśvā̍ | it | saḥ | dhī̱bhiḥ | su̱-bhaga̍ḥ | janā̍n | ati̍ | dyu̱mnaiḥ | u̱dgaḥ-i̍va | tā̱ri̱ṣa̱t ||8.19.14||

8.19.15a tada̍gne dyu̱mnamā bha̍ra̱ yatsā̱saha̱tsada̍ne̱ kaṁ ci̍da̱triṇa̍m |
8.19.15c ma̱nyuṁ jana̍sya dū̱ḍhya̍ḥ ||

tat | a̱gne̱ | dyu̱mnam | ā | bha̱ra̱ | yat | sa̱saha̍t | sada̍ne | kam | ci̱t | a̱triṇa̍m |
ma̱nyum | jana̍sya | du̱ḥ-dhya̍ḥ ||8.19.15||

8.19.16a yena̱ caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mā yena̱ nāsa̍tyā̱ bhaga̍ḥ |
8.19.16c va̱yaṁ tatte̱ śava̍sā gātu̱vitta̍mā̱ indra̍tvotā vidhemahi ||

yena̍ | caṣṭe̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | yena̍ | nāsa̍tyā | bhaga̍ḥ |
va̱yam | tat | te̱ | śava̍sā | gā̱tu̱vit-ta̍māḥ | indra̍tvā-ūtāḥ | vi̱dhe̱ma̱hi̱ ||8.19.16||

8.19.17a te gheda̍gne svā̱dhyo̱3̱̍ ye tvā̍ vipra nidadhi̱re nṛ̱cakṣa̍sam |
8.19.17c viprā̍so deva su̱kratu̍m ||

te | gha̱ | it | a̱gne̱ | su̱-ā̱dhya̍ḥ | ye | tvā̱ | vi̱pra̱ | ni̱-da̱dhi̱re | nṛ̱-cakṣa̍sam |
viprā̍saḥ | de̱va̱ | su̱-kratu̍m ||8.19.17||

8.19.18a ta idvedi̍ṁ subhaga̱ ta āhu̍ti̱ṁ te sotu̍ṁ cakrire di̱vi |
8.19.18c ta idvāje̍bhirjigyurma̱haddhana̱ṁ ye tve kāma̍ṁ nyeri̱re ||

te | it | vedi̍m | su̱-bha̱ga̱ | te | ā-hu̍tim | te | sotu̍m | ca̱kri̱re̱ | di̱vi |
te | it | vāje̍bhiḥ | ji̱gyu̱ḥ | ma̱hat | dhana̍m | ye | tve iti̍ | kāma̍m | ni̱-e̱ri̱re ||8.19.18||

8.19.19a bha̱dro no̍ a̱gnirāhu̍to bha̱drā rā̱tiḥ su̍bhaga bha̱dro a̍dhva̱raḥ |
8.19.19c bha̱drā u̱ta praśa̍stayaḥ ||

bha̱draḥ | na̱ḥ | a̱gniḥ | ā-hu̍taḥ | bha̱drā | rā̱tiḥ | su̱-bha̱ga̱ | bha̱draḥ | a̱dhva̱raḥ |
bha̱drāḥ | u̱ta | pra-śa̍stayaḥ ||8.19.19||

8.19.20a bha̱draṁ mana̍ḥ kṛṇuṣva vṛtra̱tūrye̱ yenā̍ sa̱matsu̍ sā̱saha̍ḥ |
8.19.20c ava̍ sthi̱rā ta̍nuhi̱ bhūri̱ śardha̍tāṁ va̱nemā̍ te a̱bhiṣṭi̍bhiḥ ||

bha̱dram | mana̍ḥ | kṛ̱ṇu̱ṣva̱ | vṛ̱tra̱-tūrye̍ | yena̍ | sa̱mat-su̍ | sa̱saha̍ḥ |
ava̍ | sthi̱rā | ta̱nu̱hi̱ | bhūri̍ | śardha̍tām | va̱nema̍ | te̱ | a̱bhiṣṭi̍-bhiḥ ||8.19.20||

8.19.21a īḻe̍ gi̱rā manu̍rhita̱ṁ yaṁ de̱vā dū̱tama̍ra̱tiṁ nye̍ri̱re |
8.19.21c yaji̍ṣṭhaṁ havya̱vāha̍nam ||

īḻe̍ | gi̱rā | manu̍ḥ-hitam | yam | de̱vāḥ | dū̱tam | a̱ra̱tim | ni̱-e̱ri̱re |
yaji̍ṣṭham | ha̱vya̱-vāha̍nam ||8.19.21||

8.19.22a ti̱gmaja̍mbhāya̱ taru̍ṇāya̱ rāja̍te̱ prayo̍ gāyasya̱gnaye̍ |
8.19.22c yaḥ pi̱ṁśate̍ sū̱nṛtā̍bhiḥ su̱vīrya̍ma̱gnirghṛ̱tebhi̱rāhu̍taḥ ||

ti̱gma-ja̍mbhāya | taru̍ṇāya | rāja̍te | praya̍ḥ | gā̱ya̱si̱ | a̱gnaye̍ |
yaḥ | pi̱ṁśate̍ | sū̱nṛtā̍bhiḥ | su̱-vīrya̍m | a̱gniḥ | ghṛ̱tebhi̍ḥ | ā-hu̍taḥ ||8.19.22||

8.19.23a yadī̍ ghṛ̱tebhi̱rāhu̍to̱ vāśī̍ma̱gnirbhara̍ta̱ uccāva̍ ca |
8.19.23c asu̍ra iva ni̱rṇija̍m ||

yadi̍ | ghṛ̱tebhi̍ḥ | ā-hu̍taḥ | vāśī̍m | a̱gniḥ | bhara̍te | ut | ca̱ | ava̍ | ca̱ |
asu̍raḥ-iva | ni̱ḥ-nija̍m ||8.19.23||

8.19.24a yo ha̱vyānyaira̍yatā̱ manu̍rhito de̱va ā̱sā su̍ga̱ndhinā̍ |
8.19.24c vivā̍sate̱ vāryā̍ṇi svadhva̱ro hotā̍ de̱vo ama̍rtyaḥ ||

yaḥ | ha̱vyāni̍ | aira̍yata | manu̍ḥ-hitaḥ | de̱vaḥ | ā̱sā | su̱-ga̱ndhinā̍ |
vivā̍sate | vāryā̍ṇi | su̱-a̱dhva̱raḥ | hotā̍ | de̱vaḥ | ama̍rtyaḥ ||8.19.24||

8.19.25a yada̍gne̱ martya̱stvaṁ syāma̱haṁ mi̍tramaho̱ ama̍rtyaḥ |
8.19.25c saha̍saḥ sūnavāhuta ||

yat | a̱gne̱ | martya̍ḥ | tvam | syām | a̱ham | mi̱tra̱-ma̱ha̱ḥ | ama̍rtyaḥ |
saha̍saḥ | sū̱no̱ iti̍ | ā̱-hu̱ta̱ ||8.19.25||

8.19.26a na tvā̍ rāsīyā̱bhiśa̍staye vaso̱ na pā̍pa̱tvāya̍ santya |
8.19.26c na me̍ sto̱tāma̍tī̱vā na durhi̍ta̱ḥ syāda̍gne̱ na pā̱payā̍ ||

na | tvā̱ | rā̱sī̱ya̱ | a̱bhi-śa̍staye | va̱so̱ iti̍ | na | pā̱pa̱-tvāya̍ | sa̱ntya̱ |
na | me̱ | sto̱tā | a̱ma̱ti̱-vā | na | duḥ-hi̍taḥ | syāt | a̱gne̱ | na | pā̱payā̍ ||8.19.26||

8.19.27a pi̱turna pu̱traḥ subhṛ̍to duro̱ṇa ā de̱vām̐ e̍tu̱ pra ṇo̍ ha̱viḥ ||

pi̱tuḥ | na | pu̱traḥ | su-bhṛ̍taḥ | du̱ro̱ṇe | ā | de̱vān | e̱tu̱ | pra | na̱ḥ | ha̱viḥ ||8.19.27||

8.19.28a tavā̱hama̍gna ū̱tibhi̱rnedi̍ṣṭhābhiḥ saceya̱ joṣa̱mā va̍so |
8.19.28c sadā̍ de̱vasya̱ martya̍ḥ ||

tava̍ | a̱ham | a̱gne̱ | ū̱ti-bhi̍ḥ | nedi̍ṣṭhābhiḥ | sa̱ce̱ya̱ | joṣa̍m | ā | va̱so̱ iti̍ |
sadā̍ | de̱vasya̍ | martya̍ḥ ||8.19.28||

8.19.29a tava̱ kratvā̍ saneya̱ṁ tava̍ rā̱tibhi̱ragne̱ tava̱ praśa̍stibhiḥ |
8.19.29c tvāmidā̍hu̱ḥ prama̍tiṁ vaso̱ mamāgne̱ harṣa̍sva̱ dāta̍ve ||

tava̍ | kratvā̍ | sa̱ne̱ya̱m | tava̍ | rā̱ti-bhi̍ḥ | agne̍ | tava̍ | praśa̍sti-bhiḥ |
tvām | it | ā̱hu̱ḥ | pra-ma̍tim | va̱so̱ iti̍ | mama̍ | agne̍ | harṣa̍sva | dāta̍ve ||8.19.29||

8.19.30a pra so a̍gne̱ tavo̱tibhi̍ḥ su̱vīrā̍bhistirate̱ vāja̍bharmabhiḥ |
8.19.30c yasya̱ tvaṁ sa̱khyamā̱vara̍ḥ ||

pra | saḥ | a̱gne̱ | tava̍ | ū̱ti-bhi̍ḥ | su̱-vīrā̍bhiḥ | ti̱ra̱te̱ | vāja̍bharma-bhiḥ |
yasya̍ | tvam | sa̱khyam | ā̱-vara̍ḥ ||8.19.30||

8.19.31a tava̍ dra̱pso nīla̍vānvā̱śa ṛ̱tviya̱ indhā̍naḥ siṣṇa̱vā da̍de |
8.19.31c tvaṁ ma̍hī̱nāmu̱ṣasā̍masi pri̱yaḥ kṣa̱po vastu̍ṣu rājasi ||

tava̍ | dra̱psaḥ | nīla̍-vān | vā̱śaḥ | ṛ̱tviya̍ḥ | indhā̍naḥ | si̱ṣṇo̱ iti̍ | ā | da̱de̱ |
tvam | ma̱hī̱nām | u̱ṣasā̍m | a̱si̱ | pri̱yaḥ | kṣa̱paḥ | vastu̍ṣu | rā̱ja̱si̱ ||8.19.31||

8.19.32a tamāga̍nma̱ sobha̍rayaḥ sa̱hasra̍muṣkaṁ svabhi̱ṣṭimava̍se |
8.19.32c sa̱mrāja̱ṁ trāsa̍dasyavam ||

tam | ā | a̱ga̱nma̱ | sobha̍rayaḥ | sa̱hasra̍-muṣkam | su̱-a̱bhi̱ṣṭim | ava̍se |
sa̱m-rāja̍m | trāsa̍dasyavam ||8.19.32||

8.19.33a yasya̍ te agne a̱nye a̱gnaya̍ upa̱kṣito̍ va̱yā i̍va |
8.19.33c vipo̱ na dyu̱mnā ni yu̍ve̱ janā̍nā̱ṁ tava̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||

yasya̍ | te̱ | a̱gne̱ | a̱nye | a̱gnaya̍ḥ | u̱pa̱-kṣita̍ḥ | va̱yāḥ-i̍va |
vipa̍ḥ | na | dyu̱mnā | ni | yu̱ve̱ | janā̍nām | tava̍ | kṣa̱trāṇi̍ | va̱rdhaya̍n ||8.19.33||

8.19.34a yamā̍dityāso adruhaḥ pā̱raṁ naya̍tha̱ martya̍m |
8.19.34c ma̱ghonā̱ṁ viśve̍ṣāṁ sudānavaḥ ||

yam | ā̱di̱tyā̱sa̱ḥ | a̱dru̱ha̱ḥ | pā̱ram | naya̍tha | martya̍m |
ma̱ghonā̍m | viśve̍ṣām | su̱-dā̱na̱va̱ḥ ||8.19.34||

8.19.35a yū̱yaṁ rā̍jāna̱ḥ kaṁ ci̍ccarṣaṇīsaha̱ḥ kṣaya̍nta̱ṁ mānu̍ṣā̱m̐ anu̍ |
8.19.35c va̱yaṁ te vo̱ varu̍ṇa̱ mitrārya̍ma̱ntsyāmedṛ̱tasya̍ ra̱thya̍ḥ ||

yū̱yam | rā̱jā̱na̱ḥ | kam | ci̱t | ca̱rṣa̱ṇi̱-sa̱ha̱ḥ | kṣaya̍ntam | mānu̍ṣān | anu̍ |
va̱yam | te | va̱ḥ | varu̍ṇa | mitra̍ | arya̍man | syāma̍ | it | ṛ̱tasya̍ | ra̱thya̍ḥ ||8.19.35||

8.19.36a adā̍nme pauruku̱tsyaḥ pa̍ñcā̱śata̍ṁ tra̱sada̍syurva̱dhūnā̍m |
8.19.36c maṁhi̍ṣṭho a̱ryaḥ satpa̍tiḥ ||

adā̍t | me̱ | pau̱ru̱-ku̱tsyaḥ | pa̱ñcā̱śata̍m | tra̱sada̍syuḥ | va̱dhūnā̍m |
maṁhi̍ṣṭhaḥ | a̱ryaḥ | sat-pa̍tiḥ ||8.19.36||

8.19.37a u̱ta me̍ pra̱yiyo̍rva̱yiyo̍ḥ su̱vāstvā̱ adhi̱ tugva̍ni |
8.19.37c ti̱sṝ̱ṇāṁ sa̍ptatī̱nāṁ śyā̱vaḥ pra̍ṇe̱tā bhu̍va̱dvasu̱rdiyā̍nā̱ṁ pati̍ḥ ||

u̱ta | me̱ | pra̱yiyo̍ḥ | va̱yiyo̍ḥ | su̱-vāstvā̍ḥ | adhi̍ | tugva̍ni |
ti̱sṝ̱ṇām | sa̱pta̱tī̱nām | śyā̱vaḥ | pra̱-ne̱tā | bhu̱va̱t | vasu̍ḥ | diyā̍nām | pati̍ḥ ||8.19.37||


8.20.1a ā ga̍ntā̱ mā ri̍ṣaṇyata̱ prasthā̍vāno̱ māpa̍ sthātā samanyavaḥ |
8.20.1c sthi̱rā ci̍nnamayiṣṇavaḥ ||

ā | ga̱nta̱ | mā | ri̱ṣa̱ṇya̱ta̱ | pra-sthā̍vānaḥ | mā | apa̍ | sthā̱ta̱ | sa̱-ma̱nya̱va̱ḥ |
sthi̱rā | ci̱t | na̱ma̱yi̱ṣṇa̱va̱ḥ ||8.20.1||

8.20.2a vī̱ḻu̱pa̱vibhi̍rmaruta ṛbhukṣaṇa̱ ā ru̍drāsaḥ sudī̱tibhi̍ḥ |
8.20.2c i̱ṣā no̍ a̱dyā ga̍tā puruspṛho ya̱jñamā so̍bharī̱yava̍ḥ ||

vī̱ḻu̱pa̱vi-bhi̍ḥ | ma̱ru̱ta̱ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | ā | ru̱drā̱sa̱ḥ | su̱dī̱ti-bhi̍ḥ |
i̱ṣā | na̱ḥ | a̱dya | ā | ga̱ta̱ | pu̱ru̱-spṛ̱ha̱ḥ | ya̱jñam | ā | so̱bha̱rī̱-yava̍ḥ ||8.20.2||

8.20.3a vi̱dmā hi ru̱driyā̍ṇā̱ṁ śuṣma̍mu̱graṁ ma̱rutā̱ṁ śimī̍vatām |
8.20.3c viṣṇo̍re̱ṣasya̍ mī̱ḻhuṣā̍m ||

vi̱dma | hi | ru̱driyā̍ṇām | śuṣma̍m | u̱gram | ma̱rutā̍m | śimī̍-vatām |
viṣṇo̍ḥ | e̱ṣasya̍ | mī̱ḻhuṣā̍m ||8.20.3||

8.20.4a vi dvī̱pāni̱ pāpa̍ta̱ntiṣṭha̍ddu̱cchuno̱bhe yu̍janta̱ roda̍sī |
8.20.4c pra dhanvā̍nyairata śubhrakhādayo̱ yadeja̍tha svabhānavaḥ ||

vi | dvī̱pāni̍ | pāpa̍tan | tiṣṭha̍t | du̱cchunā̍ | u̱bhe iti̍ | yu̱ja̱nta̱ | roda̍sī̱ iti̍ |
pra | dhanvā̍ni | ai̱ra̱ta̱ | śu̱bhra̱-khā̱da̱ya̱ḥ | yat | eja̍tha | sva̱-bhā̱na̱va̱ḥ ||8.20.4||

8.20.5a acyu̍tā cidvo̱ ajma̱nnā nāna̍dati̱ parva̍tāso̱ vana̱spati̍ḥ |
8.20.5c bhūmi̱ryāme̍ṣu rejate ||

acyu̍tā | ci̱t | va̱ḥ | ajma̍n | ā | nāna̍dati | parva̍tāsaḥ | vana̱spati̍ḥ |
bhūmi̍ḥ | yāme̍ṣu | re̱ja̱te̱ ||8.20.5||

8.20.6a amā̍ya vo maruto̱ yāta̍ve̱ dyaurjihī̍ta̱ utta̍rā bṛ̱hat |
8.20.6c yatrā̱ naro̱ dedi̍śate ta̱nūṣvā tvakṣā̍ṁsi bā̱hvo̍jasaḥ ||

amā̍ya | va̱ḥ | ma̱ru̱ta̱ḥ | yāta̍ve | dyauḥ | jihī̍te | ut-ta̍rā | bṛ̱hat |
yatra̍ | nara̍ḥ | dedi̍śate | ta̱nūṣu̍ | ā | tvakṣā̍ṁsi | ba̱hu-o̍jasaḥ ||8.20.6||

8.20.7a sva̱dhāmanu̱ śriya̱ṁ naro̱ mahi̍ tve̱ṣā ama̍vanto̱ vṛṣa̍psavaḥ |
8.20.7c vaha̍nte̱ ahru̍tapsavaḥ ||

sva̱dhām | anu̍ | śriya̍m | nara̍ḥ | mahi̍ | tve̱ṣāḥ | ama̍-vantaḥ | vṛṣa̍-psavaḥ |
vaha̍nte | ahru̍ta-psavaḥ ||8.20.7||

8.20.8a gobhi̍rvā̱ṇo a̍jyate̱ sobha̍rīṇā̱ṁ rathe̱ kośe̍ hira̱ṇyaye̍ |
8.20.8c goba̍ndhavaḥ sujā̱tāsa̍ i̱ṣe bhu̱je ma̱hānto̍ na̱ḥ spara̍se̱ nu ||

gobhi̍ḥ | vā̱ṇaḥ | a̱jya̱te̱ | sobha̍rīṇām | rathe̍ | kośe̍ | hi̱ra̱ṇyaye̍ |
go-ba̍ndhavaḥ | su̱-jā̱tāsa̍ḥ | i̱ṣe | bhu̱je | ma̱hānta̍ḥ | na̱ḥ | spara̍se | nu ||8.20.8||

8.20.9a prati̍ vo vṛṣadañjayo̱ vṛṣṇe̱ śardhā̍ya̱ māru̍tāya bharadhvam |
8.20.9c ha̱vyā vṛṣa̍prayāvṇe ||

prati̍ | va̱ḥ | vṛ̱ṣa̱t-a̱ñja̱ya̱ḥ | vṛṣṇe̍ | śardhā̍ya | māru̍tāya | bha̱ra̱dhva̱m |
ha̱vyā | vṛṣa̍-prayāvne ||8.20.9||

8.20.10a vṛ̱ṣa̱ṇa̱śvena̍ maruto̱ vṛṣa̍psunā̱ rathe̍na̱ vṛṣa̍nābhinā |
8.20.10c ā śye̱nāso̱ na pa̱kṣiṇo̱ vṛthā̍ naro ha̱vyā no̍ vī̱taye̍ gata ||

vṛ̱ṣa̱ṇa̱śvena̍ | ma̱ru̱ta̱ḥ | vṛṣa̍-psunā | rathe̍na | vṛṣa̍-nābhinā |
ā | śye̱nāsa̍ḥ | na | pa̱kṣiṇa̍ḥ | vṛthā̍ | na̱ra̱ḥ | ha̱vyā | na̱ḥ | vī̱taye̍ | ga̱ta̱ ||8.20.10||

8.20.11a sa̱mā̱nama̱ñjye̍ṣā̱ṁ vi bhrā̍jante ru̱kmāso̱ adhi̍ bā̱huṣu̍ |
8.20.11c davi̍dyutatyṛ̱ṣṭaya̍ḥ ||

sa̱mā̱nam | a̱ñji | e̱ṣā̱m | vi | bhrā̱ja̱nte̱ | ru̱kmāsa̍ḥ | adhi̍ | bā̱huṣu̍ |
davi̍dyutati | ṛ̱ṣṭaya̍ḥ ||8.20.11||

8.20.12a ta u̱grāso̱ vṛṣa̍ṇa u̱grabā̍havo̱ naki̍ṣṭa̱nūṣu̍ yetire |
8.20.12c sthi̱rā dhanvā̱nyāyu̍dhā̱ rathe̍ṣu̱ vo'nī̍ke̱ṣvadhi̱ śriya̍ḥ ||

te | u̱grāsa̍ḥ | vṛṣa̍ṇaḥ | u̱gra-bā̍havaḥ | naki̍ḥ | ta̱nūṣu̍ | ye̱ti̱re̱ |
sthi̱rā | dhanvā̍ni | āyu̍dhā | rathe̍ṣu | va̱ḥ | anī̍keṣu | adhi̍ | śriya̍ḥ ||8.20.12||

8.20.13a yeṣā̱marṇo̱ na sa̱pratho̱ nāma̍ tve̱ṣaṁ śaśva̍tā̱meka̱midbhu̱je |
8.20.13c vayo̱ na pitrya̱ṁ saha̍ḥ ||

yeṣā̍m | arṇa̍ḥ | na | sa̱-pratha̍ḥ | nāma̍ | tve̱ṣam | śaśva̍tām | eka̍m | it | bhu̱je |
vaya̍ḥ | na | pitrya̍m | saha̍ḥ ||8.20.13||

8.20.14a tānva̍ndasva ma̱ruta̱stām̐ upa̍ stuhi̱ teṣā̱ṁ hi dhunī̍nām |
8.20.14c a̱rāṇā̱ṁ na ca̍ra̱mastade̍ṣāṁ dā̱nā ma̱hnā tade̍ṣām ||

tān | va̱nda̱sva̱ | ma̱ruta̍ḥ | tān | upa̍ | stu̱hi̱ | teṣā̍m | hi | dhunī̍nām |
a̱rāṇā̍m | na | ca̱ra̱maḥ | tat | e̱ṣā̱m | dā̱nā | ma̱hnā | tat | e̱ṣā̱m ||8.20.14||

8.20.15a su̱bhaga̱ḥ sa va̍ ū̱tiṣvāsa̱ pūrvā̍su maruto̱ vyu̍ṣṭiṣu |
8.20.15c yo vā̍ nū̱namu̱tāsa̍ti ||

su̱-bhaga̍ḥ | saḥ | va̱ḥ | ū̱tiṣu̍ | āsa̍ | pūrvā̍su | ma̱ru̱ta̱ḥ | vi-u̍ṣṭiṣu |
yaḥ | vā̱ | nū̱nam | u̱ta | asa̍ti ||8.20.15||

8.20.16a yasya̍ vā yū̱yaṁ prati̍ vā̱jino̍ nara̱ ā ha̱vyā vī̱taye̍ ga̱tha |
8.20.16c a̱bhi ṣa dyu̱mnairu̱ta vāja̍sātibhiḥ su̱mnā vo̍ dhūtayo naśat ||

yasya̍ | vā̱ | yū̱yam | prati̍ | vā̱jina̍ḥ | na̱ra̱ḥ | ā | ha̱vyā | vī̱taye̍ | ga̱tha |
a̱bhi | saḥ | dyu̱mnaiḥ | u̱ta | vāja̍sāti-bhiḥ | su̱mnā | va̱ḥ | dhū̱ta̱ya̱ḥ | na̱śa̱t ||8.20.16||

8.20.17a yathā̍ ru̱drasya̍ sū̱navo̍ di̱vo vaśa̱ntyasu̍rasya ve̱dhasa̍ḥ |
8.20.17c yuvā̍na̱statheda̍sat ||

yathā̍ | ru̱drasya̍ | sū̱nava̍ḥ | di̱vaḥ | vaśa̍nti | asu̍rasya | ve̱dhasa̍ḥ |
yuvā̍naḥ | tathā̍ | it | a̱sa̱t ||8.20.17||

8.20.18a ye cārha̍nti ma̱ruta̍ḥ su̱dāna̍va̱ḥ smanmī̱ḻhuṣa̱ścara̍nti̱ ye |
8.20.18c ata̍ści̱dā na̱ upa̱ vasya̍sā hṛ̱dā yuvā̍na̱ ā va̍vṛdhvam ||

ye | ca̱ | arha̍nti | ma̱ruta̍ḥ | su̱-dāna̍vaḥ | smat | mī̱ḻhuṣa̍ḥ | cara̍nti | ye |
ata̍ḥ | ci̱t | ā | na̱ḥ | upa̍ | vasya̍sā | hṛ̱dā | yuvā̍naḥ | ā | va̱vṛ̱dhva̱m ||8.20.18||

8.20.19a yūna̍ ū̱ ṣu navi̍ṣṭhayā̱ vṛṣṇa̍ḥ pāva̱kām̐ a̱bhi so̍bhare gi̱rā |
8.20.19c gāya̱ gā i̍va̱ carkṛ̍ṣat ||

yūna̍ḥ | ū̱m̐ iti̍ | su | navi̍ṣṭhayā | vṛṣṇa̍ḥ | pā̱va̱kān | a̱bhi | so̱bha̱re̱ | gi̱rā |
gāya̍ | gāḥ-i̍va | carkṛ̍ṣat ||8.20.19||

8.20.20a sā̱hā ye santi̍ muṣṭi̱heva̱ havyo̱ viśvā̍su pṛ̱tsu hotṛ̍ṣu |
8.20.20c vṛṣṇa̍śca̱ndrānna su̱śrava̍stamāngi̱rā vanda̍sva ma̱ruto̱ aha̍ ||

sa̱hāḥ | ye | santi̍ | mu̱ṣṭi̱hā-i̍va | havya̍ḥ | viśvā̍su | pṛ̱t-su | hotṛ̍ṣu |
vṛṣṇa̍ḥ | ca̱ndrān | na | su̱śrava̍ḥ-tamān | gi̱rā | vanda̍sva | ma̱ruta̍ḥ | aha̍ ||8.20.20||

8.20.21a gāva̍ścidghā samanyavaḥ sajā̱tye̍na maruta̱ḥ saba̍ndhavaḥ |
8.20.21c ri̱ha̱te ka̱kubho̍ mi̱thaḥ ||

gāva̍ḥ | ci̱t | gha̱ | sa̱-ma̱nya̱va̱ḥ | sa̱-jā̱tye̍na | ma̱ru̱ta̱ḥ | sa-ba̍ndhavaḥ |
ri̱ha̱te | ka̱kubha̍ḥ | mi̱thaḥ ||8.20.21||

8.20.22a marta̍ścidvo nṛtavo rukmavakṣasa̱ upa̍ bhrātṛ̱tvamāya̍ti |
8.20.22c adhi̍ no gāta maruta̱ḥ sadā̱ hi va̍ āpi̱tvamasti̱ nidhru̍vi ||

marta̍ḥ | ci̱t | va̱ḥ | nṛ̱ta̱va̱ḥ | ru̱kma̱-va̱kṣa̱sa̱ḥ | upa̍ | bhrā̱tṛ̱-tvam | ā | a̱ya̱ti̱ |
adhi̍ | na̱ḥ | gā̱ta̱ | ma̱ru̱ta̱ḥ | sadā̍ | hi | va̱ḥ | ā̱pi̱-tvam | asti̍ | ni-dhru̍vi ||8.20.22||

8.20.23a maru̍to̱ māru̍tasya na̱ ā bhe̍ṣa̱jasya̍ vahatā sudānavaḥ |
8.20.23c yū̱yaṁ sa̍khāyaḥ saptayaḥ ||

maru̍taḥ | māru̍tasya | na̱ḥ | ā | bhe̱ṣa̱jasya̍ | va̱ha̱ta̱ | su̱-dā̱na̱va̱ḥ |
yū̱yam | sa̱khā̱ya̱ḥ | sa̱pta̱ya̱ḥ ||8.20.23||

8.20.24a yābhi̱ḥ sindhu̱mava̍tha̱ yābhi̱stūrva̍tha̱ yābhi̍rdaśa̱syathā̱ krivi̍m |
8.20.24c mayo̍ no bhūto̱tibhi̍rmayobhuvaḥ śi̱vābhi̍rasacadviṣaḥ ||

yābhi̍ḥ | sindhu̍m | ava̍tha | yābhi̍ḥ | tūrva̍tha | yābhi̍ḥ | da̱śa̱syatha̍ | krivi̍m |
maya̍ḥ | na̱ḥ | bhū̱ta̱ | ū̱ti-bhi̍ḥ | ma̱ya̱ḥ-bhu̱va̱ḥ | śi̱vābhi̍ḥ | a̱sa̱ca̱-dvi̱ṣa̱ḥ ||8.20.24||

8.20.25a yatsindhau̱ yadasi̍knyā̱ṁ yatsa̍mu̱dreṣu̍ marutaḥ subarhiṣaḥ |
8.20.25c yatparva̍teṣu bheṣa̱jam ||

yat | sindhau̍ | yat | asi̍knyām | yat | sa̱mu̱dreṣu̍ | ma̱ru̱ta̱ḥ | su̱-ba̱rhi̱ṣa̱ḥ |
yat | parva̍teṣu | bhe̱ṣa̱jam ||8.20.25||

8.20.26a viśva̱ṁ paśya̍nto bibhṛthā ta̱nūṣvā tenā̍ no̱ adhi̍ vocata |
8.20.26c kṣa̱mā rapo̍ maruta̱ ātu̍rasya na̱ iṣka̍rtā̱ vihru̍ta̱ṁ puna̍ḥ ||

viśva̍m | paśya̍ntaḥ | vi̱bhṛ̱tha̱ | ta̱nūṣu̍ | ā | tena̍ | na̱ḥ | adhi̍ | vo̱ca̱ta̱ |
kṣa̱mā | rapa̍ḥ | ma̱ru̱ta̱ḥ | ātu̍rasya | na̱ḥ | iṣka̍rta | vi-hru̍tam | puna̱riti̍ ||8.20.26||


8.21.1a va̱yamu̱ tvāma̍pūrvya sthū̱raṁ na kacci̱dbhara̍nto'va̱syava̍ḥ |
8.21.1c vāje̍ ci̱traṁ ha̍vāmahe ||

va̱yam | ū̱m̐ iti̍ | tvām | a̱pū̱rvya̱ | sthū̱ram | na | kat | ci̱t | bhara̍ntaḥ | a̱va̱syava̍ḥ |
vāje̍ | ci̱tram | ha̱vā̱ma̱he̱ ||8.21.1||

8.21.2a upa̍ tvā̱ karma̍nnū̱taye̱ sa no̱ yuvo̱graśca̍krāma̱ yo dhṛ̱ṣat |
8.21.2c tvāmiddhya̍vi̱tāra̍ṁ vavṛ̱mahe̱ sakhā̍ya indra sāna̱sim ||

upa̍ | tvā̱ | karma̍n | ū̱taye̍ | saḥ | na̱ḥ | yuvā̍ | u̱graḥ | ca̱krā̱ma̱ | yaḥ | dhṛ̱ṣat |
tvām | it | hi | a̱vi̱tāra̍m | va̱vṛ̱mahe̍ | sakhā̍yaḥ | i̱ndra̱ | sā̱na̱sim ||8.21.2||

8.21.3a ā yā̍hī̱ma inda̱vo'śva̍pate̱ gopa̍ta̱ urva̍rāpate |
8.21.3c soma̍ṁ somapate piba ||

ā | yā̱hi̱ | i̱me | inda̍vaḥ | aśva̍-pate | go-pa̍te | urva̍rā-pate |
soma̍m | so̱ma̱-pa̱te̱ | pi̱ba̱ ||8.21.3||

8.21.4a va̱yaṁ hi tvā̱ bandhu̍mantamaba̱ndhavo̱ viprā̍sa indra yemi̱ma |
8.21.4c yā te̱ dhāmā̍ni vṛṣabha̱ tebhi̱rā ga̍hi̱ viśve̍bhi̱ḥ soma̍pītaye ||

va̱yam | hi | tvā̱ | bandhu̍-mantam | a̱ba̱ndhava̍ḥ | viprā̍saḥ | i̱ndra̱ | ye̱mi̱ma |
yā | te̱ | dhāmā̍ni | vṛ̱ṣa̱bha̱ | tebhi̍ḥ | ā | ga̱hi̱ | viśve̍bhiḥ | soma̍-pītaye ||8.21.4||

8.21.5a sīda̍ntaste̱ vayo̍ yathā̱ gośrī̍te̱ madhau̍ madi̱re vi̱vakṣa̍ṇe |
8.21.5c a̱bhi tvāmi̍ndra nonumaḥ ||

sīda̍ntaḥ | te̱ | vaya̍ḥ | ya̱thā̱ | go-śrī̍te | madhau̍ | ma̱di̱re | vi̱vakṣa̍ṇe |
a̱bhi | tvām | i̱ndra̱ | no̱nu̱ma̱ḥ ||8.21.5||

8.21.6a acchā̍ ca tvai̱nā nama̍sā̱ vadā̍masi̱ kiṁ muhu̍ści̱dvi dī̍dhayaḥ |
8.21.6c santi̱ kāmā̍so harivo da̱diṣṭvaṁ smo va̱yaṁ santi̍ no̱ dhiya̍ḥ ||

accha̍ | ca̱ | tvā̱ | e̱nā | nama̍sā | vadā̍masi | kim | muhu̍ḥ | ci̱t | vi | dī̱dha̱ya̱ḥ |
santi̍ | kāmā̍saḥ | ha̱ri̱-va̱ḥ | da̱diḥ | tvam | smaḥ | va̱yam | santi̍ | na̱ḥ | dhiya̍ḥ ||8.21.6||

8.21.7a nūtnā̱ idi̍ndra te va̱yamū̱tī a̍bhūma na̱hi nū te̍ adrivaḥ |
8.21.7c vi̱dmā pu̱rā parī̍ṇasaḥ ||

nūtnā̍ḥ | it | i̱ndra̱ | te̱ | va̱yam | ū̱tī | a̱bhū̱ma̱ | na̱hi | nu | te̱ | a̱dri̱-va̱ḥ |
vi̱dma | pu̱rā | parī̍ṇasaḥ ||8.21.7||

8.21.8a vi̱dmā sa̍khi̱tvamu̱ta śū̍ra bho̱jya1̱̍mā te̱ tā va̍jrinnīmahe |
8.21.8c u̱to sa̍masmi̱nnā śi̍śīhi no vaso̱ vāje̍ suśipra̱ goma̍ti ||

vi̱dma | sa̱khi̱-tvam | u̱ta | śū̱ra̱ | bho̱jya̍m | ā | te̱ | tā | va̱jri̱n | ī̱ma̱he̱ |
u̱to iti̍ | sa̱ma̱smi̱n | ā | śi̱śī̱hi̱ | na̱ḥ | va̱so̱ iti̍ | vāje̍ | su̱-śi̱pra̱ | go-ma̍ti ||8.21.8||

8.21.9a yo na̍ i̱dami̍daṁ pu̱rā pra vasya̍ āni̱nāya̱ tamu̍ vaḥ stuṣe |
8.21.9c sakhā̍ya̱ indra̍mū̱taye̍ ||

yaḥ | na̱ḥ | i̱dam-i̍dam | pu̱rā | pra | vasya̍ḥ | ā̱-ni̱nāya̍ | tam | ū̱m̐ iti̍ | va̱ḥ | stu̱ṣe̱ |
sakhā̍yaḥ | indra̍m | ū̱taye̍ ||8.21.9||

8.21.10a harya̍śva̱ṁ satpa̍tiṁ carṣaṇī̱saha̱ṁ sa hi ṣmā̱ yo ama̍ndata |
8.21.10c ā tu na̱ḥ sa va̍yati̱ gavya̱maśvya̍ṁ sto̱tṛbhyo̍ ma̱ghavā̍ śa̱tam ||

hari̍-aśvam | sat-pa̍tim | ca̱rṣa̱ṇi̱-saha̍m | saḥ | hi | sma̱ | yaḥ | ama̍ndata |
ā | tu | na̱ḥ | saḥ | va̱ya̱ti̱ | gavya̍m | aśvya̍m | sto̱tṛ-bhya̍ḥ | ma̱gha-vā̍ | śa̱tam ||8.21.10||

8.21.11a tvayā̍ ha svidyu̱jā va̱yaṁ prati̍ śva̱santa̍ṁ vṛṣabha bruvīmahi |
8.21.11c sa̱ṁsthe jana̍sya̱ goma̍taḥ ||

tvayā̍ | ha̱ | svi̱t | yu̱jā | va̱yam | prati̍ | śva̱santa̍m | vṛ̱ṣa̱bha̱ | bru̱vī̱ma̱hi̱ |
sa̱m-sthe | jana̍sya | go-ma̍taḥ ||8.21.11||

8.21.12a jaye̍ma kā̱re pu̍ruhūta kā̱riṇo̱'bhi ti̍ṣṭhema dū̱ḍhya̍ḥ |
8.21.12c nṛbhi̍rvṛ̱traṁ ha̱nyāma̍ śūśu̱yāma̱ cāve̍rindra̱ pra ṇo̱ dhiya̍ḥ ||

jaye̍ma | kā̱re | pu̱ru̱-hū̱ta̱ | kā̱riṇa̍ḥ | a̱bhi | ti̱ṣṭhe̱ma̱ | du̱ḥ-dhya̍ḥ |
nṛ-bhi̍ḥ | vṛ̱tram | ha̱nyāma̍ | śū̱śu̱yāma̍ | ca̱ | ave̍ḥ | i̱ndra̱ | pra | na̱ḥ | dhiya̍ḥ ||8.21.12||

8.21.13a a̱bhrā̱tṛ̱vyo a̱nā tvamanā̍pirindra ja̱nuṣā̍ sa̱nāda̍si |
8.21.13c yu̱dhedā̍pi̱tvami̍cchase ||

a̱bhrā̱tṛ̱vyaḥ | a̱nā | tvam | anā̍piḥ | i̱ndra̱ | ja̱nuṣā̍ | sa̱nāt | a̱si̱ |
yu̱dhā | it | ā̱pi̱-tvam | i̱ccha̱se̱ ||8.21.13||

8.21.14a nakī̍ re̱vanta̍ṁ sa̱khyāya̍ vindase̱ pīya̍nti te surā̱śva̍ḥ |
8.21.14c ya̱dā kṛ̱ṇoṣi̍ nada̱nuṁ samū̍ha̱syāditpi̱teva̍ hūyase ||

naki̍ḥ | re̱vanta̍m | sa̱khyāya̍ | vi̱nda̱se̱ | pīya̍nti | te̱ | su̱rā̱śva̍ḥ |
ya̱dā | kṛ̱ṇoṣi̍ | na̱da̱num | sam | ū̱ha̱si̱ | āt | it | pi̱tā-i̍va | hū̱ya̱se̱ ||8.21.14||

8.21.15a mā te̍ amā̱juro̍ yathā mū̱rāsa̍ indra sa̱khye tvāva̍taḥ |
8.21.15c ni ṣa̍dāma̱ sacā̍ su̱te ||

mā | te̱ | a̱mā̱-jura̍ḥ | ya̱thā̱ | mū̱rāsa̍ḥ | i̱ndra̱ | sa̱khye | tvā-va̍taḥ |
ni | sa̱dā̱ma̱ | sacā̍ | su̱te ||8.21.15||

8.21.16a mā te̍ godatra̱ nira̍rāma̱ rādha̍sa̱ indra̱ mā te̍ gṛhāmahi |
8.21.16c dṛ̱ḻhā ci̍da̱ryaḥ pra mṛ̍śā̱bhyā bha̍ra̱ na te̍ dā̱māna̍ ā̱dabhe̍ ||

mā | te̱ | go̱-da̱tra̱ | niḥ | a̱rā̱ma̱ | rādha̍saḥ | indra̍ | mā | te̱ | gṛ̱hā̱ma̱hi̱ |
dṛ̱ḻhā | ci̱t | a̱ryaḥ | pra | mṛ̱śa̱ | a̱bhi | ā | bha̱ra̱ | na | te̱ | dā̱māna̍ḥ | ā̱-dabhe̍ ||8.21.16||

8.21.17a indro̍ vā̱ ghediya̍nma̱ghaṁ sara̍svatī vā su̱bhagā̍ da̱dirvasu̍ |
8.21.17c tvaṁ vā̍ citra dā̱śuṣe̍ ||

indra̍ḥ | vā̱ | gha̱ | it | iya̍t | ma̱gham | sara̍svatī | vā̱ | su̱-bhagā̍ | da̱diḥ | vasu̍ |
tvam | vā̱ | ci̱tra̱ | dā̱śuṣe̍ ||8.21.17||

8.21.18a citra̱ idrājā̍ rāja̱kā ida̍nya̱ke ya̱ke sara̍svatī̱manu̍ |
8.21.18c pa̱rjanya̍ iva ta̱tana̱ddhi vṛ̱ṣṭyā sa̱hasra̍ma̱yutā̱ dada̍t ||

citra̍ḥ | it | rājā̍ | rā̱ja̱kāḥ | it | a̱nya̱ke | ya̱ke | sara̍svatīm | anu̍ |
pa̱rjanya̍ḥ-iva | ta̱tana̍t | hi | vṛ̱ṣṭyā | sa̱hasra̍m | a̱yutā̍ | dada̍t ||8.21.18||


8.22.1a o tyama̍hva̱ ā ratha̍ma̱dyā daṁsi̍ṣṭhamū̱taye̍ |
8.22.1c yama̍śvinā suhavā rudravartanī̱ ā sū̱ryāyai̍ ta̱sthathu̍ḥ ||

o iti̍ | tyam | a̱hve̱ | ā | ratha̍m | a̱dya | daṁsi̍ṣṭham | ū̱taye̍ |
yam | a̱śvi̱nā̱ | su̱-ha̱vā̱ | ru̱dra̱va̱rta̱nī̱ iti̍ rudra-vartanī | ā | sū̱ryāyai̍ | ta̱sthathu̍ḥ ||8.22.1||

8.22.2a pū̱rvā̱puṣa̍ṁ su̱hava̍ṁ puru̱spṛha̍ṁ bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m |
8.22.2c sa̱ca̱nāva̍ntaṁ suma̱tibhi̍ḥ sobhare̱ vidve̍ṣasamane̱hasa̍m ||

pū̱rva̱-ā̱puṣa̍m | su̱-hava̍m | pu̱ru̱-spṛha̍m | bhu̱jyum | vāje̍ṣu | pūrvya̍m |
sa̱ca̱nā-va̍ntam | su̱ma̱ti-bhi̍ḥ | so̱bha̱re̱ | vi-dve̍ṣasam | a̱ne̱hasa̍m ||8.22.2||

8.22.3a i̱ha tyā pu̍ru̱bhūta̍mā de̱vā namo̍bhira̱śvinā̍ |
8.22.3c a̱rvā̱cī̱nā svava̍se karāmahe̱ gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

i̱ha | tyā | pu̱ru̱-bhūta̍mā | de̱vā | nama̍ḥ-bhiḥ | a̱śvinā̍ |
a̱rvā̱cī̱nā | su | ava̍se | ka̱rā̱ma̱he̱ | gantā̍rā | dā̱śuṣa̍ḥ | gṛ̱ham ||8.22.3||

8.22.4a yu̱vo ratha̍sya̱ pari̍ ca̱kramī̍yata ī̱rmānyadvā̍miṣaṇyati |
8.22.4c a̱smām̐ acchā̍ suma̱tirvā̍ṁ śubhaspatī̱ ā dhe̱nuri̍va dhāvatu ||

yu̱voḥ | ratha̍sya | pari̍ | ca̱kram | ī̱ya̱te̱ | ī̱rmā | a̱nyat | vā̱m | i̱ṣa̱ṇya̱ti̱ |
a̱smān | accha̍ | su̱-ma̱tiḥ | vā̱m | śu̱bha̱ḥ | pa̱tī̱ iti̍ | ā | dhe̱nuḥ-i̍va | dhā̱va̱tu̱ ||8.22.4||

8.22.5a ratho̱ yo vā̍ṁ trivandhu̱ro hira̍ṇyābhīśuraśvinā |
8.22.5c pari̱ dyāvā̍pṛthi̱vī bhūṣa̍ti śru̱tastena̍ nāsa̱tyā ga̍tam ||

ratha̍ḥ | yaḥ | vā̱m | tri̱-va̱ndhu̱raḥ | hira̍ṇya-abhīśuḥ | a̱śvi̱nā̱ |
pari̍ | dyāvā̍pṛthi̱vī iti̍ | bhūṣa̍ti | śru̱taḥ | tena̍ | nā̱sa̱tyā̱ | ā | ga̱ta̱m ||8.22.5||

8.22.6a da̱śa̱syantā̱ mana̍ve pū̱rvyaṁ di̱vi yava̱ṁ vṛke̍ṇa karṣathaḥ |
8.22.6c tā vā̍ma̱dya su̍ma̱tibhi̍ḥ śubhaspatī̱ aśvi̍nā̱ pra stu̍vīmahi ||

da̱śa̱syantā̍ | mana̍ve | pū̱rvyam | di̱vi | yava̍m | vṛke̍ṇa | ka̱rṣa̱tha̱ḥ |
tā | vā̱m | a̱dya | su̱ma̱ti-bhi̍ḥ | śu̱bha̱ḥ | pa̱tī̱ iti̍ | aśvi̍nā | pra | stu̱vī̱ma̱hi̱ ||8.22.6||

8.22.7a upa̍ no vājinīvasū yā̱tamṛ̱tasya̍ pa̱thibhi̍ḥ |
8.22.7c yebhi̍stṛ̱kṣiṁ vṛ̍ṣaṇā trāsadasya̱vaṁ ma̱he kṣa̱trāya̱ jinva̍thaḥ ||

upa̍ | na̱ḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | yā̱tam | ṛ̱tasya̍ | pa̱thi-bhi̍ḥ |
yebhi̍ḥ | tṛ̱kṣim | vṛ̱ṣa̱ṇā̱ | trā̱sa̱da̱sya̱vam | ma̱he | kṣa̱trāya̍ | jinva̍thaḥ ||8.22.7||

8.22.8a a̱yaṁ vā̱madri̍bhiḥ su̱taḥ somo̍ narā vṛṣaṇvasū |
8.22.8c ā yā̍ta̱ṁ soma̍pītaye̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

a̱yam | vā̱m | adri̍-bhiḥ | su̱taḥ | soma̍ḥ | na̱rā̱ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
ā | yā̱ta̱m | soma̍-pītaye | piba̍tam | dā̱śuṣa̍ḥ | gṛ̱he ||8.22.8||

8.22.9a ā hi ru̱hata̍maśvinā̱ rathe̱ kośe̍ hira̱ṇyaye̍ vṛṣaṇvasū |
8.22.9c yu̱ñjāthā̱ṁ pīva̍rī̱riṣa̍ḥ ||

ā | hi | ru̱hata̍m | a̱śvi̱nā̱ | rathe̍ | kośe̍ | hi̱ra̱ṇyaye̍ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
yu̱ñjāthā̍m | pīva̍rīḥ | iṣa̍ḥ ||8.22.9||

8.22.10a yābhi̍ḥ pa̱kthamava̍tho̱ yābhi̱radhri̍gu̱ṁ yābhi̍rba̱bhruṁ vijo̍ṣasam |
8.22.10c tābhi̍rno ma̱kṣū tūya̍maśvi̱nā ga̍taṁ bhiṣa̱jyata̱ṁ yadātu̍ram ||

yābhi̍ḥ | pa̱ktham | ava̍thaḥ | yābhi̍ḥ | adhri̍-gum | yābhi̍ḥ | ba̱bhrum | vi-jo̍ṣasam |
tābhi̍ḥ | na̱ḥ | ma̱kṣu | tūya̍m | a̱śvi̱nā̱ | ā | ga̱ta̱m | bhi̱ṣa̱jyata̍m | yat | ātu̍ram ||8.22.10||

8.22.11a yadadhri̍gāvo̱ adhri̍gū i̱dā ci̱dahno̍ a̱śvinā̱ havā̍mahe |
8.22.11c va̱yaṁ gī̱rbhirvi̍pa̱nyava̍ḥ ||

yat | adhri̍-gāvaḥ | adhri̍gū̱ ityadhri̍-gū | i̱dā | ci̱t | ahna̍ḥ | a̱śvinā̍ | havā̍mahe |
va̱yam | gī̱ḥ-bhiḥ | vi̱pa̱nyava̍ḥ ||8.22.11||

8.22.12a tābhi̱rā yā̍taṁ vṛṣa̱ṇopa̍ me̱ hava̍ṁ vi̱śvapsu̍ṁ vi̱śvavā̍ryam |
8.22.12c i̱ṣā maṁhi̍ṣṭhā puru̱bhūta̍mā narā̱ yābhi̱ḥ krivi̍ṁ vāvṛ̱dhustābhi̱rā ga̍tam ||

tābhi̍ḥ | ā | yā̱ta̱m | vṛ̱ṣa̱ṇā̱ | upa̍ | me̱ | hava̍m | vi̱śva-psu̍m | vi̱śva-vā̍ryam |
i̱ṣā | maṁhi̍ṣṭhā | pu̱ru̱-bhūta̍mā | na̱rā̱ | yābhi̍ḥ | krivi̍m | va̱vṛ̱dhuḥ | tābhi̍ḥ | ā | ga̱ta̱m ||8.22.12||

8.22.13a tāvi̱dā ci̱dahā̍nā̱ṁ tāva̱śvinā̱ vanda̍māna̱ upa̍ bruve |
8.22.13c tā u̱ namo̍bhirīmahe ||

tau | i̱dā | ci̱t | ahā̍nām | tau | a̱śvinā̍ | vanda̍mānaḥ | upa̍ | bru̱ve̱ |
tau | ū̱m̐ iti̍ | nama̍ḥ-bhiḥ | ī̱ma̱he̱ ||8.22.13||

8.22.14a tāviddo̱ṣā tā u̱ṣasi̍ śu̱bhaspatī̱ tā yāma̍nru̱drava̍rtanī |
8.22.14c mā no̱ martā̍ya ri̱pave̍ vājinīvasū pa̱ro ru̍drā̱vati̍ khyatam ||

tau | it | do̱ṣā | tau | u̱ṣasi̍ | śu̱bhaḥ | patī̱ iti̍ | tā | yāma̍n | ru̱drava̍rtanī̱ iti̍ ru̱dra-va̍rtanī |
mā | na̱ḥ | martā̍ya | ri̱pave̍ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | pa̱raḥ | ru̱drau̱ | ati̍ | khya̱ta̱m ||8.22.14||

8.22.15a ā sugmyā̍ya̱ sugmya̍ṁ prā̱tā rathe̍nā̱śvinā̍ vā sa̱kṣaṇī̍ |
8.22.15c hu̱ve pi̱teva̱ sobha̍rī ||

ā | sugmyā̍ya | sugmya̍m | prā̱tariti̍ | rathe̍na | a̱śvinā̍ | vā̱ | sa̱kṣaṇī̱ iti̍ |
hu̱ve | pi̱tā-i̍va | sobha̍rī ||8.22.15||

8.22.16a mano̍javasā vṛṣaṇā madacyutā makṣuṁga̱mābhi̍rū̱tibhi̍ḥ |
8.22.16c ā̱rāttā̍ccidbhūtama̱sme ava̍se pū̱rvībhi̍ḥ purubhojasā ||

mana̍ḥ-javasā | vṛ̱ṣa̱ṇā̱ | ma̱da̱-cyu̱tā̱ | ma̱kṣu̱m-ga̱mābhi̍ḥ | ū̱ti-bhi̍ḥ |
ā̱rāttā̍t | ci̱t | bhū̱ta̱m | a̱sme iti̍ | ava̍se | pū̱rvī-bhī̍ḥ | pu̱ru̱-bho̱ja̱sā̱ ||8.22.16||

8.22.17a ā no̱ aśvā̍vadaśvinā va̱rtiryā̍siṣṭaṁ madhupātamā narā |
8.22.17c goma̍ddasrā̱ hira̍ṇyavat ||

ā | na̱ḥ | aśva̍-vat | a̱śvi̱nā̱ | va̱rtiḥ | yā̱si̱ṣṭa̱m | ma̱dhu̱-pā̱ta̱mā̱ | na̱rā̱ |
go-ma̍t | da̱srā̱ | hira̍ṇya-vat ||8.22.17||

8.22.18a su̱prā̱va̱rgaṁ su̱vīrya̍ṁ su̱ṣṭhu vārya̱manā̍dhṛṣṭaṁ rakṣa̱svinā̍ |
8.22.18c a̱sminnā vā̍mā̱yāne̍ vājinīvasū̱ viśvā̍ vā̱māni̍ dhīmahi ||

su̱-prā̱va̱rgam | su̱-vīrya̍m | su̱ṣṭhu | vārya̍m | anā̍dhṛṣṭam | ra̱kṣa̱svinā̍ |
a̱smin | ā | vā̱m | ā̱-yāne̍ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | viśvā̍ | vā̱māni̍ | dhī̱ma̱hi̱ ||8.22.18||


8.23.1a īḻi̍ṣvā̱ hi pra̍tī̱vyaṁ1̱̍ yaja̍sva jā̱tave̍dasam |
8.23.1c ca̱ri̱ṣṇudhū̍ma̱magṛ̍bhītaśociṣam ||

īḻi̍ṣva | hi | pra̱tī̱vya̍m | yaja̍sva | jā̱ta-ve̍dasam |
ca̱ri̱ṣṇu-dhū̍mam | agṛ̍bhīta-śociṣam ||8.23.1||

8.23.2a dā̱māna̍ṁ viśvacarṣaṇe̱'gniṁ vi̍śvamano gi̱rā |
8.23.2c u̱ta stu̍ṣe̱ viṣpa̍rdhaso̱ rathā̍nām ||

dā̱māna̍m | vi̱śva̱-ca̱rṣa̱ṇe̱ | a̱gnim | vi̱śva̱-ma̱na̱ḥ | gi̱rā |
u̱ta | stu̱ṣe̱ | vi-spa̍rdhasaḥ | rathā̍nām ||8.23.2||

8.23.3a yeṣā̍mābā̱dha ṛ̱gmiya̍ i̱ṣaḥ pṛ̱kṣaśca̍ ni̱grabhe̍ |
8.23.3c u̱pa̱vidā̱ vahni̍rvindate̱ vasu̍ ||

yeṣā̍m | ā̱-bā̱dhaḥ | ṛ̱gmiya̍ḥ | i̱ṣaḥ | pṛ̱kṣaḥ | ca̱ | ni̱-grabhe̍ |
u̱pa̱-vidā̍ | vahni̍ḥ | vi̱nda̱te̱ | vasu̍ ||8.23.3||

8.23.4a uda̍sya śo̱cira̍sthāddīdi̱yuṣo̱ vya1̱̍jara̍m |
8.23.4c tapu̍rjambhasya su̱dyuto̍ gaṇa̱śriya̍ḥ ||

ut | a̱sya̱ | śo̱ciḥ | a̱sthā̱t | dī̱di̱yuṣa̍ḥ | vi | a̱jara̍m |
tapu̍ḥ-jambhasya | su̱-dyuta̍ḥ | ga̱ṇa̱-śriya̍ḥ ||8.23.4||

8.23.5a udu̍ tiṣṭha svadhvara̱ stavā̍no de̱vyā kṛ̱pā |
8.23.5c a̱bhi̱khyā bhā̱sā bṛ̍ha̱tā śu̍śu̱kvani̍ḥ ||

ut | ū̱m̐ iti̍ | ti̱ṣṭha̱ | su̱-a̱dhva̱ra̱ | stavā̍naḥ | de̱vyā | kṛ̱pā |
a̱bhi̱-khyā | bhā̱sā | bṛ̱ha̱tā | śu̱śu̱kvani̍ḥ ||8.23.5||

8.23.6a agne̍ yā̱hi su̍śa̱stibhi̍rha̱vyā juhvā̍na ānu̱ṣak |
8.23.6c yathā̍ dū̱to ba̱bhūtha̍ havya̱vāha̍naḥ ||

agne̍ | yā̱hi | su̱śa̱sti-bhi̍ḥ | ha̱vyā | juhvā̍naḥ | ā̱nu̱ṣak |
yathā̍ | dū̱taḥ | ba̱bhūtha̍ | ha̱vya̱-vāha̍naḥ ||8.23.6||

8.23.7a a̱gniṁ va̍ḥ pū̱rvyaṁ hu̍ve̱ hotā̍raṁ carṣaṇī̱nām |
8.23.7c tama̱yā vā̱cā gṛ̍ṇe̱ tamu̍ vaḥ stuṣe ||

a̱gnim | va̱ḥ | pū̱rvyam | hu̱ve̱ | hotā̍ram | ca̱rṣa̱ṇī̱nām |
tam | a̱yā | vā̱cā | gṛ̱ṇe̱ | tam | ū̱m̐ iti̍ | va̱ḥ | stu̱ṣe̱ ||8.23.7||

8.23.8a ya̱jñebhi̱radbhu̍takratu̱ṁ yaṁ kṛ̱pā sū̱daya̍nta̱ it |
8.23.8c mi̱traṁ na jane̱ sudhi̍tamṛ̱tāva̍ni ||

ya̱jñebhi̍ḥ | adbhu̍ta-kratum | yam | kṛ̱pā | sū̱daya̍nte | it |
mi̱tram | na | jane̍ | su-dhi̍tam | ṛ̱ta-va̍ni ||8.23.8||

8.23.9a ṛ̱tāvā̍namṛtāyavo ya̱jñasya̱ sādha̍naṁ gi̱rā |
8.23.9c upo̍ enaṁ jujuṣu̱rnama̍saspa̱de ||

ṛ̱ta-vā̍nam | ṛ̱ta̱-ya̱va̱ḥ | ya̱jñasya̍ | sādha̍nam | gi̱rā |
upo̱ iti̍ | e̱na̱m | ju̱ju̱ṣu̱ḥ | nama̍saḥ | pa̱de ||8.23.9||

8.23.10a acchā̍ no̱ aṅgi̍rastamaṁ ya̱jñāso̍ yantu sa̱ṁyata̍ḥ |
8.23.10c hotā̱ yo asti̍ vi̱kṣvā ya̱śasta̍maḥ ||

accha̍ | na̱ḥ | aṅgi̍raḥ-tamam | ya̱jñāsa̍ḥ | ya̱ntu̱ | sa̱m-yata̍ḥ |
hotā̍ | yaḥ | asti̍ | vi̱kṣu | ā | ya̱śaḥ-ta̍maḥ ||8.23.10||

8.23.11a agne̱ tava̱ tye a̍ja̱rendhā̍nāso bṛ̱hadbhāḥ |
8.23.11c aśvā̍ iva̱ vṛṣa̍ṇastaviṣī̱yava̍ḥ ||

agne̍ | tava̍ | tye | a̱ja̱ra̱ | indhā̍nāsaḥ | bṛ̱hat | bhāḥ |
aśvā̍ḥ-iva | vṛṣa̍ṇaḥ | ta̱vi̱ṣī̱-yava̍ḥ ||8.23.11||

8.23.12a sa tvaṁ na̍ ūrjāṁ pate ra̱yiṁ rā̍sva su̱vīrya̍m |
8.23.12c prāva̍ nasto̱ke tana̍ye sa̱matsvā ||

saḥ | tvam | na̱ḥ | ū̱rjā̱m | pa̱te̱ | ra̱yim | rā̱sva̱ | su̱-vīrya̍m |
pra | a̱va̱ | na̱ḥ | to̱ke | tana̍ye | sa̱mat-su̍ | ā ||8.23.12||

8.23.13a yadvā u̍ vi̱śpati̍ḥ śi̱taḥ suprī̍to̱ manu̍ṣo vi̱śi |
8.23.13c viśveda̱gniḥ prati̱ rakṣā̍ṁsi sedhati ||

yat | vai | ū̱m̐ iti̍ | vi̱śpati̍ḥ | śi̱taḥ | su-prī̍taḥ | manu̍ṣaḥ | vi̱śi |
viśvā̍ | it | a̱gniḥ | prati̍ | rakṣā̍ṁsi | se̱dha̱ti̱ ||8.23.13||

8.23.14a śru̱ṣṭya̍gne̱ nava̍sya me̱ stoma̍sya vīra viśpate |
8.23.14c ni mā̱yina̱stapu̍ṣā ra̱kṣaso̍ daha ||

śru̱ṣṭī | a̱gne̱ | nava̍sya | me̱ | stoma̍sya | vī̱ra̱ | vi̱śpa̱te̱ |
ni | mā̱yina̍ḥ | tapu̍ṣā | ra̱kṣasa̍ḥ | da̱ha̱ ||8.23.14||

8.23.15a na tasya̍ mā̱yayā̍ ca̱na ri̱purī̍śīta̱ martya̍ḥ |
8.23.15c yo a̱gnaye̍ da̱dāśa̍ ha̱vyadā̍tibhiḥ ||

na | tasya̍ | mā̱yayā̍ | ca̱na | ri̱puḥ | ī̱śī̱ta̱ | martya̍ḥ |
yaḥ | a̱gnaye̍ | da̱dāśa̍ | ha̱vyadā̍ti-bhiḥ ||8.23.15||

8.23.16a vya̍śvastvā vasu̱vida̍mukṣa̱ṇyura̍prīṇā̱dṛṣi̍ḥ |
8.23.16c ma̱ho rā̱ye tamu̍ tvā̱ sami̍dhīmahi ||

vi-a̍śvaḥ | tvā̱ | va̱su̱-vida̍m | u̱kṣa̱ṇyuḥ | a̱prī̱ṇā̱t | ṛṣi̍ḥ |
ma̱haḥ | rā̱ye | tam | ū̱m̐ iti̍ | tvā̱ | sam | i̱dhī̱ma̱hi̱ ||8.23.16||

8.23.17a u̱śanā̍ kā̱vyastvā̱ ni hotā̍ramasādayat |
8.23.17c ā̱ya̱jiṁ tvā̱ mana̍ve jā̱tave̍dasam ||

u̱śanā̍ | kā̱vyaḥ | tvā̱ | ni | hotā̍ram | a̱sā̱da̱ya̱t |
ā̱-ya̱jim | tvā̱ | mana̍ve | jā̱ta-ve̍dasam ||8.23.17||

8.23.18a viśve̱ hi tvā̍ sa̱joṣa̍so de̱vāso̍ dū̱tamakra̍ta |
8.23.18c śru̱ṣṭī de̍va pratha̱mo ya̱jñiyo̍ bhuvaḥ ||

viśve̍ | hi | tvā̱ | sa̱-joṣa̍saḥ | de̱vāsa̍ḥ | dū̱tam | akra̍ta |
śru̱ṣṭī | de̱va̱ | pra̱tha̱maḥ | ya̱jñiya̍ḥ | bhu̱va̱ḥ ||8.23.18||

8.23.19a i̱maṁ ghā̍ vī̱ro a̱mṛta̍ṁ dū̱taṁ kṛ̍ṇvīta̱ martya̍ḥ |
8.23.19c pā̱va̱kaṁ kṛ̱ṣṇava̍rtani̱ṁ vihā̍yasam ||

i̱mam | gha̱ | vī̱raḥ | a̱mṛta̍m | dū̱tam | kṛ̱ṇvī̱ta̱ | martya̍ḥ |
pā̱va̱kam | kṛ̱ṣṇa-va̍rtanim | vi-hā̍yasam ||8.23.19||

8.23.20a taṁ hu̍vema ya̱tasru̍caḥ su̱bhāsa̍ṁ śu̱kraśo̍ciṣam |
8.23.20c vi̱śāma̱gnima̱jara̍ṁ pra̱tnamīḍya̍m ||

tam | hu̱ve̱ma̱ | ya̱ta-sru̍caḥ | su̱-bhāsa̍m | śu̱kra-śo̍ciṣam |
vi̱śām | a̱gnim | a̱jara̍m | pra̱tnam | īḍya̍m ||8.23.20||

8.23.21a yo a̍smai ha̱vyadā̍tibhi̱rāhu̍ti̱ṁ marto'vi̍dhat |
8.23.21c bhūri̱ poṣa̱ṁ sa dha̍tte vī̱rava̱dyaśa̍ḥ ||

yaḥ | a̱smai̱ | ha̱vyadā̍ti-bhiḥ | ā-hu̍tim | marta̍ḥ | avi̍dhat |
bhūri̍ | poṣa̍m | saḥ | dha̱tte̱ | vī̱ra-va̍t | yaśa̍ḥ ||8.23.21||

8.23.22a pra̱tha̱maṁ jā̱tave̍dasama̱gniṁ ya̱jñeṣu̍ pū̱rvyam |
8.23.22c prati̱ sruge̍ti̱ nama̍sā ha̱viṣma̍tī ||

pra̱tha̱mam | jā̱ta-ve̍dasam | a̱gnim | ya̱jñeṣu̍ | pū̱rvyam |
prati̍ | sruk | e̱ti̱ | nama̍sā | ha̱viṣma̍tī ||8.23.22||

8.23.23a ābhi̍rvidhemā̱gnaye̱ jyeṣṭhā̍bhirvyaśva̱vat |
8.23.23c maṁhi̍ṣṭhābhirma̱tibhi̍ḥ śu̱kraśo̍ciṣe ||

ābhi̍ḥ | vi̱dhe̱ma̱ | a̱gnaye̍ | jyeṣṭhā̍bhiḥ | vya̱śva̱-vat |
maṁhi̍ṣṭhābhiḥ | ma̱ti-bhi̍ḥ | śu̱kra-śo̍ciṣe ||8.23.23||

8.23.24a nū̱nama̍rca̱ vihā̍yase̱ stome̍bhiḥ sthūrayūpa̱vat |
8.23.24c ṛṣe̍ vaiyaśva̱ damyā̍yā̱gnaye̍ ||

nū̱nam | a̱rca̱ | vi-hā̍yase | stome̍bhiḥ | sthū̱ra̱yū̱pa̱-vat |
ṛṣe̍ | vai̱ya̱śva̱ | damyā̍ya | a̱gnaye̍ ||8.23.24||

8.23.25a ati̍thi̱ṁ mānu̍ṣāṇāṁ sū̱nuṁ vana̱spatī̍nām |
8.23.25c viprā̍ a̱gnimava̍se pra̱tnamī̍ḻate ||

ati̍thim | mānu̍ṣāṇām | sū̱num | vana̱spatī̍nām |
viprā̍ḥ | a̱gnim | ava̍se | pra̱tnam | ī̱ḻa̱te̱ ||8.23.25||

8.23.26a ma̱ho viśvā̍m̐ a̱bhi ṣa̱to̱3̱̍'bhi ha̱vyāni̱ mānu̍ṣā |
8.23.26c agne̱ ni ṣa̍tsi̱ nama̱sādhi̍ ba̱rhiṣi̍ ||

ma̱haḥ | viśvā̍n | a̱bhi | sa̱taḥ | a̱bhi | ha̱vyāni̍ | mānu̍ṣā |
agne̍ | ni | sa̱tsi̱ | nama̍sā | adhi̍ | ba̱rhiṣi̍ ||8.23.26||

8.23.27a vaṁsvā̍ no̱ vāryā̍ pu̱ru vaṁsva̍ rā̱yaḥ pu̍ru̱spṛha̍ḥ |
8.23.27c su̱vīrya̍sya pra̱jāva̍to̱ yaśa̍svataḥ ||

vaṁsva̍ | na̱ḥ | vāryā̍ | pu̱ru | vaṁsva̍ | rā̱yaḥ | pu̱ru̱-spṛha̍ḥ |
su̱-vīrya̍sya | pra̱jā-va̍taḥ | yaśa̍svataḥ ||8.23.27||

8.23.28a tvaṁ va̍ro su̱ṣāmṇe'gne̱ janā̍ya codaya |
8.23.28c sadā̍ vaso rā̱tiṁ ya̍viṣṭha̱ śaśva̍te ||

tvam | va̱ro̱ iti̍ | su̱-sāmne̍ | agne̍ | janā̍ya | co̱da̱ya̱ |
sadā̍ | va̱so̱ iti̍ | rā̱tim | ya̱vi̱ṣṭha̱ | śaśva̍te ||8.23.28||

8.23.29a tvaṁ hi su̍pra̱tūrasi̱ tvaṁ no̱ goma̍tī̱riṣa̍ḥ |
8.23.29c ma̱ho rā̱yaḥ sā̱tima̍gne̱ apā̍ vṛdhi ||

tvam | hi | su̱-pra̱tūḥ | asi̍ | tvam | na̱ḥ | go-ma̍tīḥ | iṣa̍ḥ |
ma̱haḥ | rā̱yaḥ | sā̱tim | a̱gne̱ | apa̍ | vṛ̱dhi̱ ||8.23.29||

8.23.30a agne̱ tvaṁ ya̱śā a̱syā mi̱trāvaru̍ṇā vaha |
8.23.30c ṛ̱tāvā̍nā sa̱mrājā̍ pū̱tada̍kṣasā ||

agne̍ | tvam | ya̱śāḥ | a̱si̱ | ā | mi̱trāvaru̍ṇā | va̱ha̱ |
ṛ̱ta-vā̍nā | sa̱m-rājā̍ | pū̱ta-da̍kṣasā ||8.23.30||


8.24.1a sakhā̍ya̱ ā śi̍ṣāmahi̱ brahmendrā̍ya va̱jriṇe̍ |
8.24.1c stu̱ṣa ū̱ ṣu vo̱ nṛta̍māya dhṛ̱ṣṇave̍ ||

sakhā̍yaḥ | ā | śi̱ṣā̱ma̱hi̱ | brahma̍ | indrā̍ya | va̱jriṇe̍ |
stu̱ṣe | ū̱m̐ iti̍ | su | va̱ḥ | nṛ-ta̍māya | dhṛ̱ṣṇave̍ ||8.24.1||

8.24.2a śava̍sā̱ hyasi̍ śru̱to vṛ̍tra̱hatye̍na vṛtra̱hā |
8.24.2c ma̱ghairma̱ghono̱ ati̍ śūra dāśasi ||

śava̍sā | hi | asi̍ | śru̱taḥ | vṛ̱tra̱-hatye̍na | vṛ̱tra̱-hā |
ma̱ghaiḥ | ma̱ghona̍ḥ | ati̍ | śū̱ra̱ | dā̱śa̱si̱ ||8.24.2||

8.24.3a sa na̱ḥ stavā̍na̱ ā bha̍ra ra̱yiṁ ci̱traśra̍vastamam |
8.24.3c ni̱re̱ke ci̱dyo ha̍rivo̱ vasu̍rda̱diḥ ||

saḥ | na̱ḥ | stavā̍naḥ | ā | bha̱ra̱ | ra̱yim | ci̱traśra̍vaḥ-tamam |
ni̱re̱ke | ci̱t | yaḥ | ha̱ri̱-va̱ḥ | vasu̍ḥ | da̱diḥ ||8.24.3||

8.24.4a ā ni̍re̱kamu̱ta pri̱yamindra̱ darṣi̱ janā̍nām |
8.24.4c dhṛ̱ṣa̱tā dhṛ̍ṣṇo̱ stava̍māna̱ ā bha̍ra ||

ā | ni̱re̱kam | u̱ta | pri̱yam | indra̍ | darṣi̍ | janā̍nām |
dhṛ̱ṣa̱tā | dhṛ̱ṣṇo̱ iti̍ | stava̍mānaḥ | ā | bha̱ra̱ ||8.24.4||

8.24.5a na te̍ sa̱vyaṁ na dakṣi̍ṇa̱ṁ hasta̍ṁ varanta ā̱mura̍ḥ |
8.24.5c na pa̍ri̱bādho̍ harivo̱ gavi̍ṣṭiṣu ||

na | te̱ | sa̱vyam | na | dakṣi̍ṇam | hasta̍m | va̱ra̱nte̱ | ā̱-mura̍ḥ |
na | pa̱ri̱-bādha̍ḥ | ha̱ri̱-va̱ḥ | go-i̍ṣṭiṣu ||8.24.5||

8.24.6a ā tvā̱ gobhi̍riva vra̱jaṁ gī̱rbhirṛ̍ṇomyadrivaḥ |
8.24.6c ā smā̱ kāma̍ṁ jari̱turā mana̍ḥ pṛṇa ||

ā | tvā̱ | gobhi̍ḥ-iva | vra̱jam | gī̱ḥ-bhiḥ | ṛ̱ṇo̱mi̱ | a̱dri̱-va̱ḥ |
ā | sma̱ | kāma̍m | ja̱ri̱tuḥ | ā | mana̍ḥ | pṛ̱ṇa̱ ||8.24.6||

8.24.7a viśvā̍ni vi̱śvama̍naso dhi̱yā no̍ vṛtrahantama |
8.24.7c ugra̍ praṇeta̱radhi̱ ṣū va̍so gahi ||

viśvā̍ni | vi̱śva-ma̍nasaḥ | dhi̱yā | na̱ḥ | vṛ̱tra̱ha̱n-ta̱ma̱ |
ugra̍ | pra̱ne̱ta̱riti̍ pra-netaḥ | adhi̍ | su | va̱so̱ iti̍ | ga̱hi̱ ||8.24.7||

8.24.8a va̱yaṁ te̍ a̱sya vṛ̍trahanvi̱dyāma̍ śūra̱ navya̍saḥ |
8.24.8c vaso̍ḥ spā̱rhasya̍ puruhūta̱ rādha̍saḥ ||

va̱yam | te̱ | a̱sya | vṛ̱tra̱-ha̱n | vi̱dyāma̍ | śū̱ra̱ | navya̍saḥ |
vaso̍ḥ | spā̱rhasya̍ | pu̱ru̱-hū̱ta̱ | rādha̍saḥ ||8.24.8||

8.24.9a indra̱ yathā̱ hyasti̱ te'pa̍rītaṁ nṛto̱ śava̍ḥ |
8.24.9c amṛ̍ktā rā̱tiḥ pu̍ruhūta dā̱śuṣe̍ ||

indra̍ | yathā̍ | hi | asti̍ | te̱ | apa̍ri-itam | nṛ̱to̱ iti̍ | śava̍ḥ |
amṛ̍ktā | rā̱tiḥ | pu̱ru̱-hū̱ta̱ | dā̱śuṣe̍ ||8.24.9||

8.24.10a ā vṛ̍ṣasva mahāmaha ma̱he nṛ̍tama̱ rādha̍se |
8.24.10c dṛ̱ḻhaści̍ddṛhya maghavanma̱ghatta̍ye ||

ā | vṛ̱ṣa̱sva̱ | ma̱hā̱-ma̱ha̱ | ma̱he | nṛ̱-ta̱ma̱ | rādha̍se |
dṛ̱ḻhaḥ | ci̱t | dṛ̱hya̱ | ma̱gha̱-va̱n | ma̱ghatta̍ye ||8.24.10||

8.24.11a nū a̱nyatrā̍ cidadriva̱stvanno̍ jagmurā̱śasa̍ḥ |
8.24.11c magha̍vañcha̱gdhi tava̱ tanna̍ ū̱tibhi̍ḥ ||

nu | a̱nyatra̍ | ci̱t | a̱dri̱-va̱ḥ | tvat | na̱ḥ | ja̱gmu̱ḥ | ā̱-śasa̍ḥ |
magha̍-van | śa̱gdhi | tava̍ | tat | na̱ḥ | ū̱ti-bhi̍ḥ ||8.24.11||

8.24.12a na̱hya1̱̍ṅga nṛ̍to̱ tvada̱nyaṁ vi̱ndāmi̱ rādha̍se |
8.24.12c rā̱ye dyu̱mnāya̱ śava̍se ca girvaṇaḥ ||

na̱hi | a̱ṅga | nṛ̱to̱ iti̍ | tvat | a̱nyam | vi̱ndāmi̍ | rādha̍se |
rā̱ye | dyu̱mnāya̍ | śava̍se | ca̱ | gi̱rva̱ṇa̱ḥ ||8.24.12||

8.24.13a endu̱mindrā̍ya siñcata̱ pibā̍ti so̱myaṁ madhu̍ |
8.24.13c pra rādha̍sā codayāte mahitva̱nā ||

ā | indu̍m | indrā̍ya | si̱ñca̱ta̱ | pibā̍ti | so̱myam | madhu̍ |
pra | rādha̍sā | co̱da̱yā̱te̱ | ma̱hi̱-tva̱nā ||8.24.13||

8.24.14a upo̱ harī̍ṇā̱ṁ pati̱ṁ dakṣa̍ṁ pṛ̱ñcanta̍mabravam |
8.24.14c nū̱naṁ śru̍dhi stuva̱to a̱śvyasya̍ ||

upo̱ iti̍ | harī̍ṇām | pati̍m | dakṣa̍m | pṛ̱ñcanta̍m | a̱bra̱va̱m |
nū̱nam | śru̱dhi̱ | stu̱va̱taḥ | a̱śvyasya̍ ||8.24.14||

8.24.15a na̱hya1̱̍ṅga pu̱rā ca̱na ja̱jñe vī̱rata̍ra̱stvat |
8.24.15c nakī̍ rā̱yā naivathā̱ na bha̱ndanā̍ ||

na̱hi | a̱ṅga | pu̱rā | ca̱na | ja̱jñe | vī̱ra-ta̍raḥ | tvat |
naki̍ḥ | rā̱yā | na | e̱va-thā̍ | na | bha̱ndanā̍ ||8.24.15||

8.24.16a edu̱ madhvo̍ ma̱dinta̍raṁ si̱ñca vā̍dhvaryo̱ andha̍saḥ |
8.24.16c e̱vā hi vī̱raḥ stava̍te sa̱dāvṛ̍dhaḥ ||

ā | it | ū̱m̐ iti̍ | madhva̍ḥ | ma̱din-ta̍ram | si̱ñca | vā̱ | a̱dhva̱ryo̱ iti̍ | andha̍saḥ |
e̱va | hi | vī̱raḥ | stava̍te | sa̱dā-vṛ̍dhaḥ ||8.24.16||

8.24.17a indra̍ sthātarharīṇā̱ṁ naki̍ṣṭe pū̱rvyastu̍tim |
8.24.17c udā̍naṁśa̱ śava̍sā̱ na bha̱ndanā̍ ||

indra̍ | sthā̱ta̱ḥ | ha̱rī̱ṇā̱m | naki̍ḥ | te̱ | pū̱rvya-stu̍tim |
ut | ā̱na̱ṁśa̱ | śava̍sā | na | bha̱ndanā̍ ||8.24.17||

8.24.18a taṁ vo̱ vājā̍nā̱ṁ pati̱mahū̍mahi śrava̱syava̍ḥ |
8.24.18c aprā̍yubhirya̱jñebhi̍rvāvṛ̱dhenya̍m ||

tam | va̱ḥ | vājā̍nām | pati̍m | ahū̍mahi | śra̱va̱syava̍ḥ |
aprā̍yu-bhiḥ | ya̱jñebhi̍ḥ | va̱vṛ̱dhenya̍m ||8.24.18||

8.24.19a eto̱ nvindra̱ṁ stavā̍ma̱ sakhā̍ya̱ḥ stomya̱ṁ nara̍m |
8.24.19c kṛ̱ṣṭīryo viśvā̍ a̱bhyastyeka̱ it ||

eto̱ iti̍ | nu | indra̍m | stavā̍ma | sakhā̍yaḥ | stomya̍m | nara̍m |
kṛ̱ṣṭīḥ | yaḥ | viśvā̍ḥ | a̱bhi | asti̍ | eka̍ḥ | it ||8.24.19||

8.24.20a ago̍rudhāya ga̱viṣe̍ dyu̱kṣāya̱ dasmya̱ṁ vaca̍ḥ |
8.24.20c ghṛ̱tātsvādī̍yo̱ madhu̍naśca vocata ||

ago̍-rudhāya | go̱-iṣe̍ | dyu̱kṣāya̍ | dasmya̍m | vaca̍ḥ |
ghṛ̱tāt | svādī̍yaḥ | madhu̍naḥ | ca̱ | vo̱ca̱ta̱ ||8.24.20||

8.24.21a yasyāmi̍tāni vī̱ryā̱3̱̍ na rādha̱ḥ parye̍tave |
8.24.21c jyoti̱rna viśva̍ma̱bhyasti̱ dakṣi̍ṇā ||

yasya̍ | ami̍tāni | vī̱ryā̍ | na | rādha̍ḥ | pari̍-etave |
jyoti̍ḥ | na | viśva̍m | a̱bhi | asti̍ | dakṣi̍ṇā ||8.24.21||

8.24.22a stu̱hīndra̍ṁ vyaśva̱vadanū̍rmiṁ vā̱jina̱ṁ yama̍m |
8.24.22c a̱ryo gaya̱ṁ maṁha̍māna̱ṁ vi dā̱śuṣe̍ ||

stu̱hi | indra̍m | vya̱śva̱-vat | anū̍rmim | vā̱jina̍m | yama̍m |
a̱ryaḥ | gaya̍m | maṁha̍mānam | vi | dā̱śuṣe̍ ||8.24.22||

8.24.23a e̱vā nū̱namupa̍ stuhi̱ vaiya̍śva daśa̱maṁ nava̍m |
8.24.23c suvi̍dvāṁsaṁ ca̱rkṛtya̍ṁ ca̱raṇī̍nām ||

e̱va | nū̱nam | upa̍ | stu̱hi̱ | vaiya̍śva | da̱śa̱mam | nava̍m |
su-vi̍dvāṁsam | ca̱rkṛtya̍m | ca̱raṇī̍nām ||8.24.23||

8.24.24a vetthā̱ hi nirṛ̍tīnā̱ṁ vajra̍hasta pari̱vṛja̍m |
8.24.24c aha̍rahaḥ śu̱ndhyuḥ pa̍ri̱padā̍miva ||

vettha̍ | hi | niḥ-ṛ̍tīnām | vajra̍-hasta | pa̱ri̱-vṛja̍m |
aha̍ḥ-ahaḥ | śu̱ndhyuḥ | pa̱ri̱padā̍m-iva ||8.24.24||

8.24.25a tadi̱ndrāva̱ ā bha̍ra̱ yenā̍ daṁsiṣṭha̱ kṛtva̍ne |
8.24.25c dvi̱tā kutsā̍ya śiśnatho̱ ni co̍daya ||

tat | i̱ndra̱ | ava̍ḥ | ā | bha̱ra̱ | yena̍ | da̱ṁsi̱ṣṭha̱ | kṛtva̍ne |
dvi̱tā | kutsā̍ya | śi̱śna̱tha̱ḥ | ni | co̱da̱ya̱ ||8.24.25||

8.24.26a tamu̍ tvā nū̱namī̍mahe̱ navya̍ṁ daṁsiṣṭha̱ sanya̍se |
8.24.26c sa tvaṁ no̱ viśvā̍ a̱bhimā̍tīḥ sa̱kṣaṇi̍ḥ ||

tam | ū̱m̐ iti̍ | tvā̱ | nū̱nam | ī̱ma̱he̱ | navya̍m | da̱ṁsi̱ṣṭha̱ | sanya̍se |
saḥ | tvam | na̱ḥ | viśvā̍ḥ | a̱bhi-mā̍tīḥ | sa̱kṣaṇi̍ḥ ||8.24.26||

8.24.27a ya ṛkṣā̱daṁha̍so mu̱cadyo vāryā̍tsa̱pta sindhu̍ṣu |
8.24.27c vadha̍rdā̱sasya̍ tuvinṛmṇa nīnamaḥ ||

yaḥ | ṛkṣā̍t | aṁha̍saḥ | mu̱cat | yaḥ | vā̱ | āryā̍t | sa̱pta | sindhu̍ṣu |
vadha̍ḥ | dā̱sasya̍ | tu̱vi̱-nṛ̱mṇa̱ | nī̱na̱ma̱ḥ ||8.24.27||

8.24.28a yathā̍ varo su̱ṣāmṇe̍ sa̱nibhya̱ āva̍ho ra̱yim |
8.24.28c vya̍śvebhyaḥ subhage vājinīvati ||

yathā̍ | va̱ro̱ iti̍ | su̱-sāmne̍ | sa̱ni-bhya̍ḥ | ā | ava̍haḥ | ra̱yim |
vi-a̍śvebhyaḥ | su̱-bha̱ge̱ | vā̱ji̱nī̱-va̱ti̱ ||8.24.28||

8.24.29a ā nā̱ryasya̱ dakṣi̍ṇā̱ vya̍śvām̐ etu so̱mina̍ḥ |
8.24.29c sthū̱raṁ ca̱ rādha̍ḥ śa̱tava̍tsa̱hasra̍vat ||

ā | nā̱ryasya̍ | dakṣi̍ṇā | vi-a̍śvān | e̱tu̱ | so̱mina̍ḥ |
sthū̱ram | ca̱ | rādha̍ḥ | śa̱ta-va̍t | sa̱hasra̍-vat ||8.24.29||

8.24.30a yattvā̍ pṛ̱cchādī̍jā̱naḥ ku̍ha̱yā ku̍hayākṛte |
8.24.30c e̱ṣo apa̍śrito va̱lo go̍ma̱tīmava̍ tiṣṭhati ||

yat | tvā̱ | pṛ̱cchāt | ī̱jā̱naḥ | ku̱ha̱yā | ku̱ha̱yā̱-kṛ̱te̱ |
e̱ṣaḥ | apa̍-śritaḥ | va̱laḥ | go̱-ma̱tīm | ava̍ | ti̱ṣṭha̱ti̱ ||8.24.30||


8.25.1a tā vā̱ṁ viśva̍sya go̱pā de̱vā de̱veṣu̍ ya̱jñiyā̍ |
8.25.1c ṛ̱tāvā̍nā yajase pū̱tada̍kṣasā ||

tā | vā̱m | viśva̍sya | go̱pā | de̱vā | de̱veṣu̍ | ya̱jñiyā̍ |
ṛ̱ta-vā̍nā | ya̱ja̱se̱ | pū̱ta-da̍kṣasā ||8.25.1||

8.25.2a mi̱trā tanā̱ na ra̱thyā̱3̱̍ varu̍ṇo̱ yaśca̍ su̱kratu̍ḥ |
8.25.2c sa̱nātsu̍jā̱tā tana̍yā dhṛ̱tavra̍tā ||

mi̱trā | tanā̍ | na | ra̱thyā̍ | varu̍ṇaḥ | yaḥ | ca̱ | su̱-kratu̍ḥ |
sa̱nāt | su̱-jā̱tā | tana̍yā | dhṛ̱ta-vra̍tā ||8.25.2||

8.25.3a tā mā̱tā vi̱śvave̍dasāsu̱ryā̍ya̱ prama̍hasā |
8.25.3c ma̱hī ja̍jā̱nādi̍tirṛ̱tāva̍rī ||

tā | mā̱tā | vi̱śva-ve̍dasā | a̱su̱ryā̍ya | pra-ma̍hasā |
ma̱hī | ja̱jā̱na̱ | adi̍tiḥ | ṛ̱ta-va̍rī ||8.25.3||

8.25.4a ma̱hāntā̍ mi̱trāvaru̍ṇā sa̱mrājā̍ de̱vāvasu̍rā |
8.25.4c ṛ̱tāvā̍nāvṛ̱tamā gho̍ṣato bṛ̱hat ||

ma̱hāntā̍ | mi̱trāvaru̍ṇā | sa̱m-rājā̍ | de̱vau | asu̍rā |
ṛ̱ta-vā̍nau | ṛ̱tam | ā | gho̱ṣa̱ta̱ḥ | bṛ̱hat ||8.25.4||

8.25.5a napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ |
8.25.5c sṛ̱pradā̍nū i̱ṣo vāstvadhi̍ kṣitaḥ ||

napā̍tā | śava̍saḥ | ma̱haḥ | sū̱nū iti̍ | dakṣa̍sya | su̱kratū̱ iti̍ su̱-kratū̍ |
sṛ̱pradā̍nū̱ iti̍ sṛ̱pra-dā̍nū | i̱ṣaḥ | vāstu̍ | adhi̍ | kṣi̱ta̱ḥ ||8.25.5||

8.25.6a saṁ yā dānū̍ni ye̱mathu̍rdi̱vyāḥ pārthi̍vī̱riṣa̍ḥ |
8.25.6c nabha̍svatī̱rā vā̍ṁ carantu vṛ̱ṣṭaya̍ḥ ||

sam | yā | dānū̍ni | ye̱mathu̍ḥ | di̱vyāḥ | pārthi̍vīḥ | iṣa̍ḥ |
nabha̍svatīḥ | ā | vā̱m | ca̱ra̱ntu̱ | vṛ̱ṣṭaya̍ḥ ||8.25.6||

8.25.7a adhi̱ yā bṛ̍ha̱to di̱vo̱3̱̍'bhi yū̱theva̱ paśya̍taḥ |
8.25.7c ṛ̱tāvā̍nā sa̱mrājā̱ nama̍se hi̱tā ||

adhi̍ | yā | bṛ̱ha̱taḥ | di̱vaḥ | a̱bhi | yū̱thā-i̍va | paśya̍taḥ |
ṛ̱ta-vā̍nā | sa̱m-rājā̍ | nama̍se | hi̱tā ||8.25.7||

8.25.8a ṛ̱tāvā̍nā̱ ni ṣe̍datu̱ḥ sāmrā̍jyāya su̱kratū̍ |
8.25.8c dhṛ̱tavra̍tā kṣa̱triyā̍ kṣa̱tramā̍śatuḥ ||

ṛ̱ta-vā̍nā | ni | se̱da̱tu̱ḥ | sām-rā̍jyāya | su̱kratū̱ iti̍ su̱-kratū̍ |
dhṛ̱ta-vra̍tā | kṣa̱triyā̍ | kṣa̱tram | ā̱śa̱tu̱ḥ ||8.25.8||

8.25.9a a̱kṣṇaści̍dgātu̱vitta̍rānulba̱ṇena̱ cakṣa̍sā |
8.25.9c ni ci̍nmi̱ṣantā̍ nici̱rā ni ci̍kyatuḥ ||

a̱kṣṇaḥ | ci̱t | gā̱tu̱vit-ta̍rā | a̱nu̱lba̱ṇena̍ | cakṣa̍sā |
ni | ci̱t | mi̱ṣantā̍ | ni̱-ci̱rā | ni | ci̱kya̱tu̱ḥ ||8.25.9||

8.25.10a u̱ta no̍ de̱vyadi̍tiruru̱ṣyatā̱ṁ nāsa̍tyā |
8.25.10c u̱ru̱ṣyantu̍ ma̱ruto̍ vṛ̱ddhaśa̍vasaḥ ||

u̱ta | na̱ḥ | de̱vī | adi̍tiḥ | u̱ru̱ṣyatā̍m | nāsa̍tyā |
u̱ru̱ṣyantu̍ | ma̱ruta̍ḥ | vṛ̱ddha-śa̍vasaḥ ||8.25.10||

8.25.11a te no̍ nā̱vamu̍ruṣyata̱ divā̱ nakta̍ṁ sudānavaḥ |
8.25.11c ari̍ṣyanto̱ ni pā̱yubhi̍ḥ sacemahi ||

te | na̱ḥ | nā̱vam | u̱ru̱ṣya̱ta̱ | divā̍ | nakta̍m | su̱-dā̱na̱va̱ḥ |
ari̍ṣyantaḥ | ni | pā̱yu-bhi̍ḥ | sa̱ce̱ma̱hi̱ ||8.25.11||

8.25.12a aghna̍te̱ viṣṇa̍ve va̱yamari̍ṣyantaḥ su̱dāna̍ve |
8.25.12c śru̱dhi sva̍yāvantsindho pū̱rvaci̍ttaye ||

aghna̍te | viṣṇa̍ve | va̱yam | ari̍ṣyantaḥ | su̱-dāna̍ve |
śru̱dhi | sva̱-yā̱va̱n | si̱ndho̱ iti̍ | pū̱rva-ci̍ttaye ||8.25.12||

8.25.13a tadvārya̍ṁ vṛṇīmahe̱ vari̍ṣṭhaṁ gopa̱yatya̍m |
8.25.13c mi̱tro yatpānti̱ varu̍ṇo̱ yada̍rya̱mā ||

tat | vārya̍m | vṛ̱ṇī̱ma̱he̱ | vari̍ṣṭham | go̱pa̱yatya̍m |
mi̱traḥ | yat | pānti̍ | varu̍ṇaḥ | yat | a̱rya̱mā ||8.25.13||

8.25.14a u̱ta na̱ḥ sindhu̍ra̱pāṁ tanma̱ruta̱stada̱śvinā̍ |
8.25.14c indro̱ viṣṇu̍rmī̱ḍhvāṁsa̍ḥ sa̱joṣa̍saḥ ||

u̱ta | na̱ḥ | sindhu̍ḥ | a̱pām | tat | ma̱ruta̍ḥ | tat | a̱śvinā̍ |
indra̍ḥ | viṣṇu̍ḥ | mī̱ḍhvāṁsa̍ḥ | sa̱-joṣa̍saḥ ||8.25.14||

8.25.15a te hi ṣmā̍ va̱nuṣo̱ naro̱'bhimā̍ti̱ṁ kaya̍sya cit |
8.25.15c ti̱gmaṁ na kṣoda̍ḥ prati̱ghnanti̱ bhūrṇa̍yaḥ ||

te | hi | sma̱ | va̱nuṣa̍ḥ | nara̍ḥ | a̱bhi-mā̍tim | kaya̍sya | ci̱t |
ti̱gmam | na | kṣoda̍ḥ | pra̱ti̱-ghnanti̍ | bhūrṇa̍yaḥ ||8.25.15||

8.25.16a a̱yameka̍ i̱tthā pu̱rūru ca̍ṣṭe̱ vi vi̱śpati̍ḥ |
8.25.16c tasya̍ vra̱tānyanu̍ vaścarāmasi ||

a̱yam | eka̍ḥ | i̱tthā | pu̱ru | u̱ru | ca̱ṣṭe̱ | vi | vi̱śpati̍ḥ |
tasya̍ | vra̱tāni̍ | anu̍ | va̱ḥ | ca̱rā̱ma̱si̱ ||8.25.16||

8.25.17a anu̱ pūrvā̍ṇyo̱kyā̍ sāmrā̱jyasya̍ saścima |
8.25.17c mi̱trasya̍ vra̱tā varu̍ṇasya dīrgha̱śrut ||

anu̍ | pūrvā̍ṇi | o̱kyā̍ | sā̱m-rā̱jyasya̍ | sa̱ści̱ma̱ |
mi̱trasya̍ | vra̱tā | varu̍ṇasya | dī̱rgha̱-śrut ||8.25.17||

8.25.18a pari̱ yo ra̱śminā̍ di̱vo'ntā̍nma̱me pṛ̍thi̱vyāḥ |
8.25.18c u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā ||

pari̍ | yaḥ | ra̱śminā̍ | di̱vaḥ | antā̍n | ma̱me | pṛ̱thi̱vyāḥ |
u̱bhe iti̍ | ā | pa̱prau̱ | roda̍sī̱ iti̍ | ma̱hi̱-tvā ||8.25.18||

8.25.19a udu̱ ṣya śa̍ra̱ṇe di̱vo jyoti̍rayaṁsta̱ sūrya̍ḥ |
8.25.19c a̱gnirna śu̱kraḥ sa̍midhā̱na āhu̍taḥ ||

ut | ū̱m̐ iti̍ | syaḥ | śa̱ra̱ṇe | di̱vaḥ | jyoti̍ḥ | a̱ya̱ṁsta̱ | sūrya̍ḥ |
a̱gniḥ | na | śu̱kraḥ | sa̱m-i̱dhā̱naḥ | ā-hu̍taḥ ||8.25.19||

8.25.20a vaco̍ dī̱rghapra̍sadma̱nīśe̱ vāja̍sya̱ goma̍taḥ |
8.25.20c īśe̱ hi pi̱tvo̍'vi̱ṣasya̍ dā̱vane̍ ||

vaca̍ḥ | dī̱rgha-pra̍sadmani | īśe̍ | vāja̍sya | go-ma̍taḥ |
īśe̍ | hi | pi̱tvaḥ | a̱vi̱ṣasya̍ | dā̱vane̍ ||8.25.20||

8.25.21a tatsūrya̱ṁ roda̍sī u̱bhe do̱ṣā vasto̱rupa̍ bruve |
8.25.21c bho̱jeṣva̱smām̐ a̱bhyucca̍rā̱ sadā̍ ||

tat | sūrya̍m | roda̍sī̱ iti̍ | u̱bhe iti̍ | do̱ṣā | vasto̍ḥ | upa̍ | bru̱ve̱ |
bho̱jeṣu̍ | a̱smān | a̱bhi | ut | ca̱ra̱ | sadā̍ ||8.25.21||

8.25.22a ṛ̱jramu̍kṣa̱ṇyāya̍ne raja̱taṁ hara̍yāṇe |
8.25.22c ratha̍ṁ yu̱ktama̍sanāma su̱ṣāma̍ṇi ||

ṛ̱jram | u̱kṣa̱ṇyāya̍ne | ra̱ja̱tam | hara̍yāṇe |
ratha̍m | yu̱ktam | a̱sa̱nā̱ma̱ | su̱-sāma̍ni ||8.25.22||

8.25.23a tā me̱ aśvyā̍nā̱ṁ harī̍ṇāṁ ni̱tośa̍nā |
8.25.23c u̱to nu kṛtvyā̍nāṁ nṛ̱vāha̍sā ||

tā | me̱ | aśvyā̍nām | harī̍ṇām | ni̱-tośa̍nā |
u̱to iti̍ | nu | kṛtvyā̍nām | nṛ̱-vāha̍sā ||8.25.23||

8.25.24a smada̍bhīśū̱ kaśā̍vantā̱ viprā̱ navi̍ṣṭhayā ma̱tī |
8.25.24c ma̱ho vā̱jinā̱varva̍ntā̱ sacā̍sanam ||

smada̍bhīśū̱ iti̱ smat-a̍bhīśū | kaśā̍-vantā | viprā̍ | navi̍ṣṭhayā | ma̱tī |
ma̱haḥ | vā̱jinau̍ | arva̍ntā | sacā̍ | a̱sa̱na̱m ||8.25.24||


8.26.1a yu̱voru̱ ṣū ratha̍ṁ huve sa̱dhastu̍tyāya sū̱riṣu̍ |
8.26.1c atū̍rtadakṣā vṛṣaṇā vṛṣaṇvasū ||

yu̱voḥ | ū̱m̐ iti̍ | su | ratha̍m | hu̱ve̱ | sa̱dha-stu̍tyāya | sū̱riṣu̍ |
atū̍rta-dakṣā | vṛ̱ṣa̱ṇā̱ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū ||8.26.1||

8.26.2a yu̱vaṁ va̍ro su̱ṣāmṇe̍ ma̱he tane̍ nāsatyā |
8.26.2c avo̍bhiryātho vṛṣaṇā vṛṣaṇvasū ||

yu̱vam | va̱ro̱ iti̍ | su̱-sāmne̍ | ma̱he | tane̍ | nā̱sa̱tyā̱ |
ava̍ḥ-bhiḥ | yā̱tha̱ḥ | vṛ̱ṣa̱ṇā̱ | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū ||8.26.2||

8.26.3a tā vā̍ma̱dya ha̍vāmahe ha̱vyebhi̍rvājinīvasū |
8.26.3c pū̱rvīri̱ṣa i̱ṣaya̍ntā̱vati̍ kṣa̱paḥ ||

tā | vā̱m | a̱dya | ha̱vā̱ma̱he̱ | ha̱vyebhi̍ḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
pū̱rvīḥ | i̱ṣaḥ | i̱ṣaya̍ntau | ati̍ | kṣa̱paḥ ||8.26.3||

8.26.4a ā vā̱ṁ vāhi̍ṣṭho aśvinā̱ ratho̍ yātu śru̱to na̍rā |
8.26.4c upa̱ stomā̍ntu̱rasya̍ darśathaḥ śri̱ye ||

ā | vā̱m | vāhi̍ṣṭhaḥ | a̱śvi̱nā̱ | ratha̍ḥ | yā̱tu̱ | śru̱taḥ | na̱rā̱ |
upa̍ | stomā̍n | tu̱rasya̍ | da̱rśa̱tha̱ḥ | śri̱ye ||8.26.4||

8.26.5a ju̱hu̱rā̱ṇā ci̍daśvi̱nā ma̍nyethāṁ vṛṣaṇvasū |
8.26.5c yu̱vaṁ hi ru̍drā̱ parṣa̍tho̱ ati̱ dviṣa̍ḥ ||

ju̱hu̱rā̱ṇā | ci̱t | a̱śvi̱nā̱ | ā | ma̱nye̱thā̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
yu̱vam | hi | ru̱drā̱ | parṣa̍thaḥ | ati̍ | dviṣa̍ḥ ||8.26.5||

8.26.6a da̱srā hi viśva̍mānu̱ṣaṅma̱kṣūbhi̍ḥ pari̱dīya̍thaḥ |
8.26.6c dhi̱ya̱ṁji̱nvā madhu̍varṇā śu̱bhaspatī̍ ||

da̱srā | hi | viśva̍m | ā̱nu̱ṣak | ma̱kṣu-bhi̍ḥ | pa̱ri̱-dīya̍thaḥ |
dhi̱ya̱m-ji̱nvā | madhu̍-varṇā | śu̱bhaḥ | patī̱ iti̍ ||8.26.6||

8.26.7a upa̍ no yātamaśvinā rā̱yā vi̍śva̱puṣā̍ sa̱ha |
8.26.7c ma̱ghavā̍nā su̱vīrā̱vana̍pacyutā ||

upa̍ | na̱ḥ | yā̱ta̱m | a̱śvi̱nā̱ | rā̱yā | vi̱śva̱-puṣā̍ | sa̱ha |
ma̱gha-vā̍nā | su̱-vīrau̍ | ana̍pa-cyutā ||8.26.7||

8.26.8a ā me̍ a̱sya pra̍tī̱vya1̱̍mindra̍nāsatyā gatam |
8.26.8c de̱vā de̱vebhi̍ra̱dya sa̱cana̍stamā ||

ā | me̱ | a̱sya | pra̱tī̱vya̍m | indra̍nāsatyā | ga̱ta̱m |
de̱vā | de̱vebhi̍ḥ | a̱dya | sa̱cana̍ḥ-tamā ||8.26.8||

8.26.9a va̱yaṁ hi vā̱ṁ havā̍maha ukṣa̱ṇyanto̍ vyaśva̱vat |
8.26.9c su̱ma̱tibhi̱rupa̍ viprāvi̱hā ga̍tam ||

va̱yam | hi | vā̱m | havā̍mahe | u̱kṣa̱ṇyanta̍ḥ | vya̱śva̱-vat |
su̱ma̱ti-bhi̍ḥ | upa̍ | vi̱prau̱ | i̱ha | ā | ga̱ta̱m ||8.26.9||

8.26.10a a̱śvinā̱ svṛ̍ṣe stuhi ku̱vitte̱ śrava̍to̱ hava̍m |
8.26.10c nedī̍yasaḥ kūḻayātaḥ pa̱ṇīm̐ru̱ta ||

a̱śvinā̍ | su | ṛ̱ṣe̱ | stu̱hi̱ | ku̱vit | te̱ | śrava̍taḥ | hava̍m |
nedī̍yasaḥ | kū̱ḻa̱yā̱ta̱ḥ | pa̱ṇīn | u̱ta ||8.26.10||

8.26.11a vai̱ya̱śvasya̍ śrutaṁ naro̱to me̍ a̱sya ve̍dathaḥ |
8.26.11c sa̱joṣa̍sā̱ varu̍ṇo mi̱tro a̍rya̱mā ||

vai̱ya̱śvasya̍ | śru̱ta̱m | na̱rā̱ | u̱to iti̍ | me̱ | a̱sya | ve̱da̱tha̱ḥ |
sa̱-joṣa̍sā | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā ||8.26.11||

8.26.12a yu̱vāda̍ttasya dhiṣṇyā yu̱vānī̍tasya sū̱ribhi̍ḥ |
8.26.12c aha̍raharvṛṣaṇa̱ mahya̍ṁ śikṣatam ||

yu̱vā-da̍ttasya | dhi̱ṣṇyā̱ | yu̱vā-nī̍tasya | sū̱ri-bhi̍ḥ |
aha̍ḥ-ahaḥ | vṛ̱ṣa̱ṇā̱ | mahya̍m | śi̱kṣa̱ta̱m ||8.26.12||

8.26.13a yo vā̍ṁ ya̱jñebhi̱rāvṛ̱to'dhi̍vastrā va̱dhūri̍va |
8.26.13c sa̱pa̱ryantā̍ śu̱bhe ca̍krāte a̱śvinā̍ ||

yaḥ | vā̱m | ya̱jñebhi̍ḥ | ā-vṛ̍taḥ | adhi̍-vastrā | va̱dhūḥ-i̍va |
sa̱pa̱ryantā̍ | śu̱bhe | ca̱krā̱te̱ iti̍ | a̱śvinā̍ ||8.26.13||

8.26.14a yo vā̍muru̱vyaca̍stama̱ṁ cike̍tati nṛ̱pāyya̍m |
8.26.14c va̱rtira̍śvinā̱ pari̍ yātamasma̱yū ||

yaḥ | vā̱m | u̱ru̱vyaca̍ḥ-tamam | cike̍tati | nṛ̱-pāyya̍m |
va̱rtiḥ | a̱śvi̱nā̱ | pari̍ | yā̱ta̱m | a̱sma̱yū itya̍sma̱-yū ||8.26.14||

8.26.15a a̱smabhya̱ṁ su vṛ̍ṣaṇvasū yā̱taṁ va̱rtirnṛ̱pāyya̍m |
8.26.15c vi̱ṣu̱druhe̍va ya̱jñamū̍hathurgi̱rā ||

a̱smabhya̍m | su | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | yā̱tam | va̱rtiḥ | nṛ̱-pāyya̍m |
vi̱ṣu̱druhā̍-iva | ya̱jñam | ū̱ha̱thu̱ḥ | gi̱rā ||8.26.15||

8.26.16a vāhi̍ṣṭho vā̱ṁ havā̍nā̱ṁ stomo̍ dū̱to hu̍vannarā |
8.26.16c yu̱vābhyā̍ṁ bhūtvaśvinā ||

vāhi̍ṣṭhaḥ | vā̱m | havā̍nām | stoma̍ḥ | dū̱taḥ | hu̱va̱t | na̱rā̱ |
yu̱vābhyā̍m | bhū̱tu̱ | a̱śvi̱nā̱ ||8.26.16||

8.26.17a yada̱do di̱vo a̍rṇa̱va i̱ṣo vā̱ mada̍tho gṛ̱he |
8.26.17c śru̱taminme̍ amartyā ||

yat | a̱daḥ | di̱vaḥ | a̱rṇa̱ve | i̱ṣaḥ | vā̱ | mada̍thaḥ | gṛ̱he |
śru̱tam | it | me̱ | a̱ma̱rtyā̱ ||8.26.17||

8.26.18a u̱ta syā śve̍ta̱yāva̍rī̱ vāhi̍ṣṭhā vāṁ na̱dīnā̍m |
8.26.18c sindhu̱rhira̍ṇyavartaniḥ ||

u̱ta | syā | śve̱ta̱-yāva̍rī | vāhi̍ṣṭhā | vā̱m | na̱dīnā̍m |
sindhu̍ḥ | hira̍ṇya-vartaniḥ ||8.26.18||

8.26.19a smade̱tayā̍ sukī̱rtyāśvi̍nā śve̱tayā̍ dhi̱yā |
8.26.19c vahe̍the śubhrayāvānā ||

smat | e̱tayā̍ | su̱-kī̱rtyā | aśvi̍nā | śve̱tayā̍ | dhi̱yā |
vahe̍the̱ iti̍ | śu̱bhra̱-yā̱vā̱nā̱ ||8.26.19||

8.26.20a yu̱kṣvā hi tvaṁ ra̍thā̱sahā̍ yu̱vasva̱ poṣyā̍ vaso |
8.26.20c ānno̍ vāyo̱ madhu̍ pibā̱smāka̱ṁ sava̱nā ga̍hi ||

yu̱kṣva | hi | tvam | ra̱tha̱-sahā̍ | yu̱vasva̍ | poṣyā̍ | va̱so̱ iti̍ |
āt | na̱ḥ | vā̱yo̱ iti̍ | madhu̍ | pi̱ba̱ | a̱smāka̍m | sava̍nā | ā | ga̱hi̱ ||8.26.20||

8.26.21a tava̍ vāyavṛtaspate̱ tvaṣṭu̍rjāmātaradbhuta |
8.26.21c avā̱ṁsyā vṛ̍ṇīmahe ||

tava̍ | vā̱yo̱ iti̍ | ṛ̱ta̱ḥpa̱te̱ | tvaṣṭu̍ḥ | jā̱mā̱ta̱ḥ | a̱dbhu̱ta̱ |
avā̍ṁsi | ā | vṛ̱ṇī̱ma̱he̱ ||8.26.21||

8.26.22a tvaṣṭu̱rjāmā̍taraṁ va̱yamīśā̍naṁ rā̱ya ī̍mahe |
8.26.22c su̱tāva̍nto vā̱yuṁ dyu̱mnā janā̍saḥ ||

tvaṣṭu̍ḥ | jāmā̍taram | va̱yam | īśā̍nam | rā̱yaḥ | ī̱ma̱he̱ |
su̱ta-va̍ntaḥ | vā̱yum | dyu̱mnā | janā̍saḥ ||8.26.22||

8.26.23a vāyo̍ yā̱hi śi̱vā di̱vo vaha̍svā̱ su svaśvya̍m |
8.26.23c vaha̍sva ma̱haḥ pṛ̍thu̱pakṣa̍sā̱ rathe̍ ||

vāyo̱ iti̍ | yā̱hi | śi̱va̱ | ā | di̱vaḥ | vaha̍sva | su | su̱-aśvya̍m |
vaha̍sva | ma̱haḥ | pṛ̱thu̱-pakṣa̍sā | rathe̍ ||8.26.23||

8.26.24a tvāṁ hi su̱psara̍stamaṁ nṛ̱ṣada̍neṣu hū̱mahe̍ |
8.26.24c grāvā̍ṇa̱ṁ nāśva̍pṛṣṭhaṁ ma̱ṁhanā̍ ||

tvām | hi | su̱psara̍ḥ-tamam | nṛ̱-sada̍neṣu | hū̱mahe̍ |
grāvā̍ṇam | na | aśva̍-pṛṣṭham | ma̱ṁhanā̍ ||8.26.24||

8.26.25a sa tvaṁ no̍ deva̱ mana̍sā̱ vāyo̍ mandā̱no a̍gri̱yaḥ |
8.26.25c kṛ̱dhi vājā̍m̐ a̱po dhiya̍ḥ ||

saḥ | tvam | na̱ḥ | de̱va̱ | mana̍sā | vāyo̱ iti̍ | ma̱ndā̱naḥ | a̱gri̱yaḥ |
kṛ̱dhi | vājā̍n | a̱paḥ | dhiya̍ḥ ||8.26.25||


8.27.1a a̱gniru̱kthe pu̱rohi̍to̱ grāvā̍ṇo ba̱rhira̍dhva̱re |
8.27.1c ṛ̱cā yā̍mi ma̱ruto̱ brahma̍ṇa̱spati̍ṁ de̱vām̐ avo̱ vare̍ṇyam ||

a̱gniḥ | u̱kthe | pu̱raḥ-hi̍taḥ | grāvā̍ṇaḥ | ba̱rhiḥ | a̱dhva̱re |
ṛ̱cā | yā̱mi̱ | ma̱ruta̍ḥ | brahma̍ṇaḥ | pati̍m | de̱vān | ava̍ḥ | vare̍ṇyam ||8.27.1||

8.27.2a ā pa̱śuṁ gā̍si pṛthi̱vīṁ vana̱spatī̍nu̱ṣāsā̱ nakta̱moṣa̍dhīḥ |
8.27.2c viśve̍ ca no vasavo viśvavedaso dhī̱nāṁ bhū̍ta prāvi̱tāra̍ḥ ||

ā | pa̱śum | gā̱si̱ | pṛ̱thi̱vīm | vana̱spatī̍n | u̱ṣasā̍ | nakta̍m | oṣa̍dhīḥ |
viśve̍ | ca̱ | na̱ḥ | va̱sa̱va̱ḥ | vi̱śva̱-ve̱da̱sa̱ḥ | dhī̱nām | bhū̱ta̱ | pra̱-a̱vi̱tāra̍ḥ ||8.27.2||

8.27.3a pra sū na̍ etvadhva̱ro̱3̱̍'gnā de̱veṣu̍ pū̱rvyaḥ |
8.27.3c ā̱di̱tyeṣu̱ pra varu̍ṇe dhṛ̱tavra̍te ma̱rutsu̍ vi̱śvabhā̍nuṣu ||

pra | su | na̱ḥ | e̱tu̱ | a̱dhva̱raḥ | a̱gnā | de̱veṣu̍ | pū̱rvyaḥ |
ā̱di̱tyeṣu̍ | pra | varu̍ṇe | dhṛ̱ta-vra̍te | ma̱rut-su̍ | vi̱śva-bhā̍nuṣu ||8.27.3||

8.27.4a viśve̱ hi ṣmā̱ mana̍ve vi̱śvave̍daso̱ bhuva̍nvṛ̱dhe ri̱śāda̍saḥ |
8.27.4c ari̍ṣṭebhiḥ pā̱yubhi̍rviśvavedaso̱ yantā̍ no'vṛ̱kaṁ cha̱rdiḥ ||

viśve̍ | hi | sma̱ | mana̍ve | vi̱śva-ve̍dasaḥ | bhuva̍n | vṛ̱dhe | ri̱śāda̍saḥ |
ari̍ṣṭebhiḥ | pā̱yu-bhi̍ḥ | vi̱śva̱-ve̱da̱sa̱ḥ | yanta̍ | na̱ḥ | a̱vṛ̱kam | cha̱rdiḥ ||8.27.4||

8.27.5a ā no̍ a̱dya sama̍naso̱ gantā̱ viśve̍ sa̱joṣa̍saḥ |
8.27.5c ṛ̱cā gi̱rā maru̍to̱ devyadi̍te̱ sada̍ne̱ pastye̍ mahi ||

ā | na̱ḥ | a̱dya | sa-ma̍nasaḥ | ganta̍ | viśve̍ | sa̱-joṣa̍saḥ |
ṛ̱cā | gi̱rā | maru̍taḥ | devi̍ | adi̍te | sada̍ne | pastye̍ | ma̱hi̱ ||8.27.5||

8.27.6a a̱bhi pri̱yā ma̍ruto̱ yā vo̱ aśvyā̍ ha̱vyā mi̍tra prayā̱thana̍ |
8.27.6c ā ba̱rhirindro̱ varu̍ṇastu̱rā nara̍ ādi̱tyāsa̍ḥ sadantu naḥ ||

a̱bhi | pri̱yā | ma̱ru̱ta̱ḥ | yā | va̱ḥ | aśvyā̍ | ha̱vyā | mi̱tra̱ | pra̱-yā̱thana̍ |
ā | ba̱rhiḥ | indra̍ḥ | varu̍ṇaḥ | tu̱rāḥ | nara̍ḥ | ā̱di̱tyāsa̍ḥ | sa̱da̱ntu̱ | na̱ḥ ||8.27.6||

8.27.7a va̱yaṁ vo̍ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa ānu̱ṣak |
8.27.7c su̱taso̍māso varuṇa havāmahe manu̱ṣvadi̱ddhāgna̍yaḥ ||

va̱yam | va̱ḥ | vṛ̱kta-ba̍rhiṣaḥ | hi̱ta-pra̍yasaḥ | ā̱nu̱ṣak |
su̱ta-so̍māsaḥ | va̱ru̱ṇa̱ | ha̱vā̱ma̱he̱ | ma̱nu̱ṣvat | i̱ddha-a̍gnayaḥ ||8.27.7||

8.27.8a ā pra yā̍ta̱ maru̍to̱ viṣṇo̱ aśvi̍nā̱ pūṣa̱nmākī̍nayā dhi̱yā |
8.27.8c indra̱ ā yā̍tu pratha̱maḥ sa̍ni̱ṣyubhi̱rvṛṣā̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

ā | pra | yā̱ta̱ | maru̍taḥ | viṣṇo̱ iti̍ | aśvi̍nā | pūṣa̍n | mākī̍nayā | dhi̱yā |
indra̍ḥ | ā | yā̱tu̱ | pra̱tha̱maḥ | sa̱ni̱ṣyu-bhi̍ḥ | vṛṣā̍ | yaḥ | vṛ̱tra̱-hā | gṛ̱ṇe ||8.27.8||

8.27.9a vi no̍ devāso adru̱ho'cchi̍dra̱ṁ śarma̍ yacchata |
8.27.9c na yaddū̱rādva̍savo̱ nū ci̱danti̍to̱ varū̍thamāda̱dharṣa̍ti ||

vi | na̱ḥ | de̱vā̱sa̱ḥ | a̱dru̱ha̱ḥ | acchi̍dram | śarma̍ | ya̱ccha̱ta̱ |
na | yat | dū̱rāt | va̱sa̱va̱ḥ | nu | ci̱t | anti̍taḥ | varū̍tham | ā̱-da̱dharṣa̍ti ||8.27.9||

8.27.10a asti̱ hi va̍ḥ sajā̱tya̍ṁ riśādaso̱ devā̍so̱ astyāpya̍m |
8.27.10c pra ṇa̱ḥ pūrva̍smai suvi̱tāya̍ vocata ma̱kṣū su̱mnāya̱ navya̍se ||

asti̍ | hi | va̱ḥ | sa̱-jā̱tya̍m | ri̱śā̱da̱sa̱ḥ | devā̍saḥ | asti̍ | āpya̍m |
pra | na̱ḥ | pūrva̍smai | su̱vi̱tāya̍ | vo̱ca̱ta̱ | ma̱kṣu | su̱mnāya̍ | navya̍se ||8.27.10||

8.27.11a i̱dā hi va̱ upa̍stutimi̱dā vā̱masya̍ bha̱ktaye̍ |
8.27.11c upa̍ vo viśvavedaso nama̱syurām̐ asṛ̱kṣyanyā̍miva ||

i̱dā | hi | va̱ḥ | upa̍-stutim | i̱dā | vā̱masya̍ | bha̱ktaye̍ |
upa̍ | va̱ḥ | vi̱śva̱-ve̱da̱sa̱ḥ | na̱ma̱syuḥ | ā | asṛ̍kṣi | anyā̍m-iva ||8.27.11||

8.27.12a udu̱ ṣya va̍ḥ savi̱tā su̍praṇīta̱yo'sthā̍dū̱rdhvo vare̍ṇyaḥ |
8.27.12c ni dvi̱pāda̱ścatu̍ṣpādo a̱rthino'vi̍śranpatayi̱ṣṇava̍ḥ ||

ut | ū̱m̐ iti̍ | syaḥ | va̱ḥ | sa̱vi̱tā | su̱-pra̱nī̱ta̱yaḥ | asthā̍t | ū̱rdhvaḥ | vare̍ṇyaḥ |
ni | dvi̱-pāda̍ḥ | catu̍ḥ-pādaḥ | a̱rthina̍ḥ | avi̍śran | pa̱ta̱yi̱ṣṇava̍ḥ ||8.27.12||

8.27.13a de̱vaṁde̍va̱ṁ vo'va̍se de̱vaṁde̍vama̱bhiṣṭa̍ye |
8.27.13c de̱vaṁde̍vaṁ huvema̱ vāja̍sātaye gṛ̱ṇanto̍ de̱vyā dhi̱yā ||

de̱vam-de̍vam | va̱ḥ | ava̍se | de̱vam-de̍vam | a̱bhiṣṭa̍ye |
de̱vam-de̍vam | hu̱ve̱ma̱ | vāja̍-sātaye | gṛ̱ṇanta̍ḥ | de̱vyā | dhi̱yā ||8.27.13||

8.27.14a de̱vāso̱ hi ṣmā̱ mana̍ve̱ sama̍nyavo̱ viśve̍ sā̱kaṁ sarā̍tayaḥ |
8.27.14c te no̍ a̱dya te a̍pa̱raṁ tu̱ce tu no̱ bhava̍ntu varivo̱vida̍ḥ ||

de̱vāsa̍ḥ | hi | sma̱ | mana̍ve | sa-ma̍nyavaḥ | viśve̍ | sā̱kam | sa-rā̍tayaḥ |
te | na̱ḥ | a̱dya | te | a̱pa̱ram | tu̱ce | tu | na̱ḥ | bhava̍ntu | va̱ri̱va̱ḥ-vida̍ḥ ||8.27.14||

8.27.15a pra va̍ḥ śaṁsāmyadruhaḥ sa̱ṁstha upa̍stutīnām |
8.27.15c na taṁ dhū̱rtirva̍ruṇa mitra̱ martya̱ṁ yo vo̱ dhāma̱bhyo'vi̍dhat ||

pra | va̱ḥ | śa̱ṁsā̱mi̱ | a̱dru̱ha̱ḥ | sa̱m-sthe | upa̍-stutīnām |
na | tam | dhū̱rtiḥ | va̱ru̱ṇa̱ | mi̱tra̱ | martya̍m | yaḥ | va̱ḥ | dhāma̍-bhyaḥ | avi̍dhat ||8.27.15||

8.27.16a pra sa kṣaya̍ṁ tirate̱ vi ma̱hīriṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti |
8.27.16c pra pra̱jābhi̍rjāyate̱ dharma̍ṇa̱sparyari̍ṣṭa̱ḥ sarva̍ edhate ||

pra | saḥ | kṣaya̍m | ti̱ra̱te̱ | vi | ma̱hīḥ | iṣa̍ḥ | yaḥ | va̱ḥ | varā̍ya | dāśa̍ti |
pra | pra̱-jābhi̍ḥ | jā̱ya̱te̱ | dharma̍ṇaḥ | pari̍ | ari̍ṣṭaḥ | sarva̍ḥ | e̱dha̱te̱ ||8.27.16||

8.27.17a ṛ̱te sa vi̍ndate yu̱dhaḥ su̱gebhi̍ryā̱tyadhva̍naḥ |
8.27.17c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ sarā̍tayo̱ yaṁ trāya̍nte sa̱joṣa̍saḥ ||

ṛ̱te | saḥ | vi̱nda̱te̱ | yu̱dhaḥ | su̱-gebhi̍ḥ | yā̱ti̱ | adhva̍naḥ |
a̱rya̱mā | mi̱traḥ | varu̍ṇa̱ḥ | sa-rā̍tayaḥ | yam | trāya̍nte | sa̱-joṣa̍saḥ ||8.27.17||

8.27.18a ajre̍ cidasmai kṛṇuthā̱ nyañca̍naṁ du̱rge ci̱dā su̍sara̱ṇam |
8.27.18c e̱ṣā ci̍dasmāda̱śani̍ḥ pa̱ro nu sāsre̍dhantī̱ vi na̍śyatu ||

ajre̍ | ci̱t | a̱smai̱ | kṛ̱ṇu̱tha̱ | ni̱-añca̍nam | du̱ḥ-ge | ci̱t | ā | su̱-sa̱ra̱ṇam |
e̱ṣā | ci̱t | a̱smā̱t | a̱śani̍ḥ | pa̱raḥ | nu | sā | asre̍dhantī | vi | na̱śya̱tu̱ ||8.27.18||

8.27.19a yada̱dya sūrya̍ udya̱ti priya̍kṣatrā ṛ̱taṁ da̱dha |
8.27.19c yanni̱mruci̍ pra̱budhi̍ viśvavedaso̱ yadvā̍ ma̱dhyaṁdi̍ne di̱vaḥ ||

yat | a̱dya | sūrye̍ | u̱t-ya̱ti | priya̍-kṣatrāḥ | ṛ̱tam | da̱dha |
yat | ni̱-mruci̍ | pra̱-budhi̍ | vi̱śva̱-ve̱da̱sa̱ḥ | yat | vā̱ | ma̱dhyaṁdi̍ne | di̱vaḥ ||8.27.19||

8.27.20a yadvā̍bhipi̱tve a̍surā ṛ̱taṁ ya̱te cha̱rdirye̱ma vi dā̱śuṣe̍ |
8.27.20c va̱yaṁ tadvo̍ vasavo viśvavedasa̱ upa̍ stheyāma̱ madhya̱ ā ||

yat | vā̱ | a̱bhi̱-pi̱tve | a̱su̱rā̱ḥ | ṛ̱tam | ya̱te | cha̱rdiḥ | ye̱ma | vi | dā̱śuṣe̍ |
va̱yam | tat | va̱ḥ | va̱sa̱va̱ḥ | vi̱śva̱-ve̱da̱sa̱ḥ | upa̍ | sthe̱yā̱ma̱ | madhye̱ | ā ||8.27.20||

8.27.21a yada̱dya sūra̱ udi̍te̱ yanma̱dhyaṁdi̍na ā̱tuci̍ |
8.27.21c vā̱maṁ dha̱ttha mana̍ve viśvavedaso̱ juhvā̍nāya̱ prace̍tase ||

yat | a̱dya | sūre̍ | ut-i̍te | yat | ma̱dhyaṁdi̍ne | ā̱-tuci̍ |
vā̱mam | dha̱ttha | mana̍ve | vi̱śva̱-ve̱da̱sa̱ḥ | juhvā̍nāya | pra-ce̍tase ||8.27.21||

8.27.22a va̱yaṁ tadva̍ḥ samrāja̱ ā vṛ̍ṇīmahe pu̱tro na ba̍hu̱pāyya̍m |
8.27.22c a̱śyāma̱ tadā̍dityā̱ juhva̍to ha̱viryena̱ vasyo̱'naśā̍mahai ||

va̱yam | tat | va̱ḥ | sa̱m-rā̱ja̱ḥ | ā | vṛ̱ṇī̱ma̱he̱ | pu̱traḥ | na | ba̱hu̱-pāyya̍m |
a̱śyāma̍ | tat | ā̱di̱tyā̱ḥ | juhva̍taḥ | ha̱viḥ | yena̍ | vasya̍ḥ | a̱naśā̍mahai ||8.27.22||


8.28.1a ye tri̱ṁśati̱ traya̍spa̱ro de̱vāso̍ ba̱rhirāsa̍dan |
8.28.1c vi̱dannaha̍ dvi̱tāsa̍nan ||

ye | tri̱ṁśati̍ | traya̍ḥ | pa̱raḥ | de̱vāsa̍ḥ | ba̱rhiḥ | ā | asa̍dan |
vi̱dan | aha̍ | dvi̱tā | a̱sa̱na̱n ||8.28.1||

8.28.2a varu̍ṇo mi̱tro a̍rya̱mā smadrā̍tiṣāco a̱gnaya̍ḥ |
8.28.2c patnī̍vanto̱ vaṣa̍ṭkṛtāḥ ||

varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | smadrā̍ti-sācaḥ | a̱gnaya̍ḥ |
patnī̍-vantaḥ | vaṣa̍ṭ-kṛṭāḥ ||8.28.2||

8.28.3a te no̍ go̱pā a̍pā̱cyāsta uda̱kta i̱tthā nya̍k |
8.28.3c pu̱rastā̱tsarva̍yā vi̱śā ||

te | na̱ḥ | go̱pāḥ | a̱pā̱cyāḥ | te | uda̍k | te | i̱tthā | nya̍k |
pu̱rastā̍t | sarva̍yā | vi̱śā ||8.28.3||

8.28.4a yathā̱ vaśa̍nti de̱vāstatheda̍sa̱ttade̍ṣā̱ṁ naki̱rā mi̍nat |
8.28.4c arā̍vā ca̱na martya̍ḥ ||

yathā̍ | vaśa̍nti | de̱vāḥ | tathā̍ | it | a̱sa̱t | tat | e̱ṣā̱m | naki̍ḥ | ā | mi̱na̱t |
arā̍vā | ca̱na | martya̍ḥ ||8.28.4||

8.28.5a sa̱ptā̱nāṁ sa̱pta ṛ̱ṣṭaya̍ḥ sa̱pta dyu̱mnānye̍ṣām |
8.28.5c sa̱pto adhi̱ śriyo̍ dhire ||

sa̱ptā̱nām | sa̱pta | ṛ̱ṣṭaya̍ḥ | sa̱pta | dyu̱mnāni̍ | e̱ṣā̱m |
sa̱pto iti̍ | adhi̍ | śriya̍ḥ | dhi̱re̱ ||8.28.5||


8.29.1a ba̱bhrureko̱ viṣu̍ṇaḥ sū̱naro̱ yuvā̱ñjya̍ṅkte hira̱ṇyaya̍m ||

ba̱bhruḥ | eka̍ḥ | viṣu̍ṇaḥ | sū̱nara̍ḥ | yuvā̍ | a̱ñji | a̱ṅkte̱ | hi̱ra̱ṇyaya̍m ||8.29.1||

8.29.2a yoni̱meka̱ ā sa̍sāda̱ dyota̍no̱'ntarde̱veṣu̱ medhi̍raḥ ||

yoni̍m | eka̍ḥ | ā | sa̱sā̱da̱ | dyota̍naḥ | a̱ntaḥ | de̱veṣu̍ | medhi̍raḥ ||8.29.2||

8.29.3a vāśī̱meko̍ bibharti̱ hasta̍ āya̱sīma̱ntarde̱veṣu̱ nidhru̍viḥ ||

vāśī̍m | eka̍ḥ | bi̱bha̱rti̱ | haste̍ | ā̱ya̱sīm | a̱ntaḥ | de̱veṣu̍ | ni-dhru̍viḥ ||8.29.3||

8.29.4a vajra̱meko̍ bibharti̱ hasta̱ āhi̍ta̱ṁ tena̍ vṛ̱trāṇi̍ jighnate ||

vajra̍m | eka̍ḥ | bi̱bha̱rti̱ | haste̍ | ā-hi̍tam | tena̍ | vṛ̱trāṇi̍ | ji̱ghna̱te̱ ||8.29.4||

8.29.5a ti̱gmameko̍ bibharti̱ hasta̱ āyu̍dha̱ṁ śuci̍ru̱gro jalā̍ṣabheṣajaḥ ||

ti̱gmam | eka̍ḥ | bi̱bha̱rti̱ | haste̍ | āyu̍dham | śuci̍ḥ | u̱graḥ | jalā̍ṣa-bheṣajaḥ ||8.29.5||

8.29.6a pa̱tha eka̍ḥ pīpāya̱ taska̍ro yathām̐ e̱ṣa ve̍da nidhī̱nām ||

pa̱thaḥ | eka̍ḥ | pī̱pā̱ya̱ | taska̍raḥ | ya̱thā̱ | e̱ṣaḥ | ve̱da̱ | ni̱-dhī̱nām ||8.29.6||

8.29.7a trīṇyeka̍ urugā̱yo vi ca̍krame̱ yatra̍ de̱vāso̱ mada̍nti ||

trīṇi̍ | eka̍ḥ | u̱ru̱-gā̱yaḥ | vi | ca̱kra̱me̱ | yatra̍ | de̱vāsa̍ḥ | mada̍nti ||8.29.7||

8.29.8a vibhi̱rdvā ca̍rata̱ eka̍yā sa̱ha pra pra̍vā̱seva̍ vasataḥ ||

vi-bhi̍ḥ | dvā | ca̱ra̱ta̱ḥ | eka̍yā | sa̱ha | pra | pra̱vā̱sā-i̍va | va̱sa̱ta̱ḥ ||8.29.8||

8.29.9a sado̱ dvā ca̍krāte upa̱mā di̱vi sa̱mrājā̍ sa̱rpirā̍sutī ||

sada̍ḥ | dvā | ca̱krā̱te̱ iti̍ | u̱pa̱-mā | di̱vi | sa̱m-rājā̍ | sa̱rpirā̍sutī̱ iti̍ sa̱rpiḥ-ā̍sutī ||8.29.9||

8.29.10a arca̍nta̱ eke̱ mahi̱ sāma̍ manvata̱ tena̱ sūrya̍marocayan ||

arca̍ntaḥ | eke̍ | mahi̍ | sāma̍ | ma̱nva̱ta̱ | tena̍ | sūrya̍m | a̱ro̱ca̱ya̱n ||8.29.10||


8.30.1a na̱hi vo̱ astya̍rbha̱ko devā̍so̱ na ku̍māra̱kaḥ |
8.30.1c viśve̍ sa̱toma̍hānta̱ it ||

na̱hi | va̱ḥ | asti̍ | a̱rbha̱kaḥ | devā̍saḥ | na | ku̱mā̱ra̱kaḥ |
viśve̍ | sa̱taḥ-ma̍hāntaḥ | it ||8.30.1||

8.30.2a iti̍ stu̱tāso̍ asathā riśādaso̱ ye stha traya̍śca tri̱ṁśacca̍ |
8.30.2c mano̍rdevā yajñiyāsaḥ ||

iti̍ | stu̱tāsa̍ḥ | a̱sa̱tha̱ | ri̱śā̱da̱sa̱ḥ | ye | stha | traya̍ḥ | ca̱ | tri̱ṁśat | ca̱ |
mano̍ḥ | de̱vā̱ḥ | ya̱jñi̱yā̱sa̱ḥ ||8.30.2||

8.30.3a te na̍strādhva̱ṁ te̍'vata̱ ta u̍ no̱ adhi̍ vocata |
8.30.3c mā na̍ḥ pa̱thaḥ pitryā̍nmāna̱vādadhi̍ dū̱raṁ nai̍ṣṭa parā̱vata̍ḥ ||

te | na̱ḥ | trā̱dhva̱m | te̱ | a̱va̱ta̱ | te | ū̱m̐ iti̍ | na̱ḥ | adhi̍ | vo̱ca̱ta̱ |
mā | na̱ḥ | pa̱thaḥ | pitryā̍t | mā̱na̱vāt | adhi̍ | dū̱ram | nai̱ṣṭa̱ | pa̱rā̱-vata̍ḥ ||8.30.3||

8.30.4a ye de̍vāsa i̱ha sthana̱ viśve̍ vaiśvāna̱rā u̱ta |
8.30.4c a̱smabhya̱ṁ śarma̍ sa̱pratho̱ gave'śvā̍ya yacchata ||

ye | de̱vā̱sa̱ḥ | i̱ha | sthana̍ | viśve̍ | vai̱śvā̱na̱rāḥ | u̱ta |
a̱smabhya̍m | śarma̍ | sa̱-pratha̍ḥ | gave̍ | aśvā̍ya | ya̱ccha̱ta̱ ||8.30.4||


8.31.1a yo yajā̍ti̱ yajā̍ta̱ itsu̱nava̍cca̱ pacā̍ti ca |
8.31.1c bra̱hmedindra̍sya cākanat ||

yaḥ | yajā̍ti | yajā̍te | it | su̱nava̍t | ca̱ | pacā̍ti | ca̱ |
bra̱hmā | it | indra̍sya | cā̱ka̱na̱t ||8.31.1||

8.31.2a pu̱ro̱ḻāśa̱ṁ yo a̍smai̱ soma̱ṁ rara̍ta ā̱śira̍m |
8.31.2c pādittaṁ śa̱kro aṁha̍saḥ ||

pu̱ro̱ḻāśa̍m | yaḥ | a̱smai̱ | soma̍m | rara̍te | ā̱-śira̍m |
pāt | it | tam | śa̱kraḥ | aṁha̍saḥ ||8.31.2||

8.31.3a tasya̍ dyu̱mām̐ a̍sa̱dratho̍ de̱vajū̍ta̱ḥ sa śū̍śuvat |
8.31.3c viśvā̍ va̱nvanna̍mi̱triyā̍ ||

tasya̍ | dyu̱-mān | a̱sa̱t | ratha̍ḥ | de̱va-jū̍taḥ | saḥ | śū̱śu̱va̱t |
viśvā̍ | va̱nvan | a̱mi̱triyā̍ ||8.31.3||

8.31.4a asya̍ pra̱jāva̍tī gṛ̱he'sa̍ścantī di̱vedi̍ve |
8.31.4c iḻā̍ dhenu̱matī̍ duhe ||

asya̍ | pra̱jā-va̍tī | gṛ̱he | asa̍ścantī | di̱ve-di̍ve |
iḻā̍ | dhe̱nu̱-matī̍ | du̱he̱ ||8.31.4||

8.31.5a yā daṁpa̍tī̱ sama̍nasā sunu̱ta ā ca̱ dhāva̍taḥ |
8.31.5c devā̍so̱ nitya̍yā̱śirā̍ ||

yā | daṁpa̍tī̱ iti̱ dam-pa̍tī | sa-ma̍nasā | su̱nu̱taḥ | ā | ca̱ | dhāva̍taḥ |
devā̍saḥ | nitya̍yā | ā̱-śirā̍ ||8.31.5||

8.31.6a prati̍ prāśa̱vyā̍m̐ itaḥ sa̱myañcā̍ ba̱rhirā̍śāte |
8.31.6c na tā vāje̍ṣu vāyataḥ ||

prati̍ | prā̱śa̱vyā̍n | i̱ta̱ḥ | sa̱myañcā̍ | ba̱rhiḥ | ā̱śā̱te̱ iti̍ |
na | tā | vāje̍ṣu | vā̱ya̱ta̱ḥ ||8.31.6||

8.31.7a na de̱vānā̱mapi̍ hnutaḥ suma̱tiṁ na ju̍gukṣataḥ |
8.31.7c śravo̍ bṛ̱hadvi̍vāsataḥ ||

na | de̱vānā̍m | api̍ | hnu̱taḥ | su̱-ma̱tim | na | ju̱ghu̱kṣa̱ta̱ḥ |
śrava̍ḥ | bṛ̱hat | vi̱vā̱sa̱ta̱ḥ ||8.31.7||

8.31.8a pu̱triṇā̱ tā ku̍mā̱riṇā̱ viśva̱māyu̱rvya̍śnutaḥ |
8.31.8c u̱bhā hira̍ṇyapeśasā ||

pu̱triṇā̍ | tā | ku̱mā̱riṇā̍ | viśva̍m | āyu̍ḥ | vi | a̱śnu̱ta̱ḥ |
u̱bhā | hira̍ṇya-peśasā ||8.31.8||

8.31.9a vī̱tiho̍trā kṛ̱tadva̍sū daśa̱syantā̱mṛtā̍ya̱ kam |
8.31.9c samūdho̍ roma̱śaṁ ha̍to de̱veṣu̍ kṛṇuto̱ duva̍ḥ ||

vī̱ti-ho̍trā | kṛ̱tadva̍sū̱ iti̍ kṛ̱tat-va̍sū | da̱śa̱syantā̍ | a̱mṛtā̍ya | kam |
sam | ūdha̍ḥ | ro̱ma̱śam | ha̱ta̱ḥ | de̱veṣu̍ | kṛ̱ṇu̱ta̱ḥ | duva̍ḥ ||8.31.9||

8.31.10a ā śarma̱ parva̍tānāṁ vṛṇī̱mahe̍ na̱dīnā̍m |
8.31.10c ā viṣṇo̍ḥ sacā̱bhuva̍ḥ ||

ā | śarma̍ | parva̍tānām | vṛ̱ṇī̱mahe̍ | na̱dīnā̍m |
ā | viṣṇo̍ḥ | sa̱cā̱-bhuva̍ḥ ||8.31.10||

8.31.11a aitu̍ pū̱ṣā ra̱yirbhaga̍ḥ sva̱sti sa̍rva̱dhāta̍maḥ |
8.31.11c u̱ruradhvā̍ sva̱staye̍ ||

ā | e̱tu̱ | pū̱ṣā | ra̱yiḥ | bhaga̍ḥ | sva̱sti | sa̱rva̱-dhāta̍maḥ |
u̱ruḥ | adhvā̍ | sva̱staye̍ ||8.31.11||

8.31.12a a̱rama̍tirana̱rvaṇo̱ viśvo̍ de̱vasya̱ mana̍sā |
8.31.12c ā̱di̱tyānā̍mane̱ha it ||

a̱rama̍tiḥ | a̱na̱rvaṇa̍ḥ | viśva̍ḥ | de̱vasya̍ | mana̍sā |
ā̱di̱tyānā̍m | a̱ne̱haḥ | it ||8.31.12||

8.31.13a yathā̍ no mi̱tro a̍rya̱mā varu̍ṇa̱ḥ santi̍ go̱pāḥ |
8.31.13c su̱gā ṛ̱tasya̱ panthā̍ḥ ||

yathā̍ | na̱ḥ | mi̱traḥ | a̱rya̱mā | varu̍ṇaḥ | santi̍ | go̱pāḥ |
su̱-gāḥ | ṛ̱tasya̍ | panthā̍ḥ ||8.31.13||

8.31.14a a̱gniṁ va̍ḥ pū̱rvyaṁ gi̱rā de̱vamī̍ḻe̱ vasū̍nām |
8.31.14c sa̱pa̱ryanta̍ḥ purupri̱yaṁ mi̱traṁ na kṣe̍tra̱sādha̍sam ||

a̱gnim | va̱ḥ | pū̱rvyam | gi̱rā | de̱vam | ī̱ḻe̱ | vasū̍nām |
sa̱pa̱ryanta̍ḥ | pu̱ru̱-pri̱yam | mi̱tram | na | kṣe̱tra̱-sādha̍sam ||8.31.14||

8.31.15a ma̱kṣū de̱vava̍to̱ ratha̱ḥ śūro̍ vā pṛ̱tsu kāsu̍ cit |
8.31.15c de̱vānā̱ṁ ya inmano̱ yaja̍māna̱ iya̍kṣatya̱bhīdaya̍jvano bhuvat ||

ma̱kṣu | de̱va-va̍taḥ | ratha̍ḥ | śūra̍ḥ | vā̱ | pṛ̱t-su | kāsu̍ | ci̱t |
de̱vānā̍m | yaḥ | it | mana̍ḥ | yaja̍mānaḥ | iya̍kṣati | a̱bhi | it | aya̍jvanaḥ | bhu̱va̱t ||8.31.15||

8.31.16a na ya̍jamāna riṣyasi̱ na su̍nvāna̱ na de̍vayo |
8.31.16c de̱vānā̱ṁ ya inmano̱ yaja̍māna̱ iya̍kṣatya̱bhīdaya̍jvano bhuvat ||

na | ya̱ja̱mā̱na̱ | ri̱ṣya̱si̱ | na | su̱nvā̱na̱ | na | de̱va̱yo̱ iti̍ deva-yo |
de̱vānā̍m | yaḥ | it | mana̍ḥ | yaja̍mānaḥ | iya̍kṣati | a̱bhi | it | aya̍jvanaḥ | bhu̱va̱t ||8.31.16||

8.31.17a naki̱ṣṭaṁ karma̍ṇā naśa̱nna pra yo̍ṣa̱nna yo̍ṣati |
8.31.17c de̱vānā̱ṁ ya inmano̱ yaja̍māna̱ iya̍kṣatya̱bhīdaya̍jvano bhuvat ||

naki̍ḥ | tam | karma̍ṇā | na̱śa̱t | na | pra | yo̱ṣa̱t | na | yo̱ṣa̱ti̱ |
de̱vānā̍m | yaḥ | it | mana̍ḥ | yaja̍mānaḥ | iya̍kṣati | a̱bhi | it | aya̍jvanaḥ | bhu̱va̱t ||8.31.17||

8.31.18a asa̱datra̍ su̱vīrya̍mu̱ta tyadā̱śvaśvya̍m |
8.31.18c de̱vānā̱ṁ ya inmano̱ yaja̍māna̱ iya̍kṣatya̱bhīdaya̍jvano bhuvat ||

asa̍t | atra̍ | su̱-vīrya̍m | u̱ta | tyat | ā̱śu̱-aśvya̍m |
de̱vānā̍m | yaḥ | it | mana̍ḥ | yaja̍mānaḥ | iya̍kṣati | a̱bhi | it | aya̍jvanaḥ | bhu̱va̱t ||8.31.18||


8.32.1a pra kṛ̱tānyṛ̍jī̱ṣiṇa̱ḥ kaṇvā̱ indra̍sya̱ gātha̍yā |
8.32.1c made̱ soma̍sya vocata ||

pra | kṛ̱tāni̍ | ṛ̱jī̱ṣiṇa̍ḥ | kaṇvā̍ḥ | indra̍sya | gātha̍yā |
made̍ | soma̍sya | vo̱ca̱ta̱ ||8.32.1||

8.32.2a yaḥ sṛbi̍nda̱mana̍rśani̱ṁ pipru̍ṁ dā̱sama̍hī̱śuva̍m |
8.32.2c vadhī̍du̱gro ri̱ṇanna̱paḥ ||

yaḥ | sṛbi̍ndam | ana̍rśanim | pipru̍m | dā̱sam | a̱hī̱śuva̍m |
vadhī̍t | u̱graḥ | ri̱ṇan | a̱paḥ ||8.32.2||

8.32.3a nyarbu̍dasya vi̱ṣṭapa̍ṁ va̱rṣmāṇa̍ṁ bṛha̱tasti̍ra |
8.32.3c kṛ̱ṣe tadi̍ndra̱ pauṁsya̍m ||

ni | arbu̍dasya | vi̱ṣṭapa̍m | va̱rṣmāṇa̍m | bṛ̱ha̱taḥ | ti̱ra̱ |
kṛ̱ṣe | tat | i̱ndra̱ | pauṁsya̍m ||8.32.3||

8.32.4a prati̍ śru̱tāya̍ vo dhṛ̱ṣattūrṇā̍śa̱ṁ na gi̱reradhi̍ |
8.32.4c hu̱ve su̍śi̱pramū̱taye̍ ||

prati̍ | śru̱tāya̍ | va̱ḥ | dhṛ̱ṣat | tūrṇā̍śam | na | gi̱reḥ | adhi̍ |
hu̱ve | su̱-śi̱pram | ū̱taye̍ ||8.32.4||

8.32.5a sa goraśva̍sya̱ vi vra̱jaṁ ma̍ndā̱naḥ so̱myebhya̍ḥ |
8.32.5c pura̱ṁ na śū̍ra darṣasi ||

saḥ | goḥ | aśva̍sya | vi | vra̱jam | ma̱ndā̱naḥ | so̱myebhya̍ḥ |
pura̍m | na | śū̱ra̱ | da̱rṣa̱si̱ ||8.32.5||

8.32.6a yadi̍ me rā̱raṇa̍ḥ su̱ta u̱kthe vā̱ dadha̍se̱ cana̍ḥ |
8.32.6c ā̱rādupa̍ sva̱dhā ga̍hi ||

yadi̍ | me̱ | ra̱raṇa̍ḥ | su̱te | u̱kthe | vā̱ | dadha̍se | cana̍ḥ |
ā̱rāt | upa̍ | sva̱dhā | ā | ga̱hi̱ ||8.32.6||

8.32.7a va̱yaṁ ghā̍ te̱ api̍ ṣmasi sto̱tāra̍ indra girvaṇaḥ |
8.32.7c tvaṁ no̍ jinva somapāḥ ||

va̱yam | gha̱ | te̱ | api̍ | sma̱si̱ | sto̱tāra̍ḥ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
tvam | na̱ḥ | ji̱nva̱ | so̱ma̱-pā̱ḥ ||8.32.7||

8.32.8a u̱ta na̍ḥ pi̱tumā bha̍ra saṁrarā̱ṇo avi̍kṣitam |
8.32.8c magha̍va̱nbhūri̍ te̱ vasu̍ ||

u̱ta | na̱ḥ | pi̱tum | ā | bha̱ra̱ | sa̱m-ra̱rā̱ṇaḥ | avi̍-kṣitam |
magha̍-van | bhūri̍ | te̱ | vasu̍ ||8.32.8||

8.32.9a u̱ta no̱ goma̍taskṛdhi̱ hira̍ṇyavato a̱śvina̍ḥ |
8.32.9c iḻā̍bhi̱ḥ saṁ ra̍bhemahi ||

u̱ta | na̱ḥ | go-ma̍taḥ | kṛ̱dhi̱ | hira̍ṇya-vataḥ | a̱śvina̍ḥ |
iḻā̍bhiḥ | sam | ra̱bhe̱ma̱hi̱ ||8.32.9||

8.32.10a bṛ̱badu̍kthaṁ havāmahe sṛ̱praka̍rasnamū̱taye̍ |
8.32.10c sādhu̍ kṛ̱ṇvanta̱mava̍se ||

bṛ̱bat-u̍ktham | ha̱vā̱ma̱he̱ | sṛ̱pra-ka̍rasnam | ū̱taye̍ |
sādhu̍ | kṛ̱ṇvanta̍m | ava̍se ||8.32.10||

8.32.11a yaḥ sa̱ṁsthe ci̍ccha̱takra̍tu̱rādī̍ṁ kṛ̱ṇoti̍ vṛtra̱hā |
8.32.11c ja̱ri̱tṛbhya̍ḥ purū̱vasu̍ḥ ||

yaḥ | sa̱m-sthe | ci̱t | śa̱ta-kra̍tuḥ | āt | ī̱m | kṛ̱ṇoti̍ | vṛ̱tra̱-hā |
ja̱ri̱tṛ-bhya̍ḥ | pu̱ru̱-vasu̍ḥ ||8.32.11||

8.32.12a sa na̍ḥ śa̱kraści̱dā śa̍ka̱ddāna̍vām̐ antarābha̱raḥ |
8.32.12c indro̱ viśvā̍bhirū̱tibhi̍ḥ ||

saḥ | na̱ḥ | śa̱kraḥ | ci̱t | ā | śa̱ka̱t | dāna̍-vān | a̱nta̱ra̱-ā̱bha̱raḥ |
indra̍ḥ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ ||8.32.12||

8.32.13a yo rā̱yo̱3̱̍'vani̍rma̱hāntsu̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
8.32.13c tamindra̍ma̱bhi gā̍yata ||

yaḥ | rā̱yaḥ | a̱vani̍ḥ | ma̱hān | su̱-pā̱raḥ | su̱nva̱taḥ | sakhā̍ |
tam | indra̍m | a̱bhi | gā̱ya̱ta̱ ||8.32.13||

8.32.14a ā̱ya̱ntāra̱ṁ mahi̍ sthi̱raṁ pṛta̍nāsu śravo̱jita̍m |
8.32.14c bhūre̱rīśā̍na̱moja̍sā ||

ā̱-ya̱ntāra̍m | mahi̍ | sthi̱ram | pṛta̍nāsu | śra̱va̱ḥ-jita̍m |
bhūre̍ḥ | īśā̍nam | oja̍sā ||8.32.14||

8.32.15a naki̍rasya̱ śacī̍nāṁ niya̱ntā sū̱nṛtā̍nām |
8.32.15c naki̍rva̱ktā na dā̱diti̍ ||

naki̍ḥ | a̱sya̱ | śacī̍nām | ni̱-ya̱ntā | sū̱nṛtā̍nām |
naki̍ḥ | va̱ktā | na | dā̱t | iti̍ ||8.32.15||

8.32.16a na nū̱naṁ bra̱hmaṇā̍mṛ̱ṇaṁ prā̍śū̱nāma̍sti sunva̱tām |
8.32.16c na somo̍ apra̱tā pa̍pe ||

na | nū̱nam | bra̱hmaṇā̍m | ṛ̱ṇam | prā̱śū̱nām | a̱sti̱ | su̱nva̱tām |
na | soma̍ḥ | a̱pra̱tā | pa̱pe̱ ||8.32.16||

8.32.17a panya̱ idupa̍ gāyata̱ panya̍ u̱kthāni̍ śaṁsata |
8.32.17c brahmā̍ kṛṇota̱ panya̱ it ||

panye̍ | it | upa̍ | gā̱ya̱ta̱ | panye̍ | u̱kthāni̍ | śa̱ṁsa̱ta̱ |
brahma̍ | kṛ̱ṇo̱ta̱ | panye̍ | it ||8.32.17||

8.32.18a panya̱ ā da̍rdiraccha̱tā sa̱hasrā̍ vā̱jyavṛ̍taḥ |
8.32.18c indro̱ yo yajva̍no vṛ̱dhaḥ ||

panya̍ḥ | ā | da̱rdi̱ra̱t | śa̱tā | sa̱hasrā̍ | vā̱jī | avṛ̍taḥ |
indra̍ḥ | yaḥ | yajva̍naḥ | vṛ̱dhaḥ ||8.32.18||

8.32.19a vi ṣū ca̍ra sva̱dhā anu̍ kṛṣṭī̱nāmanvā̱huva̍ḥ |
8.32.19c indra̱ piba̍ su̱tānā̍m ||

vi | su | ca̱ra̱ | sva̱dhāḥ | anu̍ | kṛ̱ṣṭī̱nām | anu̍ | ā̱-huva̍ḥ |
indra̍ | piba̍ | su̱tānā̍m ||8.32.19||

8.32.20a piba̱ svadhai̍navānāmu̱ta yastugrye̱ sacā̍ |
8.32.20c u̱tāyami̍ndra̱ yastava̍ ||

piba̍ | sva-dhai̍navānām | u̱ta | yaḥ | tugrye̍ | sacā̍ |
u̱ta | a̱yam | i̱ndra̱ | yaḥ | tava̍ ||8.32.20||

8.32.21a atī̍hi manyuṣā̱viṇa̍ṁ suṣu̱vāṁsa̍mu̱pāra̍ṇe |
8.32.21c i̱maṁ rā̱taṁ su̱taṁ pi̍ba ||

ati̍ | i̱hi̱ | ma̱nyu̱-sā̱vina̍m | su̱su̱-vāṁsa̍m | u̱pa̱-ara̍ṇe |
i̱mam | rā̱tam | su̱tam | pi̱ba̱ ||8.32.21||

8.32.22a i̱hi ti̱sraḥ pa̍rā̱vata̍ i̱hi pañca̱ janā̱m̐ ati̍ |
8.32.22c dhenā̍ indrāva̱cāka̍śat ||

i̱hi | ti̱sraḥ | pa̱rā̱-vata̍ḥ | i̱hi | pañca̍ | janā̍n | ati̍ |
dhenā̍ḥ | i̱ndra̱ | a̱va̱-cāka̍śat ||8.32.22||

8.32.23a sūryo̍ ra̱śmiṁ yathā̍ sṛ̱jā tvā̍ yacchantu me̱ gira̍ḥ |
8.32.23c ni̱mnamāpo̱ na sa̱dhrya̍k ||

sūrya̍ḥ | ra̱śmim | yathā̍ | sṛ̱ja̱ | ā | tvā̱ | ya̱ccha̱ntu̱ | me̱ | gira̍ḥ |
ni̱mnam | āpa̍ḥ | na | sa̱dhrya̍k ||8.32.23||

8.32.24a adhva̍rya̱vā tu hi ṣi̱ñca soma̍ṁ vī̱rāya̍ śi̱priṇe̍ |
8.32.24c bharā̍ su̱tasya̍ pī̱taye̍ ||

adhva̍ryo̱ iti̍ | ā | tu | hi | si̱ñca | soma̍m | vī̱rāya̍ | śi̱priṇe̍ |
bhara̍ | su̱tasya̍ | pī̱taye̍ ||8.32.24||

8.32.25a ya u̱dnaḥ pha̍li̱gaṁ bhi̱nannya1̱̍ksindhū̍m̐ra̱vāsṛ̍jat |
8.32.25c yo goṣu̍ pa̱kvaṁ dhā̱raya̍t ||

yaḥ | u̱dnaḥ | pha̱li̱-gam | bhi̱nat | nya̍k | sindhū̍n | a̱va̱-asṛ̍jat |
yaḥ | goṣu̍ | pa̱kvam | dhā̱raya̍t ||8.32.25||

8.32.26a aha̍nvṛ̱tramṛcī̍ṣama aurṇavā̱bhama̍hī̱śuva̍m |
8.32.26c hi̱menā̍vidhya̱darbu̍dam ||

aha̍n | vṛ̱tram | ṛcī̍ṣamaḥ | au̱rṇa̱-vā̱bham | a̱hī̱śuva̍m |
hi̱mena̍ | a̱vi̱dhya̱t | arbu̍dam ||8.32.26||

8.32.27a pra va̍ u̱grāya̍ ni̱ṣṭure'ṣā̍ḻhāya prasa̱kṣiṇe̍ |
8.32.27c de̱vatta̱ṁ brahma̍ gāyata ||

pra | va̱ḥ | u̱grāya̍ | ni̱ḥ-ture̍ | aṣā̍ḻhāya | pra̱-sa̱kṣiṇe̍ |
de̱vatta̍m | brahma̍ | gā̱ya̱ta̱ ||8.32.27||

8.32.28a yo viśvā̍nya̱bhi vra̱tā soma̍sya̱ made̱ andha̍saḥ |
8.32.28c indro̍ de̱veṣu̱ ceta̍ti ||

yaḥ | viśvā̍ni | a̱bhi | vra̱tā | soma̍sya | made̍ | andha̍saḥ |
indra̍ḥ | de̱veṣu̍ | ceta̍ti ||8.32.28||

8.32.29a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.32.29c vo̱ḻhāma̱bhi prayo̍ hi̱tam ||

i̱ha | tyā | sa̱dha̱-mādyā̍ | harī̱ iti̍ | hira̍ṇya-keśyā |
vo̱ḻhām | a̱bhi | praya̍ḥ | hi̱tam ||8.32.29||

8.32.30a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.32.30c so̱ma̱peyā̍ya vakṣataḥ ||

a̱rvāñca̍m | tvā̱ | pu̱ru̱-stu̱ta̱ | pri̱yame̍dha-stutā | harī̱ iti̍ |
so̱ma̱-peyā̍ya | va̱kṣa̱ta̱ḥ ||8.32.30||


8.33.1a va̱yaṁ gha̍ tvā su̱tāva̍nta̱ āpo̱ na vṛ̱ktaba̍rhiṣaḥ |
8.33.1c pa̱vitra̍sya pra̱srava̍ṇeṣu vṛtraha̱npari̍ sto̱tāra̍ āsate ||

va̱yam | gha̱ | tvā̱ | su̱ta-va̍ntaḥ | āpa̍ḥ | na | vṛ̱kta-ba̍rhiṣaḥ |
pa̱vitra̍sya | pra̱-srava̍ṇeṣu | vṛ̱tra̱-ha̱n | pari̍ | sto̱tāra̍ḥ | ā̱sa̱te̱ ||8.33.1||

8.33.2a svara̍nti tvā su̱te naro̱ vaso̍ nire̱ka u̱kthina̍ḥ |
8.33.2c ka̱dā su̱taṁ tṛ̍ṣā̱ṇa oka̱ ā ga̍ma̱ indra̍ sva̱bdīva̱ vaṁsa̍gaḥ ||

svara̍nti | tvā̱ | su̱te | nara̍ḥ | vaso̱ iti̍ | ni̱re̱ke | u̱kthina̍ḥ |
ka̱dā | su̱tam | tṛ̱ṣā̱ṇaḥ | oka̍ḥ | ā | ga̱ma̱ḥ | indra̍ | sva̱bdī-i̍va | vaṁsa̍gaḥ ||8.33.2||

8.33.3a kaṇve̍bhirdhṛṣṇa̱vā dhṛ̱ṣadvāja̍ṁ darṣi saha̱sriṇa̍m |
8.33.3c pi̱śaṅga̍rūpaṁ maghavanvicarṣaṇe ma̱kṣū goma̍ntamīmahe ||

kaṇve̍bhiḥ | dhṛ̱ṣṇo̱ iti̍ | ā | dhṛ̱ṣat | vāja̍m | da̱rṣi̱ | sa̱ha̱sriṇa̍m |
pi̱śaṅga̍-rūpam | ma̱gha̱-va̱n | vi̱-ca̱rṣa̱ṇe̱ | ma̱kṣu | go-ma̍ntam | ī̱ma̱he̱ ||8.33.3||

8.33.4a pā̱hi gāyāndha̍so̱ mada̱ indrā̍ya medhyātithe |
8.33.4c yaḥ saṁmi̍ślo̱ haryo̱ryaḥ su̱te sacā̍ va̱jrī ratho̍ hira̱ṇyaya̍ḥ ||

pā̱hi | gāya̍ | andha̍saḥ | made̍ | indrā̍ya | me̱dhya̱-a̱ti̱the̱ |
yaḥ | sam-mi̍ślaḥ | haryo̍ḥ | yaḥ | su̱te | sacā̍ | va̱jrī | ratha̍ḥ | hi̱ra̱ṇyaya̍ḥ ||8.33.4||

8.33.5a yaḥ su̍ṣa̱vyaḥ su̱dakṣi̍ṇa i̱no yaḥ su̱kratu̍rgṛ̱ṇe |
8.33.5c ya ā̍ka̱raḥ sa̱hasrā̱ yaḥ śa̱tāma̍gha̱ indro̱ yaḥ pū̱rbhidā̍ri̱taḥ ||

yaḥ | su̱-sa̱vyaḥ | su̱-dakṣi̍ṇaḥ | i̱naḥ | yaḥ | su̱-kratu̍ḥ | gṛ̱ṇe |
yaḥ | ā̱-ka̱raḥ | sa̱hasrā̍ | yaḥ | śa̱ta-ma̍ghaḥ | indra̍ḥ | yaḥ | pū̱ḥ-bhit | ā̱ri̱taḥ ||8.33.5||

8.33.6a yo dhṛ̍ṣi̱to yo'vṛ̍to̱ yo asti̱ śmaśru̍ṣu śri̱taḥ |
8.33.6c vibhū̍tadyumna̱ścyava̍naḥ puruṣṭu̱taḥ kratvā̱ gauri̍va śāki̱naḥ ||

yaḥ | dhṛ̱ṣi̱taḥ | yaḥ | avṛ̍taḥ | yaḥ | asti̍ | śmaśru̍ṣu | śri̱taḥ |
vibhū̍ta-dyumnaḥ | cyava̍naḥ | pu̱ru̱-stu̱taḥ | kratvā̍ | gauḥ-i̍va | śā̱ki̱naḥ ||8.33.6||

8.33.7a ka ī̍ṁ veda su̱te sacā̱ piba̍nta̱ṁ kadvayo̍ dadhe |
8.33.7c a̱yaṁ yaḥ puro̍ vibhi̱nattyoja̍sā mandā̱naḥ śi̱pryandha̍saḥ ||

kaḥ | ī̱m | ve̱da̱ | su̱te | sacā̍ | piba̍ntam | kat | vaya̍ḥ | da̱dhe̱ |
a̱yam | yaḥ | pura̍ḥ | vi̱-bhi̱natti̍ | oja̍sā | ma̱ndā̱naḥ | śi̱prī | andha̍saḥ ||8.33.7||

8.33.8a dā̱nā mṛ̱go na vā̍ra̱ṇaḥ pu̍ru̱trā ca̱ratha̍ṁ dadhe |
8.33.8c naki̍ṣṭvā̱ ni ya̍ma̱dā su̱te ga̍mo ma̱hām̐śca̍ra̱syoja̍sā ||

dā̱nā | mṛ̱gaḥ | na | vā̱ra̱ṇaḥ | pu̱ru̱-trā | ca̱ratha̍m | da̱dhe̱ |
naki̍ḥ | tvā̱ | ni | ya̱ma̱t | ā | su̱te | ga̱ma̱ḥ | ma̱hān | ca̱ra̱si̱ | oja̍sā ||8.33.8||

8.33.9a ya u̱graḥ sannani̍ṣṭṛtaḥ sthi̱ro raṇā̍ya̱ saṁskṛ̍taḥ |
8.33.9c yadi̍ sto̱turma̱ghavā̍ śṛ̱ṇava̱ddhava̱ṁ nendro̍ yoṣa̱tyā ga̍mat ||

yaḥ | u̱graḥ | san | ani̍ḥ-stṛtaḥ | sthi̱raḥ | raṇā̍ya | saṁskṛ̍taḥ |
yadi̍ | sto̱tuḥ | ma̱gha-vā̍ | śṛ̱ṇava̍t | hava̍m | na | indra̍ḥ | yo̱ṣa̱ti̱ | ā | ga̱ma̱t ||8.33.9||

8.33.10a sa̱tyami̱tthā vṛṣeda̍si̱ vṛṣa̍jūti̱rno'vṛ̍taḥ |
8.33.10c vṛṣā̱ hyu̍gra śṛṇvi̱ṣe pa̍rā̱vati̱ vṛṣo̍ arvā̱vati̍ śru̱taḥ ||

sa̱tyam | i̱tthā | vṛṣā̍ | it | a̱si̱ | vṛṣa̍-jūtiḥ | na̱ḥ | avṛ̍taḥ |
vṛṣā̍ | hi | u̱gra̱ | śṛ̱ṇvi̱ṣe | pa̱rā̱-vati̍ | vṛṣo̱ iti̍ | a̱rvā̱-vati̍ | śru̱taḥ ||8.33.10||

8.33.11a vṛṣa̍ṇaste a̱bhīśa̍vo̱ vṛṣā̱ kaśā̍ hira̱ṇyayī̍ |
8.33.11c vṛṣā̱ ratho̍ maghava̱nvṛṣa̍ṇā̱ harī̱ vṛṣā̱ tvaṁ śa̍takrato ||

vṛṣa̍ṇaḥ | te̱ | a̱bhīśa̍vaḥ | vṛṣā̍ | kaśā̍ | hi̱ra̱ṇyayī̍ |
vṛṣā̍ | ratha̍ḥ | ma̱gha̱-va̱n | vṛṣa̍ṇā | harī̱ iti̍ | vṛṣā̍ | tvam | śa̱ta̱kra̱to̱ iti̍ śata-krato ||8.33.11||

8.33.12a vṛṣā̱ sotā̍ sunotu te̱ vṛṣa̍nnṛjīpi̱nnā bha̍ra |
8.33.12c vṛṣā̍ dadhanve̱ vṛṣa̍ṇaṁ na̱dīṣvā tubhya̍ṁ sthātarharīṇām ||

vṛṣā̍ | sotā̍ | su̱no̱tu̱ | te̱ | vṛṣa̍n | ṛ̱jī̱pi̱n | ā | bha̱ra̱ |
vṛṣā̍ | da̱dha̱nve̱ | vṛṣa̍ṇam | na̱dīṣu̍ | ā | tubhya̍m | sthā̱ta̱ḥ | ha̱rī̱ṇā̱m ||8.33.12||

8.33.13a endra̍ yāhi pī̱taye̱ madhu̍ śaviṣṭha so̱myam |
8.33.13c nāyamacchā̍ ma̱ghavā̍ śṛ̱ṇava̱dgiro̱ brahmo̱kthā ca̍ su̱kratu̍ḥ ||

ā | i̱ndra̱ | yā̱hi̱ | pī̱taye̍ | madhu̍ | śa̱vi̱ṣṭha̱ | so̱myam |
na | a̱yam | accha̍ | ma̱gha-vā̍ | śṛ̱ṇava̍t | gira̍ḥ | brahma̍ | u̱kthā | ca̱ | su̱-kratu̍ḥ ||8.33.13||

8.33.14a vaha̍ntu tvā rathe̱ṣṭhāmā hara̍yo ratha̱yuja̍ḥ |
8.33.14c ti̱raści̍da̱ryaṁ sava̍nāni vṛtrahanna̱nyeṣā̱ṁ yā śa̍takrato ||

vaha̍ntu | tvā̱ | ra̱the̱-sthām | ā | hara̍yaḥ | ra̱tha̱-yuja̍ḥ |
ti̱raḥ | ci̱t | a̱ryam | sava̍nāni | vṛ̱tra̱-ha̱n | a̱nyeṣā̍m | yā | śa̱ta̱kra̱to̱ iti̍ śata-krato ||8.33.14||

8.33.15a a̱smāka̍ma̱dyānta̍ma̱ṁ stoma̍ṁ dhiṣva mahāmaha |
8.33.15c a̱smāka̍ṁ te̱ sava̍nā santu̱ śaṁta̍mā̱ madā̍ya dyukṣa somapāḥ ||

a̱smāka̍m | a̱dya | anta̍mam | stoma̍m | dhi̱ṣva̱ | ma̱hā̱-ma̱ha̱ |
a̱smāka̍m | te̱ | sava̍nā | sa̱ntu̱ | śam-ta̍mā | madā̍ya | dyu̱kṣa̱ | so̱ma̱-pā̱ḥ ||8.33.15||

8.33.16a na̱hi ṣastava̱ no mama̍ śā̱stre a̱nyasya̱ raṇya̍ti |
8.33.16c yo a̱smānvī̱ra āna̍yat ||

na̱hi | saḥ | tava̍ | no iti̍ | mama̍ | śā̱stre | a̱nyasya̍ | raṇya̍ti |
yaḥ | a̱smān | vī̱raḥ | ā | ana̍yat ||8.33.16||

8.33.17a indra̍ścidghā̱ tada̍bravītstri̱yā a̍śā̱syaṁ mana̍ḥ |
8.33.17c u̱to aha̱ kratu̍ṁ ra̱ghum ||

indra̍ḥ | ci̱t | gha̱ | tat | a̱bra̱vī̱t | stri̱yāḥ | a̱śā̱syam | mana̍ḥ |
u̱to iti̍ | aha̍ | kratu̍m | ra̱ghum ||8.33.17||

8.33.18a saptī̍ cidghā mada̱cyutā̍ mithu̱nā va̍hato̱ ratha̍m |
8.33.18c e̱veddhūrvṛṣṇa̱ utta̍rā ||

saptī̱ iti̍ | ci̱t | gha̱ | ma̱da̱-cyutā̍ | mi̱thu̱nā | va̱ha̱ta̱ḥ | ratha̍m |
e̱va | it | dhūḥ | vṛṣṇa̍ḥ | ut-ta̍rā ||8.33.18||

8.33.19a a̱dhaḥ pa̍śyasva̱ mopari̍ saṁta̱rāṁ pā̍da̱kau ha̍ra |
8.33.19c mā te̍ kaśapla̱kau dṛ̍śa̱ntstrī hi bra̱hmā ba̱bhūvi̍tha ||

a̱dhaḥ | pa̱śya̱sva̱ | mā | u̱pari̍ | sa̱m-ta̱rām | pā̱da̱kau | ha̱ra̱ |
mā | te̱ | ka̱śa̱-pla̱kau | dṛ̱śa̱n | strī | hi | bra̱hmā | ba̱bhūvi̍tha ||8.33.19||


8.34.1a endra̍ yāhi̱ hari̍bhi̱rupa̱ kaṇva̍sya suṣṭu̱tim |
8.34.1c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | i̱ndra̱ | yā̱hi̱ | hari̍-bhiḥ | upa̍ | kaṇva̍sya | su̱-stu̱tim |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.1||

8.34.2a ā tvā̱ grāvā̱ vada̍nni̱ha so̱mī ghoṣe̍ṇa yacchatu |
8.34.2c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | tvā̱ | grāvā̍ | vada̍n | i̱ha | so̱mī | ghoṣe̍ṇa | ya̱ccha̱tu̱ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.2||

8.34.3a atrā̱ vi ne̱mire̍ṣā̱murā̱ṁ na dhū̍nute̱ vṛka̍ḥ |
8.34.3c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

atra̍ | vi | ne̱miḥ | e̱ṣā̱m | urā̍m | na | dhū̱nu̱te̱ | vṛka̍ḥ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.3||

8.34.4a ā tvā̱ kaṇvā̍ i̱hāva̍se̱ hava̍nte̱ vāja̍sātaye |
8.34.4c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | tvā̱ | kaṇvā̍ḥ | i̱ha | ava̍se | hava̍nte | vāja̍-sātaye |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.4||

8.34.5a dadhā̍mi te su̱tānā̱ṁ vṛṣṇe̱ na pū̍rva̱pāyya̍m |
8.34.5c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

dadhā̍mi | te̱ | su̱tānā̍m | vṛṣṇe̍ | na | pū̱rva̱-pāyya̍m |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.5||

8.34.6a smatpu̍raṁdhirna̱ ā ga̍hi vi̱śvato̍dhīrna ū̱taye̍ |
8.34.6c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

smat-pu̍randhiḥ | na̱ḥ | ā | ga̱hi̱ | vi̱śvata̍ḥ-dhīḥ | na̱ḥ | ū̱taye̍ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.6||

8.34.7a ā no̍ yāhi mahemate̱ saha̍srote̱ śatā̍magha |
8.34.7c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | na̱ḥ | yā̱hi̱ | ma̱he̱-ma̱te̱ | saha̍sra-ūte | śata̍-magha |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.7||

8.34.8a ā tvā̱ hotā̱ manu̍rhito deva̱trā va̍kṣa̱dīḍya̍ḥ |
8.34.8c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | tvā̱ | hotā̍ | manu̍ḥ-hitaḥ | de̱va̱-trā | va̱kṣa̱t | īḍya̍ḥ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.8||

8.34.9a ā tvā̍ mada̱cyutā̱ harī̍ śye̱naṁ pa̱kṣeva̍ vakṣataḥ |
8.34.9c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | tvā̱ | ma̱da̱-cyutā̍ | harī̱ iti̍ | śye̱nam | pa̱kṣā-i̍va | va̱kṣa̱ta̱ḥ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.9||

8.34.10a ā yā̍hya̱rya ā pari̱ svāhā̱ soma̍sya pī̱taye̍ |
8.34.10c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | yā̱hi̱ | a̱ryaḥ | ā | pari̍ | svāhā̍ | soma̍sya | pī̱taye̍ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.10||

8.34.11a ā no̍ yā̱hyupa̍śrutyu̱ktheṣu̍ raṇayā i̱ha |
8.34.11c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | na̱ḥ | yā̱hi̱ | upa̍-śruti | u̱ktheṣu̍ | ra̱ṇa̱ya̱ | i̱ha |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.11||

8.34.12a sarū̍pai̱rā su no̍ gahi̱ saṁbhṛ̍tai̱ḥ saṁbhṛ̍tāśvaḥ |
8.34.12c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

sa-rū̍paiḥ | ā | su | na̱ḥ | ga̱hi̱ | sam-bhṛ̍taiḥ | saṁbhṛ̍ta-aśvaḥ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.12||

8.34.13a ā yā̍hi̱ parva̍tebhyaḥ samu̱drasyādhi̍ vi̱ṣṭapa̍ḥ |
8.34.13c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | yā̱hi̱ | parva̍tebhyaḥ | sa̱mu̱drasya̍ | adhi̍ | vi̱ṣṭapa̍ḥ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.13||

8.34.14a ā no̱ gavyā̱nyaśvyā̍ sa̱hasrā̍ śūra dardṛhi |
8.34.14c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | na̱ḥ | gavyā̍ni | aśvyā̍ | sa̱hasrā̍ | śū̱ra̱ | da̱rdṛ̱hi̱ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.14||

8.34.15a ā na̍ḥ sahasra̱śo bha̍rā̱yutā̍ni śa̱tāni̍ ca |
8.34.15c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

ā | na̱ḥ | sa̱ha̱sra̱-śaḥ | bha̱ra̱ | a̱yutā̍ni | śa̱tāni̍ | ca̱ |
di̱vaḥ | a̱muṣya̍ | śāsa̍taḥ | diva̍m | ya̱ya | di̱vā̱va̱so̱ iti̍ divā-vaso ||8.34.15||

8.34.16a ā yadindra̍śca̱ dadva̍he sa̱hasra̱ṁ vasu̍rociṣaḥ |
8.34.16c oji̍ṣṭha̱maśvya̍ṁ pa̱śum ||

ā | yat | indra̍ḥ | ca̱ | dadva̍he̱ iti̍ | sa̱hasra̍m | vasu̍-rociṣaḥ |
oji̍ṣṭham | aśvya̍m | pa̱śum ||8.34.16||

8.34.17a ya ṛ̱jrā vāta̍raṁhaso'ru̱ṣāso̍ raghu̱ṣyada̍ḥ |
8.34.17c bhrāja̍nte̱ sūryā̍ iva ||

ye | ṛ̱jrāḥ | vāta̍-raṁhasaḥ | a̱ru̱ṣāsa̍ḥ | ra̱ghu̱-syada̍ḥ |
bhrāja̍nte | sūryā̍ḥ-iva ||8.34.17||

8.34.18a pārā̍vatasya rā̱tiṣu̍ dra̱vacca̍kreṣvā̱śuṣu̍ |
8.34.18c tiṣṭha̱ṁ vana̍sya̱ madhya̱ ā ||

pārā̍vatasya | rā̱tiṣu̍ | dra̱vat-ca̍kreṣu | ā̱śuṣu̍ |
tiṣṭha̍m | vana̍sya | madhye̍ | ā ||8.34.18||


8.35.1a a̱gninendre̍ṇa̱ varu̍ṇena̱ viṣṇu̍nādi̱tyai ru̱drairvasu̍bhiḥ sacā̱bhuvā̍ |
8.35.1c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ pibatamaśvinā ||

a̱gninā̍ | indre̍ṇa | varu̍ṇena | viṣṇu̍nā | ā̱di̱tyaiḥ | ru̱draiḥ | vasu̍-bhiḥ | sa̱cā̱-bhuvā̍ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | pi̱ba̱ta̱m | a̱śvi̱nā̱ ||8.35.1||

8.35.2a viśvā̍bhirdhī̱bhirbhuva̍nena vājinā di̱vā pṛ̍thi̱vyādri̍bhiḥ sacā̱bhuvā̍ |
8.35.2c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ pibatamaśvinā ||

viśvā̍bhiḥ | dhī̱bhiḥ | bhuva̍nena | vā̱ji̱nā̱ | di̱vā | pṛ̱thi̱vyā | adri̍-bhiḥ | sa̱cā̱-bhuvā̍ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | pi̱ba̱ta̱m | a̱śvi̱nā̱ ||8.35.2||

8.35.3a viśvai̍rde̱vaistri̱bhire̍kāda̱śairi̱hādbhirma̱rudbhi̱rbhṛgu̍bhiḥ sacā̱bhuvā̍ |
8.35.3c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ pibatamaśvinā ||

viśvai̍ḥ | de̱vaiḥ | tri̱-bhiḥ | e̱kā̱da̱śaiḥ | i̱ha | a̱t-bhiḥ | ma̱rut-bhi̍ḥ | bhṛgu̍-bhiḥ | sa̱cā̱-bhuvā̍ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | pi̱ba̱ta̱m | a̱śvi̱nā̱ ||8.35.3||

8.35.4a ju̱ṣethā̍ṁ ya̱jñaṁ bodha̍ta̱ṁ hava̍sya me̱ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.35.4c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻhamaśvinā ||

ju̱ṣethā̍m | ya̱jñam | bodha̍tam | hava̍sya | me̱ | viśvā̍ | i̱ha | de̱vau̱ | sava̍nā | ava̍ | ga̱ccha̱ta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā | iṣa̍m | na̱ḥ | vo̱ḻha̱m | a̱śvi̱nā̱ ||8.35.4||

8.35.5a stoma̍ṁ juṣethāṁ yuva̱śeva̍ ka̱nyanā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.35.5c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻhamaśvinā ||

stoma̍m | ju̱ṣe̱thā̱m | yu̱va̱śā-i̍va | ka̱nyanā̍m | viśvā̍ | i̱ha | de̱vau̱ | sava̍nā | ava̍ | ga̱ccha̱ta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā | iṣa̍m | na̱ḥ | vo̱ḻha̱m | a̱śvi̱nā̱ ||8.35.5||

8.35.6a giro̍ juṣethāmadhva̱raṁ ju̍ṣethā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.35.6c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻhamaśvinā ||

gira̍ḥ | ju̱ṣe̱thā̱m | a̱dhva̱ram | ju̱ṣe̱thā̱m | viśvā̍ | i̱ha | de̱vau̱ | sava̍nā | ava̍ | ga̱ccha̱ta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā | iṣa̍m | na̱ḥ | vo̱ḻha̱m | a̱śvi̱nā̱ ||8.35.6||

8.35.7a hā̱ri̱dra̱veva̍ patatho̱ vanedupa̱ soma̍ṁ su̱taṁ ma̍hi̱ṣevāva̍ gacchathaḥ |
8.35.7c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trirva̱rtiryā̍tamaśvinā ||

hā̱ri̱dra̱vā-i̍va | pa̱ta̱tha̱ḥ | vanā̍ | it | upa̍ | soma̍m | su̱tam | ma̱hi̱ṣā-i̍va | ava̍ | ga̱ccha̱tha̱ḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | triḥ | va̱rtiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.7||

8.35.8a ha̱ṁsāvi̍va patatho adhva̱gāvi̍va̱ soma̍ṁ su̱taṁ ma̍hi̱ṣevāva̍ gacchathaḥ |
8.35.8c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trirva̱rtiryā̍tamaśvinā ||

ha̱ṁsau-i̍va | pa̱ta̱tha̱ḥ | a̱dhva̱gau-i̍va | soma̍m | su̱tam | ma̱hi̱ṣā-i̍va | ava̍ | ga̱ccha̱tha̱ḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | triḥ | va̱rtiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.8||

8.35.9a śye̱nāvi̍va patatho ha̱vyadā̍taye̱ soma̍ṁ su̱taṁ ma̍hi̱ṣevāva̍ gacchathaḥ |
8.35.9c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trirva̱rtiryā̍tamaśvinā ||

śye̱nau-i̍va | pa̱ta̱tha̱ḥ | ha̱vya-dā̍taye | soma̍m | su̱tam | ma̱hi̱ṣā-i̍va | ava̍ | ga̱ccha̱tha̱ḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | triḥ | va̱rtiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.9||

8.35.10a piba̍taṁ ca tṛpṇu̱taṁ cā ca̍ gacchataṁ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.35.10c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattamaśvinā ||

piba̍tam | ca̱ | tṛ̱pṇu̱tam | ca̱ | ā | ca̱ | ga̱ccha̱ta̱m | pra̱-jām | ca̱ | dha̱ttam | dravi̍ṇam | ca̱ | dha̱tta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ūrja̍m | na̱ḥ | dha̱tta̱m | a̱śvi̱nā̱ ||8.35.10||

8.35.11a jaya̍taṁ ca̱ pra stu̍taṁ ca̱ pra cā̍vataṁ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.35.11c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattamaśvinā ||

jaya̍tam | ca̱ | pra | stu̱ta̱m | ca̱ | pra | ca̱ | a̱va̱ta̱m | pra̱-jām | ca̱ | dha̱ttam | dravi̍ṇam | ca̱ | dha̱tta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ūrja̍m | na̱ḥ | dha̱tta̱m | a̱śvi̱nā̱ ||8.35.11||

8.35.12a ha̱taṁ ca̱ śatrū̱nyata̍taṁ ca mi̱triṇa̍ḥ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.35.12c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattamaśvinā ||

ha̱tam | ca̱ | śatrū̍n | yata̍tam | ca̱ | mi̱triṇa̍ḥ | pra̱-jām | ca̱ | dha̱ttam | dravi̍ṇam | ca̱ | dha̱tta̱m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ūrja̍m | na̱ḥ | dha̱tta̱m | a̱śvi̱nā̱ ||8.35.12||

8.35.13a mi̱trāvaru̍ṇavantā u̱ta dharma̍vantā ma̱rutva̍ntā jari̱turga̍cchatho̱ hava̍m |
8.35.13c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyairyā̍tamaśvinā ||

mi̱trāvaru̍ṇa-vantau | u̱ta | dharma̍-vantā | ma̱rutva̍ntā | ja̱ri̱tuḥ | ga̱ccha̱tha̱ḥ | hava̍m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā̱di̱tyaiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.13||

8.35.14a aṅgi̍rasvantā u̱ta viṣṇu̍vantā ma̱rutva̍ntā jari̱turga̍cchatho̱ hava̍m |
8.35.14c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyairyā̍tamaśvinā ||

aṅgi̍rasvantau | u̱ta | viṣṇu̍-vantā | ma̱rutva̍ntā | ja̱ri̱tuḥ | ga̱ccha̱tha̱ḥ | hava̍m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā̱di̱tyaiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.14||

8.35.15a ṛ̱bhu̱mantā̍ vṛṣaṇā̱ vāja̍vantā ma̱rutva̍ntā jari̱turga̍cchatho̱ hava̍m |
8.35.15c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyairyā̍tamaśvinā ||

ṛ̱bhu̱-mantā̍ | vṛ̱ṣa̱ṇā̱ | vāja̍-vantā | ma̱rutva̍ntā | ja̱ri̱tuḥ | ga̱ccha̱tha̱ḥ | hava̍m |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | ā̱di̱tyaiḥ | yā̱ta̱m | a̱śvi̱nā̱ ||8.35.15||

8.35.16a brahma̍ jinvatamu̱ta ji̍nvata̱ṁ dhiyo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱mamī̍vāḥ |
8.35.16c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

brahma̍ | ji̱nva̱ta̱m | u̱ta | ji̱nva̱ta̱m | dhiya̍ḥ | ha̱tam | rakṣā̍ṁsi | sedha̍tam | amī̍vāḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | su̱nva̱taḥ | a̱śvi̱nā̱ ||8.35.16||

8.35.17a kṣa̱traṁ ji̍nvatamu̱ta ji̍nvata̱ṁ nṝnha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱mamī̍vāḥ |
8.35.17c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

kṣa̱tram | ji̱nva̱ta̱m | u̱ta | ji̱nva̱ta̱m | nṝn | ha̱tam | rakṣā̍ṁsi | sedha̍tam | amī̍vāḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | su̱nva̱taḥ | a̱śvi̱nā̱ ||8.35.17||

8.35.18a dhe̱nūrji̍nvatamu̱ta ji̍nvata̱ṁ viśo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱mamī̍vāḥ |
8.35.18c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

dhe̱nūḥ | ji̱nva̱ta̱m | u̱ta | ji̱nva̱ta̱m | viśa̍ḥ | ha̱tam | rakṣā̍ṁsi | sedha̍tam | amī̍vāḥ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | soma̍m | su̱nva̱taḥ | a̱śvi̱nā̱ ||8.35.18||

8.35.19a atre̍riva śṛṇutaṁ pū̱rvyastu̍tiṁ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.35.19c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

atre̍ḥ-iva | śṛ̱ṇu̱ta̱m | pū̱rvya-stu̍tim | śyā̱va-a̍śvasya | su̱nva̱taḥ | ma̱da̱-cyu̱tā̱ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | aśvi̍nā | ti̱raḥ-a̍hnyam ||8.35.19||

8.35.20a sargā̍m̐ iva sṛjataṁ suṣṭu̱tīrupa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.35.20c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

sargā̍n-iva | sṛ̱ja̱ta̱m | su̱-stu̱tīḥ | upa̍ | śyā̱va-a̍śvasya | su̱nva̱taḥ | ma̱da̱-cyu̱tā̱ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | aśvi̍nā | ti̱raḥ-a̍hnyam ||8.35.20||

8.35.21a ra̱śmīm̐ri̍va yacchatamadhva̱rām̐ upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.35.21c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

ra̱śmīn-i̍va | ya̱ccha̱ta̱m | a̱dhva̱rān | upa̍ | śyā̱va-a̍śvasya | su̱nva̱taḥ | ma̱da̱-cyu̱tā̱ |
sa̱-joṣa̍sau | u̱ṣasā̍ | sūrye̍ṇa | ca̱ | aśvi̍nā | ti̱raḥ-a̍hnyam ||8.35.21||

8.35.22a a̱rvāgratha̱ṁ ni ya̍cchata̱ṁ piba̍taṁ so̱myaṁ madhu̍ |
8.35.22c ā yā̍tamaśvi̱nā ga̍tamava̱syurvā̍ma̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

a̱rvāk | ratha̍m | ni | ya̱ccha̱ta̱m | piba̍tam | so̱myam | madhu̍ |
ā | yā̱ta̱m | a̱śvi̱nā̱ | ā | ga̱ta̱m | a̱va̱syuḥ | vā̱m | a̱ham | hu̱ve̱ | dha̱ttam | ratnā̍ni | dā̱śuṣe̍ ||8.35.22||

8.35.23a na̱mo̱vā̱ke prasthi̍te adhva̱re na̍rā vi̱vakṣa̍ṇasya pī̱taye̍ |
8.35.23c ā yā̍tamaśvi̱nā ga̍tamava̱syurvā̍ma̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

na̱ma̱ḥ-vā̱ke | pra-sthi̍te | a̱dhva̱re | na̱rā̱ | vi̱vakṣa̍ṇasya | pī̱taye̍ |
ā | yā̱ta̱m | a̱śvi̱nā̱ | ā | ga̱ta̱m | a̱va̱syuḥ | vā̱m | a̱ham | hu̱ve̱ | dha̱ttam | ratnā̍ni | dā̱śuṣe̍ ||8.35.23||

8.35.24a svāhā̍kṛtasya tṛmpataṁ su̱tasya̍ devā̱vandha̍saḥ |
8.35.24c ā yā̍tamaśvi̱nā ga̍tamava̱syurvā̍ma̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

svāhā̍-kṛtasya | tṛ̱mpa̱ta̱m | su̱tasya̍ | de̱vau̱ | andha̍saḥ |
ā | yā̱ta̱m | a̱śvi̱nā̱ | ā | ga̱ta̱m | a̱va̱syuḥ | vā̱m | a̱ham | hu̱ve̱ | dha̱ttam | ratnā̍ni | dā̱śuṣe̍ ||8.35.24||


8.36.1a a̱vi̱tāsi̍ sunva̱to vṛ̱ktaba̍rhiṣa̱ḥ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.1c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

a̱vi̱tā | a̱si̱ | su̱nva̱taḥ | vṛ̱kta-ba̍rhiṣaḥ | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.1||

8.36.2a prāva̍ sto̱tāra̍ṁ maghava̱nnava̱ tvāṁ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.2c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

pra | a̱va̱ | sto̱tāra̍m | ma̱gha̱-va̱n | ava̍ | tvām | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.2||

8.36.3a ū̱rjā de̱vām̐ ava̱syoja̍sā̱ tvāṁ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.3c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

ū̱rjā | de̱vān | ava̍si | oja̍sā | tvām | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.3||

8.36.4a ja̱ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.4c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

ja̱ni̱tā | di̱vaḥ | ja̱ni̱tā | pṛ̱thi̱vyāḥ | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.4||

8.36.5a ja̱ni̱tāśvā̍nāṁ jani̱tā gavā̍masi̱ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.5c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

ja̱ni̱tā | aśvā̍nām | ja̱ni̱tā | gavā̍m | a̱si̱ | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.5||

8.36.6a atrī̍ṇā̱ṁ stoma̍madrivo ma̱haskṛ̍dhi̱ pibā̱ soma̱ṁ madā̍ya̱ kaṁ śa̍takrato |
8.36.6c yaṁ te̍ bhā̱gamadhā̍raya̱nviśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sama̍psu̱jinma̱rutvā̍m̐ indra satpate ||

atrī̍ṇām | stoma̍m | a̱dri̱-va̱ḥ | ma̱haḥ | kṛ̱dhi̱ | piba̍ | soma̍m | madā̍ya | kam | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yam | te̱ | bhā̱gam | adhā̍rayan | viśvā̍ḥ | se̱hā̱naḥ | pṛta̍nāḥ | u̱ru | jraya̍ḥ | sam | a̱psu̱-jit | ma̱rutvā̍n | i̱ndra̱ | sa̱t-pa̱te̱ ||8.36.6||

8.36.7a śyā̱vāśva̍sya sunva̱tastathā̍ śṛṇu̱ yathāśṛ̍ṇo̱ratre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.36.7c pra tra̱sada̍syumāvitha̱ tvameka̱ innṛ̱ṣāhya̱ indra̱ brahmā̍ṇi va̱rdhaya̍n ||

śyā̱va-a̍śvasya | su̱nva̱taḥ | tathā̍ | śṛ̱ṇu̱ | yathā̍ | aśṛ̍ṇoḥ | atre̍ḥ | karmā̍ṇi | kṛ̱ṇva̱taḥ |
pra | tra̱sada̍syum | ā̱vi̱tha̱ | tvam | eka̍ḥ | it | nṛ̱-sahye̍ | indra̍ | brahmā̍ṇi | va̱rdhaya̍n ||8.36.7||


8.37.1a predaṁ brahma̍ vṛtra̱tūrye̍ṣvāvitha̱ pra su̍nva̱taḥ śa̍cīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.1d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

pra | i̱dam | brahma̍ | vṛ̱tra̱-tūrye̍ṣu | ā̱vi̱tha̱ | pra | su̱nva̱taḥ | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.1||

8.37.2a se̱hā̱na u̍gra̱ pṛta̍nā a̱bhi druha̍ḥ śacīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.2d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

se̱hā̱naḥ | u̱gra̱ | pṛta̍nāḥ | a̱bhi | druha̍ḥ | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.2||

8.37.3a e̱ka̱rāḻa̱sya bhuva̍nasya rājasi śacīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.3d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

e̱ka̱-rāṭ | a̱sya | bhuva̍nasya | rā̱ja̱si̱ | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.3||

8.37.4a sa̱sthāvā̍nā yavayasi̱ tvameka̱ iccha̍cīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.4d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

sa̱-sthāvā̍nā | ya̱va̱ya̱si̱ | tvam | eka̍ḥ | it | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.4||

8.37.5a kṣema̍sya ca pra̱yuja̍śca̱ tvamī̍śiṣe śacīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.5d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

kṣema̍sya | ca̱ | pra̱-yuja̍ḥ | ca̱ | tvam | ī̱śi̱ṣe̱ | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.5||

8.37.6a kṣa̱trāya̍ tva̱mava̍si̱ na tva̍māvitha śacīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.37.6d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahannanedya̱ pibā̱ soma̍sya vajrivaḥ ||

kṣa̱trāya̍ | tva̱m | ava̍si | na | tva̱m | ā̱vi̱tha̱ | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
mādhya̍ṁdinasya | sava̍nasya | vṛ̱tra̱-ha̱n | a̱ne̱dya̱ | piba̍ | soma̍sya | va̱jri̱-va̱ḥ ||8.37.6||

8.37.7a śyā̱vāśva̍sya̱ rebha̍ta̱stathā̍ śṛṇu̱ yathāśṛ̍ṇo̱ratre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.37.7c pra tra̱sada̍syumāvitha̱ tvameka̱ innṛ̱ṣāhya̱ indra̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||

śyā̱va-a̍śvasya | rebha̍taḥ | tathā̍ | śṛ̱ṇu̱ | yathā̍ | aśṛ̍ṇoḥ | atre̍ḥ | karmā̍ṇi | kṛ̱ṇva̱taḥ |
pra | tra̱sada̍syum | ā̱vi̱tha̱ | tvam | eka̍ḥ | it | nṛ̱-sahye̍ | indra̍ | kṣa̱trāṇi̍ | va̱rdhaya̍n ||8.37.7||


8.38.1a ya̱jñasya̱ hi stha ṛ̱tvijā̱ sasnī̱ vāje̍ṣu̱ karma̍su |
8.38.1c indrā̍gnī̱ tasya̍ bodhatam ||

ya̱jñasya̍ | hi | sthaḥ | ṛ̱tvijā̍ | sasnī̱ iti̍ | vāje̍ṣu | karma̍-su |
indrā̍gnī̱ iti̍ | tasya̍ | bo̱dha̱ta̱m ||8.38.1||

8.38.2a to̱śāsā̍ ratha̱yāvā̍nā vṛtra̱haṇāpa̍rājitā |
8.38.2c indrā̍gnī̱ tasya̍ bodhatam ||

to̱ṣāsā̍ | ra̱tha̱-yāvā̍nā | vṛ̱tra̱-hanā̍ | apa̍rā-jitā |
indrā̍gnī̱ iti̍ | tasya̍ | bo̱dha̱ta̱m ||8.38.2||

8.38.3a i̱daṁ vā̍ṁ madi̱raṁ madhvadhu̍kṣa̱nnadri̍bhi̱rnara̍ḥ |
8.38.3c indrā̍gnī̱ tasya̍ bodhatam ||

i̱dam | vā̱m | ma̱di̱ram | madhu̍ | adhu̍kṣan | adri̍-bhiḥ | nara̍ḥ |
indrā̍gnī̱ iti̍ | tasya̍ | bo̱dha̱ta̱m ||8.38.3||

8.38.4a ju̱ṣethā̍ṁ ya̱jñami̱ṣṭaye̍ su̱taṁ soma̍ṁ sadhastutī |
8.38.4c indrā̍gnī̱ ā ga̍taṁ narā ||

ju̱ṣethā̍m | ya̱jñam | i̱ṣṭaye̍ | su̱tam | soma̍m | sa̱dha̱stu̱tī̱ iti̍ sadha-stutī |
indrā̍gnī̱ iti̍ | ā | ga̱ta̱m | na̱rā̱ ||8.38.4||

8.38.5a i̱mā ju̍ṣethā̱ṁ sava̍nā̱ yebhi̍rha̱vyānyū̱hathu̍ḥ |
8.38.5c indrā̍gnī̱ ā ga̍taṁ narā ||

i̱mā | ju̱ṣe̱thā̱m | sava̍nā | yebhi̍ḥ | ha̱vyāni̍ | ū̱hathu̍ḥ |
indrā̍gnī̱ iti̍ | ā | ga̱ta̱m | na̱rā̱ ||8.38.5||

8.38.6a i̱māṁ gā̍ya̱trava̍rtaniṁ ju̱ṣethā̍ṁ suṣṭu̱tiṁ mama̍ |
8.38.6c indrā̍gnī̱ ā ga̍taṁ narā ||

i̱mām | gā̱ya̱tra-va̍rtanim | ju̱ṣethā̍m | su̱-stu̱tim | mama̍ |
indrā̍gnī̱ iti̍ | ā | ga̱ta̱m | na̱rā̱ ||8.38.6||

8.38.7a prā̱ta̱ryāva̍bhi̱rā ga̍taṁ de̱vebhi̍rjenyāvasū |
8.38.7c indrā̍gnī̱ soma̍pītaye ||

prā̱ta̱ryāva̍-bhiḥ | ā | ga̱ta̱m | de̱vebhi̍ḥ | je̱nyā̱va̱sū̱ iti̍ |
indrā̍gnī̱ iti̍ | soma̍-pītaye ||8.38.7||

8.38.8a śyā̱vāśva̍sya sunva̱to'trī̍ṇāṁ śṛṇuta̱ṁ hava̍m |
8.38.8c indrā̍gnī̱ soma̍pītaye ||

śyā̱va-a̍śvasya | su̱nva̱taḥ | atrī̍ṇām | śṛ̱ṇu̱ta̱m | hava̍m |
indrā̍gnī̱ iti̍ | soma̍-pītaye ||8.38.8||

8.38.9a e̱vā vā̍mahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.38.9c indrā̍gnī̱ soma̍pītaye ||

e̱va | vā̱m | a̱hve̱ | ū̱taye̍ | yathā̍ | ahu̍vanta | medhi̍rāḥ |
indrā̍gnī̱ iti̍ | soma̍-pītaye ||8.38.9||

8.38.10a āhaṁ sara̍svatīvatorindrā̱gnyoravo̍ vṛṇe |
8.38.10c yābhyā̍ṁ gāya̱tramṛ̱cyate̍ ||

ā | a̱ham | sara̍svatī-vatoḥ | i̱ndrā̱gnyoḥ | ava̍ḥ | vṛ̱ṇe̱ |
yābhyā̍m | gā̱ya̱tram | ṛ̱cyate̍ ||8.38.10||


8.39.1a a̱gnima̍stoṣyṛ̱gmiya̍ma̱gnimī̱ḻā ya̱jadhyai̍ |
8.39.1c a̱gnirde̱vām̐ a̍naktu na u̱bhe hi vi̱dathe̍ ka̱vira̱ntaścara̍ti dū̱tyaṁ1̱̍ nabha̍ntāmanya̱ke sa̍me ||

a̱gnim | a̱sto̱ṣi̱ | ṛ̱gmiya̍m | a̱gnim | ī̱ḻā | ya̱jadhyai̍ |
a̱gniḥ | de̱vān | a̱na̱ktu̱ | na̱ḥ | u̱bhe iti̍ | hi | vi̱dathe̱ iti̍ | ka̱viḥ | a̱ntariti̍ | cara̍ti | dū̱tya̍m | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.1||

8.39.2a nya̍gne̱ navya̍sā̱ vaca̍sta̱nūṣu̱ śaṁsa̍meṣām |
8.39.2c nyarā̍tī̱ rarā̍vṇā̱ṁ viśvā̍ a̱ryo arā̍tīri̱to yu̍cchantvā̱muro̱ nabha̍ntāmanya̱ke sa̍me ||

ni | a̱gne̱ | navya̍sā | vaca̍ḥ | ta̱nūṣu̍ | śaṁsa̍m | e̱ṣā̱m |
ni | arā̍tīḥ | rarā̍vṇām | viśvā̍ḥ | a̱ryaḥ | arā̍tīḥ | i̱taḥ | yu̱ccha̱ntu̱ | ā̱-mura̍ḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.2||

8.39.3a agne̱ manmā̍ni̱ tubhya̱ṁ kaṁ ghṛ̱taṁ na ju̍hva ā̱sani̍ |
8.39.3c sa de̱veṣu̱ pra ci̍kiddhi̱ tvaṁ hyasi̍ pū̱rvyaḥ śi̱vo dū̱to vi̱vasva̍to̱ nabha̍ntāmanya̱ke sa̍me ||

agne̍ | manmā̍ni | tubhya̍m | kam | ghṛ̱tam | na | ju̱hve̱ | ā̱sani̍ |
saḥ | de̱veṣu̍ | pra | ci̱ki̱ddhi̱ | tvam | hi | asi̍ | pū̱rvyaḥ | śi̱vaḥ | dū̱taḥ | vi̱vasva̍taḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.3||

8.39.4a tatta̍da̱gnirvayo̍ dadhe̱ yathā̍yathā kṛpa̱ṇyati̍ |
8.39.4c ū̱rjāhu̍ti̱rvasū̍nā̱ṁ śaṁ ca̱ yośca̱ mayo̍ dadhe̱ viśva̍syai de̱vahū̍tyai̱ nabha̍ntāmanya̱ke sa̍me ||

tat-ta̍t | a̱gniḥ | vaya̍ḥ | da̱dhe̱ | yathā̍-yathā | kṛ̱pa̱ṇyati̍ |
ū̱rjā-ā̍hutiḥ | vasū̍nām | śam | ca̱ | yoḥ | ca̱ | maya̍ḥ | da̱dhe̱ | viśva̍syai | de̱va-hū̍tyai̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.4||

8.39.5a sa ci̍keta̱ sahī̍yasā̱gniści̱treṇa̱ karma̍ṇā |
8.39.5c sa hotā̱ śaśva̍tīnā̱ṁ dakṣi̍ṇābhira̱bhīvṛ̍ta i̱noti̍ ca pratī̱vyaṁ1̱̍ nabha̍ntāmanya̱ke sa̍me ||

saḥ | ci̱ke̱ta̱ | sahī̍yasā | a̱gniḥ | ci̱treṇa̍ | karma̍ṇā |
saḥ | hotā̍ | śaśva̍tīnām | dakṣi̍ṇābhiḥ | a̱bhi-vṛ̍taḥ | i̱noti̍ | ca̱ | pra̱tī̱vya̍m | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.5||

8.39.6a a̱gnirjā̱tā de̱vānā̍ma̱gnirve̍da̱ martā̍nāmapī̱cya̍m |
8.39.6c a̱gniḥ sa dra̍viṇo̱dā a̱gnirdvārā̱ vyū̍rṇute̱ svā̍huto̱ navī̍yasā̱ nabha̍ntāmanya̱ke sa̍me ||

a̱gniḥ | jā̱tā | de̱vānā̍m | a̱gniḥ | ve̱da̱ | martā̍nām | a̱pī̱cya̍m |
a̱gniḥ | saḥ | dra̱vi̱ṇa̱ḥ-dāḥ | a̱gniḥ | dvārā̍ | vi | ū̱rṇu̱te̱ | su-ā̍hutaḥ | navī̍yasā | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.6||

8.39.7a a̱gnirde̱veṣu̱ saṁva̍su̱ḥ sa vi̱kṣu ya̱jñiyā̱svā |
8.39.7c sa mu̱dā kāvyā̍ pu̱ru viśva̱ṁ bhūme̍va puṣyati de̱vo de̱veṣu̍ ya̱jñiyo̱ nabha̍ntāmanya̱ke sa̍me ||

a̱gniḥ | de̱veṣu̍ | sam-va̍suḥ | saḥ | vi̱kṣu | ya̱jñiyā̍su | ā |
saḥ | mu̱dā | kāvyā̍ | pu̱ru | viśva̍m | bhūma̍-iva | pu̱ṣya̱ti̱ | de̱vaḥ | de̱veṣu̍ | ya̱jñiya̍ḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.7||

8.39.8a yo a̱gniḥ sa̱ptamā̍nuṣaḥ śri̱to viśve̍ṣu̱ sindhu̍ṣu |
8.39.8c tamāga̍nma tripa̱styaṁ ma̍ndhā̱turda̍syu̱hanta̍mama̱gniṁ ya̱jñeṣu̍ pū̱rvyaṁ nabha̍ntāmanya̱ke sa̍me ||

yaḥ | a̱gniḥ | sa̱pta-mā̍nuṣaḥ | śri̱taḥ | viśve̍ṣu | sindhu̍ṣu |
tam | ā | a̱ga̱nma̱ | tri̱-pa̱styam | ma̱ndhā̱tuḥ | da̱syu̱han-ta̍mam | a̱gnim | ya̱jñeṣu̍ | pū̱rvyam | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.8||

8.39.9a a̱gnistrīṇi̍ tri̱dhātū̱nyā kṣe̍ti vi̱dathā̍ ka̱viḥ |
8.39.9c sa trīm̐re̍kāda̱śām̐ i̱ha yakṣa̍cca pi̱praya̍cca no̱ vipro̍ dū̱taḥ pari̍ṣkṛto̱ nabha̍ntāmanya̱ke sa̍me ||

a̱gniḥ | trīṇi̍ | tri̱-dhātū̍ni | ā | kṣe̱ti̱ | vi̱dathā̍ | ka̱viḥ |
saḥ | trīn | e̱kā̱da̱śān | i̱ha | yakṣa̍t | ca̱ | pi̱praya̍t | ca̱ | na̱ḥ | vipra̍ḥ | dū̱taḥ | pari̍-kṛtaḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.9||

8.39.10a tvaṁ no̍ agna ā̱yuṣu̱ tvaṁ de̱veṣu̍ pūrvya̱ vasva̱ eka̍ irajyasi |
8.39.10d tvāmāpa̍ḥ pari̱sruta̱ḥ pari̍ yanti̱ svase̍tavo̱ nabha̍ntāmanya̱ke sa̍me ||

tvam | na̱ḥ | a̱gne̱ | ā̱yuṣu̍ | tvam | de̱veṣu̍ | pū̱rvya̱ | vasva̍ḥ | eka̍ḥ | i̱ra̱jya̱si̱ |
tvām | āpa̍ḥ | pa̱ri̱-sruta̍ḥ | pari̍ | ya̱nti̱ | sva-se̍tavaḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.39.10||


8.40.1a indrā̍gnī yu̱vaṁ su na̱ḥ saha̍ntā̱ dāsa̍tho ra̱yim |
8.40.1c yena̍ dṛ̱ḻhā sa̱matsvā vī̱ḻu ci̍tsāhiṣī̱mahya̱gnirvane̍va̱ vāta̱ innabha̍ntāmanya̱ke sa̍me ||

indrā̍gnī̱ iti̍ | yu̱vam | su | na̱ḥ | saha̍ntā | dāsa̍thaḥ | ra̱yim |
yena̍ | dṛ̱ḻhā | sa̱mat-su̍ | ā | vī̱ḻu | ci̱t | sa̱hi̱ṣī̱mahi̍ | a̱gniḥ | vanā̍-iva | vāte̍ | it | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.1||

8.40.2a na̱hi vā̍ṁ va̱vrayā̍ma̱he'thendra̱midya̍jāmahe̱ śavi̍ṣṭhaṁ nṛ̱ṇāṁ nara̍m |
8.40.2d sa na̍ḥ ka̱dā ci̱darva̍tā̱ gama̱dā vāja̍sātaye̱ gama̱dā me̱dhasā̍taye̱ nabha̍ntāmanya̱ke sa̍me ||

na̱hi | vā̱m | va̱vrayā̍mahe | atha̍ | indra̍m | it | ya̱jā̱ma̱he̱ | śavi̍ṣṭham | nṛ̱ṇām | nara̍m |
saḥ | na̱ḥ | ka̱dā | ci̱t | arva̍tā | gama̍t | ā | vāja̍-sātaye | gama̍t | ā | me̱dha-sā̍taye | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.2||

8.40.3a tā hi madhya̱ṁ bharā̍ṇāmindrā̱gnī a̍dhikṣi̱taḥ |
8.40.3c tā u̍ kavitva̱nā ka̱vī pṛ̱cchyamā̍nā sakhīya̱te saṁ dhī̱tama̍śnutaṁ narā̱ nabha̍ntāmanya̱ke sa̍me ||

tā | hi | madhya̍m | bharā̍ṇām | i̱ndrā̱gnī iti̍ | a̱dhi̱-kṣi̱taḥ |
tau | ū̱m̐ iti̍ | ka̱vi̱-tva̱nā | ka̱vī iti̍ | pṛ̱cchyamā̍nā | sa̱khi̱-ya̱te | sam | dhī̱tam | a̱śnu̱ta̱m | na̱rā̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.3||

8.40.4a a̱bhya̍rca nabhāka̱vadi̍ndrā̱gnī ya̱jasā̍ gi̱rā |
8.40.4c yayo̱rviśva̍mi̱daṁ jaga̍di̱yaṁ dyauḥ pṛ̍thi̱vī ma̱hyu1̱̍pasthe̍ bibhṛ̱to vasu̱ nabha̍ntāmanya̱ke sa̍me ||

a̱bhi | a̱rca̱ | na̱bhā̱ka̱-vat | i̱ndrā̱gnī iti̍ | ya̱jasā̍ | gi̱rā |
yayo̍ḥ | viśva̍m | i̱dam | jaga̍t | i̱yam | dyauḥ | pṛ̱thi̱vī | ma̱hī | u̱pa-sthe̍ | bi̱bhṛ̱taḥ | vasu̍ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.4||

8.40.5a pra brahmā̍ṇi nabhāka̱vadi̍ndrā̱gnibhyā̍mirajyata |
8.40.5c yā sa̱ptabu̍dhnamarṇa̱vaṁ ji̱hmabā̍ramaporṇu̱ta indra̱ īśā̍na̱ oja̍sā̱ nabha̍ntāmanya̱ke sa̍me ||

pra | brahmā̍ṇi | na̱bhā̱ka̱-vat | i̱ndrā̱gni-bhyā̍m | i̱ra̱jya̱ta̱ |
yā | sa̱pta-bu̍dhnam | a̱rṇa̱vam | ji̱hma-bā̍ram | a̱pa̱-ū̱rṇu̱taḥ | indra̍ḥ | īśā̍naḥ | oja̍sā | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.5||

8.40.6a api̍ vṛśca purāṇa̱vadvra̱tate̍riva guṣpi̱tamojo̍ dā̱sasya̍ dambhaya |
8.40.6d va̱yaṁ tada̍sya̱ saṁbhṛ̍ta̱ṁ vasvindre̍ṇa̱ vi bha̍jemahi̱ nabha̍ntāmanya̱ke sa̍me ||

api̍ | vṛ̱śca̱ | pu̱rā̱ṇa̱-vat | vra̱tate̍ḥ-iva | gu̱ṣpi̱tam | oja̍ḥ | dā̱sasya̍ | da̱mbha̱ya̱ |
va̱yam | tat | a̱sya̱ | sam-bhṛ̍tam | vasu̍ | indre̍ṇa | vi | bha̱je̱ma̱hi̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.6||

8.40.7a yadi̍ndrā̱gnī janā̍ i̱me vi̱hvaya̍nte̱ tanā̍ gi̱rā |
8.40.7c a̱smāke̍bhi̱rnṛbhi̍rva̱yaṁ sā̍sa̱hyāma̍ pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱to nabha̍ntāmanya̱ke sa̍me ||

yat | i̱ndrā̱gnī iti̍ | janā̍ḥ | i̱me | vi̱-hvaya̍nte | tanā̍ | gi̱rā |
a̱smāke̍bhiḥ | nṛ-bhi̍ḥ | va̱yam | sa̱sa̱hyāma̍ | pṛ̱ta̱nya̱taḥ | va̱nu̱yāma̍ | va̱nu̱ṣya̱taḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.7||

8.40.8a yā nu śve̱tāva̱vo di̱va u̱ccarā̍ta̱ upa̱ dyubhi̍ḥ |
8.40.8c i̱ndrā̱gnyoranu̍ vra̱tamuhā̍nā yanti̱ sindha̍vo̱ yāntsī̍ṁ ba̱ndhādamu̍ñcatā̱ṁ nabha̍ntāmanya̱ke sa̍me ||

yā | nu | śve̱tau | a̱vaḥ | di̱vaḥ | u̱t-carā̍taḥ | upa̍ | dyu-bhi̍ḥ |
i̱ndrā̱gnyoḥ | anu̍ | vra̱tam | uhā̍nāḥ | ya̱nti̱ | sindha̍vaḥ | yān | sī̱m | ba̱ndhāt | amu̍ñcatām | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.8||

8.40.9a pū̱rvīṣṭa̍ i̱ndropa̍mātayaḥ pū̱rvīru̱ta praśa̍staya̱ḥ sūno̍ hi̱nvasya̍ harivaḥ |
8.40.9d vasvo̍ vī̱rasyā̱pṛco̱ yā nu sādha̍nta no̱ dhiyo̱ nabha̍ntāmanya̱ke sa̍me ||

pū̱rvīḥ | te̱ | i̱ndra̱ | upa̍-mātayaḥ | pū̱rvīḥ | u̱ta | pra-śa̍stayaḥ | sūno̱ iti̍ | hi̱nvasya̍ | ha̱ri̱-va̱ḥ |
vasva̍ḥ | vī̱rasya̍ | ā̱-pṛca̍ḥ | yāḥ | nu | sādha̍nta | na̱ḥ | dhiya̍ḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.9||

8.40.10a taṁ śi̍śītā suvṛ̱ktibhi̍stve̱ṣaṁ satvā̍namṛ̱gmiya̍m |
8.40.10c u̱to nu ci̱dya oja̍sā̱ śuṣṇa̍syā̱ṇḍāni̱ bheda̍ti̱ jeṣa̱tsva̍rvatīra̱po nabha̍ntāmanya̱ke sa̍me ||

tam | śi̱śī̱ta̱ | su̱vṛ̱kti-bhi̍ḥ | tve̱ṣam | satvā̍nam | ṛ̱gmiya̍m |
u̱to iti̍ | nu | ci̱t | yaḥ | oja̍sā | śuṣṇa̍sya | ā̱ṇḍāni̍ | bheda̍ti | jeṣa̍t | sva̍ḥ-vatīḥ | a̱paḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.10||

8.40.11a taṁ śi̍śītā svadhva̱raṁ sa̱tyaṁ satvā̍namṛ̱tviya̍m |
8.40.11c u̱to nu ci̱dya oha̍ta ā̱ṇḍā śuṣṇa̍sya̱ bheda̱tyajai̱ḥ sva̍rvatīra̱po nabha̍ntāmanya̱ke sa̍me ||

tam | śi̱śī̱ta̱ | su̱-a̱dhva̱ram | sa̱tyam | satvā̍nam | ṛ̱tviya̍m |
u̱to iti̍ | nu | ci̱t | yaḥ | oha̍te | ā̱ṇḍā | śuṣṇa̍sya | bheda̍ti | ajai̍ḥ | sva̍ḥ-vatīḥ | a̱paḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.40.11||

8.40.12a e̱vendrā̱gnibhyā̍ṁ pitṛ̱vannavī̍yo mandhātṛ̱vada̍ṅgira̱svada̍vāci |
8.40.12c tri̱dhātu̍nā̱ śarma̍ṇā pātama̱smānva̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

e̱va | i̱ndrā̱gni-bhyā̍m | pi̱tṛ̱-vat | navī̍yaḥ | ma̱ndhā̱tṛ̱-vat | a̱ṅgi̱ra̱svat | a̱vā̱ci̱ |
tri̱-dhātu̍nā | śarma̍ṇā | pā̱ta̱m | a̱smān | va̱yam | syā̱ma̱ | pata̍yaḥ | ra̱yī̱ṇām ||8.40.12||


8.41.1a a̱smā ū̱ ṣu prabhū̍taye̱ varu̍ṇāya ma̱rudbhyo'rcā̍ vi̱duṣṭa̍rebhyaḥ |
8.41.1d yo dhī̱tā mānu̍ṣāṇāṁ pa̱śvo gā i̍va̱ rakṣa̍ti̱ nabha̍ntāmanya̱ke sa̍me ||

a̱smai | ū̱m̐ iti̍ | su | pra-bhū̍taye | varu̍ṇāya | ma̱rut-bhya̍ḥ | arca̍ | vi̱duḥ-ta̍rebhyaḥ |
yaḥ | dhī̱tā | mānu̍ṣāṇām | pa̱śvaḥ | gāḥ-i̍va | rakṣa̍ti | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.1||

8.41.2a tamū̱ ṣu sa̍ma̱nā gi̱rā pi̍tṝ̱ṇāṁ ca̱ manma̍bhiḥ |
8.41.2c nā̱bhā̱kasya̱ praśa̍stibhi̱ryaḥ sindhū̍nā̱mupo̍da̱ye sa̱ptasva̍sā̱ sa ma̍dhya̱mo nabha̍ntāmanya̱ke sa̍me ||

tam | ū̱m̐ iti̍ | su | sa̱ma̱nā | gi̱rā | pi̱tṝ̱ṇām | ca̱ | manma̍-bhiḥ |
nā̱bhā̱kasya̍ | praśa̍sti-bhiḥ | yaḥ | sindhū̍nām | upa̍ | u̱t-a̱ye | sa̱pta-sva̍sā | saḥ | ma̱dhya̱maḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.2||

8.41.3a sa kṣapa̱ḥ pari̍ ṣasvaje̱ nyu1̱̍sro mā̱yayā̍ dadhe̱ sa viśva̱ṁ pari̍ darśa̱taḥ |
8.41.3d tasya̱ venī̱ranu̍ vra̱tamu̱ṣasti̱sro a̍vardhaya̱nnabha̍ntāmanya̱ke sa̍me ||

saḥ | kṣapa̍ḥ | pari̍ | sa̱sva̱je̱ | ni | u̱sraḥ | mā̱yayā̍ | da̱dhe̱ | saḥ | viśva̍m | pari̍ | da̱rśa̱taḥ |
tasya̍ | venī̍ḥ | anu̍ | vra̱tam | u̱ṣaḥ | ti̱sraḥ | a̱va̱rdha̱ya̱n | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.3||

8.41.4a yaḥ ka̱kubho̍ nidhāra̱yaḥ pṛ̍thi̱vyāmadhi̍ darśa̱taḥ |
8.41.4c sa mātā̍ pū̱rvyaṁ pa̱daṁ tadvaru̍ṇasya̱ saptya̱ṁ sa hi go̱pā i̱veryo̱ nabha̍ntāmanya̱ke sa̍me ||

yaḥ | ka̱kubha̍ḥ | ni̱-dhā̱ra̱yaḥ | pṛ̱thi̱vyām | adhi̍ | da̱rśa̱taḥ |
saḥ | mātā̍ | pū̱rvyam | pa̱dam | tat | varu̍ṇasya | saptya̍m | saḥ | hi | go̱pāḥ-i̍va | irya̍ḥ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.4||

8.41.5a yo dha̱rtā bhuva̍nānā̱ṁ ya u̱srāṇā̍mapī̱cyā̱3̱̍ veda̱ nāmā̍ni̱ guhyā̍ |
8.41.5d sa ka̱viḥ kāvyā̍ pu̱ru rū̱paṁ dyauri̍va puṣyati̱ nabha̍ntāmanya̱ke sa̍me ||

yaḥ | dha̱rtā | bhuva̍nānām | yaḥ | u̱srāṇā̍m | a̱pī̱cyā̍ | veda̍ | nāmā̍ni | guhyā̍ |
saḥ | ka̱viḥ | kāvyā̍ | pu̱ru | rū̱pam | dyauḥ-i̍va | pu̱ṣya̱ti̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.5||

8.41.6a yasmi̱nviśvā̍ni̱ kāvyā̍ ca̱kre nābhi̍riva śri̱tā |
8.41.6c tri̱taṁ jū̱tī sa̍paryata vra̱je gāvo̱ na sa̱ṁyuje̍ yu̱je aśvā̍m̐ ayukṣata̱ nabha̍ntāmanya̱ke sa̍me ||

yasmi̍n | viśvā̍ni | kāvyā̍ | ca̱kre | nābhi̍ḥ-iva | śri̱tā |
tri̱tam | jū̱tī | sa̱pa̱rya̱ta̱ | vra̱je | gāva̍ḥ | na | sa̱m-yuje̍ | yu̱je | aśvā̍n | a̱yu̱kṣa̱ta̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.6||

8.41.7a ya ā̱svatka̍ ā̱śaye̱ viśvā̍ jā̱tānye̍ṣām |
8.41.7c pari̱ dhāmā̍ni̱ marmṛ̍śa̱dvaru̍ṇasya pu̱ro gaye̱ viśve̍ de̱vā anu̍ vra̱taṁ nabha̍ntāmanya̱ke sa̍me ||

yaḥ | ā̱su̱ | atka̍ḥ | ā̱-śaye̍ | viśvā̍ | jā̱tāni̍ | e̱ṣā̱m |
pari̍ | dhāmā̍ni | marmṛ̍śat | varu̍ṇasya | pu̱raḥ | gaye̍ | viśve̍ | de̱vāḥ | anu̍ | vra̱tam | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.7||

8.41.8a sa sa̍mu̱dro a̍pī̱cya̍stu̱ro dyāmi̍va rohati̱ ni yadā̍su̱ yaju̍rda̱dhe |
8.41.8d sa mā̱yā a̱rcinā̍ pa̱dāstṛ̍ṇā̱nnāka̱māru̍ha̱nnabha̍ntāmanya̱ke sa̍me ||

saḥ | sa̱mu̱draḥ | a̱pī̱cya̍ḥ | tu̱raḥ | dyām-i̍va | ro̱ha̱ti̱ | ni | yat | ā̱su̱ | yaju̍ḥ | da̱dhe |
saḥ | mā̱yāḥ | a̱rcinā̍ | pa̱dā | astṛ̍ṇāt | nāka̍m | ā | a̱ru̱ha̱t | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.8||

8.41.9a yasya̍ śve̱tā vi̍cakṣa̱ṇā ti̱sro bhūmī̍radhikṣi̱taḥ |
8.41.9c trirutta̍rāṇi pa̱pratu̱rvaru̍ṇasya dhru̱vaṁ sada̱ḥ sa sa̍ptā̱nāmi̍rajyati̱ nabha̍ntāmanya̱ke sa̍me ||

yasya̍ | śve̱tā | vi̱-ca̱kṣa̱ṇā | ti̱sraḥ | bhūmī̍ḥ | a̱dhi̱-kṣi̱taḥ |
triḥ | ut-ta̍rāṇi | pa̱pratu̍ḥ | varu̍ṇasya | dhru̱vam | sada̍ḥ | saḥ | sa̱ptā̱nām | i̱rajya̱ti̱ | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.9||

8.41.10a yaḥ śve̱tām̐ adhi̍nirṇijaśca̱kre kṛ̱ṣṇām̐ anu̍ vra̱tā |
8.41.10c sa dhāma̍ pū̱rvyaṁ ma̍me̱ yaḥ ska̱mbhena̱ vi roda̍sī a̱jo na dyāmadhā̍raya̱nnabha̍ntāmanya̱ke sa̍me ||

yaḥ | śve̱tān | adhi̍-nirnijaḥ | ca̱kre | kṛ̱ṣṇān | anu̍ | vra̱tā |
saḥ | dhāma̍ | pū̱rvyam | ma̱me̱ | yaḥ | ska̱mbhena̍ | vi | roda̍sī̱ iti̍ | a̱jaḥ | na | dyām | adhā̍rayat | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.41.10||


8.42.1a asta̍bhnā̱ddyāmasu̍ro vi̱śvave̍dā̱ ami̍mīta vari̱māṇa̍ṁ pṛthi̱vyāḥ |
8.42.1c āsī̍da̱dviśvā̱ bhuva̍nāni sa̱mrāḍviśvettāni̱ varu̍ṇasya vra̱tāni̍ ||

asta̍bhnāt | dyām | asu̍raḥ | vi̱śva-ve̍dāḥ | ami̍mīta | va̱ri̱māṇa̍m | pṛ̱thi̱vyāḥ |
ā | a̱sī̱da̱t | viśvā̍ | bhuva̍nāni | sa̱m-rāṭ | viśvā̍ | it | tāni̍ | varu̍ṇasya | vra̱tāni̍ ||8.42.1||

8.42.2a e̱vā va̍ndasva̱ varu̍ṇaṁ bṛ̱hanta̍ṁ nama̱syā dhīra̍ma̱mṛta̍sya go̱pām |
8.42.2c sa na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsatpā̱taṁ no̍ dyāvāpṛthivī u̱pasthe̍ ||

e̱va | va̱nda̱sva̱ | varu̍ṇam | bṛ̱hanta̍m | na̱ma̱sya | dhīra̍m | a̱mṛta̍sya | go̱pām |
saḥ | na̱ḥ | śarma̍ | tri̱-varū̍tham | vi | ya̱ṁsa̱t | pā̱tam | na̱ḥ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | u̱pa-sthe̍ ||8.42.2||

8.42.3a i̱māṁ dhiya̱ṁ śikṣa̍māṇasya deva̱ kratu̱ṁ dakṣa̍ṁ varuṇa̱ saṁ śi̍śādhi |
8.42.3c yayāti̱ viśvā̍ duri̱tā tare̍ma su̱tarmā̍ṇa̱madhi̱ nāva̍ṁ ruhema ||

i̱mām | dhiya̍m | śikṣa̍māṇasya | de̱va̱ | kratu̍m | dakṣa̍m | va̱ru̱ṇa̱ | sam | śi̱śā̱dhi̱ |
yayā̍ | ati̍ | viśvā̍ | du̱ḥ-i̱tā | tare̍ma | su̱-tarmā̍ṇam | adhi̍ | nāva̍m | ru̱he̱ma̱ ||8.42.3||

8.42.4a ā vā̱ṁ grāvā̍ṇo aśvinā dhī̱bhirviprā̍ acucyavuḥ |
8.42.4c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntāmanya̱ke sa̍me ||

ā | vā̱m | grāvā̍ṇaḥ | a̱śvi̱nā̱ | dhī̱bhiḥ | viprā̍ḥ | a̱cu̱cya̱vu̱ḥ |
nāsa̍tyā | soma̍-pītaye | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.42.4||

8.42.5a yathā̍ vā̱matri̍raśvinā gī̱rbhirvipro̱ ajo̍havīt |
8.42.5c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntāmanya̱ke sa̍me ||

yathā̍ | vā̱m | atri̍ḥ | a̱śvi̱nā̱ | gī̱ḥ-bhiḥ | vipra̍ḥ | ajo̍havīt |
nāsa̍tyā | soma̍-pītaye | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.42.5||

8.42.6a e̱vā vā̍mahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.42.6c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntāmanya̱ke sa̍me ||

e̱va | vā̱m | a̱hve̱ | ū̱taye̍ | yathā̍ | ahu̍vanta | medhi̍rāḥ |
nāsa̍tyā | soma̍-pītaye | nabha̍ntām | a̱nya̱ke | sa̱me̱ ||8.42.6||


8.43.1a i̱me vipra̍sya ve̱dhaso̱'gnerastṛ̍tayajvanaḥ |
8.43.1c gira̱ḥ stomā̍sa īrate ||

i̱me | vipra̍sya | ve̱dhasa̍ḥ | a̱gneḥ | astṛ̍ta-yajvanaḥ |
gira̍ḥ | stomā̍saḥ | ī̱ra̱te̱ ||8.43.1||

8.43.2a asmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
8.43.2c agne̱ janā̍mi suṣṭu̱tim ||

asmai̍ | te̱ | pra̱ti̱-harya̍te | jāta̍-vedaḥ | vi-ca̍rṣaṇe |
agne̍ | janā̍mi | su̱-stu̱tim ||8.43.2||

8.43.3a ā̱ro̱kā i̍va̱ ghedaha̍ ti̱gmā a̍gne̱ tava̱ tviṣa̍ḥ |
8.43.3c da̱dbhirvanā̍ni bapsati ||

ā̱ro̱kāḥ-i̍va | gha̱ | it | aha̍ | ti̱gmāḥ | a̱gne̱ | tava̍ | tviṣa̍ḥ |
da̱t-bhiḥ | vanā̍ni | ba̱psa̱ti̱ ||8.43.3||

8.43.4a hara̍yo dhū̱make̍tavo̱ vāta̍jūtā̱ upa̱ dyavi̍ |
8.43.4c yata̍nte̱ vṛtha̍ga̱gnaya̍ḥ ||

hara̍yaḥ | dhū̱ma-ke̍tavaḥ | vāta̍-jūtāḥ | upa̍ | dyavi̍ |
yata̍nte | vṛtha̍k | a̱gnaya̍ḥ ||8.43.4||

8.43.5a e̱te tye vṛtha̍ga̱gnaya̍ i̱ddhāsa̱ḥ sama̍dṛkṣata |
8.43.5c u̱ṣasā̍miva ke̱tava̍ḥ ||

e̱te | tye | vṛtha̍k | a̱gnaya̍ḥ | i̱ddhāsa̍ḥ | sam | a̱dṛ̱kṣa̱ta̱ |
u̱ṣasā̍m-iva | ke̱tava̍ḥ ||8.43.5||

8.43.6a kṛ̱ṣṇā rajā̍ṁsi patsu̱taḥ pra̱yāṇe̍ jā̱tave̍dasaḥ |
8.43.6c a̱gniryadrodha̍ti̱ kṣami̍ ||

kṛ̱ṣṇā | rajā̍ṁsi | pa̱tsu̱taḥ | pra̱-yāṇe̍ | jā̱ta-ve̍dasaḥ |
a̱gniḥ | yat | rodha̍ti | kṣami̍ ||8.43.6||

8.43.7a dhā̱siṁ kṛ̍ṇvā̱na oṣa̍dhī̱rbapsa̍da̱gnirna vā̍yati |
8.43.7c puna̱ryantaru̍ṇī̱rapi̍ ||

dhā̱sim | kṛ̱ṇvā̱naḥ | oṣa̍dhīḥ | bapsa̍t | a̱gniḥ | na | vā̱ya̱ti̱ |
puna̍ḥ | yan | taru̍ṇīḥ | api̍ ||8.43.7||

8.43.8a ji̱hvābhi̱raha̱ nanna̍mada̱rciṣā̍ jañjaṇā̱bhava̍n |
8.43.8c a̱gnirvane̍ṣu rocate ||

ji̱hvābhi̍ḥ | aha̍ | nanna̍mat | a̱rciṣā̍ | ja̱ñja̱ṇā̱-bhava̍n |
a̱gniḥ | vane̍ṣu | ro̱ca̱te̱ ||8.43.8||

8.43.9a a̱psva̍gne̱ sadhi̱ṣṭava̱ sauṣa̍dhī̱ranu̍ rudhyase |
8.43.9c garbhe̱ sañjā̍yase̱ puna̍ḥ ||

a̱p-su | a̱gne̱ | sadhi̍ḥ | tava̍ | saḥ | oṣa̍dhīḥ | anu̍ | ru̱dhya̱se̱ |
garbhe̍ | san | jā̱ya̱se̱ | puna̱riti̍ ||8.43.9||

8.43.10a uda̍gne̱ tava̱ tadghṛ̱tāda̱rcī ro̍cata̱ āhu̍tam |
8.43.10c niṁsā̍naṁ ju̱hvo̱3̱̍ mukhe̍ ||

ut | a̱gne̱ | tava̍ | tat | ghṛ̱tāt | a̱rciḥ | ro̱ca̱te̱ | ā-hu̍tam |
niṁsā̍nam | ju̱hva̍ḥ | mukhe̍ ||8.43.10||

8.43.11a u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̍ |
8.43.11c stomai̍rvidhemā̱gnaye̍ ||

u̱kṣa-a̍nnāya | va̱śā-a̍nnāya | soma̍-pṛṣṭhāya | ve̱dhase̍ |
stomai̍ḥ | vi̱dhe̱ma̱ | a̱gnaye̍ ||8.43.11||

8.43.12a u̱ta tvā̱ nama̍sā va̱yaṁ hota̱rvare̍ṇyakrato |
8.43.12c agne̍ sa̱midbhi̍rīmahe ||

u̱ta | tvā̱ | nama̍sā | va̱yam | hota̍ḥ | vare̍ṇyakrato̱ iti̱ vare̍ṇya-krato |
agne̍ | sa̱mit-bhi̍ḥ | ī̱ma̱he̱ ||8.43.12||

8.43.13a u̱ta tvā̍ bhṛgu̱vacchu̍ce manu̱ṣvada̍gna āhuta |
8.43.13c a̱ṅgi̱ra̱svaddha̍vāmahe ||

u̱ta | tvā̱ | bhṛ̱gu̱-vat | śu̱ce̱ | ma̱nu̱ṣvat | a̱gne̱ | ā̱-hu̱ta̱ |
a̱ṅgi̱ra̱svat | ha̱vā̱ma̱he̱ ||8.43.13||

8.43.14a tvaṁ hya̍gne a̱gninā̱ vipro̱ vipre̍ṇa̱ santsa̱tā |
8.43.14c sakhā̱ sakhyā̍ sami̱dhyase̍ ||

tvam | hi | a̱gne̱ | a̱gninā̍ | vipra̍ḥ | vipre̍ṇa | san | sa̱tā |
sakhā̍ | sakhyā̍ | sa̱m-i̱dhyase̍ ||8.43.14||

8.43.15a sa tvaṁ viprā̍ya dā̱śuṣe̍ ra̱yiṁ de̍hi saha̱sriṇa̍m |
8.43.15c agne̍ vī̱rava̍tī̱miṣa̍m ||

saḥ | tvam | viprā̍ya | dā̱śuṣe̍ | ra̱yim | de̱hi̱ | sa̱ha̱sriṇa̍m |
agne̍ | vī̱ra-va̍tīm | iṣa̍m ||8.43.15||

8.43.16a agne̱ bhrāta̱ḥ saha̍skṛta̱ rohi̍daśva̱ śuci̍vrata |
8.43.16c i̱maṁ stoma̍ṁ juṣasva me ||

agne̍ | bhrā̱ta̱riti̍ | saha̍ḥ-kṛta | rohi̍t-aśva | śuci̍-vrata |
i̱mam | stoma̍m | ju̱ṣa̱sva̱ | me̱ ||8.43.16||

8.43.17a u̱ta tvā̍gne̱ mama̱ stuto̍ vā̱śrāya̍ prati̱harya̍te |
8.43.17c go̱ṣṭhaṁ gāva̍ ivāśata ||

u̱ta | tvā̱ | a̱gne̱ | mama̍ | stuta̍ḥ | vā̱śrāya̍ | pra̱ti̱-harya̍te |
go̱-stham | gāva̍ḥ-iva | ā̱śa̱ta̱ ||8.43.17||

8.43.18a tubhya̱ṁ tā a̍ṅgirastama̱ viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.43.18c agne̱ kāmā̍ya yemire ||

tubhya̍m | tāḥ | a̱ṅgi̱ra̱ḥ-ta̱ma̱ | viśvā̍ḥ | su̱-kṣi̱taya̍ḥ | pṛtha̍k |
agne̍ | kāmā̍ya | ye̱mi̱re̱ ||8.43.18||

8.43.19a a̱gniṁ dhī̱bhirma̍nī̱ṣiṇo̱ medhi̍rāso vipa̱ścita̍ḥ |
8.43.19c a̱dma̱sadyā̍ya hinvire ||

a̱gnim | dhī̱bhiḥ | ma̱nī̱ṣiṇa̍ḥ | medhi̍rāsaḥ | vi̱pa̱ḥ-cita̍ḥ |
a̱dma̱-sadyā̍ya | hi̱nvi̱re̱ ||8.43.19||

8.43.20a taṁ tvāmajme̍ṣu vā̱jina̍ṁ tanvā̱nā a̍gne adhva̱ram |
8.43.20c vahni̱ṁ hotā̍ramīḻate ||

tam | tvām | ajme̍ṣu | vā̱jina̍m | ta̱nvā̱nāḥ | a̱gne̱ | a̱dhva̱ram |
vahni̍m | hotā̍ram | ī̱ḻa̱te̱ ||8.43.20||

8.43.21a pu̱ru̱trā hi sa̱dṛṅṅasi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.43.21c sa̱matsu̍ tvā havāmahe ||

pu̱ru̱-trā | hi | sa̱-dṛṅ | asi̍ | viśa̍ḥ | viśvā̍ḥ | anu̍ | pra̱-bhuḥ |
sa̱mat-su̍ | tvā̱ | ha̱vā̱ma̱he̱ ||8.43.21||

8.43.22a tamī̍ḻiṣva̱ ya āhu̍to̱'gnirvi̱bhrāja̍te ghṛ̱taiḥ |
8.43.22c i̱maṁ na̍ḥ śṛṇava̱ddhava̍m ||

tam | ī̱ḻi̱ṣva̱ | yaḥ | ā-hu̍taḥ | a̱gniḥ | vi̱-bhrāja̍te | ghṛ̱taiḥ |
i̱mam | na̱ḥ | śṛ̱ṇa̱va̱t | hava̍m ||8.43.22||

8.43.23a taṁ tvā̍ va̱yaṁ ha̍vāmahe śṛ̱ṇvanta̍ṁ jā̱tave̍dasam |
8.43.23c agne̱ ghnanta̱mapa̱ dviṣa̍ḥ ||

tam | tvā̱ | va̱yam | ha̱vā̱ma̱he̱ | śṛ̱ṇvanta̍m | jā̱ta-ve̍dasam |
agne̍ | ghnanta̍m | apa̍ | dviṣa̍ḥ ||8.43.23||

8.43.24a vi̱śāṁ rājā̍na̱madbhu̍ta̱madhya̍kṣa̱ṁ dharma̍ṇāmi̱mam |
8.43.24c a̱gnimī̍ḻe̱ sa u̍ śravat ||

vi̱śām | rājā̍nam | adbhu̍tam | adhi̍-akṣam | dharma̍ṇām | i̱mam |
a̱gnim | ī̱ḻe̱ | saḥ | ū̱m̐ iti̍ | śra̱va̱t ||8.43.24||

8.43.25a a̱gniṁ vi̱śvāyu̍vepasa̱ṁ marya̱ṁ na vā̱jina̍ṁ hi̱tam |
8.43.25c sapti̱ṁ na vā̍jayāmasi ||

a̱gnim | vi̱śvāyu̍-vepasam | marya̍m | na | vā̱jina̍m | hi̱tam |
sapti̍m | na | vā̱ja̱yā̱ma̱si̱ ||8.43.25||

8.43.26a ghnanmṛ̱dhrāṇyapa̱ dviṣo̱ daha̱nrakṣā̍ṁsi vi̱śvahā̍ |
8.43.26c agne̍ ti̱gmena̍ dīdihi ||

ghnan | mṛ̱dhrāṇi̍ | apa̍ | dviṣa̍ḥ | daha̍n | rakṣā̍ṁsi | vi̱śvahā̍ |
agne̍ | ti̱gmena̍ | dī̱di̱hi̱ ||8.43.26||

8.43.27a yaṁ tvā̱ janā̍sa indha̱te ma̍nu̱ṣvada̍ṅgirastama |
8.43.27c agne̱ sa bo̍dhi me̱ vaca̍ḥ ||

yam | tvā̱ | janā̍saḥ | i̱ndha̱te | ma̱nu̱ṣvat | a̱ṅgi̱ra̱ḥ-ta̱ma̱ |
agne̍ | saḥ | bo̱dhi̱ | me̱ | vaca̍ḥ ||8.43.27||

8.43.28a yada̍gne divi̱jā asya̍psu̱jā vā̍ sahaskṛta |
8.43.28c taṁ tvā̍ gī̱rbhirha̍vāmahe ||

yat | a̱gne̱ | di̱vi̱-jāḥ | asi̍ | a̱psu̱-jāḥ | vā̱ | sa̱ha̱ḥ-kṛ̱ta̱ |
tam | tvā̱ | gī̱ḥ-bhiḥ | ha̱vā̱ma̱he̱ ||8.43.28||

8.43.29a tubhya̱ṁ ghette janā̍ i̱me viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.43.29c dhā̱siṁ hi̍nva̱ntyatta̍ve ||

tubhya̍m | gha̱ | it | te | janā̍ḥ | i̱me | viśvā̍ḥ | su̱-kṣi̱taya̍ḥ | pṛtha̍k |
dhā̱sim | hi̱nva̱nti̱ | atta̍ve ||8.43.29||

8.43.30a te gheda̍gne svā̱dhyo'hā̱ viśvā̍ nṛ̱cakṣa̍saḥ |
8.43.30c tara̍ntaḥ syāma du̱rgahā̍ ||

te | gha̱ | it | a̱gne̱ | su̱-ā̱dhyaḥ | ahā̍ | viśvā̍ | nṛ̱-cakṣa̍saḥ |
tara̍ntaḥ | syā̱ma̱ | du̱ḥ-gahā̍ ||8.43.30||

8.43.31a a̱gniṁ ma̱ndraṁ pu̍rupri̱yaṁ śī̱raṁ pā̍va̱kaśo̍ciṣam |
8.43.31c hṛ̱dbhirma̱ndrebhi̍rīmahe ||

a̱gnim | ma̱ndram | pu̱ru̱-pri̱yam | śī̱ram | pā̱va̱ka-śo̍ciṣam |
hṛ̱t-bhiḥ | ma̱ndrebhi̍ḥ | ī̱ma̱he̱ ||8.43.31||

8.43.32a sa tvama̍gne vi̱bhāva̍suḥ sṛ̱jantsūryo̱ na ra̱śmibhi̍ḥ |
8.43.32c śardha̱ntamā̍ṁsi jighnase ||

saḥ | tvam | a̱gne̱ | vi̱bhā-va̍suḥ | sṛ̱jan | sūrya̍ḥ | na | ra̱śmi-bhi̍ḥ |
śardha̍n | tamā̍ṁsi | ji̱ghna̱se̱ ||8.43.32||

8.43.33a tatte̍ sahasva īmahe dā̱traṁ yannopa̱dasya̍ti |
8.43.33c tvada̍gne̱ vārya̱ṁ vasu̍ ||

tat | te̱ | sa̱ha̱sva̱ḥ | ī̱ma̱he̱ | dā̱tram | yat | na | u̱pa̱-dasya̍ti |
tvat | a̱gne̱ | vārya̍m | vasu̍ ||8.43.33||


8.44.1a sa̱midhā̱gniṁ du̍vasyata ghṛ̱tairbo̍dhaya̱tāti̍thim |
8.44.1c āsmi̍nha̱vyā ju̍hotana ||

sa̱m-idhā̍ | a̱gnim | du̱va̱sya̱ta̱ | ghṛ̱taiḥ | bo̱dha̱ya̱ta̱ | ati̍thim |
ā | a̱smi̱n | ha̱vyā | ju̱ho̱ta̱na̱ ||8.44.1||

8.44.2a agne̱ stoma̍ṁ juṣasva me̱ vardha̍svā̱nena̱ manma̍nā |
8.44.2c prati̍ sū̱ktāni̍ harya naḥ ||

agne̍ | stoma̍m | ju̱ṣa̱sva̱ | me̱ | vardha̍sva | a̱nena̍ | manma̍nā |
prati̍ | su̱-u̱ktāni̍ | ha̱rya̱ | na̱ḥ ||8.44.2||

8.44.3a a̱gniṁ dū̱taṁ pu̱ro da̍dhe havya̱vāha̱mupa̍ bruve |
8.44.3c de̱vām̐ ā sā̍dayādi̱ha ||

a̱gnim | dū̱tam | pu̱raḥ | da̱dhe̱ | ha̱vya̱-vāha̍m | upa̍ | bru̱ve̱ |
de̱vān | ā | sā̱da̱yā̱t | i̱ha ||8.44.3||

8.44.4a utte̍ bṛ̱hanto̍ a̱rcaya̍ḥ samidhā̱nasya̍ dīdivaḥ |
8.44.4c agne̍ śu̱krāsa̍ īrate ||

ut | te̱ | bṛ̱hanta̍ḥ | a̱rcaya̍ḥ | sa̱m-i̱dhā̱nasya̍ | dī̱di̱-va̱ḥ |
agne̍ | śu̱krāsa̍ḥ | ī̱ra̱te̱ ||8.44.4||

8.44.5a upa̍ tvā ju̱hvo̱3̱̍ mama̍ ghṛ̱tācī̍ryantu haryata |
8.44.5c agne̍ ha̱vyā ju̍ṣasva naḥ ||

upa̍ | tvā̱ | ju̱hva̍ḥ | mama̍ | ghṛ̱tācī̍ḥ | ya̱ntu̱ | ha̱rya̱ta̱ |
agne̍ | ha̱vyā | ju̱ṣa̱sva̱ | na̱ḥ ||8.44.5||

8.44.6a ma̱ndraṁ hotā̍ramṛ̱tvija̍ṁ ci̱trabhā̍nuṁ vi̱bhāva̍sum |
8.44.6c a̱gnimī̍ḻe̱ sa u̍ śravat ||

ma̱ndram | hotā̍ram | ṛ̱tvija̍m | ci̱tra-bhā̍num | vi̱bhā-va̍sum |
a̱gnim | ī̱ḻe̱ | saḥ | ū̱m̐ iti̍ | śra̱va̱t ||8.44.6||

8.44.7a pra̱tnaṁ hotā̍ra̱mīḍya̱ṁ juṣṭa̍ma̱gniṁ ka̱vikra̍tum |
8.44.7c a̱dhva̱rāṇā̍mabhi̱śriya̍m ||

pra̱tnam | hotā̍ram | īḍya̍m | juṣṭa̍m | a̱gnim | ka̱vi-kra̍tum |
a̱dhva̱rāṇā̍m | a̱bhi̱-śriya̍m ||8.44.7||

8.44.8a ju̱ṣā̱ṇo a̍ṅgirastame̱mā ha̱vyānyā̍nu̱ṣak |
8.44.8c agne̍ ya̱jñaṁ na̍ya ṛtu̱thā ||

ju̱ṣā̱ṇaḥ | a̱ṅgi̱ra̱ḥ-ta̱ma̱ | i̱mā | ha̱vyāni̍ | ā̱nu̱ṣak |
agne̍ | ya̱jñam | na̱ya̱ | ṛ̱tu̱-thā ||8.44.8||

8.44.9a sa̱mi̱dhā̱na u̍ santya̱ śukra̍śoca i̱hā va̍ha |
8.44.9c ci̱ki̱tvāndaivya̱ṁ jana̍m ||

sa̱m-i̱dhā̱naḥ | ū̱m̐ iti̍ | sa̱ntya̱ | śukra̍-śoce | i̱ha | ā | va̱ha̱ |
ci̱ki̱tvān | daivya̍m | jana̍m ||8.44.9||

8.44.10a vipra̱ṁ hotā̍rama̱druha̍ṁ dhū̱make̍tuṁ vi̱bhāva̍sum |
8.44.10c ya̱jñānā̍ṁ ke̱tumī̍mahe ||

vipra̍m | hotā̍ram | a̱druha̍m | dhū̱ma-ke̍tum | vi̱bhā-va̍sum |
ya̱jñānā̍m | ke̱tum | ī̱ma̱he̱ ||8.44.10||

8.44.11a agne̱ ni pā̍hi na̱stvaṁ prati̍ ṣma deva̱ rīṣa̍taḥ |
8.44.11c bhi̱ndhi dveṣa̍ḥ sahaskṛta ||

agne̍ | ni | pā̱hi̱ | na̱ḥ | tvam | prati̍ | sma̱ | de̱va̱ | riṣa̍taḥ |
bhi̱ndhi | dveṣa̍ḥ | sa̱ha̱ḥ-kṛ̱ta̱ ||8.44.11||

8.44.12a a̱gniḥ pra̱tnena̱ manma̍nā̱ śumbhā̍nasta̱nvaṁ1̱̍ svām |
8.44.12c ka̱virvipre̍ṇa vāvṛdhe ||

a̱gniḥ | pra̱tnena̍ | manma̍nā | śumbhā̍naḥ | ta̱nva̍m | svām |
ka̱viḥ | vipre̍ṇa | va̱vṛ̱dhe̱ ||8.44.12||

8.44.13a ū̱rjo napā̍ta̱mā hu̍ve̱'gniṁ pā̍va̱kaśo̍ciṣam |
8.44.13c a̱sminya̱jñe sva̍dhva̱re ||

ū̱rjaḥ | napā̍tam | ā | hu̱ve̱ | a̱gnim | pā̱va̱ka-śo̍ciṣam |
a̱smin | ya̱jñe | su̱-a̱dhva̱re ||8.44.13||

8.44.14a sa no̍ mitramaha̱stvamagne̍ śu̱kreṇa̍ śo̱ciṣā̍ |
8.44.14c de̱vairā sa̍tsi ba̱rhiṣi̍ ||

saḥ | na̱ḥ | mi̱tra̱-ma̱ha̱ḥ | tvam | agne̍ | śu̱kreṇa̍ | śo̱ciṣā̍ |
de̱vaiḥ | ā | sa̱tsi̱ | ba̱rhiṣi̍ ||8.44.14||

8.44.15a yo a̱gniṁ ta̱nvo̱3̱̍ dame̍ de̱vaṁ marta̍ḥ sapa̱ryati̍ |
8.44.15c tasmā̱ iddī̍daya̱dvasu̍ ||

yaḥ | a̱gnim | ta̱nva̍ḥ | dame̍ | de̱vam | marta̍ḥ | sa̱pa̱ryati̍ |
tasmai̍ | it | dī̱da̱ya̱t | vasu̍ ||8.44.15||

8.44.16a a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍ḥ pṛthi̱vyā a̱yam |
8.44.16c a̱pāṁ retā̍ṁsi jinvati ||

a̱gniḥ | mū̱rdhā | di̱vaḥ | ka̱kut | pati̍ḥ | pṛ̱thi̱vyāḥ | a̱yam |
a̱pām | retā̍ṁsi | ji̱nva̱ti̱ ||8.44.16||

8.44.17a uda̍gne̱ śuca̍ya̱stava̍ śu̱krā bhrāja̍nta īrate |
8.44.17c tava̱ jyotī̍ṁṣya̱rcaya̍ḥ ||

ut | a̱gne̱ | śuca̍yaḥ | tava̍ | śu̱krāḥ | bhrāja̍ntaḥ | ī̱ra̱te̱ |
tava̍ | jyotī̍ṁṣi | a̱rcaya̍ḥ ||8.44.17||

8.44.18a īśi̍ṣe̱ vārya̍sya̱ hi dā̱trasyā̍gne̱ sva̍rpatiḥ |
8.44.18c sto̱tā syā̱ṁ tava̱ śarma̍ṇi ||

īśi̍ṣe | vārya̍sya | hi | dā̱trasya̍ | a̱gne̱ | sva̍ḥ-patiḥ |
sto̱tā | syā̱m | tava̍ | śarma̍ṇi ||8.44.18||

8.44.19a tvāma̍gne manī̱ṣiṇa̱stvāṁ hi̍nvanti̱ citti̍bhiḥ |
8.44.19c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

tvām | a̱gne̱ | ma̱nī̱ṣiṇa̍ḥ | tvām | hi̱nva̱nti̱ | citti̍-bhiḥ |
tvām | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ ||8.44.19||

8.44.20a ada̍bdhasya sva̱dhāva̍to dū̱tasya̱ rebha̍ta̱ḥ sadā̍ |
8.44.20c a̱gneḥ sa̱khyaṁ vṛ̍ṇīmahe ||

ada̍bdhasya | sva̱dhā-va̍taḥ | dū̱tasya̍ | rebha̍taḥ | sadā̍ |
a̱gneḥ | sa̱khyam | vṛ̱ṇī̱ma̱he̱ ||8.44.20||

8.44.21a a̱gniḥ śuci̍vratatama̱ḥ śuci̱rvipra̱ḥ śuci̍ḥ ka̱viḥ |
8.44.21c śucī̍ rocata̱ āhu̍taḥ ||

a̱gniḥ | śuci̍vrata-tamaḥ | śuci̍ḥ | vipra̍ḥ | śuci̍ḥ | ka̱viḥ |
śuci̍ḥ | ro̱ca̱te̱ | ā-hu̍taḥ ||8.44.21||

8.44.22a u̱ta tvā̍ dhī̱tayo̱ mama̱ giro̍ vardhantu vi̱śvahā̍ |
8.44.22c agne̍ sa̱khyasya̍ bodhi naḥ ||

u̱ta | tvā̱ | dhī̱taya̍ḥ | mama̍ | gira̍ḥ | vṛ̱dha̱ntu̱ | vi̱svahā̍ |
agne̍ | sa̱khyasya̍ | bo̱dhi̱ | na̱ḥ ||8.44.22||

8.44.23a yada̍gne̱ syāma̱haṁ tvaṁ tvaṁ vā̍ ghā̱ syā a̱ham |
8.44.23c syuṣṭe̍ sa̱tyā i̱hāśiṣa̍ḥ ||

yat | a̱gne̱ | syā̱m | a̱ham | tvam | tvam | vā̱ | gha̱ | syāḥ | a̱ham |
syuḥ | te̱ | sa̱tyāḥ | i̱ha | ā̱-śiṣa̍ḥ ||8.44.23||

8.44.24a vasu̱rvasu̍pati̱rhi ka̱masya̍gne vi̱bhāva̍suḥ |
8.44.24c syāma̍ te suma̱tāvapi̍ ||

vasu̍ḥ | vasu̍-patiḥ | hi | ka̱m | asi̍ | a̱gne̱ | vi̱bhā-va̍suḥ |
syāma̍ | te̱ | su̱-ma̱tau | api̍ ||8.44.24||

8.44.25a agne̍ dhṛ̱tavra̍tāya te samu̱drāye̍va̱ sindha̍vaḥ |
8.44.25c giro̍ vā̱śrāsa̍ īrate ||

agne̍ | dhṛ̱ta-vra̍tāya | te̱ | sa̱mu̱drāya̍-iva | sindha̍vaḥ |
gira̍ḥ | vā̱śrāsa̍ḥ | ī̱ra̱te̱ ||8.44.25||

8.44.26a yuvā̍naṁ vi̱śpati̍ṁ ka̱viṁ vi̱śvāda̍ṁ puru̱vepa̍sam |
8.44.26c a̱gniṁ śu̍mbhāmi̱ manma̍bhiḥ ||

yuvā̍nam | vi̱śpati̍m | ka̱vim | vi̱śva̱-ada̍m | pu̱ru̱-vepa̍sam |
a̱gnim | śu̱mbhā̱mi̱ | manma̍-bhiḥ ||8.44.26||

8.44.27a ya̱jñānā̍ṁ ra̱thye̍ va̱yaṁ ti̱gmaja̍mbhāya vī̱ḻave̍ |
8.44.27c stomai̍riṣemā̱gnaye̍ ||

ya̱jñānā̍m | ra̱thye̍ | va̱yam | ti̱gma-ja̍mbhāya | vī̱ḻave̍ |
stomai̍ḥ | i̱ṣe̱ma̱ | a̱gnaye̍ ||8.44.27||

8.44.28a a̱yama̍gne̱ tve api̍ jari̱tā bhū̍tu santya |
8.44.28c tasmai̍ pāvaka mṛḻaya ||

a̱yam | a̱gne̱ | tve iti̍ | api̍ | ja̱ri̱tā | bhū̱tu̱ | sa̱ntya̱ |
tasmai̍ | pā̱va̱ka̱ | mṛ̱ḻa̱ya̱ ||8.44.28||

8.44.29a dhīro̱ hyasya̍dma̱sadvipro̱ na jāgṛ̍vi̱ḥ sadā̍ |
8.44.29c agne̍ dī̱daya̍si̱ dyavi̍ ||

dhīra̍ḥ | hi | asi̍ | a̱dma̱-sat | vipra̍ḥ | na | jāgṛ̍viḥ | sadā̍ |
agne̍ | dī̱daya̍si | dyavi̍ ||8.44.29||

8.44.30a pu̱rāgne̍ duri̱tebhya̍ḥ pu̱rā mṛ̱dhrebhya̍ḥ kave |
8.44.30c pra ṇa̱ āyu̍rvaso tira ||

pu̱rā | a̱gne̱ | du̱ḥ-i̱tebhya̍ḥ | pu̱rā | mṛ̱dhrebhya̍ḥ | ka̱ve̱ |
pra | na̱ḥ | āyu̍ḥ | va̱so̱ iti̍ | ti̱ra̱ ||8.44.30||


8.45.1a ā ghā̱ ye a̱gnimi̍ndha̱te stṛ̱ṇanti̍ ba̱rhirā̍nu̱ṣak |
8.45.1c yeṣā̱mindro̱ yuvā̱ sakhā̍ ||

ā | gha̱ | ye | a̱gnim | i̱ndha̱te | stṛ̱ṇanti̍ | ba̱rhiḥ | ā̱nu̱ṣa̱k |
yeṣā̍m | indra̍ḥ | yuvā̍ | sakhā̍ ||8.45.1||

8.45.2a bṛ̱hannidi̱dhma e̍ṣā̱ṁ bhūri̍ śa̱staṁ pṛ̱thuḥ svaru̍ḥ |
8.45.2c yeṣā̱mindro̱ yuvā̱ sakhā̍ ||

bṛ̱han | it | i̱dhmaḥ | e̱ṣā̱m | bhūri̍ | śa̱stam | pṛ̱thuḥ | svaru̍ḥ |
yeṣā̍m | indra̍ḥ | yuvā̍ | sakhā̍ ||8.45.2||

8.45.3a ayu̍ddha̱ idyu̱dhā vṛta̱ṁ śūra̱ āja̍ti̱ satva̍bhiḥ |
8.45.3c yeṣā̱mindro̱ yuvā̱ sakhā̍ ||

ayu̍ddhaḥ | it | yu̱dhā | vṛta̍m | śūra̍ḥ | ā | a̱ja̱ti̱ | satva̍-bhiḥ |
yeṣā̍m | indra̍ḥ | yuvā̍ | sakhā̍ ||8.45.3||

8.45.4a ā bu̱ndaṁ vṛ̍tra̱hā da̍de jā̱taḥ pṛ̍ccha̱dvi mā̱tara̍m |
8.45.4c ka u̱grāḥ ke ha̍ śṛṇvire ||

ā | bu̱ndam | vṛ̱tra̱-hā | da̱de̱ | jā̱taḥ | pṛ̱ccha̱t | vi | mā̱tara̍m |
ke | u̱grāḥ | ke | ha̱ | śṛ̱ṇvi̱re̱ ||8.45.4||

8.45.5a prati̍ tvā śava̱sī va̍dadgi̱rāvapso̱ na yo̍dhiṣat |
8.45.5c yaste̍ śatru̱tvamā̍ca̱ke ||

prati̍ | tvā̱ | śa̱va̱sī | va̱da̱t | gi̱rau | apsa̍ḥ | na | yo̱dhi̱ṣa̱t |
yaḥ | te̱ | śa̱tru̱-tvam | ā̱-ca̱ke ||8.45.5||

8.45.6a u̱ta tvaṁ ma̍ghavañchṛṇu̱ yaste̱ vaṣṭi̍ va̱vakṣi̱ tat |
8.45.6c yadvī̱ḻayā̍si vī̱ḻu tat ||

u̱ta | tvam | ma̱gha̱-va̱n | śṛ̱ṇu̱ | yaḥ | te̱ | vaṣṭi̍ | va̱vakṣi̍ | tat |
yat | vī̱ḻayā̍si | vī̱ḻu | tat ||8.45.6||

8.45.7a yadā̱jiṁ yātyā̍ji̱kṛdindra̍ḥ svaśva̱yurupa̍ |
8.45.7c ra̱thīta̍mo ra̱thīnā̍m ||

yat | ā̱jim | yāti̍ | ā̱ji̱-kṛt | indra̍ḥ | sva̱śva̱-yuḥ | upa̍ |
ra̱thi-ta̍maḥ | ra̱thīnā̍m ||8.45.7||

8.45.8a vi ṣu viśvā̍ abhi̱yujo̱ vajri̱nviṣva̱gyathā̍ vṛha |
8.45.8c bhavā̍ naḥ su̱śrava̍stamaḥ ||

vi | su | viśvā̍ḥ | a̱bhi̱-yuja̍ḥ | vajri̍n | viṣva̍k | yathā̍ | vṛ̱ha̱ |
bhava̍ | na̱ḥ | su̱śrava̍ḥ-tamaḥ ||8.45.8||

8.45.9a a̱smāka̱ṁ su ratha̍ṁ pu̱ra indra̍ḥ kṛṇotu sā̱taye̍ |
8.45.9c na yaṁ dhūrva̍nti dhū̱rtaya̍ḥ ||

a̱smāka̍m | su | ratha̍m | pu̱raḥ | indra̍ḥ | kṛ̱ṇo̱tu̱ | sā̱taye̍ |
na | yam | dhūrva̍nti | dhū̱rtaya̍ḥ ||8.45.9||

8.45.10a vṛ̱jyāma̍ te̱ pari̱ dviṣo'ra̍ṁ te śakra dā̱vane̍ |
8.45.10c ga̱memedi̍ndra̱ goma̍taḥ ||

vṛ̱jyāma̍ | te̱ | pari̍ | dviṣa̍ḥ | ara̍m | te̱ | śa̱kra̱ | dā̱vane̍ |
ga̱mema̍ | it | i̱ndra̱ | go-ma̍taḥ ||8.45.10||

8.45.11a śanai̍ści̱dyanto̍ adri̱vo'śvā̍vantaḥ śata̱gvina̍ḥ |
8.45.11c vi̱vakṣa̍ṇā ane̱hasa̍ḥ ||

śanai̍ḥ | ci̱t | yanta̍ḥ | a̱dri̱-va̱ḥ | aśva̍-vantaḥ | śa̱ta̱-gvina̍ḥ |
vi̱vakṣa̍ṇāḥ | a̱ne̱hasa̍ḥ ||8.45.11||

8.45.12a ū̱rdhvā hi te̍ di̱vedi̍ve sa̱hasrā̍ sū̱nṛtā̍ śa̱tā |
8.45.12c ja̱ri̱tṛbhyo̍ vi̱maṁha̍te ||

ū̱rdhvā | hi | te̱ | di̱ve-di̍ve | sa̱hasrā̍ | sū̱nṛtā̍ | śa̱tā |
ja̱ri̱tṛ-bhya̍ḥ | vi̱-maṁha̍te ||8.45.12||

8.45.13a vi̱dmā hi tvā̍ dhanaṁja̱yamindra̍ dṛ̱ḻhā ci̍dāru̱jam |
8.45.13c ā̱-dā̱riṇa̱ṁ yathā̱ gaya̍m ||

vi̱dma | hi | tvā̱ | dha̱na̱m-ja̱yam | indra̍ | dṛ̱ḻhā | ci̱t | ā̱-ru̱jam |
ā̱dā̱riṇa̍m | yathā̍ | gaya̍m ||8.45.13||

8.45.14a ka̱ku̱haṁ ci̍ttvā kave̱ manda̍ntu dhṛṣṇa̱vinda̍vaḥ |
8.45.14c ā tvā̍ pa̱ṇiṁ yadīma̍he ||

ka̱ku̱ham | ci̱t | tvā̱ | ka̱ve̱ | manda̍ntu | dhṛ̱ṣṇo̱ iti̍ | inda̍vaḥ |
ā | tvā̱ | pa̱ṇim | yat | īma̍he ||8.45.14||

8.45.15a yaste̍ re̱vām̐ adā̍śuriḥ prama̱marṣa̍ ma̱ghatta̍ye |
8.45.15c tasya̍ no̱ veda̱ ā bha̍ra ||

yaḥ | te̱ | re̱vān | adā̍śuriḥ | pra̱-ma̱marṣa̍ | ma̱ghatta̍ye |
tasya̍ | na̱ḥ | veda̍ḥ | ā | bha̱ra̱ ||8.45.15||

8.45.16a i̱ma u̍ tvā̱ vi ca̍kṣate̱ sakhā̍ya indra so̱mina̍ḥ |
8.45.16c pu̱ṣṭāva̍nto̱ yathā̍ pa̱śum ||

i̱me | ū̱m̐ iti̍ | tvā̱ | vi | ca̱kṣa̱te̱ | sakhā̍yaḥ | i̱ndra̱ | so̱mina̍ḥ |
pu̱ṣṭa-va̍ntaḥ | yathā̍ | pa̱śum ||8.45.16||

8.45.17a u̱ta tvāba̍dhiraṁ va̱yaṁ śrutka̍rṇa̱ṁ santa̍mū̱taye̍ |
8.45.17c dū̱rādi̱ha ha̍vāmahe ||

u̱ta | tvā̱ | aba̍dhiram | va̱yam | śrut-ka̍rṇam | santa̍m | ū̱taye̍ |
dū̱rāt | i̱ha | ha̱vā̱ma̱he̱ ||8.45.17||

8.45.18a yacchu̍śrū̱yā i̱maṁ hava̍ṁ du̱rmarṣa̍ṁ cakriyā u̱ta |
8.45.18c bhave̍rā̱pirno̱ anta̍maḥ ||

yat | śu̱śrū̱yāḥ | i̱mam | hava̍m | du̱ḥ-marṣa̍m | ca̱kri̱yā̱ḥ | u̱ta |
bhave̍ḥ | ā̱piḥ | na̱ḥ | anta̍maḥ ||8.45.18||

8.45.19a yacci̱ddhi te̱ api̱ vyathi̍rjaga̱nvāṁso̱ ama̍nmahi |
8.45.19c go̱dā idi̍ndra bodhi naḥ ||

yat | ci̱t | hi | te̱ | api̍ | vyathi̍ḥ | ja̱ga̱nvāṁsa̍ḥ | ama̍nmahi |
go̱-dāḥ | it | i̱ndra̱ | bo̱dhi̱ | na̱ḥ ||8.45.19||

8.45.20a ā tvā̍ ra̱mbhaṁ na jivra̍yo rara̱bhmā śa̍vasaspate |
8.45.20c u̱śmasi̍ tvā sa̱dhastha̱ ā ||

ā | tvā̱ | ra̱mbham | na | jivra̍yaḥ | ra̱ra̱bhma | śa̱va̱sa̱ḥ | pa̱te̱ |
u̱śmasi̍ | tvā̱ | sa̱dha-sthe̍ | ā ||8.45.20||

8.45.21a sto̱tramindrā̍ya gāyata purunṛ̱mṇāya̱ satva̍ne |
8.45.21c naki̱ryaṁ vṛ̍ṇva̱te yu̱dhi ||

sto̱tram | indrā̍ya | gā̱ya̱ta̱ | pu̱ru̱-nṛ̱mṇāya̍ | satva̍ne |
naki̍ḥ | yam | vṛ̱ṇva̱te | yu̱dhi ||8.45.21||

8.45.22a a̱bhi tvā̍ vṛṣabhā su̱te su̱taṁ sṛ̍jāmi pī̱taye̍ |
8.45.22c tṛ̱mpā vya̍śnuhī̱ mada̍m ||

a̱bhi | tvā̱ | vṛ̱ṣa̱bha̱ | su̱te | su̱tam | sṛ̱jā̱mi̱ | pī̱taye̍ |
tṛ̱mpa | vi | a̱śnu̱hi̱ | mada̍m ||8.45.22||

8.45.23a mā tvā̍ mū̱rā a̍vi̱ṣyavo̱ mopa̱hasvā̍na̱ ā da̍bhan |
8.45.23c mākī̍ṁ brahma̱dviṣo̍ vanaḥ ||

mā | tvā̱ | mū̱rāḥ | a̱vi̱ṣyava̍ḥ | mā | u̱pa̱-hasvā̍naḥ | ā | da̱bha̱n |
mākī̍m | bra̱hma̱-dviṣa̍ḥ | va̱na̱ḥ ||8.45.23||

8.45.24a i̱ha tvā̱ gopa̍rīṇasā ma̱he ma̍ndantu̱ rādha̍se |
8.45.24c saro̍ gau̱ro yathā̍ piba ||

i̱ha | tvā̱ | go-pa̍rīṇasā | ma̱he | ma̱nda̱ntu̱ | rādha̍se |
sara̍ḥ | gau̱raḥ | yathā̍ | pi̱ba̱ ||8.45.24||

8.45.25a yā vṛ̍tra̱hā pa̍rā̱vati̱ sanā̱ navā̍ ca cucyu̱ve |
8.45.25c tā sa̱ṁsatsu̱ pra vo̍cata ||

yā | vṛ̱tra̱-hā | pa̱rā̱-vati̍ | sanā̍ | navā̍ | ca̱ | cu̱cyu̱ve |
tā | sa̱ṁsat-su̍ | pra | vo̱ca̱ta̱ ||8.45.25||

8.45.26a api̍batka̱druva̍ḥ su̱tamindra̍ḥ sa̱hasra̍bāhve |
8.45.26c atrā̍dediṣṭa̱ pauṁsya̍m ||

api̍bat | ka̱druva̍ḥ | su̱tam | indra̍ḥ | sa̱hasra̍-bāhve |
atra̍ | a̱de̱di̱ṣṭa̱ | pauṁsya̍m ||8.45.26||

8.45.27a sa̱tyaṁ tattu̱rvaśe̱ yadau̱ vidā̍no ahnavā̱yyam |
8.45.27c vyā̍naṭ tu̱rvaṇe̱ śami̍ ||

sa̱tyam | tat | tu̱rvaśe̍ | yadau̍ | vidā̍naḥ | a̱hna̱vā̱yyam |
vi | ā̱na̱ṭ | tu̱rvaṇe̍ | śami̍ ||8.45.27||

8.45.28a ta̱raṇi̍ṁ vo̱ janā̍nāṁ tra̱daṁ vāja̍sya̱ goma̍taḥ |
8.45.28c sa̱mā̱namu̱ pra śa̍ṁsiṣam ||

ta̱raṇi̍m | va̱ḥ | janā̍nām | tra̱dam | vāja̍sya | go-ma̍taḥ |
sa̱mā̱nam | ū̱m̐ iti̍ | pra | śa̱ṁsi̱ṣa̱m ||8.45.28||

8.45.29a ṛ̱bhu̱kṣaṇa̱ṁ na varta̍va u̱ktheṣu̍ tugryā̱vṛdha̍m |
8.45.29c indra̱ṁ some̱ sacā̍ su̱te ||

ṛ̱bhu̱kṣaṇa̍m | na | varta̍ve | u̱ktheṣu̍ | tu̱grya̱-vṛdha̍m |
indra̍m | some̍ | sacā̍ | su̱te ||8.45.29||

8.45.30a yaḥ kṛ̱ntadidvi yo̱nyaṁ tri̱śokā̍ya gi̱riṁ pṛ̱thum |
8.45.30c gobhyo̍ gā̱tuṁ nire̍tave ||

yaḥ | kṛ̱ntat | it | vi | yo̱nyam | tri̱-śokā̍ya | gi̱rim | pṛ̱thum |
go-bhya̍ḥ | gā̱tum | niḥ-e̍tave ||8.45.30||

8.45.31a yadda̍dhi̱ṣe ma̍na̱syasi̍ mandā̱naḥ prediya̍kṣasi |
8.45.31c mā tatka̍rindra mṛ̱ḻaya̍ ||

yat | da̱dhi̱ṣe | ma̱na̱syasi̍ | ma̱ndā̱naḥ | pra | it | iya̍kṣasi |
mā | tat | ka̱ḥ | i̱ndra̱ | mṛ̱ḻaya̍ ||8.45.31||

8.45.32a da̱bhraṁ ci̱ddhi tvāva̍taḥ kṛ̱taṁ śṛ̱ṇve adhi̱ kṣami̍ |
8.45.32c jigā̍tvindra te̱ mana̍ḥ ||

da̱bhram | ci̱t | hi | tvā-va̍taḥ | kṛ̱tam | śṛ̱ṇve | adhi̍ | kṣami̍ |
jigā̍tu | i̱ndra̱ | te̱ | mana̍ḥ ||8.45.32||

8.45.33a tavedu̱ tāḥ su̍kī̱rtayo'sa̍nnu̱ta praśa̍stayaḥ |
8.45.33c yadi̍ndra mṛ̱ḻayā̍si naḥ ||

tava̍ | it | ū̱m̐ iti̍ | tāḥ | su̱-kī̱rtaya̍ḥ | asa̍n | u̱ta | pra-śa̍stayaḥ |
yat | i̱ndra̱ | mṛ̱ḻayā̍si | na̱ḥ ||8.45.33||

8.45.34a mā na̱ eka̍smi̱nnāga̍si̱ mā dvayo̍ru̱ta tri̱ṣu |
8.45.34c vadhī̱rmā śū̍ra̱ bhūri̍ṣu ||

mā | na̱ḥ | eka̍smin | āga̍si | mā | dvayo̍ḥ | u̱ta | tri̱ṣu |
vadhī̍ḥ | mā | śū̱ra̱ | bhūri̍ṣu ||8.45.34||

8.45.35a bi̱bhayā̱ hi tvāva̍ta u̱grāda̍bhiprabha̱ṅgiṇa̍ḥ |
8.45.35c da̱smāda̱hamṛ̍tī̱ṣaha̍ḥ ||

bi̱bhaya̍ | hi | tvā-va̍taḥ | u̱grāt | a̱bhi̱-pra̱bha̱ṅgina̍ḥ |
da̱smāt | a̱ham | ṛ̱ti̱-saha̍ḥ ||8.45.35||

8.45.36a mā sakhyu̱ḥ śūna̱mā vi̍de̱ mā pu̱trasya̍ prabhūvaso |
8.45.36c ā̱vṛtva̍dbhūtu te̱ mana̍ḥ ||

mā | sakhyu̍ḥ | śūna̍m | ā | vi̱de̱ | mā | pu̱trasya̍ | pra̱bhu̱va̱so̱ iti̍ prabhu-vaso |
ā̱-vṛtva̍t | bhū̱tu̱ | te̱ | mana̍ḥ ||8.45.36||

8.45.37a ko nu ma̍ryā̱ ami̍thita̱ḥ sakhā̱ sakhā̍yamabravīt |
8.45.37c ja̱hā ko a̱smadī̍ṣate ||

kaḥ | nu | ma̱ryā̱ḥ | ami̍thitaḥ | sakhā̍ | sakhā̍yam | a̱bra̱vī̱t |
ja̱hā | kaḥ | a̱smat | ī̱ṣa̱te̱ ||8.45.37||

8.45.38a e̱vāre̍ vṛṣabhā su̱te'si̍nva̱nbhūryā̍vayaḥ |
8.45.38c śva̱ghnīva̍ ni̱vatā̱ cara̍n ||

e̱vāre̍ | vṛ̱ṣa̱bha̱ | su̱te | asi̍nvan | bhūri̍ | ā̱va̱ya̱ḥ |
śva̱ghnī-i̍va | ni̱-vatā̍ | cara̍n ||8.45.38||

8.45.39a ā ta̍ e̱tā va̍co̱yujā̱ harī̍ gṛbhṇe su̱madra̍thā |
8.45.39c yadī̍ṁ bra̱hmabhya̱ iddada̍ḥ ||

ā | te̱ | e̱tā | va̱ca̱ḥ-yujā̍ | harī̱ iti̍ | gṛ̱bhṇe̱ | sa̱mat-ra̍thā |
yat | ī̱m | bra̱hma-bhya̍ḥ | it | dada̍ḥ ||8.45.39||

8.45.40a bhi̱ndhi viśvā̱ apa̱ dviṣa̱ḥ pari̱ bādho̍ ja̱hī mṛdha̍ḥ |
8.45.40c vasu̍ spā̱rhaṁ tadā bha̍ra ||

bhi̱ndhi | viśvā̍ḥ | apa̍ | dviṣa̍ḥ | pari̍ | bādha̍ḥ | ja̱hi | mṛdha̍ḥ |
vasu̍ | spā̱rham | tat | ā | bha̱ra̱ ||8.45.40||

8.45.41a yadvī̱ḻāvi̍ndra̱ yatsthi̱re yatparśā̍ne̱ parā̍bhṛtam |
8.45.41c vasu̍ spā̱rhaṁ tadā bha̍ra ||

yat | vī̱ḻau | i̱ndra̱ | yat | sthi̱re | yat | parśā̍ne | parā̍-bhṛtam |
vasu̍ | spā̱rham | tat | ā | bha̱ra̱ ||8.45.41||

8.45.42a yasya̍ te vi̱śvamā̍nuṣo̱ bhūre̍rda̱ttasya̱ veda̍ti |
8.45.42c vasu̍ spā̱rhaṁ tadā bha̍ra ||

yasya̍ | te̱ | vi̱śva-mā̍nuṣaḥ | bhūre̍ḥ | da̱ttasya̍ | veda̍ti |
vasu̍ | spā̱rham | tat | ā | bha̱ra̱ ||8.45.42||


8.46.1a tvāva̍taḥ purūvaso va̱yami̍ndra praṇetaḥ |
8.46.1c smasi̍ sthātarharīṇām ||

tvā-va̍taḥ | pu̱ru̱va̱so̱ iti̍ puru-vaso | va̱yam | i̱ndra̱ | pra̱ne̱ta̱riti̍ pra-netaḥ |
smasi̍ | sthā̱ta̱ḥ | ha̱rī̱ṇā̱m ||8.46.1||

8.46.2a tvāṁ hi sa̱tyama̍drivo vi̱dma dā̱tāra̍mi̱ṣām |
8.46.2c vi̱dma dā̱tāra̍ṁ rayī̱ṇām ||

tvām | hi | sa̱tyam | a̱dri̱-va̱ḥ | vi̱dma | dā̱tāra̍m | i̱ṣām |
vi̱dma | dā̱tāra̍m | ra̱yī̱ṇām ||8.46.2||

8.46.3a ā yasya̍ te mahi̱māna̱ṁ śata̍mūte̱ śata̍krato |
8.46.3c gī̱rbhirgṛ̱ṇanti̍ kā̱rava̍ḥ ||

ā | yasya̍ | te̱ | ma̱hi̱māna̍m | śata̍m-ūte | śata̍krato̱ iti̱ śata̍-krato |
gī̱ḥ-bhiḥ | gṛ̱ṇanti̍ | kā̱rava̍ḥ ||8.46.3||

8.46.4a su̱nī̱tho ghā̱ sa martyo̱ yaṁ ma̱ruto̱ yama̍rya̱mā |
8.46.4c mi̱traḥ pāntya̱druha̍ḥ ||

su̱-nī̱thaḥ | gha̱ | saḥ | martya̍ḥ | yam | ma̱ruta̍ḥ | yam | a̱rya̱mā |
mi̱traḥ | pānti̍ | a̱druha̍ḥ ||8.46.4||

8.46.5a dadhā̍no̱ goma̱daśva̍vatsu̱vīrya̍mādi̱tyajū̍ta edhate |
8.46.5c sadā̍ rā̱yā pu̍ru̱spṛhā̍ ||

dadhā̍naḥ | go-ma̍t | aśva̍-vat | su̱-vīrya̍m | ā̱di̱tya-jū̍taḥ | e̱dha̱te̱ |
sadā̍ | rā̱yā | pu̱ru̱-spṛhā̍ ||8.46.5||

8.46.6a tamindra̱ṁ dāna̍mīmahe śavasā̱namabhī̍rvam |
8.46.6c īśā̍naṁ rā̱ya ī̍mahe ||

tam | indra̍m | dāna̍m | ī̱ma̱he | śa̱va̱sā̱nam | abhī̍rvam |
īśā̍nam | rā̱yaḥ | ī̱ma̱he̱ ||8.46.6||

8.46.7a tasmi̱nhi santyū̱tayo̱ viśvā̱ abhī̍rava̱ḥ sacā̍ |
8.46.7c tamā va̍hantu̱ sapta̍yaḥ purū̱vasu̱ṁ madā̍ya̱ hara̍yaḥ su̱tam ||

tasmi̍n | hi | santi̍ | ū̱taya̍ḥ | viśvā̍ḥ | abhī̍ravaḥ | sacā̍ |
tam | ā | va̱ha̱ntu̱ | sapta̍yaḥ | pu̱ru̱-vasu̍m | madā̍ya | hara̍yaḥ | su̱tam ||8.46.7||

8.46.8a yaste̱ mado̱ vare̍ṇyo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.46.8c ya ā̍da̱diḥ sva1̱̍rnṛbhi̱ryaḥ pṛta̍nāsu du̱ṣṭara̍ḥ ||

yaḥ | te̱ | mada̍ḥ | vare̍ṇyaḥ | yaḥ | i̱ndra̱ | vṛ̱tra̱han-ta̍maḥ |
yaḥ | ā̱-da̱diḥ | sva̍ḥ | nṛ-bhi̍ḥ | yaḥ | pṛta̍nāsu | du̱stara̍ḥ ||8.46.8||

8.46.9a yo du̱ṣṭaro̍ viśvavāra śra̱vāyyo̱ vāje̱ṣvasti̍ taru̱tā |
8.46.9c sa na̍ḥ śaviṣṭha̱ sava̱nā va̍so gahi ga̱mema̱ goma̍ti vra̱je ||

yaḥ | du̱stara̍ḥ | vi̱śva̱-vā̱ra̱ | śra̱vāyya̍ḥ | vāje̍ṣu | asti̍ | ta̱ru̱tā |
saḥ | na̱ḥ | śa̱vi̱ṣṭha̱ | sava̍nā | ā | va̱so̱ iti̍ | ga̱hi̱ | ga̱mema̍ | go-ma̍ti | vra̱je ||8.46.9||

8.46.10a ga̱vyo ṣu ṇo̱ yathā̍ pu̱rāśva̱yota ra̍tha̱yā |
8.46.10c va̱ri̱va̱sya ma̍hāmaha ||

ga̱vyo iti̍ | su | na̱ḥ | yathā̍ | pu̱rā | a̱śva̱-yā | u̱ta | ra̱tha̱-yā |
va̱ri̱va̱sya | ma̱hā̱-ma̱ha̱ ||8.46.10||

8.46.11a na̱hi te̍ śūra̱ rādha̱so'nta̍ṁ vi̱ndāmi̍ sa̱trā |
8.46.11c da̱śa̱syā no̍ maghava̱nnū ci̍dadrivo̱ dhiyo̱ vāje̍bhirāvitha ||

na̱hi | te̱ | śū̱ra̱ | rādha̍saḥ | anta̍m | vi̱ndāmi̍ | sa̱trā |
da̱śa̱sya | na̱ḥ | ma̱gha̱-va̱n | nu | ci̱t | a̱dri̱-va̱ḥ | dhiya̍ḥ | vāje̍bhiḥ | ā̱vi̱tha̱ ||8.46.11||

8.46.12a ya ṛ̱ṣvaḥ śrā̍va̱yatsa̍khā̱ viśvetsa ve̍da̱ jani̍mā puruṣṭu̱taḥ |
8.46.12c taṁ viśve̱ mānu̍ṣā yu̱gendra̍ṁ havante tavi̱ṣaṁ ya̱tasru̍caḥ ||

yaḥ | ṛ̱ṣvaḥ | śra̱va̱yat-sa̍khā | viśvā̍ | it | saḥ | ve̱da̱ | jani̍ma | pu̱ru̱-stu̱taḥ |
tam | viśve̍ | mānu̍ṣā | yu̱gā | indra̍m | ha̱va̱nte̱ | ta̱vi̱ṣam | ya̱ta-sru̍caḥ ||8.46.12||

8.46.13a sa no̱ vāje̍ṣvavi̱tā pu̍rū̱vasu̍ḥ puraḥsthā̱tā ma̱ghavā̍ vṛtra̱hā bhu̍vat ||

saḥ | na̱ḥ | vāje̍ṣu | a̱vi̱tā | pu̱ru̱-vasu̍ḥ | pu̱ra̱ḥ-sthā̱tā | ma̱gha-vā̍ | vṛ̱tra̱-hā | bhu̱va̱t ||8.46.13||

8.46.14a a̱bhi vo̍ vī̱ramandha̍so̱ made̍ṣu gāya gi̱rā ma̱hā vice̍tasam |
8.46.14c indra̱ṁ nāma̱ śrutya̍ṁ śā̱kina̱ṁ vaco̱ yathā̍ ||

a̱bhi | va̱ḥ | vī̱ram | andha̍saḥ | made̍ṣu | gā̱ya̱ | gi̱rā | ma̱hā | vi-ce̍tasam |
indra̍m | nāma̍ | śrutya̍m | śā̱kina̍m | vaca̍ḥ | yathā̍ ||8.46.14||

8.46.15a da̱dī rekṇa̍sta̱nve̍ da̱dirvasu̍ da̱dirvāje̍ṣu puruhūta vā̱jina̍m |
8.46.15c nū̱namatha̍ ||

da̱diḥ | rekṇa̍ḥ | ta̱nve̍ | da̱diḥ | vasu̍ | da̱diḥ | vāje̍ṣu | pu̱ru̱-hū̱ta̱ | vā̱jina̍m |
nū̱nam | atha̍ ||8.46.15||

8.46.16a viśve̍ṣāmira̱jyanta̱ṁ vasū̍nāṁ sāsa̱hvāṁsa̍ṁ cida̱sya varpa̍saḥ |
8.46.16c kṛ̱pa̱ya̱to nū̱namatyatha̍ ||

viśve̍ṣām | i̱ra̱jyanta̍m | vasū̍nām | sa̱sa̱hvāṁsa̍m | ci̱t | a̱sya | varpa̍saḥ |
kṛ̱pa̱-ya̱taḥ | nū̱nam | ati̍ | atha̍ ||8.46.16||

8.46.17a ma̱haḥ su vo̱ ara̍miṣe̱ stavā̍mahe mī̱ḻhuṣe̍ araṁga̱māya̱ jagma̍ye |
8.46.17c ya̱jñebhi̍rgī̱rbhirvi̱śvama̍nuṣāṁ ma̱rutā̍miyakṣasi̱ gāye̍ tvā̱ nama̍sā gi̱rā ||

ma̱haḥ | su | va̱ḥ | ara̍m | i̱ṣe̱ | stavā̍mahe | mī̱ḻhuṣe̍ | a̱ra̱m-ga̱māya̍ | jagma̍ye |
ya̱jñebhi̍ḥ | gī̱ḥ-bhiḥ | vi̱śva-ma̍nuṣām | ma̱rutā̍m | i̱ya̱kṣa̱si̱ | gāye̍ | tvā̱ | nama̍sā | gi̱rā ||8.46.17||

8.46.18a ye pā̱taya̍nte̱ ajma̍bhirgirī̱ṇāṁ snubhi̍reṣām |
8.46.18c ya̱jñaṁ ma̍hi̱ṣvaṇī̍nāṁ su̱mnaṁ tu̍vi̱ṣvaṇī̍nā̱ṁ prādhva̱re ||

ye | pā̱taya̍nte | ajma̍-bhiḥ | gi̱rī̱ṇām | snu-bhi̍ḥ | e̱ṣā̱m |
ya̱jñam | ma̱hi̱-svanī̍nām | su̱mnam | tu̱vi̱-svanī̍nām | pra | a̱dhva̱re ||8.46.18||

8.46.19a pra̱bha̱ṅgaṁ du̍rmatī̱nāmindra̍ śavi̱ṣṭhā bha̍ra |
8.46.19c ra̱yima̱smabhya̱ṁ yujya̍ṁ codayanmate̱ jyeṣṭha̍ṁ codayanmate ||

pra̱-bha̱ṅgam | du̱ḥ-ma̱tī̱nām | indra̍ | śa̱vi̱ṣṭha̱ | ā | bha̱ra̱ |
ra̱yim | a̱smabhya̍m | yujya̍m | co̱da̱ya̱t-ma̱te̱ | jyeṣṭha̍m | co̱da̱ya̱t-ma̱te̱ ||8.46.19||

8.46.20a sani̍ta̱ḥ susa̍nita̱rugra̱ citra̱ ceti̍ṣṭha̱ sūnṛ̍ta |
8.46.20c prā̱sahā̍ samrā̱ṭ sahu̍ri̱ṁ saha̍ntaṁ bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m ||

sani̍ta̱riti̍ | su-sa̍nitaḥ | ugra̍ | citra̍ | ceti̍ṣṭha | sūnṛ̍ta |
pra̱-sahā̍ | sam-rā̱ṭ | sahu̍rim | saha̍ntam | bhu̱jyum | vāje̍ṣu | pūrvya̍m ||8.46.20||

8.46.21a ā sa e̍tu̱ ya īva̱dām̐ ade̍vaḥ pū̱rtamā̍da̱de |
8.46.21c yathā̍ ci̱dvaśo̍ a̱śvyaḥ pṛ̍thu̱śrava̍si kānī̱te̱3̱̍'syā vyuṣyā̍da̱de ||

ā | saḥ | e̱tu̱ | yaḥ | īva̍t | ā | ade̍vaḥ | pū̱rtam | ā̱-da̱de |
yathā̍ | ci̱t | vaśa̍ḥ | a̱śvyaḥ | pṛ̱thu̱-śrava̍si | kā̱nī̱te | a̱syāḥ | vi̱-uṣi̍ | ā̱-da̱de ||8.46.21||

8.46.22a ṣa̱ṣṭiṁ sa̱hasrāśvya̍syā̱yutā̍sana̱muṣṭrā̍nāṁ viṁśa̱tiṁ śa̱tā |
8.46.22c daśa̱ śyāvī̍nāṁ śa̱tā daśa̱ trya̍ruṣīṇā̱ṁ daśa̱ gavā̍ṁ sa̱hasrā̍ ||

ṣa̱ṣṭim | sa̱hasrā̍ | aśvya̍sya | a̱yutā̍ | a̱sa̱na̱m | uṣṭrā̍nām | vi̱ṁśa̱tim | śa̱tā |
daśa̍ | śyāvī̍nām | śa̱tā | daśa̍ | tri-a̍ruṣīṇām | daśa̍ | gavā̍m | sa̱hasrā̍ ||8.46.22||

8.46.23a daśa̍ śyā̱vā ṛ̱dhadra̍yo vī̱tavā̍rāsa ā̱śava̍ḥ |
8.46.23c ma̱thrā ne̱miṁ ni vā̍vṛtuḥ ||

daśa̍ | śyā̱vāḥ | ṛ̱dhat-ra̍yaḥ | vī̱ta-vā̍rāsaḥ | ā̱śava̍ḥ |
ma̱thrāḥ | ne̱mim | ni | va̱vṛ̱tu̱ḥ ||8.46.23||

8.46.24a dānā̍saḥ pṛthu̱śrava̍saḥ kānī̱tasya̍ su̱rādha̍saḥ |
8.46.24c ratha̍ṁ hira̱ṇyaya̱ṁ dada̱nmaṁhi̍ṣṭhaḥ sū̱rira̍bhū̱dvarṣi̍ṣṭhamakṛta̱ śrava̍ḥ ||

dānā̍saḥ | pṛ̱thu̱-śrava̍saḥ | kā̱nī̱tasya̍ | su̱-rādha̍saḥ |
ratha̍m | hi̱ra̱ṇyaya̍m | dada̍t | maṁhi̍ṣṭhaḥ | sū̱riḥ | a̱bhū̱t | varṣi̍ṣṭham | a̱kṛ̱ta̱ | śrava̍ḥ ||8.46.24||

8.46.25a ā no̍ vāyo ma̱he tane̍ yā̱hi ma̱khāya̱ pāja̍se |
8.46.25c va̱yaṁ hi te̍ cakṛ̱mā bhūri̍ dā̱vane̍ sa̱dyaści̱nmahi̍ dā̱vane̍ ||

ā | na̱ḥ | vā̱yo̱ iti̍ | ma̱he | tane̍ | yā̱hi | ma̱khāya̍ | pāja̍se |
va̱yam | hi | te̱ | ca̱kṛ̱ma | bhūri̍ | dā̱vane̍ | sa̱dyaḥ | ci̱t | mahi̍ | dā̱vane̍ ||8.46.25||

8.46.26a yo aśve̍bhi̱rvaha̍te̱ vasta̍ u̱srāstriḥ sa̱pta sa̍ptatī̱nām |
8.46.26c e̱bhiḥ some̍bhiḥ soma̱sudbhi̍ḥ somapā dā̱nāya̍ śukrapūtapāḥ ||

yaḥ | aśve̍bhiḥ | vaha̍te | vaste̍ | u̱srāḥ | triḥ | sa̱pta | sa̱pta̱tī̱nām |
e̱bhiḥ | some̍bhiḥ | so̱ma̱sut-bhi̍ḥ | so̱ma̱-pā̱ḥ | dā̱nāya̍ | śu̱kra̱pū̱ta̱-pā̱ḥ ||8.46.26||

8.46.27a yo ma̍ i̱maṁ ci̍du̱ tmanāma̍ndacci̱traṁ dā̱vane̍ |
8.46.27c a̱ra̱ṭve akṣe̱ nahu̍ṣe su̱kṛtva̍ni su̱kṛtta̍rāya su̱kratu̍ḥ ||

yaḥ | me̱ | i̱mam | ci̱t | ū̱m̐ iti̍ | tmanā̍ | ama̍ndat | ci̱tram | dā̱vane̍ |
a̱ra̱ṭve | akṣe̍ | nahu̍ṣe | su̱-kṛtva̍ni | su̱kṛt-ta̍rāya | su̱-kratu̍ḥ ||8.46.27||

8.46.28a u̱ca̱thye̱3̱̍ vapu̍ṣi̱ yaḥ sva̱rāḻu̱ta vā̍yo ghṛta̱snāḥ |
8.46.28c aśve̍ṣita̱ṁ raje̍ṣita̱ṁ śune̍ṣita̱ṁ prājma̱ tadi̱daṁ nu tat ||

u̱ca̱thye̍ | vapu̍ṣi | yaḥ | sva̱-rāṭ | u̱ta | vā̱yo̱ iti̍ | ghṛ̱ta̱-snāḥ |
aśva̍-iṣitam | raja̍ḥ-iṣitam | śunā̍-iṣitam | pra | ajma̍ | tat | i̱dam | nu | tat ||8.46.28||

8.46.29a adha̍ pri̱yami̍ṣi̱rāya̍ ṣa̱ṣṭiṁ sa̱hasrā̍sanam |
8.46.29c aśvā̍nā̱minna vṛṣṇā̍m ||

adha̍ | pri̱yam | i̱ṣi̱rāya̍ | ṣa̱ṣṭim | sa̱hasrā̍ | a̱sa̱na̱m |
aśvā̍nām | it | na | vṛṣṇā̍m ||8.46.29||

8.46.30a gāvo̱ na yū̱thamupa̍ yanti̱ vadhra̍ya̱ upa̱ mā ya̍nti̱ vadhra̍yaḥ ||

gāva̍ḥ | na | yū̱tham | upa̍ | ya̱nti̱ | vadhra̍yaḥ | upa̍ | mā̱ | ā | ya̱nti̱ | vadhra̍yaḥ ||8.46.30||

8.46.31a adha̱ yaccāra̍the ga̱ṇe śa̱tamuṣṭrā̱m̐ aci̍kradat |
8.46.31c adha̱ śvitne̍ṣu viṁśa̱tiṁ śa̱tā ||

adha̍ | yat | cāra̍the | ga̱ṇe | śa̱tam | uṣṭrā̍n | aci̍kradat |
adha̍ | śvitne̍ṣu | vi̱ṁśa̱tim | śa̱tā ||8.46.31||

8.46.32a śa̱taṁ dā̱se ba̍lbū̱the vipra̱staru̍kṣa̱ ā da̍de |
8.46.32c te te̍ vāyavi̱me janā̱ mada̱ntīndra̍gopā̱ mada̍nti de̱vago̍pāḥ ||

śa̱tam | dā̱se | ba̱lbū̱the | vipra̍ḥ | taru̍kṣe | ā | da̱de̱ |
te | te̱ | vā̱yo̱ iti̍ | i̱me | janā̍ḥ | mada̍nti | indra̍-gopāḥ | mada̍nti | de̱va-go̍pāḥ ||8.46.32||

8.46.33a adha̱ syā yoṣa̍ṇā ma̱hī pra̍tī̱cī vaśa̍ma̱śvyam |
8.46.33c adhi̍rukmā̱ vi nī̍yate ||

adha̍ | syā | yoṣa̍ṇā | ma̱hī | pra̱tī̱cī | vaśa̍m | a̱śvyam |
adhi̍-rukmā | vi | nī̱ya̱te̱ ||8.46.33||


8.47.1a mahi̍ vo maha̱tāmavo̱ varu̍ṇa̱ mitra̍ dā̱śuṣe̍ |
8.47.1c yamā̍dityā a̱bhi dru̱ho rakṣa̍thā̱ nema̱ghaṁ na̍śadane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

mahi̍ | va̱ḥ | ma̱ha̱tām | ava̍ḥ | varu̍ṇa | mitra̍ | dā̱śuṣe̍ |
yam | ā̱di̱tyā̱ḥ | a̱bhi | dru̱haḥ | rakṣa̍tha | na | ī̱m | a̱gham | na̱śa̱t | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.1||

8.47.2a vi̱dā de̍vā a̱ghānā̱mādi̍tyāso a̱pākṛ̍tim |
8.47.2c pa̱kṣā vayo̱ yatho̱pari̱ vya1̱̍sme śarma̍ yacchatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

vi̱da | de̱vā̱ḥ | a̱ghānā̍m | ādi̍tyāsaḥ | a̱pa̱-ākṛ̍tim |
pa̱kṣā | vaya̍ḥ | yathā̍ | u̱pari̍ | vi | a̱sme iti̍ | śarma̍ | ya̱ccha̱ta̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.2||

8.47.3a vya1̱̍sme adhi̱ śarma̱ tatpa̱kṣā vayo̱ na ya̍ntana |
8.47.3c viśvā̍ni viśvavedaso varū̱thyā̍ manāmahe'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

vi | a̱sme iti̍ | adhi̍ | śarma̍ | tat | pa̱kṣā | vaya̍ḥ | na | ya̱nta̱na̱ |
viśvā̍ni | vi̱śva̱-ve̱da̱sa̱ḥ | va̱rū̱thyā̍ | ma̱nā̱ma̱he̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.3||

8.47.4a yasmā̱ arā̍sata̱ kṣaya̍ṁ jī̱vātu̍ṁ ca̱ prace̍tasaḥ |
8.47.4c mano̱rviśva̍sya̱ ghedi̱ma ā̍di̱tyā rā̱ya ī̍śate'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yasmai̍ | arā̍sata | kṣaya̍m | jī̱vātu̍m | ca̱ | pra-ce̍tasaḥ |
mano̍ḥ | viśva̍sya | gha̱ | it | i̱me | ā̱di̱tyāḥ | rā̱yaḥ | ī̱śa̱te̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.4||

8.47.5a pari̍ ṇo vṛṇajanna̱ghā du̱rgāṇi̍ ra̱thyo̍ yathā |
8.47.5c syāmedindra̍sya̱ śarma̍ṇyādi̱tyānā̍mu̱tāva̍syane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

pari̍ | na̱ḥ | vṛ̱ṇa̱ja̱n | a̱ghā | du̱ḥ-gāni̍ | ra̱thya̍ḥ | ya̱thā̱ |
syāma̍ | it | indra̍sya | śarma̍ṇi | ā̱di̱tyānā̍m | u̱ta | ava̍si | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.5||

8.47.6a pa̱ri̱hvṛ̱teda̱nā jano̍ yu̱ṣmāda̍ttasya vāyati |
8.47.6c devā̱ ada̍bhramāśa vo̱ yamā̍dityā̱ ahe̍tanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

pa̱ri̱-hvṛ̱tā | it | a̱nā | jana̍ḥ | yu̱ṣmā-da̍ttasya | vā̱ya̱ti̱ |
devā̍ḥ | ada̍bhram | ā̱śa̱ | va̱ḥ | yam | ā̱di̱tyā̱ḥ | ahe̍tana | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.6||

8.47.7a na taṁ ti̱gmaṁ ca̱na tyajo̱ na drā̍sada̱bhi taṁ gu̱ru |
8.47.7c yasmā̍ u̱ śarma̍ sa̱pratha̱ ādi̍tyāso̱ arā̍dhvamane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

na | tam | ti̱gmam | ca̱na | tyaja̍ḥ | na | drā̱sa̱t | a̱bhi | tam | gu̱ru |
yasmai̍ | ū̱m̐ iti̍ | śarma̍ | sa̱-pratha̍ḥ | ādi̍tyāsaḥ | arā̍dhvam | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.7||

8.47.8a yu̱ṣme de̍vā̱ api̍ ṣmasi̱ yudhya̍nta iva̱ varma̍su |
8.47.8c yū̱yaṁ ma̱ho na̱ ena̍so yū̱yamarbhā̍duruṣyatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yu̱ṣme iti̍ | de̱vā̱ḥ | api̍ | sma̱si̱ | yudhya̍ntaḥ-iva | varma̍-su |
yū̱yam | ma̱haḥ | na̱ḥ | ena̍saḥ | yū̱yam | arbhā̍t | u̱ru̱ṣya̱ta̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.8||

8.47.9a adi̍tirna uruṣya̱tvadi̍ti̱ḥ śarma̍ yacchatu |
8.47.9c mā̱tā mi̱trasya̍ re̱vato̍'rya̱mṇo varu̍ṇasya cāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

adi̍tiḥ | na̱ḥ | u̱ru̱ṣya̱tu̱ | adi̍tiḥ | śarma̍ | ya̱ccha̱tu̱ |
mā̱tā | mi̱trasya̍ | re̱vata̍ḥ | a̱rya̱mṇaḥ | varu̍ṇasya | ca̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.9||

8.47.10a yadde̍vā̱ḥ śarma̍ śara̱ṇaṁ yadbha̱draṁ yada̍nātu̱ram |
8.47.10c tri̱dhātu̱ yadva̍rū̱thyaṁ1̱̍ tada̱smāsu̱ vi ya̍ntanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yat | de̱vā̱ḥ | śarma̍ | śa̱ra̱ṇam | yat | bha̱dram | yat | a̱nā̱tu̱ram |
tri̱-dhātu̍ | yat | va̱rū̱thya̍m | tat | a̱smāsu̍ | vi | ya̱nta̱na̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.10||

8.47.11a ādi̍tyā̱ ava̱ hi khyatādhi̱ kūlā̍diva̱ spaśa̍ḥ |
8.47.11c su̱tī̱rthamarva̍to ya̱thānu̍ no neṣathā su̱gama̍ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

ādi̍tyāḥ | ava̍ | hi | khyata̍ | adhi̍ | kūlā̍t-iva | spaśa̍ḥ |
su̱-tī̱rtham | arva̍taḥ | ya̱thā̱ | anu̍ | na̱ḥ | ne̱ṣa̱tha̱ | su̱-gam | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.11||

8.47.12a neha bha̱draṁ ra̍kṣa̱svine̱ nāva̱yai nopa̱yā u̱ta |
8.47.12c gave̍ ca bha̱draṁ dhe̱nave̍ vī̱rāya̍ ca śravasya̱te̍'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

na | i̱ha | bha̱dram | ra̱kṣa̱svine̍ | na | a̱va̱-yai | na | u̱pa̱-yai | u̱ta |
gave̍ | ca̱ | bha̱dram | dhe̱nave̍ | vī̱rāya̍ | ca̱ | śra̱va̱sya̱te | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.12||

8.47.13a yadā̱viryada̍pī̱cyaṁ1̱̍ devā̍so̱ asti̍ duṣkṛ̱tam |
8.47.13c tri̱te tadviśva̍mā̱ptya ā̱re a̱smadda̍dhātanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yat | ā̱viḥ | yat | a̱pī̱cya̍m | devā̍saḥ | asti̍ | du̱ḥ-kṛ̱tam |
tri̱te | tat | viśva̍m | ā̱ptye | ā̱re | a̱smat | da̱dhā̱ta̱na̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.13||

8.47.14a yacca̱ goṣu̍ du̱ṣṣvapnya̱ṁ yaccā̱sme du̍hitardivaḥ |
8.47.14c tri̱tāya̱ tadvi̍bhāvaryā̱ptyāya̱ parā̍ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yat | ca̱ | goṣu̍ | du̱ḥ-svapnya̍m | yat | ca̱ | a̱sme iti̍ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
tri̱tāya̍ | tat | vi̱bhā̱-va̱ri̱ | ā̱ptyāya̍ | parā̍ | va̱ha̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.14||

8.47.15a ni̱ṣkaṁ vā̍ ghā kṛ̱ṇava̍te̱ sraja̍ṁ vā duhitardivaḥ |
8.47.15c tri̱te du̱ṣṣvapnya̱ṁ sarva̍mā̱ptye pari̍ dadmasyane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

ni̱ṣkam | vā̱ | gha̱ | kṛ̱ṇava̍te | sraja̍m | vā̱ | du̱hi̱ta̱ḥ | di̱va̱ḥ |
tri̱te | du̱ḥ-svapnya̍m | sarva̍m | ā̱ptye | pari̍ | da̱dma̱si̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.15||

8.47.16a tada̍nnāya̱ tada̍pase̱ taṁ bhā̱gamu̍pase̱duṣe̍ |
8.47.16c tri̱tāya̍ ca dvi̱tāya̱ coṣo̍ du̱ṣṣvapnya̍ṁ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

tat-a̍nnāya | tat-a̍pase | tam | bhā̱gam | u̱pa̱-se̱duṣe̍ |
tri̱tāya̍ | ca̱ | dvi̱tāya̍ | ca̱ | uṣa̍ḥ | du̱ḥ-svapnya̍m | va̱ha̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.16||

8.47.17a yathā̍ ka̱lāṁ yathā̍ śa̱phaṁ yatha̍ ṛ̱ṇaṁ sa̱ṁnayā̍masi |
8.47.17c e̱vā du̱ṣṣvapnya̱ṁ sarva̍mā̱ptye saṁ na̍yāmasyane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

yathā̍ | ka̱lām | yathā̍ | śa̱pham | yathā̍ | ṛ̱ṇam | sa̱m-nayā̍masi |
e̱va | du̱ḥ-svapnya̍m | sarva̍m | ā̱ptye | sam | na̱yā̱ma̱si̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.17||

8.47.18a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
8.47.18c uṣo̱ yasmā̍ddu̱ṣṣvapnyā̱dabhai̱ṣmāpa̱ tadu̍cchatvane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

ajai̍ṣma | a̱dya | asa̍nāma | ca̱ | abhū̍ma | anā̍gasaḥ | va̱yam |
uṣa̍ḥ | yasmā̍t | du̱ḥ-svapnyā̍t | abhai̍ṣma | apa̍ | tat | u̱ccha̱tu̱ | a̱ne̱hasa̍ḥ | va̱ḥ | ū̱taya̍ḥ | su̱-ū̱taya̍ḥ | va̱ḥ | ū̱taya̍ḥ ||8.47.18||


8.48.1a svā̱dora̍bhakṣi̱ vaya̍saḥ sume̱dhāḥ svā̱dhyo̍ varivo̱vitta̍rasya |
8.48.1c viśve̱ yaṁ de̱vā u̱ta martyā̍so̱ madhu̍ bru̱vanto̍ a̱bhi sa̱ṁcara̍nti ||

svā̱doḥ | a̱bha̱kṣi̱ | vaya̍saḥ | su̱-me̱dhāḥ | su̱-ā̱dhya̍ḥ | va̱ri̱vo̱vit-ta̍rasya |
viśve̍ | yam | de̱vāḥ | u̱ta | martyā̍saḥ | madhu̍ | bru̱vanta̍ḥ | a̱bhi | sa̱m-cara̍nti ||8.48.1||

8.48.2a a̱ntaśca̱ prāgā̱ adi̍tirbhavāsyavayā̱tā hara̍so̱ daivya̍sya |
8.48.2c inda̱vindra̍sya sa̱khyaṁ ju̍ṣā̱ṇaḥ śrauṣṭī̍va̱ dhura̱manu̍ rā̱ya ṛ̍dhyāḥ ||

a̱ntariti̍ | ca̱ | pra | agā̍ḥ | adi̍tiḥ | bha̱vā̱si̱ | a̱va̱-yā̱tā | hara̍saḥ | daivya̍sya |
indo̱ iti̍ | indra̍sya | sa̱khyam | ju̱ṣā̱ṇaḥ | śrauṣṭī̍-iva | dhura̍m | anu̍ | rā̱ye | ṛ̱dhyā̱ḥ ||8.48.2||

8.48.3a apā̍ma̱ soma̍ma̱mṛtā̍ abhū̱māga̍nma̱ jyoti̱ravi̍dāma de̱vān |
8.48.3c kiṁ nū̱nama̱smānkṛ̍ṇava̱darā̍ti̱ḥ kimu̍ dhū̱rtira̍mṛta̱ martya̍sya ||

apā̍ma | soma̍m | a̱mṛtā̍ḥ | a̱bhū̱ma̱ | aga̍nma | jyoti̍ḥ | avi̍dāma | de̱vān |
kim | nū̱nam | a̱smān | kṛ̱ṇa̱va̱t | arā̍tiḥ | kim | ū̱m̐ iti̍ | dhū̱rtiḥ | a̱mṛ̱ta̱ | martya̍sya ||8.48.3||

8.48.4a śaṁ no̍ bhava hṛ̱da ā pī̱ta i̍ndo pi̱teva̍ soma sū̱nave̍ su̱śeva̍ḥ |
8.48.4c sakhe̍va̱ sakhya̍ uruśaṁsa̱ dhīra̱ḥ pra ṇa̱ āyu̍rjī̱vase̍ soma tārīḥ ||

śam | na̱ḥ | bha̱va̱ | hṛ̱de | ā | pī̱taḥ | i̱ndo̱ iti̍ | pi̱tā-i̍va | so̱ma̱ | sū̱nave̍ | su̱-śeva̍ḥ |
sakhā̍-iva | sakhye̍ | u̱ru̱-śa̱ṁsa̱ | dhīra̍ḥ | pra | na̱ḥ | āyu̍ḥ | jī̱vase̍ | so̱ma̱ | tā̱rī̱ḥ ||8.48.4||

8.48.5a i̱me mā̍ pī̱tā ya̱śasa̍ uru̱ṣyavo̱ ratha̱ṁ na gāva̱ḥ sama̍nāha̱ parva̍su |
8.48.5c te mā̍ rakṣantu vi̱srasa̍śca̱ritrā̍du̱ta mā̱ srāmā̍dyavaya̱ntvinda̍vaḥ ||

i̱me | mā̱ | pī̱tāḥ | ya̱śasa̍ḥ | u̱ru̱ṣyava̍ḥ | ratha̍m | na | gāva̍ḥ | sam | a̱nā̱ha̱ | parva̍-su |
te | mā̱ | ra̱kṣa̱ntu̱ | vi̱-srasa̍ḥ | ca̱ritrā̍t | u̱ta | mā̱ | srāmā̍t | ya̱va̱ya̱ntu̱ | inda̍vaḥ ||8.48.5||

8.48.6a a̱gniṁ na mā̍ mathi̱taṁ saṁ di̍dīpa̱ḥ pra ca̍kṣaya kṛṇu̱hi vasya̍so naḥ |
8.48.6c athā̱ hi te̱ mada̱ ā so̍ma̱ manye̍ re̱vām̐ i̍va̱ pra ca̍rā pu̱ṣṭimaccha̍ ||

a̱gnim | na | mā̱ | ma̱thi̱tam | sam | di̱dī̱pa̱ḥ | pra | ca̱kṣa̱ya̱ | kṛ̱ṇu̱hi | vasya̍saḥ | na̱ḥ |
atha̍ | hi | te̱ | made̍ | ā | so̱ma̱ | manye̍ | re̱vān-i̍va | pra | ca̱ra̱ | pu̱ṣṭim | accha̍ ||8.48.6||

8.48.7a i̱ṣi̱reṇa̍ te̱ mana̍sā su̱tasya̍ bhakṣī̱mahi̱ pitrya̍syeva rā̱yaḥ |
8.48.7c soma̍ rāja̱npra ṇa̱ āyū̍ṁṣi tārī̱rahā̍nīva̱ sūryo̍ vāsa̱rāṇi̍ ||

i̱ṣi̱reṇa̍ | te̱ | mana̍sā | su̱tasya̍ | bha̱kṣī̱mahi̍ | pitrya̍sya-iva | rā̱yaḥ |
soma̍ | rāja̍n | pra | na̱ḥ | āyū̍ṁṣi | tā̱rī̱ḥ | ahā̍ni-iva | sūrya̍ḥ | vā̱sa̱rāṇi̍ ||8.48.7||

8.48.8a soma̍ rājanmṛ̱ḻayā̍ naḥ sva̱sti tava̍ smasi vra̱tyā̱3̱̍stasya̍ viddhi |
8.48.8c ala̍rti̱ dakṣa̍ u̱ta ma̱nyuri̍ndo̱ mā no̍ a̱ryo a̍nukā̱maṁ parā̍ dāḥ ||

soma̍ | rā̱ja̱n | mṛ̱ḻaya̍ | na̱ḥ | sva̱sti | tava̍ | sma̱si̱ | vra̱tyā̍ḥ | tasya̍ | vi̱ddhi̱ |
ala̍rti | dakṣa̍ḥ | u̱ta | ma̱nyuḥ | i̱ndo̱ iti̍ | mā | na̱ḥ | a̱ryaḥ | a̱nu̱-kā̱mam | parā̍ | dā̱ḥ ||8.48.8||

8.48.9a tvaṁ hi na̍sta̱nva̍ḥ soma go̱pā gātre̍gātre niṣa̱satthā̍ nṛ̱cakṣā̍ḥ |
8.48.9c yatte̍ va̱yaṁ pra̍mi̱nāma̍ vra̱tāni̱ sa no̍ mṛḻa suṣa̱khā de̍va̱ vasya̍ḥ ||

tvam | hi | na̱ḥ | ta̱nva̍ḥ | so̱ma̱ | go̱pāḥ | gātre̍-gātre | ni̱-sa̱sattha̍ | nṛ̱-cakṣā̍ḥ |
yat | te̱ | va̱yam | pra̱-mi̱nāma̍ | vra̱tāni̍ | saḥ | na̱ḥ | mṛ̱ḻa̱ | su̱-sa̱khā | de̱va̱ | vasya̍ḥ ||8.48.9||

8.48.10a ṛ̱dū̱dare̍ṇa̱ sakhyā̍ saceya̱ yo mā̱ na riṣye̍ddharyaśva pī̱taḥ |
8.48.10c a̱yaṁ yaḥ somo̱ nyadhā̍yya̱sme tasmā̱ indra̍ṁ pra̱tira̍me̱myāyu̍ḥ ||

ṛ̱dū̱dare̍ṇa | sakhyā̍ | sa̱ce̱ya̱ | yaḥ | mā̱ | na | riṣye̍t | ha̱ri̱-a̱śva̱ | pī̱taḥ |
a̱yam | yaḥ | soma̍ḥ | ni | adhā̍yi | a̱sme iti̍ | tasmai̍ | indra̍m | pra̱-tira̍m | e̱mi̱ | āyu̍ḥ ||8.48.10||

8.48.11a apa̱ tyā a̍sthu̱rani̍rā̱ amī̍vā̱ nira̍trasa̱ntami̍ṣīcī̱rabhai̍ṣuḥ |
8.48.11c ā somo̍ a̱smām̐ a̍ruha̱dvihā̍yā̱ aga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

apa̍ | tyāḥ | a̱sthu̱ḥ | ani̍rāḥ | amī̍vāḥ | niḥ | a̱tra̱sa̱n | tami̍ṣīcīḥ | abhai̍ṣuḥ |
ā | soma̍ḥ | a̱smān | a̱ru̱ha̱t | vi-hā̍yāḥ | aga̍nma | yatra̍ | pra̱-ti̱rante̍ | āyu̍ḥ ||8.48.11||

8.48.12a yo na̱ indu̍ḥ pitaro hṛ̱tsu pī̱to'ma̍rtyo̱ martyā̍m̐ āvi̱veśa̍ |
8.48.12c tasmai̱ somā̍ya ha̱viṣā̍ vidhema mṛḻī̱ke a̍sya suma̱tau syā̍ma ||

yaḥ | na̱ḥ | indu̍ḥ | pi̱ta̱ra̱ḥ | hṛ̱t-su | pī̱taḥ | ama̍rtyaḥ | martyā̍n | ā̱-vi̱veśa̍ |
tasmai̍ | somā̍ya | ha̱viṣā̍ | vi̱dhe̱ma̱ | mṛ̱ḻī̱ke | a̱sya̱ | su̱-ma̱tau | syā̱ma̱ ||8.48.12||

8.48.13a tvaṁ so̍ma pi̱tṛbhi̍ḥ saṁvidā̱no'nu̱ dyāvā̍pṛthi̱vī ā ta̍tantha |
8.48.13c tasmai̍ ta indo ha̱viṣā̍ vidhema va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

tvam | so̱ma̱ | pi̱tṛ-bhi̍ḥ | sa̱m-vi̱dā̱naḥ | anu̍ | dyāvā̍pṛthi̱vī iti̍ | ā | ta̱ta̱ntha̱ |
tasmai̍ | te̱ | i̱ndo̱ iti̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ | va̱yam | syā̱ma̱ | pata̍yaḥ | ra̱yī̱ṇām ||8.48.13||

8.48.14a trātā̍ro devā̱ adhi̍ vocatā no̱ mā no̍ ni̱drā ī̍śata̱ mota jalpi̍ḥ |
8.48.14c va̱yaṁ soma̍sya vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱mā va̍dema ||

trātā̍raḥ | de̱vā̱ḥ | adhi̍ | vo̱ca̱ta̱ | na̱ḥ | mā | na̱ḥ | ni̱-drā | ī̱śa̱ta̱ | mā | u̱ta | jalpi̍ḥ |
va̱yam | soma̍sya | vi̱śvaha̍ | pri̱yāsa̍ḥ | su̱-vīrā̍saḥ | vi̱datha̍m | ā | va̱de̱ma̱ ||8.48.14||

8.48.15a tvaṁ na̍ḥ soma vi̱śvato̍ vayo̱dhāstvaṁ sva̱rvidā vi̍śā nṛ̱cakṣā̍ḥ |
8.48.15c tvaṁ na̍ inda ū̱tibhi̍ḥ sa̱joṣā̍ḥ pā̱hi pa̱ścātā̍du̱ta vā̍ pu̱rastā̍t ||

tvam | na̱ḥ | so̱ma̱ | vi̱śvata̍ḥ | va̱ya̱ḥ-dhāḥ | tvam | sva̱ḥ-vit | ā | vi̱śa̱ | nṛ̱-cakṣā̍ḥ |
tvam | na̱ḥ | i̱ndo̱ iti̍ | ū̱ti-bhi̍ḥ | sa̱-joṣā̍ḥ | pā̱hi | pa̱ścātā̍t | u̱ta | vā̱ | pu̱rastā̍t ||8.48.15||


8.49.1a a̱bhi pra va̍ḥ su̱rādha̍sa̱mindra̍marca̱ yathā̍ vi̱de |
8.49.1c yo ja̍ri̱tṛbhyo̍ ma̱ghavā̍ purū̱vasu̍ḥ sa̱hasre̍ṇeva̱ śikṣa̍ti ||

a̱bhi | pra | va̱ḥ | su̱-rādha̍sam | indra̍m | a̱rca̱ | yathā̍ | vi̱de |
yaḥ | ja̱ri̱tṛ-bhya̍ḥ | ma̱gha-vā̍ | pu̱ru̱-vasu̍ḥ | sa̱hasre̍ṇa-iva | śikṣa̍ti ||8.49.1||

8.49.2a śa̱tānī̍keva̱ pra ji̍gāti dhṛṣṇu̱yā hanti̍ vṛ̱trāṇi̍ dā̱śuṣe̍ |
8.49.2c gi̱reri̍va̱ pra rasā̍ asya pinvire̱ datrā̍ṇi puru̱bhoja̍saḥ ||

śa̱tānī̍kā-iva | pra | ji̱gā̱ti̱ | dhṛ̱ṣṇu̱-yā | hanti̍ | vṛ̱trāṇi̍ | dā̱śuṣe̍ |
gi̱reḥ-i̍va | pra | rasā̍ḥ | a̱sya̱ | pi̱nvi̱re̱ | datrā̍ṇi | pu̱ru̱-bhoja̍saḥ ||8.49.2||

8.49.3a ā tvā̍ su̱tāsa̱ inda̍vo̱ madā̱ ya i̍ndra girvaṇaḥ |
8.49.3c āpo̱ na va̍jri̱nnanvo̱kyaṁ1̱̍ sara̍ḥ pṛ̱ṇanti̍ śūra̱ rādha̍se ||

ā | tvā̱ | su̱tāsa̍ḥ | inda̍vaḥ | madā̍ḥ | ye | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
āpa̍ḥ | na | va̱jri̱n | anu̍ | o̱kya̍m | sara̍ḥ | pṛ̱ṇanti̍ | śū̱ra̱ | rādha̍se ||8.49.3||

8.49.4a a̱ne̱hasa̍ṁ pra̱tara̍ṇaṁ vi̱vakṣa̍ṇa̱ṁ madhva̱ḥ svādi̍ṣṭhamīṁ piba |
8.49.4c ā yathā̍ mandasā̱naḥ ki̱rāsi̍ na̱ḥ pra kṣu̱dreva̱ tmanā̍ dhṛ̱ṣat ||

a̱ne̱hasa̍m | pra̱-tara̍ṇam | vi̱vakṣa̍ṇam | madhva̍ḥ | svādi̍ṣṭham | ī̱m | pi̱ba̱ |
ā | yathā̍ | ma̱nda̱sā̱naḥ | ki̱rāsi̍ | na̱ḥ | pra | kṣu̱drā-i̍va | tmanā̍ | dhṛ̱ṣat ||8.49.4||

8.49.5a ā na̱ḥ stoma̱mupa̍ dra̱vaddhi̍yā̱no aśvo̱ na sotṛ̍bhiḥ |
8.49.5c yaṁ te̍ svadhāvantsva̱daya̍nti dhe̱nava̱ indra̱ kaṇve̍ṣu rā̱taya̍ḥ ||

ā | na̱ḥ | stoma̍m | upa̍ | dra̱vat | hi̱yā̱naḥ | aśva̍ḥ | na | sotṛ̍-bhiḥ |
yam | te̱ | sva̱dhā̱-va̱n | sva̱daya̍nti | dhe̱nava̍ḥ | indra̍ | kaṇve̍ṣu | rā̱taya̍ḥ ||8.49.5||

8.49.6a u̱graṁ na vī̱raṁ nama̱sopa̍ sedima̱ vibhū̍ti̱makṣi̍tāvasum |
8.49.6c u̱drīva̍ vajrinnava̱to na si̍ñca̱te kṣara̍ntīndra dhī̱taya̍ḥ ||

u̱gram | na | vī̱ram | nama̍sā | upa̍ | se̱di̱ma̱ | vi-bhū̍tim | akṣi̍ta-vasum |
u̱drī-i̍va | va̱jri̱n | a̱va̱taḥ | na | si̱ñca̱te | kṣara̍nti | i̱ndra̱ | dhī̱taya̍ḥ ||8.49.6||

8.49.7a yaddha̍ nū̱naṁ yadvā̍ ya̱jñe yadvā̍ pṛthi̱vyāmadhi̍ |
8.49.7c ato̍ no ya̱jñamā̱śubhi̍rmahemata u̱gra u̱grebhi̱rā ga̍hi ||

yat | ha̱ | nū̱nam | yat | vā̱ | ya̱jñe | yat | vā̱ | pṛ̱thi̱vyām | adhi̍ |
ata̍ḥ | na̱ḥ | ya̱jñam | ā̱śu-bhi̍ḥ | ma̱he̱-ma̱te̱ | u̱graḥ | u̱grebhi̍ḥ | ā | ga̱hi̱ ||8.49.7||

8.49.8a a̱ji̱rāso̱ hara̍yo̱ ye ta̍ ā̱śavo̱ vātā̍ iva prasa̱kṣiṇa̍ḥ |
8.49.8c yebhi̱rapa̍tya̱ṁ manu̍ṣaḥ pa̱rīya̍se̱ yebhi̱rviśva̱ṁ sva̍rdṛ̱śe ||

a̱ji̱rāsa̍ḥ | hara̍yaḥ | ye | te̱ | ā̱śava̍ḥ | vātā̍ḥ-iva | pra̱-sa̱kṣiṇa̍ḥ |
yebhi̍ḥ | apa̍tyam | manu̍ṣaḥ | pa̱ri̱-īya̍se | yebhi̍ḥ | viśva̍m | sva̍ḥ | dṛ̱śe ||8.49.8||

8.49.9a e̱tāva̍tasta īmaha̱ indra̍ su̱mnasya̱ goma̍taḥ |
8.49.9c yathā̱ prāvo̍ maghava̱nmedhyā̍tithi̱ṁ yathā̱ nīpā̍tithi̱ṁ dhane̍ ||

e̱tāva̍taḥ | te̱ | ī̱ma̱he̱ | indra̍ | su̱mnasya̍ | go-ma̍taḥ |
yathā̍ | pra | āva̍ḥ | ma̱gha̱-va̱n | medhya̍-atithim | yathā̍ | nīpa̍-atithim | dhane̍ ||8.49.9||

8.49.10a yathā̱ kaṇve̍ maghavantra̱sada̍syavi̱ yathā̍ pa̱kthe daśa̍vraje |
8.49.10c yathā̱ gośa̍rye̱ asa̍norṛ̱jiśva̱nīndra̱ goma̱ddhira̍ṇyavat ||

yathā̍ | kaṇve̍ | ma̱gha̱-va̱n | tra̱sada̍syavi | yathā̍ | pa̱kthe | daśa̍-vraje |
yathā̍ | go-śa̍rye | asa̍noḥ | ṛ̱jiśva̍ni | indra̍ | go-ma̍t | hira̍ṇya-vat ||8.49.10||


8.50.1a pra su śru̱taṁ su̱rādha̍sa̱marcā̍ śa̱krama̱bhiṣṭa̍ye |
8.50.1c yaḥ su̍nva̱te stu̍va̱te kāmya̱ṁ vasu̍ sa̱hasre̍ṇeva̱ maṁha̍te ||

pra | su | śru̱tam | su̱-rādha̍sam | arca̍ | śa̱kram | a̱bhiṣṭa̍ye |
yaḥ | su̱nva̱te | stu̱va̱te | kāmya̍m | vasu̍ | sa̱hasre̍ṇa-iva | maṁha̍te ||8.50.1||

8.50.2a śa̱tānī̍kā he̱tayo̍ asya du̱ṣṭarā̱ indra̍sya sa̱miṣo̍ ma̱hīḥ |
8.50.2c gi̱rirna bhu̱jmā ma̱ghava̍tsu pinvate̱ yadī̍ṁ su̱tā ama̍ndiṣuḥ ||

śa̱ta-a̍nīkāḥ | he̱taya̍ḥ | a̱sya̱ | du̱starā̍ḥ | indra̍sya | sa̱m-iṣa̍ḥ | ma̱hīḥ |
gi̱riḥ | na | bhu̱jmā | ma̱ghava̍t-su | pi̱nva̱te̱ | yat | ī̱m | su̱tāḥ | ama̍ndiṣuḥ ||8.50.2||

8.50.3a yadī̍ṁ su̱tāsa̱ inda̍vo̱'bhi pri̱yamama̍ndiṣuḥ |
8.50.3c āpo̱ na dhā̍yi̱ sava̍naṁ ma̱ ā va̍so̱ dughā̍ i̱vopa̍ dā̱śuṣe̍ ||

yat | ī̱m | su̱tāsa̍ḥ | inda̍vaḥ | a̱bhi | pri̱yam | ama̍ndiṣuḥ |
āpa̍ḥ | na | dhā̱yi̱ | sava̍nam | me̱ | ā | va̱so̱ iti̍ | dughā̍ḥ-iva | upa̍ | dā̱śuṣe̍ ||8.50.3||

8.50.4a a̱ne̱hasa̍ṁ vo̱ hava̍mānamū̱taye̱ madhva̍ḥ kṣaranti dhī̱taya̍ḥ |
8.50.4c ā tvā̍ vaso̱ hava̍mānāsa̱ inda̍va̱ upa̍ sto̱treṣu̍ dadhire ||

a̱ne̱hasa̍m | va̱ḥ | hava̍mānam | ū̱taye̍ | madhva̍ḥ | kṣa̱ra̱nti̱ | dhī̱taya̍ḥ |
ā | tvā̱ | va̱so̱ iti̍ | hava̍mānāsaḥ | inda̍vaḥ | upa̍ | sto̱treṣu̍ | da̱dhi̱re̱ ||8.50.4||

8.50.5a ā na̱ḥ some̍ svadhva̱ra i̍yā̱no atyo̱ na to̍śate |
8.50.5c yaṁ te̍ svadāva̱ntsvada̍nti gū̱rtaya̍ḥ pau̱re cha̍ndayase̱ hava̍m ||

ā | na̱ḥ | some̍ | su̱-a̱dhva̱re | i̱yā̱naḥ | atya̍ḥ | na | to̱śa̱te̱ |
yam | te̱ | sva̱dā̱-va̱n | svada̍nti | gū̱rtaya̍ḥ | pau̱re | cha̱nda̱ya̱se̱ | hava̍m ||8.50.5||

8.50.6a pra vī̱ramu̱graṁ vivi̍ciṁ dhana̱spṛta̱ṁ vibhū̍ti̱ṁ rādha̍so ma̱haḥ |
8.50.6c u̱drīva̍ vajrinnava̱to va̍sutva̱nā sadā̍ pīpetha dā̱śuṣe̍ ||

pra | vī̱ram | u̱gram | vivi̍cim | dha̱na̱-spṛta̍m | vi-bhū̍tim | rādha̍saḥ | ma̱haḥ |
u̱drī-i̍va | va̱jri̱n | a̱va̱taḥ | va̱su̱-tva̱nā | sadā̍ | pī̱pe̱tha̱ | dā̱śuṣe̍ ||8.50.6||

8.50.7a yaddha̍ nū̱naṁ pa̍rā̱vati̱ yadvā̍ pṛthi̱vyāṁ di̱vi |
8.50.7c yu̱jā̱na i̍ndra̱ hari̍bhirmahemata ṛ̱ṣva ṛ̱ṣvebhi̱rā ga̍hi ||

yat | ha̱ | nū̱nam | pa̱rā̱-vati̍ | yat | vā̱ | pṛ̱thi̱vyām | di̱vi |
yu̱jā̱naḥ | i̱ndra̱ | hari̍-bhiḥ | ma̱he̱-ma̱te̱ | ṛ̱ṣvaḥ | ṛ̱ṣvebhi̍ḥ | ā | ga̱hi̱ ||8.50.7||

8.50.8a ra̱thi̱rāso̱ hara̍yo̱ ye te̍ a̱sridha̱ ojo̱ vāta̍sya̱ pipra̍ti |
8.50.8c yebhi̱rni dasyu̱ṁ manu̍ṣo ni̱ghoṣa̍yo̱ yebhi̱ḥ sva̍ḥ pa̱rīya̍se ||

ra̱thi̱rāsa̍ḥ | hara̍yaḥ | ye | te̱ | a̱sridha̍ḥ | oja̍ḥ | vāta̍sya | pipra̍ti |
yebhi̍ḥ | ni | dasyu̍m | manu̍ṣaḥ | ni̱-ghoṣa̍yaḥ | yebhi̍ḥ | sva1̱̍riti̱ sva̍ḥ | pa̱ri̱-īya̍se ||8.50.8||

8.50.9a e̱tāva̍taste vaso vi̱dyāma̍ śūra̱ navya̍saḥ |
8.50.9c yathā̱ prāva̱ eta̍śa̱ṁ kṛtvye̱ dhane̱ yathā̱ vaśa̱ṁ daśa̍vraje ||

e̱tāva̍taḥ | te̱ | va̱so̱ iti̍ | vi̱dyāma̍ | śū̱ra̱ | navya̍saḥ |
yathā̍ | pra | āva̍ḥ | eta̍śam | kṛtvye̍ | dhane̍ | yathā̍ | vaśa̍m | daśa̍-vraje ||8.50.9||

8.50.10a yathā̱ kaṇve̍ maghava̱nmedhe̍ adhva̱re dī̱rghanī̍the̱ damū̍nasi |
8.50.10c yathā̱ gośa̍rye̱ asi̍ṣāso adrivo̱ mayi̍ go̱traṁ ha̍ri̱śriya̍m ||

yathā̍ | kaṇve̍ | ma̱gha̱-va̱n | medhe̍ | a̱dhva̱re | dī̱rgha-nī̍the | damū̍nasi |
yathā̍ | go-śa̍rye | asi̍sāsaḥ | a̱dri̱-va̱ḥ | mayi̍ | go̱tram | ha̱ri̱-śriya̍m ||8.50.10||


8.51.1a yathā̱ manau̱ sāṁva̍raṇau̱ soma̍mi̱ndrāpi̍baḥ su̱tam |
8.51.1c nīpā̍tithau maghava̱nmedhyā̍tithau̱ puṣṭi̍gau̱ śruṣṭi̍gau̱ sacā̍ ||

yathā̍ | manau̍ | sām-va̍raṇau | soma̍m | i̱ndra̱ | api̍baḥ | su̱tam |
nīpa̍-atithau | ma̱gha̱-va̱n | medhya̍-atithau | puṣṭi̍-gau | śruṣṭi̍-gau | sacā̍ ||8.51.1||

8.51.2a pā̱rṣa̱dvā̱ṇaḥ praska̍ṇva̱ṁ sama̍sādaya̱cchayā̍na̱ṁ jivri̱muddhi̍tam |
8.51.2c sa̱hasrā̍ṇyasiṣāsa̱dgavā̱mṛṣi̱stvoto̱ dasya̍ve̱ vṛka̍ḥ ||

pā̱rṣa̱dvā̱ṇaḥ | praska̍ṇvam | sam | a̱sā̱da̱ya̱t | śayā̍nam | jivri̍m | uddhi̍tam |
sa̱hasrā̍ṇi | a̱si̱sā̱sa̱t | gavā̍m | ṛṣi̍ḥ | tvā-ū̍taḥ | dasya̍ve | vṛka̍ḥ ||8.51.2||

8.51.3a ya u̱kthebhi̱rna vi̱ndhate̍ ci̱kidya ṛ̍ṣi̱coda̍naḥ |
8.51.3c indra̱ṁ tamacchā̍ vada̱ navya̍syā ma̱tyari̍ṣyanta̱ṁ na bhoja̍se ||

yaḥ | u̱kthebhi̍ḥ | na | vi̱ndhate̍ | ci̱kit | yaḥ | ṛ̱ṣi̱-coda̍naḥ |
indra̍m | tam | accha̍ | va̱da̱ | navya̍syā | ma̱tī | ari̍ṣyantam | na | bhoja̍se ||8.51.3||

8.51.4a yasmā̍ a̱rkaṁ sa̱ptaśī̍rṣāṇamānṛ̱custri̱dhātu̍mutta̱me pa̱de |
8.51.4c sa tvi1̱̍mā viśvā̱ bhuva̍nāni cikrada̱dādijja̍niṣṭa̱ pauṁsya̍m ||

yasmai̍ | a̱rkam | sa̱pta-śī̍rṣāṇam | ā̱nṛ̱cuḥ | tri̱-dhātu̍m | u̱t-ta̱me | pa̱de |
saḥ | tu | i̱mā | viśvā̍ | bhuva̍nāni | ci̱kra̱da̱t | āt | it | ja̱ni̱ṣṭa̱ | pauṁsya̍m ||8.51.4||

8.51.5a yo no̍ dā̱tā vasū̍nā̱mindra̱ṁ taṁ hū̍mahe va̱yam |
8.51.5c vi̱dmā hya̍sya suma̱tiṁ navī̍yasīṁ ga̱mema̱ goma̍ti vra̱je ||

yaḥ | na̱ḥ | dā̱tā | vasū̍nām | indra̍m | tam | hū̱ma̱he̱ | va̱yam |
vi̱dma | hi | a̱sya̱ | su̱-ma̱tim | navī̍yasīm | ga̱mema̍ | go-ma̍ti | vra̱je ||8.51.5||

8.51.6a yasmai̱ tvaṁ va̍so dā̱nāya̱ śikṣa̍si̱ sa rā̱yaspoṣa̍maśnute |
8.51.6c taṁ tvā̍ va̱yaṁ ma̍ghavannindra girvaṇaḥ su̱tāva̍nto havāmahe ||

yasmai̍ | tvam | va̱so̱ iti̍ | dā̱nāya̍ | śikṣa̍si | saḥ | rā̱yaḥ | poṣa̍m | a̱śnu̱te̱ |
tam | tvā̱ | va̱yam | ma̱gha̱-va̱n | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | su̱ta-va̍ntaḥ | ha̱vā̱ma̱he̱ ||8.51.6||

8.51.7a ka̱dā ca̱na sta̱rīra̍si̱ nendra̍ saścasi dā̱śuṣe̍ |
8.51.7c upo̱pennu ma̍ghava̱nbhūya̱ innu te̱ dāna̍ṁ de̱vasya̍ pṛcyate ||

ka̱dā | ca̱na | sta̱rīḥ | a̱si̱ | na | i̱ndra̱ | sa̱śca̱si̱ | dā̱śuṣe̍ |
upa̍-upa | it | nu | ma̱gha̱-va̱n | bhūya̍ḥ | it | nu | te̱ | dāna̍m | de̱vasya̍ | pṛ̱cya̱te̱ ||8.51.7||

8.51.8a pra yo na̍na̱kṣe a̱bhyoja̍sā̱ krivi̍ṁ va̱dhaiḥ śuṣṇa̍ṁ nigho̱ṣaya̍n |
8.51.8c ya̱dedasta̍mbhītpra̱thaya̍nna̱mūṁ diva̱mādijja̍niṣṭa̱ pārthi̍vaḥ ||

pra | yaḥ | na̱na̱kṣe | a̱bhi | oja̍sā | krivi̍m | va̱dhaiḥ | śuṣṇa̍m | ni̱-gho̱ṣaya̍n |
ya̱dā | it | asta̍mbhīt | pra̱thaya̍n | a̱mūm | diva̍m | āt | it | ja̱ni̱ṣṭa̱ | pārthi̍vaḥ ||8.51.8||

8.51.9a yasyā̱yaṁ viśva̱ āryo̱ dāsa̍ḥ śevadhi̱pā a̱riḥ |
8.51.9c ti̱raści̍da̱rye ruśa̍me̱ parī̍ravi̱ tubhyetso a̍jyate ra̱yiḥ ||

yasya̍ | a̱yam | viśva̍ḥ | ārya̍ḥ | dāsa̍ḥ | śe̱va̱dhi̱-pāḥ | a̱riḥ |
ti̱raḥ | ci̱t | a̱rye | ruśa̍me | pavī̍ravi | tubhya̍ | it | saḥ | a̱jya̱te̱ | ra̱yiḥ ||8.51.9||

8.51.10a tu̱ra̱ṇyavo̱ madhu̍mantaṁ ghṛta̱ścuta̱ṁ viprā̍so a̱rkamā̍nṛcuḥ |
8.51.10c a̱sme ra̱yiḥ pa̍prathe̱ vṛṣṇya̱ṁ śavo̱'sme su̍vā̱nāsa̱ inda̍vaḥ ||

tu̱ra̱ṇyava̍ḥ | madhu̍-mantam | ghṛ̱ta̱-ścuta̍m | viprā̍saḥ | a̱rkam | ā̱nṛ̱cu̱ḥ |
a̱sme iti̍ | ra̱yiḥ | pa̱pra̱the̱ | vṛṣṇya̍m | śava̍ḥ | a̱sme iti̍ | su̱vā̱nāsa̍ḥ | inda̍vaḥ ||8.51.10||


8.52.1a yathā̱ manau̱ viva̍svati̱ soma̍ṁ śa̱krāpi̍baḥ su̱tam |
8.52.1c yathā̍ tri̱te chanda̍ indra̱ jujo̍ṣasyā̱yau mā̍dayase̱ sacā̍ ||

yathā̍ | manau̍ | viva̍svati | soma̍m | śa̱kra̱ | api̍baḥ | su̱tam |
yathā̍ | tri̱te | chanda̍ḥ | i̱ndra̱ | jujo̍ṣasi | ā̱yau | mā̱da̱ya̱se̱ | sacā̍ ||8.52.1||

8.52.2a pṛṣa̍dhre̱ medhye̍ māta̱riśva̱nīndra̍ suvā̱ne ama̍ndathāḥ |
8.52.2c yathā̱ soma̱ṁ daśa̍śipre̱ daśo̍ṇye̱ syūma̍raśmā̱vṛjū̍nasi ||

pṛṣa̍dhre | medhye̍ | mā̱ta̱riśva̍ni | indra̍ | su̱vā̱ne | ama̍ndathāḥ |
yathā̍ | soma̍m | daśa̍-śipre | daśa̍-oṇye | syūma̍-raśmau | ṛjū̍nasi ||8.52.2||

8.52.3a ya u̱kthā keva̍lā da̱dhe yaḥ soma̍ṁ dhṛṣi̱tāpi̍bat |
8.52.3c yasmai̱ viṣṇu̱strīṇi̍ pa̱dā vi̍cakra̱ma upa̍ mi̱trasya̱ dharma̍bhiḥ ||

yaḥ | u̱kthā | keva̍lā | da̱dhe | yaḥ | soma̍m | dhṛ̱ṣi̱tā | api̍bat |
yasmai̍ | viṣṇu̍ḥ | trīṇi̍ | pa̱dā | vi̱-ca̱kra̱me | upa̍ | mi̱trasya̍ | dharma̍-bhiḥ ||8.52.3||

8.52.4a yasya̱ tvami̍ndra̱ stome̍ṣu cā̱kano̱ vāje̍ vājiñchatakrato |
8.52.4c taṁ tvā̍ va̱yaṁ su̱dughā̍miva go̱duho̍ juhū̱masi̍ śrava̱syava̍ḥ ||

yasya̍ | tvam | i̱ndra̱ | stome̍ṣu | cā̱kana̍ḥ | vāje̍ | vā̱ji̱n | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tam | tvā̱ | va̱yam | su̱dughā̍m-iva | go̱-duha̍ḥ | ju̱hū̱masi̍ | śra̱va̱syava̍ḥ ||8.52.4||

8.52.5a yo no̍ dā̱tā sa na̍ḥ pi̱tā ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.52.5c ayā̍mannu̱gro ma̱ghavā̍ purū̱vasu̱rgoraśva̍sya̱ pra dā̍tu naḥ ||

yaḥ | na̱ḥ | dā̱tā | saḥ | na̱ḥ | pi̱tā | ma̱hān | u̱graḥ | ī̱śā̱na̱-kṛt |
ayā̍man | u̱graḥ | ma̱gha-vā̍ | pu̱ru̱-vasu̍ḥ | goḥ | aśva̍sya | pra | dā̱tu̱ | na̱ḥ ||8.52.5||

8.52.6a yasmai̱ tvaṁ va̍so dā̱nāya̱ maṁha̍se̱ sa rā̱yaspoṣa̍minvati |
8.52.6c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱rindra̍ṁ havāmahe ||

yasmai̍ | tvam | va̱so̱ iti̍ | dā̱nāya̍ | maṁha̍se | saḥ | rā̱yaḥ | poṣa̍m | i̱nva̱ti̱ |
va̱su̱-yava̍ḥ | vasu̍-patim | śa̱ta-kra̍tum | stomai̍ḥ | indra̍m | ha̱vā̱ma̱he̱ ||8.52.6||

8.52.7a ka̱dā ca̱na pra yu̍cchasyu̱bhe ni pā̍si̱ janma̍nī |
8.52.7c turī̍yāditya̱ hava̍naṁ ta indri̱yamā ta̍sthāva̱mṛta̍ṁ di̱vi ||

ka̱dā | ca̱na | pra | yu̱ccha̱si̱ | u̱bhe iti̍ | ni | pā̱si̱ | janma̍nī̱ iti̍ |
turī̍ya | ā̱di̱tya̱ | hava̍nam | te̱ | i̱ndri̱yam | ā | ta̱sthau̱ | a̱mṛta̍m | di̱vi ||8.52.7||

8.52.8a yasmai̱ tvaṁ ma̍ghavannindra girvaṇa̱ḥ śikṣo̱ śikṣa̍si dā̱śuṣe̍ |
8.52.8c a̱smāka̱ṁ gira̍ u̱ta su̍ṣṭu̱tiṁ va̍so kaṇva̱vacchṛ̍ṇudhī̱ hava̍m ||

yasmai̍ | tvam | ma̱gha̱-va̱n | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | śikṣo̱ iti̍ | śikṣa̍si | dā̱śuṣe̍ |
a̱smāka̍m | gira̍ḥ | u̱ta | su̱stu̱tim | va̱so̱ iti̍ | ka̱ṇva̱-vat | śṛ̱ṇu̱dhi̱ | hava̍m ||8.52.8||

8.52.9a astā̍vi̱ manma̍ pū̱rvyaṁ brahmendrā̍ya vocata |
8.52.9c pū̱rvīrṛ̱tasya̍ bṛha̱tīra̍nūṣata sto̱turme̱dhā a̍sṛkṣata ||

astā̍vi | manma̍ | pū̱rvyam | brahma̍ | indrā̍ya | vo̱ca̱ta̱ |
pū̱rvīḥ | ṛ̱tasya̍ | bṛ̱ha̱tīḥ | a̱nū̱ṣa̱ta̱ | sto̱tuḥ | me̱dhāḥ | a̱sṛ̱kṣa̱ta̱ ||8.52.9||

8.52.10a samindro̱ rāyo̍ bṛha̱tīra̍dhūnuta̱ saṁ kṣo̱ṇī samu̱ sūrya̍m |
8.52.10c saṁ śu̱krāsa̱ḥ śuca̍ya̱ḥ saṁ gavā̍śira̱ḥ somā̱ indra̍mamandiṣuḥ ||

sam | indra̍ḥ | rāya̍ḥ | bṛ̱ha̱tīḥ | a̱dhū̱nu̱ta̱ | sam | kṣo̱ṇī iti̍ | sam | ū̱m̐ iti̍ | sūrya̍m |
sam | śu̱krāsa̍ḥ | śuca̍yaḥ | sam | go-ā̍śiraḥ | somā̍ḥ | indra̍m | a̱ma̱ndi̱ṣu̱ḥ ||8.52.10||


8.53.1a u̱pa̱maṁ tvā̍ ma̱ghonā̱ṁ jyeṣṭha̍ṁ ca vṛṣa̱bhāṇā̍m |
8.53.1c pū̱rbhitta̍maṁ maghavannindra go̱vida̱mīśā̍naṁ rā̱ya ī̍mahe ||

u̱pa̱-mam | tvā̱ | ma̱ghonā̍m | jyeṣṭha̍m | ca̱ | vṛ̱ṣa̱bhāṇā̍m |
pu̱rbhit-ta̍mam | ma̱gha̱-va̱n | i̱ndra̱ | go̱-vida̍m | īśā̍nam | rā̱yaḥ | ī̱ma̱he̱ ||8.53.1||

8.53.2a ya ā̱yuṁ kutsa̍matithi̱gvamarda̍yo vāvṛdhā̱no di̱vedi̍ve |
8.53.2c taṁ tvā̍ va̱yaṁ harya̍śvaṁ śa̱takra̍tuṁ vāja̱yanto̍ havāmahe ||

yaḥ | ā̱yum | kutsa̍m | a̱ti̱thi̱-gvam | arda̍yaḥ | va̱vṛ̱dhā̱naḥ | di̱ve-di̍ve |
tam | tvā̱ | va̱yam | hari̍-aśvam | śa̱ta-kra̍tum | vā̱ja̱-yanta̍ḥ | ha̱vā̱ma̱he̱ ||8.53.2||

8.53.3a ā no̱ viśve̍ṣā̱ṁ rasa̱ṁ madhva̍ḥ siñca̱ntvadra̍yaḥ |
8.53.3c ye pa̍rā̱vati̍ sunvi̱re jane̱ṣvā ye a̍rvā̱vatīnda̍vaḥ ||

ā | na̱ḥ | viśve̍ṣām | rasa̍m | madhva̍ḥ | si̱ñca̱ntu̱ | adra̍yaḥ |
ye | pa̱rā̱-vati̍ | su̱nvi̱re | jane̍ṣu | ā | ye | a̱rvā̱-vati̍ | inda̍vaḥ ||8.53.3||

8.53.4a viśvā̱ dveṣā̍ṁsi ja̱hi cāva̱ cā kṛ̍dhi̱ viśve̍ sanva̱ntvā vasu̍ |
8.53.4c śīṣṭe̍ṣu citte madi̱rāso̍ a̱ṁśavo̱ yatrā̱ soma̍sya tṛ̱mpasi̍ ||

viśvā̍ | dveṣā̍ṁsi | ja̱hi | ca̱ | ava̍ | ca̱ | ā | kṛ̱dhi̱ | viśve̍ | sa̱nva̱ntu̱ | ā | vasu̍ |
śīṣṭe̍ṣu | ci̱t | te̱ | ma̱di̱rāsa̍ḥ | a̱ṁśava̍ḥ | yatra̍ | soma̍sya | tṛ̱mpasi̍ ||8.53.4||

8.53.5a indra̱ nedī̍ya̱ edi̍hi mi̱tame̍dhābhirū̱tibhi̍ḥ |
8.53.5c ā śa̍ṁtama̱ śaṁta̍mābhira̱bhiṣṭi̍bhi̱rā svā̍pe svā̱pibhi̍ḥ ||

indra̍ | nedī̍yaḥ | ā | it | i̱hi̱ | mi̱ta-me̍dhābhiḥ | ū̱ti-bhi̍ḥ |
ā | śa̱m-ta̱ma̱ | śam-ta̍mābhiḥ | a̱bhiṣṭi̍-bhiḥ | ā | su̱-ā̱pe̱ | svā̱pi-bhi̍ḥ ||8.53.5||

8.53.6a ā̱ji̱tura̱ṁ satpa̍tiṁ vi̱śvaca̍rṣaṇiṁ kṛ̱dhi pra̱jāsvābha̍gam |
8.53.6c pra sū ti̍rā̱ śacī̍bhi̱rye ta̍ u̱kthina̱ḥ kratu̍ṁ puna̱ta ā̍nu̱ṣak ||

ā̱ji̱-tura̍m | sat-pa̍tim | vi̱śva-ca̍rṣaṇim | kṛ̱dhi | pra̱-jāsu̍ | ā-bha̍gam |
pra | su | ti̱ra̱ | śacī̍bhiḥ | ye | te̱ | u̱kthina̍ḥ | kratu̍m | pu̱na̱te | ā̱nu̱ṣak ||8.53.6||

8.53.7a yaste̱ sādhi̱ṣṭho'va̍se̱ te syā̍ma̱ bhare̍ṣu te |
8.53.7c va̱yaṁ hotrā̍bhiru̱ta de̱vahū̍tibhiḥ sasa̱vāṁso̍ manāmahe ||

yaḥ | te̱ | sādhi̍ṣṭhaḥ | ava̍se | te | syā̱ma̱ | bhare̍ṣu | te̱ |
va̱yam | hotrā̍bhiḥ | u̱ta | de̱vahū̍ti-bhiḥ | sa̱sa̱-vāṁsa̍ḥ | ma̱nā̱ma̱he̱ ||8.53.7||

8.53.8a a̱haṁ hi te̍ harivo̱ brahma̍ vāja̱yurā̱jiṁ yāmi̱ sado̱tibhi̍ḥ |
8.53.8c tvāmide̱va tamame̱ sama̍śva̱yurga̱vyuragre̍ mathī̱nām ||

a̱ham | hi | te̱ | ha̱ri̱-va̱ḥ | brahma̍ | vā̱ja̱-yuḥ | ā̱jim | yāmi̍ | sadā̍ | ū̱ti-bhi̍ḥ |
tvām | it | e̱va | tam | ame̍ | sam | a̱śva̱-yuḥ | ga̱vyuḥ | agre̍ | ma̱thī̱nām ||8.53.8||


8.54.1a e̱tatta̍ indra vī̱rya̍ṁ gī̱rbhirgṛ̱ṇanti̍ kā̱rava̍ḥ |
8.54.1c te stobha̍nta̱ ūrja̍māvanghṛta̱ścuta̍ṁ pau̱rāso̍ nakṣandhī̱tibhi̍ḥ ||

e̱tat | te̱ | i̱ndra̱ | vī̱rya̍m | gī̱ḥ-bhiḥ | gṛ̱ṇanti̍ | kā̱rava̍ḥ |
te | stobha̍ntaḥ | ūrja̍m | ā̱va̱n | ghṛ̱ta̱-ścuta̍m | pau̱rāsa̍ḥ | na̱kṣa̱n | dhī̱ti-bhi̍ḥ ||8.54.1||

8.54.2a nakṣa̍nta̱ indra̱mava̍se sukṛ̱tyayā̱ yeṣā̍ṁ su̱teṣu̱ manda̍se |
8.54.2c yathā̍ saṁva̱rte ama̍do̱ yathā̍ kṛ̱śa e̱vāsme i̍ndra matsva ||

nakṣa̍nte | indra̍m | ava̍se | su̱-kṛ̱tyayā̍ | yeṣā̍m | su̱teṣu̍ | manda̍se |
yathā̍ | sa̱m-va̱rte | ama̍daḥ | yathā̍ | kṛ̱śe | e̱va | a̱sme iti̍ | i̱ndra̱ | ma̱tsva̱ ||8.54.2||

8.54.3a ā no̱ viśve̍ sa̱joṣa̍so̱ devā̍so̱ ganta̱nopa̍ naḥ |
8.54.3c vasa̍vo ru̱drā ava̍se na̱ ā ga̍mañchṛ̱ṇvantu̍ ma̱ruto̱ hava̍m ||

ā | na̱ḥ | viśve̍ | sa̱-joṣa̍saḥ | devā̍saḥ | ganta̍na | upa̍ | na̱ḥ |
vasa̍vaḥ | ru̱drāḥ | ava̍se | na̱ḥ | ā | ga̱ma̱n | śṛ̱ṇvantu̍ | ma̱ruta̍ḥ | hava̍m ||8.54.3||

8.54.4a pū̱ṣā viṣṇu̱rhava̍naṁ me̱ sara̍sva̱tyava̍ntu sa̱pta sindha̍vaḥ |
8.54.4c āpo̱ vāta̱ḥ parva̍tāso̱ vana̱spati̍ḥ śṛ̱ṇotu̍ pṛthi̱vī hava̍m ||

pū̱ṣā | viṣṇu̍ḥ | hava̍nam | me̱ | sara̍svatī | ava̍ntu | sa̱pta | sindha̍vaḥ |
āpa̍ḥ | vāta̍ḥ | parva̍tāsaḥ | vana̱spati̍ḥ | śṛ̱ṇotu̍ | pṛ̱thi̱vī | hava̍m ||8.54.4||

8.54.5a yadi̍ndra̱ rādho̱ asti̍ te̱ māgho̍naṁ maghavattama |
8.54.5c tena̍ no bodhi sadha̱mādyo̍ vṛ̱dhe bhago̍ dā̱nāya̍ vṛtrahan ||

yat | i̱ndra̱ | rādha̍ḥ | asti̍ | te̱ | māgho̍nam | ma̱gha̱va̱t-ta̱ma̱ |
tena̍ | na̱ḥ | bo̱dhi̱ | sa̱dha̱-mādya̍ḥ | vṛ̱dhe | bhaga̍ḥ | dā̱nāya̍ | vṛ̱tra̱-ha̱n ||8.54.5||

8.54.6a āji̍pate nṛpate̱ tvamiddhi no̱ vāja̱ ā va̍kṣi sukrato |
8.54.6c vī̱tī hotrā̍bhiru̱ta de̱vavī̍tibhiḥ sasa̱vāṁso̱ vi śṛ̍ṇvire ||

āji̍-pate | nṛ̱-pa̱te̱ | tvam | it | hi | na̱ḥ | vāje̍ | ā | va̱kṣi̱ | su̱kra̱to̱ iti̍ su-krato |
vī̱tī | hotrā̍bhiḥ | u̱ta | de̱vavī̍ti-bhiḥ | sa̱sa̱-vāṁsa̍ḥ | vi | śṛ̱ṇvi̱re̱ ||8.54.6||

8.54.7a santi̱ hya1̱̍rya ā̱śiṣa̱ indra̱ āyu̱rjanā̍nām |
8.54.7c a̱smānna̍kṣasva maghava̱nnupāva̍se dhu̱kṣasva̍ pi̱pyuṣī̱miṣa̍m ||

santi̍ | hi | a̱rye | ā̱-śiṣa̍ḥ | indre̍ | āyu̍ḥ | janā̍nām |
a̱smān | na̱kṣa̱sva̱ | ma̱gha̱-va̱n | upa̍ | ava̍se | dhu̱kṣasva̍ | pi̱pyuṣī̍m | iṣa̍m ||8.54.7||

8.54.8a va̱yaṁ ta̍ indra̱ stome̍bhirvidhema̱ tvama̱smāka̍ṁ śatakrato |
8.54.8c mahi̍ sthū̱raṁ śa̍śa̱yaṁ rādho̱ ahra̍ya̱ṁ praska̍ṇvāya̱ ni to̍śaya ||

va̱yam | te̱ | i̱ndra̱ | stome̍bhiḥ | vi̱dhe̱ma̱ | tvam | a̱smāka̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato |
mahi̍ | sthū̱ram | śa̱śa̱yam | rādha̍ḥ | ahra̍yam | praska̍ṇvāya | ni | to̱śa̱ya̱ ||8.54.8||


8.55.1a bhūrīdindra̍sya vī̱ryaṁ1̱̍ vyakhya̍ma̱bhyāya̍ti |
8.55.1c rādha̍ste dasyave vṛka ||

bhūri̍ | it | indra̍sya | vī̱rya̍m | vi | akhya̍m | a̱bhi | ā | a̱ya̱ti̱ |
rādha̍ḥ | te̱ | da̱sya̱ve̱ | vṛ̱ka̱ ||8.55.1||

8.55.2a śa̱taṁ śve̱tāsa̍ u̱kṣaṇo̍ di̱vi tāro̱ na ro̍cante |
8.55.2c ma̱hnā diva̱ṁ na ta̍stabhuḥ ||

śa̱tam | śve̱tāsa̍ḥ | u̱kṣaṇa̍ḥ | di̱vi | tāra̍ḥ | na | ro̱ca̱nte̱ |
ma̱hnā | diva̍m | na | ta̱sta̱bhu̱ḥ ||8.55.2||

8.55.3a śa̱taṁ ve̱ṇūñcha̱taṁ śuna̍ḥ śa̱taṁ carmā̍ṇi mlā̱tāni̍ |
8.55.3c śa̱taṁ me̍ balbajastu̱kā aru̍ṣīṇā̱ṁ catu̍ḥśatam ||

śa̱tam | ve̱ṇūn | śa̱tam | śuna̍ḥ | śa̱tam | carmā̍ṇi | mlā̱tāni̍ |
śa̱tam | me̱ | ba̱lba̱ja̱-stu̱kāḥ | aru̍ṣīṇām | catu̍ḥ-śatam ||8.55.3||

8.55.4a su̱de̱vāḥ stha̍ kāṇvāyanā̱ vayo̍vayo vica̱ranta̍ḥ |
8.55.4c aśvā̍so̱ na ca̍ṅkramata ||

su̱-de̱vāḥ | stha̱ | kā̱ṇvā̱ya̱nā̱ḥ | vaya̍ḥ-vayaḥ | vi̱-ca̱ranta̍ḥ |
aśvā̍saḥ | na | ca̱ṅkra̱ma̱ta̱ ||8.55.4||

8.55.5a āditsā̱ptasya̍ carkira̱nnānū̍nasya̱ mahi̱ śrava̍ḥ |
8.55.5c śyāvī̍ratidhva̱sanpa̱thaścakṣu̍ṣā ca̱na sa̱ṁnaśe̍ ||

āt | it | sā̱ptasya̍ | ca̱rki̱ra̱n | na | anū̍nasya | mahi̍ | śrava̍ḥ |
śyāvī̍ḥ | a̱ti̱-dhva̱san | pa̱thaḥ | cakṣu̍ṣā | ca̱na | sa̱m-naśe̍ ||8.55.5||


8.56.1a prati̍ te dasyave vṛka̱ rādho̍ ada̱rśyahra̍yam |
8.56.1c dyaurna pra̍thi̱nā śava̍ḥ ||

prati̍ | te̱ | da̱sya̱ve̱ | vṛ̱ka̱ | rādha̍ḥ | a̱da̱rśi̱ | ahra̍yam |
dyauḥ | na | pra̱thi̱nā | śava̍ḥ ||8.56.1||

8.56.2a daśa̱ mahya̍ṁ pautakra̱taḥ sa̱hasrā̱ dasya̍ve̱ vṛka̍ḥ |
8.56.2c nityā̍drā̱yo a̍maṁhata ||

daśa̍ | mahya̍m | pau̱ta̱-kra̱taḥ | sa̱hasrā̍ | dasya̍ve | vṛka̍ḥ |
nityā̍t | rā̱yaḥ | a̱ma̱ṁha̱ta̱ ||8.56.2||

8.56.3a śa̱taṁ me̍ garda̱bhānā̍ṁ śa̱tamūrṇā̍vatīnām |
8.56.3c śa̱taṁ dā̱sām̐ ati̱ sraja̍ḥ ||

śa̱tam | me̱ | ga̱rda̱bhānā̍m | śa̱tam | ūrṇā̍-vatīnām |
śa̱tam | dā̱sān | ati̍ | sraja̍ḥ ||8.56.3||

8.56.4a tatro̱ api̱ prāṇī̍yata pū̱takra̍tāyai̱ vya̍ktā |
8.56.4c aśvā̍nā̱minna yū̱thyā̍m ||

tatro̱ iti̍ | api̍ | pra | a̱nī̱ya̱ta̱ | pū̱ta-kra̍tāyai | vi-a̍ktā |
aśvā̍nām | it | na | yū̱thyā̍m ||8.56.4||

8.56.5a ace̍tya̱gniści̍ki̱turha̍vya̱vāṭ sa su̱madra̍thaḥ |
8.56.5c a̱gniḥ śu̱kreṇa̍ śo̱ciṣā̍ bṛ̱hatsūro̍ arocata di̱vi sūryo̍ arocata ||

ace̍ti | a̱gniḥ | ci̱ki̱tuḥ | ha̱vya̱-vāṭ | saḥ | su̱mat-ra̍thaḥ |
a̱gniḥ | śu̱kreṇa̍ | śo̱ciṣā̍ | bṛ̱hat | sūra̍ḥ | a̱ro̱ca̱ta̱ | di̱vi | sūrya̍ḥ | a̱ro̱ca̱ta̱ ||8.56.5||


8.57.1a yu̱vaṁ de̍vā̱ kratu̍nā pū̱rvyeṇa̍ yu̱ktā rathe̍na tavi̱ṣaṁ ya̍jatrā |
8.57.1c āga̍cchataṁ nāsatyā̱ śacī̍bhiri̱daṁ tṛ̱tīya̱ṁ sava̍naṁ pibāthaḥ ||

yu̱vam | de̱vā̱ | kratu̍nā | pū̱rvyeṇa̍ | yu̱ktā | rathe̍na | ta̱vi̱ṣam | ya̱ja̱trā̱ |
ā | a̱ga̱ccha̱ta̱m | nā̱sa̱tyā̱ | śacī̍bhiḥ | i̱dam | tṛ̱tīya̍m | sava̍nam | pi̱bā̱tha̱ḥ ||8.57.1||

8.57.2a yu̱vāṁ de̱vāstraya̍ ekāda̱śāsa̍ḥ sa̱tyāḥ sa̱tyasya̍ dadṛśe pu̱rastā̍t |
8.57.2c a̱smāka̍ṁ ya̱jñaṁ sava̍naṁ juṣā̱ṇā pā̱taṁ soma̍maśvinā̱ dīdya̍gnī ||

yu̱vām | de̱vāḥ | traya̍ḥ | e̱kā̱da̱śāsa̍ḥ | sa̱tyāḥ | sa̱tyasya̍ | da̱dṛ̱śe̱ | pu̱rastā̍t |
a̱smāka̍m | ya̱jñam | sava̍nam | ju̱ṣā̱ṇā | pā̱tam | soma̍m | a̱śvi̱nā̱ | dīdya̍gnī̱ iti̱ dīdi̍-agnī ||8.57.2||

8.57.3a pa̱nāyya̱ṁ tada̍śvinā kṛ̱taṁ vā̍ṁ vṛṣa̱bho di̱vo raja̍saḥ pṛthi̱vyāḥ |
8.57.3c sa̱hasra̱ṁ śaṁsā̍ u̱ta ye gavi̍ṣṭau̱ sarvā̱m̐ ittām̐ upa̍ yātā̱ piba̍dhyai ||

pa̱nāyya̍m | tat | a̱śvi̱nā̱ | kṛ̱tam | vā̱m | vṛ̱ṣa̱bhaḥ | di̱vaḥ | raja̍saḥ | pṛ̱thi̱vyāḥ |
sa̱hasra̍m | śaṁsā̍ḥ | u̱ta | ye | go-i̍ṣṭau | sarvā̍n | it | tān | upa̍ | yā̱ta̱ | piba̍dhyai ||8.57.3||

8.57.4a a̱yaṁ vā̍ṁ bhā̱go nihi̍to yajatre̱mā giro̍ nāsa̱tyopa̍ yātam |
8.57.4c piba̍ta̱ṁ soma̱ṁ madhu̍mantama̱sme pra dā̱śvāṁsa̍mavata̱ṁ śacī̍bhiḥ ||

a̱yam | vā̱m | bhā̱gaḥ | ni-hi̍taḥ | ya̱ja̱trā̱ | i̱māḥ | gira̍ḥ | nā̱sa̱tyā̱ | upa̍ | yā̱ta̱m |
piba̍tam | soma̍m | madhu̍-mantam | a̱sme iti̍ | pra | dā̱śvāṁsa̍m | a̱va̱ta̱m | śacī̍bhiḥ ||8.57.4||


8.58.1a yamṛ̱tvijo̍ bahu̱dhā ka̱lpaya̍nta̱ḥ sace̍taso ya̱jñami̱maṁ vaha̍nti |
8.58.1c yo a̍nūcā̱no brā̍hma̱ṇo yu̱kta ā̍sī̱tkā svi̱ttatra̱ yaja̍mānasya sa̱ṁvit ||

yam | ṛ̱tvija̍ḥ | ba̱hu̱dhā | ka̱lpaya̍ntaḥ | sa-ce̍tasaḥ | ya̱jñam | i̱mam | vaha̍nti |
yaḥ | a̱nū̱cā̱naḥ | brā̱hma̱ṇaḥ | yu̱ktaḥ | ā̱sī̱t | kā | svi̱t | tatra̍ | yaja̍mānasya | sa̱m-vit ||8.58.1||

8.58.2a eka̍ e̱vāgnirba̍hu̱dhā sami̍ddha̱ eka̱ḥ sūryo̱ viśva̱manu̱ prabhū̍taḥ |
8.58.2c ekai̱voṣāḥ sarva̍mi̱daṁ vi bhā̱tyeka̱ṁ vā i̱daṁ vi ba̍bhūva̱ sarva̍m ||

eka̍ḥ | e̱va | a̱gniḥ | ba̱hu̱dhā | sam-i̍ddhaḥ | eka̍ḥ | sūrya̍ḥ | viśva̍m | anu̍ | pra-bhū̍taḥ |
ekā̍ | e̱va | u̱ṣāḥ | sarva̍m | i̱dam | vi | bhā̱ti̱ | eka̍m | vai̱ | i̱dam | vi | ba̱bhū̱va̱ | sarva̍m ||8.58.2||

8.58.3a jyoti̍ṣmantaṁ ketu̱manta̍ṁ trica̱kraṁ su̱khaṁ ratha̍ṁ su̱ṣada̱ṁ bhūri̍vāram |
8.58.3c ci̱trāma̍ghā̱ yasya̱ yoge̍'dhijajñe̱ taṁ vā̍ṁ hu̱ve ati̍ rikta̱ṁ piba̍dhyai ||

jyoti̍ṣmantam | ke̱tu̱-manta̍m | tri̱-ca̱kram | su̱-kham | ratha̍m | su̱-sada̍m | bhūri̍-vāram |
ci̱tra-ma̍ghā | yasya̍ | yoge̍ | a̱dhi̱-ja̱jñe̱ | tam | vā̱m | hu̱ve | ati̍ | rikta̍m | piba̍dhyai ||8.58.3||


8.59.1a i̱māni̍ vāṁ bhāga̱dheyā̍ni sisrata̱ indrā̍varuṇā̱ pra ma̱he su̱teṣu̍ vām |
8.59.1c ya̱jñeya̍jñe ha̱ sava̍nā bhura̱ṇyatho̱ yatsu̍nva̱te yaja̍mānāya̱ śikṣa̍thaḥ ||

i̱māni̍ | vā̱m | bhā̱ga̱-dheyā̍ni | si̱sra̱te̱ | indrā̍varuṇā | pra | ma̱he | su̱teṣu̍ | vā̱m |
ya̱jñe-ya̍jñe | ha̱ | sava̍nā | bhu̱ra̱ṇyatha̍ḥ | yat | su̱nva̱te | yaja̍mānāya | śikṣa̍thaḥ ||8.59.1||

8.59.2a ni̱ṣṣidhva̍rī̱roṣa̍dhī̱rāpa̍ āstā̱mindrā̍varuṇā mahi̱māna̱māśa̍ta |
8.59.2c yā sisra̍tū̱ raja̍saḥ pā̱re adhva̍no̱ yayo̱ḥ śatru̱rnaki̱rāde̍va̱ oha̍te ||

ni̱ḥ-sidhva̍rīḥ | oṣa̍dhīḥ | āpa̍ḥ | ā̱stā̱m | indrā̍varuṇā | ma̱hi̱māna̍m | ā̱śa̱ta̱ |
yā | sisra̍tuḥ | raja̍saḥ | pā̱re | adhva̍naḥ | yayo̍ḥ | śatru̍ḥ | naki̍ḥ | ade̍vaḥ | oha̍te ||8.59.2||

8.59.3a sa̱tyaṁ tadi̍ndrāvaruṇā kṛ̱śasya̍ vā̱ṁ madhva̍ ū̱rmiṁ du̍hate sa̱pta vāṇī̍ḥ |
8.59.3c tābhi̍rdā̱śvāṁsa̍mavataṁ śubhaspatī̱ yo vā̱mada̍bdho a̱bhi pāti̱ citti̍bhiḥ ||

sa̱tyam | tat | i̱ndrā̱va̱ru̱ṇā̱ | kṛ̱śasya̍ | vā̱m | madhva̍ḥ | ū̱rmim | du̱ha̱te̱ | sa̱pta | vāṇī̍ḥ |
tābhi̍ḥ | dā̱śvāṁsa̍m | a̱va̱ta̱m | śu̱bha̱ḥ | pa̱tī̱ iti̍ | yaḥ | vā̱m | ada̍bdhaḥ | a̱bhi | pāti̍ | citti̍-bhiḥ ||8.59.3||

8.59.4a ghṛ̱ta̱pruṣa̱ḥ saumyā̍ jī̱radā̍navaḥ sa̱pta svasā̍ra̱ḥ sada̍na ṛ̱tasya̍ |
8.59.4c yā ha̍ vāmindrāvaruṇā ghṛta̱ścuta̱stābhi̍rdhatta̱ṁ yaja̍mānāya śikṣatam ||

ghṛ̱ta̱-pruṣa̍ḥ | saumyā̍ḥ | jī̱ra-dā̍navaḥ | sa̱pta | svasā̍raḥ | sada̍ne | ṛ̱tasya̍ |
yāḥ | ha̱ | vā̱m | i̱ndrā̱va̱ru̱ṇā̱ | ghṛ̱ta̱-ścuta̍ḥ | tābhi̍ḥ | dha̱tta̱m | yaja̍mānāya | śi̱kṣa̱ta̱m ||8.59.4||

8.59.5a avo̍cāma maha̱te saubha̍gāya sa̱tyaṁ tve̱ṣābhyā̍ṁ mahi̱māna̍mindri̱yam |
8.59.5c a̱smāntsvi̍ndrāvaruṇā ghṛta̱ścuta̱stribhi̍ḥ sā̱ptebhi̍ravataṁ śubhaspatī ||

avo̍cāma | ma̱ha̱te | saubha̍gāya | sa̱tyam | tve̱ṣābhyā̍m | ma̱hi̱māna̍m | i̱ndri̱yam |
a̱smān | su | i̱ndrā̱va̱ru̱ṇā̱ | ghṛ̱ta̱-ścuta̍ḥ | tri-bhi̍ḥ | sā̱ptebhi̍ḥ | a̱va̱ta̱m | śu̱bha̱ḥ | pa̱tī̱ iti̍ ||8.59.5||

8.59.6a indrā̍varuṇā̱ yadṛ̱ṣibhyo̍ manī̱ṣāṁ vā̱co ma̱tiṁ śru̱tama̍datta̱magre̍ |
8.59.6c yāni̱ sthānā̍nyasṛjanta̱ dhīrā̍ ya̱jñaṁ ta̍nvā̱nāstapa̍sā̱bhya̍paśyam ||

indrā̍varuṇā | yat | ṛ̱ṣi-bhya̍ḥ | ma̱nī̱ṣām | vā̱caḥ | ma̱tim | śru̱tam | a̱da̱tta̱m | agre̍ |
yāni̍ | sthānā̍ni | a̱sṛ̱ja̱nta̱ | dhīrā̍ḥ | ya̱jñam | ta̱nvā̱nāḥ | tapa̍sā | a̱bhi | a̱pa̱śya̱m ||8.59.6||

8.59.7a indrā̍varuṇā saumana̱samadṛ̍ptaṁ rā̱yaspoṣa̱ṁ yaja̍māneṣu dhattam |
8.59.7c pra̱jāṁ pu̱ṣṭiṁ bhū̍tima̱smāsu̍ dhattaṁ dīrghāyu̱tvāya̱ pra ti̍rataṁ na̱ āyu̍ḥ ||

indrā̍varuṇā | sau̱ma̱na̱sam | adṛ̍ptam | rā̱yaḥ | poṣa̍m | yaja̍māneṣu | dha̱tta̱m |
pra̱-jām | pu̱ṣṭim | bhū̱ti̱m | a̱smāsu̍ | dha̱tta̱m | dī̱rghā̱yu̱-tvāya̍ | pra | ti̱ra̱ta̱m | na̱ḥ | āyu̍ḥ ||8.59.7||


8.60.1a agna̱ ā yā̍hya̱gnibhi̱rhotā̍raṁ tvā vṛṇīmahe |
8.60.1c ā tvāma̍naktu̱ praya̍tā ha̱viṣma̍tī̱ yaji̍ṣṭhaṁ ba̱rhirā̱sade̍ ||

agne̍ | ā | yā̱hi̱ | a̱gni-bhi̍ḥ | hotā̍ram | tvā̱ | vṛ̱ṇī̱ma̱he̱ |
ā | tvām | a̱na̱ktu̱ | pra-ya̍tā | ha̱viṣma̍tī | yaji̍ṣṭham | ba̱rhiḥ | ā̱-sade̍ ||8.60.1||

8.60.2a acchā̱ hi tvā̍ sahasaḥ sūno aṅgira̱ḥ sruca̱ścara̍ntyadhva̱re |
8.60.2c ū̱rjo napā̍taṁ ghṛ̱take̍śamīmahe̱'gniṁ ya̱jñeṣu̍ pū̱rvyam ||

accha̍ | hi | tvā̱ | sa̱ha̱sa̱ḥ | sū̱no̱ iti̍ | a̱ṅgi̱ra̱ḥ | sruca̍ḥ | cara̍nti | a̱dhva̱re |
ū̱rjaḥ | napā̍tam | ghṛ̱ta-ke̍śam | ī̱ma̱he̱ | a̱gnim | ya̱jñeṣu̍ | pū̱rvyam ||8.60.2||

8.60.3a agne̍ ka̱virve̱dhā a̍si̱ hotā̍ pāvaka̱ yakṣya̍ḥ |
8.60.3c ma̱ndro yaji̍ṣṭho adhva̱reṣvīḍyo̱ vipre̍bhiḥ śukra̱ manma̍bhiḥ ||

agne̍ | ka̱viḥ | ve̱dhāḥ | a̱si̱ | hotā̍ | pā̱va̱ka̱ | yakṣya̍ḥ |
ma̱ndraḥ | yaji̍ṣṭhaḥ | a̱dhva̱reṣu̍ | īḍya̍ḥ | vipre̍bhiḥ | śu̱kra̱ | manma̍-bhiḥ ||8.60.3||

8.60.4a adro̍gha̱mā va̍hośa̱to ya̍viṣṭhya de̱vām̐ a̍jasra vī̱taye̍ |
8.60.4c a̱bhi prayā̍ṁsi̱ sudhi̱tā va̍so gahi̱ manda̍sva dhī̱tibhi̍rhi̱taḥ ||

adro̍gham | ā | va̱ha̱ | u̱śa̱taḥ | ya̱vi̱ṣṭhya̱ | de̱vān | a̱ja̱sra̱ | vī̱taye̍ |
a̱bhi | prayā̍ṁsi | su-dhi̍tā | ā | va̱so̱ iti̍ | ga̱hi̱ | manda̍sva | dhī̱ti-bhi̍ḥ | hi̱taḥ ||8.60.4||

8.60.5a tvamitsa̱prathā̍ a̱syagne̍ trātarṛ̱taska̱viḥ |
8.60.5c tvāṁ viprā̍saḥ samidhāna dīdiva̱ ā vi̍vāsanti ve̱dhasa̍ḥ ||

tvam | it | sa̱-prathā̍ḥ | a̱si̱ | agne̍ | trā̱ta̱ḥ | ṛ̱taḥ | ka̱viḥ |
tvām | viprā̍saḥ | sa̱m-i̱dhā̱na̱ | dī̱di̱-va̱ḥ | ā | vi̱vā̱sa̱nti̱ | ve̱dhasa̍ḥ ||8.60.5||

8.60.6a śocā̍ śociṣṭha dīdi̱hi vi̱śe mayo̱ rāsva̍ sto̱tre ma̱hām̐ a̍si |
8.60.6c de̱vānā̱ṁ śarma̱nmama̍ santu sū̱raya̍ḥ śatrū̱ṣāha̍ḥ sva̱gnaya̍ḥ ||

śoca̍ | śo̱ci̱ṣṭha̱ | dī̱di̱hi | vi̱śe | maya̍ḥ | rāsva̍ | sto̱tre | ma̱hān | a̱si̱ |
de̱vānā̍m | śarma̍n | mama̍ | sa̱ntu̱ | sū̱raya̍ḥ | śa̱tru̱-saha̍ḥ | su̱-a̱gnaya̍ḥ ||8.60.6||

8.60.7a yathā̍ cidvṛ̱ddhama̍ta̱samagne̍ sa̱ṁjūrva̍si̱ kṣami̍ |
8.60.7c e̱vā da̍ha mitramaho̱ yo a̍sma̱dhrugdu̱rmanmā̱ kaśca̱ vena̍ti ||

yathā̍ | ci̱t | vṛ̱ddham | a̱ta̱sam | agne̍ | sa̱m-jūrva̍si | kṣami̍ |
e̱va | da̱ha̱ | mi̱tra̱-ma̱ha̱ḥ | yaḥ | a̱sma̱-dhruk | du̱ḥ-manmā̍ | kaḥ | ca̱ | vena̍ti ||8.60.7||

8.60.8a mā no̱ martā̍ya ri̱pave̍ rakṣa̱svine̱ māghaśa̍ṁsāya rīradhaḥ |
8.60.8c asre̍dhadbhista̱raṇi̍bhiryaviṣṭhya śi̱vebhi̍ḥ pāhi pā̱yubhi̍ḥ ||

mā | na̱ḥ | martā̍ya | ri̱pave̍ | ra̱kṣa̱svine̍ | mā | a̱gha-śa̍ṁsāya | rī̱ra̱dha̱ḥ |
asre̍dhat-bhiḥ | ta̱raṇi̍-bhiḥ | ya̱vi̱ṣṭhya̱ | śi̱vebhi̍ḥ | pā̱hi̱ | pā̱yu-bhi̍ḥ ||8.60.8||

8.60.9a pā̱hi no̍ agna̱ eka̍yā pā̱hyu1̱̍ta dvi̱tīya̍yā |
8.60.9c pā̱hi gī̱rbhisti̱sṛbhi̍rūrjāṁ pate pā̱hi ca̍ta̱sṛbhi̍rvaso ||

pā̱hi | na̱ḥ | a̱gne̱ | eka̍yā | pā̱hi | u̱ta | dvi̱tīya̍yā |
pā̱hi | gī̱ḥ-bhiḥ | ti̱sṛ-bhi̍ḥ | ū̱rjā̱m | pa̱te̱ | pā̱hi | ca̱ta̱sṛ-bhi̍ḥ | va̱so̱ iti̍ ||8.60.9||

8.60.10a pā̱hi viśva̍smādra̱kṣaso̱ arā̍vṇa̱ḥ pra sma̱ vāje̍ṣu no'va |
8.60.10c tvāmiddhi nedi̍ṣṭhaṁ de̱vatā̍taya ā̱piṁ nakṣā̍mahe vṛ̱dhe ||

pā̱hi | viśva̍smāt | ra̱kṣasa̍ḥ | arā̍vṇaḥ | pra | sma̱ | vāje̍ṣu | na̱ḥ | a̱va̱ |
tvām | it | hi | nedi̍ṣṭham | de̱va-tā̍taye | ā̱pim | nakṣā̍mahe | vṛ̱dhe ||8.60.10||

8.60.11a ā no̍ agne vayo̱vṛdha̍ṁ ra̱yiṁ pā̍vaka̱ śaṁsya̍m |
8.60.11c rāsvā̍ ca na upamāte puru̱spṛha̱ṁ sunī̍tī̱ svaya̍śastaram ||

ā | na̱ḥ | a̱gne̱ | va̱ya̱ḥ-vṛdha̍m | ra̱yim | pā̱va̱ka̱ | śaṁsya̍m |
rāsva̍ | ca̱ | na̱ḥ | u̱pa̱-mā̱te̱ | pu̱ru̱-spṛha̍m | su-nī̍tī | svaya̍śaḥ-taram ||8.60.11||

8.60.12a yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śardha̍ta̱stara̍nto a̱rya ā̱diśa̍ḥ |
8.60.12c sa tvaṁ no̍ vardha̱ praya̍sā śacīvaso̱ jinvā̱ dhiyo̍ vasu̱vida̍ḥ ||

yena̍ | vaṁsā̍ma | pṛta̍nāsu | śardha̍taḥ | tara̍ntaḥ | a̱ryaḥ | ā̱-diśa̍ḥ |
saḥ | tvam | na̱ḥ | va̱rdha̱ | praya̍sā | śa̱cī̱va̱so̱ iti̍ śacī-vaso | jinva̍ | dhiya̍ḥ | va̱su̱-vida̍ḥ ||8.60.12||

8.60.13a śiśā̍no vṛṣa̱bho ya̍thā̱gniḥ śṛṅge̱ davi̍dhvat |
8.60.13c ti̱gmā a̍sya̱ hana̍vo̱ na pra̍ti̱dhṛṣe̍ su̱jambha̱ḥ saha̍so ya̱huḥ ||

śiśā̍naḥ | vṛ̱ṣa̱bhaḥ | ya̱thā̱ | a̱gniḥ | śṛṅge̱ iti̍ | davi̍dhvat |
ti̱gmāḥ | a̱sya̱ | hana̍vaḥ | na | pra̱ti̱-dhṛṣe̍ | su̱-jambha̍ḥ | saha̍saḥ | ya̱huḥ ||8.60.13||

8.60.14a na̱hi te̍ agne vṛṣabha prati̱dhṛṣe̱ jambhā̍so̱ yadvi̱tiṣṭha̍se |
8.60.14c sa tvaṁ no̍ hota̱ḥ suhu̍taṁ ha̱viṣkṛ̍dhi̱ vaṁsvā̍ no̱ vāryā̍ pu̱ru ||

na̱hi | te̱ | a̱gne̱ | vṛ̱ṣa̱bha̱ | pra̱ti̱-dhṛṣe̍ | jambhā̍saḥ | yat | vi̱-tiṣṭha̍se |
saḥ | tvam | na̱ḥ | ho̱ta̱riti̍ | su-hu̍tam | ha̱viḥ | kṛ̱dhi̱ | vaṁsva̍ | na̱ḥ | vāryā̍ | pu̱ru ||8.60.14||

8.60.15a śeṣe̱ vane̍ṣu mā̱troḥ saṁ tvā̱ martā̍sa indhate |
8.60.15c ata̍ndro ha̱vyā va̍hasi havi̱ṣkṛta̱ ādidde̱veṣu̍ rājasi ||

śeṣe̍ | vane̍ṣu | mā̱troḥ | sam | tvā̱ | martā̍saḥ | i̱ndha̱te̱ |
ata̍ndraḥ | ha̱vyā | va̱ha̱si̱ | ha̱vi̱ḥ-kṛta̍ḥ | āt | it | de̱veṣu̍ | rā̱ja̱si̱ ||8.60.15||

8.60.16a sa̱pta hotā̍ra̱stamidī̍ḻate̱ tvāgne̍ su̱tyaja̱mahra̍yam |
8.60.16c bhi̱natsyadri̱ṁ tapa̍sā̱ vi śo̱ciṣā̱ prāgne̍ tiṣṭha̱ janā̱m̐ ati̍ ||

sa̱pta | hotā̍raḥ | tam | it | ī̱ḻa̱te̱ | tvā̱ | agne̍ | su̱-tyaja̍m | ahra̍yam |
bhi̱natsi̍ | adri̍m | tapa̍sā | vi | śo̱ciṣā̍ | pra | a̱gne̱ | ti̱ṣṭha̱ | janā̍n | ati̍ ||8.60.16||

8.60.17a a̱gnima̍gniṁ vo̱ adhri̍guṁ hu̱vema̍ vṛ̱ktaba̍rhiṣaḥ |
8.60.17c a̱gniṁ hi̱tapra̍yasaḥ śaśva̱tīṣvā hotā̍raṁ carṣaṇī̱nām ||

a̱gnim-a̍gnim | va̱ḥ | adhri̍-gum | hu̱vema̍ | vṛ̱kta-ba̍rhiṣaḥ |
a̱gnim | hi̱ta-pra̍yasaḥ | śa̱śva̱tīṣu̍ | ā | hotā̍ram | ca̱rṣa̱ṇī̱nām ||8.60.17||

8.60.18a kete̍na̱ śarma̍ntsacate suṣā̱maṇyagne̱ tubhya̍ṁ ciki̱tvanā̍ |
8.60.18c i̱ṣa̱ṇyayā̍ naḥ puru̱rūpa̱mā bha̍ra̱ vāja̱ṁ nedi̍ṣṭhamū̱taye̍ ||

kete̍na | śarma̍n | sa̱ca̱te̱ | su̱-sā̱mani̍ | agne̍ | tubhya̍m | ci̱ki̱tvanā̍ |
i̱ṣa̱ṇyayā̍ | na̱ḥ | pu̱ru̱-rūpa̍m | ā | bha̱ra̱ | vāja̍n | nedi̍ṣṭham | ū̱taye̍ ||8.60.18||

8.60.19a agne̱ jari̍tarvi̱śpati̍stepā̱no de̍va ra̱kṣasa̍ḥ |
8.60.19c apro̍ṣivāngṛ̱hapa̍tirma̱hām̐ a̍si di̱vaspā̱yurdu̍roṇa̱yuḥ ||

agne̍ | jari̍taḥ | vi̱śpati̍ḥ | te̱pā̱naḥ | de̱va̱ | ra̱kṣasa̍ḥ |
apro̍ṣi-vān | gṛ̱ha-pa̍tiḥ | ma̱hān | a̱si̱ | di̱vaḥ | pā̱yuḥ | du̱ro̱ṇa̱-yuḥ ||8.60.19||

8.60.20a mā no̱ rakṣa̱ ā ve̍śīdāghṛṇīvaso̱ mā yā̱turyā̍tu̱māva̍tām |
8.60.20c pa̱ro̱ga̱vyū̱tyani̍rā̱mapa̱ kṣudha̱magne̱ sedha̍ rakṣa̱svina̍ḥ ||

mā | na̱ḥ | rakṣa̍ḥ | ā | ve̱śī̱t | ā̱ghṛ̱ṇi̱va̱so̱ ityā̍ghṛṇi-vaso | mā | yā̱tuḥ | yā̱tu̱-māva̍tām |
pa̱ra̱ḥ-ga̱vyū̱ti | ani̍rām | apa̍ | kṣudha̍m | agne̍ | sedha̍ | ra̱kṣa̱svina̍ḥ ||8.60.20||


8.61.1a u̱bhaya̍ṁ śṛ̱ṇava̍cca na̱ indro̍ a̱rvāgi̱daṁ vaca̍ḥ |
8.61.1c sa̱trācyā̍ ma̱ghavā̱ soma̍pītaye dhi̱yā śavi̍ṣṭha̱ ā ga̍mat ||

u̱bhaya̍m | śṛ̱ṇava̍t | ca̱ | na̱ḥ | indra̍ḥ | a̱rvāk | i̱dam | vaca̍ḥ |
sa̱trācyā̍ | ma̱gha-vā̍ | soma̍-pītaye | dhi̱yā | śavi̍ṣṭhaḥ | ā | ga̱ma̱t ||8.61.1||

8.61.2a taṁ hi sva̱rāja̍ṁ vṛṣa̱bhaṁ tamoja̍se dhi̱ṣaṇe̍ niṣṭata̱kṣatu̍ḥ |
8.61.2c u̱topa̱mānā̍ṁ pratha̱mo ni ṣī̍dasi̱ soma̍kāma̱ṁ hi te̱ mana̍ḥ ||

tam | hi | sva̱-rāja̍m | vṛ̱ṣa̱bham | tam | oja̍se | dhi̱ṣaṇe̱ iti̍ | ni̱ḥ-ta̱ta̱kṣatu̍ḥ |
u̱ta | u̱pa̱-mānā̍m | pra̱tha̱maḥ | ni | sī̱da̱si̱ | soma̍-kāmam | hi | te̱ | mana̍ḥ ||8.61.2||

8.61.3a ā vṛ̍ṣasva purūvaso su̱tasye̱ndrāndha̍saḥ |
8.61.3c vi̱dmā hi tvā̍ harivaḥ pṛ̱tsu sā̍sa̱himadhṛ̍ṣṭaṁ ciddadhṛ̱ṣvaṇi̍m ||

ā | vṛ̱ṣa̱sva̱ | pu̱ru̱va̱so̱ iti̍ puru-vaso | su̱tasya̍ | i̱ndra̱ | andha̍saḥ |
vi̱dma | hi | tvā̱ | ha̱ri̱-va̱ḥ | pṛ̱t-su | sa̱sa̱him | adhṛ̍ṣṭam | ci̱t | da̱dhṛ̱ṣvaṇi̍m ||8.61.3||

8.61.4a aprā̍misatya maghava̱ntatheda̍sa̱dindra̱ kratvā̱ yathā̱ vaśa̍ḥ |
8.61.4c sa̱nema̱ vāja̱ṁ tava̍ śipri̱nnava̍sā ma̱kṣū ci̱dyanto̍ adrivaḥ ||

aprā̍mi-satya | ma̱gha̱-va̱n | tathā̍ | it | a̱sa̱t | indra̍ | kratvā̍ | yathā̍ | vaśa̍ḥ |
sa̱nema̍ | vāja̍m | tava̍ | śi̱pri̱n | ava̍sā | ma̱kṣu | ci̱t | yanta̍ḥ | a̱dri̱-va̱ḥ ||8.61.4||

8.61.5a śa̱gdhyū̱3̱̍ ṣu śa̍cīpata̱ indra̱ viśvā̍bhirū̱tibhi̍ḥ |
8.61.5c bhaga̱ṁ na hi tvā̍ ya̱śasa̍ṁ vasu̱vida̱manu̍ śūra̱ carā̍masi ||

śa̱gdhi | ū̱m̐ iti̍ | su | śa̱cī̱-pa̱te̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ |
bhaga̍m | na | hi | tvā̱ | ya̱śasa̍m | va̱su̱-vida̍m | anu̍ | śū̱ra̱ | carā̍masi ||8.61.5||

8.61.6a pau̱ro aśva̍sya puru̱kṛdgavā̍ma̱syutso̍ deva hira̱ṇyaya̍ḥ |
8.61.6c naki̱rhi dāna̍ṁ pari̱mardhi̍ṣa̱ttve yadya̱dyāmi̱ tadā bha̍ra ||

pau̱raḥ | aśva̍sya | pu̱ru̱-kṛt | gavā̍m | a̱si̱ | utsa̍ḥ | de̱va̱ | hi̱ra̱ṇyaya̍ḥ |
naki̍ḥ | hi | dāna̍m | pa̱ri̱-mardhi̍ṣat | tve iti̍ | yat-ya̍t | yāmi̍ | tat | ā | bha̱ra̱ ||8.61.6||

8.61.7a tvaṁ hyehi̱ cera̍ve vi̱dā bhaga̱ṁ vasu̍ttaye |
8.61.7c udvā̍vṛṣasva maghava̱ngavi̍ṣṭaya̱ udi̱ndrāśva̍miṣṭaye ||

tvam | hi | ā | i̱hi̱ | cera̍ve | vi̱dāḥ | bhaga̍m | vasu̍ttaye |
ut | va̱vṛ̱ṣa̱sva̱ | ma̱gha̱-va̱n | go-i̍ṣṭaye | ut | i̱ndra̱ | aśva̍m-iṣṭaye ||8.61.7||

8.61.8a tvaṁ pu̱rū sa̱hasrā̍ṇi śa̱tāni̍ ca yū̱thā dā̱nāya̍ maṁhase |
8.61.8c ā pu̍raṁda̱raṁ ca̍kṛma̱ vipra̍vacasa̱ indra̱ṁ gāya̱nto'va̍se ||

tvam | pu̱ru | sa̱hasrā̍ṇi | śa̱tāni̍ | ca̱ | yū̱thā | dā̱nāya̍ | ma̱ṁha̱se̱ |
ā | pu̱ra̱m-da̱ram | ca̱kṛ̱ma̱ | vipra̍-vacasaḥ | indra̍m | gāya̍ntaḥ | ava̍se ||8.61.8||

8.61.9a a̱vi̱pro vā̱ yadavi̍dha̱dvipro̍ vendra te̱ vaca̍ḥ |
8.61.9c sa pra ma̍mandattvā̱yā śa̍takrato̱ prācā̍manyo̱ aha̍ṁsana ||

a̱vi̱praḥ | vā̱ | yat | avi̍dhat | vipra̍ḥ | vā̱ | i̱ndra̱ | te̱ | vaca̍ḥ |
saḥ | pra | ma̱ma̱nda̱t | tvā̱-yā | śa̱ta̱kra̱to̱ iti̍ śāta-krato | prācā̍manyo̱ iti̱ prācā̍-manyo | aha̍m-sana ||8.61.9||

8.61.10a u̱grabā̍hurmrakṣa̱kṛtvā̍ puraṁda̱ro yadi̍ me śṛ̱ṇava̱ddhava̍m |
8.61.10c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱rindra̍ṁ havāmahe ||

u̱gra-bā̍huḥ | mra̱kṣa̱-kṛtvā̍ | pu̱ra̱m-da̱raḥ | yadi̍ | me̱ | śṛ̱ṇava̍t | hava̍m |
va̱su̱-yava̍ḥ | vasu̍-patim | śa̱ta-kra̍tum | stomai̍ḥ | indra̍m | ha̱vā̱ma̱he̱ ||8.61.10||

8.61.11a na pā̱pāso̍ manāmahe̱ nārā̍yāso̱ na jaḻha̍vaḥ |
8.61.11c yadinnvindra̱ṁ vṛṣa̍ṇa̱ṁ sacā̍ su̱te sakhā̍yaṁ kṛ̱ṇavā̍mahai ||

na | pā̱pāsa̍ḥ | ma̱nā̱ma̱he̱ | na | arā̍yāsaḥ | na | jaḻha̍vaḥ |
yat | it | nu | indra̍m | vṛṣa̍ṇam | sacā̍ | su̱te | sakhā̍yam | kṛ̱ṇavā̍mahai ||8.61.11||

8.61.12a u̱graṁ yu̍yujma̱ pṛta̍nāsu sāsa̱himṛ̱ṇakā̍ti̱madā̍bhyam |
8.61.12c vedā̍ bhṛ̱maṁ ci̱tsani̍tā ra̱thīta̍mo vā̱jina̱ṁ yamidū̱ naśa̍t ||

u̱gram | yu̱yu̱jma̱ | pṛta̍nāsu | sa̱sa̱him | ṛ̱ṇa-kā̍tim | adā̍bhyam |
veda̍ | bhṛ̱mam | ci̱t | sani̍tā | ra̱thi-ta̍maḥ | vā̱jina̍m | yam | it | ū̱m̐ iti̍ | naśa̍t ||8.61.12||

8.61.13a yata̍ indra̱ bhayā̍mahe̱ tato̍ no̱ abha̍yaṁ kṛdhi |
8.61.13c magha̍vañcha̱gdhi tava̱ tanna̍ ū̱tibhi̱rvi dviṣo̱ vi mṛdho̍ jahi ||

yata̍ḥ | i̱ndra̱ | bhayā̍mahe | tata̍ḥ | na̱ḥ | abha̍yam | kṛ̱dhi̱ |
magha̍-van | śa̱gdhi | tava̍ | tat | na̱ḥ | ū̱ti-bhi̍ḥ | vi | dviṣa̍ḥ | vi | mṛdha̍ḥ | ja̱hi̱ ||8.61.13||

8.61.14a tvaṁ hi rā̍dhaspate̱ rādha̍so ma̱haḥ kṣaya̱syāsi̍ vidha̱taḥ |
8.61.14c taṁ tvā̍ va̱yaṁ ma̍ghavannindra girvaṇaḥ su̱tāva̍nto havāmahe ||

tvam | hi | rā̱dha̱ḥ-pa̱te̱ | rādha̍saḥ | ma̱haḥ | kṣaya̍sya | asi̍ | vi̱dha̱taḥ |
tam | tvā̱ | va̱yam | ma̱gha̱-va̱n | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | su̱ta-va̍ntaḥ | ha̱vā̱ma̱he̱ ||8.61.14||

8.61.15a indra̱ḥ spaḻu̱ta vṛ̍tra̱hā pa̍ra̱spā no̱ vare̍ṇyaḥ |
8.61.15c sa no̍ rakṣiṣaccara̱maṁ sa ma̍dhya̱maṁ sa pa̱ścātpā̍tu naḥ pu̱raḥ ||

indra̍ḥ | spaṭ | u̱ta | vṛ̱tra̱-hā | pa̱ra̱ḥ-pāḥ | na̱ḥ | vare̍ṇyaḥ |
saḥ | na̱ḥ | ra̱kṣi̱ṣa̱t | ca̱ra̱mam | saḥ | ma̱dhya̱mam | saḥ | pa̱ścāt | pā̱tu̱ | na̱ḥ | pu̱raḥ ||8.61.15||

8.61.16a tvaṁ na̍ḥ pa̱ścāda̍dha̱rādu̍tta̱rātpu̱ra indra̱ ni pā̍hi vi̱śvata̍ḥ |
8.61.16c ā̱re a̱smatkṛ̍ṇuhi̱ daivya̍ṁ bha̱yamā̱re he̱tīrade̍vīḥ ||

tvam | na̱ḥ | pa̱ścāt | a̱dha̱rāt | u̱tta̱rāt | pu̱raḥ | indra̍ | ni | pā̱hi̱ | vi̱śvata̍ḥ |
ā̱re | a̱smat | kṛ̱ṇu̱hi̱ | daivya̍m | bha̱yam | ā̱re | he̱tīḥ | ade̍vīḥ ||8.61.16||

8.61.17a a̱dyādyā̱ śvaḥśva̱ indra̱ trāsva̍ pa̱re ca̍ naḥ |
8.61.17c viśvā̍ ca no jari̱tṝntsa̍tpate̱ ahā̱ divā̱ nakta̍ṁ ca rakṣiṣaḥ ||

a̱dya-a̍dya | śvaḥ-śva̍ḥ | indra̍ | trāsva̍ | pa̱re | ca̱ | na̱ḥ |
viśvā̍ | ca̱ | na̱ḥ | ja̱ri̱tṝn | sa̱t-pa̱te̱ | ahā̍ | divā̍ | nakta̍m | ca̱ | ra̱kṣi̱ṣa̱ḥ ||8.61.17||

8.61.18a pra̱bha̱ṅgī śūro̍ ma̱ghavā̍ tu̱vīma̍gha̱ḥ saṁmi̍ślo vi̱ryā̍ya̱ kam |
8.61.18c u̱bhā te̍ bā̱hū vṛṣa̍ṇā śatakrato̱ ni yā vajra̍ṁ mimi̱kṣatu̍ḥ ||

pra̱-bha̱ṅgī | śūra̍ḥ | ma̱gha-vā̍ | tu̱vi-ma̍ghaḥ | sam-mi̍ślaḥ | vī̱ryā̍ya | kam |
u̱bhā | te̱ | bā̱hū iti̍ | vṛṣa̍ṇā | śa̱ta̱kra̱to̱ iti̍ śata-krato | ni | yā | vajra̍m | mi̱mi̱kṣatu̍ḥ ||8.61.18||


8.62.1a pro a̍smā̱ upa̍stuti̱ṁ bhara̍tā̱ yajjujo̍ṣati |
8.62.1c u̱kthairindra̍sya̱ māhi̍na̱ṁ vayo̍ vardhanti so̱mino̍ bha̱drā indra̍sya rā̱taya̍ḥ ||

pro iti̍ | a̱smai̱ | upa̍-stutim | bhara̍ta | yat | jujo̍ṣati |
u̱kthaiḥ | indra̍sya | māhi̍nam | vaya̍ḥ | va̱rdha̱nti̱ | so̱mina̍ḥ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.1||

8.62.2a a̱yu̱jo asa̍mo̱ nṛbhi̱reka̍ḥ kṛ̱ṣṭīra̱yāsya̍ḥ |
8.62.2c pū̱rvīrati̱ pra vā̍vṛdhe̱ viśvā̍ jā̱tānyoja̍sā bha̱drā indra̍sya rā̱taya̍ḥ ||

a̱yu̱jaḥ | asa̍maḥ | nṛ-bhi̍ḥ | eka̍ḥ | kṛ̱ṣṭīḥ | a̱yāsya̍ḥ |
pū̱rvīḥ | ati̍ | pra | va̱vṛ̱dhe̱ | viśvā̍ | jā̱tāni̍ | oja̍sā | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.2||

8.62.3a ahi̍tena ci̱darva̍tā jī̱radā̍nuḥ siṣāsati |
8.62.3c pra̱vācya̍mindra̱ tattava̍ vī̱ryā̍ṇi kariṣya̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

ahi̍tena | ci̱t | arva̍tā | jī̱ra-dā̍nuḥ | si̱sā̱sa̱ti̱ |
pra̱-vācya̍m | i̱ndra̱ | tat | tava̍ | vī̱ryā̍ṇi | ka̱ri̱ṣya̱taḥ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.3||

8.62.4a ā yā̍hi kṛ̱ṇavā̍ma ta̱ indra̱ brahmā̍ṇi̱ vardha̍nā |
8.62.4c yebhi̍ḥ śaviṣṭha cā̱kano̍ bha̱drami̱ha śra̍vasya̱te bha̱drā indra̍sya rā̱taya̍ḥ ||

ā | yā̱hi̱ | kṛ̱ṇavā̍ma | te̱ | indra̍ | brahmā̍ṇi | vardha̍nā |
yebhi̍ḥ | śa̱vi̱ṣṭha̱ | cā̱kana̍ḥ | bha̱dram | i̱ha | śra̱va̱sya̱te | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.4||

8.62.5a dhṛ̱ṣa̱taści̍ddhṛ̱ṣanmana̍ḥ kṛ̱ṇoṣī̍ndra̱ yattvam |
8.62.5c tī̱vraiḥ somai̍ḥ saparya̱to namo̍bhiḥ prati̱bhūṣa̍to bha̱drā indra̍sya rā̱taya̍ḥ ||

dhṛ̱ṣa̱taḥ | ci̱t | dhṛ̱ṣat | mana̍ḥ | kṛ̱ṇoṣi̍ | i̱ndra̱ | yat | tvam |
tī̱vraiḥ | somai̍ḥ | sa̱pa̱rya̱taḥ | nama̍ḥ-bhiḥ | pra̱ti̱-bhūṣa̍taḥ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.5||

8.62.6a ava̍ caṣṭa̱ ṛcī̍ṣamo'va̱tām̐ i̍va̱ mānu̍ṣaḥ |
8.62.6c ju̱ṣṭvī dakṣa̍sya so̱mina̱ḥ sakhā̍yaṁ kṛṇute̱ yuja̍ṁ bha̱drā indra̍sya rā̱taya̍ḥ ||

ava̍ | ca̱ṣṭe̱ | ṛcī̍ṣamaḥ | a̱va̱tān-i̍va | mānu̍ṣaḥ |
ju̱ṣṭvī | dakṣa̍sya | so̱mina̍ḥ | sakhā̍yam | kṛ̱ṇu̱te̱ | yuja̍m | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.6||

8.62.7a viśve̍ ta indra vī̱rya̍ṁ de̱vā anu̱ kratu̍ṁ daduḥ |
8.62.7c bhuvo̱ viśva̍sya̱ gopa̍tiḥ puruṣṭuta bha̱drā indra̍sya rā̱taya̍ḥ ||

viśve̍ | te̱ | i̱ndra̱ | vī̱rya̍m | de̱vāḥ | anu̍ | kratu̍m | da̱du̱ḥ |
bhuva̍ḥ | viśva̍sya | go-pa̍tiḥ | pu̱ru̱-stu̱ta̱ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.7||

8.62.8a gṛ̱ṇe tadi̍ndra te̱ śava̍ upa̱maṁ de̱vatā̍taye |
8.62.8c yaddhaṁsi̍ vṛ̱tramoja̍sā śacīpate bha̱drā indra̍sya rā̱taya̍ḥ ||

gṛ̱ṇe | tat | i̱ndra̱ | te̱ | śava̍ḥ | u̱pa̱-mam | de̱va-tā̍taye |
yat | haṁsi̍ | vṛ̱tram | oja̍sā | śa̱cī̱-pa̱te̱ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.8||

8.62.9a sama̍neva vapuṣya̱taḥ kṛ̱ṇava̱nmānu̍ṣā yu̱gā |
8.62.9c vi̱de tadindra̱śceta̍na̱madha̍ śru̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

sama̍nā-iva | va̱pu̱ṣya̱taḥ | kṛ̱ṇava̍t | mānu̍ṣā | yu̱gā |
vi̱de | tat | indra̍ḥ | ceta̍nam | adha̍ | śru̱taḥ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.9||

8.62.10a ujjā̱tami̍ndra te̱ śava̱ uttvāmuttava̱ kratu̍m |
8.62.10c bhūri̍go̱ bhūri̍ vāvṛdhu̱rmagha̍va̱ntava̱ śarma̍ṇi bha̱drā indra̍sya rā̱taya̍ḥ ||

ut | jā̱tam | i̱ndra̱ | te̱ | śava̍ḥ | ut | tvām | ut | tava̍ | kratu̍m |
bhūri̍go̱ iti̱ bhūri̍-go | bhūri̍ | va̱vṛ̱dhu̱ḥ | magha̍-van | tava̍ | śarma̍ṇi | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.10||

8.62.11a a̱haṁ ca̱ tvaṁ ca̍ vṛtraha̱ntsaṁ yu̍jyāva sa̱nibhya̱ ā |
8.62.11c a̱rā̱tī̱vā ci̍dadri̱vo'nu̍ nau śūra maṁsate bha̱drā indra̍sya rā̱taya̍ḥ ||

a̱ham | ca̱ | tvam | ca̱ | vṛ̱tra̱-ha̱n | sam | yu̱jyā̱va̱ | sa̱ni-bhya̍ḥ | ā |
a̱rā̱ti̱-vā | ci̱t | a̱dri̱-va̱ḥ | anu̍ | nau̱ | śū̱ra̱ | ma̱ṁsa̱te̱ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.11||

8.62.12a sa̱tyamidvā u̱ taṁ va̱yamindra̍ṁ stavāma̱ nānṛ̍tam |
8.62.12c ma̱hām̐ asu̍nvato va̱dho bhūri̱ jyotī̍ṁṣi sunva̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

sa̱tyam | it | vai | ū̱m̐ iti̍ | tam | va̱yam | indra̍m | sta̱vā̱ma̱ | na | anṛ̍tam |
ma̱hān | asu̍nvataḥ | va̱dhaḥ | bhūri̍ | jyotī̍ṁṣi | su̱nva̱taḥ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ ||8.62.12||


8.63.1a sa pū̱rvyo ma̱hānā̍ṁ ve̱naḥ kratu̍bhirānaje |
8.63.1c yasya̱ dvārā̱ manu̍ṣpi̱tā de̱veṣu̱ dhiya̍ āna̱je ||

saḥ | pū̱rvyaḥ | ma̱hānā̍m | ve̱naḥ | kratu̍-bhiḥ | ā̱na̱je̱ |
yasya̍ | dvārā̍ | manu̍ḥ | pi̱tā | de̱veṣu̍ | dhiya̍ḥ | ā̱na̱je ||8.63.1||

8.63.2a di̱vo māna̱ṁ notsa̍da̱ntsoma̍pṛṣṭhāso̱ adra̍yaḥ |
8.63.2c u̱kthā brahma̍ ca̱ śaṁsyā̍ ||

di̱vaḥ | māna̍m | na | ut | sa̱da̱n | soma̍-pṛṣṭhāsaḥ | adra̍yaḥ |
u̱kthā | brahma̍ | ca̱ | śaṁsyā̍ ||8.63.2||

8.63.3a sa vi̱dvām̐ aṅgi̍robhya̱ indro̱ gā a̍vṛṇo̱dapa̍ |
8.63.3c stu̱ṣe tada̍sya̱ pauṁsya̍m ||

saḥ | vi̱dvān | aṅgi̍raḥ-bhyaḥ | indra̍ḥ | gāḥ | a̱vṛ̱ṇo̱t | apa̍ |
stu̱ṣe | tat | a̱sya̱ | pauṁsya̍m ||8.63.3||

8.63.4a sa pra̱tnathā̍ kavivṛ̱dha indro̍ vā̱kasya̍ va̱kṣaṇi̍ḥ |
8.63.4c śi̱vo a̱rkasya̱ homa̍nyasma̱trā ga̱ntvava̍se ||

saḥ | pra̱tna-thā̍ | ka̱vi̱-vṛ̱dhaḥ | indra̍ḥ | vā̱kasya̍ | va̱kṣaṇi̍ḥ |
śi̱vaḥ | a̱rkasya̍ | homa̍ni | a̱sma̱-trā | ga̱ntu̱ | ava̍se ||8.63.4||

8.63.5a ādū̱ nu te̱ anu̱ kratu̱ṁ svāhā̱ vara̍sya̱ yajya̍vaḥ |
8.63.5c śvā̱trama̱rkā a̍nūṣa̱tendra̍ go̱trasya̍ dā̱vane̍ ||

āt | ū̱m̐ iti̍ | nu | te̱ | anu̍ | kratu̍m | svāhā̍ | vara̍sya | yajya̍vaḥ |
śvā̱tram | a̱rkāḥ | a̱nū̱ṣa̱ta̱ | indra̍ | go̱trasya̍ | dā̱vane̍ ||8.63.5||

8.63.6a indre̱ viśvā̍ni vī̱ryā̍ kṛ̱tāni̱ kartvā̍ni ca |
8.63.6c yama̱rkā a̍dhva̱raṁ vi̱duḥ ||

indre̍ | viśvā̍ni | vī̱ryā̍ | kṛ̱tāni̍ | kartvā̍ni | ca̱ |
yam | a̱rkāḥ | a̱dhva̱ram | vi̱duḥ ||8.63.6||

8.63.7a yatpāñca̍janyayā vi̱śendre̱ ghoṣā̱ asṛ̍kṣata |
8.63.7c astṛ̍ṇādba̱rhaṇā̍ vi̱po̱3̱̍'ryo māna̍sya̱ sa kṣaya̍ḥ ||

yat | pāñca̍-janyayā | vi̱śā | indre̍ | ghoṣā̍ḥ | asṛ̍kṣata |
astṛ̍ṇāt | ba̱rhaṇā̍ | vi̱paḥ | a̱ryaḥ | māna̍sya | saḥ | kṣaya̍ḥ ||8.63.7||

8.63.8a i̱yamu̍ te̱ anu̍ṣṭutiścakṛ̱ṣe tāni̱ pauṁsyā̍ |
8.63.8c prāva̍śca̱krasya̍ varta̱nim ||

i̱yam | ū̱m̐ iti̍ | te̱ | anu̍-stutiḥ | ca̱kṛ̱ṣe | tāni̍ | pauṁsyā̍ |
pra | ā̱va̱ḥ | ca̱krasya̍ | va̱rta̱nim ||8.63.8||

8.63.9a a̱sya vṛṣṇo̱ vyoda̍na u̱ru kra̍miṣṭa jī̱vase̍ |
8.63.9c yava̱ṁ na pa̱śva ā da̍de ||

a̱sya | vṛṣṇa̍ḥ | vi̱-oda̍ne | u̱ru | kra̱mi̱ṣṭa̱ | jī̱vase̍ |
yava̍m | na | pa̱śvaḥ | ā | da̱de̱ ||8.63.9||

8.63.10a taddadhā̍nā ava̱syavo̍ yu̱ṣmābhi̱rdakṣa̍pitaraḥ |
8.63.10c syāma̍ ma̱rutva̍to vṛ̱dhe ||

tat | dadhā̍nāḥ | a̱va̱syava̍ḥ | yu̱ṣmābhi̍ḥ | dakṣa̍-pitaraḥ |
syāma̍ | ma̱rutva̍taḥ | vṛ̱dhe ||8.63.10||

8.63.11a baḻṛ̱tviyā̍ya̱ dhāmna̱ ṛkva̍bhiḥ śūra nonumaḥ |
8.63.11c jeṣā̍mendra̱ tvayā̍ yu̱jā ||

baṭ | ṛ̱tviyā̍ya | dhāmne̍ | ṛkva̍-bhiḥ | śū̱ra̱ | no̱nu̱ma̱ḥ |
jeṣā̍ma | i̱ndra̱ | tvayā̍ | yu̱jā ||8.63.11||

8.63.12a a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̍ḥ |
8.63.12c yaḥ śaṁsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ ||

a̱sme iti̍ | ru̱drāḥ | me̱hanā̍ | parva̍tāsaḥ | vṛ̱tra̱-hatye̍ | bhara̍-hūtau | sa̱-joṣā̍ḥ |
yaḥ | śaṁsa̍te | stu̱va̱te | dhāyi̍ | pa̱jraḥ | indra̍-jyeṣṭhāḥ | a̱smān | a̱va̱ntu̱ | de̱vāḥ ||8.63.12||


8.64.1a uttvā̍ mandantu̱ stomā̍ḥ kṛṇu̱ṣva rādho̍ adrivaḥ |
8.64.1c ava̍ brahma̱dviṣo̍ jahi ||

ut | tvā̱ | ma̱nda̱ntu̱ | stomā̍ḥ | kṛ̱ṇu̱ṣva | rādha̍ḥ | a̱dri̱-va̱ḥ |
ava̍ | bra̱hma̱-dviṣa̍ḥ | ja̱hi̱ ||8.64.1||

8.64.2a pa̱dā pa̱ṇīm̐ra̍rā̱dhaso̱ ni bā̍dhasva ma̱hām̐ a̍si |
8.64.2c na̱hi tvā̱ kaśca̱na prati̍ ||

pa̱dā | pa̱ṇīn | a̱rā̱dhasa̍ḥ | ni | bā̱dha̱sva̱ | ma̱hān | a̱si̱ |
na̱hi | tvā̱ | kaḥ | ca̱na | prati̍ ||8.64.2||

8.64.3a tvamī̍śiṣe su̱tānā̱mindra̱ tvamasu̍tānām |
8.64.3c tvaṁ rājā̱ janā̍nām ||

tvam | ī̱śi̱ṣe̱ | su̱tānā̍m | i̱ndra̱ | tvam | asu̍tānām |
tvam | rājā̍ | janā̍nām ||8.64.3||

8.64.4a ehi̱ prehi̱ kṣayo̍ di̱vyā̱3̱̍ghoṣa̍ñcarṣaṇī̱nām |
8.64.4c obhe pṛ̍ṇāsi̱ roda̍sī ||

ā | i̱hi̱ | pra | i̱hi̱ | kṣaya̍ḥ | di̱vi | ā̱-ghoṣa̍n | ca̱rṣa̱ṇī̱ṇām |
ā | u̱bhe iti̍ | pṛ̱ṇā̱si̱ | roda̍sī̱ iti̍ ||8.64.4||

8.64.5a tyaṁ ci̱tparva̍taṁ gi̱riṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.64.5c vi sto̱tṛbhyo̍ rurojitha ||

tyam | ci̱t | parva̍tam | gi̱rim | śa̱ta-va̍ntam | sa̱ha̱sriṇa̍m |
vi | sto̱tṛ-bhya̍ḥ | ru̱ro̱ji̱tha̱ ||8.64.5||

8.64.6a va̱yamu̍ tvā̱ divā̍ su̱te va̱yaṁ nakta̍ṁ havāmahe |
8.64.6c a̱smāka̱ṁ kāma̱mā pṛ̍ṇa ||

va̱yam | ū̱m̐ iti̍ | tvā̱ | divā̍ | su̱te | va̱yam | nakta̍m | ha̱vā̱ma̱he̱ |
a̱smāka̍m | kāma̍m | ā | pṛ̱ṇa̱ ||8.64.6||

8.64.7a kva1̱̍ sya vṛ̍ṣa̱bho yuvā̍ tuvi̱grīvo̱ anā̍nataḥ |
8.64.7c bra̱hmā kastaṁ sa̍paryati ||

kva̍ | syaḥ | vṛ̱ṣa̱bhaḥ | yuvā̍ | tu̱vi̱-grīva̍ḥ | anā̍nataḥ |
bra̱hmā | kaḥ | tam | sa̱pa̱rya̱ti̱ ||8.64.7||

8.64.8a kasya̍ svi̱tsava̍na̱ṁ vṛṣā̍ juju̱ṣvām̐ ava̍ gacchati |
8.64.8c indra̱ṁ ka u̍ svi̱dā ca̍ke ||

kasya̍ | svi̱t | sava̍nam | vṛṣā̍ | ju̱ju̱ṣvān | ava̍ | ga̱ccha̱ti̱ |
indra̍m | kaḥ | ū̱m̐ iti̍ | svi̱t | ā | ca̱ke̱ ||8.64.8||

8.64.9a kaṁ te̍ dā̱nā a̍sakṣata̱ vṛtra̍ha̱nkaṁ su̱vīryā̍ |
8.64.9c u̱kthe ka u̍ svi̱danta̍maḥ ||

kam | te̱ | dā̱nāḥ | a̱sa̱kṣa̱ta̱ | vṛtra̍-han | kam | su̱-vīryā̍ |
u̱kthe | kaḥ | ū̱m̐ iti̍ | svi̱t | anta̍maḥ ||8.64.9||

8.64.10a a̱yaṁ te̱ mānu̍ṣe̱ jane̱ soma̍ḥ pū̱ruṣu̍ sūyate |
8.64.10c tasyehi̱ pra dra̍vā̱ piba̍ ||

a̱yam | te̱ | mānu̍ṣe | jane̍ | soma̍ḥ | pū̱ruṣu̍ | sū̱ya̱te̱ |
tasya̍ | ā | i̱hi̱ | pra | dra̱va̱ | piba̍ ||8.64.10||

8.64.11a a̱yaṁ te̍ śarya̱ṇāva̍ti su̱ṣomā̍yā̱madhi̍ pri̱yaḥ |
8.64.11c ā̱rjī̱kīye̍ ma̱dinta̍maḥ ||

a̱yam | te̱ | śa̱rya̱ṇā-va̍ti | su̱-somā̍yām | adhi̍ | pri̱yaḥ |
ā̱rjī̱kīye̍ | ma̱din-ta̍maḥ ||8.64.11||

8.64.12a tama̱dya rādha̍se ma̱he cāru̱ṁ madā̍ya̱ ghṛṣva̍ye |
8.64.12c ehī̍mindra̱ dravā̱ piba̍ ||

tam | a̱dya | rādha̍se | ma̱he | cāru̍m | madā̍ya | ghṛṣva̍ye |
ā | i̱hi̱ | ī̱m | i̱ndra̱ | drava̍ | piba̍ ||8.64.12||


8.65.1a yadi̍ndra̱ prāgapā̱guda̱ṅnya̍gvā hū̱yase̱ nṛbhi̍ḥ |
8.65.1c ā yā̍hi̱ tūya̍mā̱śubhi̍ḥ ||

yat | i̱ndra̱ | prāk | apā̍k | uda̍k | nya̍k | vā̱ | hū̱yase̍ | nṛ-bhi̍ḥ |
ā | yā̱hi̱ | tūya̍m | ā̱śu-bhi̍ḥ ||8.65.1||

8.65.2a yadvā̍ pra̱srava̍ṇe di̱vo mā̱dayā̍se̱ sva̍rṇare |
8.65.2c yadvā̍ samu̱dre andha̍saḥ ||

yat | vā̱ | pra̱-srava̍ṇe | di̱vaḥ | mā̱dayā̍se | sva̍ḥ-nare |
yat | vā̱ | sa̱mu̱dre | andha̍saḥ ||8.65.2||

8.65.3a ā tvā̍ gī̱rbhirma̱hāmu̱ruṁ hu̱ve gāmi̍va̱ bhoja̍se |
8.65.3c indra̱ soma̍sya pī̱taye̍ ||

ā | tvā̱ | gī̱ḥ-bhiḥ | ma̱hām | u̱rum | hu̱ve | gām-i̍va | bhoja̍se |
indra̍ | soma̍sya | pī̱taye̍ ||8.65.3||

8.65.4a ā ta̍ indra mahi̱māna̱ṁ hara̍yo deva te̱ maha̍ḥ |
8.65.4c rathe̍ vahantu̱ bibhra̍taḥ ||

ā | te̱ | i̱ndra̱ | ma̱hi̱māna̍m | hara̍yaḥ | de̱va̱ | te̱ | maha̍ḥ |
rathe̍ | va̱ha̱ntu̱ | bibhra̍taḥ ||8.65.4||

8.65.5a indra̍ gṛṇī̱ṣa u̍ stu̱ṣe ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.65.5c ehi̍ naḥ su̱taṁ piba̍ ||

indra̍ | gṛ̱ṇī̱ṣe | ū̱m̐ iti̍ | stu̱ṣe | ma̱hān | u̱graḥ | ī̱śā̱na̱-kṛt |
ā | i̱hi̱ | na̱ḥ | su̱tam | piba̍ ||8.65.5||

8.65.6a su̱tāva̍ntastvā va̱yaṁ praya̍svanto havāmahe |
8.65.6c i̱daṁ no̍ ba̱rhirā̱sade̍ ||

su̱ta-va̍ntaḥ | tvā̱ | va̱yam | praya̍svantaḥ | ha̱vā̱ma̱he̱ |
i̱dam | na̱ḥ | ba̱rhiḥ | ā̱-sade̍ ||8.65.6||

8.65.7a yacci̱ddhi śaśva̍tā̱masīndra̱ sādhā̍raṇa̱stvam |
8.65.7c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

yat | ci̱t | hi | śaśva̍tām | asi̍ | indra̍ | sādhā̍raṇaḥ | tvam |
tam | tvā̱ | va̱yam | ha̱vā̱ma̱he̱ ||8.65.7||

8.65.8a i̱daṁ te̍ so̱myaṁ madhvadhu̍kṣa̱nnadri̍bhi̱rnara̍ḥ |
8.65.8c ju̱ṣā̱ṇa i̍ndra̱ tatpi̍ba ||

i̱dam | te̱ | so̱myam | madhu̍ | adhu̍kṣan | adri̍-bhiḥ | nara̍ḥ |
ju̱ṣā̱ṇaḥ | i̱ndra̱ | tat | pi̱ba̱ ||8.65.8||

8.65.9a viśvā̍m̐ a̱ryo vi̍pa̱ścito'ti̍ khya̱stūya̱mā ga̍hi |
8.65.9c a̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

viśvā̍n | a̱ryaḥ | vi̱pa̱ḥ-cita̍ḥ | ati̍ | khya̱ḥ | tūya̍m | ā | ga̱hi̱ |
a̱sme iti̍ | dhe̱hi̱ | śrava̍ḥ | bṛ̱hat ||8.65.9||

8.65.10a dā̱tā me̱ pṛṣa̍tīnā̱ṁ rājā̍ hiraṇya̱vīnā̍m |
8.65.10c mā de̍vā ma̱ghavā̍ riṣat ||

dā̱tā | me̱ | pṛṣa̍tīnām | rājā̍ | hi̱ra̱ṇya̱-vīnā̍m |
mā | de̱vā̱ḥ | ma̱gha-vā̍ | ri̱ṣa̱t ||8.65.10||

8.65.11a sa̱hasre̱ pṛṣa̍tīnā̱madhi̍ śca̱ndraṁ bṛ̱hatpṛ̱thu |
8.65.11c śu̱kraṁ hira̍ṇya̱mā da̍de ||

sa̱hasre̍ | pṛṣa̍tīnām | adhi̍ | ca̱ndram | bṛ̱hat | pṛ̱thu |
śu̱kram | hira̍ṇyam | ā | da̱de̱ ||8.65.11||

8.65.12a napā̍to du̱rgaha̍sya me sa̱hasre̍ṇa su̱rādha̍saḥ |
8.65.12c śravo̍ de̱veṣva̍krata ||

napā̍taḥ | du̱ḥ-gaha̍sya | me̱ | sa̱hasre̍ṇa | su̱-rādha̍saḥ |
śrava̍ḥ | de̱veṣu̍ | a̱kra̱ta̱ ||8.65.12||


8.66.1a taro̍bhirvo vi̱dadva̍su̱mindra̍ṁ sa̱bādha̍ ū̱taye̍ |
8.66.1c bṛ̱hadgāya̍ntaḥ su̱taso̍me adhva̱re hu̱ve bhara̱ṁ na kā̱riṇa̍m ||

tara̍ḥ-bhiḥ | va̱ḥ | vi̱dat-va̍sum | indra̍m | sa̱-bādha̍ḥ | ū̱taye̍ |
bṛ̱hat | gāya̍ntaḥ | su̱ta-so̍me | a̱dhva̱re | hu̱ve | bhara̍m | na | kā̱riṇa̍m ||8.66.1||

8.66.2a na yaṁ du̱dhrā vara̍nte̱ na sthi̱rā muro̱ made̍ suśi̱pramandha̍saḥ |
8.66.2c ya ā̱dṛtyā̍ śaśamā̱nāya̍ sunva̱te dātā̍ jari̱tra u̱kthya̍m ||

na | yam | du̱dhrāḥ | vara̍nte | na | sthi̱rāḥ | mura̍ḥ | made̍ | su̱-śi̱pram | andha̍saḥ |
yaḥ | ā̱-dṛtya̍ | śa̱śa̱mā̱nāya̍ | su̱nva̱te | dātā̍ | ja̱ri̱tre | u̱kthya̍m ||8.66.2||

8.66.3a yaḥ śa̱kro mṛ̱kṣo aśvyo̱ yo vā̱ kījo̍ hira̱ṇyaya̍ḥ |
8.66.3c sa ū̱rvasya̍ rejaya̱tyapā̍vṛti̱mindro̱ gavya̍sya vṛtra̱hā ||

yaḥ | śa̱kraḥ | mṛ̱kṣaḥ | aśvya̍ḥ | yaḥ | vā̱ | kīja̍ḥ | hi̱ra̱ṇyaya̍ḥ |
saḥ | ū̱rvasya̍ | re̱ja̱ya̱ti̱ | apa̍-vṛtim | indra̍ḥ | gavya̍sya | vṛ̱tra̱-hā ||8.66.3||

8.66.4a nikhā̍taṁ ci̱dyaḥ pu̍rusaṁbhṛ̱taṁ vasūdidvapa̍ti dā̱śuṣe̍ |
8.66.4c va̱jrī su̍śi̱pro harya̍śva̱ itka̍ra̱dindra̱ḥ kratvā̱ yathā̱ vaśa̍t ||

ni-khā̍tam | ci̱t | yaḥ | pu̱ru̱-sa̱ṁbhṛ̱tam | vasu̍ | ut | it | vapa̍ti | dā̱śuṣe̍ |
va̱jrī | su̱-śi̱praḥ | hari̍-aśvaḥ | it | ka̱ra̱t | indra̍ḥ | kratvā̍ | yathā̍ | vaśa̍t ||8.66.4||

8.66.5a yadvā̱vantha̍ puruṣṭuta pu̱rā ci̍cchūra nṛ̱ṇām |
8.66.5c va̱yaṁ tatta̍ indra̱ saṁ bha̍rāmasi ya̱jñamu̱kthaṁ tu̱raṁ vaca̍ḥ ||

yat | va̱vantha̍ | pu̱ru̱-stu̱ta̱ | pu̱rā | ci̱t | śū̱ra̱ | nṛ̱ṇām |
va̱yam | tat | te̱ | i̱ndra̱ | sam | bha̱rā̱ma̱si̱ | ya̱jñam | u̱ktham | tu̱ram | vaca̍ḥ ||8.66.5||

8.66.6a sacā̱ some̍ṣu puruhūta vajrivo̱ madā̍ya dyukṣa somapāḥ |
8.66.6c tvamiddhi bra̍hma̱kṛte̱ kāmya̱ṁ vasu̱ deṣṭha̍ḥ sunva̱te bhuva̍ḥ ||

sacā̍ | some̍ṣu | pu̱ru̱-hū̱ta̱ | va̱jri̱-va̱ḥ | madā̍ya | dyu̱kṣa̱ | so̱ma̱-pā̱ḥ |
tvam | it | hi | bra̱hma̱-kṛte̍ | kāmya̍m | vasu̍ | deṣṭha̍ḥ | su̱nva̱te | bhuva̍ḥ ||8.66.6||

8.66.7a va̱yame̍nami̱dā hyo'pī̍peme̱ha va̱jriṇa̍m |
8.66.7c tasmā̍ u a̱dya sa̍ma̱nā su̱taṁ bha̱rā nū̱naṁ bhū̍ṣata śru̱te ||

va̱yam | e̱na̱m | i̱dā | hyaḥ | apī̍pema | i̱ha | va̱jriṇa̍m |
tasmai̍ | ū̱m̐ iti̍ | a̱dya | sa̱ma̱nā | su̱tam | bha̱ra̱ | ā | nū̱nam | bhū̱ṣa̱ta̱ | śru̱te ||8.66.7||

8.66.8a vṛka̍ścidasya vāra̱ṇa u̍rā̱mathi̱rā va̱yune̍ṣu bhūṣati |
8.66.8c semaṁ na̱ḥ stoma̍ṁ jujuṣā̱ṇa ā ga̱hīndra̱ pra ci̱trayā̍ dhi̱yā ||

vṛka̍ḥ | ci̱t | a̱sya̱ | vā̱ra̱ṇaḥ | u̱rā̱-mathi̍ḥ | ā | va̱yune̍ṣu | bhū̱ṣa̱ti̱ |
saḥ | i̱mam | na̱ḥ | stoma̍m | ju̱ju̱ṣā̱ṇaḥ | ā | ga̱hi̱ | indra̍ | pra | ci̱trayā̍ | dhi̱yā ||8.66.8||

8.66.9a kadū̱ nva1̱̍syākṛ̍ta̱mindra̍syāsti̱ pauṁsya̍m |
8.66.9c keno̱ nu ka̱ṁ śroma̍tena̱ na śu̍śruve ja̱nuṣa̱ḥ pari̍ vṛtra̱hā ||

kat | ū̱m̐ iti̍ | nu | a̱sya̱ | akṛ̍tam | indra̍sya | a̱sti̱ | pauṁsya̍m |
keno̱ iti̍ | nu | ka̱m | śroma̍tena | na | śu̱śru̱ve̱ | ja̱nuṣa̍ḥ | pari̍ | vṛ̱tra̱-hā ||8.66.9||

8.66.10a kadū̍ ma̱hīradhṛ̍ṣṭā asya̱ tavi̍ṣī̱ḥ kadu̍ vṛtra̱ghno astṛ̍tam |
8.66.10c indro̱ viśvā̍nbeka̱nāṭā̍m̐ aha̱rdṛśa̍ u̱ta kratvā̍ pa̱ṇīm̐ra̱bhi ||

kat | ū̱m̐ iti̍ | ma̱hīḥ | adhṛ̍ṣṭāḥ | a̱sya̱ | tavi̍ṣīḥ | kat | ū̱m̐ iti̍ | vṛ̱tra̱-ghnaḥ | astṛ̍tam |
indra̍ḥ | viśvā̍n | be̱ka̱-nāṭā̍n | a̱ha̱ḥ-dṛṣa̍ḥ | u̱ta | kratvā̍ | pa̱ṇīn | a̱bhi ||8.66.10||

8.66.11a va̱yaṁ ghā̍ te̱ apū̱rvyendra̱ brahmā̍ṇi vṛtrahan |
8.66.11c pu̱rū̱tamā̍saḥ puruhūta vajrivo bhṛ̱tiṁ na pra bha̍rāmasi ||

va̱yam | gha̱ | te̱ | apū̍rvyā | indra̍ | brahmā̍ṇi | vṛ̱tra̱-ha̱n |
pu̱ru̱-tamā̍saḥ | pu̱ru̱-hū̱ta̱ | va̱jri̱-va̱ḥ | bhṛ̱tim | na | pra | bha̱rā̱ma̱si̱ ||8.66.11||

8.66.12a pū̱rvīści̱ddhi tve tu̍vikūrminnā̱śaso̱ hava̍nta indro̱taya̍ḥ |
8.66.12c ti̱raści̍da̱ryaḥ sava̱nā va̍so gahi̱ śavi̍ṣṭha śru̱dhi me̱ hava̍m ||

pū̱rvīḥ | ci̱t | hi | tve iti̍ | tu̱vi̱-kū̱rmi̱n | ā̱-śasa̍ḥ | hava̍nte | i̱ndra̱ | ū̱taya̍ḥ |
ti̱raḥ | ci̱t | a̱ryaḥ | sa̱va̱nā | ā | va̱so̱ iti̍ | ga̱hi̱ | śavi̍ṣṭha | śru̱dhi | me̱ | hava̍m ||8.66.12||

8.66.13a va̱yaṁ ghā̍ te̱ tve idvindra̱ viprā̱ api̍ ṣmasi |
8.66.13c na̱hi tvada̱nyaḥ pu̍ruhūta̱ kaśca̱na magha̍va̱nnasti̍ marḍi̱tā ||

va̱yam | gha̱ | te̱ | tve iti̍ | it | ū̱m̐ iti̍ | indra̍ | viprā̍ḥ | api̍ | sma̱si̱ |
na̱hi | tvat | a̱nyaḥ | pu̱ru̱-hū̱ta̱ | kaḥ | ca̱na | magha̍-van | asti̍ | ma̱rḍi̱tā ||8.66.13||

8.66.14a tvaṁ no̍ a̱syā ama̍teru̱ta kṣu̱dho̱3̱̍'bhiśa̍ste̱rava̍ spṛdhi |
8.66.14c tvaṁ na̍ ū̱tī tava̍ ci̱trayā̍ dhi̱yā śikṣā̍ śaciṣṭha gātu̱vit ||

tvam | na̱ḥ | a̱syāḥ | ama̍teḥ | u̱ta | kṣu̱dhaḥ | a̱bhi-śa̍steḥ | ava̍ | spṛ̱dhi̱ |
tvam | na̱ḥ | ū̱tī | tava̍ | ci̱trayā̍ | dhi̱yā | śikṣa̍ | śa̱ci̱ṣṭha̱ | gā̱tu̱-vit ||8.66.14||

8.66.15a soma̱ idva̍ḥ su̱to a̍stu̱ kala̍yo̱ mā bi̍bhītana |
8.66.15c apede̱ṣa dhva̱smāya̍ti sva̱yaṁ ghai̱ṣo apā̍yati ||

soma̍ḥ | it | va̱ḥ | su̱taḥ | a̱stu̱ | kala̍yaḥ | mā | bi̱bhī̱ta̱na̱ |
apa̍ | it | e̱ṣaḥ | dhva̱smā | a̱ya̱ti̱ | sva̱yam | gha̱ | e̱ṣaḥ | apa̍ | a̱ya̱ti̱ ||8.66.15||


8.67.1a tyānnu kṣa̱triyā̱m̐ ava̍ ādi̱tyānyā̍ciṣāmahe |
8.67.1c su̱mṛ̱ḻī̱kām̐ a̱bhiṣṭa̍ye ||

tyān | nu | kṣa̱triyā̍n | ava̍ḥ | ā̱di̱tyān | yā̱ci̱ṣā̱ma̱he̱ |
su̱-mṛ̱ḻī̱kān | a̱bhiṣṭa̍ye ||8.67.1||

8.67.2a mi̱tro no̱ atya̍ṁha̱tiṁ varu̍ṇaḥ parṣadarya̱mā |
8.67.2c ā̱di̱tyāso̱ yathā̍ vi̱duḥ ||

mi̱traḥ | na̱ḥ | ati̍ | a̱ṁha̱tim | varu̍ṇaḥ | pa̱rṣa̱t | a̱rya̱mā |
ā̱di̱tyāsa̍ḥ | yathā̍ | vi̱duḥ ||8.67.2||

8.67.3a teṣā̱ṁ hi ci̱tramu̱kthyaṁ1̱̍ varū̍tha̱masti̍ dā̱śuṣe̍ |
8.67.3c ā̱di̱tyānā̍mara̱ṁkṛte̍ ||

teṣā̍m | hi | ci̱tram | u̱kthya̍m | varū̍tham | asti̍ | dā̱śuṣe̍ |
ā̱di̱tyānā̍m | a̱ra̱m-kṛte̍ ||8.67.3||

8.67.4a mahi̍ vo maha̱tāmavo̱ varu̍ṇa̱ mitrārya̍man |
8.67.4c avā̱ṁsyā vṛ̍ṇīmahe ||

mahi̍ | va̱ḥ | ma̱ha̱tām | ava̍ḥ | varu̍ṇa | mitra̍ | arya̍man |
avā̍ṁsi | ā | vṛ̱ṇī̱ma̱he̱ ||8.67.4||

8.67.5a jī̱vānno̍ a̱bhi dhe̍ta̱nādi̍tyāsaḥ pu̱rā hathā̍t |
8.67.5c kaddha̍ stha havanaśrutaḥ ||

jī̱vān | na̱ḥ | a̱bhi | dhe̱ta̱na̱ | ādi̍tyāsaḥ | pu̱rā | hathā̍t |
kat | ha̱ | stha̱ | ha̱va̱na̱-śru̱ta̱ḥ ||8.67.5||

8.67.6a yadva̍ḥ śrā̱ntāya̍ sunva̱te varū̍tha̱masti̱ yaccha̱rdiḥ |
8.67.6c tenā̍ no̱ adhi̍ vocata ||

yat | va̱ḥ | śrā̱ntāya̍ | su̱nva̱te | varū̍tham | asti̍ | yat | cha̱rdiḥ |
tena̍ | na̱ḥ | adhi̍ | vo̱ca̱ta̱ ||8.67.6||

8.67.7a asti̍ devā a̱ṁhoru̱rvasti̱ ratna̱manā̍gasaḥ |
8.67.7c ādi̍tyā̱ adbhu̍tainasaḥ ||

asti̍ | de̱vā̱ḥ | a̱ṁhoḥ | u̱ru | asti̍ | ratna̍m | anā̍gasaḥ |
ādi̍tyāḥ | adbhu̍ta-enasaḥ ||8.67.7||

8.67.8a mā na̱ḥ setu̍ḥ siṣeda̱yaṁ ma̱he vṛ̍ṇaktu na̱spari̍ |
8.67.8c indra̱ iddhi śru̱to va̱śī ||

mā | na̱ḥ | setu̍ḥ | si̱se̱t | a̱yam | ma̱he | vṛ̱ṇa̱ktu̱ | na̱ḥ | pari̍ |
indra̍ḥ | it | hi | śru̱taḥ | va̱śī ||8.67.8||

8.67.9a mā no̍ mṛ̱cā ri̍pū̱ṇāṁ vṛ̍ji̱nānā̍maviṣyavaḥ |
8.67.9c devā̍ a̱bhi pra mṛ̍kṣata ||

mā | na̱ḥ | mṛ̱cā | ri̱pū̱ṇām | vṛ̱ji̱nānā̍m | a̱vi̱ṣya̱va̱ḥ |
devā̍ḥ | a̱bhi | pra | mṛ̱kṣa̱ta̱ ||8.67.9||

8.67.10a u̱ta tvāma̍dite mahya̱haṁ de̱vyupa̍ bruve |
8.67.10c su̱mṛ̱ḻī̱kāma̱bhiṣṭa̍ye ||

u̱ta | tvām | a̱di̱te̱ | ma̱hi̱ | a̱ham | de̱vi̱ | upa̍ | bru̱ve̱ |
su̱-mṛ̱ḻī̱kām | a̱bhiṣṭa̍ye ||8.67.10||

8.67.11a parṣi̍ dī̱ne ga̍bhī̱ra ām̐ ugra̍putre̱ jighā̍ṁsataḥ |
8.67.11c māki̍sto̱kasya̍ no riṣat ||

parṣi̍ | dī̱ne | ga̱bhī̱re | ā | ugra̍-putre | jighā̍ṁsataḥ |
māki̍ḥ | to̱kasya̍ | na̱ḥ | ri̱ṣa̱t ||8.67.11||

8.67.12a a̱ne̱ho na̍ uruvraja̱ urū̍ci̱ vi prasa̍rtave |
8.67.12c kṛ̱dhi to̱kāya̍ jī̱vase̍ ||

a̱ne̱haḥ | na̱ḥ | u̱ru̱-vra̱je̱ | urū̍ci | vi | pra-sa̍rtave |
kṛ̱dhi | to̱kāya̍ | jī̱vase̍ ||8.67.12||

8.67.13a ye mū̱rdhāna̍ḥ kṣitī̱nāmada̍bdhāsa̱ḥ svaya̍śasaḥ |
8.67.13c vra̱tā rakṣa̍nte a̱druha̍ḥ ||

ye | mū̱rdhāna̍ḥ | kṣi̱tī̱nām | ada̍bdhāsaḥ | sva-ya̍śasaḥ |
vra̱tā | rakṣa̍nte | a̱druha̍ḥ ||8.67.13||

8.67.14a te na̍ ā̱sno vṛkā̍ṇā̱mādi̍tyāso mu̱moca̍ta |
8.67.14c ste̱naṁ ba̱ddhami̍vādite ||

te | na̱ḥ | ā̱snaḥ | vṛkā̍ṇām | ādi̍tyāsaḥ | mu̱moca̍ta |
ste̱nam | ba̱ddham-i̍va | a̱di̱te̱ ||8.67.14||

8.67.15a apo̱ ṣu ṇa̍ i̱yaṁ śaru̱rādi̍tyā̱ apa̍ durma̱tiḥ |
8.67.15c a̱smade̱tvaja̍ghnuṣī ||

apo̱ iti̍ | su | na̱ḥ | i̱yam | śaru̍ḥ | ādi̍tyāḥ | apa̍ | du̱ḥ-ma̱tiḥ |
a̱smat | e̱tu̱ | aja̍ghnuṣī ||8.67.15||

8.67.16a śaśva̱ddhi va̍ḥ sudānava̱ ādi̍tyā ū̱tibhi̍rva̱yam |
8.67.16c pu̱rā nū̱naṁ bu̍bhu̱jmahe̍ ||

śaśva̍t | hi | va̱ḥ | su̱-dā̱na̱va̱ḥ | ādi̍tyāḥ | ū̱ti-bhi̍ḥ | va̱yam |
pu̱rā | nū̱nam | bu̱bhu̱jmahe̍ ||8.67.16||

8.67.17a śaśva̍nta̱ṁ hi pra̍cetasaḥ prati̱yanta̍ṁ ci̱dena̍saḥ |
8.67.17c devā̍ḥ kṛṇu̱tha jī̱vase̍ ||

śaśva̍ntam | hi | pra̱-ce̱ta̱sa̱ḥ | pra̱ti̱-yanta̍m | ci̱t | ena̍saḥ |
devā̍ḥ | kṛ̱ṇu̱tha | jī̱vase̍ ||8.67.17||

8.67.18a tatsu no̱ navya̱ṁ sanya̍sa̱ ādi̍tyā̱ yanmumo̍cati |
8.67.18c ba̱ndhādba̱ddhami̍vādite ||

tat | su | na̱ḥ | navya̍m | sanya̍se | ādi̍tyāḥ | yat | mumo̍cati |
ba̱ndhāt | ba̱ddham-i̍va | a̱di̱te̱ ||8.67.18||

8.67.19a nāsmāka̍masti̱ tattara̱ ādi̍tyāso ati̱ṣkade̍ |
8.67.19c yū̱yama̱smabhya̍ṁ mṛḻata ||

na | a̱smāka̍m | a̱sti̱ | tat | tara̍ḥ | ādi̍tyāsaḥ | a̱ti̱-skade̍ |
yū̱yam | a̱smabhya̍m | mṛ̱ḻa̱ta̱ ||8.67.19||

8.67.20a mā no̍ he̱tirvi̱vasva̍ta̱ ādi̍tyāḥ kṛ̱trimā̱ śaru̍ḥ |
8.67.20c pu̱rā nu ja̱raso̍ vadhīt ||

mā | na̱ḥ | he̱tiḥ | vi̱vasva̍taḥ | ādi̍tyāḥ | kṛ̱trimā̍ | śaru̍ḥ |
pu̱rā | nu | ja̱rasa̍ḥ | va̱dhī̱t ||8.67.20||

8.67.21a vi ṣu dveṣo̱ vya̍ṁha̱timādi̍tyāso̱ vi saṁhi̍tam |
8.67.21c viṣva̱gvi vṛ̍hatā̱ rapa̍ḥ ||

vi | su | dveṣa̍ḥ | vi | a̱ṁha̱tim | ādi̍tyāsaḥ | vi | sam-hi̍tam |
viṣva̍k | vi | vṛ̱ha̱ta̱ | rapa̍ḥ ||8.67.21||


8.68.1a ā tvā̱ ratha̱ṁ yatho̱taye̍ su̱mnāya̍ vartayāmasi |
8.68.1c tu̱vi̱kū̱rmimṛ̍tī̱ṣaha̱mindra̱ śavi̍ṣṭha̱ satpa̍te ||

ā | tvā̱ | ratha̍m | yathā̍ | ū̱taye̍ | su̱mnāya̍ | va̱rta̱yā̱ma̱si̱ |
tu̱vi̱-kū̱rmim | ṛ̱ti̱-saha̍m | indra̍ | śavi̍ṣṭha | sat-pa̍te ||8.68.1||

8.68.2a tuvi̍śuṣma̱ tuvi̍krato̱ śacī̍vo̱ viśva̍yā mate |
8.68.2c ā pa̍prātha mahitva̱nā ||

tuvi̍-śuṣma | tuvi̍krato̱ iti̱ tuvi̍-krato | śacī̍-vaḥ | viśva̍yā | ma̱te̱ |
ā | pa̱prā̱tha̱ | ma̱hi̱-tva̱nā ||8.68.2||

8.68.3a yasya̍ te mahi̱nā ma̱haḥ pari̍ jmā̱yanta̍mī̱yatu̍ḥ |
8.68.3c hastā̱ vajra̍ṁ hira̱ṇyaya̍m ||

yasya̍ | te̱ | ma̱hi̱nā | ma̱haḥ | pari̍ | jmā̱yanta̍m | ī̱yatu̍ḥ |
hastā̍ | vajra̍m | hi̱ra̱ṇyaya̍m ||8.68.3||

8.68.4a vi̱śvāna̍rasya va̱spati̱manā̍natasya̱ śava̍saḥ |
8.68.4c evai̍śca carṣaṇī̱nāmū̱tī hu̍ve̱ rathā̍nām ||

vi̱śvāna̍rasya | va̱ḥ | pati̍m | anā̍natasya | śava̍saḥ |
evai̍ḥ | ca̱ | ca̱rṣa̱ṇī̱nām | ū̱tī | hu̱ve̱ | rathā̍nām ||8.68.4||

8.68.5a a̱bhiṣṭa̍ye sa̱dāvṛ̍dha̱ṁ sva̍rmīḻheṣu̱ yaṁ nara̍ḥ |
8.68.5c nānā̱ hava̍nta ū̱taye̍ ||

a̱bhiṣṭa̍ye | sa̱dā-vṛ̍dham | sva̍ḥ-mīḻheṣu | yam | nara̍ḥ |
nānā̍ | hava̍nte | ū̱taye̍ ||8.68.5||

8.68.6a pa̱romā̍tra̱mṛcī̍ṣama̱mindra̍mu̱graṁ su̱rādha̍sam |
8.68.6c īśā̍naṁ ci̱dvasū̍nām ||

pa̱raḥ-mā̍tram | ṛcī̍ṣamam | indra̍m | u̱gram | su̱-rādha̍sam |
īśā̍nam | ci̱t | vasū̍nām ||8.68.6||

8.68.7a taṁta̱midrādha̍se ma̱ha indra̍ṁ codāmi pī̱taye̍ |
8.68.7c yaḥ pū̱rvyāmanu̍ṣṭuti̱mīśe̍ kṛṣṭī̱nāṁ nṛ̱tuḥ ||

tam-ta̍m | it | rādha̍se | ma̱he | indra̍m | co̱dā̱mi̱ | pī̱taye̍ |
yaḥ | pū̱rvyām | anu̍-stutim | īśe̍ | kṛ̱ṣṭī̱nām | nṛ̱tuḥ ||8.68.7||

8.68.8a na yasya̍ te śavasāna sa̱khyamā̱naṁśa̱ martya̍ḥ |
8.68.8c naki̱ḥ śavā̍ṁsi te naśat ||

na | yasya̍ | te̱ | śa̱va̱sā̱na̱ | sa̱khyam | ā̱naṁśa̍ | martya̍ḥ |
naki̍ḥ | śavā̍ṁsi | te̱ | na̱śa̱t ||8.68.8||

8.68.9a tvotā̍sa̱stvā yu̱jāpsu sūrye̍ ma̱haddhana̍m |
8.68.9c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

tvā-ū̍tāsaḥ | tvā | yu̱jā | a̱p-su | sūrye̍ | ma̱hat | dhana̍m |
jaye̍ma | pṛ̱t-su | va̱jri̱-va̱ḥ ||8.68.9||

8.68.10a taṁ tvā̍ ya̱jñebhi̍rīmahe̱ taṁ gī̱rbhirgi̍rvaṇastama |
8.68.10c indra̱ yathā̍ ci̱dāvi̍tha̱ vāje̍ṣu puru̱māyya̍m ||

tam | tvā̱ | ya̱jñebhi̍ḥ | ī̱ma̱he̱ | tam | gī̱ḥ-bhiḥ | gi̱rva̱ṇa̱ḥ-ta̱ma̱ |
indra̍ | yathā̍ | ci̱t | āvi̍tha | vāje̍ṣu | pu̱ru̱-māyya̍m ||8.68.10||

8.68.11a yasya̍ te svā̱du sa̱khyaṁ svā̱dvī praṇī̍tiradrivaḥ |
8.68.11c ya̱jño vi̍tanta̱sāyya̍ḥ ||

yasya̍ | te̱ | svā̱du | sa̱khyam | svā̱dvī | pra-nī̍tiḥ | a̱dri̱-va̱ḥ |
ya̱jñaḥ | vi̱ta̱nta̱sāyya̍ḥ ||8.68.11||

8.68.12a u̱ru ṇa̍sta̱nve̱3̱̍ tana̍ u̱ru kṣayā̍ya naskṛdhi |
8.68.12c u̱ru ṇo̍ yandhi jī̱vase̍ ||

u̱ru | na̱ḥ | ta̱nve̍ | tane̍ | u̱ru | kṣayā̍ya | na̱ḥ | kṛ̱dhi̱ |
u̱ru | na̱ḥ | ya̱ndhi̱ | jī̱vase̍ ||8.68.12||

8.68.13a u̱ruṁ nṛbhya̍ u̱ruṁ gava̍ u̱ruṁ rathā̍ya̱ panthā̍m |
8.68.13c de̱vavī̍tiṁ manāmahe ||

u̱rum | nṛ-bhya̍ḥ | u̱rum | gave̍ | u̱rum | rathā̍ya | panthā̍m |
de̱va-vī̍tim | ma̱nā̱ma̱he̱ ||8.68.13||

8.68.14a upa̍ mā̱ ṣaḍdvādvā̱ nara̱ḥ soma̍sya̱ harṣyā̍ |
8.68.14c tiṣṭha̍nti svādurā̱taya̍ḥ ||

upa̍ | mā̱ | ṣaṭ | dvā-dvā̍ | nara̍ḥ | soma̍sya | harṣyā̍ |
tiṣṭha̍nti | svā̱du̱-rā̱taya̍ḥ ||8.68.14||

8.68.15a ṛ̱jrāvi̍ndro̱ta ā da̍de̱ harī̱ ṛkṣa̍sya sū̱navi̍ |
8.68.15c ā̱śva̱me̱dhasya̱ rohi̍tā ||

ṛ̱jrau | i̱ndro̱te | ā | da̱de̱ | harī̱ iti̍ | ṛkṣa̍sya | sū̱navi̍ |
ā̱śva̱-me̱dhasya̍ | rohi̍tā ||8.68.15||

8.68.16a su̱rathā̍m̐ ātithi̱gve sva̍bhī̱śūm̐rā̱rkṣe |
8.68.16c ā̱śva̱me̱dhe su̱peśa̍saḥ ||

su̱-rathā̍n | ā̱ti̱thi̱-gve | su̱-a̱bhī̱śūn | ā̱rkṣe |
ā̱śva̱-me̱dhe | su̱-peśa̍saḥ ||8.68.16||

8.68.17a ṣaḻaśvā̍m̐ ātithi̱gva i̍ndro̱te va̱dhūma̍taḥ |
8.68.17c sacā̍ pū̱takra̍tau sanam ||

ṣaṭ | aśvā̍n | ā̱ti̱thi̱-gve | i̱ndro̱te | va̱dhū-ma̍taḥ |
sacā̍ | pū̱ta-kra̍tau | sa̱na̱m ||8.68.17||

8.68.18a aiṣu̍ ceta̱dvṛṣa̍ṇvatya̱ntarṛ̱jreṣvaru̍ṣī |
8.68.18c sva̱bhī̱śuḥ kaśā̍vatī ||

ā | eṣu̍ | ce̱ta̱t | vṛṣa̍ṇ-vatī | a̱ntaḥ | ṛ̱jreṣu̍ | aru̍ṣī |
su̱-a̱bhī̱śuḥ | kaśā̍-vatī ||8.68.18||

8.68.19a na yu̱ṣme vā̍jabandhavo nini̱tsuśca̱na martya̍ḥ |
8.68.19c a̱va̱dyamadhi̍ dīdharat ||

na | yu̱ṣme iti̍ | vā̱ja̱-ba̱ndha̱va̱ḥ | ni̱ni̱tsuḥ | ca̱na | martya̍ḥ |
a̱va̱dyam | adhi̍ | dī̱dha̱ra̱t ||8.68.19||


8.69.1a prapra̍ vastri̱ṣṭubha̱miṣa̍ṁ ma̱ndadvī̍rā̱yenda̍ve |
8.69.1c dhi̱yā vo̍ me̱dhasā̍taye̱ pura̱ṁdhyā vi̍vāsati ||

pra-pra̍ | va̱ḥ | tri̱-stubha̍m | iṣa̍m | ma̱ndat-vī̍rāya | inda̍ve |
dhi̱yā | va̱ḥ | me̱dha-sā̍taye | pu̱ra̱m-dhyā | ā | vi̱vā̱sa̱ti̱ ||8.69.1||

8.69.2a na̱daṁ va̱ oda̍tīnāṁ na̱daṁ yoyu̍vatīnām |
8.69.2c pati̍ṁ vo̱ aghnyā̍nāṁ dhenū̱nāmi̍ṣudhyasi ||

na̱dam | va̱ḥ | oda̍tīnām | na̱dam | yoyu̍vatīnām |
pati̍m | va̱ḥ | aghnyā̍nām | dhe̱nū̱nām | i̱ṣu̱dhya̱si̱ ||8.69.2||

8.69.3a tā a̍sya̱ sūda̍dohasa̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
8.69.3c janma̍nde̱vānā̱ṁ viśa̍stri̱ṣvā ro̍ca̱ne di̱vaḥ ||

tāḥ | a̱sya̱ | sūda̍-dohasaḥ | soma̍m | śrī̱ṇa̱nti̱ | pṛśna̍yaḥ |
janma̍n | de̱vānā̍m | viśa̍ḥ | tri̱ṣu | ā | ro̱ca̱ne | di̱vaḥ ||8.69.3||

8.69.4a a̱bhi pra gopa̍tiṁ gi̱rendra̍marca̱ yathā̍ vi̱de |
8.69.4c sū̱nuṁ sa̱tyasya̱ satpa̍tim ||

a̱bhi | pra | go-pa̍tim | gi̱rā | indra̍m | a̱rca̱ | yathā̍ | vi̱de |
sū̱num | sa̱tyasya̍ | sat-pa̍tim ||8.69.4||

8.69.5a ā hara̍yaḥ sasṛjri̱re'ru̍ṣī̱radhi̍ ba̱rhiṣi̍ |
8.69.5c yatrā̱bhi sa̱ṁnavā̍mahe ||

ā | hara̍yaḥ | sa̱sṛ̱jri̱re̱ | aru̍ṣīḥ | adhi̍ | ba̱rhiṣi̍ |
yatra̍ | a̱bhi | sa̱m-navā̍mahe ||8.69.5||

8.69.6a indrā̍ya̱ gāva̍ ā̱śira̍ṁ dudu̱hre va̱jriṇe̱ madhu̍ |
8.69.6c yatsī̍mupahva̱re vi̱dat ||

indrā̍ya | gāva̍ḥ | ā̱-śira̍m | du̱du̱hre | va̱jriṇe̍ | madhu̍ |
yat | sī̱m | u̱pa̱-hva̱re | vi̱dat ||8.69.6||

8.69.7a udyadbra̱dhnasya̍ vi̱ṣṭapa̍ṁ gṛ̱hamindra̍śca̱ ganva̍hi |
8.69.7c madhva̍ḥ pī̱tvā sa̍cevahi̱ triḥ sa̱pta sakhyu̍ḥ pa̱de ||

ut | yat | bra̱dhnasya̍ | vi̱ṣṭapa̍m | gṛ̱ham | indra̍ḥ | ca̱ | ganva̍hi |
madhva̍ḥ | pī̱tvā | sa̱ce̱va̱hi̱ | triḥ | sa̱pta | sakhyu̍ḥ | pa̱de ||8.69.7||

8.69.8a arca̍ta̱ prārca̍ta̱ priya̍medhāso̱ arca̍ta |
8.69.8c arca̍ntu putra̱kā u̱ta pura̱ṁ na dhṛ̱ṣṇva̍rcata ||

arca̍ta | pra | a̱rca̱ta̱ | priya̍-medhāsaḥ | arca̍ta |
arca̍ntu | pu̱tra̱kāḥ | u̱ta | pura̍m | na | dhṛ̱ṣṇu | a̱rca̱ta̱ ||8.69.8||

8.69.9a ava̍ svarāti̱ garga̍ro go̱dhā pari̍ saniṣvaṇat |
8.69.9c piṅgā̱ pari̍ caniṣkada̱dindrā̍ya̱ brahmodya̍tam ||

ava̍ | sva̱rā̱ti̱ | garga̍raḥ | go̱dhā | pari̍ | sa̱ni̱sva̱na̱t |
piṅgā̍ | pari̍ | ca̱ni̱ska̱da̱t | indrā̍ya | brahma̍ | ut-ya̍tam ||8.69.9||

8.69.10a ā yatpata̍ntye̱nya̍ḥ su̱dughā̱ ana̍pasphuraḥ |
8.69.10c a̱pa̱sphura̍ṁ gṛbhāyata̱ soma̱mindrā̍ya̱ pāta̍ve ||

ā | yat | pata̍nti | e̱nya̍ḥ | su̱-dughā̍ḥ | ana̍pa-sphuraḥ |
a̱pa̱-sphura̍m | gṛ̱bhā̱ya̱ta̱ | soma̍m | indrā̍ya | pāta̍ve ||8.69.10||

8.69.11a apā̱dindro̱ apā̍da̱gnirviśve̍ de̱vā a̍matsata |
8.69.11c varu̍ṇa̱ idi̱ha kṣa̍ya̱ttamāpo̍ a̱bhya̍nūṣata va̱tsaṁ sa̱ṁśiśva̍rīriva ||

apā̍t | indra̍ḥ | apā̍t | a̱gniḥ | viśve̍ | de̱vāḥ | a̱ma̱tsa̱ta̱ |
varu̍ṇaḥ | it | i̱ha | kṣa̱ya̱t | tam | āpa̍ḥ | a̱bhi | a̱nū̱ṣa̱ta̱ | va̱tsam | sa̱ṁśiśva̍rīḥ-iva ||8.69.11||

8.69.12a su̱de̱vo a̍si varuṇa̱ yasya̍ te sa̱pta sindha̍vaḥ |
8.69.12c a̱nu̱kṣara̍nti kā̱kuda̍ṁ sū̱rmya̍ṁ suṣi̱rāmi̍va ||

su̱-de̱vaḥ | a̱si̱ | va̱ru̱ṇa̱ | yasya̍ | te̱ | sa̱pta | sindha̍vaḥ |
a̱nu̱-kṣara̍nti | kā̱kuda̍m | sū̱rmya̍m | su̱ṣi̱rām-i̍va ||8.69.12||

8.69.13a yo vyatī̱m̐raphā̍ṇaya̱tsuyu̍ktā̱m̐ upa̍ dā̱śuṣe̍ |
8.69.13c ta̱kvo ne̱tā tadidvapu̍rupa̱mā yo amu̍cyata ||

yaḥ | vyatī̍n | aphā̍ṇayat | su-yu̍ktān | upa̍ | dā̱śuṣe̍ |
ta̱kvaḥ | ne̱tā | tat | it | vapu̍ḥ | u̱pa̱-mā | yaḥ | amu̍cyata ||8.69.13||

8.69.14a atīdu̍ śa̱kra o̍hata̱ indro̱ viśvā̱ ati̱ dviṣa̍ḥ |
8.69.14c bhi̱natka̱nīna̍ oda̱naṁ pa̱cyamā̍naṁ pa̱ro gi̱rā ||

ati̍ | it | ū̱m̐ iti̍ | śa̱kraḥ | o̱ha̱te̱ | indra̍ḥ | viśvā̍ḥ | ati̍ | dviṣa̍ḥ |
bhi̱nat | ka̱nīna̍ḥ | o̱da̱nam | pa̱cyamā̍nam | pa̱raḥ | gi̱rā ||8.69.14||

8.69.15a a̱rbha̱ko na ku̍māra̱ko'dhi̍ tiṣṭha̱nnava̱ṁ ratha̍m |
8.69.15c sa pa̍kṣanmahi̱ṣaṁ mṛ̱gaṁ pi̱tre mā̱tre vi̍bhu̱kratu̍m ||

a̱rbha̱kaḥ | na | ku̱mā̱ra̱kaḥ | adhi̍ | ti̱ṣṭha̱t | nava̍m | ratha̍m |
saḥ | pa̱kṣa̱t | ma̱hi̱ṣam | mṛ̱gam | pi̱tre | mā̱tre | vi̱bhu̱-kratu̍m ||8.69.15||

8.69.16a ā tū su̍śipra daṁpate̱ ratha̍ṁ tiṣṭhā hira̱ṇyaya̍m |
8.69.16c adha̍ dyu̱kṣaṁ sa̍cevahi sa̱hasra̍pādamaru̱ṣaṁ sva̍sti̱gāma̍ne̱hasa̍m ||

ā | tu | su̱-śi̱pra̱ | da̱m-pa̱te̱ | ratha̍m | ti̱ṣṭha̱ | hi̱ra̱ṇyaya̍m |
adha̍ | dyu̱kṣam | sa̱ce̱va̱hi̱ | sa̱hasra̍-pādam | a̱ru̱ṣam | sva̱sti̱-gām | a̱ne̱hasa̍m ||8.69.16||

8.69.17a taṁ ghe̍mi̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍māsate |
8.69.17c artha̍ṁ cidasya̱ sudhi̍ta̱ṁ yadeta̍va āva̱rtaya̍nti dā̱vane̍ ||

tam | gha̱ | ī̱m | i̱tthā | na̱ma̱svina̍ḥ | upa̍ | sva̱-rāja̍m | ā̱sa̱te̱ |
artha̍m | ci̱t | a̱sya̱ | su-dhi̍tam | yat | eta̍ve | ā̱-va̱rtaya̍nti | dā̱vane̍ ||8.69.17||

8.69.18a anu̍ pra̱tnasyauka̍saḥ pri̱yame̍dhāsa eṣām |
8.69.18c pūrvā̱manu̱ praya̍tiṁ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa āśata ||

anu̍ | pra̱tnasya̍ | oka̍saḥ | pri̱ya-me̍dhāsaḥ | e̱ṣā̱m |
pūrvā̍m | anu̍ | pra-ya̍tim | vṛ̱kta-ba̍rhiṣaḥ | hi̱ta-pra̍yasaḥ | ā̱śa̱ta̱ ||8.69.18||


8.70.1a yo rājā̍ carṣaṇī̱nāṁ yātā̱ rathe̍bhi̱radhri̍guḥ |
8.70.1c viśvā̍sāṁ taru̱tā pṛta̍nānā̱ṁ jyeṣṭho̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

yaḥ | rājā̍ | ca̱rṣa̱ṇī̱nām | yātā̍ | rathe̍bhiḥ | adhri̍-guḥ |
viśvā̍sām | ta̱ru̱tā | pṛta̍nānām | jyeṣṭha̍ḥ | yaḥ | vṛ̱tra̱-hā | gṛ̱ṇe ||8.70.1||

8.70.2a indra̱ṁ taṁ śu̍mbha puruhanma̱nnava̍se̱ yasya̍ dvi̱tā vi̍dha̱rtari̍ |
8.70.2c hastā̍ya̱ vajra̱ḥ prati̍ dhāyi darśa̱to ma̱ho di̱ve na sūrya̍ḥ ||

indra̍m | tam | śu̱mbha̱ | pu̱ru̱-ha̱nma̱n | ava̍se | yasya̍ | dvi̱tā | vi̱-dha̱rtari̍ |
hastā̍ya | vajra̍ḥ | prati̍ | dhā̱yi̱ | da̱rśa̱taḥ | ma̱haḥ | di̱ve | na | sūrya̍ḥ ||8.70.2||

8.70.3a naki̱ṣṭaṁ karma̍ṇā naśa̱dyaśca̱kāra̍ sa̱dāvṛ̍dham |
8.70.3c indra̱ṁ na ya̱jñairvi̱śvagū̍rta̱mṛbhva̍sa̱madhṛ̍ṣṭaṁ dhṛ̱ṣṇvo̍jasam ||

naki̍ḥ | tam | karma̍ṇā | na̱śa̱t | yaḥ | ca̱kāra̍ | sa̱dā-vṛ̍dham |
indra̍m | na | ya̱jñaiḥ | vi̱śva-gū̍rtam | ṛbhva̍sam | adhṛ̍ṣṭam | dhṛ̱ṣṇu-o̍jasam ||8.70.3||

8.70.4a aṣā̍ḻhamu̱graṁ pṛta̍nāsu sāsa̱hiṁ yasmi̍nma̱hīru̍ru̱jraya̍ḥ |
8.70.4c saṁ dhe̱navo̱ jāya̍māne anonavu̱rdyāva̱ḥ kṣāmo̍ anonavuḥ ||

aṣā̍ḻham | u̱gram | pṛta̍nāsu | sa̱sa̱him | yasmi̍n | ma̱hīḥ | u̱ru̱-jraya̍ḥ |
sam | dhe̱nava̍ḥ | jāya̍māne | a̱no̱na̱vu̱ḥ | dyāva̍ḥ | kṣāma̍ḥ | a̱no̱na̱vu̱ḥ ||8.70.4||

8.70.5a yaddyāva̍ indra te śa̱taṁ śa̱taṁ bhūmī̍ru̱ta syuḥ |
8.70.5c na tvā̍ vajrintsa̱hasra̱ṁ sūryā̱ anu̱ na jā̱tama̍ṣṭa̱ roda̍sī ||

yat | dyāva̍ḥ | i̱ndra̱ | te̱ | śa̱tam | śa̱tam | bhūmī̍ḥ | u̱ta | syuriti̱ syuḥ |
na | tvā̱ | va̱jri̱n | sa̱hasra̍m | sūryā̍ḥ | anu̍ | na | jā̱tam | a̱ṣṭa̱ | roda̍sī̱ iti̍ ||8.70.5||

8.70.6a ā pa̍prātha mahi̱nā vṛṣṇyā̍ vṛṣa̱nviśvā̍ śaviṣṭha̱ śava̍sā |
8.70.6c a̱smām̐ a̍va maghava̱ngoma̍ti vra̱je vajri̍ñci̱trābhi̍rū̱tibhi̍ḥ ||

ā | pa̱prā̱tha̱ | ma̱hi̱nā | vṛṣṇyā̍ | vṛ̱ṣa̱n | viśvā̍ | śa̱vi̱ṣṭha̱ | śava̍sā |
a̱smān | a̱va̱ | ma̱gha̱-va̱n | go-ma̍ti | vra̱je | vajri̍n | ci̱trābhi̍ḥ | ū̱ti-bhi̍ḥ ||8.70.6||

8.70.7a na sī̱made̍va āpa̱diṣa̍ṁ dīrghāyo̱ martya̍ḥ |
8.70.7c eta̍gvā ci̱dya eta̍śā yu̱yoja̍te̱ harī̱ indro̍ yu̱yoja̍te ||

na | sī̱m | ade̍vaḥ | ā̱pa̱t | iṣa̍m | dī̱rghā̱yo̱ iti̍ dīrgha-āyo | martya̍ḥ |
eta̍-gvā | ci̱t | yaḥ | eta̍śā | yu̱yoja̍te | harī̱ iti̍ | indra̍ḥ | yu̱yoja̍te ||8.70.7||

8.70.8a taṁ vo̍ ma̱ho ma̱hāyya̱mindra̍ṁ dā̱nāya̍ sa̱kṣaṇi̍m |
8.70.8c yo gā̱dheṣu̱ ya āra̍ṇeṣu̱ havyo̱ vāje̱ṣvasti̱ havya̍ḥ ||

tam | va̱ḥ | ma̱haḥ | ma̱hāyya̍m | indra̍m | dā̱nāya̍ | sa̱kṣaṇi̍m |
yaḥ | gā̱dheṣu̍ | yaḥ | ā̱-ara̍ṇeṣu | havya̍ḥ | vāje̍ṣu | asti̍ | havya̍ḥ ||8.70.8||

8.70.9a udū̱ ṣu ṇo̍ vaso ma̱he mṛ̱śasva̍ śūra̱ rādha̍se |
8.70.9c udū̱ ṣu ma̱hyai ma̍ghavanma̱ghatta̍ya̱ udi̍ndra̱ śrava̍se ma̱he ||

ut | ū̱m̐ iti̍ | su | na̱ḥ | va̱so̱ iti̍ | ma̱he | mṛ̱śasva̍ | śū̱ra̱ | rādha̍se |
ut | ū̱m̐ iti̍ | su | ma̱hyai | ma̱gha̱-va̱n | ma̱ghatta̍ye | ut | i̱ndra̱ | śrava̍se | ma̱he ||8.70.9||

8.70.10a tvaṁ na̍ indra ṛta̱yustvā̱nido̱ ni tṛ̍mpasi |
8.70.10c madhye̍ vasiṣva tuvinṛmṇo̱rvorni dā̱saṁ śi̍śnatho̱ hathai̍ḥ ||

tvam | na̱ḥ | i̱ndra̱ | ṛ̱ta̱-yuḥ | tvā̱-nida̍ḥ | ni | tṛ̱mpa̱si̱ |
madhye̍ | va̱si̱ṣva̱ | tu̱vi̱-nṛ̱mṇa̱ | ū̱rvoḥ | ni | dā̱sam | śi̱śna̱tha̱ḥ | hathai̍ḥ ||8.70.10||

8.70.11a a̱nyavra̍ta̱mamā̍nuṣa̱maya̍jvāna̱made̍vayum |
8.70.11c ava̱ svaḥ sakhā̍ dudhuvīta̱ parva̍taḥ su̱ghnāya̱ dasyu̱ṁ parva̍taḥ ||

a̱nya-vra̍tam | amā̍nuṣam | aya̍jvānam | ade̍va-yum |
ava̍ | svaḥ | sakhā̍ | du̱dhu̱vī̱ta̱ | parva̍taḥ | su̱-ghnāya̍ | dasyu̍m | parva̍taḥ ||8.70.11||

8.70.12a tvaṁ na̍ indrāsā̱ṁ haste̍ śaviṣṭha dā̱vane̍ |
8.70.12c dhā̱nānā̱ṁ na saṁ gṛ̍bhāyāsma̱yurdviḥ saṁ gṛ̍bhāyāsma̱yuḥ ||

tvam | na̱ḥ | i̱ndra̱ | ā̱sā̱m | haste̍ | śa̱vi̱ṣṭha̱ | dā̱vane̍ |
dhā̱nānā̍m | na | sam | gṛ̱bhā̱ya̱ | a̱sma̱-yuḥ | dviḥ | sam | gṛ̱bhā̱ya̱ | a̱sma̱-yuḥ ||8.70.12||

8.70.13a sakhā̍ya̱ḥ kratu̍micchata ka̱thā rā̍dhāma śa̱rasya̍ |
8.70.13c upa̍stutiṁ bho̱jaḥ sū̱riryo ahra̍yaḥ ||

sakhā̍yaḥ | kratu̍m | i̱ccha̱ta̱ | ka̱thā | rā̱dhā̱ma̱ | śa̱rasya̍ |
upa̍-stutim | bho̱jaḥ | sū̱riḥ | yaḥ | ahra̍yaḥ ||8.70.13||

8.70.14a bhūri̍bhiḥ samaha̱ ṛṣi̍bhirba̱rhiṣma̍dbhiḥ staviṣyase |
8.70.14c yadi̱tthameka̍meka̱micchara̍ va̱tsānpa̍rā̱dada̍ḥ ||

bhūri̍-bhiḥ | sa̱ma̱ha̱ | ṛṣi̍-bhiḥ | ba̱rhiṣma̍t-bhiḥ | sta̱vi̱ṣya̱se̱ |
yat | i̱ttham | eka̍m-ekam | it | śara̍ | va̱tsān | pa̱rā̱-dada̍ḥ ||8.70.14||

8.70.15a ka̱rṇa̱gṛhyā̍ ma̱ghavā̍ śaurade̱vyo va̱tsaṁ na̍stri̱bhya āna̍yat |
8.70.15c a̱jāṁ sū̱rirna dhāta̍ve ||

ka̱rṇa̱-gṛhya̍ | ma̱gha-vā̍ | śau̱ra̱-de̱vyaḥ | va̱tsam | na̱ḥ | tri̱-bhyaḥ | ā | a̱na̱ya̱t |
a̱jām | sū̱riḥ | na | dhāta̍ve ||8.70.15||


8.71.1a tvaṁ no̍ agne̱ maho̍bhiḥ pā̱hi viśva̍syā̱ arā̍teḥ |
8.71.1c u̱ta dvi̱ṣo martya̍sya ||

tvam | na̱ḥ | a̱gne̱ | maha̍ḥ-bhiḥ | pā̱hi | viśva̍syāḥ | arā̍teḥ |
u̱ta | dvi̱ṣaḥ | martya̍sya ||8.71.1||

8.71.2a na̱hi ma̱nyuḥ pauru̍ṣeya̱ īśe̱ hi va̍ḥ priyajāta |
8.71.2c tvamida̍si̱ kṣapā̍vān ||

na̱hi | ma̱nyuḥ | pauru̍ṣeyaḥ | īśe̍ | hi | va̱ḥ | pri̱ya̱-jā̱ta̱ |
tvam | it | a̱si̱ | kṣapā̍-vān ||8.71.2||

8.71.3a sa no̱ viśve̍bhirde̱vebhi̱rūrjo̍ napā̱dbhadra̍śoce |
8.71.3c ra̱yiṁ de̍hi vi̱śvavā̍ram ||

saḥ | na̱ḥ | viśve̍bhiḥ | de̱vebhi̍ḥ | ūrja̍ḥ | napā̍t | bhadra̍-śoce |
ra̱yim | de̱hi̱ | vi̱śva-vā̍ram ||8.71.3||

8.71.4a na tama̍gne̱ arā̍tayo̱ marta̍ṁ yuvanta rā̱yaḥ |
8.71.4c yaṁ trāya̍se dā̱śvāṁsa̍m ||

na | tam | a̱gne̱ | arā̍tayaḥ | marta̍m | yu̱va̱nta̱ | rā̱yaḥ |
yam | trāya̍se | dā̱śvāṁsa̍m ||8.71.4||

8.71.5a yaṁ tvaṁ vi̍pra me̱dhasā̍tā̱vagne̍ hi̱noṣi̱ dhanā̍ya |
8.71.5c sa tavo̱tī goṣu̱ gantā̍ ||

yam | tvam | vi̱pra̱ | me̱dha-sā̍tau | agne̍ | hi̱noṣi̍ | dhanā̍ya |
saḥ | tava̍ | ū̱tī | goṣu̍ | gantā̍ ||8.71.5||

8.71.6a tvaṁ ra̱yiṁ pu̍ru̱vīra̱magne̍ dā̱śuṣe̱ martā̍ya |
8.71.6c pra ṇo̍ naya̱ vasyo̱ accha̍ ||

tvam | ra̱yim | pu̱ru̱-vīra̍m | agne̍ | dā̱śuṣe̍ | martā̍ya |
pra | na̱ḥ | na̱ya̱ | vasya̍ḥ | accha̍ ||8.71.6||

8.71.7a u̱ru̱ṣyā ṇo̱ mā parā̍ dā aghāya̱te jā̍tavedaḥ |
8.71.7c du̱rā̱dhye̱3̱̍ martā̍ya ||

u̱ru̱ṣya | na̱ḥ | mā | parā̍ | dā̱ḥ | a̱gha̱-ya̱te | jā̱ta̱-ve̱da̱ḥ |
du̱ḥ-ā̱dhye̍ | martā̍ya ||8.71.7||

8.71.8a agne̱ māki̍ṣṭe de̱vasya̍ rā̱timade̍vo yuyota |
8.71.8c tvamī̍śiṣe̱ vasū̍nām ||

agne̍ | māki̍ḥ | te̱ | de̱vasya̍ | rā̱tim | ade̍vaḥ | yu̱yo̱ta̱ |
tvam | ī̱śi̱ṣe̱ | vasū̍nām ||8.71.8||

8.71.9a sa no̱ vasva̱ upa̍ mā̱syūrjo̍ napā̱nmāhi̍nasya |
8.71.9c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

saḥ | na̱ḥ | vasva̍ḥ | upa̍ | mā̱si̱ | ūrja̍ḥ | napā̍t | māhi̍nasya |
sakhe̍ | va̱so̱ iti̍ | ja̱ri̱tṛ-bhya̍ḥ ||8.71.9||

8.71.10a acchā̍ naḥ śī̱raśo̍ciṣa̱ṁ giro̍ yantu darśa̱tam |
8.71.10c acchā̍ ya̱jñāso̱ nama̍sā purū̱vasu̍ṁ purupraśa̱stamū̱taye̍ ||

accha̍ | na̱ḥ | śī̱ra-śo̍ciṣam | gira̍ḥ | ya̱ntu̱ | da̱rśa̱tam |
accha̍ | ya̱jñāsa̍ḥ | nama̍sā | pu̱ru̱-vasu̍m | pu̱ru̱-pra̱śa̱stam | ū̱taye̍ ||8.71.10||

8.71.11a a̱gniṁ sū̱nuṁ saha̍so jā̱tave̍dasaṁ dā̱nāya̱ vāryā̍ṇām |
8.71.11c dvi̱tā yo bhūda̱mṛto̱ martye̱ṣvā hotā̍ ma̱ndrata̍mo vi̱śi ||

a̱gnim | sū̱num | saha̍saḥ | jā̱ta-ve̍dasam | dā̱nāya̍ | vāryā̍ṇām |
dvi̱tā | yaḥ | bhūt | a̱mṛta̍ḥ | martye̍ṣu | ā | hotā̍ | ma̱ndra-ta̍maḥ | vi̱śi ||8.71.11||

8.71.12a a̱gniṁ vo̍ devaya̱jyayā̱gniṁ pra̍ya̱tya̍dhva̱re |
8.71.12c a̱gniṁ dhī̱ṣu pra̍tha̱mama̱gnimarva̍tya̱gniṁ kṣaitrā̍ya̱ sādha̍se ||

a̱gnim | va̱ḥ | de̱va̱-ya̱jyayā̍ | a̱gnim | pra̱-ya̱ti | a̱dhva̱re |
a̱gnim | dhī̱ṣu | pra̱tha̱mam | a̱gnim | arva̍ti | a̱gnim | kṣaitrā̍ya | sādha̍se ||8.71.12||

8.71.13a a̱gniri̱ṣāṁ sa̱khye da̍dātu na̱ īśe̱ yo vāryā̍ṇām |
8.71.13c a̱gniṁ to̱ke tana̍ye̱ śaśva̍dīmahe̱ vasu̱ṁ santa̍ṁ tanū̱pām ||

a̱gniḥ | i̱ṣām | sa̱khye | da̱dā̱tu̱ | na̱ḥ | īśe̍ | yaḥ | vāryā̍ṇām |
a̱gnim | to̱ke | tana̍ye | śaśva̍t | ī̱ma̱he̱ | vasu̍m | santa̍m | ta̱nū̱-pām ||8.71.13||

8.71.14a a̱gnimī̍ḻi̱ṣvāva̍se̱ gāthā̍bhiḥ śī̱raśo̍ciṣam |
8.71.14c a̱gniṁ rā̱ye pu̍rumīḻha śru̱taṁ naro̱'gniṁ su̍dī̱taye̍ cha̱rdiḥ ||

a̱gnim | ī̱ḻi̱ṣva̱ | ava̍se | gāthā̍bhiḥ | śī̱ra-śo̍ciṣam |
a̱gnim | rā̱ye | pu̱ru̱-mī̱ḻha̱ | śru̱tam | nara̍ḥ | a̱gnim | su̱-dī̱taye̍ | cha̱rdhiḥ ||8.71.14||

8.71.15a a̱gniṁ dveṣo̱ yota̱vai no̍ gṛṇīmasya̱gniṁ śaṁ yośca̱ dāta̍ve |
8.71.15c viśvā̍su vi̱kṣva̍vi̱teva̱ havyo̱ bhuva̱dvastu̍rṛṣū̱ṇām ||

a̱gnim | dveṣa̍ḥ | yota̱vai | na̱ḥ | gṛ̱ṇī̱ma̱si̱ | a̱gnim | śam | yoḥ | ca̱ | dāta̍ve |
viśvā̍su | vi̱kṣu | a̱vi̱tā-i̍va | havya̍ḥ | bhuva̍t | vastu̍ḥ | ṛ̱ṣū̱ṇām ||8.71.15||


8.72.1a ha̱viṣkṛ̍ṇudhva̱mā ga̍madadhva̱ryurva̍nate̱ puna̍ḥ |
8.72.1c vi̱dvām̐ a̍sya pra̱śāsa̍nam ||

ha̱viḥ | kṛ̱ṇu̱dhva̱m | ā | ga̱ma̱t | a̱dhva̱ryuḥ | va̱na̱te̱ | puna̱riti̍ |
vi̱dvān | a̱sya̱ | pra̱-śāsa̍nam ||8.72.1||

8.72.2a ni ti̱gmama̱bhyaṁ1̱̍śuṁ sīda̱ddhotā̍ ma̱nāvadhi̍ |
8.72.2c ju̱ṣā̱ṇo a̍sya sa̱khyam ||

ni | ti̱gmam | a̱bhi | a̱ṁśum | sīda̍t | hotā̍ | ma̱nau | adhi̍ |
ju̱ṣā̱ṇaḥ | a̱sya̱ | sa̱khyam ||8.72.2||

8.72.3a a̱ntari̍cchanti̱ taṁ jane̍ ru̱draṁ pa̱ro ma̍nī̱ṣayā̍ |
8.72.3c gṛ̱bhṇanti̍ ji̱hvayā̍ sa̱sam ||

a̱ntaḥ | i̱ccha̱nti̱ | tam | jane̍ | ru̱dram | pa̱raḥ | ma̱nī̱ṣayā̍ |
gṛ̱bhṇanti̍ | ji̱hvayā̍ | sa̱sam ||8.72.3||

8.72.4a jā̱mya̍tītape̱ dhanu̍rvayo̱dhā a̍ruha̱dvana̍m |
8.72.4c dṛ̱ṣada̍ṁ ji̱hvayāva̍dhīt ||

jā̱mi | a̱tī̱ta̱pe̱ | dhanu̍ḥ | va̱ya̱ḥ-dhāḥ | a̱ru̱ha̱t | vana̍m |
dṛ̱ṣada̍m | ji̱hvayā̍ | ā | a̱va̱dhī̱t ||8.72.4||

8.72.5a cara̍nva̱tso ruśa̍nni̱ha ni̍dā̱tāra̱ṁ na vi̍ndate |
8.72.5c veti̱ stota̍va a̱mbya̍m ||

cara̍n | va̱tsaḥ | ruśa̍n | i̱ha | ni̱-dā̱tāra̍m | na | vi̱nda̱te̱ |
veti̍ | stota̍ve | a̱mbya̍m ||8.72.5||

8.72.6a u̱to nva̍sya̱ yanma̱hadaśvā̍va̱dyoja̍naṁ bṛ̱hat |
8.72.6c dā̱mā ratha̍sya̱ dadṛ̍śe ||

u̱to iti̍ | nu | a̱sya̱ | yat | ma̱hat | aśva̍-vat | yoja̍nam | bṛ̱hat |
dā̱mā | ratha̍sya | dadṛ̍śe ||8.72.6||

8.72.7a du̱hanti̍ sa̱ptaikā̱mupa̱ dvā pañca̍ sṛjataḥ |
8.72.7c tī̱rthe sindho̱radhi̍ sva̱re ||

du̱hanti̍ | sa̱pta | ekā̍m | upa̍ | dvā | pañca̍ | sṛ̱ja̱ta̱ḥ |
tī̱rthe | sindho̍ḥ | adhi̍ | sva̱re ||8.72.7||

8.72.8a ā da̱śabhi̍rvi̱vasva̍ta̱ indra̱ḥ kośa̍macucyavīt |
8.72.8c kheda̍yā tri̱vṛtā̍ di̱vaḥ ||

ā | da̱śa-bhi̍ḥ | vi̱vasva̍taḥ | indra̍ḥ | kośa̍m | a̱cu̱cya̱vī̱t |
kheda̍yā | tri̱-vṛtā̍ | di̱vaḥ ||8.72.8||

8.72.9a pari̍ tri̱dhātu̍radhva̱raṁ jū̱rṇire̍ti̱ navī̍yasī |
8.72.9c madhvā̱ hotā̍ro añjate ||

pari̍ | tri̱-dhātu̍ḥ | a̱dhva̱ram | jū̱rṇiḥ | e̱ti̱ | navī̍yasī |
madhvā̍ | hotā̍raḥ | a̱ñja̱te̱ ||8.72.9||

8.72.10a si̱ñcanti̱ nama̍sāva̱tamu̱ccāca̍kra̱ṁ pari̍jmānam |
8.72.10c nī̱cīna̍bāra̱makṣi̍tam ||

si̱ñcanti̍ | nama̍sā | a̱va̱tam | u̱ccā-ca̍kram | pari̍-jmānam |
nī̱cīna̍-bāram | akṣi̍tam ||8.72.10||

8.72.11a a̱bhyāra̱midadra̍yo̱ niṣi̍kta̱ṁ puṣka̍re̱ madhu̍ |
8.72.11c a̱va̱tasya̍ vi̱sarja̍ne ||

a̱bhi̱-āra̍m | it | adra̍yaḥ | ni-si̍ktam | puṣka̍re | madhu̍ |
a̱va̱tasya̍ | vi̱-sarja̍ne ||8.72.11||

8.72.12a gāva̱ upā̍vatāva̱taṁ ma̱hī ya̱jñasya̍ ra̱psudā̍ |
8.72.12c u̱bhā karṇā̍ hira̱ṇyayā̍ ||

gāva̍ḥ | upa̍ | a̱va̱ta̱ | a̱va̱tam | ma̱hī iti̍ | ya̱jñasya̍ | ra̱psudā̍ |
u̱bhā | karṇā̍ | hi̱ra̱ṇyayā̍ ||8.72.12||

8.72.13a ā su̱te si̍ñcata̱ śriya̱ṁ roda̍syorabhi̱śriya̍m |
8.72.13c ra̱sā da̍dhīta vṛṣa̱bham ||

ā | su̱te | si̱ñca̱ta̱ | śriya̍m | roda̍syoḥ | a̱bhi̱-śriya̍m |
ra̱sā | da̱dhī̱ta̱ | vṛ̱ṣa̱bham ||8.72.13||

8.72.14a te jā̍nata̱ svamo̱kyaṁ1̱̍ saṁ va̱tsāso̱ na mā̱tṛbhi̍ḥ |
8.72.14c mi̱tho na̍santa jā̱mibhi̍ḥ ||

te | jā̱na̱ta̱ | svam | o̱kya̍m | sam | va̱tsāsa̍ḥ | na | mā̱tṛ-bhi̍ḥ |
mi̱thaḥ | na̱sa̱nta̱ | jā̱mi-bhi̍ḥ ||8.72.14||

8.72.15a upa̱ srakve̍ṣu̱ bapsa̍taḥ kṛṇva̱te dha̱ruṇa̍ṁ di̱vi |
8.72.15c indre̍ a̱gnā nama̱ḥ sva̍ḥ ||

upa̍ | srakve̍ṣu | bapsa̍taḥ | kṛ̱ṇva̱te | dha̱ruṇa̍m | di̱vi |
indre̍ | a̱gnā | nama̍ḥ | sva1̱̍riti̱ sva̍ḥ ||8.72.15||

8.72.16a adhu̍kṣatpi̱pyuṣī̱miṣa̱mūrja̍ṁ sa̱ptapa̍dīma̱riḥ |
8.72.16c sūrya̍sya sa̱pta ra̱śmibhi̍ḥ ||

adhu̍kṣat | pi̱pyuṣī̍m | iṣa̍m | ūrja̍m | sa̱pta-pa̍dīm | a̱riḥ |
sūrya̍sya | sa̱pta | ra̱śmi-bhi̍ḥ ||8.72.16||

8.72.17a soma̍sya mitrāvaru̱ṇodi̍tā̱ sūra̱ ā da̍de |
8.72.17c tadātu̍rasya bheṣa̱jam ||

soma̍sya | mi̱trā̱va̱ru̱ṇā̱ | ut-i̍tā | sūre̍ | ā | da̱de̱ |
tat | ātu̍rasya | bhe̱ṣa̱jam ||8.72.17||

8.72.18a u̱to nva̍sya̱ yatpa̱daṁ ha̍rya̱tasya̍ nidhā̱nya̍m |
8.72.18c pari̱ dyāṁ ji̱hvayā̍tanat ||

u̱to iti̍ | nu | a̱sya̱ | yat | pa̱dam | ha̱rya̱tasya̍ | ni̱-dhā̱nya̍m |
pari̍ | dyām | ji̱hvayā̍ | a̱ta̱na̱t ||8.72.18||


8.73.1a udī̍rāthāmṛtāya̱te yu̱ñjāthā̍maśvinā̱ ratha̍m |
8.73.1c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

ut | ī̱rā̱thā̱m | ṛ̱ta̱-ya̱te | yu̱ñjāthā̍m | a̱śvi̱nā̱ | ratha̍m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.1||

8.73.2a ni̱miṣa̍ści̱jjavī̍yasā̱ rathe̱nā yā̍tamaśvinā |
8.73.2c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

ni̱-miṣa̍ḥ | ci̱t | javī̍yasā | rathe̍na | ā | yā̱ta̱m | a̱śvi̱nā̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.2||

8.73.3a upa̍ stṛṇīta̱matra̍ye hi̱mena̍ gha̱rmama̍śvinā |
8.73.3c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

upa̍ | stṛ̱ṇī̱ta̱m | atra̍ye | hi̱mena̍ | gha̱rmam | a̱śvi̱nā̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.3||

8.73.4a kuha̍ stha̱ḥ kuha̍ jagmathu̱ḥ kuha̍ śye̱neva̍ petathuḥ |
8.73.4c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

kuha̍ | stha̱ḥ | kuha̍ | ja̱gma̱thu̱ḥ | kuha̍ | śye̱nā-i̍va | pe̱ta̱thu̱ḥ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.4||

8.73.5a yada̱dya karhi̱ karhi̍ cicchuśrū̱yāta̍mi̱maṁ hava̍m |
8.73.5c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

yat | a̱dya | karhi̍ | karhi̍ | ci̱t | śu̱śrū̱yāta̍m | i̱mam | hava̍m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.5||

8.73.6a a̱śvinā̍ yāma̱hūta̍mā̱ nedi̍ṣṭhaṁ yā̱myāpya̍m |
8.73.6c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

a̱śvinā̍ | yā̱ma̱-hūta̍mā | nedi̍ṣṭham | yā̱mi̱ | āpya̍m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.6||

8.73.7a ava̍nta̱matra̍ye gṛ̱haṁ kṛ̍ṇu̱taṁ yu̱vama̍śvinā |
8.73.7c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

ava̍ntam | atra̍ye | gṛ̱ham | kṛ̱ṇu̱tam | yu̱vam | a̱śvi̱nā̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.7||

8.73.8a vare̍the a̱gnimā̱tapo̱ vada̍te va̱lgvatra̍ye |
8.73.8c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

vare̍the̱ iti̍ | a̱gnim | ā̱-tapa̍ḥ | vada̍te | va̱lgu | atra̍ye |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.8||

8.73.9a pra sa̱ptava̍dhrirā̱śasā̱ dhārā̍ma̱gnera̍śāyata |
8.73.9c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

pra | sa̱pta-va̍dhriḥ | ā̱-śasā̍ | dhārā̍m | a̱gneḥ | a̱śā̱ya̱ta̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.9||

8.73.10a i̱hā ga̍taṁ vṛṣaṇvasū śṛṇu̱taṁ ma̍ i̱maṁ hava̍m |
8.73.10c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

i̱ha | ā | ga̱ta̱m | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | śṛ̱ṇu̱tam | me̱ | i̱mam | hava̍m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.10||

8.73.11a kimi̱daṁ vā̍ṁ purāṇa̱vajjara̍toriva śasyate |
8.73.11c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

kim | i̱dam | vā̱m | pu̱rā̱ṇa̱-vat | jara̍toḥ-iva | śa̱sya̱te̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.11||

8.73.12a sa̱mā̱naṁ vā̍ṁ sajā̱tya̍ṁ samā̱no bandhu̍raśvinā |
8.73.12c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

sa̱mā̱nam | vā̱m | sa̱-jā̱tya̍m | sa̱mā̱naḥ | bandhu̍ḥ | a̱śvi̱nā̱ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.12||

8.73.13a yo vā̱ṁ rajā̍ṁsyaśvinā̱ ratho̍ vi̱yāti̱ roda̍sī |
8.73.13c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

yaḥ | vā̱m | rajā̍ṁsi | a̱śvi̱nā̱ | ratha̍ḥ | vi̱-yāti̍ | roda̍sī̱ iti̍ |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.13||

8.73.14a ā no̱ gavye̍bhi̱raśvyai̍ḥ sa̱hasrai̱rupa̍ gacchatam |
8.73.14c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

ā | na̱ḥ | gavye̍bhiḥ | aśvyai̍ḥ | sa̱hasrai̍ḥ | upa̍ | ga̱ccha̱ta̱m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.14||

8.73.15a mā no̱ gavye̍bhi̱raśvyai̍ḥ sa̱hasre̍bhi̱rati̍ khyatam |
8.73.15c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

mā | na̱ḥ | gavye̍bhiḥ | aśvyai̍ḥ | sa̱hasre̍bhiḥ | ati̍ | khya̱ta̱m |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.15||

8.73.16a a̱ru̱ṇapsu̍ru̱ṣā a̍bhū̱daka̱rjyoti̍rṛ̱tāva̍rī |
8.73.16c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

a̱ru̱ṇa-psu̍ḥ | u̱ṣāḥ | a̱bhū̱t | aka̍ḥ | jyoti̍ḥ | ṛ̱ta-va̍rī |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.16||

8.73.17a a̱śvinā̱ su vi̱cāka̍śadvṛ̱kṣaṁ pa̍raśu̱mām̐ i̍va |
8.73.17c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

a̱śvinā̍ | su | vi̱-cāka̍śat | vṛ̱kṣam | pa̱ra̱śu̱mān-i̍va |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.17||

8.73.18a pura̱ṁ na dhṛ̍ṣṇa̱vā ru̍ja kṛ̱ṣṇayā̍ bādhi̱to vi̱śā |
8.73.18c anti̱ ṣadbhū̍tu vā̱mava̍ḥ ||

pura̍m | na | dhṛ̱ṣṇo̱ iti̍ | ā | ru̱ja̱ | kṛ̱ṣṇayā̍ | bā̱dhi̱taḥ | vi̱śā |
anti̍ | sat | bhū̱tu̱ | vā̱m | ava̍ḥ ||8.73.18||


8.74.1a vi̱śovi̍śo vo̱ ati̍thiṁ vāja̱yanta̍ḥ purupri̱yam |
8.74.1c a̱gniṁ vo̱ durya̱ṁ vaca̍ḥ stu̱ṣe śū̱ṣasya̱ manma̍bhiḥ ||

vi̱śaḥ-vi̍śaḥ | va̱ḥ | ati̍thim | vā̱ja̱-yanta̍ḥ | pu̱ru̱-pri̱yam |
a̱gnim | va̱ḥ | durya̍m | vaca̍ḥ | stu̱ṣe | śū̱ṣasya̍ | manma̍-bhiḥ ||8.74.1||

8.74.2a yaṁ janā̍so ha̱viṣma̍nto mi̱traṁ na sa̱rpirā̍sutim |
8.74.2c pra̱śaṁsa̍nti̱ praśa̍stibhiḥ ||

yam | janā̍saḥ | ha̱viṣma̍ntaḥ | mi̱tram | na | sa̱rpiḥ-ā̍sutim |
pra̱-śaṁsa̍nti | praśa̍sti-bhiḥ ||8.74.2||

8.74.3a panyā̍ṁsaṁ jā̱tave̍dasa̱ṁ yo de̱vatā̱tyudya̍tā |
8.74.3c ha̱vyānyaira̍yaddi̱vi ||

panyā̍ṁsam | jā̱ta-ve̍dasam | yaḥ | de̱va-tā̍ti | ut-ya̍tā |
ha̱vyāni̍ | aira̍yat | di̱vi ||8.74.3||

8.74.4a āga̍nma vṛtra̱hanta̍ma̱ṁ jyeṣṭha̍ma̱gnimāna̍vam |
8.74.4c yasya̍ śru̱tarvā̍ bṛ̱hannā̱rkṣo anī̍ka̱ edha̍te ||

ā | a̱ga̱nma̱ | vṛ̱tra̱han-ta̍mam | jyeṣṭha̍m | a̱gnim | āna̍vam |
yasya̍ | śru̱tarvā̍ | bṛ̱han | ā̱rkṣaḥ | anī̍ke | edha̍te ||8.74.4||

8.74.5a a̱mṛta̍ṁ jā̱tave̍dasaṁ ti̱rastamā̍ṁsi darśa̱tam |
8.74.5c ghṛ̱tāha̍vana̱mīḍya̍m ||

a̱mṛta̍m | jā̱ta-ve̍dasam | ti̱raḥ | tamā̍ṁsi | da̱rśa̱tam |
ghṛ̱ta-ā̍havanam | īḍya̍m ||8.74.5||

8.74.6a sa̱bādho̱ yaṁ janā̍ i̱me̱3̱̍'gniṁ ha̱vyebhi̱rīḻa̍te |
8.74.6c juhvā̍nāso ya̱tasru̍caḥ ||

sa̱-bādha̍ḥ | yam | janā̍ḥ | i̱me | a̱gnim | ha̱vyebhi̍ḥ | īḻa̍te |
juhvā̍nāsaḥ | ya̱ta-sru̍caḥ ||8.74.6||

8.74.7a i̱yaṁ te̱ navya̍sī ma̱tiragne̱ adhā̍yya̱smadā |
8.74.7c mandra̱ sujā̍ta̱ sukra̱to'mū̍ra̱ dasmāti̍the ||

i̱yam | te̱ | navya̍sī | ma̱tiḥ | agne̍ | adhā̍yi | a̱smat | ā |
mandra̍ | su-jā̍ta | sukra̍to̱ iti̱ su-kra̍to | amū̍ra | dasma̍ | ati̍the ||8.74.7||

8.74.8a sā te̍ agne̱ śaṁta̍mā̱ cani̍ṣṭhā bhavatu pri̱yā |
8.74.8c tayā̍ vardhasva̱ suṣṭu̍taḥ ||

sā | te̱ | a̱gne̱ | śam-ta̍mā | cani̍ṣṭhā | bha̱va̱tu̱ | pri̱yā |
tayā̍ | va̱rdha̱sva̱ | su-stu̍taḥ ||8.74.8||

8.74.9a sā dyu̱mnairdyu̱mninī̍ bṛ̱hadupo̍pa̱ śrava̍si̱ śrava̍ḥ |
8.74.9c dadhī̍ta vṛtra̱tūrye̍ ||

sā | dyu̱mnaiḥ | dyu̱mninī̍ | bṛ̱hat | upa̍-upa | śrava̍si | śrava̍ḥ |
dadhī̍ta | vṛ̱tra̱-tūrye̍ ||8.74.9||

8.74.10a aśva̱midgāṁ ra̍tha̱prāṁ tve̱ṣamindra̱ṁ na satpa̍tim |
8.74.10c yasya̱ śravā̍ṁsi̱ tūrva̍tha̱ panya̍ṁpanyaṁ ca kṛ̱ṣṭaya̍ḥ ||

aśva̍m | it | gām | ra̱tha̱-prām | tve̱ṣam | indra̍m | na | sat-pa̍tim |
yasya̍ | śravā̍ṁsi | tūrva̍tha | panya̍m-panyam | ca̱ | kṛ̱ṣṭaya̍ḥ ||8.74.10||

8.74.11a yaṁ tvā̍ go̱pava̍no gi̱rā cani̍ṣṭhadagne aṅgiraḥ |
8.74.11c sa pā̍vaka śrudhī̱ hava̍m ||

yam | tvā̱ | go̱pava̍naḥ | gi̱rā | cani̍ṣṭhat | a̱gne̱ | a̱ṅgi̱ra̱ḥ |
saḥ | pā̱va̱ka̱ | śru̱dhi̱ | hava̍m ||8.74.11||

8.74.12a yaṁ tvā̱ janā̍sa̱ īḻa̍te sa̱bādho̱ vāja̍sātaye |
8.74.12c sa bo̍dhi vṛtra̱tūrye̍ ||

yam | tvā̱ | janā̍saḥ | īḻa̍te | sa̱-bādha̍ḥ | vāja̍-sātaye |
saḥ | bo̱dhi̱ | vṛ̱tra̱-tūrye̍ ||8.74.12||

8.74.13a a̱haṁ hu̍vā̱na ā̱rkṣe śru̱tarva̍ṇi mada̱cyuti̍ |
8.74.13c śardhā̍ṁsīva stukā̱vinā̍ṁ mṛ̱kṣā śī̱rṣā ca̍tu̱rṇām ||

a̱ham | hu̱vā̱naḥ | ā̱rkṣe | śru̱tarva̍ṇi | ma̱da̱-cyuti̍ |
śardhā̍ṁsi-iva | stu̱kā̱-vinā̍m | mṛ̱kṣā | śī̱rṣā | ca̱tu̱rṇām ||8.74.13||

8.74.14a māṁ ca̱tvāra̍ ā̱śava̱ḥ śavi̍ṣṭhasya dravi̱tnava̍ḥ |
8.74.14c su̱rathā̍so a̱bhi prayo̱ vakṣa̱nvayo̱ na tugrya̍m ||

mām | ca̱tvāra̍ḥ | ā̱śava̍ḥ | śavi̍ṣṭhasya | dra̱vi̱tnava̍ḥ |
su̱-rathā̍saḥ | a̱bhi | praya̍ḥ | vakṣa̍n | vaya̍ḥ | na | tugrya̍m ||8.74.14||

8.74.15a sa̱tyamittvā̍ mahenadi̱ paru̱ṣṇyava̍ dediśam |
8.74.15c nemā̍po aśva̱dāta̍ra̱ḥ śavi̍ṣṭhādasti̱ martya̍ḥ ||

sa̱tyam | it | tvā̱ | ma̱he̱-na̱di̱ | paru̍ṣṇi | ava̍ | de̱di̱śa̱m |
na | ī̱m | ā̱pa̱ḥ | a̱śva̱-dāta̍raḥ | śavi̍ṣṭhāt | a̱sti̱ | martya̍ḥ ||8.74.15||


8.75.1a yu̱kṣvā hi de̍va̱hūta̍mā̱m̐ aśvā̍m̐ agne ra̱thīri̍va |
8.75.1c ni hotā̍ pū̱rvyaḥ sa̍daḥ ||

yu̱kṣva | hi | de̱va̱-hūta̍mān | aśvā̍n | a̱gne̱ | ra̱thīḥ-i̍va |
ni | hotā̍ | pū̱rvyaḥ | sa̱da̱ḥ ||8.75.1||

8.75.2a u̱ta no̍ deva de̱vām̐ acchā̍ voco vi̱duṣṭa̍raḥ |
8.75.2c śradviśvā̱ vāryā̍ kṛdhi ||

u̱ta | na̱ḥ | de̱va̱ | de̱vān | accha̍ | vo̱ca̱ḥ | vi̱duḥ-ta̍raḥ |
śrat | viśvā̍ | vāryā̍ | kṛ̱dhi̱ ||8.75.2||

8.75.3a tvaṁ ha̱ yadya̍viṣṭhya̱ saha̍saḥ sūnavāhuta |
8.75.3c ṛ̱tāvā̍ ya̱jñiyo̱ bhuva̍ḥ ||

tvam | ha̱ | yat | ya̱vi̱ṣṭhya̱ | saha̍saḥ | sū̱no̱ iti̍ | ā̱-hu̱ta̱ |
ṛ̱ta-vā̍ | ya̱jñiya̍ḥ | bhuva̍ḥ ||8.75.3||

8.75.4a a̱yama̱gniḥ sa̍ha̱sriṇo̱ vāja̍sya śa̱tina̱spati̍ḥ |
8.75.4c mū̱rdhā ka̱vī ra̍yī̱ṇām ||

a̱yam | a̱gniḥ | sa̱ha̱sriṇa̍ḥ | vāja̍sya | śa̱tina̍ḥ | pati̍ḥ |
mū̱rdhā | ka̱viḥ | ra̱yī̱ṇām ||8.75.4||

8.75.5a taṁ ne̱mimṛ̱bhavo̍ ya̱thā na̍masva̱ sahū̍tibhiḥ |
8.75.5c nedī̍yo ya̱jñama̍ṅgiraḥ ||

tam | ne̱mim | ṛ̱bhava̍ḥ | ya̱thā̱ | ā | na̱ma̱sva̱ | sahū̍ti-bhiḥ |
nedī̍yaḥ | ya̱jñam | a̱ṅgi̱ra̱ḥ ||8.75.5||

8.75.6a tasmai̍ nū̱nama̱bhidya̍ve vā̱cā vi̍rūpa̱ nitya̍yā |
8.75.6c vṛṣṇe̍ codasva suṣṭu̱tim ||

tasmai̍ | nū̱nam | a̱bhi-dya̍ve | vā̱cā | vi̱-rū̱pa̱ | nitya̍yā |
vṛṣṇe̍ | co̱da̱sva̱ | su̱-stu̱tim ||8.75.6||

8.75.7a kamu̍ ṣvidasya̱ sena̍yā̱gnerapā̍kacakṣasaḥ |
8.75.7c pa̱ṇiṁ goṣu̍ starāmahe ||

kam | ū̱m̐ iti̍ | svi̱t | a̱sya̱ | sena̍yā | a̱gneḥ | apā̍ka-cakṣasaḥ |
pa̱ṇim | goṣu̍ | sta̱rā̱ma̱he̱ ||8.75.7||

8.75.8a mā no̍ de̱vānā̱ṁ viśa̍ḥ prasnā̱tīri̍vo̱srāḥ |
8.75.8c kṛ̱śaṁ na hā̍su̱raghnyā̍ḥ ||

mā | na̱ḥ | de̱vānā̍m | viśa̍ḥ | pra̱snā̱tīḥ-i̍va | u̱srāḥ |
kṛ̱śam | na | hā̱su̱ḥ | aghnyā̍ḥ ||8.75.8||

8.75.9a mā na̍ḥ samasya dū̱ḍhya1̱̍ḥ pari̍dveṣaso aṁha̱tiḥ |
8.75.9c ū̱rmirna nāva̱mā va̍dhīt ||

mā | na̱ḥ | sa̱ma̱sya̱ | du̱ḥ-dhya̍ḥ | pari̍-dveṣasaḥ | a̱ṁha̱tiḥ |
ū̱rmiḥ | na | nāva̍m | ā | va̱dhī̱t ||8.75.9||

8.75.10a nama̍ste agna̱ oja̍se gṛ̱ṇanti̍ deva kṛ̱ṣṭaya̍ḥ |
8.75.10c amai̍ra̱mitra̍mardaya ||

nama̍ḥ | te̱ | a̱gne̱ | oja̍se | gṛ̱ṇanti̍ | de̱va̱ | kṛ̱ṣṭaya̍ḥ |
amai̍ḥ | a̱mitra̍m | a̱rda̱ya̱ ||8.75.10||

8.75.11a ku̱vitsu no̱ gavi̍ṣṭa̱ye'gne̍ sa̱ṁveṣi̍ṣo ra̱yim |
8.75.11c uru̍kṛdu̱ru ṇa̍skṛdhi ||

ku̱vit | su | na̱ḥ | go-i̍ṣṭaye | agne̍ | sa̱m-veṣi̍ṣaḥ | ra̱yim |
uru̍-kṛt | u̱ru | na̱ḥ | kṛ̱dhi̱ ||8.75.11||

8.75.12a mā no̍ a̱sminma̍hādha̱ne parā̍ vargbhāra̱bhṛdya̍thā |
8.75.12c sa̱ṁvarga̱ṁ saṁ ra̱yiṁ ja̍ya ||

mā | na̱ḥ | a̱smin | ma̱hā̱-dha̱ne | parā̍ | vark | bhā̱ra̱-bhṛt | ya̱thā̱ |
sa̱m-varga̍m | sam | ra̱yim | ja̱ya̱ ||8.75.12||

8.75.13a a̱nyama̱smadbhi̱yā i̱yamagne̱ siṣa̍ktu du̱cchunā̍ |
8.75.13c vardhā̍ no̱ ama̍va̱cchava̍ḥ ||

a̱nyam | a̱smat | bhi̱yai | i̱yam | agne̍ | sisa̍ktu | du̱cchunā̍ |
vardha̍ | na̱ḥ | ama̍-vat | śava̍ḥ ||8.75.13||

8.75.14a yasyāju̍ṣannama̱svina̱ḥ śamī̱madu̍rmakhasya vā |
8.75.14c taṁ gheda̱gnirvṛ̱dhāva̍ti ||

yasya̍ | aju̍ṣat | na̱ma̱svina̍ḥ | śamī̍m | adu̍ḥ-makhasya | vā̱ |
tam | gha̱ | it | a̱gniḥ | vṛ̱dhā | a̱va̱ti̱ ||8.75.14||

8.75.15a para̍syā̱ adhi̍ sa̱ṁvato'va̍rām̐ a̱bhyā ta̍ra |
8.75.15c yatrā̱hamasmi̱ tām̐ a̍va ||

para̍syāḥ | adhi̍ | sa̱m-vata̍ḥ | ava̍rān | a̱bhi | ā | ta̱ra̱ |
yatra̍ | a̱ham | asmi̍ | tān | a̱va̱ ||8.75.15||

8.75.16a vi̱dmā hi te̍ pu̱rā va̱yamagne̍ pi̱turyathāva̍saḥ |
8.75.16c adhā̍ te su̱mnamī̍mahe ||

vi̱dma | hi | te̱ | pu̱rā | va̱yam | agne̍ | pi̱tuḥ | yathā̍ | ava̍saḥ |
adha̍ | te̱ | su̱mnam | ī̱ma̱he̱ ||8.75.16||


8.76.1a i̱maṁ nu mā̱yina̍ṁ huva̱ indra̱mīśā̍na̱moja̍sā |
8.76.1c ma̱rutva̍nta̱ṁ na vṛ̱ñjase̍ ||

i̱mam | nu | mā̱yina̍m | hu̱ve̱ | indra̍m | īśā̍nam | oja̍sā |
ma̱rutva̍ntam | na | vṛ̱ñjase̍ ||8.76.1||

8.76.2a a̱yamindro̍ ma̱rutsa̍khā̱ vi vṛ̱trasyā̍bhina̱cchira̍ḥ |
8.76.2c vajre̍ṇa śa̱tapa̍rvaṇā ||

a̱yam | indra̍ḥ | ma̱rut-sa̍khā | vi | vṛ̱trasya̍ | a̱bhi̱na̱t | śira̍ḥ |
vajre̍ṇa | śa̱ta-pa̍rvaṇā ||8.76.2||

8.76.3a vā̱vṛ̱dhā̱no ma̱rutsa̱khendro̱ vi vṛ̱tramai̍rayat |
8.76.3c sṛ̱jantsa̍mu̱driyā̍ a̱paḥ ||

va̱vṛ̱dhā̱naḥ | ma̱rut-sa̍khā | indra̍ḥ | vi | vṛ̱tram | ai̱ra̱ya̱t |
sṛ̱jan | sa̱mu̱driyā̍ḥ | a̱paḥ ||8.76.3||

8.76.4a a̱yaṁ ha̱ yena̱ vā i̱daṁ sva̍rma̱rutva̍tā ji̱tam |
8.76.4c indre̍ṇa̱ soma̍pītaye ||

a̱yam | ha̱ | yena̍ | vai | i̱dam | sva̍ḥ | ma̱rutva̍tā | ji̱tam |
indre̍ṇa | soma̍-pītaye ||8.76.4||

8.76.5a ma̱rutva̍ntamṛjī̱ṣiṇa̱moja̍svantaṁ vira̱pśina̍m |
8.76.5c indra̍ṁ gī̱rbhirha̍vāmahe ||

ma̱rutva̍ntam | ṛ̱jī̱ṣiṇa̍m | oja̍svantam | vi̱-ra̱pśina̍m |
indra̍m | gī̱ḥ-bhiḥ | ha̱vā̱ma̱he̱ ||8.76.5||

8.76.6a indra̍ṁ pra̱tnena̱ manma̍nā ma̱rutva̍ntaṁ havāmahe |
8.76.6c a̱sya soma̍sya pī̱taye̍ ||

indra̍m | pra̱tnena̍ | manma̍nā | ma̱rutva̍ntam | ha̱vā̱ma̱he̱ |
a̱sya | soma̍sya | pī̱taye̍ ||8.76.6||

8.76.7a ma̱rutvā̍m̐ indra mīḍhva̱ḥ pibā̱ soma̍ṁ śatakrato |
8.76.7c a̱sminya̱jñe pu̍ruṣṭuta ||

ma̱rutvā̍n | i̱ndra̱ | mī̱ḍhva̱ḥ | piba̍ | soma̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato |
a̱smin | ya̱jñe | pu̱ru̱-stu̱ta̱ ||8.76.7||

8.76.8a tubhyedi̍ndra ma̱rutva̍te su̱tāḥ somā̍so adrivaḥ |
8.76.8c hṛ̱dā hū̍yanta u̱kthina̍ḥ ||

tubhya̍ | it | i̱ndra̱ | ma̱rutva̍te | su̱tāḥ | somā̍saḥ | a̱dri̱-va̱ḥ |
hṛ̱dā | hū̱ya̱nte̱ | u̱kthina̍ḥ ||8.76.8||

8.76.9a pibedi̍ndra ma̱rutsa̍khā su̱taṁ soma̱ṁ divi̍ṣṭiṣu |
8.76.9c vajra̱ṁ śiśā̍na̱ oja̍sā ||

piba̍ | it | i̱ndra̱ | ma̱rut-sa̍khā | su̱tam | soma̍m | divi̍ṣṭiṣu |
vajra̍m | śiśā̍naḥ | oja̍sā ||8.76.9||

8.76.10a u̱ttiṣṭha̱nnoja̍sā sa̱ha pī̱tvī śipre̍ avepayaḥ |
8.76.10c soma̍mindra ca̱mū su̱tam ||

u̱t-tiṣṭha̍n | oja̍sā | sa̱ha | pī̱tvī | śipre̱ iti̍ | a̱ve̱pa̱ya̱ḥ |
soma̍m | i̱ndra̱ | ca̱mū iti̍ | su̱tam ||8.76.10||

8.76.11a anu̍ tvā̱ roda̍sī u̱bhe krakṣa̍māṇamakṛpetām |
8.76.11c indra̱ yadda̍syu̱hābha̍vaḥ ||

anu̍ | tvā̱ | roda̍sī̱ iti̍ | u̱bhe iti̍ | krakṣa̍māṇam | a̱kṛ̱pe̱tā̱m |
indra̍ | yat | da̱syu̱-hā | abha̍vaḥ ||8.76.11||

8.76.12a vāca̍ma̱ṣṭāpa̍dīma̱haṁ nava̍sraktimṛta̱spṛśa̍m |
8.76.12c indrā̱tpari̍ ta̱nva̍ṁ mame ||

vāca̍m | a̱ṣṭā-pa̍dīm | a̱ham | nava̍-sraktim | ṛ̱ta̱-spṛśa̍m |
indrā̍t | pari̍ | ta̱nva̍m | ma̱me̱ ||8.76.12||


8.77.1a ja̱jñā̱no nu śa̱takra̍tu̱rvi pṛ̍ccha̱diti̍ mā̱tara̍m |
8.77.1c ka u̱grāḥ ke ha̍ śṛṇvire ||

ja̱jñā̱naḥ | nu | śa̱ta-kra̍tuḥ | vi | pṛ̱ccha̱t | iti̍ | mā̱tara̍m |
ke | u̱grāḥ | ke | ha̱ | śṛ̱ṇvi̱re̱ ||8.77.1||

8.77.2a ādī̍ṁ śava̱sya̍bravīdaurṇavā̱bhama̍hī̱śuva̍m |
8.77.2c te pu̍tra santu ni̱ṣṭura̍ḥ ||

āt | ī̱m | śa̱va̱sī | a̱bra̱vī̱t | au̱rṇa̱-vā̱bham | a̱hī̱śuva̍m |
te | pu̱tra̱ | sa̱ntu̱ | ni̱ḥ-tura̍ḥ ||8.77.2||

8.77.3a samittānvṛ̍tra̱hākhi̍da̱tkhe a̱rām̐ i̍va̱ kheda̍yā |
8.77.3c pravṛ̍ddho dasyu̱hābha̍vat ||

sam | it | tān | vṛ̱tra̱-hā | a̱khi̱da̱t | khe | a̱rān-i̍va | kheda̍yā |
pra-vṛ̍ddhaḥ | da̱syu̱-hā | a̱bha̱va̱t ||8.77.3||

8.77.4a eka̍yā prati̱dhāpi̍batsā̱kaṁ sarā̍ṁsi tri̱ṁśata̍m |
8.77.4c indra̱ḥ soma̍sya kāṇu̱kā ||

eka̍yā | pra̱ti̱-dhā | a̱pi̱ba̱t | sā̱kam | sarā̍ṁsi | tri̱ṁśata̍m |
indra̍ḥ | soma̍sya | kā̱ṇu̱kā ||8.77.4||

8.77.5a a̱bhi ga̍ndha̱rvama̍tṛṇadabu̱dhneṣu̱ raja̱ḥsvā |
8.77.5c indro̍ bra̱hmabhya̱ idvṛ̱dhe ||

a̱bhi | ga̱ndha̱rvam | a̱tṛ̱ṇa̱t | a̱bu̱dhneṣu̍ | raja̍ḥ-su | ā |
indra̍ḥ | bra̱hma-bhya̍ḥ | it | vṛ̱dhe ||8.77.5||

8.77.6a nirā̍vidhyadgi̱ribhya̱ ā dhā̱raya̍tpa̱kvamo̍da̱nam |
8.77.6c indro̍ bu̱ndaṁ svā̍tatam ||

niḥ | a̱vi̱dhya̱t | gi̱ri-bhya̍ḥ | ā | dhā̱raya̍t | pa̱kvam | o̱da̱nam |
indra̍ḥ | bu̱ndam | su-ā̍tatam ||8.77.6||

8.77.7a śa̱tabra̍dhna̱ iṣu̱stava̍ sa̱hasra̍parṇa̱ eka̱ it |
8.77.7c yami̍ndra cakṛ̱ṣe yuja̍m ||

śa̱ta-bra̍dhnaḥ | iṣu̍ḥ | tava̍ | sa̱hasra̍-parṇaḥ | eka̍ḥ | it |
yam | i̱ndra̱ | ca̱kṛ̱ṣe | yuja̍m ||8.77.7||

8.77.8a tena̍ sto̱tṛbhya̱ ā bha̍ra̱ nṛbhyo̱ nāri̍bhyo̱ atta̍ve |
8.77.8c sa̱dyo jā̱ta ṛ̍bhuṣṭhira ||

tena̍ | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ | nṛ-bhya̍ḥ | nāri̍-bhyaḥ | atta̍ve |
sa̱dyaḥ | jā̱taḥ | ṛ̱bhu̱-sthi̱ra̱ ||8.77.8||

8.77.9a e̱tā cyau̱tnāni̍ te kṛ̱tā varṣi̍ṣṭhāni̱ parī̍ṇasā |
8.77.9c hṛ̱dā vī̱ḍva̍dhārayaḥ ||

e̱tā | cyau̱tnāni̍ | te̱ | kṛ̱tā | varṣi̍ṣṭhāni | parī̍ṇasā |
hṛ̱dā | vī̱ḻu | a̱dhā̱ra̱ya̱ḥ ||8.77.9||

8.77.10a viśvettā viṣṇu̱rābha̍radurukra̱mastveṣi̍taḥ |
8.77.10c śa̱taṁ ma̍hi̱ṣānkṣī̍rapā̱kamo̍da̱naṁ va̍rā̱hamindra̍ emu̱ṣam ||

viśvā̍ | it | tā | viṣṇu̍ḥ | ā | a̱bha̱ra̱t | u̱ru̱-kra̱maḥ | tvā-i̍ṣitaḥ |
śa̱tam | ma̱hi̱ṣān | kṣī̱ra̱-pā̱kam | o̱da̱nam | va̱rā̱ham | indra̍ḥ | e̱mu̱ṣam ||8.77.10||

8.77.11a tu̱vi̱kṣaṁ te̱ sukṛ̍taṁ sū̱maya̱ṁ dhanu̍ḥ sā̱dhurbu̱ndo hi̍ra̱ṇyaya̍ḥ |
8.77.11c u̱bhā te̍ bā̱hū raṇyā̱ susa̍ṁskṛta ṛdū̱pe ci̍dṛdū̱vṛdhā̍ ||

tu̱vi̱-kṣam | te̱ | su-kṛ̍tam | su̱-maya̍m | dhanu̍ḥ | sā̱dhuḥ | bu̱ndaḥ | hi̱ra̱ṇyaya̍ḥ |
u̱bhā | te̱ | bā̱hū iti̍ | raṇyā̍ | su-sa̍ṁskṛtā | ṛ̱du̱-pe | ci̱t | ṛ̱du̱-vṛdhā̍ ||8.77.11||


8.78.1a pu̱ro̱ḻāśa̍ṁ no̱ andha̍sa̱ indra̍ sa̱hasra̱mā bha̍ra |
8.78.1c śa̱tā ca̍ śūra̱ gonā̍m ||

pu̱ro̱ḻāśa̍m | na̱ḥ | andha̍saḥ | indra̍ | sa̱hasra̍m | ā | bha̱ra̱ |
śa̱tā | ca̱ | śū̱ra̱ | gonā̍m ||8.78.1||

8.78.2a ā no̍ bhara̱ vyañja̍na̱ṁ gāmaśva̍ma̱bhyañja̍nam |
8.78.2c sacā̍ ma̱nā hi̍ra̱ṇyayā̍ ||

ā | na̱ḥ | bha̱ra̱ | vi̱-añja̍nam | gām | aśva̍m | a̱bhi̱-añja̍nam |
sacā̍ | ma̱nā | hi̱ra̱ṇyayā̍ ||8.78.2||

8.78.3a u̱ta na̍ḥ karṇa̱śobha̍nā pu̱rūṇi̍ dhṛṣṇa̱vā bha̍ra |
8.78.3c tvaṁ hi śṛ̍ṇvi̱ṣe va̍so ||

u̱ta | na̱ḥ | ka̱rṇa̱-śobha̍nā | pu̱rūṇi̍ | dhṛ̱ṣṇo̱ iti̍ | ā | bha̱ra̱ |
tvam | hi | śṛ̱ṇvi̱ṣe | va̱so̱ iti̍ ||8.78.3||

8.78.4a nakī̍ṁ vṛdhī̱ka i̍ndra te̱ na su̱ṣā na su̱dā u̱ta |
8.78.4c nānyastvacchū̍ra vā̱ghata̍ḥ ||

nakī̍m | vṛ̱dhī̱kaḥ | i̱ndra̱ | te̱ | na | su̱-sāḥ | na | su̱-dāḥ | u̱ta |
na | a̱nyaḥ | tvat | śū̱ra̱ | vā̱ghata̍ḥ ||8.78.4||

8.78.5a nakī̱mindro̱ nika̍rtave̱ na śa̱kraḥ pari̍śaktave |
8.78.5c viśva̍ṁ śṛṇoti̱ paśya̍ti ||

nakī̍m | indra̍ḥ | ni-ka̍rtave | na | śa̱kraḥ | pari̍-śaktave |
viśva̍m | śṛ̱ṇo̱ti̱ | paśya̍ti ||8.78.5||

8.78.6a sa ma̱nyuṁ martyā̍nā̱mada̍bdho̱ ni ci̍kīṣate |
8.78.6c pu̱rā ni̱daści̍kīṣate ||

saḥ | ma̱nyum | martyā̍nām | ada̍bdhaḥ | ni | ci̱kī̱ṣa̱te̱ |
pu̱rā | ni̱daḥ | ci̱kī̱ṣa̱te̱ ||8.78.6||

8.78.7a kratva̱ itpū̱rṇamu̱dara̍ṁ tu̱rasyā̍sti vidha̱taḥ |
8.78.7c vṛ̱tra̱ghnaḥ so̍ma̱pāvna̍ḥ ||

kratva̍ḥ | it | pū̱rṇam | u̱dara̍m | tu̱rasya̍ | a̱sti̱ | vi̱dha̱taḥ |
vṛ̱tra̱-ghnaḥ | so̱ma̱-pāvna̍ḥ ||8.78.7||

8.78.8a tve vasū̍ni̱ saṁga̍tā̱ viśvā̍ ca soma̱ saubha̍gā |
8.78.8c su̱dātvapa̍rihvṛtā ||

tve iti̍ | vasū̍ni | sam-ga̍tā | viśvā̍ | ca̱ | so̱ma̱ | saubha̍gā |
su̱-dātu̍ | apa̍ri-hvṛtā ||8.78.8||

8.78.9a tvāmidya̍va̱yurmama̱ kāmo̍ ga̱vyurhi̍raṇya̱yuḥ |
8.78.9c tvāma̍śva̱yureṣa̍te ||

tvām | it | ya̱va̱-yuḥ | mama̍ | kāma̍ḥ | ga̱vyuḥ | hi̱ra̱ṇya̱-yuḥ |
tvām | a̱śva̱-yuḥ | ā | ī̱ṣa̱te̱ ||8.78.9||

8.78.10a tavedi̍ndrā̱hamā̱śasā̱ haste̱ dātra̍ṁ ca̱nā da̍de |
8.78.10c di̱nasya̍ vā maghava̱ntsaṁbhṛ̍tasya vā pū̱rdhi yava̍sya kā̱śinā̍ ||

tava̍ | it | i̱ndra̱ | a̱ham | ā̱-śasā̍ | haste̍ | dātra̍m | ca̱na | ā | da̱de̱ |
di̱nasya̍ | vā̱ | ma̱gha̱-va̱n | sam-bhṛ̍tasya | vā̱ | pū̱rdhi | yava̍sya | kā̱śinā̍ ||8.78.10||


8.79.1a a̱yaṁ kṛ̱tnuragṛ̍bhīto viśva̱jidu̱dbhiditsoma̍ḥ |
8.79.1c ṛṣi̱rvipra̱ḥ kāvye̍na ||

a̱yam | kṛ̱tnuḥ | agṛ̍bhītaḥ | vi̱śva̱-jit | u̱t-bhit | it | soma̍ḥ |
ṛṣi̍ḥ | vipra̍ḥ | kāvye̍na ||8.79.1||

8.79.2a a̱bhyū̍rṇoti̱ yanna̱gnaṁ bhi̱ṣakti̱ viśva̱ṁ yattu̱ram |
8.79.2c prema̱ndhaḥ khya̱nniḥ śro̱ṇo bhū̍t ||

a̱bhi | ū̱rṇo̱ti̱ | yat | na̱gnam | bhi̱ṣakti̍ | viśva̍m | yat | tu̱ram |
pra | ī̱m | a̱ndhaḥ | khya̱t | niḥ | śro̱ṇaḥ | bhū̱t ||8.79.2||

8.79.3a tvaṁ so̍ma tanū̱kṛdbhyo̱ dveṣo̍bhyo̱'nyakṛ̍tebhyaḥ |
8.79.3c u̱ru ya̱ntāsi̱ varū̍tham ||

tvam | so̱ma̱ | ta̱nū̱kṛt-bhya̍ḥ | dveṣa̍ḥ-bhyaḥ | a̱nya-kṛ̍tebhyaḥ |
u̱ru | ya̱ntā | a̱si̱ | varū̍tham ||8.79.3||

8.79.4a tvaṁ ci̱ttī tava̱ dakṣai̍rdi̱va ā pṛ̍thi̱vyā ṛ̍jīṣin |
8.79.4c yāvī̍ra̱ghasya̍ ci̱ddveṣa̍ḥ ||

tvam | ci̱ttī | tava̍ | dakṣai̍ḥ | di̱vaḥ | ā | pṛ̱thi̱vyāḥ | ṛ̱jī̱ṣi̱n |
yāvī̍ḥ | a̱ghasya̍ | ci̱t | dveṣa̍ḥ ||8.79.4||

8.79.5a a̱rthino̱ yanti̱ cedartha̱ṁ gacchā̱nidda̱duṣo̍ rā̱tim |
8.79.5c va̱vṛ̱jyustṛṣya̍ta̱ḥ kāma̍m ||

a̱rthina̍ḥ | yanti̍ | ca̱ | it | artha̍m | gacchā̍n | it | da̱duṣa̍ḥ | rā̱tim |
va̱vṛ̱jyuḥ | tṛṣya̍taḥ | kāma̍m ||8.79.5||

8.79.6a vi̱dadyatpū̱rvyaṁ na̱ṣṭamudī̍mṛtā̱yumī̍rayat |
8.79.6c premāyu̍stārī̱datī̍rṇam ||

vi̱dat | yat | pū̱rvyam | na̱ṣṭam | ut | ī̱m | ṛ̱ta̱-yum | ī̱ra̱ya̱t |
pra | ī̱m | āyu̍ḥ | tā̱rī̱t | atī̍rṇam ||8.79.6||

8.79.7a su̱śevo̍ no mṛḻa̱yāku̱radṛ̍ptakraturavā̱taḥ |
8.79.7c bhavā̍ naḥ soma̱ śaṁ hṛ̱de ||

su̱-śeva̍ḥ | na̱ḥ | mṛ̱ḻa̱yāku̍ḥ | adṛ̍pta-kratuḥ | a̱vā̱taḥ |
bhava̍ | na̱ḥ | so̱ma̱ | śam | hṛ̱de ||8.79.7||

8.79.8a mā na̍ḥ soma̱ saṁ vī̍vijo̱ mā vi bī̍bhiṣathā rājan |
8.79.8c mā no̱ hārdi̍ tvi̱ṣā va̍dhīḥ ||

mā | na̱ḥ | so̱ma̱ | sam | vī̱vi̱ja̱ḥ | mā | vi | bī̱bhi̱ṣa̱thā̱ḥ | rā̱ja̱n |
mā | na̱ḥ | hārdi̍ | tvi̱ṣā | va̱dhī̱ḥ ||8.79.8||

8.79.9a ava̱ yatsve sa̱dhasthe̍ de̱vānā̍ṁ durma̱tīrīkṣe̍ |
8.79.9c rāja̱nnapa̱ dviṣa̍ḥ sedha̱ mīḍhvo̱ apa̱ sridha̍ḥ sedha ||

ava̍ | yat | sve | sa̱dha-sthe̍ | de̱vānā̍m | du̱ḥ-ma̱tīḥ | īkṣe̍ |
rāja̍n | apa̍ | dviṣa̍ḥ | se̱dha̱ | mīḍhva̍ḥ | apa̍ | sridha̍ḥ | se̱dha̱ ||8.79.9||


8.80.1a na̱hya1̱̍nyaṁ ba̱ḻāka̍raṁ marḍi̱tāra̍ṁ śatakrato |
8.80.1c tvaṁ na̍ indra mṛḻaya ||

na̱hi | a̱nyam | ba̱ḻā | aka̍ram | ma̱rḍi̱tāra̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato |
tvam | na̱ḥ | i̱ndra̱ | mṛ̱ḻa̱ya̱ ||8.80.1||

8.80.2a yo na̱ḥ śaśva̍tpu̱rāvi̱thāmṛ̍dhro̱ vāja̍sātaye |
8.80.2c sa tvaṁ na̍ indra mṛḻaya ||

yaḥ | na̱ḥ | śaśva̍t | pu̱rā | āvi̍tha | amṛ̍dhraḥ | vāja̍-sātaye |
saḥ | tvam | na̱ḥ | i̱ndra̱ | mṛ̱ḻa̱ya̱ ||8.80.2||

8.80.3a kima̱ṅga ra̍dhra̱coda̍naḥ sunvā̱nasyā̍vi̱teda̍si |
8.80.3c ku̱vitsvi̍ndra ṇa̱ḥ śaka̍ḥ ||

kim | a̱ṅga | ra̱dhra̱-coda̍naḥ | su̱nvā̱nasya̍ | a̱vi̱tā | it | a̱si̱ |
ku̱vit | su | i̱ndra̱ | na̱ḥ | śaka̍ḥ ||8.80.3||

8.80.4a indra̱ pra ṇo̱ ratha̍mava pa̱ścācci̱tsanta̍madrivaḥ |
8.80.4c pu̱rastā̍denaṁ me kṛdhi ||

indra̍ | pra | na̱ḥ | ratha̍m | a̱va̱ | pa̱ścāt | ci̱t | santa̍m | a̱dri̱-va̱ḥ |
pu̱rastā̍t | e̱na̱m | me̱ | kṛ̱dhi̱ ||8.80.4||

8.80.5a hanto̱ nu kimā̍sase pratha̱maṁ no̱ ratha̍ṁ kṛdhi |
8.80.5c u̱pa̱maṁ vā̍ja̱yu śrava̍ḥ ||

hanto̱ iti̍ | nu | kim | ā̱sa̱se̱ | pra̱tha̱mam | na̱ḥ | ratha̍m | kṛ̱dhi̱ |
u̱pa̱-mam | vā̱ja̱-yu | śrava̍ḥ ||8.80.5||

8.80.6a avā̍ no vāja̱yuṁ ratha̍ṁ su̱kara̍ṁ te̱ kimitpari̍ |
8.80.6c a̱smāntsu ji̱gyuṣa̍skṛdhi ||

ava̍ | na̱ḥ | vā̱ja̱-yum | ratha̍m | su̱-kara̍m | te̱ | kim | it | pari̍ |
a̱smān | su | ji̱gyuṣa̍ḥ | kṛ̱dhi̱ ||8.80.6||

8.80.7a indra̱ dṛhya̍sva̱ pūra̍si bha̱drā ta̍ eti niṣkṛ̱tam |
8.80.7c i̱yaṁ dhīrṛ̱tviyā̍vatī ||

indra̍ | dṛhya̍sva | pūḥ | a̱si̱ | bha̱drā | te̱ | e̱ti̱ | ni̱ḥ-kṛ̱tam |
i̱yam | dhīḥ | ṛ̱tviya̍-vatī ||8.80.7||

8.80.8a mā sī̍mava̱dya ā bhā̍gu̱rvī kāṣṭhā̍ hi̱taṁ dhana̍m |
8.80.8c a̱pāvṛ̍ktā ara̱tnaya̍ḥ ||

mā | sī̱m | a̱va̱dye | ā | bhā̱k | u̱rvī | kāṣṭhā̍ | hi̱tam | dhana̍m |
a̱pa̱-āvṛ̍ktāḥ | a̱ra̱tnaya̍ḥ ||8.80.8||

8.80.9a tu̱rīya̱ṁ nāma̍ ya̱jñiya̍ṁ ya̱dā kara̱stadu̍śmasi |
8.80.9c āditpati̍rna ohase ||

tu̱rīya̍m | nāma̍ | ya̱jñiya̍m | ya̱dā | kara̍ḥ | tat | u̱śma̱si̱ |
āt | it | pati̍ḥ | na̱ḥ | o̱ha̱se̱ ||8.80.9||

8.80.10a avī̍vṛdhadvo amṛtā̱ ama̍ndīdeka̱dyūrde̍vā u̱ta yāśca̍ devīḥ |
8.80.10c tasmā̍ u̱ rādha̍ḥ kṛṇuta praśa̱staṁ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

avī̍vṛdhat | va̱ḥ | a̱mṛ̱tā̱ḥ | ama̍ndīt | e̱ka̱-dyūḥ | de̱vā̱ḥ | u̱ta | yāḥ | ca̱ | de̱vī̱ḥ |
tasmai̍ | ū̱m̐ iti̍ | rādha̍ḥ | kṛ̱ṇu̱ta̱ | pra̱-śa̱stam | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||8.80.10||


8.81.1a ā tū na̍ indra kṣu̱manta̍ṁ ci̱traṁ grā̱bhaṁ saṁ gṛ̍bhāya |
8.81.1c ma̱hā̱ha̱stī dakṣi̍ṇena ||

ā | tu | na̱ḥ | i̱ndra̱ | kṣu̱-manta̍m | ci̱tram | grā̱bham | sam | gṛ̱bhā̱ya̱ |
ma̱hā̱-ha̱stī | dakṣi̍ṇena ||8.81.1||

8.81.2a vi̱dmā hi tvā̍ tuvikū̱rmiṁ tu̱vide̍ṣṇaṁ tu̱vīma̍gham |
8.81.2c tu̱vi̱mā̱tramavo̍bhiḥ ||

vi̱dma | hi | tvā̱ | tu̱vi̱-kū̱rmim | tu̱vi-de̍ṣṇam | tu̱vī-ma̍gham |
tu̱vi̱-mā̱tram | ava̍ḥ-bhiḥ ||8.81.2||

8.81.3a na̱hi tvā̍ śūra de̱vā na martā̍so̱ ditsa̍ntam |
8.81.3c bhī̱maṁ na gāṁ vā̱raya̍nte ||

na̱hi | tvā̱ | śū̱ra̱ | de̱vāḥ | na | martā̍saḥ | ditsa̍ntam |
bhī̱mam | na | gām | vā̱raya̍nte ||8.81.3||

8.81.4a eto̱ nvindra̱ṁ stavā̱meśā̍na̱ṁ vasva̍ḥ sva̱rāja̍m |
8.81.4c na rādha̍sā mardhiṣannaḥ ||

ā | i̱ta̱ | ū̱m̐ iti̍ | nu | indra̍m | stavā̍ma | īśā̍nam | vasva̍ḥ | sva̱-rāja̍m |
na | rādha̍sā | ma̱rdhi̱ṣa̱t | na̱ḥ ||8.81.4||

8.81.5a pra sto̍ṣa̱dupa̍ gāsiṣa̱cchrava̱tsāma̍ gī̱yamā̍nam |
8.81.5c a̱bhi rādha̍sā jugurat ||

pra | sto̱ṣa̱t | upa̍ | gā̱si̱ṣa̱t | śrava̍t | sāma̍ | gī̱yamā̍nam |
a̱bhi | rādha̍sā | ju̱gu̱ra̱t ||8.81.5||

8.81.6a ā no̍ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa |
8.81.6c indra̱ mā no̱ vaso̱rnirbhā̍k ||

ā | na̱ḥ | bha̱ra̱ | dakṣi̍ṇena | a̱bhi | sa̱vyena̍ | pra | mṛ̱śa̱ |
indra̍ | mā | na̱ḥ | vaso̍ḥ | niḥ | bhā̱k ||8.81.6||

8.81.7a upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̍nām |
8.81.7c adā̍śūṣṭarasya̱ veda̍ḥ ||

upa̍ | kra̱ma̱sva̱ | ā | bha̱ra̱ | dhṛ̱ṣa̱tā | dhṛ̱ṣṇo̱ iti̍ | janā̍nām |
adā̍śūḥ-tarasya | veda̍ḥ ||8.81.7||

8.81.8a indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̍bhi̱ḥ sani̍tvaḥ |
8.81.8c a̱smābhi̱ḥ su taṁ sa̍nuhi ||

indra̍ | yaḥ | ū̱m̐ iti̍ | nu | te̱ | asti̍ | vāja̍ḥ | vipre̍bhiḥ | sani̍tvaḥ |
a̱smābhi̍ḥ | su | tam | sa̱nu̱hi̱ ||8.81.8||

8.81.9a sa̱dyo̱juva̍ste̱ vājā̍ a̱smabhya̍ṁ vi̱śvaśca̍ndrāḥ |
8.81.9c vaśai̍śca ma̱kṣū ja̍rante ||

sa̱dya̱ḥ-juva̍ḥ | te̱ | vājā̍ḥ | a̱smabhya̍m | vi̱śva-ca̍ndrāḥ |
vaśai̍ḥ | ca̱ | ma̱kṣu | ja̱ra̱nte̱ ||8.81.9||


8.82.1a ā pra dra̍va parā̱vato̍'rvā̱vata̍śca vṛtrahan |
8.82.1c madhva̱ḥ prati̱ prabha̍rmaṇi ||

ā | pra | dra̱va̱ | pa̱rā̱-vata̍ḥ | a̱rvā̱-vata̍ḥ | ca̱ | vṛ̱tra̱-ha̱n |
madhva̍ḥ | prati̍ | pra-bha̍rmaṇi ||8.82.1||

8.82.2a tī̱vrāḥ somā̍sa̱ ā ga̍hi su̱tāso̍ mādayi̱ṣṇava̍ḥ |
8.82.2c pibā̍ da̱dhṛgyatho̍ci̱ṣe ||

tī̱vrāḥ | somā̍saḥ | ā | ga̱hi̱ | su̱tāsa̍ḥ | mā̱da̱yi̱ṣṇava̍ḥ |
piba̍ | da̱dhṛk | yathā̍ | o̱ci̱ṣe ||8.82.2||

8.82.3a i̱ṣā ma̍nda̱svādu̱ te'ra̱ṁ varā̍ya ma̱nyave̍ |
8.82.3c bhuva̍tta indra̱ śaṁ hṛ̱de ||

i̱ṣā | ma̱nda̱sva̱ | āt | ū̱m̐ iti̍ | te̱ | ara̍m | varā̍ya | ma̱nyave̍ |
bhuva̍t | te̱ | i̱ndra̱ | śam | hṛ̱de ||8.82.3||

8.82.4a ā tva̍śatra̱vā ga̍hi̱ nyu1̱̍kthāni̍ ca hūyase |
8.82.4c u̱pa̱me ro̍ca̱ne di̱vaḥ ||

ā | tu | a̱śa̱tro̱ iti̍ | ā | ga̱hi̱ | ni | u̱kthāni̍ | ca̱ | hū̱ya̱se̱ |
u̱pa̱-me | ro̱ca̱ne | di̱vaḥ ||8.82.4||

8.82.5a tubhyā̱yamadri̍bhiḥ su̱to gobhi̍ḥ śrī̱to madā̍ya̱ kam |
8.82.5c pra soma̍ indra hūyate ||

tubhya̍ | a̱yam | adri̍-bhiḥ | su̱taḥ | gobhi̍ḥ | śrī̱taḥ | madā̍ya | kam |
pra | soma̍ḥ | i̱ndra̱ | hū̱ya̱te̱ ||8.82.5||

8.82.6a indra̍ śru̱dhi su me̱ hava̍ma̱sme su̱tasya̱ goma̍taḥ |
8.82.6c vi pī̱tiṁ tṛ̱ptima̍śnuhi ||

indra̍ | śru̱dhi | su | me̱ | hava̍m | a̱sme iti̍ | su̱tasya̍ | go-ma̍taḥ |
vi | pī̱tim | tṛ̱ptim | a̱śnu̱hi̱ ||8.82.6||

8.82.7a ya i̍ndra cama̱seṣvā soma̍śca̱mūṣu̍ te su̱taḥ |
8.82.7c pibeda̍sya̱ tvamī̍śiṣe ||

yaḥ | i̱ndra̱ | ca̱ma̱seṣu̍ | ā | soma̍ḥ | ca̱mūṣu̍ | te̱ | su̱taḥ |
piba̍ | it | a̱sya̱ | tvam | ī̱śi̱ṣe̱ ||8.82.7||

8.82.8a yo a̱psu ca̱ndramā̍ iva̱ soma̍śca̱mūṣu̱ dadṛ̍śe |
8.82.8c pibeda̍sya̱ tvamī̍śiṣe ||

yaḥ | a̱p-su | ca̱ndramā̍ḥ-iva | soma̍ḥ | ca̱mūṣu̍ | dadṛ̍śe |
piba̍ | it | a̱sya̱ | tvam | ī̱śi̱ṣe̱ ||8.82.8||

8.82.9a yaṁ te̍ śye̱naḥ pa̱dābha̍ratti̱ro rajā̱ṁsyaspṛ̍tam |
8.82.9c pibeda̍sya̱ tvamī̍śiṣe ||

yam | te̱ | śye̱naḥ | pa̱dā | ā | abha̍rat | ti̱raḥ | rajā̍ṁsi | aspṛ̍tam |
piba̍ | it | a̱sya̱ | tvam | ī̱śi̱ṣe̱ ||8.82.9||


8.83.1a de̱vānā̱midavo̍ ma̱hattadā vṛ̍ṇīmahe va̱yam |
8.83.1c vṛṣṇā̍ma̱smabhya̍mū̱taye̍ ||

de̱vānā̍m | it | ava̍ḥ | ma̱hat | tat | ā | vṛ̱ṇī̱ma̱he̱ | va̱yam |
vṛṣṇā̍m | a̱smabhya̍m | ū̱taye̍ ||8.83.1||

8.83.2a te na̍ḥ santu̱ yuja̱ḥ sadā̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.83.2c vṛ̱dhāsa̍śca̱ prace̍tasaḥ ||

te | na̱ḥ | sa̱ntu̱ | yuja̍ḥ | sadā̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
vṛ̱dhāsa̍ḥ | ca̱ | pra-ce̍tasaḥ ||8.83.2||

8.83.3a ati̍ no viṣpi̱tā pu̱ru nau̱bhira̱po na pa̍rṣatha |
8.83.3c yū̱yamṛ̱tasya̍ rathyaḥ ||

ati̍ | na̱ḥ | vi̱ṣpi̱tā | pu̱ru | nau̱bhiḥ | a̱paḥ | na | pa̱rṣa̱tha̱ |
yū̱yam | ṛ̱tasya̍ | ra̱thya̱ḥ ||8.83.3||

8.83.4a vā̱maṁ no̍ astvaryamanvā̱maṁ va̍ruṇa̱ śaṁsya̍m |
8.83.4c vā̱maṁ hyā̍vṛṇī̱mahe̍ ||

vā̱mam | na̱ḥ | a̱stu̱ | a̱rya̱ma̱n | vā̱mam | va̱ru̱ṇa̱ | śaṁsya̍m |
vā̱mam | hi | ā̱-vṛ̱ṇī̱mahe̍ ||8.83.4||

8.83.5a vā̱masya̱ hi pra̍cetasa̱ īśā̍nāśo riśādasaḥ |
8.83.5c nemā̍dityā a̱ghasya̱ yat ||

vā̱masya̍ | hi | pra̱-ce̱ta̱sa̱ḥ | īśā̍nāsaḥ | ri̱śā̱da̱sa̱ḥ |
na | ī̱m | ā̱di̱tyā̱ḥ | a̱ghasya̍ | yat ||8.83.5||

8.83.6a va̱yamidva̍ḥ sudānavaḥ kṣi̱yanto̱ yānto̱ adhva̱nnā |
8.83.6c devā̍ vṛ̱dhāya̍ hūmahe ||

va̱yam | it | va̱ḥ | su̱-dā̱na̱va̱ḥ | kṣi̱yanta̍ḥ | yānta̍ḥ | adhva̍n | ā |
devā̍ḥ | vṛ̱dhāya̍ | hū̱ma̱he̱ ||8.83.6||

8.83.7a adhi̍ na indraiṣā̱ṁ viṣṇo̍ sajā̱tyā̍nām |
8.83.7c i̱tā maru̍to̱ aśvi̍nā ||

adhi̍ | na̱ḥ | i̱ndra̱ | e̱ṣā̱m | viṣṇo̱ iti̍ | sa̱-jā̱tyā̍nām |
i̱ta | maru̍taḥ | aśvi̍nā ||8.83.7||

8.83.8a pra bhrā̍tṛ̱tvaṁ su̍dāna̱vo'dha̍ dvi̱tā sa̍mā̱nyā |
8.83.8c mā̱turgarbhe̍ bharāmahe ||

pra | bhrā̱tṛ̱-tvam | su̱-dā̱na̱va̱ḥ | adha̍ | dvi̱tā | sa̱mā̱nyā |
mā̱tuḥ | garbhe̍ | bha̱rā̱ma̱he̱ ||8.83.8||

8.83.9a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
8.83.9c adhā̍ cidva u̱ta bru̍ve ||

yū̱yam | hi | stha | su̱-dā̱na̱va̱ḥ | indra̍-jyeṣṭhāḥ | a̱bhi-dya̍vaḥ |
adha̍ | ci̱t | va̱ḥ | u̱ta | bru̱ve̱ ||8.83.9||


8.84.1a preṣṭha̍ṁ vo̱ ati̍thiṁ stu̱ṣe mi̱trami̍va pri̱yam |
8.84.1c a̱gniṁ ratha̱ṁ na vedya̍m ||

preṣṭha̍m | va̱ḥ | ati̍thim | stu̱ṣe | mi̱tram-i̍va | pri̱yam |
a̱gnim | ratha̍m | na | vedya̍m ||8.84.1||

8.84.2a ka̱vimi̍va̱ prace̍tasa̱ṁ yaṁ de̱vāso̱ adha̍ dvi̱tā |
8.84.2c ni martye̍ṣvāda̱dhuḥ ||

ka̱vim-i̍va | pra-ce̍tasam | yam | de̱vāsa̍ḥ | adha̍ | dvi̱tā |
ni | martye̍ṣu | ā̱-da̱dhuḥ ||8.84.2||

8.84.3a tvaṁ ya̍viṣṭha dā̱śuṣo̱ nṝm̐ḥ pā̍hi śṛṇu̱dhī gira̍ḥ |
8.84.3c rakṣā̍ to̱kamu̱ta tmanā̍ ||

tvam | ya̱vi̱ṣṭha̱ | dā̱śuṣa̍ḥ | nṝn | pā̱hi̱ | śṛ̱ṇu̱dhi | gira̍ḥ |
rakṣa̍ | to̱kam | u̱ta | tmanā̍ ||8.84.3||

8.84.4a kayā̍ te agne aṅgira̱ ūrjo̍ napā̱dupa̍stutim |
8.84.4c varā̍ya deva ma̱nyave̍ ||

kayā̍ | te̱ | a̱gne̱ | a̱ṅgi̱ra̱ḥ | ūrja̍ḥ | napā̍t | upa̍-stutim |
varā̍ya | de̱va̱ | ma̱nyave̍ ||8.84.4||

8.84.5a dāśe̍ma̱ kasya̱ mana̍sā ya̱jñasya̍ sahaso yaho |
8.84.5c kadu̍ voca i̱daṁ nama̍ḥ ||

dāśe̍ma | kasya̍ | mana̍sā | ya̱jñasya̍ | sa̱ha̱sa̱ḥ | ya̱ho̱ iti̍ |
kat | ū̱m̐ iti̍ | vo̱ce̱ | i̱dam | nama̍ḥ ||8.84.5||

8.84.6a adhā̱ tvaṁ hi na̱skaro̱ viśvā̍ a̱smabhya̍ṁ sukṣi̱tīḥ |
8.84.6c vāja̍draviṇaso̱ gira̍ḥ ||

adha̍ | tvam | hi | na̱ḥ | kara̍ḥ | viśvā̍ḥ | a̱smabhya̍m | su̱-kṣi̱tīḥ |
vāja̍-draviṇasaḥ | gira̍ḥ ||8.84.6||

8.84.7a kasya̍ nū̱naṁ parī̍ṇaso̱ dhiyo̍ jinvasi daṁpate |
8.84.7c goṣā̍tā̱ yasya̍ te̱ gira̍ḥ ||

kasya̍ | nū̱nam | parī̍ṇasaḥ | dhiya̍ḥ | ji̱nva̱si̱ | da̱m-pa̱te̱ |
go-sā̍tā | yasya̍ | te̱ | gira̍ḥ ||8.84.7||

8.84.8a taṁ ma̍rjayanta su̱kratu̍ṁ puro̱yāvā̍namā̱jiṣu̍ |
8.84.8c sveṣu̱ kṣaye̍ṣu vā̱jina̍m ||

tam | ma̱rja̱ya̱nta̱ | su̱-kratu̍m | pu̱ra̱ḥ-yāvā̍nam | ā̱jiṣu̍ |
sveṣu̍ | kṣaye̍ṣu | vā̱jina̍m ||8.84.8||

8.84.9a kṣeti̱ kṣeme̍bhiḥ sā̱dhubhi̱rnaki̱ryaṁ ghnanti̱ hanti̱ yaḥ |
8.84.9c agne̍ su̱vīra̍ edhate ||

kṣeti̍ | kṣeme̍bhiḥ | sā̱dhu-bhi̍ḥ | naki̍ḥ | yam | ghnanti̍ | hanti̍ | yaḥ |
agne̍ | su̱-vīra̍ḥ | e̱dha̱te̱ ||8.84.9||


8.85.1a ā me̱ hava̍ṁ nāsa̱tyāśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.85.1c madhva̱ḥ soma̍sya pī̱taye̍ ||

ā | me̱ | hava̍m | nā̱sa̱tyā̱ | aśvi̍nā | gaccha̍tam | yu̱vam |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.1||

8.85.2a i̱maṁ me̱ stoma̍maśvine̱maṁ me̍ śṛṇuta̱ṁ hava̍m |
8.85.2c madhva̱ḥ soma̍sya pī̱taye̍ ||

i̱mam | me̱ | stoma̍m | a̱śvi̱nā̱ | i̱mam | me̱ | śṛ̱ṇu̱ta̱m | hava̍m |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.2||

8.85.3a a̱yaṁ vā̱ṁ kṛṣṇo̍ aśvinā̱ hava̍te vājinīvasū |
8.85.3c madhva̱ḥ soma̍sya pī̱taye̍ ||

a̱yam | vā̱m | kṛṣṇa̍ḥ | a̱śvi̱nā̱ | hava̍te | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.3||

8.85.4a śṛ̱ṇu̱taṁ ja̍ri̱turhava̱ṁ kṛṣṇa̍sya stuva̱to na̍rā |
8.85.4c madhva̱ḥ soma̍sya pī̱taye̍ ||

śṛ̱ṇu̱tam | ja̱ri̱tuḥ | hava̍m | kṛṣṇa̍sya | stu̱va̱taḥ | na̱rā̱ |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.4||

8.85.5a cha̱rdirya̍nta̱madā̍bhya̱ṁ viprā̍ya stuva̱te na̍rā |
8.85.5c madhva̱ḥ soma̍sya pī̱taye̍ ||

cha̱rdiḥ | ya̱nta̱m | adā̍bhyam | viprā̍ya | stu̱va̱te | na̱rā̱ |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.5||

8.85.6a gaccha̍taṁ dā̱śuṣo̍ gṛ̱hami̱tthā stu̍va̱to a̍śvinā |
8.85.6c madhva̱ḥ soma̍sya pī̱taye̍ ||

gaccha̍tam | dā̱śuṣa̍ḥ | gṛ̱ham | i̱tthā | stu̱va̱taḥ | a̱śvi̱nā̱ |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.6||

8.85.7a yu̱ñjāthā̱ṁ rāsa̍bha̱ṁ rathe̍ vī̱ḍva̍ṅge vṛṣaṇvasū |
8.85.7c madhva̱ḥ soma̍sya pī̱taye̍ ||

yu̱ñjāthā̍m | rāsa̍bham | rathe̍ | vī̱ḻu-a̍ṅge | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.7||

8.85.8a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̱nā yā̍tamaśvinā |
8.85.8c madhva̱ḥ soma̍sya pī̱taye̍ ||

tri̱-va̱ndhu̱reṇa̍ | tri̱-vṛtā̍ | rathe̍na | ā | yā̱ta̱m | a̱śvi̱nā̱ |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.8||

8.85.9a nū me̱ giro̍ nāsa̱tyāśvi̍nā̱ prāva̍taṁ yu̱vam |
8.85.9c madhva̱ḥ soma̍sya pī̱taye̍ ||

nu | me̱ | gira̍ḥ | nā̱sa̱tyā̱ | aśvi̍nā | pra | a̱va̱ta̱m | yu̱vam |
madhva̍ḥ | soma̍sya | pī̱taye̍ ||8.85.9||


8.86.1a u̱bhā hi da̱srā bhi̱ṣajā̍ mayo̱bhuvo̱bhā dakṣa̍sya̱ vaca̍so babhū̱vathu̍ḥ |
8.86.1c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

u̱bhā | hi | da̱srā | bhi̱ṣajā̍ | ma̱ya̱ḥ-bhuvā̍ | u̱bhā | dakṣa̍sya | vaca̍saḥ | ba̱bhū̱vathu̍ḥ |
tā | vā̱m | viśva̍kaḥ | ha̱va̱te̱ | ta̱nū̱-kṛ̱the | mā | na̱ḥ | vi | yau̱ṣṭa̱m | sa̱khyā | mu̱moca̍tam ||8.86.1||

8.86.2a ka̱thā nū̱naṁ vā̱ṁ vima̍nā̱ upa̍ stavadyu̱vaṁ dhiya̍ṁ dadathu̱rvasya̍ïṣṭaye |
8.86.2c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

ka̱thā | nū̱nam | vā̱m | vi-ma̍nāḥ | upa̍ | sta̱va̱t | yu̱vam | dhiya̍m | da̱da̱thu̱ḥ | vasya̍ḥ-iṣṭaye |
tā | vā̱m | viśva̍kaḥ | ha̱va̱te̱ | ta̱nū̱-kṛ̱the | mā | na̱ḥ | vi | yau̱ṣṭa̱m | sa̱khyā | mu̱moca̍tam ||8.86.2||

8.86.3a yu̱vaṁ hi ṣmā̍ purubhuje̱mame̍dha̱tuṁ vi̍ṣṇā̱pve̍ da̱dathu̱rvasya̍ïṣṭaye |
8.86.3c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

yu̱vam | hi | sma̱ | pu̱ru̱-bhu̱jā̱ | i̱mam | e̱dha̱tum | vi̱ṣṇā̱pve̍ | da̱dathu̍ḥ | vasya̍ḥ-iṣṭaye |
tā | vā̱m | viśva̍kaḥ | ha̱va̱te̱ | ta̱nū̱-kṛ̱the | mā | na̱ḥ | vi | yau̱ṣṭa̱m | sa̱khyā | mu̱moca̍tam ||8.86.3||

8.86.4a u̱ta tyaṁ vī̱raṁ dha̍na̱sāmṛ̍jī̱ṣiṇa̍ṁ dū̱re ci̱tsanta̱mava̍se havāmahe |
8.86.4c yasya̱ svādi̍ṣṭhā suma̱tiḥ pi̱turya̍thā̱ mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

u̱ta | tyam | vī̱ram | dha̱na̱-sām | ṛ̱jī̱ṣiṇa̍m | dū̱re | ci̱t | santa̍m | ava̍se | ha̱vā̱ma̱he̱ |
yasya̍ | svādi̍ṣṭhā | su̱-ma̱tiḥ | pi̱tuḥ | ya̱thā̱ | mā | na̱ḥ | vi | yau̱ṣṭa̱m | sa̱khyā | mu̱moca̍tam ||8.86.4||

8.86.5a ṛ̱tena̍ de̱vaḥ sa̍vi̱tā śa̍māyata ṛ̱tasya̱ śṛṅga̍murvi̱yā vi pa̍prathe |
8.86.5c ṛ̱taṁ sā̍sāha̱ mahi̍ citpṛtanya̱to mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

ṛ̱tena̍ | de̱vaḥ | sa̱vi̱tā | śa̱m-ā̱ya̱te̱ | ṛ̱tasya̍ | śṛṅga̍m | u̱rvi̱yā | vi | pa̱pra̱the̱ |
ṛ̱tam | sa̱sā̱ha̱ | mahi̍ | ci̱t | pṛ̱ta̱nya̱taḥ | mā | na̱ḥ | vi | yau̱ṣṭa̱m | sa̱khyā | mu̱moca̍tam ||8.86.5||


8.87.1a dyu̱mnī vā̱ṁ stomo̍ aśvinā̱ krivi̱rna seka̱ ā ga̍tam |
8.87.1c madhva̍ḥ su̱tasya̱ sa di̱vi pri̱yo na̍rā pā̱taṁ gau̱rāvi̱veri̍ṇe ||

dyu̱mnī | vā̱m | stoma̍ḥ | a̱śvi̱nā̱ | krivi̍ḥ | na | seke̍ | ā | ga̱ta̱m |
madhva̍ḥ | su̱tasya̍ | saḥ | di̱vi | pri̱yaḥ | na̱rā̱ | pā̱tam | gau̱rau-i̍va | iri̍ṇe ||8.87.1||

8.87.2a piba̍taṁ gha̱rmaṁ madhu̍mantamaśvi̱nā ba̱rhiḥ sī̍dataṁ narā |
8.87.2c tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā ni pā̍ta̱ṁ veda̍sā̱ vaya̍ḥ ||

piba̍tam | gha̱rmam | madhu̍-mantam | a̱śvi̱nā̱ | ā | ba̱rhiḥ | sī̱da̱ta̱m | na̱rā̱ |
tā | ma̱nda̱sā̱nā | manu̍ṣaḥ | du̱ro̱ṇe | ā | ni | pā̱ta̱m | veda̍sā | vaya̍ḥ ||8.87.2||

8.87.3a ā vā̱ṁ viśvā̍bhirū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.87.3c tā va̱rtiryā̍ta̱mupa̍ vṛ̱ktaba̍rhiṣo̱ juṣṭa̍ṁ ya̱jñaṁ divi̍ṣṭiṣu ||

ā | vā̱m | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | pri̱ya-me̍dhāḥ | a̱hū̱ṣa̱ta̱ |
tā | va̱rtiḥ | yā̱ta̱m | upa̍ | vṛ̱kta-ba̍rhiṣaḥ | juṣṭa̍m | ya̱jñam | divi̍ṣṭiṣu ||8.87.3||

8.87.4a piba̍ta̱ṁ soma̱ṁ madhu̍mantamaśvi̱nā ba̱rhiḥ sī̍dataṁ su̱mat |
8.87.4c tā vā̍vṛdhā̱nā upa̍ suṣṭu̱tiṁ di̱vo ga̱ntaṁ gau̱rāvi̱veri̍ṇam ||

piba̍tam | soma̍m | madhu̍-mantam | a̱śvi̱nā̱ | ā | ba̱rhiḥ | sī̱da̱ta̱m | su̱-mat |
tā | va̱vṛ̱dhā̱nau | upa̍ | su̱-stu̱tim | di̱vaḥ | ga̱ntam | gau̱rau-i̍va | iri̍ṇam ||8.87.4||

8.87.5a ā nū̱naṁ yā̍tamaśvi̱nāśve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.87.5c dasrā̱ hira̍ṇyavartanī śubhaspatī pā̱taṁ soma̍mṛtāvṛdhā ||

ā | nū̱nam | yā̱ta̱m | a̱śvi̱nā̱ | aśve̍bhiḥ | pru̱ṣi̱tapsu̍-bhiḥ |
dasrā̍ | hira̍ṇyavartanī̱ iti̱ hira̍ṇya-vartanī | śu̱bha̱ḥ | pa̱tī̱ iti̍ | pā̱tam | soma̍m | ṛ̱ta̱-vṛ̱dhā̱ ||8.87.5||

8.87.6a va̱yaṁ hi vā̱ṁ havā̍mahe vipa̱nyavo̱ viprā̍so̱ vāja̍sātaye |
8.87.6c tā va̱lgū da̱srā pu̍ru̱daṁsa̍sā dhi̱yāśvi̍nā śru̱ṣṭyā ga̍tam ||

va̱yam | hi | vā̱m | havā̍mahe | vi̱pa̱nyava̍ḥ | viprā̍saḥ | vāja̍-sātaye |
tā | va̱lgū iti̍ | da̱srā | pu̱ru̱-daṁsa̍sā | dhi̱yā | aśvi̍nā | śru̱ṣṭī | ā | ga̱ta̱m ||8.87.6||


8.88.1a taṁ vo̍ da̱smamṛ̍tī̱ṣaha̱ṁ vaso̍rmandā̱namandha̍saḥ |
8.88.1c a̱bhi va̱tsaṁ na svasa̍reṣu dhe̱nava̱ indra̍ṁ gī̱rbhirna̍vāmahe ||

tam | va̱ḥ | da̱smam | ṛ̱ti̱-saha̍m | vaso̍ḥ | ma̱ndā̱nam | andha̍saḥ |
a̱bhi | va̱tsam | na | svasa̍reṣu | dhe̱nava̍ḥ | indra̍m | gī̱ḥ-bhiḥ | na̱vā̱ma̱he̱ ||8.88.1||

8.88.2a dyu̱kṣaṁ su̱dānu̱ṁ tavi̍ṣībhi̱rāvṛ̍taṁ gi̱riṁ na pu̍ru̱bhoja̍sam |
8.88.2c kṣu̱manta̱ṁ vāja̍ṁ śa̱tina̍ṁ saha̱sriṇa̍ṁ ma̱kṣū goma̍ntamīmahe ||

dyu̱kṣam | su̱-dānu̍m | tavi̍ṣībhiḥ | ā-vṛ̍tam | gi̱rim | na | pu̱ru̱-bhoja̍sam |
kṣu̱-manta̍m | vāja̍m | śa̱tina̍m | sa̱ha̱sriṇa̍m | ma̱kṣu | go-ma̍ntam | ī̱ma̱he̱ ||8.88.2||

8.88.3a na tvā̍ bṛ̱hanto̱ adra̍yo̱ vara̍nta indra vī̱ḻava̍ḥ |
8.88.3c yadditsa̍si stuva̱te māva̍te̱ vasu̱ naki̱ṣṭadā mi̍nāti te ||

na | tvā̱ | bṛ̱hanta̍ḥ | adra̍yaḥ | vara̍nte | i̱ndra̱ | vī̱ḻava̍ḥ |
yat | ditsa̍si | stu̱va̱te | mā-va̍te | vasu̍ | naki̍ḥ | tat | ā | mi̱nā̱ti̱ | te̱ ||8.88.3||

8.88.4a yoddhā̍si̱ kratvā̱ śava̍so̱ta da̱ṁsanā̱ viśvā̍ jā̱tābhi ma̱jmanā̍ |
8.88.4c ā tvā̱yama̱rka ū̱taye̍ vavartati̱ yaṁ gota̍mā̱ ajī̍janan ||

yoddhā̍ | a̱si̱ | kratvā̍ | śava̍sā | u̱ta | da̱ṁsanā̍ | viśvā̍ | jā̱tā | a̱bhi | ma̱jmanā̍ |
ā | tvā̱ | a̱yam | a̱rkaḥ | ū̱taye̍ | va̱va̱rta̱ti̱ | yam | gota̍māḥ | ajī̍janan ||8.88.4||

8.88.5a pra hi ri̍ri̱kṣa oja̍sā di̱vo ante̍bhya̱spari̍ |
8.88.5c na tvā̍ vivyāca̱ raja̍ indra̱ pārthi̍va̱manu̍ sva̱dhāṁ va̍vakṣitha ||

pra | hi | ri̱ri̱kṣe | oja̍sā | di̱vaḥ | ante̍bhyaḥ | pari̍ |
na | tvā̱ | vi̱vyā̱ca̱ | raja̍ḥ | i̱ndra̱ | pārthi̍vam | anu̍ | sva̱dhām | va̱va̱kṣi̱tha̱ ||8.88.5||

8.88.6a naki̱ḥ pari̍ṣṭirmaghavanma̱ghasya̍ te̱ yaddā̱śuṣe̍ daśa̱syasi̍ |
8.88.6c a̱smāka̍ṁ bodhyu̱catha̍sya codi̱tā maṁhi̍ṣṭho̱ vāja̍sātaye ||

naki̍ḥ | pari̍ṣṭiḥ | ma̱gha̱-va̱n | ma̱ghasya̍ | te̱ | yat | dā̱śuṣe̍ | da̱śa̱syasi̍ |
a̱smāka̍m | bo̱dhi̱ | u̱catha̍sya | co̱di̱tā | maṁhi̍ṣṭhaḥ | vāja̍-sātaye ||8.88.6||


8.89.1a bṛ̱hadindrā̍ya gāyata̱ maru̍to vṛtra̱haṁta̍mam |
8.89.1c yena̱ jyoti̱raja̍nayannṛtā̱vṛdho̍ de̱vaṁ de̱vāya̱ jāgṛ̍vi ||

bṛ̱hat | indrā̍ya | gā̱ya̱ta̱ | maru̍taḥ | vṛ̱tra̱ham-ta̍mam |
yena̍ | jyoti̍ḥ | aja̍nayan | ṛ̱ta̱-vṛdha̍ḥ | de̱vam | de̱vāya̍ | jāgṛ̍vi ||8.89.1||

8.89.2a apā̍dhamada̱bhiśa̍stīraśasti̱hāthendro̍ dyu̱mnyābha̍vat |
8.89.2c de̱vāsta̍ indra sa̱khyāya̍ yemire̱ bṛha̍dbhāno̱ maru̍dgaṇa ||

apa̍ | a̱dha̱ma̱t | a̱bhi-śa̍stīḥ | a̱śa̱sti̱-hā | atha̍ | indra̍ḥ | dyu̱mnī | ā | a̱bha̱va̱t |
de̱vāḥ | te̱ | i̱ndra̱ | sa̱khyāya̍ | ye̱mi̱re̱ | bṛha̍dbhāno̱ iti̱ bṛha̍t-bhāno | maru̍t-gaṇa ||8.89.2||

8.89.3a pra va̱ indrā̍ya bṛha̱te maru̍to̱ brahmā̍rcata |
8.89.3c vṛ̱traṁ ha̍nati vṛtra̱hā śa̱takra̍tu̱rvajre̍ṇa śa̱tapa̍rvaṇā ||

pra | va̱ḥ | indrā̍ya | bṛ̱ha̱te | maru̍taḥ | brahma̍ | a̱rca̱ta̱ |
vṛ̱tram | ha̱na̱ti̱ | vṛ̱tra̱-hā | śa̱ta-kra̍tuḥ | vajre̍ṇa | śa̱ta-pa̍rvaṇā ||8.89.3||

8.89.4a a̱bhi pra bha̍ra dhṛṣa̱tā dhṛ̍ṣanmana̱ḥ śrava̍ścitte asadbṛ̱hat |
8.89.4c arṣa̱ntvāpo̱ java̍sā̱ vi mā̱taro̱ hano̍ vṛ̱traṁ jayā̱ sva̍ḥ ||

a̱bhi | pra | bha̱ra̱ | dhṛ̱ṣa̱tā | dhṛ̱ṣa̱t-ma̱na̱ḥ | śrava̍ḥ | ci̱t | te̱ | a̱sa̱t | bṛ̱hat |
arṣa̍ntu | āpa̍ḥ | java̍sā | vi | mā̱tara̍ḥ | hana̍ḥ | vṛ̱tram | jaya̍ | sva1̱̍riti̱ sva̍ḥ ||8.89.4||

8.89.5a yajjāya̍thā apūrvya̱ magha̍vanvṛtra̱hatyā̍ya |
8.89.5c tatpṛ̍thi̱vīma̍prathaya̱stada̍stabhnā u̱ta dyām ||

yat | jāya̍thāḥ | a̱pū̱rvya̱ | magha̍-van | vṛ̱tra̱-hatyā̍ya |
tat | pṛ̱thi̱vīm | a̱pra̱tha̱ya̱ḥ | tat | a̱sta̱bhnā̱ḥ | u̱ta | dyām ||8.89.5||

8.89.6a tatte̍ ya̱jño a̍jāyata̱ tada̱rka u̱ta haskṛ̍tiḥ |
8.89.6c tadviśva̍mabhi̱bhūra̍si̱ yajjā̱taṁ yacca̱ jantva̍m ||

tat | te̱ | ya̱jñaḥ | a̱jā̱ya̱ta̱ | tat | a̱rkaḥ | u̱ta | haskṛ̍tiḥ |
tat | viśva̍m | a̱bhi̱-bhūḥ | a̱si̱ | yat | jā̱tam | yat | ca̱ | jantva̍m ||8.89.6||

8.89.7a ā̱māsu̍ pa̱kvamaira̍ya̱ ā sūrya̍ṁ rohayo di̱vi |
8.89.7c gha̱rmaṁ na sāma̍ntapatā suvṛ̱ktibhi̱rjuṣṭa̱ṁ girva̍ṇase bṛ̱hat ||

ā̱māsu̍ | pa̱kvam | aira̍yaḥ | ā | sūrya̍m | ro̱ha̱ya̱ḥ | di̱vi |
gha̱rmam | na | sāma̍n | ta̱pa̱ta̱ | su̱vṛ̱kti-bhi̍ḥ | juṣṭa̍m | girva̍ṇase | bṛ̱hat ||8.89.7||


8.90.1a ā no̱ viśvā̍su̱ havya̱ indra̍ḥ sa̱matsu̍ bhūṣatu |
8.90.1c upa̱ brahmā̍ṇi̱ sava̍nāni vṛtra̱hā pa̍rama̱jyā ṛcī̍ṣamaḥ ||

ā | na̱ḥ | viśvā̍su | havya̍ḥ | indra̍ḥ | sa̱mat-su̍ | bhū̱ṣa̱tu̱ |
upa̍ | brahmā̍ṇi | sava̍nāni | vṛ̱tra̱-hā | pa̱ra̱ma̱-jyāḥ | ṛcī̍ṣamaḥ ||8.90.1||

8.90.2a tvaṁ dā̱tā pra̍tha̱mo rādha̍sāma̱syasi̍ sa̱tya ī̍śāna̱kṛt |
8.90.2c tu̱vi̱dyu̱mnasya̱ yujyā vṛ̍ṇīmahe pu̱trasya̱ śava̍so ma̱haḥ ||

tvam | dā̱tā | pra̱tha̱maḥ | rādha̍sām | a̱si̱ | asi̍ | sa̱tyaḥ | ī̱śā̱na̱-kṛt |
tu̱vi̱-dyu̱mnasya̍ | yujyā̍ | ā | vṛ̱ṇī̱ma̱he̱ | pu̱trasya̍ | śava̍saḥ | ma̱haḥ ||8.90.2||

8.90.3a brahmā̍ ta indra girvaṇaḥ kri̱yante̱ ana̍tidbhutā |
8.90.3c i̱mā ju̍ṣasva haryaśva̱ yoja̱nendra̱ yā te̱ ama̍nmahi ||

brahma̍ | te̱ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | kri̱yante̍ | ana̍tidbhutā |
i̱mā | ju̱ṣa̱sva̱ | ha̱ri̱-a̱śva̱ | yoja̍nā | indra̍ | yā | te̱ | ama̍nmahi ||8.90.3||

8.90.4a tvaṁ hi sa̱tyo ma̍ghava̱nnanā̍nato vṛ̱trā bhūri̍ nyṛ̱ñjase̍ |
8.90.4c sa tvaṁ śa̍viṣṭha vajrahasta dā̱śuṣe̱'rvāñca̍ṁ ra̱yimā kṛ̍dhi ||

tvam | hi | sa̱tyaḥ | ma̱gha̱-va̱n | anā̍nataḥ | vṛ̱trā | bhūri̍ | ni̱-ṛ̱ñjase̍ |
saḥ | tvam | śa̱vi̱ṣṭha̱ | va̱jra̱-ha̱sta̱ | dā̱śuṣe̍ | a̱rvāñca̍m | ra̱yim | ā | kṛ̱dhi̱ ||8.90.4||

8.90.5a tvami̍ndra ya̱śā a̍syṛjī̱ṣī śa̍vasaspate |
8.90.5c tvaṁ vṛ̱trāṇi̍ haṁsyapra̱tīnyeka̱ idanu̍ttā carṣaṇī̱dhṛtā̍ ||

tvam | i̱ndra̱ | ya̱śāḥ | a̱si̱ | ṛ̱jī̱ṣī | śa̱va̱sa̱ḥ | pa̱te̱ |
tvam | vṛ̱trāṇi̍ | ha̱ṁsi̱ | a̱pra̱tīni̍ | eka̍ḥ | it | anu̍ttā | ca̱rṣa̱ṇi̱-dhṛtā̍ ||8.90.5||

8.90.6a tamu̍ tvā nū̱nama̍sura̱ prace̍tasa̱ṁ rādho̍ bhā̱gami̍vemahe |
8.90.6c ma̱hīva̱ kṛtti̍ḥ śara̱ṇā ta̍ indra̱ pra te̍ su̱mnā no̍ aśnavan ||

tam | ū̱m̐ iti̍ | tvā̱ | nū̱nam | a̱su̱ra̱ | pra-ce̍tasam | rādha̍ḥ | bhā̱gam-i̍va | ī̱ma̱he̱ |
ma̱hī-i̍va | kṛtti̍ḥ | śa̱ra̱ṇā | te̱ | i̱ndra̱ | pra | te̱ | su̱mnā | na̱ḥ | a̱śna̱va̱n ||8.90.6||


8.91.1a ka̱nyā̱3̱̍ vāra̍vāya̱tī soma̱mapi̍ sru̱tāvi̍dat |
8.91.1c asta̱ṁ bhara̍ntyabravī̱dindrā̍ya sunavai tvā śa̱krāya̍ sunavai tvā ||

ka̱nyā̍ | vāḥ | a̱va̱-ya̱tī | soma̍m | api̍ | sru̱tā | a̱vi̱da̱t |
asta̍m | bhara̍ntī | a̱bra̱vī̱t | indrā̍ya | su̱na̱vai̱ | tvā̱ | śa̱krāya̍ | su̱na̱vai̱ | tvā̱ ||8.91.1||

8.91.2a a̱sau ya eṣi̍ vīra̱ko gṛ̱haṁgṛ̍haṁ vi̱cāka̍śat |
8.91.2c i̱maṁ jambha̍sutaṁ piba dhā̱nāva̍ntaṁ kara̱mbhiṇa̍mapū̱pava̍ntamu̱kthina̍m ||

a̱sau | yaḥ | eṣi̍ | vī̱ra̱kaḥ | gṛ̱ham-gṛ̍ham | vi̱-cāka̍śat |
i̱mam | jambha̍-sutam | pi̱ba̱ | dhā̱nā-va̍ntam | ka̱ra̱mbhiṇa̍m | a̱pū̱pa-va̍ntam | u̱kthina̍m ||8.91.2||

8.91.3a ā ca̱na tvā̍ cikitsā̱mo'dhi̍ ca̱na tvā̱ nema̍si |
8.91.3c śanai̍riva śana̱kairi̱vendrā̍yendo̱ pari̍ srava ||

ā | ca̱na | tvā̱ | ci̱ki̱tsā̱ma̱ḥ | adhi̍ | ca̱na | tvā̱ | na | i̱ma̱si̱ |
śanai̍ḥ-iva | śa̱na̱kaiḥ-i̍va | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||8.91.3||

8.91.4a ku̱vicchaka̍tku̱vitkara̍tku̱vinno̱ vasya̍sa̱skara̍t |
8.91.4c ku̱vitpa̍ti̱dviṣo̍ ya̱tīrindre̍ṇa sa̱ṁgamā̍mahai ||

ku̱vit | śaka̍t | ku̱vit | kara̍t | ku̱vit | na̱ḥ | vasya̍saḥ | kara̍t |
ku̱vit | pa̱ti̱-dviṣa̍ḥ | ya̱tīḥ | indre̍ṇa | sa̱m-gamā̍mahai ||8.91.4||

8.91.5a i̱māni̱ trīṇi̍ vi̱ṣṭapā̱ tānī̍ndra̱ vi ro̍haya |
8.91.5c śira̍sta̱tasyo̱rvarā̱mādi̱daṁ ma̱ upo̱dare̍ ||

i̱māni̍ | trīṇi̍ | vi̱ṣṭapā̍ | tāni̍ | i̱ndra̱ | vi | ro̱ha̱ya̱ |
śira̍ḥ | ta̱tasya̍ | u̱rvarā̍m | āt | i̱dam | me̱ | upa̍ | u̱dare̍ ||8.91.5||

8.91.6a a̱sau ca̱ yā na̍ u̱rvarādi̱māṁ ta̱nvaṁ1̱̍ mama̍ |
8.91.6c atho̍ ta̱tasya̱ yacchira̱ḥ sarvā̱ tā ro̍ma̱śā kṛ̍dhi ||

a̱sau | ca̱ | yā | na̱ḥ | u̱rvarā̍ | āt | i̱mām | ta̱nva̍m | mama̍ |
atho̱ iti̍ | ta̱tasya̍ | yat | śira̍ḥ | sarvā̍ | tā | ro̱ma̱śā | kṛ̱dhi̱ ||8.91.6||

8.91.7a khe ratha̍sya̱ khe'na̍sa̱ḥ khe yu̱gasya̍ śatakrato |
8.91.7c a̱pā̱lāmi̍ndra̱ triṣpū̱tvyakṛ̍ṇo̱ḥ sūrya̍tvacam ||

khe | ratha̍sya | khe | ana̍saḥ | khe | yu̱gasya̍ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
a̱pā̱lām | i̱ndra̱ | triḥ | pū̱tvī | akṛ̍ṇoḥ | sūrya̍-tvacam ||8.91.7||


8.92.1a pānta̱mā vo̱ andha̍sa̱ indra̍ma̱bhi pra gā̍yata |
8.92.1c vi̱śvā̱sāha̍ṁ śa̱takra̍tu̱ṁ maṁhi̍ṣṭhaṁ carṣaṇī̱nām ||

pānta̍m | ā | va̱ḥ | andha̍saḥ | indra̍m | a̱bhi | pra | gā̱ya̱ta̱ |
vi̱śva̱-saha̍m | śa̱ta-kra̍tum | maṁhi̍ṣṭham | ca̱rṣa̱ṇī̱nām ||8.92.1||

8.92.2a pu̱ru̱hū̱taṁ pu̍ruṣṭu̱taṁ gā̍thā̱nyaṁ1̱̍ sana̍śrutam |
8.92.2c indra̱ iti̍ bravītana ||

pu̱ru̱-hū̱tam | pu̱ru̱-stu̱tam | gā̱thā̱nya̍m | sana̍-śrutam |
indra̍ḥ | iti̍ | bra̱vī̱ta̱na̱ ||8.92.2||

8.92.3a indra̱ inno̍ ma̱hānā̍ṁ dā̱tā vājā̍nāṁ nṛ̱tuḥ |
8.92.3c ma̱hām̐ a̍bhi̱jñvā ya̍mat ||

indra̍ḥ | it | na̱ḥ | ma̱hānā̍m | dā̱tā | vājā̍nām | nṛ̱tuḥ |
ma̱hān | a̱bhi̱-jñu | ā | ya̱ma̱t ||8.92.3||

8.92.4a apā̍du śi̱pryandha̍saḥ su̱dakṣa̍sya praho̱ṣiṇa̍ḥ |
8.92.4c indo̱rindro̱ yavā̍śiraḥ ||

apā̍t | ū̱m̐ iti̍ | śi̱prī | andha̍saḥ | su̱-dakṣa̍sya | pra̱-ho̱ṣiṇa̍ḥ |
indo̍ḥ | indra̍ḥ | yava̍-āśiraḥ ||8.92.4||

8.92.5a tamva̱bhi prārca̱tendra̱ṁ soma̍sya pī̱taye̍ |
8.92.5c tadiddhya̍sya̱ vardha̍nam ||

tam | ū̱m̐ iti̍ | a̱bhi | pra | a̱rca̱ta̱ | indra̍m | soma̍sya | pī̱taye̍ |
tat | it | hi | a̱sya̱ | vardha̍nam ||8.92.5||

8.92.6a a̱sya pī̱tvā madā̍nāṁ de̱vo de̱vasyauja̍sā |
8.92.6c viśvā̱bhi bhuva̍nā bhuvat ||

a̱sya | pī̱tvā | madā̍nām | de̱vaḥ | de̱vasya̍ | oja̍sā |
viśvā̍ | a̱bhi | bhuva̍nā | bhu̱va̱t ||8.92.6||

8.92.7a tyamu̍ vaḥ satrā̱sāha̱ṁ viśvā̍su gī̱rṣvāya̍tam |
8.92.7c ā cyā̍vayasyū̱taye̍ ||

tyam | ū̱m̐ iti̍ | va̱ḥ | sa̱trā̱-saha̍m | viśvā̍su | gī̱rṣu | ā-ya̍tam |
ā | cya̱va̱ya̱si̱ | ū̱taye̍ ||8.92.7||

8.92.8a yu̱dhmaṁ santa̍mana̱rvāṇa̍ṁ soma̱pāmana̍pacyutam |
8.92.8c nara̍mavā̱ryakra̍tum ||

yu̱dhmam | santa̍m | a̱na̱rvāṇa̍m | so̱ma̱-pām | ana̍pa-cyutam |
nara̍m | a̱vā̱rya-kra̍tum ||8.92.8||

8.92.9a śikṣā̍ ṇa indra rā̱ya ā pu̱ru vi̱dvām̐ ṛ̍cīṣama |
8.92.9c avā̍ na̱ḥ pārye̱ dhane̍ ||

śikṣa̍ | na̱ḥ | i̱ndra̱ | rā̱yaḥ | ā | pu̱ru | vi̱dvān | ṛ̱cī̱ṣa̱ma̱ |
ava̍ | na̱ḥ | pārye̍ | dhane̍ ||8.92.9||

8.92.10a ata̍ścidindra ṇa̱ upā yā̍hi śa̱tavā̍jayā |
8.92.10c i̱ṣā sa̱hasra̍vājayā ||

ata̍ḥ | ci̱t | i̱ndra̱ | na̱ḥ | upa̍ | ā | yā̱hi̱ | śa̱ta-vā̍jayā |
i̱ṣā | sa̱hasra̍-vājayā ||8.92.10||

8.92.11a ayā̍ma̱ dhīva̍to̱ dhiyo'rva̍dbhiḥ śakra godare |
8.92.11c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

ayā̍ma | dhī-va̍taḥ | dhiya̍ḥ | arva̍t-bhiḥ | śa̱kra̱ | go̱-da̱re̱ |
jaye̍ma | pṛ̱t-su | va̱jri̱-va̱ḥ ||8.92.11||

8.92.12a va̱yamu̍ tvā śatakrato̱ gāvo̱ na yava̍se̱ṣvā |
8.92.12c u̱ktheṣu̍ raṇayāmasi ||

va̱yam | ū̱m̐ iti̍ | tvā̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato | gāva̍ḥ | na | yava̍seṣu | ā |
u̱ktheṣu̍ | ra̱ṇa̱yā̱ma̱si̱ ||8.92.12||

8.92.13a viśvā̱ hi ma̍rtyatva̱nānu̍kā̱mā śa̍takrato |
8.92.13c aga̍nma vajrinnā̱śasa̍ḥ ||

viśvā̍ | hi | ma̱rtya̱-tva̱nā | a̱nu̱-kā̱mā | śa̱ta̱kra̱to̱ iti̍ śata-krato |
aga̍nma | va̱jri̱n | ā̱-śasa̍ḥ ||8.92.13||

8.92.14a tve su pu̍tra śava̱so'vṛ̍tra̱nkāma̍kātayaḥ |
8.92.14c na tvāmi̱ndrāti̍ ricyate ||

tve iti̍ | su | pu̱tra̱ | śa̱va̱sa̱ḥ | avṛ̍tran | kāma̍-kātayaḥ |
na | tvām | i̱ndra̱ | ati̍ | ri̱cya̱te̱ ||8.92.14||

8.92.15a sa no̍ vṛṣa̱ntsani̍ṣṭhayā̱ saṁ gho̱rayā̍ dravi̱tnvā |
8.92.15c dhi̱yāvi̍ḍḍhi̱ pura̍ṁdhyā ||

saḥ | na̱ḥ | vṛ̱ṣa̱n | sani̍ṣṭhayā | sam | gho̱rayā̍ | dra̱vi̱tnvā |
dhi̱yā | a̱vi̱ḍḍhi̱ | pura̍m-dhyā ||8.92.15||

8.92.16a yaste̍ nū̱naṁ śa̍takrata̱vindra̍ dyu̱mnita̍mo̱ mada̍ḥ |
8.92.16c tena̍ nū̱naṁ made̍ madeḥ ||

yaḥ | te̱ | nū̱nam | śa̱ta̱kra̱to̱ iti̍ śata-krato | indra̍ | dyu̱mni-ta̍maḥ | mada̍ḥ |
tena̍ | nū̱nam | made̍ | ma̱de̱riti̍ madeḥ ||8.92.16||

8.92.17a yaste̍ ci̱traśra̍vastamo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.92.17c ya o̍jo̱dāta̍mo̱ mada̍ḥ ||

yaḥ | te̱ | ci̱traśra̍vaḥ-tamaḥ | yaḥ | i̱ndra̱ | vṛ̱tra̱han-ta̍maḥ |
yaḥ | o̱ja̱ḥ-dāta̍maḥ | mada̍ḥ ||8.92.17||

8.92.18a vi̱dmā hi yaste̍ adriva̱stvāda̍ttaḥ satya somapāḥ |
8.92.18c viśvā̍su dasma kṛ̱ṣṭiṣu̍ ||

vi̱dma | hi | yaḥ | te̱ | a̱dri̱-va̱ḥ | tvā-da̍ttaḥ | sa̱tya̱ | so̱ma̱-pā̱ḥ |
viśvā̍su | da̱sma̱ | kṛ̱ṣṭiṣu̍ ||8.92.18||

8.92.19a indrā̍ya̱ madva̍ne su̱taṁ pari̍ ṣṭobhantu no̱ gira̍ḥ |
8.92.19c a̱rkama̍rcantu kā̱rava̍ḥ ||

indrā̍ya | madva̍ne | su̱tam | pari̍ | sto̱bha̱ntu̱ | na̱ḥ | gira̍ḥ |
a̱rkam | a̱rca̱ntu̱ | kā̱rava̍ḥ ||8.92.19||

8.92.20a yasmi̱nviśvā̱ adhi̱ śriyo̱ raṇa̍nti sa̱pta sa̱ṁsada̍ḥ |
8.92.20c indra̍ṁ su̱te ha̍vāmahe ||

yasmi̍n | viśvā̍ḥ | adhi̍ | śriya̍ḥ | raṇa̍nti | sa̱pta | sa̱m-sada̍ḥ |
indra̍m | su̱te | ha̱vā̱ma̱he̱ ||8.92.20||

8.92.21a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñama̍tnata |
8.92.21c tamidva̍rdhantu no̱ gira̍ḥ ||

tri-ka̍drukeṣu | ceta̍nam | de̱vāsa̍ḥ | ya̱jñam | a̱tna̱ta̱ |
tam | it | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ ||8.92.21||

8.92.22a ā tvā̍ viśa̱ntvinda̍vaḥ samu̱drami̍va̱ sindha̍vaḥ |
8.92.22c na tvāmi̱ndrāti̍ ricyate ||

ā | tvā̱ | vi̱śa̱ntu̱ | inda̍vaḥ | sa̱mu̱dram-i̍va | sindha̍vaḥ |
na | tvām | i̱ndra̱ | ati̍ | ri̱cya̱te̱ ||8.92.22||

8.92.23a vi̱vyaktha̍ mahi̱nā vṛ̍ṣanbha̱kṣaṁ soma̍sya jāgṛve |
8.92.23c ya i̍ndra ja̱ṭhare̍ṣu te ||

vi̱vyaktha̍ | ma̱hi̱nā | vṛ̱ṣa̱n | bha̱kṣam | soma̍sya | jā̱gṛ̱ve̱ |
yaḥ | i̱ndra̱ | ja̱ṭhare̍ṣu | te̱ ||8.92.23||

8.92.24a ara̍ṁ ta indra ku̱kṣaye̱ somo̍ bhavatu vṛtrahan |
8.92.24c ara̱ṁ dhāma̍bhya̱ inda̍vaḥ ||

ara̍m | te̱ | i̱ndra̱ | ku̱kṣaye̍ | soma̍ḥ | bha̱va̱tu̱ | vṛ̱tra̱-ha̱n |
ara̍m | dhāma̍-bhyaḥ | inda̍vaḥ ||8.92.24||

8.92.25a ara̱maśvā̍ya gāyati śru̱taka̍kṣo̱ ara̱ṁ gave̍ |
8.92.25c ara̱mindra̍sya̱ dhāmne̍ ||

ara̍m | aśvā̍ya | gā̱ya̱ti̱ | śru̱ta-ka̍kṣaḥ | ara̍m | gave̍ |
ara̍m | indra̍sya | dhāmne̍ ||8.92.25||

8.92.26a ara̱ṁ hi ṣma̍ su̱teṣu̍ ṇa̱ḥ some̍ṣvindra̱ bhūṣa̍si |
8.92.26c ara̍ṁ te śakra dā̱vane̍ ||

ara̍m | hi | sma̱ | su̱teṣu̍ | na̱ḥ | some̍ṣu | i̱ndra̱ | bhūṣa̍si |
ara̍m | te̱ | śa̱kra̱ | dā̱vane̍ ||8.92.26||

8.92.27a pa̱rā̱kāttā̍ccidadriva̱stvāṁ na̍kṣanta no̱ gira̍ḥ |
8.92.27c ara̍ṁ gamāma te va̱yam ||

pa̱rā̱kāttā̍t | ci̱t | a̱dri̱-va̱ḥ | tvām | na̱kṣa̱nta̱ | na̱ḥ | gira̍ḥ |
ara̍m | ga̱mā̱ma̱ | te̱ | va̱yam ||8.92.27||

8.92.28a e̱vā hyasi̍ vīra̱yure̱vā śūra̍ u̱ta sthi̱raḥ |
8.92.28c e̱vā te̱ rādhya̱ṁ mana̍ḥ ||

e̱va | hi | asi̍ | vī̱ra̱-yuḥ | e̱va | śūra̍ḥ | u̱ta | sthi̱raḥ |
e̱va | te̱ | rādhya̍m | mana̍ḥ ||8.92.28||

8.92.29a e̱vā rā̱tistu̍vīmagha̱ viśve̍bhirdhāyi dhā̱tṛbhi̍ḥ |
8.92.29c adhā̍ cidindra me̱ sacā̍ ||

e̱va | rā̱tiḥ | tu̱vi̱-ma̱gha̱ | viśve̍bhiḥ | dhā̱yi̱ | dhā̱tṛ-bhi̍ḥ |
adha̍ | ci̱t | i̱ndra̱ | me̱ | sacā̍ ||8.92.29||

8.92.30a mo ṣu bra̱hmeva̍ tandra̱yurbhuvo̍ vājānāṁ pate |
8.92.30c matsvā̍ su̱tasya̱ goma̍taḥ ||

mo iti̍ | su | bra̱hmā-i̍va | ta̱ndra̱yuḥ | bhuva̍ḥ | vā̱jā̱nā̱m | pa̱te̱ |
matsva̍ | su̱tasya̍ | go-ma̍taḥ ||8.92.30||

8.92.31a mā na̍ indrā̱bhyā̱3̱̍diśa̱ḥ sūro̍ a̱ktuṣvā ya̍man |
8.92.31c tvā yu̱jā va̍nema̱ tat ||

mā | na̱ḥ | i̱ndra̱ | a̱bhi | ā̱-diśa̍ḥ | sūra̍ḥ | a̱ktuṣu̍ | ā | ya̱ma̱n |
tvā | yu̱jā | va̱ne̱ma̱ | tat ||8.92.31||

8.92.32a tvayedi̍ndra yu̱jā va̱yaṁ prati̍ bruvīmahi̱ spṛdha̍ḥ |
8.92.32c tvama̱smāka̱ṁ tava̍ smasi ||

tvayā̍ | it | i̱ndra̱ | yu̱jā | va̱yam | prati̍ | bru̱vī̱ma̱hi̱ | spṛdha̍ḥ |
tvam | a̱smāka̍m | tava̍ | sma̱si̱ ||8.92.32||

8.92.33a tvāmiddhi tvā̱yavo̍'nu̱nonu̍vata̱ścarā̍n |
8.92.33c sakhā̍ya indra kā̱rava̍ḥ ||

tvām | it | hi | tvā̱-yava̍ḥ | a̱nu̱-nonu̍vataḥ | carā̍n |
sakhā̍yaḥ | i̱ndra̱ | kā̱rava̍ḥ ||8.92.33||


8.93.1a udgheda̱bhi śru̱tāma̍ghaṁ vṛṣa̱bhaṁ naryā̍pasam |
8.93.1c astā̍rameṣi sūrya ||

ut | gha̱ | it | a̱bhi | śru̱ta-ma̍gham | vṛ̱ṣa̱bham | narya̍-apasam |
astā̍ram | e̱ṣi̱ | sū̱rya̱ ||8.93.1||

8.93.2a nava̱ yo na̍va̱tiṁ puro̍ bi̱bheda̍ bā̱hvo̍jasā |
8.93.2c ahi̍ṁ ca vṛtra̱hāva̍dhīt ||

nava̍ | yaḥ | na̱va̱tim | pura̍ḥ | bi̱bheda̍ | bā̱hu-o̍jasā |
ahi̍m | ca̱ | vṛ̱tra̱-hā | a̱va̱dhī̱t ||8.93.2||

8.93.3a sa na̱ indra̍ḥ śi̱vaḥ sakhāśvā̍va̱dgoma̱dyava̍mat |
8.93.3c u̱rudhā̍reva dohate ||

saḥ | na̱ḥ | indra̍ḥ | śi̱vaḥ | sakhā̍ | aśva̍-vat | go-ma̍t | yava̍-mat |
u̱rudhā̍rā-iva | do̱ha̱te̱ ||8.93.3||

8.93.4a yada̱dya kacca̍ vṛtrahannu̱dagā̍ a̱bhi sū̍rya |
8.93.4c sarva̱ṁ tadi̍ndra te̱ vaśe̍ ||

yat | a̱dya | kat | ca̱ | vṛ̱tra̱-ha̱n | u̱t-agā̍ḥ | a̱bhi | sū̱rya̱ |
sarva̍m | tat | i̱ndra̱ | te̱ | vaśe̍ ||8.93.4||

8.93.5a yadvā̍ pravṛddha satpate̱ na ma̍rā̱ iti̱ manya̍se |
8.93.5c u̱to tatsa̱tyamittava̍ ||

yat | vā̱ | pra̱-vṛ̱ddha̱ | sa̱t-pa̱te̱ | na | ma̱rai̱ | iti̍ | manya̍se |
u̱to iti̍ | tat | sa̱tyam | it | tava̍ ||8.93.5||

8.93.6a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
8.93.6c sarvā̱m̐stām̐ i̍ndra gacchasi ||

ye | somā̍saḥ | pa̱rā̱-vati̍ | ye | a̱rvā̱-vati̍ | su̱nvi̱re |
sarvā̍n | tān | i̱ndra̱ | ga̱ccha̱si̱ ||8.93.6||

8.93.7a tamindra̍ṁ vājayāmasi ma̱he vṛ̱trāya̱ hanta̍ve |
8.93.7c sa vṛṣā̍ vṛṣa̱bho bhu̍vat ||

tam | indra̍m | vā̱ja̱yā̱ma̱si̱ | ma̱he | vṛ̱trāya̍ | hanta̍ve |
saḥ | vṛṣā̍ | vṛ̱ṣa̱bhaḥ | bhu̱va̱t ||8.93.7||

8.93.8a indra̱ḥ sa dāma̍ne kṛ̱ta oji̍ṣṭha̱ḥ sa made̍ hi̱taḥ |
8.93.8c dyu̱mnī ślo̱kī sa so̱myaḥ ||

indra̍ḥ | saḥ | dāma̍ne | kṛ̱taḥ | oji̍ṣṭhaḥ | saḥ | made̍ | hi̱taḥ |
dyu̱mnī | ślo̱kī | saḥ | so̱myaḥ ||8.93.8||

8.93.9a gi̱rā vajro̱ na saṁbhṛ̍ta̱ḥ saba̍lo̱ ana̍pacyutaḥ |
8.93.9c va̱va̱kṣa ṛ̱ṣvo astṛ̍taḥ ||

gi̱rā | vajra̍ḥ | na | sam-bhṛ̍taḥ | sa-ba̍laḥ | ana̍pa-cyutaḥ |
va̱va̱kṣe | ṛ̱ṣvaḥ | astṛ̍taḥ ||8.93.9||

8.93.10a du̱rge ci̍nnaḥ su̱gaṁ kṛ̍dhi gṛṇā̱na i̍ndra girvaṇaḥ |
8.93.10c tvaṁ ca̍ maghava̱nvaśa̍ḥ ||

du̱ḥ-ge | ci̱t | na̱ḥ | su̱-gam | kṛ̱dhi̱ | gṛ̱ṇā̱naḥ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
tvam | ca̱ | ma̱gha̱-va̱n | vaśa̍ḥ ||8.93.10||

8.93.11a yasya̍ te̱ nū ci̍dā̱diśa̱ṁ na mi̱nanti̍ sva̱rājya̍m |
8.93.11c na de̱vo nādhri̍gu̱rjana̍ḥ ||

yasya̍ | te̱ | nu | ci̱t | ā̱-diśa̍m | na | mi̱nanti̍ | sva̱-rājya̍m |
na | de̱vaḥ | na | adhri̍-guḥ | jana̍ḥ ||8.93.11||

8.93.12a adhā̍ te̱ apra̍tiṣkutaṁ de̱vī śuṣma̍ṁ saparyataḥ |
8.93.12c u̱bhe su̍śipra̱ roda̍sī ||

adha̍ | te̱ | apra̍ti-skutam | de̱vī iti̍ | śuṣma̍m | sa̱pa̱rya̱ta̱ḥ |
u̱bhe iti̍ | su̱-śi̱pra̱ | roda̍sī̱ iti̍ ||8.93.12||

8.93.13a tvame̱tada̍dhārayaḥ kṛ̱ṣṇāsu̱ rohi̍ṇīṣu ca |
8.93.13c paru̍ṣṇīṣu̱ ruśa̱tpaya̍ḥ ||

tvam | e̱tat | a̱dhā̱ra̱ya̱ḥ | kṛ̱ṣṇāsu̍ | rohi̍ṇīṣu | ca̱ |
paru̍ṣṇīṣu | ruśa̍t | paya̍ḥ ||8.93.13||

8.93.14a vi yadahe̱radha̍ tvi̱ṣo viśve̍ de̱vāso̱ akra̍muḥ |
8.93.14c vi̱danmṛ̱gasya̱ tām̐ ama̍ḥ ||

vi | yat | ahe̍ḥ | adha̍ | tvi̱ṣaḥ | viśve̍ | de̱vāsa̍ḥ | akra̍muḥ |
vi̱dat | mṛ̱gasya̍ | tān | ama̍ḥ ||8.93.14||

8.93.15a ādu̍ me niva̱ro bhu̍vadvṛtra̱hādi̍ṣṭa̱ pauṁsya̍m |
8.93.15c ajā̍taśatru̱rastṛ̍taḥ ||

āt | ū̱m̐ iti̍ | me̱ | ni̱-va̱raḥ | bhu̱va̱t | vṛ̱tra̱-hā | a̱di̱ṣṭa̱ | pauṁsya̍m |
ajā̍ta-śatruḥ | astṛ̍taḥ ||8.93.15||

8.93.16a śru̱taṁ vo̍ vṛtra̱hanta̍ma̱ṁ pra śardha̍ṁ carṣaṇī̱nām |
8.93.16c ā śu̍ṣe̱ rādha̍se ma̱he ||

śru̱tam | va̱ḥ | vṛ̱tra̱han-ta̍mam | pra | śardha̍m | ca̱rṣa̱ṇī̱nām |
ā | śu̱ṣe̱ | rādha̍se | ma̱he ||8.93.16||

8.93.17a a̱yā dhi̱yā ca̍ gavya̱yā puru̍ṇāma̱npuru̍ṣṭuta |
8.93.17c yatsome̍soma̱ ābha̍vaḥ ||

a̱yā | dhi̱yā | ca̱ | ga̱vya̱-yā | puru̍-nāman | puru̍-stuta |
yat | some̍-some | ā | abha̍vaḥ ||8.93.17||

8.93.18a bo̱dhinma̍nā̱ ida̍stu no vṛtra̱hā bhūryā̍sutiḥ |
8.93.18c śṛ̱ṇotu̍ śa̱kra ā̱śiṣa̍m ||

bo̱dhit-ma̍nāḥ | it | a̱stu̱ | na̱ḥ | vṛ̱tra̱-hā | bhūri̍-āsutiḥ |
śṛ̱ṇotu̍ | śu̱kraḥ | ā̱-śiṣa̍m ||8.93.18||

8.93.19a kayā̱ tvaṁ na̍ ū̱tyābhi pra ma̍ndase vṛṣan |
8.93.19c kayā̍ sto̱tṛbhya̱ ā bha̍ra ||

kayā̍ | tvam | na̱ḥ | ū̱tyā | a̱bhi | pra | ma̱nda̱se̱ | vṛ̱ṣa̱n |
kayā̍ | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||8.93.19||

8.93.20a kasya̱ vṛṣā̍ su̱te sacā̍ ni̱yutvā̍nvṛṣa̱bho ra̍ṇat |
8.93.20c vṛ̱tra̱hā soma̍pītaye ||

kasya̍ | vṛṣā̍ | su̱te | sacā̍ | ni̱yutvā̍n | vṛ̱ṣa̱bhaḥ | ra̱ṇa̱t |
vṛ̱tra̱-hā | soma̍-pītaye ||8.93.20||

8.93.21a a̱bhī ṣu ṇa̱stvaṁ ra̱yiṁ ma̍ndasā̱naḥ sa̍ha̱sriṇa̍m |
8.93.21c pra̱ya̱ntā bo̍dhi dā̱śuṣe̍ ||

a̱bhi | su | na̱ḥ | tvam | ra̱yim | ma̱nda̱sā̱naḥ | sa̱ha̱sriṇa̍m |
pra̱-ya̱ntā | bo̱dhi̱ | dā̱śuṣe̍ ||8.93.21||

8.93.22a patnī̍vantaḥ su̱tā i̱ma u̱śanto̍ yanti vī̱taye̍ |
8.93.22c a̱pāṁ jagmi̍rnicumpu̱ṇaḥ ||

patnī̍-vantaḥ | su̱tāḥ | i̱me | u̱śanta̍ḥ | ya̱nti̱ | vī̱taye̍ |
a̱pām | jagmi̍ḥ | ni̱-cu̱mpu̱ṇaḥ ||8.93.22||

8.93.23a i̱ṣṭā hotrā̍ asṛkṣa̱tendra̍ṁ vṛ̱dhāso̍ adhva̱re |
8.93.23c acchā̍vabhṛ̱thamoja̍sā ||

i̱ṣṭāḥ | hotrā̍ḥ | a̱sṛ̱kṣa̱ta̱ | indra̍m | vṛ̱dhāsa̍ḥ | a̱dhva̱re |
accha̍ | a̱va̱-bhṛ̱tham | oja̍sā ||8.93.23||

8.93.24a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.93.24c vo̱ḻhāma̱bhi prayo̍ hi̱tam ||

i̱ha | tyā | sa̱dha̱-mādyā̍ | harī̱ iti̍ | hira̍ṇya-keśyā |
vo̱ḻhām | a̱bhi | praya̍ḥ | hi̱tam ||8.93.24||

8.93.25a tubhya̱ṁ somā̍ḥ su̱tā i̱me stī̱rṇaṁ ba̱rhirvi̍bhāvaso |
8.93.25c sto̱tṛbhya̱ indra̱mā va̍ha ||

tubhya̍m | somā̍ḥ | su̱tāḥ | i̱me | stī̱rṇam | ba̱rhiḥ | vi̱bhā̱va̱so̱ iti̍ vibhā-vaso |
sto̱tṛ-bhya̍ḥ | indra̍m | ā | va̱ha̱ ||8.93.25||

8.93.26a ā te̱ dakṣa̱ṁ vi ro̍ca̱nā dadha̱dratnā̱ vi dā̱śuṣe̍ |
8.93.26c sto̱tṛbhya̱ indra̍marcata ||

ā | te̱ | dakṣa̍m | vi | ro̱ca̱nā | da̱dha̱t | ratnā̍ | vi | dā̱śuṣe̍ |
sto̱tṛ-bhya̍ḥ | indra̍m | a̱rca̱ta̱ ||8.93.26||

8.93.27a ā te̍ dadhāmīndri̱yamu̱kthā viśvā̍ śatakrato |
8.93.27c sto̱tṛbhya̍ indra mṛḻaya ||

ā | te̱ | da̱dhā̱mi̱ | i̱ndri̱yam | u̱kthā | viśvā̍ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
sto̱tṛ-bhya̍ḥ | i̱ndra̱ | mṛ̱ḻa̱ya̱ ||8.93.27||

8.93.28a bha̱draṁbha̍draṁ na̱ ā bha̱reṣa̱mūrja̍ṁ śatakrato |
8.93.28c yadi̍ndra mṛ̱ḻayā̍si naḥ ||

bha̱dram-bha̍dram | na̱ḥ | ā | bha̱ra̱ | iṣa̍m | ūrja̍m | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yat | i̱ndra̱ | mṛ̱ḻayā̍si | na̱ḥ ||8.93.28||

8.93.29a sa no̱ viśvā̱nyā bha̍ra suvi̱tāni̍ śatakrato |
8.93.29c yadi̍ndra mṛ̱ḻayā̍si naḥ ||

saḥ | na̱ḥ | viśvā̍ni | ā | bha̱ra̱ | su̱vi̱tāni̍ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
yat | i̱ndra̱ | mṛ̱ḻayā̍si | na̱ḥ ||8.93.29||

8.93.30a tvāmidvṛ̍trahantama su̱tāva̍nto havāmahe |
8.93.30c yadi̍ndra mṛ̱ḻayā̍si naḥ ||

tvām | it | vṛ̱tra̱ha̱n-ta̱ma̱ | su̱ta-va̍ntaḥ | ha̱vā̱ma̱he̱ |
yat | i̱ndra̱ | mṛ̱ḻayā̍si | na̱ḥ ||8.93.30||

8.93.31a upa̍ no̱ hari̍bhiḥ su̱taṁ yā̱hi ma̍dānāṁ pate |
8.93.31c upa̍ no̱ hari̍bhiḥ su̱tam ||

upa̍ | na̱ḥ | hari̍-bhiḥ | su̱tam | yā̱hi | ma̱dā̱nā̱m | pa̱te̱ |
upa̍ | na̱ḥ | hari̍-bhiḥ | su̱tam ||8.93.31||

8.93.32a dvi̱tā yo vṛ̍tra̱hanta̍mo vi̱da indra̍ḥ śa̱takra̍tuḥ |
8.93.32c upa̍ no̱ hari̍bhiḥ su̱tam ||

dvi̱tā | yaḥ | vṛ̱tra̱han-ta̍maḥ | vi̱de | indra̍ḥ | śa̱ta-kra̍tuḥ |
upa̍ | na̱ḥ | hari̍-bhiḥ | su̱tam ||8.93.32||

8.93.33a tvaṁ hi vṛ̍trahanneṣāṁ pā̱tā somā̍nā̱masi̍ |
8.93.33c upa̍ no̱ hari̍bhiḥ su̱tam ||

tvam | hi | vṛ̱tra̱-ha̱n | e̱ṣā̱m | pā̱tā | somā̍nām | asi̍ |
upa̍ | na̱ḥ | hari̍-bhiḥ | su̱tam ||8.93.33||

8.93.34a indra̍ i̱ṣe da̍dātu na ṛbhu̱kṣaṇa̍mṛ̱bhuṁ ra̱yim |
8.93.34c vā̱jī da̍dātu vā̱jina̍m ||

indra̍ḥ | i̱ṣe | da̱dā̱tu̱ | na̱ḥ | ṛ̱bhu̱kṣaṇa̍m | ṛ̱bhum | ra̱yim |
vā̱jī | da̱dā̱tu̱ | vā̱jina̍m ||8.93.34||


8.94.1a gaurdha̍yati ma̱rutā̍ṁ śrava̱syurmā̱tā ma̱ghonā̍m |
8.94.1c yu̱ktā vahnī̱ rathā̍nām ||

gauḥ | dha̱ya̱ti̱ | ma̱rutā̍m | śra̱va̱syuḥ | mā̱tā | ma̱ghonā̍m |
yu̱ktā | vahni̍ḥ | rathā̍nām ||8.94.1||

8.94.2a yasyā̍ de̱vā u̱pasthe̍ vra̱tā viśve̍ dhā̱raya̍nte |
8.94.2c sūryā̱māsā̍ dṛ̱śe kam ||

yasyā̍ḥ | de̱vāḥ | u̱pa-sthe̍ | vra̱tā | viśve̍ | dhā̱raya̍nte |
sūryā̱māsā̍ | dṛ̱śe | kam ||8.94.2||

8.94.3a tatsu no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
8.94.3c ma̱ruta̱ḥ soma̍pītaye ||

tat | su | na̱ḥ | viśve̍ | a̱ryaḥ | ā | sadā̍ | gṛ̱ṇa̱nti̱ | kā̱rava̍ḥ |
ma̱ruta̍ḥ | soma̍-pītaye ||8.94.3||

8.94.4a asti̱ somo̍ a̱yaṁ su̱taḥ piba̍ntyasya ma̱ruta̍ḥ |
8.94.4c u̱ta sva̱rājo̍ a̱śvinā̍ ||

asti̍ | soma̍ḥ | a̱yam | su̱taḥ | piba̍nti | a̱sya̱ | ma̱ruta̍ḥ |
u̱ta | sva̱-rāja̍ḥ | a̱śvinā̍ ||8.94.4||

8.94.5a piba̍nti mi̱tro a̍rya̱mā tanā̍ pū̱tasya̱ varu̍ṇaḥ |
8.94.5c tri̱ṣa̱dha̱sthasya̱ jāva̍taḥ ||

piba̍nti | mi̱traḥ | a̱rya̱mā | tanā̍ | pū̱tasya̍ | varu̍ṇaḥ |
tri̱-sa̱dha̱sthasya̍ | jā-va̍taḥ ||8.94.5||

8.94.6a u̱to nva̍sya̱ joṣa̱mām̐ indra̍ḥ su̱tasya̱ goma̍taḥ |
8.94.6c prā̱tarhote̍va matsati ||

u̱to iti̍ | nu | a̱sya̱ | joṣa̍m | ā | indra̍ḥ | su̱tasya̍ | go-ma̍taḥ |
prā̱taḥ | hotā̍-iva | ma̱tsa̱ti̱ ||8.94.6||

8.94.7a kada̍tviṣanta sū̱raya̍sti̱ra āpa̍ iva̱ sridha̍ḥ |
8.94.7c arṣa̍nti pū̱tada̍kṣasaḥ ||

kat | a̱tvi̱ṣa̱nta̱ | sū̱raya̍ḥ | ti̱raḥ | āpa̍ḥ-iva | sridha̍ḥ |
arṣa̍nti | pū̱ta-da̍kṣasaḥ ||8.94.7||

8.94.8a kadvo̍ a̱dya ma̱hānā̍ṁ de̱vānā̱mavo̍ vṛṇe |
8.94.8c tmanā̍ ca da̱smava̍rcasām ||

kat | va̱ḥ | a̱dya | ma̱hānā̍m | de̱vānā̍m | ava̍ḥ | vṛ̱ṇe̱ |
tmanā̍ | ca̱ | da̱sma-va̍rcasām ||8.94.8||

8.94.9a ā ye viśvā̱ pārthi̍vāni pa̱pratha̍nroca̱nā di̱vaḥ |
8.94.9c ma̱ruta̱ḥ soma̍pītaye ||

ā | ye | viśvā̍ | pārthi̍vāni | pa̱pratha̍n | ro̱ca̱nā | di̱vaḥ |
ma̱ruta̍ḥ | soma̍-pītaye ||8.94.9||

8.94.10a tyānnu pū̱tada̍kṣaso di̱vo vo̍ maruto huve |
8.94.10c a̱sya soma̍sya pī̱taye̍ ||

tyān | nu | pū̱ta-da̍kṣasaḥ | di̱vaḥ | va̱ḥ | ma̱ru̱ta̱ḥ | hu̱ve̱ |
a̱sya | soma̍sya | pī̱taye̍ ||8.94.10||

8.94.11a tyānnu ye vi roda̍sī tasta̱bhurma̱ruto̍ huve |
8.94.11c a̱sya soma̍sya pī̱taye̍ ||

tyān | nu | ye | vi | roda̍sī̱ iti̍ | ta̱sta̱bhuḥ | ma̱ruta̍ḥ | hu̱ve̱ |
a̱sya | soma̍sya | pī̱taye̍ ||8.94.11||

8.94.12a tyaṁ nu māru̍taṁ ga̱ṇaṁ gi̍ri̱ṣṭhāṁ vṛṣa̍ṇaṁ huve |
8.94.12c a̱sya soma̍sya pī̱taye̍ ||

tyam | nu | māru̍tam | ga̱ṇam | gi̱ri̱-sthām | vṛṣa̍ṇam | hu̱ve̱ |
a̱sya | soma̍sya | pī̱taye̍ ||8.94.12||


8.95.1a ā tvā̱ giro̍ ra̱thīri̱vāsthu̍ḥ su̱teṣu̍ girvaṇaḥ |
8.95.1c a̱bhi tvā̱ sama̍nūṣa̱tendra̍ va̱tsaṁ na mā̱tara̍ḥ ||

ā | tvā̱ | gira̍ḥ | ra̱thīḥ-i̍va | asthu̍ḥ | su̱teṣu̍ | gi̱rva̱ṇa̱ḥ |
a̱bhi | tvā̱ | sam | a̱nū̱ṣa̱ta̱ | indra̍ | va̱tsam | na | mā̱tara̍ḥ ||8.95.1||

8.95.2a ā tvā̍ śu̱krā a̍cucyavuḥ su̱tāsa̍ indra girvaṇaḥ |
8.95.2c pibā̱ tva1̱̍syāndha̍sa̱ indra̱ viśvā̍su te hi̱tam ||

ā | tvā̱ | śu̱krāḥ | a̱cu̱cya̱vu̱ḥ | su̱tāsa̍ḥ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ |
piba̍ | tu | a̱sya | andha̍saḥ | indra̍ | viśvā̍su | te̱ | hi̱tam ||8.95.2||

8.95.3a pibā̱ soma̱ṁ madā̍ya̱ kamindra̍ śye̱nābhṛ̍taṁ su̱tam |
8.95.3c tvaṁ hi śaśva̍tīnā̱ṁ patī̱ rājā̍ vi̱śāmasi̍ ||

piba̍ | soma̍m | madā̍ya | kam | indra̍ | śye̱na-ā̍bhṛtam | su̱tam |
tvam | hi | śaśva̍tīnām | pati̍ḥ | rājā̍ | vi̱śām | asi̍ ||8.95.3||

8.95.4a śru̱dhī hava̍ṁ tira̱ścyā indra̱ yastvā̍ sapa̱ryati̍ |
8.95.4c su̱vīrya̍sya̱ goma̍to rā̱yaspū̍rdhi ma̱hām̐ a̍si ||

śru̱dhi | hava̍m | ti̱ra̱ścyāḥ | indra̍ | yaḥ | tvā̱ | sa̱pa̱ryati̍ |
su̱-vīrya̍sya | go-ma̍taḥ | rā̱yaḥ | pū̱rdhi̱ | ma̱hān | a̱si̱ ||8.95.4||

8.95.5a indra̱ yaste̱ navī̍yasī̱ṁ gira̍ṁ ma̱ndrāmajī̍janat |
8.95.5c ci̱ki̱tvinma̍nasa̱ṁ dhiya̍ṁ pra̱tnāmṛ̱tasya̍ pi̱pyuṣī̍m ||

indra̍ | yaḥ | te̱ | navī̍yasīm | gira̍m | ma̱ndrām | ajī̍janat |
ci̱ki̱tvit-ma̍nasam | dhiya̍m | pra̱tnām | ṛ̱tasya̍ | pi̱pyuṣī̍m ||8.95.5||

8.95.6a tamu̍ ṣṭavāma̱ yaṁ gira̱ indra̍mu̱kthāni̍ vāvṛ̱dhuḥ |
8.95.6c pu̱rūṇya̍sya̱ pauṁsyā̱ siṣā̍santo vanāmahe ||

tam | ū̱m̐ iti̍ | sta̱vā̱ma̱ | yam | gira̍ḥ | indra̍m | u̱kthāni̍ | va̱vṛ̱dhuḥ |
pu̱rūṇi̍ | a̱sya̱ | pauṁsyā̍ | sisā̍santaḥ | va̱nā̱ma̱he̱ ||8.95.6||

8.95.7a eto̱ nvindra̱ṁ stavā̍ma śu̱ddhaṁ śu̱ddhena̱ sāmnā̍ |
8.95.7c śu̱ddhairu̱kthairvā̍vṛ̱dhvāṁsa̍ṁ śu̱ddha ā̱śīrvā̍nmamattu ||

eto̱ iti̍ | nu | indra̍m | stavā̍ma | śu̱ddham | śu̱ddhena̍ | sāmnā̍ |
śu̱ddhaiḥ | u̱kthaiḥ | va̱vṛ̱dhvāṁsa̍m | śu̱ddhaḥ | ā̱śīḥ-vā̍n | ma̱ma̱ttu̱ ||8.95.7||

8.95.8a indra̍ śu̱ddho na̱ ā ga̍hi śu̱ddhaḥ śu̱ddhābhi̍rū̱tibhi̍ḥ |
8.95.8c śu̱ddho ra̱yiṁ ni dhā̍raya śu̱ddho ma̍maddhi so̱myaḥ ||

indra̍ | śu̱ddhaḥ | na̱ḥ | ā | ga̱hi̱ | śu̱ddhaḥ | śu̱ddhābhi̍ḥ | ū̱ti-bhi̍ḥ |
śu̱ddhaḥ | ra̱yim | ni | dhā̱ra̱ya̱ | śu̱ddhaḥ | ma̱ma̱ddhi̱ | so̱myaḥ ||8.95.8||

8.95.9a indra̍ śu̱ddho hi no̍ ra̱yiṁ śu̱ddho ratnā̍ni dā̱śuṣe̍ |
8.95.9c śu̱ddho vṛ̱trāṇi̍ jighnase śu̱ddho vāja̍ṁ siṣāsasi ||

indra̍ | śu̱ddhaḥ | hi | na̱ḥ | ra̱yim | śu̱ddhaḥ | ratnā̍ni | dā̱śuṣe̍ |
śu̱ddhaḥ | vṛ̱trāṇi̍ | ji̱ghna̱se̱ | śu̱ddhaḥ | vāja̍m | si̱sā̱sa̱si̱ ||8.95.9||


8.96.1a a̱smā u̱ṣāsa̱ āti̍ranta̱ yāma̱mindrā̍ya̱ nakta̱mūrmyā̍ḥ su̱vāca̍ḥ |
8.96.1c a̱smā āpo̍ mā̱tara̍ḥ sa̱pta ta̍sthu̱rnṛbhya̱starā̍ya̱ sindha̍vaḥ supā̱rāḥ ||

a̱smai | u̱ṣasa̍ḥ | ā | a̱ti̱ra̱nta̱ | yāma̍m | indrā̍ya | nakta̍m | ūrmyā̍ḥ | su̱-vāca̍ḥ |
a̱smai | āpa̍ḥ | mā̱tara̍ḥ | sa̱pta | ta̱sthu̱ḥ | nṛ-bhya̍ḥ | tarā̍ya | sindha̍vaḥ | su̱-pā̱rāḥ ||8.96.1||

8.96.2a ati̍viddhā vithu̱reṇā̍ ci̱dastrā̱ triḥ sa̱pta sānu̱ saṁhi̍tā girī̱ṇām |
8.96.2c na tadde̱vo na martya̍stuturyā̱dyāni̱ pravṛ̍ddho vṛṣa̱bhaśca̱kāra̍ ||

ati̍-viddhā | vi̱thu̱reṇa̍ | ci̱t | asrā̍ | triḥ | sa̱pta | sānu̍ | sam-hi̍tā | gi̱rī̱ṇām |
na | tat | de̱vaḥ | na | martya̍ḥ | tu̱tu̱ryā̱t | yāni̍ | pra-vṛ̍ddhaḥ | vṛ̱ṣa̱bhaḥ | ca̱kāra̍ ||8.96.2||

8.96.3a indra̍sya̱ vajra̍ āya̱so nimi̍śla̱ indra̍sya bā̱hvorbhūyi̍ṣṭha̱moja̍ḥ |
8.96.3c śī̱rṣannindra̍sya̱ krata̍vo nire̱ka ā̱sanneṣa̍nta̱ śrutyā̍ upā̱ke ||

indra̍sya | vajra̍ḥ | ā̱ya̱saḥ | ni-mi̍ślaḥ | indra̍sya | bā̱hvoḥ | bhūyi̍ṣṭham | oja̍ḥ |
śī̱rṣan | indra̍sya | krata̍vaḥ | ni̱re̱ke | ā̱san | ā | ī̱ṣa̱nta̱ | śrutyai̍ | u̱pā̱ke ||8.96.3||

8.96.4a manye̍ tvā ya̱jñiya̍ṁ ya̱jñiyā̍nā̱ṁ manye̍ tvā̱ cyava̍na̱macyu̍tānām |
8.96.4c manye̍ tvā̱ satva̍nāmindra ke̱tuṁ manye̍ tvā vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

manye̍ | tvā̱ | ya̱jñiya̍m | ya̱jñiyā̍nām | manye̍ | tvā̱ | cyava̍nam | acyu̍tānām |
manye̍ | tvā̱ | satva̍nām | i̱ndra̱ | ke̱tum | manye̍ | tvā̱ | vṛ̱ṣa̱bham | ca̱rṣa̱ṇī̱nām ||8.96.4||

8.96.5a ā yadvajra̍ṁ bā̱hvori̍ndra̱ dhatse̍ mada̱cyuta̱maha̍ye̱ hanta̱vā u̍ |
8.96.5c pra parva̍tā̱ ana̍vanta̱ pra gāva̱ḥ pra bra̱hmāṇo̍ abhi̱nakṣa̍nta̱ indra̍m ||

ā | yat | vajra̍m | bā̱hvoḥ | i̱ndra̱ | dhatse̍ | ma̱da̱-cyuta̍m | aha̍ye | hanta̱vai | ū̱m̐ iti̍ |
pra | parva̍tāḥ | ana̍vanta | pra | gāva̍ḥ | pra | bra̱hmāṇa̍ḥ | a̱bhi̱-nakṣa̍ntaḥ | indra̍m ||8.96.5||

8.96.6a tamu̍ ṣṭavāma̱ ya i̱mā ja̱jāna̱ viśvā̍ jā̱tānyava̍rāṇyasmāt |
8.96.6c indre̍ṇa mi̱traṁ di̍dhiṣema gī̱rbhirupo̱ namo̍bhirvṛṣa̱bhaṁ vi̍śema ||

tam | ū̱m̐ iti̍ | sta̱vā̱ma̱ | yaḥ | i̱mā | ja̱jāna̍ | viśvā̍ | jā̱tāni̍ | ava̍rāṇi | a̱smā̱t |
indre̍ṇa | mi̱tram | di̱dhi̱ṣe̱ma̱ | gī̱ḥ-bhiḥ | upo̱ iti̍ | nama̍ḥ-bhiḥ | vṛ̱ṣa̱bham | vi̱śe̱ma̱ ||8.96.6||

8.96.7a vṛ̱trasya̍ tvā śva̱sathā̱dīṣa̍māṇā̱ viśve̍ de̱vā a̍jahu̱rye sakhā̍yaḥ |
8.96.7c ma̱rudbhi̍rindra sa̱khyaṁ te̍ a̱stvathe̱mā viśvā̱ḥ pṛta̍nā jayāsi ||

vṛ̱trasya̍ | tvā̱ | śva̱sathā̍t | īṣa̍māṇāḥ | viśve̍ | de̱vāḥ | a̱ja̱hu̱ḥ | ye | sakhā̍yaḥ |
ma̱rut-bhi̍ḥ | i̱ndra̱ | sa̱khyam | te̱ | a̱stu̱ | atha̍ | i̱māḥ | viśvā̍ḥ | pṛta̍nāḥ | ja̱yā̱si̱ ||8.96.7||

8.96.8a triḥ ṣa̱ṣṭistvā̍ ma̱ruto̍ vāvṛdhā̱nā u̱srā i̍va rā̱śayo̍ ya̱jñiyā̍saḥ |
8.96.8c upa̱ tvema̍ḥ kṛ̱dhi no̍ bhāga̱dheya̱ṁ śuṣma̍ṁ ta e̱nā ha̱viṣā̍ vidhema ||

triḥ | ṣa̱ṣṭiḥ | tvā̱ | ma̱ruta̍ḥ | va̱vṛ̱dhā̱nāḥ | u̱srāḥ-i̍va | rā̱śaya̍ḥ | ya̱jñiyā̍saḥ |
upa̍ | tvā̱ | ā | i̱ma̱ḥ | kṛ̱dhi | na̱ḥ | bhā̱ga̱-dheya̍m | śuṣma̍m | te̱ | e̱nā | ha̱viṣā̍ | vi̱dhe̱ma̱ ||8.96.8||

8.96.9a ti̱gmamāyu̍dhaṁ ma̱rutā̱manī̍ka̱ṁ kasta̍ indra̱ prati̱ vajra̍ṁ dadharṣa |
8.96.9c a̱nā̱yu̱dhāso̱ asu̍rā ade̱vāśca̱kreṇa̱ tām̐ apa̍ vapa ṛjīṣin ||

ti̱gmam | āyu̍dham | ma̱rutā̍m | anī̍kam | kaḥ | te̱ | i̱ndra̱ | prati̍ | vajra̍m | da̱dha̱rṣa̱ |
a̱nā̱yu̱dhāsa̍ḥ | asu̍rāḥ | a̱de̱vāḥ | ca̱kreṇa̍ | tān | apa̍ | va̱pa̱ | ṛ̱jī̱ṣi̱n ||8.96.9||

8.96.10a ma̱ha u̱grāya̍ ta̱vase̍ suvṛ̱ktiṁ prera̍ya śi̱vata̍māya pa̱śvaḥ |
8.96.10c girvā̍hase̱ gira̱ indrā̍ya pū̱rvīrdhe̱hi ta̱nve̍ ku̱vida̱ṅga veda̍t ||

ma̱he | u̱grāya̍ | ta̱vase̍ | su̱-vṛ̱ktim | pra | ī̱ra̱ya̱ | śi̱va-ta̍māya | pa̱śvaḥ |
girvā̍hase | gira̍ḥ | indrā̍ya | pū̱rvīḥ | dhe̱hi | ta̱nve̍ | ku̱vit | a̱ṅga | veda̍t ||8.96.10||

8.96.11a u̱kthavā̍hase vi̱bhve̍ manī̱ṣāṁ druṇā̱ na pā̱ramī̍rayā na̱dīnā̍m |
8.96.11c ni spṛ̍śa dhi̱yā ta̱nvi̍ śru̱tasya̱ juṣṭa̍tarasya ku̱vida̱ṅga veda̍t ||

u̱ktha-vā̍hase | vi̱-bhve̍ | ma̱nī̱ṣām | druṇā̍ | na | pā̱ram | ī̱ra̱ya̱ | na̱dīnā̍m |
ni | spṛ̱śa̱ | dhi̱yā | ta̱nvi̍ | śru̱tasya̍ | juṣṭa̍-tarasya | ku̱vit | a̱ṅga | veda̍t ||8.96.11||

8.96.12a tadvi̍viḍḍhi̱ yatta̱ indro̱ jujo̍ṣatstu̱hi su̍ṣṭu̱tiṁ nama̱sā vi̍vāsa |
8.96.12c upa̍ bhūṣa jarita̱rmā ru̍vaṇyaḥ śrā̱vayā̱ vāca̍ṁ ku̱vida̱ṅga veda̍t ||

tat | vi̱vi̱ḍḍhi̱ | yat | te̱ | indra̍ḥ | jujo̍ṣat | stu̱hi | su̱-stu̱tim | nama̍sā | ā | vi̱vā̱sa̱ |
upa̍ | bhū̱ṣa̱ | ja̱ri̱ta̱ḥ | mā | ru̱va̱ṇya̱ḥ | śra̱vaya̍ | vāca̍m | ku̱vit | a̱ṅga | veda̍t ||8.96.12||

8.96.13a ava̍ dra̱pso a̍ṁśu̱matī̍matiṣṭhadiyā̱naḥ kṛ̱ṣṇo da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.96.13c āva̱ttamindra̱ḥ śacyā̱ dhama̍nta̱mapa̱ snehi̍tīrnṛ̱maṇā̍ adhatta ||

ava̍ | dra̱psaḥ | a̱ṁśu̱-matī̍m | a̱ti̱ṣṭha̱t | i̱yā̱naḥ | kṛ̱ṣṇaḥ | da̱śa-bhi̍ḥ | sa̱hasrai̍ḥ |
āva̍t | tam | indra̍ḥ | śacyā̍ | dhama̍ntam | apa̍ | snehi̍tīḥ | nṛ̱-manā̍ḥ | a̱dha̱tta̱ ||8.96.13||

8.96.14a dra̱psama̍paśya̱ṁ viṣu̍ṇe̱ cara̍ntamupahva̱re na̱dyo̍ aṁśu̱matyā̍ḥ |
8.96.14c nabho̱ na kṛ̱ṣṇama̍vatasthi̱vāṁsa̱miṣyā̍mi vo vṛṣaṇo̱ yudhya̍tā̱jau ||

dra̱psam | a̱pa̱śya̱m | viṣu̍ṇe | cara̍ntam | u̱pa̱-hva̱re | na̱dya̍ḥ | a̱ṁśu̱-matyā̍ḥ |
nabha̍ḥ | na | kṛ̱ṣṇam | a̱va̱ta̱sthi̱-vāṁsa̍m | iṣyā̍mi | va̱ḥ | vṛ̱ṣa̱ṇa̱ḥ | yudhya̍ta | ā̱jau ||8.96.14||

8.96.15a adha̍ dra̱pso a̍ṁśu̱matyā̍ u̱pasthe'dhā̍rayatta̱nva̍ṁ titviṣā̱ṇaḥ |
8.96.15c viśo̱ ade̍vīra̱bhyā̱3̱̍cara̍ntī̱rbṛha̱spati̍nā yu̱jendra̍ḥ sasāhe ||

adha̍ | dra̱psaḥ | a̱ṁśu̱-matyā̍ḥ | u̱pa-sthe̍ | adhā̍rayat | ta̱nva̍m | ti̱tvi̱ṣā̱ṇaḥ |
viśa̍ḥ | ade̍vīḥ | a̱bhi | ā̱-cara̍ntīḥ | bṛha̱spati̍nā | yu̱jā | indra̍ḥ | sa̱sa̱he̱ ||8.96.15||

8.96.16a tvaṁ ha̱ tyatsa̱ptabhyo̱ jāya̍māno'śa̱trubhyo̍ abhava̱ḥ śatru̍rindra |
8.96.16c gū̱ḻhe dyāvā̍pṛthi̱vī anva̍vindo vibhu̱madbhyo̱ bhuva̍nebhyo̱ raṇa̍ṁ dhāḥ ||

tvam | ha̱ | tyat | sa̱pta-bhya̍ḥ | jāya̍mānaḥ | a̱śa̱tru-bhya̍ḥ | a̱bha̱va̱ḥ | śatru̍ḥ | i̱ndra̱ |
gū̱ḻhe iti̍ | dyāvā̍pṛthi̱vī iti̍ | anu̍ | a̱vi̱nda̱ḥ | vi̱bhu̱mat-bhya̍ḥ | bhuva̍nebhyaḥ | raṇa̍m | dhā̱ḥ ||8.96.16||

8.96.17a tvaṁ ha̱ tyada̍pratimā̱namojo̱ vajre̍ṇa vajrindhṛṣi̱to ja̍ghantha |
8.96.17c tvaṁ śuṣṇa̱syāvā̍tiro̱ vadha̍trai̱stvaṁ gā i̍ndra̱ śacyeda̍vindaḥ ||

tvam | ha̱ | tyat | a̱pra̱ti̱-mā̱nam | oja̍ḥ | vajre̍ṇa | va̱jri̱n | dhṛ̱ṣi̱taḥ | ja̱gha̱ntha̱ |
tvam | śuṣṇa̍sya | ava̍ | a̱ti̱ra̱ḥ | vadha̍traiḥ | tvam | gāḥ | i̱ndra̱ | śacyā̍ | it | a̱vi̱nda̱ḥ ||8.96.17||

8.96.18a tvaṁ ha̱ tyadvṛ̍ṣabha carṣaṇī̱nāṁ gha̱no vṛ̱trāṇā̍ṁ tavi̱ṣo ba̍bhūtha |
8.96.18c tvaṁ sindhū̍m̐rasṛjastastabhā̱nāntvama̱po a̍jayo dā̱sapa̍tnīḥ ||

tvam | ha̱ | tyat | vṛ̱ṣa̱bha̱ | ca̱rṣa̱ṇī̱nām | gha̱naḥ | vṛ̱trāṇā̍m | ta̱vi̱ṣaḥ | ba̱bhū̱tha̱ |
tvam | sindhū̍n | a̱sṛ̱ja̱ḥ | ta̱sta̱bhā̱nān | tvam | a̱paḥ | a̱ja̱ya̱ḥ | dā̱sa-pa̍tnīḥ ||8.96.18||

8.96.19a sa su̱kratū̱ raṇi̍tā̱ yaḥ su̱teṣvanu̍ttamanyu̱ryo ahe̍va re̱vān |
8.96.19c ya eka̱ innaryapā̍ṁsi̱ kartā̱ sa vṛ̍tra̱hā pratīda̱nyamā̍huḥ ||

saḥ | su̱-kratu̍ḥ | raṇi̍tā | yaḥ | su̱teṣu̍ | anu̍tta-manyuḥ | yaḥ | ahā̍-iva | re̱vān |
yaḥ | eka̍ḥ | it | nari̍ | apā̍ṁsi | kartā̍ | saḥ | vṛ̱tra̱-hā | prati̍ | it | a̱nyam | ā̱hu̱ḥ ||8.96.19||

8.96.20a sa vṛ̍tra̱hendra̍ścarṣaṇī̱dhṛttaṁ su̍ṣṭu̱tyā havya̍ṁ huvema |
8.96.20c sa prā̍vi̱tā ma̱ghavā̍ no'dhiva̱ktā sa vāja̍sya śrava̱sya̍sya dā̱tā ||

saḥ | vṛ̱tra̱-hā | indra̍ḥ | ca̱rṣa̱ṇi̱-dhṛt | tam | su̱-stu̱tyā | havya̍m | hu̱ve̱ma̱ |
saḥ | pra̱-a̱vi̱tā | ma̱gha-vā̍ | na̱ḥ | a̱dhi̱-va̱ktā | saḥ | vāja̍sya | śra̱va̱sya̍sya | dā̱tā ||8.96.20||

8.96.21a sa vṛ̍tra̱hendra̍ ṛbhu̱kṣāḥ sa̱dyo ja̍jñā̱no havyo̍ babhūva |
8.96.21c kṛ̱ṇvannapā̍ṁsi̱ naryā̍ pu̱rūṇi̱ somo̱ na pī̱to havya̱ḥ sakhi̍bhyaḥ ||

saḥ | vṛ̱tra̱-hā | indra̍ḥ | ṛ̱bhu̱kṣāḥ | sa̱dyaḥ | ja̱jñā̱naḥ | havya̍ḥ | ba̱bhū̱va̱ |
kṛ̱ṇvan | apā̍ṁsi | naryā̍ | pu̱rūṇi̍ | soma̍ḥ | na | pī̱taḥ | havya̍ḥ | sakhi̍-bhyaḥ ||8.96.21||


8.97.1a yā i̍ndra̱ bhuja̱ ābha̍ra̱ḥ sva̍rvā̱m̐ asu̍rebhyaḥ |
8.97.1c sto̱tāra̱minma̍ghavannasya vardhaya̱ ye ca̱ tve vṛ̱ktaba̍rhiṣaḥ ||

yāḥ | i̱ndra̱ | bhuja̍ḥ | ā | abha̍raḥ | sva̍ḥ-vān | asu̍rebhyaḥ |
sto̱tāra̍m | it | ma̱gha̱-va̱n | a̱sya̱ | va̱rdha̱ya̱ | ye | ca̱ | tve iti̍ | vṛ̱kta-ba̍rhiṣaḥ ||8.97.1||

8.97.2a yami̍ndra dadhi̱ṣe tvamaśva̱ṁ gāṁ bhā̱gamavya̍yam |
8.97.2c yaja̍māne sunva̱ti dakṣi̍ṇāvati̱ tasmi̱ntaṁ dhe̍hi̱ mā pa̱ṇau ||

yam | i̱ndra̱ | da̱dhi̱ṣe | tvam | aśva̍m | gām | bhā̱gam | avya̍yam |
yaja̍māne | su̱nva̱ti | dakṣi̍ṇā-vati | tasmi̍n | tam | dhe̱hi̱ | mā | pa̱ṇau ||8.97.2||

8.97.3a ya i̍ndra̱ sastya̍vra̱to̍'nu̱ṣvāpa̱made̍vayuḥ |
8.97.3c svaiḥ ṣa evai̍rmumura̱tpoṣya̍ṁ ra̱yiṁ sa̍nu̱tardhe̍hi̱ taṁ tata̍ḥ ||

yaḥ | i̱ndra̱ | sasti̍ | a̱vra̱taḥ | a̱nu̱-svāpa̍m | ade̍va-yuḥ |
svaiḥ | saḥ | evai̍ḥ | mu̱mu̱ra̱t | poṣya̍m | ra̱yim | sa̱nu̱taḥ | dhe̱hi̱ | tam | tata̍ḥ ||8.97.3||

8.97.4a yaccha̱krāsi̍ parā̱vati̱ yada̍rvā̱vati̍ vṛtrahan |
8.97.4c ata̍stvā gī̱rbhirdyu̱gadi̍ndra ke̱śibhi̍ḥ su̱tāvā̱m̐ ā vi̍vāsati ||

yat | śa̱kra̱ | asi̍ | pa̱rā̱-vati̍ | yat | a̱rvā̱-vati̍ | vṛ̱tra̱-ha̱n |
ata̍ḥ | tvā̱ | gī̱ḥ-bhiḥ | dyu̱-gat | i̱ndra̱ | ke̱śi-bhi̍ḥ | su̱ta-vā̍n | ā | vi̱vā̱sa̱ti̱ ||8.97.4||

8.97.5a yadvāsi̍ roca̱ne di̱vaḥ sa̍mu̱drasyādhi̍ vi̱ṣṭapi̍ |
8.97.5c yatpārthi̍ve̱ sada̍ne vṛtrahantama̱ yada̱ntari̍kṣa̱ ā ga̍hi ||

yat | vā̱ | asi̍ | ro̱ca̱ne | di̱vaḥ | sa̱mu̱drasya̍ | adhi̍ | vi̱ṣṭapi̍ |
yat | pārthi̍ve | sada̍ne | vṛ̱tra̱ha̱n-ta̱ma̱ | yat | a̱ntari̍kṣe | ā | ga̱hi̱ ||8.97.5||

8.97.6a sa na̱ḥ some̍ṣu somapāḥ su̱teṣu̍ śavasaspate |
8.97.6c mā̱daya̍sva̱ rādha̍sā sū̱nṛtā̍va̱tendra̍ rā̱yā parī̍ṇasā ||

saḥ | na̱ḥ | some̍ṣu | so̱ma̱-pā̱ḥ | su̱teṣu̍ | śa̱va̱sa̱ḥ | pa̱te̱ |
mā̱daya̍sva | rādha̍sā | sū̱nṛtā̍-vatā | indra̍ | rā̱yā | parī̍ṇasā ||8.97.6||

8.97.7a mā na̍ indra̱ parā̍ vṛṇa̱gbhavā̍ naḥ sadha̱mādya̍ḥ |
8.97.7c tvaṁ na̍ ū̱tī tvaminna̱ āpya̱ṁ mā na̍ indra̱ parā̍ vṛṇak ||

mā | na̱ḥ | i̱ndra̱ | parā̍ | vṛ̱ṇa̱k | bhava̍ | na̱ḥ | sa̱dha̱-mādya̍ḥ |
tvam | na̱ḥ | ū̱tī | tvam | it | na̱ḥ | āpya̍m | mā | na̱ḥ | i̱ndra̱ | parā̍ | vṛ̱ṇa̱k ||8.97.7||

8.97.8a a̱sme i̍ndra̱ sacā̍ su̱te ni ṣa̍dā pī̱taye̱ madhu̍ |
8.97.8c kṛ̱dhī ja̍ri̱tre ma̍ghava̱nnavo̍ ma̱hada̱sme i̍ndra̱ sacā̍ su̱te ||

a̱sme iti̍ | i̱ndra̱ | sacā̍ | su̱te | ni | sa̱da̱ | pī̱taye̍ | madhu̍ |
kṛ̱dhi | ja̱ri̱tre | ma̱gha̱-va̱n | ava̍ḥ | ma̱hat | a̱sme iti̍ | i̱ndra̱ | sacā̍ | su̱te ||8.97.8||

8.97.9a na tvā̍ de̱vāsa̍ āśata̱ na martyā̍so adrivaḥ |
8.97.9c viśvā̍ jā̱tāni̱ śava̍sābhi̱bhūra̍si̱ na tvā̍ de̱vāsa̍ āśata ||

na | tvā̱ | de̱vāsa̍ḥ | ā̱śa̱ta̱ | na | martyā̍saḥ | a̱dri̱-va̱ḥ |
viśvā̍ | jā̱tāni̍ | śava̍sā | a̱bhi̱-bhūḥ | a̱si̱ | na | tvā̱ | de̱vāsa̍ḥ | ā̱śa̱ta̱ ||8.97.9||

8.97.10a viśvā̱ḥ pṛta̍nā abhi̱bhūta̍ra̱ṁ nara̍ṁ sa̱jūsta̍takṣu̱rindra̍ṁ jaja̱nuśca̍ rā̱jase̍ |
8.97.10c kratvā̱ vari̍ṣṭha̱ṁ vara̍ ā̱muri̍mu̱togramoji̍ṣṭhaṁ ta̱vasa̍ṁ tara̱svina̍m ||

viśvā̍ḥ | pṛta̍nāḥ | a̱bhi̱-bhūta̍ram | nara̍m | sa̱-jūḥ | ta̱ta̱kṣu̱ḥ | indra̍m | ja̱ja̱nuḥ | ca̱ | rā̱jase̍ |
kratvā̍ | vari̍ṣṭham | vare̍ | ā̱-muri̍m | u̱ta | u̱gram | oji̍ṣṭham | ta̱vasa̍m | ta̱ra̱svina̍m ||8.97.10||

8.97.11a samī̍ṁ re̱bhāso̍ asvara̱nnindra̱ṁ soma̍sya pī̱taye̍ |
8.97.11c sva̍rpati̱ṁ yadī̍ṁ vṛ̱dhe dhṛ̱tavra̍to̱ hyoja̍sā̱ samū̱tibhi̍ḥ ||

sam | ī̱m | re̱bhāsa̍ḥ | a̱sva̱ra̱n | indra̍m | soma̍sya | pī̱taye̍ |
sva̍ḥ-patim | yat | ī̱m | vṛ̱dhe | dhṛ̱ta-vra̍taḥ | hi | oja̍sā | sam | ū̱ti-bhi̍ḥ ||8.97.11||

8.97.12a ne̱miṁ na̍manti̱ cakṣa̍sā me̱ṣaṁ viprā̍ abhi̱svarā̍ |
8.97.12c su̱dī̱tayo̍ vo a̱druho'pi̱ karṇe̍ tara̱svina̱ḥ samṛkva̍bhiḥ ||

ne̱mim | na̱ma̱nti̱ | cakṣa̍sā | me̱ṣam | viprā̍ḥ | a̱bhi̱-svarā̍ |
su̱-dī̱taya̍ḥ | va̱ḥ | a̱druha̍ḥ | api̍ | karṇe̍ | ta̱ra̱svina̍ḥ | sam | ṛkva̍-bhiḥ ||8.97.12||

8.97.13a tamindra̍ṁ johavīmi ma̱ghavā̍namu̱graṁ sa̱trā dadhā̍na̱mapra̍tiṣkuta̱ṁ śavā̍ṁsi |
8.97.13c maṁhi̍ṣṭho gī̱rbhirā ca̍ ya̱jñiyo̍ va̱varta̍drā̱ye no̱ viśvā̍ su̱pathā̍ kṛṇotu va̱jrī ||

tam | indra̍m | jo̱ha̱vī̱mi̱ | ma̱gha-vā̍nam | u̱gram | sa̱trā | dadhā̍nam | apra̍ti-skutam | śavā̍ṁsi |
maṁhi̍ṣṭhaḥ | gī̱ḥ-bhiḥ | ā | ca̱ | ya̱jñiya̍ḥ | va̱varta̍t | rā̱ye | na̱ḥ | viśvā̍ | su̱-pathā̍ | kṛ̱ṇo̱tu̱ | va̱jrī ||8.97.13||

8.97.14a tvaṁ pura̍ indra ci̱kide̍nā̱ vyoja̍sā śaviṣṭha śakra nāśa̱yadhyai̍ |
8.97.14c tvadviśvā̍ni̱ bhuva̍nāni vajri̱ndyāvā̍ rejete pṛthi̱vī ca̍ bhī̱ṣā ||

tvam | pura̍ḥ | i̱ndra̱ | ci̱kit | e̱nā̱ḥ | vi | oja̍sā | śa̱vi̱ṣṭha̱ | śa̱kra̱ | nā̱śa̱yadhyai̍ |
tvat | viśvā̍ni | bhuva̍nāni | va̱jri̱n | dyāvā̍ | re̱je̱te̱ iti̍ | pṛ̱thi̱vī iti̍ | ca̱ | bhī̱ṣā ||8.97.14||

8.97.15a tanma̍ ṛ̱tami̍ndra śūra citra pātva̱po na va̍jrinduri̱tāti̍ parṣi̱ bhūri̍ |
8.97.15c ka̱dā na̍ indra rā̱ya ā da̍śasyervi̱śvapsnya̍sya spṛha̱yāyya̍sya rājan ||

tat | mā̱ | ṛ̱tam | i̱ndra̱ | śū̱ra̱ | ci̱tra̱ | pā̱tu̱ | a̱paḥ | na | va̱jri̱n | du̱ḥ-i̱tā | ati̍ | pa̱rṣi̱ | bhūri̍ |
ka̱dā | na̱ḥ | i̱ndra̱ | rā̱yaḥ | ā | da̱śa̱sye̱ḥ | vi̱śva-psnya̍sya | spṛ̱ha̱yāyya̍sya | rā̱ja̱n ||8.97.15||


8.98.1a indrā̍ya̱ sāma̍ gāyata̱ viprā̍ya bṛha̱te bṛ̱hat |
8.98.1c dha̱rma̱kṛte̍ vipa̱ścite̍ pana̱syave̍ ||

indrā̍ya | sāma̍ | gā̱ya̱ta̱ | viprā̍ya | bṛ̱ha̱te | bṛ̱hat |
dha̱rma̱-kṛte̍ | vi̱pa̱ḥ-cite̍ | pa̱na̱syave̍ ||8.98.1||

8.98.2a tvami̍ndrābhi̱bhūra̍si̱ tvaṁ sūrya̍marocayaḥ |
8.98.2c vi̱śvaka̍rmā vi̱śvade̍vo ma̱hām̐ a̍si ||

tvam | i̱ndra̱ | a̱bhi̱-bhūḥ | a̱si̱ | tvam | sūrya̍m | a̱ro̱ca̱ya̱ḥ |
vi̱śva-ka̍rmā | vi̱śva-de̍vaḥ | ma̱hān | a̱si̱ ||8.98.2||

8.98.3a vi̱bhrāja̱ñjyoti̍ṣā̱ sva1̱̍raga̍ccho roca̱naṁ di̱vaḥ |
8.98.3c de̱vāsta̍ indra sa̱khyāya̍ yemire ||

vi̱-bhrāja̍n | jyoti̍ṣā | sva̍ḥ | aga̍cchaḥ | ro̱ca̱nam | di̱vaḥ |
de̱vāḥ | te̱ | i̱ndra̱ | sa̱khyāya̍ | ye̱mi̱re̱ ||8.98.3||

8.98.4a endra̍ no gadhi pri̱yaḥ sa̍trā̱jidago̍hyaḥ |
8.98.4c gi̱rirna vi̱śvata̍spṛ̱thuḥ pati̍rdi̱vaḥ ||

ā | i̱ndra̱ | na̱ḥ | ga̱dhi̱ | pri̱yaḥ | sa̱trā̱-jit | ago̍hyaḥ |
gi̱riḥ | na | vi̱śvata̍ḥ | pṛ̱thuḥ | pati̍ḥ | di̱vaḥ ||8.98.4||

8.98.5a a̱bhi hi sa̍tya somapā u̱bhe ba̱bhūtha̱ roda̍sī |
8.98.5c indrāsi̍ sunva̱to vṛ̱dhaḥ pati̍rdi̱vaḥ ||

a̱bhi | hi | sa̱tya̱ | so̱ma̱-pā̱ḥ | u̱bhe iti̍ | ba̱bhūtha̍ | roda̍sī̱ iti̍ |
indra̍ | asi̍ | su̱nva̱taḥ | vṛ̱dhaḥ | pati̍ḥ | di̱vaḥ ||8.98.5||

8.98.6a tvaṁ hi śaśva̍tīnā̱mindra̍ da̱rtā pu̱rāmasi̍ |
8.98.6c ha̱ntā dasyo̱rmano̍rvṛ̱dhaḥ pati̍rdi̱vaḥ ||

tvam | hi | śaśva̍tīnām | indra̍ | da̱rtā | pu̱rām | asi̍ |
ha̱ntā | dasyo̍ḥ | mano̍ḥ | vṛ̱dhaḥ | pati̍ḥ | di̱vaḥ ||8.98.6||

8.98.7a adhā̱ hī̍ndra girvaṇa̱ upa̍ tvā̱ kāmā̍nma̱haḥ sa̍sṛ̱jmahe̍ |
8.98.7c u̱deva̱ yanta̍ u̱dabhi̍ḥ ||

adha̍ | hi | i̱ndra̱ | gi̱rva̱ṇa̱ḥ | upa̍ | tvā̱ | kāmā̍n | ma̱haḥ | sa̱sṛ̱jmahe̍ |
u̱dā-i̍va | yanta̍ḥ | u̱da-bhi̍ḥ ||8.98.7||

8.98.8a vārṇa tvā̍ ya̱vyābhi̱rvardha̍nti śūra̱ brahmā̍ṇi |
8.98.8c vā̱vṛ̱dhvāṁsa̍ṁ cidadrivo di̱vedi̍ve ||

vāḥ | na | tvā̱ | ya̱vyābhi̍ḥ | vardha̍nti | śū̱ra̱ | brahmā̍ṇi |
va̱vṛ̱dhvāṁsa̍m | ci̱t | a̱dri̱-va̱ḥ | di̱ve-di̍ve ||8.98.8||

8.98.9a yu̱ñjanti̱ harī̍ iṣi̱rasya̱ gātha̍yo̱rau ratha̍ u̱ruyu̍ge |
8.98.9c i̱ndra̱vāhā̍ vaco̱yujā̍ ||

yu̱ñjanti̍ | harī̱ iti̍ | i̱ṣi̱rasya̍ | gātha̍yā | u̱rau | rathe̍ | u̱ru-yu̍ge |
i̱ndra̱-vāhā̍ | va̱ca̱ḥ-yujā̍ ||8.98.9||

8.98.10a tvaṁ na̍ i̱ndrā bha̍ra̱m̐ ojo̍ nṛ̱mṇaṁ śa̍takrato vicarṣaṇe |
8.98.10c ā vī̱raṁ pṛ̍tanā̱ṣaha̍m ||

tvam | na̱ḥ | i̱ndra̱ | ā | bha̱ra̱ | oja̍ḥ | nṛ̱mṇam | śa̱ta̱kra̱to̱ iti̍ śata-krato | vi̱-ca̱rṣa̱ṇe̱ |
ā | vī̱ram | pṛ̱ta̱nā̱-saha̍m ||8.98.10||

8.98.11a tvaṁ hi na̍ḥ pi̱tā va̍so̱ tvaṁ mā̱tā śa̍takrato ba̱bhūvi̍tha |
8.98.11c adhā̍ te su̱mnamī̍mahe ||

tvam | hi | na̱ḥ | pi̱tā | va̱so̱ iti̍ | tvam | mā̱tā | śa̱ta̱kra̱to̱ iti̍ śata-krato | ba̱bhūvi̍tha |
adha̍ | te̱ | su̱mnam | ī̱ma̱he̱ ||8.98.11||

8.98.12a tvāṁ śu̍ṣminpuruhūta vāja̱yanta̱mupa̍ bruve śatakrato |
8.98.12c sa no̍ rāsva su̱vīrya̍m ||

tvām | śu̱ṣmi̱n | pu̱ru̱-hū̱ta̱ | vā̱ja̱-yanta̍m | upa̍ | bru̱ve̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
saḥ | na̱ḥ | rā̱sva̱ | su̱-vīrya̍m ||8.98.12||


8.99.1a tvāmi̱dā hyo naro'pī̍pyanvajri̱nbhūrṇa̍yaḥ |
8.99.1c sa i̍ndra̱ stoma̍vāhasāmi̱ha śru̱dhyupa̱ svasa̍ra̱mā ga̍hi ||

tvām | i̱dā | hyaḥ | nara̍ḥ | apī̍pyan | va̱jri̱n | bhūrṇa̍yaḥ |
saḥ | i̱ndra̱ | stoma̍-vāhasām | i̱ha | śru̱dhi̱ | upa̍ | svasa̍ram | ā | ga̱hi̱ ||8.99.1||

8.99.2a matsvā̍ suśipra hariva̱stadī̍mahe̱ tve ā bhū̍ṣanti ve̱dhasa̍ḥ |
8.99.2c tava̱ śravā̍ṁsyupa̱mānyu̱kthyā̍ su̱teṣvi̍ndra girvaṇaḥ ||

matsva̍ | su̱-śi̱pra̱ | ha̱ri̱-va̱ḥ | tat | ī̱ma̱he̱ | tve iti̍ | ā | bhū̱ṣa̱nti̱ | ve̱dhasa̍ḥ |
tava̍ | śravā̍ṁsi | u̱pa̱-māni̍ | u̱kthyā̍ | su̱teṣu̍ | i̱ndra̱ | gi̱rva̱ṇa̱ḥ ||8.99.2||

8.99.3a śrāya̍nta iva̱ sūrya̱ṁ viśvedindra̍sya bhakṣata |
8.99.3c vasū̍ni jā̱te jana̍māna̱ oja̍sā̱ prati̍ bhā̱gaṁ na dī̍dhima ||

śrāya̍ntaḥ-iva | sūrya̍m | viśvā̍ | it | indra̍sya | bha̱kṣa̱ta̱ |
vasū̍ni | jā̱te | jana̍māne | oja̍sā | prati̍ | bhā̱gam | na | dī̱dhi̱ma̱ ||8.99.3||

8.99.4a ana̍rśarātiṁ vasu̱dāmupa̍ stuhi bha̱drā indra̍sya rā̱taya̍ḥ |
8.99.4c so a̍sya̱ kāma̍ṁ vidha̱to na ro̍ṣati̱ mano̍ dā̱nāya̍ co̱daya̍n ||

ana̍rśa-rātim | va̱su̱-dām | upa̍ | stu̱hi̱ | bha̱drāḥ | indra̍sya | rā̱taya̍ḥ |
saḥ | a̱sya̱ | kāma̍m | vi̱dha̱taḥ | na | ro̱ṣa̱ti̱ | mana̍ḥ | dā̱nāya̍ | co̱daya̍n ||8.99.4||

8.99.5a tvami̍ndra̱ pratū̍rtiṣva̱bhi viśvā̍ asi̱ spṛdha̍ḥ |
8.99.5c a̱śa̱sti̱hā ja̍ni̱tā vi̍śva̱tūra̍si̱ tvaṁ tū̍rya taruṣya̱taḥ ||

tvam | i̱ndra̱ | pra-tū̍rtiṣu | a̱bhi | viśvā̍ḥ | a̱si̱ | spṛdha̍ḥ |
a̱śa̱sti̱-hā | ja̱ni̱tā | vi̱śva̱-tūḥ | a̱si̱ | tvam | tū̱rya̱ | ta̱ru̱ṣya̱taḥ ||8.99.5||

8.99.6a anu̍ te̱ śuṣma̍ṁ tu̱raya̍ntamīyatuḥ kṣo̱ṇī śiśu̱ṁ na mā̱tarā̍ |
8.99.6c viśvā̍ste̱ spṛdha̍ḥ śnathayanta ma̱nyave̍ vṛ̱traṁ yadi̍ndra̱ tūrva̍si ||

anu̍ | te̱ | śuṣma̍m | tu̱raya̍ntam | ī̱ya̱tu̱ḥ | kṣo̱ṇī iti̍ | śiśu̍m | na | mā̱tarā̍ |
viśvā̍ḥ | te̱ | spṛdha̍ḥ | śna̱tha̱ya̱nta̱ | ma̱nyave̍ | vṛ̱tram | yat | i̱ndra̱ | tūrva̍si ||8.99.6||

8.99.7a i̱ta ū̱tī vo̍ a̱jara̍ṁ prahe̱tāra̱mapra̍hitam |
8.99.7c ā̱śuṁ jetā̍ra̱ṁ hetā̍raṁ ra̱thīta̍ma̱matū̍rtaṁ tugryā̱vṛdha̍m ||

i̱taḥ | ū̱tī | va̱ḥ | a̱jara̍m | pra̱-he̱tāra̍m | apra̍-hitam |
ā̱śum | jetā̍ram | hetā̍ram | ra̱thi-ta̍mam | atū̍rtam | tu̱grya̱-vṛdha̍m ||8.99.7||

8.99.8a i̱ṣka̱rtāra̱mani̍ṣkṛta̱ṁ saha̍skṛtaṁ śa̱tamū̍tiṁ śa̱takra̍tum |
8.99.8c sa̱mā̱namindra̱mava̍se havāmahe̱ vasa̍vānaṁ vasū̱juva̍m ||

i̱ṣka̱rtāra̍m | ani̍ḥ-kṛtam | saha̍ḥ-kṛtam | śa̱tam-ū̍tim | śa̱ta-kra̍tum |
sa̱mā̱nam | indra̍m | ava̍se | ha̱vā̱ma̱he̱ | vasa̍vānam | va̱su̱-juva̍m ||8.99.8||


8.100.1a a̱yaṁ ta̍ emi ta̱nvā̍ pu̱rastā̱dviśve̍ de̱vā a̱bhi mā̍ yanti pa̱ścāt |
8.100.1c ya̱dā mahya̱ṁ dīdha̍ro bhā̱gami̱ndrādinmayā̍ kṛṇavo vī̱ryā̍ṇi ||

a̱yam | te̱ | e̱mi̱ | ta̱nvā̍ | pu̱rastā̍t | viśve̍ | de̱vāḥ | a̱bhi | mā̱ | ya̱nti̱ | pa̱ścāt |
ya̱dā | mahya̍m | dīdha̍raḥ | bhā̱gam | i̱ndra̱ | āt | it | mayā̍ | kṛ̱ṇa̱va̱ḥ | vī̱ryā̍ṇi ||8.100.1||

8.100.2a dadhā̍mi te̱ madhu̍no bha̱kṣamagre̍ hi̱taste̍ bhā̱gaḥ su̱to a̍stu̱ soma̍ḥ |
8.100.2c asa̍śca̱ tvaṁ da̍kṣiṇa̱taḥ sakhā̱ me'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ ||

dadhā̍mi | te̱ | madhu̍naḥ | bha̱kṣam | agre̍ | hi̱taḥ | te̱ | bhā̱gaḥ | su̱taḥ | a̱stu̱ | soma̍ḥ |
asa̍ḥ | ca̱ | tvam | da̱kṣi̱ṇa̱taḥ | sakhā̍ | me̱ | adha̍ | vṛ̱trāṇi̍ | ja̱ṅgha̱nā̱va̱ | bhūri̍ ||8.100.2||

8.100.3a pra su stoma̍ṁ bharata vāja̱yanta̱ indrā̍ya sa̱tyaṁ yadi̍ sa̱tyamasti̍ |
8.100.3c nendro̍ a̱stīti̱ nema̍ u tva āha̱ ka ī̍ṁ dadarśa̱ kama̱bhi ṣṭa̍vāma ||

pra | su | stoma̍m | bha̱ra̱ta̱ | vā̱ja̱-yanta̍ḥ | indrā̍ya | sa̱tyam | yadi̍ | sa̱tyam | asti̍ |
na | indra̍ḥ | a̱sti̱ | iti̍ | nema̍ḥ | ū̱m̐ iti̍ | tva̱ḥ | ā̱ha̱ | kaḥ | ī̱m | da̱da̱rśa̱ | kam | a̱bhi | sta̱vā̱ma̱ ||8.100.3||

8.100.4a a̱yama̍smi jarita̱ḥ paśya̍ me̱ha viśvā̍ jā̱tānya̱bhya̍smi ma̱hnā |
8.100.4c ṛ̱tasya̍ mā pra̱diśo̍ vardhayantyādardi̱ro bhuva̍nā dardarīmi ||

a̱yam | a̱smi̱ | ja̱ri̱ta̱riti̍ | paśya̍ | mā̱ | i̱ha | viśvā̍ | jā̱tāni̍ | a̱bhi | a̱smi̱ | ma̱hnā |
ṛ̱tasya̍ | mā̱ | pra̱-diśa̍ḥ | va̱rdha̱ya̱nti̱ | ā̱-da̱rdi̱raḥ | bhuva̍nā | da̱rda̱rī̱mi̱ ||8.100.4||

8.100.5a ā yanmā̍ ve̱nā aru̍hannṛ̱tasya̱m̐ eka̱māsī̍naṁ harya̱tasya̍ pṛ̱ṣṭhe |
8.100.5c mana̍ścinme hṛ̱da ā pratya̍voca̱daci̍krada̱ñchiśu̍manta̱ḥ sakhā̍yaḥ ||

ā | yat | mā̱ | ve̱nāḥ | aru̍han | ṛ̱tasya̍ | eka̍m | āsī̍nam | ha̱rya̱tasya̍ | pṛ̱ṣṭhe |
mana̍ḥ | ci̱t | me̱ | hṛ̱de | ā | prati̍ | a̱vo̱ca̱t | aci̍kradan | śiśu̍-mantaḥ | sakhā̍yaḥ ||8.100.5||

8.100.6a viśvettā te̱ sava̍neṣu pra̱vācyā̱ yā ca̱kartha̍ maghavannindra sunva̱te |
8.100.6c pārā̍vata̱ṁ yatpu̍rusaṁbhṛ̱taṁ vasva̱pāvṛ̍ṇoḥ śara̱bhāya̱ ṛṣi̍bandhave ||

viśvā̍ | it | tā | te̱ | sava̍neṣu | pra̱-vācyā̍ | yā | ca̱kartha̍ | ma̱gha̱-va̱n | i̱ndra̱ | su̱nva̱te |
pārā̍vatam | yat | pu̱ru̱-sa̱ṁbhṛ̱tam | vasu̍ | a̱pa̱-avṛ̍ṇoḥ | śa̱ra̱bhāya̍ | ṛṣi̍-bandhave ||8.100.6||

8.100.7a pra nū̱naṁ dhā̍vatā̱ pṛtha̱ṅneha yo vo̱ avā̍varīt |
8.100.7c ni ṣī̍ṁ vṛ̱trasya̱ marma̍ṇi̱ vajra̱mindro̍ apīpatat ||

pra | nū̱nam | dhā̱va̱ta̱ | pṛtha̍k | na | i̱ha | yaḥ | va̱ḥ | avā̍varīt |
ni | sī̱m | vṛ̱trasya̍ | marma̍ṇi | vajra̍m | indra̍ḥ | a̱pī̱pa̱ta̱t ||8.100.7||

8.100.8a mano̍javā̱ aya̍māna āya̱sīma̍tara̱tpura̍m |
8.100.8c diva̍ṁ supa̱rṇo ga̱tvāya̱ soma̍ṁ va̱jriṇa̱ ābha̍rat ||

mana̍ḥ-javāḥ | aya̍mānaḥ | ā̱ya̱sīm | a̱ta̱ra̱t | pura̍m |
diva̍m | su̱-pa̱rṇaḥ | ga̱tvāya̍ | soma̍m | va̱jriṇe̍ | ā | a̱bha̱ra̱t ||8.100.8||

8.100.9a sa̱mu̱dre a̱ntaḥ śa̍yata u̱dnā vajro̍ a̱bhīvṛ̍taḥ |
8.100.9c bhara̍ntyasmai sa̱ṁyata̍ḥ pu̱raḥpra̍sravaṇā ba̱lim ||

sa̱mu̱dre | a̱ntariti̍ | śa̱ya̱te̱ | u̱dnā | vajra̍ḥ | a̱bhi-vṛ̍taḥ |
bhara̍nti | a̱smai̱ | sa̱m-yata̍ḥ | pu̱raḥ-pra̍sravaṇāḥ | ba̱lim ||8.100.9||

8.100.10a yadvāgvada̍ntyaviceta̱nāni̱ rāṣṭrī̍ de̱vānā̍ṁ niṣa̱sāda̍ ma̱ndrā |
8.100.10c cata̍sra̱ ūrja̍ṁ duduhe̱ payā̍ṁsi̱ kva̍ svidasyāḥ para̱maṁ ja̍gāma ||

yat | vāk | vada̍ntī | a̱vi̱-ce̱ta̱nāni̍ | rāṣṭrī̍ | de̱vānā̍m | ni̱-sa̱sāda̍ | ma̱ndrā |
cata̍sraḥ | ūrja̍m | du̱du̱he̱ | payā̍ṁsi | kva̍ | svi̱t | a̱syā̱ḥ | pa̱ra̱mam | ja̱gā̱ma̱ ||8.100.10||

8.100.11a de̱vīṁ vāca̍majanayanta de̱vāstāṁ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
8.100.11c sā no̍ ma̱ndreṣa̱mūrja̱ṁ duhā̍nā dhe̱nurvāga̱smānupa̱ suṣṭu̱taitu̍ ||

de̱vīm | vāca̍m | a̱ja̱na̱ya̱nta̱ | de̱vāḥ | tām | vi̱śva-rū̍pāḥ | pa̱śava̍ḥ | va̱da̱nti̱ |
sā | na̱ḥ | ma̱ndrā | iṣa̍m | ūrja̍m | duhā̍nā | dhe̱nuḥ | vāk | a̱smān | upa̍ | su-stu̍tā | ā | e̱tu̱ ||8.100.11||

8.100.12a sakhe̍ viṣṇo vita̱raṁ vi kra̍masva̱ dyaurde̱hi lo̱kaṁ vajrā̍ya vi̱ṣkabhe̍ |
8.100.12c hanā̍va vṛ̱traṁ ri̱ṇacā̍va̱ sindhū̱nindra̍sya yantu prasa̱ve visṛ̍ṣṭāḥ ||

sakhe̍ | vi̱ṣṇo̱ iti̍ | vi̱-ta̱ram | vi | kra̱ma̱sva̱ | dyauḥ | de̱hi | lo̱kam | vajrā̍ya | vi̱-skabhe̍ |
hanā̍va | vṛ̱tram | ri̱ṇacā̍va | sindhū̍n | indra̍sya | ya̱ntu̱ | pra̱-sa̱ve | vi-sṛ̍ṣṭāḥ ||8.100.12||


8.101.1a ṛdha̍gi̱tthā sa martya̍ḥ śaśa̱me de̱vatā̍taye |
8.101.1c yo nū̱naṁ mi̱trāvaru̍ṇāva̱bhiṣṭa̍ya āca̱kre ha̱vyadā̍taye ||

ṛdha̍k | i̱tthā | saḥ | martya̍ḥ | śa̱śa̱me | de̱va-tā̍taye |
yaḥ | nū̱nam | mi̱trāvaru̍ṇau | a̱bhiṣṭa̍ye | ā̱-ca̱kre | ha̱vya-dā̍taye ||8.101.1||

8.101.2a varṣi̍ṣṭhakṣatrā uru̱cakṣa̍sā̱ narā̱ rājā̍nā dīrgha̱śrutta̍mā |
8.101.2c tā bā̱hutā̱ na da̱ṁsanā̍ ratharyataḥ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

varṣi̍ṣṭha-kṣatrau | u̱ru̱-cakṣa̍sā | narā̍ | rājā̍nā | dī̱rgha̱śrut-ta̍mā |
tā | bā̱hutā̍ | na | da̱ṁsanā̍ | ra̱tha̱rya̱ta̱ḥ | sā̱kam | sūrya̍sya | ra̱śmi-bhi̍ḥ ||8.101.2||

8.101.3a pra yo vā̍ṁ mitrāvaruṇāji̱ro dū̱to adra̍vat |
8.101.3c aya̍ḥśīrṣā̱ made̍raghuḥ ||

pra | yaḥ | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | a̱ji̱raḥ | dū̱taḥ | adra̍vat |
aya̍ḥ-śīrṣā | made̍-raghuḥ ||8.101.3||

8.101.4a na yaḥ sa̱ṁpṛcche̱ na puna̱rhavī̍tave̱ na sa̍ṁvā̱dāya̱ rama̍te |
8.101.4c tasmā̍nno a̱dya samṛ̍teruruṣyataṁ bā̱hubhyā̍ṁ na uruṣyatam ||

na | yaḥ | sa̱m-pṛcche̍ | na | puna̍ḥ | havī̍tave | na | sa̱m-vā̱dāya̍ | rama̍te |
tasmā̍t | na̱ḥ | a̱dya | sam-ṛ̍teḥ | u̱ru̱ṣya̱ta̱m | bā̱hu-bhyā̍m | na̱ḥ | u̱ru̱ṣya̱ta̱m ||8.101.4||

8.101.5a pra mi̱trāya̱ prārya̱mṇe sa̍ca̱thya̍mṛtāvaso |
8.101.5c va̱rū̱thyaṁ1̱̍ varu̍ṇe̱ chandya̱ṁ vaca̍ḥ sto̱traṁ rāja̍su gāyata ||

pra | mi̱trāya̍ | pra | a̱rya̱mṇe | sa̱ca̱thya̍m | ṛ̱ta̱va̱so̱ ityṛ̍ta-vaso |
va̱rū̱thya̍m | varu̍ṇe | chandya̍m | vaca̍ḥ | sto̱tram | rāja̍-su | gā̱ya̱ta̱ ||8.101.5||

8.101.6a te hi̍nvire aru̱ṇaṁ jenya̱ṁ vasveka̍ṁ pu̱traṁ ti̍sṝ̱ṇām |
8.101.6c te dhāmā̍nya̱mṛtā̱ martyā̍nā̱mada̍bdhā a̱bhi ca̍kṣate ||

te | hi̱nvi̱re̱ | a̱ru̱ṇam | jenya̍m | vasu̍ | eka̍m | pu̱tram | ti̱sṝ̱ṇām |
te | dhāmā̍ni | a̱mṛtā̍ḥ | martyā̍nām | ada̍bdhāḥ | a̱bhi | ca̱kṣa̱te̱ ||8.101.6||

8.101.7a ā me̱ vacā̱ṁsyudya̍tā dyu̱matta̍māni̱ kartvā̍ |
8.101.7c u̱bhā yā̍taṁ nāsatyā sa̱joṣa̍sā̱ prati̍ ha̱vyāni̍ vī̱taye̍ ||

ā | me̱ | vacā̍ṁsi | ut-ya̍tā | dyu̱mat-ta̍māni | kartvā̍ |
u̱bhā | yā̱ta̱m | nā̱sa̱tyā̱ | sa̱-joṣa̍sā | prati̍ | ha̱vyāni̍ | vī̱taye̍ ||8.101.7||

8.101.8a rā̱tiṁ yadvā̍mara̱kṣasa̱ṁ havā̍mahe yu̱vābhyā̍ṁ vājinīvasū |
8.101.8c prācī̱ṁ hotrā̍ṁ prati̱rantā̍vitaṁ narā gṛṇā̱nā ja̱mada̍gninā ||

rā̱tim | yat | vā̱m | a̱ra̱kṣasa̍m | havā̍mahe | yu̱vābhyā̍m | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū |
prācī̍m | hotrā̍m | pra̱-ti̱rantau̍ | i̱ta̱m | na̱rā̱ | gṛ̱ṇā̱nā | ja̱mat-a̍gninā ||8.101.8||

8.101.9a ā no̍ ya̱jñaṁ di̍vi̱spṛśa̱ṁ vāyo̍ yā̱hi su̱manma̍bhiḥ |
8.101.9c a̱ntaḥ pa̱vitra̍ u̱pari̍ śrīṇā̱no̱3̱̍'yaṁ śu̱kro a̍yāmi te ||

ā | na̱ḥ | ya̱jñam | di̱vi̱-spṛśa̍m | vāyo̱ iti̍ | yā̱hi | su̱manma̍-bhiḥ |
a̱ntariti̍ | pa̱vitre̍ | u̱pari̍ | śrī̱ṇā̱naḥ | a̱yam | śu̱kraḥ | a̱yā̱mi̱ | te̱ ||8.101.9||

8.101.10a vetya̍dhva̱ryuḥ pa̱thibhī̱ raji̍ṣṭhai̱ḥ prati̍ ha̱vyāni̍ vī̱taye̍ |
8.101.10c adhā̍ niyutva u̱bhaya̍sya naḥ piba̱ śuci̱ṁ soma̱ṁ gavā̍śiram ||

veti̍ | a̱dhva̱ryuḥ | pa̱thi-bhi̍ḥ | raji̍ṣṭhaiḥ | prati̍ | ha̱vyāni̍ | vī̱taye̍ |
adha̍ | ni̱yu̱tva̱ḥ | u̱bhaya̍sya | na̱ḥ | pi̱ba̱ | śuci̍m | soma̍m | go-ā̍śiram ||8.101.10||

8.101.11a baṇma̱hām̐ a̍si sūrya̱ baḻā̍ditya ma̱hām̐ a̍si |
8.101.11c ma̱haste̍ sa̱to ma̍hi̱mā pa̍nasyate̱'ddhā de̍va ma̱hām̐ a̍si ||

baṭ | ma̱hān | a̱si̱ | sū̱rya̱ | baṭ | ā̱di̱tya̱ | ma̱hān | a̱si̱ |
ma̱haḥ | te̱ | sa̱taḥ | ma̱hi̱mā | pa̱na̱sya̱te̱ | a̱ddhā | de̱va̱ | ma̱hān | a̱si̱ ||8.101.11||

8.101.12a baṭ sū̍rya̱ śrava̍sā ma̱hām̐ a̍si sa̱trā de̍va ma̱hām̐ a̍si |
8.101.12c ma̱hnā de̱vānā̍masu̱rya̍ḥ pu̱rohi̍to vi̱bhu jyoti̱radā̍bhyam ||

baṭ | sū̱rya̱ | śrava̍sā | ma̱hān | a̱si̱ | sa̱trā | de̱va̱ | ma̱hān | a̱si̱ |
ma̱hnā | de̱vānā̍m | a̱su̱rya̍ḥ | pu̱raḥ-hi̍taḥ | vi̱-bhu | jyoti̍ḥ | adā̍bhyam ||8.101.12||

8.101.13a i̱yaṁ yā nīcya̱rkiṇī̍ rū̱pā rohi̍ṇyā kṛ̱tā |
8.101.13c ci̱treva̱ pratya̍darśyāya̱tya1̱̍ntarda̱śasu̍ bā̱huṣu̍ ||

i̱yam | yā | nīcī̍ | a̱rkiṇī̍ | rū̱pā | rohi̍ṇyā | kṛ̱tā |
ci̱trā-i̍va | prati̍ | a̱da̱rśi̱ | ā̱-ya̱tī | a̱ntaḥ | da̱śa-su̍ | bā̱huṣu̍ ||8.101.13||

8.101.14a pra̱jā ha̍ ti̱sro a̱tyāya̍mīyu̱rnya1̱̍nyā a̱rkama̱bhito̍ viviśre |
8.101.14c bṛ̱haddha̍ tasthau̱ bhuva̍neṣva̱ntaḥ pava̍māno ha̱rita̱ ā vi̍veśa ||

pra̱-jāḥ | ha̱ | ti̱sraḥ | a̱ti̱-āya̍m | ī̱yu̱ḥ | ni | a̱nyāḥ | a̱rkam | a̱bhita̍ḥ | vi̱vi̱śre̱ |
bṛ̱hat | ha̱ | ta̱sthau̱ | bhuva̍neṣu | a̱ntariti̍ | pava̍mānaḥ | ha̱rita̍ḥ | ā | vi̱ve̱śa̱ ||8.101.14||

8.101.15a mā̱tā ru̱drāṇā̍ṁ duhi̱tā vasū̍nā̱ṁ svasā̍di̱tyānā̍ma̱mṛta̍sya̱ nābhi̍ḥ |
8.101.15c pra nu vo̍caṁ ciki̱tuṣe̱ janā̍ya̱ mā gāmanā̍gā̱madi̍tiṁ vadhiṣṭa ||

mā̱tā | ru̱drāṇā̍m | du̱hi̱tā | vasū̍nām | svasā̍ | ā̱di̱tyānā̍m | a̱mṛta̍sya | nābhi̍ḥ |
pra | nu | vo̱ca̱m | ci̱ki̱tuṣe̍ | janā̍ya | mā | gām | anā̍gām | adi̍tim | va̱dhi̱ṣṭa̱ ||8.101.15||

8.101.16a va̱co̱vida̱ṁ vāca̍mudī̱raya̍ntī̱ṁ viśvā̍bhirdhī̱bhiru̍pa̱tiṣṭha̍mānām |
8.101.16c de̱vīṁ de̱vebhya̱ḥ parye̱yuṣī̱ṁ gāmā mā̍vṛkta̱ martyo̍ da̱bhrace̍tāḥ ||

va̱ca̱ḥ-vida̍m | vāca̍m | u̱t-ī̱raya̍ntīm | viśvā̍bhiḥ | dhī̱bhiḥ | u̱pa̱-tiṣṭha̍mānām |
de̱vīm | de̱vebhya̍ḥ | pari̍ | ā̱-ī̱yuṣī̍m | gām | ā | mā̱ | a̱vṛ̱kta̱ | martya̍ḥ | da̱bhra-ce̍tāḥ ||8.101.16||


8.102.1a tvama̍gne bṛ̱hadvayo̱ dadhā̍si deva dā̱śuṣe̍ |
8.102.1c ka̱virgṛ̱hapa̍ti̱ryuvā̍ ||

tvam | a̱gne̱ | bṛ̱hat | vaya̍ḥ | dadhā̍si | de̱va̱ | dā̱śuṣe̍ |
ka̱viḥ | gṛ̱ha-pa̍tiḥ | yuvā̍ ||8.102.1||

8.102.2a sa na̱ īḻā̍nayā sa̱ha de̱vām̐ a̍gne duva̱syuvā̍ |
8.102.2c ci̱kidvi̍bhāna̱vā va̍ha ||

saḥ | na̱ḥ | īḻā̍nayā | sa̱ha | de̱vān | a̱gne̱ | du̱va̱syuvā̍ |
ci̱kit | vi̱bhā̱no̱ iti̍ vi-bhāno | ā | va̱ha̱ ||8.102.2||

8.102.3a tvayā̍ ha svidyu̱jā va̱yaṁ codi̍ṣṭhena yaviṣṭhya |
8.102.3c a̱bhi ṣmo̱ vāja̍sātaye ||

tvayā̍ | ha̱ | svi̱t | yu̱jā | va̱yam | codi̍ṣṭhena | ya̱vi̱ṣṭhya̱ |
a̱bhi | sma̱ḥ | vāja̍-sātaye ||8.102.3||

8.102.4a au̱rva̱bhṛ̱gu̱vacchuci̍mapnavāna̱vadā hu̍ve |
8.102.4c a̱gniṁ sa̍mu̱dravā̍sasam ||

au̱rva̱bhṛ̱gu̱-vat | śuci̍m | a̱pna̱vā̱na̱-vat | ā | hu̱ve̱ |
a̱gnim | sa̱mu̱dra-vā̍sasam ||8.102.4||

8.102.5a hu̱ve vāta̍svanaṁ ka̱viṁ pa̱rjanya̍krandya̱ṁ saha̍ḥ |
8.102.5c a̱gniṁ sa̍mu̱dravā̍sasam ||

hu̱ve | vāta̍-svanam | ka̱vim | pa̱rjanya̍-krandyam | saha̍ḥ |
a̱gnim | sa̱mu̱dra-vā̍sasam ||8.102.5||

8.102.6a ā sa̱vaṁ sa̍vi̱turya̍thā̱ bhaga̍syeva bhu̱jiṁ hu̍ve |
8.102.6c a̱gniṁ sa̍mu̱dravā̍sasam ||

ā | sa̱vam | sa̱vi̱tuḥ | ya̱thā̱ | bhaga̍sya-iva | bhu̱jim | hu̱ve̱ |
a̱gnim | sa̱mu̱dra-vā̍sasam ||8.102.6||

8.102.7a a̱gniṁ vo̍ vṛ̱dhanta̍madhva̱rāṇā̍ṁ purū̱tama̍m |
8.102.7c acchā̱ naptre̱ saha̍svate ||

a̱gnim | va̱ḥ | vṛ̱dhanta̍m | a̱dhva̱rāṇā̍m | pu̱ru̱-tama̍m |
accha̍ | naptre̍ | saha̍svate ||8.102.7||

8.102.8a a̱yaṁ yathā̍ na ā̱bhuva̱ttvaṣṭā̍ rū̱peva̱ takṣyā̍ |
8.102.8c a̱sya kratvā̱ yaśa̍svataḥ ||

a̱yam | yathā̍ | na̱ḥ | ā̱-bhuva̍t | tvaṣṭā̍ | rū̱pā-i̍va | takṣyā̍ |
a̱sya | kratvā̍ | yaśa̍svataḥ ||8.102.8||

8.102.9a a̱yaṁ viśvā̍ a̱bhi śriyo̱'gnirde̱veṣu̍ patyate |
8.102.9c ā vājai̱rupa̍ no gamat ||

a̱yam | viśvā̍ḥ | a̱bhi | śriya̍ḥ | a̱gniḥ | de̱veṣu̍ | pa̱tya̱te̱ |
ā | vājai̍ḥ | upa̍ | na̱ḥ | ga̱ma̱t ||8.102.9||

8.102.10a viśve̍ṣāmi̱ha stu̍hi̱ hotṝ̍ṇāṁ ya̱śasta̍mam |
8.102.10c a̱gniṁ ya̱jñeṣu̍ pū̱rvyam ||

viśve̍ṣām | i̱ha | stu̱hi̱ | hotṝ̍ṇām | ya̱śaḥ-ta̍mam |
a̱gnim | ya̱jñeṣu̍ | pū̱rvyam ||8.102.10||

8.102.11a śī̱raṁ pā̍va̱kaśo̍ciṣa̱ṁ jyeṣṭho̱ yo dame̱ṣvā |
8.102.11c dī̱dāya̍ dīrgha̱śrutta̍maḥ ||

śī̱ram | pā̱va̱ka-śo̍ciṣam | jyeṣṭha̍ḥ | yaḥ | dame̍ṣu | ā |
dī̱dāya̍ | dī̱rgha̱śrut-ta̍maḥ ||8.102.11||

8.102.12a tamarva̍nta̱ṁ na sā̍na̱siṁ gṛ̍ṇī̱hi vi̍pra śu̱ṣmiṇa̍m |
8.102.12c mi̱traṁ na yā̍ta̱yajja̍nam ||

tam | arva̍ntam | na | sā̱na̱sim | gṛ̱ṇī̱hi | vi̱pra̱ | śu̱ṣmiṇa̍m |
mi̱tram | na | yā̱ta̱yat-ja̍nam ||8.102.12||

8.102.13a upa̍ tvā jā̱mayo̱ giro̱ dedi̍śatīrhavi̱ṣkṛta̍ḥ |
8.102.13c vā̱yoranī̍ke asthiran ||

upa̍ | tvā̱ | jā̱maya̍ḥ | gira̍ḥ | dedi̍śatīḥ | ha̱vi̱ḥ-kṛta̍ḥ |
vā̱yoḥ | anī̍ke | a̱sthi̱ra̱n ||8.102.13||

8.102.14a yasya̍ tri̱dhātvavṛ̍taṁ ba̱rhista̱sthāvasa̍ṁdinam |
8.102.14c āpa̍ści̱nni da̍dhā pa̱dam ||

yasya̍ | tri̱-dhātu̍ | avṛ̍tam | ba̱rhiḥ | ta̱sthau | asa̍m-dinam |
āpa̍ḥ | ci̱t | ni | da̱dha̱ | pa̱dam ||8.102.14||

8.102.15a pa̱daṁ de̱vasya̍ mī̱ḻhuṣo'nā̍dhṛṣṭābhirū̱tibhi̍ḥ |
8.102.15c bha̱drā sūrya̍ ivopa̱dṛk ||

pa̱dam | de̱vasya̍ | mī̱ḻhuṣa̍ḥ | anā̍dhṛṣṭābhiḥ | ū̱ti-bhi̍ḥ |
bha̱drā | sūrya̍ḥ-iva | u̱pa̱-dṛk ||8.102.15||

8.102.16a agne̍ ghṛ̱tasya̍ dhī̱tibhi̍stepā̱no de̍va śo̱ciṣā̍ |
8.102.16c ā de̱vānva̍kṣi̱ yakṣi̍ ca ||

agne̍ | ghṛ̱tasya̍ | dhī̱ti-bhi̍ḥ | te̱pā̱naḥ | de̱va̱ | śo̱ciṣā̍ |
ā | de̱vān | va̱kṣi̱ | yakṣi̍ | ca̱ ||8.102.16||

8.102.17a taṁ tvā̍jananta mā̱tara̍ḥ ka̱viṁ de̱vāso̍ aṅgiraḥ |
8.102.17c ha̱vya̱vāha̱mama̍rtyam ||

tam | tvā̱ | a̱ja̱na̱nta̱ | mā̱tara̍ḥ | ka̱vim | de̱vāsa̍ḥ | a̱ṅgi̱ra̱ḥ |
ha̱vya̱-vāha̍m | ama̍rtyam ||8.102.17||

8.102.18a prace̍tasaṁ tvā ka̱ve'gne̍ dū̱taṁ vare̍ṇyam |
8.102.18c ha̱vya̱vāha̱ṁ ni ṣe̍dire ||

pra-ce̍tasam | tvā̱ | ka̱ve̱ | agne̍ | dū̱tam | vare̍ṇyam |
ha̱vya̱-vāha̍m | ni | se̱di̱re̱ ||8.102.18||

8.102.19a na̱hi me̱ astyaghnyā̱ na svadhi̍ti̱rvana̍nvati |
8.102.19c athai̍tā̱dṛgbha̍rāmi te ||

na̱hi | me̱ | asti̍ | aghnyā̍ | na | sva-dhi̍tiḥ | vana̍n-vati |
atha̍ | e̱tā̱dṛk | bha̱rā̱mi̱ | te̱ ||8.102.19||

8.102.20a yada̍gne̱ kāni̱ kāni̍ ci̱dā te̱ dārū̍ṇi da̱dhmasi̍ |
8.102.20c tā ju̍ṣasva yaviṣṭhya ||

yat | a̱gne̱ | kāni̍ | kāni̍ | ci̱t | ā | te̱ | dārū̍ṇi | da̱dhmasi̍ |
tā | ju̱ṣa̱sva̱ | ya̱vi̱ṣṭhya̱ ||8.102.20||

8.102.21a yadattyu̍pa̱jihvi̍kā̱ yadva̱mro a̍ti̱sarpa̍ti |
8.102.21c sarva̱ṁ tada̍stu te ghṛ̱tam ||

yat | atti̍ | u̱pa̱-jihvi̍kā | yat | va̱mraḥ | a̱ti̱-sarpa̍ti |
sarva̍m | tat | a̱stu̱ | te̱ | ghṛ̱tam ||8.102.21||

8.102.22a a̱gnimindhā̍no̱ mana̍sā̱ dhiya̍ṁ saceta̱ martya̍ḥ |
8.102.22c a̱gnimī̍dhe vi̱vasva̍bhiḥ ||

a̱gnim | indhā̍naḥ | mana̍sā | dhiya̍m | sa̱ce̱ta̱ | martya̍ḥ |
a̱gnim | ī̱dhe̱ | vi̱vasva̍-bhiḥ ||8.102.22||


8.103.1a ada̍rśi gātu̱vitta̍mo̱ yasmi̍nvra̱tānyā̍da̱dhuḥ |
8.103.1c upo̱ ṣu jā̱tamārya̍sya̱ vardha̍nama̱gniṁ na̍kṣanta no̱ gira̍ḥ ||

ada̍rśi | gā̱tu̱vit-ta̍maḥ | yasmi̍n | vra̱tāni̍ | ā̱-da̱dhuḥ |
upo̱ iti̍ | su | jā̱tam | ārya̍sya | vardha̍nam | a̱gnim | na̱kṣa̱nta̱ | na̱ḥ | gira̍ḥ ||8.103.1||

8.103.2a pra daivo̍dāso a̱gnirde̱vām̐ acchā̱ na ma̱jmanā̍ |
8.103.2c anu̍ mā̱tara̍ṁ pṛthi̱vīṁ vi vā̍vṛte ta̱sthau nāka̍sya̱ sāna̍vi ||

pra | daiva̍ḥ-dāsaḥ | a̱gniḥ | de̱vān | accha̍ | na | ma̱jmanā̍ |
anu̍ | mā̱tara̍m | pṛ̱thi̱vīm | vi | va̱vṛ̱te̱ | ta̱sthau | nāka̍sya | sāna̍vi ||8.103.2||

8.103.3a yasmā̱dreja̍nta kṛ̱ṣṭaya̍śca̱rkṛtyā̍ni kṛṇva̱taḥ |
8.103.3c sa̱ha̱sra̱sāṁ me̱dhasā̍tāviva̱ tmanā̱gniṁ dhī̱bhiḥ sa̍paryata ||

yasmā̍t | reja̍nta | kṛ̱ṣṭaya̍ḥ | ca̱rkṛtyā̍ni | kṛ̱ṇva̱taḥ |
sa̱ha̱sra̱-sām | me̱dhasā̍tau-iva | tmanā̍ | a̱gnim | dhī̱bhiḥ | sa̱pa̱rya̱ta̱ ||8.103.3||

8.103.4a pra yaṁ rā̱ye ninī̍ṣasi̱ marto̱ yaste̍ vaso̱ dāśa̍t |
8.103.4c sa vī̱raṁ dha̍tte agna ukthaśa̱ṁsina̱ṁ tmanā̍ sahasrapo̱ṣiṇa̍m ||

pra | yam | rā̱ye | ninī̍ṣasi | marta̍ḥ | yaḥ | te̱ | va̱so̱ iti̍ | dāśa̍t |
saḥ | vī̱ram | dha̱tte̱ | a̱gne̱ | u̱ktha̱-śa̱ṁsina̍m | tmanā̍ | sa̱ha̱sra̱-po̱ṣiṇa̍m ||8.103.4||

8.103.5a sa dṛ̱ḻhe ci̍da̱bhi tṛ̍ṇatti̱ vāja̱marva̍tā̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
8.103.5c tve de̍va̱trā sadā̍ purūvaso̱ viśvā̍ vā̱māni̍ dhīmahi ||

saḥ | dṛ̱ḻhe | ci̱t | a̱bhi | tṛ̱ṇa̱tti̱ | vāja̍m | arva̍tā | saḥ | dha̱tte̱ | akṣi̍ti | śrava̍ḥ |
tve iti̍ | de̱va̱-trā | sadā̍ | pu̱ru̱va̱so̱ iti̍ puru-vaso | viśvā̍ | vā̱māni̍ | dhī̱ma̱hi̱ ||8.103.5||

8.103.6a yo viśvā̱ daya̍te̱ vasu̱ hotā̍ ma̱ndro janā̍nām |
8.103.6c madho̱rna pātrā̍ pratha̱mānya̍smai̱ pra stomā̍ yantya̱gnaye̍ ||

yaḥ | viśvā̍ | daya̍te | vasu̍ | hotā̍ | ma̱ndraḥ | janā̍nām |
madho̍ḥ | na | pātrā̍ | pra̱tha̱māni̍ | a̱smai̱ | pra | stomā̍ḥ | ya̱nti̱ | a̱gnaye̍ ||8.103.6||

8.103.7a aśva̱ṁ na gī̱rbhī ra̱thya̍ṁ su̱dāna̍vo marmṛ̱jyante̍ deva̱yava̍ḥ |
8.103.7c u̱bhe to̱ke tana̍ye dasma viśpate̱ parṣi̱ rādho̍ ma̱ghonā̍m ||

aśva̍m | na | gī̱ḥ-bhiḥ | ra̱thya̍m | su̱-dāna̍vaḥ | ma̱rmṛ̱jyante̍ | de̱va̱-yava̍ḥ |
u̱bhe iti̍ | to̱ke iti̍ | tana̍ye | da̱sma̱ | vi̱śpa̱te̱ | parṣi̍ | rādha̍ḥ | ma̱ghonā̍m ||8.103.7||

8.103.8a pra maṁhi̍ṣṭhāya gāyata ṛ̱tāvne̍ bṛha̱te śu̱kraśo̍ciṣe |
8.103.8c upa̍stutāso a̱gnaye̍ ||

pra | maṁhi̍ṣṭhāya | gā̱ya̱ta̱ | ṛ̱ta-vne̍ | bṛ̱ha̱te | śu̱kra-śo̍ciṣe |
upa̍-stutāsaḥ | a̱gnaye̍ ||8.103.8||

8.103.9a ā va̍ṁsate ma̱ghavā̍ vī̱rava̱dyaśa̱ḥ sami̍ddho dyu̱mnyāhu̍taḥ |
8.103.9c ku̱vinno̍ asya suma̱tirnavī̍ya̱syacchā̱ vāje̍bhirā̱gama̍t ||

ā | va̱ṁsa̱te̱ | ma̱gha-vā̍ | vī̱ra-va̍t | yaśa̍ḥ | sam-i̍ddhaḥ | dyu̱mnī | ā-hu̍taḥ |
ku̱vit | na̱ḥ | a̱sya̱ | su̱-ma̱tiḥ | navī̍yasī | accha̍ | vāje̍bhiḥ | ā̱-gama̍t ||8.103.9||

8.103.10a preṣṭha̍mu pri̱yāṇā̍ṁ stu̱hyā̍sā̱vāti̍thim |
8.103.10c a̱gniṁ rathā̍nā̱ṁ yama̍m ||

preṣṭha̍m | ū̱m̐ iti̍ | pri̱yāṇā̍m | stu̱hi | ā̱-sā̱va̱ | ati̍thim |
a̱gnim | rathā̍nām | yama̍m ||8.103.10||

8.103.11a udi̍tā̱ yo nidi̍tā̱ vedi̍tā̱ vasvā ya̱jñiyo̍ va̱varta̍ti |
8.103.11c du̱ṣṭarā̱ yasya̍ prava̱ṇe normayo̍ dhi̱yā vāja̱ṁ siṣā̍sataḥ ||

ut-i̍tā | yaḥ | ni-di̍tā | vedi̍tā | vasu̍ | ā | ya̱jñiya̍ḥ | va̱varta̍ti |
du̱starā̍ḥ | yasya̍ | pra̱va̱ṇe | na | ū̱rmaya̍ḥ | dhi̱yā | vāja̍m | sisā̍sataḥ ||8.103.11||

8.103.12a mā no̍ hṛṇītā̱mati̍thi̱rvasu̍ra̱gniḥ pu̍rupraśa̱sta e̱ṣaḥ |
8.103.12c yaḥ su̱hotā̍ svadhva̱raḥ ||

mā | na̱ḥ | hṛ̱ṇī̱tā̱m | ati̍thiḥ | vasu̍ḥ | a̱gniḥ | pu̱ru̱-pra̱śa̱staḥ | e̱ṣaḥ |
yaḥ | su̱-hotā̍ | su̱-a̱dhva̱raḥ ||8.103.12||

8.103.13a mo te ri̍ṣa̱nye accho̍ktibhirva̱so'gne̱ kebhi̍ści̱devai̍ḥ |
8.103.13c kī̱riści̱ddhi tvāmīṭṭe̍ dū̱tyā̍ya rā̱taha̍vyaḥ svadhva̱raḥ ||

mo iti̍ | te | ri̱ṣa̱n | ye | accho̍kti-bhiḥ | va̱so̱ iti̍ | agne̍ | kebhi̍ḥ | ci̱t | evai̍ḥ |
kī̱riḥ | ci̱t | hi | tvām | īṭṭe̍ | dū̱tyā̍ya | rā̱ta-ha̍vyaḥ | su̱-a̱dhva̱raḥ ||8.103.13||

8.103.14a āgne̍ yāhi ma̱rutsa̍khā ru̱drebhi̱ḥ soma̍pītaye |
8.103.14c sobha̍ryā̱ upa̍ suṣṭu̱tiṁ mā̱daya̍sva̱ sva̍rṇare ||

ā | a̱gne̱ | yā̱hi̱ | ma̱rut-sa̍khā | ru̱drebhi̍ḥ | soma̍-pītaye |
sobha̍ryāḥ | upa̍ | su̱-stu̱tim | mā̱daya̍sva | sva̍ḥ-nare ||8.103.14||


9.1.1a svādi̍ṣṭhayā̱ madi̍ṣṭhayā̱ pava̍sva soma̱ dhāra̍yā |
9.1.1c indrā̍ya̱ pāta̍ve su̱taḥ ||

svādi̍ṣṭhayā | madi̍ṣṭhayā | pava̍sva | so̱ma̱ | dhāra̍yā |
indrā̍ya | pāta̍ve | su̱taḥ ||9.1.1||

9.1.2a ra̱kṣo̱hā vi̱śvaca̍rṣaṇira̱bhi yoni̱mayo̍hatam |
9.1.2c druṇā̍ sa̱dhastha̱māsa̍dat ||

ra̱kṣa̱ḥ-hā | vi̱śva-ca̍rṣaṇiḥ | a̱bhi | yoni̍m | aya̍ḥ-hatam |
druṇā̍ | sa̱dha-stha̍m | ā | a̱sa̱da̱t ||9.1.2||

9.1.3a va̱ri̱vo̱dhāta̍mo bhava̱ maṁhi̍ṣṭho vṛtra̱hanta̍maḥ |
9.1.3c parṣi̱ rādho̍ ma̱ghonā̍m ||

va̱ri̱va̱ḥ-dhāta̍maḥ | bha̱va̱ | maṁhi̍ṣṭhaḥ | vṛ̱tra̱han-ta̍maḥ |
parṣi̍ | rādha̍ḥ | ma̱ghonā̍m ||9.1.3||

9.1.4a a̱bhya̍rṣa ma̱hānā̍ṁ de̱vānā̍ṁ vī̱timandha̍sā |
9.1.4c a̱bhi vāja̍mu̱ta śrava̍ḥ ||

a̱bhi | a̱rṣa̱ | ma̱hānā̍m | de̱vānā̍m | vī̱tim | andha̍sā |
a̱bhi | vāja̍m | u̱ta | śrava̍ḥ ||9.1.4||

9.1.5a tvāmacchā̍ carāmasi̱ tadidartha̍ṁ di̱vedi̍ve |
9.1.5c indo̱ tve na̍ ā̱śasa̍ḥ ||

tvām | accha̍ | ca̱rā̱ma̱si̱ | tat | it | artha̍m | di̱ve-di̍ve |
indo̱ iti̍ | tve iti̍ | na̱ḥ | ā̱-śasa̍ḥ ||9.1.5||

9.1.6a pu̱nāti̍ te pari̱sruta̱ṁ soma̱ṁ sūrya̍sya duhi̱tā |
9.1.6c vāre̍ṇa̱ śaśva̍tā̱ tanā̍ ||

pu̱nāti̍ | te̱ | pa̱ri̱-sruta̍m | soma̍m | sūrya̍sya | du̱hi̱tā |
vāre̍ṇa | śaśva̍tā | tanā̍ ||9.1.6||

9.1.7a tamī̱maṇvī̍ḥ sama̱rya ā gṛ̱bhṇanti̱ yoṣa̍ṇo̱ daśa̍ |
9.1.7c svasā̍ra̱ḥ pārye̍ di̱vi ||

tam | ī̱m | aṇvī̍ḥ | sa̱-ma̱rye | ā | gṛ̱bhṇanti̍ | yoṣa̍ṇaḥ | daśa̍ |
svasā̍raḥ | pārye̍ | di̱vi ||9.1.7||

9.1.8a tamī̍ṁ hinvantya̱gruvo̱ dhama̍nti bāku̱raṁ dṛti̍m |
9.1.8c tri̱dhātu̍ vāra̱ṇaṁ madhu̍ ||

tam | ī̱m | hi̱nva̱nti̱ | a̱gruva̍ḥ | dhama̍nti | bā̱ku̱ram | dṛti̍m |
tri̱-dhātu̍ | vā̱ra̱ṇam | madhu̍ ||9.1.8||

9.1.9a a̱bhī̱3̱̍mamaghnyā̍ u̱ta śrī̱ṇanti̍ dhe̱nava̱ḥ śiśu̍m |
9.1.9c soma̱mindrā̍ya̱ pāta̍ve ||

a̱bhi | i̱mam | aghnyā̍ḥ | u̱ta | śrī̱ṇanti̍ | dhe̱nava̍ḥ | śiśu̍m |
soma̍m | indrā̍ya | pāta̍ve ||9.1.9||

9.1.10a a̱syedindro̱ made̱ṣvā viśvā̍ vṛ̱trāṇi̍ jighnate |
9.1.10c śūro̍ ma̱ghā ca̍ maṁhate ||

a̱sya | it | indra̍ḥ | made̍ṣu | ā | viśvā̍ | vṛ̱trāṇi̍ | ji̱ghna̱te̱ |
śūra̍ḥ | ma̱ghā | ca̱ | ma̱ṁha̱te̱ ||9.1.10||


9.2.1a pava̍sva deva̱vīrati̍ pa̱vitra̍ṁ soma̱ raṁhyā̍ |
9.2.1c indra̍mindo̱ vṛṣā vi̍śa ||

pava̍sva | de̱va̱-vīḥ | ati̍ | pa̱vitra̍m | so̱ma̱ | raṁhyā̍ |
indra̍m | i̱ndo̱ iti̍ | vṛṣā̍ | ā | vi̱śa̱ ||9.2.1||

9.2.2a ā va̍cyasva̱ mahi̱ psaro̱ vṛṣe̍ndo dyu̱mnava̍ttamaḥ |
9.2.2c ā yoni̍ṁ dharṇa̱siḥ sa̍daḥ ||

ā | va̱cya̱sva̱ | mahi̍ | psara̍ḥ | vṛṣā̍ | i̱ndo̱ iti̍ | dyu̱mnava̍t-tamaḥ |
ā | yoni̍m | dha̱rṇa̱siḥ | sa̱da̱ḥ ||9.2.2||

9.2.3a adhu̍kṣata pri̱yaṁ madhu̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.2.3c a̱po va̍siṣṭa su̱kratu̍ḥ ||

adhu̍kṣata | pri̱yam | madhu̍ | dhārā̍ | su̱tasya̍ | ve̱dhasa̍ḥ |
a̱paḥ | va̱si̱ṣṭa̱ | su̱-kratu̍ḥ ||9.2.3||

9.2.4a ma̱hānta̍ṁ tvā ma̱hīranvāpo̍ arṣanti̱ sindha̍vaḥ |
9.2.4c yadgobhi̍rvāsayi̱ṣyase̍ ||

ma̱hānta̍m | tvā̱ | ma̱hīḥ | anu̍ | āpa̍ḥ | a̱rṣa̱nti̱ | sindha̍vaḥ |
yat | gobhi̍ḥ | vā̱sa̱yi̱ṣyase̍ ||9.2.4||

9.2.5a sa̱mu̱dro a̱psu mā̍mṛje viṣṭa̱mbho dha̱ruṇo̍ di̱vaḥ |
9.2.5c soma̍ḥ pa̱vitre̍ asma̱yuḥ ||

sa̱mu̱draḥ | a̱p-su | ma̱mṛ̱je̱ | vi̱ṣṭa̱mbhaḥ | dha̱ruṇa̍ḥ | di̱vaḥ |
soma̍ḥ | pa̱vitre̍ | a̱sma̱-yuḥ ||9.2.5||

9.2.6a aci̍krada̱dvṛṣā̱ hari̍rma̱hānmi̱tro na da̍rśa̱taḥ |
9.2.6c saṁ sūrye̍ṇa rocate ||

aci̍kradat | vṛṣā̍ | hari̍ḥ | ma̱hān | mi̱traḥ | na | da̱rśa̱taḥ |
sam | sūrye̍ṇa | ro̱ca̱te̱ ||9.2.6||

9.2.7a gira̍sta inda̱ oja̍sā marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.2.7c yābhi̱rmadā̍ya̱ śumbha̍se ||

gira̍ḥ | te̱ | i̱ndo̱ iti̍ | oja̍sā | ma̱rmṛ̱jyante̍ | a̱pa̱syuva̍ḥ |
yābhi̍ḥ | madā̍ya | śumbha̍se ||9.2.7||

9.2.8a taṁ tvā̱ madā̍ya̱ ghṛṣva̍ya u lokakṛ̱tnumī̍mahe |
9.2.8c tava̱ praśa̍stayo ma̱hīḥ ||

tam | tvā̱ | madā̍ya | ghṛṣva̍ye | ū̱m̐ iti̍ | lo̱ka̱-kṛ̱tnum | ī̱ma̱he̱ |
tava̍ | pra-śa̍stayaḥ | ma̱hīḥ ||9.2.8||

9.2.9a a̱smabhya̍mindavindra̱yurmadhva̍ḥ pavasva̱ dhāra̍yā |
9.2.9c pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va ||

a̱smabhya̍m | i̱ndo̱ iti̍ | i̱ndra̱-yuḥ | madhva̍ḥ | pa̱va̱sva̱ | dhāra̍yā |
pa̱rjanya̍ḥ | vṛ̱ṣṭi̱mān-i̍va ||9.2.9||

9.2.10a go̱ṣā i̍ndo nṛ̱ṣā a̍syaśva̱sā vā̍ja̱sā u̱ta |
9.2.10c ā̱tmā ya̱jñasya̍ pū̱rvyaḥ ||

go̱-sāḥ | i̱ndo̱ iti̍ | nṛ̱-sāḥ | a̱si̱ | a̱śva̱-sāḥ | vā̱ja̱-sāḥ | u̱ta |
ā̱tmā | ya̱jñasya̍ | pū̱rvyaḥ ||9.2.10||


9.3.1a e̱ṣa de̱vo ama̍rtyaḥ parṇa̱vīri̍va dīyati |
9.3.1c a̱bhi droṇā̍nyā̱sada̍m ||

e̱ṣaḥ | de̱vaḥ | ama̍rtyaḥ | pa̱rṇa̱vīḥ-i̍va | dī̱ya̱ti̱ |
a̱bhi | droṇā̍ni | ā̱-sada̍m ||9.3.1||

9.3.2a e̱ṣa de̱vo vi̱pā kṛ̱to'ti̱ hvarā̍ṁsi dhāvati |
9.3.2c pava̍māno̱ adā̍bhyaḥ ||

e̱ṣaḥ | de̱vaḥ | vi̱pā | kṛ̱taḥ | ati̍ | hvarā̍ṁsi | dhā̱va̱ti̱ |
pava̍mānaḥ | adā̍bhyaḥ ||9.3.2||

9.3.3a e̱ṣa de̱vo vi̍pa̱nyubhi̱ḥ pava̍māna ṛtā̱yubhi̍ḥ |
9.3.3c hari̱rvājā̍ya mṛjyate ||

e̱ṣaḥ | de̱vaḥ | vi̱pa̱nyu-bhi̍ḥ | pava̍mānaḥ | ṛ̱ta̱yu-bhi̍ḥ |
hari̍ḥ | vājā̍ya | mṛ̱jya̱te̱ ||9.3.3||

9.3.4a e̱ṣa viśvā̍ni̱ vāryā̱ śūro̱ yanni̍va̱ satva̍bhiḥ |
9.3.4c pava̍mānaḥ siṣāsati ||

e̱ṣaḥ | viśvā̍ni | vāryā̍ | śūra̍ḥ | yan-i̍va | satva̍-bhiḥ |
pava̍mānaḥ | si̱sā̱sa̱ti̱ ||9.3.4||

9.3.5a e̱ṣa de̱vo ra̍tharyati̱ pava̍māno daśasyati |
9.3.5c ā̱viṣkṛ̍ṇoti vagva̱num ||

e̱ṣaḥ | de̱vaḥ | ra̱tha̱rya̱ti̱ | pava̍mānaḥ | da̱śa̱sya̱ti̱ |
ā̱viḥ | kṛ̱ṇo̱ti̱ | va̱gva̱num ||9.3.5||

9.3.6a e̱ṣa viprai̍ra̱bhiṣṭu̍to̱'po de̱vo vi gā̍hate |
9.3.6c dadha̱dratnā̍ni dā̱śuṣe̍ ||

e̱ṣaḥ | viprai̍ḥ | a̱bhi-stu̍taḥ | a̱paḥ | de̱vaḥ | vi | gā̱ha̱te̱ |
dadha̍t | ratnā̍ni | dā̱śuṣe̍ ||9.3.6||

9.3.7a e̱ṣa diva̱ṁ vi dhā̍vati ti̱ro rajā̍ṁsi̱ dhāra̍yā |
9.3.7c pava̍māna̱ḥ kani̍kradat ||

e̱ṣaḥ | diva̍m | vi | dhā̱va̱ti̱ | ti̱raḥ | rajā̍ṁsi | dhāra̍yā |
pava̍mānaḥ | kani̍kradat ||9.3.7||

9.3.8a e̱ṣa diva̱ṁ vyāsa̍ratti̱ro rajā̱ṁsyaspṛ̍taḥ |
9.3.8c pava̍mānaḥ svadhva̱raḥ ||

e̱ṣaḥ | diva̍m | vi | ā | a̱sa̱ra̱t | ti̱raḥ | rajā̍ṁsi | aspṛ̍taḥ |
pava̍mānaḥ | su̱-a̱dhva̱raḥ ||9.3.8||

9.3.9a e̱ṣa pra̱tnena̱ janma̍nā de̱vo de̱vebhya̍ḥ su̱taḥ |
9.3.9c hari̍ḥ pa̱vitre̍ arṣati ||

e̱ṣaḥ | pra̱tnena̍ | janma̍nā | de̱vaḥ | de̱vebhya̍ḥ | su̱taḥ |
hari̍ḥ | pa̱vitre̍ | a̱rṣa̱ti̱ ||9.3.9||

9.3.10a e̱ṣa u̱ sya pu̍ruvra̱to ja̍jñā̱no ja̱naya̱nniṣa̍ḥ |
9.3.10c dhāra̍yā pavate su̱taḥ ||

e̱ṣaḥ | ū̱m̐ iti̍ | syaḥ | pu̱ru̱-vra̱taḥ | ja̱jñā̱naḥ | ja̱naya̍n | iṣa̍ḥ |
dhāra̍yā | pa̱va̱te̱ | su̱taḥ ||9.3.10||


9.4.1a sanā̍ ca soma̱ jeṣi̍ ca̱ pava̍māna̱ mahi̱ śrava̍ḥ |
9.4.1c athā̍ no̱ vasya̍saskṛdhi ||

sana̍ | ca̱ | so̱ma̱ | jeṣi̍ | ca̱ | pava̍māna | mahi̍ | śrava̍ḥ |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.1||

9.4.2a sanā̱ jyoti̱ḥ sanā̱ sva1̱̍rviśvā̍ ca soma̱ saubha̍gā |
9.4.2c athā̍ no̱ vasya̍saskṛdhi ||

sana̍ | jyoti̍ḥ | sana̍ | sva̍ḥ | viśvā̍ | ca̱ | so̱ma̱ | saubha̍gā |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.2||

9.4.3a sanā̱ dakṣa̍mu̱ta kratu̱mapa̍ soma̱ mṛdho̍ jahi |
9.4.3c athā̍ no̱ vasya̍saskṛdhi ||

sanā̍ | dakṣa̍m | u̱ta | kratu̍m | apa̍ | so̱ma̱ | mṛdha̍ḥ | ja̱hi̱ |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.3||

9.4.4a pavī̍tāraḥ punī̱tana̱ soma̱mindrā̍ya̱ pāta̍ve |
9.4.4c athā̍ no̱ vasya̍saskṛdhi ||

pavi̍tāraḥ | pu̱nī̱tana̍ | soma̍m | indrā̍ya | pāta̍ve |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.4||

9.4.5a tvaṁ sūrye̍ na̱ ā bha̍ja̱ tava̱ kratvā̱ tavo̱tibhi̍ḥ |
9.4.5c athā̍ no̱ vasya̍saskṛdhi ||

tvam | sūrye̍ | na̱ḥ | ā | bha̱ja̱ | tava̍ | kratvā̍ | tava̍ | ū̱ti-bhi̍ḥ |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.5||

9.4.6a tava̱ kratvā̱ tavo̱tibhi̱rjyokpa̍śyema̱ sūrya̍m |
9.4.6c athā̍ no̱ vasya̍saskṛdhi ||

tava̍ | kratvā̍ | tava̍ | ū̱ti-bhi̍ḥ | jyok | pa̱śye̱ma̱ | sūrya̍m |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.6||

9.4.7a a̱bhya̍rṣa svāyudha̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.4.7c athā̍ no̱ vasya̍saskṛdhi ||

a̱bhi | a̱rṣa̱ | su̱-ā̱yu̱dha̱ | soma̍ | dvi̱-barha̍sam | ra̱yim |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.7||

9.4.8a a̱bhya1̱̍rṣāna̍pacyuto ra̱yiṁ sa̱matsu̍ sāsa̱hiḥ |
9.4.8c athā̍ no̱ vasya̍saskṛdhi ||

a̱bhi | a̱rṣa̱ | ana̍pa-cyutaḥ | ra̱yim | sa̱mat-su̍ | sa̱sa̱hiḥ |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.8||

9.4.9a tvāṁ ya̱jñaira̍vīvṛdha̱npava̍māna̱ vidha̍rmaṇi |
9.4.9c athā̍ no̱ vasya̍saskṛdhi ||

tvām | ya̱jñaiḥ | a̱vī̱vṛ̱dha̱n | pava̍māna | vi-dha̍rmaṇi |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.9||

9.4.10a ra̱yiṁ na̍ści̱trama̱śvina̱mindo̍ vi̱śvāyu̱mā bha̍ra |
9.4.10c athā̍ no̱ vasya̍saskṛdhi ||

ra̱yim | na̱ḥ | ci̱tram | a̱śvina̍m | indo̱ iti̍ | vi̱śva-ā̍yum | ā | bha̱ra̱ |
atha̍ | na̱ḥ | vasya̍saḥ | kṛ̱dhi̱ ||9.4.10||


9.5.1a sami̍ddho vi̱śvata̱spati̱ḥ pava̍māno̱ vi rā̍jati |
9.5.1c prī̱ṇanvṛṣā̱ kani̍kradat ||

sam-i̍ddhaḥ | vi̱śvata̍ḥ | pati̍ḥ | pava̍mānaḥ | vi | rā̱ja̱ti̱ |
prī̱ṇan | vṛṣā̍ | kani̍kradat ||9.5.1||

9.5.2a tanū̱napā̱tpava̍māna̱ḥ śṛṅge̱ śiśā̍no arṣati |
9.5.2c a̱ntari̍kṣeṇa̱ rāra̍jat ||

tanū̱3̱̍-napā̍t | pava̍mānaḥ | śṛṅge̱ iti̍ | śiśā̍naḥ | a̱rṣa̱ti̱ |
a̱ntari̍kṣeṇa | rāra̍jat ||9.5.2||

9.5.3a ī̱ḻenya̱ḥ pava̍māno ra̱yirvi rā̍jati dyu̱mān |
9.5.3c madho̱rdhārā̍bhi̱roja̍sā ||

ī̱ḻenya̍ḥ | pava̍mānaḥ | ra̱yiḥ | vi | rā̱ja̱ti̱ | dyu̱-mān |
madho̍ḥ | dhārā̍bhiḥ | oja̍sā ||9.5.3||

9.5.4a ba̱rhiḥ prā̱cīna̱moja̍sā̱ pava̍mānaḥ stṛ̱ṇanhari̍ḥ |
9.5.4c de̱veṣu̍ de̱va ī̍yate ||

ba̱rhiḥ | prā̱cīna̍m | oja̍sā | pava̍mānaḥ | stṛ̱ṇan | hari̍ḥ |
de̱veṣu̍ | de̱vaḥ | ī̱ya̱te̱ ||9.5.4||

9.5.5a udātai̍rjihate bṛ̱haddvāro̍ de̱vīrhi̍ra̱ṇyayī̍ḥ |
9.5.5c pava̍mānena̱ suṣṭu̍tāḥ ||

ut | ātai̍ḥ | ji̱ha̱te̱ | bṛ̱hat | dvāra̍ḥ | de̱vīḥ | hi̱ra̱ṇyayī̍ḥ |
pava̍mānena | su-stu̍tāḥ ||9.5.5||

9.5.6a su̱śi̱lpe bṛ̍ha̱tī ma̱hī pava̍māno vṛṣaṇyati |
9.5.6c nakto̱ṣāsā̱ na da̍rśa̱te ||

su̱śi̱lpe iti̍ su̱-śi̱lpe | bṛ̱ha̱tī iti̍ | ma̱hī iti̍ | pava̍mānaḥ | vṛ̱ṣa̱ṇya̱ti̱ |
nakto̱ṣasā̍ | na | da̱rśa̱te iti̍ ||9.5.6||

9.5.7a u̱bhā de̱vā nṛ̱cakṣa̍sā̱ hotā̍rā̱ daivyā̍ huve |
9.5.7c pava̍māna̱ indro̱ vṛṣā̍ ||

u̱bhā | de̱vā | nṛ̱-cakṣa̍sā | hotā̍rā | daivyā̍ | hu̱ve̱ |
pava̍mānaḥ | indra̍ḥ | vṛṣā̍ ||9.5.7||

9.5.8a bhāra̍tī̱ pava̍mānasya̱ sara̍sva̱tīḻā̍ ma̱hī |
9.5.8c i̱maṁ no̍ ya̱jñamā ga̍manti̱sro de̱vīḥ su̱peśa̍saḥ ||

bhāra̍tī | pava̍mānasya | sara̍svatī | iḻā̍ | ma̱hī |
i̱mam | na̱ḥ | ya̱jñam | ā | ga̱ma̱n | ti̱sraḥ | de̱vīḥ | su̱-peśa̍saḥ ||9.5.8||

9.5.9a tvaṣṭā̍ramagra̱jāṁ go̱pāṁ pu̍ro̱yāvā̍na̱mā hu̍ve |
9.5.9c indu̱rindro̱ vṛṣā̱ hari̱ḥ pava̍mānaḥ pra̱jāpa̍tiḥ ||

tvaṣṭā̍ram | a̱gra̱-jām | go̱pām | pu̱ra̱ḥ-yāvā̍nam | ā | hu̱ve̱ |
indu̍ḥ | indra̍ḥ | vṛṣā̍ | hari̍ḥ | pava̍mānaḥ | pra̱jā-pa̍tiḥ ||9.5.9||

9.5.10a vana̱spati̍ṁ pavamāna̱ madhvā̱ sama̍ṅgdhi̱ dhāra̍yā |
9.5.10c sa̱hasra̍valśa̱ṁ hari̍ta̱ṁ bhrāja̍mānaṁ hira̱ṇyaya̍m ||

vana̱spati̍m | pa̱va̱mā̱na̱ | madhvā̍ | sam | a̱ṅgdhi̱ | dhāra̍yā |
sa̱hasra̍-valśam | hari̍tam | bhrāja̍mānam | hi̱ra̱ṇyaya̍m ||9.5.10||

9.5.11a viśve̍ devā̱ḥ svāhā̍kṛti̱ṁ pava̍māna̱syā ga̍ta |
9.5.11c vā̱yurbṛha̱spati̱ḥ sūryo̱'gnirindra̍ḥ sa̱joṣa̍saḥ ||

viśve̍ | de̱vā̱ḥ | svāhā̍-kṛtim | pava̍mānasya | ā | ga̱ta̱ |
vā̱yuḥ | bṛha̱spati̍ḥ | sūrya̍ḥ | a̱gniḥ | indra̍ḥ | sa̱-joṣa̍saḥ ||9.5.11||


9.6.1a ma̱ndrayā̍ soma̱ dhāra̍yā̱ vṛṣā̍ pavasva deva̱yuḥ |
9.6.1c avyo̱ vāre̍ṣvasma̱yuḥ ||

ma̱ndrayā̍ | so̱ma̱ | dhāra̍yā | vṛṣā̍ | pa̱va̱sva̱ | de̱va̱-yuḥ |
avya̍ḥ | vāre̍ṣu | a̱sma̱-yuḥ ||9.6.1||

9.6.2a a̱bhi tyaṁ madya̱ṁ mada̱minda̱vindra̱ iti̍ kṣara |
9.6.2c a̱bhi vā̱jino̱ arva̍taḥ ||

a̱bhi | tyam | madya̍m | mada̍m | indo̱ iti̍ | indra̍ḥ | iti̍ | kṣa̱ra̱ |
a̱bhi | vā̱jina̍ḥ | arva̍taḥ ||9.6.2||

9.6.3a a̱bhi tyaṁ pū̱rvyaṁ mada̍ṁ suvā̱no a̍rṣa pa̱vitra̱ ā |
9.6.3c a̱bhi vāja̍mu̱ta śrava̍ḥ ||

a̱bhi | tyam | pū̱rvyam | mada̍m | su̱vā̱naḥ | a̱rṣa̱ | pa̱vitre̍ | ā |
a̱bhi | vāja̍m | u̱ta | śrava̍ḥ ||9.6.3||

9.6.4a anu̍ dra̱psāsa̱ inda̍va̱ āpo̱ na pra̱vatā̍saran |
9.6.4c pu̱nā̱nā indra̍māśata ||

anu̍ | dra̱psāsa̍ḥ | inda̍vaḥ | āpa̍ḥ | na | pra̱-vatā̍ | a̱sa̱ra̱n |
pu̱nā̱nāḥ | indra̍m | ā̱śa̱ta̱ ||9.6.4||

9.6.5a yamatya̍miva vā̱jina̍ṁ mṛ̱janti̱ yoṣa̍ṇo̱ daśa̍ |
9.6.5c vane̱ krīḻa̍nta̱matya̍vim ||

yam | atya̍m-iva | vā̱jina̍m | mṛ̱janti̍ | yoṣa̍ṇaḥ | daśa̍ |
vane̍ | krīḻa̍ntam | ati̍-avim ||9.6.5||

9.6.6a taṁ gobhi̱rvṛṣa̍ṇa̱ṁ rasa̱ṁ madā̍ya de̱vavī̍taye |
9.6.6c su̱taṁ bharā̍ya̱ saṁ sṛ̍ja ||

tam | gobhi̍ḥ | vṛṣa̍ṇam | rasa̍m | madā̍ya | de̱va-vī̍taye |
su̱tam | bharā̍ya | sam | sṛ̱ja̱ ||9.6.6||

9.6.7a de̱vo de̱vāya̱ dhāra̱yendrā̍ya pavate su̱taḥ |
9.6.7c payo̱ yada̍sya pī̱paya̍t ||

de̱vaḥ | de̱vāya̍ | dhāra̍yā | indrā̍ya | pa̱va̱te̱ | su̱taḥ |
paya̍ḥ | yat | a̱sya̱ | pī̱paya̍t ||9.6.7||

9.6.8a ā̱tmā ya̱jñasya̱ raṁhyā̍ suṣvā̱ṇaḥ pa̍vate su̱taḥ |
9.6.8c pra̱tnaṁ ni pā̍ti̱ kāvya̍m ||

ā̱tmā | ya̱jñasya̍ | raṁhyā̍ | su̱svā̱ṇaḥ | pa̱va̱te̱ | su̱taḥ |
pra̱tnam | ni | pā̱ti̱ | kāvya̍m ||9.6.8||

9.6.9a e̱vā pu̍nā̱na i̍ndra̱yurmada̍ṁ madiṣṭha vī̱taye̍ |
9.6.9c guhā̍ ciddadhiṣe̱ gira̍ḥ ||

e̱va | pu̱nā̱naḥ | i̱ndra̱-yuḥ | mada̍m | ma̱di̱ṣṭha̱ | vī̱taye̍ |
guhā̍ | ci̱t | da̱dhi̱ṣe̱ | gira̍ḥ ||9.6.9||


9.7.1a asṛ̍gra̱minda̍vaḥ pa̱thā dharma̍nnṛ̱tasya̍ su̱śriya̍ḥ |
9.7.1c vi̱dā̱nā a̍sya̱ yoja̍nam ||

asṛ̍gram | inda̍vaḥ | pa̱thā | dharma̍n | ṛ̱tasya̍ | su̱-śriya̍ḥ |
vi̱dā̱nāḥ | a̱sya̱ | yoja̍nam ||9.7.1||

9.7.2a pra dhārā̱ madhvo̍ agri̱yo ma̱hīra̱po vi gā̍hate |
9.7.2c ha̱virha̱viṣṣu̱ vandya̍ḥ ||

pra | dhārā̍ | madhva̍ḥ | a̱gri̱yaḥ | ma̱hīḥ | a̱paḥ | vi | gā̱ha̱te̱ |
ha̱viḥ | ha̱viṣṣu̍ | vandya̍ḥ ||9.7.2||

9.7.3a pra yu̱jo vā̱co a̍gri̱yo vṛṣāva̍ cakrada̱dvane̍ |
9.7.3c sadmā̱bhi sa̱tyo a̍dhva̱raḥ ||

pra | yu̱jaḥ | vā̱caḥ | a̱gri̱yaḥ | vṛṣā̍ | ava̍ | ca̱kra̱da̱t | vane̍ |
sadma̍ | a̱bhi | sa̱tyaḥ | a̱dhva̱raḥ ||9.7.3||

9.7.4a pari̱ yatkāvyā̍ ka̱virnṛ̱mṇā vasā̍no̱ arṣa̍ti |
9.7.4c sva̍rvā̱jī si̍ṣāsati ||

pari̍ | yat | kāvyā̍ | ka̱viḥ | nṛ̱mṇā | vasā̍naḥ | arṣa̍ti |
sva̍ḥ | vā̱jī | si̱sā̱sa̱ti̱ ||9.7.4||

9.7.5a pava̍māno a̱bhi spṛdho̱ viśo̱ rāje̍va sīdati |
9.7.5c yadī̍mṛ̱ṇvanti̍ ve̱dhasa̍ḥ ||

pava̍mānaḥ | a̱bhi | spṛdha̍ḥ | viśa̍ḥ | rājā̍-iva | sī̱da̱ti̱ |
yat | ī̱m | ṛ̱ṇvanti̍ | ve̱dhasa̍ḥ ||9.7.5||

9.7.6a avyo̱ vāre̱ pari̍ pri̱yo hari̱rvane̍ṣu sīdati |
9.7.6c re̱bho va̍nuṣyate ma̱tī ||

avya̍ḥ | vāre̍ | pari̍ | pri̱yaḥ | hari̍ḥ | vane̍ṣu | sī̱da̱ti̱ |
re̱bhaḥ | va̱nu̱ṣya̱te̱ | ma̱tī ||9.7.6||

9.7.7a sa vā̱yumindra̍ma̱śvinā̍ sā̱kaṁ made̍na gacchati |
9.7.7c raṇā̱ yo a̍sya̱ dharma̍bhiḥ ||

saḥ | vā̱yum | indra̍m | a̱śvinā̍ | sā̱kam | made̍na | ga̱ccha̱ti̱ |
raṇa̍ | yaḥ | a̱sya̱ | dharma̍-bhiḥ ||9.7.7||

9.7.8a ā mi̱trāvaru̍ṇā̱ bhaga̱ṁ madhva̍ḥ pavanta ū̱rmaya̍ḥ |
9.7.8c vi̱dā̱nā a̍sya̱ śakma̍bhiḥ ||

ā | mi̱trāvaru̍ṇā | bhaga̍m | madhva̍ḥ | pa̱va̱nte̱ | ū̱rmaya̍ḥ |
vi̱dā̱nāḥ | a̱sya̱ | śakma̍-bhiḥ ||9.7.8||

9.7.9a a̱smabhya̍ṁ rodasī ra̱yiṁ madhvo̱ vāja̍sya sā̱taye̍ |
9.7.9c śravo̱ vasū̍ni̱ saṁ ji̍tam ||

a̱smabhya̍m | ro̱da̱sī̱ iti̍ | ra̱yim | madhva̍ḥ | vāja̍sya | sā̱taye̍ |
śrava̍ḥ | vasū̍ni | sam | ji̱ta̱m ||9.7.9||


9.8.1a e̱te somā̍ a̱bhi pri̱yamindra̍sya̱ kāma̍makṣaran |
9.8.1c vardha̍nto asya vī̱rya̍m ||

e̱te | somā̍ḥ | a̱bhi | pri̱yam | indra̍sya | kāma̍m | a̱kṣa̱ra̱n |
vardha̍ntaḥ | a̱sya̱ | vī̱rya̍m ||9.8.1||

9.8.2a pu̱nā̱nāsa̍ścamū̱ṣado̱ gaccha̍nto vā̱yuma̱śvinā̍ |
9.8.2c te no̍ dhāntu su̱vīrya̍m ||

pu̱nā̱nāsa̍ḥ | ca̱mū̱-sada̍ḥ | gaccha̍ntaḥ | vā̱yum | a̱śvinā̍ |
te | na̱ḥ | dhā̱ntu̱ | su̱-vīrya̍m ||9.8.2||

9.8.3a indra̍sya soma̱ rādha̍se punā̱no hārdi̍ codaya |
9.8.3c ṛ̱tasya̱ yoni̍mā̱sada̍m ||

indra̍sya | so̱ma̱ | rādha̍se | pu̱nā̱naḥ | hārdi̍ | co̱da̱ya̱ |
ṛ̱tasya̍ | yoni̍m | ā̱-sada̍m ||9.8.3||

9.8.4a mṛ̱janti̍ tvā̱ daśa̱ kṣipo̍ hi̱nvanti̍ sa̱pta dhī̱taya̍ḥ |
9.8.4c anu̱ viprā̍ amādiṣuḥ ||

mṛ̱janti̍ | tvā̱ | daśa̍ | kṣipa̍ḥ | hi̱nvanti̍ | sa̱pta | dhī̱taya̍ḥ |
anu̍ | viprā̍ḥ | a̱mā̱di̱ṣu̱ḥ ||9.8.4||

9.8.5a de̱vebhya̍stvā̱ madā̍ya̱ kaṁ sṛ̍jā̱namati̍ me̱ṣya̍ḥ |
9.8.5c saṁ gobhi̍rvāsayāmasi ||

de̱vebhya̍ḥ | tvā̱ | madā̍ya | kam | sṛ̱jā̱nam | ati̍ | me̱ṣya̍ḥ |
sam | gobhi̍ḥ | vā̱sa̱yā̱ma̱si̱ ||9.8.5||

9.8.6a pu̱nā̱naḥ ka̱laśe̱ṣvā vastrā̍ṇyaru̱ṣo hari̍ḥ |
9.8.6c pari̱ gavyā̍nyavyata ||

pu̱nā̱naḥ | ka̱laśe̍ṣu | ā | vastrā̍ṇi | a̱ru̱ṣaḥ | hari̍ḥ |
pari̍ | gavyā̍ni | a̱vya̱ta̱ ||9.8.6||

9.8.7a ma̱ghona̱ ā pa̍vasva no ja̱hi viśvā̱ apa̱ dviṣa̍ḥ |
9.8.7c indo̱ sakhā̍ya̱mā vi̍śa ||

ma̱ghona̍ḥ | ā | pa̱va̱sva̱ | na̱ḥ | ja̱hi | viśvā̍ḥ | apa̍ | dviṣa̍ḥ |
indo̱ iti̍ | sakhā̍yam | ā | vi̱śa̱ ||9.8.7||

9.8.8a vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava dyu̱mnaṁ pṛ̍thi̱vyā adhi̍ |
9.8.8c saho̍ naḥ soma pṛ̱tsu dhā̍ḥ ||

vṛ̱ṣṭim | di̱vaḥ | pari̍ | sra̱va̱ | dyu̱mnam | pṛ̱thi̱vyāḥ | adhi̍ |
saha̍ḥ | na̱ḥ | so̱ma̱ | pṛ̱t-su | dhā̱ḥ ||9.8.8||

9.8.9a nṛ̱cakṣa̍saṁ tvā va̱yamindra̍pītaṁ sva̱rvida̍m |
9.8.9c bha̱kṣī̱mahi̍ pra̱jāmiṣa̍m ||

nṛ̱-cakṣa̍sam | tvā̱ | va̱yam | indra̍-pītam | sva̱ḥ-vida̍m |
bha̱kṣī̱mahi̍ | pra̱-jām | iṣa̍m ||9.8.9||


9.9.1a pari̍ pri̱yā di̱vaḥ ka̱virvayā̍ṁsi na̱ptyo̍rhi̱taḥ |
9.9.1c su̱vā̱no yā̍ti ka̱vikra̍tuḥ ||

pari̍ | pri̱yā | di̱vaḥ | ka̱viḥ | vayā̍ṁsi | na̱ptyo̍ḥ | hi̱taḥ |
su̱vā̱naḥ | yā̱ti̱ | ka̱vi-kra̍tuḥ ||9.9.1||

9.9.2a prapra̱ kṣayā̍ya̱ panya̍se̱ janā̍ya̱ juṣṭo̍ a̱druhe̍ |
9.9.2c vī̱tya̍rṣa̱ cani̍ṣṭhayā ||

pra-pra̍ | kṣayā̍ya | panya̍se | janā̍ya | juṣṭa̍ḥ | a̱druhe̍ |
vī̱tī | a̱rṣa̱ | cani̍ṣṭhayā ||9.9.2||

9.9.3a sa sū̱nurmā̱tarā̱ śuci̍rjā̱to jā̱te a̍rocayat |
9.9.3c ma̱hānma̱hī ṛ̍tā̱vṛdhā̍ ||

saḥ | sū̱nuḥ | mā̱tarā̍ | śuci̍ḥ | jā̱taḥ | jā̱te iti̍ | a̱ro̱ca̱ya̱t |
ma̱hān | ma̱hī iti̍ | ṛ̱ta̱-vṛdhā̍ ||9.9.3||

9.9.4a sa sa̱pta dhī̱tibhi̍rhi̱to na̱dyo̍ ajinvada̱druha̍ḥ |
9.9.4c yā eka̱makṣi̍ vāvṛ̱dhuḥ ||

saḥ | sa̱pta | dhī̱ti-bhi̍ḥ | hi̱taḥ | na̱dya̍ḥ | a̱ji̱nva̱t | a̱druha̍ḥ |
yāḥ | eka̍m | akṣi̍ | va̱vṛ̱dhuḥ ||9.9.4||

9.9.5a tā a̱bhi santa̱mastṛ̍taṁ ma̱he yuvā̍na̱mā da̍dhuḥ |
9.9.5c indu̍mindra̱ tava̍ vra̱te ||

tāḥ | a̱bhi | santa̍m | astṛ̍tam | ma̱he | yuvā̍nam | ā | da̱dhu̱ḥ |
indu̍m | i̱ndra̱ | tava̍ | vra̱te ||9.9.5||

9.9.6a a̱bhi vahni̱rama̍rtyaḥ sa̱pta pa̍śyati̱ vāva̍hiḥ |
9.9.6c krivi̍rde̱vīra̍tarpayat ||

a̱bhi | vahni̍ḥ | ama̍rtyaḥ | sa̱pta | pa̱śya̱ti̱ | vāva̍hiḥ |
krivi̍ḥ | de̱vīḥ | a̱ta̱rpa̱ya̱t ||9.9.6||

9.9.7a avā̱ kalpe̍ṣu naḥ puma̱stamā̍ṁsi soma̱ yodhyā̍ |
9.9.7c tāni̍ punāna jaṅghanaḥ ||

ava̍ | kalpe̍ṣu | na̱ḥ | pu̱ma̱ḥ | tamā̍ṁsi | so̱ma̱ | yodhyā̍ |
tāni̍ | pu̱nā̱na̱ | ja̱ṅgha̱na̱ḥ ||9.9.7||

9.9.8a nū navya̍se̱ navī̍yase sū̱ktāya̍ sādhayā pa̱thaḥ |
9.9.8c pra̱tna̱vadro̍cayā̱ ruca̍ḥ ||

nu | navya̍se | navī̍yase | su̱-u̱ktāya̍ | sā̱dha̱ya̱ | pa̱thaḥ |
pra̱tna̱-vat | ro̱ca̱ya̱ | ruca̍ḥ ||9.9.8||

9.9.9a pava̍māna̱ mahi̱ śravo̱ gāmaśva̍ṁ rāsi vī̱rava̍t |
9.9.9c sanā̍ me̱dhāṁ sanā̱ sva̍ḥ ||

pava̍māna | mahi̍ | śrava̍ḥ | gām | aśva̍m | rā̱si̱ | vī̱ra-va̍t |
sana̍ | me̱dhām | sanā̍ | sva1̱̍riti̱ sva̍ḥ ||9.9.9||


9.10.1a pra svā̱nāso̱ rathā̍ i̱vārva̍nto̱ na śra̍va̱syava̍ḥ |
9.10.1c somā̍so rā̱ye a̍kramuḥ ||

pra | svā̱nāsa̍ḥ | rathā̍ḥ-iva | arva̍ntaḥ | na | śra̱va̱syava̍ḥ |
somā̍saḥ | rā̱ye | a̱kra̱mu̱ḥ ||9.10.1||

9.10.2a hi̱nvā̱nāso̱ rathā̍ iva dadhanvi̱re gabha̍styoḥ |
9.10.2c bharā̍saḥ kā̱riṇā̍miva ||

hi̱nvā̱nāsa̍ḥ | rathā̍ḥ-iva | da̱dha̱nvi̱re | gabha̍styoḥ |
bharā̍saḥ | kā̱riṇā̍m-iva ||9.10.2||

9.10.3a rājā̍no̱ na praśa̍stibhi̱ḥ somā̍so̱ gobhi̍rañjate |
9.10.3c ya̱jño na sa̱pta dhā̱tṛbhi̍ḥ ||

rājā̍naḥ | na | praśa̍sti-bhiḥ | somā̍saḥ | gobhi̍ḥ | a̱ñja̱te̱ |
ya̱jñaḥ | na | sa̱pta | dhā̱tṛ-bhi̍ḥ ||9.10.3||

9.10.4a pari̍ suvā̱nāsa̱ inda̍vo̱ madā̍ya ba̱rhaṇā̍ gi̱rā |
9.10.4c su̱tā a̍rṣanti̱ dhāra̍yā ||

pari̍ | su̱vā̱nāsa̍ḥ | inda̍vaḥ | madā̍ya | ba̱rhaṇā̍ | gi̱rā |
su̱tāḥ | a̱rṣa̱nti̱ | dhāra̍yā ||9.10.4||

9.10.5a ā̱pā̱nāso̍ vi̱vasva̍to̱ jana̍nta u̱ṣaso̱ bhaga̍m |
9.10.5c sūrā̱ aṇva̱ṁ vi ta̍nvate ||

ā̱pā̱nāsa̍ḥ | vi̱vasva̍taḥ | jana̍ntaḥ | u̱ṣasa̍ḥ | bhaga̍m |
sūrā̍ḥ | aṇva̍m | vi | ta̱nva̱te̱ ||9.10.5||

9.10.6a apa̱ dvārā̍ matī̱nāṁ pra̱tnā ṛ̍ṇvanti kā̱rava̍ḥ |
9.10.6c vṛṣṇo̱ hara̍sa ā̱yava̍ḥ ||

apa̍ | dvārā̍ | ma̱tī̱nām | pra̱tnāḥ | ṛ̱ṇva̱nti̱ | kā̱rava̍ḥ |
vṛṣṇa̍ḥ | hara̍se | ā̱yava̍ḥ ||9.10.6||

9.10.7a sa̱mī̱cī̱nāsa̍ āsate̱ hotā̍raḥ sa̱ptajā̍mayaḥ |
9.10.7c pa̱dameka̍sya̱ pipra̍taḥ ||

sa̱m-ī̱cī̱nāsa̍ḥ | ā̱sa̱te̱ | hotā̍raḥ | sa̱pta-jā̍mayaḥ |
pa̱dam | eka̍sya | pipra̍taḥ ||9.10.7||

9.10.8a nābhā̱ nābhi̍ṁ na̱ ā da̍de̱ cakṣu̍ści̱tsūrye̱ sacā̍ |
9.10.8c ka̱verapa̍tya̱mā du̍he ||

nābhā̍ | nābhi̍m | na̱ḥ | ā | da̱de̱ | cakṣu̍ḥ | ci̱t | sūrye̍ | sacā̍ |
ka̱veḥ | apa̍tyam | ā | du̱he̱ ||9.10.8||

9.10.9a a̱bhi pri̱yā di̱vaspa̱dama̍dhva̱ryubhi̱rguhā̍ hi̱tam |
9.10.9c sūra̍ḥ paśyati̱ cakṣa̍sā ||

a̱bhi | pri̱yā | di̱vaḥ | pa̱dam | a̱dhva̱ryu-bhi̍ḥ | guhā̍ | hi̱tam |
sūra̍ḥ | pa̱śya̱ti̱ | cakṣa̍sā ||9.10.9||


9.11.1a upā̍smai gāyatā nara̱ḥ pava̍mānā̱yenda̍ve |
9.11.1c a̱bhi de̱vām̐ iya̍kṣate ||

upa̍ | a̱smai̱ | gā̱ya̱ta̱ | na̱ra̱ḥ | pava̍mānāya | inda̍ve |
a̱bhi | de̱vān | iya̍kṣate ||9.11.1||

9.11.2a a̱bhi te̱ madhu̍nā̱ payo'tha̍rvāṇo aśiśrayuḥ |
9.11.2c de̱vaṁ de̱vāya̍ deva̱yu ||

a̱bhi | te̱ | madhu̍nā | paya̍ḥ | atha̍rvāṇaḥ | a̱śi̱śra̱yu̱ḥ |
de̱vam | de̱vāya̍ | de̱va̱-yu ||9.11.2||

9.11.3a sa na̍ḥ pavasva̱ śaṁ gave̱ śaṁ janā̍ya̱ śamarva̍te |
9.11.3c śaṁ rā̍ja̱nnoṣa̍dhībhyaḥ ||

saḥ | na̱ḥ | pa̱va̱sva̱ | śam | gave̍ | śam | janā̍ya | śam | arva̍te |
śam | rā̱ja̱n | oṣa̍dhībhyaḥ ||9.11.3||

9.11.4a ba̱bhrave̱ nu svata̍vase'ru̱ṇāya̍ divi̱spṛśe̍ |
9.11.4c somā̍ya gā̱thama̍rcata ||

ba̱bhrave̍ | nu | sva-ta̍vase | a̱ru̱ṇāya̍ | di̱vi̱-spṛśe̍ |
somā̍ya | gā̱tham | a̱rca̱ta̱ ||9.11.4||

9.11.5a hasta̍cyutebhi̱radri̍bhiḥ su̱taṁ soma̍ṁ punītana |
9.11.5c madhā̱vā dhā̍vatā̱ madhu̍ ||

hasta̍-cyutebhiḥ | adri̍-bhiḥ | su̱tam | soma̍m | pu̱nī̱ta̱na̱ |
madhau̍ | ā | dhā̱va̱ta̱ | madhu̍ ||9.11.5||

9.11.6a nama̱sedupa̍ sīdata da̱dhneda̱bhi śrī̍ṇītana |
9.11.6c indu̱mindre̍ dadhātana ||

nama̍sā | it | upa̍ | sī̱da̱ta̱ | da̱dhnā | it | a̱bhi | śrī̱ṇī̱ta̱na̱ |
indu̍m | indre̍ | da̱dhā̱ta̱na̱ ||9.11.6||

9.11.7a a̱mi̱tra̱hā vica̍rṣaṇi̱ḥ pava̍sva soma̱ śaṁ gave̍ |
9.11.7c de̱vebhyo̍ anukāma̱kṛt ||

a̱mi̱tra̱-hā | vi-ca̍rṣaṇiḥ | pava̍sva | so̱ma̱ | śam | gave̍ |
de̱vebhya̍ḥ | a̱nu̱kā̱ma̱-kṛt ||9.11.7||

9.11.8a indrā̍ya soma̱ pāta̍ve̱ madā̍ya̱ pari̍ ṣicyase |
9.11.8c ma̱na̱ścinmana̍sa̱spati̍ḥ ||

indrā̍ya | so̱ma̱ | pāta̍ve | madā̍ya | pari̍ | si̱cya̱se̱ |
ma̱na̱ḥ-cit | mana̍saḥ | pati̍ḥ ||9.11.8||

9.11.9a pava̍māna su̱vīrya̍ṁ ra̱yiṁ so̍ma rirīhi naḥ |
9.11.9c inda̱vindre̍ṇa no yu̱jā ||

pava̍māna | su̱-vīrya̍m | ra̱yim | so̱ma̱ | ri̱rī̱hi̱ | na̱ḥ |
indo̱ iti̍ | indre̍ṇa | na̱ḥ | yu̱jā ||9.11.9||


9.12.1a somā̍ asṛgra̱minda̍vaḥ su̱tā ṛ̱tasya̱ sāda̍ne |
9.12.1c indrā̍ya̱ madhu̍mattamāḥ ||

somā̍ḥ | a̱sṛ̱gra̱m | inda̍vaḥ | su̱tāḥ | ṛ̱tasya̍ | sada̍ne |
indrā̍ya | madhu̍mat-tamāḥ ||9.12.1||

9.12.2a a̱bhi viprā̍ anūṣata̱ gāvo̍ va̱tsaṁ na mā̱tara̍ḥ |
9.12.2c indra̱ṁ soma̍sya pī̱taye̍ ||

a̱bhi | viprā̍ḥ | a̱nū̱ṣa̱ta̱ | gāva̍ḥ | va̱tsam | na | mā̱tara̍ḥ |
indra̍m | soma̍sya | pī̱taye̍ ||9.12.2||

9.12.3a ma̱da̱cyutkṣe̍ti̱ sāda̍ne̱ sindho̍rū̱rmā vi̍pa̱ścit |
9.12.3c somo̍ gau̱rī adhi̍ śri̱taḥ ||

ma̱da̱-cyut | kṣe̱ti̱ | sada̍ne | sindho̍ḥ | ū̱rmā | vi̱pa̱ḥ-cit |
soma̍ḥ | gau̱rī iti̍ | adhi̍ | śri̱taḥ ||9.12.3||

9.12.4a di̱vo nābhā̍ vicakṣa̱ṇo'vyo̱ vāre̍ mahīyate |
9.12.4c somo̱ yaḥ su̱kratu̍ḥ ka̱viḥ ||

di̱vaḥ | nābhā̍ | vi̱-ca̱kṣa̱ṇaḥ | avya̍ḥ | vāre̍ | ma̱hī̱ya̱te̱ |
soma̍ḥ | yaḥ | su̱-kratu̍ḥ | ka̱viḥ ||9.12.4||

9.12.5a yaḥ soma̍ḥ ka̱laśe̱ṣvām̐ a̱ntaḥ pa̱vitra̱ āhi̍taḥ |
9.12.5c tamindu̱ḥ pari̍ ṣasvaje ||

yaḥ | soma̍ḥ | ka̱laśe̍ṣu | ā | a̱ntariti̍ | pa̱vitre̍ | ā-hi̍taḥ |
tam | indu̍ḥ | pari̍ | sa̱sva̱je̱ ||9.12.5||

9.12.6a pra vāca̱mindu̍riṣyati samu̱drasyādhi̍ vi̱ṣṭapi̍ |
9.12.6c jinva̱nkośa̍ṁ madhu̱ścuta̍m ||

pra | vāca̍m | indu̍ḥ | i̱ṣya̱ti̱ | sa̱mu̱drasya̍ | adhi̍ | vi̱ṣṭapi̍ |
jinva̍n | kośa̍m | ma̱dhu̱-ścuta̍m ||9.12.6||

9.12.7a nitya̍stotro̱ vana̱spati̍rdhī̱nāma̱ntaḥ sa̍ba̱rdugha̍ḥ |
9.12.7c hi̱nvā̱no mānu̍ṣā yu̱gā ||

nitya̍-stotraḥ | vana̱spati̍ḥ | dhī̱nām | a̱ntariti̍ | sa̱ba̱ḥ-dugha̍ḥ |
hi̱nvā̱naḥ | mānu̍ṣā | yu̱gā ||9.12.7||

9.12.8a a̱bhi pri̱yā di̱vaspa̱dā somo̍ hinvā̱no a̍rṣati |
9.12.8c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

a̱bhi | pri̱yā | di̱vaḥ | pa̱dā | soma̍ḥ | hi̱nvā̱naḥ | a̱rṣa̱ti̱ |
vipra̍sya | dhāra̍yā | ka̱viḥ ||9.12.8||

9.12.9a ā pa̍vamāna dhāraya ra̱yiṁ sa̱hasra̍varcasam |
9.12.9c a̱sme i̍ndo svā̱bhuva̍m ||

ā | pa̱va̱mā̱na̱ | dhā̱ra̱ya̱ | ra̱yim | sa̱hasra̍-varcasam |
a̱sme iti̍ | i̱ndo̱ iti̍ | su̱-ā̱bhuva̍m ||9.12.9||


9.13.1a soma̍ḥ punā̱no a̍rṣati sa̱hasra̍dhāro̱ atya̍viḥ |
9.13.1c vā̱yorindra̍sya niṣkṛ̱tam ||

soma̍ḥ | pu̱nā̱naḥ | a̱rṣa̱ti̱ | sa̱hasra̍-dhāraḥ | ati̍-aviḥ |
vā̱yoḥ | indra̍sya | ni̱ḥ-kṛ̱tam ||9.13.1||

9.13.2a pava̍mānamavasyavo̱ vipra̍ma̱bhi pra gā̍yata |
9.13.2c su̱ṣvā̱ṇaṁ de̱vavī̍taye ||

pava̍mānam | a̱va̱sya̱va̱ḥ | vipra̍m | a̱bhi | pra | gā̱ya̱ta̱ |
su̱svā̱ṇam | de̱va-vī̍taye ||9.13.2||

9.13.3a pava̍nte̱ vāja̍sātaye̱ somā̍ḥ sa̱hasra̍pājasaḥ |
9.13.3c gṛ̱ṇā̱nā de̱vavī̍taye ||

pava̍nte | vāja̍-sātaye | somā̍ḥ | sa̱hasra̍-pājasaḥ |
gṛ̱ṇā̱nāḥ | de̱va-vī̍taye ||9.13.3||

9.13.4a u̱ta no̱ vāja̍sātaye̱ pava̍sva bṛha̱tīriṣa̍ḥ |
9.13.4c dyu̱madi̍ndo su̱vīrya̍m ||

u̱ta | na̱ḥ | vāja̍-sātaye | pava̍sva | bṛ̱ha̱tīḥ | iṣa̍ḥ |
dyu̱-mat | i̱ndo̱ iti̍ | su̱-vīrya̍m ||9.13.4||

9.13.5a te na̍ḥ saha̱sriṇa̍ṁ ra̱yiṁ pava̍ntā̱mā su̱vīrya̍m |
9.13.5c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

te | na̱ḥ | sa̱ha̱sriṇa̍m | ra̱yim | pava̍ntām | ā | su̱-vīrya̍m |
su̱vā̱nāḥ | de̱vāsa̍ḥ | inda̍vaḥ ||9.13.5||

9.13.6a atyā̍ hiyā̱nā na he̱tṛbhi̱rasṛ̍gra̱ṁ vāja̍sātaye |
9.13.6c vi vāra̱mavya̍mā̱śava̍ḥ ||

atyā̍ḥ | hi̱yā̱nāḥ | na | he̱tṛ-bhi̍ḥ | asṛ̍gram | vāja̍-sātaye |
vi | vāra̍m | avya̍m | ā̱śava̍ḥ ||9.13.6||

9.13.7a vā̱śrā a̍rṣa̱ntīnda̍vo̱'bhi va̱tsaṁ na dhe̱nava̍ḥ |
9.13.7c da̱dha̱nvi̱re gabha̍styoḥ ||

vā̱śrāḥ | a̱rṣa̱nti̱ | inda̍vaḥ | a̱bhi | va̱tsam | na | dhe̱nava̍ḥ |
da̱dha̱nvi̱re | gabha̍styoḥ ||9.13.7||

9.13.8a juṣṭa̱ indrā̍ya matsa̱raḥ pava̍māna̱ kani̍kradat |
9.13.8c viśvā̱ apa̱ dviṣo̍ jahi ||

juṣṭa̍ḥ | indrā̍ya | ma̱tsa̱raḥ | pava̍māna | kani̍kradat |
viśvā̍ḥ | apa̍ | dviṣa̍ḥ | ja̱hi̱ ||9.13.8||

9.13.9a a̱pa̱ghnanto̱ arā̍vṇa̱ḥ pava̍mānāḥ sva̱rdṛśa̍ḥ |
9.13.9c yonā̍vṛ̱tasya̍ sīdata ||

a̱pa̱-ghnanta̍ḥ | arā̍vṇaḥ | pava̍mānāḥ | sva̱ḥ-dṛśa̍ḥ |
yonau̍ | ṛ̱tasya̍ | sī̱da̱ta̱ ||9.13.9||


9.14.1a pari̱ prāsi̍ṣyadatka̱viḥ sindho̍rū̱rmāvadhi̍ śri̱taḥ |
9.14.1c kā̱raṁ bibhra̍tpuru̱spṛha̍m ||

pari̍ | pra | a̱si̱sya̱da̱t | ka̱viḥ | sindho̍ḥ | ū̱rmau | adhi̍ | śri̱taḥ |
kā̱ram | bibhra̍t | pu̱ru̱-spṛha̍m ||9.14.1||

9.14.2a gi̱rā yadī̱ saba̍ndhava̱ḥ pañca̱ vrātā̍ apa̱syava̍ḥ |
9.14.2c pa̱ri̱ṣkṛ̱ṇvanti̍ dharṇa̱sim ||

gi̱rā | yadi̍ | sa-ba̍ndhavaḥ | pañca̍ | vrātā̍ḥ | a̱pa̱syava̍ḥ |
pa̱ri̱-kṛ̱ṇvanti̍ | dha̱rṇa̱sim ||9.14.2||

9.14.3a āda̍sya śu̱ṣmiṇo̱ rase̱ viśve̍ de̱vā a̍matsata |
9.14.3c yadī̱ gobhi̍rvasā̱yate̍ ||

āt | a̱sya̱ | śu̱ṣmiṇa̍ḥ | rase̍ | viśve̍ | de̱vāḥ | a̱ma̱tsa̱ta̱ |
yadi̍ | gobhi̍ḥ | va̱sā̱yate̍ ||9.14.3||

9.14.4a ni̱ri̱ṇā̱no vi dhā̍vati̱ jaha̱ccharyā̍ṇi̱ tānvā̍ |
9.14.4c atrā̱ saṁ ji̍ghnate yu̱jā ||

ni̱-ri̱ṇā̱naḥ | vi | dhā̱va̱ti̱ | jaha̍t | śaryā̍ṇi | tānvā̍ |
atra̍ | sam | ji̱ghna̱te̱ | yu̱jā ||9.14.4||

9.14.5a na̱ptībhi̱ryo vi̱vasva̍taḥ śu̱bhro na mā̍mṛ̱je yuvā̍ |
9.14.5c gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||

na̱ptībhi̍ḥ | yaḥ | vi̱vasva̍taḥ | śu̱bhraḥ | na | ma̱mṛ̱je | yuvā̍ |
gāḥ | kṛ̱ṇvā̱naḥ | na | ni̱ḥ-nija̍m ||9.14.5||

9.14.6a ati̍ śri̱tī ti̍ra̱ścatā̍ ga̱vyā ji̍gā̱tyaṇvyā̍ |
9.14.6c va̱gnumi̍yarti̱ yaṁ vi̱de ||

ati̍ | śri̱tī | ti̱ra̱ścatā̍ | ga̱vyā | ji̱gā̱ti̱ | aṇvyā̍ |
va̱gnum | i̱ya̱rti̱ | yam | vi̱de ||9.14.6||

9.14.7a a̱bhi kṣipa̱ḥ sama̍gmata ma̱rjaya̍ntīri̱ṣaspati̍m |
9.14.7c pṛ̱ṣṭhā gṛ̍bhṇata vā̱jina̍ḥ ||

a̱bhi | kṣipa̍ḥ | sam | a̱gma̱ta̱ | ma̱rjaya̍ntīḥ | i̱ṣaḥ | pati̍m |
pṛ̱ṣṭhā | gṛ̱bhṇa̱ta̱ | vā̱jina̍ḥ ||9.14.7||

9.14.8a pari̍ di̱vyāni̱ marmṛ̍śa̱dviśvā̍ni soma̱ pārthi̍vā |
9.14.8c vasū̍ni yāhyasma̱yuḥ ||

pari̍ | di̱vyāni̍ | marmṛ̍śat | viśvā̍ni | so̱ma̱ | pārthi̍vā |
vasū̍ni | yā̱hi̱ | a̱sma̱-yuḥ ||9.14.8||


9.15.1a e̱ṣa dhi̱yā yā̱tyaṇvyā̱ śūro̱ rathe̍bhirā̱śubhi̍ḥ |
9.15.1c gaccha̱nnindra̍sya niṣkṛ̱tam ||

e̱ṣaḥ | dhi̱yā | yā̱ti̱ | aṇvyā̍ | śūra̍ḥ | rathe̍bhiḥ | ā̱śu-bhi̍ḥ |
gaccha̍n | indra̍sya | ni̱ḥ-kṛ̱tam ||9.15.1||

9.15.2a e̱ṣa pu̱rū dhi̍yāyate bṛha̱te de̱vatā̍taye |
9.15.2c yatrā̱mṛtā̍sa̱ āsa̍te ||

e̱ṣaḥ | pu̱ru | dhi̱yā̱-ya̱te̱ | bṛ̱ha̱te | de̱va-tā̍taye |
yatra̍ | a̱mṛtā̍saḥ | āsa̍te ||9.15.2||

9.15.3a e̱ṣa hi̱to vi nī̍yate̱'ntaḥ śu̱bhrāva̍tā pa̱thā |
9.15.3c yadī̍ tu̱ñjanti̱ bhūrṇa̍yaḥ ||

e̱ṣaḥ | hi̱taḥ | vi | nī̱ya̱te̱ | a̱ntariti̍ | śu̱bhra-va̍tā | pa̱thā |
yadi̍ | tu̱ñjanti̍ | bhūrṇa̍yaḥ ||9.15.3||

9.15.4a e̱ṣa śṛṅgā̍ṇi̱ dodhu̍va̱cchiśī̍te yū̱thyo̱3̱̍ vṛṣā̍ |
9.15.4c nṛ̱mṇā dadhā̍na̱ oja̍sā ||

e̱ṣaḥ | śṛṅgā̍ṇi | dodhu̍vat | śiśī̍te | yū̱thya̍ḥ | vṛṣā̍ |
nṛ̱mṇā | dadhā̍naḥ | oja̍sā ||9.15.4||

9.15.5a e̱ṣa ru̱kmibhi̍rīyate vā̱jī śu̱bhrebhi̍ra̱ṁśubhi̍ḥ |
9.15.5c pati̱ḥ sindhū̍nā̱ṁ bhava̍n ||

e̱ṣaḥ | ru̱kmi-bhi̍ḥ | ī̱ya̱te̱ | vā̱jī | śu̱bhrebhi̍ḥ | a̱ṁśu-bhi̍ḥ |
pati̍ḥ | sindhū̍nām | bhava̍n ||9.15.5||

9.15.6a e̱ṣa vasū̍ni pibda̱nā paru̍ṣā yayi̱vām̐ ati̍ |
9.15.6c ava̱ śāde̍ṣu gacchati ||

e̱ṣaḥ | vasū̍ni | pi̱bda̱nā | paru̍ṣā | ya̱yi̱-vān | ati̍ |
ava̍ | śāde̍ṣu | ga̱ccha̱ti̱ ||9.15.6||

9.15.7a e̱taṁ mṛ̍janti̱ marjya̱mupa̱ droṇe̍ṣvā̱yava̍ḥ |
9.15.7c pra̱ca̱krā̱ṇaṁ ma̱hīriṣa̍ḥ ||

e̱tam | mṛ̱ja̱nti̱ | marjya̍m | upa̍ | droṇe̍ṣu | ā̱yava̍ḥ |
pra̱-ca̱krā̱ṇam | ma̱hīḥ | iṣa̍ḥ ||9.15.7||

9.15.8a e̱tamu̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̍ sa̱pta dhī̱taya̍ḥ |
9.15.8c svā̱yu̱dhaṁ ma̱dinta̍mam ||

e̱tam | ū̱m̐ iti̍ | tyam | daśa̍ | kṣipa̍ḥ | mṛ̱janti̍ | sa̱pta | dhī̱taya̍ḥ |
su̱-ā̱yu̱dham | ma̱din-ta̍mam ||9.15.8||


9.16.1a pra te̍ so̱tāra̍ o̱ṇyo̱3̱̍ rasa̱ṁ madā̍ya̱ ghṛṣva̍ye |
9.16.1c sargo̱ na ta̱ktyeta̍śaḥ ||

pra | te̱ | so̱tāra̍ḥ | o̱ṇyo̍ḥ | rasa̍m | madā̍ya | ghṛṣva̍ye |
sarga̍ḥ | na | ta̱kti̱ | eta̍śaḥ ||9.16.1||

9.16.2a kratvā̱ dakṣa̍sya ra̱thya̍ma̱po vasā̍na̱mandha̍sā |
9.16.2c go̱ṣāmaṇve̍ṣu saścima ||

kratvā̍ | dakṣa̍sya | ra̱thya̍m | a̱paḥ | vasā̍nam | andha̍sā |
go̱-sām | aṇve̍ṣu | sa̱ści̱ma̱ ||9.16.2||

9.16.3a ana̍ptama̱psu du̱ṣṭara̱ṁ soma̍ṁ pa̱vitra̱ ā sṛ̍ja |
9.16.3c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

ana̍ptam | a̱p-su | du̱stara̍m | soma̍m | pa̱vitre̍ | ā | sṛ̱ja̱ |
pu̱nī̱hi | indrā̍ya | pāta̍ve ||9.16.3||

9.16.4a pra pu̍nā̱nasya̱ ceta̍sā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.16.4c kratvā̍ sa̱dhastha̱māsa̍dat ||

pra | pu̱nā̱nasya̍ | ceta̍sā | soma̍ḥ | pa̱vitre̍ | a̱rṣa̱ti̱ |
kratvā̍ | sa̱dha-stha̍m | ā | a̱sa̱da̱t ||9.16.4||

9.16.5a pra tvā̱ namo̍bhi̱rinda̍va̱ indra̱ somā̍ asṛkṣata |
9.16.5c ma̱he bharā̍ya kā̱riṇa̍ḥ ||

pra | tvā̱ | nama̍ḥ-bhiḥ | inda̍vaḥ | indra̍ | somā̍ḥ | a̱sṛ̱kṣa̱ta̱ |
ma̱he | bharā̍ya | kā̱riṇa̍ḥ ||9.16.5||

9.16.6a pu̱nā̱no rū̱pe a̱vyaye̱ viśvā̱ arṣa̍nna̱bhi śriya̍ḥ |
9.16.6c śūro̱ na goṣu̍ tiṣṭhati ||

pu̱nā̱naḥ | rū̱pe | a̱vyavye̍ | viśvā̍ḥ | arṣa̍n | a̱bhi | śriya̍ḥ |
śūra̍ḥ | na | goṣu̍ | ti̱ṣṭha̱ti̱ ||9.16.6||

9.16.7a di̱vo na sānu̍ pi̱pyuṣī̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.16.7c vṛthā̍ pa̱vitre̍ arṣati ||

di̱vaḥ | na | sānu̍ | pi̱pyuṣī̍ | dhārā̍ | su̱tasya̍ | ve̱dhasa̍ḥ |
vṛthā̍ | pa̱vitre̍ | a̱rṣa̱ti̱ ||9.16.7||

9.16.8a tvaṁ so̍ma vipa̱ścita̱ṁ tanā̍ punā̱na ā̱yuṣu̍ |
9.16.8c avyo̱ vāra̱ṁ vi dhā̍vasi ||

tvam | so̱ma̱ | vi̱pa̱ḥ-cita̍m | tanā̍ | pu̱nā̱naḥ | ā̱yuṣu̍ |
avya̍ḥ | vāra̍m | vi | dhā̱va̱si̱ ||9.16.8||


9.17.1a pra ni̱mnene̍va̱ sindha̍vo̱ ghnanto̍ vṛ̱trāṇi̱ bhūrṇa̍yaḥ |
9.17.1c somā̍ asṛgramā̱śava̍ḥ ||

pra | ni̱mena̍-iva | sindha̍vaḥ | ghnanta̍ḥ | vṛ̱trāṇi̍ | bhūrṇa̍yaḥ |
somā̍ḥ | a̱sṛ̱gra̱m | ā̱śava̍ḥ ||9.17.1||

9.17.2a a̱bhi su̍vā̱nāsa̱ inda̍vo vṛ̱ṣṭaya̍ḥ pṛthi̱vīmi̍va |
9.17.2c indra̱ṁ somā̍so akṣaran ||

a̱bhi | su̱vā̱nāsa̍ḥ | inda̍vaḥ | vṛ̱ṣṭaya̍ḥ | pṛ̱thi̱vīm-i̍va |
indra̍m | somā̍saḥ | a̱kṣa̱ra̱n ||9.17.2||

9.17.3a atyū̍rmirmatsa̱ro mada̱ḥ soma̍ḥ pa̱vitre̍ arṣati |
9.17.3c vi̱ghnanrakṣā̍ṁsi deva̱yuḥ ||

ati̍-ūrmiḥ | ma̱tsa̱raḥ | mada̍ḥ | soma̍ḥ | pa̱vitre̍ | a̱rṣa̱ti̱ |
vi̱-ghnan | rakṣā̍ṁsi | de̱va̱-yuḥ ||9.17.3||

9.17.4a ā ka̱laśe̍ṣu dhāvati pa̱vitre̱ pari̍ ṣicyate |
9.17.4c u̱kthairya̱jñeṣu̍ vardhate ||

ā | ka̱laśe̍ṣu | dhā̱va̱ti̱ | pa̱vitre̍ | pari̍ | si̱cya̱te̱ |
u̱kthaiḥ | ya̱jñeṣu̍ | va̱rdha̱te̱ ||9.17.4||

9.17.5a ati̱ trī so̍ma roca̱nā roha̱nna bhrā̍jase̱ diva̍m |
9.17.5c i̱ṣṇantsūrya̱ṁ na co̍dayaḥ ||

ati̍ | trī | so̱ma̱ | ro̱ca̱nā | roha̍n | na | bhrā̱ja̱se̱ | diva̍m |
i̱ṣṇan | sūrya̍m | na | co̱da̱ya̱ḥ ||9.17.5||

9.17.6a a̱bhi viprā̍ anūṣata mū̱rdhanya̱jñasya̍ kā̱rava̍ḥ |
9.17.6c dadhā̍nā̱ścakṣa̍si pri̱yam ||

a̱bhi | viprā̍ḥ | a̱nū̱ṣa̱ta̱ | mū̱rdhan | ya̱jñasya̍ | kā̱rava̍ḥ |
dadhā̍nāḥ | cakṣa̍si | pri̱yam ||9.17.6||

9.17.7a tamu̍ tvā vā̱jina̱ṁ naro̍ dhī̱bhirviprā̍ ava̱syava̍ḥ |
9.17.7c mṛ̱janti̍ de̱vatā̍taye ||

tam | ū̱m̐ iti̍ | tvā̱ | vā̱jina̍m | nara̍ḥ | dhī̱bhiḥ | viprā̍ḥ | a̱va̱syava̍ḥ |
mṛ̱janti̍ | de̱va-tā̍taye ||9.17.7||

9.17.8a madho̱rdhārā̱manu̍ kṣara tī̱vraḥ sa̱dhastha̱māsa̍daḥ |
9.17.8c cāru̍rṛ̱tāya̍ pī̱taye̍ ||

madho̍ḥ | dhārā̍m | anu̍ | kṣa̱ra̱ | tī̱vraḥ | sa̱dha-stha̍m | ā | a̱sa̱da̱ḥ |
cāru̍ḥ | ṛ̱tāya̍ | pī̱taye̍ ||9.17.8||


9.18.1a pari̍ suvā̱no gi̍ri̱ṣṭhāḥ pa̱vitre̱ somo̍ akṣāḥ |
9.18.1c made̍ṣu sarva̱dhā a̍si ||

pari̍ | su̱vā̱naḥ | gi̱ri̱-sthāḥ | pa̱vitre̍ | soma̍ḥ | a̱kṣā̱riti̍ |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.1||

9.18.2a tvaṁ vipra̱stvaṁ ka̱virmadhu̱ pra jā̱tamandha̍saḥ |
9.18.2c made̍ṣu sarva̱dhā a̍si ||

tvam | vipra̍ḥ | tvam | ka̱viḥ | madhu̍ | pra | jā̱tam | andha̍saḥ |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.2||

9.18.3a tava̱ viśve̍ sa̱joṣa̍so de̱vāsa̍ḥ pī̱timā̍śata |
9.18.3c made̍ṣu sarva̱dhā a̍si ||

tava̍ | viśve̍ | sa̱-joṣa̍saḥ | de̱vāsa̍ḥ | pī̱tim | ā̱śa̱ta̱ |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.3||

9.18.4a ā yo viśvā̍ni̱ vāryā̱ vasū̍ni̱ hasta̍yorda̱dhe |
9.18.4c made̍ṣu sarva̱dhā a̍si ||

ā | yaḥ | viśvā̍ni | vāryā̍ | vasū̍ni | hasta̍yoḥ | da̱dhe |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.4||

9.18.5a ya i̱me roda̍sī ma̱hī saṁ mā̱tare̍va̱ doha̍te |
9.18.5c made̍ṣu sarva̱dhā a̍si ||

yaḥ | i̱me iti̍ | roda̍sī̱ iti̍ | ma̱hī iti̍ | sam | mā̱tarā̍-iva | doha̍te |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.5||

9.18.6a pari̱ yo roda̍sī u̱bhe sa̱dyo vāje̍bhi̱rarṣa̍ti |
9.18.6c made̍ṣu sarva̱dhā a̍si ||

pari̍ | yaḥ | roda̍sī̱ iti̍ | u̱bhe iti̍ | sa̱dyaḥ | vāje̍bhiḥ | arṣa̍ti |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.6||

9.18.7a sa śu̱ṣmī ka̱laśe̱ṣvā pu̍nā̱no a̍cikradat |
9.18.7c made̍ṣu sarva̱dhā a̍si ||

saḥ | śu̱ṣmī | ka̱laśe̍ṣu | ā | pu̱nā̱naḥ | a̱ci̱kra̱da̱t |
made̍ṣu | sa̱rva̱-dhāḥ | a̱si̱ ||9.18.7||


9.19.1a yatso̍ma ci̱tramu̱kthya̍ṁ di̱vyaṁ pārthi̍va̱ṁ vasu̍ |
9.19.1c tanna̍ḥ punā̱na ā bha̍ra ||

yat | so̱ma̱ | ci̱tram | u̱kthya̍m | di̱vyam | pārthi̍vam | vasu̍ |
tat | na̱ḥ | pu̱nā̱naḥ | ā | bha̱ra̱ ||9.19.1||

9.19.2a yu̱vaṁ hi sthaḥ sva̍rpatī̱ indra̍śca soma̱ gopa̍tī |
9.19.2c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

yu̱vam | hi | sthaḥ | sva̍rpatī̱ iti̱ sva̍ḥ-patī | indra̍ḥ | ca̱ | so̱ma̱ | gopa̍tī̱ iti̱ go-pa̍tī |
ī̱śā̱nā | pi̱pya̱ta̱m | dhiya̍ḥ ||9.19.2||

9.19.3a vṛṣā̍ punā̱na ā̱yuṣu̍ sta̱naya̱nnadhi̍ ba̱rhiṣi̍ |
9.19.3c hari̱ḥ sanyoni̱māsa̍dat ||

vṛṣā̍ | pu̱nā̱naḥ | ā̱yuṣu̍ | sta̱naya̍n | adhi̍ | ba̱rhiṣi̍ |
hari̍ḥ | san | yoni̍m | ā | a̱sa̱da̱t ||9.19.3||

9.19.4a avā̍vaśanta dhī̱tayo̍ vṛṣa̱bhasyādhi̱ reta̍si |
9.19.4c sū̱norva̱tsasya̍ mā̱tara̍ḥ ||

avā̍vaśanta | dhī̱taya̍ḥ | vṛ̱ṣa̱bhasya̍ | adhi̍ | reta̍si |
sū̱noḥ | va̱tsasya̍ | mā̱tara̍ḥ ||9.19.4||

9.19.5a ku̱vidvṛ̍ṣa̱ṇyantī̍bhyaḥ punā̱no garbha̍mā̱dadha̍t |
9.19.5c yāḥ śu̱kraṁ du̍ha̱te paya̍ḥ ||

ku̱vit | vṛ̱ṣa̱ṇyantī̍bhyaḥ | pu̱nā̱naḥ | garbha̍m | ā̱-dadha̍t |
yāḥ | śu̱kram | du̱ha̱te | paya̍ḥ ||9.19.5||

9.19.6a upa̍ śikṣāpata̱sthuṣo̍ bhi̱yasa̱mā dhe̍hi̱ śatru̍ṣu |
9.19.6c pava̍māna vi̱dā ra̱yim ||

upa̍ | śi̱kṣa̱ | a̱pa̱-ta̱sthuṣa̍ḥ | bhi̱yasa̍m | ā | dhe̱hi̱ | śatru̍ṣu |
pava̍māna | vi̱dāḥ | ra̱yim ||9.19.6||

9.19.7a ni śatro̍ḥ soma̱ vṛṣṇya̱ṁ ni śuṣma̱ṁ ni vaya̍stira |
9.19.7c dū̱re vā̍ sa̱to anti̍ vā ||

ni | śatro̍ḥ | so̱ma̱ | vṛṣṇya̍m | ni | śuṣma̍m | ni | vaya̍ḥ | ti̱ra̱ |
dū̱re | vā̱ | sa̱taḥ | anti̍ | vā̱ ||9.19.7||


9.20.1a pra ka̱virde̱vavī̍ta̱ye'vyo̱ vāre̍bhirarṣati |
9.20.1c sā̱hvānviśvā̍ a̱bhi spṛdha̍ḥ ||

pra | ka̱viḥ | de̱va-vī̍taye | avya̍ḥ | vāre̍bhiḥ | a̱rṣa̱ti̱ |
sa̱hvān | viśvā̍ḥ | a̱bhi | spṛdha̍ḥ ||9.20.1||

9.20.2a sa hi ṣmā̍ jari̱tṛbhya̱ ā vāja̱ṁ goma̍nta̱minva̍ti |
9.20.2c pava̍mānaḥ saha̱sriṇa̍m ||

saḥ | hi | sma̱ | ja̱ri̱tṛ-bhya̍ḥ | ā | vāja̍m | go-ma̍ntam | inva̍ti |
pava̍mānaḥ | sa̱ha̱sriṇa̍m ||9.20.2||

9.20.3a pari̱ viśvā̍ni̱ ceta̍sā mṛ̱śase̱ pava̍se ma̱tī |
9.20.3c sa na̍ḥ soma̱ śravo̍ vidaḥ ||

pari̍ | viśvā̍ni | ceta̍sā | mṛ̱śase̍ | pava̍se | ma̱tī |
saḥ | na̱ḥ | so̱ma̱ | śrava̍ḥ | vi̱da̱ḥ ||9.20.3||

9.20.4a a̱bhya̍rṣa bṛ̱hadyaśo̍ ma̱ghava̍dbhyo dhru̱vaṁ ra̱yim |
9.20.4c iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

a̱bhi | a̱rṣa̱ | bṛ̱hat | yaśa̍ḥ | ma̱ghava̍t-bhyaḥ | dhru̱vam | ra̱yim |
iṣa̍m | sto̱tṛ-bhya̍ḥ | ā | bha̱ra̱ ||9.20.4||

9.20.5a tvaṁ rāje̍va suvra̱to gira̍ḥ so̱mā vi̍veśitha |
9.20.5c pu̱nā̱no va̍hne adbhuta ||

tvam | rājā̍-iva | su̱-vra̱taḥ | gira̍ḥ | so̱ma̱ | ā | vi̱ve̱śi̱tha̱ |
pu̱nā̱naḥ | va̱hne̱ | a̱dbhu̱ta̱ ||9.20.5||

9.20.6a sa vahni̍ra̱psu du̱ṣṭaro̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.20.6c soma̍śca̱mūṣu̍ sīdati ||

saḥ | vahni̍ḥ | a̱p-su | du̱stara̍ḥ | mṛ̱jyamā̍naḥ | gabha̍styoḥ |
soma̍ḥ | ca̱mūṣu̍ | sī̱da̱ti̱ ||9.20.6||

9.20.7a krī̱ḻurma̱kho na ma̍ṁha̱yuḥ pa̱vitra̍ṁ soma gacchasi |
9.20.7c dadha̍tsto̱tre su̱vīrya̍m ||

krī̱ḻuḥ | ma̱khaḥ | na | ma̱ṁha̱yuḥ | pa̱vitra̍m | so̱ma̱ | ga̱ccha̱si̱ |
dadha̍t | sto̱tre | su̱-vīrya̍m ||9.20.7||


9.21.1a e̱te dhā̍va̱ntīnda̍va̱ḥ somā̱ indrā̍ya̱ ghṛṣva̍yaḥ |
9.21.1c ma̱tsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

e̱te | dhā̱va̱nti̱ | inda̍vaḥ | somā̍ḥ | indrā̍ya | ghṛṣva̍yaḥ |
ma̱tsa̱rāsa̍ḥ | sva̱ḥ-vida̍ḥ ||9.21.1||

9.21.2a pra̱vṛ̱ṇvanto̍ abhi̱yuja̱ḥ suṣva̍ye varivo̱vida̍ḥ |
9.21.2c sva̱yaṁ sto̱tre va̍ya̱skṛta̍ḥ ||

pra̱-vṛ̱ṇvanta̍ḥ | a̱bhi̱-yuja̍ḥ | susva̍ye | va̱ri̱va̱ḥ-vida̍ḥ |
sva̱yam | sto̱tre | va̱ya̱ḥ-kṛta̍ḥ ||9.21.2||

9.21.3a vṛthā̱ krīḻa̍nta̱ inda̍vaḥ sa̱dhastha̍ma̱bhyeka̱mit |
9.21.3c sindho̍rū̱rmā vya̍kṣaran ||

vṛthā̍ | krīḻa̍ntaḥ | inda̍vaḥ | sa̱dha-stha̍m | a̱bhi | eka̍m | it |
sindho̍ḥ | ū̱rmā | vi | a̱kṣa̱ra̱n ||9.21.3||

9.21.4a e̱te viśvā̍ni̱ vāryā̱ pava̍mānāsa āśata |
9.21.4c hi̱tā na sapta̍yo̱ rathe̍ ||

e̱te | viśvā̍ni | vāryā̍ | pava̍mānāsaḥ | ā̱śa̱ta̱ |
hi̱tāḥ | na | sapta̍yaḥ | rathe̍ ||9.21.4||

9.21.5a āsmi̍npi̱śaṅga̍mindavo̱ dadhā̍tā ve̱namā̱diśe̍ |
9.21.5c yo a̱smabhya̱marā̍vā ||

ā | a̱smi̱n | pi̱śaṅga̍m | i̱nda̱va̱ḥ | dadhā̍ta | ve̱nam | ā̱-diśe̍ |
yaḥ | a̱smabhya̍m | arā̍vā ||9.21.5||

9.21.6a ṛ̱bhurna rathya̱ṁ nava̱ṁ dadhā̍tā̱ keta̍mā̱diśe̍ |
9.21.6c śu̱krāḥ pa̍vadhva̱marṇa̍sā ||

ṛ̱bhuḥ | na | rathya̍m | nava̍m | dadhā̍ta | keta̍m | ā̱-diśe̍ |
śu̱krāḥ | pa̱va̱dhva̱m | arṇa̍sā ||9.21.6||

9.21.7a e̱ta u̱ tye a̍vīvaśa̱nkāṣṭhā̍ṁ vā̱jino̍ akrata |
9.21.7c sa̱taḥ prāsā̍viṣurma̱tim ||

e̱te | ū̱m̐ iti̍ | tye | a̱vī̱va̱śa̱n | kāṣṭhā̍m | vā̱jina̍ḥ | a̱kra̱ta̱ |
sa̱taḥ | pra | a̱sā̱vi̱ṣu̱ḥ | ma̱tim ||9.21.7||


9.22.1a e̱te somā̍sa ā̱śavo̱ rathā̍ iva̱ pra vā̱jina̍ḥ |
9.22.1c sargā̍ḥ sṛ̱ṣṭā a̍heṣata ||

e̱te | somā̍saḥ | ā̱śava̍ḥ | rathā̍ḥ-iva | pra | vā̱jina̍ḥ |
sargā̍ḥ | sṛ̱ṣṭāḥ | a̱he̱ṣa̱ta̱ ||9.22.1||

9.22.2a e̱te vātā̍ ivo̱rava̍ḥ pa̱rjanya̍syeva vṛ̱ṣṭaya̍ḥ |
9.22.2c a̱gneri̍va bhra̱mā vṛthā̍ ||

e̱te | vātā̍ḥ-iva | u̱rava̍ḥ | pa̱rjanya̍sya-iva | vṛ̱ṣṭaya̍ḥ |
a̱gneḥ-i̍va | bhra̱māḥ | vṛthā̍ ||9.22.2||

9.22.3a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.22.3c vi̱pā vyā̍naśu̱rdhiya̍ḥ ||

e̱te | pū̱tāḥ | vi̱pa̱ḥ-cita̍ḥ | somā̍saḥ | dadhi̍-āśiraḥ |
vi̱pā | vi | ā̱na̱śu̱ḥ | dhiya̍ḥ ||9.22.3||

9.22.4a e̱te mṛ̱ṣṭā ama̍rtyāḥ sasṛ̱vāṁso̱ na śa̍śramuḥ |
9.22.4c iya̍kṣantaḥ pa̱tho raja̍ḥ ||

e̱te | mṛ̱ṣṭāḥ | ama̍rtyāḥ | sa̱sṛ̱-vāṁsa̍ḥ | na | śa̱śra̱mu̱ḥ |
iya̍kṣantaḥ | pa̱thaḥ | raja̍ḥ ||9.22.4||

9.22.5a e̱te pṛ̱ṣṭhāni̱ roda̍sorvipra̱yanto̱ vyā̍naśuḥ |
9.22.5c u̱tedamu̍tta̱maṁ raja̍ḥ ||

e̱te | pṛ̱ṣṭhāni̍ | roda̍soḥ | vi̱-pra̱yanta̍ḥ | vi | ā̱na̱śu̱ḥ |
u̱ta | i̱dam | u̱t-ta̱mam | raja̍ḥ ||9.22.5||

9.22.6a tantu̍ṁ tanvā̱namu̍tta̱mamanu̍ pra̱vata̍ āśata |
9.22.6c u̱tedamu̍tta̱māyya̍m ||

tantu̍m | ta̱nvā̱nam | u̱t-ta̱mam | anu̍ | pra̱-vata̍ḥ | ā̱śa̱ta̱ |
u̱ta | i̱dam | u̱tta̱māyya̍m ||9.22.6||

9.22.7a tvaṁ so̍ma pa̱ṇibhya̱ ā vasu̱ gavyā̍ni dhārayaḥ |
9.22.7c ta̱taṁ tantu̍macikradaḥ ||

tvam | so̱ma̱ | pa̱ṇi-bhya̍ḥ | ā | vasu̍ | gavyā̍ni | dhā̱ra̱ya̱ḥ |
ta̱tam | tantu̍m | a̱ci̱kra̱da̱ḥ ||9.22.7||


9.23.1a somā̍ asṛgramā̱śavo̱ madho̱rmada̍sya̱ dhāra̍yā |
9.23.1c a̱bhi viśvā̍ni̱ kāvyā̍ ||

somā̍ḥ | a̱sṛ̱gra̱m | ā̱śava̍ḥ | madho̍ḥ | mada̍sya | dhāra̍yā |
a̱bhi | viśvā̍ni | kāvyā̍ ||9.23.1||

9.23.2a anu̍ pra̱tnāsa̍ ā̱yava̍ḥ pa̱daṁ navī̍yo akramuḥ |
9.23.2c ru̱ce ja̍nanta̱ sūrya̍m ||

anu̍ | pra̱tnāsa̍ḥ | ā̱yava̍ḥ | pa̱dam | navī̍yaḥ | a̱kra̱mu̱ḥ |
ru̱ce | ja̱na̱nta̱ | sūrya̍m ||9.23.2||

9.23.3a ā pa̍vamāna no bharā̱ryo adā̍śuṣo̱ gaya̍m |
9.23.3c kṛ̱dhi pra̱jāva̍tī̱riṣa̍ḥ ||

ā | pa̱va̱mā̱na̱ | na̱ḥ | bha̱ra̱ | a̱ryaḥ | adā̍śuṣaḥ | gaya̍m |
kṛ̱dhi | pra̱jā-va̍tīḥ | iṣa̍ḥ ||9.23.3||

9.23.4a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱ṁ mada̍m |
9.23.4c a̱bhi kośa̍ṁ madhu̱ścuta̍m ||

a̱bhi | somā̍saḥ | ā̱yava̍ḥ | pava̍nte | madya̍m | mada̍m |
a̱bhi | kośa̍m | ma̱dhu̱-ścuta̍m ||9.23.4||

9.23.5a somo̍ arṣati dharṇa̱sirdadhā̍na indri̱yaṁ rasa̍m |
9.23.5c su̱vīro̍ abhiśasti̱pāḥ ||

soma̍ḥ | a̱rṣa̱ti̱ | dha̱rṇa̱siḥ | dadhā̍naḥ | i̱ndri̱yam | rasa̍m |
su̱-vīra̍ḥ | a̱bhi̱śa̱sti̱-pāḥ ||9.23.5||

9.23.6a indrā̍ya soma pavase de̱vebhya̍ḥ sadha̱mādya̍ḥ |
9.23.6c indo̱ vāja̍ṁ siṣāsasi ||

indrā̍ya | so̱ma̱ | pa̱va̱se̱ | de̱vebhya̍ḥ | sa̱dha̱-mādya̍ḥ |
indo̱ iti̍ | vāja̍m | si̱sā̱sa̱si̱ ||9.23.6||

9.23.7a a̱sya pī̱tvā madā̍nā̱mindro̍ vṛ̱trāṇya̍pra̱ti |
9.23.7c ja̱ghāna̍ ja̱ghana̍cca̱ nu ||

a̱sya | pī̱tvā | madā̍nām | indra̍ḥ | vṛ̱trāṇi̍ | a̱pra̱ti |
ja̱ghāna̍ | ja̱ghana̍t | ca̱ | nu ||9.23.7||


9.24.1a pra somā̍so adhanviṣu̱ḥ pava̍mānāsa̱ inda̍vaḥ |
9.24.1c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

pra | somā̍saḥ | a̱dha̱nvi̱ṣu̱ḥ | pava̍mānāsaḥ | inda̍vaḥ |
śrī̱ṇā̱nāḥ | a̱p-su | mṛ̱ñja̱ta̱ ||9.24.1||

9.24.2a a̱bhi gāvo̍ adhanviṣu̱rāpo̱ na pra̱vatā̍ ya̱tīḥ |
9.24.2c pu̱nā̱nā indra̍māśata ||

a̱bhi | gāva̍ḥ | a̱dha̱nvi̱ṣu̱ḥ | āpa̍ḥ | na | pra̱-vatā̍ | ya̱tīḥ |
pu̱nā̱nāḥ | indra̍m | ā̱śa̱ta̱ ||9.24.2||

9.24.3a pra pa̍vamāna dhanvasi̱ somendrā̍ya̱ pāta̍ve |
9.24.3c nṛbhi̍rya̱to vi nī̍yase ||

pra | pa̱va̱mā̱na̱ | dha̱nva̱si̱ | soma̍ | indrā̍ya | pāta̍ve |
nṛ-bhi̍ḥ | ya̱taḥ | vi | nī̱ya̱se̱ ||9.24.3||

9.24.4a tvaṁ so̍ma nṛ̱māda̍na̱ḥ pava̍sva carṣaṇī̱sahe̍ |
9.24.4c sasni̱ryo a̍nu̱mādya̍ḥ ||

tvam | so̱ma̱ | nṛ̱-māda̍naḥ | pava̍sva | ca̱rṣa̱ṇi̱-sahe̍ |
sasni̍ḥ | yaḥ | a̱nu̱-mādya̍ḥ ||9.24.4||

9.24.5a indo̱ yadadri̍bhiḥ su̱taḥ pa̱vitra̍ṁ pari̱dhāva̍si |
9.24.5c ara̱mindra̍sya̱ dhāmne̍ ||

indo̱ iti̍ | yat | adri̍-bhiḥ | su̱taḥ | pa̱vitra̍m | pa̱ri̱-dhāva̍si |
ara̍m | indra̍sya | dhāmne̍ ||9.24.5||

9.24.6a pava̍sva vṛtrahantamo̱kthebhi̍ranu̱mādya̍ḥ |
9.24.6c śuci̍ḥ pāva̱ko adbhu̍taḥ ||

pava̍sva | vṛ̱tra̱ha̱n-ta̱ma̱ | u̱kthebhi̍ḥ | a̱nu̱-mādya̍ḥ |
śuci̍ḥ | pā̱va̱kaḥ | adbhu̍taḥ ||9.24.6||

9.24.7a śuci̍ḥ pāva̱ka u̍cyate̱ soma̍ḥ su̱tasya̱ madhva̍ḥ |
9.24.7c de̱vā̱vīra̍ghaśaṁsa̱hā ||

śuci̍ḥ | pā̱va̱kaḥ | u̱cya̱te̱ | soma̍ḥ | su̱tasya̍ | madhva̍ḥ |
de̱va̱-a̱vīḥ | a̱gha̱śa̱ṁsa̱-hā ||9.24.7||


9.25.1a pava̍sva dakṣa̱sādha̍no de̱vebhya̍ḥ pī̱taye̍ hare |
9.25.1c ma̱rudbhyo̍ vā̱yave̱ mada̍ḥ ||

pava̍sva | da̱kṣa̱-sādha̍naḥ | de̱vebhya̍ḥ | pī̱taye̍ | ha̱re̱ |
ma̱rut-bhya̍ḥ | vā̱yave̍ | mada̍ḥ ||9.25.1||

9.25.2a pava̍māna dhi̱yā hi̱to̱3̱̍'bhi yoni̱ṁ kani̍kradat |
9.25.2c dharma̍ṇā vā̱yumā vi̍śa ||

pava̍māna | dhi̱yā | hi̱taḥ | a̱bhi | yoni̍m | kani̍kradat |
dharma̍ṇā | vā̱yum | ā | vi̱śa̱ ||9.25.2||

9.25.3a saṁ de̱vaiḥ śo̍bhate̱ vṛṣā̍ ka̱viryonā̱vadhi̍ pri̱yaḥ |
9.25.3c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

sam | de̱vaiḥ | śo̱bha̱te̱ | vṛṣā̍ | ka̱viḥ | yonau̍ | adhi̍ | pri̱yaḥ |
vṛ̱tra̱-hā | de̱va̱-vīta̍maḥ ||9.25.3||

9.25.4a viśvā̍ rū̱pāṇyā̍vi̱śanpu̍nā̱no yā̍ti harya̱taḥ |
9.25.4c yatrā̱mṛtā̍sa̱ āsa̍te ||

viśvā̍ | rū̱pāṇi̍ | ā̱-vi̱śan | pu̱nā̱naḥ | yā̱ti̱ | ha̱rya̱taḥ |
yatra̍ | a̱mṛtā̍saḥ | āsa̍te ||9.25.4||

9.25.5a a̱ru̱ṣo ja̱naya̱ngira̱ḥ soma̍ḥ pavata āyu̱ṣak |
9.25.5c indra̱ṁ gaccha̍nka̱vikra̍tuḥ ||

a̱ru̱ṣaḥ | ja̱naya̍n | gira̍ḥ | soma̍ḥ | pa̱va̱te̱ | ā̱yu̱ṣak |
indra̍m | gaccha̍n | ka̱vi-kra̍tuḥ ||9.25.5||

9.25.6a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.25.6c a̱rkasya̱ yoni̍mā̱sada̍m ||

ā | pa̱va̱sva̱ | ma̱di̱n-ta̱ma̱ | pa̱vitra̍m | dhāra̍yā | ka̱ve̱ |
a̱rkasya̍ | yoni̍m | ā̱-sada̍m ||9.25.6||


9.26.1a tama̍mṛkṣanta vā̱jina̍mu̱pasthe̱ adi̍te̱radhi̍ |
9.26.1c viprā̍so̱ aṇvyā̍ dhi̱yā ||

tam | a̱mṛ̱kṣa̱nta̱ | vā̱jina̍m | u̱pa-sthe̍ | adi̍teḥ | adhi̍ |
viprā̍saḥ | aṇvyā̍ | dhi̱yā ||9.26.1||

9.26.2a taṁ gāvo̍ a̱bhya̍nūṣata sa̱hasra̍dhāra̱makṣi̍tam |
9.26.2c indu̍ṁ dha̱rtāra̱mā di̱vaḥ ||

tam | gāva̍ḥ | a̱bhi | a̱nū̱ṣa̱ta̱ | sa̱hasra̍-dhāram | akṣi̍tam |
indu̍m | dha̱rtāra̍m | ā | di̱vaḥ ||9.26.2||

9.26.3a taṁ ve̱dhāṁ me̱dhayā̍hya̱npava̍māna̱madhi̱ dyavi̍ |
9.26.3c dha̱rṇa̱siṁ bhūri̍dhāyasam ||

tam | ve̱dhām | me̱dhayā̍ | a̱hya̱n | pava̍mānam | adhi̍ | dyavi̍ |
dha̱rṇa̱sim | bhūri̍-dhāyasam ||9.26.3||

9.26.4a tama̍hyanbhu̱rijo̍rdhi̱yā sa̱ṁvasā̍naṁ vi̱vasva̍taḥ |
9.26.4c pati̍ṁ vā̱co adā̍bhyam ||

tam | a̱hya̱n | bhu̱rijo̍ḥ | dhi̱yā | sa̱m-vasā̍nam | vi̱vasva̍taḥ |
pati̍m | vā̱caḥ | adā̍bhyam ||9.26.4||

9.26.5a taṁ sānā̱vadhi̍ jā̱mayo̱ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.26.5c ha̱rya̱taṁ bhūri̍cakṣasam ||

tam | sānau̍ | adhi̍ | jā̱maya̍ḥ | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
ha̱rya̱tam | bhūri̍-cakṣasam ||9.26.5||

9.26.6a taṁ tvā̍ hinvanti ve̱dhasa̱ḥ pava̍māna girā̱vṛdha̍m |
9.26.6c inda̱vindrā̍ya matsa̱ram ||

tam | tvā̱ | hi̱nva̱nti̱ | ve̱dhasa̍ḥ | pava̍māna | gi̱rā̱-vṛdha̍m |
indo̱ iti̍ | indrā̍ya | ma̱tsa̱ram ||9.26.6||


9.27.1a e̱ṣa ka̱vira̱bhiṣṭu̍taḥ pa̱vitre̱ adhi̍ tośate |
9.27.1c pu̱nā̱no ghnannapa̱ sridha̍ḥ ||

e̱ṣaḥ | ka̱viḥ | a̱bhi-stu̍taḥ | pa̱vitre̍ | adhi̍ | to̱śa̱te̱ |
pu̱nā̱naḥ | ghnan | apa̍ | sridha̍ḥ ||9.27.1||

9.27.2a e̱ṣa indrā̍ya vā̱yave̍ sva̱rjitpari̍ ṣicyate |
9.27.2c pa̱vitre̍ dakṣa̱sādha̍naḥ ||

e̱ṣaḥ | indrā̍ya | vā̱yave̍ | sva̱ḥ-jit | pari̍ | si̱cya̱te̱ |
pa̱vitre̍ | da̱kṣa̱-sādha̍naḥ ||9.27.2||

9.27.3a e̱ṣa nṛbhi̱rvi nī̍yate di̱vo mū̱rdhā vṛṣā̍ su̱taḥ |
9.27.3c somo̱ vane̍ṣu viśva̱vit ||

e̱ṣaḥ | nṛ-bhi̍ḥ | vi | nī̱ya̱te̱ | di̱vaḥ | mū̱rdhā | vṛṣā̍ | su̱taḥ |
soma̍ḥ | vane̍ṣu | vi̱śva̱-vit ||9.27.3||

9.27.4a e̱ṣa ga̱vyura̍cikrada̱tpava̍māno hiraṇya̱yuḥ |
9.27.4c indu̍ḥ satrā̱jidastṛ̍taḥ ||

e̱ṣaḥ | ga̱vyuḥ | a̱ci̱kra̱da̱t | pava̍mānaḥ | hi̱ra̱ṇya̱-yuḥ |
indu̍ḥ | sa̱trā̱-jit | astṛ̍taḥ ||9.27.4||

9.27.5a e̱ṣa sūrye̍ṇa hāsate̱ pava̍māno̱ adhi̱ dyavi̍ |
9.27.5c pa̱vitre̍ matsa̱ro mada̍ḥ ||

e̱ṣaḥ | sūrye̍ṇa | hā̱sa̱te̱ | pava̍mānaḥ | adhi̍ | dyavi̍ |
pa̱vitre̍ | ma̱tsa̱raḥ | mada̍ḥ ||9.27.5||

9.27.6a e̱ṣa śu̱ṣmya̍siṣyadada̱ntari̍kṣe̱ vṛṣā̱ hari̍ḥ |
9.27.6c pu̱nā̱na indu̱rindra̱mā ||

e̱ṣaḥ | śu̱ṣmī | a̱si̱sya̱da̱t | a̱ntari̍kṣe | vṛṣā̍ | hari̍ḥ |
pu̱nā̱naḥ | indu̍ḥ | indra̍m | ā ||9.27.6||


9.28.1a e̱ṣa vā̱jī hi̱to nṛbhi̍rviśva̱vinmana̍sa̱spati̍ḥ |
9.28.1c avyo̱ vāra̱ṁ vi dhā̍vati ||

e̱ṣaḥ | vā̱jī | hi̱taḥ | nṛ-bhi̍ḥ | vi̱śva̱-vit | mana̍saḥ | pati̍ḥ |
avya̍ḥ | vāra̍m | vi | dhā̱va̱ti̱ ||9.28.1||

9.28.2a e̱ṣa pa̱vitre̍ akṣara̱tsomo̍ de̱vebhya̍ḥ su̱taḥ |
9.28.2c viśvā̱ dhāmā̍nyāvi̱śan ||

e̱ṣaḥ | pa̱vitre̍ | a̱kṣa̱ra̱t | soma̍ḥ | de̱vebhya̍ḥ | su̱taḥ |
viśvā̍ | dhāmā̍ni | ā̱-vi̱śan ||9.28.2||

9.28.3a e̱ṣa de̱vaḥ śu̍bhāya̱te'dhi̱ yonā̱vama̍rtyaḥ |
9.28.3c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

e̱ṣaḥ | de̱vaḥ | śu̱bhā̱ya̱te̱ | adhi̍ | yonau̍ | ama̍rtyaḥ |
vṛ̱tra̱-hā | de̱va̱-vīta̍maḥ ||9.28.3||

9.28.4a e̱ṣa vṛṣā̱ kani̍kradadda̱śabhi̍rjā̱mibhi̍rya̱taḥ |
9.28.4c a̱bhi droṇā̍ni dhāvati ||

e̱ṣaḥ | vṛṣā̍ | kani̍kradat | da̱śa-bhi̍ḥ | jā̱mi-bhi̍ḥ | ya̱taḥ |
a̱bhi | droṇā̍ni | dhā̱va̱ti̱ ||9.28.4||

9.28.5a e̱ṣa sūrya̍marocaya̱tpava̍māno̱ vica̍rṣaṇiḥ |
9.28.5c viśvā̱ dhāmā̍ni viśva̱vit ||

e̱ṣaḥ | sūrya̍m | a̱ro̱ca̱ya̱t | pava̍mānaḥ | vi-ca̍rṣaṇiḥ |
viśvā̍ | dhāmā̍ni | vi̱śva̱-vit ||9.28.5||

9.28.6a e̱ṣa śu̱ṣmyadā̍bhya̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.28.6c de̱vā̱vīra̍ghaśaṁsa̱hā ||

e̱ṣaḥ | śu̱ṣmī | adā̍bhyaḥ | soma̍ḥ | pu̱nā̱naḥ | a̱rṣa̱ti̱ |
de̱va̱-a̱vīḥ | a̱gha̱śa̱ṁsa̱-hā ||9.28.6||


9.29.1a prāsya̱ dhārā̍ akṣara̱nvṛṣṇa̍ḥ su̱tasyauja̍sā |
9.29.1c de̱vām̐ anu̍ pra̱bhūṣa̍taḥ ||

pra | a̱sya̱ | dhārā̍ḥ | a̱kṣa̱ra̱n | vṛṣṇa̍ḥ | su̱tasya̍ | oja̍sā |
de̱vān | anu̍ | pra̱-bhūṣa̍taḥ ||9.29.1||

9.29.2a sapti̍ṁ mṛjanti ve̱dhaso̍ gṛ̱ṇanta̍ḥ kā̱ravo̍ gi̱rā |
9.29.2c jyoti̍rjajñā̱namu̱kthya̍m ||

sapti̍m | mṛ̱ja̱nti̱ | ve̱dhasa̍ḥ | gṛ̱ṇanta̍ḥ | kā̱rava̍ḥ | gi̱rā |
jyoti̍ḥ | ja̱jñā̱nam | u̱kthya̍m ||9.29.2||

9.29.3a su̱ṣahā̍ soma̱ tāni̍ te punā̱nāya̍ prabhūvaso |
9.29.3c vardhā̍ samu̱dramu̱kthya̍m ||

su̱-sahā̍ | so̱ma̱ | tāni̍ | te̱ | pu̱nā̱nāya̍ | pra̱bhu̱va̱so̱ iti̍ prabhu-vaso |
vardha̍ | sa̱mu̱dram | u̱kthya̍m ||9.29.3||

9.29.4a viśvā̱ vasū̍ni sa̱ṁjaya̱npava̍sva soma̱ dhāra̍yā |
9.29.4c i̱nu dveṣā̍ṁsi sa̱dhrya̍k ||

viśvā̍ | vasū̍ni | sa̱m-jaya̍n | pava̍sva | so̱ma̱ | dhāra̍yā |
i̱nu | dveṣā̍ṁsi | sa̱dhrya̍k ||9.29.4||

9.29.5a rakṣā̱ su no̱ ara̍ruṣaḥ sva̱nātsa̍masya̱ kasya̍ cit |
9.29.5c ni̱do yatra̍ mumu̱cmahe̍ ||

rakṣa̍ | su | na̱ḥ | ara̍ruṣaḥ | sva̱nāt | sa̱masya̍ | kasya̍ | ci̱t |
ni̱daḥ | yatra̍ | mu̱mu̱cmahe̍ ||9.29.5||

9.29.6a endo̱ pārthi̍vaṁ ra̱yiṁ di̱vyaṁ pa̍vasva̱ dhāra̍yā |
9.29.6c dyu̱manta̱ṁ śuṣma̱mā bha̍ra ||

ā | i̱ndo̱ iti̍ | pārthi̍vam | ra̱yim | di̱vyam | pa̱va̱sva̱ | dhāra̍yā |
dyu̱-manta̍m | śuṣma̍m | ā | bha̱ra̱ ||9.29.6||


9.30.1a pra dhārā̍ asya śu̱ṣmiṇo̱ vṛthā̍ pa̱vitre̍ akṣaran |
9.30.1c pu̱nā̱no vāca̍miṣyati ||

pra | dhārā̍ḥ | a̱sya̱ | śu̱ṣmiṇa̍ḥ | vṛthā̍ | pa̱vitre̍ | a̱kṣa̱ra̱n |
pu̱nā̱naḥ | vāca̍m | i̱ṣya̱ti̱ ||9.30.1||

9.30.2a indu̍rhiyā̱naḥ so̱tṛbhi̍rmṛ̱jyamā̍na̱ḥ kani̍kradat |
9.30.2c iya̍rti va̱gnumi̍ndri̱yam ||

indu̍ḥ | hi̱yā̱naḥ | so̱tṛ-bhi̍ḥ | mṛ̱jyamā̍naḥ | kani̍kradat |
iya̍rti | va̱gnum | i̱ndri̱yam ||9.30.2||

9.30.3a ā na̱ḥ śuṣma̍ṁ nṛ̱ṣāhya̍ṁ vī̱rava̍ntaṁ puru̱spṛha̍m |
9.30.3c pava̍sva soma̱ dhāra̍yā ||

ā | na̱ḥ | śuṣma̍m | nṛ̱-sahya̍m | vī̱ra-va̍ntam | pu̱ru̱-spṛha̍m |
pava̍sva | so̱ma̱ | dhāra̍yā ||9.30.3||

9.30.4a pra somo̱ ati̱ dhāra̍yā̱ pava̍māno asiṣyadat |
9.30.4c a̱bhi droṇā̍nyā̱sada̍m ||

pra | soma̍ḥ | ati̍ | dhāra̍yā | pava̍mānaḥ | a̱si̱sya̱da̱t |
a̱bhi | droṇā̍ni | ā̱-sada̍m ||9.30.4||

9.30.5a a̱psu tvā̱ madhu̍mattama̱ṁ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.30.5c inda̱vindrā̍ya pī̱taye̍ ||

a̱p-su | tvā̱ | madhu̍mat-tamam | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
indo̱ iti̍ | indrā̍ya | pī̱taye̍ ||9.30.5||

9.30.6a su̱notā̱ madhu̍mattama̱ṁ soma̱mindrā̍ya va̱jriṇe̍ |
9.30.6c cāru̱ṁ śardhā̍ya matsa̱ram ||

su̱nota̍ | madhu̍mat-tamam | soma̍m | indrā̍ya | va̱jriṇe̍ |
cāru̍m | śardhā̍ya | ma̱tsa̱ram ||9.30.6||


9.31.1a pra somā̍saḥ svā̱dhya1̱̍ḥ pava̍mānāso akramuḥ |
9.31.1c ra̱yiṁ kṛ̍ṇvanti̱ ceta̍nam ||

pra | somā̍saḥ | su̱-ā̱dhya̍ḥ | pava̍mānāsaḥ | a̱kra̱mu̱ḥ |
ra̱yim | kṛ̱ṇva̱nti̱ | ceta̍nam ||9.31.1||

9.31.2a di̱vaspṛ̍thi̱vyā adhi̱ bhave̍ndo dyumna̱vardha̍naḥ |
9.31.2c bhavā̱ vājā̍nā̱ṁ pati̍ḥ ||

di̱vaḥ | pṛ̱thi̱vyāḥ | adhi̍ | bhava̍ | i̱ndo̱ iti̍ | dyu̱mna̱-vardha̍naḥ |
bhava̍ | vājā̍nām | pati̍ḥ ||9.31.2||

9.31.3a tubhya̱ṁ vātā̍ abhi̱priya̱stubhya̍marṣanti̱ sindha̍vaḥ |
9.31.3c soma̱ vardha̍nti te̱ maha̍ḥ ||

tubhya̍m | vātā̍ḥ | a̱bhi̱-priya̍ḥ | tubhya̍m | a̱rṣa̱nti̱ | sindha̍vaḥ |
soma̍ | vardha̍nti | te̱ | maha̍ḥ ||9.31.3||

9.31.4a ā pyā̍yasva̱ same̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
9.31.4c bhavā̱ vāja̍sya saṁga̱the ||

ā | pyā̱ya̱sva̱ | sam | e̱tu̱ | te̱ | vi̱śvata̍ḥ | so̱ma̱ | vṛṣṇya̍m |
bhava̍ | vāja̍sya | sa̱m-ga̱the ||9.31.4||

9.31.5a tubhya̱ṁ gāvo̍ ghṛ̱taṁ payo̱ babhro̍ dudu̱hre akṣi̍tam |
9.31.5c varṣi̍ṣṭhe̱ adhi̱ sāna̍vi ||

tubhya̍m | gāva̍ḥ | ghṛ̱tam | paya̍ḥ | babhro̱ iti̍ | du̱du̱hre | akṣi̍tam |
varṣi̍ṣṭhe | adhi̍ | sāna̍vi ||9.31.5||

9.31.6a svā̱yu̱dhasya̍ te sa̱to bhuva̍nasya pate va̱yam |
9.31.6c indo̍ sakhi̱tvamu̍śmasi ||

su̱-ā̱yu̱dhasya̍ | te̱ | sa̱taḥ | bhuva̍nasya | pa̱te̱ | va̱yam |
indo̱ iti̍ | sa̱khi̱-tvam | u̱śma̱si̱ ||9.31.6||


9.32.1a pra somā̍so mada̱cyuta̱ḥ śrava̍se no ma̱ghona̍ḥ |
9.32.1c su̱tā vi̱dathe̍ akramuḥ ||

pra | somā̍saḥ | ma̱da̱-cyuta̍ḥ | śrava̍se | na̱ḥ | ma̱ghona̍ḥ |
su̱tāḥ | vi̱dathe̍ | a̱kra̱mu̱ḥ ||9.32.1||

9.32.2a ādī̍ṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.32.2c indu̱mindrā̍ya pī̱taye̍ ||

āt | ī̱m | tri̱tasya̍ | yoṣa̍ṇaḥ | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
indu̍m | indrā̍ya | pī̱taye̍ ||9.32.2||

9.32.3a ādī̍ṁ ha̱ṁso yathā̍ ga̱ṇaṁ viśva̍syāvīvaśanma̱tim |
9.32.3c atyo̱ na gobhi̍rajyate ||

āt | ī̱m | ha̱ṁsaḥ | yathā̍ | ga̱ṇam | viśva̍sya | a̱vī̱va̱śa̱t | ma̱tim |
atya̍ḥ | na | gobhi̍ḥ | a̱jya̱te̱ ||9.32.3||

9.32.4a u̱bhe so̍māva̱cāka̍śanmṛ̱go na ta̱kto a̍rṣasi |
9.32.4c sīda̍nnṛ̱tasya̱ yoni̱mā ||

u̱bhe iti̍ | so̱ma̱ | a̱va̱-cāka̍śat | mṛ̱gaḥ | na | ta̱ktaḥ | a̱rṣa̱si̱ |
sīda̍n | ṛ̱tasya̍ | yoni̍m | ā ||9.32.4||

9.32.5a a̱bhi gāvo̍ anūṣata̱ yoṣā̍ jā̱rami̍va pri̱yam |
9.32.5c aga̍nnā̱jiṁ yathā̍ hi̱tam ||

a̱bhi | gāva̍ḥ | a̱nū̱ṣa̱ta̱ | yoṣā̍ | jā̱ram-i̍va | pri̱yam |
aga̍n | ā̱jim | yathā̍ | hi̱tam ||9.32.5||

9.32.6a a̱sme dhe̍hi dyu̱madyaśo̍ ma̱ghava̍dbhyaśca̱ mahya̍ṁ ca |
9.32.6c sa̱niṁ me̱dhāmu̱ta śrava̍ḥ ||

a̱sme iti̍ | dhe̱hi̱ | dyu̱-mat | yaśa̍ḥ | ma̱ghava̍t-bhyaḥ | ca̱ | mahya̍m | ca̱ |
sa̱nim | me̱dhām | u̱ta | śrava̍ḥ ||9.32.6||


9.33.1a pra somā̍so vipa̱ścito̱'pāṁ na ya̍ntyū̱rmaya̍ḥ |
9.33.1c vanā̍ni mahi̱ṣā i̍va ||

pra | somā̍saḥ | vi̱pa̱ḥ-cita̍ḥ | a̱pām | na | ya̱nti̱ | ū̱rmaya̍ḥ |
vanā̍ni | ma̱hi̱ṣāḥ-i̍va ||9.33.1||

9.33.2a a̱bhi droṇā̍ni ba̱bhrava̍ḥ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.33.2c vāja̱ṁ goma̍ntamakṣaran ||

a̱bhi | droṇā̍ni | ba̱bhrava̍ḥ | śu̱krāḥ | ṛ̱tasya̍ | dhāra̍yā |
vāja̍m | go-ma̍ntam | a̱kṣa̱ra̱n ||9.33.2||

9.33.3a su̱tā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.33.3c somā̍ arṣanti̱ viṣṇa̍ve ||

su̱tāḥ | indrā̍ya | vā̱yave̍ | varu̍ṇāya | ma̱rut-bhya̍ḥ |
somā̍ḥ | a̱rṣa̱nti̱ | viṣṇa̍ve ||9.33.3||

9.33.4a ti̱sro vāca̱ udī̍rate̱ gāvo̍ mimanti dhe̱nava̍ḥ |
9.33.4c hari̍reti̱ kani̍kradat ||

ti̱sraḥ | vāca̍ḥ | ut | ī̱ra̱te̱ | gāva̍ḥ | mi̱ma̱nti̱ | dhe̱nava̍ḥ |
hari̍ḥ | e̱ti̱ | kani̍kradat ||9.33.4||

9.33.5a a̱bhi brahmī̍ranūṣata ya̱hvīrṛ̱tasya̍ mā̱tara̍ḥ |
9.33.5c ma̱rmṛ̱jyante̍ di̱vaḥ śiśu̍m ||

a̱bhi | brahmī̍ḥ | a̱nū̱ṣa̱ta̱ | ya̱hvīḥ | ṛ̱tasya̍ | mā̱tara̍ḥ |
ma̱rmṛ̱jyante̍ | di̱vaḥ | śiśu̍m ||9.33.5||

9.33.6a rā̱yaḥ sa̍mu̱drām̐śca̱turo̱'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.33.6c ā pa̍vasva saha̱sriṇa̍ḥ ||

rā̱yaḥ | sa̱mu̱drān | ca̱tura̍ḥ | a̱smabhya̍m | so̱ma̱ | vi̱śvata̍ḥ |
ā | pa̱va̱sva̱ | sa̱ha̱sriṇa̍ḥ ||9.33.6||


9.34.1a pra su̍vā̱no dhāra̍yā̱ tanendu̍rhinvā̱no a̍rṣati |
9.34.1c ru̱jaddṛ̱ḻhā vyoja̍sā ||

pra | su̱vā̱naḥ | dhāra̍yā | tanā̍ | indu̍ḥ | hi̱nvā̱naḥ | a̱rṣa̱ti̱ |
ru̱jat | dṛ̱ḻhā | vi | oja̍sā ||9.34.1||

9.34.2a su̱ta indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.34.2c somo̍ arṣati̱ viṣṇa̍ve ||

su̱taḥ | indrā̍ya | vā̱yave̍ | varu̍ṇāya | ma̱rut-bhya̍ḥ |
soma̍ḥ | a̱rṣa̱ti̱ | viṣṇa̍ve ||9.34.2||

9.34.3a vṛṣā̍ṇa̱ṁ vṛṣa̍bhirya̱taṁ su̱nvanti̱ soma̱madri̍bhiḥ |
9.34.3c du̱hanti̱ śakma̍nā̱ paya̍ḥ ||

vṛṣā̍ṇam | vṛṣa̍-bhiḥ | ya̱tam | su̱nvanti̍ | soma̍m | adri̍-bhiḥ |
du̱hanti̍ | śakma̍nā | paya̍ḥ ||9.34.3||

9.34.4a bhuva̍ttri̱tasya̱ marjyo̱ bhuva̱dindrā̍ya matsa̱raḥ |
9.34.4c saṁ rū̱paira̍jyate̱ hari̍ḥ ||

bhuva̍t | tri̱tasya̍ | marjya̍ḥ | bhuva̍t | indrā̍ya | ma̱tsa̱raḥ |
sam | rū̱paiḥ | a̱jya̱te̱ | hari̍ḥ ||9.34.4||

9.34.5a a̱bhīmṛ̱tasya̍ vi̱ṣṭapa̍ṁ duha̱te pṛśni̍mātaraḥ |
9.34.5c cāru̍ pri̱yata̍maṁ ha̱viḥ ||

a̱bhi | ī̱m | ṛ̱tasya̍ | vi̱ṣṭapa̍m | du̱ha̱te | pṛśni̍-mātaraḥ |
cāru̍ | pri̱ya-ta̍mam | ha̱viḥ ||9.34.5||

9.34.6a same̍na̱mahru̍tā i̱mā giro̍ arṣanti sa̱sruta̍ḥ |
9.34.6c dhe̱nūrvā̱śro a̍vīvaśat ||

sam | e̱na̱m | ahru̍tāḥ | i̱māḥ | gira̍ḥ | a̱rṣa̱nti̱ | sa̱-sruta̍ḥ |
dhe̱nūḥ | vā̱śraḥ | a̱vī̱va̱śa̱t ||9.34.6||


9.35.1a ā na̍ḥ pavasva̱ dhāra̍yā̱ pava̍māna ra̱yiṁ pṛ̱thum |
9.35.1c yayā̱ jyoti̍rvi̱dāsi̍ naḥ ||

ā | na̱ḥ | pa̱va̱sva̱ | dhāra̍yā | pava̍māna | ra̱yim | pṛ̱thum |
yayā̍ | jyoti̍ḥ | vi̱dāsi̍ | na̱ḥ ||9.35.1||

9.35.2a indo̍ samudramīṅkhaya̱ pava̍sva viśvamejaya |
9.35.2c rā̱yo dha̱rtā na̱ oja̍sā ||

indo̱ iti̍ | sa̱mu̱dra̱m-ī̱ṅkha̱ya̱ | pava̍sva | vi̱śva̱m-e̱ja̱ya̱ |
rā̱yaḥ | dha̱rtā | na̱ḥ | oja̍sā ||9.35.2||

9.35.3a tvayā̍ vī̱reṇa̍ vīravo̱'bhi ṣyā̍ma pṛtanya̱taḥ |
9.35.3c kṣarā̍ ṇo a̱bhi vārya̍m ||

tvayā̍ | vī̱reṇa̍ | vī̱ra̱-va̱ḥ | a̱bhi | syā̱ma̱ | pṛ̱ta̱nya̱taḥ |
kṣara̍ | na̱ḥ | a̱bhi | vārya̍m ||9.35.3||

9.35.4a pra vāja̱mindu̍riṣyati̱ siṣā̍sanvāja̱sā ṛṣi̍ḥ |
9.35.4c vra̱tā vi̍dā̱na āyu̍dhā ||

pra | vāja̍m | indu̍ḥ | i̱ṣya̱ti̱ | sisā̍san | vā̱ja̱-sāḥ | ṛṣi̍ḥ |
vra̱tā | vi̱dā̱naḥ | āyu̍dhā ||9.35.4||

9.35.5a taṁ gī̱rbhirvā̍camīṅkha̱yaṁ pu̍nā̱naṁ vā̍sayāmasi |
9.35.5c soma̱ṁ jana̍sya̱ gopa̍tim ||

tam | gī̱ḥ-bhiḥ | vā̱ca̱m-ī̱ṅkha̱yam | pu̱nā̱nam | vā̱sa̱yā̱ma̱si̱ |
soma̍m | jana̍sya | go-pa̍tim ||9.35.5||

9.35.6a viśvo̱ yasya̍ vra̱te jano̍ dā̱dhāra̱ dharma̍ṇa̱spate̍ḥ |
9.35.6c pu̱nā̱nasya̍ pra̱bhūva̍soḥ ||

viśva̍ḥ | yasya̍ | vra̱te | jana̍ḥ | dā̱dhāra̍ | dharma̍ṇaḥ | pate̍ḥ |
pu̱nā̱nasya̍ | pra̱bhu-va̍soḥ ||9.35.6||


9.36.1a asa̍rji̱ rathyo̍ yathā pa̱vitre̍ ca̱mvo̍ḥ su̱taḥ |
9.36.1c kārṣma̍nvā̱jī nya̍kramīt ||

asa̍rji | rathya̍ḥ | ya̱thā̱ | pa̱vitre̍ | ca̱mvo̍ḥ | su̱taḥ |
kārṣma̍n | vā̱jī | ni | a̱kra̱mī̱t ||9.36.1||

9.36.2a sa vahni̍ḥ soma̱ jāgṛ̍vi̱ḥ pava̍sva deva̱vīrati̍ |
9.36.2c a̱bhi kośa̍ṁ madhu̱ścuta̍m ||

saḥ | vahni̍ḥ | so̱ma̱ | jāgṛ̍viḥ | pava̍sva | de̱va̱-vīḥ | ati̍ |
a̱bhi | kośa̍m | ma̱dhu̱-ścuta̍m ||9.36.2||

9.36.3a sa no̱ jyotī̍ṁṣi pūrvya̱ pava̍māna̱ vi ro̍caya |
9.36.3c kratve̱ dakṣā̍ya no hinu ||

saḥ | na̱ḥ | jyotī̍ṁṣi | pū̱rvya̱ | pava̍māna | vi | ro̱ca̱ya̱ |
kratve̍ | dakṣā̍ya | na̱ḥ | hi̱nu̱ ||9.36.3||

9.36.4a śu̱mbhamā̍na ṛtā̱yubhi̍rmṛ̱jyamā̍no̱ gabha̍styoḥ |
9.36.4c pava̍te̱ vāre̍ a̱vyaye̍ ||

śu̱mbhamā̍naḥ | ṛ̱ta̱yu-bhi̍ḥ | mṛ̱jyamā̍naḥ | gabha̍styoḥ |
pava̍te | vāre̍ | a̱vyaye̍ ||9.36.4||

9.36.5a sa viśvā̍ dā̱śuṣe̱ vasu̱ somo̍ di̱vyāni̱ pārthi̍vā |
9.36.5c pava̍tā̱māntari̍kṣyā ||

saḥ | viśvā̍ | dā̱śuṣe̍ | vasu̍ | soma̍ḥ | di̱vyāni̍ | pārthi̍vā |
pava̍tām | ā | a̱ntari̍kṣyā ||9.36.5||

9.36.6a ā di̱vaspṛ̱ṣṭhama̍śva̱yurga̍vya̱yuḥ so̍ma rohasi |
9.36.6c vī̱ra̱yuḥ śa̍vasaspate ||

ā | di̱vaḥ | pṛ̱ṣṭham | a̱śva̱-yuḥ | ga̱vya̱-yuḥ | so̱ma̱ | ro̱ha̱si̱ |
vī̱ra̱-yuḥ | śa̱va̱sa̱ḥ | pa̱te̱ ||9.36.6||


9.37.1a sa su̱taḥ pī̱taye̱ vṛṣā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.37.1c vi̱ghnanrakṣā̍ṁsi deva̱yuḥ ||

saḥ | su̱taḥ | pī̱taye̍ | vṛṣā̍ | soma̍ḥ | pa̱vitre̍ | a̱rṣa̱ti̱ |
vi̱-ghnan | rakṣā̍ṁsi | de̱va̱-yuḥ ||9.37.1||

9.37.2a sa pa̱vitre̍ vicakṣa̱ṇo hari̍rarṣati dharṇa̱siḥ |
9.37.2c a̱bhi yoni̱ṁ kani̍kradat ||

saḥ | pa̱vitre̍ | vi̱-ca̱kṣa̱ṇaḥ | hari̍ḥ | a̱rṣa̱ti̱ | dha̱rṇa̱siḥ |
a̱bhi | yoni̍m | kani̍kradat ||9.37.2||

9.37.3a sa vā̱jī ro̍ca̱nā di̱vaḥ pava̍māno̱ vi dhā̍vati |
9.37.3c ra̱kṣo̱hā vāra̍ma̱vyaya̍m ||

saḥ | vā̱jī | ro̱ca̱nā | di̱vaḥ | pava̍mānaḥ | vi | dhā̱va̱ti̱ |
ra̱kṣa̱ḥ-hā | vāra̍m | a̱vyaya̍m ||9.37.3||

9.37.4a sa tri̱tasyādhi̱ sāna̍vi̱ pava̍māno arocayat |
9.37.4c jā̱mibhi̱ḥ sūrya̍ṁ sa̱ha ||

saḥ | tri̱tasya̍ | adhi̍ | sāna̍vi | pava̍mānaḥ | a̱ro̱ca̱ya̱t |
jā̱mi-bhi̍ḥ | sūrya̍m | sa̱ha ||9.37.4||

9.37.5a sa vṛ̍tra̱hā vṛṣā̍ su̱to va̍rivo̱vidadā̍bhyaḥ |
9.37.5c somo̱ vāja̍mivāsarat ||

saḥ | vṛ̱tra̱-hā | vṛṣā̍ | su̱taḥ | va̱ri̱va̱ḥ-vit | adā̍bhyaḥ |
soma̍ḥ | vāja̍m-iva | a̱sa̱ra̱t ||9.37.5||

9.37.6a sa de̱vaḥ ka̱vine̍ṣi̱to̱3̱̍'bhi droṇā̍ni dhāvati |
9.37.6c indu̱rindrā̍ya ma̱ṁhanā̍ ||

saḥ | de̱vaḥ | ka̱vinā̍ | i̱ṣi̱taḥ | a̱bhi | droṇā̍ni | dhā̱va̱ti̱ |
indu̍ḥ | indrā̍ya | ma̱ṁhanā̍ ||9.37.6||


9.38.1a e̱ṣa u̱ sya vṛṣā̱ ratho'vyo̱ vāre̍bhirarṣati |
9.38.1c gaccha̱nvāja̍ṁ saha̱sriṇa̍m ||

e̱ṣaḥ | ū̱m̐ iti̍ | syaḥ | vṛṣā̍ | ratha̍ḥ | avya̍ḥ | vāre̍bhiḥ | a̱rṣa̱ti̱ |
gaccha̍n | vāja̍m | sa̱ha̱sriṇa̍m ||9.38.1||

9.38.2a e̱taṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.38.2c indu̱mindrā̍ya pī̱taye̍ ||

e̱tam | tri̱tasya̍ | yoṣa̍ṇaḥ | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
indu̍m | indrā̍ya | pī̱taye̍ ||9.38.2||

9.38.3a e̱taṁ tyaṁ ha̱rito̱ daśa̍ marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.38.3c yābhi̱rmadā̍ya̱ śumbha̍te ||

e̱tam | tyam | ha̱rita̍ḥ | daśa̍ | ma̱rmṛ̱jyante̍ | a̱pa̱syuva̍ḥ |
yābhi̍ḥ | madā̍ya | śumbha̍te ||9.38.3||

9.38.4a e̱ṣa sya mānu̍ṣī̱ṣvā śye̱no na vi̱kṣu sī̍dati |
9.38.4c gaccha̍ñjā̱ro na yo̱ṣita̍m ||

e̱ṣaḥ | syaḥ | mānu̍ṣīṣu | ā | śye̱naḥ | na | vi̱kṣu | sī̱da̱ti̱ |
gaccha̍n | jā̱raḥ | na | yo̱ṣita̍m ||9.38.4||

9.38.5a e̱ṣa sya madyo̱ raso'va̍ caṣṭe di̱vaḥ śiśu̍ḥ |
9.38.5c ya indu̱rvāra̱māvi̍śat ||

e̱ṣaḥ | syaḥ | madya̍ḥ | rasa̍ḥ | ava̍ | ca̱ṣṭe̱ | di̱vaḥ | śiśu̍ḥ |
yaḥ | indu̍ḥ | vāra̍m | ā | avi̍śat ||9.38.5||

9.38.6a e̱ṣa sya pī̱taye̍ su̱to hari̍rarṣati dharṇa̱siḥ |
9.38.6c kranda̱nyoni̍ma̱bhi pri̱yam ||

e̱ṣaḥ | syaḥ | pī̱taye̍ | su̱taḥ | hari̍ḥ | a̱rṣa̱ti̱ | dha̱rṇa̱siḥ |
kranda̍n | yoni̍m | a̱bhi | pri̱yam ||9.38.6||


9.39.1a ā̱śura̍rṣa bṛhanmate̱ pari̍ pri̱yeṇa̱ dhāmnā̍ |
9.39.1c yatra̍ de̱vā iti̱ brava̍n ||

ā̱śuḥ | a̱rṣa̱ | bṛ̱ha̱t-ma̱te̱ | pari̍ | pri̱yeṇa̍ | dhāmnā̍ |
yatra̍ | de̱vāḥ | iti̍ | brava̍n ||9.39.1||

9.39.2a pa̱ri̱ṣkṛ̱ṇvannani̍ṣkṛta̱ṁ janā̍ya yā̱taya̱nniṣa̍ḥ |
9.39.2c vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava ||

pa̱ri̱-kṛ̱ṇvan | ani̍ḥ-kṛtam | janā̍ya | yā̱taya̍n | iṣa̍ḥ |
vṛ̱ṣṭim | di̱vaḥ | pari̍ | sra̱va̱ ||9.39.2||

9.39.3a su̱ta e̍ti pa̱vitra̱ ā tviṣi̱ṁ dadhā̍na̱ oja̍sā |
9.39.3c vi̱cakṣā̍ṇo viro̱caya̍n ||

su̱taḥ | e̱ti̱ | pa̱vitre̍ | ā | tviṣi̍m | dadhā̍naḥ | oja̍sā |
vi̱-cakṣā̍ṇaḥ | vi̱-ro̱caya̍n ||9.39.3||

9.39.4a a̱yaṁ sa yo di̱vaspari̍ raghu̱yāmā̍ pa̱vitra̱ ā |
9.39.4c sindho̍rū̱rmā vyakṣa̍rat ||

a̱yam | saḥ | yaḥ | di̱vaḥ | pari̍ | ra̱ghu̱-yāmā̍ | pa̱vitre̍ | ā |
sindho̍ḥ | ū̱rmā | vi | akṣa̍rat ||9.39.4||

9.39.5a ā̱vivā̍sanparā̱vato̱ atho̍ arvā̱vata̍ḥ su̱taḥ |
9.39.5c indrā̍ya sicyate̱ madhu̍ ||

ā̱-vivā̍san | pa̱rā̱-vata̍ḥ | atho̱ iti̍ | a̱rvā̱-vata̍ḥ | su̱taḥ |
indrā̍ya | si̱cya̱te̱ | madhu̍ ||9.39.5||

9.39.6a sa̱mī̱cī̱nā a̍nūṣata̱ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.39.6c yonā̍vṛ̱tasya̍ sīdata ||

sa̱m-ī̱cī̱nāḥ | a̱nū̱ṣa̱ta̱ | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
yonau̍ | ṛ̱tasya̍ | sī̱da̱ta̱ ||9.39.6||


9.40.1a pu̱nā̱no a̍kramīda̱bhi viśvā̱ mṛdho̱ vica̍rṣaṇiḥ |
9.40.1c śu̱mbhanti̱ vipra̍ṁ dhī̱tibhi̍ḥ ||

pu̱nā̱naḥ | a̱kra̱mī̱t | a̱bhi | viśvā̍ḥ | mṛdha̍ḥ | vi-ca̍rṣaṇiḥ |
śu̱mbhanti̍ | vipra̍m | dhī̱ti-bhi̍ḥ ||9.40.1||

9.40.2a ā yoni̍maru̱ṇo ru̍ha̱dgama̱dindra̱ṁ vṛṣā̍ su̱taḥ |
9.40.2c dhru̱ve sada̍si sīdati ||

ā | yoni̍m | a̱ru̱ṇaḥ | ru̱ha̱t | gama̍t | indra̍m | vṛṣā̍ | su̱taḥ |
dhru̱ve | sada̍si | sī̱da̱ti̱ ||9.40.2||

9.40.3a nū no̍ ra̱yiṁ ma̱hāmi̍ndo̱'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.40.3c ā pa̍vasva saha̱sriṇa̍m ||

nu | na̱ḥ | ra̱yim | ma̱hām | i̱ndo̱ iti̍ | a̱smabhya̍m | so̱ma̱ | vi̱śvata̍ḥ |
ā | pa̱va̱sva̱ | sa̱ha̱sriṇa̍m ||9.40.3||

9.40.4a viśvā̍ soma pavamāna dyu̱mnānī̍nda̱vā bha̍ra |
9.40.4c vi̱dāḥ sa̍ha̱sriṇī̱riṣa̍ḥ ||

viśvā̍ | so̱ma̱ | pa̱va̱mā̱na̱ | dyu̱mnāni̍ | i̱ndo̱ iti̍ | ā | bha̱ra̱ |
vi̱dāḥ | sa̱ha̱sriṇī̍ḥ | iṣa̍ḥ ||9.40.4||

9.40.5a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ sto̱tre su̱vīrya̍m |
9.40.5c ja̱ri̱turva̍rdhayā̱ gira̍ḥ ||

saḥ | na̱ḥ | pu̱nā̱naḥ | ā | bha̱ra̱ | ra̱yim | sto̱tre | su̱-vīrya̍m |
ja̱ri̱tuḥ | va̱rdha̱ya̱ | gira̍ḥ ||9.40.5||

9.40.6a pu̱nā̱na i̍nda̱vā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.40.6c vṛṣa̍nnindo na u̱kthya̍m ||

pu̱nā̱naḥ | i̱ndo̱ iti̍ | ā | bha̱ra̱ | soma̍ | dvi̱-barha̍sam | ra̱yim |
vṛṣa̍n | i̱ndo̱ iti̍ | na̱ḥ | u̱kthya̍m ||9.40.6||


9.41.1a pra ye gāvo̱ na bhūrṇa̍yastve̱ṣā a̱yāso̱ akra̍muḥ |
9.41.1c ghnanta̍ḥ kṛ̱ṣṇāmapa̱ tvaca̍m ||

pra | ye | gāva̍ḥ | na | bhūrṇa̍yaḥ | tve̱ṣāḥ | a̱yāsa̍ḥ | akra̍muḥ |
ghnanta̍ḥ | kṛ̱ṣṇām | apa̍ | tvaca̍m ||9.41.1||

9.41.2a su̱vi̱tasya̍ manāma̱he'ti̱ setu̍ṁ durā̱vya̍m |
9.41.2c sā̱hvāṁso̱ dasyu̍mavra̱tam ||

su̱vi̱tasya̍ | ma̱nā̱ma̱he̱ | ati̍ | setu̍m | du̱ḥ-ā̱vya̍m |
sa̱hvāṁsa̍ḥ | dasyu̍m | a̱vra̱tam ||9.41.2||

9.41.3a śṛ̱ṇve vṛ̱ṣṭeri̍va sva̱naḥ pava̍mānasya śu̱ṣmiṇa̍ḥ |
9.41.3c cara̍nti vi̱dyuto̍ di̱vi ||

śṛ̱ṇve | vṛ̱ṣṭeḥ-i̍va | sva̱naḥ | pava̍mānasya | śu̱ṣmiṇa̍ḥ |
cara̍nti | vi̱-dyuta̍ḥ | di̱vi ||9.41.3||

9.41.4a ā pa̍vasva ma̱hīmiṣa̱ṁ goma̍dindo̱ hira̍ṇyavat |
9.41.4c aśvā̍va̱dvāja̍vatsu̱taḥ ||

ā | pa̱va̱sva̱ | ma̱hīm | iṣa̍m | go-ma̍t | i̱ndo̱ iti̍ | hira̍ṇya-vat |
aśva̍-vat | vāja̍-vat | su̱taḥ ||9.41.4||

9.41.5a sa pa̍vasva vicarṣaṇa̱ ā ma̱hī roda̍sī pṛṇa |
9.41.5c u̱ṣāḥ sūryo̱ na ra̱śmibhi̍ḥ ||

saḥ | pa̱va̱sva̱ | vi̱-ca̱rṣa̱ṇe̱ | ā | mā̱hī iti̍ | roda̍sī̱ iti̍ | pṛ̱ṇa̱ |
u̱ṣāḥ | sūrya̍ḥ | na | ra̱śmi-bhi̍ḥ ||9.41.5||

9.41.6a pari̍ ṇaḥ śarma̱yantyā̱ dhāra̍yā soma vi̱śvata̍ḥ |
9.41.6c sarā̍ ra̱seva̍ vi̱ṣṭapa̍m ||

pari̍ | na̱ḥ | śa̱rma̱-yantyā̍ | dhāra̍yā | so̱ma̱ | vi̱śvata̍ḥ |
sara̍ | ra̱sā-i̍va | vi̱ṣṭapa̍m ||9.41.6||


9.42.1a ja̱naya̍nroca̱nā di̱vo ja̱naya̍nna̱psu sūrya̍m |
9.42.1c vasā̍no̱ gā a̱po hari̍ḥ ||

ja̱naya̍n | ro̱ca̱nā | di̱vaḥ | ja̱naya̍n | a̱p-su | sūrya̍m |
vasā̍naḥ | gāḥ | a̱paḥ | hari̍ḥ ||9.42.1||

9.42.2a e̱ṣa pra̱tnena̱ manma̍nā de̱vo de̱vebhya̱spari̍ |
9.42.2c dhāra̍yā pavate su̱taḥ ||

e̱ṣaḥ | pra̱tnena̍ | manma̍nā | de̱vaḥ | de̱vebhya̍ḥ | pari̍ |
dhāra̍yā | pa̱va̱te̱ | su̱taḥ ||9.42.2||

9.42.3a vā̱vṛ̱dhā̱nāya̱ tūrva̍ye̱ pava̍nte̱ vāja̍sātaye |
9.42.3c somā̍ḥ sa̱hasra̍pājasaḥ ||

va̱vṛ̱dhā̱nāya̍ | tūrva̍ye | pava̍nte | vāja̍-sātaye |
somā̍ḥ | sa̱hasra̍-pājasaḥ ||9.42.3||

9.42.4a du̱hā̱naḥ pra̱tnamitpaya̍ḥ pa̱vitre̱ pari̍ ṣicyate |
9.42.4c kranda̍nde̱vām̐ a̍jījanat ||

du̱hā̱naḥ | pra̱tnam | it | paya̍ḥ | pa̱vitre̍ | pari̍ | si̱cya̱te̱ |
kranda̍n | de̱vān | a̱jī̱ja̱na̱t ||9.42.4||

9.42.5a a̱bhi viśvā̍ni̱ vāryā̱bhi de̱vām̐ ṛ̍tā̱vṛdha̍ḥ |
9.42.5c soma̍ḥ punā̱no a̍rṣati ||

a̱bhi | viśvā̍ni | vāryā̍ | a̱bhi | de̱vān | ṛ̱ta̱-vṛdha̍ḥ |
soma̍ḥ | pu̱nā̱naḥ | a̱rṣa̱ti̱ ||9.42.5||

9.42.6a goma̍nnaḥ soma vī̱rava̱daśvā̍va̱dvāja̍vatsu̱taḥ |
9.42.6c pava̍sva bṛha̱tīriṣa̍ḥ ||

go-ma̍t | na̱ḥ | so̱ma̱ | vī̱ra-va̍t | aśva̍-vat | vāja̍-vat | su̱taḥ |
pava̍sva | bṛ̱ha̱tīḥ | iṣa̍ḥ ||9.42.6||


9.43.1a yo atya̍ iva mṛ̱jyate̱ gobhi̱rmadā̍ya harya̱taḥ |
9.43.1c taṁ gī̱rbhirvā̍sayāmasi ||

yaḥ | atya̍ḥ-iva | mṛ̱jyate̍ | gobhi̍ḥ | madā̍ya | ha̱rya̱taḥ |
tam | gī̱ḥ-bhiḥ | vā̱sa̱yā̱ma̱si̱ ||9.43.1||

9.43.2a taṁ no̱ viśvā̍ ava̱syuvo̱ gira̍ḥ śumbhanti pū̱rvathā̍ |
9.43.2c indu̱mindrā̍ya pī̱taye̍ ||

tam | na̱ḥ | viśvā̍ḥ | a̱va̱syuva̍ḥ | gira̍ḥ | śu̱mbha̱nti̱ | pū̱rva-thā̍ |
indu̍m | indrā̍ya | pī̱taye̍ ||9.43.2||

9.43.3a pu̱nā̱no yā̍ti harya̱taḥ somo̍ gī̱rbhiḥ pari̍ṣkṛtaḥ |
9.43.3c vipra̍sya̱ medhyā̍titheḥ ||

pu̱nā̱naḥ | yā̱ti̱ | ha̱rya̱taḥ | soma̍ḥ | gī̱ḥ-bhiḥ | pari̍-kṛtaḥ |
vipra̍sya | medhya̍-atitheḥ ||9.43.3||

9.43.4a pava̍māna vi̱dā ra̱yima̱smabhya̍ṁ soma su̱śriya̍m |
9.43.4c indo̍ sa̱hasra̍varcasam ||

pava̍māna | vi̱dāḥ | ra̱yim | a̱smabhya̍m | so̱ma̱ | su̱-śriya̍m |
indo̱ iti̍ | sa̱hasra̍-varcasam ||9.43.4||

9.43.5a indu̱ratyo̱ na vā̍ja̱sṛtkani̍kranti pa̱vitra̱ ā |
9.43.5c yadakṣā̱rati̍ deva̱yuḥ ||

indu̍ḥ | atya̍ḥ | na | vā̱ja̱-sṛt | kani̍kranti | pa̱vitre̍ | ā |
yat | akṣā̍ḥ | ati̍ | de̱va̱-yuḥ ||9.43.5||

9.43.6a pava̍sva̱ vāja̍sātaye̱ vipra̍sya gṛṇa̱to vṛ̱dhe |
9.43.6c soma̱ rāsva̍ su̱vīrya̍m ||

pava̍sva | vāja̍-sātaye | vipra̍sya | gṛ̱ṇa̱taḥ | vṛ̱dhe |
soma̍ | rāsva̍ | su̱-vīrya̍m ||9.43.6||


9.44.1a pra ṇa̍ indo ma̱he tana̍ ū̱rmiṁ na bibhra̍darṣasi |
9.44.1c a̱bhi de̱vām̐ a̱yāsya̍ḥ ||

pra | na̱ḥ | i̱ndo̱ iti̍ | ma̱he | tane̍ | ū̱rmim | na | bibhra̍t | a̱rṣa̱si̱ |
a̱bhi | de̱vān | a̱yāsya̍ḥ ||9.44.1||

9.44.2a ma̱tī ju̱ṣṭo dhi̱yā hi̱taḥ somo̍ hinve parā̱vati̍ |
9.44.2c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

ma̱tī | ju̱ṣṭaḥ | dhi̱yā | hi̱taḥ | soma̍ḥ | hi̱nve̱ | pa̱rā̱-vati̍ |
vipra̍sya | dhāra̍yā | ka̱viḥ ||9.44.2||

9.44.3a a̱yaṁ de̱veṣu̱ jāgṛ̍viḥ su̱ta e̍ti pa̱vitra̱ ā |
9.44.3c somo̍ yāti̱ vica̍rṣaṇiḥ ||

a̱yam | de̱veṣu̍ | jāgṛ̍viḥ | su̱taḥ | e̱ti̱ | pa̱vitre̍ | ā |
soma̍ḥ | yā̱ti̱ | vi-ca̍rṣaṇiḥ ||9.44.3||

9.44.4a sa na̍ḥ pavasva vāja̱yuśca̍krā̱ṇaścāru̍madhva̱ram |
9.44.4c ba̱rhiṣmā̱m̐ ā vi̍vāsati ||

saḥ | na̱ḥ | pa̱va̱sva̱ | vā̱ja̱-yuḥ | ca̱krā̱ṇaḥ | cāru̍m | a̱dhva̱ram |
ba̱rhiṣmā̍n | ā | vi̱vā̱sa̱ti̱ ||9.44.4||

9.44.5a sa no̱ bhagā̍ya vā̱yave̱ vipra̍vīraḥ sa̱dāvṛ̍dhaḥ |
9.44.5c somo̍ de̱veṣvā ya̍mat ||

saḥ | na̱ḥ | bhagā̍ya | vā̱yave̍ | vipra̍-vīraḥ | sa̱dā-vṛ̍dhaḥ |
soma̍ḥ | de̱veṣu̍ | ā | ya̱ma̱t ||9.44.5||

9.44.6a sa no̍ a̱dya vasu̍ttaye kratu̱vidgā̍tu̱vitta̍maḥ |
9.44.6c vāja̍ṁ jeṣi̱ śravo̍ bṛ̱hat ||

saḥ | na̱ḥ | a̱dya | vasu̍ttaye | kra̱tu̱-vit | gā̱tu̱vit-ta̍maḥ |
vāja̍m | je̱ṣi̱ | śrava̍ḥ | bṛ̱hat ||9.44.6||


9.45.1a sa pa̍vasva̱ madā̍ya̱ kaṁ nṛ̱cakṣā̍ de̱vavī̍taye |
9.45.1c inda̱vindrā̍ya pī̱taye̍ ||

saḥ | pa̱va̱sva̱ | madā̍ya | kam | nṛ̱-cakṣā̍ḥ | de̱va-vī̍taye |
indo̱ iti̍ | indrā̍ya | pī̱taye̍ ||9.45.1||

9.45.2a sa no̍ arṣā̱bhi dū̱tyaṁ1̱̍ tvamindrā̍ya tośase |
9.45.2c de̱vāntsakhi̍bhya̱ ā vara̍m ||

saḥ | na̱ḥ | a̱rṣa̱ | a̱bhi | dū̱tya̍m | tvam | indrā̍ya | to̱śa̱se̱ |
de̱vān | sakhi̍-bhyaḥ | ā | vara̍m ||9.45.2||

9.45.3a u̱ta tvāma̍ru̱ṇaṁ va̱yaṁ gobhi̍rañjmo̱ madā̍ya̱ kam |
9.45.3c vi no̍ rā̱ye duro̍ vṛdhi ||

u̱ta | tvām | a̱ru̱ṇam | va̱yam | gobhi̍ḥ | a̱ñjma̱ḥ | madā̍ya | kam |
vi | na̱ḥ | rā̱ye | dura̍ḥ | vṛ̱dhi̱ ||9.45.3||

9.45.4a atyū̍ pa̱vitra̍makramīdvā̱jī dhura̱ṁ na yāma̍ni |
9.45.4c indu̍rde̱veṣu̍ patyate ||

ati̍ | ū̱m̐ iti̍ | pa̱vitra̍m | a̱kra̱mī̱t | vā̱jī | dhura̍m | na | yāma̍ni |
indu̍ḥ | de̱veṣu̍ | pa̱tya̱te̱ ||9.45.4||

9.45.5a samī̱ sakhā̍yo asvara̱nvane̱ krīḻa̍nta̱matya̍vim |
9.45.5c indu̍ṁ nā̱vā a̍nūṣata ||

sam | ī̱miti̍ | sakhā̍yaḥ | a̱sva̱ra̱n | vane̍ | krīḻa̍ntam | ati̍-avim |
indu̍m | nā̱vāḥ | a̱nū̱ṣa̱ta̱ ||9.45.5||

9.45.6a tayā̍ pavasva̱ dhāra̍yā̱ yayā̍ pī̱to vi̱cakṣa̍se |
9.45.6c indo̍ sto̱tre su̱vīrya̍m ||

tayā̍ | pa̱va̱sva̱ | dhāra̍yā | yayā̍ | pī̱taḥ | vi̱-cakṣa̍se |
indo̱ iti̍ | sto̱tre | su̱-vīrya̍m ||9.45.6||


9.46.1a asṛ̍grande̱vavī̍ta̱ye'tyā̍sa̱ḥ kṛtvyā̍ iva |
9.46.1c kṣara̍ntaḥ parvatā̱vṛdha̍ḥ ||

asṛ̍gran | de̱va-vī̍taye | atyā̍saḥ | kṛtvyā̍ḥ-iva |
kṣara̍ntaḥ | pa̱rva̱ta̱-vṛdha̍ḥ ||9.46.1||

9.46.2a pari̍ṣkṛtāsa̱ inda̍vo̱ yoṣe̍va̱ pitryā̍vatī |
9.46.2c vā̱yuṁ somā̍ asṛkṣata ||

pari̍-kṛtāsaḥ | inda̍vaḥ | yoṣā̍-iva | pitrya̍-vatī |
vā̱yum | somā̍ḥ | a̱sṛ̱kṣa̱ta̱ ||9.46.2||

9.46.3a e̱te somā̍sa̱ inda̍va̱ḥ praya̍svantaśca̱mū su̱tāḥ |
9.46.3c indra̍ṁ vardhanti̱ karma̍bhiḥ ||

e̱te | somā̍saḥ | inda̍vaḥ | praya̍svantaḥ | ca̱mū iti̍ | su̱tāḥ |
indra̍m | va̱rdha̱nti̱ | karma̍-bhiḥ ||9.46.3||

9.46.4a ā dhā̍vatā suhastyaḥ śu̱krā gṛ̍bhṇīta ma̱nthinā̍ |
9.46.4c gobhi̍ḥ śrīṇīta matsa̱ram ||

ā | dhā̱va̱ta̱ | su̱-ha̱stya̱ḥ | śu̱krā | gṛ̱bhṇī̱ta̱ | ma̱nthinā̍ |
gobhi̍ḥ | śrī̱ṇī̱ta̱ | ma̱tsa̱ram ||9.46.4||

9.46.5a sa pa̍vasva dhanaṁjaya praya̱ntā rādha̍so ma̱haḥ |
9.46.5c a̱smabhya̍ṁ soma gātu̱vit ||

saḥ | pa̱va̱sva̱ | dha̱na̱m-ja̱ya̱ | pra̱-ya̱ntā | rādha̍saḥ | ma̱haḥ |
a̱smabhya̍m | so̱ma̱ | gā̱tu̱-vit ||9.46.5||

9.46.6a e̱taṁ mṛ̍janti̱ marjya̱ṁ pava̍māna̱ṁ daśa̱ kṣipa̍ḥ |
9.46.6c indrā̍ya matsa̱raṁ mada̍m ||

e̱tam | mṛ̱ja̱nti̱ | marjya̍m | pava̍mānam | daśa̍ | kṣipa̍ḥ |
indrā̍ya | ma̱tsa̱ram | mada̍m ||9.46.6||


9.47.1a a̱yā soma̍ḥ sukṛ̱tyayā̍ ma̱haści̍da̱bhya̍vardhata |
9.47.1c ma̱ndā̱na udvṛ̍ṣāyate ||

a̱yā | soma̍ḥ | su̱-kṛ̱tyayā̍ | ma̱haḥ | ci̱t | a̱bhi | a̱va̱rdha̱ta̱ |
ma̱ndā̱naḥ | ut | vṛ̱ṣa̱-ya̱te̱ ||9.47.1||

9.47.2a kṛ̱tānīda̍sya̱ kartvā̱ ceta̍nte dasyu̱tarha̍ṇā |
9.47.2c ṛ̱ṇā ca̍ dhṛ̱ṣṇuśca̍yate ||

kṛ̱tāni̍ | it | a̱sya̱ | kartvā̍ | ceta̍nte | da̱syu̱-tarha̍ṇā |
ṛ̱ṇā | ca̱ | dhṛ̱ṣṇuḥ | ca̱ya̱te̱ ||9.47.2||

9.47.3a ātsoma̍ indri̱yo raso̱ vajra̍ḥ sahasra̱sā bhu̍vat |
9.47.3c u̱kthaṁ yada̍sya̱ jāya̍te ||

āt | soma̍ḥ | i̱ndri̱yaḥ | rasa̍ḥ | vajra̍ḥ | sa̱ha̱sra̱-sāḥ | bhu̱va̱t |
u̱ktham | yat | a̱sya̱ | jāya̍te ||9.47.3||

9.47.4a sva̱yaṁ ka̱virvi̍dha̱rtari̱ viprā̍ya̱ ratna̍micchati |
9.47.4c yadī̍ marmṛ̱jyate̱ dhiya̍ḥ ||

sva̱yam | ka̱viḥ | vi̱-dha̱rtari̍ | viprā̍ya | ratna̍m | i̱ccha̱ti̱ |
yadi̍ | ma̱rmṛ̱jyate̍ | dhiya̍ḥ ||9.47.4||

9.47.5a si̱ṣā̱satū̍ rayī̱ṇāṁ vāje̱ṣvarva̍tāmiva |
9.47.5c bhare̍ṣu ji̱gyuṣā̍masi ||

si̱sā̱satu̍ḥ | ra̱yī̱ṇām | vāje̍ṣu | arva̍tām-iva |
bhare̍ṣu | ji̱gyuṣā̍m | a̱si̱ ||9.47.5||


9.48.1a taṁ tvā̍ nṛ̱mṇāni̱ bibhra̍taṁ sa̱dhasthe̍ṣu ma̱ho di̱vaḥ |
9.48.1c cāru̍ṁ sukṛ̱tyaye̍mahe ||

tam | tvā̱ | nṛ̱mṇāni̍ | vibhra̍tam | sa̱dha-sthe̍ṣu | ma̱haḥ | di̱vaḥ |
cāru̍m | su̱-kṛ̱tyayā̍ | ī̱ma̱he̱ ||9.48.1||

9.48.2a saṁvṛ̍ktadhṛṣṇumu̱kthya̍ṁ ma̱hāma̍hivrata̱ṁ mada̍m |
9.48.2c śa̱taṁ puro̍ ruru̱kṣaṇi̍m ||

saṁvṛ̍kta-dhṛṣṇum | u̱kthya̍m | ma̱hā-ma̍hivratam | mada̍m |
śa̱tam | pura̍ḥ | ru̱ru̱kṣaṇi̍m ||9.48.2||

9.48.3a ata̍stvā ra̱yima̱bhi rājā̍naṁ sukrato di̱vaḥ |
9.48.3c su̱pa̱rṇo a̍vya̱thirbha̍rat ||

ata̍ḥ | tvā̱ | ra̱yim | a̱bhi | rājā̍nam | su̱kra̱to̱ iti̍ su-krato | di̱vaḥ |
su̱-pa̱rṇaḥ | a̱vya̱thiḥ | bha̱ra̱t ||9.48.3||

9.48.4a viśva̍smā̱ itsva̍rdṛ̱śe sādhā̍raṇaṁ raja̱stura̍m |
9.48.4c go̱pāmṛ̱tasya̱ virbha̍rat ||

viśva̍smai | it | sva̍ḥ | dṛ̱śe | sādhā̍raṇam | ra̱ja̱ḥ-tura̍m |
go̱pām | ṛ̱tasya̍ | viḥ | bha̱ra̱t ||9.48.4||

9.48.5a adhā̍ hinvā̱na i̍ndri̱yaṁ jyāyo̍ mahi̱tvamā̍naśe |
9.48.5c a̱bhi̱ṣṭi̱kṛdvica̍rṣaṇiḥ ||

adha̍ | hi̱nvā̱naḥ | i̱ndri̱yam | jyāya̍ḥ | ma̱hi̱-tvam | ā̱na̱śe̱ |
a̱bhi̱ṣṭi̱-kṛt | vi-ca̍rṣaṇiḥ ||9.48.5||


9.49.1a pava̍sva vṛ̱ṣṭimā su no̱'pāmū̱rmiṁ di̱vaspari̍ |
9.49.1c a̱ya̱kṣmā bṛ̍ha̱tīriṣa̍ḥ ||

pava̍sva | vṛ̱ṣṭim | ā | su | na̱ḥ | a̱pām | ū̱rmim | di̱vaḥ | pari̍ |
a̱ya̱kṣmāḥ | bṛ̱ha̱tīḥ | iṣa̍ḥ ||9.49.1||

9.49.2a tayā̍ pavasva̱ dhāra̍yā̱ yayā̱ gāva̍ i̱hāgama̍n |
9.49.2c janyā̍sa̱ upa̍ no gṛ̱ham ||

tayā̍ | pa̱va̱sva̱ | dhāra̍yā | yayā̍ | gāva̍ḥ | i̱ha | ā̱-gama̍n |
janyā̍saḥ | upa̍ | na̱ḥ | gṛ̱ham ||9.49.2||

9.49.3a ghṛ̱taṁ pa̍vasva̱ dhāra̍yā ya̱jñeṣu̍ deva̱vīta̍maḥ |
9.49.3c a̱smabhya̍ṁ vṛ̱ṣṭimā pa̍va ||

ghṛ̱tam | pa̱va̱sva̱ | dhāra̍yā | ya̱jñeṣu̍ | de̱va̱-vīta̍maḥ |
a̱smabhya̍m | vṛ̱ṣṭim | ā | pa̱va̱ ||9.49.3||

9.49.4a sa na̍ ū̱rje vya1̱̍vyaya̍ṁ pa̱vitra̍ṁ dhāva̱ dhāra̍yā |
9.49.4c de̱vāsa̍ḥ śṛ̱ṇava̱nhi ka̍m ||

saḥ | na̱ḥ | ū̱rje | vi | a̱vyaya̍m | pa̱vitra̍m | dhā̱va̱ | dhāra̍yā |
de̱vāsa̍ḥ | śṛ̱ṇava̍n | hi | ka̱m ||9.49.4||

9.49.5a pava̍māno asiṣyada̱drakṣā̍ṁsyapa̱jaṅgha̍nat |
9.49.5c pra̱tna̱vadro̱caya̱nruca̍ḥ ||

pava̍mānaḥ | a̱si̱sya̱da̱t | rakṣā̍ṁsi | a̱pa̱-jaṅgha̍nat |
pra̱tna̱-vat | ro̱caya̍n | ruca̍ḥ ||9.49.5||


9.50.1a utte̱ śuṣmā̍sa īrate̱ sindho̍rū̱rmeri̍va sva̱naḥ |
9.50.1c vā̱ṇasya̍ codayā pa̱vim ||

ut | te̱ | śuṣmā̍saḥ | ī̱ra̱te̱ | sindho̍ḥ | ū̱rmeḥ-i̍va | sva̱naḥ |
vā̱ṇasya̍ | co̱da̱ya̱ | pa̱vim ||9.50.1||

9.50.2a pra̱sa̱ve ta̱ udī̍rate ti̱sro vāco̍ makha̱syuva̍ḥ |
9.50.2c yadavya̱ eṣi̱ sāna̍vi ||

pra̱-sa̱ve | te̱ | ut | ī̱ra̱te̱ | ti̱sraḥ | vāca̍ḥ | ma̱kha̱syuva̍ḥ |
yat | avye̍ | eṣi̍ | sāna̍vi ||9.50.2||

9.50.3a avyo̱ vāre̱ pari̍ pri̱yaṁ hari̍ṁ hinva̱ntyadri̍bhiḥ |
9.50.3c pava̍mānaṁ madhu̱ścuta̍m ||

avya̍ḥ | vāre̍ | pari̍ | pri̱yam | hari̍m | hi̱nva̱nti̱ | adri̍-bhiḥ |
pava̍mānam | ma̱dhu̱-ścuta̍m ||9.50.3||

9.50.4a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.50.4c a̱rkasya̱ yoni̍mā̱sada̍m ||

ā | pa̱va̱sva̱ | ma̱di̱n-ta̱ma̱ | pa̱vitra̍m | dhāra̍yā | ka̱ve̱ |
a̱rkasya̍ | yoni̍m | ā̱-sada̍m ||9.50.4||

9.50.5a sa pa̍vasva madintama̱ gobhi̍rañjā̱no a̱ktubhi̍ḥ |
9.50.5c inda̱vindrā̍ya pī̱taye̍ ||

saḥ | pa̱va̱sva̱ | ma̱di̱n-ta̱ma̱ | gobhi̍ḥ | a̱ñjā̱naḥ | a̱ktu-bhi̍ḥ |
indo̱ iti̍ | indrā̍ya | pī̱taye̍ ||9.50.5||


9.51.1a adhva̍ryo̱ adri̍bhiḥ su̱taṁ soma̍ṁ pa̱vitra̱ ā sṛ̍ja |
9.51.1c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

adhva̍ryo̱ iti̍ | adri̍-bhiḥ | su̱tam | soma̍m | pa̱vitre̍ | ā | sṛ̱ja̱ |
pu̱nī̱hi | indrā̍ya | pāta̍ve ||9.51.1||

9.51.2a di̱vaḥ pī̱yūṣa̍mutta̱maṁ soma̱mindrā̍ya va̱jriṇe̍ |
9.51.2c su̱notā̱ madhu̍mattamam ||

di̱vaḥ | pī̱yūṣa̍m | u̱t-ta̱mam | soma̍m | indrā̍ya | va̱jriṇe̍ |
su̱nota̍ | madhu̍mat-tamam ||9.51.2||

9.51.3a tava̱ tya i̍ndo̱ andha̍so de̱vā madho̱rvya̍śnate |
9.51.3c pava̍mānasya ma̱ruta̍ḥ ||

tava̍ | tye | i̱ndo̱ iti̍ | andha̍saḥ | de̱vāḥ | madho̍ḥ | vi | a̱śna̱te̱ |
pava̍mānasya | ma̱ruta̍ḥ ||9.51.3||

9.51.4a tvaṁ hi so̍ma va̱rdhaya̍ntsu̱to madā̍ya̱ bhūrṇa̍ye |
9.51.4c vṛṣa̍ntsto̱tāra̍mū̱taye̍ ||

tvam | hi | so̱ma̱ | va̱rdhaya̍n | su̱taḥ | madā̍ya | bhūrṇa̍ye |
vṛṣa̍n | sto̱tāra̍m | ū̱taye̍ ||9.51.4||

9.51.5a a̱bhya̍rṣa vicakṣaṇa pa̱vitra̱ṁ dhāra̍yā su̱taḥ |
9.51.5c a̱bhi vāja̍mu̱ta śrava̍ḥ ||

a̱bhi | a̱rṣa̱ | vi̱-ca̱kṣa̱ṇa̱ | pa̱vitra̍m | dhāra̍yā | su̱taḥ |
a̱bhi | vāja̍m | u̱ta | śrava̍ḥ ||9.51.5||


9.52.1a pari̍ dyu̱kṣaḥ sa̱nadra̍yi̱rbhara̱dvāja̍ṁ no̱ andha̍sā |
9.52.1c su̱vā̱no a̍rṣa pa̱vitra̱ ā ||

pari̍ | dyu̱kṣaḥ | sa̱nat-ra̍yiḥ | bhara̍t | vāja̍m | na̱ḥ | andha̍sā |
su̱vā̱naḥ | a̱rṣa̱ | pa̱vitre̍ | ā ||9.52.1||

9.52.2a tava̍ pra̱tnebhi̱radhva̍bhi̱ravyo̱ vāre̱ pari̍ pri̱yaḥ |
9.52.2c sa̱hasra̍dhāro yā̱ttanā̍ ||

tava̍ | pra̱tnebhi̍ḥ | adhva̍-bhiḥ | avya̍ḥ | vāre̍ | pari̍ | pri̱yaḥ |
sa̱hasra̍-dhāraḥ | yā̱t | tanā̍ ||9.52.2||

9.52.3a ca̱rurna yastamī̍ṅkha̱yendo̱ na dāna̍mīṅkhaya |
9.52.3c va̱dhairva̍dhasnavīṅkhaya ||

ca̱ruḥ | na | yaḥ | tam | ī̱ṅkha̱ya̱ | indo̱ iti̍ | na | dāna̍m | ī̱ṅkha̱ya̱ |
va̱dhaiḥ | va̱dha̱sno̱ iti̍ vadha-sno | ī̱ṅkha̱ya̱ ||9.52.3||

9.52.4a ni śuṣma̍mindaveṣā̱ṁ puru̍hūta̱ janā̍nām |
9.52.4c yo a̱smām̐ ā̱dide̍śati ||

ni | śuṣma̍m | i̱ndo̱ iti̍ | eṣā̍m | puru̍-hūta | janā̍nām |
yaḥ | a̱smān | ā̱-dide̍śati ||9.52.4||

9.52.5a śa̱taṁ na̍ inda ū̱tibhi̍ḥ sa̱hasra̍ṁ vā̱ śucī̍nām |
9.52.5c pava̍sva maṁha̱yadra̍yiḥ ||

śa̱tam | na̱ḥ | i̱ndo̱ iti̍ | ū̱ti-bhi̍ḥ | sa̱hasra̍m | vā̱ | śucī̍ṇām |
pava̍sva | ma̱ṁha̱yat-ra̍yiḥ ||9.52.5||


9.53.1a utte̱ śuṣmā̍so asthū̱ rakṣo̍ bhi̱ndanto̍ adrivaḥ |
9.53.1c nu̱dasva̱ yāḥ pa̍ri̱spṛdha̍ḥ ||

ut | te̱ | śuṣmā̍saḥ | a̱sthu̱ḥ | rakṣa̍ḥ | bhi̱ndanta̍ḥ | a̱dri̱-va̱ḥ |
nu̱dasva̍ | yāḥ | pa̱ri̱-spṛdha̍ḥ ||9.53.1||

9.53.2a a̱yā ni̍ja̱ghniroja̍sā rathasa̱ṅ ge dhane̍ hi̱te |
9.53.2c stavā̱ abi̍bhyuṣā hṛ̱dā ||

a̱yā | ni̱-ja̱ghniḥ | oja̍sā | ra̱tha̱-sa̱ṅge | dhane̍ | hi̱te |
stavai̍ | abi̍bhyuṣā | hṛ̱dā ||9.53.2||

9.53.3a asya̍ vra̱tāni̱ nādhṛṣe̱ pava̍mānasya dū̱ḍhyā̍ |
9.53.3c ru̱ja yastvā̍ pṛta̱nyati̍ ||

asya̍ | vra̱tāni̍ | na | ā̱-dhṛṣe̍ | pava̍mānasya | du̱ḥ-dhyā̍ |
ru̱ja | yaḥ | tvā̱ | pṛ̱ta̱nyati̍ ||9.53.3||

9.53.4a taṁ hi̍nvanti mada̱cyuta̱ṁ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.53.4c indu̱mindrā̍ya matsa̱ram ||

tam | hi̱nva̱nti̱ | ma̱da̱-cyuta̍m | hari̍m | na̱dīṣu̍ | vā̱jina̍m |
indu̍m | indrā̍ya | ma̱tsa̱ram ||9.53.4||


9.54.1a a̱sya pra̱tnāmanu̱ dyuta̍ṁ śu̱kraṁ du̍duhre̱ ahra̍yaḥ |
9.54.1c paya̍ḥ sahasra̱sāmṛṣi̍m ||

a̱sya | pra̱tnām | anu̍ | dyuta̍m | śu̱kram | du̱du̱hre̱ | ahra̍yaḥ |
paya̍ḥ | sa̱ha̱sra̱-sām | ṛṣi̍m ||9.54.1||

9.54.2a a̱yaṁ sūrya̍ ivopa̱dṛga̱yaṁ sarā̍ṁsi dhāvati |
9.54.2c sa̱pta pra̱vata̱ ā diva̍m ||

a̱yam | sūrya̍ḥ-iva | u̱pa̱-dṛk | a̱yam | sarā̍ṁsi | dhā̱va̱ti̱ |
sa̱pta | pra̱-vata̍ḥ | ā | diva̍m ||9.54.2||

9.54.3a a̱yaṁ viśvā̍ni tiṣṭhati punā̱no bhuva̍no̱pari̍ |
9.54.3c somo̍ de̱vo na sūrya̍ḥ ||

a̱yam | viśvā̍ni | ti̱ṣṭha̱ti̱ | pu̱nā̱naḥ | bhuva̍nā | u̱pari̍ |
soma̍ḥ | de̱vaḥ | na | sūrya̍ḥ ||9.54.3||

9.54.4a pari̍ ṇo de̱vavī̍taye̱ vājā̍m̐ arṣasi̱ goma̍taḥ |
9.54.4c pu̱nā̱na i̍ndavindra̱yuḥ ||

pari̍ | na̱ḥ | de̱va-vī̍taye | vājā̍n | a̱rṣa̱si̱ | go-ma̍taḥ |
pu̱nā̱naḥ | i̱ndo̱ iti̍ | i̱ndra̱-yuḥ ||9.54.4||


9.55.1a yava̍ṁyavaṁ no̱ andha̍sā pu̱ṣṭaṁpu̍ṣṭa̱ṁ pari̍ srava |
9.55.1c soma̱ viśvā̍ ca̱ saubha̍gā ||

yava̍m-yavam | na̱ḥ | andha̍sā | pu̱ṣṭam-pu̍ṣṭam | pari̍ | sra̱va̱ |
soma̍ | viśvā̍ | ca̱ | saubha̍gā ||9.55.1||

9.55.2a indo̱ yathā̱ tava̱ stavo̱ yathā̍ te jā̱tamandha̍saḥ |
9.55.2c ni ba̱rhiṣi̍ pri̱ye sa̍daḥ ||

indo̱ iti̍ | yathā̍ | tava̍ | stava̍ḥ | yathā̍ | te̱ | jā̱tam | andha̍saḥ |
ni | ba̱rhiṣi̍ | pri̱ye | sa̱da̱ḥ ||9.55.2||

9.55.3a u̱ta no̍ go̱vida̍śva̱vitpava̍sva so̱māndha̍sā |
9.55.3c ma̱kṣūta̍mebhi̱raha̍bhiḥ ||

u̱ta | na̱ḥ | go̱-vit | a̱śva̱-vit | pava̍sva | so̱ma̱ | andha̍sā |
ma̱kṣu-ta̍mebhiḥ | aha̍-bhiḥ ||9.55.3||

9.55.4a yo ji̱nāti̱ na jīya̍te̱ hanti̱ śatru̍ma̱bhītya̍ |
9.55.4c sa pa̍vasva sahasrajit ||

yaḥ | ji̱nāti̍ | na | jīya̍te | hanti̍ | śatru̍m | a̱bhi̱-itya̍ |
saḥ | pa̱va̱sva̱ | sa̱ha̱sra̱-ji̱t ||9.55.4||


9.56.1a pari̱ soma̍ ṛ̱taṁ bṛ̱hadā̱śuḥ pa̱vitre̍ arṣati |
9.56.1c vi̱ghnanrakṣā̍ṁsi deva̱yuḥ ||

pari̍ | soma̍ḥ | ṛ̱tam | bṛ̱hat | ā̱śuḥ | pa̱vitre̍ | a̱rṣa̱ti̱ |
vi̱-ghnan | rakṣā̍ṁsi | de̱va̱-yuḥ ||9.56.1||

9.56.2a yatsomo̱ vāja̱marṣa̍ti śa̱taṁ dhārā̍ apa̱syuva̍ḥ |
9.56.2c indra̍sya sa̱khyamā̍vi̱śan ||

yat | soma̍ḥ | vāja̍m | arṣa̍ti | śa̱tam | dhārā̍ḥ | a̱pa̱syuva̍ḥ |
indra̍sya | sa̱khyam | ā̱-vi̱śan ||9.56.2||

9.56.3a a̱bhi tvā̱ yoṣa̍ṇo̱ daśa̍ jā̱raṁ na ka̱nyā̍nūṣata |
9.56.3c mṛ̱jyase̍ soma sā̱taye̍ ||

a̱bhi | tvā̱ | yoṣa̍ṇaḥ | daśa̍ | jā̱ram | na | ka̱nyā̍ | a̱nū̱ṣa̱ta̱ |
mṛ̱jyase̍ | so̱ma̱ | sā̱taye̍ ||9.56.3||

9.56.4a tvamindrā̍ya̱ viṣṇa̍ve svā̱duri̍ndo̱ pari̍ srava |
9.56.4c nṝntsto̱tṝnpā̱hyaṁha̍saḥ ||

tvam | indrā̍ya | viṣṇa̍ve | svā̱duḥ | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ |
nṝn | sto̱tṝn | pā̱hi̱ | aṁha̍saḥ ||9.56.4||


9.57.1a pra te̱ dhārā̍ asa̱ścato̍ di̱vo na ya̍nti vṛ̱ṣṭaya̍ḥ |
9.57.1c acchā̱ vāja̍ṁ saha̱sriṇa̍m ||

pra | te̱ | dhārā̍ḥ | a̱sa̱ścata̍ḥ | di̱vaḥ | na | ya̱nti̱ | vṛ̱ṣṭaya̍ḥ |
accha̍ | vāja̍m | sa̱ha̱sriṇa̍m ||9.57.1||

9.57.2a a̱bhi pri̱yāṇi̱ kāvyā̱ viśvā̱ cakṣā̍ṇo arṣati |
9.57.2c hari̍stuñjā̱na āyu̍dhā ||

a̱bhi | pri̱yāṇi̍ | kāvyā̍ | viśvā̍ | cakṣā̍ṇaḥ | a̱rṣa̱ti̱ |
hari̍ḥ | tu̱ñjā̱naḥ | āyu̍dhā ||9.57.2||

9.57.3a sa ma̍rmṛjā̱na ā̱yubhi̱ribho̱ rāje̍va suvra̱taḥ |
9.57.3c śye̱no na vaṁsu̍ ṣīdati ||

saḥ | ma̱rmṛjā̱naḥ | ā̱yu-bhi̍ḥ | ibha̍ḥ | rājā̍-iva | su̱-vra̱taḥ |
śye̱naḥ | na | vaṁsu̍ | sī̱da̱ti̱ ||9.57.3||

9.57.4a sa no̱ viśvā̍ di̱vo vasū̱to pṛ̍thi̱vyā adhi̍ |
9.57.4c pu̱nā̱na i̍nda̱vā bha̍ra ||

saḥ | na̱ḥ | viśvā̍ | di̱vaḥ | vasu̍ | u̱to iti̍ | pṛ̱thi̱vyāḥ | adhi̍ |
pu̱nāna̍ḥ | i̱ndo̱ iti̍ | ā | bha̱ra̱ ||9.57.4||


9.58.1a tara̱tsa ma̱ndī dhā̍vati̱ dhārā̍ su̱tasyāndha̍saḥ |
9.58.1c tara̱tsa ma̱ndī dhā̍vati ||

tara̍t | saḥ | ma̱ndī | dhā̱va̱ti̱ | dhārā̍ | su̱tasya̍ | andha̍saḥ |
tara̍t | saḥ | ma̱ndī | dhā̱va̱ti̱ ||9.58.1||

9.58.2a u̱srā ve̍da̱ vasū̍nā̱ṁ marta̍sya de̱vyava̍saḥ |
9.58.2c tara̱tsa ma̱ndī dhā̍vati ||

u̱srā | ve̱da̱ | vasū̍nām | marta̍sya | de̱vī | ava̍saḥ |
tara̍t | saḥ | ma̱ndī | dhā̱va̱ti̱ ||9.58.2||

9.58.3a dhva̱srayo̍ḥ puru̱ṣantyo̱rā sa̱hasrā̍ṇi dadmahe |
9.58.3c tara̱tsa ma̱ndī dhā̍vati ||

dhva̱srayo̍ḥ | pu̱ru̱-santyo̍ḥ | ā | sa̱hasrā̍ṇi | da̱dma̱he̱ |
tara̍t | saḥ | ma̱ndī | dhā̱va̱ti̱ ||9.58.3||

9.58.4a ā yayo̍stri̱ṁśata̱ṁ tanā̍ sa̱hasrā̍ṇi ca̱ dadma̍he |
9.58.4c tara̱tsa ma̱ndī dhā̍vati ||

ā | yayo̍ḥ | tri̱ṁśata̍m | tanā̍ | sa̱hasrā̍ṇi | ca̱ | dadma̍he |
tara̍t | saḥ | ma̱ndī | dhā̱va̱ti̱ ||9.58.4||


9.59.1a pava̍sva go̱jida̍śva̱jidvi̍śva̱jitso̍ma raṇya̱jit |
9.59.1c pra̱jāva̱dratna̱mā bha̍ra ||

pava̍sva | go̱-jit | a̱śva̱-jit | vi̱śva̱-jit | so̱ma̱ | ra̱ṇya̱-jit |
pra̱jā-va̍t | ratna̍m | ā | bha̱ra̱ ||9.59.1||

9.59.2a pava̍svā̱dbhyo adā̍bhya̱ḥ pava̱svauṣa̍dhībhyaḥ |
9.59.2c pava̍sva dhi̱ṣaṇā̍bhyaḥ ||

pava̍sva | a̱t-bhyaḥ | adā̍bhyaḥ | pava̍sva | oṣa̍dhībhyaḥ |
pava̍sva | dhi̱ṣaṇā̍bhyaḥ ||9.59.2||

9.59.3a tvaṁ so̍ma̱ pava̍māno̱ viśvā̍ni duri̱tā ta̍ra |
9.59.3c ka̱viḥ sī̍da̱ ni ba̱rhiṣi̍ ||

tvam | so̱ma̱ | pava̍mānaḥ | viśvā̍ni | du̱ḥ-i̱tā | ta̱ra̱ |
ka̱viḥ | sī̱da̱ | ni | ba̱rhiṣi̍ ||9.59.3||

9.59.4a pava̍māna̱ sva̍rvido̱ jāya̍māno'bhavo ma̱hān |
9.59.4c indo̱ viśvā̍m̐ a̱bhīda̍si ||

pava̍māna | sva̍ḥ | vi̱da̱ḥ | jāya̍mānaḥ | a̱bha̱va̱ḥ | ma̱hān |
indo̱ iti̍ | viśvā̍n | a̱bhi | it | a̱si̱ ||9.59.4||


9.60.1a pra gā̍ya̱treṇa̍ gāyata̱ pava̍māna̱ṁ vica̍rṣaṇim |
9.60.1c indu̍ṁ sa̱hasra̍cakṣasam ||

pra | gā̱ya̱treṇa̍ | gā̱ya̱ta̱ | pava̍mānam | vi-ca̍rṣaṇim |
indu̍m | sa̱hasra̍-cakṣasam ||9.60.1||

9.60.2a taṁ tvā̍ sa̱hasra̍cakṣasa̱matho̍ sa̱hasra̍bharṇasam |
9.60.2c ati̱ vāra̍mapāviṣuḥ ||

tvam | tvā̱ | sa̱hasra̍-cakṣasam | atho̱ iti̍ | sa̱hasra̍-bharṇasam |
ati̍ | vāra̍m | a̱pā̱vi̱ṣu̱ḥ ||9.60.2||

9.60.3a ati̱ vārā̱npava̍māno asiṣyadatka̱laśā̍m̐ a̱bhi dhā̍vati |
9.60.3c indra̍sya̱ hārdyā̍vi̱śan ||

ati̍ | vārā̍n | pava̍mānaḥ | a̱si̱sya̱da̱t | ka̱laśā̍n | a̱bhi | dhā̱va̱ti̱ |
indra̍sya | hārdi̍ | ā̱-vi̱śan ||9.60.3||

9.60.4a indra̍sya soma̱ rādha̍se̱ śaṁ pa̍vasva vicarṣaṇe |
9.60.4c pra̱jāva̱dreta̱ ā bha̍ra ||

indra̍sya | so̱ma̱ | rādha̍se | śam | pa̱va̱sva̱ | vi̱-ca̱rṣa̱ṇe̱ |
pra̱jā-va̍t | reta̍ḥ | ā | bha̱ra̱ ||9.60.4||


9.61.1a a̱yā vī̱tī pari̍ srava̱ yasta̍ indo̱ made̱ṣvā |
9.61.1c a̱vāha̍nnava̱tīrnava̍ ||

a̱yā | vī̱tī | pari̍ | sra̱va̱ | yaḥ | te̱ | i̱ndo̱ iti̍ | made̍ṣu | ā |
a̱va̱-aha̍n | na̱va̱tīḥ | nava̍ ||9.61.1||

9.61.2a pura̍ḥ sa̱dya i̱tthādhi̍ye̱ divo̍dāsāya̱ śamba̍ram |
9.61.2c adha̱ tyaṁ tu̱rvaśa̱ṁ yadu̍m ||

pura̍ḥ | sa̱dyaḥ | i̱tthā-dhi̍ye | diva̍ḥ-dāsāya | śamba̍ram |
adha̍ | tyam | tu̱rvaśa̍m | yadu̍m ||9.61.2||

9.61.3a pari̍ ṇo̱ aśva̍maśva̱vidgoma̍dindo̱ hira̍ṇyavat |
9.61.3c kṣarā̍ saha̱sriṇī̱riṣa̍ḥ ||

pari̍ | na̱ḥ | aśva̍m | a̱śva̱-vit | go-ma̍t | i̱ndo̱ iti̍ | hira̍ṇya-vat |
kṣara̍ | sa̱ha̱sriṇī̍ḥ | iṣa̍ḥ ||9.61.3||

9.61.4a pava̍mānasya te va̱yaṁ pa̱vitra̍mabhyunda̱taḥ |
9.61.4c sa̱khi̱tvamā vṛ̍ṇīmahe ||

pava̍mānasya | te̱ | va̱yam | pa̱vitra̍m | a̱bhi̱-u̱nda̱taḥ |
sa̱khi̱-tvam | ā | vṛ̱ṇī̱ma̱he̱ ||9.61.4||

9.61.5a ye te̍ pa̱vitra̍mū̱rmayo̍'bhi̱kṣara̍nti̱ dhāra̍yā |
9.61.5c tebhi̍rnaḥ soma mṛḻaya ||

ye | te̱ | pa̱vitra̍m | ū̱rmaya̍ḥ | a̱bhi̱-kṣara̍nti | dhāra̍yā |
tebhi̍ḥ | na̱ḥ | so̱ma̱ | mṛ̱ḻa̱ya̱ ||9.61.5||

9.61.6a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ vī̱rava̍tī̱miṣa̍m |
9.61.6c īśā̍naḥ soma vi̱śvata̍ḥ ||

saḥ | na̱ḥ | pu̱nā̱naḥ | ā | bha̱ra̱ | ra̱yim | vī̱ra-va̍tīm | iṣa̍m |
īśā̍naḥ | so̱ma̱ | vi̱śvata̍ḥ ||9.61.6||

9.61.7a e̱tamu̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̱ sindhu̍mātaram |
9.61.7c samā̍di̱tyebhi̍rakhyata ||

e̱tam | ū̱m̐ iti̍ | tyam | daśa̍ | kṣipa̍ḥ | mṛ̱janti̍ | sindhu̍-mātaram |
sam | ā̱di̱tyebhi̍ḥ | a̱khya̱ta̱ ||9.61.7||

9.61.8a samindre̍ṇo̱ta vā̱yunā̍ su̱ta e̍ti pa̱vitra̱ ā |
9.61.8c saṁ sūrya̍sya ra̱śmibhi̍ḥ ||

sam | indre̍ṇa | u̱ta | vā̱yunā̍ | su̱taḥ | e̱ti̱ | pa̱vitre̍ | ā |
sam | sūrya̍sya | ra̱śmi-bhi̍ḥ ||9.61.8||

9.61.9a sa no̱ bhagā̍ya vā̱yave̍ pū̱ṣṇe pa̍vasva̱ madhu̍mān |
9.61.9c cāru̍rmi̱tre varu̍ṇe ca ||

saḥ | na̱ḥ | bhagā̍ya | vā̱yave̍ | pū̱ṣṇe | pa̱va̱sva̱ | madhu̍-mān |
cāru̍ḥ | mi̱tre | varu̍ṇe | ca̱ ||9.61.9||

9.61.10a u̱ccā te̍ jā̱tamandha̍so di̱vi ṣadbhūmyā da̍de |
9.61.10c u̱graṁ śarma̱ mahi̱ śrava̍ḥ ||

u̱ccā | te̱ | jā̱tam | andha̍saḥ | di̱vi | sat | bhūmi̍ḥ | ā | da̱de̱ |
u̱gram | śarma̍ | mahi̍ | śrava̍ḥ ||9.61.10||

9.61.11a e̱nā viśvā̍nya̱rya ā dyu̱mnāni̱ mānu̍ṣāṇām |
9.61.11c siṣā̍santo vanāmahe ||

e̱nā | viśvā̍ni | a̱ryaḥ | ā | dyu̱mnāni̍ | mānu̍ṣāṇām |
sisā̍santaḥ | va̱nā̱ma̱he̱ ||9.61.11||

9.61.12a sa na̱ indrā̍ya̱ yajya̍ve̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.61.12c va̱ri̱vo̱vitpari̍ srava ||

saḥ | na̱ḥ | indrā̍ya | yajya̍ve | varu̍ṇāya | ma̱rut-bhya̍ḥ |
va̱ri̱va̱ḥ-vit | pari̍ | sra̱va̱ ||9.61.12||

9.61.13a upo̱ ṣu jā̱tama̱ptura̱ṁ gobhi̍rbha̱ṅgaṁ pari̍ṣkṛtam |
9.61.13c indu̍ṁ de̱vā a̍yāsiṣuḥ ||

upo̱ iti̍ | su | jā̱tam | a̱p-tura̍m | gobhi̍ḥ | bha̱ṅgam | pari̍-kṛtam |
indu̍m | de̱vāḥ | a̱yā̱si̱ṣu̱ḥ ||9.61.13||

9.61.14a tamidva̍rdhantu no̱ giro̍ va̱tsaṁ sa̱ṁśiśva̍rīriva |
9.61.14c ya indra̍sya hṛda̱ṁsani̍ḥ ||

tam | it | va̱rdha̱ntu̱ | na̱ḥ | gira̍ḥ | va̱tsam | sa̱ṁśiśva̍rīḥ-iva |
yaḥ | indra̍sya | hṛ̱da̱m-sani̍ḥ ||9.61.14||

9.61.15a arṣā̍ ṇaḥ soma̱ śaṁ gave̍ dhu̱kṣasva̍ pi̱pyuṣī̱miṣa̍m |
9.61.15c vardhā̍ samu̱dramu̱kthya̍m ||

arṣa̍ | na̱ḥ | so̱ma̱ | śam | gave̍ | dhu̱kṣasva̍ | pi̱pyuṣī̍m | iṣa̍m |
vardha̍ | sa̱mu̱dram | u̱kthya̍m ||9.61.15||

9.61.16a pava̍māno ajījanaddi̱vaści̱traṁ na ta̍nya̱tum |
9.61.16c jyoti̍rvaiśvāna̱raṁ bṛ̱hat ||

pava̍mānaḥ | a̱jī̱ja̱na̱t | di̱vaḥ | ci̱tram | na | ta̱nya̱tum |
jyoti̍ḥ | vai̱śvā̱na̱ram | bṛ̱hat ||9.61.16||

9.61.17a pava̍mānasya te̱ raso̱ mado̍ rājannaducchu̱naḥ |
9.61.17c vi vāra̱mavya̍marṣati ||

pava̍mānasya | te̱ | rasa̍ḥ | mada̍ḥ | rā̱ja̱n | a̱du̱cchu̱naḥ |
vi | vāra̍m | avya̍m | a̱rṣa̱ti̱ ||9.61.17||

9.61.18a pava̍māna̱ rasa̱stava̱ dakṣo̱ vi rā̍jati dyu̱mān |
9.61.18c jyoti̱rviśva̱ṁ sva̍rdṛ̱śe ||

pava̍māna | rasa̍ḥ | tava̍ | dakṣa̍ḥ | vi | rā̱ja̱ti̱ | dyu̱-mān |
jyoti̍ḥ | viśva̍m | sva̍ḥ | dṛ̱śe ||9.61.18||

9.61.19a yaste̱ mado̱ vare̍ṇya̱stenā̍ pava̱svāndha̍sā |
9.61.19c de̱vā̱vīra̍ghaśaṁsa̱hā ||

yaḥ | te̱ | mada̍ḥ | vare̍ṇyaḥ | tena̍ | pa̱va̱sva̱ | andha̍sā |
de̱va̱-a̱vīḥ | a̱gha̱śa̱ṁsa̱-hā ||9.61.19||

9.61.20a jaghni̍rvṛ̱trama̍mi̱triya̱ṁ sasni̱rvāja̍ṁ di̱vedi̍ve |
9.61.20c go̱ṣā u̍ aśva̱sā a̍si ||

jaghni̍ḥ | vṛ̱tram | a̱mi̱triya̍m | sasni̍ḥ | vāja̍m | di̱ve-di̍ve |
go̱-sāḥ | ū̱m̐ iti̍ | a̱śva̱-sāḥ | a̱si̱ ||9.61.20||

9.61.21a saṁmi̍ślo aru̱ṣo bha̍va sūpa̱sthābhi̱rna dhe̱nubhi̍ḥ |
9.61.21c sīda̍ñchye̱no na yoni̱mā ||

sam-mi̍ślaḥ | a̱ru̱ṣaḥ | bha̱va̱ | su̱-u̱pa̱sthābhi̍ḥ | na | dhe̱nu-bhi̍ḥ |
sīda̍n | śye̱naḥ | na | yoni̍m | ā ||9.61.21||

9.61.22a sa pa̍vasva̱ ya āvi̱thendra̍ṁ vṛ̱trāya̱ hanta̍ve |
9.61.22c va̱vri̱vāṁsa̍ṁ ma̱hīra̱paḥ ||

saḥ | pa̱va̱sva̱ | yaḥ | āvi̍tha | indra̍m | vṛ̱trāya̍ | hanta̍ve |
va̱vri̱-vāṁsa̍m | ma̱hīḥ | a̱paḥ ||9.61.22||

9.61.23a su̱vīrā̍so va̱yaṁ dhanā̱ jaye̍ma soma mīḍhvaḥ |
9.61.23c pu̱nā̱no va̍rdha no̱ gira̍ḥ ||

su̱-vīrā̍saḥ | va̱yam | dhanā̍ | jaye̍ma | so̱ma̱ | mī̱ḍhva̱ḥ |
pu̱nā̱naḥ | va̱rdha̱ | na̱ḥ | gira̍ḥ ||9.61.23||

9.61.24a tvotā̍sa̱stavāva̍sā̱ syāma̍ va̱nvanta̍ ā̱mura̍ḥ |
9.61.24c soma̍ vra̱teṣu̍ jāgṛhi ||

tvā-ū̍tāsaḥ | tava̍ | ava̍sā | syāma̍ | va̱nvanta̍ḥ | ā̱-mura̍ḥ |
soma̍ | vra̱teṣu̍ | jā̱gṛ̱hi̱ ||9.61.24||

9.61.25a a̱pa̱ghnanpa̍vate̱ mṛdho'pa̱ somo̱ arā̍vṇaḥ |
9.61.25c gaccha̱nnindra̍sya niṣkṛ̱tam ||

a̱pa̱-ghnan | pa̱va̱te̱ | mṛdha̍ḥ | apa̍ | soma̍ḥ | arā̍vṇaḥ |
gaccha̍n | indra̍sya | ni̱ḥ-kṛ̱tam ||9.61.25||

9.61.26a ma̱ho no̍ rā̱ya ā bha̍ra̱ pava̍māna ja̱hī mṛdha̍ḥ |
9.61.26c rāsve̍ndo vī̱rava̱dyaśa̍ḥ ||

ma̱haḥ | na̱ḥ | rā̱yaḥ | ā | bha̱ra̱ | pava̍māna | ja̱hi | mṛdha̍ḥ |
rāsva̍ | i̱ndo̱ iti̍ | vī̱ra-va̍t | yaśa̍ḥ ||9.61.26||

9.61.27a na tvā̍ śa̱taṁ ca̱na hruto̱ rādho̱ ditsa̍nta̱mā mi̍nan |
9.61.27c yatpu̍nā̱no ma̍kha̱syase̍ ||

na | tvā̱ | śa̱tam | ca̱na | hruta̍ḥ | rādha̍ḥ | ditsa̍ntam | ā | mi̱na̱n |
yat | pu̱nā̱naḥ | ma̱kha̱syase̍ ||9.61.27||

9.61.28a pava̍svendo̱ vṛṣā̍ su̱taḥ kṛ̱dhī no̍ ya̱śaso̱ jane̍ |
9.61.28c viśvā̱ apa̱ dviṣo̍ jahi ||

pava̍sva | i̱ndo̱ iti̍ | vṛṣā̍ | su̱taḥ | kṛ̱dhi | na̱ḥ | ya̱śasa̍ḥ | jane̍ |
viśvā̍ḥ | apa̍ | dviṣa̍ḥ | ja̱hi̱ ||9.61.28||

9.61.29a asya̍ te sa̱khye va̱yaṁ tave̍ndo dyu̱mna u̍tta̱me |
9.61.29c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

asya̍ | te̱ | sa̱khye | va̱yam | tava̍ | i̱ndo̱ iti̍ | dyu̱mne | u̱t-ta̱me |
sa̱sa̱hyāma̍ | pṛ̱ta̱nya̱taḥ ||9.61.29||

9.61.30a yā te̍ bhī̱mānyāyu̍dhā ti̱gmāni̱ santi̱ dhūrva̍ṇe |
9.61.30c rakṣā̍ samasya no ni̱daḥ ||

yā | te̱ | bhī̱māni̍ | āyu̍dhā | ti̱gmāni̍ | santi̍ | dhūrva̍ṇe |
rakṣa̍ | sa̱ma̱sya̱ | na̱ḥ | ni̱daḥ ||9.61.30||


9.62.1a e̱te a̍sṛgra̱minda̍vasti̱raḥ pa̱vitra̍mā̱śava̍ḥ |
9.62.1c viśvā̍nya̱bhi saubha̍gā ||

e̱te | a̱sṛ̱gra̱m | inda̍vaḥ | ti̱raḥ | pa̱vitra̍m | ā̱śava̍ḥ |
viśvā̍ni | a̱bhi | saubha̍gā ||9.62.1||

9.62.2a vi̱ghnanto̍ duri̱tā pu̱ru su̱gā to̱kāya̍ vā̱jina̍ḥ |
9.62.2c tanā̍ kṛ̱ṇvanto̱ arva̍te ||

vi̱-ghnanta̍ḥ | du̱ḥ-i̱tā | pu̱ru | su̱-gā | to̱kāya̍ | vā̱jina̍ḥ |
tanā̍ | kṛ̱ṇvanta̍ḥ | arva̍te ||9.62.2||

9.62.3a kṛ̱ṇvanto̱ vari̍vo̱ gave̱'bhya̍rṣanti suṣṭu̱tim |
9.62.3c iḻā̍ma̱smabhya̍ṁ sa̱ṁyata̍m ||

kṛ̱ṇvanta̍ḥ | vari̍vaḥ | gave̍ | a̱bhi | a̱rṣa̱nti̱ | su̱-stu̱tim |
iḻā̍m | a̱smabhya̍m | sa̱m-yata̍m ||9.62.3||

9.62.4a asā̍vya̱ṁśurmadā̍yā̱psu dakṣo̍ giri̱ṣṭhāḥ |
9.62.4c śye̱no na yoni̱māsa̍dat ||

asā̍vi | a̱ṁśuḥ | madā̍ya | a̱p-su | dakṣa̍ḥ | gi̱ri̱-sthāḥ |
śye̱naḥ | na | yoni̍m | ā | a̱sa̱da̱t ||9.62.4||

9.62.5a śu̱bhramandho̍ de̱vavā̍tama̱psu dhū̱to nṛbhi̍ḥ su̱taḥ |
9.62.5c svada̍nti̱ gāva̱ḥ payo̍bhiḥ ||

śu̱bhram | andha̍ḥ | de̱va-vā̍tam | a̱p-su | dhū̱taḥ | nṛ-bhi̍ḥ | su̱taḥ |
svada̍nti | gāva̍ḥ | paya̍ḥ-bhiḥ ||9.62.5||

9.62.6a ādī̱maśva̱ṁ na hetā̱ro'śū̍śubhanna̱mṛtā̍ya |
9.62.6c madhvo̱ rasa̍ṁ sadha̱māde̍ ||

āt | ī̱m | aśva̍m | na | hetā̍raḥ | aśū̍śubhan | a̱mṛtā̍ya |
madhva̍ḥ | rasa̍m | sa̱dha̱-māde̍ ||9.62.6||

9.62.7a yāste̱ dhārā̍ madhu̱ścuto'sṛ̍graminda ū̱taye̍ |
9.62.7c tābhi̍ḥ pa̱vitra̱māsa̍daḥ ||

yāḥ | te̱ | dhārā̍ḥ | ma̱dhu̱-ścuta̍ḥ | asṛ̍gram | i̱ndo̱ iti̍ | ū̱taye̍ |
tābhi̍ḥ | pa̱vitra̍m | ā | a̱sa̱da̱ḥ ||9.62.7||

9.62.8a so a̱rṣendrā̍ya pī̱taye̍ ti̱ro romā̍ṇya̱vyayā̍ |
9.62.8c sīda̱nyonā̱ vane̱ṣvā ||

saḥ | a̱rṣa̱ | indrā̍ya | pī̱taye̍ | ti̱raḥ | romā̍ṇi | a̱vyayā̍ |
sīda̍n | yonā̍ | vane̍ṣu | ā ||9.62.8||

9.62.9a tvami̍ndo̱ pari̍ srava̱ svādi̍ṣṭho̱ aṅgi̍robhyaḥ |
9.62.9c va̱ri̱vo̱vidghṛ̱taṁ paya̍ḥ ||

tvam | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ | svādi̍ṣṭhaḥ | aṅgi̍raḥ-bhyaḥ |
va̱ri̱va̱ḥ-vit | ghṛ̱tam | paya̍ḥ ||9.62.9||

9.62.10a a̱yaṁ vica̍rṣaṇirhi̱taḥ pava̍māna̱ḥ sa ce̍tati |
9.62.10c hi̱nvā̱na āpya̍ṁ bṛ̱hat ||

a̱yam | vi-ca̍rṣaṇiḥ | hi̱taḥ | pava̍mānaḥ | saḥ | ce̱ta̱ti̱ |
hi̱nvā̱naḥ | āpya̍m | bṛ̱hat ||9.62.10||

9.62.11a e̱ṣa vṛṣā̱ vṛṣa̍vrata̱ḥ pava̍māno aśasti̱hā |
9.62.11c kara̱dvasū̍ni dā̱śuṣe̍ ||

e̱ṣaḥ | vṛṣā̍ | vṛṣa̍-vrataḥ | pava̍mānaḥ | a̱śa̱sti̱-hā |
kara̍t | vasū̍ni | dā̱śuṣe̍ ||9.62.11||

9.62.12a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntama̱śvina̍m |
9.62.12c pu̱ru̱śca̱ndraṁ pu̍ru̱spṛha̍m ||

ā | pa̱va̱sva̱ | sa̱ha̱sriṇa̍m | ra̱yim | go-ma̍ntam | a̱śvina̍m |
pu̱ru̱-ca̱ndram | pu̱ru̱-spṛha̍m ||9.62.12||

9.62.13a e̱ṣa sya pari̍ ṣicyate marmṛ̱jyamā̍na ā̱yubhi̍ḥ |
9.62.13c u̱ru̱gā̱yaḥ ka̱vikra̍tuḥ ||

e̱ṣaḥ | syaḥ | pari̍ | si̱cya̱te̱ | ma̱rmṛ̱jyamā̍naḥ | ā̱yu-bhi̍ḥ |
u̱ru̱-gā̱yaḥ | ka̱vi-kra̍tuḥ ||9.62.13||

9.62.14a sa̱hasro̍tiḥ śa̱tāma̍gho vi̱māno̱ raja̍saḥ ka̱viḥ |
9.62.14c indrā̍ya pavate̱ mada̍ḥ ||

sa̱hasra̍-ūtiḥ | śa̱ta-ma̍ghaḥ | vi̱-māna̍ḥ | raja̍saḥ | ka̱viḥ |
indrā̍ya | pa̱va̱te̱ | mada̍ḥ ||9.62.14||

9.62.15a gi̱rā jā̱ta i̱ha stu̱ta indu̱rindrā̍ya dhīyate |
9.62.15c viryonā̍ vasa̱tāvi̍va ||

gi̱rā | jā̱taḥ | i̱ha | stu̱taḥ | indu̍ḥ | indrā̍ya | dhī̱ya̱te̱ |
viḥ | yonā̍ | va̱sa̱tau-i̍va ||9.62.15||

9.62.16a pava̍mānaḥ su̱to nṛbhi̱ḥ somo̱ vāja̍mivāsarat |
9.62.16c ca̱mūṣu̱ śakma̍nā̱sada̍m ||

pava̍mānaḥ | su̱taḥ | nṛ-bhi̍ḥ | soma̍ḥ | vāja̍m-iva | a̱sa̱rat |
ca̱mūṣu̍ | śakma̍nā | ā̱-sada̍m ||9.62.16||

9.62.17a taṁ tri̍pṛ̱ṣṭhe tri̍vandhu̱re rathe̍ yuñjanti̱ yāta̍ve |
9.62.17c ṛṣī̍ṇāṁ sa̱pta dhī̱tibhi̍ḥ ||

tam | tri̱-pṛ̱ṣṭhe | tri̱-ba̱ndhu̱re | rathe̍ | yu̱ñja̱nti̱ | yāta̍ve |
ṛṣī̍ṇām | sa̱pta | dhī̱ti-bhi̍ḥ ||9.62.17||

9.62.18a taṁ so̍tāro dhana̱spṛta̍mā̱śuṁ vājā̍ya̱ yāta̍ve |
9.62.18c hari̍ṁ hinota vā̱jina̍m ||

tam | so̱tā̱ra̱ḥ | dha̱na̱-spṛta̍m | ā̱śum | vājā̍ya | yāta̍ve |
hari̍m | hi̱no̱ta̱ | vā̱jina̍m ||9.62.18||

9.62.19a ā̱vi̱śanka̱laśa̍ṁ su̱to viśvā̱ arṣa̍nna̱bhi śriya̍ḥ |
9.62.19c śūro̱ na goṣu̍ tiṣṭhati ||

ā̱-vi̱śan | ka̱laśa̍m | su̱taḥ | viśvā̍ḥ | arṣa̍n | a̱bhi | śriya̍ḥ |
śūra̍ḥ | na | goṣu̍ | ti̱ṣṭha̱ti̱ ||9.62.19||

9.62.20a ā ta̍ indo̱ madā̍ya̱ kaṁ payo̍ duhantyā̱yava̍ḥ |
9.62.20c de̱vā de̱vebhyo̱ madhu̍ ||

ā | te̱ | i̱ndo̱ iti̍ | madā̍ya | kam | paya̍ḥ | du̱ha̱nti̱ | ā̱yava̍ḥ |
de̱vāḥ | de̱vebhya̍ḥ | madhu̍ ||9.62.20||

9.62.21a ā na̱ḥ soma̍ṁ pa̱vitra̱ ā sṛ̱jatā̱ madhu̍mattamam |
9.62.21c de̱vebhyo̍ deva̱śrutta̍mam ||

ā | na̱ḥ | soma̍m | pa̱vitre̍ | ā | sṛ̱jata̍ | madhu̍mat-tamam |
de̱vebhya̍ḥ | de̱va̱śrut-ta̍mam ||9.62.21||

9.62.22a e̱te somā̍ asṛkṣata gṛṇā̱nāḥ śrava̍se ma̱he |
9.62.22c ma̱dinta̍masya̱ dhāra̍yā ||

e̱te | somā̍ḥ | a̱sṛ̱kṣa̱ta̱ | gṛ̱ṇā̱nāḥ | śrava̍se | ma̱he |
ma̱din-ta̍masya | dhāra̍yā ||9.62.22||

9.62.23a a̱bhi gavyā̍ni vī̱taye̍ nṛ̱mṇā pu̍nā̱no a̍rṣasi |
9.62.23c sa̱nadvā̍ja̱ḥ pari̍ srava ||

a̱bhi | gavyā̍ni | vī̱taye̍ | nṛ̱mṇā | pu̱nā̱naḥ | a̱rṣa̱si̱ |
sa̱nat-vā̍jaḥ | pari̍ | sra̱va̱ ||9.62.23||

9.62.24a u̱ta no̱ goma̍tī̱riṣo̱ viśvā̍ arṣa pari̱ṣṭubha̍ḥ |
9.62.24c gṛ̱ṇā̱no ja̱mada̍gninā ||

u̱ta | na̱ḥ | go-ma̍tīḥ | iṣa̍ḥ | viśvā̍ḥ | a̱rṣa̱ | pa̱ri̱-stubha̍ḥ |
gṛ̱ṇā̱naḥ | ja̱mat-a̍gninā ||9.62.24||

9.62.25a pava̍sva vā̱co a̍gri̱yaḥ soma̍ ci̱trābhi̍rū̱tibhi̍ḥ |
9.62.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

pava̍sva | vā̱caḥ | a̱gri̱yaḥ | soma̍ | ci̱trābhi̍ḥ | ū̱ti-bhi̍ḥ |
a̱bhi | viśvā̍ni | kāvyā̍ ||9.62.25||

9.62.26a tvaṁ sa̍mu̱driyā̍ a̱po̍'gri̱yo vāca̍ ī̱raya̍n |
9.62.26c pava̍sva viśvamejaya ||

tvam | sa̱mu̱driyā̍ḥ | a̱paḥ | a̱gri̱yaḥ | vāca̍ḥ | ī̱raya̍n |
pava̍sva | vi̱śva̱m-e̱ja̱ya̱ ||9.62.26||

9.62.27a tubhye̱mā bhuva̍nā kave mahi̱mne so̍ma tasthire |
9.62.27c tubhya̍marṣanti̱ sindha̍vaḥ ||

tubhya̍ | i̱mā | bhuva̍nā | ka̱ve̱ | ma̱hi̱mne | so̱ma̱ | ta̱sthi̱re̱ |
tubhya̍m | a̱rṣa̱nti̱ | sindha̍vaḥ ||9.62.27||

9.62.28a pra te̍ di̱vo na vṛ̱ṣṭayo̱ dhārā̍ yantyasa̱ścata̍ḥ |
9.62.28c a̱bhi śu̱krāmu̍pa̱stira̍m ||

pra | te̱ | di̱vaḥ | na | vṛ̱ṣṭaya̍ḥ | dhārā̍ḥ | ya̱nti̱ | a̱sa̱ścata̍ḥ |
a̱bhi | śu̱krām | u̱pa̱-stira̍m ||9.62.28||

9.62.29a indrā̱yendu̍ṁ punītano̱graṁ dakṣā̍ya̱ sādha̍nam |
9.62.29c ī̱śā̱naṁ vī̱tirā̍dhasam ||

indrā̍ya | indu̍m | pu̱nī̱ta̱na̱ | u̱gram | dakṣā̍ya | sādha̍nam |
ī̱śā̱nam | vī̱ti-rā̍dhasam ||9.62.29||

9.62.30a pava̍māna ṛ̱taḥ ka̱viḥ soma̍ḥ pa̱vitra̱māsa̍dat |
9.62.30c dadha̍tsto̱tre su̱vīrya̍m ||

pava̍mānaḥ | ṛ̱taḥ | ka̱viḥ | soma̍ḥ | pa̱vitra̍m | ā | a̱sa̱da̱t |
dadha̍t | sto̱tre | su̱-vīrya̍m ||9.62.30||


9.63.1a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ so̍ma su̱vīrya̍m |
9.63.1c a̱sme śravā̍ṁsi dhāraya ||

ā | pa̱va̱sva̱ | sa̱ha̱sriṇa̍m | ra̱yim | so̱ma̱ | su̱-vīrya̍m |
a̱sme iti̍ | śravā̍ṁsi | dhā̱ra̱ya̱ ||9.63.1||

9.63.2a iṣa̱mūrja̍ṁ ca pinvasa̱ indrā̍ya matsa̱rinta̍maḥ |
9.63.2c ca̱mūṣvā ni ṣī̍dasi ||

iṣa̍m | ūrja̍m | ca̱ | pi̱nva̱se̱ | indrā̍ya | ma̱tsa̱rin-ta̍maḥ |
ca̱mūṣu̍ | ā | ni | sī̱da̱si̱ ||9.63.2||

9.63.3a su̱ta indrā̍ya̱ viṣṇa̍ve̱ soma̍ḥ ka̱laśe̍ akṣarat |
9.63.3c madhu̍mām̐ astu vā̱yave̍ ||

su̱taḥ | indrā̍ya | viṣṇa̍ve | soma̍ḥ | ka̱laśe̍ | a̱kṣa̱ra̱t |
madhu̍-mān | a̱stu̱ | vā̱yave̍ ||9.63.3||

9.63.4a e̱te a̍sṛgramā̱śavo'ti̱ hvarā̍ṁsi ba̱bhrava̍ḥ |
9.63.4c somā̍ ṛ̱tasya̱ dhāra̍yā ||

e̱te | a̱sṛ̱gra̱m | ā̱śava̍ḥ | ati̍ | hvarā̍ṁsi | ba̱bhrava̍ḥ |
somā̍ḥ | ṛ̱tasya̍ | dhāra̍yā ||9.63.4||

9.63.5a indra̱ṁ vardha̍nto a̱ptura̍ḥ kṛ̱ṇvanto̱ viśva̱mārya̍m |
9.63.5c a̱pa̱ghnanto̱ arā̍vṇaḥ ||

indra̍m | vardha̍ntaḥ | a̱p-tura̍ḥ | kṛ̱ṇvanta̍ḥ | viśva̍m | ārya̍m |
a̱pa̱-ghnanta̍ḥ | arā̍vṇaḥ ||9.63.5||

9.63.6a su̱tā anu̱ svamā rajo̱'bhya̍rṣanti ba̱bhrava̍ḥ |
9.63.6c indra̱ṁ gaccha̍nta̱ inda̍vaḥ ||

su̱tāḥ | anu̍ | svam | ā | raja̍ḥ | a̱bhi | a̱rṣa̱nti̱ | ba̱bhrava̍ḥ |
indra̍m | gaccha̍ntaḥ | inda̍vaḥ ||9.63.6||

9.63.7a a̱yā pa̍vasva̱ dhāra̍yā̱ yayā̱ sūrya̱maro̍cayaḥ |
9.63.7c hi̱nvā̱no mānu̍ṣīra̱paḥ ||

a̱yā | pa̱va̱sva̱ | dhāra̍yā | yayā̍ | sūrya̍m | aro̍cayaḥ |
hi̱nvā̱naḥ | mānu̍ṣīḥ | a̱paḥ ||9.63.7||

9.63.8a ayu̍kta̱ sūra̱ eta̍śa̱ṁ pava̍māno ma̱nāvadhi̍ |
9.63.8c a̱ntari̍kṣeṇa̱ yāta̍ve ||

ayu̍kta | sūra̍ḥ | eta̍śam | pava̍mānaḥ | ma̱nau | adhi̍ |
a̱ntari̍kṣeṇa | yāta̍ve ||9.63.8||

9.63.9a u̱ta tyā ha̱rito̱ daśa̱ sūro̍ ayukta̱ yāta̍ve |
9.63.9c indu̱rindra̱ iti̍ bru̱van ||

u̱ta | tyāḥ | ha̱rita̍ḥ | daśa̍ | sūra̍ḥ | a̱yu̱kta̱ | yāta̍ve |
indu̍ḥ | indra̍ḥ | iti̍ | bru̱van ||9.63.9||

9.63.10a parī̱to vā̱yave̍ su̱taṁ gira̱ indrā̍ya matsa̱ram |
9.63.10c avyo̱ vāre̍ṣu siñcata ||

pari̍ | i̱taḥ | vā̱yave̍ | su̱tam | gira̍ḥ | indrā̍ya | ma̱tsa̱ram |
avya̍ḥ | vāre̍ṣu | si̱ñca̱ta̱ ||9.63.10||

9.63.11a pava̍māna vi̱dā ra̱yima̱smabhya̍ṁ soma du̱ṣṭara̍m |
9.63.11c yo dū̱ṇāśo̍ vanuṣya̱tā ||

pava̍māna | vi̱dāḥ | ra̱yim | a̱smabhya̍m | so̱ma̱ | du̱stara̍m |
yaḥ | du̱ḥ-naśa̍ḥ | va̱nu̱ṣya̱tā ||9.63.11||

9.63.12a a̱bhya̍rṣa saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntama̱śvina̍m |
9.63.12c a̱bhi vāja̍mu̱ta śrava̍ḥ ||

a̱bhi | a̱rṣa̱ | sa̱ha̱sriṇa̍m | ra̱yim | go-ma̍ntam | a̱śvina̍m |
a̱bhi | vāja̍m | u̱ta | śrava̍ḥ ||9.63.12||

9.63.13a somo̍ de̱vo na sūryo'dri̍bhiḥ pavate su̱taḥ |
9.63.13c dadhā̍naḥ ka̱laśe̱ rasa̍m ||

soma̍ḥ | de̱vaḥ | na | sūrya̍ḥ | adri̍-bhiḥ | pa̱va̱te̱ | su̱taḥ |
dadhā̍naḥ | ka̱laśe̍ | rasa̍m ||9.63.13||

9.63.14a e̱te dhāmā̱nyāryā̍ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.63.14c vāja̱ṁ goma̍ntamakṣaran ||

e̱te | dhāmā̍ni | āryā̍ | śu̱krāḥ | ṛ̱tasya̍ | dhāra̍yā |
vāja̍m | go-ma̍ntam | a̱kṣa̱ra̱n ||9.63.14||

9.63.15a su̱tā indrā̍ya va̱jriṇe̱ somā̍so̱ dadhyā̍śiraḥ |
9.63.15c pa̱vitra̱matya̍kṣaran ||

su̱tāḥ | indrā̍ya | va̱jriṇe̍ | somā̍saḥ | dadhi̍-āśiraḥ |
pa̱vitra̍m | ati̍ | a̱kṣa̱ra̱n ||9.63.15||

9.63.16a pra so̍ma̱ madhu̍mattamo rā̱ye a̍rṣa pa̱vitra̱ ā |
9.63.16c mado̱ yo de̍va̱vīta̍maḥ ||

pra | so̱ma̱ | madhu̍mat-tamaḥ | rā̱ye | a̱rṣa̱ | pa̱vitre̍ | ā |
mada̍ḥ | yaḥ | de̱va̱-vīta̍maḥ ||9.63.16||

9.63.17a tamī̍ mṛjantyā̱yavo̱ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.63.17c indu̱mindrā̍ya matsa̱ram ||

tam | ī̱miti̍ | mṛ̱ja̱nti̱ | ā̱yava̍ḥ | hari̍m | na̱dīṣu̍ | vā̱jina̍m |
indu̍m | indrā̍ya | ma̱tsa̱ram ||9.63.17||

9.63.18a ā pa̍vasva̱ hira̍ṇyava̱daśvā̍vatsoma vī̱rava̍t |
9.63.18c vāja̱ṁ goma̍nta̱mā bha̍ra ||

ā | pa̱va̱sva̱ | hira̍ṇya-vat | aśva̍-vat | so̱ma̱ | vī̱ra-va̍t |
vāja̍m | go-ma̍ntam | ā | bha̱ra̱ ||9.63.18||

9.63.19a pari̱ vāje̱ na vā̍ja̱yumavyo̱ vāre̍ṣu siñcata |
9.63.19c indrā̍ya̱ madhu̍mattamam ||

pari̍ | vāje̍ | na | vā̱ja̱-yum | avya̍ḥ | vāre̍ṣu | si̱ñca̱ta̱ |
indrā̍ya | madhu̍mat-tamam ||9.63.19||

9.63.20a ka̱viṁ mṛ̍janti̱ marjya̍ṁ dhī̱bhirviprā̍ ava̱syava̍ḥ |
9.63.20c vṛṣā̱ kani̍kradarṣati ||

ka̱vim | mṛ̱ja̱nti̱ | marjya̍m | dhī̱bhiḥ | viprā̍ḥ | a̱va̱syava̍ḥ |
vṛṣā̍ | kani̍krat | a̱rṣa̱ti̱ ||9.63.20||

9.63.21a vṛṣa̍ṇaṁ dhī̱bhira̱ptura̱ṁ soma̍mṛ̱tasya̱ dhāra̍yā |
9.63.21c ma̱tī viprā̱ḥ sama̍svaran ||

vṛṣa̍ṇam | dhī̱bhiḥ | a̱p-tura̍m | soma̍m | ṛ̱tasya̍ | dhāra̍yā |
ma̱tī | viprā̍ḥ | sam | a̱sva̱ra̱n ||9.63.21||

9.63.22a pava̍sva devāyu̱ṣagindra̍ṁ gacchatu te̱ mada̍ḥ |
9.63.22c vā̱yumā ro̍ha̱ dharma̍ṇā ||

pava̍sva | de̱va̱ | ā̱yu̱ṣak | indra̍m | ga̱ccha̱tu̱ | te̱ | mada̍ḥ |
vā̱yum | ā | ro̱ha̱ | dharma̍ṇā ||9.63.22||

9.63.23a pava̍māna̱ ni to̍śase ra̱yiṁ so̍ma śra̱vāyya̍m |
9.63.23c pri̱yaḥ sa̍mu̱dramā vi̍śa ||

pava̍māna | ni | to̱śa̱se̱ | ra̱yim | so̱ma̱ | śra̱vāyya̍m |
pri̱yaḥ | sa̱mu̱dram | ā | vi̱śa̱ ||9.63.23||

9.63.24a a̱pa̱ghnanpa̍vase̱ mṛdha̍ḥ kratu̱vitso̍ma matsa̱raḥ |
9.63.24c nu̱dasvāde̍vayu̱ṁ jana̍m ||

a̱pa̱-ghnan | pa̱va̱se̱ | mṛdha̍ḥ | kra̱tu̱-vit | so̱ma̱ | ma̱tsa̱raḥ |
nu̱dasva̍ | ade̍va-yum | jana̍m ||9.63.24||

9.63.25a pava̍mānā asṛkṣata̱ somā̍ḥ śu̱krāsa̱ inda̍vaḥ |
9.63.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

pava̍mānāḥ | a̱sṛ̱kṣa̱ta̱ | somā̍ḥ | śu̱krāsa̍ḥ | inda̍vaḥ |
a̱bhi | viśvā̍ni | kāvyā̍ ||9.63.25||

9.63.26a pava̍mānāsa ā̱śava̍ḥ śu̱bhrā a̍sṛgra̱minda̍vaḥ |
9.63.26c ghnanto̱ viśvā̱ apa̱ dviṣa̍ḥ ||

pava̍mānāsaḥ | ā̱śava̍ḥ | śu̱bhrāḥ | a̱sṛ̱gra̱m | inda̍vaḥ |
ghnanta̍ḥ | viśvā̍ḥ | apa̍ | dviṣa̍ḥ ||9.63.26||

9.63.27a pava̍mānā di̱vasparya̱ntari̍kṣādasṛkṣata |
9.63.27c pṛ̱thi̱vyā adhi̱ sāna̍vi ||

pava̍mānāḥ | di̱vaḥ | pari̍ | a̱ntari̍kṣāt | a̱sṛ̱kṣa̱ta̱ |
pṛ̱thi̱vyāḥ | adhi̍ | sāna̍vi ||9.63.27||

9.63.28a pu̱nā̱naḥ so̍ma̱ dhāra̱yendo̱ viśvā̱ apa̱ sridha̍ḥ |
9.63.28c ja̱hi rakṣā̍ṁsi sukrato ||

pu̱nā̱naḥ | so̱ma̱ | dhāra̍yā | indo̱ iti̍ | viśvā̍ḥ | apa̍ | sridha̍ḥ |
ja̱hi | rakṣā̍ṁsi | su̱kra̱to̱ iti̍ su-krato ||9.63.28||

9.63.29a a̱pa̱ghnantso̍ma ra̱kṣaso̱'bhya̍rṣa̱ kani̍kradat |
9.63.29c dyu̱manta̱ṁ śuṣma̍mutta̱mam ||

a̱pa̱-ghnan | so̱ma̱ | ra̱kṣasa̍ḥ | a̱bhi | a̱rṣa̱ | kani̍kradat |
dyu̱-manta̍m | śuṣma̍m | u̱t-ta̱mam ||9.63.29||

9.63.30a a̱sme vasū̍ni dhāraya̱ soma̍ di̱vyāni̱ pārthi̍vā |
9.63.30c indo̱ viśvā̍ni̱ vāryā̍ ||

a̱sme iti̍ | vasū̍ni | dhā̱ra̱ya̱ | soma̍ | di̱vyāni̍ | pārthi̍vā |
indo̱ iti̍ | viśvā̍ni | vāryā̍ ||9.63.30||


9.64.1a vṛṣā̍ soma dyu̱mām̐ a̍si̱ vṛṣā̍ deva̱ vṛṣa̍vrataḥ |
9.64.1c vṛṣā̱ dharmā̍ṇi dadhiṣe ||

vṛṣā̍ | so̱ma̱ | dyu̱-mān | a̱si̱ | vṛṣā̍ | de̱va̱ | vṛṣa̍-vrataḥ |
vṛṣā̍ | dharmā̍ṇi | da̱dhi̱ṣe̱ ||9.64.1||

9.64.2a vṛṣṇa̍ste̱ vṛṣṇya̱ṁ śavo̱ vṛṣā̱ vana̱ṁ vṛṣā̱ mada̍ḥ |
9.64.2c sa̱tyaṁ vṛ̍ṣa̱nvṛṣeda̍si ||

vṛṣṇa̍ḥ | te̱ | vṛṣṇya̍m | śava̍ḥ | vṛṣā̍ | vana̍m | vṛṣā̍ | mada̍ḥ |
sa̱tyam | vṛ̱ṣa̱n | vṛṣā̍ | it | a̱si̱ ||9.64.2||

9.64.3a aśvo̱ na ca̍krado̱ vṛṣā̱ saṁ gā i̍ndo̱ samarva̍taḥ |
9.64.3c vi no̍ rā̱ye duro̍ vṛdhi ||

aśva̍ḥ | na | ca̱kra̱da̱ḥ | vṛṣā̍ | sam | gāḥ | i̱ndo̱ iti̍ | sam | arva̍taḥ |
vi | na̱ḥ | rā̱ye | dura̍ḥ | vṛ̱dhi̱ ||9.64.3||

9.64.4a asṛ̍kṣata̱ pra vā̱jino̍ ga̱vyā somā̍so aśva̱yā |
9.64.4c śu̱krāso̍ vīra̱yāśava̍ḥ ||

asṛ̍kṣata | pra | vā̱jina̍ḥ | ga̱vyā | somā̍saḥ | a̱śva̱-yā |
śu̱krāsa̍ḥ | vī̱ra̱-yā | ā̱śava̍ḥ ||9.64.4||

9.64.5a śu̱mbhamā̍nā ṛtā̱yubhi̍rmṛ̱jyamā̍nā̱ gabha̍styoḥ |
9.64.5c pava̍nte̱ vāre̍ a̱vyaye̍ ||

śu̱mbhamā̍nāḥ | ṛ̱ta̱yu-bhi̍ḥ | mṛ̱jyamā̍nāḥ | gabha̍styoḥ |
pava̍nte | vāre̍ | a̱vyaye̍ ||9.64.5||

9.64.6a te viśvā̍ dā̱śuṣe̱ vasu̱ somā̍ di̱vyāni̱ pārthi̍vā |
9.64.6c pava̍ntā̱māntari̍kṣyā ||

te | viśvā̍ | dā̱śuṣe̍ | vasu̍ | somā̍ḥ | di̱vyāni̍ | pārthi̍vā |
pava̍ntām | ā | a̱ntari̍kṣyā ||9.64.6||

9.64.7a pava̍mānasya viśvavi̱tpra te̱ sargā̍ asṛkṣata |
9.64.7c sūrya̍syeva̱ na ra̱śmaya̍ḥ ||

pava̍mānasya | vi̱śva̱-vi̱t | pra | te̱ | sargā̍ḥ | a̱sṛ̱kṣa̱ta̱ |
sūrya̍sya-iva | na | ra̱śmaya̍ḥ ||9.64.7||

9.64.8a ke̱tuṁ kṛ̱ṇvandi̱vaspari̱ viśvā̍ rū̱pābhya̍rṣasi |
9.64.8c sa̱mu̱draḥ so̍ma pinvase ||

ke̱tum | kṛ̱ṇvan | di̱vaḥ | pari̍ | viśvā̍ | rū̱pā | a̱bhi | a̱rṣa̱si̱ |
sa̱mu̱draḥ | so̱ma̱ | pi̱nva̱se̱ ||9.64.8||

9.64.9a hi̱nvā̱no vāca̍miṣyasi̱ pava̍māna̱ vidha̍rmaṇi |
9.64.9c akrā̍nde̱vo na sūrya̍ḥ ||

hi̱nvā̱naḥ | vāca̍m | i̱ṣya̱si̱ | pava̍māna | vi-dha̍rmaṇi |
akrā̍n | de̱vaḥ | na | sūrya̍ḥ ||9.64.9||

9.64.10a indu̍ḥ paviṣṭa̱ ceta̍naḥ pri̱yaḥ ka̍vī̱nāṁ ma̱tī |
9.64.10c sṛ̱jadaśva̍ṁ ra̱thīri̍va ||

indu̍ḥ | pa̱vi̱ṣṭa̱ | ceta̍naḥ | pri̱yaḥ | ka̱vī̱nām | ma̱tī |
sṛ̱jat | aśva̍m | ra̱thīḥ-i̍va ||9.64.10||

9.64.11a ū̱rmiryaste̍ pa̱vitra̱ ā de̍vā̱vīḥ pa̱ryakṣa̍rat |
9.64.11c sīda̍nnṛ̱tasya̱ yoni̱mā ||

ū̱rmiḥ | yaḥ | te̱ | pa̱vitre̍ | ā | da̱va̱-a̱vīḥ | pa̱ri̱-akṣa̍rat |
sīda̍n | ṛ̱tasya̍ | yoni̍m | ā ||9.64.11||

9.64.12a sa no̍ arṣa pa̱vitra̱ ā mado̱ yo de̍va̱vīta̍maḥ |
9.64.12c inda̱vindrā̍ya pī̱taye̍ ||

saḥ | na̱ḥ | a̱rṣa̱ | pa̱vitre̍ | ā | mada̍ḥ | yaḥ | de̱va̱-vīta̍maḥ |
indo̱ iti̍ | indrā̍ya | pī̱taye̍ ||9.64.12||

9.64.13a i̱ṣe pa̍vasva̱ dhāra̍yā mṛ̱jyamā̍no manī̱ṣibhi̍ḥ |
9.64.13c indo̍ ru̱cābhi gā i̍hi ||

i̱ṣe | pa̱va̱sva̱ | dhāra̍yā | mṛ̱jyamā̍naḥ | ma̱nī̱ṣi-bhi̍ḥ |
indo̱ iti̍ | ru̱cā | a̱bhi | gāḥ | i̱hi̱ ||9.64.13||

9.64.14a pu̱nā̱no vari̍vaskṛ̱dhyūrja̱ṁ janā̍ya girvaṇaḥ |
9.64.14c hare̍ sṛjā̱na ā̱śira̍m ||

pu̱nā̱naḥ | vari̍vaḥ | kṛ̱dhi̱ | ūrja̍m | janā̍ya | gi̱rva̱ṇa̱ḥ |
hare̍ | sṛ̱jā̱naḥ | ā̱-śira̍m ||9.64.14||

9.64.15a pu̱nā̱no de̱vavī̍taya̱ indra̍sya yāhi niṣkṛ̱tam |
9.64.15c dyu̱tā̱no vā̱jibhi̍rya̱taḥ ||

pu̱nā̱naḥ | de̱va-vī̍taye | indra̍sya | yā̱hi̱ | ni̱ḥ-kṛ̱tam |
dyu̱tā̱naḥ | vā̱ji-bhi̍ḥ | ya̱taḥ ||9.64.15||

9.64.16a pra hi̍nvā̱nāsa̱ inda̱vo'cchā̍ samu̱dramā̱śava̍ḥ |
9.64.16c dhi̱yā jū̱tā a̍sṛkṣata ||

pra | hi̱nvā̱nāsa̍ḥ | inda̍vaḥ | accha̍ | sa̱mu̱dram | ā̱śava̍ḥ |
dhi̱yā | jū̱tāḥ | a̱sṛ̱kṣa̱ta̱ ||9.64.16||

9.64.17a ma̱rmṛ̱jā̱nāsa̍ ā̱yavo̱ vṛthā̍ samu̱draminda̍vaḥ |
9.64.17c agma̍nnṛ̱tasya̱ yoni̱mā ||

ma̱rmṛ̱jā̱nāsa̍ḥ | ā̱yava̍ḥ | vṛthā̍ | sa̱mu̱dram | inda̍vaḥ |
agma̍n | ṛ̱tasya̍ | yoni̍m | ā ||9.64.17||

9.64.18a pari̍ ṇo yāhyasma̱yurviśvā̱ vasū̱nyoja̍sā |
9.64.18c pā̱hi na̱ḥ śarma̍ vī̱rava̍t ||

pari̍ | na̱ḥ | yā̱hi̱ | a̱sma̱-yuḥ | viśvā̍ | vasū̍ni | oja̍sā |
pā̱hi | na̱ḥ | śarma̍ | vī̱ra-va̍t ||9.64.18||

9.64.19a mimā̍ti̱ vahni̱reta̍śaḥ pa̱daṁ yu̍jā̱na ṛkva̍bhiḥ |
9.64.19c pra yatsa̍mu̱dra āhi̍taḥ ||

mimā̍ti | vahni̍ḥ | eta̍śaḥ | pa̱dam | yu̱jā̱naḥ | ṛkva̍-bhiḥ |
pra | yat | sa̱mu̱dre | ā-hi̍taḥ ||9.64.19||

9.64.20a ā yadyoni̍ṁ hira̱ṇyaya̍mā̱śurṛ̱tasya̱ sīda̍ti |
9.64.20c jahā̱tyapra̍cetasaḥ ||

ā | yat | yoni̍m | hi̱ra̱ṇyaya̍m | ā̱śuḥ | ṛ̱tasya̍ | sīda̍ti |
jahā̍ti | apra̍-cetasaḥ ||9.64.20||

9.64.21a a̱bhi ve̱nā a̍nūṣa̱teya̍kṣanti̱ prace̍tasaḥ |
9.64.21c majja̱ntyavi̍cetasaḥ ||

a̱bhi | ve̱nāḥ | a̱nū̱ṣa̱ta̱ | iya̍kṣanti | pra-ce̍tasaḥ |
majja̍nti | avi̍-cetasaḥ ||9.64.21||

9.64.22a indrā̍yendo ma̱rutva̍te̱ pava̍sva̱ madhu̍mattamaḥ |
9.64.22c ṛ̱tasya̱ yoni̍mā̱sada̍m ||

indrā̍ya | i̱ndo̱ iti̍ | ma̱rutva̍te | pava̍sva | madhu̍mat-tamaḥ |
ṛ̱tasya̍ | yoni̍m | ā̱-sada̍m ||9.64.22||

9.64.23a taṁ tvā̱ viprā̍ vaco̱vida̱ḥ pari̍ ṣkṛṇvanti ve̱dhasa̍ḥ |
9.64.23c saṁ tvā̍ mṛjantyā̱yava̍ḥ ||

tam | tvā̱ | viprā̍ḥ | va̱ca̱ḥ-vida̍ḥ | pari̍ | kṛ̱ṇva̱nti̱ | ve̱dhasa̍ḥ |
sam | tvā̱ | mṛ̱ja̱nti̱ | ā̱yava̍ḥ ||9.64.23||

9.64.24a rasa̍ṁ te mi̱tro a̍rya̱mā piba̍nti̱ varu̍ṇaḥ kave |
9.64.24c pava̍mānasya ma̱ruta̍ḥ ||

rasa̍m | te̱ | mi̱traḥ | a̱rya̱mā | piba̍nti | varu̍ṇaḥ | ka̱ve̱ |
pava̍mānasya | ma̱ruta̍ḥ ||9.64.24||

9.64.25a tvaṁ so̍ma vipa̱ścita̍ṁ punā̱no vāca̍miṣyasi |
9.64.25c indo̍ sa̱hasra̍bharṇasam ||

tvam | so̱ma̱ | vi̱pa̱ḥ-cita̍m | pu̱nā̱naḥ | vāca̍m | i̱ṣya̱si̱ |
indo̱ iti̍ | sa̱hasra̍-bharṇasam ||9.64.25||

9.64.26a u̱to sa̱hasra̍bharṇasa̱ṁ vāca̍ṁ soma makha̱syuva̍m |
9.64.26c pu̱nā̱na i̍nda̱vā bha̍ra ||

u̱to iti̍ | sa̱hasra̍-bharṇasam | vāca̍m | so̱ma̱ | ma̱kha̱syuva̍m |
pu̱nā̱naḥ | i̱ndo̱ iti̍ | ā | bha̱ra̱ ||9.64.26||

9.64.27a pu̱nā̱na i̍ndaveṣā̱ṁ puru̍hūta̱ janā̍nām |
9.64.27c pri̱yaḥ sa̍mu̱dramā vi̍śa ||

pu̱nā̱naḥ | i̱ndo̱ iti̍ | e̱ṣā̱m | puru̍-hūta | janā̍nām |
pri̱yaḥ | sa̱mu̱dram | ā | vi̱śa̱ ||9.64.27||

9.64.28a davi̍dyutatyā ru̱cā pa̍ri̱ṣṭobha̍ntyā kṛ̱pā |
9.64.28c somā̍ḥ śu̱krā gavā̍śiraḥ ||

davi̍dyutatyā | ru̱cā | pa̱ri̱-stobha̍ntyā | kṛ̱pā |
somā̍ḥ | śu̱krāḥ | go-ā̍śiraḥ ||9.64.28||

9.64.29a hi̱nvā̱no he̱tṛbhi̍rya̱ta ā vāja̍ṁ vā̱jya̍kramīt |
9.64.29c sīda̍nto va̱nuṣo̍ yathā ||

hi̱nvā̱naḥ | he̱tṛ-bhi̍ḥ | ya̱taḥ | ā | vāja̍m | vā̱jī | a̱kra̱mī̱t |
sīda̍ntaḥ | va̱nuṣa̍ḥ | ya̱thā̱ ||9.64.29||

9.64.30a ṛ̱dhakso̍ma sva̱staye̍ saṁjagmā̱no di̱vaḥ ka̱viḥ |
9.64.30c pava̍sva̱ sūryo̍ dṛ̱śe ||

ṛ̱dhak | so̱ma̱ | sva̱staye̍ | sa̱m-ja̱gmā̱naḥ | di̱vaḥ | ka̱viḥ |
pava̍sva | sūrya̍ḥ | dṛ̱śe ||9.64.30||


9.65.1a hi̱nvanti̱ sūra̱musra̍ya̱ḥ svasā̍ro jā̱maya̱spati̍m |
9.65.1c ma̱hāmindu̍ṁ mahī̱yuva̍ḥ ||

hi̱nvanti̍ | sūra̍m | usra̍yaḥ | svasā̍raḥ | jā̱maya̍ḥ | pati̍m |
ma̱hām | indu̍m | ma̱hī̱yuva̍ḥ ||9.65.1||

9.65.2a pava̍māna ru̱cāru̍cā de̱vo de̱vebhya̱spari̍ |
9.65.2c viśvā̱ vasū̱nyā vi̍śa ||

pava̍māna | ru̱cā-ru̍cā | de̱vaḥ | de̱vebhya̍ḥ | pari̍ |
viśvā̍ | vasū̍ni | ā | vi̱śa̱ ||9.65.2||

9.65.3a ā pa̍vamāna suṣṭu̱tiṁ vṛ̱ṣṭiṁ de̱vebhyo̱ duva̍ḥ |
9.65.3c i̱ṣe pa̍vasva sa̱ṁyata̍m ||

ā | pa̱va̱mā̱na̱ | su̱-stu̱tim | vṛ̱ṣṭim | de̱vebhya̍ḥ | duva̍ḥ |
i̱ṣe | pa̱va̱sva̱ | sa̱m-yata̍m ||9.65.3||

9.65.4a vṛṣā̱ hyasi̍ bhā̱nunā̍ dyu̱manta̍ṁ tvā havāmahe |
9.65.4c pava̍māna svā̱dhya̍ḥ ||

vṛṣā̍ | hi | asi̍ | bhā̱nunā̍ | dyu̱-manta̍m | tvā̱ | ha̱vā̱ma̱he̱ |
pava̍māna | su̱-ā̱dhya̍ḥ ||9.65.4||

9.65.5a ā pa̍vasva su̱vīrya̱ṁ manda̍mānaḥ svāyudha |
9.65.5c i̱ho ṣvi̍nda̱vā ga̍hi ||

ā | pā̱va̱sva̱ | su̱-vīrya̍m | manda̍mānaḥ | su̱-ā̱yu̱dha̱ |
i̱ho iti̍ | su | i̱ndo̱ iti̍ | ā | ga̱hi̱ ||9.65.5||

9.65.6a yada̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.65.6c druṇā̍ sa̱dhastha̍maśnuṣe ||

yat | a̱t-bhiḥ | pa̱ri̱-si̱cyase̍ | mṛ̱jyamā̍naḥ | gabha̍styoḥ |
druṇā̍ | sa̱dha-stha̍m | a̱śnu̱ṣe̱ ||9.65.6||

9.65.7a pra somā̍ya vyaśva̱vatpava̍mānāya gāyata |
9.65.7c ma̱he sa̱hasra̍cakṣase ||

pra | somā̍ya | vya̱śva̱-vat | pava̍mānāya | gā̱ya̱ta̱ |
ma̱he | sa̱hasra̍-cakṣase ||9.65.7||

9.65.8a yasya̱ varṇa̍ṁ madhu̱ścuta̱ṁ hari̍ṁ hi̱nvantyadri̍bhiḥ |
9.65.8c indu̱mindrā̍ya pī̱taye̍ ||

yasya̍ | varṇa̍m | ma̱dhu̱-ścuta̍m | hari̍m | hi̱nvanti̍ | adri̍-bhiḥ |
indu̍m | indrā̍ya | pī̱taye̍ ||9.65.8||

9.65.9a tasya̍ te vā̱jino̍ va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
9.65.9c sa̱khi̱tvamā vṛ̍ṇīmahe ||

tasya̍ | te̱ | vā̱jina̍ḥ | va̱yam | viśvā̍ | dhanā̍ni | ji̱gyuṣa̍ḥ |
sa̱khi̱-tvam | ā | vṛ̱ṇī̱ma̱he̱ ||9.65.9||

9.65.10a vṛṣā̍ pavasva̱ dhāra̍yā ma̱rutva̍te ca matsa̱raḥ |
9.65.10c viśvā̱ dadhā̍na̱ oja̍sā ||

vṛṣā̍ | pa̱va̱sva̱ | dhāra̍yā | ma̱rutva̍te | ca̱ | ma̱tsa̱raḥ |
viśvā̍ | dadhā̍naḥ | oja̍sā ||9.65.10||

9.65.11a taṁ tvā̍ dha̱rtāra̍mo̱ṇyo̱3̱̍ḥ pava̍māna sva̱rdṛśa̍m |
9.65.11c hi̱nve vāje̍ṣu vā̱jina̍m ||

tam | tvā̱ | dha̱rtāra̍m | o̱ṇyo̍ḥ | pava̍māna | sva̱ḥ-dṛśa̍m |
hi̱nve | vāje̍ṣu | vā̱jina̍m ||9.65.11||

9.65.12a a̱yā ci̱tto vi̱pānayā̱ hari̍ḥ pavasva̱ dhāra̍yā |
9.65.12c yuja̱ṁ vāje̍ṣu codaya ||

a̱yā | ci̱ttaḥ | vi̱pā | a̱nayā̍ | hari̍ḥ | pa̱va̱sva̱ | dhāra̍yā |
yuja̍m | vāje̍ṣu | co̱da̱ya̱ ||9.65.12||

9.65.13a ā na̍ indo ma̱hīmiṣa̱ṁ pava̍sva vi̱śvada̍rśataḥ |
9.65.13c a̱smabhya̍ṁ soma gātu̱vit ||

ā | na̱ḥ | i̱ndo̱ iti̍ | ma̱hīm | iṣa̍m | pava̍sva | vi̱śva-da̍rśataḥ |
a̱smabhya̍m | so̱ma̱ | gā̱tu̱-vit ||9.65.13||

9.65.14a ā ka̱laśā̍ anūṣa̱tendo̱ dhārā̍bhi̱roja̍sā |
9.65.14c endra̍sya pī̱taye̍ viśa ||

ā | ka̱laśā̍ḥ | a̱nū̱ṣa̱ta̱ | indo̱ iti̍ | dhārā̍bhiḥ | oja̍sā |
ā | indra̍sya | pī̱taye̍ | vi̱śa̱ ||9.65.14||

9.65.15a yasya̍ te̱ madya̱ṁ rasa̍ṁ tī̱vraṁ du̱hantyadri̍bhiḥ |
9.65.15c sa pa̍vasvābhimāti̱hā ||

yasya̍ | te̱ | madya̍m | rasa̍m | tī̱vram | du̱hanti̍ | adri̍-bhiḥ |
saḥ | pa̱va̱sva̱ | a̱bhi̱mā̱ti̱-hā ||9.65.15||

9.65.16a rājā̍ me̱dhābhi̍rīyate̱ pava̍māno ma̱nāvadhi̍ |
9.65.16c a̱ntari̍kṣeṇa̱ yāta̍ve ||

rājā̍ | me̱dhābhi̍ḥ | ī̱ya̱te̱ | pava̍mānaḥ | ma̱nau | adhi̍ |
a̱ntari̍kṣeṇa | yāta̍ve ||9.65.16||

9.65.17a ā na̍ indo śata̱gvina̱ṁ gavā̱ṁ poṣa̱ṁ svaśvya̍m |
9.65.17c vahā̱ bhaga̍ttimū̱taye̍ ||

ā | na̱ḥ | i̱ndo̱ iti̍ | śa̱ta̱-gvina̍m | gavā̍m | poṣa̍m | su̱-aśvya̍m |
vaha̍ | bhaga̍ttim | ū̱taye̍ ||9.65.17||

9.65.18a ā na̍ḥ soma̱ saho̱ juvo̍ rū̱paṁ na varca̍se bhara |
9.65.18c su̱ṣvā̱ṇo de̱vavī̍taye ||

ā | na̱ḥ | so̱ma̱ | saha̍ḥ | juva̍ḥ | rū̱pam | na | varca̍se | bha̱ra̱ |
su̱svā̱naḥ | de̱va-vī̍taye ||9.65.18||

9.65.19a arṣā̍ soma dyu̱matta̍mo̱'bhi droṇā̍ni̱ roru̍vat |
9.65.19c sīda̍ñchye̱no na yoni̱mā ||

arṣa̍ | so̱ma̱ | dyu̱mat-ta̍maḥ | a̱bhi | droṇā̍ni | roru̍vat |
sīda̍n | śye̱naḥ | na | yoni̍m | ā ||9.65.19||

9.65.20a a̱psā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.65.20c somo̍ arṣati̱ viṣṇa̍ve ||

a̱psāḥ | indrā̍ya | vā̱yave̍ | varu̍ṇāya | ma̱rut-bhya̍ḥ |
soma̍ḥ | a̱rṣa̱ti̱ | viṣṇa̍ve ||9.65.20||

9.65.21a iṣa̍ṁ to̱kāya̍ no̱ dadha̍da̱smabhya̍ṁ soma vi̱śvata̍ḥ |
9.65.21c ā pa̍vasva saha̱sriṇa̍m ||

iṣa̍m | to̱kāya̍ | na̱ḥ | dadha̍t | a̱smabhya̍m | so̱ma̱ | vi̱śvata̍ḥ |
ā | pa̱va̱sva̱ | sa̱ha̱sriṇa̍m ||9.65.21||

9.65.22a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
9.65.22c ye vā̱daḥ śa̍rya̱ṇāva̍ti ||

ye | somā̍saḥ | pa̱rā̱-vati̍ | ye | a̱rvā̱-vati̍ | su̱nvi̱re |
ye | vā̱ | a̱daḥ | śa̱rya̱ṇā-va̍ti ||9.65.22||

9.65.23a ya ā̍rjī̱keṣu̱ kṛtva̍su̱ ye madhye̍ pa̱styā̍nām |
9.65.23c ye vā̱ jane̍ṣu pa̱ñcasu̍ ||

ye | ā̱rjī̱keṣu̍ | kṛtva̍-su | ye | madhye̍ | pa̱styā̍nām |
ye | vā̱ | jane̍ṣu | pa̱ñca-su̍ ||9.65.23||

9.65.24a te no̍ vṛ̱ṣṭiṁ di̱vaspari̱ pava̍ntā̱mā su̱vīrya̍m |
9.65.24c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

te | na̱ḥ | vṛ̱ṣṭim | di̱vaḥ | pari̍ | pava̍ntām | ā | su̱-vīrya̍m |
su̱vā̱nāḥ | de̱vāsa̍ḥ | inda̍vaḥ ||9.65.24||

9.65.25a pava̍te harya̱to hari̍rgṛṇā̱no ja̱mada̍gninā |
9.65.25c hi̱nvā̱no goradhi̍ tva̱ci ||

pava̍te | ha̱rya̱taḥ | hari̍ḥ | gṛ̱ṇā̱naḥ | ja̱mat-a̍gninā |
hi̱nvā̱naḥ | goḥ | adhi̍ | tva̱ci ||9.65.25||

9.65.26a pra śu̱krāso̍ vayo̱juvo̍ hinvā̱nāso̱ na sapta̍yaḥ |
9.65.26c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

pra | śu̱krāsa̍ḥ | va̱ya̱ḥ-juva̍ḥ | hi̱nvā̱nāsa̍ḥ | na | sapta̍yaḥ |
śrī̱ṇā̱nāḥ | a̱p-su | mṛ̱ñja̱ta̱ ||9.65.26||

9.65.27a taṁ tvā̍ su̱teṣvā̱bhuvo̍ hinvi̱re de̱vatā̍taye |
9.65.27c sa pa̍vasvā̱nayā̍ ru̱cā ||

tam | tvā̱ | su̱teṣu̍ | ā̱-bhuva̍ḥ | hi̱nvi̱re | de̱va-tā̍taye |
saḥ | pa̱va̱sva̱ | a̱nayā̍ | ru̱cā ||9.65.27||

9.65.28a ā te̱ dakṣa̍ṁ mayo̱bhuva̱ṁ vahni̍ma̱dyā vṛ̍ṇīmahe |
9.65.28c pānta̱mā pu̍ru̱spṛha̍m ||

ā | te̱ | dakṣa̍m | ma̱ya̱ḥ-bhuva̍m | vahni̍m | a̱dya | vṛ̱ṇī̱ma̱he̱ |
pānta̍m | ā | pu̱ru̱-spṛha̍m ||9.65.28||

9.65.29a ā ma̱ndramā vare̍ṇya̱mā vipra̱mā ma̍nī̱ṣiṇa̍m |
9.65.29c pānta̱mā pu̍ru̱spṛha̍m ||

ā | ma̱ndram | ā | vare̍ṇyam | ā | vipra̍m | ā | ma̱nī̱ṣiṇa̍m |
pānta̍m | ā | pu̱ru̱-spṛha̍m ||9.65.29||

9.65.30a ā ra̱yimā su̍ce̱tuna̱mā su̍krato ta̱nūṣvā |
9.65.30c pānta̱mā pu̍ru̱spṛha̍m ||

ā | ra̱yim | ā | su̱-ce̱tuna̍m | ā | su̱kra̱to̱ iti̍ su-krato | ta̱nūṣu̍ | ā |
pānta̍m | ā | pu̱ru̱-spṛha̍m ||9.65.30||


9.66.1a pava̍sva viśvacarṣaṇe̱'bhi viśvā̍ni̱ kāvyā̍ |
9.66.1c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

pava̍sva | vi̱śva̱-ca̱rṣa̱ṇe̱ | a̱bhi | viśvā̍ni | kāvyā̍ |
sakhā̍ | sakhi̍-bhyaḥ | īḍya̍ḥ ||9.66.1||

9.66.2a tābhyā̱ṁ viśva̍sya rājasi̱ ye pa̍vamāna̱ dhāma̍nī |
9.66.2c pra̱tī̱cī so̍ma ta̱sthatu̍ḥ ||

tābhya̍m | viśva̍sya | rā̱ja̱si̱ | ye iti̍ | pa̱va̱mā̱na̱ | dhāma̍nī̱ iti̍ |
pra̱tī̱cī iti̍ | so̱ma̱ | ta̱sthatu̍ḥ ||9.66.2||

9.66.3a pari̱ dhāmā̍ni̱ yāni̍ te̱ tvaṁ so̍māsi vi̱śvata̍ḥ |
9.66.3c pava̍māna ṛ̱tubhi̍ḥ kave ||

pari̍ | dhāmā̍ni | yāni̍ | te̱ | tvam | so̱ma̱ | a̱si̱ | vi̱śvata̍ḥ |
pava̍māna | ṛ̱tu-bhi̍ḥ | ka̱ve̱ ||9.66.3||

9.66.4a pava̍sva ja̱naya̱nniṣo̱'bhi viśvā̍ni̱ vāryā̍ |
9.66.4c sakhā̱ sakhi̍bhya ū̱taye̍ ||

pava̍sva | ja̱naya̍n | iṣa̍ḥ | a̱bhi | viśvā̍ni | vāryā̍ |
sakhā̍ | sakhi̍-bhyaḥ | ū̱taye̍ ||9.66.4||

9.66.5a tava̍ śu̱krāso̍ a̱rcayo̍ di̱vaspṛ̱ṣṭhe vi ta̍nvate |
9.66.5c pa̱vitra̍ṁ soma̱ dhāma̍bhiḥ ||

tava̍ | śu̱krāsa̍ḥ | a̱rcaya̍ḥ | di̱vaḥ | pṛ̱ṣṭhe | vi | ta̱nva̱te̱ |
pa̱vitra̍m | so̱ma̱ | dhāma̍-bhiḥ ||9.66.5||

9.66.6a tave̱me sa̱pta sindha̍vaḥ pra̱śiṣa̍ṁ soma sisrate |
9.66.6c tubhya̍ṁ dhāvanti dhe̱nava̍ḥ ||

tava̍ | i̱me | sa̱pta | sindha̍vaḥ | pra̱-śiṣa̍m | so̱ma̱ | si̱sra̱te̱ |
tubhya̍m | dhā̱va̱nti̱ | dhe̱nava̍ḥ ||9.66.6||

9.66.7a pra so̍ma yāhi̱ dhāra̍yā su̱ta indrā̍ya matsa̱raḥ |
9.66.7c dadhā̍no̱ akṣi̍ti̱ śrava̍ḥ ||

pra | so̱ma̱ | yā̱hi̱ | dhāra̍yā | su̱taḥ | indrā̍ya | ma̱tsa̱raḥ |
dadhā̍naḥ | akṣi̍ti | śrava̍ḥ ||9.66.7||

9.66.8a samu̍ tvā dhī̱bhira̍svaranhinva̱tīḥ sa̱pta jā̱maya̍ḥ |
9.66.8c vipra̍mā̱jā vi̱vasva̍taḥ ||

sam | ū̱m̐ iti̍ | tvā̱ | dhī̱bhiḥ | a̱sva̱ra̱n | hi̱nva̱tīḥ | sa̱pta | jā̱maya̍ḥ |
vipra̍m | ā̱jā | vi̱vasva̍taḥ ||9.66.8||

9.66.9a mṛ̱janti̍ tvā̱ sama̱gruvo'vye̍ jī̱rāvadhi̱ ṣvaṇi̍ |
9.66.9c re̱bho yada̱jyase̱ vane̍ ||

mṛ̱janti̍ | tvā̱ | sam | a̱gruva̍ḥ | avye̍ | jī̱rau | adhi̍ | svani̍ |
re̱bhaḥ | yat | a̱jyase̍ | vane̍ ||9.66.9||

9.66.10a pava̍mānasya te kave̱ vāji̱ntsargā̍ asṛkṣata |
9.66.10c arva̍nto̱ na śra̍va̱syava̍ḥ ||

pava̍mānasya | te̱ | ka̱ve̱ | vāji̍n | sargā̍ḥ | a̱sṛ̱kṣa̱ta̱ |
arva̍ntaḥ | na | śra̱va̱syava̍ḥ ||9.66.10||

9.66.11a acchā̱ kośa̍ṁ madhu̱ścuta̱masṛ̍gra̱ṁ vāre̍ a̱vyaye̍ |
9.66.11c avā̍vaśanta dhī̱taya̍ḥ ||

accha̍ | kośa̍m | ma̱dhu̱-ścuta̍m | asṛ̍gram | vāre̍ | a̱vyaye̍ |
avā̍vaśanta | dhī̱taya̍ḥ ||9.66.11||

9.66.12a acchā̍ samu̱draminda̱vo'sta̱ṁ gāvo̱ na dhe̱nava̍ḥ |
9.66.12c agma̍nnṛ̱tasya̱ yoni̱mā ||

accha̍ | sa̱mu̱dram | inda̍vaḥ | asta̍m | gāva̍ḥ | na | dhe̱nava̍ḥ |
agma̍n | ṛ̱tasya̍ | yoni̍m | ā ||9.66.12||

9.66.13a pra ṇa̍ indo ma̱he raṇa̱ āpo̍ arṣanti̱ sindha̍vaḥ |
9.66.13c yadgobhi̍rvāsayi̱ṣyase̍ ||

pra | na̱ḥ | i̱ndo̱ iti̍ | ma̱he | raṇe̍ | āpa̍ḥ | a̱rṣa̱nti̱ | sindha̍vaḥ |
yat | gobhi̍ḥ | vā̱sa̱yi̱ṣyase̍ ||9.66.13||

9.66.14a asya̍ te sa̱khye va̱yamiya̍kṣanta̱stvota̍yaḥ |
9.66.14c indo̍ sakhi̱tvamu̍śmasi ||

asya̍ | te̱ | sa̱khye | va̱yam | iya̍kṣantaḥ | tvā-ū̍tayaḥ |
indo̱ iti̍ | sa̱khi̱-tvam | u̱śma̱si̱ ||9.66.14||

9.66.15a ā pa̍vasva̱ gavi̍ṣṭaye ma̱he so̍ma nṛ̱cakṣa̍se |
9.66.15c endra̍sya ja̱ṭhare̍ viśa ||

ā | pa̱va̱sva̱ | go-i̍ṣṭaye | ma̱he | so̱ma̱ | nṛ̱-cakṣa̍se |
ā | indra̍sya | ja̱ṭhare̍ | vi̱śa̱ ||9.66.15||

9.66.16a ma̱hām̐ a̍si soma̱ jyeṣṭha̍ u̱grāṇā̍minda̱ oji̍ṣṭhaḥ |
9.66.16c yudhvā̱ sañchaśva̍jjigetha ||

ma̱hān | a̱si̱ | so̱ma̱ | jyeṣṭha̍ḥ | u̱grāṇā̍m | i̱ndo̱ iti̍ | oji̍ṣṭhaḥ |
yudhvā̍ | san | śaśva̍t | ji̱ge̱tha̱ ||9.66.16||

9.66.17a ya u̱grebhya̍ści̱dojī̍yā̱ñchūre̍bhyaści̱cchūra̍taraḥ |
9.66.17c bhū̱ri̱dābhya̍ści̱nmaṁhī̍yān ||

yaḥ | u̱grebhya̍ḥ | ci̱t | ojī̍yān | śūre̍bhyaḥ | ci̱t | śūra̍-taraḥ |
bhū̱ri̱-dābhya̍ḥ | ci̱t | maṁhī̍yān ||9.66.17||

9.66.18a tvaṁ so̍ma̱ sūra̱ eṣa̍sto̱kasya̍ sā̱tā ta̱nūnā̍m |
9.66.18c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ vṛṇī̱mahe̱ yujyā̍ya ||

tvam | so̱ma̱ | sūra̍ḥ | ā | iṣa̍ḥ | to̱kasya̍ | sā̱tā | ta̱nūnā̍m |
vṛ̱ṇī̱mahe̍ | sa̱khyāya̍ | vṛ̱ṇī̱mahe̍ | yujyā̍ya ||9.66.18||

9.66.19a agna̱ āyū̍ṁṣi pavasa̱ ā su̱vorja̱miṣa̍ṁ ca naḥ |
9.66.19c ā̱re bā̍dhasva du̱cchunā̍m ||

agne̍ | āyū̍ṁṣi | pa̱va̱se̱ | ā | su̱va̱ | ūrja̍m | iṣa̍m | ca̱ | na̱ḥ |
ā̱re | bā̱dha̱sva̱ | du̱cchunā̍m ||9.66.19||

9.66.20a a̱gnirṛṣi̱ḥ pava̍māna̱ḥ pāñca̍janyaḥ pu̱rohi̍taḥ |
9.66.20c tamī̍mahe mahāga̱yam ||

a̱gniḥ | ṛṣi̍ḥ | pava̍mānaḥ | pāñca̍-janyaḥ | pu̱raḥ-hi̍taḥ |
tam | ī̱ma̱he̱ | ma̱hā̱-ga̱yam ||9.66.20||

9.66.21a agne̱ pava̍sva̱ svapā̍ a̱sme varca̍ḥ su̱vīrya̍m |
9.66.21c dadha̍dra̱yiṁ mayi̱ poṣa̍m ||

agne̍ | pava̍sva | su̱-apā̍ḥ | a̱sme iti̍ | varca̍ḥ | su̱-vīrya̍m |
dadha̍t | ra̱yim | mayi̍ | poṣa̍m ||9.66.21||

9.66.22a pava̍māno̱ ati̱ sridho̱'bhya̍rṣati suṣṭu̱tim |
9.66.22c sūro̱ na vi̱śvada̍rśataḥ ||

pava̍mānaḥ | ati̍ | sridha̍ḥ | a̱bhi | a̱rṣa̱ti̱ | su̱-stu̱tim |
sūra̍ḥ | na | vi̱śva-da̍rśataḥ ||9.66.22||

9.66.23a sa ma̍rmṛjā̱na ā̱yubhi̱ḥ praya̍svā̱npraya̍se hi̱taḥ |
9.66.23c indu̱ratyo̍ vicakṣa̱ṇaḥ ||

saḥ | ma̱rmṛ̱jā̱naḥ | ā̱yu-bhi̍ḥ | praya̍svān | praya̍se | hi̱taḥ |
indu̍ḥ | atya̍ḥ | vi̱-ca̱kṣa̱ṇaḥ ||9.66.23||

9.66.24a pava̍māna ṛ̱taṁ bṛ̱hacchu̱kraṁ jyoti̍rajījanat |
9.66.24c kṛ̱ṣṇā tamā̍ṁsi̱ jaṅgha̍nat ||

pava̍mānaḥ | ṛ̱tam | bṛ̱hat | śu̱kram | jyoti̍ḥ | a̱jī̱ja̱na̱t |
kṛ̱ṣṇā | tamā̍ṁsi | jaṅgha̍nat ||9.66.24||

9.66.25a pava̍mānasya̱ jaṅghna̍to̱ hare̍śca̱ndrā a̍sṛkṣata |
9.66.25c jī̱rā a̍ji̱raśo̍ciṣaḥ ||

pava̍mānasya | jaṅghna̍taḥ | hare̍ḥ | ca̱ndrāḥ | a̱sṛ̱kṣa̱ta̱ |
jī̱rāḥ | a̱ji̱ra-śo̍ciṣaḥ ||9.66.25||

9.66.26a pava̍māno ra̱thīta̍maḥ śu̱bhrebhi̍ḥ śu̱bhraśa̍stamaḥ |
9.66.26c hari̍ścandro ma̱rudga̍ṇaḥ ||

pava̍mānaḥ | ra̱thi-ta̍maḥ | śu̱bhrebhi̍ḥ | śu̱bhraśa̍ḥ-tamaḥ |
hari̍-candraḥ | ma̱rut-ga̍ṇaḥ ||9.66.26||

9.66.27a pava̍māno̱ vya̍śnavadra̱śmibhi̍rvāja̱sāta̍maḥ |
9.66.27c dadha̍tsto̱tre su̱vīrya̍m ||

pava̍mānaḥ | vi | a̱śna̱va̱t | ra̱śmi-bhi̍ḥ | vā̱ja̱-sāta̍maḥ |
dadha̍t | sto̱tre | su̱-vīrya̍m ||9.66.27||

9.66.28a pra su̍vā̱na indu̍rakṣāḥ pa̱vitra̱matya̱vyaya̍m |
9.66.28c pu̱nā̱na indu̱rindra̱mā ||

pra | su̱vā̱naḥ | indu̍ḥ | a̱kṣā̱riti̍ | pa̱vitra̍m | ati̍ | a̱vyaya̍m |
pu̱nā̱naḥ | indu̍ḥ | indra̍m | ā ||9.66.28||

9.66.29a e̱ṣa somo̱ adhi̍ tva̱ci gavā̍ṁ krīḻa̱tyadri̍bhiḥ |
9.66.29c indra̱ṁ madā̍ya̱ johu̍vat ||

e̱ṣaḥ | soma̍ḥ | adhi̍ | tva̱ci | gavā̍m | krī̱ḻa̱ti̱ | adri̍-bhiḥ |
indra̍m | madā̍ya | johu̍vat ||9.66.29||

9.66.30a yasya̍ te dyu̱mnava̱tpaya̱ḥ pava̍mā̱nābhṛ̍taṁ di̱vaḥ |
9.66.30c tena̍ no mṛḻa jī̱vase̍ ||

yasya̍ | te̱ | dyu̱mna-va̍t | paya̍ḥ | pava̍māna | ā-bhṛ̍tam | di̱vaḥ |
tena̍ | na̱ḥ | mṛ̱ḻa̱ | jī̱vase̍ ||9.66.30||


9.67.1a tvaṁ so̍māsi dhāra̱yurma̱ndra oji̍ṣṭho adhva̱re |
9.67.1c pava̍sva maṁha̱yadra̍yiḥ ||

tvam | so̱ma̱ | a̱si̱ | dhā̱ra̱yuḥ | ma̱ndraḥ | oji̍ṣṭhaḥ | a̱dhva̱re |
pava̍sva | ma̱ṁha̱yat-ra̍yiḥ ||9.67.1||

9.67.2a tvaṁ su̱to nṛ̱māda̍no dadha̱nvānma̍tsa̱rinta̍maḥ |
9.67.2c indrā̍ya sū̱rirandha̍sā ||

tvam | su̱taḥ | nṛ̱-māda̍naḥ | da̱dha̱nvān | ma̱tsa̱rin-ta̍maḥ |
indrā̍ya | sū̱riḥ | andha̍sā ||9.67.2||

9.67.3a tvaṁ su̍ṣvā̱ṇo adri̍bhira̱bhya̍rṣa̱ kani̍kradat |
9.67.3c dyu̱manta̱ṁ śuṣma̍mutta̱mam ||

tvam | su̱svā̱naḥ | adri̍-bhiḥ | a̱bhi | a̱rṣa̱ | kani̍kradat |
dyu̱-manta̍m | śuṣma̍m | u̱t-ta̱mam ||9.67.3||

9.67.4a indu̍rhinvā̱no a̍rṣati ti̱ro vārā̍ṇya̱vyayā̍ |
9.67.4c hari̱rvāja̍macikradat ||

indu̍ḥ | hi̱nvā̱naḥ | a̱rṣa̱ti̱ | ti̱raḥ | vārā̍ṇi | a̱vyayā̍ |
hari̍ḥ | vāja̍m | a̱ci̱kra̱da̱t ||9.67.4||

9.67.5a indo̱ vyavya̍marṣasi̱ vi śravā̍ṁsi̱ vi saubha̍gā |
9.67.5c vi vājā̍ntsoma̱ goma̍taḥ ||

indo̱ iti̍ | vi | avya̍m | a̱rṣa̱si̱ | vi | śravā̍ṁsi | vi | saubha̍gā |
vi | vājā̍n | so̱ma̱ | go-ma̍taḥ ||9.67.5||

9.67.6a ā na̍ indo śata̱gvina̍ṁ ra̱yiṁ goma̍ntama̱śvina̍m |
9.67.6c bharā̍ soma saha̱sriṇa̍m ||

ā | na̱ḥ | i̱ndo̱ iti̍ | śa̱ta̱-gvina̍m | ra̱yim | go-ma̍ntam | a̱śvina̍m |
bhara̍ | so̱ma̱ | sa̱ha̱sriṇa̍m ||9.67.6||

9.67.7a pava̍mānāsa̱ inda̍vasti̱raḥ pa̱vitra̍mā̱śava̍ḥ |
9.67.7c indra̱ṁ yāme̍bhirāśata ||

pava̍mānāsaḥ | inda̍vaḥ | ti̱raḥ | pa̱vitra̍m | ā̱śava̍ḥ |
indra̍m | yāme̍bhiḥ | ā̱śa̱ta̱ ||9.67.7||

9.67.8a ka̱ku̱haḥ so̱myo rasa̱ indu̱rindrā̍ya pū̱rvyaḥ |
9.67.8c ā̱yuḥ pa̍vata ā̱yave̍ ||

ka̱ku̱haḥ | so̱myaḥ | rasa̍ḥ | indu̍ḥ | indrā̍ya | pū̱rvyaḥ |
ā̱yuḥ | pa̱va̱te̱ | ā̱yave̍ ||9.67.8||

9.67.9a hi̱nvanti̱ sūra̱musra̍ya̱ḥ pava̍mānaṁ madhu̱ścuta̍m |
9.67.9c a̱bhi gi̱rā sama̍svaran ||

hi̱nvanti̍ | sūra̍m | usra̍yaḥ | pava̍mānam | ma̱dhu̱-ścuta̍m |
a̱bhi | gi̱rā | sam | a̱sva̱ra̱n ||9.67.9||

9.67.10a a̱vi̱tā no̍ a̱jāśva̍ḥ pū̱ṣā yāma̍niyāmani |
9.67.10c ā bha̍kṣatka̱nyā̍su naḥ ||

a̱vi̱tā | na̱ḥ | a̱ja-a̍śvaḥ | pū̱ṣā | yāma̍ni-yāmani |
ā | bha̱kṣa̱t | ka̱nyā̍su | na̱ḥ ||9.67.10||

9.67.11a a̱yaṁ soma̍ḥ kapa̱rdine̍ ghṛ̱taṁ na pa̍vate̱ madhu̍ |
9.67.11c ā bha̍kṣatka̱nyā̍su naḥ ||

a̱yam | soma̍ḥ | ka̱pa̱rdine̍ | ghṛ̱tam | na | pa̱va̱te̱ | madhu̍ |
ā | bha̱kṣa̱t | ka̱nyā̍su | na̱ḥ ||9.67.11||

9.67.12a a̱yaṁ ta̍ āghṛṇe su̱to ghṛ̱taṁ na pa̍vate̱ śuci̍ |
9.67.12c ā bha̍kṣatka̱nyā̍su naḥ ||

a̱yam | te̱ | ā̱ghṛ̱ṇe̱ | su̱taḥ | ghṛ̱tam | na | pa̱va̱te̱ | śuci̍ |
ā | bha̱kṣa̱t | ka̱nyā̍su | na̱ḥ ||9.67.12||

9.67.13a vā̱co ja̱ntuḥ ka̍vī̱nāṁ pava̍sva soma̱ dhāra̍yā |
9.67.13c de̱veṣu̍ ratna̱dhā a̍si ||

vā̱caḥ | ja̱ntuḥ | ka̱vī̱nām | pava̍sva | so̱ma̱ | dhāra̍yā |
de̱veṣu̍ | ra̱tna̱-dhāḥ | a̱si̱ ||9.67.13||

9.67.14a ā ka̱laśe̍ṣu dhāvati śye̱no varma̱ vi gā̍hate |
9.67.14c a̱bhi droṇā̱ kani̍kradat ||

ā | ka̱laśe̍ṣu | dhā̱va̱ti̱ | śye̱naḥ | varma̍ | vi | gā̱ha̱te̱ |
a̱bhi | droṇā̍ | kani̍kradat ||9.67.14||

9.67.15a pari̱ pra so̍ma te̱ raso'sa̍rji ka̱laśe̍ su̱taḥ |
9.67.15c śye̱no na ta̱kto a̍rṣati ||

pari̍ | pra | so̱ma̱ | te̱ | rasa̍ḥ | asa̍rji | ka̱laśe̍ | su̱taḥ |
śye̱naḥ | na | ta̱ktaḥ | a̱rṣa̱ti̱ ||9.67.15||

9.67.16a pava̍sva soma ma̱ndaya̱nnindrā̍ya̱ madhu̍mattamaḥ ||

pava̍sva | so̱ma̱ | ma̱ndaya̍n | indrā̍ya | madhu̍mat-tamaḥ ||9.67.16||

9.67.17a asṛ̍grande̱vavī̍taye vāja̱yanto̱ rathā̍ iva ||

asṛ̍gran | de̱va-vī̍taye | vā̱ja̱-yanta̍ḥ | rathā̍ḥ-iva ||9.67.17||

9.67.18a te su̱tāso̍ ma̱dinta̍māḥ śu̱krā vā̱yuma̍sṛkṣata ||

te | su̱tāsa̍ḥ | ma̱din-ta̍māḥ | śu̱krāḥ | vā̱yum | a̱sṛ̱kṣa̱ta̱ ||9.67.18||

9.67.19a grāvṇā̍ tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̍ṁ soma gacchasi |
9.67.19c dadha̍tsto̱tre su̱vīrya̍m ||

grāvṇā̍ | tu̱nnaḥ | a̱bhi-stu̍taḥ | pa̱vitra̍m | so̱ma̱ | ga̱ccha̱si̱ |
dadha̍t | sto̱tre | su̱-vīrya̍m ||9.67.19||

9.67.20a e̱ṣa tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̱mati̍ gāhate |
9.67.20c ra̱kṣo̱hā vāra̍ma̱vyaya̍m ||

e̱ṣaḥ | tu̱nnaḥ | a̱bhi-stu̍taḥ | pa̱vitra̍m | ati̍ | gā̱ha̱te̱ |
ra̱kṣa̱ḥ-hā | vāra̍m | a̱vyaya̍m ||9.67.20||

9.67.21a yadanti̱ yacca̍ dūra̱ke bha̱yaṁ vi̱ndati̱ māmi̱ha |
9.67.21c pava̍māna̱ vi tajja̍hi ||

yat | anti̍ | yat | ca̱ | dū̱ra̱ke | bha̱yam | vi̱ndati̍ | mām | i̱ha |
pava̍māna | vi | tat | ja̱hi̱ ||9.67.21||

9.67.22a pava̍māna̱ḥ so a̱dya na̍ḥ pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
9.67.22c yaḥ po̱tā sa pu̍nātu naḥ ||

pava̍mānaḥ | saḥ | a̱dya | na̱ḥ | pa̱vitre̍ṇa | vi-ca̍rṣaṇiḥ |
yaḥ | po̱tā | saḥ | pu̱nā̱tu̱ | na̱ḥ ||9.67.22||

9.67.23a yatte̍ pa̱vitra̍ma̱rciṣyagne̱ vita̍tama̱ntarā |
9.67.23c brahma̱ tena̍ punīhi naḥ ||

yat | te̱ | pa̱vitra̍m | a̱rciṣi̍ | agne̍ | vi-ta̍tam | a̱ntaḥ | ā |
brahma̍ | tena̍ | pu̱nī̱hi̱ | na̱ḥ ||9.67.23||

9.67.24a yatte̍ pa̱vitra̍marci̱vadagne̱ tena̍ punīhi naḥ |
9.67.24c bra̱hma̱sa̱vaiḥ pu̍nīhi naḥ ||

yat | te̱ | pa̱vitra̍m | a̱rci̱-vat | agne̍ | tena̍ | pu̱nī̱hi̱ | na̱ḥ |
bra̱hma̱-sa̱vaiḥ | pu̱nī̱hi̱ | na̱ḥ ||9.67.24||

9.67.25a u̱bhābhyā̍ṁ deva savitaḥ pa̱vitre̍ṇa sa̱vena̍ ca |
9.67.25c māṁ pu̍nīhi vi̱śvata̍ḥ ||

u̱bhābhyā̍m | de̱va̱ | sa̱vi̱ta̱riti̍ | pa̱vitre̍ṇa | sa̱vena̍ | ca̱ |
mām | pu̱nī̱hi̱ | vi̱śvata̍ḥ ||9.67.25||

9.67.26a tri̱bhiṣṭvaṁ de̍va savita̱rvarṣi̍ṣṭhaiḥ soma̱ dhāma̍bhiḥ |
9.67.26c agne̱ dakṣai̍ḥ punīhi naḥ ||

tri̱-bhiḥ | tvam | de̱va̱ | sa̱vi̱ta̱ḥ | varṣi̍ṣṭhaiḥ | so̱ma̱ | dhāma̍-bhiḥ |
agne̍ | dakṣai̍ḥ | pu̱nī̱hi̱ | na̱ḥ ||9.67.26||

9.67.27a pu̱nantu̱ māṁ de̍vaja̱nāḥ pu̱nantu̱ vasa̍vo dhi̱yā |
9.67.27c viśve̍ devāḥ punī̱ta mā̱ jāta̍vedaḥ punī̱hi mā̍ ||

pu̱nantu̍ | mām | de̱va̱-ja̱nāḥ | pu̱nantu̍ | vasa̍vaḥ | dhi̱yā |
viśve̍ | de̱vā̱ḥ | pu̱nī̱ta | mā̱ | jāta̍-vedaḥ | pu̱nī̱hi | mā̱ ||9.67.27||

9.67.28a pra pyā̍yasva̱ pra sya̍ndasva̱ soma̱ viśve̍bhira̱ṁśubhi̍ḥ |
9.67.28c de̱vebhya̍ utta̱maṁ ha̱viḥ ||

pra | pyā̱ya̱sva̱ | pra | sya̱nda̱sva̱ | soma̍ | viśve̍bhiḥ | a̱ṁśu-bhi̍ḥ |
de̱vebhya̍ḥ | u̱t-ta̱mam | ha̱viḥ ||9.67.28||

9.67.29a upa̍ pri̱yaṁ pani̍pnata̱ṁ yuvā̍namāhutī̱vṛdha̍m |
9.67.29c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

upa̍ | pri̱yam | pani̍pnatam | yuvā̍nam | ā̱hu̱ti̱-vṛdha̍m |
aga̍nma | bibhra̍taḥ | nama̍ḥ ||9.67.29||

9.67.30a a̱lāyya̍sya para̱śurna̍nāśa̱ tamā pa̍vasva deva soma |
9.67.30c ā̱khuṁ ci̍de̱va de̍va soma ||

a̱lāyya̍sya | pa̱ra̱śuḥ | na̱nā̱śa̱ | tam | ā | pa̱va̱sva̱ | de̱va̱ | so̱ma̱ |
ā̱khum | ci̱t | e̱va | de̱va̱ | so̱ma̱ ||9.67.30||

9.67.31a yaḥ pā̍vamā̱nīra̱dhyetyṛṣi̍bhi̱ḥ saṁbhṛ̍ta̱ṁ rasa̍m |
9.67.31c sarva̱ṁ sa pū̱tama̍śnāti svadi̱taṁ mā̍ta̱riśva̍nā ||

yaḥ | pā̱va̱mā̱nīḥ | a̱dhi̱-eti̍ | ṛṣi̍-bhiḥ | sam-bhṛ̍tam | rasa̍m |
sarva̱m | saḥ | pū̱tam | a̱śnā̱ti̱ | sva̱di̱tam | mā̱ta̱riśva̍nā ||9.67.31||

9.67.32a pā̱va̱mā̱nīryo a̱dhyetyṛṣi̍bhi̱ḥ saṁbhṛ̍ta̱ṁ rasa̍m |
9.67.32c tasmai̱ sara̍svatī duhe kṣī̱raṁ sa̱rpirmadhū̍da̱kam ||

pā̱va̱mā̱nīḥ | yaḥ | a̱dhi̱-eti̍ | ṛṣi̍-bhi̱ḥ | sam-bhṛ̍tam | rasa̍m |
tasmai̍ | sara̍svatī | du̱he̱ | kṣī̱ram | sa̱rpiḥ | madhu̍ | u̱da̱kam ||9.67.32||


9.68.1a pra de̱vamacchā̱ madhu̍manta̱ inda̱vo'si̍ṣyadanta̱ gāva̱ ā na dhe̱nava̍ḥ |
9.68.1c ba̱rhi̱ṣado̍ vaca̱nāva̍nta̱ ūdha̍bhiḥ pari̱sruta̍mu̱sriyā̍ ni̱rṇija̍ṁ dhire ||

pra | de̱vam | accha̍ | madhu̍-mantaḥ | inda̍vaḥ | asi̍syadanta | gāva̍ḥ | ā | na | dhe̱nava̍ḥ |
ba̱rhi̱-sada̍ḥ | va̱ca̱nā-va̍ntaḥ | ūdha̍-bhiḥ | pa̱ri̱-sruta̍m | u̱sriyā̍ḥ | ni̱ḥ-nija̍m | dhi̱re̱ ||9.68.1||

9.68.2a sa roru̍vada̱bhi pūrvā̍ acikradadupā̱ruha̍ḥ śra̱thaya̍ntsvādate̱ hari̍ḥ |
9.68.2c ti̱raḥ pa̱vitra̍ṁ pari̱yannu̱ru jrayo̱ ni śaryā̍ṇi dadhate de̱va ā vara̍m ||

saḥ | roru̍vat | a̱bhi | pūrvā̍ḥ | a̱ci̱kra̱da̱t | u̱pa̱-ā̱ruha̍ḥ | śra̱thaya̍n | svā̱da̱te̱ | hari̍ḥ |
ti̱raḥ | pa̱vitra̍m | pa̱ri̱-yan | u̱ru | jraya̍ḥ | ni | śaryā̍ṇi | da̱dha̱te̱ | de̱vaḥ | ā | vara̍m ||9.68.2||

9.68.3a vi yo ma̱me ya̱myā̍ saṁya̱tī mada̍ḥ sāka̱ṁvṛdhā̱ paya̍sā pinva̱dakṣi̍tā |
9.68.3c ma̱hī a̍pā̱re raja̍sī vi̱vevi̍dadabhi̱vraja̱nnakṣi̍ta̱ṁ pāja̱ ā da̍de ||

vi | yaḥ | ma̱me | ya̱myā̍ | sa̱ṁya̱tī iti̍ sa̱m-ya̱tī | mada̍ḥ | sā̱ka̱m-vṛdhā̍ | paya̍sā | pi̱nva̱t | akṣi̍tā |
ma̱hī iti̍ | a̱pā̱re iti̍ | raja̍sī̱ iti̍ | vi̱-vevi̍dat | a̱bhi̱-vraja̍n | akṣi̍tam | pāja̍ḥ | ā | da̱de̱ ||9.68.3||

9.68.4a sa mā̱tarā̍ vi̱cara̍nvā̱jaya̍nna̱paḥ pra medhi̍raḥ sva̱dhayā̍ pinvate pa̱dam |
9.68.4c a̱ṁśuryave̍na pipiśe ya̱to nṛbhi̱ḥ saṁ jā̱mibhi̱rnasa̍te̱ rakṣa̍te̱ śira̍ḥ ||

saḥ | mā̱tarā̍ | vi̱-cara̍n | vā̱jaya̍n | a̱paḥ | pra | medhi̍raḥ | sva̱dhayā̍ | pi̱nva̱te̱ | pa̱dam |
a̱ṁśuḥ | yave̍na | pi̱pi̱śe̱ | ya̱taḥ | nṛ-bhi̍ḥ | sam | jā̱mi-bhi̍ḥ | nasa̍te | rakṣa̍te | śira̍ḥ ||9.68.4||

9.68.5a saṁ dakṣe̍ṇa̱ mana̍sā jāyate ka̱virṛ̱tasya̱ garbho̱ nihi̍to ya̱mā pa̱raḥ |
9.68.5c yūnā̍ ha̱ santā̍ pratha̱maṁ vi ja̍jñatu̱rguhā̍ hi̱taṁ jani̍ma̱ nema̱mudya̍tam ||

sam | dakṣe̍ṇa | mana̍sā | jā̱ya̱te̱ | ka̱viḥ | ṛ̱tasya̍ | garbha̍ḥ | ni-hi̍taḥ | ya̱mā | pa̱raḥ |
yūnā̍ | ha̱ | santā̍ | pra̱tha̱mam | vi | ja̱jña̱tu̱ḥ | guhā̍ | hi̱tam | jani̍ma | nema̍m | ut-ya̍tam ||9.68.5||

9.68.6a ma̱ndrasya̍ rū̱paṁ vi̍vidurmanī̱ṣiṇa̍ḥ śye̱no yadandho̱ abha̍ratparā̱vata̍ḥ |
9.68.6c taṁ ma̍rjayanta su̱vṛdha̍ṁ na̱dīṣvām̐ u̱śanta̍ma̱ṁśuṁ pa̍ri̱yanta̍mṛ̱gmiya̍m ||

ma̱ndrasya̍ | rū̱pam | vi̱vi̱du̱ḥ | ma̱nī̱ṣiṇa̍ḥ | śye̱naḥ | yat | andha̍ḥ | abha̍rat | pa̱rā̱-vata̍ḥ |
tam | ma̱rja̱ya̱nta̱ | su̱-vṛdha̍m | na̱dīṣu̍ | ā | u̱śanta̍m | a̱ṁśum | pa̱ri̱-yanta̍m | ṛ̱gmiya̍m ||9.68.6||

9.68.7a tvāṁ mṛ̍janti̱ daśa̱ yoṣa̍ṇaḥ su̱taṁ soma̱ ṛṣi̍bhirma̱tibhi̍rdhī̱tibhi̍rhi̱tam |
9.68.7c avyo̱ vāre̍bhiru̱ta de̱vahū̍tibhi̱rnṛbhi̍rya̱to vāja̱mā da̍rṣi sā̱taye̍ ||

tvām | mṛ̱ja̱nti̱ | daśa̍ | yoṣa̍ṇaḥ | su̱tam | so̱ma̱ | ṛṣi̍-bhiḥ | ma̱ti-bhi̍ḥ | dhī̱ti-bhi̍ḥ | hi̱tam |
avya̍ḥ | vāre̍bhiḥ | u̱ta | de̱vahū̍ti-bhiḥ | nṛ-bhi̍ḥ | ya̱taḥ | vāja̍m | ā | da̱rṣi̱ | sā̱taye̍ ||9.68.7||

9.68.8a pa̱ri̱pra̱yanta̍ṁ va̱yya̍ṁ suṣa̱ṁsada̱ṁ soma̍ṁ manī̱ṣā a̱bhya̍nūṣata̱ stubha̍ḥ |
9.68.8c yo dhāra̍yā̱ madhu̍mām̐ ū̱rmiṇā̍ di̱va iya̍rti̱ vāca̍ṁ rayi̱ṣāḻama̍rtyaḥ ||

pa̱ri̱-pra̱yanta̍m | va̱yya̍m | su̱-sa̱ṁsada̍m | soma̍m | ma̱nī̱ṣāḥ | a̱bhi | a̱nū̱ṣa̱ta̱ | stubha̍ḥ |
yaḥ | dhāra̍yā | madhu̍-mān | ū̱rmiṇā̍ | di̱vaḥ | iya̍rti | vāca̍m | ra̱yi̱ṣāṭ | ama̍rtyaḥ ||9.68.8||

9.68.9a a̱yaṁ di̱va i̍yarti̱ viśva̱mā raja̱ḥ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati |
9.68.9c a̱dbhirgobhi̍rmṛjyate̱ adri̍bhiḥ su̱taḥ pu̍nā̱na indu̱rvari̍vo vidatpri̱yam ||

a̱yam | di̱vaḥ | i̱ya̱rti̱ | viśva̍m | ā | raja̍ḥ | soma̍ḥ | pu̱nā̱naḥ | ka̱laśe̍ṣu | sī̱da̱ti̱ |
a̱t-bhiḥ | gobhi̍ḥ | mṛ̱jya̱te̱ | adri̍-bhiḥ | su̱taḥ | pu̱nā̱naḥ | indu̍ḥ | vari̍vaḥ | vi̱da̱t | pri̱yam ||9.68.9||

9.68.10a e̱vā na̍ḥ soma pariṣi̱cyamā̍no̱ vayo̱ dadha̍cci̱trata̍maṁ pavasva |
9.68.10c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yima̱sme su̱vīra̍m ||

e̱va | na̱ḥ | so̱ma̱ | pa̱ri̱-si̱cyamā̍naḥ | vaya̍ḥ | dadha̍t | ci̱tra-ta̍mam | pa̱va̱sva̱ |
a̱dve̱ṣe iti̍ | dyāvā̍pṛthi̱vī iti̍ | hu̱ve̱ma̱ | devā̍ḥ | dha̱tta | ra̱yim | a̱sme iti̍ | su̱-vīra̍m ||9.68.10||


9.69.1a iṣu̱rna dhanva̱nprati̍ dhīyate ma̱tirva̱tso na mā̱turupa̍ sa̱rjyūdha̍ni |
9.69.1c u̱rudhā̍reva duhe̱ agra̍ āya̱tyasya̍ vra̱teṣvapi̱ soma̍ iṣyate ||

iṣu̍ḥ | na | dhanva̍n | prati̍ | dhī̱ya̱te̱ | ma̱tiḥ | va̱tsaḥ | na | mā̱tuḥ | upa̍ | sa̱rji̱ | ūrdha̍ni |
u̱rudhā̍rā-iva | du̱he̱ | agre̍ | ā̱-ya̱tī | asya̍ | vra̱teṣu̍ | api̍ | soma̍ḥ | i̱ṣya̱te̱ ||9.69.1||

9.69.2a upo̍ ma̱tiḥ pṛ̱cyate̍ si̱cyate̱ madhu̍ ma̱ndrāja̍nī codate a̱ntarā̱sani̍ |
9.69.2c pava̍mānaḥ saṁta̱niḥ pra̍ghna̱tāmi̍va̱ madhu̍māndra̱psaḥ pari̱ vāra̍marṣati ||

upo̱ iti̍ | ma̱tiḥ | pṛ̱cyate̍ | si̱cyate̍ | madhu̍ | ma̱ndra̱-aja̍nī | co̱da̱te̱ | a̱ntaḥ | ā̱sani̍ |
pava̍mānaḥ | sa̱m-ta̱niḥ | pra̱ghna̱tām-i̍va | madhu̍-mān | dra̱psaḥ | pari̍ | vāra̍m | a̱rṣa̱ti̱ ||9.69.2||

9.69.3a avye̍ vadhū̱yuḥ pa̍vate̱ pari̍ tva̱ci śra̍thnī̱te na̱ptīradi̍terṛ̱taṁ ya̱te |
9.69.3c hari̍rakrānyaja̱taḥ sa̍ṁya̱to mado̍ nṛ̱mṇā śiśā̍no mahi̱ṣo na śo̍bhate ||

avye̍ | va̱dhū̱-yuḥ | pa̱va̱te̱ | pari̍ | tva̱ci | śra̱thnī̱te | na̱ptīḥ | adi̍teḥ | ṛ̱tam | ya̱te |
hari̍ḥ | a̱krā̱n | ya̱ja̱taḥ | sa̱m-ya̱taḥ | mada̍ḥ | nṛ̱mnā | śiśā̍naḥ | ma̱hi̱ṣaḥ | na | śo̱bha̱te̱ ||9.69.3||

9.69.4a u̱kṣā mi̍māti̱ prati̍ yanti dhe̱navo̍ de̱vasya̍ de̱vīrupa̍ yanti niṣkṛ̱tam |
9.69.4c atya̍kramī̱darju̍na̱ṁ vāra̍ma̱vyaya̱matka̱ṁ na ni̱ktaṁ pari̱ somo̍ avyata ||

u̱kṣā | mi̱mā̱ti̱ | prati̍ | ya̱nti̱ | dhe̱nava̍ḥ | de̱vasya̍ | de̱vīḥ | upa̍ | ya̱nti̱ | ni̱ḥ-kṛ̱tam |
ati̍ | a̱kra̱mī̱t | arju̍nam | vāra̍m | a̱vyaya̍m | atka̍m | na | ni̱ktam | pari̍ | soma̍ḥ | a̱vya̱ta̱ ||9.69.4||

9.69.5a amṛ̍ktena̱ ruśa̍tā̱ vāsa̍sā̱ hari̱rama̍rtyo nirṇijā̱naḥ pari̍ vyata |
9.69.5c di̱vaspṛ̱ṣṭhaṁ ba̱rhaṇā̍ ni̱rṇije̍ kṛtopa̱stara̍ṇaṁ ca̱mvo̍rnabha̱smaya̍m ||

amṛ̍ktena | ruśa̍tā | vāsa̍sā | hari̍ḥ | ama̍rtyaḥ | ni̱ḥ-ni̱jā̱naḥ | pari̍ | vya̱ta̱ |
di̱vaḥ | pṛ̱ṣṭham | ba̱rhaṇā̍ | ni̱ḥ-nije̍ | kṛ̱ta̱ | u̱pa̱-stara̍ṇam | ca̱mvo̍ḥ | na̱bha̱smaya̍m ||9.69.5||

9.69.6a sūrya̍syeva ra̱śmayo̍ drāvayi̱tnavo̍ matsa̱rāsa̍ḥ pra̱supa̍ḥ sā̱kamī̍rate |
9.69.6c tantu̍ṁ ta̱taṁ pari̱ sargā̍sa ā̱śavo̱ nendrā̍dṛ̱te pa̍vate̱ dhāma̱ kiṁ ca̱na ||

sūrya̍sya-iva | ra̱śmaya̍ḥ | dra̱va̱yi̱tnava̍ḥ | ma̱tsa̱rāsa̍ḥ | pra̱-supa̍ḥ | sā̱kam | ī̱ra̱te̱ |
tantu̍m | ta̱tam | pari̍ | sargā̍saḥ | ā̱śava̍ḥ | na | indrā̍t | ṛ̱te | pa̱va̱te̱ | dhāma̍ | kim | ca̱na ||9.69.6||

9.69.7a sindho̍riva prava̱ṇe ni̱mna ā̱śavo̱ vṛṣa̍cyutā̱ madā̍so gā̱tumā̍śata |
9.69.7c śaṁ no̍ nive̱śe dvi̱pade̱ catu̍ṣpade̱'sme vājā̍ḥ soma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

sindho̍ḥ-iva | pra̱va̱ṇe | ni̱mne | ā̱śava̍ḥ | vṛṣa̍-cyutāḥ | madā̍saḥ | gā̱tum | ā̱śa̱ta̱ |
śam | na̱ḥ | ni̱-ve̱śe | dvi̱-pade̍ | catu̍ḥ-pade | a̱sme iti̍ | vājā̍ḥ | so̱ma̱ | ti̱ṣṭha̱ntu̱ | kṛ̱ṣṭaya̍ḥ ||9.69.7||

9.69.8a ā na̍ḥ pavasva̱ vasu̍ma̱ddhira̍ṇyava̱daśvā̍va̱dgoma̱dyava̍matsu̱vīrya̍m |
9.69.8c yū̱yaṁ hi so̍ma pi̱taro̱ mama̱ sthana̍ di̱vo mū̱rdhāna̱ḥ prasthi̍tā vaya̱skṛta̍ḥ ||

ā | na̱ḥ | pa̱va̱sva̱ | vasu̍-mat | hira̍ṇya-vat | aśva̍-vat | go-ma̍t | yava̍-mat | su̱-vīrya̍m |
yū̱yam | hi | so̱ma̱ | pi̱tara̍ḥ | mama̍ | sthana̍ | di̱vaḥ | mū̱rdhāna̍ḥ | pra-sthi̍tāḥ | va̱ya̱ḥ-kṛta̍ḥ ||9.69.8||

9.69.9a e̱te somā̱ḥ pava̍mānāsa̱ indra̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱timaccha̍ |
9.69.9c su̱tāḥ pa̱vitra̱mati̍ ya̱ntyavya̍ṁ hi̱tvī va̱vriṁ ha̱rito̍ vṛ̱ṣṭimaccha̍ ||

e̱te | somā̍ḥ | pava̍mānāsaḥ | indra̍m | rathā̍ḥ-iva | pra | ya̱yu̱ḥ | sā̱tim | accha̍ |
su̱tāḥ | pa̱vitra̍m | ati̍ | ya̱nti̱ | avya̍m | hi̱tvī | va̱vrim | ha̱rita̍ḥ | vṛ̱ṣṭim | accha̍ ||9.69.9||

9.69.10a inda̱vindrā̍ya bṛha̱te pa̍vasva sumṛḻī̱ko a̍nava̱dyo ri̱śādā̍ḥ |
9.69.10c bharā̍ ca̱ndrāṇi̍ gṛṇa̱te vasū̍ni de̱vairdyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||

indo̱ iti̍ | indrā̍ya | bṛ̱ha̱te | pa̱va̱sva̱ | su̱-mṛ̱ḻī̱kaḥ | a̱na̱va̱dyaḥ | ri̱śādā̍ḥ |
bhara̍ | ca̱ndrāṇi̍ | gṛ̱ṇa̱te | vasū̍ni | de̱vaiḥ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | pra | a̱va̱ta̱m | na̱ḥ ||9.69.10||


9.70.1a trira̍smai sa̱pta dhe̱navo̍ duduhre sa̱tyāmā̱śira̍ṁ pū̱rvye vyo̍mani |
9.70.1c ca̱tvārya̱nyā bhuva̍nāni ni̱rṇije̱ cārū̍ṇi cakre̱ yadṛ̱tairava̍rdhata ||

triḥ | a̱smai̱ | sa̱pta | dhe̱nava̍ḥ | du̱du̱hre̱ | sa̱tyām | ā̱-śira̍m | pū̱rvye | vi-o̍mani |
ca̱tvāri̍ | a̱nyā | bhuva̍nāni | ni̱ḥ-nije̍ | cārū̍ṇi | ca̱kre̱ | yat | ṛ̱taiḥ | ava̍rdhata ||9.70.1||

9.70.2a sa bhikṣa̍māṇo a̱mṛta̍sya̱ cāru̍ṇa u̱bhe dyāvā̱ kāvye̍nā̱ vi śa̍śrathe |
9.70.2c teji̍ṣṭhā a̱po ma̱ṁhanā̱ pari̍ vyata̱ yadī̍ de̱vasya̱ śrava̍sā̱ sado̍ vi̱duḥ ||

saḥ | bhikṣa̍māṇaḥ | a̱mṛta̍sya | cāru̍ṇaḥ | u̱bhe iti̍ | dyāvā̍ | kāvye̍na | vi | śa̱śra̱the̱ |
teji̍ṣṭhāḥ | a̱paḥ | ma̱ṁhanā̍ | pari̍ | vya̱ta̱ | yadi̍ | de̱vasya̍ | śrava̍sā | sada̍ḥ | vi̱duḥ ||9.70.2||

9.70.3a te a̍sya santu ke̱tavo'mṛ̍tya̱vo'dā̍bhyāso ja̱nuṣī̍ u̱bhe anu̍ |
9.70.3c yebhi̍rnṛ̱mṇā ca̍ de̱vyā̍ ca puna̱ta ādidrājā̍naṁ ma̱nanā̍ agṛbhṇata ||

te | a̱sya̱ | sa̱ntu̱ | ke̱tava̍ḥ | amṛ̍tyavaḥ | adā̍bhyāsaḥ | ja̱nuṣī̱ iti̍ | u̱bhe iti̍ | anu̍ |
yebhi̍ḥ | nṛ̱mṇā | ca̱ | de̱vyā̍ | ca̱ | pu̱na̱te | āt | it | rājā̍nam | ma̱nanā̍ḥ | a̱gṛ̱bhṇa̱ta̱ ||9.70.3||

9.70.4a sa mṛ̱jyamā̍no da̱śabhi̍ḥ su̱karma̍bhi̱ḥ pra ma̍dhya̱māsu̍ mā̱tṛṣu̍ pra̱me sacā̍ |
9.70.4c vra̱tāni̍ pā̱no a̱mṛta̍sya̱ cāru̍ṇa u̱bhe nṛ̱cakṣā̱ anu̍ paśyate̱ viśau̍ ||

saḥ | mṛ̱jyamā̍naḥ | da̱śa-bhi̍ḥ | su̱karma̍-bhiḥ | pra | ma̱dhya̱māsu̍ | mā̱tṛṣu̍ | pra̱-me | sacā̍ |
vra̱tāni̍ | pā̱naḥ | a̱mṛta̍sya | cāru̍ṇaḥ | u̱bhe iti̍ | nṛ̱-cakṣā̍ḥ | anu̍ | pa̱śya̱te̱ | viśau̍ ||9.70.4||

9.70.5a sa ma̍rmṛjā̱na i̍ndri̱yāya̱ dhāya̍sa̱ obhe a̱ntā roda̍sī harṣate hi̱taḥ |
9.70.5c vṛṣā̱ śuṣme̍ṇa bādhate̱ vi du̍rma̱tīrā̱dedi̍śānaḥ śarya̱heva̍ śu̱rudha̍ḥ ||

saḥ | ma̱rmṛ̱jā̱naḥ | i̱ndri̱yāya̍ | dhāya̍se | ā | u̱bhe iti̍ | a̱ntariti̍ | roda̍sī̱ iti̍ | ha̱rṣa̱te̱ | hi̱taḥ |
vṛṣā̍ | śuṣme̍ṇa | bā̱dha̱te̱ | vi | du̱ḥ-ma̱tīḥ | ā̱dedi̍śānaḥ | śa̱rya̱hā-i̍va | śu̱rudha̍ḥ ||9.70.5||

9.70.6a sa mā̱tarā̱ na dadṛ̍śāna u̱sriyo̱ nāna̍dadeti ma̱rutā̍miva sva̱naḥ |
9.70.6c jā̱nannṛ̱taṁ pra̍tha̱maṁ yatsva̍rṇara̱ṁ praśa̍staye̱ kama̍vṛṇīta su̱kratu̍ḥ ||

saḥ | mā̱tarā̍ | na | dadṛ̍śānaḥ | u̱sriya̍ḥ | nāna̍dat | e̱ti̱ | ma̱rutā̍m-iva | sva̱naḥ |
jā̱nan | ṛ̱tam | pra̱tha̱mam | yat | sva̍ḥ-naram | pra-śa̍staye | kam | a̱vṛ̱ṇī̱ta̱ | su̱-kratu̍ḥ ||9.70.6||

9.70.7a ru̱vati̍ bhī̱mo vṛ̍ṣa̱bhasta̍vi̱ṣyayā̱ śṛṅge̱ śiśā̍no̱ hari̍ṇī vicakṣa̱ṇaḥ |
9.70.7c ā yoni̱ṁ soma̱ḥ sukṛ̍ta̱ṁ ni ṣī̍dati ga̱vyayī̱ tvagbha̍vati ni̱rṇiga̱vyayī̍ ||

ru̱vati̍ | bhī̱maḥ | vṛ̱ṣa̱bhaḥ | ta̱vi̱ṣyayā̍ | śṛṅge̱ iti̍ | śiśā̍naḥ | hari̍ṇī̱ iti̍ | vi̱-ca̱kṣa̱ṇaḥ |
ā | yoni̍m | soma̍ḥ | su-kṛ̍tam | ni | sī̱da̱ti̱ | ga̱vyayī̍ | tvak | bha̱va̱ti̱ | ni̱ḥ-nik | a̱vyayī̍ ||9.70.7||

9.70.8a śuci̍ḥ punā̱nasta̱nva̍mare̱pasa̱mavye̱ hari̱rnya̍dhāviṣṭa̱ sāna̍vi |
9.70.8c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ tri̱dhātu̱ madhu̍ kriyate su̱karma̍bhiḥ ||

śuci̍ḥ | pu̱nā̱naḥ | ta̱nva̍m | a̱re̱pasa̍m | avye̍ | hari̍ḥ | ni | a̱dhā̱vi̱ṣṭa̱ | sāna̍vi |
juṣṭa̍ḥ | mi̱trāya̍ | varu̍ṇāya | vā̱yave̍ | tri̱-dhātu̍ | madhu̍ | kri̱ya̱te̱ | su̱karma̍-bhiḥ ||9.70.8||

9.70.9a pava̍sva soma de̱vavī̍taye̱ vṛṣendra̍sya̱ hārdi̍ soma̱dhāna̱mā vi̍śa |
9.70.9c pu̱rā no̍ bā̱dhāddu̍ri̱tāti̍ pāraya kṣetra̱viddhi diśa̱ āhā̍ vipṛccha̱te ||

pava̍sva | so̱ma̱ | de̱va-vī̍taye | vṛṣā̍ | indra̍sya | hārdi̍ | so̱ma̱-dhāna̍m | ā | vi̱śa̱ |
pu̱rā | na̱ḥ | bā̱dhāt | du̱ḥ-i̱tā | ati̍ | pā̱ra̱ya̱ | kṣe̱tra̱-vit | hi | diśa̍ḥ | āha̍ | vi̱-pṛ̱ccha̱te ||9.70.9||

9.70.10a hi̱to na sapti̍ra̱bhi vāja̍ma̱rṣendra̍syendo ja̱ṭhara̱mā pa̍vasva |
9.70.10c nā̱vā na sindhu̱mati̍ parṣi vi̱dvāñchūro̱ na yudhya̱nnava̍ no ni̱daḥ spa̍ḥ ||

hi̱taḥ | na | sapti̍ḥ | a̱bhi | vāja̍m | a̱rṣa̱ | indra̍sya | i̱ndo̱ iti̍ | ja̱ṭhara̍m | ā | pa̱va̱sva̱ |
nā̱vā | na | sindhu̍m | ati̍ | pa̱rṣi̱ | vi̱dvān | śūra̍ḥ | na | yudhya̍n | ava̍ | na̱ḥ | ni̱daḥ | spa̱riti̍ spaḥ ||9.70.10||


9.71.1a ā dakṣi̍ṇā sṛjyate śu̱ṣmyā̱3̱̍sada̱ṁ veti̍ dru̱ho ra̱kṣasa̍ḥ pāti̱ jāgṛ̍viḥ |
9.71.1c hari̍ropa̱śaṁ kṛ̍ṇute̱ nabha̱spaya̍ upa̱stire̍ ca̱mvo̱3̱̍rbrahma̍ ni̱rṇije̍ ||

ā | dakṣi̍ṇā | sṛ̱jya̱te̱ | śu̱ṣmī | ā̱-sada̍m | veti̍ | dru̱haḥ | ra̱kṣasa̍ḥ | pā̱ti̱ | jāgṛ̍viḥ |
hari̍ḥ | o̱pa̱śam | kṛ̱ṇu̱te̱ | nabha̍ḥ | paya̍ḥ | u̱pa̱-stire̍ | ca̱mvo̍ḥ | brahma̍ | ni̱ḥ-nije̍ ||9.71.1||

9.71.2a pra kṛ̍ṣṭi̱heva̍ śū̱ṣa e̍ti̱ roru̍vadasu̱ryaṁ1̱̍ varṇa̱ṁ ni ri̍ṇīte asya̱ tam |
9.71.2c jahā̍ti va̱vriṁ pi̱ture̍ti niṣkṛ̱tamu̍pa̱pruta̍ṁ kṛṇute ni̱rṇija̱ṁ tanā̍ ||

pra | kṛ̱ṣṭi̱hā-i̍va | śū̱ṣaḥ | e̱ti̱ | roru̍vat | a̱su̱rya̍m | varṇa̍m | ni | ri̱ṇī̱te̱ | a̱sya̱ | tam |
jahā̍ti | va̱vrim | pi̱tuḥ | e̱ti̱ | ni̱ḥ-kṛ̱tam | u̱pa̱-pruta̍m | kṛ̱ṇu̱te̱ | ni̱ḥ-nija̍m | tanā̍ ||9.71.2||

9.71.3a adri̍bhiḥ su̱taḥ pa̍vate̱ gabha̍styorvṛṣā̱yate̱ nabha̍sā̱ vepa̍te ma̱tī |
9.71.3c sa mo̍date̱ nasa̍te̱ sādha̍te gi̱rā ne̍ni̱kte a̱psu yaja̍te̱ parī̍maṇi ||

adri̍-bhiḥ | su̱taḥ | pa̱va̱te̱ | gabha̍styoḥ | vṛ̱ṣa̱-yate̍ | nabha̍sā | vepa̍te | ma̱tī |
saḥ | mo̱da̱te̱ | nasa̍te | sādha̍te | gi̱rā | ne̱ni̱kte | a̱p-su | yaja̍te | parī̍maṇi ||9.71.3||

9.71.4a pari̍ dyu̱kṣaṁ saha̍saḥ parvatā̱vṛdha̱ṁ madhva̍ḥ siñcanti ha̱rmyasya̍ sa̱kṣaṇi̍m |
9.71.4c ā yasmi̱ngāva̍ḥ suhu̱tāda̱ ūdha̍ni mū̱rdhañchrī̱ṇantya̍gri̱yaṁ varī̍mabhiḥ ||

pari̍ | dyu̱kṣam | saha̍saḥ | pa̱rva̱ta̱-vṛdha̍m | madhva̍ḥ | si̱ñca̱nti̱ | ha̱rmyasya̍ | sa̱kṣaṇi̍m |
ā | yasmi̍n | gāva̍ḥ | su̱hu̱ta̱-ada̍ḥ | ūdha̍ni | mū̱rdhan | śrī̱ṇanti̍ | a̱gri̱yam | varī̍ma-bhiḥ ||9.71.4||

9.71.5a samī̱ ratha̱ṁ na bhu̱rijo̍raheṣata̱ daśa̱ svasā̍ro̱ adi̍teru̱pastha̱ ā |
9.71.5c jigā̱dupa̍ jrayati̱ gora̍pī̱cya̍ṁ pa̱daṁ yada̍sya ma̱tuthā̱ ajī̍janan ||

sam | ī̱miti̍ | ratha̍m | na | bhu̱rijo̍ḥ | a̱he̱ṣa̱ta̱ | daśa̍ | svasā̍raḥ | adi̍teḥ | u̱pa-sthe̍ | ā |
jigā̍t | upa̍ | jra̱ya̱ti̱ | goḥ | a̱pī̱cya̍m | pa̱dam | yat | a̱sya̱ | ma̱tuthā̍ḥ | ajī̍janan ||9.71.5||

9.71.6a śye̱no na yoni̱ṁ sada̍naṁ dhi̱yā kṛ̱taṁ hi̍ra̱ṇyaya̍mā̱sada̍ṁ de̱va eṣa̍ti |
9.71.6c e ri̍ṇanti ba̱rhiṣi̍ pri̱yaṁ gi̱rāśvo̱ na de̱vām̐ apye̍ti ya̱jñiya̍ḥ ||

śye̱naḥ | na | yoni̍m | sada̍nam | dhi̱yā | kṛ̱tam | hi̱ra̱ṇyaya̍m | ā̱-sada̍m | de̱vaḥ | ā | ī̱ṣa̱ti̱ |
ā | ī̱miti̍ | ri̱ṇa̱nti̱ | ba̱rhiṣi̍ | pri̱yam | gi̱rā | aśva̍ḥ | na | de̱vān | api̍ | e̱ti̱ | ya̱jñiya̍ḥ ||9.71.6||

9.71.7a parā̱ vya̍kto aru̱ṣo di̱vaḥ ka̱virvṛṣā̍ tripṛ̱ṣṭho a̍naviṣṭa̱ gā a̱bhi |
9.71.7c sa̱hasra̍ṇīti̱ryati̍ḥ parā̱yatī̍ re̱bho na pū̱rvīru̱ṣaso̱ vi rā̍jati ||

parā̍ | vi-a̍ktaḥ | a̱ru̱ṣaḥ | di̱vaḥ | ka̱viḥ | vṛṣā̍ | tri̱-pṛ̱ṣṭhaḥ | a̱na̱vi̱ṣṭa̱ | gāḥ | a̱bhi |
sa̱hasra̍-nītiḥ | yati̍ḥ | pa̱rā̱-yati̍ḥ | re̱bhaḥ | na | pū̱rvīḥ | u̱ṣasa̍ḥ | vi | rā̱ja̱ti̱ ||9.71.7||

9.71.8a tve̱ṣaṁ rū̱paṁ kṛ̍ṇute̱ varṇo̍ asya̱ sa yatrāśa̍ya̱tsamṛ̍tā̱ sedha̍ti sri̱dhaḥ |
9.71.8c a̱psā yā̍ti sva̱dhayā̱ daivya̱ṁ jana̱ṁ saṁ su̍ṣṭu̱tī nasa̍te̱ saṁ goa̍grayā ||

tve̱ṣam | rū̱pam | kṛ̱ṇu̱te̱ | varṇa̍ḥ | a̱sya̱ | saḥ | yatra̍ | aśa̍yat | sam-ṛ̍tā | sedha̍ti | sri̱dhaḥ |
a̱psāḥ | yā̱ti̱ | sva̱dhayā̍ | daivya̍m | jana̍m | sam | su̱-stu̱tī | nasa̍te | sam | go-a̍grayā ||9.71.8||

9.71.9a u̱kṣeva̍ yū̱thā pa̍ri̱yanna̍rāvī̱dadhi̱ tviṣī̍radhita̱ sūrya̍sya |
9.71.9c di̱vyaḥ su̍pa̱rṇo'va̍ cakṣata̱ kṣāṁ soma̱ḥ pari̱ kratu̍nā paśyate̱ jāḥ ||

u̱kṣā-i̍va | yū̱thā | pa̱ri̱-yan | a̱rā̱vī̱t | adhi̍ | tviṣī̍ḥ | a̱dhi̱ta̱ | sūrya̍sya |
di̱vyaḥ | su̱-pa̱rṇaḥ | ava̍ | ca̱kṣa̱ta̱ | kṣām | soma̍ḥ | pari̍ | kratu̍nā | pa̱śya̱te̱ | jāḥ ||9.71.9||


9.72.1a hari̍ṁ mṛjantyaru̱ṣo na yu̍jyate̱ saṁ dhe̱nubhi̍ḥ ka̱laśe̱ somo̍ ajyate |
9.72.1c udvāca̍mī̱raya̍ti hi̱nvate̍ ma̱tī pu̍ruṣṭu̱tasya̱ kati̍ citpari̱priya̍ḥ ||

hari̍m | mṛ̱ja̱nti̱ | a̱ru̱ṣaḥ | na | yu̱jya̱te̱ | sam | dhe̱nu-bhi̍ḥ | ka̱laśe̍ | soma̍ḥ | a̱jya̱te̱ |
ut | vāca̍m | ī̱raya̍ti | hi̱nvate̍ | ma̱tī | pu̱ru̱-stu̱tasya̍ | kati̍ | ci̱t | pa̱ri̱-priya̍ḥ ||9.72.1||

9.72.2a sā̱kaṁ va̍danti ba̱havo̍ manī̱ṣiṇa̱ indra̍sya̱ soma̍ṁ ja̱ṭhare̱ yadā̍du̱huḥ |
9.72.2c yadī̍ mṛ̱janti̱ suga̍bhastayo̱ nara̱ḥ sanī̍ḻābhirda̱śabhi̱ḥ kāmya̱ṁ madhu̍ ||

sā̱kam | va̱da̱nti̱ | ba̱hava̍ḥ | ma̱nī̱ṣiṇa̍ḥ | indra̍sya | soma̍m | ja̱ṭhare̍ | yat | ā̱-du̱huḥ |
yadi̍ | mṛ̱janti̍ | su-ga̍bhastayaḥ | nara̍ḥ | sa-nī̍ḻābhiḥ | da̱śa-bhi̍ḥ | kāmya̍m | madhu̍ ||9.72.2||

9.72.3a ara̍mamāṇo̱ atye̍ti̱ gā a̱bhi sūrya̍sya pri̱yaṁ du̍hi̱tusti̱ro rava̍m |
9.72.3c anva̍smai̱ joṣa̍mabharadvinaṁgṛ̱saḥ saṁ dva̱yībhi̱ḥ svasṛ̍bhiḥ kṣeti jā̱mibhi̍ḥ ||

ara̍mamāṇaḥ | ati̍ | e̱ti̱ | gāḥ | a̱bhi | sūrya̍sya | pri̱yam | du̱hi̱tuḥ | ti̱raḥ | rava̍m |
anu̍ | a̱smai̱ | joṣa̍m | a̱bha̱ra̱t | vi̱na̱m-gṛ̱saḥ | sam | dva̱yībhi̍ḥ | svasṛ̍-bhiḥ | kṣe̱ti̱ | jā̱mi-bhi̍ḥ ||9.72.3||

9.72.4a nṛdhū̍to̱ adri̍ṣuto ba̱rhiṣi̍ pri̱yaḥ pati̱rgavā̍ṁ pra̱diva̱ indu̍rṛ̱tviya̍ḥ |
9.72.4c pura̍ṁdhivā̱nmanu̍ṣo yajña̱sādha̍na̱ḥ śuci̍rdhi̱yā pa̍vate̱ soma̍ indra te ||

nṛ-dhū̍taḥ | adri̍-sutaḥ | ba̱rhiṣi̍ | pri̱yaḥ | pati̍ḥ | gavā̍m | pra̱-diva̍ḥ | indu̍ḥ | ṛ̱tviya̍ḥ |
pura̍ndhi-vān | manu̍ṣaḥ | ya̱jña̱-sādha̍naḥ | śuci̍ḥ | dhi̱yā | pa̱va̱te̱ | soma̍ḥ | i̱ndra̱ | te̱ ||9.72.4||

9.72.5a nṛbā̱hubhyā̍ṁ codi̱to dhāra̍yā su̱to̍'nuṣva̱dhaṁ pa̍vate̱ soma̍ indra te |
9.72.5c āprā̱ḥ kratū̱ntsama̍jairadhva̱re ma̱tīrverna dru̱ṣacca̱mvo̱3̱̍rāsa̍da̱ddhari̍ḥ ||

nṛbā̱hu-bhyā̍m | co̱di̱taḥ | dhāra̍yā | su̱taḥ | a̱nu̱-sva̱dham | pa̱va̱te̱ | soma̍ḥ | i̱ndra̱ | te̱ |
ā | a̱prā̱ḥ | kratū̍n | sam | a̱jai̱ḥ | a̱dhva̱re | ma̱tīḥ | veḥ | na | dru̱-sat | ca̱mvo̍ḥ | ā | a̱sa̱da̱t | hari̍ḥ ||9.72.5||

9.72.6a a̱ṁśuṁ du̍hanti sta̱naya̍nta̱makṣi̍taṁ ka̱viṁ ka̱vayo̱'paso̍ manī̱ṣiṇa̍ḥ |
9.72.6c samī̱ gāvo̍ ma̱tayo̍ yanti sa̱ṁyata̍ ṛ̱tasya̱ yonā̱ sada̍ne puna̱rbhuva̍ḥ ||

a̱ṁśum | du̱ha̱nti̱ | sta̱naya̍ntam | akṣi̍tam | ka̱vim | ka̱vaya̍ḥ | a̱pasa̍ḥ | ma̱nī̱ṣiṇa̍ḥ |
sam | ī̱miti̍ | gāva̍ḥ | ma̱taya̍ḥ | ya̱nti̱ | sa̱m-yata̍ḥ | ṛ̱tasya̍ | yonā̍ | sada̍ne | pu̱na̱ḥ-bhuva̍ḥ ||9.72.6||

9.72.7a nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vo̱3̱̍'pāmū̱rmau sindhu̍ṣva̱ntaru̍kṣi̱taḥ |
9.72.7c indra̍sya̱ vajro̍ vṛṣa̱bho vi̱bhūva̍su̱ḥ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

nābhā̍ | pṛ̱thi̱vyāḥ | dha̱ruṇa̍ḥ | ma̱haḥ | di̱vaḥ | a̱pām | ū̱rmau | sindhu̍ṣu | a̱ntaḥ | u̱kṣi̱taḥ |
indra̍sya | vajra̍ḥ | vṛ̱ṣa̱bhaḥ | vi̱bhu-va̍suḥ | soma̍ḥ | hṛ̱de | pa̱va̱te̱ | cāru̍ | ma̱tsa̱raḥ ||9.72.7||

9.72.8a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ raja̍ḥ sto̱tre śikṣa̍nnādhūnva̱te ca̍ sukrato |
9.72.8c mā no̱ nirbhā̱gvasu̍naḥ sādana̱spṛśo̍ ra̱yiṁ pi̱śaṅga̍ṁ bahu̱laṁ va̍sīmahi ||

saḥ | tu | pa̱va̱sva̱ | pari̍ | pārthi̍vam | raja̍ḥ | sto̱tre | śikṣa̍n | ā̱-dhū̱nva̱te | ca̱ | su̱kra̱to̱ iti̍ su-krato |
mā | na̱ḥ | niḥ | bhā̱k | vasu̍naḥ | sa̱da̱na̱-spṛśa̍ḥ | ra̱yim | pi̱śaṅga̍m | ba̱hu̱lam | va̱sī̱ma̱hi̱ ||9.72.8||

9.72.9a ā tū na̍ indo śa̱tadā̱tvaśvya̍ṁ sa̱hasra̍dātu paśu̱maddhira̍ṇyavat |
9.72.9c upa̍ māsva bṛha̱tī re̱vatī̱riṣo'dhi̍ sto̱trasya̍ pavamāna no gahi ||

ā | tu | na̱ḥ | i̱ndo̱ iti̍ | śa̱ta-dā̍tu | aśvya̍m | sa̱hasra̍-dātu | pa̱śu̱-mat | hira̍ṇya-vat |
upa̍ | mā̱sva̱ | bṛ̱ha̱tīḥ | re̱vatī̍ḥ | iṣa̍ḥ | adhi̍ | sto̱trasya̍ | pa̱va̱mā̱na̱ | na̱ḥ | ga̱hi̱ ||9.72.9||


9.73.1a srakve̍ dra̱psasya̱ dhama̍ta̱ḥ sama̍svarannṛ̱tasya̱ yonā̱ sama̍ranta̱ nābha̍yaḥ |
9.73.1c trīntsa mū̱rdhno asu̍raścakra ā̱rabhe̍ sa̱tyasya̱ nāva̍ḥ su̱kṛta̍mapīparan ||

srakve̍ | dra̱psasya̍ | dhama̍taḥ | sam | a̱sva̱ra̱n | ṛ̱tasya̍ | yonā̍ | sam | a̱ra̱nta̱ | nābha̍yaḥ |
trīn | saḥ | mū̱rdhnaḥ | asu̍raḥ | ca̱kre̱ | ā̱-rabhe̍ | sa̱tyasya̍ | nāva̍ḥ | su̱-kṛta̍m | a̱pī̱pa̱ra̱n ||9.73.1||

9.73.2a sa̱myaksa̱myañco̍ mahi̱ṣā a̍heṣata̱ sindho̍rū̱rmāvadhi̍ ve̱nā a̍vīvipan |
9.73.2c madho̱rdhārā̍bhirja̱naya̍nto a̱rkamitpri̱yāmindra̍sya ta̱nva̍mavīvṛdhan ||

sa̱myak | sa̱myañca̍ḥ | ma̱hi̱ṣāḥ | a̱he̱ṣa̱ta̱ | sindho̍ḥ | ū̱rmau | adhi̍ | ve̱nāḥ | a̱vī̱vi̱pa̱n |
madho̍ḥ | dhārā̍bhiḥ | ja̱naya̍ntaḥ | a̱rkam | it | pri̱yām | indra̍sya | ta̱nva̍m | a̱vī̱vṛ̱dha̱n ||9.73.2||

9.73.3a pa̱vitra̍vanta̱ḥ pari̱ vāca̍māsate pi̱taiṣā̍ṁ pra̱tno a̱bhi ra̍kṣati vra̱tam |
9.73.3c ma̱haḥ sa̍mu̱draṁ varu̍ṇasti̱ro da̍dhe̱ dhīrā̱ icche̍kurdha̱ruṇe̍ṣvā̱rabha̍m ||

pa̱vitra̍-vantaḥ | pari̍ | vāca̍m | ā̱sa̱te̱ | pi̱tā | e̱ṣā̱m | pra̱tnaḥ | a̱bhi | ra̱kṣa̱ti̱ | vra̱tam |
ma̱haḥ | sa̱mu̱dram | varu̍ṇaḥ | ti̱raḥ | da̱dhe̱ | dhīrā̍ḥ | it | śe̱ku̱ḥ | dha̱ruṇe̍ṣu | ā̱-rabha̍m ||9.73.3||

9.73.4a sa̱hasra̍dhā̱re'va̱ te sama̍svarandi̱vo nāke̱ madhu̍jihvā asa̱ścata̍ḥ |
9.73.4c asya̱ spaśo̱ na ni mi̍ṣanti̱ bhūrṇa̍yaḥ pa̱depa̍de pā̱śina̍ḥ santi̱ seta̍vaḥ ||

sa̱hasra̍-dhāre | ava̍ | te | sam | a̱sva̱ra̱n | di̱vaḥ | nāke̍ | madhu̍-jihvāḥ | a̱sa̱ścata̍ḥ |
asya̍ | spaśa̍ḥ | na | ni | mi̱ṣa̱nti̱ | bhūrṇa̍yaḥ | pa̱de-pa̍de | pā̱śina̍ḥ | sa̱nti̱ | seta̍vaḥ ||9.73.4||

9.73.5a pi̱turmā̱turadhyā ye sa̱masva̍rannṛ̱cā śoca̍ntaḥ sa̱ṁdaha̍nto avra̱tān |
9.73.5c indra̍dviṣṭā̱mapa̍ dhamanti mā̱yayā̱ tvaca̱masi̍knī̱ṁ bhūma̍no di̱vaspari̍ ||

pi̱tuḥ | mā̱tuḥ | adhi̍ | ā | ye | sa̱m-asva̍ran | ṛ̱cā | śoca̍ntaḥ | sa̱m-daha̍ntaḥ | a̱vra̱tān |
indra̍-dviṣṭām | apa̍ | dha̱ma̱nti̱ | mā̱yayā̍ | tvaca̍m | asi̍knīm | bhūma̍naḥ | di̱vaḥ | pari̍ ||9.73.5||

9.73.6a pra̱tnānmānā̱dadhyā ye sa̱masva̍ra̱ñchloka̍yantrāso rabha̱sasya̱ manta̍vaḥ |
9.73.6c apā̍na̱kṣāso̍ badhi̱rā a̍hāsata ṛ̱tasya̱ panthā̱ṁ na ta̍ranti du̱ṣkṛta̍ḥ ||

pra̱tnāt | mānā̍t | adhi̍ | ā | ye | sa̱m-asva̍ran | śloka̍-yantrāsaḥ | ra̱bha̱sasya̍ | manta̍vaḥ |
apa̍ | a̱na̱kṣāsa̍ḥ | ba̱dhi̱rāḥ | a̱hā̱sa̱ta̱ | ṛ̱tasya̍ | panthā̍m | na | ta̱ra̱nti̱ | du̱ḥ-kṛta̍ḥ ||9.73.6||

9.73.7a sa̱hasra̍dhāre̱ vita̍te pa̱vitra̱ ā vāca̍ṁ punanti ka̱vayo̍ manī̱ṣiṇa̍ḥ |
9.73.7c ru̱drāsa̍ eṣāmiṣi̱rāso̍ a̱druha̱ḥ spaśa̱ḥ svañca̍ḥ su̱dṛśo̍ nṛ̱cakṣa̍saḥ ||

sa̱hasra̍-dhāre | vi-ta̍te | pa̱vitre̍ | ā | vāca̍m | pu̱na̱nti̱ | ka̱vaya̍ḥ | ma̱nī̱ṣiṇa̍ḥ |
ru̱drāsa̍ḥ | e̱ṣā̱m | i̱ṣi̱rāsa̍ḥ | a̱druha̍ḥ | spaśa̍ḥ | su̱-añca̍ḥ | su̱-dṛśa̍ḥ | nṛ̱-cakṣa̍saḥ ||9.73.7||

9.73.8a ṛ̱tasya̍ go̱pā na dabhā̍ya su̱kratu̱strī ṣa pa̱vitrā̍ hṛ̱dya1̱̍ntarā da̍dhe |
9.73.8c vi̱dvāntsa viśvā̱ bhuva̍nā̱bhi pa̍śya̱tyavāju̍ṣṭānvidhyati ka̱rte a̍vra̱tān ||

ṛ̱tasya̍ | go̱pāḥ | na | dabhā̍ya | su̱-kratu̍ḥ | trī | saḥ | pa̱vitrā̍ | hṛ̱di | a̱ntaḥ | ā | da̱dhe̱ |
vi̱dvān | saḥ | viśvā̍ | bhuva̍nā | a̱bhi | pa̱śya̱ti̱ | ava̍ | aju̍ṣṭān | vi̱dhya̱ti | ka̱rte | a̱vra̱tān ||9.73.8||

9.73.9a ṛ̱tasya̱ tantu̱rvita̍taḥ pa̱vitra̱ ā ji̱hvāyā̱ agre̱ varu̍ṇasya mā̱yayā̍ |
9.73.9c dhīrā̍ści̱ttatsa̱mina̍kṣanta āśa̱tātrā̍ ka̱rtamava̍ padā̱tyapra̍bhuḥ ||

ṛ̱tasya̍ | tantu̍ḥ | vi-ta̍taḥ | pa̱vitre̍ | ā | ji̱hvāyā̍ḥ | agre̍ | varu̍ṇasya | mā̱yayā̍ |
dhīrā̍ḥ | ci̱t | tat | sa̱m-ina̍kṣantaḥ | ā̱śa̱ta̱ | atra̍ | ka̱rtam | ava̍ | pa̱dā̱ti̱ | apra̍-bhuḥ ||9.73.9||


9.74.1a śiśu̱rna jā̱to'va̍ cakrada̱dvane̱ sva1̱̍ryadvā̱jya̍ru̱ṣaḥ siṣā̍sati |
9.74.1c di̱vo reta̍sā sacate payo̱vṛdhā̱ tamī̍mahe suma̱tī śarma̍ sa̱pratha̍ḥ ||

śiśu̍ḥ | na | jā̱taḥ | ava̍ | ca̱kra̱da̱t | vane̍ | sva̍ḥ | yat | vā̱jī | a̱ru̱ṣaḥ | sisā̍sati |
di̱vaḥ | reta̍sā | sa̱ca̱te̱ | pa̱ya̱ḥ-vṛdhā̍ | tam | ī̱ma̱he̱ | su̱-ma̱tī | śarma̍ | sa̱-pratha̍ḥ ||9.74.1||

9.74.2a di̱vo yaḥ ska̱mbho dha̱ruṇa̱ḥ svā̍tata̱ āpū̍rṇo a̱ṁśuḥ pa̱ryeti̍ vi̱śvata̍ḥ |
9.74.2c seme ma̱hī roda̍sī yakṣadā̱vṛtā̍ samīcī̱ne dā̍dhāra̱ samiṣa̍ḥ ka̱viḥ ||

di̱vaḥ | yaḥ | ska̱mbhaḥ | dha̱ruṇa̍ḥ | su-ā̍tataḥ | ā-pū̍rṇaḥ | a̱ṁśuḥ | pa̱ri̱-eti̍ | vi̱śvata̍ḥ |
saḥ | i̱me iti̍ | ma̱hī iti̍ | roda̍sī̱ iti̍ | ya̱kṣa̱t | ā̱-vṛtā̍ | sa̱mī̱cī̱ne iti̍ sa̱m-ī̱cī̱ne | dā̱hā̱ra̱ | sam | iṣa̍ḥ | ka̱viḥ ||9.74.2||

9.74.3a mahi̱ psara̱ḥ sukṛ̍taṁ so̱myaṁ madhū̱rvī gavyū̍ti̱radi̍terṛ̱taṁ ya̱te |
9.74.3c īśe̱ yo vṛ̱ṣṭeri̱ta u̱sriyo̱ vṛṣā̱pāṁ ne̱tā ya i̱taū̍tirṛ̱gmiya̍ḥ ||

mahi̍ | psara̍ḥ | su-kṛ̍tam | so̱myam | madhu̍ | u̱rvī | gavyū̍tiḥ | adi̍teḥ | ṛ̱tam | ya̱te |
īśe̍ | yaḥ | vṛ̱ṣṭeḥ | i̱taḥ | u̱sriya̍ḥ | vṛṣā̍ | a̱pām | ne̱tā | yaḥ | i̱taḥ-ū̍tiḥ | ṛ̱gmiya̍ḥ ||9.74.3||

9.74.4a ā̱tma̱nvannabho̍ duhyate ghṛ̱taṁ paya̍ ṛ̱tasya̱ nābhi̍ra̱mṛta̱ṁ vi jā̍yate |
9.74.4c sa̱mī̱cī̱nāḥ su̱dāna̍vaḥ prīṇanti̱ taṁ naro̍ hi̱tamava̍ mehanti̱ pera̍vaḥ ||

ā̱tma̱n-vat | nabha̍ḥ | du̱hya̱te̱ | ghṛ̱tam | paya̍ḥ | ṛ̱tasya̍ | nābhi̍ḥ | a̱mṛta̍m | vi | jā̱ya̱te̱ |
sa̱m-ī̱cī̱nāḥ | su̱-dāna̍vaḥ | prī̱ṇa̱nti̱ | tam | nara̍ḥ | hi̱tam | ava̍ | me̱ha̱nti̱ | pera̍vaḥ ||9.74.4||

9.74.5a arā̍vīda̱ṁśuḥ saca̍māna ū̱rmiṇā̍ devā̱vyaṁ1̱̍ manu̍ṣe pinvati̱ tvaca̍m |
9.74.5c dadhā̍ti̱ garbha̱madi̍teru̱pastha̱ ā yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

arā̍vīt | a̱ṁśuḥ | saca̍mānaḥ | ū̱rmiṇā̍ | de̱va̱-a̱vya̍m | manu̍ṣe | pi̱nva̱ti̱ | tvaca̍m |
dadhā̍ti | garbha̍m | adi̍teḥ | u̱pa-sthe̍ | ā | yena̍ | to̱kam | ca̱ | tana̍yam | ca̱ | dhāma̍he ||9.74.5||

9.74.6a sa̱hasra̍dhā̱re'va̱ tā a̍sa̱ścata̍stṛ̱tīye̍ santu̱ raja̍si pra̱jāva̍tīḥ |
9.74.6c cata̍sro̱ nābho̱ nihi̍tā a̱vo di̱vo ha̱virbha̍rantya̱mṛta̍ṁ ghṛta̱ścuta̍ḥ ||

sa̱hasra̍-dhāre | ava̍ | tāḥ | a̱sa̱ścata̍ḥ | tṛ̱tīye̍ | sa̱ntu̱ | raja̍si | pra̱jā-va̍tīḥ |
cata̍sraḥ | nābha̍ḥ | ni-hi̍tāḥ | a̱vaḥ | di̱vaḥ | ha̱viḥ | bha̱ra̱nti̱ | a̱mṛta̍m | ghṛ̱ta̱-ścuta̍ḥ ||9.74.6||

9.74.7a śve̱taṁ rū̱paṁ kṛ̍ṇute̱ yatsiṣā̍sati̱ somo̍ mī̱ḍhvām̐ asu̍ro veda̱ bhūma̍naḥ |
9.74.7c dhi̱yā śamī̍ sacate̱ sema̱bhi pra̱vaddi̱vaskava̍ndha̱mava̍ darṣadu̱driṇa̍m ||

śve̱tam | rū̱pam | kṛ̱ṇu̱te̱ | yat | sisā̍sati | soma̍ḥ | mī̱ḍhvān | asu̍raḥ | ve̱da̱ | bhūma̍naḥ |
dhi̱yā | śamī̍ | sa̱ca̱te̱ | saḥ | ī̱m | a̱bhi | pra̱-vat | di̱vaḥ | kava̍ndham | ava̍ | da̱rṣa̱t | u̱driṇa̍m ||9.74.7||

9.74.8a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍ra̱ktaṁ kārṣma̱nnā vā̱jya̍kramītsasa̱vān |
9.74.8c ā hi̍nvire̱ mana̍sā deva̱yanta̍ḥ ka̱kṣīva̍te śa̱tahi̍māya̱ gonā̍m ||

adha̍ | śve̱tam | ka̱laśa̍m | gobhi̍ḥ | a̱ktam | kārṣma̍n | ā | vā̱jī | a̱kra̱mī̱t | sa̱sa̱-vān |
ā | hi̱nvi̱re̱ | mana̍sā | de̱va̱-yanta̍ḥ | ka̱kṣīva̍te | śa̱ta-hi̍māya | gonā̍m ||9.74.8||

9.74.9a a̱dbhiḥ so̍ma papṛcā̱nasya̍ te̱ raso'vyo̱ vāra̱ṁ vi pa̍vamāna dhāvati |
9.74.9c sa mṛ̱jyamā̍naḥ ka̱vibhi̍rmadintama̱ svada̱svendrā̍ya pavamāna pī̱taye̍ ||

a̱t-bhiḥ | so̱ma̱ | pa̱pṛ̱cā̱nasya̍ | te̱ | rasa̍ḥ | avya̍ḥ | vāra̍m | vi | pa̱va̱mā̱na̱ | dhā̱va̱ti̱ |
saḥ | mṛ̱jyamā̍naḥ | ka̱vi-bhi̍ḥ | ma̱di̱n-ta̱ma̱ | svada̍sva | indrā̍ya | pa̱va̱mā̱na̱ | pī̱taye̍ ||9.74.9||


9.75.1a a̱bhi pri̱yāṇi̍ pavate̱ cano̍hito̱ nāmā̍ni ya̱hvo adhi̱ yeṣu̱ vardha̍te |
9.75.1c ā sūrya̍sya bṛha̱to bṛ̱hannadhi̱ ratha̱ṁ viṣva̍ñcamaruhadvicakṣa̱ṇaḥ ||

a̱bhi | pri̱yāṇi̍ | pa̱va̱te̱ | cana̍ḥ-hitaḥ | nāmā̍ni | ya̱hvaḥ | adhi̍ | yeṣu̍ | vardha̍te |
ā | sūrya̍sya | bṛ̱ha̱taḥ | bṛ̱han | adhi̍ | ratha̍m | viṣva̍ñcam | a̱ru̱ha̱t | vi̱-ca̱kṣa̱ṇaḥ ||9.75.1||

9.75.2a ṛ̱tasya̍ ji̱hvā pa̍vate̱ madhu̍ pri̱yaṁ va̱ktā pati̍rdhi̱yo a̱syā adā̍bhyaḥ |
9.75.2c dadhā̍ti pu̱traḥ pi̱trora̍pī̱cyaṁ1̱̍ nāma̍ tṛ̱tīya̱madhi̍ roca̱ne di̱vaḥ ||

ṛ̱tasya̍ | ji̱hvā | pa̱va̱te̱ | madhu̍ | pri̱yam | va̱ktā | pati̍ḥ | dhi̱yaḥ | a̱syāḥ | adā̍bhyaḥ |
dadhā̍ti | pu̱traḥ | pi̱troḥ | a̱pī̱cya̍m | nāma̍ | tṛ̱tīya̍m | adhi̍ | ro̱ca̱ne | di̱vaḥ ||9.75.2||

9.75.3a ava̍ dyutā̱naḥ ka̱laśā̍m̐ acikrada̱nnṛbhi̍ryemā̱naḥ kośa̱ ā hi̍ra̱ṇyaye̍ |
9.75.3c a̱bhīmṛ̱tasya̍ do̱hanā̍ anūṣa̱tādhi̍ tripṛ̱ṣṭha u̱ṣaso̱ vi rā̍jati ||

ava̍ | dyu̱tā̱naḥ | ka̱laśā̍n | a̱ci̱kra̱da̱t | nṛ-bhi̍ḥ | ye̱mā̱naḥ | kośe̍ | ā | hi̱ra̱ṇyaye̍ |
a̱bhi | ī̱m | ṛ̱tasya̍ | do̱hanā̍ḥ | a̱nū̱ṣa̱ta̱ | adhi̍ | tri̱-pṛ̱ṣṭhaḥ | u̱ṣasa̍ḥ | vi | rā̱ja̱ti̱ ||9.75.3||

9.75.4a adri̍bhiḥ su̱to ma̱tibhi̱ścano̍hitaḥ praro̱caya̱nroda̍sī mā̱tarā̱ śuci̍ḥ |
9.75.4c romā̱ṇyavyā̍ sa̱mayā̱ vi dhā̍vati̱ madho̱rdhārā̱ pinva̍mānā di̱vedi̍ve ||

adri̍-bhiḥ | su̱taḥ | ma̱ti-bhi̍ḥ | cana̍ḥ-hitaḥ | pra̱-ro̱caya̍n | roda̍sī̱ iti̍ | mā̱tarā̍ | śuci̍ḥ |
romā̍ṇi | avyā̍ | sa̱mayā̍ | vi | dhā̱va̱ti̱ | madho̍ḥ | dhārā̍ | pinva̍mānā | di̱ve-di̍ve ||9.75.4||

9.75.5a pari̍ soma̱ pra dha̍nvā sva̱staye̱ nṛbhi̍ḥ punā̱no a̱bhi vā̍sayā̱śira̍m |
9.75.5c ye te̱ madā̍ āha̱naso̱ vihā̍yasa̱stebhi̱rindra̍ṁ codaya̱ dāta̍ve ma̱gham ||

pari̍ | so̱ma̱ | pra | dha̱nva̱ | sva̱staye̍ | nṛ-bhi̍ḥ | pu̱nā̱naḥ | a̱bhi | vā̱sa̱ya̱ | ā̱-śira̍m |
ye | te̱ | madā̍ḥ | ā̱ha̱nasa̍ḥ | vi-hā̍yasaḥ | tebhi̍ḥ | indra̍m | co̱da̱ya̱ | dāta̍ve | ma̱gham ||9.75.5||


9.76.1a dha̱rtā di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̱ dakṣo̍ de̱vānā̍manu̱mādyo̱ nṛbhi̍ḥ |
9.76.1c hari̍ḥ sṛjā̱no atyo̱ na satva̍bhi̱rvṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣvā ||

dha̱rtā | di̱vaḥ | pa̱va̱te̱ | kṛtvya̍ḥ | rasa̍ḥ | dakṣa̍ḥ | de̱vānā̍m | a̱nu̱-mādya̍ḥ | nṛ-bhi̍ḥ |
hari̍ḥ | sṛ̱jā̱naḥ | atya̍ḥ | na | satva̍-bhiḥ | vṛthā̍ | pājā̍ṁsi | kṛ̱ṇu̱te̱ | na̱dīṣu̍ | ā ||9.76.1||

9.76.2a śūro̱ na dha̍tta̱ āyu̍dhā̱ gabha̍styo̱ḥ sva1̱̍ḥ siṣā̍sanrathi̱ro gavi̍ṣṭiṣu |
9.76.2c indra̍sya̱ śuṣma̍mī̱raya̍nnapa̱syubhi̱rindu̍rhinvā̱no a̍jyate manī̱ṣibhi̍ḥ ||

śūra̍ḥ | na | dha̱tte̱ | āyu̍dhā | gabha̍styoḥ | sva1̱̍riti̱ sva̍ḥ | sisā̍san | ra̱thi̱raḥ | go-i̍ṣṭiṣu |
indra̍sya | śuṣma̍m | ī̱raya̍n | a̱pa̱syu-bhi̍ḥ | indu̍ḥ | hi̱nvā̱naḥ | a̱jya̱te̱ | ma̱nī̱ṣi-bhi̍ḥ ||9.76.2||

9.76.3a indra̍sya soma̱ pava̍māna ū̱rmiṇā̍ tavi̱ṣyamā̍ṇo ja̱ṭhare̱ṣvā vi̍śa |
9.76.3c pra ṇa̍ḥ pinva vi̱dyuda̱bhreva̱ roda̍sī dhi̱yā na vājā̱m̐ upa̍ māsi̱ śaśva̍taḥ ||

indra̍sya | so̱ma̱ | pava̍mānaḥ | ū̱rmiṇā̍ | ta̱vi̱ṣyamā̍ṇaḥ | ja̱ṭhare̍ṣu | ā | vi̱śa̱ |
pra | na̱ḥ | pi̱nva̱ | vi̱-dyut | a̱bhrā-i̍va | roda̍sī̱ iti̍ | dhi̱yā | na | vājā̍n | upa̍ | mā̱si̱ | śaśva̍taḥ ||9.76.3||

9.76.4a viśva̍sya̱ rājā̍ pavate sva̱rdṛśa̍ ṛ̱tasya̍ dhī̱timṛ̍ṣi̱ṣāḻa̍vīvaśat |
9.76.4c yaḥ sūrya̱syāsi̍reṇa mṛ̱jyate̍ pi̱tā ma̍tī̱nāmasa̍maṣṭakāvyaḥ ||

viśva̍sya | rājā̍ | pa̱va̱te̱ | sva̱ḥ-dṛśa̍ḥ | ṛ̱tasya̍ | dhī̱tim | ṛ̱ṣi̱ṣāṭ | a̱vī̱va̱śa̱t |
yaḥ | sūrya̍sya | asi̍reṇa | mṛ̱jyate̍ | pi̱tā | ma̱tī̱nām | asa̍maṣṭa-kāvyaḥ ||9.76.4||

9.76.5a vṛṣe̍va yū̱thā pari̱ kośa̍marṣasya̱pāmu̱pasthe̍ vṛṣa̱bhaḥ kani̍kradat |
9.76.5c sa indrā̍ya pavase matsa̱rinta̍mo̱ yathā̱ jeṣā̍ma sami̱the tvota̍yaḥ ||

vṛṣā̍-iva | yū̱thā | pari̍ | kośa̍m | a̱rṣa̱si̱ | a̱pām | u̱pa-sthe̍ | vṛ̱ṣa̱bhaḥ | kani̍kradat |
saḥ | indrā̍ya | pa̱va̱se̱ | ma̱tsa̱rin-ta̍maḥ | yathā̍ | jeṣā̍ma | sa̱m-i̱the | tvā-ū̍tayaḥ ||9.76.5||


9.77.1a e̱ṣa pra kośe̱ madhu̍mām̐ acikrada̱dindra̍sya̱ vajro̱ vapu̍ṣo̱ vapu̍ṣṭaraḥ |
9.77.1c a̱bhīmṛ̱tasya̍ su̱dughā̍ ghṛta̱ścuto̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ ||

e̱ṣaḥ | pra | kośe̍ | madhu̍-mān | a̱ci̱kra̱da̱t | indra̍sya | vajra̍ḥ | vapu̍ṣaḥ | vapu̍ḥ-taraḥ |
a̱bhi | ī̱m | ṛ̱tasya̍ | su̱-dughā̍ḥ | ghṛ̱ta̱-ścuta̍ḥ | vā̱śrāḥ | a̱rṣa̱nti̱ | paya̍sā-iva | dhe̱nava̍ḥ ||9.77.1||

9.77.2a sa pū̱rvyaḥ pa̍vate̱ yaṁ di̱vaspari̍ śye̱no ma̍thā̱yadi̍ṣi̱tasti̱ro raja̍ḥ |
9.77.2c sa madhva̱ ā yu̍vate̱ vevi̍jāna̱ itkṛ̱śāno̱rastu̱rmana̱sāha̍ bi̱bhyuṣā̍ ||

saḥ | pū̱rvyaḥ | pa̱va̱te̱ | yam | di̱vaḥ | pari̍ | śye̱naḥ | ma̱thā̱yat | i̱ṣi̱taḥ | ti̱raḥ | raja̍ḥ |
saḥ | madhva̍ḥ | ā | yu̱va̱te̱ | vevi̍jānaḥ | it | kṛ̱śāno̍ḥ | astu̍ḥ | mana̍sā | aha̍ | bi̱bhyuṣā̍ ||9.77.2||

9.77.3a te na̱ḥ pūrvā̍sa̱ upa̍rāsa̱ inda̍vo ma̱he vājā̍ya dhanvantu̱ goma̍te |
9.77.3c ī̱kṣe̱ṇyā̍so a̱hyo̱3̱̍ na cāra̍vo̱ brahma̍brahma̱ ye ju̍ju̱ṣurha̱virha̍viḥ ||

te | na̱ḥ | pūrvā̍saḥ | upa̍rāsaḥ | inda̍vaḥ | ma̱he | vājā̍ya | dha̱nva̱ntu̱ | go-ma̍te |
ī̱kṣe̱ṇyā̍saḥ | a̱hya̍ḥ | na | cāra̍vaḥ | brahma̍-brahma | ye | ju̱ju̱ṣuḥ | ha̱viḥ-ha̍viḥ ||9.77.3||

9.77.4a a̱yaṁ no̍ vi̱dvānva̍navadvanuṣya̱ta indu̍ḥ sa̱trācā̱ mana̍sā puruṣṭu̱taḥ |
9.77.4c i̱nasya̱ yaḥ sada̍ne̱ garbha̍māda̱dhe gavā̍muru̱bjama̱bhyarṣa̍ti vra̱jam ||

a̱yam | na̱ḥ | vi̱dvān | va̱na̱va̱t | va̱nu̱ṣya̱taḥ | indu̍ḥ | sa̱trācā̍ | mana̍sā | pu̱ru̱-stu̱taḥ |
i̱nasya̍ | yaḥ | sada̍ne | garbha̍m | ā̱-da̱dhe | gavā̍m | u̱ru̱bjam | a̱bhi | arṣa̍ti | vra̱jam ||9.77.4||

9.77.5a cakri̍rdi̱vaḥ pa̍vate̱ kṛtvyo̱ raso̍ ma̱hām̐ ada̍bdho̱ varu̍ṇo hu̱rugya̱te |
9.77.5c asā̍vi mi̱tro vṛ̱jane̍ṣu ya̱jñiyo'tyo̱ na yū̱the vṛ̍ṣa̱yuḥ kani̍kradat ||

cakri̍ḥ | di̱vaḥ | pa̱va̱te̱ | kṛtvya̍ḥ | rasa̍ḥ | ma̱hān | ada̍bdhaḥ | varu̍ṇaḥ | hu̱ruk | ya̱te |
asā̍vi | mi̱traḥ | vṛ̱jane̍ṣu | ya̱jñiya̍ḥ | atya̍ḥ | na | yū̱the | vṛ̱ṣa̱-yuḥ | kani̍kradat ||9.77.5||


9.78.1a pra rājā̱ vāca̍ṁ ja̱naya̍nnasiṣyadada̱po vasā̍no a̱bhi gā i̍yakṣati |
9.78.1c gṛ̱bhṇāti̍ ri̱pramavi̍rasya̱ tānvā̍ śu̱ddho de̱vānā̱mupa̍ yāti niṣkṛ̱tam ||

pra | rājā̍ | vāca̍m | ja̱naya̍n | a̱si̱sya̱da̱t | a̱paḥ | vasā̍naḥ | a̱bhi | gāḥ | i̱ya̱kṣa̱ti̱ |
gṛ̱bhṇāti̍ | ri̱pram | avi̍ḥ | a̱sya̱ | tānvā̍ | śu̱ddhaḥ | de̱vānā̍m | upa̍ | yā̱ti̱ | ni̱ḥ-kṛ̱tam ||9.78.1||

9.78.2a indrā̍ya soma̱ pari̍ ṣicyase̱ nṛbhi̍rnṛ̱cakṣā̍ ū̱rmiḥ ka̱vira̍jyase̱ vane̍ |
9.78.2c pū̱rvīrhi te̍ sru̱taya̱ḥ santi̱ yāta̍ve sa̱hasra̱maśvā̱ hara̍yaścamū̱ṣada̍ḥ ||

indrā̍ya | so̱ma̱ | pari̍ | si̱cya̱se̱ | nṛ-bhi̍ḥ | nṛ̱-cakṣā̍ḥ | ū̱rmiḥ | ka̱viḥ | a̱jya̱se̱ | vane̍ |
pū̱rvīḥ | hi | te̱ | sru̱taya̍ḥ | santi̍ | yāta̍ve | sa̱hasra̍m | aśvā̍ḥ | hara̍yaḥ | ca̱mū̱-sada̍ḥ ||9.78.2||

9.78.3a sa̱mu̱driyā̍ apsa̱raso̍ manī̱ṣiṇa̱māsī̍nā a̱ntara̱bhi soma̍makṣaran |
9.78.3c tā ī̍ṁ hinvanti ha̱rmyasya̍ sa̱kṣaṇi̱ṁ yāca̍nte su̱mnaṁ pava̍māna̱makṣi̍tam ||

sa̱mu̱driyā̍ḥ | a̱psa̱rasa̍ḥ | ma̱nī̱ṣiṇa̍m | āsī̍nāḥ | a̱ntaḥ | a̱bhi | soma̍m | a̱kṣa̱ra̱n |
tāḥ | ī̱m | hi̱nva̱nti̱ | ha̱rmyasya̍ | sa̱kṣaṇi̍m | yāca̍nte | su̱mnam | pava̍mānam | akṣi̍tam ||9.78.3||

9.78.4a go̱jinna̱ḥ somo̍ ratha̱jiddhi̍raṇya̱jitsva̱rjida̱bjitpa̍vate sahasra̱jit |
9.78.4c yaṁ de̱vāsa̍ścakri̱re pī̱taye̱ mada̱ṁ svādi̍ṣṭhaṁ dra̱psama̍ru̱ṇaṁ ma̍yo̱bhuva̍m ||

go̱-jit | na̱ḥ | soma̍ḥ | ra̱tha̱-jit | hi̱ra̱ṇya̱-jit | sva̱ḥ-jit | a̱p-jit | pa̱va̱te̱ | sa̱ha̱sra̱-jit |
yam | de̱vāsa̍ḥ | ca̱kri̱re | pī̱taye̍ | mada̍m | svādi̍ṣṭham | dra̱psam | a̱ru̱ṇam | ma̱ya̱ḥ-bhuva̍m ||9.78.4||

9.78.5a e̱tāni̍ soma̱ pava̍māno asma̱yuḥ sa̱tyāni̍ kṛ̱ṇvandravi̍ṇānyarṣasi |
9.78.5c ja̱hi śatru̍manti̱ke dū̍ra̱ke ca̱ ya u̱rvīṁ gavyū̍ti̱mabha̍yaṁ ca naskṛdhi ||

e̱tāni̍ | so̱ma̱ | pava̍mānaḥ | a̱sma̱-yuḥ | sa̱tyāni̍ | kṛ̱ṇvan | dravi̍ṇāni | a̱rṣa̱si̱ |
ja̱hi | śatru̍m | a̱nti̱ke | dū̱ra̱ke | ca̱ | yaḥ | u̱rvīm | gavyū̍tim | abha̍yam | ca̱ | na̱ḥ | kṛ̱dhi̱ ||9.78.5||


9.79.1a a̱co̱daso̍ no dhanva̱ntvinda̍va̱ḥ pra su̍vā̱nāso̍ bṛ̱haddi̍veṣu̱ hara̍yaḥ |
9.79.1c vi ca̱ naśa̍nna i̱ṣo arā̍tayo̱'ryo na̍śanta̱ sani̍ṣanta no̱ dhiya̍ḥ ||

a̱co̱dasa̍ḥ | na̱ḥ | dha̱nva̱ntu̱ | inda̍vaḥ | pra | su̱vā̱nāsa̍ḥ | bṛ̱hat-di̍veṣu | hara̍yaḥ |
vi | ca̱ | naśa̍n | na̱ḥ | i̱ṣaḥ | arā̍tayaḥ | a̱ryaḥ | na̱śa̱nta̱ | sani̍ṣanta | na̱ḥ | dhiya̍ḥ ||9.79.1||

9.79.2a pra ṇo̍ dhanva̱ntvinda̍vo mada̱cyuto̱ dhanā̍ vā̱ yebhi̱rarva̍to junī̱masi̍ |
9.79.2c ti̱ro marta̍sya̱ kasya̍ ci̱tpari̍hvṛtiṁ va̱yaṁ dhanā̍ni vi̱śvadhā̍ bharemahi ||

pra | na̱ḥ | dha̱nva̱ntu̱ | inda̍vaḥ | ma̱da̱-cyuta̍ḥ | dhanā̍ | vā̱ | yebhi̍ḥ | arva̍taḥ | ju̱nī̱masi̍ |
ti̱raḥ | marta̍sya | kasya̍ | ci̱t | pari̍-hvṛtim | va̱yam | dhanā̍ni | vi̱śvadhā̍ | bha̱re̱ma̱hi̱ ||9.79.2||

9.79.3a u̱ta svasyā̱ arā̍tyā a̱rirhi ṣa u̱tānyasyā̱ arā̍tyā̱ vṛko̱ hi ṣaḥ |
9.79.3c dhanva̱nna tṛṣṇā̱ sama̍rīta̱ tām̐ a̱bhi soma̍ ja̱hi pa̍vamāna durā̱dhya̍ḥ ||

u̱ta | svasyā̍ḥ | arā̍tyāḥ | a̱riḥ | hi | saḥ | u̱ta | a̱nyasyā̍ḥ | arā̍tyāḥ | vṛka̍ḥ | hi | saḥ |
dhanva̍n | na | tṛṣṇā̍ | sam | a̱rī̱ta̱ | tān | a̱bhi | soma̍ | ja̱hi | pa̱va̱mā̱na̱ | du̱ḥ-ā̱dhya̍ḥ ||9.79.3||

9.79.4a di̱vi te̱ nābhā̍ para̱mo ya ā̍da̱de pṛ̍thi̱vyāste̍ ruruhu̱ḥ sāna̍vi̱ kṣipa̍ḥ |
9.79.4c adra̍yastvā bapsati̱ goradhi̍ tva̱cya1̱̍psu tvā̱ hastai̍rduduhurmanī̱ṣiṇa̍ḥ ||

di̱vi | te̱ | nābhā̍ | pa̱ra̱maḥ | yaḥ | ā̱-da̱de | pṛ̱thi̱vyāḥ | te̱ | ru̱ru̱hu̱ḥ | sāna̍vi | kṣipa̍ḥ |
adra̍yaḥ | tvā̱ | ba̱psa̱ti̱ | goḥ | adhi̍ | tva̱ci | a̱p-su | tvā̱ | hastai̍ḥ | du̱du̱hu̱ḥ | ma̱nī̱ṣiṇa̍ḥ ||9.79.4||

9.79.5a e̱vā ta̍ indo su̱bhva̍ṁ su̱peśa̍sa̱ṁ rasa̍ṁ tuñjanti pratha̱mā a̍bhi̱śriya̍ḥ |
9.79.5c nida̍ṁnidaṁ pavamāna̱ ni tā̍riṣa ā̱viste̱ śuṣmo̍ bhavatu pri̱yo mada̍ḥ ||

e̱va | te̱ | i̱ndo̱ iti̍ | su̱-bhva̍m | su̱-peśa̍sam | rasa̍m | tu̱ñja̱nti̱ | pra̱tha̱māḥ | a̱bhi̱-śriya̍ḥ |
nida̍m-nidam | pa̱va̱mā̱na̱ | ni | tā̱ri̱ṣa̱ḥ | ā̱viḥ | te̱ | śuṣma̍ḥ | bha̱va̱tu̱ | pri̱yaḥ | mada̍ḥ ||9.79.5||


9.80.1a soma̍sya̱ dhārā̍ pavate nṛ̱cakṣa̍sa ṛ̱tena̍ de̱vānha̍vate di̱vaspari̍ |
9.80.1c bṛha̱spate̍ ra̱vathe̍nā̱ vi di̍dyute samu̱drāso̱ na sava̍nāni vivyacuḥ ||

soma̍sya | dhārā̍ | pa̱va̱te̱ | nṛ̱-cakṣa̍saḥ | ṛ̱tena̍ | de̱vān | ha̱va̱te̱ | di̱vaḥ | pari̍ |
bṛha̱spate̍ḥ | ra̱vathe̍na | vi | di̱dyu̱te̱ | sa̱mu̱drāsa̍ḥ | na | sava̍nāni | vi̱vya̱cu̱ḥ ||9.80.1||

9.80.2a yaṁ tvā̍ vājinna̱ghnyā a̱bhyanū̍ṣa̱tāyo̍hata̱ṁ yoni̱mā ro̍hasi dyu̱mān |
9.80.2c ma̱ghonā̱māyu̍ḥ prati̱ranmahi̱ śrava̱ indrā̍ya soma pavase̱ vṛṣā̱ mada̍ḥ ||

yam | tvā̱ | vā̱ji̱n | a̱ghnyāḥ | a̱bhi | anū̍ṣata | aya̍ḥ-hatam | yoni̍m | ā | ro̱ha̱si̱ | dyu̱-mān |
ma̱ghonā̍m | āyu̍ḥ | pra̱-ti̱ran | mahi̍ | śrava̍ḥ | indrā̍ya | so̱ma̱ | pa̱va̱se̱ | vṛṣā̍ | mada̍ḥ ||9.80.2||

9.80.3a endra̍sya ku̱kṣā pa̍vate ma̱dinta̍ma̱ ūrja̱ṁ vasā̍na̱ḥ śrava̍se suma̱ṅgala̍ḥ |
9.80.3c pra̱tyaṅsa viśvā̱ bhuva̍nā̱bhi pa̍prathe̱ krīḻa̱nhari̱ratya̍ḥ syandate̱ vṛṣā̍ ||

ā | indra̍sya | ku̱kṣā | pa̱va̱te̱ | ma̱din-ta̍maḥ | ūrja̍m | vasā̍naḥ | śrava̍se | su̱-ma̱ṅgala̍ḥ |
pra̱tyaṅ | saḥ | viśvā̍ | bhuva̍nā | a̱bhi | pa̱pra̱the̱ | krīḻa̍n | hari̍ḥ | atya̍ḥ | sya̱nda̱te̱ | vṛṣā̍ ||9.80.3||

9.80.4a taṁ tvā̍ de̱vebhyo̱ madhu̍mattama̱ṁ nara̍ḥ sa̱hasra̍dhāraṁ duhate̱ daśa̱ kṣipa̍ḥ |
9.80.4c nṛbhi̍ḥ soma̱ pracyu̍to̱ grāva̍bhiḥ su̱to viśvā̍nde̱vām̐ ā pa̍vasvā sahasrajit ||

tam | tvā̱ | de̱vebhya̍ḥ | madhu̍mat-tamam | nara̍ḥ | sa̱hasra̍-dhāram | du̱ha̱te̱ | daśa̍ | kṣipa̍ḥ |
nṛ-bhi̍ḥ | so̱ma̱ | pra-cyu̍taḥ | grāva̍-bhiḥ | su̱taḥ | viśvā̍n | de̱vān | ā | pa̱va̱sva̱ | sa̱ha̱sra̱-ji̱t ||9.80.4||

9.80.5a taṁ tvā̍ ha̱stino̱ madhu̍manta̱madri̍bhirdu̱hantya̱psu vṛ̍ṣa̱bhaṁ daśa̱ kṣipa̍ḥ |
9.80.5c indra̍ṁ soma mā̱daya̱ndaivya̱ṁ jana̱ṁ sindho̍rivo̱rmiḥ pava̍māno arṣasi ||

tam | tvā̱ | ha̱stina̍ḥ | madhu̍-mantam | adri̍-bhiḥ | du̱hanti̍ | a̱p-su | vṛ̱ṣa̱bham | daśa̍ | kṣipa̍ḥ |
indra̍m | so̱ma̱ | mā̱daya̍n | daivya̍m | jana̍m | sindho̍ḥ-iva | ū̱rmiḥ | pava̍mānaḥ | a̱rṣa̱si̱ ||9.80.5||


9.81.1a pra soma̍sya̱ pava̍mānasyo̱rmaya̱ indra̍sya yanti ja̱ṭhara̍ṁ su̱peśa̍saḥ |
9.81.1c da̱dhnā yadī̱munnī̍tā ya̱śasā̱ gavā̍ṁ dā̱nāya̱ śūra̍mu̱dama̍ndiṣuḥ su̱tāḥ ||

pra | soma̍sya | pava̍mānasya | ū̱rmaya̍ḥ | indra̍sya | ya̱nti̱ | ja̱ṭhara̍m | su̱-peśa̍saḥ |
da̱dhnā | yat | ī̱m | ut-nī̍tāḥ | ya̱śasā̍ | gavā̍m | dā̱nāya̍ | śūra̍m | u̱t-ama̍ndiṣuḥ | su̱tāḥ ||9.81.1||

9.81.2a acchā̱ hi soma̍ḥ ka̱laśā̱m̐ asi̍ṣyada̱datyo̱ na voḻhā̍ ra̱ghuva̍rtani̱rvṛṣā̍ |
9.81.2c athā̍ de̱vānā̍mu̱bhaya̍sya̱ janma̍no vi̱dvām̐ a̍śnotya̱muta̍ i̱taśca̱ yat ||

accha̍ | hi | soma̍ḥ | ka̱laśā̍n | asi̍syadat | atya̍ḥ | na | voḻhā̍ | ra̱ghu-va̍rtaniḥ | vṛṣā̍ |
atha̍ | de̱vānā̍m | u̱bhaya̍sya | janma̍naḥ | vi̱dvān | a̱śno̱ti̱ | a̱muta̍ḥ | i̱taḥ | ca̱ | yat ||9.81.2||

9.81.3a ā na̍ḥ soma̱ pava̍mānaḥ kirā̱ vasvindo̱ bhava̍ ma̱ghavā̱ rādha̍so ma̱haḥ |
9.81.3c śikṣā̍ vayodho̱ vasa̍ve̱ su ce̱tunā̱ mā no̱ gaya̍mā̱re a̱smatparā̍ sicaḥ ||

ā | na̱ḥ | so̱ma̱ | pava̍mānaḥ | ki̱ra̱ | vasu̍ | indo̱ iti̍ | bhava̍ | ma̱gha-vā̍ | rādha̍saḥ | ma̱haḥ |
śikṣa̍ | va̱ya̱ḥ-dha̱ḥ | vasa̍ve | su | ce̱tunā̍ | mā | na̱ḥ | gaya̍m | ā̱re | a̱smat | parā̍ | si̱ca̱ḥ ||9.81.3||

9.81.4a ā na̍ḥ pū̱ṣā pava̍mānaḥ surā̱tayo̍ mi̱tro ga̍cchantu̱ varu̍ṇaḥ sa̱joṣa̍saḥ |
9.81.4c bṛha̱spati̍rma̱ruto̍ vā̱yura̱śvinā̱ tvaṣṭā̍ savi̱tā su̱yamā̱ sara̍svatī ||

ā | na̱ḥ | pū̱ṣā | pava̍mānaḥ | su̱-rā̱taya̍ḥ | mi̱traḥ | ga̱ccha̱ntu̱ | varu̍ṇaḥ | sa̱-joṣa̍saḥ |
bṛha̱spati̍ḥ | ma̱ruta̍ḥ | vā̱yuḥ | a̱śvinā̍ | tvaṣṭā̍ | sa̱vi̱tā | su̱-yamā̍ | sara̍svatī ||9.81.4||

9.81.5a u̱bhe dyāvā̍pṛthi̱vī vi̍śvami̱nve a̍rya̱mā de̱vo adi̍tirvidhā̱tā |
9.81.5c bhago̱ nṛśaṁsa̍ u̱rva1̱̍ntari̍kṣa̱ṁ viśve̍ de̱vāḥ pava̍mānaṁ juṣanta ||

u̱bhe iti̍ | dyāvā̍pṛthi̱vī iti̍ | vi̱śva̱mi̱nve iti̍ vi̱śva̱m-i̱nve | a̱rya̱mā | de̱vaḥ | adi̍tiḥ | vi̱-dhā̱tā |
bhaga̍ḥ | nṛ-śaṁsa̍ḥ | u̱ru | a̱ntari̍kṣam | viśve̍ | de̱vāḥ | pava̍mānam | ju̱ṣa̱nta̱ ||9.81.5||


9.82.1a asā̍vi̱ somo̍ aru̱ṣo vṛṣā̱ harī̱ rāje̍va da̱smo a̱bhi gā a̍cikradat |
9.82.1c pu̱nā̱no vāra̱ṁ parye̍tya̱vyaya̍ṁ śye̱no na yoni̍ṁ ghṛ̱tava̍ntamā̱sada̍m ||

asā̍vi | soma̍ḥ | a̱ru̱ṣaḥ | vṛṣā̍ | hari̍ḥ | rājā̍-iva | da̱smaḥ | a̱bhi | gāḥ | a̱ci̱kra̱da̱t |
pu̱nā̱naḥ | vāra̍m | pari̍ | e̱ti̱ | a̱vyaya̍m | śye̱naḥ | na | yoni̍m | ghṛ̱ta-va̍ntam | ā̱-sada̍m ||9.82.1||

9.82.2a ka̱virve̍dha̱syā parye̍ṣi̱ māhi̍na̱matyo̱ na mṛ̱ṣṭo a̱bhi vāja̍marṣasi |
9.82.2c a̱pa̱sedha̍nduri̱tā so̍ma mṛḻaya ghṛ̱taṁ vasā̍na̱ḥ pari̍ yāsi ni̱rṇija̍m ||

ka̱viḥ | ve̱dha̱syā | pari̍ | e̱ṣi̱ | māhi̍nam | atya̍ḥ | na | mṛ̱ṣṭaḥ | a̱bhi | vāja̍m | a̱rṣa̱si̱ |
a̱pa̱-sedha̍n | du̱ḥ-i̱tā | so̱ma̱ | mṛ̱ḻa̱ya̱ | ghṛ̱tam | vasā̍naḥ | pari̍ | yā̱si̱ | ni̱ḥ-nija̍m ||9.82.2||

9.82.3a pa̱rjanya̍ḥ pi̱tā ma̍hi̱ṣasya̍ pa̱rṇino̱ nābhā̍ pṛthi̱vyā gi̱riṣu̱ kṣaya̍ṁ dadhe |
9.82.3c svasā̍ra̱ āpo̍ a̱bhi gā u̱tāsa̍ra̱ntsaṁ grāva̍bhirnasate vī̱te a̍dhva̱re ||

pa̱rjanya̍ḥ | pi̱tā | ma̱hi̱ṣasya̍ | pa̱rṇina̍ḥ | nābhā̍ | pṛ̱thi̱vyāḥ | gi̱riṣu̍ | kṣaya̍m | da̱dhe̱ |
svasā̍raḥ | āpa̍ḥ | a̱bhi | gāḥ | u̱ta | a̱sa̱ra̱n | sam | grāva̍-bhiḥ | na̱sa̱te̱ | vī̱te | a̱dhva̱re ||9.82.3||

9.82.4a jā̱yeva̱ patyā̱vadhi̱ śeva̍ maṁhase̱ pajrā̍yā garbha śṛṇu̱hi bravī̍mi te |
9.82.4c a̱ntarvāṇī̍ṣu̱ pra ca̍rā̱ su jī̱vase̍'ni̱ndyo vṛ̱jane̍ soma jāgṛhi ||

jā̱yā-i̍va | patyau̍ | adhi̍ | śeva̍ | ma̱ṁha̱se̱ | pajrā̍yāḥ | ga̱rbha̱ | śṛ̱ṇu̱hi | bravī̍mi | te̱ |
a̱ntaḥ | vāṇī̍ṣu | pra | ca̱ra̱ | su | jī̱vase̍ | a̱ni̱ndyaḥ | vṛ̱jane̍ | so̱ma̱ | jā̱gṛ̱hi̱ ||9.82.4||

9.82.5a yathā̱ pūrve̍bhyaḥ śata̱sā amṛ̍dhraḥ sahasra̱sāḥ pa̱ryayā̱ vāja̍mindo |
9.82.5c e̱vā pa̍vasva suvi̱tāya̱ navya̍se̱ tava̍ vra̱tamanvāpa̍ḥ sacante ||

yathā̍ | pūrve̍bhyaḥ | śa̱ta̱-sāḥ | amṛ̍dhraḥ | sa̱ha̱sra̱-sāḥ | pa̱ri̱-ayā̍ḥ | vāja̍m | i̱ndo̱ iti̍ |
e̱va | pa̱va̱sva̱ | su̱vi̱tāya̍ | navya̍se | tava̍ | vra̱tam | anu̍ | āpa̍ḥ | sa̱ca̱nte̱ ||9.82.5||


9.83.1a pa̱vitra̍ṁ te̱ vita̍taṁ brahmaṇaspate pra̱bhurgātrā̍ṇi̱ parye̍ṣi vi̱śvata̍ḥ |
9.83.1c ata̍ptatanū̱rna tadā̱mo a̍śnute śṛ̱tāsa̱ idvaha̍nta̱statsamā̍śata ||

pa̱vitra̍m | te̱ | vi-ta̍tam | bra̱hma̱ṇa̱ḥ | pa̱te̱ | pra̱-bhuḥ | gātrā̍ṇi | pari̍ | e̱ṣi̱ | vi̱śvata̍ḥ |
ata̍pta-tanūḥ | na | tat | ā̱maḥ | a̱śnu̱te̱ | śṛ̱tāsa̍ḥ | it | vaha̍ntaḥ | tat | sam | ā̱śa̱ta̱ ||9.83.1||

9.83.2a tapo̍ṣpa̱vitra̱ṁ vita̍taṁ di̱vaspa̱de śoca̍nto asya̱ tanta̍vo̱ vya̍sthiran |
9.83.2c ava̍ntyasya pavī̱tāra̍mā̱śavo̍ di̱vaspṛ̱ṣṭhamadhi̍ tiṣṭhanti̱ ceta̍sā ||

tapo̍ḥ | pa̱vitra̍m | vi-ta̍tam | di̱vaḥ | pa̱de | śoca̍ntaḥ | a̱sya̱ | tanta̍vaḥ | vi | a̱sthi̱ra̱n |
ava̍nti | a̱sya̱ | pa̱vi̱tāra̍m | ā̱śava̍ḥ | di̱vaḥ | pṛ̱ṣṭham | adhi̍ | ti̱ṣṭha̱nti̱ | ceta̍sā ||9.83.2||

9.83.3a arū̍rucadu̱ṣasa̱ḥ pṛśni̍ragri̱ya u̱kṣā bi̍bharti̱ bhuva̍nāni vāja̱yuḥ |
9.83.3c mā̱yā̱vino̍ mamire asya mā̱yayā̍ nṛ̱cakṣa̍saḥ pi̱taro̱ garbha̱mā da̍dhuḥ ||

arū̍rucat | u̱ṣasa̍ḥ | pṛśni̍ḥ | a̱gri̱yaḥ | u̱kṣā | bi̱bha̱rti̱ | bhuva̍nāni | vā̱ja̱-yuḥ |
mā̱yā̱-vina̍ḥ | ma̱mi̱re̱ | a̱sya̱ | mā̱yayā̍ | nṛ̱-cakṣa̍saḥ | pi̱tara̍ḥ | garbha̍m | ā | da̱dhu̱ḥ ||9.83.3||

9.83.4a ga̱ndha̱rva i̱tthā pa̱dama̍sya rakṣati̱ pāti̍ de̱vānā̱ṁ jani̍mā̱nyadbhu̍taḥ |
9.83.4c gṛ̱bhṇāti̍ ri̱puṁ ni̱dhayā̍ ni̱dhāpa̍tiḥ su̱kṛtta̍mā̱ madhu̍no bha̱kṣamā̍śata ||

ga̱ndha̱rvaḥ | i̱tthā | pa̱dam | a̱sya̱ | ra̱kṣa̱ti̱ | pāti̍ | de̱vānā̍m | jani̍māni | adbhu̍taḥ |
gṛ̱bhṇāti̍ | ri̱pum | ni̱-dhayā̍ | ni̱dhā-pa̍tiḥ | su̱kṛt-ta̍māḥ | madhu̍naḥ | bha̱kṣam | ā̱śa̱ta̱ ||9.83.4||

9.83.5a ha̱virha̍viṣmo̱ mahi̱ sadma̱ daivya̱ṁ nabho̱ vasā̍na̱ḥ pari̍ yāsyadhva̱ram |
9.83.5c rājā̍ pa̱vitra̍ratho̱ vāja̱māru̍haḥ sa̱hasra̍bhṛṣṭirjayasi̱ śravo̍ bṛ̱hat ||

ha̱viḥ | ha̱vi̱ṣma̱ḥ | mahi̍ | sadma̍ | daivya̍m | nabha̍ḥ | vasā̍naḥ | pari̍ | yā̱si̱ | a̱dhva̱ram |
rājā̍ | pa̱vitra̍-rathaḥ | vāja̍m | ā | a̱ru̱ha̱ḥ | sa̱hasra̍-bhṛṣṭiḥ | ja̱ya̱si̱ | śrava̍ḥ | bṛ̱hat ||9.83.5||


9.84.1a pava̍sva deva̱māda̍no̱ vica̍rṣaṇira̱psā indrā̍ya̱ varu̍ṇāya vā̱yave̍ |
9.84.1c kṛ̱dhī no̍ a̱dya vari̍vaḥ svasti̱madu̍rukṣi̱tau gṛ̍ṇīhi̱ daivya̱ṁ jana̍m ||

pava̍sva | de̱va̱-māda̍naḥ | vi-ca̍rṣaṇiḥ | a̱psāḥ | indrā̍ya | varu̍ṇāya | vā̱yave̍ |
kṛ̱dhi | na̱ḥ | a̱dya | vari̍vaḥ | sva̱sti̱-mat | u̱ru̱-kṣi̱tau | gṛ̱ṇī̱hi̱ | daivya̍m | jana̍m ||9.84.1||

9.84.2a ā yasta̱sthau bhuva̍nā̱nyama̍rtyo̱ viśvā̍ni̱ soma̱ḥ pari̱ tānya̍rṣati |
9.84.2c kṛ̱ṇvantsa̱ṁcṛta̍ṁ vi̱cṛta̍ma̱bhiṣṭa̍ya̱ indu̍ḥ siṣaktyu̱ṣasa̱ṁ na sūrya̍ḥ ||

ā | yaḥ | ta̱sthau | bhuva̍nāni | ama̍rtyaḥ | viśvā̍ni | soma̍ḥ | pari̍ | tāni̍ | a̱rṣa̱ti̱ |
kṛ̱ṇvan | sa̱m-cṛta̍m | vi̱-cṛta̍m | a̱bhiṣṭa̍ye | indu̍ḥ | si̱sa̱kti̱ | u̱ṣasa̍m | na | sūrya̍ḥ ||9.84.2||

9.84.3a ā yo gobhi̍ḥ sṛ̱jyata̱ oṣa̍dhī̱ṣvā de̱vānā̍ṁ su̱mna i̱ṣaya̱nnupā̍vasuḥ |
9.84.3c ā vi̱dyutā̍ pavate̱ dhāra̍yā su̱ta indra̱ṁ somo̍ mā̱daya̱ndaivya̱ṁ jana̍m ||

ā | yaḥ | gobhi̍ḥ | sṛ̱jyate̍ | oṣa̍dhīṣu | ā | de̱vānā̍m | su̱mne | i̱ṣaya̍n | upa̍-vasuḥ |
ā | vi̱-dyutā̍ | pa̱va̱te̱ | dhāra̍yā | su̱taḥ | indra̍m | soma̍ḥ | mā̱daya̍n | daivya̍m | jana̍m ||9.84.3||

9.84.4a e̱ṣa sya soma̍ḥ pavate sahasra̱jiddhi̍nvā̱no vāca̍miṣi̱rāmu̍ṣa̱rbudha̍m |
9.84.4c indu̍ḥ samu̱dramudi̍yarti vā̱yubhi̱rendra̍sya̱ hārdi̍ ka̱laśe̍ṣu sīdati ||

e̱ṣaḥ | syaḥ | soma̍ḥ | pa̱va̱te̱ | sa̱ha̱sra̱-jit | hi̱nvā̱naḥ | vāca̍m | i̱ṣi̱rām | u̱ṣa̱ḥ-budha̍m |
indu̍ḥ | sa̱mu̱dram | ut | i̱ya̱rti̱ | vā̱yu-bhi̍ḥ | ā | indra̍sya | hārdi̍ | ka̱laśe̍ṣu | sī̱da̱ti̱ ||9.84.4||

9.84.5a a̱bhi tyaṁ gāva̱ḥ paya̍sā payo̱vṛdha̱ṁ soma̍ṁ śrīṇanti ma̱tibhi̍ḥ sva̱rvida̍m |
9.84.5c dha̱na̱ṁja̱yaḥ pa̍vate̱ kṛtvyo̱ raso̱ vipra̍ḥ ka̱viḥ kāvye̍nā̱ sva̍rcanāḥ ||

a̱bhi | tyam | gāva̍ḥ | paya̍sā | pa̱ya̱ḥ-vṛdha̍m | soma̍m | śrī̱ṇa̱nti̱ | ma̱ti-bhi̍ḥ | sva̱ḥ-vida̍m |
dha̱na̱m-ja̱yaḥ | pa̱va̱te̱ | kṛtvya̍ḥ | rasa̍ḥ | vipra̍ḥ | ka̱viḥ | kāvye̍na | sva̍ḥ-canāḥ ||9.84.5||


9.85.1a indrā̍ya soma̱ suṣu̍ta̱ḥ pari̍ sra̱vāpāmī̍vā bhavatu̱ rakṣa̍sā sa̱ha |
9.85.1c mā te̱ rasa̍sya matsata dvayā̱vino̱ dravi̍ṇasvanta i̱ha sa̱ntvinda̍vaḥ ||

indrā̍ya | so̱ma̱ | su-su̍taḥ | pari̍ | sra̱va̱ | apa̍ | amī̍vā | bha̱va̱tu̱ | rakṣa̍sā | sa̱ha |
mā | te̱ | rasa̍sya | ma̱tsa̱ta̱ | dva̱yā̱vina̍ḥ | dravi̍ṇasvantaḥ | i̱ha | sa̱ntu̱ | inda̍vaḥ ||9.85.1||

9.85.2a a̱smāntsa̍ma̱rye pa̍vamāna codaya̱ dakṣo̍ de̱vānā̱masi̱ hi pri̱yo mada̍ḥ |
9.85.2c ja̱hi śatrū̍m̐ra̱bhyā bha̍ndanāya̱taḥ pibe̍ndra̱ soma̱mava̍ no̱ mṛdho̍ jahi ||

a̱smān | sa̱-ma̱rye | pa̱va̱mā̱na̱ | co̱da̱ya̱ | dakṣa̍ḥ | de̱vānā̍m | asi̍ | hi | pri̱yaḥ | mada̍ḥ |
ja̱hi | śatrū̍n | a̱bhi | ā | bha̱nda̱nā̱-ya̱taḥ | piba̍ | i̱ndra̱ | soma̍m | ava̍ | na̱ḥ | mṛdha̍ḥ | ja̱hi̱ ||9.85.2||

9.85.3a ada̍bdha indo pavase ma̱dinta̍ma ā̱tmendra̍sya bhavasi dhā̱siru̍tta̱maḥ |
9.85.3c a̱bhi sva̍ranti ba̱havo̍ manī̱ṣiṇo̱ rājā̍nama̱sya bhuva̍nasya niṁsate ||

ada̍bdhaḥ | i̱ndo̱ iti̍ | pa̱va̱se̱ | ma̱din-ta̍maḥ | ā̱tmā | indra̍sya | bha̱va̱si̱ | dhā̱siḥ | u̱t-ta̱maḥ |
a̱bhi | sva̱ra̱nti̱ | ba̱hava̍ḥ | ma̱nī̱ṣiṇa̍ḥ | rājā̍nam | a̱sya | bhuva̍nasya | ni̱ṁsa̱te̱ ||9.85.3||

9.85.4a sa̱hasra̍ṇīthaḥ śa̱tadhā̍ro̱ adbhu̍ta̱ indrā̱yendu̍ḥ pavate̱ kāmya̱ṁ madhu̍ |
9.85.4c jaya̱nkṣetra̍ma̱bhya̍rṣā̱ jaya̍nna̱pa u̱ruṁ no̍ gā̱tuṁ kṛ̍ṇu soma mīḍhvaḥ ||

sa̱hasra̍-nīthaḥ | śa̱ta-dhā̍raḥ | adbhu̍taḥ | indrā̍ya | indu̍ḥ | pa̱va̱te̱ | kāmya̍m | madhu̍ |
jaya̍n | kṣetra̍m | a̱bhi | a̱rṣa̱ | jaya̍n | a̱paḥ | u̱rum | na̱ḥ | gā̱tum | kṛ̱ṇu̱ | so̱ma̱ | mī̱ḍhva̱ḥ ||9.85.4||

9.85.5a kani̍kradatka̱laśe̱ gobhi̍rajyase̱ vya1̱̍vyaya̍ṁ sa̱mayā̱ vāra̍marṣasi |
9.85.5c ma̱rmṛ̱jyamā̍no̱ atyo̱ na sā̍na̱sirindra̍sya soma ja̱ṭhare̱ sama̍kṣaraḥ ||

kani̍kradat | ka̱laśe̍ | gobhi̍ḥ | a̱jya̱se̱ | vi | a̱vyaya̍m | sa̱mayā̍ | vāra̍m | a̱rṣa̱si̱ |
ma̱rmṛ̱jyamā̍naḥ | atya̍ḥ | na | sā̱na̱siḥ | indra̍sya | so̱ma̱ | ja̱ṭhare̍ | sam | a̱kṣa̱ra̱ḥ ||9.85.5||

9.85.6a svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne svā̱durindrā̍ya su̱havī̍tunāmne |
9.85.6c svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ bṛha̱spata̍ye̱ madhu̍mā̱m̐ adā̍bhyaḥ ||

svā̱duḥ | pa̱va̱sva̱ | di̱vyāya̍ | janma̍ne | svā̱duḥ | indrā̍ya | su̱havī̍tu-nāmne |
svā̱duḥ | mi̱trāya̍ | varu̍ṇāya | vā̱yave̍ | bṛha̱spata̍ye | madhu̍-mān | adā̍bhyaḥ ||9.85.6||

9.85.7a atya̍ṁ mṛjanti ka̱laśe̱ daśa̱ kṣipa̱ḥ pra viprā̍ṇāṁ ma̱tayo̱ vāca̍ īrate |
9.85.7c pava̍mānā a̱bhya̍rṣanti suṣṭu̱timendra̍ṁ viśanti madi̱rāsa̱ inda̍vaḥ ||

atya̍m | mṛ̱ja̱nti̱ | ka̱laśe̍ | daśa̍ | kṣipa̍ḥ | pra | viprā̍ṇām | ma̱taya̍ḥ | vāca̍ḥ | ī̱ra̱te̱ |
pava̍mānāḥ | a̱bhi | a̱rṣa̱nti̱ | su̱-stu̱tim | ā | indra̍m | vi̱śa̱nti̱ | ma̱di̱rāsa̍ḥ | inda̍vaḥ ||9.85.7||

9.85.8a pava̍māno a̱bhya̍rṣā su̱vīrya̍mu̱rvīṁ gavyū̍ti̱ṁ mahi̱ śarma̍ sa̱pratha̍ḥ |
9.85.8c māki̍rno a̱sya pari̍ṣūtirīśa̱tendo̱ jaye̍ma̱ tvayā̱ dhana̍ṁdhanam ||

pava̍mānaḥ | a̱bhi | a̱rṣa̱ | su̱-vīrya̍m | u̱rvīm | gavyū̍tim | mahi̍ | śarma̍ | sa̱-pratha̍ḥ |
māki̍ḥ | na̱ḥ | a̱sya | pari̍-sūtiḥ | ī̱śa̱ta̱ | indo̱ iti̍ | jaye̍ma | tvayā̍ | dhana̍m-dhanam ||9.85.8||

9.85.9a adhi̱ dyāma̍sthādvṛṣa̱bho vi̍cakṣa̱ṇo'rū̍ruca̱dvi di̱vo ro̍ca̱nā ka̱viḥ |
9.85.9c rājā̍ pa̱vitra̱matye̍ti̱ roru̍vaddi̱vaḥ pī̱yūṣa̍ṁ duhate nṛ̱cakṣa̍saḥ ||

adhi̍ | dyām | a̱sthā̱t | vṛ̱ṣa̱bhaḥ | vi̱-ca̱kṣa̱ṇaḥ | arū̍rucat | vi | di̱vaḥ | ro̱ca̱nā | ka̱viḥ |
rājā̍ | pa̱vitra̍m | ati̍ | e̱ti̱ | roru̍vat | di̱vaḥ | pī̱yūṣa̍m | du̱ha̱te̱ | nṛ̱-cakṣa̍saḥ ||9.85.9||

9.85.10a di̱vo nāke̱ madhu̍jihvā asa̱ścato̍ ve̱nā du̍hantyu̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.85.10c a̱psu dra̱psaṁ vā̍vṛdhā̱naṁ sa̍mu̱dra ā sindho̍rū̱rmā madhu̍mantaṁ pa̱vitra̱ ā ||

di̱vaḥ | nāke̍ | madhu̍-jihvāḥ | a̱sa̱ścata̍ḥ | ve̱nāḥ | du̱ha̱nti̱ | u̱kṣaṇa̍m | gi̱ri̱-sthām |
a̱p-su | dra̱psam | va̱vṛ̱dhā̱nam | sa̱mu̱dre | ā | sindho̍ḥ | ū̱rmā | madhu̍-mantam | pa̱vitre̍ | ā ||9.85.10||

9.85.11a nāke̍ supa̱rṇamu̍papapti̱vāṁsa̱ṁ giro̍ ve̱nānā̍makṛpanta pū̱rvīḥ |
9.85.11c śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnataṁ hira̱ṇyaya̍ṁ śaku̱naṁ kṣāma̍ṇi̱ sthām ||

nāke̍ | su̱-pa̱rṇam | u̱pa̱pa̱pti̱-vāṁsa̍m | gira̍ḥ | ve̱nānā̍m | a̱kṛ̱pa̱nta̱ | pū̱rvīḥ |
śiśu̍m | ri̱ha̱nti̱ | ma̱taya̍ḥ | pani̍pnatam | hi̱ra̱ṇyaya̍m | śa̱ku̱nam | kṣāma̍ṇi | sthā̱m ||9.85.11||

9.85.12a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthā̱dviśvā̍ rū̱pā pra̍ti̱cakṣā̍ṇo asya |
9.85.12c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̱ vya̍dyau̱tprārū̍ruca̱droda̍sī mā̱tarā̱ śuci̍ḥ ||

ū̱rdhvaḥ | ga̱ndha̱rvaḥ | adhi̍ | nāke̍ | a̱sthā̱t | viśvā̍ | rū̱pā | pra̱ti̱-cakṣā̍ṇaḥ | a̱sya̱ |
bhā̱nuḥ | śu̱kreṇa̍ | śo̱ciṣā̍ | vi | a̱dyau̱t | pra | a̱rū̱ru̱ca̱t | roda̍sī̱ iti̍ | mā̱tarā̍ | śuci̍ḥ ||9.85.12||


9.86.1a pra ta̍ ā̱śava̍ḥ pavamāna dhī̱javo̱ madā̍ arṣanti raghu̱jā i̍va̱ tmanā̍ |
9.86.1c di̱vyāḥ su̍pa̱rṇā madhu̍manta̱ inda̍vo ma̱dinta̍māsa̱ḥ pari̱ kośa̍māsate ||

pra | te̱ | ā̱śava̍ḥ | pa̱va̱mā̱na̱ | dhī̱-java̍ḥ | madā̍ḥ | a̱rṣa̱nti̱ | ra̱ghu̱jāḥ-i̍va | tmanā̍ |
di̱vyāḥ | su̱-pa̱rṇāḥ | madhu̍-mantaḥ | inda̍vaḥ | ma̱din-ta̍māsaḥ | pari̍ | kośa̍m | ā̱sa̱te̱ ||9.86.1||

9.86.2a pra te̱ madā̍so madi̱rāsa̍ ā̱śavo'sṛ̍kṣata̱ rathyā̍so̱ yathā̱ pṛtha̍k |
9.86.2c dhe̱nurna va̱tsaṁ paya̍sā̱bhi va̱jriṇa̱mindra̱minda̍vo̱ madhu̍manta ū̱rmaya̍ḥ ||

pra | te̱ | madā̍saḥ | ma̱di̱rāsa̍ḥ | ā̱śava̍ḥ | asṛ̍kṣata | rathyā̍saḥ | yathā̍ | pṛtha̍k |
dhe̱nuḥ | na | va̱tsam | paya̍sā | a̱bhi | va̱jriṇa̍m | indra̍m | inda̍vaḥ | madhu̍-mantaḥ | ū̱rmaya̍ḥ ||9.86.2||

9.86.3a atyo̱ na hi̍yā̱no a̱bhi vāja̍marṣa sva̱rvitkośa̍ṁ di̱vo adri̍mātaram |
9.86.3c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̍ a̱vyaye̱ soma̍ḥ punā̱na i̍ndri̱yāya̱ dhāya̍se ||

atya̍ḥ | na | hi̱yā̱naḥ | a̱bhi | vāja̍m | a̱rṣa̱ | sva̱ḥ-vit | kośa̍m | di̱vaḥ | adri̍-mātaram |
vṛṣā̍ | pa̱vitre̍ | adhi̍ | sānau̍ | a̱vyaye̍ | soma̍ḥ | pu̱nā̱naḥ | i̱ndri̱yāya̍ | dhāya̍se ||9.86.3||

9.86.4a pra ta̱ āśvi̍nīḥ pavamāna dhī̱juvo̍ di̱vyā a̍sṛgra̱npaya̍sā̱ dharī̍maṇi |
9.86.4c prāntarṛṣa̍ya̱ḥ sthāvi̍rīrasṛkṣata̱ ye tvā̍ mṛ̱jantyṛ̍ṣiṣāṇa ve̱dhasa̍ḥ ||

pra | te̱ | āśvi̍nīḥ | pa̱va̱mā̱na̱ | dhī̱-juva̍ḥ | di̱vyāḥ | a̱sṛ̱gra̱n | paya̍sā | dharī̍maṇi |
pra | a̱ntaḥ | ṛṣa̍yaḥ | sthāvi̍rīḥ | a̱sṛ̱kṣa̱ta̱ | ye | tvā̱ | mṛ̱janti̍ | ṛ̱ṣi̱-sā̱na̱ | ve̱dhasa̍ḥ ||9.86.4||

9.86.5a viśvā̱ dhāmā̍ni viśvacakṣa̱ ṛbhva̍saḥ pra̱bhoste̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.86.5c vyā̱na̱śiḥ pa̍vase soma̱ dharma̍bhi̱ḥ pati̱rviśva̍sya̱ bhuva̍nasya rājasi ||

viśvā̍ | dhāmā̍ni | vi̱śva̱-ca̱kṣa̱ḥ | ṛbhva̍saḥ | pra̱-bhoḥ | te̱ | sa̱taḥ | pari̍ | ya̱nti̱ | ke̱tava̍ḥ |
vi̱-ā̱na̱śiḥ | pa̱va̱se̱ | so̱ma̱ | dharma̍-bhiḥ | pati̍ḥ | viśva̍sya | bhuva̍nasya | rā̱ja̱si̱ ||9.86.5||

9.86.6a u̱bha̱yata̱ḥ pava̍mānasya ra̱śmayo̍ dhru̱vasya̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.86.6c yadī̍ pa̱vitre̱ adhi̍ mṛ̱jyate̱ hari̱ḥ sattā̱ ni yonā̍ ka̱laśe̍ṣu sīdati ||

u̱bha̱yata̍ḥ | pava̍mānasya | ra̱śmaya̍ḥ | dhru̱vasya̍ | sa̱taḥ | pari̍ | ya̱nti̱ | ke̱tava̍ḥ |
yadi̍ | pa̱vitre̍ | adhi̍ | mṛ̱jyate̍ | hari̍ḥ | sattā̍ | ni | yonā̍ | ka̱laśe̍ṣu | sī̱da̱ti̱ ||9.86.6||

9.86.7a ya̱jñasya̍ ke̱tuḥ pa̍vate svadhva̱raḥ somo̍ de̱vānā̱mupa̍ yāti niṣkṛ̱tam |
9.86.7c sa̱hasra̍dhāra̱ḥ pari̱ kośa̍marṣati̱ vṛṣā̍ pa̱vitra̱matye̍ti̱ roru̍vat ||

ya̱jñasya̍ | ke̱tuḥ | pa̱va̱te̱ | su̱-a̱dhva̱raḥ | soma̍ḥ | de̱vānā̍m | upa̍ | yā̱ti̱ | ni̱ḥ-kṛ̱tam |
sa̱hasra̍-dhāraḥ | pari̍ | kośa̍m | a̱rṣa̱ti̱ | vṛṣā̍ | pa̱vitra̍m | ati̍ | e̱ti̱ | roru̍vat ||9.86.7||

9.86.8a rājā̍ samu̱draṁ na̱dyo̱3̱̍ vi gā̍hate̱'pāmū̱rmiṁ sa̍cate̱ sindhu̍ṣu śri̱taḥ |
9.86.8c adhya̍sthā̱tsānu̱ pava̍māno a̱vyaya̱ṁ nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vaḥ ||

rājā̍ | sa̱mu̱dram | na̱dya̍ḥ | vi | gā̱ha̱te̱ | a̱pām | ū̱rmim | sa̱ca̱te̱ | sindhu̍ṣu | śri̱taḥ |
adhi̍ | a̱sthā̱t | sānu̍ | pava̍mānaḥ | a̱vyaya̍m | nābhā̍ | pṛ̱thi̱vyāḥ | dha̱ruṇa̍ḥ | ma̱haḥ | di̱vaḥ ||9.86.8||

9.86.9a di̱vo na sānu̍ sta̱naya̍nnacikrada̱ddyauśca̱ yasya̍ pṛthi̱vī ca̱ dharma̍bhiḥ |
9.86.9c indra̍sya sa̱khyaṁ pa̍vate vi̱vevi̍da̱tsoma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati ||

di̱vaḥ | na | sānu̍ | sta̱naya̍n | a̱ci̱kra̱da̱t | dyauḥ | ca̱ | yasya̍ | pṛ̱thi̱vī | ca̱ | dharma̍-bhiḥ |
indra̍sya | sa̱khyam | pa̱va̱te̱ | vi̱-vevi̍dat | soma̍ḥ | pu̱nā̱naḥ | ka̱laśe̍ṣu | sī̱da̱ti̱ ||9.86.9||

9.86.10a jyoti̍rya̱jñasya̍ pavate̱ madhu̍ pri̱yaṁ pi̱tā de̱vānā̍ṁ jani̱tā vi̱bhūva̍suḥ |
9.86.10c dadhā̍ti̱ ratna̍ṁ sva̱dhayo̍rapī̱cya̍ṁ ma̱dinta̍mo matsa̱ra i̍ndri̱yo rasa̍ḥ ||

jyoti̍ḥ | ya̱jñasya̍ | pa̱va̱te̱ | madhu̍ | pri̱yam | pi̱tā | de̱vānā̍m | ja̱ni̱tā | vi̱bhu-va̍suḥ |
dadhā̍ti | ratna̍m | sva̱dhayo̍ḥ | a̱pī̱cya̍m | ma̱din-ta̍maḥ | ma̱tsa̱raḥ | i̱ndri̱yaḥ | rasa̍ḥ ||9.86.10||

9.86.11a a̱bhi̱kranda̍nka̱laśa̍ṁ vā̱jya̍rṣati̱ pati̍rdi̱vaḥ śa̱tadhā̍ro vicakṣa̱ṇaḥ |
9.86.11c hari̍rmi̱trasya̱ sada̍neṣu sīdati marmṛjā̱no'vi̍bhi̱ḥ sindhu̍bhi̱rvṛṣā̍ ||

a̱bhi̱-kranda̍n | ka̱laśa̍m | vā̱jī | a̱rṣa̱ti̱ | pati̍ḥ | di̱vaḥ | śa̱ta-dhā̍raḥ | vi̱-ca̱kṣa̱ṇaḥ |
hari̍ḥ | mi̱trasya̍ | sada̍neṣu | sī̱da̱ti̱ | ma̱rmṛ̱jā̱naḥ | avi̍-bhiḥ | sindhu̍-bhiḥ | vṛṣā̍ ||9.86.11||

9.86.12a agre̱ sindhū̍nā̱ṁ pava̍māno arṣa̱tyagre̍ vā̱co a̍gri̱yo goṣu̍ gacchati |
9.86.12c agre̱ vāja̍sya bhajate mahādha̱naṁ svā̍yu̱dhaḥ so̱tṛbhi̍ḥ pūyate̱ vṛṣā̍ ||

agre̍ | sindhū̍nām | pava̍mānaḥ | a̱rṣa̱ti̱ | agre̍ | vā̱caḥ | a̱gri̱yaḥ | goṣu̍ | ga̱ccha̱ti̱ |
agre̍ | vāja̍sya | bha̱ja̱te̱ | ma̱hā̱-dha̱nam | su̱-ā̱yu̱dhaḥ | so̱tṛ-bhi̍ḥ | pū̱ya̱te̱ | vṛṣā̍ ||9.86.12||

9.86.13a a̱yaṁ ma̱tavā̍ñchaku̱no yathā̍ hi̱to'vye̍ sasāra̱ pava̍māna ū̱rmiṇā̍ |
9.86.13c tava̱ kratvā̱ roda̍sī anta̱rā ka̍ve̱ śuci̍rdhi̱yā pa̍vate̱ soma̍ indra te ||

a̱yam | ma̱ta-vā̍n | śa̱ku̱naḥ | yathā̍ | hi̱taḥ | avye̍ | sa̱sā̱ra̱ | pava̍mānaḥ | ū̱rmiṇā̍ |
tava̍ | kratvā̍ | roda̍sī̱ iti̍ | a̱nta̱rā | ka̱ve̱ | śuci̍ḥ | dhi̱yā | pa̱va̱te̱ | soma̍ḥ | i̱ndra̱ | te̱ ||9.86.13||

9.86.14a drā̱piṁ vasā̍no yaja̱to di̍vi̱spṛśa̍mantarikṣa̱prā bhuva̍ne̱ṣvarpi̍taḥ |
9.86.14c sva̍rjajñā̱no nabha̍sā̱bhya̍kramītpra̱tnama̍sya pi̱tara̱mā vi̍vāsati ||

drā̱pim | vasā̍naḥ | ya̱ja̱taḥ | di̱vi̱-spṛśa̍m | a̱nta̱ri̱kṣa̱-prāḥ | bhuva̍neṣu | arpi̍taḥ |
sva̍ḥ | ja̱jñā̱naḥ | nabha̍sā | a̱bhi | a̱kra̱mī̱t | pra̱tnam | a̱sya̱ | pi̱tara̍m | ā | vi̱vā̱sa̱ti̱ ||9.86.14||

9.86.15a so a̍sya vi̱śe mahi̱ śarma̍ yacchati̱ yo a̍sya̱ dhāma̍ pratha̱maṁ vyā̍na̱śe |
9.86.15c pa̱daṁ yada̍sya para̱me vyo̍ma̱nyato̱ viśvā̍ a̱bhi saṁ yā̍ti sa̱ṁyata̍ḥ ||

saḥ | a̱sya̱ | vi̱śe | mahi̍ | śarma̍ | ya̱ccha̱ti̱ | yaḥ | a̱sya̱ | dhāma̍ | pra̱tha̱mam | vi̱-ā̱na̱śe |
pa̱dam | yat | a̱sya̱ | pa̱ra̱me | vi-o̍mani | ata̍ḥ | viśvā̍ḥ | a̱bhi | sam | yā̱ti̱ | sa̱m-yata̍ḥ ||9.86.15||

9.86.16a pro a̍yāsī̱dindu̱rindra̍sya niṣkṛ̱taṁ sakhā̱ sakhyu̱rna pra mi̍nāti sa̱ṁgira̍m |
9.86.16c marya̍ iva yuva̱tibhi̱ḥ sama̍rṣati̱ soma̍ḥ ka̱laśe̍ śa̱tayā̍mnā pa̱thā ||

pro iti̍ | a̱yā̱sī̱t | indu̍ḥ | indra̍sya | ni̱ḥ-kṛ̱tam | sakhā̍ | sakhyu̍ḥ | na | pra | mi̱nā̱ti̱ | sa̱m-gira̍m |
marya̍ḥ-iva | yu̱va̱ti-bhi̍ḥ | sam | a̱rṣa̱ti̱ | soma̍ḥ | ka̱laśe̍ | śa̱ta-yā̍mnā | pa̱thā ||9.86.16||

9.86.17a pra vo̱ dhiyo̍ mandra̱yuvo̍ vipa̱nyuva̍ḥ pana̱syuva̍ḥ sa̱ṁvasa̍neṣvakramuḥ |
9.86.17c soma̍ṁ manī̱ṣā a̱bhya̍nūṣata̱ stubho̱'bhi dhe̱nava̱ḥ paya̍semaśiśrayuḥ ||

pra | va̱ḥ | dhiya̍ḥ | ma̱ndra̱-yuva̍ḥ | vi̱pa̱nyuva̍ḥ | pa̱na̱syuva̍ḥ | sa̱m-vasa̍neṣu | a̱kra̱mu̱ḥ |
soma̍m | ma̱nī̱ṣāḥ | a̱bhi | a̱nū̱ṣa̱ta̱ | stubha̍ḥ | a̱bhi | dhe̱nava̍ḥ | paya̍sā | ī̱m | a̱śi̱śra̱yu̱ḥ ||9.86.17||

9.86.18a ā na̍ḥ soma sa̱ṁyata̍ṁ pi̱pyuṣī̱miṣa̱mindo̱ pava̍sva̱ pava̍māno a̱sridha̍m |
9.86.18c yā no̱ doha̍te̱ triraha̱nnasa̍ścuṣī kṣu̱madvāja̍va̱nmadhu̍matsu̱vīrya̍m ||

ā | na̱ḥ | so̱ma̱ | sa̱m-yata̍m | pi̱pyuṣī̍m | iṣa̍m | indo̱ iti̍ | pava̍sva | pava̍mānaḥ | a̱sridha̍m |
yā | na̱ḥ | doha̍te | triḥ | aha̍n | asa̍ścuṣī | kṣu̱-mat | vāja̍-vat | madhu̍-mat | su̱-vīrya̍m ||9.86.18||

9.86.19a vṛṣā̍ matī̱nāṁ pa̍vate vicakṣa̱ṇaḥ somo̱ ahna̍ḥ pratarī̱toṣaso̍ di̱vaḥ |
9.86.19c krā̱ṇā sindhū̍nāṁ ka̱laśā̍m̐ avīvaśa̱dindra̍sya̱ hārdyā̍vi̱śanma̍nī̱ṣibhi̍ḥ ||

vṛṣā̍ | ma̱tī̱nām | pa̱va̱te̱ | vi̱-ca̱kṣa̱ṇaḥ | soma̍ḥ | ahna̍ḥ | pra̱-ta̱rī̱tā | u̱ṣasa̍ḥ | di̱vaḥ |
krā̱ṇā | sindhū̍nām | ka̱laśā̍n | a̱vī̱va̱śa̱t | indra̍sya | hārdi̍ | ā̱-vi̱śan | ma̱nī̱ṣi-bhi̍ḥ ||9.86.19||

9.86.20a ma̱nī̱ṣibhi̍ḥ pavate pū̱rvyaḥ ka̱virnṛbhi̍rya̱taḥ pari̱ kośā̍m̐ acikradat |
9.86.20c tri̱tasya̱ nāma̍ ja̱naya̱nmadhu̍ kṣara̱dindra̍sya vā̱yoḥ sa̱khyāya̱ karta̍ve ||

ma̱nī̱ṣi-bhi̍ḥ | pa̱va̱te̱ | pū̱rvyaḥ | ka̱viḥ | nṛ-bhi̍ḥ | ya̱taḥ | pari̍ | kośā̍n | a̱ci̱kra̱da̱t |
tri̱tasya̍ | nāma̍ | ja̱naya̍n | madhu̍ | kṣa̱ra̱t | indra̍sya | vā̱yoḥ | sa̱khyāya̍ | karta̍ve ||9.86.20||

9.86.21a a̱yaṁ pu̍nā̱na u̱ṣaso̱ vi ro̍cayada̱yaṁ sindhu̍bhyo abhavadu loka̱kṛt |
9.86.21c a̱yaṁ triḥ sa̱pta du̍duhā̱na ā̱śira̱ṁ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

a̱yam | pu̱nā̱naḥ | u̱ṣasa̍ḥ | vi | ro̱ca̱ya̱t | a̱yam | sindhu̍-bhyaḥ | a̱bha̱va̱t | ū̱m̐ iti̍ | lo̱ka̱-kṛt |
a̱yam | triḥ | sa̱pta | du̱du̱hā̱naḥ | ā̱-śira̍m | soma̍ḥ | hṛ̱de | pa̱va̱te̱ | cāru̍ | ma̱tsa̱raḥ ||9.86.21||

9.86.22a pava̍sva soma di̱vyeṣu̱ dhāma̍su sṛjā̱na i̍ndo ka̱laśe̍ pa̱vitra̱ ā |
9.86.22c sīda̱nnindra̍sya ja̱ṭhare̱ kani̍krada̱nnṛbhi̍rya̱taḥ sūrya̱māro̍hayo di̱vi ||

pava̍sva | so̱ma̱ | di̱vyeṣu̍ | dhāma̍-su | sṛ̱jā̱naḥ | i̱ndo̱ iti̍ | ka̱laśe̍ | pa̱vitre̍ | ā |
sīda̍n | indra̍sya | ja̱ṭhare̍ | kani̍kradat | nṛ-bhi̍ḥ | ya̱taḥ | sūrya̍m | ā | a̱ro̱ha̱ya̱ḥ | di̱vi ||9.86.22||

9.86.23a adri̍bhiḥ su̱taḥ pa̍vase pa̱vitra̱ ām̐ inda̱vindra̍sya ja̱ṭhare̍ṣvāvi̱śan |
9.86.23c tvaṁ nṛ̱cakṣā̍ abhavo vicakṣaṇa̱ soma̍ go̱tramaṅgi̍robhyo'vṛṇo̱rapa̍ ||

adri̍-bhiḥ | su̱taḥ | pa̱va̱se̱ | pa̱vitre̍ | ā | indo̱ iti̍ | indra̍sya | ja̱ṭhare̍ṣu | ā̱-vi̱śan |
tvam | nṛ̱-cakṣā̍ḥ | a̱bha̱va̱ḥ | vi̱-ca̱kṣa̱ṇa̱ | soma̍ | go̱tram | aṅgi̍raḥ-bhyaḥ | a̱vṛ̱ṇo̱ḥ | apa̍ ||9.86.23||

9.86.24a tvāṁ so̍ma̱ pava̍mānaṁ svā̱dhyo'nu̱ viprā̍so amadannava̱syava̍ḥ |
9.86.24c tvāṁ su̍pa̱rṇa ābha̍raddi̱vasparīndo̱ viśvā̍bhirma̱tibhi̱ḥ pari̍ṣkṛtam ||

tvām | so̱ma̱ | pava̍mānam | su̱-ā̱dhya̍ḥ | anu̍ | viprā̍saḥ | a̱ma̱da̱n | a̱va̱syava̍ḥ |
tvām | su̱-pa̱rṇaḥ | ā | a̱bha̱ra̱t | di̱vaḥ | pari̍ | indo̱ iti̍ | viśvā̍bhiḥ | ma̱ti-bhi̍ḥ | pari̍-kṛtam ||9.86.24||

9.86.25a avye̍ punā̱naṁ pari̱ vāra̍ ū̱rmiṇā̱ hari̍ṁ navante a̱bhi sa̱pta dhe̱nava̍ḥ |
9.86.25c a̱pāmu̱pasthe̱ adhyā̱yava̍ḥ ka̱vimṛ̱tasya̱ yonā̍ mahi̱ṣā a̍heṣata ||

avye̍ | pu̱nā̱nam | pari̍ | vāre̍ | ū̱rmiṇā̍ | hari̍m | na̱va̱nte̱ | a̱bhi | sa̱pta | dhe̱nava̍ḥ |
a̱pām | u̱pa-sthe̍ | adhi̍ | ā̱yava̍ḥ | ka̱vim | ṛ̱tasya̍ | yonā̍ | ma̱hi̱ṣāḥ | a̱he̱ṣa̱ta̱ ||9.86.25||

9.86.26a indu̍ḥ punā̱no ati̍ gāhate̱ mṛdho̱ viśvā̍ni kṛ̱ṇvantsu̱pathā̍ni̱ yajya̍ve |
9.86.26c gāḥ kṛ̍ṇvā̱no ni̱rṇija̍ṁ harya̱taḥ ka̱viratyo̱ na krīḻa̱npari̱ vāra̍marṣati ||

indu̍ḥ | pu̱nā̱naḥ | ati̍ | gā̱ha̱te̱ | mṛdha̍ḥ | viśvā̍ni | kṛ̱ṇvan | su̱-pathā̍ni | yajya̍ve |
gāḥ | kṛ̱ṇvā̱naḥ | ni̱ḥ-nija̍m | ha̱rya̱taḥ | ka̱viḥ | atya̍ḥ | na | krīḻa̍n | pari̍ | vāra̍m | a̱rṣa̱ti̱ ||9.86.26||

9.86.27a a̱sa̱ścata̍ḥ śa̱tadhā̍rā abhi̱śriyo̱ hari̍ṁ nava̱nte'va̱ tā u̍da̱nyuva̍ḥ |
9.86.27c kṣipo̍ mṛjanti̱ pari̱ gobhi̱rāvṛ̍taṁ tṛ̱tīye̍ pṛ̱ṣṭhe adhi̍ roca̱ne di̱vaḥ ||

a̱sa̱ścata̍ḥ | śa̱ta-dhā̍rāḥ | a̱bhi̱-śriya̍ḥ | hari̍m | na̱va̱nte | ava̍ | tāḥ | u̱da̱nyuva̍ḥ |
kṣipa̍ḥ | mṛ̱ja̱nti̱ | pari̍ | gobhi̍ḥ | ā-vṛ̍tam | tṛ̱tīye̍ | pṛ̱ṣṭhe | adhi̍ | ro̱ca̱ne | di̱vaḥ ||9.86.27||

9.86.28a tave̱māḥ pra̱jā di̱vyasya̱ reta̍sa̱stvaṁ viśva̍sya̱ bhuva̍nasya rājasi |
9.86.28c athe̱daṁ viśva̍ṁ pavamāna te̱ vaśe̱ tvami̍ndo pratha̱mo dhā̍ma̱dhā a̍si ||

tava̍ | i̱māḥ | pra̱-jāḥ | di̱vyasya̍ | reta̍saḥ | tvam | viśva̍sya | bhuva̍nasya | rā̱ja̱si̱ |
atha̍ | i̱dam | viśva̍m | pa̱va̱mā̱na̱ | te̱ | vaśe̍ | tvam | i̱ndo̱ iti̍ | pra̱tha̱maḥ | dhā̱ma̱-dhāḥ | a̱si̱ ||9.86.28||

9.86.29a tvaṁ sa̍mu̱dro a̍si viśva̱vitka̍ve̱ tave̱māḥ pañca̍ pra̱diśo̱ vidha̍rmaṇi |
9.86.29c tvaṁ dyāṁ ca̍ pṛthi̱vīṁ cāti̍ jabhriṣe̱ tava̱ jyotī̍ṁṣi pavamāna̱ sūrya̍ḥ ||

tvam | sa̱mu̱draḥ | a̱si̱ | vi̱śva̱-vit | ka̱ve̱ | tava̍ | i̱māḥ | pañca̍ | pra̱-diśa̍ḥ | vi-dha̍rmaṇi |
tvam | dyām | ca̱ | pṛ̱thi̱vīm | ca̱ | ati̍ | ja̱bhri̱ṣe̱ | tava̍ | jyotī̍ṁṣi | pa̱va̱mā̱na̱ | sūrya̍ḥ ||9.86.29||

9.86.30a tvaṁ pa̱vitre̱ raja̍so̱ vidha̍rmaṇi de̱vebhya̍ḥ soma pavamāna pūyase |
9.86.30c tvāmu̱śija̍ḥ pratha̱mā a̍gṛbhṇata̱ tubhye̱mā viśvā̱ bhuva̍nāni yemire ||

tvam | pa̱vitre̍ | raja̍saḥ | vi-dha̍rmaṇi | de̱vebhya̍ḥ | so̱ma̱ | pa̱va̱mā̱na̱ | pū̱ya̱se̱ |
tvām | u̱śija̍ḥ | pra̱tha̱māḥ | a̱gṛ̱bhṇa̱ta̱ | tubhya̍ | i̱mā | viśvā̍ | bhuva̍nāni | ye̱mi̱re̱ ||9.86.30||

9.86.31a pra re̱bha e̱tyati̱ vāra̍ma̱vyaya̱ṁ vṛṣā̱ vane̱ṣvava̍ cakrada̱ddhari̍ḥ |
9.86.31c saṁ dhī̱tayo̍ vāvaśā̱nā a̍nūṣata̱ śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnatam ||

pra | re̱bhaḥ | e̱ti̱ | ati̍ | vāra̍m | a̱vyaya̍m | vṛṣā̍ | vane̍ṣu | ava̍ | ca̱kra̱da̱t | hari̍ḥ |
sam | dhī̱taya̍ḥ | vā̱va̱śā̱nāḥ | a̱nū̱ṣa̱ta̱ | śiśu̍m | ri̱ha̱nti̱ | ma̱taya̍ḥ | pani̍pnatam ||9.86.31||

9.86.32a sa sūrya̍sya ra̱śmibhi̱ḥ pari̍ vyata̱ tantu̍ṁ tanvā̱nastri̱vṛta̱ṁ yathā̍ vi̱de |
9.86.32c naya̍nnṛ̱tasya̍ pra̱śiṣo̱ navī̍yasī̱ḥ pati̱rjanī̍nā̱mupa̍ yāti niṣkṛ̱tam ||

saḥ | sūrya̍sya | ra̱śmi-bhi̍ḥ | pari̍ | vya̱ta̱ | tantu̍m | ta̱nvā̱naḥ | tri̱-vṛta̍m | yathā̍ | vi̱de |
naya̍n | ṛ̱tasya̍ | pra̱-śiṣa̍ḥ | navī̍yasīḥ | pati̍ḥ | janī̍nām | upa̍ | yā̱ti̱ | ni̱ḥ-kṛ̱tam ||9.86.32||

9.86.33a rājā̱ sindhū̍nāṁ pavate̱ pati̍rdi̱va ṛ̱tasya̍ yāti pa̱thibhi̱ḥ kani̍kradat |
9.86.33c sa̱hasra̍dhāra̱ḥ pari̍ ṣicyate̱ hari̍ḥ punā̱no vāca̍ṁ ja̱naya̱nnupā̍vasuḥ ||

rājā̍ | sindhū̍nām | pa̱va̱te̱ | pati̍ḥ | di̱vaḥ | ṛ̱tasya̍ | yā̱ti̱ | pa̱thi-bhi̍ḥ | kani̍kradat |
sa̱hasra̍-dhāraḥ | pari̍ | si̱cya̱te̱ | hari̍ḥ | pu̱nā̱naḥ | vāca̍m | ja̱naya̍n | upa̍-vasuḥ ||9.86.33||

9.86.34a pava̍māna̱ mahyarṇo̱ vi dhā̍vasi̱ sūro̱ na ci̱tro avya̍yāni̱ pavya̍yā |
9.86.34c gabha̍stipūto̱ nṛbhi̱radri̍bhiḥ su̱to ma̱he vājā̍ya̱ dhanyā̍ya dhanvasi ||

pava̍māna | mahi̍ | arṇa̍ḥ | vi | dhā̱va̱si̱ | sūra̍ḥ | na | ci̱traḥ | avya̍yāni | pavya̍yā |
gabha̍sti-pūtaḥ | nṛ-bhi̍ḥ | adri̍-bhiḥ | su̱taḥ | ma̱he | vājā̍ya | dhanyā̍ya | dha̱nva̱si̱ ||9.86.34||

9.86.35a iṣa̱mūrja̍ṁ pavamānā̱bhya̍rṣasi śye̱no na vaṁsu̍ ka̱laśe̍ṣu sīdasi |
9.86.35c indrā̍ya̱ madvā̱ madyo̱ mada̍ḥ su̱to di̱vo vi̍ṣṭa̱mbha u̍pa̱mo vi̍cakṣa̱ṇaḥ ||

iṣa̍m | ūrja̍m | pa̱va̱mā̱na̱ | a̱bhi | a̱rṣa̱si̱ | śye̱naḥ | na | vaṁsu̍ | ka̱laśe̍ṣu | sī̱da̱si̱ |
indrā̍ya | madvā̍ | madya̍ḥ | mada̍ḥ | su̱taḥ | di̱vaḥ | vi̱ṣṭa̱mbhaḥ | u̱pa̱-maḥ | vi̱-ca̱kṣa̱ṇaḥ ||9.86.35||

9.86.36a sa̱pta svasā̍ro a̱bhi mā̱tara̱ḥ śiśu̱ṁ nava̍ṁ jajñā̱naṁ jenya̍ṁ vipa̱ścita̍m |
9.86.36c a̱pāṁ ga̍ndha̱rvaṁ di̱vyaṁ nṛ̱cakṣa̍sa̱ṁ soma̱ṁ viśva̍sya̱ bhuva̍nasya rā̱jase̍ ||

sa̱pta | svasā̍raḥ | a̱bhi | mā̱tara̍ḥ | śiśu̍m | nava̍m | ja̱jñā̱nam | jenya̍m | vi̱pa̱ḥ-cita̍m |
a̱pām | ga̱ndha̱rvam | di̱vyam | nṛ̱-cakṣa̍sam | soma̍m | viśva̍sya | bhuva̍nasya | rā̱jase̍ ||9.86.36||

9.86.37a ī̱śā̱na i̱mā bhuva̍nāni̱ vīya̍se yujā̱na i̍ndo ha̱rita̍ḥ supa̱rṇya̍ḥ |
9.86.37c tāste̍ kṣarantu̱ madhu̍madghṛ̱taṁ paya̱stava̍ vra̱te so̍ma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

ī̱śā̱naḥ | i̱mā | bhuva̍nāni | vi | ī̱ya̱se̱ | yu̱jā̱naḥ | i̱ndo̱ iti̍ | ha̱rita̍ḥ | su̱-pa̱rṇya̍ḥ |
tāḥ | te̱ | kṣa̱ra̱ntu̱ | madhu̍-mat | ghṛ̱tam | paya̍ḥ | tava̍ | vra̱te | so̱ma̱ | ti̱ṣṭha̱ntu̱ | kṛ̱ṣṭaya̍ḥ ||9.86.37||

9.86.38a tvaṁ nṛ̱cakṣā̍ asi soma vi̱śvata̱ḥ pava̍māna vṛṣabha̱ tā vi dhā̍vasi |
9.86.38c sa na̍ḥ pavasva̱ vasu̍ma̱ddhira̍ṇyavadva̱yaṁ syā̍ma̱ bhuva̍neṣu jī̱vase̍ ||

tvam | nṛ̱-cakṣā̍ḥ | a̱si̱ | so̱ma̱ | vi̱śvata̍ḥ | pava̍māna | vṛ̱ṣa̱bha̱ | tā | vi | dhā̱va̱si̱ |
saḥ | na̱ḥ | pa̱va̱sva̱ | vasu̍-mat | hira̍ṇya-vat | va̱yam | syā̱ma̱ | bhuva̍neṣu | jī̱vase̍ ||9.86.38||

9.86.39a go̱vitpa̍vasva vasu̱viddhi̍raṇya̱vidre̍to̱dhā i̍ndo̱ bhuva̍ne̱ṣvarpi̍taḥ |
9.86.39c tvaṁ su̱vīro̍ asi soma viśva̱vittaṁ tvā̱ viprā̱ upa̍ gi̱rema ā̍sate ||

go̱-vit | pa̱va̱sva̱ | va̱su̱-vit | hi̱ra̱ṇya̱-vit | re̱ta̱ḥ-dhāḥ | i̱ndo̱ iti̍ | bhuva̍neṣu | arpi̍taḥ |
tvam | su̱-vīra̍ḥ | a̱si̱ | so̱ma̱ | vi̱śva̱-vit | tam | tvā̱ | viprā̍ḥ | upa̍ | gi̱rā | i̱me | ā̱sa̱te̱ ||9.86.39||

9.86.40a unmadhva̍ ū̱rmirva̱nanā̍ atiṣṭhipada̱po vasā̍no mahi̱ṣo vi gā̍hate |
9.86.40c rājā̍ pa̱vitra̍ratho̱ vāja̱māru̍hatsa̱hasra̍bhṛṣṭirjayati̱ śravo̍ bṛ̱hat ||

ut | madhva̍ḥ | ū̱rmiḥ | va̱nanā̍ḥ | a̱ti̱sthi̱pa̱t | a̱paḥ | vasā̍naḥ | ma̱hi̱ṣaḥ | vi | gā̱ha̱te̱ |
rājā̍ | pa̱vitra̍-rathaḥ | vāja̍m | ā | a̱ru̱ha̱t | sa̱hasra̍-bhṛṣṭiḥ | ja̱ya̱ti̱ | śrava̍ḥ | bṛ̱hat ||9.86.40||

9.86.41a sa bha̱ndanā̱ udi̍yarti pra̱jāva̍tīrvi̱śvāyu̱rviśvā̍ḥ su̱bharā̱ aha̍rdivi |
9.86.41c brahma̍ pra̱jāva̍dra̱yimaśva̍pastyaṁ pī̱ta i̍nda̱vindra̍ma̱smabhya̍ṁ yācatāt ||

saḥ | bha̱ndanā̍ḥ | ut | i̱ya̱rti̱ | pra̱jā-va̍tīḥ | vi̱śva-ā̍yuḥ | viśvā̍ḥ | su̱-bharā̍ḥ | aha̍ḥ-divi |
brahma̍ | pra̱jā-va̍t | ra̱yim | aśva̍-pastyam | pī̱taḥ | i̱ndo̱ iti̍ | indra̍m | a̱smabhya̍m | yā̱ca̱tā̱t ||9.86.41||

9.86.42a so agre̱ ahnā̱ṁ hari̍rharya̱to mada̱ḥ pra ceta̍sā cetayate̱ anu̱ dyubhi̍ḥ |
9.86.42c dvā janā̍ yā̱taya̍nna̱ntarī̍yate̱ narā̍ ca̱ śaṁsa̱ṁ daivya̍ṁ ca dha̱rtari̍ ||

saḥ | agre̍ | ahnā̍m | hari̍ḥ | ha̱rya̱taḥ | mada̍ḥ | pra | ceta̍sā | ce̱ta̱ya̱te̱ | anu̍ | dyu-bhi̍ḥ |
dvā | janā̍ | yā̱taya̍n | a̱ntaḥ | ī̱ya̱te̱ | narā̱śaṁsa̍m | ca̱ | daivya̍m | ca̱ | dha̱rtari̍ ||9.86.42||

9.86.43a a̱ñjate̱ vya̍ñjate̱ sama̍ñjate̱ kratu̍ṁ rihanti̱ madhu̍nā̱bhya̍ñjate |
9.86.43c sindho̍rucchvā̱se pa̱taya̍ntamu̱kṣaṇa̍ṁ hiraṇyapā̱vāḥ pa̱śumā̍su gṛbhṇate ||

a̱ñjate̍ | vi | a̱ñja̱te̱ | sam | a̱ñja̱te̱ | kratu̍m | ri̱ha̱nti̱ | madhu̍nā | a̱bhi | a̱ñja̱te̱ |
sindho̍ḥ | u̱t-śvā̱se | pa̱taya̍ntam | u̱kṣaṇa̍m | hi̱ra̱ṇya̱-pā̱vāḥ | pa̱śum | ā̱su̱ | gṛ̱bhṇa̱te̱ ||9.86.43||

9.86.44a vi̱pa̱ścite̱ pava̍mānāya gāyata ma̱hī na dhārātyandho̍ arṣati |
9.86.44c ahi̱rna jū̱rṇāmati̍ sarpati̱ tvaca̱matyo̱ na krīḻa̍nnasara̱dvṛṣā̱ hari̍ḥ ||

vi̱pa̱ḥ-cite̍ | pava̍mānāya | gā̱ya̱ta̱ | ma̱hī | na | dhārā̍ | ati̍ | andha̍ḥ | a̱rṣa̱ti̱ |
ahi̍ḥ | na | jū̱ṇām | ati̍ | sa̱rpa̱ti̱ | tvaca̍m | atya̍ḥ | na | krīḻa̍n | a̱sa̱ra̱t | vṛṣā̍ | hari̍ḥ ||9.86.44||

9.86.45a a̱gre̱go rājāpya̍staviṣyate vi̱māno̱ ahnā̱ṁ bhuva̍ne̱ṣvarpi̍taḥ |
9.86.45c hari̍rghṛ̱tasnu̍ḥ su̱dṛśī̍ko arṇa̱vo jyo̱tīra̍thaḥ pavate rā̱ya o̱kya̍ḥ ||

a̱gre̱-gaḥ | rājā̍ | apya̍ḥ | ta̱vi̱ṣya̱te̱ | vi̱-māna̍ḥ | ahnā̍m | bhuva̍neṣu | arpi̍taḥ |
hari̍ḥ | ghṛ̱ta-snu̍ḥ | su̱-dṛśī̍kaḥ | a̱rṇa̱vaḥ | jyo̱tiḥ-ra̍thaḥ | pa̱va̱te̱ | rā̱ye | o̱kya̍ḥ ||9.86.45||

9.86.46a asa̍rji ska̱mbho di̱va udya̍to̱ mada̱ḥ pari̍ tri̱dhātu̱rbhuva̍nānyarṣati |
9.86.46c a̱ṁśuṁ ri̍hanti ma̱taya̱ḥ pani̍pnataṁ gi̱rā yadi̍ ni̱rṇija̍mṛ̱gmiṇo̍ ya̱yuḥ ||

asa̍rji | ska̱mbhaḥ | di̱vaḥ | ut-ya̍taḥ | mada̍ḥ | pari̍ | tri̱-dhātu̍ḥ | bhuva̍nāni | a̱rṣa̱ti̱ |
a̱ṁśum | ri̱ha̱nti̱ | ma̱taya̍ḥ | pani̍pnatam | gi̱rā | yadi̍ | ni̱ḥ-nija̍m | ṛ̱gmiṇa̍ḥ | ya̱yuḥ ||9.86.46||

9.86.47a pra te̱ dhārā̱ atyaṇvā̍ni me̱ṣya̍ḥ punā̱nasya̍ sa̱ṁyato̍ yanti̱ raṁha̍yaḥ |
9.86.47c yadgobhi̍rindo ca̱mvo̍ḥ sama̱jyasa̱ ā su̍vā̱naḥ so̍ma ka̱laśe̍ṣu sīdasi ||

pra | te̱ | dhārā̍ḥ | ati̍ | aṇvā̍ni | me̱ṣya̍ḥ | pu̱nā̱nasya̍ | sa̱m-yata̍ḥ | ya̱nti̱ | raṁha̍yaḥ |
yat | gobhi̍ḥ | i̱ndo̱ iti̍ | ca̱mvo̍ḥ | sa̱m-a̱jyase̍ | ā | su̱vā̱naḥ | so̱ma̱ | ka̱laśe̍ṣu | sī̱da̱si̱ ||9.86.47||

9.86.48a pava̍sva soma kratu̱vinna̍ u̱kthyo'vyo̱ vāre̱ pari̍ dhāva̱ madhu̍ pri̱yam |
9.86.48c ja̱hi viśvā̍nra̱kṣasa̍ indo a̱triṇo̍ bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||

pava̍sva | so̱ma̱ | kra̱tu̱-vit | na̱ḥ | u̱kthya̍ḥ | avya̍ḥ | vāre̍ | pari̍ | dhā̱va̱ | madhu̍ | pri̱yam |
ja̱hi | viśvā̍n | ra̱kṣasa̍ḥ | i̱ndo̱ iti̍ | a̱triṇa̍ḥ | bṛ̱hat | va̱de̱ma̱ | vi̱dathe̍ | su̱-vīrā̍ḥ ||9.86.48||


9.87.1a pra tu dra̍va̱ pari̱ kośa̱ṁ ni ṣī̍da̱ nṛbhi̍ḥ punā̱no a̱bhi vāja̍marṣa |
9.87.1c aśva̱ṁ na tvā̍ vā̱jina̍ṁ ma̱rjaya̱nto'cchā̍ ba̱rhī ra̍śa̱nābhi̍rnayanti ||

pra | tu | dra̱va̱ | pari̍ | kośa̍m | ni | sī̱da̱ | nṛ-bhi̍ḥ | pu̱nā̱naḥ | a̱bhi | vāja̍m | a̱rṣa̱ |
aśva̍m | na | tvā̱ | vā̱jina̍m | ma̱rjaya̍ntaḥ | accha̍ | ba̱rhiḥ | ra̱śa̱nābhi̍ḥ | na̱ya̱nti̱ ||9.87.1||

9.87.2a svā̱yu̱dhaḥ pa̍vate de̱va indu̍raśasti̱hā vṛ̱jana̱ṁ rakṣa̍māṇaḥ |
9.87.2c pi̱tā de̱vānā̍ṁ jani̱tā su̱dakṣo̍ viṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyāḥ ||

su̱-ā̱yu̱dhaḥ | pa̱va̱te̱ | de̱vaḥ | indu̍ḥ | a̱śa̱sti̱-hā | vṛ̱jana̍m | rakṣa̍māṇaḥ |
pi̱tā | de̱vānā̍m | ja̱ni̱tā | su̱-dakṣa̍ḥ | vi̱ṣṭa̱mbhaḥ | di̱vaḥ | dha̱ruṇa̍ḥ | pṛ̱thi̱vyāḥ ||9.87.2||

9.87.3a ṛṣi̱rvipra̍ḥ purae̱tā janā̍nāmṛ̱bhurdhīra̍ u̱śanā̱ kāvye̍na |
9.87.3c sa ci̍dviveda̱ nihi̍ta̱ṁ yadā̍sāmapī̱cyaṁ1̱̍ guhya̱ṁ nāma̱ gonā̍m ||

ṛṣi̍ḥ | vipra̍ḥ | pu̱ra̱ḥ-e̱tā | janā̍nām | ṛ̱bhuḥ | dhīra̍ḥ | u̱śanā̍ | kāvye̍na |
saḥ | ci̱t | vi̱ve̱da̱ | ni-hi̍tam | yat | ā̱sā̱m | a̱pī̱cya̍m | guhya̍m | nāma̍ | gonā̍m ||9.87.3||

9.87.4a e̱ṣa sya te̱ madhu̍mām̐ indra̱ somo̱ vṛṣā̱ vṛṣṇe̱ pari̍ pa̱vitre̍ akṣāḥ |
9.87.4c sa̱ha̱sra̱sāḥ śa̍ta̱sā bhū̍ri̱dāvā̍ śaśvatta̱maṁ ba̱rhirā vā̱jya̍sthāt ||

e̱ṣaḥ | syaḥ | te̱ | madhu̍-mān | i̱ndra̱ | soma̍ḥ | vṛṣā̍ | vṛṣṇe̍ | pari̍ | pa̱vitre̍ | a̱kṣā̱riti̍ |
sa̱ha̱sra̱-sāḥ | śa̱ta̱-sāḥ | bhū̱ri̱-dāvā̍ | śa̱śva̱t-ta̱mam | ba̱rhiḥ | ā | vā̱jī | a̱sthā̱t ||9.87.4||

9.87.5a e̱te somā̍ a̱bhi ga̱vyā sa̱hasrā̍ ma̱he vājā̍yā̱mṛtā̍ya̱ śravā̍ṁsi |
9.87.5c pa̱vitre̍bhi̱ḥ pava̍mānā asṛgrañchrava̱syavo̱ na pṛ̍ta̱nājo̱ atyā̍ḥ ||

e̱te | somā̍ḥ | a̱bhi | ga̱vyā | sa̱hasrā̍ | ma̱he | vājā̍ya | a̱mṛtā̍ya | śravā̍ṁsi |
pa̱vitre̍bhiḥ | pava̍mānāḥ | a̱sṛ̱gra̱n | śra̱va̱syava̍ḥ | na | pṛ̱ta̱nāja̍ḥ | atyā̍ḥ ||9.87.5||

9.87.6a pari̱ hi ṣmā̍ puruhū̱to janā̍nā̱ṁ viśvāsa̍ra̱dbhoja̍nā pū̱yamā̍naḥ |
9.87.6c athā bha̍ra śyenabhṛta̱ prayā̍ṁsi ra̱yiṁ tuñjā̍no a̱bhi vāja̍marṣa ||

pari̍ | hi | sma̱ | pu̱ru̱-hū̱taḥ | janā̍nām | viśvā̍ | asa̍rat | bhoja̍nā | pū̱yamā̍naḥ |
atha̍ | ā | bha̱ra̱ | śye̱na̱-bhṛ̱ta̱ | prayā̍ṁsi | ra̱yim | tuñjā̍naḥ | a̱bhi | vāja̍m | a̱rṣa̱ ||9.87.6||

9.87.7a e̱ṣa su̍vā̱naḥ pari̱ soma̍ḥ pa̱vitre̱ sargo̱ na sṛ̱ṣṭo a̍dadhāva̱darvā̍ |
9.87.7c ti̱gme śiśā̍no mahi̱ṣo na śṛṅge̱ gā ga̱vyanna̱bhi śūro̱ na satvā̍ ||

e̱ṣaḥ | su̱vā̱naḥ | pari̍ | soma̍ḥ | pa̱vitre̍ | sarga̍ḥ | na | sṛ̱ṣṭaḥ | a̱da̱dhā̱va̱t | arvā̍ |
ti̱gme iti̍ | śiśā̍naḥ | ma̱hi̱ṣaḥ | na | śṛṅge̱ iti̍ | gāḥ | ga̱vyan | a̱bhi | śūra̍ḥ | na | satvā̍ ||9.87.7||

9.87.8a e̱ṣā ya̍yau para̱māda̱ntaradre̱ḥ kūci̍tsa̱tīrū̱rve gā vi̍veda |
9.87.8c di̱vo na vi̱dyutsta̱naya̍ntya̱bhraiḥ soma̍sya te pavata indra̱ dhārā̍ ||

e̱ṣā | ā | ya̱yau̱ | pa̱ra̱māt | a̱ntaḥ | adre̍ḥ | kū-ci̍t | sa̱tīḥ | ū̱rve | gāḥ | vi̱ve̱da̱ |
di̱vaḥ | na | vi̱-dyut | sta̱naya̍ntī | a̱bhraiḥ | soma̍sya | te̱ | pa̱va̱te̱ | i̱ndra̱ | dhārā̍ ||9.87.8||

9.87.9a u̱ta sma̍ rā̱śiṁ pari̍ yāsi̱ gonā̱mindre̍ṇa soma sa̱ratha̍ṁ punā̱naḥ |
9.87.9c pū̱rvīriṣo̍ bṛha̱tīrjī̍radāno̱ śikṣā̍ śacīva̱stava̱ tā u̍pa̱ṣṭut ||

u̱ta | sma̱ | rā̱śim | pari̍ | yā̱si̱ | gonā̍m | indre̍ṇa | so̱ma̱ | sa̱-ratha̍m | pu̱nā̱naḥ |
pū̱rvīḥ | iṣa̍ḥ | bṛ̱ha̱tīḥ | jī̱ra̱dā̱no̱ iti̍ jīra-dāno | śikṣa̍ | śa̱cī̱-va̱ḥ | tava̍ | tāḥ | u̱pa̱-stut ||9.87.9||


9.88.1a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunve̱ tubhya̍ṁ pavate̱ tvama̍sya pāhi |
9.88.1c tvaṁ ha̱ yaṁ ca̍kṛ̱ṣe tvaṁ va̍vṛ̱ṣa indu̱ṁ madā̍ya̱ yujyā̍ya̱ soma̍m ||

a̱yam | soma̍ḥ | i̱ndra̱ | tubhya̍m | su̱nve̱ | tubhya̍m | pa̱va̱te̱ | tvam | a̱sya̱ | pā̱hi̱ |
tvam | ha̱ | yam | ca̱kṛ̱ṣe | tvam | va̱vṛ̱ṣe | indu̍m | madā̍ya | yujyā̍ya | soma̍m ||9.88.1||

9.88.2a sa ī̱ṁ ratho̱ na bhu̍ri̱ṣāḻa̍yoji ma̱haḥ pu̱rūṇi̍ sā̱taye̱ vasū̍ni |
9.88.2c ādī̱ṁ viśvā̍ nahu̱ṣyā̍ṇi jā̱tā sva̍rṣātā̱ vana̍ ū̱rdhvā na̍vanta ||

saḥ | ī̱m | ratha̍ḥ | na | bhu̱ri̱ṣāṭ | a̱yo̱ji̱ | ma̱haḥ | pu̱rūṇi̍ | sā̱taye̍ | vasū̍ni |
āt | ī̱m | viśvā̍ | na̱hu̱ṣyā̍ṇi | jā̱tā | sva̍ḥ-sātā | vane̍ | ū̱rdhvā | na̱va̱nta̱ ||9.88.2||

9.88.3a vā̱yurna yo ni̱yutvā̍m̐ i̱ṣṭayā̍mā̱ nāsa̍tyeva̱ hava̱ ā śaṁbha̍viṣṭhaḥ |
9.88.3c vi̱śvavā̍ro draviṇo̱dā i̍va̱ tmanpū̱ṣeva̍ dhī̱java̍no'si soma ||

vā̱yuḥ | na | yaḥ | ni̱yutvā̍n | i̱ṣṭa-yā̍mā | nāsa̍tyā-iva | have̍ | ā | śam-bha̍viṣṭhaḥ |
vi̱śva-vā̍raḥ | dra̱vi̱ṇo̱dāḥ-i̍va | tman | pū̱ṣā-i̍va | dhī̱-java̍naḥ | a̱si̱ | so̱ma̱ ||9.88.3||

9.88.4a indro̱ na yo ma̱hā karmā̍ṇi̱ cakri̍rha̱ntā vṛ̱trāṇā̍masi soma pū̱rbhit |
9.88.4c pai̱dvo na hi tvamahi̍nāmnāṁ ha̱ntā viśva̍syāsi soma̱ dasyo̍ḥ ||

indra̍ḥ | na | yaḥ | ma̱hā | karmā̍ṇi | cakri̍ḥ | ha̱ntā | vṛ̱trāṇā̍m | a̱si̱ | so̱ma̱ | pū̱ḥ-bhit |
pai̱dvaḥ | na | hi | tvam | ahi̍-nāmnām | ha̱ntā | viśva̍sya | a̱si̱ | so̱ma̱ | dasyo̍ḥ ||9.88.4||

9.88.5a a̱gnirna yo vana̱ ā sṛ̱jyamā̍no̱ vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣu̍ |
9.88.5c jano̱ na yudhvā̍ maha̱ta u̍pa̱bdiriya̍rti̱ soma̱ḥ pava̍māna ū̱rmim ||

a̱gniḥ | na | yaḥ | vane̍ | ā | sṛ̱jyamā̍naḥ | vṛthā̍ | pājā̍ṁsi | kṛ̱ṇu̱te̱ | na̱dīṣu̍ |
jana̍ḥ | na | yudhvā̍ | ma̱ha̱taḥ | u̱pa̱bdiḥ | iya̍rti | soma̍ḥ | pava̍mānaḥ | ū̱rmim ||9.88.5||

9.88.6a e̱te somā̱ ati̱ vārā̱ṇyavyā̍ di̱vyā na kośā̍so a̱bhrava̍rṣāḥ |
9.88.6c vṛthā̍ samu̱draṁ sindha̍vo̱ na nīcī̍ḥ su̱tāso̍ a̱bhi ka̱laśā̍m̐ asṛgran ||

e̱te | somā̍ḥ | ati̍ | vārā̍ṇi | avyā̍ | di̱vyāḥ | na | kośā̍saḥ | a̱bhra-va̍rṣāḥ |
vṛthā̍ | sa̱mu̱dram | sindha̍vaḥ | na | nīcī̍ḥ | su̱tāsa̍ḥ | a̱bhi | ka̱laśā̍n | a̱sṛ̱gra̱n ||9.88.6||

9.88.7a śu̱ṣmī śardho̱ na māru̍taṁ pava̱svāna̍bhiśastā di̱vyā yathā̱ viṭ |
9.88.7c āpo̱ na ma̱kṣū su̍ma̱tirbha̍vā naḥ sa̱hasrā̍psāḥ pṛtanā̱ṣāṇna ya̱jñaḥ ||

śu̱ṣmī | śardha̍ḥ | na | māru̍tam | pa̱va̱sva̱ | ana̍bhi-śastā | di̱vyā | yathā̍ | viṭ |
āpa̍ḥ | na | ma̱kṣu | su̱-ma̱tiḥ | bha̱va̱ | na̱ḥ | sa̱hasra̍-apsāḥ | pṛ̱ta̱nā̱ṣāṭ | na | ya̱jñaḥ ||9.88.7||

9.88.8a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱hadga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
9.88.8c śuci̱ṣṭvama̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||

rājña̍ḥ | nu | te̱ | varu̍ṇasya | vra̱tāni̍ | bṛ̱hat | ga̱bhī̱ram | tava̍ | so̱ma̱ | dhāma̍ |
śuci̍ḥ | tvam | a̱si̱ | pri̱yaḥ | na | mi̱traḥ | da̱kṣāyya̍ḥ | a̱rya̱mā-i̍va | a̱si̱ | so̱ma̱ ||9.88.8||


9.89.1a pro sya vahni̍ḥ pa̱thyā̍bhirasyāndi̱vo na vṛ̱ṣṭiḥ pava̍māno akṣāḥ |
9.89.1c sa̱hasra̍dhāro asada̱nnya1̱̍sme mā̱turu̱pasthe̱ vana̱ ā ca̱ soma̍ḥ ||

pro iti̍ | syaḥ | vahni̍ḥ | pa̱thyā̍bhiḥ | a̱syā̱n | di̱vaḥ | na | vṛ̱ṣṭiḥ | pava̍mānaḥ | a̱kṣā̱riti̍ |
sa̱hasra̍-dhāraḥ | a̱sa̱da̱t | ni | a̱sme iti̍ | mā̱tuḥ | u̱pa-sthe̍ | vane̍ | ā | ca̱ | soma̍ḥ ||9.89.1||

9.89.2a rājā̱ sindhū̍nāmavasiṣṭa̱ vāsa̍ ṛ̱tasya̱ nāva̱māru̍ha̱draji̍ṣṭhām |
9.89.2c a̱psu dra̱pso vā̍vṛdhe śye̱najū̍to du̱ha ī̍ṁ pi̱tā du̱ha ī̍ṁ pi̱turjām ||

rājā̍ | sindhū̍nām | a̱va̱si̱ṣṭa̱ | vāsa̍ḥ | ṛ̱tasya̍ | nāva̍m | ā | a̱ru̱ha̱t | raji̍ṣṭhām |
a̱p-su | dra̱psaḥ | va̱vṛ̱dhe̱ | śye̱na-jū̍taḥ | du̱he | ī̱m | pi̱tā | du̱he | ī̱m | pi̱tuḥ | jām ||9.89.2||

9.89.3a si̱ṁhaṁ na̍santa̱ madhvo̍ a̱yāsa̱ṁ hari̍maru̱ṣaṁ di̱vo a̱sya pati̍m |
9.89.3c śūro̍ yu̱tsu pra̍tha̱maḥ pṛ̍cchate̱ gā asya̱ cakṣa̍sā̱ pari̍ pātyu̱kṣā ||

si̱ṁham | na̱sa̱nta̱ | madhva̍ḥ | a̱yāsa̍m | hari̍m | a̱ru̱ṣam | di̱vaḥ | a̱sya | pati̍m |
śūra̍ḥ | yu̱t-su | pra̱tha̱maḥ | pṛ̱ccha̱te̱ | gāḥ | asya̍ | cakṣa̍sā | pari̍ | pā̱ti̱ | u̱kṣā ||9.89.3||

9.89.4a madhu̍pṛṣṭhaṁ gho̱rama̱yāsa̱maśva̱ṁ rathe̍ yuñjantyuruca̱kra ṛ̱ṣvam |
9.89.4c svasā̍ra īṁ jā̱mayo̍ marjayanti̱ sanā̍bhayo vā̱jina̍mūrjayanti ||

madhu̍-pṛṣṭham | gho̱ram | a̱yāsa̍m | aśva̍m | rathe̍ | yu̱ñja̱nti̱ | u̱ru̱-ca̱kre | ṛ̱ṣvam |
svasā̍raḥ | ī̱m | jā̱maya̍ḥ | ma̱rja̱ya̱nti̱ | sa-nā̍bhayaḥ | vā̱jina̍m | ū̱rja̱ya̱nti̱ ||9.89.4||

9.89.5a cata̍sra īṁ ghṛta̱duha̍ḥ sacante samā̱ne a̱ntardha̱ruṇe̱ niṣa̍ttāḥ |
9.89.5c tā ī̍marṣanti̱ nama̍sā punā̱nāstā ī̍ṁ vi̱śvata̱ḥ pari̍ ṣanti pū̱rvīḥ ||

cata̍sraḥ | ī̱m | ghṛ̱ta̱-duha̍ḥ | sa̱ca̱nte̱ | sa̱mā̱ne | a̱ntaḥ | dha̱ruṇe̍ | ni-sa̍ttāḥ |
tāḥ | ī̱m | a̱rṣa̱nti̱ | nama̍sā | pu̱nā̱nāḥ | tāḥ | ī̱m | vi̱śvata̍ḥ | pari̍ | sa̱nti̱ | pū̱rvīḥ ||9.89.5||

9.89.6a vi̱ṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyā viśvā̍ u̱ta kṣi̱tayo̱ haste̍ asya |
9.89.6c asa̍tta̱ utso̍ gṛṇa̱te ni̱yutvā̱nmadhvo̍ a̱ṁśuḥ pa̍vata indri̱yāya̍ ||

vi̱ṣṭa̱mbhaḥ | di̱vaḥ | dha̱ruṇa̍ḥ | pṛ̱thi̱vyāḥ | viśvā̍ḥ | u̱ta | kṣi̱taya̍ḥ | haste̍ | a̱sya̱ |
asa̍t | te̱ | utsa̍ḥ | gṛ̱ṇa̱te | ni̱yutvā̍n | madhva̍ḥ | a̱ṁśuḥ | pa̱va̱te̱ | i̱ndri̱yāya̍ ||9.89.6||

9.89.7a va̱nvannavā̍to a̱bhi de̱vavī̍ti̱mindrā̍ya soma vṛtra̱hā pa̍vasva |
9.89.7c śa̱gdhi ma̱haḥ pu̍ruśca̱ndrasya̍ rā̱yaḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||

va̱nvan | avā̍taḥ | a̱bhi | de̱va-vī̍tim | indrā̍ya | so̱ma̱ | vṛ̱tra̱-hā | pa̱va̱sva̱ |
śa̱gdhi | ma̱haḥ | pu̱ru̱-ca̱ndrasya̍ | rā̱yaḥ | su̱-vīrya̍sya | pata̍yaḥ | syā̱ma̱ ||9.89.7||


9.90.1a pra hi̍nvā̱no ja̍ni̱tā roda̍syo̱ ratho̱ na vāja̍ṁ sani̱ṣyanna̍yāsīt |
9.90.1c indra̱ṁ gaccha̱nnāyu̍dhā sa̱ṁśiśā̍no̱ viśvā̱ vasu̱ hasta̍yorā̱dadhā̍naḥ ||

pra | hi̱nvā̱naḥ | ja̱ni̱tā | roda̍syoḥ | ratha̍ḥ | na | vāja̍m | sa̱ni̱ṣyan | a̱yā̱sī̱t |
indra̍m | gaccha̍n | āyu̍dhā | sa̱m-śiśā̍naḥ | viśvā̍ | vasu̍ | hasta̍yoḥ | ā̱-dadhā̍naḥ ||9.90.1||

9.90.2a a̱bhi tri̍pṛ̱ṣṭhaṁ vṛṣa̍ṇaṁ vayo̱dhāmā̍ṅgū̱ṣāṇā̍mavāvaśanta̱ vāṇī̍ḥ |
9.90.2c vanā̱ vasā̍no̱ varu̍ṇo̱ na sindhū̱nvi ra̍tna̱dhā da̍yate̱ vāryā̍ṇi ||

a̱bhi | tri̱-pṛ̱ṣṭham | vṛṣa̍ṇam | va̱ya̱ḥ-dhām | ā̱ṅgū̱ṣāṇā̍m | a̱vā̱va̱śa̱nta̱ | vāṇī̍ḥ |
vanā̍ | vasā̍naḥ | varu̍ṇaḥ | na | sindhū̍n | vi | ra̱tna̱-dhāḥ | da̱ya̱te̱ | vāryā̍ṇi ||9.90.2||

9.90.3a śūra̍grāma̱ḥ sarva̍vīra̱ḥ sahā̍vā̱ñjetā̍ pavasva̱ sani̍tā̱ dhanā̍ni |
9.90.3c ti̱gmāyu̍dhaḥ kṣi̱pradha̍nvā sa̱matsvaṣā̍ḻhaḥ sā̱hvānpṛta̍nāsu̱ śatrū̍n ||

śūra̍-grāmaḥ | sarva̍-vīraḥ | sahā̍vān | jetā̍ | pa̱va̱sva̱ | sani̍tā | dhanā̍ni |
ti̱gma-ā̍yudhaḥ | kṣi̱pra-dha̍nvā | sa̱mat-su̍ | aṣā̍ḻhaḥ | sa̱hvān | pṛta̍nāsu | śatrū̍n ||9.90.3||

9.90.4a u̱ruga̍vyūti̱rabha̍yāni kṛ̱ṇvantsa̍mīcī̱ne ā pa̍vasvā̱ pura̍ṁdhī |
9.90.4c a̱paḥ siṣā̍sannu̱ṣasa̱ḥ sva1̱̍rgāḥ saṁ ci̍krado ma̱ho a̱smabhya̱ṁ vājā̍n ||

u̱ru-ga̍vyūtiḥ | abha̍yāni | kṛ̱ṇvan | sa̱mī̱cī̱ne iti̍ sa̱m-ī̱cī̱ne | ā | pa̱va̱sva̱ | pura̍ṁdhī̱ iti̱ pura̍m-dhī |
a̱paḥ | sisā̍san | u̱ṣasa̍ḥ | sva̍ḥ | gāḥ | sam | ci̱kra̱da̱ḥ | ma̱haḥ | a̱smabhya̍m | vājā̍n ||9.90.4||

9.90.5a matsi̍ soma̱ varu̍ṇa̱ṁ matsi̍ mi̱traṁ matsīndra̍mindo pavamāna̱ viṣṇu̍m |
9.90.5c matsi̱ śardho̱ māru̍ta̱ṁ matsi̍ de̱vānmatsi̍ ma̱hāmindra̍mindo̱ madā̍ya ||

matsi̍ | so̱ma̱ | varu̍ṇam | matsi̍ | mi̱tram | matsi̍ | indra̍m | i̱ndo̱ iti̍ | pa̱va̱mā̱na̱ | viṣṇu̍m |
matsi̍ | śardha̍ḥ | māru̍tam | matsi̍ | de̱vān | matsi̍ | ma̱hām | indra̍m | i̱ndo̱ iti̍ | madā̍ya ||9.90.5||

9.90.6a e̱vā rāje̍va̱ kratu̍mā̱m̐ ame̍na̱ viśvā̱ ghani̍ghnadduri̱tā pa̍vasva |
9.90.6c indo̍ sū̱ktāya̱ vaca̍se̱ vayo̍ dhā yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

e̱va | rājā̍-iva | kratu̍-mān | ame̍na | viśvā̍ | ghani̍ghnat | du̱ḥ-i̱tā | pa̱va̱sva̱ |
indo̱ iti̍ | su̱-u̱ktāya̍ | vaca̍se | vaya̍ḥ | dhā̱ḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||9.90.6||


9.91.1a asa̍rji̱ vakvā̱ rathye̱ yathā̱jau dhi̱yā ma̱notā̍ pratha̱mo ma̍nī̱ṣī |
9.91.1c daśa̱ svasā̍ro̱ adhi̱ sāno̱ avye'ja̍nti̱ vahni̱ṁ sada̍nā̱nyaccha̍ ||

asa̍rji | vakvā̍ | rathye̍ | yathā̍ | ā̱jau | dhi̱yā | ma̱notā̍ | pra̱tha̱maḥ | ma̱nī̱ṣī |
daśa̍ | svasā̍raḥ | adhi̍ | sānau̍ | avye̍ | aja̍nti | vahni̍m | sada̍nāni | accha̍ ||9.91.1||

9.91.2a vī̱tī jana̍sya di̱vyasya̍ ka̱vyairadhi̍ suvā̱no na̍hu̱ṣye̍bhi̱rindu̍ḥ |
9.91.2c pra yo nṛbhi̍ra̱mṛto̱ martye̍bhirmarmṛjā̱no'vi̍bhi̱rgobhi̍ra̱dbhiḥ ||

vī̱tī | jana̍sya | di̱vyasya̍ | ka̱vyaiḥ | adhi̍ | su̱vā̱naḥ | na̱hu̱ṣye̍bhiḥ | indu̍ḥ |
pra | yaḥ | nṛ-bhi̍ḥ | a̱mṛta̍ḥ | martye̍bhiḥ | ma̱rmṛ̱jā̱naḥ | avi̍-bhiḥ | gobhi̍ḥ | a̱t-bhiḥ ||9.91.2||

9.91.3a vṛṣā̱ vṛṣṇe̱ roru̍vada̱ṁśura̍smai̱ pava̍māno̱ ruśa̍dīrte̱ payo̱ goḥ |
9.91.3c sa̱hasra̱mṛkvā̍ pa̱thibhi̍rvaco̱vida̍dhva̱smabhi̱ḥ sūro̱ aṇva̱ṁ vi yā̍ti ||

vṛṣā̍ | vṛṣṇe̍ | roru̍vat | a̱ṁśuḥ | a̱smai̱ | pava̍mānaḥ | ruśa̍t | ī̱rte̱ | paya̍ḥ | goḥ |
sa̱hasra̍m | ṛkvā̍ | pa̱thi-bhi̍ḥ | va̱ca̱ḥ-vit | a̱dhva̱sma-bhi̍ḥ | sūra̍ḥ | aṇva̍m | vi | yā̱ti̱ ||9.91.3||

9.91.4a ru̱jā dṛ̱ḻhā ci̍dra̱kṣasa̱ḥ sadā̍ṁsi punā̱na i̍nda ūrṇuhi̱ vi vājā̍n |
9.91.4c vṛ̱ścopari̍ṣṭāttuja̱tā va̱dhena̱ ye anti̍ dū̱rādu̍panā̱yame̍ṣām ||

ru̱ja | dṛ̱ḻhā | ci̱t | ra̱kṣasa̍ḥ | sadā̍ṁsi | pu̱nā̱naḥ | i̱ndo̱ iti̍ | ū̱rṇu̱hi̱ | vi | vājā̍n |
vṛ̱śca | u̱pari̍ṣṭāt | tu̱ja̱tā | va̱dhena̍ | ye | anti̍ | dū̱rāt | u̱pa̱-nā̱yam | e̱ṣā̱m ||9.91.4||

9.91.5a sa pra̍tna̱vannavya̍se viśvavāra sū̱ktāya̍ pa̱thaḥ kṛ̍ṇuhi̱ prāca̍ḥ |
9.91.5c ye du̱ḥṣahā̍so va̱nuṣā̍ bṛ̱hanta̱stām̐ste̍ aśyāma purukṛtpurukṣo ||

saḥ | pra̱tna̱-vat | navya̍se | vi̱śva̱-vā̱ra̱ | su̱-u̱ktāya̍ | pa̱thaḥ | kṛ̱ṇu̱hi̱ | prāca̍ḥ |
ye | du̱ḥ-sahā̍saḥ | va̱nuṣā̍ | bṛ̱hanta̍ḥ | tān | te̱ | a̱śyā̱ma̱ | pu̱ru̱-kṛ̱t | pu̱ru̱kṣo̱ iti̍ puru-kṣo ||9.91.5||

9.91.6a e̱vā pu̍nā̱no a̱paḥ sva1̱̍rgā a̱smabhya̍ṁ to̱kā tana̍yāni̱ bhūri̍ |
9.91.6c śaṁ na̱ḥ kṣetra̍mu̱ru jyotī̍ṁṣi soma̱ jyoṅna̱ḥ sūrya̍ṁ dṛ̱śaye̍ rirīhi ||

e̱va | pu̱nā̱naḥ | a̱paḥ | sva̍ḥ | gāḥ | a̱smabhya̍m | to̱kā | tana̍yāni | bhūri̍ |
śam | na̱ḥ | kṣetra̍m | u̱ru | jyotī̍ṁṣi | so̱ma̱ | jyok | na̱ḥ | sūrya̍m | dṛ̱śaye̍ | ri̱rī̱hi̱ ||9.91.6||


9.92.1a pari̍ suvā̱no hari̍ra̱ṁśuḥ pa̱vitre̱ ratho̱ na sa̍rji sa̱naye̍ hiyā̱naḥ |
9.92.1c āpa̱cchloka̍mindri̱yaṁ pū̱yamā̍na̱ḥ prati̍ de̱vām̐ a̍juṣata̱ prayo̍bhiḥ ||

pari̍ | su̱vā̱naḥ | hari̍ḥ | a̱ṁśuḥ | pa̱vitre̍ | ratha̍ḥ | na | sa̱rji̱ | sa̱naye̍ | hi̱yā̱naḥ |
āpa̍t | śloka̍m | i̱ndri̱yam | pū̱yamā̍naḥ | prati̍ | de̱vān | a̱ju̱ṣa̱ta̱ | praya̍ḥ-bhiḥ ||9.92.1||

9.92.2a acchā̍ nṛ̱cakṣā̍ asaratpa̱vitre̱ nāma̱ dadhā̍naḥ ka̱vira̍sya̱ yonau̍ |
9.92.2c sīda̱nhote̍va̱ sada̍ne ca̱mūṣūpe̍magma̱nnṛṣa̍yaḥ sa̱pta viprā̍ḥ ||

accha̍ | nṛ̱-cakṣā̍ḥ | a̱sa̱ra̱t | pa̱vitre̍ | nāma̍ | dadhā̍naḥ | ka̱viḥ | a̱sya̱ | yonau̍ |
sīda̍n | hotā̍-iva | sada̍ne | ca̱mūṣu̍ | upa̍ | ī̱m | a̱gma̱n | ṛṣa̍yaḥ | sa̱pta | viprā̍ḥ ||9.92.2||

9.92.3a pra su̍me̱dhā gā̍tu̱vidvi̱śvade̍va̱ḥ soma̍ḥ punā̱naḥ sada̍ eti̱ nitya̍m |
9.92.3c bhuva̱dviśve̍ṣu̱ kāvye̍ṣu̱ rantānu̱ janā̍nyatate̱ pañca̱ dhīra̍ḥ ||

pra | su̱-me̱dhāḥ | gā̱tu̱-vit | vi̱śva-de̍vaḥ | soma̍ḥ | pu̱nā̱naḥ | sada̍ḥ | e̱ti̱ | nitya̍m |
bhuva̍t | viśve̍ṣu | kāvye̍ṣu | rantā̍ | anu̍ | janā̍n | ya̱ta̱te̱ | pañca̍ | dhīra̍ḥ ||9.92.3||

9.92.4a tava̱ tye so̍ma pavamāna ni̱ṇye viśve̍ de̱vāstraya̍ ekāda̱śāsa̍ḥ |
9.92.4c daśa̍ sva̱dhābhi̱radhi̱ sāno̱ avye̍ mṛ̱janti̍ tvā na̱dya̍ḥ sa̱pta ya̱hvīḥ ||

tava̍ | tye | so̱ma̱ | pa̱va̱mā̱na̱ | ni̱ṇye | viśve̍ | de̱vāḥ | traya̍ḥ | e̱kā̱da̱śāsa̍ḥ |
daśa̍ | sva̱dhābhi̍ḥ | adhi̍ | sānau̍ | avye̍ | mṛ̱janti̍ | tvā̱ | na̱dya̍ḥ | sa̱pta | ya̱hvīḥ ||9.92.4||

9.92.5a tannu sa̱tyaṁ pava̍mānasyāstu̱ yatra̱ viśve̍ kā̱rava̍ḥ sa̱ṁnasa̍nta |
9.92.5c jyoti̱ryadahne̱ akṛ̍ṇodu lo̱kaṁ prāva̱nmanu̱ṁ dasya̍ve kara̱bhīka̍m ||

tat | nu | sa̱tyam | pava̍mānasya | a̱stu̱ | yatra̍ | viśve̍ | kā̱rava̍ḥ | sa̱m-nasa̍nta |
jyoti̍ḥ | yat | ahne̍ | akṛ̍ṇot | ū̱m̐ iti̍ | lo̱kam | pra | ā̱va̱t | manu̍m | dasya̍ve | ka̱ḥ | a̱bhīka̍m ||9.92.5||

9.92.6a pari̱ sadme̍va paśu̱mānti̱ hotā̱ rājā̱ na sa̱tyaḥ sami̍tīriyā̱naḥ |
9.92.6c soma̍ḥ punā̱naḥ ka̱laśā̍m̐ ayāsī̱tsīda̍nmṛ̱go na ma̍hi̱ṣo vane̍ṣu ||

pari̍ | sadma̍-iva | pa̱śu̱-manti̍ | hotā̍ | rājā̍ | na | sa̱tyaḥ | sam-i̍tīḥ | i̱yā̱naḥ |
soma̍ḥ | pu̱nā̱naḥ | ka̱laśā̍n | a̱yā̱sī̱t | sīda̍n | mṛ̱gaḥ | na | ma̱hi̱ṣaḥ | vane̍ṣu ||9.92.6||


9.93.1a sā̱ka̱mukṣo̍ marjayanta̱ svasā̍ro̱ daśa̱ dhīra̍sya dhī̱tayo̱ dhanu̍trīḥ |
9.93.1c hari̱ḥ parya̍drava̱jjāḥ sūrya̍sya̱ droṇa̍ṁ nanakṣe̱ atyo̱ na vā̱jī ||

sā̱ka̱m-ukṣa̍ḥ | ma̱rja̱ya̱nta̱ | svasā̍raḥ | daśa̍ | dhīra̍sya | dhī̱taya̍ḥ | dhanu̍trīḥ |
hari̍ḥ | pari̍ | a̱dra̱va̱t | jāḥ | sūrya̍sya | droṇa̍m | na̱na̱kṣe̱ | atya̍ḥ | na | vā̱jī ||9.93.1||

9.93.2a saṁ mā̱tṛbhi̱rna śiśu̍rvāvaśā̱no vṛṣā̍ dadhanve puru̱vāro̍ a̱dbhiḥ |
9.93.2c maryo̱ na yoṣā̍ma̱bhi ni̍ṣkṛ̱taṁ yantsaṁ ga̍cchate ka̱laśa̍ u̱sriyā̍bhiḥ ||

sam | mā̱tṛ-bhi̍ḥ | na | śiśu̍ḥ | vā̱va̱śā̱naḥ | vṛṣā̍ | da̱dha̱nve̱ | pu̱ru̱-vāra̍ḥ | a̱t-bhiḥ |
marya̍ḥ | na | yoṣā̍m | a̱bhi | ni̱ḥ-kṛ̱tam | yan | sam | ga̱ccha̱te̱ | ka̱laśe̍ | u̱sriyā̍bhiḥ ||9.93.2||

9.93.3a u̱ta pra pi̍pya̱ ūdha̱raghnyā̍yā̱ indu̱rdhārā̍bhiḥ sacate sume̱dhāḥ |
9.93.3c mū̱rdhāna̱ṁ gāva̱ḥ paya̍sā ca̱mūṣva̱bhi śrī̍ṇanti̱ vasu̍bhi̱rna ni̱ktaiḥ ||

u̱ta | pra | pi̱pye̱ | ūdha̍ḥ | aghnyā̍yāḥ | indu̍ḥ | dhārā̍bhiḥ | sa̱ca̱te̱ | su̱-me̱dhāḥ |
mū̱rdhāna̍m | gāva̍ḥ | paya̍sā | ca̱mūṣu̍ | a̱bhi | śrī̱ṇa̱nti̱ | vasu̍-bhiḥ | na | ni̱ktaiḥ ||9.93.3||

9.93.4a sa no̍ de̱vebhi̍ḥ pavamāna ra̱dendo̍ ra̱yima̱śvina̍ṁ vāvaśā̱naḥ |
9.93.4c ra̱thi̱rā̱yatā̍muśa̱tī pura̍ṁdhirasma̱drya1̱̍gā dā̱vane̱ vasū̍nām ||

saḥ | na̱ḥ | de̱vebhi̍ḥ | pa̱va̱mā̱na̱ | ra̱da̱ | indo̱ iti̍ | ra̱yim | a̱śvina̍m | vā̱va̱śā̱naḥ |
ra̱thi̱rā̱yatā̍m | u̱śa̱tī | pura̍m-dhiḥ | a̱sma̱drya̍k | ā | dā̱vane̍ | vasū̍nām ||9.93.4||

9.93.5a nū no̍ ra̱yimupa̍ māsva nṛ̱vanta̍ṁ punā̱no vā̱tāpya̍ṁ vi̱śvaśca̍ndram |
9.93.5c pra va̍ndi̱turi̍ndo tā̱ryāyu̍ḥ prā̱tarma̱kṣū dhi̱yāva̍surjagamyāt ||

nu | na̱ḥ | ra̱yim | upa̍ | mā̱sva̱ | nṛ̱-vanta̍m | pu̱nā̱naḥ | vā̱tāpya̍m | vi̱śva-ca̍ndram |
pra | va̱ndi̱tuḥ | i̱ndo̱ iti̍ | tā̱ri̱ | āyu̍ḥ | prā̱taḥ | ma̱kṣu | dhi̱yā-va̍suḥ | ja̱ga̱myā̱t ||9.93.5||


9.94.1a adhi̱ yada̍sminvā̱jinī̍va̱ śubha̱ḥ spardha̍nte̱ dhiya̱ḥ sūrye̱ na viśa̍ḥ |
9.94.1c a̱po vṛ̍ṇā̱naḥ pa̍vate kavī̱yanvra̱jaṁ na pa̍śu̱vardha̍nāya̱ manma̍ ||

adhi̍ | yat | a̱smi̱n | vā̱jini̍-iva | śubha̍ḥ | spardha̍nte | dhiya̍ḥ | sūrye̍ | na | viśa̍ḥ |
a̱paḥ | vṛ̱ṇā̱naḥ | pa̱va̱te̱ | ka̱vi̱-yan | vra̱jam | na | pa̱śu̱-vardha̍nāya | manma̍ ||9.94.1||

9.94.2a dvi̱tā vyū̱rṇvanna̱mṛta̍sya̱ dhāma̍ sva̱rvide̱ bhuva̍nāni prathanta |
9.94.2c dhiya̍ḥ pinvā̱nāḥ svasa̍re̱ na gāva̍ ṛtā̱yantī̍ra̱bhi vā̍vaśra̱ indu̍m ||

dvi̱tā | vi̱-ū̱rṇvan | a̱mṛta̍sya | dhāma̍ | sva̱ḥ-vide̍ | bhuva̍nāni | pra̱tha̱nta̱ |
dhiya̍ḥ | pi̱nvā̱nāḥ | svasa̍re | na | gāva̍ḥ | ṛ̱ta̱-yantī̍ḥ | a̱bhi | vā̱va̱śre̱ | indu̍m ||9.94.2||

9.94.3a pari̱ yatka̱viḥ kāvyā̱ bhara̍te̱ śūro̱ na ratho̱ bhuva̍nāni̱ viśvā̍ |
9.94.3c de̱veṣu̱ yaśo̱ martā̍ya̱ bhūṣa̱ndakṣā̍ya rā̱yaḥ pu̍ru̱bhūṣu̱ navya̍ḥ ||

pari̍ | yat | ka̱viḥ | kāvyā̍ | bhara̍te | śūra̍ḥ | na | ratha̍ḥ | bhuva̍nāni | viśvā̍ |
de̱veṣu̍ | yaśa̍ḥ | martā̍ya | bhūṣa̍n | dakṣā̍ya | rā̱yaḥ | pu̱ru̱-bhūṣu̍ | navya̍ḥ ||9.94.3||

9.94.4a śri̱ye jā̱taḥ śri̱ya ā niri̍yāya̱ śriya̱ṁ vayo̍ jari̱tṛbhyo̍ dadhāti |
9.94.4c śriya̱ṁ vasā̍nā amṛta̱tvamā̍ya̱nbhava̍nti sa̱tyā sa̍mi̱thā mi̱tadrau̍ ||

śri̱ye | jā̱taḥ | śri̱ye | ā | niḥ | i̱yā̱ya̱ | śriya̍m | vaya̍ḥ | ja̱ri̱tṛ-bhya̍ḥ | da̱dhā̱ti̱ |
śriya̍m | vasā̍nāḥ | a̱mṛ̱ta̱-tvam | ā̱ya̱n | bhava̍nti | sa̱tyā | sa̱m-i̱thā | mi̱ta-drau̍ ||9.94.4||

9.94.5a iṣa̱mūrja̍ma̱bhya1̱̍rṣāśva̱ṁ gāmu̱ru jyoti̍ḥ kṛṇuhi̱ matsi̍ de̱vān |
9.94.5c viśvā̍ni̱ hi su̱ṣahā̱ tāni̱ tubhya̱ṁ pava̍māna̱ bādha̍se soma̱ śatrū̍n ||

iṣa̍m | ūrja̍m | a̱bhi | a̱rṣa̱ | aśva̍m | gām | u̱ru | jyoti̍ḥ | kṛ̱ṇu̱hi̱ | matsi̍ | de̱vān |
viśvā̍ni | hi | su̱-sahā̍ | tāni̍ | tubhya̍m | pava̍māna | bādha̍se | so̱ma̱ | śatrū̍n ||9.94.5||


9.95.1a kani̍kranti̱ hari̱rā sṛ̱jyamā̍na̱ḥ sīda̱nvana̍sya ja̱ṭhare̍ punā̱naḥ |
9.95.1c nṛbhi̍rya̱taḥ kṛ̍ṇute ni̱rṇija̱ṁ gā ato̍ ma̱tīrja̍nayata sva̱dhābhi̍ḥ ||

kani̍kranti | hari̍ḥ | ā | sṛ̱jyamā̍naḥ | sīda̍n | vana̍sya | ja̱ṭhare̍ | pu̱nā̱naḥ |
nṛ-bhi̍ḥ | ya̱taḥ | kṛ̱ṇu̱te̱ | ni̱ḥ-nija̍m | gāḥ | ata̍ḥ | ma̱tīḥ | ja̱na̱ya̱ta̱ | sva̱dhābhi̍ḥ ||9.95.1||

9.95.2a hari̍ḥ sṛjā̱naḥ pa̱thyā̍mṛ̱tasyeya̍rti̱ vāca̍mari̱teva̱ nāva̍m |
9.95.2c de̱vo de̱vānā̱ṁ guhyā̍ni̱ nāmā̱viṣkṛ̍ṇoti ba̱rhiṣi̍ pra̱vāce̍ ||

hari̍ḥ | sṛ̱jā̱naḥ | pa̱thyā̍m | ṛ̱tasya̍ | iya̍rti | vāca̍m | a̱ri̱tā-i̍va | nāva̍m |
de̱vaḥ | de̱vānā̍m | guhyā̍ni | nāma̍ | ā̱viḥ | kṛ̱ṇo̱ti̱ | ba̱rhiṣi̍ | pra̱-vāce̍ ||9.95.2||

9.95.3a a̱pāmi̱vedū̱rmaya̱startu̍rāṇā̱ḥ pra ma̍nī̱ṣā ī̍rate̱ soma̱maccha̍ |
9.95.3c na̱ma̱syantī̱rupa̍ ca̱ yanti̱ saṁ cā ca̍ viśantyuśa̱tīru̱śanta̍m ||

a̱pām-i̍va | it | ū̱rmaya̍ḥ | tartu̍rāṇāḥ | pra | ma̱nī̱ṣāḥ | ī̱ra̱te̱ | soma̍m | accha̍ |
na̱ma̱syantī̍ḥ | upa̍ | ca̱ | yanti̍ | sam | ca̱ | ā | ca̱ | vi̱śa̱nti̱ | u̱śa̱tīḥ | u̱śanta̍m ||9.95.3||

9.95.4a taṁ ma̍rmṛjā̱naṁ ma̍hi̱ṣaṁ na sānā̍va̱ṁśuṁ du̍hantyu̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.95.4c taṁ vā̍vaśā̱naṁ ma̱taya̍ḥ sacante tri̱to bi̍bharti̱ varu̍ṇaṁ samu̱dre ||

tam | ma̱rmṛ̱jā̱nam | ma̱hi̱ṣam | na | sānau̍ | a̱ṁśum | du̱ha̱nti̱ | u̱kṣaṇa̍m | gi̱ri̱-sthām |
tam | vā̱va̱śā̱nam | ma̱taya̍ḥ | sa̱ca̱nte̱ | tri̱taḥ | bi̱bha̱rti̱ | varu̍ṇam | sa̱mu̱dre ||9.95.4||

9.95.5a iṣya̱nvāca̍mupava̱kteva̱ hotu̍ḥ punā̱na i̍ndo̱ vi ṣyā̍ manī̱ṣām |
9.95.5c indra̍śca̱ yatkṣaya̍tha̱ḥ saubha̍gāya su̱vīrya̍sya̱ pata̍yaḥ syāma ||

iṣya̍n | vāca̍m | u̱pa̱va̱ktā-i̍va | hotu̍ḥ | pu̱nā̱naḥ | i̱ndo̱ iti̍ | vi | sya̱ | ma̱nī̱ṣām |
indra̍ḥ | ca̱ | yat | kṣaya̍thaḥ | saubha̍gāya | su̱-vīrya̍sya | pata̍yaḥ | syā̱ma̱ ||9.95.5||


9.96.1a pra se̍nā̱nīḥ śūro̱ agre̱ rathā̍nāṁ ga̱vyanne̍ti̱ harṣa̍te asya̱ senā̍ |
9.96.1c bha̱drānkṛ̱ṇvanni̍ndraha̱vāntsakhi̍bhya̱ ā somo̱ vastrā̍ rabha̱sāni̍ datte ||

pra | se̱nā̱-nīḥ | śūra̍ḥ | agre̍ | rathā̍nām | ga̱vyan | e̱ti̱ | harṣa̍te | a̱sya̱ | senā̍ |
bha̱drān | kṛ̱ṇvan | i̱ndra̱-ha̱vān | sakhi̍-bhyaḥ | ā | soma̍ḥ | vastrā̍ | ra̱bha̱sāni̍ | da̱tte̱ ||9.96.1||

9.96.2a sama̍sya̱ hari̱ṁ hara̍yo mṛjantyaśvaha̱yairani̍śita̱ṁ namo̍bhiḥ |
9.96.2c ā ti̍ṣṭhati̱ ratha̱mindra̍sya̱ sakhā̍ vi̱dvām̐ e̍nā suma̱tiṁ yā̱tyaccha̍ ||

sam | a̱sya̱ | hari̍m | hara̍yaḥ | mṛ̱ja̱nti̱ | a̱śva̱-ha̱yaiḥ | ani̍-śitam | nama̍ḥ-bhiḥ |
ā | ti̱ṣṭha̱ti̱ | ratha̍m | indra̍sya | sakhā̍ | vi̱dvān | e̱na̱ | su̱-ma̱tim | yā̱ti̱ | accha̍ ||9.96.2||

9.96.3a sa no̍ deva de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍sa indra̱pāna̍ḥ |
9.96.3c kṛ̱ṇvanna̱po va̱rṣaya̱ndyāmu̱temāmu̱rorā no̍ varivasyā punā̱naḥ ||

saḥ | na̱ḥ | de̱va̱ | de̱va-tā̍te | pa̱va̱sva̱ | ma̱he | so̱ma̱ | psara̍se | i̱ndra̱-pāna̍ḥ |
kṛ̱ṇvan | a̱paḥ | va̱rṣaya̍n | dyām | u̱ta | i̱mām | u̱roḥ | ā | na̱ḥ | va̱ri̱va̱sya̱ | pu̱nā̱naḥ ||9.96.3||

9.96.4a ajī̍ta̱ye'ha̍taye pavasva sva̱staye̍ sa̱rvatā̍taye bṛha̱te |
9.96.4c tadu̍śanti̱ viśva̍ i̱me sakhā̍ya̱stada̱haṁ va̍śmi pavamāna soma ||

ajī̍taye | aha̍taye | pa̱va̱sva̱ | sva̱staye̍ | sa̱rva-tā̍taye | bṛ̱ha̱te |
tat | u̱śa̱nti̱ | viśve̍ | i̱me | sakhā̍yaḥ | tat | a̱ham | va̱śmi̱ | pa̱va̱mā̱na̱ | so̱ma̱ ||9.96.4||

9.96.5a soma̍ḥ pavate jani̱tā ma̍tī̱nāṁ ja̍ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ |
9.96.5c ja̱ni̱tāgnerja̍ni̱tā sūrya̍sya jani̱tendra̍sya jani̱tota viṣṇo̍ḥ ||

soma̍ḥ | pa̱va̱te̱ | ja̱ni̱tā | ma̱tī̱nām | ja̱ni̱tā | di̱vaḥ | ja̱ni̱tā | pṛ̱thi̱vyāḥ |
ja̱ni̱tā | a̱gneḥ | ja̱ni̱tā | sūrya̍sya | ja̱ni̱tā | indra̍sya | ja̱ni̱tā | u̱ta | viṣṇo̍ḥ ||9.96.5||

9.96.6a bra̱hmā de̱vānā̍ṁ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṁ mahi̱ṣo mṛ̱gāṇā̍m |
9.96.6c śye̱no gṛdhrā̍ṇā̱ṁ svadhi̍ti̱rvanā̍nā̱ṁ soma̍ḥ pa̱vitra̱matye̍ti̱ rebha̍n ||

bra̱hmā | de̱vānā̍m | pa̱da̱-vīḥ | ka̱vī̱nām | ṛṣi̍ḥ | viprā̍ṇām | ma̱hi̱ṣaḥ | mṛ̱gāṇā̍m |
śye̱naḥ | gṛdhrā̍ṇām | sva-dhi̍tiḥ | vanā̍nām | soma̍ḥ | pa̱vitra̍m | ati̍ | e̱ti̱ | rebha̍n ||9.96.6||

9.96.7a prāvī̍vipadvā̱ca ū̱rmiṁ na sindhu̱rgira̱ḥ soma̱ḥ pava̍māno manī̱ṣāḥ |
9.96.7c a̱ntaḥ paśya̍nvṛ̱jane̱māva̍rā̱ṇyā ti̍ṣṭhati vṛṣa̱bho goṣu̍ jā̱nan ||

pra | a̱vī̱vi̱pa̱t | vā̱caḥ | ū̱rmim | na | sindhu̍ḥ | gira̍ḥ | soma̍ḥ | pava̍mānaḥ | ma̱nī̱ṣāḥ |
a̱ntariti̍ | paśya̍n | vṛ̱janā̍ | i̱mā | ava̍rāṇi | ā | ti̱ṣṭha̱ti̱ | vṛ̱ṣa̱bhaḥ | goṣu̍ | jā̱nan ||9.96.7||

9.96.8a sa ma̍tsa̱raḥ pṛ̱tsu va̱nvannavā̍taḥ sa̱hasra̍retā a̱bhi vāja̍marṣa |
9.96.8c indrā̍yendo̱ pava̍māno manī̱ṣyaṁ1̱̍śorū̱rmimī̍raya̱ gā i̍ṣa̱ṇyan ||

saḥ | ma̱tsa̱raḥ | pṛ̱t-su | va̱nvan | avā̍taḥ | sa̱hasra̍-retāḥ | a̱bhi | vāja̍m | a̱rṣa̱ |
indrā̍ya | i̱ndo̱ iti̍ | pava̍mānaḥ | ma̱nī̱ṣī | a̱ṁśoḥ | ū̱rmim | ī̱ra̱ya̱ | gāḥ | i̱ṣa̱ṇyan ||9.96.8||

9.96.9a pari̍ pri̱yaḥ ka̱laśe̍ de̱vavā̍ta̱ indrā̍ya̱ somo̱ raṇyo̱ madā̍ya |
9.96.9c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍rvā̱jī na sapti̱ḥ sama̍nā jigāti ||

pari̍ | pri̱yaḥ | ka̱laśe̍ | de̱va-vā̍taḥ | indrā̍ya | soma̍ḥ | raṇya̍ḥ | madā̍ya |
sa̱hasra̍-dhāraḥ | śa̱ta-vā̍jaḥ | indu̍ḥ | vā̱jī | na | sapti̍ḥ | sama̍nā | ji̱gā̱ti̱ ||9.96.9||

9.96.10a sa pū̱rvyo va̍su̱vijjāya̍māno mṛjā̱no a̱psu du̍duhā̱no adrau̍ |
9.96.10c a̱bhi̱śa̱sti̱pā bhuva̍nasya̱ rājā̍ vi̱dadgā̱tuṁ brahma̍ṇe pū̱yamā̍naḥ ||

saḥ | pū̱rvyaḥ | va̱su̱-vit | jāya̍mānaḥ | mṛ̱jā̱naḥ | a̱p-su | du̱du̱hā̱naḥ | adrau̍ |
a̱bhi̱śa̱sti̱-pāḥ | bhuva̍nasya | rājā̍ | vi̱dat | gā̱tum | brahma̍ṇe | pū̱yamā̍naḥ ||9.96.10||

9.96.11a tvayā̱ hi na̍ḥ pi̱tara̍ḥ soma̱ pūrve̱ karmā̍ṇi ca̱kruḥ pa̍vamāna̱ dhīrā̍ḥ |
9.96.11c va̱nvannavā̍taḥ pari̱dhīm̐rapo̍rṇu vī̱rebhi̱raśvai̍rma̱ghavā̍ bhavā naḥ ||

tvayā̍ | hi | na̱ḥ | pi̱tara̍ḥ | so̱ma̱ | pūrve̍ | karmā̍ṇi | ca̱kruḥ | pa̱va̱mā̱na̱ | dhīrā̍ḥ |
va̱nvan | avā̍taḥ | pa̱ri̱-dhīn | apa̍ | ū̱rṇu̱ | vī̱rebhi̍ḥ | aśvai̍ḥ | ma̱gha-vā̍ | bha̱va̱ | na̱ḥ ||9.96.11||

9.96.12a yathāpa̍vathā̱ mana̍ve vayo̱dhā a̍mitra̱hā va̍rivo̱viddha̱viṣmā̍n |
9.96.12c e̱vā pa̍vasva̱ dravi̍ṇa̱ṁ dadhā̍na̱ indre̱ saṁ ti̍ṣṭha ja̱nayāyu̍dhāni ||

yathā̍ | apa̍vathāḥ | mana̍ve | va̱ya̱ḥ-dhāḥ | a̱mi̱tra̱-hā | va̱ri̱va̱ḥ-vit | ha̱viṣmā̍n |
e̱va | pa̱va̱sva̱ | dravi̍ṇam | dadhā̍naḥ | indre̍ | sam | ti̱ṣṭha̱ | ja̱naya̍ | āyu̍dhāni ||9.96.12||

9.96.13a pava̍sva soma̱ madhu̍mām̐ ṛ̱tāvā̱po vasā̍no̱ adhi̱ sāno̱ avye̍ |
9.96.13c ava̱ droṇā̍ni ghṛ̱tavā̍nti sīda ma̱dinta̍mo matsa̱ra i̍ndra̱pāna̍ḥ ||

pava̍sva | so̱ma̱ | madhu̍-mān | ṛ̱ta-vā̍ | a̱paḥ | vasā̍naḥ | adhi̍ | sānau̍ | avye̍ |
ava̍ | droṇā̍ni | ghṛ̱ta-va̍nti | sī̱da̱ | ma̱din-ta̍maḥ | ma̱tsa̱raḥ | i̱ndra̱-pāna̍ḥ ||9.96.13||

9.96.14a vṛ̱ṣṭiṁ di̱vaḥ śa̱tadhā̍raḥ pavasva sahasra̱sā vā̍ja̱yurde̱vavī̍tau |
9.96.14c saṁ sindhu̍bhiḥ ka̱laśe̍ vāvaśā̱naḥ samu̱sriyā̍bhiḥ prati̱ranna̱ āyu̍ḥ ||

vṛ̱ṣṭim | di̱vaḥ | śa̱ta-dhā̍raḥ | pa̱va̱sva̱ | sa̱ha̱sra̱-sāḥ | vā̱ja̱-yuḥ | de̱va-vī̍tau |
sam | sindhu̍-bhiḥ | ka̱laśe̍ | vā̱va̱śā̱naḥ | sam | u̱sriyā̍bhiḥ | pra̱-ti̱ran | na̱ḥ | āyu̍ḥ ||9.96.14||

9.96.15a e̱ṣa sya somo̍ ma̱tibhi̍ḥ punā̱no'tyo̱ na vā̱jī tara̱tīdarā̍tīḥ |
9.96.15c payo̱ na du̱gdhamadi̍teriṣi̱ramu̱rvi̍va gā̱tuḥ su̱yamo̱ na voḻhā̍ ||

e̱ṣaḥ | syaḥ | soma̍ḥ | ma̱ti-bhi̍ḥ | pu̱nā̱naḥ | atya̍ḥ | na | vā̱jī | tara̍ti | it | arā̍tīḥ |
paya̍ḥ | na | du̱gdham | adi̍teḥ | i̱ṣi̱ram | u̱ru-i̍va | gā̱tuḥ | su̱-yama̍ḥ | na | voḻhā̍ ||9.96.15||

9.96.16a svā̱yu̱dhaḥ so̱tṛbhi̍ḥ pū̱yamā̍no̱'bhya̍rṣa̱ guhya̱ṁ cāru̱ nāma̍ |
9.96.16c a̱bhi vāja̱ṁ sapti̍riva śrava̱syābhi vā̱yuma̱bhi gā de̍va soma ||

su̱-ā̱yu̱dhaḥ | so̱tṛ-bhi̍ḥ | pū̱yamā̍naḥ | a̱bhi | a̱rṣa̱ | guhya̍m | cāru̍ | nāma̍ |
a̱bhi | vāja̍m | sapti̍ḥ-iva | śra̱va̱syā | a̱bhi | vā̱yum | a̱bhi | gāḥ | de̱va̱ | so̱ma̱ ||9.96.16||

9.96.17a śiśu̍ṁ jajñā̱naṁ ha̍rya̱taṁ mṛ̍janti śu̱mbhanti̱ vahni̍ṁ ma̱ruto̍ ga̱ṇena̍ |
9.96.17c ka̱virgī̱rbhiḥ kāvye̍nā ka̱viḥ santsoma̍ḥ pa̱vitra̱matye̍ti̱ rebha̍n ||

śiśu̍m | ja̱jñā̱nam | ha̱rya̱tam | mṛ̱ja̱nti̱ | śu̱mbhanti̍ | vahni̍m | ma̱ruta̍ḥ | ga̱ṇena̍ |
ka̱viḥ | gī̱ḥ-bhiḥ | kāvye̍na | ka̱viḥ | san | soma̍ḥ | pa̱vitra̍m | ati̍ | e̱ti̱ | rebha̍n ||9.96.17||

9.96.18a ṛṣi̍manā̱ ya ṛ̍ṣi̱kṛtsva̱rṣāḥ sa̱hasra̍ṇīthaḥ pada̱vīḥ ka̍vī̱nām |
9.96.18c tṛ̱tīya̱ṁ dhāma̍ mahi̱ṣaḥ siṣā̍sa̱ntsomo̍ vi̱rāja̱manu̍ rājati̱ ṣṭup ||

ṛṣi̍-manāḥ | yaḥ | ṛ̱ṣi̱-kṛt | sva̱ḥ-sāḥ | sa̱hasra̍-nīthaḥ | pa̱da̱-vīḥ | ka̱vī̱nām |
tṛ̱tīya̍m | dhāma̍ | ma̱hi̱ṣaḥ | sisā̍san | soma̍ḥ | vi̱-rāja̍m | anu̍ | rā̱ja̱ti̱ | stup ||9.96.18||

9.96.19a ca̱mū̱ṣacchye̱naḥ śa̍ku̱no vi̱bhṛtvā̍ govi̱ndurdra̱psa āyu̍dhāni̱ bibhra̍t |
9.96.19c a̱pāmū̱rmiṁ saca̍mānaḥ samu̱draṁ tu̱rīya̱ṁ dhāma̍ mahi̱ṣo vi̍vakti ||

ca̱mū̱-sat | śye̱naḥ | śa̱ku̱naḥ | vi̱-bhṛtvā̍ | go̱-vi̱nduḥ | dra̱psaḥ | āyu̍dhāni | bibhra̍t |
a̱pām | ū̱rmim | saca̍mānaḥ | sa̱mu̱dram | tu̱rīya̍m | dhāma̍ | ma̱hi̱ṣaḥ | vi̱va̱kti̱ ||9.96.19||

9.96.20a maryo̱ na śu̱bhrasta̱nva̍ṁ mṛjā̱no'tyo̱ na sṛtvā̍ sa̱naye̱ dhanā̍nām |
9.96.20c vṛṣe̍va yū̱thā pari̱ kośa̱marṣa̱nkani̍kradacca̱mvo̱3̱̍rā vi̍veśa ||

marya̍ḥ | na | śu̱bhraḥ | ta̱nva̍m | mṛ̱jā̱naḥ | atya̍ḥ | na | sṛtvā̍ | sa̱naye̍ | dhanā̍nām |
vṛṣā̍-iva | yū̱thā | pari̍ | kośa̍m | arṣa̍n | kani̍kradat | ca̱mvo̍ḥ | ā | vi̱ve̱śa̱ ||9.96.20||

9.96.21a pava̍svendo̱ pava̍māno̱ maho̍bhi̱ḥ kani̍krada̱tpari̱ vārā̍ṇyarṣa |
9.96.21c krīḻa̍ñca̱mvo̱3̱̍rā vi̍śa pū̱yamā̍na̱ indra̍ṁ te̱ raso̍ madi̱ro ma̍mattu ||

pava̍sva | i̱ndo̱ iti̍ | pava̍mānaḥ | maha̍ḥ-bhiḥ | kani̍kradat | pari̍ | vārā̍ṇi | a̱rṣa̱ |
krīḻa̍n | ca̱mvo̍ḥ | ā | vi̱śa̱ | pū̱yamā̍naḥ | indra̍m | te̱ | rasa̍ḥ | ma̱di̱raḥ | ma̱ma̱ttu̱ ||9.96.21||

9.96.22a prāsya̱ dhārā̍ bṛha̱tīra̍sṛgranna̱kto gobhi̍ḥ ka̱laśā̱m̐ ā vi̍veśa |
9.96.22c sāma̍ kṛ̱ṇvantsā̍ma̱nyo̍ vipa̱ścitkranda̍nnetya̱bhi sakhyu̱rna jā̱mim ||

pra | a̱sya̱ | dhārā̍ḥ | bṛ̱ha̱tīḥ | a̱sṛ̱gra̱n | a̱ktaḥ | gobhi̍ḥ | ka̱laśā̍n | ā | vi̱ve̱śa̱ |
sāma̍ | kṛ̱ṇvan | sā̱ma̱nya̍ḥ | vi̱pa̱ḥ-cit | kranda̍n | e̱ti̱ | a̱bhi | sakhyu̍ḥ | na | jā̱mim ||9.96.22||

9.96.23a a̱pa̱ghnanne̍ṣi pavamāna̱ śatrū̍npri̱yāṁ na jā̱ro a̱bhigī̍ta̱ indu̍ḥ |
9.96.23c sīda̱nvane̍ṣu śaku̱no na patvā̱ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu̱ sattā̍ ||

a̱pa̱-ghnan | e̱ṣi̱ | pa̱va̱mā̱na̱ | śatrū̍n | pri̱yām | na | jā̱raḥ | a̱bhi-gī̍taḥ | indu̍ḥ |
sīda̍n | vane̍ṣu | śa̱ku̱naḥ | na | patvā̍ | soma̍ḥ | pu̱nā̱naḥ | ka̱laśe̍ṣu | sattā̍ ||9.96.23||

9.96.24a ā te̱ ruca̱ḥ pava̍mānasya soma̱ yoṣe̍va yanti su̱dughā̍ḥ sudhā̱rāḥ |
9.96.24c hari̱rānī̍taḥ puru̱vāro̍ a̱psvaci̍kradatka̱laśe̍ devayū̱nām ||

ā | te̱ | ruca̍ḥ | pava̍mānasya | so̱ma̱ | yoṣā̍-iva | ya̱nti̱ | su̱-dughā̍ḥ | su̱-dhā̱rāḥ |
hari̍ḥ | ā-nī̍taḥ | pu̱ru̱-vāra̍ḥ | a̱p-su | aci̍kradat | ka̱laśe̍ | de̱va̱-yū̱nām ||9.96.24||


9.97.1a a̱sya pre̱ṣā he̱manā̍ pū̱yamā̍no de̱vo de̱vebhi̱ḥ sama̍pṛkta̱ rasa̍m |
9.97.1c su̱taḥ pa̱vitra̱ṁ parye̍ti̱ rebha̍nmi̱teva̱ sadma̍ paśu̱mānti̱ hotā̍ ||

a̱sya | pre̱ṣā | he̱manā̍ | pū̱yamā̍naḥ | de̱vaḥ | de̱vebhi̍ḥ | sam | a̱pṛ̱kta̱ | rasa̍m |
su̱taḥ | pa̱vitra̍m | pari̍ | e̱ti̱ | rebha̍n | mi̱tā-i̍va | sadma̍ | pa̱śu̱-manti̍ | hotā̍ ||9.97.1||

9.97.2a bha̱drā vastrā̍ sama̱nyā̱3̱̍ vasā̍no ma̱hānka̱virni̱vaca̍nāni̱ śaṁsa̍n |
9.97.2c ā va̍cyasva ca̱mvo̍ḥ pū̱yamā̍no vicakṣa̱ṇo jāgṛ̍virde̱vavī̍tau ||

bha̱drā | vastrā̍ | sa̱ma̱nyā̍ | vasā̍naḥ | ma̱hān | ka̱viḥ | ni̱-vaca̍nāni | śa̱ṁsa̱n |
ā | va̱cya̱sva̱ | ca̱mvo̍ḥ | pū̱yamā̍naḥ | vi̱-ca̱kṣa̱ṇaḥ | jāgṛ̍viḥ | de̱va-vī̍tau ||9.97.2||

9.97.3a samu̍ pri̱yo mṛ̍jyate̱ sāno̱ avye̍ ya̱śasta̍ro ya̱śasā̱ṁ kṣaito̍ a̱sme |
9.97.3c a̱bhi sva̍ra̱ dhanvā̍ pū̱yamā̍no yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

sam | ū̱m̐ iti̍ | pri̱yaḥ | mṛ̱jya̱te̱ | sānau̍ | avye̍ | ya̱śaḥ-ta̍raḥ | ya̱śasā̍m | kṣaita̍ḥ | a̱sme iti̍ |
a̱bhi | sva̱ra̱ | dhanva̍ | pū̱yamā̍naḥ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||9.97.3||

9.97.4a pra gā̍yatā̱bhya̍rcāma de̱vāntsoma̍ṁ hinota maha̱te dhanā̍ya |
9.97.4c svā̱duḥ pa̍vāte̱ ati̱ vāra̱mavya̱mā sī̍dāti ka̱laśa̍ṁ deva̱yurna̍ḥ ||

pra | gā̱ya̱ta̱ | a̱bhi | a̱rcā̱ma̱ | de̱vān | soma̍m | hi̱no̱ta̱ | ma̱ha̱te | dhanā̍ya |
svā̱duḥ | pa̱vā̱te̱ | ati̍ | vāra̍m | avya̍m | ā | sī̱dā̱ti̱ | ka̱laśa̍m | de̱va̱-yuḥ | na̱ḥ ||9.97.4||

9.97.5a indu̍rde̱vānā̱mupa̍ sa̱khyamā̱yantsa̱hasra̍dhāraḥ pavate̱ madā̍ya |
9.97.5c nṛbhi̱ḥ stavā̍no̱ anu̱ dhāma̱ pūrva̱maga̱nnindra̍ṁ maha̱te saubha̍gāya ||

indu̍ḥ | de̱vānā̍m | upa̍ | sa̱khyam | ā̱-yan | sa̱hasra̍-dhāraḥ | pa̱va̱te̱ | madā̍ya |
nṛ-bhi̍ḥ | stavā̍naḥ | anu̍ | dhāma̍ | pūrva̍m | aga̍n | indra̍m | ma̱ha̱te | saubha̍gāya ||9.97.5||

9.97.6a sto̱tre rā̱ye hari̍rarṣā punā̱na indra̱ṁ mado̍ gacchatu te̱ bharā̍ya |
9.97.6c de̱vairyā̍hi sa̱ratha̱ṁ rādho̱ acchā̍ yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

sto̱tre | rā̱ye | hari̍ḥ | a̱rṣa̱ | pu̱nā̱naḥ | indra̍m | mada̍ḥ | ga̱ccha̱tu̱ | te̱ | bharā̍ya |
de̱vaiḥ | yā̱hi̱ | sa̱-ratha̍m | rādha̍ḥ | accha̍ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||9.97.6||

9.97.7a pra kāvya̍mu̱śane̍va bruvā̱ṇo de̱vo de̱vānā̱ṁ jani̍mā vivakti |
9.97.7c mahi̍vrata̱ḥ śuci̍bandhuḥ pāva̱kaḥ pa̱dā va̍rā̱ho a̱bhye̍ti̱ rebha̍n ||

pra | kāvya̍m | u̱śanā̍-iva | bru̱vā̱ṇaḥ | de̱vaḥ | de̱vānā̍m | jani̍ma | vi̱va̱kti̱ |
mahi̍-vrataḥ | śuci̍-bandhuḥ | pā̱va̱kaḥ | pa̱dā | va̱rā̱haḥ | a̱bhi | e̱ti̱ | rebha̍n ||9.97.7||

9.97.8a pra ha̱ṁsāsa̍stṛ̱pala̍ṁ ma̱nyumacchā̱mādasta̱ṁ vṛṣa̍gaṇā ayāsuḥ |
9.97.8c ā̱ṅgū̱ṣyaṁ1̱̍ pava̍māna̱ṁ sakhā̍yo du̱rmarṣa̍ṁ sā̱kaṁ pra va̍danti vā̱ṇam ||

pra | ha̱ṁsāsa̍ḥ | tṛ̱pala̍m | ma̱nyum | accha̍ | a̱māt | asta̍m | vṛṣa̍-gaṇāḥ | a̱yā̱su̱ḥ |
ā̱ṅgū̱ṣya̍m | pava̍mānam | sakhā̍yaḥ | du̱ḥ-marṣa̍m | sā̱kam | pra | va̱da̱nti̱ | vā̱ṇam ||9.97.8||

9.97.9a sa ra̍ṁhata urugā̱yasya̍ jū̱tiṁ vṛthā̱ krīḻa̍ntaṁ mimate̱ na gāva̍ḥ |
9.97.9c pa̱rī̱ṇa̱saṁ kṛ̍ṇute ti̱gmaśṛ̍ṅgo̱ divā̱ hari̱rdadṛ̍śe̱ nakta̍mṛ̱jraḥ ||

saḥ | ra̱ṁha̱te̱ | u̱ru̱-gā̱yasya̍ | jū̱tim | vṛthā̍ | krīḻa̍ntam | mi̱ma̱te̱ | na | gāva̍ḥ |
pa̱rī̱ṇa̱sam | kṛ̱ṇu̱te̱ | ti̱gma-śṛ̍ṅgaḥ | divā̍ | hari̍ḥ | dadṛ̍śe | nakta̍m | ṛ̱jraḥ ||9.97.9||

9.97.10a indu̍rvā̱jī pa̍vate̱ gonyo̍ghā̱ indre̱ soma̱ḥ saha̱ inva̱nmadā̍ya |
9.97.10c hanti̱ rakṣo̱ bādha̍te̱ paryarā̍tī̱rvari̍vaḥ kṛ̱ṇvanvṛ̱jana̍sya̱ rājā̍ ||

indu̍ḥ | vā̱jī | pa̱va̱te̱ | go-nyo̍ghāḥ | indre̍ | soma̍ḥ | saha̍ | inva̍n | madā̍ya |
hanti̍ | rakṣa̍ḥ | bādha̍te | pari̍ | arā̍tīḥ | vari̍vaḥ | kṛ̱ṇvan | vṛ̱jana̍sya | rājā̍ ||9.97.10||

9.97.11a adha̱ dhāra̍yā̱ madhvā̍ pṛcā̱nasti̱ro roma̍ pavate̱ adri̍dugdhaḥ |
9.97.11c indu̱rindra̍sya sa̱khyaṁ ju̍ṣā̱ṇo de̱vo de̱vasya̍ matsa̱ro madā̍ya ||

adha̍ | dhāra̍yā | madhvā̍ | pṛ̱cā̱naḥ | ti̱raḥ | roma̍ | pa̱va̱te̱ | adri̍-dugdhaḥ |
indu̍ḥ | indra̍sya | sa̱khyam | ju̱ṣā̱ṇaḥ | de̱vaḥ | de̱vasya̍ | ma̱tsa̱raḥ | madā̍ya ||9.97.11||

9.97.12a a̱bhi pri̱yāṇi̍ pavate punā̱no de̱vo de̱vāntsvena̱ rase̍na pṛ̱ñcan |
9.97.12c indu̱rdharmā̍ṇyṛtu̱thā vasā̍no̱ daśa̱ kṣipo̍ avyata̱ sāno̱ avye̍ ||

a̱bhi | pri̱yāṇi̍ | pa̱va̱te̱ | pu̱nā̱naḥ | de̱vaḥ | de̱vān | svena̍ | rase̍na | pṛ̱ñcan |
indu̍ḥ | dharmā̍ṇi | ṛ̱tu̱-thā | vasā̍naḥ | daśa̍ | kṣipa̍ḥ | a̱vya̱ta̱ | sānau̍ | avye̍ ||9.97.12||

9.97.13a vṛṣā̱ śoṇo̍ abhi̱kani̍krada̱dgā na̱daya̍nneti pṛthi̱vīmu̱ta dyām |
9.97.13c indra̍syeva va̱gnurā śṛ̍ṇva ā̱jau pra̍ce̱taya̍nnarṣati̱ vāca̱memām ||

vṛṣā̍ | śoṇa̍ḥ | a̱bhi̱-kani̍kradat | gāḥ | na̱daya̍n | e̱ti̱ | pṛ̱thi̱vīm | u̱ta | dyām |
indra̍sya-iva | va̱gnuḥ | ā | śṛ̱ṇve̱ | ā̱jau | pra̱-ce̱taya̍n | a̱rṣa̱ti̱ | vāca̍m | ā | i̱mām ||9.97.13||

9.97.14a ra̱sāyya̱ḥ paya̍sā̱ pinva̍māna ī̱raya̍nneṣi̱ madhu̍mantama̱ṁśum |
9.97.14c pava̍mānaḥ saṁta̱nime̍ṣi kṛ̱ṇvannindrā̍ya soma pariṣi̱cyamā̍naḥ ||

ra̱sāyya̍ḥ | paya̍sā | pinva̍mānaḥ | ī̱raya̍n | e̱ṣi̱ | madhu̍-mantam | a̱ṁśum |
pava̍mānaḥ | sa̱m-ta̱nim | e̱ṣi̱ | kṛ̱ṇvan | indrā̍ya | so̱ma̱ | pa̱ri̱-si̱cyamā̍naḥ ||9.97.14||

9.97.15a e̱vā pa̍vasva madi̱ro madā̍yodagrā̱bhasya̍ na̱maya̍nvadha̱snaiḥ |
9.97.15c pari̱ varṇa̱ṁ bhara̍māṇo̱ ruśa̍ntaṁ ga̱vyurno̍ arṣa̱ pari̍ soma si̱ktaḥ ||

e̱va | pa̱va̱sva̱ | ma̱di̱raḥ | madā̍ya | u̱da̱-grā̱bhasya̍ | na̱maya̍n | va̱dha̱-snaiḥ |
pari̍ | varṇa̍m | bhara̍māṇaḥ | ruśa̍ntam | ga̱vyuḥ | na̱ḥ | a̱rṣa̱ | pari̍ | so̱ma̱ | si̱ktaḥ ||9.97.15||

9.97.16a ju̱ṣṭvī na̍ indo su̱pathā̍ su̱gānyu̱rau pa̍vasva̱ vari̍vāṁsi kṛ̱ṇvan |
9.97.16c gha̱neva̱ viṣva̍gduri̱tāni̍ vi̱ghnannadhi̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ ||

ju̱ṣṭvī | na̱ḥ | i̱ndo̱ iti̍ | su̱-pathā̍ | su̱-gāni̍ | u̱rau | pa̱va̱sva̱ | vari̍vāṁsi | kṛ̱ṇvan |
gha̱nā-i̍va | viṣva̍k | du̱ḥ-i̱tāni̍ | vi̱-ghnan | adhi̍ | snunā̍ | dha̱nva̱ | sānau̍ | avye̍ ||9.97.16||

9.97.17a vṛ̱ṣṭiṁ no̍ arṣa di̱vyāṁ ji̍ga̱tnumiḻā̍vatīṁ śa̱ṁgayī̍ṁ jī̱radā̍num |
9.97.17c stuke̍va vī̱tā dha̍nvā vici̱nvanbandhū̍m̐ri̱mām̐ ava̍rām̐ indo vā̱yūn ||

vṛ̱ṣṭim | na̱ḥ | a̱rṣa̱ | di̱vyām | ji̱ga̱tnum | iḻā̍-vatīm | śa̱m-gayī̍m | jī̱ra-dā̍num |
stukā̍-iva | vī̱tā | dha̱nva̱ | vi̱-ci̱nvan | bandhū̍n | i̱mān | ava̍rān | i̱ndo̱ iti̍ | vā̱yūn ||9.97.17||

9.97.18a gra̱nthiṁ na vi ṣya̍ grathi̱taṁ pu̍nā̱na ṛ̱juṁ ca̍ gā̱tuṁ vṛ̍ji̱naṁ ca̍ soma |
9.97.18c atyo̱ na kra̍do̱ hari̱rā sṛ̍jā̱no maryo̍ deva dhanva pa̱styā̍vān ||

gra̱nthim | na | vi | sya̱ | gra̱thi̱tam | pu̱nā̱naḥ | ṛ̱jum | ca̱ | gā̱tum | vṛ̱ji̱nam | ca̱ | so̱ma̱ |
atya̍ḥ | na | kra̱da̱ḥ | hari̍ḥ | ā | sṛ̱jā̱naḥ | marya̍ḥ | de̱va̱ | dha̱nva̱ | pa̱stya̍-vān ||9.97.18||

9.97.19a juṣṭo̱ madā̍ya de̱vatā̍ta indo̱ pari̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ |
9.97.19c sa̱hasra̍dhāraḥ sura̱bhirada̍bdha̱ḥ pari̍ srava̱ vāja̍sātau nṛ̱ṣahye̍ ||

juṣṭa̍ḥ | madā̍ya | de̱va-tā̍te | i̱ndo̱ iti̍ | pari̍ | snunā̍ | dha̱nva̱ | sānau̍ | avye̍ |
sa̱hasra̍-dhāraḥ | su̱ra̱bhiḥ | ada̍bdhaḥ | pari̍ | sra̱va̱ | vāja̍-sātau | nṛ̱-sahye̍ ||9.97.19||

9.97.20a a̱ra̱śmāno̱ ye̍'ra̱thā ayu̍ktā̱ atyā̍so̱ na sa̍sṛjā̱nāsa̍ ā̱jau |
9.97.20c e̱te śu̱krāso̍ dhanvanti̱ somā̱ devā̍sa̱stām̐ upa̍ yātā̱ piba̍dhyai ||

a̱ra̱śmāna̍ḥ | ye | a̱ra̱thāḥ | ayu̍ktāḥ | atyā̍saḥ | na | sa̱sṛ̱jā̱nāsa̍ḥ | ā̱jau |
e̱te | śu̱krāsa̍ḥ | dha̱nva̱nti̱ | somā̍ḥ | devā̍saḥ | tān | upa̍ | yā̱ta̱ | piba̍dhyai ||9.97.20||

9.97.21a e̱vā na̍ indo a̱bhi de̱vavī̍ti̱ṁ pari̍ srava̱ nabho̱ arṇa̍śca̱mūṣu̍ |
9.97.21c somo̍ a̱smabhya̱ṁ kāmya̍ṁ bṛ̱hanta̍ṁ ra̱yiṁ da̍dātu vī̱rava̍ntamu̱gram ||

e̱va | na̱ḥ | i̱ndo̱ | a̱bhi | de̱va-vī̍tim | pari̍ | sra̱va̱ | nabha̍ḥ | arṇa̍ḥ | ca̱mūṣu̍ |
soma̍ḥ | a̱smabhya̍m | kāmya̍m | bṛ̱hanta̍m | ra̱yim | da̱dā̱tu̱ | vī̱ra-va̍ntam | u̱gram ||9.97.21||

9.97.22a takṣa̱dyadī̱ mana̍so̱ vena̍to̱ vāgjyeṣṭha̍sya vā̱ dharma̍ṇi̱ kṣoranī̍ke |
9.97.22c ādī̍māya̱nvara̱mā vā̍vaśā̱nā juṣṭa̱ṁ pati̍ṁ ka̱laśe̱ gāva̱ indu̍m ||

takṣa̍t | yadi̍ | mana̍saḥ | vena̍taḥ | vāk | jyeṣṭha̍sya | vā̱ | dharma̍ṇi | kṣoḥ | anī̍ke |
āt | ī̱m | ā̱ya̱n | vara̍m | ā | vā̱va̱śā̱nāḥ | juṣṭa̍m | pati̍m | ka̱laśe̍ | gāva̍ḥ | indu̍m ||9.97.22||

9.97.23a pra dā̍nu̱do di̱vyo dā̍nupi̱nva ṛ̱tamṛ̱tāya̍ pavate sume̱dhāḥ |
9.97.23c dha̱rmā bhu̍vadvṛja̱nya̍sya̱ rājā̱ pra ra̱śmibhi̍rda̱śabhi̍rbhāri̱ bhūma̍ ||

pra | dā̱nu̱-daḥ | di̱vyaḥ | dā̱nu̱-pi̱nvaḥ | ṛ̱tam | ṛ̱tāya̍ | pa̱va̱te̱ | su̱-me̱dhāḥ |
dha̱rmā | bhu̱va̱t | vṛ̱ja̱nya̍sya | rājā̍ | pra | rā̱smi-bhi̍ḥ | da̱śa-bhi̍ḥ | bhā̱ri̱ | bhūma̍ ||9.97.23||

9.97.24a pa̱vitre̍bhi̱ḥ pava̍māno nṛ̱cakṣā̱ rājā̍ de̱vānā̍mu̱ta martyā̍nām |
9.97.24c dvi̱tā bhu̍vadrayi̱patī̍ rayī̱ṇāmṛ̱taṁ bha̍ra̱tsubhṛ̍ta̱ṁ cārvindu̍ḥ ||

pa̱vitre̍bhiḥ | pava̍mānaḥ | nṛ̱-cakṣā̍ḥ | rājā̍ | de̱vānā̍m | u̱ta | martyā̍nām |
dvi̱tā | bhu̱va̱t | ra̱yi̱-pati̍ḥ | ra̱yī̱ṇām | ṛ̱tam | bha̱ra̱t | su-bhṛ̍tam | cāru̍ | indu̍ḥ ||9.97.24||

9.97.25a arvā̍m̐ iva̱ śrava̍se sā̱timacchendra̍sya vā̱yora̱bhi vī̱tima̍rṣa |
9.97.25c sa na̍ḥ sa̱hasrā̍ bṛha̱tīriṣo̍ dā̱ bhavā̍ soma draviṇo̱vitpu̍nā̱naḥ ||

arvā̍n-iva | śrava̍se | sā̱tim | accha̍ | indra̍sya | vā̱yoḥ | a̱bhi | vī̱tim | a̱rṣa̱ |
saḥ | na̱ḥ | sa̱hasrā̍ | bṛ̱ha̱tīḥ | iṣa̍ḥ | dā̱ḥ | bhava̍ | so̱ma̱ | dra̱vi̱ṇa̱ḥ-vit | pu̱nā̱naḥ ||9.97.25||

9.97.26a de̱vā̱vyo̍ naḥ pariṣi̱cyamā̍nā̱ḥ kṣaya̍ṁ su̱vīra̍ṁ dhanvantu̱ somā̍ḥ |
9.97.26c ā̱ya̱jyava̍ḥ suma̱tiṁ vi̱śvavā̍rā̱ hotā̍ro̱ na di̍vi̱yajo̍ ma̱ndrata̍māḥ ||

de̱va̱-a̱vya̍ḥ | na̱ḥ | pa̱ri̱-si̱cyamā̍nāḥ | kṣaya̍m | su̱-vīra̍m | dha̱nva̱ntu̱ | somā̍ḥ |
ā̱-ya̱jyava̍ḥ | su̱-ma̱tim | vi̱śva-vā̍rāḥ | hotā̍raḥ | na | di̱vi̱-yaja̍ḥ | ma̱ndra-ta̍māḥ ||9.97.26||

9.97.27a e̱vā de̍va de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍se deva̱pāna̍ḥ |
9.97.27c ma̱haści̱ddhi ṣmasi̍ hi̱tāḥ sa̍ma̱rye kṛ̱dhi su̍ṣṭhā̱ne roda̍sī punā̱naḥ ||

e̱va | de̱va̱ | de̱va-tā̍te | pa̱va̱sva̱ | ma̱he | so̱ma̱ | psara̍se | de̱va̱-pāna̍ḥ |
ma̱haḥ | ci̱t | hi | smasi̍ | hi̱tāḥ | sa̱-ma̱rye | kṛ̱dhi | su̱sthā̱ne iti̍ su̱-sthā̱ne | roda̍sī̱ iti̍ | pu̱nā̱naḥ ||9.97.27||

9.97.28a aśvo̱ na kra̍do̱ vṛṣa̍bhiryujā̱naḥ si̱ṁho na bhī̱mo mana̍so̱ javī̍yān |
9.97.28c a̱rvā̱cīnai̍ḥ pa̱thibhi̱rye raji̍ṣṭhā̱ ā pa̍vasva saumana̱saṁ na̍ indo ||

aśva̍ḥ | na | kra̱da̱ḥ | vṛṣa̍-bhiḥ | yu̱jā̱naḥ | si̱ṁhaḥ | na | bhī̱maḥ | mana̍saḥ | javī̍yān |
a̱rvā̱cīnai̍ḥ | pa̱thi-bhi̍ḥ | ye | raji̍ṣṭhāḥ | ā | pa̱va̱sva̱ | sau̱ma̱na̱sam | na̱ḥ | i̱ndo̱ iti̍ ||9.97.28||

9.97.29a śa̱taṁ dhārā̍ de̱vajā̍tā asṛgrantsa̱hasra̍menāḥ ka̱vayo̍ mṛjanti |
9.97.29c indo̍ sa̱nitra̍ṁ di̱va ā pa̍vasva purae̱tāsi̍ maha̱to dhana̍sya ||

śa̱tam | dhārā̍ḥ | de̱va-jā̍tāḥ | a̱sṛ̱gra̱n | sa̱hasra̍m | e̱nā̱ḥ | ka̱vaya̍ḥ | mṛ̱ja̱nti̱ |
indo̱ iti̍ | sa̱nitra̍m | di̱vaḥ | ā | pa̱va̱sva̱ | pu̱ra̱ḥ-e̱tā | a̱si̱ | ma̱ha̱taḥ | dhana̍sya ||9.97.29||

9.97.30a di̱vo na sargā̍ asasṛgra̱mahnā̱ṁ rājā̱ na mi̱traṁ pra mi̍nāti̱ dhīra̍ḥ |
9.97.30c pi̱turna pu̱traḥ kratu̍bhiryatā̱na ā pa̍vasva vi̱śe a̱syā ajī̍tim ||

di̱vaḥ | na | sargā̍ḥ | a̱sa̱sṛ̱gra̱m | ahnā̍m | rājā̍ | na | mi̱tram | pra | mi̱nā̱ti̱ | dhīra̍ḥ |
pi̱tuḥ | na | pu̱traḥ | kratu̍-bhiḥ | ya̱tā̱naḥ | ā | pa̱va̱sva̱ | vi̱śe | a̱syai | ajī̍tim ||9.97.30||

9.97.31a pra te̱ dhārā̱ madhu̍matīrasṛgra̱nvārā̱nyatpū̱to a̱tyeṣyavyā̍n |
9.97.31c pava̍māna̱ pava̍se̱ dhāma̱ gonā̍ṁ jajñā̱naḥ sūrya̍mapinvo a̱rkaiḥ ||

pra | te̱ | dhārā̍ḥ | madhu̍-matīḥ | a̱sṛ̱gra̱n | vārā̍n | yat | pū̱taḥ | a̱ti̱-eṣi̍ | avyā̍n |
pava̍māna | pava̍se | dhāma̍ | gonā̍m | ja̱jñā̱naḥ | sūrya̍m | a̱pi̱nva̱ḥ | a̱rkaiḥ ||9.97.31||

9.97.32a kani̍krada̱danu̱ panthā̍mṛ̱tasya̍ śu̱kro vi bhā̍sya̱mṛta̍sya̱ dhāma̍ |
9.97.32c sa indrā̍ya pavase matsa̱ravā̍nhinvā̱no vāca̍ṁ ma̱tibhi̍ḥ kavī̱nām ||

kani̍kradat | anu̍ | panthā̍m | ṛ̱tasya̍ | śu̱kraḥ | vi | bhā̱si̱ | a̱mṛta̍sya | dhāma̍ |
saḥ | indrā̍ya | pa̱va̱se̱ | ma̱tsa̱ra-vā̍n | hi̱nvā̱naḥ | vāca̍m | ma̱ti-bhi̍ḥ | ka̱vī̱nām ||9.97.32||

9.97.33a di̱vyaḥ su̍pa̱rṇo'va̍ cakṣi soma̱ pinva̱ndhārā̱ḥ karma̍ṇā de̱vavī̍tau |
9.97.33c endo̍ viśa ka̱laśa̍ṁ soma̱dhāna̱ṁ kranda̍nnihi̱ sūrya̱syopa̍ ra̱śmim ||

di̱vyaḥ | su̱-pa̱rṇaḥ | ava̍ | ca̱kṣi̱ | so̱ma̱ | pinva̍n | dhārā̍ḥ | karma̍ṇā | de̱va-vī̍tau |
ā | i̱ndo̱ iti̍ | vi̱śa̱ | ka̱laśa̍m | so̱ma̱-dhāna̍m | kranda̍n | i̱hi̱ | sūrya̍sya | upa̍ | ra̱śmim ||9.97.33||

9.97.34a ti̱sro vāca̍ īrayati̱ pra vahni̍rṛ̱tasya̍ dhī̱tiṁ brahma̍ṇo manī̱ṣām |
9.97.34c gāvo̍ yanti̱ gopa̍tiṁ pṛ̱cchamā̍nā̱ḥ soma̍ṁ yanti ma̱tayo̍ vāvaśā̱nāḥ ||

ti̱sraḥ | vāca̍ḥ | ī̱ra̱ya̱ti̱ | pra | vahni̍ḥ | ṛ̱tasya̍ | dhī̱tim | brahma̍ṇaḥ | ma̱nī̱ṣām |
gāva̍ḥ | ya̱nti̱ | go-pa̍tim | pṛ̱cchamā̍nāḥ | soma̍m | ya̱nti̱ | ma̱taya̍ḥ | vā̱va̱śā̱nāḥ ||9.97.34||

9.97.35a soma̱ṁ gāvo̍ dhe̱navo̍ vāvaśā̱nāḥ soma̱ṁ viprā̍ ma̱tibhi̍ḥ pṛ̱cchamā̍nāḥ |
9.97.35c soma̍ḥ su̱taḥ pū̍yate a̱jyamā̍na̱ḥ some̍ a̱rkāstri̱ṣṭubha̱ḥ saṁ na̍vante ||

soma̍m | gāva̍ḥ | dhe̱nava̍ḥ | vā̱va̱śā̱nāḥ | soma̍m | viprā̍ḥ | ma̱ti-bhi̍ḥ | pṛ̱cchamā̍nāḥ |
soma̍ḥ | su̱taḥ | pū̱ya̱te̱ | a̱jyamā̍naḥ | some̍ | a̱rkāḥ | tri̱-stubha̍ḥ | sam | na̱va̱nte̱ ||9.97.35||

9.97.36a e̱vā na̍ḥ soma pariṣi̱cyamā̍na̱ ā pa̍vasva pū̱yamā̍naḥ sva̱sti |
9.97.36c indra̱mā vi̍śa bṛha̱tā rave̍ṇa va̱rdhayā̱ vāca̍ṁ ja̱nayā̱ pura̍ṁdhim ||

e̱va | na̱ḥ | so̱ma̱ | pa̱ri̱-si̱cyamā̍naḥ | ā | pa̱va̱sva̱ | pū̱yamā̍naḥ | sva̱sti |
indra̍m | ā | vi̱śa̱ | bṛ̱ha̱tā | rave̍ṇa | va̱rdhaya̍ | vāca̍m | ja̱naya̍ | pura̍m-dhim ||9.97.36||

9.97.37a ā jāgṛ̍vi̱rvipra̍ ṛ̱tā ma̍tī̱nāṁ soma̍ḥ punā̱no a̍sadacca̱mūṣu̍ |
9.97.37c sapa̍nti̱ yaṁ mi̍thu̱nāso̱ nikā̍mā adhva̱ryavo̍ rathi̱rāsa̍ḥ su̱hastā̍ḥ ||

ā | jāgṛ̍viḥ | vipra̍ḥ | ṛ̱tā | ma̱tī̱nām | soma̍ḥ | pu̱nā̱naḥ | a̱sa̱da̱t | ca̱mūṣu̍ |
sapa̍nti | yam | mi̱thu̱nāsa̍ḥ | ni-kā̍māḥ | a̱dhva̱ryava̍ḥ | ra̱thi̱rāsa̍ḥ | su̱-hastā̍ḥ ||9.97.37||

9.97.38a sa pu̍nā̱na upa̱ sūre̱ na dhātobhe a̍prā̱ roda̍sī̱ vi ṣa ā̍vaḥ |
9.97.38c pri̱yā ci̱dyasya̍ priya̱sāsa̍ ū̱tī sa tū dhana̍ṁ kā̱riṇe̱ na pra ya̍ṁsat ||

saḥ | pu̱nā̱naḥ | upa̍ | sūre̍ | na | dhātā̍ | ā | u̱bhe iti̍ | a̱prā̱ḥ | roda̍sī̱ iti̍ | vi | saḥ | ā̱va̱rityā̍vaḥ |
pri̱yā | ci̱t | yasya̍ | pri̱ya̱sāsa̍ḥ | ū̱tī | saḥ | tu | dhana̍m | kā̱riṇe̍ | na | pra | ya̱ṁsa̱t ||9.97.38||

9.97.39a sa va̍rdhi̱tā vardha̍naḥ pū̱yamā̍na̱ḥ somo̍ mī̱ḍhvām̐ a̱bhi no̱ jyoti̍ṣāvīt |
9.97.39c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñāḥ sva̱rvido̍ a̱bhi gā adri̍mu̱ṣṇan ||

saḥ | va̱rdhi̱tā | vardha̍naḥ | pū̱yamā̍naḥ | soma̍ḥ | mī̱ḍhvān | a̱bhi | na̱ḥ | jyoti̍ṣā | ā̱vī̱t |
yena̍ | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | pa̱da̱-jñāḥ | sva̱ḥ-vida̍ḥ | a̱bhi | gāḥ | adri̍m | u̱ṣṇan ||9.97.39||

9.97.40a akrā̍ntsamu̱draḥ pra̍tha̱me vidha̍rmañja̱naya̍npra̱jā bhuva̍nasya̱ rājā̍ |
9.97.40c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̱ avye̍ bṛ̱hatsomo̍ vāvṛdhe suvā̱na indu̍ḥ ||

akrā̍n | sa̱mu̱draḥ | pra̱tha̱me | vi-dha̍rman | ja̱naya̍n | pra̱-jāḥ | bhuva̍nasya | rājā̍ |
vṛṣā̍ | pa̱vitre̍ | adhi̍ | sānau̍ | avye̍ | bṛ̱hat | soma̍ḥ | va̱vṛ̱dhe̱ | su̱vā̱naḥ | indu̍ḥ ||9.97.40||

9.97.41a ma̱hattatsomo̍ mahi̱ṣaśca̍kārā̱pāṁ yadgarbho'vṛ̍ṇīta de̱vān |
9.97.41c ada̍dhā̱dindre̱ pava̍māna̱ ojo'ja̍naya̱tsūrye̱ jyoti̱rindu̍ḥ ||

ma̱hat | tat | soma̍ḥ | ma̱hi̱ṣaḥ | ca̱kā̱ra̱ | a̱pām | yat | garbha̍ḥ | avṛ̍ṇīta | de̱vān |
ada̍dhāt | indre̍ | pava̍mānaḥ | oja̍ḥ | aja̍nayat | sūrye̍ | jyoti̍ḥ | indu̍ḥ ||9.97.41||

9.97.42a matsi̍ vā̱yumi̱ṣṭaye̱ rādha̍se ca̱ matsi̍ mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.97.42c matsi̱ śardho̱ māru̍ta̱ṁ matsi̍ de̱vānmatsi̱ dyāvā̍pṛthi̱vī de̍va soma ||

matsi̍ | vā̱yum | i̱ṣṭaye̍ | rādha̍se | ca̱ | matsi̍ | mi̱trāvaru̍ṇā | pū̱yamā̍naḥ |
matsi̍ | śardha̍ḥ | māru̍tam | matsi̍ | de̱vān | matsi̍ | dyāvā̍pṛthi̱vī iti̍ | de̱va̱ | so̱ma̱ ||9.97.42||

9.97.43a ṛ̱juḥ pa̍vasva vṛji̱nasya̍ ha̱ntāpāmī̍vā̱ṁ bādha̍māno̱ mṛdha̍śca |
9.97.43c a̱bhi̱śrī̱ṇanpaya̱ḥ paya̍sā̱bhi gonā̱mindra̍sya̱ tvaṁ tava̍ va̱yaṁ sakhā̍yaḥ ||

ṛ̱juḥ | pa̱va̱sva̱ | vṛ̱ji̱nasya̍ | ha̱ntā | apa̍ | amī̍vām | bādha̍mānaḥ | mṛdha̍ḥ | ca̱ |
a̱bhi̱-śrī̱ṇan | paya̍ḥ | paya̍sā | a̱bhi | gonā̍m | indra̍sya | tvam | tava̍ | va̱yam | sakhā̍yaḥ ||9.97.43||

9.97.44a madhva̱ḥ sūda̍ṁ pavasva̱ vasva̱ utsa̍ṁ vī̱raṁ ca̍ na̱ ā pa̍vasvā̱ bhaga̍ṁ ca |
9.97.44c svada̱svendrā̍ya̱ pava̍māna indo ra̱yiṁ ca̍ na̱ ā pa̍vasvā samu̱drāt ||

madhva̍ḥ | sūda̍m | pa̱va̱sva̱ | vasva̍ḥ | utsa̍m | vī̱ram | ca̱ | na̱ḥ | ā | pa̱va̱sva̱ | bhaga̍m | ca̱ |
svada̍sva | indrā̍ya | pava̍mānaḥ | i̱ndo̱ iti̍ | ra̱yim | ca̱ | na̱ḥ | ā | pa̱va̱sva̱ | sa̱mu̱drāt ||9.97.44||

9.97.45a soma̍ḥ su̱to dhāra̱yātyo̱ na hitvā̱ sindhu̱rna ni̱mnama̱bhi vā̱jya̍kṣāḥ |
9.97.45c ā yoni̱ṁ vanya̍masadatpunā̱naḥ samindu̱rgobhi̍rasara̱tsama̱dbhiḥ ||

soma̍ḥ | su̱taḥ | dhāra̍yā | atya̍ḥ | na | hitvā̍ | sindhu̍ḥ | na | ni̱mnam | a̱bhi | vā̱jī | a̱kṣā̱riti̍ |
ā | yoni̍m | vanya̍m | a̱sa̱da̱t | pu̱nā̱naḥ | sam | indu̍ḥ | gobhi̍ḥ | a̱sa̱ra̱t | sam | a̱t-bhiḥ ||9.97.45||

9.97.46a e̱ṣa sya te̍ pavata indra̱ soma̍śca̱mūṣu̱ dhīra̍ uśa̱te tava̍svān |
9.97.46c sva̍rcakṣā rathi̱raḥ sa̱tyaśu̍ṣma̱ḥ kāmo̱ na yo de̍vaya̱tāmasa̍rji ||

e̱ṣaḥ | syaḥ | te̱ | pa̱va̱te̱ | i̱ndra̱ | soma̍ḥ | ca̱mūṣu̍ | dhīra̍ḥ | u̱śa̱te | tava̍svān |
sva̍ḥ-cakṣāḥ | ra̱thi̱raḥ | sa̱tya-śu̍ṣmaḥ | kāma̍ḥ | na | yaḥ | de̱va̱-ya̱tām | asa̍rji ||9.97.46||

9.97.47a e̱ṣa pra̱tnena̱ vaya̍sā punā̱nasti̱ro varpā̍ṁsi duhi̱turdadhā̍naḥ |
9.97.47c vasā̍na̱ḥ śarma̍ tri̱varū̍thama̱psu hote̍va yāti̱ sama̍neṣu̱ rebha̍n ||

e̱ṣaḥ | pra̱tnena̍ | vaya̍sā | pu̱nā̱naḥ | ti̱raḥ | varpā̍ṁsi | du̱hi̱tuḥ | dadhā̍naḥ |
vasā̍naḥ | śarma̍ | tri̱-varū̍tham | a̱p-su | hotā̍-iva | yā̱ti̱ | sama̍neṣu | rebha̍n ||9.97.47||

9.97.48a nū na̱stvaṁ ra̍thi̱ro de̍va soma̱ pari̍ srava ca̱mvo̍ḥ pū̱yamā̍naḥ |
9.97.48c a̱psu svādi̍ṣṭho̱ madhu̍mām̐ ṛ̱tāvā̍ de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā ||

nu | na̱ḥ | tvam | ra̱thi̱raḥ | de̱va̱ | so̱ma̱ | pari̍ | sra̱va̱ | ca̱mvo̍ḥ | pū̱yamā̍naḥ |
a̱p-su | svādi̍ṣṭhaḥ | madhu̍-mān | ṛ̱ta-vā̍ | de̱vaḥ | na | yaḥ | sa̱vi̱tā | sa̱tya-ma̍nmā ||9.97.48||

9.97.49a a̱bhi vā̱yuṁ vī̱tya̍rṣā gṛṇā̱no̱3̱̍'bhi mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.97.49c a̱bhī nara̍ṁ dhī̱java̍naṁ rathe̱ṣṭhāma̱bhīndra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhum ||

a̱bhi | vā̱yum | vī̱tī | a̱rṣa̱ | gṛ̱ṇā̱naḥ | a̱bhi | mi̱trāvaru̍ṇā | pū̱yamā̍naḥ |
a̱bhi | nara̍m | dhī̱-java̍nam | ra̱the̱-sthām | a̱bhi | indra̍m | vṛṣa̍ṇam | vajra̍-bāhum ||9.97.49||

9.97.50a a̱bhi vastrā̍ suvasa̱nānya̍rṣā̱bhi dhe̱nūḥ su̱dughā̍ḥ pū̱yamā̍naḥ |
9.97.50c a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhyaśvā̍nra̱thino̍ deva soma ||

a̱bhi | vastrā̍ | su̱-va̱sa̱nāni̍ | a̱rṣa̱ | a̱bhi | dhe̱nūḥ | su̱-dughā̍ḥ | pū̱yamā̍naḥ |
a̱bhi | ca̱ndrā | bharta̍ve | na̱ḥ | hira̍ṇyā | a̱bhi | aśvā̍n | ra̱thina̍ḥ | de̱va̱ | so̱ma̱ ||9.97.50||

9.97.51a a̱bhī no̍ arṣa di̱vyā vasū̍nya̱bhi viśvā̱ pārthi̍vā pū̱yamā̍naḥ |
9.97.51c a̱bhi yena̱ dravi̍ṇama̱śnavā̍mā̱bhyā̍rṣe̱yaṁ ja̍madagni̱vanna̍ḥ ||

a̱bhi | na̱ḥ | a̱rṣa̱ | di̱vyā | vasū̍ni | a̱bhi | viśvā̍ | pārthi̍vā | pū̱yamā̍naḥ |
a̱bhi | yena̍ | dravi̍ṇam | a̱śnavā̍ma | a̱bhi | ā̱rṣe̱yam | ja̱ma̱da̱gni̱-vat | na̱ḥ ||9.97.51||

9.97.52a a̱yā pa̱vā pa̍vasvai̱nā vasū̍ni mām̐śca̱tva i̍ndo̱ sara̍si̱ pra dha̍nva |
9.97.52c bra̱dhnaści̱datra̱ vāto̱ na jū̱taḥ pu̍ru̱medha̍ści̱ttaka̍ve̱ nara̍ṁ dāt ||

a̱yā | pa̱vā | pa̱va̱sva̱ | e̱nā | vasū̍ni | mā̱m̐śca̱tve | i̱ndo̱ iti̍ | sara̍si | pra | dha̱nva̱ |
bra̱dhnaḥ | ci̱t | atra̍ | vāta̍ḥ | na | jū̱taḥ | pu̱ru̱-medha̍ḥ | ci̱t | taka̍ve | nara̍m | dā̱t ||9.97.52||

9.97.53a u̱ta na̍ e̱nā pa̍va̱yā pa̍va̱svādhi̍ śru̱te śra̱vāyya̍sya tī̱rthe |
9.97.53c ṣa̱ṣṭiṁ sa̱hasrā̍ naigu̱to vasū̍ni vṛ̱kṣaṁ na pa̱kvaṁ dhū̍nava̱draṇā̍ya ||

u̱ta | na̱ḥ | e̱nā | pa̱va̱yā | pa̱va̱sva̱ | adhi̍ | śru̱te | śra̱vāyya̍sya | tī̱rthe |
ṣa̱ṣṭim | sa̱hasrā̍ | nai̱gu̱taḥ | vasū̍ni | vṛ̱kṣam | na | pa̱kvam | dhū̱na̱va̱t | raṇā̍ya ||9.97.53||

9.97.54a mahī̱me a̍sya̱ vṛṣa̱nāma̍ śū̱ṣe mām̐śca̍tve vā̱ pṛśa̍ne vā̱ vadha̍tre |
9.97.54c asvā̍payanni̱guta̍ḥ sne̱haya̱ccāpā̱mitrā̱m̐ apā̱cito̍ ace̱taḥ ||

mahi̍ | i̱me iti̍ | a̱sya̱ | vṛṣa̱nāma̍ | śū̱ṣe iti̍ | mām̐śca̍tve | vā̱ | pṛśa̍ne | vā̱ | vadha̍tre̱ iti̍ |
asvā̍payat | ni̱-guta̍ḥ | sne̱haya̍t | ca̱ | apa̍ | a̱mitrā̍n | apa̍ | a̱cita̍ḥ | a̱ca̱ | i̱taḥ ||9.97.54||

9.97.55a saṁ trī pa̱vitrā̱ vita̍tānye̱ṣyanveka̍ṁ dhāvasi pū̱yamā̍naḥ |
9.97.55c asi̱ bhago̱ asi̍ dā̱trasya̍ dā̱tāsi̍ ma̱ghavā̍ ma̱ghava̍dbhya indo ||

sam | trī | pa̱vitrā̍ | vi-ta̍tāni | e̱ṣi̱ | anu̍ | eka̍m | dhā̱va̱si̱ | pū̱yamā̍naḥ |
asi̍ | bhaga̍ḥ | asi̍ | dā̱trasya̍ | dā̱tā | asi̍ | ma̱gha-vā̍ | ma̱ghava̍t-bhyaḥ | i̱ndo̱ iti̍ ||9.97.55||

9.97.56a e̱ṣa vi̍śva̱vitpa̍vate manī̱ṣī somo̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ |
9.97.56c dra̱psām̐ ī̱raya̍nvi̱dathe̱ṣvindu̱rvi vāra̱mavya̍ṁ sa̱mayāti̍ yāti ||

e̱ṣaḥ | vi̱śva̱-vit | pa̱va̱te̱ | ma̱nī̱ṣī | soma̍ḥ | viśva̍sya | bhuva̍nasya | rājā̍ |
dra̱psān | ī̱raya̍n | vi̱dathe̍ṣu | indu̍ḥ | vi | vāra̍m | avya̍m | sa̱mayā̍ | ati̍ | yā̱ti̱ ||9.97.56||

9.97.57a indu̍ṁ rihanti mahi̱ṣā ada̍bdhāḥ pa̱de re̍bhanti ka̱vayo̱ na gṛdhrā̍ḥ |
9.97.57c hi̱nvanti̱ dhīrā̍ da̱śabhi̱ḥ kṣipā̍bhi̱ḥ sama̍ñjate rū̱pama̱pāṁ rase̍na ||

indu̍m | ri̱ha̱nti̱ | ma̱hi̱ṣāḥ | ada̍bdhāḥ | pa̱de | re̱bha̱nti̱ | ka̱vaya̍ḥ | na | gṛdhrā̍ḥ |
hi̱nvanti̍ | dhīrā̍ḥ | da̱śa-bhi̍ḥ | kṣipā̍bhiḥ | sam | a̱ñja̱te̱ | rū̱pam | a̱pām | rase̍na ||9.97.57||

9.97.58a tvayā̍ va̱yaṁ pava̍mānena soma̱ bhare̍ kṛ̱taṁ vi ci̍nuyāma̱ śaśva̍t |
9.97.58c tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||

tvayā̍ | va̱yam | pava̍mānena | so̱ma̱ | bhare̍ | kṛ̱tam | vi | ci̱nu̱yā̱ma̱ | śaśva̍t |
tat | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | ma̱ma̱ha̱ntā̱m | adi̍tiḥ | sindhu̍ḥ | pṛ̱thi̱vī | u̱ta | dyauḥ ||9.97.58||


9.98.1a a̱bhi no̍ vāja̱sāta̍maṁ ra̱yima̍rṣa puru̱spṛha̍m |
9.98.1c indo̍ sa̱hasra̍bharṇasaṁ tuvidyu̱mnaṁ vi̍bhvā̱saha̍m ||

a̱bhi | na̱ḥ | vā̱ja̱-sāta̍mam | ra̱yim | a̱rṣa̱ | pu̱ru̱-spṛha̍m |
indo̱ iti̍ | sa̱hasra̍-bharṇasam | tu̱vi̱-dyu̱mnam | vi̱bhva̱-saha̍m ||9.98.1||

9.98.2a pari̱ ṣya su̍vā̱no a̱vyaya̱ṁ rathe̱ na varmā̍vyata |
9.98.2c indu̍ra̱bhi druṇā̍ hi̱to hi̍yā̱no dhārā̍bhirakṣāḥ ||

pari̍ | syaḥ | su̱vā̱naḥ | a̱vyaya̍m | rathe̍ | na | varma̍ | a̱vya̱ta̱ |
indu̍ḥ | a̱bhi | druṇā̍ | hi̱taḥ | hi̱yā̱naḥ | dhārā̍bhiḥ | a̱kṣā̱riti̍ ||9.98.2||

9.98.3a pari̱ ṣya su̍vā̱no a̍kṣā̱ indu̱ravye̱ mada̍cyutaḥ |
9.98.3c dhārā̱ ya ū̱rdhvo a̍dhva̱re bhrā̱jā naiti̍ gavya̱yuḥ ||

pari̍ | syaḥ | su̱vā̱naḥ | a̱kṣā̱riti̍ | indu̍ḥ | avye̍ | mada̍-cyutaḥ |
dhārā̍ | yaḥ | ū̱rdhvaḥ | a̱dhva̱re | bhrā̱jā | na | eti̍ | ga̱vya̱-yuḥ ||9.98.3||

9.98.4a sa hi tvaṁ de̍va̱ śaśva̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
9.98.4c indo̍ saha̱sriṇa̍ṁ ra̱yiṁ śa̱tātmā̍naṁ vivāsasi ||

saḥ | hi | tvam | de̱va̱ | śaśva̍te | vasu̍ | martā̍ya | dā̱śuṣe̍ |
indo̱ iti̍ | sa̱ha̱sriṇa̍m | ra̱yim | śa̱ta-ā̍tmānam | vi̱vā̱sa̱si̱ ||9.98.4||

9.98.5a va̱yaṁ te̍ a̱sya vṛ̍traha̱nvaso̱ vasva̍ḥ puru̱spṛha̍ḥ |
9.98.5c ni nedi̍ṣṭhatamā i̱ṣaḥ syāma̍ su̱mnasyā̍dhrigo ||

va̱yam | te̱ | a̱sya | vṛ̱tra̱-ha̱n | vaso̱ iti̍ | vasva̍ḥ | pu̱ru̱-spṛha̍ḥ |
ni | nedi̍ṣṭha-tamāḥ | i̱ṣaḥ | syāma̍ | su̱mnasya̍ | a̱dhri̱go̱ itya̍dhri-go ||9.98.5||

9.98.6a dviryaṁ pañca̱ svaya̍śasa̱ṁ svasā̍ro̱ adri̍saṁhatam |
9.98.6c pri̱yamindra̍sya̱ kāmya̍ṁ prasnā̱paya̍ntyū̱rmiṇa̍m ||

dviḥ | yam | pañca̍ | sva-ya̍śasam | svasā̍raḥ | adri̍-saṁhatam |
pri̱yam | indra̍sya | kāmya̍m | pra̱-snā̱paya̍nti | ū̱rmiṇa̍m ||9.98.6||

9.98.7a pari̱ tyaṁ ha̍rya̱taṁ hari̍ṁ ba̱bhruṁ pu̍nanti̱ vāre̍ṇa |
9.98.7c yo de̱vānviśvā̱m̐ itpari̱ made̍na sa̱ha gaccha̍ti ||

pari̍ | tyam | ha̱rya̱tam | hari̍m | ba̱bhrum | pu̱na̱nti̱ | vāre̍ṇa |
yaḥ | de̱vān | viśvā̍n | it | pari̍ | made̍na | sa̱ha | gaccha̍ti ||9.98.7||

9.98.8a a̱sya vo̱ hyava̍sā̱ pānto̍ dakṣa̱sādha̍nam |
9.98.8c yaḥ sū̱riṣu̱ śravo̍ bṛ̱hadda̱dhe sva1̱̍rṇa ha̍rya̱taḥ ||

a̱sya | va̱ḥ | hi | ava̍sā | pānta̍ḥ | da̱kṣa̱-sādha̍nam |
yaḥ | sū̱riṣu̍ | śrava̍ḥ | bṛ̱hat | da̱dhe | sva̍ḥ | na | ha̱rya̱taḥ ||9.98.8||

9.98.9a sa vā̍ṁ ya̱jñeṣu̍ mānavī̱ indu̍rjaniṣṭa rodasī |
9.98.9c de̱vo de̍vī giri̱ṣṭhā asre̍dha̱ntaṁ tu̍vi̱ṣvaṇi̍ ||

saḥ | vā̱m | ya̱jñeṣu̍ | mā̱na̱vī̱ iti̍ | indu̍ḥ | ja̱ni̱ṣṭa̱ | ro̱da̱sī̱ iti̍ |
de̱vaḥ | de̱vī̱ iti̍ | gi̱ri̱-sthāḥ | asre̍dhan | tam | tu̱vi̱-svani̍ ||9.98.9||

9.98.10a indrā̍ya soma̱ pāta̍ve vṛtra̱ghne pari̍ ṣicyase |
9.98.10c nare̍ ca̱ dakṣi̍ṇāvate de̱vāya̍ sadanā̱sade̍ ||

indrā̍ya | so̱ma̱ | pāta̍ve | vṛ̱tra̱-ghne | pari̍ | si̱cya̱se̱ |
nare̍ | ca̱ | dakṣi̍ṇā-vate | de̱vāya̍ | sa̱da̱na̱-sade̍ ||9.98.10||

9.98.11a te pra̱tnāso̱ vyu̍ṣṭiṣu̱ somā̍ḥ pa̱vitre̍ akṣaran |
9.98.11c a̱pa̱protha̍ntaḥ sanu̱tarhu̍ra̱ścita̍ḥ prā̱tastām̐ apra̍cetasaḥ ||

te | pra̱tnāsa̍ḥ | vi-u̍ṣṭiṣu | somā̍ḥ | pa̱vitre̍ | a̱kṣa̱ra̱n |
a̱pa̱-protha̍ntaḥ | sa̱nu̱taḥ | hu̱ra̱ḥ-cita̍ḥ | prā̱tariti̍ | tān | apra̍-cetasaḥ ||9.98.11||

9.98.12a taṁ sa̍khāyaḥ puro̱ruca̍ṁ yū̱yaṁ va̱yaṁ ca̍ sū̱raya̍ḥ |
9.98.12c a̱śyāma̱ vāja̍gandhyaṁ sa̱nema̱ vāja̍pastyam ||

tam | sa̱khā̱ya̱ḥ | pu̱ra̱ḥ-ruca̍m | yū̱yam | va̱yam | ca̱ | sū̱raya̍ḥ |
a̱śyāma̍ | vāja̍-gandhyam | sa̱nema̍ | vāja̍-pastyam ||9.98.12||


9.99.1a ā ha̍rya̱tāya̍ dhṛ̱ṣṇave̱ dhanu̍stanvanti̱ pauṁsya̍m |
9.99.1c śu̱krāṁ va̍ya̱ntyasu̍rāya ni̱rṇija̍ṁ vi̱pāmagre̍ mahī̱yuva̍ḥ ||

ā | ha̱rya̱tāya̍ | dhṛ̱ṣṇave̍ | dhanu̍ḥ | ta̱nva̱nti̱ | pauṁsya̍m |
śu̱krām | va̱ya̱nti̱ | asu̍rāya | ni̱ḥ-nija̍m | vi̱pām | agre̍ | ma̱hī̱yuva̍ḥ ||9.99.1||

9.99.2a adha̍ kṣa̱pā pari̍ṣkṛto̱ vājā̍m̐ a̱bhi pra gā̍hate |
9.99.2c yadī̍ vi̱vasva̍to̱ dhiyo̱ hari̍ṁ hi̱nvanti̱ yāta̍ve ||

adha̍ | kṣa̱pā | pari̍-kṛtaḥ | vājā̍n | a̱bhi | pra | gā̱ha̱te̱ |
yadi̍ | vi̱vasva̍taḥ | dhiya̍ḥ | hari̍m | hi̱nvanti̍ | yāta̍ve ||9.99.2||

9.99.3a tama̍sya marjayāmasi̱ mado̱ ya i̍ndra̱pāta̍maḥ |
9.99.3c yaṁ gāva̍ ā̱sabhi̍rda̱dhuḥ pu̱rā nū̱naṁ ca̍ sū̱raya̍ḥ ||

tam | a̱sya̱ | ma̱rja̱yā̱ma̱si̱ | mada̍ḥ | yaḥ | i̱ndra̱-pāta̍maḥ |
yam | gāva̍ḥ | ā̱sa-bhi̍ḥ | da̱dhuḥ | pu̱rā | nū̱nam | ca̱ | sū̱raya̍ḥ ||9.99.3||

9.99.4a taṁ gātha̍yā purā̱ṇyā pu̍nā̱nama̱bhya̍nūṣata |
9.99.4c u̱to kṛ̍panta dhī̱tayo̍ de̱vānā̱ṁ nāma̱ bibhra̍tīḥ ||

tam | gātha̍yā | pu̱rā̱ṇyā | pu̱nā̱nam | a̱bhi | a̱nū̱ṣa̱ta̱ |
u̱to iti̍ | kṛ̱pa̱nta̱ | dhī̱taya̍ḥ | de̱vānā̍m | nāma̍ | bibhra̍tīḥ ||9.99.4||

9.99.5a tamu̱kṣamā̍ṇama̱vyaye̱ vāre̍ punanti dharṇa̱sim |
9.99.5c dū̱taṁ na pū̱rvaci̍ttaya̱ ā śā̍sate manī̱ṣiṇa̍ḥ ||

tam | u̱kṣamā̍ṇam | a̱vyaye̍ | vāre̍ | pu̱na̱nti̱ | dha̱rṇa̱sim |
dū̱tam | na | pū̱rva-ci̍ttaye | ā | śā̱sa̱te̱ | ma̱nī̱ṣiṇa̍ḥ ||9.99.5||

9.99.6a sa pu̍nā̱no ma̱dinta̍ma̱ḥ soma̍śca̱mūṣu̍ sīdati |
9.99.6c pa̱śau na reta̍ ā̱dadha̱tpati̍rvacasyate dhi̱yaḥ ||

saḥ | pu̱nā̱naḥ | ma̱din-ta̍maḥ | soma̍ḥ | ca̱mūṣu̍ | sī̱da̱ti̱ |
pa̱śau | na | reta̍ḥ | ā̱-dadha̍t | pati̍ḥ | va̱ca̱sya̱te̱ | dhi̱yaḥ ||9.99.6||

9.99.7a sa mṛ̍jyate su̱karma̍bhirde̱vo de̱vebhya̍ḥ su̱taḥ |
9.99.7c vi̱de yadā̍su saṁda̱dirma̱hīra̱po vi gā̍hate ||

saḥ | mṛ̱jya̱te̱ | su̱karma̍-bhiḥ | de̱vaḥ | de̱vebhya̍ḥ | su̱taḥ |
vi̱de | yat | ā̱su̱ | sa̱m-da̱diḥ | ma̱hīḥ | a̱paḥ | vi | gā̱ha̱te̱ ||9.99.7||

9.99.8a su̱ta i̍ndo pa̱vitra̱ ā nṛbhi̍rya̱to vi nī̍yase |
9.99.8c indrā̍ya matsa̱rinta̍maśca̱mūṣvā ni ṣī̍dasi ||

su̱taḥ | i̱ndo̱ iti̍ | pa̱vitre̍ | ā | nṛ-bhi̍ḥ | ya̱taḥ | vi | nī̱ya̱se̱ |
indrā̍ya | ma̱tsa̱rin-ta̍maḥ | ca̱mūṣu̍ | ā | ni | sī̱da̱si̱ ||9.99.8||


9.100.1a a̱bhī na̍vante a̱druha̍ḥ pri̱yamindra̍sya̱ kāmya̍m |
9.100.1c va̱tsaṁ na pūrva̱ āyu̍ni jā̱taṁ ri̍hanti mā̱tara̍ḥ ||

a̱bhi | na̱va̱nte̱ | a̱druha̍ḥ | pri̱yam | indra̍sya | kāmya̍m |
va̱tsam | na | pūrve̍ | āyu̍ni | jā̱tam | ri̱ha̱nti̱ | mā̱tara̍ḥ ||9.100.1||

9.100.2a pu̱nā̱na i̍nda̱vā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.100.2c tvaṁ vasū̍ni puṣyasi̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

pu̱nā̱naḥ | i̱ndo̱ iti̍ | ā | bha̱ra̱ | soma̍ | dvi̱-barha̍sam | ra̱yim |
tvam | vasū̍ni | pu̱ṣya̱si̱ | viśvā̍ni | dā̱śuṣa̍ḥ | gṛ̱he ||9.100.2||

9.100.3a tvaṁ dhiya̍ṁ mano̱yuja̍ṁ sṛ̱jā vṛ̱ṣṭiṁ na ta̍nya̱tuḥ |
9.100.3c tvaṁ vasū̍ni̱ pārthi̍vā di̱vyā ca̍ soma puṣyasi ||

tvam | dhiya̍m | ma̱na̱ḥ-yuja̍m | sṛ̱ja | vṛ̱ṣṭim | na | ta̱nya̱tuḥ |
tvam | vasū̍ni | pārthi̍vā | di̱vyā | ca̱ | so̱ma̱ | pu̱ṣya̱si̱ ||9.100.3||

9.100.4a pari̍ te ji̱gyuṣo̍ yathā̱ dhārā̍ su̱tasya̍ dhāvati |
9.100.4c raṁha̍māṇā̱ vya1̱̍vyaya̱ṁ vāra̍ṁ vā̱jīva̍ sāna̱siḥ ||

pari̍ | te̱ | ji̱gyuṣa̍ḥ | ya̱thā̱ | dhārā̍ | su̱tasya̍ | dhā̱va̱ti̱ |
raṁha̍māṇā | vi | a̱vyaya̍m | vāra̍m | vā̱jī-i̍va | sā̱na̱siḥ ||9.100.4||

9.100.5a kratve̱ dakṣā̍ya naḥ kave̱ pava̍sva soma̱ dhāra̍yā |
9.100.5c indrā̍ya̱ pāta̍ve su̱to mi̱trāya̱ varu̍ṇāya ca ||

kratve̍ | dakṣā̍ya | na̱ḥ | ka̱ve̱ | pava̍sva | so̱ma̱ | dhāra̍yā |
indrā̍ya | pāta̍ve | su̱taḥ | mi̱trāya̍ | varu̍ṇāya | ca̱ ||9.100.5||

9.100.6a pava̍sva vāja̱sāta̍maḥ pa̱vitre̱ dhāra̍yā su̱taḥ |
9.100.6c indrā̍ya soma̱ viṣṇa̍ve de̱vebhyo̱ madhu̍mattamaḥ ||

pava̍sva | vā̱ja̱-sāta̍maḥ | pa̱vitre̍ | dhāra̍yā | su̱taḥ |
indrā̍ya | so̱ma̱ | viṣṇa̍ve | de̱vebhya̍ḥ | madhu̍mat-tamaḥ ||9.100.6||

9.100.7a tvāṁ ri̍hanti mā̱taro̱ hari̍ṁ pa̱vitre̍ a̱druha̍ḥ |
9.100.7c va̱tsaṁ jā̱taṁ na dhe̱nava̱ḥ pava̍māna̱ vidha̍rmaṇi ||

tvām | ri̱ha̱nti̱ | mā̱tara̍ḥ | hari̍m | pa̱vitre̍ | a̱druha̍ḥ |
va̱tsam | jā̱tam | na | dhe̱nava̍ḥ | pava̍māna | vi-dha̍rmaṇi ||9.100.7||

9.100.8a pava̍māna̱ mahi̱ śrava̍ści̱trebhi̍ryāsi ra̱śmibhi̍ḥ |
9.100.8c śardha̱ntamā̍ṁsi jighnase̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

pava̍māna | mahi̍ | śrava̍ḥ | ci̱trebhi̍ḥ | yā̱si̱ | ra̱śmi-bhi̍ḥ |
śardha̍n | tamā̍ṁsi | ji̱ghna̱se̱ | viśvā̍ni | dā̱śuṣa̍ḥ | gṛ̱he ||9.100.8||

9.100.9a tvaṁ dyāṁ ca̍ mahivrata pṛthi̱vīṁ cāti̍ jabhriṣe |
9.100.9c prati̍ drā̱pima̍muñcathā̱ḥ pava̍māna mahitva̱nā ||

tvam | dyām | ca̱ | ma̱hi̱-vra̱ta̱ | pṛ̱thi̱vīm | ca̱ | ati̍ | ja̱bhri̱ṣe̱ |
prati̍ | drā̱pim | a̱mu̱ñca̱thā̱ḥ | pava̍māna | ma̱hi̱-tva̱nā ||9.100.9||


9.101.1a pu̱roji̍tī vo̱ andha̍saḥ su̱tāya̍ mādayi̱tnave̍ |
9.101.1c apa̱ śvāna̍ṁ śnathiṣṭana̱ sakhā̍yo dīrghaji̱hvya̍m ||

pu̱raḥ-ji̍tī | va̱ḥ | andha̍saḥ | su̱tāya̍ | mā̱da̱yi̱tnave̍ |
apa̍ | śvāna̍m | śna̱thi̱ṣṭa̱na̱ | sakhā̍yaḥ | dī̱rgha̱-ji̱hvya̍m ||9.101.1||

9.101.2a yo dhāra̍yā pāva̱kayā̍ paripra̱syanda̍te su̱taḥ |
9.101.2c indu̱raśvo̱ na kṛtvya̍ḥ ||

yaḥ | dhāra̍yā | pā̱va̱kayā̍ | pa̱ri̱-pra̱syanda̍te | su̱taḥ |
indu̍ḥ | aśva̍ḥ | na | kṛtvya̍ḥ ||9.101.2||

9.101.3a taṁ du̱roṣa̍ma̱bhī nara̱ḥ soma̍ṁ vi̱śvācyā̍ dhi̱yā |
9.101.3c ya̱jñaṁ hi̍nva̱ntyadri̍bhiḥ ||

tam | du̱roṣa̍m | a̱bhi | nara̍ḥ | soma̍m | vi̱śvācyā̍ | dhi̱yā |
ya̱jñam | hi̱nva̱nti̱ | adri̍-bhiḥ ||9.101.3||

9.101.4a su̱tāso̱ madhu̍mattamā̱ḥ somā̱ indrā̍ya ma̱ndina̍ḥ |
9.101.4c pa̱vitra̍vanto akṣarande̱vānga̍cchantu vo̱ madā̍ḥ ||

su̱tāsa̍ḥ | madhu̍mat-tamāḥ | somā̍ḥ | indrā̍ya | ma̱ndina̍ḥ |
pa̱vitra̍-vantaḥ | a̱kṣa̱ra̱n | de̱vān | ga̱ccha̱ntu̱ | va̱ḥ | madā̍ḥ ||9.101.4||

9.101.5a indu̱rindrā̍ya pavata̱ iti̍ de̱vāso̍ abruvan |
9.101.5c vā̱caspati̍rmakhasyate̱ viśva̱syeśā̍na̱ oja̍sā ||

indu̍ḥ | indrā̍ya | pa̱va̱te̱ | iti̍ | de̱vāsa̍ḥ | a̱bru̱va̱n |
vā̱caḥ | pati̍ḥ | ma̱kha̱sya̱te̱ | viśva̍sya | īśā̍naḥ | oja̍sā ||9.101.5||

9.101.6a sa̱hasra̍dhāraḥ pavate samu̱dro vā̍camīṅkha̱yaḥ |
9.101.6c soma̱ḥ patī̍ rayī̱ṇāṁ sakhendra̍sya di̱vedi̍ve ||

sa̱hasra̍-dhāraḥ | pa̱va̱te̱ | sa̱mu̱draḥ | vā̱ca̱m-ī̱ṅkha̱yaḥ |
soma̍ḥ | pati̍ḥ | ra̱yī̱ṇām | sakhā̍ | indra̍sya | di̱ve-di̍ve ||9.101.6||

9.101.7a a̱yaṁ pū̱ṣā ra̱yirbhaga̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.101.7c pati̱rviśva̍sya̱ bhūma̍no̱ vya̍khya̱droda̍sī u̱bhe ||

a̱yam | pū̱ṣā | ra̱yiḥ | bhaga̍ḥ | soma̍ḥ | pu̱nā̱naḥ | a̱rṣa̱ti̱ |
pati̍ḥ | viśva̍sya | bhūma̍naḥ | vi | a̱khya̱t | roda̍sī̱ iti̍ | u̱bhe iti̍ ||9.101.7||

9.101.8a samu̍ pri̱yā a̍nūṣata̱ gāvo̱ madā̍ya̱ ghṛṣva̍yaḥ |
9.101.8c somā̍saḥ kṛṇvate pa̱thaḥ pava̍mānāsa̱ inda̍vaḥ ||

sam | ū̱m̐ iti̍ | pri̱yāḥ | a̱nū̱ṣa̱ta̱ | gāva̍ḥ | madā̍ya | ghṛṣva̍yaḥ |
somā̍saḥ | kṛ̱ṇva̱te̱ | pa̱thaḥ | pava̍mānāsaḥ | inda̍vaḥ ||9.101.8||

9.101.9a ya oji̍ṣṭha̱stamā bha̍ra̱ pava̍māna śra̱vāyya̍m |
9.101.9c yaḥ pañca̍ carṣa̱ṇīra̱bhi ra̱yiṁ yena̱ vanā̍mahai ||

yaḥ | oji̍ṣṭhaḥ | tam | ā | bha̱ra̱ | pava̍māna | śra̱vāyya̍m |
yaḥ | pañca̍ | ca̱rṣa̱ṇīḥ | a̱bhi | ra̱yim | yena̍ | vanā̍mahai ||9.101.9||

9.101.10a somā̍ḥ pavanta̱ inda̍vo̱'smabhya̍ṁ gātu̱vitta̍māḥ |
9.101.10c mi̱trāḥ su̍vā̱nā a̍re̱pasa̍ḥ svā̱dhya̍ḥ sva̱rvida̍ḥ ||

somā̍ḥ | pa̱va̱nte̱ | inda̍vaḥ | a̱smabhya̍m | gā̱tu̱vit-ta̍māḥ |
mi̱trāḥ | su̱vā̱nāḥ | a̱re̱pasa̍ḥ | su̱-ā̱dhya̍ḥ | sva̱ḥ-vida̍ḥ ||9.101.10||

9.101.11a su̱ṣvā̱ṇāso̱ vyadri̍bhi̱ścitā̍nā̱ goradhi̍ tva̱ci |
9.101.11c iṣa̍ma̱smabhya̍ma̱bhita̱ḥ sama̍svaranvasu̱vida̍ḥ ||

su̱svā̱ṇāsa̍ḥ | vi | adri̍-bhiḥ | citā̍nāḥ | goḥ | adhi̍ | tva̱ci |
iṣa̍m | a̱smabhya̍m | a̱bhita̍ḥ | sam | a̱sva̱ra̱n | va̱su̱-vida̍ḥ ||9.101.11||

9.101.12a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.101.12c sūryā̍so̱ na da̍rśa̱tāso̍ jiga̱tnavo̍ dhru̱vā ghṛ̱te ||

e̱te | pū̱tāḥ | vi̱pa̱ḥ-cita̍ḥ | somā̍saḥ | dadhi̍-āśiraḥ |
sūryā̍saḥ | na | da̱rśa̱tāsa̍ḥ | ji̱ga̱tnava̍ḥ | dhru̱vāḥ | ghṛ̱te ||9.101.12||

9.101.13a pra su̍nvā̱nasyāndha̍so̱ marto̱ na vṛ̍ta̱ tadvaca̍ḥ |
9.101.13c apa̱ śvāna̍marā̱dhasa̍ṁ ha̱tā ma̱khaṁ na bhṛga̍vaḥ ||

pra | su̱nvā̱nasya̍ | andha̍saḥ | marta̍ḥ | na | vṛ̱ta̱ | tat | vaca̍ḥ |
apa̍ | śvāna̍m | a̱rā̱dhasa̍m | ha̱ta | ma̱kham | na | bhṛga̍vaḥ ||9.101.13||

9.101.14a ā jā̱miratke̍ avyata bhu̱je na pu̱tra o̱ṇyo̍ḥ |
9.101.14c sara̍jjā̱ro na yoṣa̍ṇāṁ va̱ro na yoni̍mā̱sada̍m ||

ā | jā̱miḥ | atke̍ | a̱vya̱ta̱ | bhu̱je | na | pu̱traḥ | o̱ṇyo̍ḥ |
sara̍t | jā̱raḥ | na | yoṣa̍ṇām | va̱raḥ | na | yoni̍m | ā̱-sada̍m ||9.101.14||

9.101.15a sa vī̱ro da̍kṣa̱sādha̍no̱ vi yasta̱stambha̱ roda̍sī |
9.101.15c hari̍ḥ pa̱vitre̍ avyata ve̱dhā na yoni̍mā̱sada̍m ||

saḥ | vī̱raḥ | da̱kṣa̱-sādha̍naḥ | vi | yaḥ | ta̱stambha̍ | roda̍sī̱ iti̍ |
hari̍ḥ | pa̱vitre̍ | a̱vya̱ta̱ | ve̱dhāḥ | na | yoni̍m | ā̱-sada̍m ||9.101.15||

9.101.16a avyo̱ vāre̍bhiḥ pavate̱ somo̱ gavye̱ adhi̍ tva̱ci |
9.101.16c kani̍krada̱dvṛṣā̱ hari̱rindra̍syā̱bhye̍ti niṣkṛ̱tam ||

avya̍ḥ | vāre̍bhiḥ | pa̱va̱te̱ | soma̍ḥ | gavye̍ | adhi̍ | tva̱ci |
kani̍kradat | vṛṣā̍ | hari̍ḥ | indra̍sya | a̱bhi | e̱ti̱ | ni̱ḥ-kṛ̱tam ||9.101.16||


9.102.1a krā̱ṇā śiśu̍rma̱hīnā̍ṁ hi̱nvannṛ̱tasya̱ dīdhi̍tim |
9.102.1c viśvā̱ pari̍ pri̱yā bhu̍va̱dadha̍ dvi̱tā ||

krā̱ṇā | śiśu̍ḥ | ma̱hīnā̍m | hi̱nvan | ṛ̱tasya̍ | dīdhi̍tim |
viśvā̍ | pari̍ | pri̱yā | bhu̱va̱t | adha̍ | dvi̱tā ||9.102.1||

9.102.2a upa̍ tri̱tasya̍ pā̱ṣyo̱3̱̍rabha̍kta̱ yadguhā̍ pa̱dam |
9.102.2c ya̱jñasya̍ sa̱pta dhāma̍bhi̱radha̍ pri̱yam ||

upa̍ | tri̱tasya̍ | pā̱ṣyo̍ḥ | abha̍kta | yat | guhā̍ | pa̱dam |
ya̱jñasya̍ | sa̱pta | dhāma̍-bhiḥ | adha̍ | pri̱yam ||9.102.2||

9.102.3a trīṇi̍ tri̱tasya̱ dhāra̍yā pṛ̱ṣṭheṣvera̍yā ra̱yim |
9.102.3c mimī̍te asya̱ yoja̍nā̱ vi su̱kratu̍ḥ ||

trīṇi̍ | tri̱tasya̍ | dhāra̍yā | pṛ̱ṣṭheṣu̍ | ā | ī̱ra̱ya̱ | ra̱yim |
mimī̍te | a̱sya̱ | yoja̍nā | vi | su̱-kratu̍ḥ ||9.102.3||

9.102.4a ja̱jñā̱naṁ sa̱pta mā̱taro̍ ve̱dhāma̍śāsata śri̱ye |
9.102.4c a̱yaṁ dhru̱vo ra̍yī̱ṇāṁ cike̍ta̱ yat ||

ja̱jñā̱nam | sa̱pta | mā̱tara̍ḥ | ve̱dhām | a̱śā̱sa̱ta̱ | śri̱ye |
a̱yam | dhru̱vaḥ | ra̱yī̱ṇām | cike̍ta | yat ||9.102.4||

9.102.5a a̱sya vra̱te sa̱joṣa̍so̱ viśve̍ de̱vāso̍ a̱druha̍ḥ |
9.102.5c spā̱rhā bha̍vanti̱ ranta̍yo ju̱ṣanta̱ yat ||

a̱sya | vra̱te | sa̱-joṣa̍saḥ | viśve̍ | de̱vāsa̍ḥ | a̱druha̍ḥ |
spā̱rhāḥ | bha̱va̱nti̱ | ranta̍yaḥ | ju̱ṣanta̍ | yat ||9.102.5||

9.102.6a yamī̱ garbha̍mṛtā̱vṛdho̍ dṛ̱śe cāru̱majī̍janan |
9.102.6c ka̱viṁ maṁhi̍ṣṭhamadhva̱re pu̍ru̱spṛha̍m ||

yam | ī̱miti̍ | garbha̍m | ṛ̱ta̱-vṛdha̍ḥ | dṛ̱śe | cāru̍m | ajī̍janan |
ka̱vim | maṁhi̍ṣṭham | a̱dhva̱re | pu̱ru̱-spṛha̍m ||9.102.6||

9.102.7a sa̱mī̱cī̱ne a̱bhi tmanā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
9.102.7c ta̱nvā̱nā ya̱jñamā̍nu̱ṣagyada̍ñja̱te ||

sa̱mī̱cī̱ne iti̍ sa̱m-ī̱cī̱ne | a̱bhi | tmanā̍ | ya̱hvī iti̍ | ṛ̱tasya̍ | mā̱tarā̍ |
ta̱nvā̱nāḥ | ya̱jñam | ā̱nu̱ṣak | yat | a̱ñja̱te ||9.102.7||

9.102.8a kratvā̍ śu̱krebhi̍ra̱kṣabhi̍rṛ̱ṇorapa̍ vra̱jaṁ di̱vaḥ |
9.102.8c hi̱nvannṛ̱tasya̱ dīdhi̍ti̱ṁ prādhva̱re ||

kratvā̍ | śu̱krebhi̍ḥ | a̱kṣa-bhi̍ḥ | ṛ̱ṇoḥ | apa̍ | vra̱jam | di̱vaḥ |
hi̱nvan | ṛ̱tasya̍ | dīdi̍tim | pra | a̱dhva̱re ||9.102.8||


9.103.1a pra pu̍nā̱nāya̍ ve̱dhase̱ somā̍ya̱ vaca̱ udya̍tam |
9.103.1c bhṛ̱tiṁ na bha̍rā ma̱tibhi̱rjujo̍ṣate ||

pra | pu̱nā̱nāya̍ | ve̱dhase̍ | somā̍ya | vaca̍ḥ | ut-ya̍tam |
bhṛ̱tim | na | bha̱ra̱ | ma̱ti-bhi̍ḥ | jujo̍ṣate ||9.103.1||

9.103.2a pari̱ vārā̍ṇya̱vyayā̱ gobhi̍rañjā̱no a̍rṣati |
9.103.2c trī ṣa̱dhasthā̍ punā̱naḥ kṛ̍ṇute̱ hari̍ḥ ||

pari̍ | vārā̍ṇi | a̱vyayā̍ | gobhi̍ḥ | a̱ñjā̱naḥ | a̱rṣa̱ti̱ |
trī | sa̱dha-sthā̍ | pu̱nā̱naḥ | kṛ̱ṇu̱te̱ | hari̍ḥ ||9.103.2||

9.103.3a pari̱ kośa̍ṁ madhu̱ścuta̍ma̱vyaye̱ vāre̍ arṣati |
9.103.3c a̱bhi vāṇī̱rṛṣī̍ṇāṁ sa̱pta nū̍ṣata ||

pari̍ | kośa̍m | ma̱dhu̱-ścuta̍m | a̱vyaye̍ | vāre̍ | a̱rṣa̱ti̱ |
a̱bhi | vāṇī̍ḥ | ṛṣī̍ṇām | sa̱pta | nū̱ṣa̱ta̱ ||9.103.3||

9.103.4a pari̍ ṇe̱tā ma̍tī̱nāṁ vi̱śvade̍vo̱ adā̍bhyaḥ |
9.103.4c soma̍ḥ punā̱naśca̱mvo̍rviśa̱ddhari̍ḥ ||

pari̍ | ne̱tā | ma̱tī̱nām | vi̱śva-de̍vaḥ | adā̍bhyaḥ |
soma̍ḥ | pu̱nā̱naḥ | ca̱mvo̍ḥ | vi̱śa̱t | hari̍ḥ ||9.103.4||

9.103.5a pari̱ daivī̱ranu̍ sva̱dhā indre̍ṇa yāhi sa̱ratha̍m |
9.103.5c pu̱nā̱no vā̱ghadvā̱ghadbhi̱rama̍rtyaḥ ||

pari̍ | daivī̍ḥ | anu̍ | sva̱dhāḥ | indre̍ṇa | yā̱hi̱ | sa̱-ratha̍m |
pu̱nā̱naḥ | vā̱ghat | vā̱ghat-bhi̍ḥ | ama̍rtyaḥ ||9.103.5||

9.103.6a pari̱ sapti̱rna vā̍ja̱yurde̱vo de̱vebhya̍ḥ su̱taḥ |
9.103.6c vyā̱na̱śiḥ pava̍māno̱ vi dhā̍vati ||

pari̍ | sapti̍ḥ | na | vā̱ja̱-yuḥ | de̱vaḥ | de̱vebhya̍ḥ | su̱taḥ |
vi̱-ā̱na̱śiḥ | pava̍mānaḥ | vi | dhā̱va̱ti̱ ||9.103.6||


9.104.1a sakhā̍ya̱ ā ni ṣī̍data punā̱nāya̱ pra gā̍yata |
9.104.1c śiśu̱ṁ na ya̱jñaiḥ pari̍ bhūṣata śri̱ye ||

sakhā̍yaḥ | ā | ni | sī̱da̱ta̱ | pu̱nā̱nāya̍ | pra | gā̱ya̱ta̱ |
śiśu̍m | na | ya̱jñaiḥ | pari̍ | bhū̱ṣa̱ta̱ | śri̱ye ||9.104.1||

9.104.2a samī̍ va̱tsaṁ na mā̱tṛbhi̍ḥ sṛ̱jatā̍ gaya̱sādha̍nam |
9.104.2c de̱vā̱vyaṁ1̱̍ mada̍ma̱bhi dviśa̍vasam ||

sam | ī̱miti̍ | va̱tsam | na | mā̱tṛ-bhi̍ḥ | sṛ̱jata̍ | ga̱ya̱-sādha̍nam |
de̱va̱-a̱vya̍m | mada̍m | a̱bhi | dvi-śa̍vasam ||9.104.2||

9.104.3a pu̱nātā̍ dakṣa̱sādha̍na̱ṁ yathā̱ śardhā̍ya vī̱taye̍ |
9.104.3c yathā̍ mi̱trāya̱ varu̍ṇāya̱ śaṁta̍maḥ ||

pu̱nāta̍ | da̱kṣa̱-sādha̍nam | yathā̍ | śardhā̍ya | vī̱taye̍ |
yathā̍ | mi̱trāya̍ | varu̍ṇāya | śam-ta̍maḥ ||9.104.3||

9.104.4a a̱smabhya̍ṁ tvā vasu̱vida̍ma̱bhi vāṇī̍ranūṣata |
9.104.4c gobhi̍ṣṭe̱ varṇa̍ma̱bhi vā̍sayāmasi ||

a̱smabhya̍m | tvā̱ | va̱su̱-vida̍m | a̱bhi | vāṇī̍ḥ | a̱nū̱ṣa̱ta̱ |
gobhi̍ḥ | te̱ | varṇa̍m | a̱bhi | vā̱sa̱yā̱ma̱si̱ ||9.104.4||

9.104.5a sa no̍ madānāṁ pata̱ indo̍ de̱vapsa̍rā asi |
9.104.5c sakhe̍va̱ sakhye̍ gātu̱vitta̍mo bhava ||

saḥ | na̱ḥ | ma̱dā̱nā̱m | pa̱te̱ | indo̱ iti̍ | de̱va-psa̍rāḥ | a̱si̱ |
sakhā̍-iva | sakhye̍ | gā̱tu̱vit-ta̍maḥ | bha̱va̱ ||9.104.5||

9.104.6a sane̍mi kṛ̱dhya1̱̍smadā ra̱kṣasa̱ṁ kaṁ ci̍da̱triṇa̍m |
9.104.6c apāde̍vaṁ dva̱yumaṁho̍ yuyodhi naḥ ||

sane̍mi | kṛ̱dhi | a̱smat | ā | ra̱kṣasa̍m | kam | ci̱t | a̱triṇa̍m |
apa̍ | ade̍vam | dva̱yum | aṁha̍ḥ | yu̱yo̱dhi̱ | na̱ḥ ||9.104.6||


9.105.1a taṁ va̍ḥ sakhāyo̱ madā̍ya punā̱nama̱bhi gā̍yata |
9.105.1c śiśu̱ṁ na ya̱jñaiḥ sva̍dayanta gū̱rtibhi̍ḥ ||

tam | va̱ḥ | sa̱khā̱ya̱ḥ | madā̍ya | pu̱nā̱nam | a̱bhi | gā̱ya̱ta̱ |
śiśu̍m | na | ya̱jñaiḥ | sva̱da̱ya̱nta̱ | gū̱rti-bhi̍ḥ ||9.105.1||

9.105.2a saṁ va̱tsa i̍va mā̱tṛbhi̱rindu̍rhinvā̱no a̍jyate |
9.105.2c de̱vā̱vīrmado̍ ma̱tibhi̱ḥ pari̍ṣkṛtaḥ ||

sam | va̱tsaḥ-i̍va | mā̱tṛ-bhi̍ḥ | indu̍ḥ | hi̱nvā̱naḥ | a̱jya̱te̱ |
de̱va̱-a̱vīḥ | mada̍ḥ | ma̱ti-bhi̍ḥ | pari̍-kṛtaḥ ||9.105.2||

9.105.3a a̱yaṁ dakṣā̍ya̱ sādha̍no̱'yaṁ śardhā̍ya vī̱taye̍ |
9.105.3c a̱yaṁ de̱vebhyo̱ madhu̍mattamaḥ su̱taḥ ||

a̱yam | dakṣā̍ya | sādha̍naḥ | a̱yam | śardhā̍ya | vī̱taye̍ |
a̱yam | de̱vebhya̍ḥ | madhu̍mat-tamaḥ | su̱taḥ ||9.105.3||

9.105.4a goma̍nna indo̱ aśva̍vatsu̱taḥ su̍dakṣa dhanva |
9.105.4c śuci̍ṁ te̱ varṇa̱madhi̱ goṣu̍ dīdharam ||

go-ma̍t | na̱ḥ | i̱ndo̱ iti̍ | aśva̍-vat | su̱taḥ | su̱-da̱kṣa̱ | dha̱nva̱ |
śuci̍m | te̱ | varṇa̍m | adhi̍ | goṣu̍ | dī̱dha̱ra̱m ||9.105.4||

9.105.5a sa no̍ harīṇāṁ pata̱ indo̍ de̱vapsa̍rastamaḥ |
9.105.5c sakhe̍va̱ sakhye̱ naryo̍ ru̱ce bha̍va ||

saḥ | na̱ḥ | ha̱rī̱ṇā̱m | pa̱te̱ | indo̱ iti̍ | de̱vapsa̍raḥ-tamaḥ |
sakhā̍-iva | sakhye̍ | narya̍ḥ | ru̱ce | bha̱va̱ ||9.105.5||

9.105.6a sane̍mi̱ tvama̱smadām̐ ade̍va̱ṁ kaṁ ci̍da̱triṇa̍m |
9.105.6c sā̱hvām̐ i̍ndo̱ pari̱ bādho̱ apa̍ dva̱yum ||

sane̍mi | tvam | a̱smat | ā | ade̍vam | kam | ci̱t | a̱triṇa̍m |
sā̱hvān | i̱ndo̱ iti̍ | pari̍ | bādha̍ḥ | apa̍ | dva̱yum ||9.105.6||


9.106.1a indra̱maccha̍ su̱tā i̱me vṛṣa̍ṇaṁ yantu̱ hara̍yaḥ |
9.106.1c śru̱ṣṭī jā̱tāsa̱ inda̍vaḥ sva̱rvida̍ḥ ||

indra̍m | accha̍ | su̱tāḥ | i̱me | vṛṣa̍ṇam | ya̱ntu̱ | hara̍yaḥ |
śru̱ṣṭī | jā̱tāsa̍ḥ | inda̍vaḥ | sva̱ḥ-vida̍ḥ ||9.106.1||

9.106.2a a̱yaṁ bharā̍ya sāna̱sirindrā̍ya pavate su̱taḥ |
9.106.2c somo̱ jaitra̍sya cetati̱ yathā̍ vi̱de ||

a̱yam | bharā̍ya | sā̱na̱siḥ | indrā̍ya | pa̱va̱te̱ | su̱taḥ |
soma̍ḥ | jaitra̍sya | ce̱ta̱ti̱ | yathā̍ | vi̱de ||9.106.2||

9.106.3a a̱syedindro̱ made̱ṣvā grā̱bhaṁ gṛ̍bhṇīta sāna̱sim |
9.106.3c vajra̍ṁ ca̱ vṛṣa̍ṇaṁ bhara̱tsama̍psu̱jit ||

a̱sya | it | indra̍ḥ | made̍ṣu | ā | grā̱bham | gṛ̱bhṇī̱ta̱ | sā̱na̱sim |
vajra̍m | ca̱ | vṛṣa̍ṇam | bha̱ra̱t | sam | a̱psu̱-jit ||9.106.3||

9.106.4a pra dha̍nvā soma̱ jāgṛ̍vi̱rindrā̍yendo̱ pari̍ srava |
9.106.4c dyu̱manta̱ṁ śuṣma̱mā bha̍rā sva̱rvida̍m ||

pra | dha̱nva̱ | so̱ma̱ | jāgṛ̍viḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ |
dyu̱-manta̍m | śuṣma̍m | ā | bha̱ra̱ | sva̱ḥ-vida̍m ||9.106.4||

9.106.5a indrā̍ya̱ vṛṣa̍ṇa̱ṁ mada̱ṁ pava̍sva vi̱śvada̍rśataḥ |
9.106.5c sa̱hasra̍yāmā pathi̱kṛdvi̍cakṣa̱ṇaḥ ||

indrā̍ya | vṛṣa̍ṇam | mada̍m | pava̍sva | vi̱śva-da̍rśataḥ |
sa̱hasra̍-yāmā | pa̱thi̱-kṛt | vi̱-ca̱kṣa̱ṇaḥ ||9.106.5||

9.106.6a a̱smabhya̍ṁ gātu̱vitta̍mo de̱vebhyo̱ madhu̍mattamaḥ |
9.106.6c sa̱hasra̍ṁ yāhi pa̱thibhi̱ḥ kani̍kradat ||

a̱smabhya̍m | gā̱tu̱vit-ta̍maḥ | de̱vebhya̍ḥ | madhu̍mat-tamaḥ |
sa̱hasra̍m | yā̱hi̱ | pa̱thi-bhi̍ḥ | kani̍kradat ||9.106.6||

9.106.7a pava̍sva de̱vavī̍taya̱ indo̱ dhārā̍bhi̱roja̍sā |
9.106.7c ā ka̱laśa̱ṁ madhu̍māntsoma naḥ sadaḥ ||

pava̍sva | de̱va-vī̍taye | indo̱ iti̍ | dhārā̍bhiḥ | oja̍sā |
ā | ka̱laśa̍m | madhu̍-mān | so̱ma̱ | na̱ḥ | sa̱da̱ḥ ||9.106.7||

9.106.8a tava̍ dra̱psā u̍da̱pruta̱ indra̱ṁ madā̍ya vāvṛdhuḥ |
9.106.8c tvāṁ de̱vāso̍ a̱mṛtā̍ya̱ kaṁ pa̍puḥ ||

tava̍ | dra̱psāḥ | u̱da̱-pruta̍ḥ | indra̍m | madā̍ya | va̱vṛ̱dhu̱ḥ |
tvām | de̱vāsa̍ḥ | a̱mṛtā̍ya | kam | pa̱pu̱ḥ ||9.106.8||

9.106.9a ā na̍ḥ sutāsa indavaḥ punā̱nā dhā̍vatā ra̱yim |
9.106.9c vṛ̱ṣṭidyā̍vo rītyāpaḥ sva̱rvida̍ḥ ||

ā | na̱ḥ | su̱tā̱sa̱ḥ | i̱nda̱va̱ḥ | pu̱nā̱nāḥ | dhā̱va̱ta̱ | ra̱yim |
vṛ̱ṣṭi-dyā̍vaḥ | rī̱ti̱-ā̱pa̱ḥ | sva̱ḥ-vida̍ḥ ||9.106.9||

9.106.10a soma̍ḥ punā̱na ū̱rmiṇāvyo̱ vāra̱ṁ vi dhā̍vati |
9.106.10c agre̍ vā̱caḥ pava̍māna̱ḥ kani̍kradat ||

soma̍ḥ | pu̱nā̱naḥ | ū̱rmiṇā̍ | avya̍ḥ | vāra̍m | vi | dhā̱va̱ti̱ |
agre̍ | vā̱caḥ | pava̍mānaḥ | kani̍kradat ||9.106.10||

9.106.11a dhī̱bhirhi̍nvanti vā̱jina̱ṁ vane̱ krīḻa̍nta̱matya̍vim |
9.106.11c a̱bhi tri̍pṛ̱ṣṭhaṁ ma̱taya̱ḥ sama̍svaran ||

dhī̱bhiḥ | hi̱nva̱nti̱ | vā̱jina̍m | vane̍ | krīḻa̍ntam | ati̍-avim |
a̱bhi | tri̱-pṛ̱ṣṭham | ma̱taya̍ḥ | sam | a̱sva̱ra̱n ||9.106.11||

9.106.12a asa̍rji ka̱laśā̍m̐ a̱bhi mī̱ḻhe sapti̱rna vā̍ja̱yuḥ |
9.106.12c pu̱nā̱no vāca̍ṁ ja̱naya̍nnasiṣyadat ||

asa̍rji | ka̱laśā̍n | a̱bhi | mī̱ḻhe | sapti̍ḥ | na | vā̱ja̱-yuḥ |
pu̱nā̱naḥ | vāca̍m | ja̱naya̍n | a̱si̱sya̱da̱t ||9.106.12||

9.106.13a pava̍te harya̱to hari̱rati̱ hvarā̍ṁsi̱ raṁhyā̍ |
9.106.13c a̱bhyarṣa̍ntsto̱tṛbhyo̍ vī̱rava̱dyaśa̍ḥ ||

pava̍te | ha̱rya̱taḥ | hari̍ḥ | ati̍ | hvarā̍ṁsi | raṁhyā̍ |
a̱bhi̱-arṣa̍n | sto̱tṛ-bhya̍ḥ | vī̱ra-va̍t | yaśa̍ḥ ||9.106.13||

9.106.14a a̱yā pa̍vasva deva̱yurmadho̱rdhārā̍ asṛkṣata |
9.106.14c rebha̍npa̱vitra̱ṁ parye̍ṣi vi̱śvata̍ḥ ||

a̱yā | pa̱va̱sva̱ | de̱va̱-yuḥ | madho̍ḥ | dhārā̍ḥ | a̱sṛ̱kṣa̱ta̱ |
rebha̍n | pa̱vitra̍m | pari̍ | e̱ṣi̱ | vi̱śvata̍ḥ ||9.106.14||


9.107.1a parī̱to ṣi̍ñcatā su̱taṁ somo̱ ya u̍tta̱maṁ ha̱viḥ |
9.107.1c da̱dha̱nvām̐ yo naryo̍ a̱psva1̱̍ntarā su̱ṣāva̱ soma̱madri̍bhiḥ ||

pari̍ | i̱taḥ | si̱ñca̱ta̱ | su̱tam | soma̍ḥ | yaḥ | u̱t-ta̱mam | ha̱viḥ |
da̱dha̱nvān | yaḥ | narya̍ḥ | a̱p-su | a̱ntaḥ | ā | su̱sāva̍ | soma̍m | adri̍-bhiḥ ||9.107.1||

9.107.2a nū̱naṁ pu̍nā̱no'vi̍bhi̱ḥ pari̍ sra̱vāda̍bdhaḥ sura̱bhiṁta̍raḥ |
9.107.2c su̱te ci̍ttvā̱psu ma̍dāmo̱ andha̍sā śrī̱ṇanto̱ gobhi̱rutta̍ram ||

nū̱nam | pu̱nā̱naḥ | avi̍-bhiḥ | pari̍ | sra̱va̱ | ada̍bdhaḥ | su̱ra̱bhim-ta̍raḥ |
su̱te | ci̱t | tvā̱ | a̱p-su | mā̱dā̱ma̱ḥ | andha̍sā | śrī̱ṇanta̍ḥ | gobhi̍ḥ | ut-ta̍ram ||9.107.2||

9.107.3a pari̍ suvā̱naścakṣa̍se deva̱māda̍na̱ḥ kratu̱rindu̍rvicakṣa̱ṇaḥ ||

pari̍ | su̱vā̱naḥ | cakṣa̍se | de̱va̱-māda̍naḥ | kratu̍ḥ | indu̍ḥ | vi̱-ca̱kṣa̱ṇaḥ ||9.107.3||

9.107.4a pu̱nā̱naḥ so̍ma̱ dhāra̍yā̱po vasā̍no arṣasi |
9.107.4c ā ra̍tna̱dhā yoni̍mṛ̱tasya̍ sīda̱syutso̍ deva hira̱ṇyaya̍ḥ ||

pu̱nā̱naḥ | so̱ma̱ | dhāra̍yā | a̱paḥ | vasā̍naḥ | a̱rṣa̱si̱ |
ā | ra̱tna̱-dhāḥ | yoni̍m | ṛ̱tasya̍ | sī̱da̱si̱ | utsa̍ḥ | de̱va̱ | hi̱ra̱ṇyaya̍ḥ ||9.107.4||

9.107.5a du̱hā̱na ūdha̍rdi̱vyaṁ madhu̍ pri̱yaṁ pra̱tnaṁ sa̱dhastha̱māsa̍dat |
9.107.5c ā̱pṛcchya̍ṁ dha̱ruṇa̍ṁ vā̱jya̍rṣati̱ nṛbhi̍rdhū̱to vi̍cakṣa̱ṇaḥ ||

du̱hā̱naḥ | ūdha̍ḥ | di̱vyam | madhu̍ | pri̱yam | pra̱tnam | sa̱dha-stha̍m | ā | a̱sa̱da̱t |
ā̱-pṛcchya̍m | dha̱ruṇa̍m | vā̱jī | a̱rṣa̱ti̱ | nṛ-bhi̍ḥ | dhū̱taḥ | vi̱-ca̱kṣa̱ṇaḥ ||9.107.5||

9.107.6a pu̱nā̱naḥ so̍ma̱ jāgṛ̍vi̱ravyo̱ vāre̱ pari̍ pri̱yaḥ |
9.107.6c tvaṁ vipro̍ abha̱vo'ṅgi̍rastamo̱ madhvā̍ ya̱jñaṁ mi̍mikṣa naḥ ||

pu̱nā̱naḥ | so̱ma̱ | jāgṛ̍viḥ | avya̍ḥ | vāre̍ | pari̍ | pri̱yaḥ |
tvam | vipra̍ḥ | a̱bha̱va̱ḥ | aṅgi̍raḥ-tamaḥ | madhvā̍ | ya̱jñam | mi̱mi̱kṣa̱ | na̱ḥ ||9.107.6||

9.107.7a somo̍ mī̱ḍhvānpa̍vate gātu̱vitta̍ma̱ ṛṣi̱rvipro̍ vicakṣa̱ṇaḥ |
9.107.7c tvaṁ ka̱vira̍bhavo deva̱vīta̍ma̱ ā sūrya̍ṁ rohayo di̱vi ||

soma̍ḥ | mī̱ḍhvān | pa̱va̱te̱ | gā̱tu̱vit-ta̍maḥ | ṛṣi̍ḥ | vipra̍ḥ | vi̱-ca̱kṣa̱ṇaḥ |
tvam | ka̱viḥ | a̱bha̱va̱ḥ | de̱va̱-vīta̍maḥ | ā | sūrya̍m | ro̱ha̱ya̱ḥ | di̱vi ||9.107.7||

9.107.8a soma̍ u ṣuvā̱ṇaḥ so̱tṛbhi̱radhi̱ ṣṇubhi̱ravī̍nām |
9.107.8c aśva̍yeva ha̱ritā̍ yāti̱ dhāra̍yā ma̱ndrayā̍ yāti̱ dhāra̍yā ||

soma̍ḥ | ū̱m̐ iti̍ | su̱vā̱naḥ | so̱tṛ-bhi̍ḥ | adhi̍ | snu-bhi̍ḥ | avī̍nām |
aśva̍yā-iva | ha̱ritā̍ | yā̱ti̱ | dhāra̍yā | ma̱ndrayā̍ | yā̱ti̱ | dhāra̍yā ||9.107.8||

9.107.9a a̱nū̱pe gomā̱ngobhi̍rakṣā̱ḥ somo̍ du̱gdhābhi̍rakṣāḥ |
9.107.9c sa̱mu̱draṁ na sa̱ṁvara̍ṇānyagmanma̱ndī madā̍ya tośate ||

a̱nū̱pe | go-mā̍n | gobhi̍ḥ | a̱kṣā̱riti̍ | soma̍ḥ | du̱gdhābhi̍ḥ | a̱kṣā̱riti̍ |
sa̱mu̱dram | na | sa̱m-vara̍ṇāni | a̱gma̱n | ma̱ndī | madā̍ya | to̱śa̱te̱ ||9.107.9||

9.107.10a ā so̍ma suvā̱no adri̍bhisti̱ro vārā̍ṇya̱vyayā̍ |
9.107.10c jano̱ na pu̱ri ca̱mvo̍rviśa̱ddhari̱ḥ sado̱ vane̍ṣu dadhiṣe ||

ā | so̱ma̱ | su̱vā̱naḥ | adri̍-bhiḥ | ti̱raḥ | vārā̍ṇi | a̱vyayā̍ |
jana̍ḥ | na | pu̱ri | ca̱mvo̍ḥ | vi̱śa̱t | hari̍ḥ | sada̍ḥ | vane̍ṣu | da̱dhi̱ṣe̱ ||9.107.10||

9.107.11a sa mā̍mṛje ti̱ro aṇvā̍ni me̱ṣyo̍ mī̱ḻhe sapti̱rna vā̍ja̱yuḥ |
9.107.11c a̱nu̱mādya̱ḥ pava̍māno manī̱ṣibhi̱ḥ somo̱ vipre̍bhi̱rṛkva̍bhiḥ ||

saḥ | ma̱mṛ̱je̱ | ti̱raḥ | aṇvā̍ni | me̱ṣya̍ḥ | mī̱ḻhe | sapti̍ḥ | na | vā̱ja̱-yuḥ |
a̱nu̱-mādya̍ḥ | pava̍mānaḥ | ma̱nī̱ṣi-bhi̍ḥ | soma̍ḥ | vipre̍bhiḥ | ṛkva̍-bhiḥ ||9.107.11||

9.107.12a pra so̍ma de̱vavī̍taye̱ sindhu̱rna pi̍pye̱ arṇa̍sā |
9.107.12c a̱ṁśoḥ paya̍sā madi̱ro na jāgṛ̍vi̱racchā̱ kośa̍ṁ madhu̱ścuta̍m ||

pra | so̱ma̱ | de̱va-vī̍taye | sindhu̍ḥ | na | pi̱pye̱ | arṇa̍sā |
a̱ṁśoḥ | paya̍sā | ma̱di̱raḥ | na | jāgṛ̍viḥ | accha̍ | kośa̍m | ma̱dhu̱-ścuta̍m ||9.107.12||

9.107.13a ā ha̍rya̱to arju̍ne̱ atke̍ avyata pri̱yaḥ sū̱nurna marjya̍ḥ |
9.107.13c tamī̍ṁ hinvantya̱paso̱ yathā̱ ratha̍ṁ na̱dīṣvā gabha̍styoḥ ||

ā | ha̱rya̱taḥ | arju̍ne | atke̍ | a̱vya̱ta̱ | pri̱yaḥ | sū̱nuḥ | na | marjya̍ḥ |
tam | ī̱m | hi̱nva̱nti̱ | a̱pasa̍ḥ | yathā̍ | ratha̍m | na̱dīṣu̍ | ā | gabha̍styoḥ ||9.107.13||

9.107.14a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱ṁ mada̍m |
9.107.14c sa̱mu̱drasyādhi̍ vi̱ṣṭapi̍ manī̱ṣiṇo̍ matsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

a̱bhi | somā̍saḥ | ā̱yava̍ḥ | pava̍nte | madya̍m | mada̍m |
sa̱mu̱drasya̍ | adhi̍ | vi̱ṣṭapi̍ | ma̱nī̱ṣiṇa̍ḥ | ma̱tsa̱rāsa̍ḥ | sva̱ḥ-vida̍ḥ ||9.107.14||

9.107.15a tara̍tsamu̱draṁ pava̍māna ū̱rmiṇā̱ rājā̍ de̱va ṛ̱taṁ bṛ̱hat |
9.107.15c arṣa̍nmi̱trasya̱ varu̍ṇasya̱ dharma̍ṇā̱ pra hi̍nvā̱na ṛ̱taṁ bṛ̱hat ||

tara̍t | sa̱mu̱dram | pava̍mānaḥ | ū̱rmiṇā̍ | rājā̍ | de̱vaḥ | ṛ̱tam | bṛ̱hat |
arṣa̍t | mi̱trasya̍ | varu̍ṇasya | dharma̍ṇā | pra | hi̱nvā̱naḥ | ṛ̱tam | bṛ̱hat ||9.107.15||

9.107.16a nṛbhi̍ryemā̱no ha̍rya̱to vi̍cakṣa̱ṇo rājā̍ de̱vaḥ sa̍mu̱driya̍ḥ ||

nṛ-bhi̍ḥ | ye̱mā̱naḥ | ha̱rya̱taḥ | vi̱-ca̱kṣa̱ṇaḥ | rājā̍ | de̱vaḥ | sa̱mu̱driya̍ḥ ||9.107.16||

9.107.17a indrā̍ya pavate̱ mada̱ḥ somo̍ ma̱rutva̍te su̱taḥ |
9.107.17c sa̱hasra̍dhāro̱ atyavya̍marṣati̱ tamī̍ mṛjantyā̱yava̍ḥ ||

indrā̍ya | pa̱va̱te̱ | mada̍ḥ | soma̍ḥ | ma̱rutva̍te | su̱taḥ |
sa̱hasra̍-dhāraḥ | ati̍ | avya̍m | a̱rṣa̱ti̱ | tam | ī̱miti̍ | mṛ̱ja̱nti̱ | ā̱yava̍ḥ ||9.107.17||

9.107.18a pu̱nā̱naśca̱mū ja̱naya̍nma̱tiṁ ka̱viḥ somo̍ de̱veṣu̍ raṇyati |
9.107.18c a̱po vasā̍na̱ḥ pari̱ gobhi̱rutta̍ra̱ḥ sīda̱nvane̍ṣvavyata ||

pu̱nā̱naḥ | ca̱mū iti̍ | ja̱naya̍n | ma̱tim | ka̱viḥ | soma̍ḥ | de̱veṣu̍ | ra̱ṇya̱ti̱ |
a̱paḥ | vasā̍naḥ | pari̍ | gobhi̍ḥ | ut-ta̍raḥ | sīda̍n | vane̍ṣu | a̱vya̱ta̱ ||9.107.18||

9.107.19a tavā̱haṁ so̍ma rāraṇa sa̱khya i̍ndo di̱vedi̍ve |
9.107.19c pu̱rūṇi̍ babhro̱ ni ca̍ranti̱ māmava̍ pari̱dhīm̐rati̱ tām̐ i̍hi ||

tava̍ | a̱ham | so̱ma̱ | ra̱ra̱ṇa̱ | sa̱khye | i̱ndo̱ iti̍ | di̱ve-di̍ve |
pu̱rūṇi̍ | ba̱bhro̱ iti̍ | ni | ca̱ra̱nti̱ | mām | ava̍ | pa̱ri̱-dhīn | ati̍ | tān | i̱hi̱ ||9.107.19||

9.107.20a u̱tāhaṁ nakta̍mu̱ta so̍ma te̱ divā̍ sa̱khyāya̍ babhra̱ ūdha̍ni |
9.107.20c ghṛ̱ṇā tapa̍nta̱mati̱ sūrya̍ṁ pa̱raḥ śa̍ku̱nā i̍va paptima ||

u̱ta | a̱ham | nakta̍m | u̱ta | so̱ma̱ | te̱ | divā̍ | sa̱khyāya̍ | ba̱bhro̱ iti̍ | ūdha̍ni |
ghṛ̱ṇā | tapa̍ntam | ati̍ | sūrya̍m | pa̱raḥ | śa̱ku̱nāḥ-i̍va | pa̱pti̱ma̱ ||9.107.20||

9.107.21a mṛ̱jyamā̍naḥ suhastya samu̱dre vāca̍minvasi |
9.107.21c ra̱yiṁ pi̱śaṅga̍ṁ bahu̱laṁ pu̍ru̱spṛha̱ṁ pava̍mānā̱bhya̍rṣasi ||

mṛ̱jyamā̍naḥ | su̱-ha̱stya̱ | sa̱mu̱dre | vāca̍m | i̱nva̱si̱ |
ra̱yim | pi̱śaṅga̍m | ba̱hu̱lam | pu̱ru̱-spṛha̍m | pava̍māna | a̱bhi | a̱rṣa̱si̱ ||9.107.21||

9.107.22a mṛ̱jā̱no vāre̱ pava̍māno a̱vyaye̱ vṛṣāva̍ cakrado̱ vane̍ |
9.107.22c de̱vānā̍ṁ soma pavamāna niṣkṛ̱taṁ gobhi̍rañjā̱no a̍rṣasi ||

mṛ̱jā̱naḥ | vāre̍ | pava̍mānaḥ | a̱vyaye̍ | vṛṣā̍ | ava̍ | ca̱kra̱da̱ḥ | vane̍ |
de̱vānā̍m | so̱ma̱ | pa̱va̱mā̱na̱ | ni̱ḥ-kṛ̱tam | gobhi̍ḥ | a̱ñjā̱naḥ | a̱rṣa̱si̱ ||9.107.22||

9.107.23a pava̍sva̱ vāja̍sātaye̱'bhi viśvā̍ni̱ kāvyā̍ |
9.107.23c tvaṁ sa̍mu̱draṁ pra̍tha̱mo vi dhā̍rayo de̱vebhya̍ḥ soma matsa̱raḥ ||

pava̍sva | vāja̍-sātaye | a̱bhi | viśvā̍ni | kāvyā̍ |
tvam | sa̱mu̱dram | pra̱tha̱maḥ | vi | dhā̱ra̱ya̱ḥ | de̱vebhya̍ḥ | so̱ma̱ | ma̱tsa̱raḥ ||9.107.23||

9.107.24a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ rajo̍ di̱vyā ca̍ soma̱ dharma̍bhiḥ |
9.107.24c tvāṁ viprā̍so ma̱tibhi̍rvicakṣaṇa śu̱bhraṁ hi̍nvanti dhī̱tibhi̍ḥ ||

saḥ | tu | pa̱va̱sva̱ | pari̍ | pārthi̍vam | raja̍ḥ | di̱vyā | ca̱ | so̱ma̱ | dharma̍-bhiḥ |
tvām | viprā̍saḥ | ma̱ti-bhi̍ḥ | vi̱-ca̱kṣa̱ṇa̱ | śu̱bhram | hi̱nva̱nti̱ | dhī̱ti-bhi̍ḥ ||9.107.24||

9.107.25a pava̍mānā asṛkṣata pa̱vitra̱mati̱ dhāra̍yā |
9.107.25c ma̱rutva̍nto matsa̱rā i̍ndri̱yā hayā̍ me̱dhāma̱bhi prayā̍ṁsi ca ||

pava̍mānāḥ | a̱sṛ̱kṣa̱ta̱ | pa̱vitra̍m | ati̍ | dhāra̍yā |
ma̱rutva̍ntaḥ | ma̱tsa̱rāḥ | i̱ndri̱yāḥ | hayā̍ḥ | me̱dhām | a̱bhi | prayā̍ṁsi | ca̱ ||9.107.25||

9.107.26a a̱po vasā̍na̱ḥ pari̱ kośa̍marṣa̱tīndu̍rhiyā̱naḥ so̱tṛbhi̍ḥ |
9.107.26c ja̱naya̱ñjyoti̍rma̱ndanā̍ avīvaśa̱dgāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||

a̱paḥ | vasā̍naḥ | pari̍ | kośa̍m | a̱rṣa̱ti̱ | indu̍ḥ | hi̱yā̱naḥ | so̱tṛ-bhi̍ḥ |
ja̱naya̍n | jyoti̍ḥ | ma̱ndanā̍ḥ | a̱vī̱va̱śa̱t | gāḥ | kṛ̱ṇvā̱naḥ | na | ni̱ḥ-nija̍m ||9.107.26||


9.108.1a pava̍sva̱ madhu̍mattama̱ indrā̍ya soma kratu̱vitta̍mo̱ mada̍ḥ |
9.108.1c mahi̍ dyu̱kṣata̍mo̱ mada̍ḥ ||

pava̍sva | madhu̍mat-tamaḥ | indrā̍ya | so̱ma̱ | kra̱tu̱vit-ta̍maḥ | mada̍ḥ |
mahi̍ | dyu̱kṣa-ta̍maḥ | mada̍ḥ ||9.108.1||

9.108.2a yasya̍ te pī̱tvā vṛ̍ṣa̱bho vṛ̍ṣā̱yate̱'sya pī̱tā sva̱rvida̍ḥ |
9.108.2c sa su̱prake̍to a̱bhya̍kramī̱diṣo'cchā̱ vāja̱ṁ naita̍śaḥ ||

yasya̍ | te̱ | pī̱tvā | vṛ̱ṣa̱bhaḥ | vṛ̱ṣa̱-yate̍ | a̱sya | pī̱tā | sva̱ḥ-vida̍ḥ |
saḥ | su̱-prake̍taḥ | a̱bhi | a̱kra̱mī̱t | iṣa̍ḥ | accha̍ | vāja̍m | na | eta̍śaḥ ||9.108.2||

9.108.3a tvaṁ hya1̱̍ṅga daivyā̱ pava̍māna̱ jani̍māni dyu̱matta̍maḥ |
9.108.3c a̱mṛ̱ta̱tvāya̍ gho̱ṣaya̍ḥ ||

tvam | hi | a̱ṅga | daivyā̍ | pava̍māna | jani̍māni | dyu̱mat-ta̍maḥ |
a̱mṛ̱ta̱-tvāya̍ | gho̱ṣaya̍ḥ ||9.108.3||

9.108.4a yenā̱ nava̍gvo da̱dhyaṅṅa̍porṇu̱te yena̱ viprā̍sa āpi̱re |
9.108.4c de̱vānā̍ṁ su̱mne a̱mṛta̍sya̱ cāru̍ṇo̱ yena̱ śravā̍ṁsyāna̱śuḥ ||

yena̍ | nava̍-gvaḥ | da̱dhyaṅ | a̱pa̱-ū̱rṇu̱te | yena̍ | viprā̍saḥ | ā̱pi̱re |
de̱vānā̍m | su̱mne | a̱mṛta̍sya | cāru̍ṇaḥ | yena̍ | śravā̍ṁsi | ā̱na̱śuḥ ||9.108.4||

9.108.5a e̱ṣa sya dhāra̍yā su̱to'vyo̱ vāre̍bhiḥ pavate ma̱dinta̍maḥ |
9.108.5c krīḻa̍nnū̱rmira̱pāmi̍va ||

e̱ṣaḥ | syaḥ | dhāra̍yā | su̱taḥ | avya̍ḥ | vāre̍bhiḥ | pa̱va̱te̱ | ma̱din-ta̍maḥ |
krīḻa̍n | ū̱rmiḥ | a̱pām-i̍va ||9.108.5||

9.108.6a ya u̱sriyā̱ apyā̍ a̱ntaraśma̍no̱ nirgā akṛ̍nta̱doja̍sā |
9.108.6c a̱bhi vra̱jaṁ ta̍tniṣe̱ gavya̱maśvya̍ṁ va̱rmīva̍ dhṛṣṇa̱vā ru̍ja ||

yaḥ | u̱sriyā̍ḥ | apyā̍ḥ | a̱ntaḥ | aśma̍naḥ | niḥ | gāḥ | akṛ̍ntat | oja̍sā |
a̱bhi | vra̱jam | ta̱tni̱ṣe̱ | gavya̍m | aśvya̍m | va̱rmī-i̍va | dhṛ̱ṣṇo̱ iti̍ | ā | ru̱ja̱ ||9.108.6||

9.108.7a ā so̍tā̱ pari̍ ṣiñca̱tāśva̱ṁ na stoma̍ma̱ptura̍ṁ raja̱stura̍m |
9.108.7c va̱na̱kra̱kṣamu̍da̱pruta̍m ||

ā | so̱ta̱ | pari̍ | si̱ñca̱ta̱ | aśva̍m | na | stoma̍m | a̱p-tura̍m | ra̱ja̱ḥ-tura̍m |
va̱na̱-kra̱kṣam | u̱da̱-pruta̍m ||9.108.7||

9.108.8a sa̱hasra̍dhāraṁ vṛṣa̱bhaṁ pa̍yo̱vṛdha̍ṁ pri̱yaṁ de̱vāya̱ janma̍ne |
9.108.8c ṛ̱tena̱ ya ṛ̱tajā̍to vivāvṛ̱dhe rājā̍ de̱va ṛ̱taṁ bṛ̱hat ||

sa̱hasra̍-dhāram | vṛ̱ṣa̱bham | pa̱ya̱ḥ-vṛdha̍m | pri̱yam | de̱vāya̍ | janma̍ne |
ṛ̱tena̍ | yaḥ | ṛ̱ta-jā̍taḥ | vi̱-va̱vṛ̱dhe | rājā̍ | de̱vaḥ | ṛ̱tam | bṛ̱hat ||9.108.8||

9.108.9a a̱bhi dyu̱mnaṁ bṛ̱hadyaśa̱ iṣa̍spate didī̱hi de̍va deva̱yuḥ |
9.108.9c vi kośa̍ṁ madhya̱maṁ yu̍va ||

a̱bhi | dyu̱mnam | bṛ̱hat | yaśa̍ḥ | iṣa̍ḥ | pa̱te̱ | di̱dī̱hi | de̱va̱ | de̱va̱-yuḥ |
vi | kośa̍m | ma̱dhya̱mam | yu̱va̱ ||9.108.9||

9.108.10a ā va̍cyasva sudakṣa ca̱mvo̍ḥ su̱to vi̱śāṁ vahni̱rna vi̱śpati̍ḥ |
9.108.10c vṛ̱ṣṭiṁ di̱vaḥ pa̍vasva rī̱tima̱pāṁ jinvā̱ gavi̍ṣṭaye̱ dhiya̍ḥ ||

ā | va̱cya̱sva̱ | su̱-da̱kṣa̱ | ca̱mvo̍ḥ | su̱taḥ | vi̱śām | vahni̍ḥ | na | vi̱śpati̍ḥ |
vṛ̱ṣṭim | di̱vaḥ | pa̱va̱sva̱ | rī̱tim | a̱pām | jinva̍ | go-i̍ṣṭaye | dhiya̍ḥ ||9.108.10||

9.108.11a e̱tamu̱ tyaṁ ma̍da̱cyuta̍ṁ sa̱hasra̍dhāraṁ vṛṣa̱bhaṁ divo̍ duhuḥ |
9.108.11c viśvā̱ vasū̍ni̱ bibhra̍tam ||

e̱tam | ū̱m̐ iti̍ | tyam | ma̱da̱-cyuta̍m | sa̱hasra̍-dhāram | vṛ̱ṣa̱bham | diva̍ḥ | du̱hu̱ḥ |
viśvā̍ | vasū̍ni | bibhra̍tam ||9.108.11||

9.108.12a vṛṣā̱ vi ja̍jñe ja̱naya̱nnama̍rtyaḥ pra̱tapa̱ñjyoti̍ṣā̱ tama̍ḥ |
9.108.12c sa suṣṭu̍taḥ ka̱vibhi̍rni̱rṇija̍ṁ dadhe tri̱dhātva̍sya̱ daṁsa̍sā ||

vṛṣā̍ | vi | ja̱jñe̱ | ja̱naya̍n | ama̍rtyaḥ | pra̱-tapa̍n | jyoti̍ṣā | tama̍ḥ |
saḥ | su-stu̍taḥ | ka̱vi-bhi̍ḥ | ni̱ḥ-nija̍m | da̱dhe̱ | tri̱-dhātu̍ | a̱sya̱ | daṁsa̍sā ||9.108.12||

9.108.13a sa su̍nve̱ yo vasū̍nā̱ṁ yo rā̱yāmā̍ne̱tā ya iḻā̍nām |
9.108.13c somo̱ yaḥ su̍kṣitī̱nām ||

saḥ | su̱nve̱ | yaḥ | vasū̍nām | yaḥ | rā̱yām | ā̱-ne̱tā | yaḥ | iḻā̍nām |
soma̍ḥ | yaḥ | su̱-kṣi̱tī̱nām ||9.108.13||

9.108.14a yasya̍ na̱ indra̱ḥ pibā̱dyasya̍ ma̱ruto̱ yasya̍ vārya̱maṇā̱ bhaga̍ḥ |
9.108.14c ā yena̍ mi̱trāvaru̍ṇā̱ karā̍maha̱ endra̱mava̍se ma̱he ||

yasya̍ | na̱ḥ | indra̍ḥ | pibā̍t | yasya̍ | ma̱ruta̍ḥ | yasya̍ | vā̱ | a̱rya̱maṇā̍ | bhaga̍ḥ |
ā | yena̍ | mi̱trāvaru̍ṇā | karā̍mahe | ā | indra̍m | ava̍se | ma̱he ||9.108.14||

9.108.15a indrā̍ya soma̱ pāta̍ve̱ nṛbhi̍rya̱taḥ svā̍yu̱dho ma̱dinta̍maḥ |
9.108.15c pava̍sva̱ madhu̍mattamaḥ ||

indrā̍ya | so̱ma̱ | pāta̍ve | nṛ-bhi̍ḥ | ya̱taḥ | su̱-ā̱yu̱dhaḥ | ma̱din-ta̍maḥ |
pava̍sva | madhu̍mat-tamaḥ ||9.108.15||

9.108.16a indra̍sya̱ hārdi̍ soma̱dhāna̱mā vi̍śa samu̱drami̍va̱ sindha̍vaḥ |
9.108.16c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ di̱vo vi̍ṣṭa̱mbha u̍tta̱maḥ ||

indra̍sya | hārdi̍ | so̱ma̱-dhāna̍m | ā | vi̱śa̱ | sa̱mu̱dram-i̍va | sindha̍vaḥ |
juṣṭa̍ḥ | mi̱trāya̍ | varu̍ṇāya | vā̱yave̍ | di̱vaḥ | vi̱ṣṭa̱mbhaḥ | u̱t-ta̱maḥ ||9.108.16||


9.109.1a pari̱ pra dha̱nvendrā̍ya soma svā̱durmi̱trāya̍ pū̱ṣṇe bhagā̍ya ||

pari̍ | pra | dha̱nva̱ | indrā̍ya | so̱ma̱ | svā̱duḥ | mi̱trāya̍ | pū̱ṣṇe | bhagā̍ya ||9.109.1||

9.109.2a indra̍ste soma su̱tasya̍ peyā̱ḥ kratve̱ dakṣā̍ya̱ viśve̍ ca de̱vāḥ ||

indra̍ḥ | te̱ | so̱ma̱ | su̱tasya̍ | pe̱yā̱ḥ | kratve̍ | dakṣā̍ya | viśve̍ | ca̱ | de̱vāḥ ||9.109.2||

9.109.3a e̱vāmṛtā̍ya ma̱he kṣayā̍ya̱ sa śu̱kro a̍rṣa di̱vyaḥ pī̱yūṣa̍ḥ ||

e̱va | a̱mṛtā̍ya | ma̱he | kṣayā̍ya | saḥ | śu̱kraḥ | a̱rṣa̱ | di̱vyaḥ | pī̱yūṣa̍ḥ ||9.109.3||

9.109.4a pava̍sva soma ma̱hāntsa̍mu̱draḥ pi̱tā de̱vānā̱ṁ viśvā̱bhi dhāma̍ ||

pava̍sva | so̱ma̱ | ma̱hān | sa̱mu̱draḥ | pi̱tā | de̱vānā̍m | viśvā̍ | a̱bhi | dhāma̍ ||9.109.4||

9.109.5a śu̱kraḥ pa̍vasva de̱vebhya̍ḥ soma di̱ve pṛ̍thi̱vyai śaṁ ca̍ pra̱jāyai̍ ||

śu̱kraḥ | pa̱va̱sva̱ | de̱vebhya̍ḥ | so̱ma̱ | di̱ve | pṛ̱thi̱vyai | śam | ca̱ | pra̱-jāyai̍ ||9.109.5||

9.109.6a di̱vo dha̱rtāsi̍ śu̱kraḥ pī̱yūṣa̍ḥ sa̱tye vidha̍rmanvā̱jī pa̍vasva ||

di̱vaḥ | dha̱rtā | a̱si̱ | śu̱kraḥ | pī̱yūṣa̍ḥ | sa̱tye | vi-dha̍rman | vā̱jī | pa̱va̱sva̱ ||9.109.6||

9.109.7a pava̍sva soma dyu̱mnī su̍dhā̱ro ma̱hāmavī̍nā̱manu̍ pū̱rvyaḥ ||

pava̍sva | so̱ma̱ | dyu̱mnī | su̱-dhā̱raḥ | ma̱hām | avī̍nām | anu̍ | pū̱rvyaḥ ||9.109.7||

9.109.8a nṛbhi̍ryemā̱no ja̍jñā̱naḥ pū̱taḥ kṣara̱dviśvā̍ni ma̱ndraḥ sva̱rvit ||

nṛ-bhi̍ḥ | ye̱mā̱naḥ | ja̱jñā̱naḥ | pū̱taḥ | kṣara̍t | viśvā̍ni | ma̱ndraḥ | sva̱ḥ-vit ||9.109.8||

9.109.9a indu̍ḥ punā̱naḥ pra̱jāmu̍rā̱ṇaḥ kara̱dviśvā̍ni̱ dravi̍ṇāni naḥ ||

indu̍ḥ | pu̱nā̱naḥ | pra̱-jām | u̱rā̱ṇaḥ | ka̱ra̱t | viśvā̍ni | dravi̍ṇāni | na̱ḥ ||9.109.9||

9.109.10a pava̍sva soma̱ kratve̱ dakṣā̱yāśvo̱ na ni̱kto vā̱jī dhanā̍ya ||

pava̍sva | so̱ma̱ | kratve̍ | dakṣā̍ya | aśva̍ḥ | na | ni̱ktaḥ | vā̱jī | dhanā̍ya ||9.109.10||

9.109.11a taṁ te̍ so̱tāro̱ rasa̱ṁ madā̍ya pu̱nanti̱ soma̍ṁ ma̱he dyu̱mnāya̍ ||

tam | te̱ | so̱tāra̍ḥ | rasa̍m | madā̍ya | pu̱nanti̍ | soma̍m | ma̱he | dyu̱mnāya̍ ||9.109.11||

9.109.12a śiśu̍ṁ jajñā̱naṁ hari̍ṁ mṛjanti pa̱vitre̱ soma̍ṁ de̱vebhya̱ indu̍m ||

śiśu̍m | ja̱jñā̱nam | hari̍m | mṛ̱ja̱nti̱ | pa̱vitre̍ | soma̍m | de̱vebhya̍ḥ | indu̍m ||9.109.12||

9.109.13a indu̍ḥ paviṣṭa̱ cāru̱rmadā̍yā̱pāmu̱pasthe̍ ka̱virbhagā̍ya ||

indu̍ḥ | pa̱vi̱ṣṭa̱ | cāru̍ḥ | madā̍ya | a̱pām | u̱pa-sthe̍ | ka̱viḥ | bhagā̍ya ||9.109.13||

9.109.14a bibha̍rti̱ cārvindra̍sya̱ nāma̱ yena̱ viśvā̍ni vṛ̱trā ja̱ghāna̍ ||

bibha̍rti | cāru̍ | indra̍sya | nāma̍ | yena̍ | viśvā̍ni | vṛ̱trā | ja̱ghāna̍ ||9.109.14||

9.109.15a piba̍ntyasya̱ viśve̍ de̱vāso̱ gobhi̍ḥ śrī̱tasya̱ nṛbhi̍ḥ su̱tasya̍ ||

piba̍nti | a̱sya̱ | viśve̍ | de̱vāsa̍ḥ | gobhi̍ḥ | śrī̱tasya̍ | nṛ-bhi̍ḥ | su̱tasya̍ ||9.109.15||

9.109.16a pra su̍vā̱no a̍kṣāḥ sa̱hasra̍dhārasti̱raḥ pa̱vitra̱ṁ vi vāra̱mavya̍m ||

pra | su̱vā̱naḥ | a̱kṣā̱riti̍ | sa̱hasra̍-dhāraḥ | ti̱raḥ | pa̱vitra̍m | vi | vāra̍m | avya̍m ||9.109.16||

9.109.17a sa vā̱jya̍kṣāḥ sa̱hasra̍retā a̱dbhirmṛ̍jā̱no gobhi̍ḥ śrīṇā̱naḥ ||

saḥ | vā̱jī | a̱kṣā̱riti̍ | sa̱hasra̍-retāḥ | a̱t-bhiḥ | mṛ̱jā̱naḥ | gobhi̍ḥ | śrī̱ṇā̱naḥ ||9.109.17||

9.109.18a pra so̍ma yā̱hīndra̍sya ku̱kṣā nṛbhi̍ryemā̱no adri̍bhiḥ su̱taḥ ||

pra | so̱ma̱ | yā̱hi̱ | indra̍sya | ku̱kṣā | nṛ-bhi̍ḥ | ye̱mā̱naḥ | adri̍-bhiḥ | su̱taḥ ||9.109.18||

9.109.19a asa̍rji vā̱jī ti̱raḥ pa̱vitra̱mindrā̍ya̱ soma̍ḥ sa̱hasra̍dhāraḥ ||

asa̍rji | vā̱jī | ti̱raḥ | pa̱vitra̍m | indrā̍ya | soma̍ḥ | sa̱hasra̍-dhāraḥ ||9.109.19||

9.109.20a a̱ñjantye̍na̱ṁ madhvo̱ rase̱nendrā̍ya̱ vṛṣṇa̱ indu̱ṁ madā̍ya ||

a̱ñjanti̍ | e̱na̱m | madhva̍ḥ | rase̍na | indrā̍ya | vṛṣṇe̍ | indu̍m | madā̍ya ||9.109.20||

9.109.21a de̱vebhya̍stvā̱ vṛthā̱ pāja̍se̱'po vasā̍na̱ṁ hari̍ṁ mṛjanti ||

de̱vebhya̍ḥ | tvā̱ | vṛthā̍ | pāja̍se | a̱paḥ | vasā̍nam | hari̍m | mṛ̱ja̱nti̱ ||9.109.21||

9.109.22a indu̱rindrā̍ya tośate̱ ni to̍śate śrī̱ṇannu̱gro ri̱ṇanna̱paḥ ||

indu̍ḥ | indrā̍ya | to̱śa̱te̱ | ni | to̱śa̱te̱ | śrī̱ṇan | u̱graḥ | ri̱ṇan | a̱paḥ ||9.109.22||


9.110.1a paryū̱ ṣu pra dha̍nva̱ vāja̍sātaye̱ pari̍ vṛ̱trāṇi̍ sa̱kṣaṇi̍ḥ |
9.110.1c dvi̱ṣasta̱radhyā̍ ṛṇa̱yā na̍ īyase ||

pari̍ | ū̱m̐ iti̍ | su | pra | dha̱nva̱ | vāja̍-sātaye | pari̍ | vṛ̱trāṇi̍ | sa̱kṣaṇi̍ḥ |
dvi̱ṣaḥ | ta̱radhyai̍ | ṛ̱ṇa̱-yāḥ | na̱ḥ | ī̱ya̱se̱ ||9.110.1||

9.110.2a anu̱ hi tvā̍ su̱taṁ so̍ma̱ madā̍masi ma̱he sa̍marya̱rājye̍ |
9.110.2c vājā̍m̐ a̱bhi pa̍vamāna̱ pra gā̍hase ||

anu̍ | hi | tvā̱ | su̱tam | so̱ma̱ | madā̍masi | ma̱he | sa̱ma̱rya̱-rājye̍ |
vājā̍n | a̱bhi | pa̱va̱mā̱na̱ | pra | gā̱ha̱se̱ ||9.110.2||

9.110.3a ajī̍jano̱ hi pa̍vamāna̱ sūrya̍ṁ vi̱dhāre̱ śakma̍nā̱ paya̍ḥ |
9.110.3c gojī̍rayā̱ raṁha̍māṇa̱ḥ pura̍ṁdhyā ||

ajī̍janaḥ | hi | pa̱va̱mā̱na̱ | sūrya̍m | vi̱-dhāre̍ | śakma̍nā | paya̍ḥ |
go-jī̍rayā | raṁha̍māṇaḥ | pura̍ndhyā ||9.110.3||

9.110.4a ajī̍jano amṛta̱ martye̱ṣvām̐ ṛ̱tasya̱ dharma̍nna̱mṛta̍sya̱ cāru̍ṇaḥ |
9.110.4c sadā̍saro̱ vāja̱macchā̱ sani̍ṣyadat ||

ajī̍janaḥ | a̱mṛ̱ta̱ | martye̍ṣu | ā | ṛ̱tasya̍ | dharma̍n | a̱mṛta̍sya | cāru̍ṇaḥ |
sadā̍ | a̱sa̱ra̱ḥ | vāja̍m | accha̍ | sani̍syadat ||9.110.4||

9.110.5a a̱bhya̍bhi̱ hi śrava̍sā ta̱tardi̱thotsa̱ṁ na kaṁ ci̍jjana̱pāna̱makṣi̍tam |
9.110.5c śaryā̍bhi̱rna bhara̍māṇo̱ gabha̍styoḥ ||

a̱bhi-a̍bhi | hi | śrava̍sā | ta̱tardi̍tha | utsa̍m | na | kam | ci̱t | ja̱na̱-pāna̍m | akṣi̍tam |
śaryā̍bhiḥ | na | bhara̍māṇaḥ | gabha̍styoḥ ||9.110.5||

9.110.6a ādī̱ṁ ke ci̱tpaśya̍mānāsa̱ āpya̍ṁ vasu̱ruco̍ di̱vyā a̱bhya̍nūṣata |
9.110.6c vāra̱ṁ na de̱vaḥ sa̍vi̱tā vyū̍rṇute ||

āt | ī̱m | ke | ci̱t | paśya̍mānāsaḥ | āpya̍m | va̱su̱-ruca̍ḥ | di̱vyāḥ | a̱bhi | a̱nū̱ṣa̱ta̱ |
vāra̍m | na | de̱vaḥ | sa̱vi̱tā | vi | ū̱rṇu̱te̱ ||9.110.6||

9.110.7a tve so̍ma pratha̱mā vṛ̱ktaba̍rhiṣo ma̱he vājā̍ya̱ śrava̍se̱ dhiya̍ṁ dadhuḥ |
9.110.7c sa tvaṁ no̍ vīra vī̱ryā̍ya codaya ||

tve iti̍ | so̱ma̱ | pra̱tha̱māḥ | vṛ̱kta-ba̍rhiṣaḥ | ma̱he | vājā̍ya | śrava̍se | dhiya̍m | da̱dhu̱ḥ |
saḥ | tvam | na̱ḥ | vī̱ra̱ | vī̱ryā̍ya | co̱da̱ya̱ ||9.110.7||

9.110.8a di̱vaḥ pī̱yūṣa̍ṁ pū̱rvyaṁ yadu̱kthya̍ṁ ma̱ho gā̱hāddi̱va ā nira̍dhukṣata |
9.110.8c indra̍ma̱bhi jāya̍māna̱ṁ sama̍svaran ||

di̱vaḥ | pī̱yūṣa̍m | pū̱rvyam | yat | u̱kthya̍m | ma̱haḥ | gā̱hāt | di̱vaḥ | ā | niḥ | a̱dhu̱kṣa̱ta̱ |
indra̍m | a̱bhi | jāya̍mānam | sam | a̱sva̱ra̱n ||9.110.8||

9.110.9a adha̱ yadi̱me pa̍vamāna̱ roda̍sī i̱mā ca̱ viśvā̱ bhuva̍nā̱bhi ma̱jmanā̍ |
9.110.9c yū̱the na ni̱ṣṭhā vṛ̍ṣa̱bho vi ti̍ṣṭhase ||

adha̍ | yat | i̱me iti̍ | pa̱va̱mā̱na̱ | roda̍sī̱ iti̍ | i̱mā | ca̱ | viśvā̍ | bhuva̍nā | a̱bhi | ma̱jmanā̍ |
yū̱the | na | ni̱ḥ-sthāḥ | vṛ̱ṣa̱bhaḥ | vi | ti̱ṣṭha̱se̱ ||9.110.9||

9.110.10a soma̍ḥ punā̱no a̱vyaye̱ vāre̱ śiśu̱rna krīḻa̱npava̍māno akṣāḥ |
9.110.10c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍ḥ ||

soma̍ḥ | pu̱nā̱naḥ | a̱vyaye̍ | vāre̍ | śiśu̍ḥ | na | krīḻa̍n | pava̍mānaḥ | a̱kṣā̱riti̍ |
sa̱hasra̍-dhāraḥ | śa̱ta-vā̍jaḥ | indu̍ḥ ||9.110.10||

9.110.11a e̱ṣa pu̍nā̱no madhu̍mām̐ ṛ̱tāvendrā̱yendu̍ḥ pavate svā̱durū̱rmiḥ |
9.110.11c vā̱ja̱sani̍rvarivo̱vidva̍yo̱dhāḥ ||

e̱ṣaḥ | pu̱nā̱naḥ | madhu̍-mān | ṛ̱ta-vā̍ | indrā̍ya | indu̍ḥ | pa̱va̱te̱ | svā̱duḥ | ū̱rmiḥ |
vā̱ja̱-sani̍ḥ | va̱ri̱va̱ḥ-vit | va̱ya̱ḥ-dhāḥ ||9.110.11||

9.110.12a sa pa̍vasva̱ saha̍mānaḥ pṛta̱nyūntsedha̱nrakṣā̱ṁsyapa̍ du̱rgahā̍ṇi |
9.110.12c svā̱yu̱dhaḥ sā̍sa̱hvāntso̍ma̱ śatrū̍n ||

saḥ | pa̱va̱sva̱ | saha̍mānaḥ | pṛ̱ta̱nyūn | sedha̍n | rakṣā̍ṁsi | apa̍ | du̱ḥ-gahā̍ṇi |
su̱-ā̱yu̱dhaḥ | sa̱sa̱hvān | so̱ma̱ | śatrū̍n ||9.110.12||


9.111.1a a̱yā ru̱cā hari̍ṇyā punā̱no viśvā̱ dveṣā̍ṁsi tarati sva̱yugva̍bhi̱ḥ sūro̱ na sva̱yugva̍bhiḥ |
9.111.1d dhārā̍ su̱tasya̍ rocate punā̱no a̍ru̱ṣo hari̍ḥ |
9.111.1f viśvā̱ yadrū̱pā pa̍ri̱yātyṛkva̍bhiḥ sa̱ptāsye̍bhi̱rṛkva̍bhiḥ ||

a̱yā | ru̱cā | hari̍ṇyā | pu̱nā̱naḥ | viśvā̍ | dveṣā̍ṁsi | ta̱ra̱ti̱ | sva̱yugva̍-bhiḥ | sūra̍ḥ | na | sva̱yugva̍-bhiḥ |
dhārā̍ | su̱tasya̍ | ro̱ca̱te̱ | pu̱nā̱naḥ | a̱ru̱ṣaḥ | hari̍ḥ |
viśvā̍ | yat | rū̱pā | pa̱ri̱-yāti̍ | ṛkva̍-bhiḥ | sa̱pta-ā̍syebhiḥ | ṛkva̍-bhiḥ ||9.111.1||

9.111.2a tvaṁ tyatpa̍ṇī̱nāṁ vi̍do̱ vasu̱ saṁ mā̱tṛbhi̍rmarjayasi̱ sva ā dama̍ ṛ̱tasya̍ dhī̱tibhi̱rdame̍ |
9.111.2d pa̱rā̱vato̱ na sāma̱ tadyatrā̱ raṇa̍nti dhī̱taya̍ḥ |
9.111.2f tri̱dhātu̍bhi̱raru̍ṣībhi̱rvayo̍ dadhe̱ roca̍māno̱ vayo̍ dadhe ||

tvam | tyat | pa̱ṇī̱nām | vi̱da̱ḥ | vasu̍ | sam | mā̱tṛ-bhi̍ḥ | ma̱rja̱ya̱si̱ | sve | ā | dame̍ | ṛ̱tasya̍ | dhī̱ti-bhi̍ḥ | dame̍ |
pa̱rā̱-vata̍ḥ | na | sāma̍ | tat | yatra̍ | raṇa̍nti | dhī̱taya̍ḥ |
tri̱dhātu̍-bhiḥ | aru̍ṣībhiḥ | vaya̍ḥ | da̱dhe̱ | roca̍mānaḥ | vaya̍ḥ | da̱dhe̱ ||9.111.2||

9.111.3a pūrvā̱manu̍ pra̱diśa̍ṁ yāti̱ ceki̍ta̱tsaṁ ra̱śmibhi̍ryatate darśa̱to ratho̱ daivyo̍ darśa̱to ratha̍ḥ |
9.111.3d agma̍nnu̱kthāni̱ pauṁsyendra̱ṁ jaitrā̍ya harṣayan |
9.111.3f vajra̍śca̱ yadbhava̍tho̱ ana̍pacyutā sa̱matsvana̍pacyutā ||

pūrvā̍m | anu̍ | pra̱-diśa̍m | yā̱ti̱ | ceki̍tat | sam | ra̱śmi-bhi̍ḥ | ya̱ta̱te̱ | da̱rśa̱taḥ | ratha̍ḥ | daivya̍ḥ | da̱rśa̱taḥ | ratha̍ḥ |
agma̍n | u̱kthāni̍ | pauṁsyā̍ | indra̍m | jaitrā̍ya | ha̱rṣa̱ya̱n |
vajra̍ḥ | ca̱ | yat | bhava̍thaḥ | ana̍pa-cyutā | sa̱mat-su̍ | ana̍pa-cyutā ||9.111.3||


9.112.1a nā̱nā̱naṁ vā u̍ no̱ dhiyo̱ vi vra̱tāni̱ janā̍nām |
9.112.1c takṣā̍ ri̱ṣṭaṁ ru̱taṁ bhi̱ṣagbra̱hmā su̱nvanta̍miccha̱tīndrā̍yendo̱ pari̍ srava ||

nā̱nā̱nam | vai | ū̱m̐ iti̍ | na̱ḥ | dhiya̍ḥ | vi | vra̱tāni̍ | janā̍nām |
takṣā̍ | ri̱ṣṭam | ru̱tam | bhi̱ṣak | bra̱hmā | su̱nvanta̍m | i̱ccha̱ti̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.112.1||

9.112.2a jara̍tībhi̱roṣa̍dhībhiḥ pa̱rṇebhi̍ḥ śaku̱nānā̍m |
9.112.2c kā̱rmā̱ro aśma̍bhi̱rdyubhi̱rhira̍ṇyavantamiccha̱tīndrā̍yendo̱ pari̍ srava ||

jara̍tībhiḥ | oṣa̍dhībhiḥ | pa̱rṇebhi̍ḥ | śa̱ku̱nānā̍m |
kā̱rmā̱raḥ | aśma̍-bhiḥ | dyu-bhi̍ḥ | hira̍ṇya-vantam | i̱ccha̱ti̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.112.2||

9.112.3a kā̱rura̱haṁ ta̱to bhi̱ṣagu̍palapra̱kṣiṇī̍ na̱nā |
9.112.3c nānā̍dhiyo vasū̱yavo'nu̱ gā i̍va tasthi̱mendrā̍yendo̱ pari̍ srava ||

kā̱ruḥ | a̱ham | ta̱taḥ | bhi̱ṣak | u̱pa̱la̱-pra̱kṣiṇī̍ | na̱nā |
nānā̍-dhiyaḥ | va̱su̱-yava̍ḥ | anu̍ | gāḥ-i̍va | ta̱sthi̱ma̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.112.3||

9.112.4a aśvo̱ voḻhā̍ su̱khaṁ ratha̍ṁ hasa̱nāmu̍pama̱ntriṇa̍ḥ |
9.112.4c śepo̱ roma̍ṇvantau bhe̱dau vārinma̱ṇḍūka̍ iccha̱tīndrā̍yendo̱ pari̍ srava ||

aśva̍ḥ | voḻhā̍ | su̱-kham | ratha̍m | ha̱sa̱nām | u̱pa̱-ma̱ntriṇa̍ḥ |
śepa̍ḥ | roma̍ṇ-vantau | bhe̱dau | vāḥ | it | ma̱ṇḍūka̍ḥ | i̱ccha̱ti̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.112.4||


9.113.1a śa̱rya̱ṇāva̍ti̱ soma̱mindra̍ḥ pibatu vṛtra̱hā |
9.113.1c bala̱ṁ dadhā̍na ā̱tmani̍ kari̱ṣyanvī̱rya̍ṁ ma̱hadindrā̍yendo̱ pari̍ srava ||

śa̱rya̱ṇā-va̍ti | soma̍m | indra̍ḥ | pi̱ba̱tu̱ | vṛ̱tra̱-hā |
bala̍m | dadhā̍naḥ | ā̱tmani̍ | ka̱ri̱ṣyan | vī̱rya̍m | ma̱hat | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.1||

9.113.2a ā pa̍vasva diśāṁ pata ārjī̱kātso̍ma mīḍhvaḥ |
9.113.2c ṛ̱ta̱vā̱kena̍ sa̱tyena̍ śra̱ddhayā̱ tapa̍sā su̱ta indrā̍yendo̱ pari̍ srava ||

ā | pa̱va̱sva̱ | di̱śā̱m | pa̱te̱ | ā̱rjī̱kāt | soma̍ | mīḍhva̍ḥ |
ṛ̱ta̱-vā̱kena̍ | sa̱tyena̍ | śra̱ddhayā̍ | tapa̍sā | su̱taḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.2||

9.113.3a pa̱rjanya̍vṛddhaṁ mahi̱ṣaṁ taṁ sūrya̍sya duhi̱tābha̍rat |
9.113.3c taṁ ga̍ndha̱rvāḥ pratya̍gṛbhṇa̱ntaṁ some̱ rasa̱māda̍dhu̱rindrā̍yendo̱ pari̍ srava ||

pa̱rjanya̍-vṛddham | ma̱hi̱ṣam | tam | sūrya̍sya | du̱hi̱tā | ā | a̱bha̱ra̱t |
tam | ga̱ndha̱rvāḥ | prati̍ | a̱gṛ̱bhṇa̱n | tam | some̍ | rasa̍m | ā | a̱da̱dhu̱ḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.3||

9.113.4a ṛ̱taṁ vada̍nnṛtadyumna sa̱tyaṁ vada̍ntsatyakarman |
9.113.4c śra̱ddhāṁ vada̍ntsoma rājandhā̱trā so̍ma̱ pari̍ṣkṛta̱ indrā̍yendo̱ pari̍ srava ||

ṛ̱tam | vada̍n | ṛ̱ta̱-dyu̱mna̱ | sa̱tyam | vada̍n | sa̱tya̱-ka̱rma̱n |
śra̱ddhām | vada̍n | so̱ma̱ | rā̱ja̱n | dhā̱trā | so̱ma̱ | pari̍-kṛta | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.4||

9.113.5a sa̱tyamu̍grasya bṛha̱taḥ saṁ sra̍vanti saṁsra̱vāḥ |
9.113.5c saṁ ya̍nti ra̱sino̱ rasā̍ḥ punā̱no brahma̍ṇā hara̱ indrā̍yendo̱ pari̍ srava ||

sa̱tyam-u̍grasya | bṛ̱ha̱taḥ | sam | sra̱va̱nti̱ | sa̱m-sra̱vāḥ |
sam | ya̱nti̱ | ra̱sina̍ḥ | rasā̍ḥ | pu̱nā̱naḥ | brahma̍ṇā | ha̱re̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.5||

9.113.6a yatra̍ bra̱hmā pa̍vamāna chanda̱syā̱ṁ3̱̍ vāca̱ṁ vada̍n |
9.113.6c grāvṇā̱ some̍ mahī̱yate̱ some̍nāna̱ndaṁ ja̱naya̱nnindrā̍yendo̱ pari̍ srava ||

yatra̍ | bra̱hmā | pa̱va̱mā̱na̱ | cha̱nda̱syā̍m | vāca̍m | vada̍n |
grāvṇā̍ | some̍ | ma̱hī̱yate̍ | some̍na | ā̱-na̱ndam | ja̱naya̍n | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.6||

9.113.7a yatra̱ jyoti̱raja̍sra̱ṁ yasmi̍m̐llo̱ke sva̍rhi̱tam |
9.113.7c tasmi̱nmāṁ dhe̍hi pavamānā̱mṛte̍ lo̱ke akṣi̍ta̱ indrā̍yendo̱ pari̍ srava ||

yatra̍ | jyoti̍ḥ | aja̍sram | yasmi̍n | lo̱ke | sva̍ḥ | hi̱tam |
tasmi̍n | mām | dhe̱hi̱ | pa̱va̱mā̱na̱ | a̱mṛte̍ | lo̱ke | akṣi̍te | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.7||

9.113.8a yatra̱ rājā̍ vaivasva̱to yatrā̍va̱rodha̍naṁ di̱vaḥ |
9.113.8c yatrā̱mūrya̱hvatī̱rāpa̱statra̱ māma̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

yatra̍ | rājā̍ | vai̱va̱sva̱taḥ | yatra̍ | a̱va̱-rodha̍nam | di̱vaḥ |
yatra̍ | a̱mūḥ | ya̱hvatī̍ḥ | āpa̍ḥ | tatra̍ | mām | a̱mṛta̍m | kṛ̱dhi̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.8||

9.113.9a yatrā̍nukā̱maṁ cara̍ṇaṁ trinā̱ke tri̍di̱ve di̱vaḥ |
9.113.9c lo̱kā yatra̱ jyoti̍ṣmanta̱statra̱ māma̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

yatra̍ | a̱nu̱-kā̱mam | cara̍ṇam | tri̱-nā̱ke | tri̱-di̱ve | di̱vaḥ |
lo̱kāḥ | yatra̍ | jyoti̍ṣmantaḥ | tatra̍ | mām | a̱mṛta̍m | kṛ̱dhi̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.9||

9.113.10a yatra̱ kāmā̍ nikā̱māśca̱ yatra̍ bra̱dhnasya̍ vi̱ṣṭapa̍m |
9.113.10c sva̱dhā ca̱ yatra̱ tṛpti̍śca̱ tatra̱ māma̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

yatra̍ | kāmā̍ḥ | ni̱-kā̱māḥ | ca̱ | yatra̍ | bra̱dhnasya̍ | vi̱ṣṭapa̍m |
sva̱dhā | ca̱ | yatra̍ | tṛpti̍ḥ | ca̱ | tatra̍ | mām | a̱mṛta̍m | kṛ̱dhi̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.10||

9.113.11a yatrā̍na̱ndāśca̱ modā̍śca̱ muda̍ḥ pra̱muda̱ āsa̍te |
9.113.11c kāma̍sya̱ yatrā̱ptāḥ kāmā̱statra̱ māma̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

yatra̍ | ā̱-na̱ndāḥ | ca̱ | modā̍ḥ | ca̱ | muda̍ḥ | pra̱-muda̍ḥ | āsa̍te |
kāma̍sya | yatra̍ | ā̱ptāḥ | kāmā̍ḥ | tatra̍ | mām | a̱mṛta̍m | kṛ̱dhi̱ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.113.11||


9.114.1a ya indo̱ḥ pava̍māna̱syānu̱ dhāmā̱nyakra̍mīt |
9.114.1c tamā̍huḥ supra̱jā iti̱ yaste̍ so̱māvi̍dha̱nmana̱ indrā̍yendo̱ pari̍ srava ||

yaḥ | indo̍ḥ | pava̍mānasya | anu̍ | dhāmā̍ni | akra̍mīt |
tam | ā̱hu̱ḥ | su̱-pra̱jāḥ | iti̍ | yaḥ | te̱ | so̱ma̱ | avi̍dhat | mana̍ḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.114.1||

9.114.2a ṛṣe̍ mantra̱kṛtā̱ṁ stomai̱ḥ kaśya̍podva̱rdhaya̱ngira̍ḥ |
9.114.2c soma̍ṁ namasya̱ rājā̍na̱ṁ yo ja̱jñe vī̱rudhā̱ṁ pati̱rindrā̍yendo̱ pari̍ srava ||

ṛṣe̍ | ma̱ntra̱-kṛtā̍m | stomai̍ḥ | kaśya̍pa | u̱t-va̱rdhaya̍n | gira̍ḥ |
soma̍m | na̱ma̱sya̱ | rājā̍nam | yaḥ | ja̱jñe | vī̱rudhā̍m | pati̍ḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.114.2||

9.114.3a sa̱pta diśo̱ nānā̍sūryāḥ sa̱pta hotā̍ra ṛ̱tvija̍ḥ |
9.114.3c de̱vā ā̍di̱tyā ye sa̱pta tebhi̍ḥ somā̱bhi ra̍kṣa na̱ indrā̍yendo̱ pari̍ srava ||

sa̱pta | diśa̍ḥ | nānā̍-sūryāḥ | sa̱pta | hotā̍raḥ | ṛ̱tvija̍ḥ |
de̱vāḥ | ā̱di̱tyāḥ | ye | sa̱pta | tebhi̍ḥ | so̱ma̱ | a̱bhi | ra̱kṣa̱ | na̱ḥ | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.114.3||

9.114.4a yatte̍ rājañchṛ̱taṁ ha̱vistena̍ somā̱bhi ra̍kṣa naḥ |
9.114.4c a̱rā̱tī̱vā mā na̍stārī̱nmo ca̍ na̱ḥ kiṁ ca̱nāma̍ma̱dindrā̍yendo̱ pari̍ srava ||

yat | te̱ | rā̱ja̱n | śṛ̱tam | ha̱viḥ | tena̍ | so̱ma̱ | a̱bhi | ra̱kṣa̱ | na̱ḥ |
a̱rā̱ti̱-vā | mā | na̱ḥ | tā̱rī̱t | mo iti̍ | ca̱ | na̱ḥ | kim | ca̱na | ā̱ma̱ma̱t | indrā̍ya | i̱ndo̱ iti̍ | pari̍ | sra̱va̱ ||9.114.4||


10.1.1a agre̍ bṛ̱hannu̱ṣasā̍mū̱rdhvo a̍sthānnirjaga̱nvāntama̍so̱ jyoti̱ṣāgā̍t |
10.1.1c a̱gnirbhā̱nunā̱ ruśa̍tā̱ svaṅga̱ ā jā̱to viśvā̱ sadmā̍nyaprāḥ ||

agre̍ | bṛ̱han | u̱ṣasā̍m | ū̱rdhvaḥ | a̱sthā̱t | ni̱ḥ-ja̱ga̱nvān | tama̍saḥ | jyoti̍ṣā | ā | a̱gā̱t |
a̱gniḥ | bhā̱nunā̍ | ruśa̍tā | su̱-aṅga̍ḥ | ā | jā̱taḥ | viśvā̍ | sadmā̍ni | a̱prā̱ḥ ||10.1.1||

10.1.2a sa jā̱to garbho̍ asi̱ roda̍syo̱ragne̱ cāru̱rvibhṛ̍ta̱ oṣa̍dhīṣu |
10.1.2c ci̱traḥ śiśu̱ḥ pari̱ tamā̍ṁsya̱ktūnpra mā̱tṛbhyo̱ adhi̱ kani̍kradadgāḥ ||

saḥ | jā̱taḥ | garbha̍ḥ | a̱si̱ | roda̍syoḥ | agne̍ | cāru̍ḥ | vi-bhṛ̍taḥ | oṣa̍dhīṣu |
ci̱traḥ | śiśu̍ḥ | pari̍ | tamā̍ṁsi | a̱ktūn | pra | mā̱tṛ-bhya̍ḥ | adhi̍ | kani̍kradat | gā̱ḥ ||10.1.2||

10.1.3a viṣṇu̍ri̱tthā pa̍ra̱mama̍sya vi̱dvāñjā̱to bṛ̱hanna̱bhi pā̍ti tṛ̱tīya̍m |
10.1.3c ā̱sā yada̍sya̱ payo̱ akra̍ta̱ svaṁ sace̍taso a̱bhya̍rca̱ntyatra̍ ||

viṣṇu̍ḥ | i̱tthā | pa̱ra̱mam | a̱sya̱ | vi̱dvān | jā̱taḥ | bṛ̱han | a̱bhi | pā̱ti̱ | tṛ̱tīya̍m |
ā̱sā | yat | a̱sya̱ | paya̍ḥ | akra̍ta | svam | sa-ce̍tasaḥ | a̱bhi | a̱rca̱nti̱ | atra̍ ||10.1.3||

10.1.4a ata̍ u tvā pitu̱bhṛto̱ jani̍trīrannā̱vṛdha̱ṁ prati̍ cara̱ntyannai̍ḥ |
10.1.4c tā ī̱ṁ pratye̍ṣi̱ puna̍ra̱nyarū̍pā̱ asi̱ tvaṁ vi̱kṣu mānu̍ṣīṣu̱ hotā̍ ||

ata̍ḥ | ū̱m̐ iti̍ | tvā̱ | pi̱tu̱-bhṛta̍ḥ | jani̍trīḥ | a̱nna̱-vṛdha̍m | prati̍ | ca̱ra̱nti̱ | annai̍ḥ |
tāḥ | ī̱m | prati̍ | e̱ṣi̱ | puna̍ḥ | a̱nya-rū̍pāḥ | asi̍ | tvam | vi̱kṣu | mānu̍ṣīṣu | hotā̍ ||10.1.4||

10.1.5a hotā̍raṁ ci̱trara̍thamadhva̱rasya̍ ya̱jñasya̍yajñasya ke̱tuṁ ruśa̍ntam |
10.1.5c pratya̍rdhiṁ de̱vasya̍devasya ma̱hnā śri̱yā tva1̱̍gnimati̍thi̱ṁ janā̍nām ||

hotā̍ram | ci̱tra-ra̍tham | a̱dhva̱rasya̍ | ya̱jñasya̍-yajñasya | ke̱tum | ruśa̍ntam |
prati̍-ardhim | de̱vasya̍-devasya | ma̱hnā | śri̱yā | tu | a̱gnim | ati̍thim | janā̍nām ||10.1.5||

10.1.6a sa tu vastrā̱ṇyadha̱ peśa̍nāni̱ vasā̍no a̱gnirnābhā̍ pṛthi̱vyāḥ |
10.1.6c a̱ru̱ṣo jā̱taḥ pa̱da iḻā̍yāḥ pu̱rohi̍to rājanyakṣī̱ha de̱vān ||

saḥ | tu | vastrā̍ṇi | adha̍ | peśa̍nāni | vasā̍naḥ | a̱gniḥ | nābhā̍ | pṛ̱thi̱vyāḥ |
a̱ru̱ṣaḥ | jā̱taḥ | pa̱de | iḻā̍yāḥ | pu̱raḥ-hi̍taḥ | rā̱ja̱n | ya̱kṣi̱ | i̱ha | de̱vān ||10.1.6||

10.1.7a ā hi dyāvā̍pṛthi̱vī a̍gna u̱bhe sadā̍ pu̱tro na mā̱tarā̍ ta̱tantha̍ |
10.1.7c pra yā̱hyaccho̍śa̱to ya̍vi̱ṣṭhāthā va̍ha sahasye̱ha de̱vān ||

ā | hi | dyāvā̍pṛthi̱vī iti̍ | a̱gne̱ | u̱bhe iti̍ | sadā̍ | pu̱traḥ | na | mā̱tarā̍ | ta̱tantha̍ |
pra | yā̱hi̱ | accha̍ | u̱śa̱taḥ | ya̱vi̱ṣṭha̱ | atha̍ | ā | va̱ha̱ | sa̱ha̱sya̱ | i̱ha | de̱vān ||10.1.7||


10.2.1a pi̱prī̱hi de̱vām̐ u̍śa̱to ya̍viṣṭha vi̱dvām̐ ṛ̱tūm̐rṛ̍tupate yaje̱ha |
10.2.1c ye daivyā̍ ṛ̱tvija̱stebhi̍ragne̱ tvaṁ hotṝ̍ṇāma̱syāya̍jiṣṭhaḥ ||

pi̱prī̱hi | de̱vān | u̱śa̱taḥ | ya̱vi̱ṣṭha̱ | vi̱dvān | ṛ̱tūn | ṛ̱tu̱-pa̱te̱ | ya̱ja̱ | i̱ha |
ye | daivyā̍ḥ | ṛ̱tvija̍ḥ | tebhi̍ḥ | a̱gne̱ | tvam | hotṝ̍ṇām | a̱si̱ | ā-ya̍jiṣṭhaḥ ||10.2.1||

10.2.2a veṣi̍ ho̱tramu̱ta po̱traṁ janā̍nāṁ mandhā̱tāsi̍ draviṇo̱dā ṛ̱tāvā̍ |
10.2.2c svāhā̍ va̱yaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ de̱vo de̱vānya̍jatva̱gnirarha̍n ||

veṣi̍ | ho̱tram | u̱ta | po̱tram | janā̍nām | ma̱ndhā̱tā | a̱si̱ | dra̱vi̱ṇa̱ḥ-dāḥ | ṛ̱ta-vā̍ |
svāhā̍ | va̱yam | kṛ̱ṇavā̍ma | ha̱vīṁṣi̍ | de̱vaḥ | de̱vān | ya̱ja̱tu̱ | a̱gniḥ | arha̍n ||10.2.2||

10.2.3a ā de̱vānā̱mapi̱ panthā̍maganma̱ yaccha̱knavā̍ma̱ tadanu̱ pravo̍ḻhum |
10.2.3c a̱gnirvi̱dvāntsa ya̍jā̱tsedu̱ hotā̱ so a̍dhva̱rāntsa ṛ̱tūnka̍lpayāti ||

ā | de̱vānā̍m | api̍ | panthā̍m | a̱ga̱nma̱ | yat | śa̱knavā̍ma | tat | anu̍ | pra-vo̍ḻhum |
a̱gniḥ | vi̱dvān | saḥ | ya̱jā̱t | saḥ | it | ū̱m̐ iti̍ | hotā̍ | saḥ | a̱dhva̱rān | saḥ | ṛ̱tūn | ka̱lpa̱yā̱ti̱ ||10.2.3||

10.2.4a yadvo̍ va̱yaṁ pra̍mi̱nāma̍ vra̱tāni̍ vi̱duṣā̍ṁ devā̱ avi̍duṣṭarāsaḥ |
10.2.4c a̱gniṣṭadviśva̱mā pṛ̍ṇāti vi̱dvānyebhi̍rde̱vām̐ ṛ̱tubhi̍ḥ ka̱lpayā̍ti ||

yat | va̱ḥ | va̱yam | pra̱-mi̱nāma̍ | vra̱tāni̍ | vi̱duṣā̍m | de̱vā̱ḥ | avi̍duḥ-tarāsaḥ |
a̱gniḥ | tat | viśva̍m | ā | pṛ̱ṇā̱ti̱ | vi̱dvān | yebhi̍ḥ | de̱vān | ṛ̱tu-bhi̍ḥ | ka̱lpayā̍ti ||10.2.4||

10.2.5a yatpā̍ka̱trā mana̍sā dī̱nada̍kṣā̱ na ya̱jñasya̍ manva̱te martyā̍saḥ |
10.2.5c a̱gniṣṭaddhotā̍ kratu̱vidvi̍jā̱nanyaji̍ṣṭho de̱vām̐ ṛ̍tu̱śo ya̍jāti ||

yat | pā̱ka̱-trā | mana̍sā | dī̱na-da̍kṣāḥ | na | ya̱jñasya̍ | ma̱nva̱te | martyā̍saḥ |
a̱gniḥ | tat | hotā̍ | kra̱tu̱-vit | vi̱-jā̱nan | yaji̍ṣṭhaḥ | de̱vān | ṛ̱tu̱-śaḥ | ya̱jā̱ti̱ ||10.2.5||

10.2.6a viśve̍ṣā̱ṁ hya̍dhva̱rāṇā̱manī̍kaṁ ci̱traṁ ke̱tuṁ jani̍tā tvā ja̱jāna̍ |
10.2.6c sa ā ya̍jasva nṛ̱vatī̱ranu̱ kṣāḥ spā̱rhā iṣa̍ḥ kṣu̱matī̍rvi̱śvaja̍nyāḥ ||

viśve̍ṣām | hi | a̱dhva̱rāṇā̍m | anī̍kam | ci̱tram | ke̱tum | jani̍tā | tvā̱ | ja̱jāna̍ |
saḥ | ā | ya̱ja̱sva̱ | nṛ̱-vatī̍ḥ | anu̍ | kṣāḥ | spā̱rhāḥ | iṣa̍ḥ | kṣu̱-matī̍ḥ | vi̱śva-ja̍nyāḥ ||10.2.6||

10.2.7a yaṁ tvā̱ dyāvā̍pṛthi̱vī yaṁ tvāpa̱stvaṣṭā̱ yaṁ tvā̍ su̱jani̍mā ja̱jāna̍ |
10.2.7c panthā̱manu̍ pravi̱dvānpi̍tṛ̱yāṇa̍ṁ dyu̱mada̍gne samidhā̱no vi bhā̍hi ||

yam | tvā̱ | dyāvā̍pṛthi̱vī iti̍ | yam | tvā̱ | āpa̍ḥ | tvaṣṭā̍ | yam | tvā̱ | su̱-jani̍mā | ja̱jāna̍ |
panthā̍m | anu̍ | pra̱-vi̱dvān | pi̱tṛ̱-yāna̍m | dyu̱-mat | a̱gne̱ | sa̱m-i̱dhā̱naḥ | vi | bhā̱hi̱ ||10.2.7||


10.3.1a i̱no rā̍jannara̱tiḥ sami̍ddho̱ raudro̱ dakṣā̍ya suṣu̱mām̐ a̍darśi |
10.3.1c ci̱kidvi bhā̍ti bhā̱sā bṛ̍ha̱tāsi̍knīmeti̱ ruśa̍tīma̱pāja̍n ||

i̱naḥ | rā̱ja̱n | a̱ra̱tiḥ | sam-i̍ddhaḥ | raudra̍ḥ | dakṣā̍ya | su̱su̱-mān | a̱da̱rśi̱ |
ci̱kit | vi | bhā̱ti̱ | bhā̱sā | bṛ̱ha̱tā | asi̍knīm | e̱ti̱ | ruśa̍tīm | a̱pa̱-aja̍n ||10.3.1||

10.3.2a kṛ̱ṣṇāṁ yadenī̍ma̱bhi varpa̍sā̱ bhūjja̱naya̱nyoṣā̍ṁ bṛha̱taḥ pi̱turjām |
10.3.2c ū̱rdhvaṁ bhā̱nuṁ sūrya̍sya stabhā̱yandi̱vo vasu̍bhirara̱tirvi bhā̍ti ||

kṛ̱ṣṇām | yat | enī̍m | a̱bhi | varpa̍sā | bhūt | ja̱naya̍n | yoṣā̍m | bṛ̱ha̱taḥ | pi̱tuḥ | jām |
ū̱rdhvam | bhā̱num | sūrya̍sya | sta̱bhā̱yan | di̱vaḥ | vasu̍-bhiḥ | a̱ra̱tiḥ | vi | bhā̱ti̱ ||10.3.2||

10.3.3a bha̱dro bha̱drayā̱ saca̍māna̱ āgā̱tsvasā̍raṁ jā̱ro a̱bhye̍ti pa̱ścāt |
10.3.3c su̱pra̱ke̱tairdyubhi̍ra̱gnirvi̱tiṣṭha̱nruśa̍dbhi̱rvarṇai̍ra̱bhi rā̱mama̍sthāt ||

bha̱draḥ | bha̱drayā̍ | saca̍mānaḥ | ā | a̱gā̱t | svasā̍ram | jā̱raḥ | a̱bhi | e̱ti̱ | pa̱ścāt |
su̱-pra̱ke̱taiḥ | dyu-bhi̍ḥ | a̱gniḥ | vi̱-tiṣṭha̍n | ruśa̍t-bhiḥ | varṇai̍ḥ | a̱bhi | rā̱mam | a̱sthā̱t ||10.3.3||

10.3.4a a̱sya yāmā̍so bṛha̱to na va̱gnūnindhā̍nā a̱gneḥ sakhyu̍ḥ śi̱vasya̍ |
10.3.4c īḍya̍sya̱ vṛṣṇo̍ bṛha̱taḥ svāso̱ bhāmā̍so̱ yāma̍nna̱ktava̍ścikitre ||

a̱sya | yāmā̍saḥ | bṛ̱ha̱taḥ | na | va̱gnūn | indhā̍nāḥ | a̱gneḥ | sakhyu̍ḥ | śi̱vasya̍ |
īḍya̍sya | vṛṣṇa̍ḥ | bṛ̱ha̱taḥ | su̱-āsa̍ḥ | bhāmā̍saḥ | yāma̍n | a̱ktava̍ḥ | ci̱ki̱tre̱ ||10.3.4||

10.3.5a sva̱nā na yasya̱ bhāmā̍sa̱ḥ pava̍nte̱ roca̍mānasya bṛha̱taḥ su̱diva̍ḥ |
10.3.5c jyeṣṭhe̍bhi̱ryasteji̍ṣṭhaiḥ krīḻu̱madbhi̱rvarṣi̍ṣṭhebhirbhā̱nubhi̱rnakṣa̍ti̱ dyām ||

sva̱nāḥ | na | yasya̍ | bhāmā̍saḥ | pava̍nte | roca̍mānasya | bṛ̱ha̱taḥ | su̱-diva̍ḥ |
jyeṣṭhe̍bhiḥ | yaḥ | teji̍ṣṭhaiḥ | krī̱ḻu̱mat-bhi̍ḥ | varṣi̍ṣṭhebhiḥ | bhā̱nu-bhi̍ḥ | nakṣa̍ti | dyām ||10.3.5||

10.3.6a a̱sya śuṣmā̍so dadṛśā̱napa̍ve̱rjeha̍mānasya svanayanni̱yudbhi̍ḥ |
10.3.6c pra̱tnebhi̱ryo ruśa̍dbhirde̱vata̍mo̱ vi rebha̍dbhirara̱tirbhāti̱ vibhvā̍ ||

a̱sya | śuṣmā̍saḥ | da̱dṛ̱śā̱na-pa̍veḥ | jeha̍mānasya | sva̱na̱ya̱n | ni̱yut-bhi̍ḥ |
pra̱tnebhi̍ḥ | yaḥ | ruśa̍t-bhiḥ | de̱va-ta̍maḥ | vi | rebha̍t-bhiḥ | a̱ra̱tiḥ | bhāti̍ | vi-bhvā̍ ||10.3.6||

10.3.7a sa ā va̍kṣi̱ mahi̍ na̱ ā ca̍ satsi di̱vaspṛ̍thi̱vyora̍ra̱tiryu̍va̱tyoḥ |
10.3.7c a̱gniḥ su̱tuka̍ḥ su̱tuke̍bhi̱raśvai̱ rabha̍svadbhī̱ rabha̍svā̱m̐ eha ga̍myāḥ ||

saḥ | ā | va̱kṣi̱ | mahi̍ | na̱ḥ | ā | ca̱ | sa̱tsi̱ | di̱vaḥpṛ̍thi̱vyoḥ | a̱ra̱tiḥ | yu̱va̱tyoḥ |
a̱gniḥ | su̱-tuka̍ḥ | su̱-tuke̍bhiḥ | aśvai̍ḥ | rabha̍svat-bhiḥ | rabha̍svān | ā | i̱ha | ga̱myā̱ḥ ||10.3.7||


10.4.1a pra te̍ yakṣi̱ pra ta̍ iyarmi̱ manma̱ bhuvo̱ yathā̱ vandyo̍ no̱ have̍ṣu |
10.4.1c dhanva̍nniva pra̱pā a̍si̱ tvama̍gna iya̱kṣave̍ pū̱rave̍ pratna rājan ||

pra | te̱ | ya̱kṣi̱ | pra | te̱ | i̱ya̱rmi̱ | manma̍ | bhuva̍ḥ | yathā̍ | vandya̍ḥ | na̱ḥ | have̍ṣu |
dhanva̍n-iva | pra̱-pā | a̱si̱ | tvam | a̱gne̱ | i̱ya̱kṣave̍ | pū̱rave̍ | pra̱tna̱ | rā̱ja̱n ||10.4.1||

10.4.2a yaṁ tvā̱ janā̍so a̱bhi sa̱ṁcara̍nti̱ gāva̍ u̱ṣṇami̍va vra̱jaṁ ya̍viṣṭha |
10.4.2c dū̱to de̱vānā̍masi̱ martyā̍nāma̱ntarma̱hām̐śca̍rasi roca̱nena̍ ||

yam | tvā̱ | janā̍saḥ | a̱bhi | sa̱m-cara̍nti | gāva̍ḥ | u̱ṣṇam-i̍va | vra̱jam | ya̱vi̱ṣṭha̱ |
dū̱taḥ | de̱vānā̍m | a̱si̱ | martyā̍nām | a̱ntaḥ | ma̱hān | ca̱ra̱si̱ | ro̱ca̱nena̍ ||10.4.2||

10.4.3a śiśu̱ṁ na tvā̱ jenya̍ṁ va̱rdhaya̍ntī mā̱tā bi̍bharti sacana̱syamā̍nā |
10.4.3c dhano̱radhi̍ pra̱vatā̍ yāsi̱ harya̱ñjigī̍ṣase pa̱śuri̱vāva̍sṛṣṭaḥ ||

śiśu̍m | na | tvā̱ | jenya̍m | va̱rdhaya̍ntī | mā̱tā | bi̱bha̱rti̱ | sa̱ca̱na̱syamā̍nā |
dhano̍ḥ | adhi̍ | pra̱-vatā̍ | yā̱si̱ | harya̍n | jigī̍ṣase | pa̱śuḥ-i̍va | ava̍-sṛṣṭaḥ ||10.4.3||

10.4.4a mū̱rā a̍mūra̱ na va̱yaṁ ci̍kitvo mahi̱tvama̍gne̱ tvama̱ṅga vi̍tse |
10.4.4c śaye̍ va̱vriścara̍ti ji̱hvayā̱danre̍ri̱hyate̍ yuva̱tiṁ vi̱śpati̱ḥ san ||

mū̱rāḥ | a̱mū̱ra̱ | na | va̱yam | ci̱ki̱tva̱ḥ | ma̱hi̱-tvam | a̱gne̱ | tvam | a̱ṅga | vi̱tse̱ |
śaye̍ | va̱vriḥ | cara̍ti | ji̱hvayā̍ | a̱dan | re̱ri̱hyate̍ | yu̱va̱tim | vi̱śpati̍ḥ | san ||10.4.4||

10.4.5a kūci̍jjāyate̱ sana̍yāsu̱ navyo̱ vane̍ tasthau pali̱to dhū̱make̍tuḥ |
10.4.5c a̱snā̱tāpo̍ vṛṣa̱bho na pra ve̍ti̱ sace̍taso̱ yaṁ pra̱ṇaya̍nta̱ martā̍ḥ ||

kū-ci̍t | jā̱ya̱te̱ | sana̍yāsu | navya̍ḥ | vane̍ | ta̱sthau̱ | pa̱li̱taḥ | dhū̱ma-ke̍tuḥ |
a̱snā̱tā | āpa̍ḥ | vṛ̱ṣa̱bhaḥ | na | pra | ve̱ti̱ | sa-ce̍tasaḥ | yam | pra̱-naya̍nta | martā̍ḥ ||10.4.5||

10.4.6a ta̱nū̱tyaje̍va̱ taska̍rā vana̱rgū ra̍śa̱nābhi̍rda̱śabhi̍ra̱bhya̍dhītām |
10.4.6c i̱yaṁ te̍ agne̱ navya̍sī manī̱ṣā yu̱kṣvā ratha̱ṁ na śu̱caya̍dbhi̱raṅgai̍ḥ ||

ta̱nū̱tyajā̍-iva | taska̍rā | va̱na̱rgū iti̍ | ra̱śa̱nābhi̍ḥ | da̱śa-bhi̍ḥ | a̱bhi | a̱dhī̱tā̱m |
i̱yam | te̱ | a̱gne̱ | navya̍sī | ma̱nī̱ṣā | yu̱kṣva | ratha̍m | na | śu̱caya̍t-bhiḥ | aṅgai̍ḥ ||10.4.6||

10.4.7a brahma̍ ca te jātavedo̱ nama̍śce̱yaṁ ca̱ gīḥ sada̱midvardha̍nī bhūt |
10.4.7c rakṣā̍ ṇo agne̱ tana̍yāni to̱kā rakṣo̱ta na̍sta̱nvo̱3̱̍ apra̍yucchan ||

brahma̍ | ca̱ | te̱ | jā̱ta̱-ve̱da̱ḥ | nama̍ḥ | ca̱ | i̱yam | ca̱ | gīḥ | sada̍m | it | vardha̍nī | bhū̱t |
rakṣa̍ | na̱ḥ | a̱gne̱ | tana̍yāni | to̱kā | rakṣa̍ | u̱ta | na̱ḥ | ta̱nva̍ḥ | apra̍-yucchan ||10.4.7||


10.5.1a eka̍ḥ samu̱dro dha̱ruṇo̍ rayī̱ṇāma̱smaddhṛ̱do bhūri̍janmā̱ vi ca̍ṣṭe |
10.5.1c siṣa̱ktyūdha̍rni̱ṇyoru̱pastha̱ utsa̍sya̱ madhye̱ nihi̍taṁ pa̱daṁ veḥ ||

eka̍ḥ | sa̱mu̱draḥ | dha̱ruṇa̍ḥ | ra̱yī̱ṇām | a̱smat | hṛ̱daḥ | bhūri̍-janmā | vi | ca̱ṣṭe̱ |
sisa̍kti | ūdha̍ḥ | ni̱ṇyoḥ | u̱pa-sthe̍ | utsa̍sya | madhye̍ | ni-hi̍tam | pa̱dam | veriti̱ veḥ ||10.5.1||

10.5.2a sa̱mā̱naṁ nī̱ḻaṁ vṛṣa̍ṇo̱ vasā̍nā̱ḥ saṁ ja̍gmire mahi̱ṣā arva̍tībhiḥ |
10.5.2c ṛ̱tasya̍ pa̱daṁ ka̱vayo̱ ni pā̍nti̱ guhā̱ nāmā̍ni dadhire̱ parā̍ṇi ||

sa̱mā̱nam | nī̱ḻam | vṛṣa̍ṇaḥ | vasā̍nāḥ | sam | ja̱gmi̱re̱ | ma̱hi̱ṣāḥ | arva̍tībhiḥ |
ṛ̱tasya̍ | pa̱dam | ka̱vaya̍ḥ | ni | pā̱nti̱ | guhā̍ | nāmā̍ni | da̱dhi̱re̱ | parā̍ṇi ||10.5.2||

10.5.3a ṛ̱tā̱yinī̍ mā̱yinī̱ saṁ da̍dhāte mi̱tvā śiśu̍ṁ jajñaturva̱rdhaya̍ntī |
10.5.3c viśva̍sya̱ nābhi̱ṁ cara̍to dhru̱vasya̍ ka̱veści̱ttantu̱ṁ mana̍sā vi̱yanta̍ḥ ||

ṛ̱ta̱yinī̱ ityṛ̍ta̱-yinī̍ | mā̱yinī̱ iti̍ | sam | da̱dhā̱te̱ iti̍ | mi̱tvā | śiśu̍m | ja̱jña̱tu̱ḥ | va̱rdhaya̍ntī̱ iti̍ |
viśva̍sya | nābhi̍m | cara̍taḥ | dhru̱vasya̍ | ka̱veḥ | ci̱t | tantu̍m | mana̍sā | vi̱-yanta̍ḥ ||10.5.3||

10.5.4a ṛ̱tasya̱ hi va̍rta̱naya̱ḥ sujā̍ta̱miṣo̱ vājā̍ya pra̱diva̱ḥ saca̍nte |
10.5.4c a̱dhī̱vā̱saṁ roda̍sī vāvasā̱ne ghṛ̱tairannai̍rvāvṛdhāte̱ madhū̍nām ||

ṛ̱tasya̍ | hi | va̱rta̱naya̍ḥ | su-jā̍tam | iṣa̍ḥ | vājā̍ya | pra̱-diva̍ḥ | saca̍nte |
a̱dhī̱vā̱sam | roda̍sī̱ iti̍ | va̱va̱sā̱ne iti̍ | ghṛ̱taiḥ | annai̍ḥ | va̱vṛ̱dhā̱te̱ iti̍ | madhū̍nām ||10.5.4||

10.5.5a sa̱pta svasṝ̱raru̍ṣīrvāvaśā̱no vi̱dvānmadhva̱ ujja̍bhārā dṛ̱śe kam |
10.5.5c a̱ntarye̍me a̱ntari̍kṣe purā̱jā i̱cchanva̱vrima̍vidatpūṣa̱ṇasya̍ ||

sa̱pta | svasṝ̍ḥ | aru̍ṣīḥ | vā̱va̱śā̱naḥ | vi̱dvān | madhva̍ḥ | ut | ja̱bhā̱ra̱ | dṛ̱śe | kam |
a̱ntaḥ | ye̱me̱ | a̱ntari̍kṣe | pu̱rā̱-jāḥ | i̱cchan | va̱vrim | a̱vi̱da̱t | pū̱ṣa̱ṇasya̍ ||10.5.5||

10.5.6a sa̱pta ma̱ryādā̍ḥ ka̱vaya̍statakṣu̱stāsā̱mekā̱mida̱bhya̍ṁhu̱ro gā̍t |
10.5.6c ā̱yorha̍ ska̱mbha u̍pa̱masya̍ nī̱ḻe pa̱thāṁ vi̍sa̱rge dha̱ruṇe̍ṣu tasthau ||

sa̱pta | ma̱ryādā̍ḥ | ka̱vaya̍ḥ | ta̱ta̱kṣu̱ḥ | tāsā̍m | ekā̍m | it | a̱bhi | a̱ṁhu̱raḥ | gā̱t |
ā̱yoḥ | ha̱ | ska̱mbhaḥ | u̱pa̱-masya̍ | nī̱ḻe | pa̱thām | vi̱-sa̱rge | dha̱ruṇe̍ṣu | ta̱sthau̱ ||10.5.6||

10.5.7a asa̍cca̱ sacca̍ para̱me vyo̍ma̱ndakṣa̍sya̱ janma̱nnadi̍teru̱pasthe̍ |
10.5.7c a̱gnirha̍ naḥ prathama̱jā ṛ̱tasya̱ pūrva̱ āyu̍ni vṛṣa̱bhaśca̍ dhe̱nuḥ ||

asa̍t | ca̱ | sa̱t | ca̱ | pa̱ra̱me | vi-o̍man | dakṣa̍sya | janma̍n | adi̍teḥ | u̱pa-sthe̍ |
a̱gniḥ | ha̱ | na̱ḥ | pra̱tha̱ma̱-jāḥ | ṛ̱tasya̍ | pūrve̍ | āyu̍ni | vṛ̱ṣa̱bhaḥ | ca̱ | dhe̱nuḥ ||10.5.7||


10.6.1a a̱yaṁ sa yasya̱ śarma̱nnavo̍bhira̱gneredha̍te jari̱tābhiṣṭau̍ |
10.6.1c jyeṣṭhe̍bhi̱ryo bhā̱nubhi̍rṛṣū̱ṇāṁ pa̱ryeti̱ pari̍vīto vi̱bhāvā̍ ||

a̱yam | saḥ | yasya̍ | śarma̍n | ava̍ḥ-bhiḥ | a̱gneḥ | edha̍te | ja̱ri̱tā | a̱bhiṣṭau̍ |
jyeṣṭhe̍bhiḥ | yaḥ | bhā̱nu-bhi̍ḥ | ṛ̱ṣū̱ṇām | pa̱ri̱-eti̍ | pari̍-vītaḥ | vi̱bhā-vā̍ ||10.6.1||

10.6.2a yo bhā̱nubhi̍rvi̱bhāvā̍ vi̱bhātya̱gnirde̱vebhi̍rṛ̱tāvāja̍sraḥ |
10.6.2c ā yo vi̱vāya̍ sa̱khyā sakhi̱bhyo'pa̍rihvṛto̱ atyo̱ na sapti̍ḥ ||

yaḥ | bhā̱nu-bhi̍ḥ | vi̱bhā-vā̍ | vi̱-bhāti̍ | a̱gniḥ | de̱vebhi̍ḥ | ṛ̱ta-vā̍ | aja̍sraḥ |
ā | yaḥ | vi̱vāya̍ | sa̱khyā | sakhi̍-bhyaḥ | apa̍ri-hvṛtaḥ | atya̍ḥ | na | sapti̍ḥ ||10.6.2||

10.6.3a īśe̱ yo viśva̍syā de̱vavī̍te̱rīśe̍ vi̱śvāyu̍ru̱ṣaso̱ vyu̍ṣṭau |
10.6.3c ā yasmi̍nma̱nā ha̱vīṁṣya̱gnāvari̍ṣṭarathaḥ ska̱bhnāti̍ śū̱ṣaiḥ ||

īśe̍ | yaḥ | viśva̍syāḥ | de̱va-vī̍teḥ | īśe̍ | vi̱śva-ā̍yuḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭau |
ā | yasmi̍n | ma̱nā | ha̱vīṁṣi̍ | a̱gnau | ari̍ṣṭa-rathaḥ | ska̱bhnāti̍ | śū̱ṣaiḥ ||10.6.3||

10.6.4a śū̱ṣebhi̍rvṛ̱dho ju̍ṣā̱ṇo a̱rkairde̱vām̐ acchā̍ raghu̱patvā̍ jigāti |
10.6.4c ma̱ndro hotā̱ sa ju̱hvā̱3̱̍ yaji̍ṣṭha̱ḥ saṁmi̍ślo a̱gnirā ji̍gharti de̱vān ||

śū̱ṣebhi̍ḥ | vṛ̱dhaḥ | ju̱ṣā̱ṇaḥ | a̱rkaiḥ | de̱vān | accha̍ | ra̱ghu̱-patvā̍ | ja̱gā̱ti̱ |
ma̱ndraḥ | hotā̍ | saḥ | ju̱hvā̍ | yaji̍ṣṭhaḥ | sam-mi̍ślaḥ | a̱gniḥ | ā | ji̱gha̱rti̱ | de̱vān ||10.6.4||

10.6.5a tamu̱srāmindra̱ṁ na reja̍mānama̱gniṁ gī̱rbhirnamo̍bhi̱rā kṛ̍ṇudhvam |
10.6.5c ā yaṁ viprā̍so ma̱tibhi̍rgṛ̱ṇanti̍ jā̱tave̍dasaṁ ju̱hva̍ṁ sa̱hānā̍m ||

tam | u̱srām | indra̍m | na | reja̍mānam | a̱gnim | gī̱ḥ-bhiḥ | nama̍ḥ-bhiḥ | ā | kṛ̱ṇu̱dhva̱m |
ā | yam | viprā̍saḥ | ma̱ti-bhi̍ḥ | gṛ̱ṇanti̍ | jā̱ta-ve̍dasam | ju̱hva̍m | sa̱hānā̍m ||10.6.5||

10.6.6a saṁ yasmi̱nviśvā̱ vasū̍ni ja̱gmurvāje̱ nāśvā̱ḥ saptī̍vanta̱ evai̍ḥ |
10.6.6c a̱sme ū̱tīrindra̍vātatamā arvācī̱nā a̍gna̱ ā kṛ̍ṇuṣva ||

sam | yasmi̍n | viśvā̍ | vasū̍ni | ja̱gmuḥ | vāje̍ | na | aśvā̍ḥ | sapti̍-vantaḥ | evai̍ḥ |
a̱sme iti̍ | ū̱tīḥ | indra̍vāta-tamāḥ | a̱rvā̱cī̱nāḥ | a̱gne̱ | ā | kṛ̱ṇu̱ṣva̱ ||10.6.6||

10.6.7a adhā̱ hya̍gne ma̱hnā ni̱ṣadyā̍ sa̱dyo ja̍jñā̱no havyo̍ ba̱bhūtha̍ |
10.6.7c taṁ te̍ de̱vāso̱ anu̱ keta̍māya̱nnadhā̍vardhanta pratha̱māsa̱ ūmā̍ḥ ||

adha̍ | hi | a̱gne̱ | ma̱hnā | ni̱-sadya̍ | sa̱dyaḥ | ja̱jñā̱naḥ | havya̍ḥ | ba̱bhūtha̍ |
tam | te̱ | de̱vāsa̍ḥ | anu̍ | keta̍m | ā̱ya̱n | adha̍ | a̱va̱rdha̱nta̱ | pra̱tha̱māsa̍ḥ | ūmā̍ḥ ||10.6.7||


10.7.1a sva̱sti no̍ di̱vo a̍gne pṛthi̱vyā vi̱śvāyu̍rdhehi ya̱jathā̍ya deva |
10.7.1c sace̍mahi̱ tava̍ dasma prake̱tairu̍ru̱ṣyā ṇa̍ u̱rubhi̍rdeva̱ śaṁsai̍ḥ ||

sva̱sti | na̱ḥ | di̱vaḥ | a̱gne̱ | pṛ̱thi̱vyāḥ | vi̱śva-ā̍yuḥ | dhe̱hi̱ | ya̱jathā̍ya | de̱va̱ |
sace̍mahi | tava̍ | da̱sma̱ | pra̱-ke̱taiḥ | u̱ru̱ṣya | na̱ḥ | u̱ru-bhi̍ḥ | de̱va̱ | śaṁsai̍ḥ ||10.7.1||

10.7.2a i̱mā a̍gne ma̱taya̱stubhya̍ṁ jā̱tā gobhi̱raśvai̍ra̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
10.7.2c ya̱dā te̱ marto̱ anu̱ bhoga̱māna̱ḍvaso̱ dadhā̍no ma̱tibhi̍ḥ sujāta ||

i̱māḥ | a̱gne̱ | ma̱taya̍ḥ | tubhya̍m | jā̱tāḥ | gobhi̍ḥ | aśvai̍ḥ | a̱bhi | gṛ̱ṇa̱nti̱ | rādha̍ḥ |
ya̱dā | te̱ | marta̍ḥ | anu̍ | bhoga̍m | āna̍ṭ | vaso̱ iti̍ | dadhā̍naḥ | ma̱ti-bhi̍ḥ | su̱-jā̱ta̱ ||10.7.2||

10.7.3a a̱gniṁ ma̍nye pi̱tara̍ma̱gnimā̱pima̱gniṁ bhrāta̍ra̱ṁ sada̱mitsakhā̍yam |
10.7.3c a̱gneranī̍kaṁ bṛha̱taḥ sa̍paryaṁ di̱vi śu̱kraṁ ya̍ja̱taṁ sūrya̍sya ||

a̱gnim | ma̱nye̱ | pi̱tara̍m | a̱gnim | ā̱pim | a̱gnim | bhrāta̍ram | sada̍m | it | sakhā̍yam |
a̱gneḥ | anī̍kam | bṛ̱ha̱taḥ | sa̱pa̱rya̱m | di̱vi | śu̱kram | ya̱ja̱tam | sūrya̍sya ||10.7.3||

10.7.4a si̱dhrā a̍gne̱ dhiyo̍ a̱sme sanu̍trī̱ryaṁ trāya̍se̱ dama̱ ā nitya̍hotā |
10.7.4c ṛ̱tāvā̱ sa ro̱hida̍śvaḥ puru̱kṣurdyubhi̍rasmā̱ aha̍bhirvā̱mama̍stu ||

si̱dhrāḥ | a̱gne̱ | dhiya̍ḥ | a̱sme iti̍ | sanu̍trīḥ | yam | trāya̍se | dame̍ | ā | nitya̍-hotā |
ṛ̱ta-vā̍ | saḥ | ro̱hit-a̍śvaḥ | pu̱ru̱-kṣuḥ | dyu-bhi̍ḥ | a̱smai̱ | aha̍-bhiḥ | vā̱mam | a̱stu̱ ||10.7.4||

10.7.5a dyubhi̍rhi̱taṁ mi̱trami̍va pra̱yoga̍ṁ pra̱tnamṛ̱tvija̍madhva̱rasya̍ jā̱ram |
10.7.5c bā̱hubhyā̍ma̱gnimā̱yavo̍'jananta vi̱kṣu hotā̍ra̱ṁ nya̍sādayanta ||

dyu-bhi̍ḥ | hi̱tam | mi̱tram-i̍va | pra̱-yoga̍m | pra̱tnam | ṛ̱tvija̍m | a̱dhva̱rasya̍ | jā̱ram |
bā̱hu-bhyā̍m | a̱gnim | ā̱yava̍ḥ | a̱ja̱na̱nta̱ | vi̱kṣu | hotā̍ram | ni | a̱sā̱da̱ya̱nta̱ ||10.7.5||

10.7.6a sva̱yaṁ ya̍jasva di̱vi de̍va de̱vānkiṁ te̱ pāka̍ḥ kṛṇava̱dapra̍cetāḥ |
10.7.6c yathāya̍ja ṛ̱tubhi̍rdeva de̱vāne̱vā ya̍jasva ta̱nva̍ṁ sujāta ||

sva̱yam | ya̱ja̱sva̱ | di̱vi | de̱va̱ | de̱vān | kim | te̱ | pāka̍ḥ | kṛ̱ṇa̱va̱t | apra̍-cetāḥ |
yathā̍ | aya̍jaḥ | ṛ̱tu-bhi̍ḥ | de̱va̱ | de̱vān | e̱va | ya̱ja̱sva̱ | ta̱nva̍m | su̱-jā̱ta̱ ||10.7.6||

10.7.7a bhavā̍ no agne'vi̱tota go̱pā bhavā̍ vaya̱skṛdu̱ta no̍ vayo̱dhāḥ |
10.7.7c rāsvā̍ ca naḥ sumaho ha̱vyadā̍ti̱ṁ trāsvo̱ta na̍sta̱nvo̱3̱̍ apra̍yucchan ||

bhava̍ | na̱ḥ | a̱gne̱ | a̱vi̱tā | u̱ta | go̱pāḥ | bhava̍ | va̱ya̱ḥ-kṛt | u̱ta | na̱ḥ | va̱ya̱ḥ-dhāḥ |
rāsva̍ | ca̱ | na̱ḥ | su̱-ma̱ha̱ḥ | ha̱vya-dā̍tim | trāsva̍ | u̱ta | na̱ḥ | ta̱nva̍ḥ | apra̍-yucchan ||10.7.7||


10.8.1a pra ke̱tunā̍ bṛha̱tā yā̍tya̱gnirā roda̍sī vṛṣa̱bho ro̍ravīti |
10.8.1c di̱vaści̱dantā̍m̐ upa̱mām̐ udā̍naḻa̱pāmu̱pasthe̍ mahi̱ṣo va̍vardha ||

pra | ke̱tunā̍ | bṛ̱ha̱tā | yā̱ti̱ | a̱gniḥ | ā | roda̍sī̱ iti̍ | vṛ̱ṣa̱bhaḥ | ro̱ra̱vī̱ti̱ |
di̱vaḥ | ci̱t | antā̍n | u̱pa̱-mān | ut | ā̱na̱ṭ | a̱pām | u̱pa-sthe̍ | ma̱hi̱ṣaḥ | va̱va̱rdha̱ ||10.8.1||

10.8.2a mu̱moda̱ garbho̍ vṛṣa̱bhaḥ ka̱kudmā̍nasre̱mā va̱tsaḥ śimī̍vām̐ arāvīt |
10.8.2c sa de̱vatā̱tyudya̍tāni kṛ̱ṇvantsveṣu̱ kṣaye̍ṣu pratha̱mo ji̍gāti ||

mu̱moda̍ | garbha̍ḥ | vṛ̱ṣa̱bhaḥ | ka̱kut-mā̍n | a̱sre̱mā | va̱tsaḥ | śimī̍-vān | a̱rā̱vī̱t |
saḥ | de̱va-tā̍ti | ut-ya̍tāni | kṛ̱ṇvan | sveṣu̍ | kṣaye̍ṣu | pra̱tha̱maḥ | ji̱gā̱ti̱ ||10.8.2||

10.8.3a ā yo mū̱rdhāna̍ṁ pi̱trorara̍bdha̱ nya̍dhva̱re da̍dhire̱ sūro̱ arṇa̍ḥ |
10.8.3c asya̱ patma̱nnaru̍ṣī̱raśva̍budhnā ṛ̱tasya̱ yonau̍ ta̱nvo̍ juṣanta ||

ā | yaḥ | mū̱rdhāna̍m | pi̱troḥ | ara̍bdha | ni | a̱dhva̱re | da̱dhi̱re̱ | sūra̍ḥ | arṇa̍ḥ |
asya̍ | patma̍n | aru̍ṣīḥ | aśva̍-budhnāḥ | ṛ̱tasya̍ | yonau̍ | ta̱nva̍ḥ | ju̱ṣa̱nta̱ ||10.8.3||

10.8.4a u̱ṣaü̍ṣo̱ hi va̍so̱ agra̱meṣi̱ tvaṁ ya̱mayo̍rabhavo vi̱bhāvā̍ |
10.8.4c ṛ̱tāya̍ sa̱pta da̍dhiṣe pa̱dāni̍ ja̱naya̍nmi̱traṁ ta̱nve̱3̱̍ svāyai̍ ||

u̱ṣaḥ-u̍ṣaḥ | hi | va̱so̱ iti̍ | agra̍m | eṣi̍ | tvam | ya̱mayo̍ḥ | a̱bha̱va̱ḥ | vi̱bhā-vā̍ |
ṛ̱tāya̍ | sa̱pta | da̱dhi̱ṣe̱ | pa̱dāni̍ | ja̱naya̍n | mi̱tram | ta̱nve̍ | svāyai̍ ||10.8.4||

10.8.5a bhuva̱ścakṣu̍rma̱ha ṛ̱tasya̍ go̱pā bhuvo̱ varu̍ṇo̱ yadṛ̱tāya̱ veṣi̍ |
10.8.5c bhuvo̍ a̱pāṁ napā̍jjātavedo̱ bhuvo̍ dū̱to yasya̍ ha̱vyaṁ jujo̍ṣaḥ ||

bhuva̍ḥ | cakṣu̍ḥ | ma̱haḥ | ṛ̱tasya̍ | go̱pāḥ | bhuva̍ḥ | varu̍ṇaḥ | yat | ṛ̱tāya̍ | veṣi̍ |
bhuva̍ḥ | a̱pām | napā̍t | jā̱ta̱-ve̱da̱ḥ | bhuva̍ḥ | dū̱taḥ | yasya̍ | ha̱vyam | jujo̍ṣaḥ ||10.8.5||

10.8.6a bhuvo̍ ya̱jñasya̱ raja̍saśca ne̱tā yatrā̍ ni̱yudbhi̱ḥ saca̍se śi̱vābhi̍ḥ |
10.8.6c di̱vi mū̱rdhāna̍ṁ dadhiṣe sva̱rṣāṁ ji̱hvāma̍gne cakṛṣe havya̱vāha̍m ||

bhuva̍ḥ | ya̱jñasya̍ | raja̍saḥ | ca̱ | ne̱tā | yatra̍ | ni̱yut-bhi̍ḥ | saca̍se | śi̱vābhi̍ḥ |
di̱vi | mū̱rdhāna̍m | da̱dhi̱ṣe̱ | sva̱ḥ-sām | ji̱hvām | a̱gne̱ | ca̱kṛ̱ṣe̱ | ha̱vya̱-vāha̍m ||10.8.6||

10.8.7a a̱sya tri̱taḥ kratu̍nā va̱vre a̱ntari̱cchandhī̱tiṁ pi̱turevai̱ḥ para̍sya |
10.8.7c sa̱ca̱syamā̍naḥ pi̱troru̱pasthe̍ jā̱mi bru̍vā̱ṇa āyu̍dhāni veti ||

a̱sya | tri̱taḥ | kratu̍nā | va̱vre | a̱ntaḥ | i̱cchan | dhī̱tim | pi̱tuḥ | evai̍ḥ | para̍sya |
sa̱ca̱syamā̍naḥ | pi̱troḥ | u̱pa-sthe̍ | jā̱mi | bru̱vā̱ṇaḥ | āyu̍dhāni | ve̱ti̱ ||10.8.7||

10.8.8a sa pitryā̱ṇyāyu̍dhāni vi̱dvānindre̍ṣita ā̱ptyo a̱bhya̍yudhyat |
10.8.8c tri̱śī̱rṣāṇa̍ṁ sa̱ptara̍śmiṁ jagha̱nvāntvā̱ṣṭrasya̍ ci̱nniḥ sa̍sṛje tri̱to gāḥ ||

saḥ | pitryā̍ṇi | āyu̍dhāni | vi̱dvān | indra̍-iṣitaḥ | ā̱ptyaḥ | a̱bhi | a̱yu̱dhya̱t |
tri̱-śī̱rṣāṇa̍m | sa̱pta-ra̍śmim | ja̱gha̱nvān | tvā̱ṣṭrasya̍ | ci̱t | niḥ | sa̱sṛ̱je̱ | tri̱taḥ | gāḥ ||10.8.8||

10.8.9a bhūrīdindra̍ u̱dina̍kṣanta̱mojo'vā̍bhina̱tsatpa̍ti̱rmanya̍mānam |
10.8.9c tvā̱ṣṭrasya̍ cidvi̱śvarū̍pasya̱ gonā̍mācakrā̱ṇastrīṇi̍ śī̱rṣā parā̍ vark ||

bhūri̍ | it | indra̍ḥ | u̱t-ina̍kṣantam | oja̍ḥ | ava̍ | a̱bhi̱na̱t | sat-pa̍tiḥ | manya̍mānam |
tvā̱ṣṭrasya̍ | ci̱t | vi̱śva-rū̍pasya | gonā̍m | ā̱-ca̱krā̱ṇaḥ | trīṇi̍ | śī̱rṣā | parā̍ | va̱rgiti̍ vark ||10.8.9||


10.9.1a āpo̱ hi ṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
10.9.1c ma̱he raṇā̍ya̱ cakṣa̍se ||

āpa̍ḥ | hi | stha | ma̱ya̱ḥ-bhuva̍ḥ | tāḥ | na̱ḥ | ū̱rje | da̱dhā̱ta̱na̱ |
ma̱he | raṇā̍ya | cakṣa̍se ||10.9.1||

10.9.2a yo va̍ḥ śi̱vata̍mo̱ rasa̱stasya̍ bhājayate̱ha na̍ḥ |
10.9.2c u̱śa̱tīri̍va mā̱tara̍ḥ ||

yaḥ | va̱ḥ | śi̱va-ta̍maḥ | rasa̍ḥ | tasya̍ | bhā̱ja̱ya̱ta̱ | i̱ha | na̱ḥ |
u̱śa̱tīḥ-i̍va | mā̱tara̍ḥ ||10.9.2||

10.9.3a tasmā̱ ara̍ṁ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
10.9.3c āpo̍ ja̱naya̍thā ca naḥ ||

tasmai̍ | ara̍m | ga̱mā̱ma̱ | va̱ḥ | yasya̍ | kṣayā̍ya | jinva̍tha |
āpa̍ḥ | ja̱naya̍tha | ca̱ | na̱ḥ ||10.9.3||

10.9.4a śaṁ no̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
10.9.4c śaṁ yora̱bhi sra̍vantu naḥ ||

śam | na̱ḥ | de̱vīḥ | a̱bhiṣṭa̍ye | āpa̍ḥ | bha̱va̱ntu̱ | pī̱taye̍ |
śam | yoḥ | a̱bhi | sra̱va̱ntu̱ | na̱ḥ ||10.9.4||

10.9.5a īśā̍nā̱ vāryā̍ṇā̱ṁ kṣaya̍ntīścarṣaṇī̱nām |
10.9.5c a̱po yā̍cāmi bheṣa̱jam ||

īśā̍nāḥ | vāryā̍ṇām | kṣaya̍ntīḥ | ca̱rṣa̱ṇī̱nām |
a̱paḥ | yā̱cā̱mi̱ | bhe̱ṣa̱jam ||10.9.5||

10.9.6a a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
10.9.6c a̱gniṁ ca̍ vi̱śvaśa̍ṁbhuvam ||

a̱p-su | me̱ | soma̍ḥ | a̱bra̱vī̱t | a̱ntaḥ | viśvā̍ni | bhe̱ṣa̱jā |
a̱gnim | ca̱ | vi̱śva-śa̍ṁbhuvam ||10.9.6||

10.9.7a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
10.9.7c jyokca̱ sūrya̍ṁ dṛ̱śe ||

āpa̍ḥ | pṛ̱ṇī̱ta | bhe̱ṣa̱jam | varū̍tham | ta̱nve̍ | mama̍ |
jyok | ca̱ | sūrya̍m | dṛ̱śe ||10.9.7||

10.9.8a i̱damā̍pa̱ḥ pra va̍hata̱ yatkiṁ ca̍ duri̱taṁ mayi̍ |
10.9.8c yadvā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam ||

i̱dam | ā̱pa̱ḥ | pra | va̱ha̱ta̱ | yat | kim | ca̱ | du̱ḥ-i̱tam | mayi̍ |
yat | vā̱ | a̱ham | a̱bhi̱-du̱droha̍ | yat | vā̱ | śe̱pe | u̱ta | anṛ̍tam ||10.9.8||

10.9.9a āpo̍ a̱dyānva̍cāriṣa̱ṁ rase̍na̱ sama̍gasmahi |
10.9.9c paya̍svānagna̱ ā ga̍hi̱ taṁ mā̱ saṁ sṛ̍ja̱ varca̍sā ||

āpa̍ḥ | a̱dya | anu̍ | a̱cā̱ri̱ṣa̱m | rase̍na | sam | a̱ga̱sma̱hi̱ |
paya̍svān | a̱gne̱ | ā | ga̱hi̱ | tam | mā̱ | sam | sṛ̱ja̱ | varca̍sā ||10.9.9||


10.10.1a o ci̱tsakhā̍yaṁ sa̱khyā va̍vṛtyāṁ ti̱raḥ pu̱rū ci̍darṇa̱vaṁ ja̍ga̱nvān |
10.10.1c pi̱turnapā̍ta̱mā da̍dhīta ve̱dhā adhi̱ kṣami̍ prata̱raṁ dīdhyā̍naḥ ||

o iti̍ | ci̱t | sakhā̍yam | sa̱khyā | va̱vṛ̱tyā̱m | ti̱raḥ | pu̱ru | ci̱t | a̱rṇa̱vam | ja̱ga̱nvān |
pi̱tuḥ | napā̍tam | ā | da̱dhī̱ta̱ | ve̱dhāḥ | adhi̍ | kṣami̍ | pra̱-ta̱ram | dīdhyā̍naḥ ||10.10.1||

10.10.2a na te̱ sakhā̍ sa̱khyaṁ va̍ṣṭye̱tatsala̍kṣmā̱ yadviṣu̍rūpā̱ bhavā̍ti |
10.10.2c ma̱haspu̱trāso̱ asu̍rasya vī̱rā di̱vo dha̱rtāra̍ urvi̱yā pari̍ khyan ||

na | te̱ | sakhā̍ | sa̱khyam | va̱ṣṭi̱ | e̱tat | sa-la̍kṣmā | yat | viṣu̍-rūpā | bhavā̍ti |
ma̱haḥ | pu̱trāsa̍ḥ | asu̍rasya | vī̱rāḥ | di̱vaḥ | dha̱rtāra̍ḥ | u̱rvi̱yā | pari̍ | khya̱n ||10.10.2||

10.10.3a u̱śanti̍ ghā̱ te a̱mṛtā̍sa e̱tadeka̍sya cittya̱jasa̱ṁ martya̍sya |
10.10.3c ni te̱ mano̱ mana̍si dhāyya̱sme janyu̱ḥ pati̍sta̱nva1̱̍mā vi̍viśyāḥ ||

u̱śanti̍ | gha̱ | te | a̱mṛtā̍saḥ | e̱tat | eka̍sya | ci̱t | tya̱jasa̍m | martya̍sya |
ni | te̱ | mana̍ḥ | mana̍si | dhā̱yi̱ | a̱sme iti̍ | janyu̍ḥ | pati̍ḥ | ta̱nva̍m | ā | vi̱vi̱śyā̱ḥ ||10.10.3||

10.10.4a na yatpu̱rā ca̍kṛ̱mā kaddha̍ nū̱namṛ̱tā vada̍nto̱ anṛ̍taṁ rapema |
10.10.4c ga̱ndha̱rvo a̱psvapyā̍ ca̱ yoṣā̱ sā no̱ nābhi̍ḥ para̱maṁ jā̱mi tannau̍ ||

na | yat | pu̱rā | ca̱kṛ̱ma̱ | kat | ha̱ | nū̱nam | ṛ̱tā | vada̍ntaḥ | anṛ̍tam | ra̱pe̱ma̱ |
ga̱ndha̱rvaḥ | a̱p-su | apyā̍ | ca̱ | yoṣā̍ | sā | na̱ḥ | nābhi̍ḥ | pa̱ra̱mam | jā̱mi | tat | nau̱ ||10.10.4||

10.10.5a garbhe̱ nu nau̍ jani̱tā daṁpa̍tī karde̱vastvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ |
10.10.5c naki̍rasya̱ pra mi̍nanti vra̱tāni̱ veda̍ nāva̱sya pṛ̍thi̱vī u̱ta dyauḥ ||

garbhe̍ | nu | nau̱ | ja̱ni̱tā | daṁpa̍tī̱ iti̱ dam-pa̍tī | ka̱ḥ | de̱vaḥ | tvaṣṭā̍ | sa̱vi̱tā | vi̱śva-rū̍paḥ |
naki̍ḥ | a̱sya̱ | pra | mi̱na̱nti̱ | vra̱tāni̍ | veda̍ | nau̱ | a̱sya | pṛ̱thi̱vī | u̱ta | dyauḥ ||10.10.5||

10.10.6a ko a̱sya ve̍da pratha̱masyāhna̱ḥ ka ī̍ṁ dadarśa̱ ka i̱ha pra vo̍cat |
10.10.6c bṛ̱hanmi̱trasya̱ varu̍ṇasya̱ dhāma̱ kadu̍ brava āhano̱ vīcyā̱ nṝn ||

kaḥ | a̱sya | ve̱da̱ | pra̱tha̱masya̍ | ahna̍ḥ | kaḥ | ī̱m | da̱da̱rśa̱ | kaḥ | i̱ha | pra | vo̱ca̱t |
bṛ̱hat | mi̱trasya̍ | varu̍ṇasya | dhāma̍ | kat | ū̱m̐ iti̍ | bra̱va̱ḥ | ā̱ha̱na̱ḥ | vīcyā̍ | nṝn ||10.10.6||

10.10.7a ya̱masya̍ mā ya̱myaṁ1̱̍ kāma̱ āga̍ntsamā̱ne yonau̍ saha̱śeyyā̍ya |
10.10.7c jā̱yeva̱ patye̍ ta̱nva̍ṁ riricyā̱ṁ vi ci̍dvṛheva̱ rathye̍va ca̱krā ||

ya̱masya̍ | mā̱ | ya̱mya̍m | kāma̍ḥ | ā | a̱ga̱n | sa̱mā̱ne | yonau̍ | sa̱ha̱-śeyyā̍ya |
jā̱yā-i̍va | patye̍ | ta̱nva̍m | ri̱ri̱cyā̱m | vi | ci̱t | vṛ̱he̱va̱ | rathyā̍-iva | ca̱krā ||10.10.7||

10.10.8a na ti̍ṣṭhanti̱ na ni mi̍ṣantye̱te de̱vānā̱ṁ spaśa̍ i̱ha ye cara̍nti |
10.10.8c a̱nyena̱ madā̍hano yāhi̱ tūya̱ṁ tena̱ vi vṛ̍ha̱ rathye̍va ca̱krā ||

na | ti̱ṣṭha̱nti̱ | na | ni | mi̱ṣa̱nti̱ | e̱te | de̱vānā̍m | spaśa̍ḥ | i̱ha | ye | cara̍nti |
a̱nyena̍ | mat | ā̱ha̱na̱ḥ | yā̱hi̱ | tūya̍m | tena̍ | vi | vṛ̱ha̱ | rathyā̍-iva | ca̱krā ||10.10.8||

10.10.9a rātrī̍bhirasmā̱ aha̍bhirdaśasye̱tsūrya̍sya̱ cakṣu̱rmuhu̱runmi̍mīyāt |
10.10.9c di̱vā pṛ̍thi̱vyā mi̍thu̱nā saba̍ndhū ya̱mīrya̱masya̍ bibhṛyā̱dajā̍mi ||

rātrī̍bhiḥ | a̱smai̱ | aha̍-bhiḥ | da̱śa̱sye̱t | sūrya̍sya | cakṣu̍ḥ | muhu̍ḥ | ut | mi̱mī̱yā̱t |
di̱vā | pṛ̱thi̱vyā | mi̱thu̱nā | saba̍ndhū̱ iti̱ sa-ba̍ndhū | ya̱mīḥ | ya̱masya̍ | bi̱bhṛ̱yā̱t | ajā̍mi ||10.10.9||

10.10.10a ā ghā̱ tā ga̍cchā̱nutta̍rā yu̱gāni̱ yatra̍ jā̱maya̍ḥ kṛ̱ṇava̱nnajā̍mi |
10.10.10c upa̍ barbṛhi vṛṣa̱bhāya̍ bā̱huma̱nyami̍cchasva subhage̱ pati̱ṁ mat ||

ā | gha̱ | tā | ga̱cchā̱n | ut-ta̍rā | yu̱gāni̍ | yatra̍ | jā̱maya̍ḥ | kṛ̱ṇava̍n | ajā̍mi |
upa̍ | ba̱rbṛ̱hi̱ | vṛ̱ṣa̱bhāya̍ | bā̱hum | a̱nyam | i̱ccha̱sva̱ | su̱-bha̱ge̱ | pati̍m | mat ||10.10.10||

10.10.11a kiṁ bhrātā̍sa̱dyada̍nā̱thaṁ bhavā̍ti̱ kimu̱ svasā̱ yannirṛ̍tirni̱gacchā̍t |
10.10.11c kāma̍mūtā ba̱hve̱3̱̍tadra̍pāmi ta̱nvā̍ me ta̱nvaṁ1̱̍ saṁ pi̍pṛgdhi ||

kim | bhrātā̍ | a̱sa̱t | yat | a̱nā̱tham | bhavā̍ti | kim | ū̱m̐ iti̍ | svasā̍ | yat | niḥ-ṛ̍tiḥ | ni̱-gacchā̍t |
kāma̍-mūtā | ba̱hu | e̱tat | ra̱pā̱mi̱ | ta̱nvā̍ | me̱ | ta̱nva̍m | sam | pi̱pṛ̱gdhi̱ ||10.10.11||

10.10.12a na vā u̍ te ta̱nvā̍ ta̱nvaṁ1̱̍ saṁ pa̍pṛcyāṁ pā̱pamā̍hu̱ryaḥ svasā̍raṁ ni̱gacchā̍t |
10.10.12c a̱nyena̱ matpra̱muda̍ḥ kalpayasva̱ na te̱ bhrātā̍ subhage vaṣṭye̱tat ||

na | vai | ū̱m̐ iti̍ | te̱ | ta̱nvā̍ | ta̱nva̍m | sam | pa̱pṛ̱cyā̱m | pā̱pam | ā̱hu̱ḥ | yaḥ | svasā̍ram | ni̱-gacchā̍t |
a̱nyena̍ | mat | pra̱-muda̍ḥ | ka̱lpa̱ya̱sva̱ | na | te̱ | bhrātā̍ | su̱-bha̱ge̱ | va̱ṣṭi̱ | e̱tat ||10.10.12||

10.10.13a ba̱to ba̍tāsi yama̱ naiva te̱ mano̱ hṛda̍yaṁ cāvidāma |
10.10.13c a̱nyā kila̱ tvāṁ ka̱kṣye̍va yu̱ktaṁ pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam ||

ba̱taḥ | ba̱ta̱ | a̱si̱ | ya̱ma̱ | na | e̱va | te̱ | mana̍ḥ | hṛda̍yam | ca̱ | a̱vi̱dā̱ma̱ |
a̱nyā | kila̍ | tvām | ka̱kṣyā̍-iva | yu̱ktam | pari̍ | sva̱jā̱te̱ | libu̍jā-iva | vṛ̱kṣam ||10.10.13||

10.10.14a a̱nyamū̱ ṣu tvaṁ ya̍mya̱nya u̱ tvāṁ pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam |
10.10.14c tasya̍ vā̱ tvaṁ mana̍ i̱cchā sa vā̱ tavādhā̍ kṛṇuṣva sa̱ṁvida̱ṁ subha̍drām ||

a̱nyam | ū̱m̐ iti̍ | su | tvam | ya̱mi̱ | a̱nyaḥ | ū̱m̐ iti̍ | tvām | pari̍ | sva̱jā̱te̱ | libu̍jā-iva | vṛ̱kṣam |
tasya̍ | vā̱ | tvam | mana̍ḥ | i̱ccha | saḥ | vā̱ | tava̍ | adha̍ | kṛ̱ṇu̱ṣva̱ | sa̱m-vida̍m | su-bha̍drām ||10.10.14||


10.11.1a vṛṣā̱ vṛṣṇe̍ duduhe̱ doha̍sā di̱vaḥ payā̍ṁsi ya̱hvo adi̍te̱radā̍bhyaḥ |
10.11.1c viśva̱ṁ sa ve̍da̱ varu̍ṇo̱ yathā̍ dhi̱yā sa ya̱jñiyo̍ yajatu ya̱jñiyā̍m̐ ṛ̱tūn ||

vṛṣā̍ | vṛṣṇe̍ | du̱du̱he̱ | doha̍sā | di̱vaḥ | payā̍ṁsi | ya̱hvaḥ | adi̍teḥ | adā̍bhyaḥ |
viśva̍m | saḥ | ve̱da̱ | varu̍ṇaḥ | yathā̍ | dhi̱yā | saḥ | ya̱jñiya̍ḥ | ya̱ja̱tu̱ | ya̱jñiyā̍n | ṛ̱tūn ||10.11.1||

10.11.2a rapa̍dgandha̱rvīrapyā̍ ca̱ yoṣa̍ṇā na̱dasya̍ nā̱de pari̍ pātu me̱ mana̍ḥ |
10.11.2c i̱ṣṭasya̱ madhye̱ adi̍ti̱rni dhā̍tu no̱ bhrātā̍ no jye̱ṣṭhaḥ pra̍tha̱mo vi vo̍cati ||

rapa̍t | ga̱ndha̱rvīḥ | apyā̍ | ca̱ | yoṣa̍ṇā | na̱dasya̍ | nā̱de | pari̍ | pā̱tu̱ | me̱ | mana̍ḥ |
i̱ṣṭasya̍ | madhye̍ | adi̍tiḥ | ni | dhā̱tu̱ | na̱ḥ | bhrātā̍ | na̱ḥ | jye̱ṣṭhaḥ | pra̱tha̱maḥ | vi | vo̱ca̱ti̱ ||10.11.2||

10.11.3a so ci̱nnu bha̱drā kṣu̱matī̱ yaśa̍svatyu̱ṣā u̍vāsa̱ mana̍ve̱ sva̍rvatī |
10.11.3c yadī̍mu̱śanta̍muśa̱tāmanu̱ kratu̍ma̱gniṁ hotā̍raṁ vi̱dathā̍ya̱ jīja̍nan ||

so iti̍ | ci̱t | nu | bha̱drā | kṣu̱-matī̍ | yaśa̍svatī | u̱ṣāḥ | u̱vā̱sa̱ | mana̍ve | sva̍ḥ-vatī |
yat | ī̱m | u̱śanta̍m | u̱śa̱tām | anu̍ | kratu̍m | a̱gnim | hotā̍ram | vi̱dathā̍ya | jīja̍nan ||10.11.3||

10.11.4a adha̱ tyaṁ dra̱psaṁ vi̱bhva̍ṁ vicakṣa̱ṇaṁ virābha̍radiṣi̱taḥ śye̱no a̍dhva̱re |
10.11.4c yadī̱ viśo̍ vṛ̱ṇate̍ da̱smamāryā̍ a̱gniṁ hotā̍ra̱madha̱ dhīra̍jāyata ||

adha̍ | tyam | dra̱psam | vi̱-bhva̍m | vi̱-ca̱kṣa̱ṇam | viḥ | ā | a̱bha̱ra̱t | i̱ṣi̱taḥ | śye̱naḥ | a̱dhva̱re |
yadi̍ | viśa̍ḥ | vṛ̱ṇate̍ | da̱smam | āryā̍ḥ | a̱gnim | hotā̍ram | adha̍ | dhīḥ | a̱jā̱ya̱ta̱ ||10.11.4||

10.11.5a sadā̍si ra̱ṇvo yava̍seva̱ puṣya̍te̱ hotrā̍bhiragne̱ manu̍ṣaḥ svadhva̱raḥ |
10.11.5c vipra̍sya vā̱ yaccha̍śamā̱na u̱kthyaṁ1̱̍ vāja̍ṁ sasa̱vām̐ u̍pa̱yāsi̱ bhūri̍bhiḥ ||

sadā̍ | a̱si̱ | ra̱ṇvaḥ | yava̍sā-iva | puṣya̍te | hotrā̍bhiḥ | a̱gne̱ | manu̍ṣaḥ | su̱-a̱dhva̱raḥ |
vipra̍sya | vā̱ | yat | śa̱śa̱mā̱naḥ | u̱kthya̍m | vāja̍m | sa̱sa̱-vān | u̱pa̱-yāsi̍ | bhūri̍-bhiḥ ||10.11.5||

10.11.6a udī̍raya pi̱tarā̍ jā̱ra ā bhaga̱miya̍kṣati harya̱to hṛ̱tta i̍ṣyati |
10.11.6c viva̍kti̱ vahni̍ḥ svapa̱syate̍ ma̱khasta̍vi̱ṣyate̱ asu̍ro̱ vepa̍te ma̱tī ||

ut | ī̱ra̱ya̱ | pi̱tarā̍ | jā̱raḥ | ā | bhaga̍m | iya̍kṣati | ha̱rya̱taḥ | hṛ̱ttaḥ | i̱ṣya̱ti̱ |
viva̍kti | vahni̍ḥ | su̱-a̱pa̱syate̍ | ma̱khaḥ | ta̱vi̱ṣyate̍ | asu̍raḥ | vepa̍te | ma̱tī ||10.11.6||

10.11.7a yaste̍ agne suma̱tiṁ marto̱ akṣa̱tsaha̍saḥ sūno̱ ati̱ sa pra śṛ̍ṇve |
10.11.7c iṣa̱ṁ dadhā̍no̱ vaha̍māno̱ aśvai̱rā sa dyu̱mām̐ ama̍vānbhūṣati̱ dyūn ||

yaḥ | te̱ | a̱gne̱ | su̱-ma̱tim | marta̍ḥ | akṣa̍t | saha̍saḥ | sū̱no̱ iti̍ | ati̍ | saḥ | pra | śṛ̱ṇve̱ |
iṣa̍m | dadhā̍naḥ | vaha̍mānaḥ | aśvai̍ḥ | ā | saḥ | dyu̱-mān | ama̍-vān | bhū̱ṣa̱ti̱ | dyūn ||10.11.7||

10.11.8a yada̍gna e̱ṣā sami̍ti̱rbhavā̍ti de̱vī de̱veṣu̍ yaja̱tā ya̍jatra |
10.11.8c ratnā̍ ca̱ yadvi̱bhajā̍si svadhāvo bhā̱gaṁ no̱ atra̱ vasu̍mantaṁ vītāt ||

yat | a̱gne̱ | e̱ṣā | sam-i̍tiḥ | bhavā̍ti | de̱vī | de̱veṣu̍ | ya̱ja̱tā | ya̱ja̱tra̱ |
ratnā̍ | ca̱ | yat | vi̱-bhajā̍si | sva̱dhā̱-va̱ḥ | bhā̱gam | na̱ḥ | atra̍ | vasu̍-mantam | vī̱tā̱t ||10.11.8||

10.11.9a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍ma̱mṛta̍sya dravi̱tnum |
10.11.9c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍rde̱vānā̱mapa̍ bhūri̱ha syā̍ḥ ||

śru̱dhi | na̱ḥ | a̱gne̱ | sada̍ne | sa̱dha-sthe̍ | yu̱kṣva | ratha̍m | a̱mṛta̍sya | dra̱vi̱tnum |
ā | na̱ḥ | va̱ha̱ | roda̍sī̱ iti̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre | māki̍ḥ | de̱vānā̍m | apa̍ | bhū̱ḥ | i̱ha | syā̱ḥ ||10.11.9||


10.12.1a dyāvā̍ ha̱ kṣāmā̍ pratha̱me ṛ̱tenā̍bhiśrā̱ve bha̍vataḥ satya̱vācā̍ |
10.12.1c de̱vo yanmartā̍nya̱jathā̍ya kṛ̱ṇvantsīda̱ddhotā̍ pra̱tyaṅsvamasu̱ṁ yan ||

dyāvā̍ | ha̱ | kṣāmā̍ | pra̱tha̱me iti̍ | ṛ̱tena̍ | a̱bhi̱-śrā̱ve | bha̱va̱ta̱ḥ | sa̱tya̱-vācā̍ |
de̱vaḥ | yat | martā̍n | ya̱jathā̍ya | kṛ̱ṇvan | sīda̍t | hotā̍ | pra̱tyaṅ | svam | asu̍m | yan ||10.12.1||

10.12.2a de̱vo de̱vānpa̍ri̱bhūrṛ̱tena̱ vahā̍ no ha̱vyaṁ pra̍tha̱maści̍ki̱tvān |
10.12.2c dhū̱make̍tuḥ sa̱midhā̱ bhāṛ̍jīko ma̱ndro hotā̱ nityo̍ vā̱cā yajī̍yān ||

de̱vaḥ | de̱vān | pa̱ri̱-bhūḥ | ṛ̱tena̍ | vaha̍ | na̱ḥ | ha̱vyam | pra̱tha̱maḥ | ci̱ki̱tvān |
dhū̱ma-ke̍tuḥ | sa̱m-idhā̍ | bhāḥ-ṛ̍jīkaḥ | ma̱ndraḥ | hotā̍ | nitya̍ḥ | vā̱cā | yajī̍yān ||10.12.2||

10.12.3a svāvṛ̍gde̱vasyā̱mṛta̱ṁ yadī̱ gorato̍ jā̱tāso̍ dhārayanta u̱rvī |
10.12.3c viśve̍ de̱vā anu̱ tatte̱ yaju̍rgurdu̱he yadenī̍ di̱vyaṁ ghṛ̱taṁ vāḥ ||

svāvṛ̍k | de̱vasya̍ | a̱mṛta̍m | yadi̍ | goḥ | ata̍ḥ | jā̱tāsa̍ḥ | dhā̱ra̱ya̱nte̱ | u̱rvī iti̍ |
viśve̍ | de̱vāḥ | anu̍ | tat | te̱ | yaju̍ḥ | gu̱ḥ | du̱he | yat | enī̍ | di̱vyam | ghṛ̱tam | vāriti̱ vāḥ ||10.12.3||

10.12.4a arcā̍mi vā̱ṁ vardhā̱yāpo̍ ghṛtasnū̱ dyāvā̍bhūmī śṛṇu̱taṁ ro̍dasī me |
10.12.4c ahā̱ yaddyāvo'su̍nīti̱maya̱nmadhvā̍ no̱ atra̍ pi̱tarā̍ śiśītām ||

arcā̍mi | vā̱m | vardhā̍ya | apa̍ḥ | ghṛ̱ta̱snū̱ iti̍ ghṛta-snū | dyāvā̍bhūmī̱ iti̍ | śṛ̱ṇu̱tam | ro̱da̱sī̱ iti̍ | me̱ |
ahā̍ | yat | dyāva̍ḥ | asu̍-nītim | aya̍n | madhvā̍ | na̱ḥ | atra̍ | pi̱tarā̍ | śi̱śī̱tā̱m ||10.12.4||

10.12.5a kiṁ svi̍nno̱ rājā̍ jagṛhe̱ kada̱syāti̍ vra̱taṁ ca̍kṛmā̱ ko vi ve̍da |
10.12.5c mi̱traści̱ddhi ṣmā̍ juhurā̱ṇo de̱vāñchloko̱ na yā̱tāmapi̱ vājo̱ asti̍ ||

kim | svi̱t | na̱ḥ | rājā̍ | ja̱gṛ̱he̱ | kat | a̱sya̱ | ati̍ | vra̱tam | ca̱kṛ̱ma̱ | kaḥ | vi | ve̱da̱ |
mi̱traḥ | ci̱t | hi | sma̱ | ju̱hu̱rā̱ṇaḥ | de̱vān | śloka̍ḥ | na | yā̱tām | api̍ | vāja̍ḥ | asti̍ ||10.12.5||

10.12.6a du̱rmantvatrā̱mṛta̍sya̱ nāma̱ sala̍kṣmā̱ yadviṣu̍rūpā̱ bhavā̍ti |
10.12.6c ya̱masya̱ yo ma̱nava̍te su̱mantvagne̱ tamṛ̍ṣva pā̱hyapra̍yucchan ||

du̱ḥ-mantu̍ | atra̍ | a̱mṛta̍sya | nāma̍ | sa-la̍kṣmā | yat | viṣu̍-rūpā | bhavā̍ti |
ya̱masya̍ | yaḥ | ma̱nava̍te | su̱-mantu̍ | agne̍ | tam | ṛ̱ṣva̱ | pā̱hi̱ | apra̍-yucchan ||10.12.6||

10.12.7a yasmi̍nde̱vā vi̱dathe̍ mā̱daya̍nte vi̱vasva̍ta̱ḥ sada̍ne dhā̱raya̍nte |
10.12.7c sūrye̱ jyoti̱rada̍dhurmā̱sya1̱̍ktūnpari̍ dyota̱niṁ ca̍rato̱ aja̍srā ||

yasmi̍n | de̱vāḥ | vi̱dathe̍ | mā̱daya̍nte | vi̱vasva̍taḥ | sada̍ne | dhā̱raya̍nte |
sūrye̍ | jyoti̍ḥ | ada̍dhuḥ | mā̱si | a̱ktūn | pari̍ | dyo̱ta̱nim | ca̱ra̱ta̱ḥ | aja̍srā ||10.12.7||

10.12.8a yasmi̍nde̱vā manma̍ni sa̱ṁcara̍ntyapī̱cye̱3̱̍ na va̱yama̍sya vidma |
10.12.8c mi̱tro no̱ atrādi̍ti̱ranā̍gāntsavi̱tā de̱vo varu̍ṇāya vocat ||

yasmi̍n | de̱vāḥ | manma̍ni | sa̱m-cara̍nti | a̱pī̱cye̍ | na | va̱yam | a̱sya̱ | vi̱dma̱ |
mi̱traḥ | na̱ḥ | atra̍ | adi̍tiḥ | anā̍gān | sa̱vi̱tā | de̱vaḥ | varu̍ṇāya | vo̱ca̱t ||10.12.8||

10.12.9a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍ma̱mṛta̍sya dravi̱tnum |
10.12.9c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍rde̱vānā̱mapa̍ bhūri̱ha syā̍ḥ ||

śru̱dhi | na̱ḥ | a̱gne̱ | sada̍ne | sa̱dha-sthe̍ | yu̱kṣva | ratha̍m | a̱mṛta̍sya | dra̱vi̱tnum |
ā | na̱ḥ | va̱ha̱ | roda̍sī̱ iti̍ | de̱vapu̍tre̱ iti̍ de̱va-pu̍tre | māki̍ḥ | de̱vānā̍m | apa̍ | bhū̱ḥ | i̱ha | syā̱ḥ ||10.12.9||


10.13.1a yu̱je vā̱ṁ brahma̍ pū̱rvyaṁ namo̍bhi̱rvi śloka̍ etu pa̱thye̍va sū̱reḥ |
10.13.1c śṛ̱ṇvantu̱ viśve̍ a̱mṛta̍sya pu̱trā ā ye dhāmā̍ni di̱vyāni̍ ta̱sthuḥ ||

yu̱je | vā̱m | brahma̍ | pū̱rvyam | nama̍ḥ-bhiḥ | vi | śloka̍ḥ | e̱tu̱ | pa̱thyā̍-iva | sū̱reḥ |
śṛ̱ṇvantu̍ | viśve̍ | a̱mṛta̍sya | pu̱trāḥ | ā | ye | dhāmā̍ni | di̱vyāni̍ | ta̱sthuḥ ||10.13.1||

10.13.2a ya̱me i̍va̱ yata̍māne̱ yadaita̱ṁ pra vā̍ṁ bhara̱nmānu̍ṣā deva̱yanta̍ḥ |
10.13.2c ā sī̍data̱ṁ svamu̍ lo̱kaṁ vidā̍ne svāsa̱sthe bha̍vata̱minda̍ve naḥ ||

ya̱me i̱veti̍ ya̱me-i̍va | yata̍māne̱ iti̍ | yat | aita̍m | pra | vā̱m | bha̱ra̱n | mānu̍ṣāḥ | de̱va̱-yanta̍ḥ |
ā | sī̱da̱ta̱m | svam | ū̱m̐ iti̍ | lo̱kam | vidā̍ne̱ iti̍ | svā̱sa̱sthe iti̍ su̱-ā̱sa̱sthe | bha̱va̱ta̱m | inda̍ve | na̱ḥ ||10.13.2||

10.13.3a pañca̍ pa̱dāni̍ ru̱po anva̍roha̱ṁ catu̍ṣpadī̱manve̍mi vra̱tena̍ |
10.13.3c a̱kṣare̍ṇa̱ prati̍ mima e̱tāmṛ̱tasya̱ nābhā̱vadhi̱ saṁ pu̍nāmi ||

pañca̍ | pa̱dāni̍ | ru̱paḥ | anu̍ | a̱ro̱ha̱m | catu̍ḥ-padīm | anu̍ | e̱mi̱ | vra̱tena̍ |
a̱kṣare̍ṇa | prati̍ | mi̱me̱ | e̱tām | ṛ̱tasya̍ | nābhau̍ | adhi̍ | sam | pu̱nā̱mi̱ ||10.13.3||

10.13.4a de̱vebhya̱ḥ kama̍vṛṇīta mṛ̱tyuṁ pra̱jāyai̱ kama̱mṛta̱ṁ nāvṛ̍ṇīta |
10.13.4c bṛha̱spati̍ṁ ya̱jñama̍kṛṇvata̱ ṛṣi̍ṁ pri̱yāṁ ya̱masta̱nvaṁ1̱̍ prāri̍recīt ||

de̱vebhya̍ḥ | kam | a̱vṛ̱ṇī̱ta̱ | mṛ̱tyum | pra̱-jāyai̍ | kam | a̱mṛta̍m | na | a̱vṛ̱ṇī̱ta̱ |
bṛha̱spati̍m | ya̱jñam | a̱kṛ̱ṇva̱ta̱ | ṛṣi̍m | pri̱yām | ya̱maḥ | ta̱nva̍m | pra | a̱ri̱re̱cī̱t ||10.13.4||

10.13.5a sa̱pta kṣa̍ranti̱ śiśa̍ve ma̱rutva̍te pi̱tre pu̱trāso̱ apya̍vīvatannṛ̱tam |
10.13.5c u̱bhe ida̍syo̱bhaya̍sya rājata u̱bhe ya̍tete u̱bhaya̍sya puṣyataḥ ||

sa̱pta | kṣa̱ra̱nti̱ | śiśa̍ve | ma̱rutva̍te | pi̱tre | pu̱trāsa̍ḥ | api̍ | a̱vī̱va̱ta̱n | ṛ̱tam |
u̱bhe iti̍ | it | a̱sya̱ | u̱bhaya̍sya | rā̱ja̱ta̱ḥ | u̱bhe iti̍ | ya̱te̱te̱ iti̍ | u̱bhaya̍sya | pu̱ṣya̱ta̱ḥ ||10.13.5||


10.14.1a pa̱re̱yi̱vāṁsa̍ṁ pra̱vato̍ ma̱hīranu̍ ba̱hubhya̱ḥ panthā̍manupaspaśā̱nam |
10.14.1c vai̱va̱sva̱taṁ sa̱ṁgama̍na̱ṁ janā̍nāṁ ya̱maṁ rājā̍naṁ ha̱viṣā̍ duvasya ||

pa̱re̱yi̱-vāṁsa̍m | pra̱-vata̍ḥ | ma̱hīḥ | anu̍ | ba̱hu-bhya̍ḥ | panthā̍m | a̱nu̱-pa̱spa̱śā̱nam |
vai̱va̱sva̱tam | sa̱m-gama̍nam | janā̍nām | ya̱mam | rājā̍nam | ha̱viṣā̍ | du̱va̱sya̱ ||10.14.1||

10.14.2a ya̱mo no̍ gā̱tuṁ pra̍tha̱mo vi̍veda̱ naiṣā gavyū̍ti̱rapa̍bharta̱vā u̍ |
10.14.2c yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yure̱nā ja̍jñā̱nāḥ pa̱thyā̱3̱̍ anu̱ svāḥ ||

ya̱maḥ | na̱ḥ | gā̱tum | pra̱tha̱maḥ | vi̱ve̱da̱ | na | e̱ṣā | gavyū̍tiḥ | apa̍-bha̱rta̱vai | ū̱m̐ iti̍ |
yatra̍ | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | pa̱rā̱-ī̱yuḥ | e̱nā | ja̱jñā̱nāḥ | pa̱thyā̍ḥ | anu̍ | svāḥ ||10.14.2||

10.14.3a māta̍lī ka̱vyairya̱mo aṅgi̍robhi̱rbṛha̱spati̱rṛkva̍bhirvāvṛdhā̱naḥ |
10.14.3c yām̐śca̍ de̱vā vā̍vṛ̱dhurye ca̍ de̱vāntsvāhā̱nye sva̱dhayā̱nye ma̍danti ||

māta̍lī | ka̱vyaiḥ | ya̱maḥ | aṅgi̍raḥ-bhiḥ | bṛha̱spati̍ḥ | ṛkva̍-bhiḥ | va̱vṛ̱dhā̱naḥ |
yān | ca̱ | de̱vāḥ | va̱vṛ̱dhuḥ | ye | ca̱ | de̱vān | svāhā̍ | a̱nye | sva̱dhayā̍ | a̱nye | ma̱da̱nti̱ ||10.14.3||

10.14.4a i̱maṁ ya̍ma prasta̱ramā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.14.4c ā tvā̱ mantrā̍ḥ kaviśa̱stā va̍hantve̱nā rā̍janha̱viṣā̍ mādayasva ||

i̱mam | ya̱ma̱ | pra̱-sta̱ram | ā | hi | sīda̍ | aṅgi̍raḥ-bhiḥ | pi̱tṛ-bhi̍ḥ | sa̱m-vi̱dā̱naḥ |
ā | tvā̱ | mantrā̍ḥ | ka̱vi̱-śa̱stāḥ | va̱ha̱ntu̱ | e̱nā | rā̱ja̱n | ha̱viṣā̍ | mā̱da̱ya̱sva̱ ||10.14.4||

10.14.5a aṅgi̍robhi̱rā ga̍hi ya̱jñiye̍bhi̱ryama̍ vairū̱pairi̱ha mā̍dayasva |
10.14.5c viva̍svantaṁ huve̱ yaḥ pi̱tā te̱'sminya̱jñe ba̱rhiṣyā ni̱ṣadya̍ ||

aṅgi̍raḥ-bhiḥ | ā | ga̱hi̱ | ya̱jñiye̍bhiḥ | yama̍ | vai̱rū̱paiḥ | i̱ha | mā̱da̱ya̱sva̱ |
viva̍svantam | hu̱ve̱ | yaḥ | pi̱tā | te̱ | a̱smin | ya̱jñe | ba̱rhiṣi̍ | ā | ni̱-sadya̍ ||10.14.5||

10.14.6a aṅgi̍raso naḥ pi̱taro̱ nava̍gvā̱ atha̍rvāṇo̱ bhṛga̍vaḥ so̱myāsa̍ḥ |
10.14.6c teṣā̍ṁ va̱yaṁ su̍ma̱tau ya̱jñiyā̍nā̱mapi̍ bha̱dre sau̍mana̱se syā̍ma ||

aṅgi̍rasaḥ | na̱ḥ | pi̱tara̍ḥ | nava̍-gvāḥ | atha̍rvāṇaḥ | bhṛga̍vaḥ | so̱myāsa̍ḥ |
teṣā̍m | va̱yam | su̱-ma̱tau | ya̱jñiyā̍nām | api̍ | bha̱dre | sau̱ma̱na̱se | syā̱ma̱ ||10.14.6||

10.14.7a prehi̱ prehi̍ pa̱thibhi̍ḥ pū̱rvyebhi̱ryatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yuḥ |
10.14.7c u̱bhā rājā̍nā sva̱dhayā̱ mada̍ntā ya̱maṁ pa̍śyāsi̱ varu̍ṇaṁ ca de̱vam ||

pra | i̱hi̱ | pra | i̱hi̱ | pa̱thi-bhi̍ḥ | pū̱rvyebhi̍ḥ | yatra̍ | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | pa̱rā̱-ī̱yuḥ |
u̱bhā | rājā̍nā | sva̱dhayā̍ | mada̍ntā | ya̱mam | pa̱śyā̱si̱ | varu̍ṇam | ca̱ | de̱vam ||10.14.7||

10.14.8a saṁ ga̍cchasva pi̱tṛbhi̱ḥ saṁ ya̱mene̍ṣṭāpū̱rtena̍ para̱me vyo̍man |
10.14.8c hi̱tvāyā̍va̱dyaṁ puna̱rasta̱mehi̱ saṁ ga̍cchasva ta̱nvā̍ su̱varcā̍ḥ ||

sam | ga̱ccha̱sva̱ | pi̱tṛ-bhi̍ḥ | sam | ya̱mena̍ | i̱ṣṭā̱pū̱rtena̍ | pa̱ra̱me | vi-o̍man |
hi̱tvāya̍ | a̱va̱dyam | puna̍ḥ | asta̍m | ā | i̱hi̱ | sam | ga̱ccha̱sva̱ | ta̱nvā̍ | su̱-varcā̍ḥ ||10.14.8||

10.14.9a ape̍ta̱ vī̍ta̱ vi ca̍ sarpa̱tāto̱'smā e̱taṁ pi̱taro̍ lo̱kama̍kran |
10.14.9c aho̍bhira̱dbhira̱ktubhi̱rvya̍ktaṁ ya̱mo da̍dātyava̱sāna̍masmai ||

apa̍ | i̱ta̱ | vi | i̱ta̱ | vi | ca̱ | sa̱rpa̱ta̱ | ata̍ḥ | a̱smai | e̱tam | pi̱tara̍ḥ | lo̱kam | a̱kra̱n |
aha̍ḥ-bhiḥ | a̱t-bhiḥ | a̱ktu-bhi̍ḥ | vi-a̍ktam | ya̱maḥ | da̱dā̱ti̱ | a̱va̱-sāna̍m | a̱smai̱ ||10.14.9||

10.14.10a ati̍ drava sārame̱yau śvānau̍ catura̱kṣau śa̱balau̍ sā̱dhunā̍ pa̱thā |
10.14.10c athā̍ pi̱tṝntsu̍vi̱datrā̱m̐ upe̍hi ya̱mena̱ ye sa̍dha̱māda̱ṁ mada̍nti ||

ati̍ | dra̱va̱ | sā̱ra̱me̱yau | śvānau̍ | ca̱tu̱ḥ-a̱kṣau | śa̱balau̍ | sā̱dhunā̍ | pa̱thā |
atha̍ | pi̱tṝn | su̱-vi̱datrā̍n | upa̍ | i̱hi̱ | ya̱mena̍ | ye | sa̱dha̱-māda̍m | mada̍nti ||10.14.10||

10.14.11a yau te̱ śvānau̍ yama rakṣi̱tārau̍ catura̱kṣau pa̍thi̱rakṣī̍ nṛ̱cakṣa̍sau |
10.14.11c tābhyā̍mena̱ṁ pari̍ dehi rājantsva̱sti cā̍smā anamī̱vaṁ ca̍ dhehi ||

yau | te̱ | śvānau̍ | ya̱ma̱ | ra̱kṣi̱tārau̍ | ca̱tu̱ḥ-a̱kṣau | pa̱thi̱rakṣī̱ iti̍ pa̱thi̱-rakṣī̍ | nṛ̱-cakṣa̍sau |
tābhyā̍m | e̱na̱m | pari̍ | de̱hi̱ | rā̱ja̱n | sva̱sti | ca̱ | a̱smai̱ | a̱na̱mī̱vam | ca̱ | dhe̱hi̱ ||10.14.11||

10.14.12a u̱rū̱ṇa̱sāva̍su̱tṛpā̍ udumba̱lau ya̱masya̍ dū̱tau ca̍rato̱ janā̱m̐ anu̍ |
10.14.12c tāva̱smabhya̍ṁ dṛ̱śaye̱ sūryā̍ya̱ puna̍rdātā̱masu̍ma̱dyeha bha̱dram ||

u̱ru̱-na̱sau | a̱su̱-tṛpau̍ | u̱du̱mba̱lau | ya̱masya̍ | dū̱tau | ca̱ra̱ta̱ḥ | janā̍n | anu̍ |
tau | a̱smabhya̍m | dṛ̱śaye̍ | sūryā̍ya | puna̍ḥ | dā̱tā̱m | asu̍m | a̱dya | i̱ha | bha̱dram ||10.14.12||

10.14.13a ya̱māya̱ soma̍ṁ sunuta ya̱māya̍ juhutā ha̱viḥ |
10.14.13c ya̱maṁ ha̍ ya̱jño ga̍cchatya̱gnidū̍to̱ ara̍ṁkṛtaḥ ||

ya̱māya̍ | soma̍m | su̱nu̱ta̱ | ya̱māya̍ | ju̱hu̱ta̱ | ha̱viḥ |
ya̱mam | ha̱ | ya̱jñaḥ | ga̱ccha̱ti̱ | a̱gni-dū̍taḥ | ara̍m-kṛtaḥ ||10.14.13||

10.14.14a ya̱māya̍ ghṛ̱tava̍ddha̱virju̱hota̱ pra ca̍ tiṣṭhata |
10.14.14c sa no̍ de̱veṣvā ya̍maddī̱rghamāyu̱ḥ pra jī̱vase̍ ||

ya̱māya̍ | ghṛ̱ta-va̍t | ha̱viḥ | ju̱hota̍ | pra | ca̱ | ti̱ṣṭha̱ta̱ |
saḥ | na̱ḥ | de̱veṣu̍ | ā | ya̱ma̱t | dī̱rgham | āyu̍ḥ | pra | jī̱vase̍ ||10.14.14||

10.14.15a ya̱māya̱ madhu̍mattama̱ṁ rājñe̍ ha̱vyaṁ ju̍hotana |
10.14.15c i̱daṁ nama̱ ṛṣi̍bhyaḥ pūrva̱jebhya̱ḥ pūrve̍bhyaḥ pathi̱kṛdbhya̍ḥ ||

ya̱māya̍ | madhu̍mat-tamam | rājñe̍ | ha̱vyam | ju̱ho̱ta̱na̱ |
i̱dam | nama̍ḥ | ṛṣi̍-bhyaḥ | pū̱rva̱-jebhya̍ḥ | pūrve̍bhyaḥ | pa̱thi̱kṛt-bhya̍ḥ ||10.14.15||

10.14.16a trika̍drukebhiḥ patati̱ ṣaḻu̱rvīreka̱midbṛ̱hat |
10.14.16c tri̱ṣṭubgā̍ya̱trī chandā̍ṁsi̱ sarvā̱ tā ya̱ma āhi̍tā ||

tri-ka̍drukebhiḥ | pa̱ta̱ti̱ | ṣaṭ | u̱rvīḥ | eka̍m | it | bṛ̱hat |
tri̱-stup | gā̱ya̱trī | chandā̍ṁsi | sarvā̍ | tā | ya̱me | ā-hi̍tā ||10.14.16||


10.15.1a udī̍ratā̱mava̍ra̱ utparā̍sa̱ unma̍dhya̱māḥ pi̱tara̍ḥ so̱myāsa̍ḥ |
10.15.1c asu̱ṁ ya ī̱yura̍vṛ̱kā ṛ̍ta̱jñāste no̍'vantu pi̱taro̱ have̍ṣu ||

ut | ī̱ra̱tā̱m | ava̍re | ut | parā̍saḥ | ut | ma̱dhya̱māḥ | pi̱tara̍ḥ | so̱myāsa̍ḥ |
asu̍m | ye | ī̱yuḥ | a̱vṛ̱kāḥ | ṛ̱ta̱-jñāḥ | te | na̱ḥ | a̱va̱ntu̱ | pi̱tara̍ḥ | have̍ṣu ||10.15.1||

10.15.2a i̱daṁ pi̱tṛbhyo̱ namo̍ astva̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
10.15.2c ye pārthi̍ve̱ raja̱syā niṣa̍ttā̱ ye vā̍ nū̱naṁ su̍vṛ̱janā̍su vi̱kṣu ||

i̱dam | pi̱tṛ-bhya̍ḥ | nama̍ḥ | a̱stu̱ | a̱dya | ye | pūrvā̍saḥ | ye | upa̍rāsaḥ | ī̱yuḥ |
ye | pārthi̍ve | raja̍si | ā | ni-sa̍ttāḥ | ye | vā̱ | nū̱nam | su̱-vṛ̱janā̍su | vi̱kṣu ||10.15.2||

10.15.3a āhaṁ pi̱tṝntsu̍vi̱datrā̍m̐ avitsi̱ napā̍taṁ ca vi̱krama̍ṇaṁ ca̱ viṣṇo̍ḥ |
10.15.3c ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvasta i̱hāga̍miṣṭhāḥ ||

ā | a̱ham | pi̱tṝn | su̱-vi̱datrā̍n | a̱vi̱tsi̱ | napā̍tam | ca̱ | vi̱-krama̍ṇam | ca̱ | viṣṇo̍ḥ |
ba̱rhi̱-sada̍ḥ | ye | sva̱dhayā̍ | su̱tasya̍ | bhaja̍nta | pi̱tvaḥ | te | i̱ha | ā-ga̍miṣṭhāḥ ||10.15.3||

10.15.4a barhi̍ṣadaḥ pitara ū̱tya1̱̍rvāgi̱mā vo̍ ha̱vyā ca̍kṛmā ju̱ṣadhva̍m |
10.15.4c ta ā ga̱tāva̍sā̱ śaṁta̍me̱nāthā̍ na̱ḥ śaṁ yora̍ra̱po da̍dhāta ||

barhi̍-sadaḥ | pi̱ta̱ra̱ḥ | ū̱tī | a̱rvāk | i̱mā | va̱ḥ | ha̱vyā | ca̱kṛ̱ma̱ | ju̱ṣadhva̍m |
te | ā | ga̱ta̱ | ava̍sā | śam-ta̍mena | atha̍ | na̱ḥ | śam | yoḥ | a̱ra̱paḥ | da̱dhā̱ta̱ ||10.15.4||

10.15.5a upa̍hūtāḥ pi̱tara̍ḥ so̱myāso̍ barhi̱ṣye̍ṣu ni̱dhiṣu̍ pri̱yeṣu̍ |
10.15.5c ta ā ga̍mantu̱ ta i̱ha śru̍va̱ntvadhi̍ bruvantu̱ te̍'vantva̱smān ||

upa̍-hūtāḥ | pi̱tara̍ḥ | so̱myāsa̍ḥ | ba̱rhi̱ṣye̍ṣu | ni̱-dhiṣu̍ | pri̱yeṣu̍ |
te | ā | ga̱ma̱ntu̱ | te | i̱ha | śru̱va̱ntu̱ | adhi̍ | bru̱va̱ntu̱ | te | a̱va̱ntu̱ | a̱smān ||10.15.5||

10.15.6a ācyā̱ jānu̍ dakṣiṇa̱to ni̱ṣadye̱maṁ ya̱jñama̱bhi gṛ̍ṇīta̱ viśve̍ |
10.15.6c mā hi̍ṁsiṣṭa pitara̱ḥ kena̍ cinno̱ yadva̱ āga̍ḥ puru̱ṣatā̱ karā̍ma ||

ā̱-acya̍ | jānu̍ | da̱kṣi̱ṇa̱taḥ | ni̱-sadya̍ | i̱mam | ya̱jñam | a̱bhi | gṛ̱ṇī̱ta̱ | viśve̍ |
mā | hi̱ṁsi̱ṣṭa̱ | pi̱ta̱ra̱ḥ | kena̍ | ci̱t | na̱ḥ | yat | va̱ḥ | āga̍ḥ | pu̱ru̱ṣatā̍ | karā̍ma ||10.15.6||

10.15.7a āsī̍nāso aru̱ṇīnā̍mu̱pasthe̍ ra̱yiṁ dha̍tta dā̱śuṣe̱ martyā̍ya |
10.15.7c pu̱trebhya̍ḥ pitara̱stasya̱ vasva̱ḥ pra ya̍cchata̱ ta i̱horja̍ṁ dadhāta ||

āsī̍nāsaḥ | a̱ru̱ṇīnā̍m | u̱pa-sthe̍ | ra̱yim | dha̱tta̱ | dā̱śuṣe̍ | martyā̍ya |
pu̱trebhya̍ḥ | pi̱ta̱ra̱ḥ | tasya̍ | vasva̍ḥ | pra | ya̱ccha̱ta̱ | te | i̱ha | ūrja̍m | da̱dhā̱ta̱ ||10.15.7||

10.15.8a ye na̱ḥ pūrve̍ pi̱tara̍ḥ so̱myāso̍'nūhi̱re so̍mapī̱thaṁ vasi̍ṣṭhāḥ |
10.15.8c tebhi̍rya̱maḥ sa̍ṁrarā̱ṇo ha̱vīṁṣyu̱śannu̱śadbhi̍ḥ pratikā̱mama̍ttu ||

ye | na̱ḥ | pūrve̍ | pi̱tara̍ḥ | so̱myāsa̍ḥ | a̱nu̱-ū̱hi̱re | so̱ma̱-pī̱tham | vasi̍ṣṭhāḥ |
tebhi̍ḥ | ya̱maḥ | sa̱m-ra̱rā̱ṇaḥ | ha̱vīṁṣi̍ | u̱śan | u̱śat-bhi̍ḥ | pra̱ti̱-kā̱mam | a̱ttu̱ ||10.15.8||

10.15.9a ye tā̍tṛ̱ṣurde̍va̱trā jeha̍mānā hotrā̱vida̱ḥ stoma̍taṣṭāso a̱rkaiḥ |
10.15.9c āgne̍ yāhi suvi̱datre̍bhira̱rvāñtsa̱tyaiḥ ka̱vyaiḥ pi̱tṛbhi̍rgharma̱sadbhi̍ḥ ||

ye | ta̱tṛ̱ṣuḥ | de̱va̱-trā | jeha̍mānāḥ | ho̱trā̱-vida̍ḥ | stoma̍-taṣṭāsaḥ | a̱rkaiḥ |
ā | a̱gne̱ | yā̱hi̱ | su̱-vi̱datre̍bhiḥ | a̱rvāṅ | sa̱tyaiḥ | ka̱vyaiḥ | pi̱tṛ-bhi̍ḥ | gha̱rma̱sat-bhi̍ḥ ||10.15.9||

10.15.10a ye sa̱tyāso̍ havi̱rado̍ havi̱ṣpā indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ dadhā̍nāḥ |
10.15.10c āgne̍ yāhi sa̱hasra̍ṁ devava̱ndaiḥ parai̱ḥ pūrvai̍ḥ pi̱tṛbhi̍rgharma̱sadbhi̍ḥ ||

ye | sa̱tyāsa̍ḥ | ha̱vi̱ḥ-ada̍ḥ | ha̱vi̱ḥ-pāḥ | indre̍ṇa | de̱vaiḥ | sa̱-ratha̍m | dadhā̍nāḥ |
ā | a̱gne̱ | yā̱hi̱ | sa̱hasra̍m | de̱va̱-va̱ndaiḥ | parai̍ḥ | pūrvai̍ḥ | pi̱tṛ-bhi̍ḥ | gha̱rma̱sat-bhi̍ḥ ||10.15.10||

10.15.11a agni̍ṣvāttāḥ pitara̱ eha ga̍cchata̱ sada̍ḥsadaḥ sadata supraṇītayaḥ |
10.15.11c a̱ttā ha̱vīṁṣi̱ praya̍tāni ba̱rhiṣyathā̍ ra̱yiṁ sarva̍vīraṁ dadhātana ||

agni̍-svāttāḥ | pi̱ta̱ra̱ḥ | ā | i̱ha | ga̱ccha̱ta̱ | sada̍ḥ-sadaḥ | sa̱da̱ta̱ | su̱-pra̱nī̱ta̱ya̱ḥ |
a̱tta | ha̱vīṁṣi̍ | pra-ya̍tāni | ba̱rhiṣi̍ | atha̍ | ra̱yim | sarva̍-vīram | da̱dhā̱ta̱na̱ ||10.15.11||

10.15.12a tvama̍gna īḻi̱to jā̍tave̱do'vā̍ḍḍha̱vyāni̍ sura̱bhīṇi̍ kṛ̱tvī |
10.15.12c prādā̍ḥ pi̱tṛbhya̍ḥ sva̱dhayā̱ te a̍kṣanna̱ddhi tvaṁ de̍va̱ praya̍tā ha̱vīṁṣi̍ ||

tvam | a̱gne̱ | ī̱ḻi̱taḥ | jā̱ta̱-ve̱da̱ḥ | avā̍ṭ | ha̱vyāni̍ | su̱ra̱bhīṇi̍ | kṛ̱tvī |
pra | a̱dā̱ḥ | pi̱tṛ-bhya̍ḥ | sva̱dhayā̍ | te | a̱kṣa̱n | a̱ddhi | tvam | de̱va̱ | pra-ya̍tā | ha̱vīṁṣi̍ ||10.15.12||

10.15.13a ye ce̱ha pi̱taro̱ ye ca̱ neha yām̐śca̍ vi̱dma yām̐ u̍ ca̱ na pra̍vi̱dma |
10.15.13c tvaṁ ve̍ttha̱ yati̱ te jā̍tavedaḥ sva̱dhābhi̍rya̱jñaṁ sukṛ̍taṁ juṣasva ||

ye | ca̱ | i̱ha | pi̱tara̍ḥ | ye | ca̱ | na | i̱ha | yān | ca̱ | vi̱dma | yān | ū̱m̐ iti̍ | ca̱ | na | pra̱-vi̱dma |
tvam | ve̱ttha̱ | yati̍ | te | jā̱ta̱-ve̱da̱ḥ | sva̱dhābhi̍ḥ | ya̱jñam | su-kṛ̍tam | ju̱ṣa̱sva̱ ||10.15.13||

10.15.14a ye a̍gnida̱gdhā ye ana̍gnidagdhā̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daya̍nte |
10.15.14c tebhi̍ḥ sva̱rāḻasu̍nītime̱tāṁ ya̍thāva̱śaṁ ta̱nva̍ṁ kalpayasva ||

ye | a̱gni̱-da̱gdhāḥ | ye | ana̍gni-dagdhāḥ | madhye̍ | di̱vaḥ | sva̱dhayā̍ | mā̱daya̍nte |
tebhi̍ḥ | sva̱-rāṭ | asu̍-nītim | e̱tām | ya̱thā̱-va̱śam | ta̱nva̍m | ka̱lpa̱ya̱sva̱ ||10.15.14||


10.16.1a maina̍magne̱ vi da̍ho̱ mābhi śo̍co̱ māsya̱ tvaca̍ṁ cikṣipo̱ mā śarī̍ram |
10.16.1c ya̱dā śṛ̱taṁ kṛ̱ṇavo̍ jātave̱do'the̍mena̱ṁ pra hi̍ṇutātpi̱tṛbhya̍ḥ ||

mā | e̱na̱m | a̱gne̱ | vi | da̱ha̱ḥ | mā | a̱bhi | śo̱ca̱ḥ | mā | a̱sya̱ | tvaca̍m | ci̱kṣi̱pa̱ḥ | mā | śarī̍ram |
ya̱dā | śṛ̱tam | kṛ̱ṇava̍ḥ | jā̱ta̱-ve̱da̱ḥ | atha̍ | ī̱m | e̱na̱m | pra | hi̱ṇu̱tā̱t | pi̱tṛ-bhya̍ḥ ||10.16.1||

10.16.2a śṛ̱taṁ ya̱dā kara̍si jātave̱do'the̍mena̱ṁ pari̍ dattātpi̱tṛbhya̍ḥ |
10.16.2c ya̱dā gacchā̱tyasu̍nītime̱tāmathā̍ de̱vānā̍ṁ vaśa̱nīrbha̍vāti ||

śṛ̱tam | ya̱dā | kara̍si | jā̱ta̱-ve̱da̱ḥ | atha̍ | ī̱m | e̱na̱m | pari̍ | da̱ttā̱t | pi̱tṛ-bhya̍ḥ |
ya̱dā | gacchā̍ti | asu̍-nītim | e̱tām | atha̍ | de̱vānā̍m | va̱śa̱-nīḥ | bha̱vā̱ti̱ ||10.16.2||

10.16.3a sūrya̱ṁ cakṣu̍rgacchatu̱ vāta̍mā̱tmā dyāṁ ca̍ gaccha pṛthi̱vīṁ ca̱ dharma̍ṇā |
10.16.3c a̱po vā̍ gaccha̱ yadi̱ tatra̍ te hi̱tamoṣa̍dhīṣu̱ prati̍ tiṣṭhā̱ śarī̍raiḥ ||

sūrya̍m | cakṣu̍ḥ | ga̱ccha̱tu̱ | vāta̍m | ā̱tmā | dyām | ca̱ | ga̱ccha̱ | pṛ̱thi̱vīm | ca̱ | dharma̍ṇā |
a̱paḥ | vā̱ | ga̱ccha̱ | yadi̍ | tatra̍ | te̱ | hi̱tam | oṣa̍dhīṣu | prati̍ | ti̱ṣṭha̱ | śarī̍raiḥ ||10.16.3||

10.16.4a a̱jo bhā̱gastapa̍sā̱ taṁ ta̍pasva̱ taṁ te̍ śo̱cista̍patu̱ taṁ te̍ a̱rciḥ |
10.16.4c yāste̍ śi̱vāsta̱nvo̍ jātaveda̱stābhi̍rvahainaṁ su̱kṛtā̍mu lo̱kam ||

a̱jaḥ | bhā̱gaḥ | tapa̍sā̱ | tam | ta̱pa̱sva̱ | tam | te̱ | śo̱ciḥ | ta̱pa̱tu̱ | tam | te̱ | a̱rciḥ |
yāḥ | te̱ | śi̱vāḥ | ta̱nva̍ḥ | jā̱ta̱-ve̱da̱ḥ | tābhi̍ḥ | va̱ha̱ | e̱na̱m | su̱-kṛtā̍m | ū̱m̐ iti̍ | lo̱kam ||10.16.4||

10.16.5a ava̍ sṛja̱ puna̍ragne pi̱tṛbhyo̱ yasta̱ āhu̍ta̱ścara̍ti sva̱dhābhi̍ḥ |
10.16.5c āyu̱rvasā̍na̱ upa̍ vetu̱ śeṣa̱ḥ saṁ ga̍cchatāṁ ta̱nvā̍ jātavedaḥ ||

ava̍ | sṛ̱ja̱ | puna̍ḥ | a̱gne̱ | pi̱tṛ-bhya̍ḥ | yaḥ | te̱ | ā-hu̍taḥ | cara̍ti | sva̱dhābhi̍ḥ |
āyu̍ḥ | vasā̍naḥ | upa̍ | ve̱tu̱ | śeṣa̍ḥ | sam | ga̱ccha̱tā̱m | ta̱nvā̍ | jā̱ta̱-ve̱da̱ḥ ||10.16.5||

10.16.6a yatte̍ kṛ̱ṣṇaḥ śa̍ku̱na ā̍tu̱toda̍ pipī̱laḥ sa̱rpa u̱ta vā̱ śvāpa̍daḥ |
10.16.6c a̱gniṣṭadvi̱śvāda̍ga̱daṁ kṛ̍ṇotu̱ soma̍śca̱ yo brā̍hma̱ṇām̐ ā̍vi̱veśa̍ ||

yat | te̱ | kṛ̱ṣṇaḥ | śa̱ku̱naḥ | ā̱-tu̱toda̍ | pi̱pī̱laḥ | sa̱rpaḥ | u̱ta | vā̱ | śvāpa̍daḥ |
a̱gniḥ | tat | vi̱śva̱-at | a̱ga̱dam | kṛ̱ṇo̱tu̱ | soma̍ḥ | ca̱ | yaḥ | brā̱hma̱ṇān | ā̱-vi̱veśa̍ ||10.16.6||

10.16.7a a̱gnervarma̱ pari̱ gobhi̍rvyayasva̱ saṁ prorṇu̍ṣva̱ pīva̍sā̱ meda̍sā ca |
10.16.7c nettvā̍ dhṛ̱ṣṇurhara̍sā̱ jarhṛ̍ṣāṇo da̱dhṛgvi̍dha̱kṣyanpa̍rya̱ṅkhayā̍te ||

a̱gneḥ | varma̍ | pari̍ | gobhi̍ḥ | vya̱ya̱sva̱ | sam | pra | ū̱ṇu̱ṣva̱ | pīva̍sā | meda̍sā | ca̱ |
na | it | tvā̱ | dhṛ̱ṣṇuḥ | hara̍sā | jarhṛ̍ṣāṇaḥ | da̱dhṛk | vi̱-dha̱kṣyan | pa̱ri̱-a̱ṅkhayā̍te ||10.16.7||

10.16.8a i̱mama̍gne cama̱saṁ mā vi ji̍hvaraḥ pri̱yo de̱vānā̍mu̱ta so̱myānā̍m |
10.16.8c e̱ṣa yaśca̍ma̱so de̍va̱pāna̱stasmi̍nde̱vā a̱mṛtā̍ mādayante ||

i̱mam | a̱gne̱ | ca̱ma̱sam | mā | vi | ji̱hva̱ra̱ḥ | pri̱yaḥ | de̱vānā̍m | u̱ta | so̱myānā̍m |
e̱ṣaḥ | yaḥ | ca̱ma̱saḥ | de̱va̱-pāna̍ḥ | tasmi̍n | de̱vāḥ | a̱mṛtā̍ḥ | mā̱da̱ya̱nte̱ ||10.16.8||

10.16.9a kra̱vyāda̍ma̱gniṁ pra hi̍ṇomi dū̱raṁ ya̱marā̍jño gacchatu ripravā̱haḥ |
10.16.9c i̱haivāyamita̍ro jā̱tave̍dā de̱vebhyo̍ ha̱vyaṁ va̍hatu prajā̱nan ||

kra̱vya̱-ada̍m | a̱gnim | pra | hi̱ṇo̱mi̱ | dū̱ram | ya̱ma-rā̍jñaḥ | ga̱ccha̱tu̱ | ri̱pra̱-vā̱haḥ |
i̱ha | e̱va | a̱yam | ita̍raḥ | jā̱ta-ve̍dāḥ | de̱vebhya̍ḥ | ha̱vyam | va̱ha̱tu̱ | pra̱-jā̱nan ||10.16.9||

10.16.10a yo a̱gniḥ kra̱vyātpra̍vi̱veśa̍ vo gṛ̱hami̱maṁ paśya̱nnita̍raṁ jā̱tave̍dasam |
10.16.10c taṁ ha̍rāmi pitṛya̱jñāya̍ de̱vaṁ sa gha̱rmami̍nvātpara̱me sa̱dhasthe̍ ||

yaḥ | a̱gniḥ | kra̱vya̱-at | pra̱-vi̱veśa̍ | va̱ḥ | gṛ̱ham | i̱mam | paśya̍n | ita̍ram | jā̱ta-ve̍dasam |
tam | ha̱rā̱mi̱ | pi̱tṛ̱-ya̱jñāya̍ | de̱vam | saḥ | gha̱rmam | i̱nvā̱t | pa̱ra̱me | sa̱dha-sthe̍ ||10.16.10||

10.16.11a yo a̱gniḥ kra̍vya̱vāha̍naḥ pi̱tṝnyakṣa̍dṛtā̱vṛdha̍ḥ |
10.16.11c predu̍ ha̱vyāni̍ vocati de̱vebhya̍śca pi̱tṛbhya̱ ā ||

yaḥ | a̱gniḥ | kra̱vya̱-vāha̍naḥ | pi̱tṝn | yakṣa̍t | ṛ̱ta̱-vṛdha̍ḥ |
pra | it | ū̱m̐ iti̍ | ha̱vyāni̍ | vo̱ca̱ti̱ | de̱vebhya̍ḥ | ca̱ | pi̱tṛ-bhya̍ḥ | ā ||10.16.11||

10.16.12a u̱śanta̍stvā̱ ni dhī̍mahyu̱śanta̱ḥ sami̍dhīmahi |
10.16.12c u̱śannu̍śa̱ta ā va̍ha pi̱tṝnha̱viṣe̱ atta̍ve ||

u̱śanta̍ḥ | tvā̱ | ni | dhī̱ma̱hi̱ | u̱śanta̍ḥ | sam | i̱dhī̱ma̱hi̱ |
u̱śan | u̱śa̱taḥ | ā | va̱ha̱ | pi̱tṝn | ha̱viṣe̍ | atta̍ve ||10.16.12||

10.16.13a yaṁ tvama̍gne sa̱mada̍ha̱stamu̱ nirvā̍payā̱ puna̍ḥ |
10.16.13c ki̱yāmbvatra̍ rohatu pākadū̱rvā vya̍lkaśā ||

yam | tvam | a̱gne̱ | sa̱m-ada̍haḥ | tam | ū̱m̐ iti̍ | niḥ | vā̱pa̱ya̱ | puna̱riti̍ |
ki̱yāmbu̍ | atra̍ | ro̱ha̱tu̱ | pā̱ka̱-dū̱rvā | vi-a̍lkaśā ||10.16.13||

10.16.14a śīti̍ke̱ śīti̍kāvati̱ hlādi̍ke̱ hlādi̍kāvati |
10.16.14c ma̱ṇḍū̱kyā̱3̱̍ su saṁ ga̍ma i̱maṁ sva1̱̍gniṁ ha̍rṣaya ||

śīti̍ke | śīti̍kā-vati | hlādi̍ke | hlādi̍kā-vati |
ma̱ṇḍū̱kyā̍ | su | sam | ga̱ma̱ḥ | i̱mam | su | a̱gnim | ha̱rṣa̱ya̱ ||10.16.14||


10.17.1a tvaṣṭā̍ duhi̱tre va̍ha̱tuṁ kṛ̍ṇo̱tītī̱daṁ viśva̱ṁ bhuva̍na̱ṁ same̍ti |
10.17.1c ya̱masya̍ mā̱tā pa̍ryu̱hyamā̍nā ma̱ho jā̱yā viva̍svato nanāśa ||

tvaṣṭā̍ | du̱hi̱tre | va̱ha̱tum | kṛ̱ṇo̱ti̱ | iti̍ | i̱dam | viśva̍m | bhuva̍nam | sam | e̱ti̱ |
ya̱masya̍ | mā̱tā | pa̱ri̱-u̱hyamā̍nā | ma̱haḥ | jā̱yā | viva̍svataḥ | na̱nā̱śa̱ ||10.17.1||

10.17.2a apā̍gūhanna̱mṛtā̱ṁ martye̍bhyaḥ kṛ̱tvī sava̍rṇāmadadu̱rviva̍svate |
10.17.2c u̱tāśvinā̍vabhara̱dyattadāsī̱daja̍hādu̱ dvā mi̍thu̱nā sa̍ra̱ṇyūḥ ||

apa̍ | a̱gū̱ha̱n | a̱mṛtā̍m | martye̍bhyaḥ | kṛ̱tvī | sa-va̍rṇām | a̱da̱du̱ḥ | viva̍svate |
u̱ta | a̱śvinau̍ | a̱bha̱ra̱t | yat | tat | āsī̍t | aja̍hāt | ū̱m̐ iti̍ | dvā | mi̱thu̱nā | sa̱ra̱ṇyūḥ ||10.17.2||

10.17.3a pū̱ṣā tve̱taścyā̍vayatu̱ pra vi̱dvānana̍ṣṭapaśu̱rbhuva̍nasya go̱pāḥ |
10.17.3c sa tvai̱tebhya̱ḥ pari̍ dadatpi̱tṛbhyo̱'gnirde̱vebhya̍ḥ suvida̱triye̍bhyaḥ ||

pū̱ṣā | tvā̱ | i̱taḥ | cya̱va̱ya̱tu̱ | pra | vi̱dvān | ana̍ṣṭa-paśuḥ | bhuva̍nasya | go̱pāḥ |
saḥ | tvā̱ | e̱tebhya̍ḥ | pari̍ | da̱da̱t | pi̱tṛ-bhya̍ḥ | a̱gniḥ | de̱vebhya̍ḥ | su̱-vi̱da̱triye̍bhyaḥ ||10.17.3||

10.17.4a āyu̍rvi̱śvāyu̱ḥ pari̍ pāsati tvā pū̱ṣā tvā̍ pātu̱ prapa̍the pu̱rastā̍t |
10.17.4c yatrāsa̍te su̱kṛto̱ yatra̱ te ya̱yustatra̍ tvā de̱vaḥ sa̍vi̱tā da̍dhātu ||

āyu̍ḥ | vi̱śva-ā̍yuḥ | pari̍ | pā̱sa̱ti̱ | tvā̱ | pū̱ṣā | tvā̱ | pā̱tu̱ | pra-pa̍the | pu̱rastā̍t |
yatra̍ | āsa̍te | su̱-kṛta̍ḥ | yatra̍ | te | ya̱yuḥ | tatra̍ | tvā̱ | de̱vaḥ | sa̱vi̱tā | da̱dhā̱tu̱ ||10.17.4||

10.17.5a pū̱ṣemā āśā̱ anu̍ veda̱ sarvā̱ḥ so a̱smām̐ abha̍yatamena neṣat |
10.17.5c sva̱sti̱dā āghṛ̍ṇi̱ḥ sarva̍vī̱ro'pra̍yucchanpu̱ra e̍tu prajā̱nan ||

pū̱ṣā | i̱māḥ | āśā̍ḥ | anu̍ | ve̱da̱ | sarvā̍ḥ | saḥ | a̱smān | abha̍ya-tamena | ne̱ṣa̱t |
sva̱sti̱-dāḥ | āghṛ̍ṇiḥ | sarva̍-vīraḥ | apra̍-yucchan | pu̱raḥ | e̱tu̱ | pra̱-jā̱nan ||10.17.5||

10.17.6a prapa̍the pa̱thāma̍janiṣṭa pū̱ṣā prapa̍the di̱vaḥ prapa̍the pṛthi̱vyāḥ |
10.17.6c u̱bhe a̱bhi pri̱yata̍me sa̱dhasthe̱ ā ca̱ parā̍ ca carati prajā̱nan ||

pra-pa̍the | pa̱thām | a̱ja̱ni̱ṣṭa̱ | pū̱ṣā | pra-pa̍the | di̱vaḥ | pra-pa̍the | pṛ̱thi̱vyāḥ |
u̱bhe iti̍ | a̱bhi | pri̱yata̍me̱ iti̍ pri̱ya-ta̍me | sa̱dhasthe̱ iti̍ sa̱dha-sthe̍ | ā | ca̱ | parā̍ | ca̱ | ca̱ra̱ti̱ | pra̱-jā̱nan ||10.17.6||

10.17.7a sara̍svatīṁ deva̱yanto̍ havante̱ sara̍svatīmadhva̱re tā̱yamā̍ne |
10.17.7c sara̍svatīṁ su̱kṛto̍ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̍ṁ dāt ||

sara̍svatīm | de̱va̱-yanta̍ḥ | ha̱va̱nte̱ | sara̍svatīm | a̱dhva̱re | tā̱yamā̍ne |
sara̍svatīm | su̱-kṛta̍ḥ | a̱hva̱ya̱nta̱ | sara̍svatī | dā̱śuṣe̍ | vārya̍m | dā̱t ||10.17.7||

10.17.8a sara̍svati̱ yā sa̱ratha̍ṁ ya̱yātha̍ sva̱dhābhi̍rdevi pi̱tṛbhi̱rmada̍ntī |
10.17.8c ā̱sadyā̱sminba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̍hya̱sme ||

sara̍svati | yā | sa̱-ratha̍m | ya̱yātha̍ | sva̱dhābhi̍ḥ | de̱vi̱ | pi̱tṛ-bhi̍ḥ | mada̍ntī |
ā̱-sadya̍ | a̱smin | ba̱rhiṣi̍ | mā̱da̱ya̱sva̱ | a̱na̱mī̱vāḥ | iṣa̍ḥ | ā | dhe̱hi̱ | a̱sme iti̍ ||10.17.8||

10.17.9a sara̍svatī̱ṁ yāṁ pi̱taro̱ hava̍nte dakṣi̱ṇā ya̱jñama̍bhi̱nakṣa̍māṇāḥ |
10.17.9c sa̱ha̱srā̱rghami̱ḻo atra̍ bhā̱gaṁ rā̱yaspoṣa̱ṁ yaja̍māneṣu dhehi ||

sara̍svatīm | yām | pi̱tara̍ḥ | hava̍nte | da̱kṣi̱ṇā | ya̱jñam | a̱bhi̱-nakṣa̍māṇāḥ |
sa̱ha̱sra̱-a̱rgham | i̱ḻaḥ | atra̍ | bhā̱gam | rā̱yaḥ | poṣa̍m | yaja̍māneṣu | dhe̱hi̱ ||10.17.9||

10.17.10a āpo̍ a̱smānmā̱tara̍ḥ śundhayantu ghṛ̱tena̍ no ghṛta̱pva̍ḥ punantu |
10.17.10c viśva̱ṁ hi ri̱praṁ pra̱vaha̍nti de̱vīrudidā̍bhya̱ḥ śuci̱rā pū̱ta e̍mi ||

āpa̍ḥ | a̱smān | mā̱tara̍ḥ | śu̱ndha̱ya̱ntu̱ | ghṛ̱tena̍ | na̱ḥ | ghṛ̱ta̱-pva̍ḥ | pu̱na̱ntu̱ |
viśva̍m | hi | ri̱pram | pra̱-vaha̍nti | de̱vīḥ | ut | it | ā̱bhya̱ḥ | śuci̍ḥ | ā | pū̱taḥ | e̱mi̱ ||10.17.10||

10.17.11a dra̱psaśca̍skanda pratha̱mām̐ anu̱ dyūni̱maṁ ca̱ yoni̱manu̱ yaśca̱ pūrva̍ḥ |
10.17.11c sa̱mā̱naṁ yoni̱manu̍ sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ho̱myanu̍ sa̱pta hotrā̍ḥ ||

dra̱psaḥ | ca̱ska̱nda̱ | pra̱tha̱mān | anu̍ | dyūn | i̱mam | ca̱ | yoni̍m | anu̍ | yaḥ | ca̱ | pūrva̍ḥ |
sa̱mā̱nam | yoni̍m | anu̍ | sa̱m-cara̍ntam | dra̱psam | ju̱ho̱mi̱ | anu̍ | sa̱pta | hotrā̍ḥ ||10.17.11||

10.17.12a yaste̍ dra̱psaḥ skanda̍ti̱ yaste̍ a̱ṁśurbā̱hucyu̍to dhi̱ṣaṇā̍yā u̱pasthā̍t |
10.17.12c a̱dhva̱ryorvā̱ pari̍ vā̱ yaḥ pa̱vitrā̱ttaṁ te̍ juhomi̱ mana̍sā̱ vaṣa̍ṭkṛtam ||

yaḥ | te̱ | dra̱psaḥ | skanda̍ti | yaḥ | te̱ | a̱ṁśuḥ | bā̱hu-cyu̍taḥ | dhi̱ṣaṇā̍yāḥ | u̱pa-sthā̍t |
a̱dhva̱ryoḥ | vā̱ | pari̍ | vā̱ | yaḥ | pa̱vitrā̍t | tam | te̱ | ju̱ho̱mi̱ | mana̍sā | vaṣa̍ṭ-kṛtam ||10.17.12||

10.17.13a yaste̍ dra̱psaḥ ska̱nno yaste̍ a̱ṁśura̱vaśca̱ yaḥ pa̱raḥ sru̱cā |
10.17.13c a̱yaṁ de̱vo bṛha̱spati̱ḥ saṁ taṁ si̍ñcatu̱ rādha̍se ||

yaḥ | te̱ | dra̱psaḥ | ska̱nnaḥ | yaḥ | te̱ | a̱ṁśuḥ | a̱vaḥ | ca̱ | yaḥ | pa̱raḥ | sru̱cā |
a̱yam | de̱vaḥ | bṛha̱spati̍ḥ | sam | tam | si̱ñca̱tu̱ | rādha̍se ||10.17.13||

10.17.14a paya̍svatī̱roṣa̍dhaya̱ḥ paya̍svanmāma̱kaṁ vaca̍ḥ |
10.17.14c a̱pāṁ paya̍sva̱ditpaya̱stena̍ mā sa̱ha śu̍ndhata ||

paya̍svatīḥ | oṣa̍dhayaḥ | paya̍svat | mā̱ma̱kam | vaca̍ḥ |
a̱pām | paya̍svat | it | paya̍ḥ | tena̍ | mā̱ | sa̱ha | śu̱ndha̱ta̱ ||10.17.14||


10.18.1a para̍ṁ mṛtyo̱ anu̱ pare̍hi̱ panthā̱ṁ yaste̱ sva ita̍ro deva̱yānā̍t |
10.18.1c cakṣu̍ṣmate śṛṇva̱te te̍ bravīmi̱ mā na̍ḥ pra̱jāṁ rī̍riṣo̱ mota vī̱rān ||

para̍m | mṛ̱tyo̱ iti̍ | anu̍ | parā̍ | i̱hi̱ | panthā̍m | yaḥ | te̱ | svaḥ | ita̍raḥ | de̱va̱-yānā̍t |
cakṣu̍ṣmate | śṛ̱ṇva̱te | te̱ | bra̱vī̱mi̱ | mā | na̱ḥ | pra̱-jām | ri̱ri̱ṣa̱ḥ | mā | u̱ta | vī̱rān ||10.18.1||

10.18.2a mṛ̱tyoḥ pa̱daṁ yo̱paya̍nto̱ yadaita̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ |
10.18.2c ā̱pyāya̍mānāḥ pra̱jayā̱ dhane̍na śu̱ddhāḥ pū̱tā bha̍vata yajñiyāsaḥ ||

mṛ̱tyoḥ | pa̱dam | yo̱paya̍ntaḥ | yat | aita̍ | drāghī̍yaḥ | āyu̍ḥ | pra̱-ta̱ram | dadhā̍nāḥ |
ā̱-pyāya̍mānāḥ | pra̱-jayā̍ | dhane̍na | śu̱ddhāḥ | pū̱tāḥ | bha̱va̱ta̱ | ya̱jñi̱yā̱sa̱ḥ ||10.18.2||

10.18.3a i̱me jī̱vā vi mṛ̱tairāva̍vṛtra̱nnabhū̍dbha̱drā de̱vahū̍tirno a̱dya |
10.18.3c prāñco̍ agāma nṛ̱taye̱ hasā̍ya̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

i̱me | jī̱vāḥ | vi | mṛ̱taiḥ | ā | a̱va̱vṛ̱tra̱n | abhū̍t | bha̱drā | de̱va-hū̍tiḥ | na̱ḥ | a̱dya |
prāñca̍ḥ | a̱gā̱ma̱ | nṛ̱taye̍ | hasā̍ya | drāghī̍yaḥ | āyu̍ḥ | pra̱-ta̱ram | dadhā̍nāḥ ||10.18.3||

10.18.4a i̱maṁ jī̱vebhya̍ḥ pari̱dhiṁ da̍dhāmi̱ maiṣā̱ṁ nu gā̱dapa̍ro̱ artha̍me̱tam |
10.18.4c śa̱taṁ jī̍vantu śa̱rada̍ḥ purū̱cīra̱ntarmṛ̱tyuṁ da̍dhatā̱ṁ parva̍tena ||

i̱mam | jī̱vebhya̍ḥ | pa̱ri̱-dhim | dā̱dhā̱mi̱ | mā | e̱ṣā̱m | nu | gā̱t | apa̍raḥ | artha̍m | e̱tam |
śa̱tam | jī̱va̱ntu̱ | śa̱rada̍ḥ | pu̱rū̱cīḥ | a̱ntaḥ | mṛ̱tyum | da̱dha̱tā̱m | parva̍tena ||10.18.4||

10.18.5a yathāhā̍nyanupū̱rvaṁ bhava̍nti̱ yatha̍ ṛ̱tava̍ ṛ̱tubhi̱ryanti̍ sā̱dhu |
10.18.5c yathā̱ na pūrva̱mapa̍ro̱ jahā̍tye̱vā dhā̍ta̱rāyū̍ṁṣi kalpayaiṣām ||

yathā̍ | ahā̍ni | a̱nu̱-pū̱rvam | bhava̍nti | yathā̍ | ṛ̱tava̍ḥ | ṛ̱tu-bhi̍ḥ | ya̱nti | sā̱dhu |
yathā̍ | na | pūrva̍m | apa̍raḥ | jahā̍ti | e̱va | dhā̱ta̱ḥ | āyū̍ṁṣi | ka̱lpa̱ya̱ | e̱ṣām ||10.18.5||

10.18.6a ā ro̍ha̱tāyu̍rja̱rasa̍ṁ vṛṇā̱nā a̍nupū̱rvaṁ yata̍mānā̱ yati̱ ṣṭha |
10.18.6c i̱ha tvaṣṭā̍ su̱jani̍mā sa̱joṣā̍ dī̱rghamāyu̍ḥ karati jī̱vase̍ vaḥ ||

ā | ro̱ha̱ta̱ | āyu̍ḥ | ja̱rasa̍m | vṛ̱ṇā̱nāḥ | a̱nu̱-pū̱rvam | yata̍mānāḥ | yati̍ | stha |
i̱ha | tvaṣṭā̍ | su̱-jani̍mā | sa̱-joṣā̍ḥ | dī̱rgham | āyu̍ḥ | ka̱ra̱ti̱ | jī̱vase̍ | va̱ḥ ||10.18.6||

10.18.7a i̱mā nārī̍ravidha̱vāḥ su̱patnī̱rāñja̍nena sa̱rpiṣā̱ saṁ vi̍śantu |
10.18.7c a̱na̱śravo̍'namī̱vāḥ su̱ratnā̱ ā ro̍hantu̱ jana̍yo̱ yoni̱magre̍ ||

i̱māḥ | nārī̍ḥ | a̱vi̱dha̱vāḥ | su̱-patnī̍ḥ | ā̱-añja̍nena | sa̱rpiṣā̍ | sam | vi̱śa̱ntu̱ |
a̱na̱śrava̍ḥ | a̱na̱mī̱vāḥ | su̱-ratnā̍ḥ | ā | ro̱ha̱ntu̱ | jana̍yaḥ | yoni̍m | agre̍ ||10.18.7||

10.18.8a udī̍rṣva nārya̱bhi jī̍valo̱kaṁ ga̱tāsu̍me̱tamupa̍ śeṣa̱ ehi̍ |
10.18.8c ha̱sta̱grā̱bhasya̍ didhi̱ṣostave̱daṁ patyu̍rjani̱tvama̱bhi saṁ ba̍bhūtha ||

ut | ī̱rṣva̱ | nā̱ri̱ | a̱bhi | jī̱va̱-lo̱kam | ga̱ta-a̍sum | e̱tam | upa̍ | śe̱ṣe̱ | ā | i̱hi̱ |
ha̱sta̱-grā̱bhasya̍ | di̱dhi̱ṣoḥ | tava̍ | i̱dam | patyu̍ḥ | ja̱ni̱-tvam | a̱bhi | sam | ba̱bhū̱tha̱ ||10.18.8||

10.18.9a dhanu̱rhastā̍dā̱dadā̍no mṛ̱tasyā̱sme kṣa̱trāya̱ varca̍se̱ balā̍ya |
10.18.9c atrai̱va tvami̱ha va̱yaṁ su̱vīrā̱ viśvā̱ḥ spṛdho̍ a̱bhimā̍tīrjayema ||

dhanu̍ḥ | hastā̍t | ā̱-dadā̍naḥ | mṛ̱tasya̍ | a̱sme iti̍ | kṣa̱trāya̍ | varca̍se | balā̍ya |
atra̍ | e̱va | tvam | i̱ha | va̱yam | su̱-vīrā̍ḥ | viśvā̍ḥ | spṛdha̍ḥ | a̱bhi-mā̍tīḥ | ja̱ye̱ma̱ ||10.18.9||

10.18.10a upa̍ sarpa mā̱tara̱ṁ bhūmi̍me̱tāmu̍ru̱vyaca̍saṁ pṛthi̱vīṁ su̱śevā̍m |
10.18.10c ūrṇa̍mradā yuva̱tirdakṣi̍ṇāvata e̱ṣā tvā̍ pātu̱ nirṛ̍teru̱pasthā̍t ||

upa̍ | sa̱rpa̱ | mā̱tara̍m | bhūmi̍m | e̱tām | u̱ru̱-vyaca̍sam | pṛ̱thi̱vīm | su̱-śevā̍m |
ūrṇa̍-mradāḥ | yu̱va̱tiḥ | dakṣi̍ṇā-vate | e̱ṣā | tvā̱ | pā̱tu̱ | niḥ-ṛ̍teḥ | u̱pa-sthā̍t ||10.18.10||

10.18.11a ucchva̍ñcasva pṛthivi̱ mā ni bā̍dhathāḥ sūpāya̱nāsmai̍ bhava sūpavañca̱nā |
10.18.11c mā̱tā pu̱traṁ yathā̍ si̱cābhye̍naṁ bhūma ūrṇuhi ||

ut | śva̱ñca̱sva̱ | pṛ̱thi̱vi̱ | mā | ni | bā̱dha̱thā̱ḥ | su̱-u̱pā̱ya̱nā | a̱smai̱ | bha̱va̱ | su̱-u̱pa̱va̱ñca̱nā |
mā̱tā | pu̱tram | yathā̍ | si̱cā | a̱bhi | e̱na̱m | bhū̱me̱ | ū̱rṇu̱hi̱ ||10.18.11||

10.18.12a u̱cchvañca̍mānā pṛthi̱vī su ti̍ṣṭhatu sa̱hasra̱ṁ mita̱ upa̱ hi śraya̍ntām |
10.18.12c te gṛ̱hāso̍ ghṛta̱ścuto̍ bhavantu vi̱śvāhā̍smai śara̱ṇāḥ sa̱ntvatra̍ ||

u̱t-śvañca̍mānā | pṛ̱thi̱vī | su | ti̱ṣṭha̱tu̱ | sa̱hasra̍m | mita̍ḥ | upa̍ | hi | śraya̍ntām |
te | gṛ̱hāsa̍ḥ | ghṛ̱ta̱-ścuta̍ḥ | bha̱va̱ntu̱ | vi̱śvāhā̍ | a̱smai̱ | śa̱ra̱ṇāḥ | sa̱ntu̱ | atra̍ ||10.18.12||

10.18.13a utte̍ stabhnāmi pṛthi̱vīṁ tvatparī̱maṁ lo̱gaṁ ni̱dadha̱nmo a̱haṁ ri̍ṣam |
10.18.13c e̱tāṁ sthūṇā̍ṁ pi̱taro̍ dhārayantu̱ te'trā̍ ya̱maḥ sāda̍nā te minotu ||

ut | te̱ | sta̱bhnā̱mi̱ | pṛ̱thi̱vīm | tvat | pari̍ | i̱mam | lo̱gam | ni̱-dadha̍t | mo iti̍ | a̱ham | ri̱ṣa̱m |
e̱tām | sthūṇā̍m | pi̱tara̍ḥ | dhā̱ra̱ya̱ntu̱ | te̱ | atra̍ | ya̱maḥ | sada̍nā | te̱ | mi̱no̱tu̱ ||10.18.13||

10.18.14a pra̱tī̱cīne̱ māmaha̱nīṣvā̍ḥ pa̱rṇami̱vā da̍dhuḥ |
10.18.14c pra̱tīcī̍ṁ jagrabhā̱ vāca̱maśva̍ṁ raśa̱nayā̍ yathā ||

pra̱tī̱cīne̍ | mām | aha̍ni | iṣvā̍ḥ | pa̱rṇam-i̍va | ā | da̱dhu̱ḥ |
pra̱tīcī̍m | ja̱gra̱bha̱ | vāca̍m | aśva̍m | ra̱śa̱nayā̍ | ya̱thā̱ ||10.18.14||


10.19.1a ni va̍rtadhva̱ṁ mānu̍ gātā̱smāntsi̍ṣakta revatīḥ |
10.19.1c agnī̍ṣomā punarvasū a̱sme dhā̍rayataṁ ra̱yim ||

ni | va̱rta̱dhva̱m | mā | anu̍ | gā̱ta̱ | a̱smān | si̱sa̱kta̱ | re̱va̱tī̱ḥ |
agnī̍ṣomā | pu̱na̱rva̱sū̱ iti̍ punaḥ-vasū | a̱sme iti̍ | dhā̱ra̱ya̱ta̱m | ra̱yim ||10.19.1||

10.19.2a puna̍renā̱ ni va̍rtaya̱ puna̍renā̱ nyā ku̍ru |
10.19.2c indra̍ eṇā̱ ni ya̍cchatva̱gnire̍nā u̱pāja̍tu ||

puna̍ḥ | e̱nā̱ḥ | ni | va̱rta̱ya̱ | puna̍ḥ | e̱nā̱ḥ | ni | ā | ku̱ru̱ |
indra̍ | e̱nā̱ḥ | ni | ya̱ccha̱tu̱ | a̱gniḥ | e̱nā̱ḥ | u̱pa̱-āja̍tu ||10.19.2||

10.19.3a puna̍re̱tā ni va̍rtantāma̱sminpu̍ṣyantu̱ gopa̍tau |
10.19.3c i̱haivāgne̱ ni dhā̍raye̱ha ti̍ṣṭhatu̱ yā ra̱yiḥ ||

puna̍ḥ | e̱tāḥ | ni | va̱rta̱ntā̱m | a̱smin | pu̱ṣya̱ntu̱ | go-pa̍tau |
i̱ha | e̱va | a̱gne̱ | ni | dhā̱ra̱ya̱ | i̱ha | ti̱ṣṭha̱tu̱ | yā | ra̱yiḥ ||10.19.3||

10.19.4a yanni̱yāna̱ṁ nyaya̍naṁ sa̱ṁjñāna̱ṁ yatpa̱rāya̍ṇam |
10.19.4c ā̱varta̍naṁ ni̱varta̍na̱ṁ yo go̱pā api̱ taṁ hu̍ve ||

yat | ni̱-yāna̍m | ni̱-aya̍nam | sa̱m-jñāna̍m | yat | pa̱rā̱-aya̍nam |
ā̱-varta̍nam | ni̱-varta̍nam | yaḥ | go̱pāḥ | api̍ | tam | hu̱ve̱ ||10.19.4||

10.19.5a ya u̱dāna̱ḍvyaya̍na̱ṁ ya u̱dāna̍ṭ pa̱rāya̍ṇam |
10.19.5c ā̱varta̍naṁ ni̱varta̍na̱mapi̍ go̱pā ni va̍rtatām ||

yaḥ | u̱t-āna̍ṭ | vi̱-aya̍nam | yaḥ | u̱t-āna̍ṭ | pa̱rā̱-aya̍nam |
ā̱-varta̍nam | ni̱-varta̍nam | api̍ | go̱pāḥ | ni | va̱rta̱tā̱m ||10.19.5||

10.19.6a ā ni̍varta̱ ni va̍rtaya̱ puna̍rna indra̱ gā de̍hi |
10.19.6c jī̱vābhi̍rbhunajāmahai ||

ā | ni̱-va̱rta̱ | ni | va̱rta̱ya̱ | puna̍ḥ | na̱ḥ | i̱ndra̱ | gāḥ | de̱hi̱ |
jī̱vābhi̍ḥ | bhu̱na̱jā̱ma̱hai̱ ||10.19.6||

10.19.7a pari̍ vo vi̱śvato̍ dadha ū̱rjā ghṛ̱tena̱ paya̍sā |
10.19.7c ye de̱vāḥ ke ca̍ ya̱jñiyā̱ste ra̱yyā saṁ sṛ̍jantu naḥ ||

pari̍ | va̱ḥ | vi̱śvata̍ḥ | da̱dhe̱ | ū̱rjā | ghṛ̱tena̍ | paya̍sā |
ye | de̱vāḥ | ke | ca̱ | ya̱jñiyā̍ḥ | te | ra̱yyā | sam | sṛ̱ja̱ntu̱ | na̱ḥ ||10.19.7||

10.19.8a ā ni̍vartana vartaya̱ ni ni̍vartana vartaya |
10.19.8c bhūmyā̱ścata̍sraḥ pra̱diśa̱stābhya̍ enā̱ ni va̍rtaya ||

ā | ni̱-va̱rta̱na̱ | va̱rta̱ya̱ | ni | ni̱-va̱rta̱na̱ | va̱rta̱ya̱ |
bhūmyā̍ḥ | cata̍sraḥ | pra̱-diśa̍ḥ | tābhya̍ḥ | e̱nā̱ḥ | ni | va̱rta̱ya̱ ||10.19.8||


10.20.1a bha̱draṁ no̱ api̍ vātaya̱ mana̍ḥ ||

bha̱dram | na̱ḥ | api̍ | vā̱ta̱ya̱ | mana̍ḥ ||10.20.1||

10.20.2a a̱gnimī̍ḻe bhu̱jāṁ yavi̍ṣṭhaṁ śā̱sā mi̱traṁ du̱rdharī̍tum |
10.20.2c yasya̱ dharma̱ntsva1̱̍renī̍ḥ sapa̱ryanti̍ mā̱turūdha̍ḥ ||

a̱gnim | ī̱ḻe̱ | bhu̱jām | yavi̍ṣṭham | śā̱sā | mi̱tram | du̱ḥ-dharī̍tum |
yasya̍ | dharma̍n | sva̍ḥ | enī̍ḥ | sa̱pa̱ryanti̍ | mā̱tuḥ | ūdha̍ḥ ||10.20.2||

10.20.3a yamā̱sā kṛ̱panī̍ḻaṁ bhā̱sāke̍tuṁ va̱rdhaya̍nti |
10.20.3c bhrāja̍te̱ śreṇi̍dan ||

yam | ā̱sā | kṛ̱pa-nī̍ḻam | bhā̱sā-ke̍tum | va̱rdhaya̍nti |
bhrāja̍te | śreṇi̍-dan ||10.20.3||

10.20.4a a̱ryo vi̱śāṁ gā̱ture̍ti̱ pra yadāna̍ḍdi̱vo antā̍n |
10.20.4c ka̱vira̱bhraṁ dīdyā̍naḥ ||

a̱ryaḥ | vi̱śām | gā̱tuḥ | e̱ti̱ | pra | yat | āna̍ṭ | di̱vaḥ | antā̍n |
ka̱viḥ | a̱bhram | dīdyā̍naḥ ||10.20.4||

10.20.5a ju̱ṣaddha̱vyā mānu̍ṣasyo̱rdhvasta̍sthā̱vṛbhvā̍ ya̱jñe |
10.20.5c mi̱nvantsadma̍ pu̱ra e̍ti ||

ju̱ṣat | ha̱vyā | mānu̍ṣasya | ū̱rdhvaḥ | ta̱sthau̱ | ṛbhvā̍ | ya̱jñe |
mi̱nvan | sadma̍ | pu̱raḥ | e̱ti̱ ||10.20.5||

10.20.6a sa hi kṣemo̍ ha̱virya̱jñaḥ śru̱ṣṭīda̍sya gā̱ture̍ti |
10.20.6c a̱gniṁ de̱vā vāśī̍mantam ||

saḥ | hi | kṣema̍ḥ | ha̱viḥ | ya̱jñaḥ | śru̱ṣṭī | it | a̱sya̱ | gā̱tuḥ | e̱ti̱ |
a̱gnim | de̱vāḥ | vāśī̍-mantam ||10.20.6||

10.20.7a ya̱jñā̱sāha̱ṁ duva̍ iṣe̱'gniṁ pūrva̍sya̱ śeva̍sya |
10.20.7c adre̍ḥ sū̱numā̱yumā̍huḥ ||

ya̱jña̱-saha̍m | duva̍ḥ | i̱ṣe̱ | a̱gnim | pūrva̍sya | śeva̍sya |
adre̍ḥ | sū̱num | ā̱yum | ā̱hu̱ḥ ||10.20.7||

10.20.8a naro̱ ye ke cā̱smadā viśvette vā̱ma ā syu̍ḥ |
10.20.8c a̱gniṁ ha̱viṣā̱ vardha̍ntaḥ ||

nara̍ḥ | ye | ke | ca̱ | a̱smat | ā | viśvā̍ | it | te | vā̱me | ā | syu̱riti̍ syuḥ |
a̱gnim | ha̱viṣā̍ | vardha̍ntaḥ ||10.20.8||

10.20.9a kṛ̱ṣṇaḥ śve̱to̍'ru̱ṣo yāmo̍ asya bra̱dhna ṛ̱jra u̱ta śoṇo̱ yaśa̍svān |
10.20.9c hira̍ṇyarūpa̱ṁ jani̍tā jajāna ||

kṛ̱ṣṇaḥ | śve̱taḥ | a̱ru̱ṣaḥ | yāma̍ḥ | a̱sya̱ | bra̱dhnaḥ | ṛ̱jraḥ | u̱ta | śoṇa̍ḥ | yaśa̍svān |
hira̍ṇya-rūpam | jani̍tā | ja̱jā̱na̱ ||10.20.9||

10.20.10a e̱vā te̍ agne vima̱do ma̍nī̱ṣāmūrjo̍ napāda̱mṛte̍bhiḥ sa̱joṣā̍ḥ |
10.20.10c gira̱ ā va̍kṣatsuma̱tīri̍yā̱na iṣa̱mūrja̍ṁ sukṣi̱tiṁ viśva̱mābhā̍ḥ ||

e̱va | te̱ | a̱gne̱ | vi̱-ma̱daḥ | ma̱nī̱ṣām | ūrja̍ḥ | na̱pā̱t | a̱mṛte̍bhiḥ | sa̱-joṣā̍ḥ |
gira̍ḥ | ā | va̱kṣa̱t | su̱-ma̱tīḥ | i̱yā̱naḥ | iṣa̍m | ūrja̍m | su̱-kṣi̱tim | viśva̍m | ā | a̱bhā̱ritya̍bhāḥ ||10.20.10||


10.21.1a āgniṁ na svavṛ̍ktibhi̱rhotā̍raṁ tvā vṛṇīmahe |
10.21.1c ya̱jñāya̍ stī̱rṇaba̍rhiṣe̱ vi vo̱ made̍ śī̱raṁ pā̍va̱kaśo̍ciṣa̱ṁ viva̍kṣase ||

ā | a̱gnim | na | svavṛ̍kti-bhiḥ | hotā̍ram | tvā̱ | vṛ̱ṇī̱ma̱he̱ |
ya̱jñāya̍ | stī̱rṇa-ba̍rhiṣe | vi | va̱ḥ | made̍ | śī̱ram | pā̱va̱ka-śo̍ciṣam | viva̍kṣase ||10.21.1||

10.21.2a tvāmu̱ te svā̱bhuva̍ḥ śu̱mbhantyaśva̍rādhasaḥ |
10.21.2c veti̱ tvāmu̍pa̱seca̍nī̱ vi vo̱ mada̱ ṛjī̍tiragna̱ āhu̍ti̱rviva̍kṣase ||

tvām | ū̱m̐ iti̍ | te | su̱-ā̱bhuva̍ḥ | śu̱mbhanti̍ | aśva̍-rādhasaḥ |
veti̍ | tvām | u̱pa̱-seca̍nī | vi | va̱ḥ | made̍ | ṛjī̍tiḥ | a̱gne̱ | ā-hu̍tiḥ | viva̍kṣase ||10.21.2||

10.21.3a tve dha̱rmāṇa̍ āsate ju̱hūbhi̍ḥ siñca̱tīri̍va |
10.21.3c kṛ̱ṣṇā rū̱pāṇyarju̍nā̱ vi vo̱ made̱ viśvā̱ adhi̱ śriyo̍ dhiṣe̱ viva̍kṣase ||

tve iti̍ | dha̱rmāṇa̍ḥ | ā̱sa̱te̱ | ju̱hūbhi̍ḥ | si̱ñca̱tīḥ-i̍va |
kṛ̱ṣṇā | rū̱pāṇi̍ | arju̍nā | vi | va̱ḥ | made̍ | viśvā̍ḥ | adhi̍ | śriya̍ḥ | dhi̱ṣe̱ | viva̍kṣase ||10.21.3||

10.21.4a yama̍gne̱ manya̍se ra̱yiṁ saha̍sāvannamartya |
10.21.4c tamā no̱ vāja̍sātaye̱ vi vo̱ made̍ ya̱jñeṣu̍ ci̱tramā bha̍rā̱ viva̍kṣase ||

yam | a̱gne̱ | manya̍se | ra̱yim | saha̍sā-van | a̱ma̱rtya̱ |
tam | ā | na̱ḥ | vāja̍-sātaye | vi | va̱ḥ | made̍ | ya̱jñeṣu̍ | ci̱tram | ā | bha̱ra̱ | viva̍kṣase ||10.21.4||

10.21.5a a̱gnirjā̱to atha̍rvaṇā vi̱dadviśvā̍ni̱ kāvyā̍ |
10.21.5c bhuva̍ddū̱to vi̱vasva̍to̱ vi vo̱ made̍ pri̱yo ya̱masya̱ kāmyo̱ viva̍kṣase ||

a̱gniḥ | jā̱taḥ | atha̍rvaṇā | vi̱dat | viśvā̍ni | kāvyā̍ |
bhuva̍t | dū̱taḥ | vi̱vasva̍taḥ | vi | va̱ḥ | made̍ | pri̱yaḥ | ya̱masya̍ | kāmya̍ḥ | viva̍kṣase ||10.21.5||

10.21.6a tvāṁ ya̱jñeṣvī̍ḻa̱te'gne̍ praya̱tya̍dhva̱re |
10.21.6c tvaṁ vasū̍ni̱ kāmyā̱ vi vo̱ made̱ viśvā̍ dadhāsi dā̱śuṣe̱ viva̍kṣase ||

tvām | ya̱jñeṣu̍ | ī̱ḻa̱te̱ | agne̍ | pra̱-ya̱ti | a̱dhva̱re |
tvam | vasū̍ni | kāmyā̍ | vi | va̱ḥ | made̍ | viśvā̍ | da̱dhā̱si̱ | dā̱śuṣe̍ | viva̍kṣase ||10.21.6||

10.21.7a tvāṁ ya̱jñeṣvṛ̱tvija̱ṁ cāru̍magne̱ ni ṣe̍dire |
10.21.7c ghṛ̱tapra̍tīka̱ṁ manu̍ṣo̱ vi vo̱ made̍ śu̱kraṁ ceti̍ṣṭhama̱kṣabhi̱rviva̍kṣase ||

tvām | ya̱jñeṣu̍ | ṛ̱tvija̍m | cāru̍m | a̱gne̱ | ni | se̱di̱re̱ |
ghṛ̱ta-pra̍tīkam | manu̍ṣaḥ | vi | va̱ḥ | made̍ | śu̱kram | ceti̍ṣṭham | a̱kṣa-bhi̍ḥ | viva̍kṣase ||10.21.7||

10.21.8a agne̍ śu̱kreṇa̍ śo̱ciṣo̱ru pra̍thayase bṛ̱hat |
10.21.8c a̱bhi̱kranda̍nvṛṣāyase̱ vi vo̱ made̱ garbha̍ṁ dadhāsi jā̱miṣu̱ viva̍kṣase ||

agne̍ | śu̱kreṇa̍ | śo̱ciṣā̍ | u̱ru | pra̱tha̱ya̱se̱ | bṛ̱hat |
a̱bhi̱-kranda̍n | vṛ̱ṣa̱-ya̱se̱ | vi | va̱ḥ | made̍ | garbha̍m | da̱dhā̱si̱ | jā̱miṣu̍ | viva̍kṣase ||10.21.8||


10.22.1a kuha̍ śru̱ta indra̱ḥ kasmi̍nna̱dya jane̍ mi̱tro na śrū̍yate |
10.22.1c ṛṣī̍ṇāṁ vā̱ yaḥ kṣaye̱ guhā̍ vā̱ carkṛ̍ṣe gi̱rā ||

kuha̍ | śru̱taḥ | indra̍ḥ | kasmi̍n | a̱dya | jane̍ | mi̱traḥ | na | śrū̱ya̱te̱ |
ṛṣī̍ṇām | vā̱ | yaḥ | kṣaye̍ | guhā̍ | vā̱ | carkṛ̍ṣe | gi̱rā ||10.22.1||

10.22.2a i̱ha śru̱ta indro̍ a̱sme a̱dya stave̍ va̱jryṛcī̍ṣamaḥ |
10.22.2c mi̱tro na yo jane̱ṣvā yaśa̍śca̱kre asā̱myā ||

i̱ha | śru̱taḥ | indra̍ḥ | a̱sme iti̍ | a̱dya | stave̍ | va̱jrī | ṛcī̍ṣamaḥ |
mi̱traḥ | na | yaḥ | jane̍ṣu | ā | yaśa̍ḥ | ca̱kre | asā̍mi | ā ||10.22.2||

10.22.3a ma̱ho yaspati̱ḥ śava̍so̱ asā̱myā ma̱ho nṛ̱mṇasya̍ tūtu̱jiḥ |
10.22.3c bha̱rtā vajra̍sya dhṛ̱ṣṇoḥ pi̱tā pu̱trami̍va pri̱yam ||

ma̱haḥ | yaḥ | pati̍ḥ | śava̍saḥ | asā̍mi | ā | ma̱haḥ | nṛ̱mṇasya̍ | tū̱tu̱jiḥ |
bha̱rtā | vajra̍sya | dhṛ̱ṣṇoḥ | pi̱tā | pu̱tram-i̍va | pri̱yam ||10.22.3||

10.22.4a yu̱jā̱no aśvā̱ vāta̍sya̱ dhunī̍ de̱vo de̱vasya̍ vajrivaḥ |
10.22.4c syantā̍ pa̱thā vi̱rukma̍tā sṛjā̱naḥ sto̱ṣyadhva̍naḥ ||

yu̱jā̱naḥ | aśvā̍ | vāta̍sya | dhunī̱ iti̍ | de̱vaḥ | de̱vasya̍ | va̱jri̱-va̱ḥ |
syantā̍ | pa̱thā | vi̱rukma̍tā | sṛ̱jā̱naḥ | sto̱ṣi̱ | adhva̍naḥ ||10.22.4||

10.22.5a tvaṁ tyā ci̱dvāta̱syāśvāgā̍ ṛ̱jrā tmanā̱ vaha̍dhyai |
10.22.5c yayo̍rde̱vo na martyo̍ ya̱ntā naki̍rvi̱dāyya̍ḥ ||

tvam | tyā | ci̱t | vāta̍sya | aśvā̍ | ā | a̱gā̱ḥ | ṛ̱jrā | tmanā̍ | vaha̍dhyai |
yayo̍ḥ | de̱vaḥ | na | martya̍ḥ | ya̱ntā | naki̍ḥ | vi̱dāyya̍ḥ ||10.22.5||

10.22.6a adha̱ gmanto̱śanā̍ pṛcchate vā̱ṁ kada̍rthā na̱ ā gṛ̱ham |
10.22.6c ā ja̍gmathuḥ parā̱kāddi̱vaśca̱ gmaśca̱ martya̍m ||

adha̍ | gmantā̍ | u̱śanā̍ | pṛ̱ccha̱te̱ | vā̱m | kat-a̍rthā | na̱ḥ | ā | gṛ̱ham |
ā | ja̱gma̱thu̱ḥ | pa̱rā̱kāt | di̱vaḥ | ca̱ | gmaḥ | ca̱ | martya̍m ||10.22.6||

10.22.7a ā na̍ indra pṛkṣase̱'smāka̱ṁ brahmodya̍tam |
10.22.7c tattvā̍ yācāma̱he'va̱ḥ śuṣṇa̱ṁ yaddhannamā̍nuṣam ||

ā | na̱ḥ | i̱ndra̱ | pṛ̱kṣa̱se̱ | a̱smāka̍m | brahma̍ | ut-ya̍tam |
tat | tvā̱ | yā̱cā̱ma̱he̱ | ava̍ḥ | śuṣṇa̍m | yat | han | amā̍nuṣam ||10.22.7||

10.22.8a a̱ka̱rmā dasyu̍ra̱bhi no̍ ama̱ntura̱nyavra̍to̱ amā̍nuṣaḥ |
10.22.8c tvaṁ tasyā̍mitraha̱nvadha̍rdā̱sasya̍ dambhaya ||

a̱ka̱rmā | dasyu̍ḥ | a̱bhi | na̱ḥ | a̱ma̱ntuḥ | a̱nya-vra̍taḥ | amā̍nuṣaḥ |
tvam | tasya̍ | a̱mi̱tra̱-ha̱n | vadha̍ḥ | dā̱sasya̍ | da̱mbha̱ya̱ ||10.22.8||

10.22.9a tvaṁ na̍ indra śūra̱ śūrai̍ru̱ta tvotā̍so ba̱rhaṇā̍ |
10.22.9c pu̱ru̱trā te̱ vi pū̱rtayo̱ nava̍nta kṣo̱ṇayo̍ yathā ||

tvam | na̱ḥ | i̱ndra̱ | śū̱ra̱ | śūrai̍ḥ | u̱ta | tvā-ū̍tāsaḥ | ba̱rhaṇā̍ |
pu̱ru̱-trā | te̱ | vi | pū̱rtaya̍ḥ | nava̍nta | kṣo̱ṇaya̍ḥ | ya̱thā̱ ||10.22.9||

10.22.10a tvaṁ tānvṛ̍tra̱hatye̍ codayo̱ nṝnkā̍rpā̱ṇe śū̍ra vajrivaḥ |
10.22.10c guhā̱ yadī̍ kavī̱nāṁ vi̱śāṁ nakṣa̍traśavasām ||

tvam | tān | vṛ̱tra̱-hatye̍ | co̱da̱ya̱ḥ | nṝn | kā̱rpā̱ṇe | śū̱ra̱ | va̱jri̱-va̱ḥ |
guhā̍ | yadi̍ | ka̱vī̱nām | vi̱śām | nakṣa̍tra-śavasām ||10.22.10||

10.22.11a ma̱kṣū tā ta̍ indra dā̱nāpna̍sa ākṣā̱ṇe śū̍ra vajrivaḥ |
10.22.11c yaddha̱ śuṣṇa̍sya da̱mbhayo̍ jā̱taṁ viśva̍ṁ sa̱yāva̍bhiḥ ||

ma̱kṣu | tā | te̱ | i̱ndra̱ | dā̱na-a̍pnasaḥ | ā̱kṣā̱ṇe | śū̱ra̱ | va̱jri̱-va̱ḥ |
yat | ha̱ | śuṣṇa̍sya | da̱mbhaya̍ḥ | jā̱tam | viśva̍m | sa̱yāva̍-bhiḥ ||10.22.11||

10.22.12a māku̱dhrya̍gindra śūra̱ vasvī̍ra̱sme bhū̍vanna̱bhiṣṭa̍yaḥ |
10.22.12c va̱yaṁva̍yaṁ ta āsāṁ su̱mne syā̍ma vajrivaḥ ||

mā | a̱ku̱dhrya̍k | i̱ndra̱ | śū̱ra̱ | vasvī̍ḥ | a̱sme iti̍ | bhū̱va̱n | a̱bhiṣṭa̍yaḥ |
va̱yam-va̍yam | te̱ | ā̱sā̱m | su̱mne | syā̱ma̱ | va̱jri̱-va̱ḥ ||10.22.12||

10.22.13a a̱sme tā ta̍ indra santu sa̱tyāhi̍ṁsantīrupa̱spṛśa̍ḥ |
10.22.13c vi̱dyāma̱ yāsā̱ṁ bhujo̍ dhenū̱nāṁ na va̍jrivaḥ ||

a̱sme iti̍ | tā | te̱ | i̱ndra̱ | sa̱ntu̱ | sa̱tyā | ahi̍ṁsantīḥ | u̱pa̱-spṛṣa̍ḥ |
vi̱dyāma̍ | yāsā̍m | bhuja̍ḥ | dhe̱nū̱nām | na | va̱jri̱-va̱ḥ ||10.22.13||

10.22.14a a̱ha̱stā yada̱padī̱ vardha̍ta̱ kṣāḥ śacī̍bhirve̱dyānā̍m |
10.22.14c śuṣṇa̱ṁ pari̍ pradakṣi̱ṇidvi̱śvāya̍ve̱ ni śi̍śnathaḥ ||

a̱ha̱stā | yat | a̱padī̍ | vardha̍ta | kṣāḥ | śacī̍bhiḥ | ve̱dyānā̍m |
śuṣṇa̍m | pari̍ | pra̱-da̱kṣi̱ṇit | vi̱śva-ā̍yave | ni | śi̱śna̱tha̱ḥ ||10.22.14||

10.22.15a pibā̍pi̱bedi̍ndra śūra̱ soma̱ṁ mā ri̍ṣaṇyo vasavāna̱ vasu̱ḥ san |
10.22.15c u̱ta trā̍yasva gṛṇa̱to ma̱ghono̍ ma̱haśca̍ rā̱yo re̱vata̍skṛdhī naḥ ||

piba̍-piba | it | i̱ndra̱ | śū̱ra̱ | soma̍m | mā | ri̱ṣa̱ṇya̱ḥ | va̱sa̱vā̱na̱ | vasu̍ḥ | san |
u̱ta | trā̱ya̱sva̱ | gṛ̱ṇa̱taḥ | ma̱ghona̍ḥ | ma̱haḥ | ca̱ | rā̱yaḥ | re̱vata̍ḥ | kṛ̱dhi̱ | na̱ḥ ||10.22.15||


10.23.1a yajā̍maha̱ indra̱ṁ vajra̍dakṣiṇa̱ṁ harī̍ṇāṁ ra̱thyaṁ1̱̍ vivra̍tānām |
10.23.1c pra śmaśru̱ dodhu̍vadū̱rdhvathā̍ bhū̱dvi senā̍bhi̱rdaya̍māno̱ vi rādha̍sā ||

yajā̍mahe | indra̍m | vajra̍-dakṣiṇam | harī̍nām | ra̱thya̍m | vi-vra̍tānām |
pra | śmaśru̍ | dodhu̍vat | ū̱rdhva-thā̍ | bhū̱t | vi | senā̍bhiḥ | daya̍mānaḥ | vi | rādha̍sā ||10.23.1||

10.23.2a harī̱ nva̍sya̱ yā vane̍ vi̱de vasvindro̍ ma̱ghairma̱ghavā̍ vṛtra̱hā bhu̍vat |
10.23.2c ṛ̱bhurvāja̍ ṛbhu̱kṣāḥ pa̍tyate̱ śavo'va̍ kṣṇaumi̱ dāsa̍sya̱ nāma̍ cit ||

harī̱ iti̍ | nu | a̱sya̱ | yā | vane̍ | vi̱de | vasu̍ | indra̍ḥ | ma̱ghaiḥ | ma̱gha-vā̍ | vṛ̱tra̱-hā | bhu̱va̱t |
ṛ̱bhuḥ | vāja̍ḥ | ṛ̱bhu̱kṣāḥ | pa̱tya̱te̱ | śava̍ḥ | ava̍ | kṣṇau̱mi̱ | dāsa̍sya | nāma̍ | ci̱t ||10.23.2||

10.23.3a ya̱dā vajra̱ṁ hira̍ṇya̱midathā̱ ratha̱ṁ harī̱ yama̍sya̱ vaha̍to̱ vi sū̱ribhi̍ḥ |
10.23.3c ā ti̍ṣṭhati ma̱ghavā̱ sana̍śruta̱ indro̱ vāja̍sya dī̱rghaśra̍vasa̱spati̍ḥ ||

ya̱dā | vajra̍m | hira̍ṇyam | it | atha̍ | ratha̍m | harī̱ iti̍ | yam | a̱sya̱ | vaha̍taḥ | vi | sū̱ri-bhi̍ḥ |
ā | ti̱ṣṭha̱ti̱ | ma̱gha-vā̍ | sana̍-śrutaḥ | indra̍ḥ | vāja̍sya | dī̱rgha-śra̍vasaḥ | pati̍ḥ ||10.23.3||

10.23.4a so ci̱nnu vṛ̱ṣṭiryū̱thyā̱3̱̍ svā sacā̱m̐ indra̱ḥ śmaśrū̍ṇi̱ hari̍tā̱bhi pru̍ṣṇute |
10.23.4c ava̍ veti su̱kṣaya̍ṁ su̱te madhūdiddhū̍noti̱ vāto̱ yathā̱ vana̍m ||

so iti̍ | ci̱t | nu | vṛ̱ṣṭiḥ | yū̱thyā̍ | svā | sacā̍ | indra̍ḥ | śmaśrū̍ṇi | hari̍tā | a̱bhi | pru̱ṣṇu̱te̱ |
ava̍ | ve̱ti̱ | su̱-kṣaya̍m | su̱te | madhu̍ | ut | it | dhū̱no̱ti̱ | vāta̍ḥ | yathā̍ | vana̍m ||10.23.4||

10.23.5a yo vā̱cā vivā̍co mṛ̱dhravā̍caḥ pu̱rū sa̱hasrāśi̍vā ja̱ghāna̍ |
10.23.5c tatta̱dida̍sya̱ pauṁsya̍ṁ gṛṇīmasi pi̱teva̱ yastavi̍ṣīṁ vāvṛ̱dhe śava̍ḥ ||

yaḥ | vā̱cā | vi-vā̍caḥ | mṛ̱dhra-vā̍caḥ | pu̱ru | sa̱hasrā̍ | aśi̍vā | ja̱ghāna̍ |
tat-ta̍t | it | a̱sya̱ | pauṁsya̍m | gṛ̱ṇī̱ma̱si̱ | pi̱tā-i̍va | yaḥ | tavi̍ṣīm | va̱vṛ̱dhe | śava̍ḥ ||10.23.5||

10.23.6a stoma̍ṁ ta indra vima̱dā a̍jījana̱nnapū̍rvyaṁ puru̱tama̍ṁ su̱dāna̍ve |
10.23.6c vi̱dmā hya̍sya̱ bhoja̍nami̱nasya̱ yadā pa̱śuṁ na go̱pāḥ ka̍rāmahe ||

stoma̍m | te̱ | i̱ndra̱ | vi̱-ma̱dāḥ | a̱jī̱ja̱na̱n | apū̍rvyam | pu̱ru̱-tama̍m | su̱-dāna̍ve |
vi̱dma | hi | a̱sya̱ | bhoja̍nam | i̱nasya̍ | yat | ā | pa̱śum | na | go̱pāḥ | ka̱rā̱ma̱he̱ ||10.23.6||

10.23.7a māki̍rna e̱nā sa̱khyā vi yau̍ṣu̱stava̍ cendra vima̱dasya̍ ca̱ ṛṣe̍ḥ |
10.23.7c vi̱dmā hi te̱ prama̍tiṁ deva jāmi̱vada̱sme te̍ santu sa̱khyā śi̱vāni̍ ||

māki̍ḥ | na̱ḥ | e̱nā | sa̱khyā | vi | yau̱ṣu̱ḥ | tava̍ | ca̱ | i̱ndra̱ | vi̱-ma̱dasya̍ | ca̱ | ṛṣe̍ḥ |
vi̱dma | hi | te̱ | pra-ma̍tim | de̱va̱ | jā̱mi̱-vat | a̱sme iti̍ | te̱ | sa̱ntu̱ | sa̱khyā | śi̱vāni̍ ||10.23.7||


10.24.1a indra̱ soma̍mi̱maṁ pi̍ba̱ madhu̍mantaṁ ca̱mū su̱tam |
10.24.1c a̱sme ra̱yiṁ ni dhā̍raya̱ vi vo̱ made̍ saha̱sriṇa̍ṁ purūvaso̱ viva̍kṣase ||

indra̍ | soma̍m | i̱mam | pi̱ba̱ | madhu̍-mantam | ca̱mū iti̍ | su̱tam |
a̱sme iti̍ | ra̱yim | ni | dhā̱ra̱ya̱ | vi | va̱ḥ | made̍ | sa̱ha̱sriṇa̍m | pu̱ru̱va̱so̱ iti̍ puru-vaso | viva̍kṣase ||10.24.1||

10.24.2a tvāṁ ya̱jñebhi̍ru̱kthairupa̍ ha̱vyebhi̍rīmahe |
10.24.2c śacī̍pate śacīnā̱ṁ vi vo̱ made̱ śreṣṭha̍ṁ no dhehi̱ vārya̱ṁ viva̍kṣase ||

tvām | ya̱jñebhi̍ḥ | u̱kthaiḥ | upa̍ | ha̱vyebhi̍ḥ | ī̱ma̱he̱ |
śacī̍-pate | śa̱cī̱nā̱m | vi | va̱ḥ | made̍ | śreṣṭha̍m | na̱ḥ | dhe̱hi̱ | vārya̍m | viva̍kṣase ||10.24.2||

10.24.3a yaspati̱rvāryā̍ṇā̱masi̍ ra̱dhrasya̍ codi̱tā |
10.24.3c indra̍ stotṝ̱ṇāma̍vi̱tā vi vo̱ made̍ dvi̱ṣo na̍ḥ pā̱hyaṁha̍so̱ viva̍kṣase ||

yaḥ | pati̍ḥ | vāryā̍ṇām | asi̍ | ra̱dhrasya̍ | co̱di̱tā |
indra̍ | sto̱tṝ̱ṇām | a̱vi̱tā | vi | va̱ḥ | made̍ | dvi̱ṣaḥ | na̱ḥ | pā̱hi̱ | aṁha̍saḥ | viva̍kṣase ||10.24.3||

10.24.4a yu̱vaṁ śa̍krā māyā̱vinā̍ samī̱cī nira̍manthatam |
10.24.4c vi̱ma̱dena̱ yadī̍ḻi̱tā nāsa̍tyā ni̱rama̍nthatam ||

yu̱vam | śa̱krā̱ | mā̱yā̱-vinā̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī | niḥ | a̱ma̱ntha̱ta̱m |
vi̱-ma̱dena̍ | yat | ī̱ḻi̱tā | nāsa̍tyā | ni̱ḥ-ama̍nthatam ||10.24.4||

10.24.5a viśve̍ de̱vā a̍kṛpanta samī̱cyorni̱ṣpata̍ntyoḥ |
10.24.5c nāsa̍tyāvabruvande̱vāḥ puna̱rā va̍hatā̱diti̍ ||

viśve̍ | de̱vāḥ | a̱kṛ̱pa̱nta̱ | sa̱m-ī̱cyoḥ | ni̱ḥ-pata̍ntyoḥ |
nāsa̍tyau | a̱bru̱va̱n | de̱vāḥ | puna̍ḥ | ā | va̱ha̱tā̱t | iti̍ ||10.24.5||

10.24.6a madhu̍manme pa̱rāya̍ṇa̱ṁ madhu̍ma̱tpuna̱rāya̍nam |
10.24.6c tā no̍ devā de̱vata̍yā yu̱vaṁ madhu̍mataskṛtam ||

madhu̍-mat | me̱ | pa̱rā̱-aya̍nam | madhu̍-mat | puna̍ḥ | ā̱-aya̍nam |
tā | na̱ḥ | de̱vā̱ | de̱vata̍yā | yu̱vam | madhu̍-mataḥ | kṛ̱ta̱m ||10.24.6||


10.25.1a bha̱draṁ no̱ api̍ vātaya̱ mano̱ dakṣa̍mu̱ta kratu̍m |
10.25.1c adhā̍ te sa̱khye andha̍so̱ vi vo̱ made̱ raṇa̱ngāvo̱ na yava̍se̱ viva̍kṣase ||

bha̱dram | na̱ḥ | api̍ | vā̱ta̱ya̱ | mana̍ḥ | dakṣa̍m | u̱ta | kratu̍m |
adha̍ | te̱ | sa̱khye | andha̍saḥ | vi | va̱ḥ | made̍ | raṇa̍n | gāva̍ḥ | na | yava̍se | viva̍kṣase ||10.25.1||

10.25.2a hṛ̱di̱spṛśa̍sta āsate̱ viśve̍ṣu soma̱ dhāma̍su |
10.25.2c adhā̱ kāmā̍ i̱me mama̱ vi vo̱ made̱ vi ti̍ṣṭhante vasū̱yavo̱ viva̍kṣase ||

hṛ̱di̱-spṛśa̍ḥ | te̱ | ā̱sa̱te̱ | viśve̍ṣu | so̱ma̱ | dhāma̍-su |
adha̍ | kāmā̍ḥ | i̱me | mama̍ | vi | va̱ḥ | made̍ | vi | ti̱ṣṭha̱nte̱ | va̱su̱-yava̍ḥ | viva̍kṣase ||10.25.2||

10.25.3a u̱ta vra̱tāni̍ soma te̱ prāhaṁ mi̍nāmi pā̱kyā̍ |
10.25.3c adhā̍ pi̱teva̍ sū̱nave̱ vi vo̱ made̍ mṛ̱ḻā no̍ a̱bhi ci̍dva̱dhādviva̍kṣase ||

u̱ta | vra̱tāni̍ | so̱ma̱ | te̱ | pra | a̱ham | mi̱nā̱mi̱ | pā̱kyā̍ |
adha̍ | pi̱tā-i̍va | sū̱nave̍ | vi | va̱ḥ | made̍ | mṛ̱ḻa | na̱ḥ | a̱bhi | ci̱t | va̱dhāt | viva̍kṣase ||10.25.3||

10.25.4a samu̱ pra ya̍nti dhī̱taya̱ḥ sargā̍so'va̱tām̐ i̍va |
10.25.4c kratu̍ṁ naḥ soma jī̱vase̱ vi vo̱ made̍ dhā̱rayā̍ cama̱sām̐ i̍va̱ viva̍kṣase ||

sam | ū̱m̐ iti̍ | pra | ya̱nti̱ | dhī̱taya̍ḥ | sargā̍saḥ | a̱va̱tān-i̍va |
kratu̍m | na̱ḥ | so̱ma̱ | jī̱vase̍ | vi | va̱ḥ | made̍ | dhā̱raya̍ | ca̱ma̱sān-i̍va | viva̍kṣase ||10.25.4||

10.25.5a tava̱ tye so̍ma̱ śakti̍bhi̱rnikā̍māso̱ vyṛ̍ṇvire |
10.25.5c gṛtsa̍sya̱ dhīrā̍sta̱vaso̱ vi vo̱ made̍ vra̱jaṁ goma̍ntama̱śvina̱ṁ viva̍kṣase ||

tava̍ | tye | so̱ma̱ | śakti̍-bhiḥ | ni-kā̍māsaḥ | vi | ṛ̱ṇvi̱re̱ |
gṛtsa̍sya | dhīrā̍ḥ | ta̱vasa̍ḥ | vi | va̱ḥ | made̍ | vra̱jam | go-ma̍ntam | a̱śvina̍m | viva̍kṣase ||10.25.5||

10.25.6a pa̱śuṁ na̍ḥ soma rakṣasi puru̱trā viṣṭhi̍ta̱ṁ jaga̍t |
10.25.6c sa̱mākṛ̍ṇoṣi jī̱vase̱ vi vo̱ made̱ viśvā̍ sa̱ṁpaśya̱nbhuva̍nā̱ viva̍kṣase ||

pa̱śum | na̱ḥ | so̱ma̱ | ra̱kṣa̱si̱ | pu̱ru̱-trā | vi-sthi̍tam | jaga̍t |
sa̱m-ākṛ̍ṇoṣi | jī̱vase̍ | vi | va̱ḥ | made̍ | viśvā̍ | sa̱m-paśya̍n | bhuva̍nā | viva̍kṣase ||10.25.6||

10.25.7a tvaṁ na̍ḥ soma vi̱śvato̍ go̱pā adā̍bhyo bhava |
10.25.7c sedha̍ rāja̱nnapa̱ sridho̱ vi vo̱ made̱ mā no̍ du̱ḥśaṁsa̍ īśatā̱ viva̍kṣase ||

tvam | na̱ḥ | so̱ma̱ | vi̱śvata̍ḥ | go̱pāḥ | adā̍bhyaḥ | bha̱va̱ |
sedha̍ | rā̱ja̱n | apa̍ | sridha̍ḥ | vi | va̱ḥ | made̍ | mā | na̱ḥ | du̱ḥ-śaṁsa̍ḥ | ī̱śa̱ta̱ | viva̍kṣase ||10.25.7||

10.25.8a tvaṁ na̍ḥ soma su̱kratu̍rvayo̱dheyā̍ya jāgṛhi |
10.25.8c kṣe̱tra̱vitta̍ro̱ manu̍ṣo̱ vi vo̱ made̍ dru̱ho na̍ḥ pā̱hyaṁha̍so̱ viva̍kṣase ||

tvam | na̱ḥ | so̱ma̱ | su̱-kratu̍ḥ | va̱ya̱ḥ-dheyā̍ya | jā̱gṛ̱hi̱ |
kṣe̱tra̱vit-ta̍raḥ | manu̍ṣaḥ | vi | va̱ḥ | made̍ | dru̱haḥ | na̱ḥ | pā̱hi̱ | aṁha̍saḥ | viva̍kṣase ||10.25.8||

10.25.9a tvaṁ no̍ vṛtrahanta̱mendra̍syendo śi̱vaḥ sakhā̍ |
10.25.9c yatsī̱ṁ hava̍nte sami̱the vi vo̱ made̱ yudhya̍mānāsto̱kasā̍tau̱ viva̍kṣase ||

tvam | na̱ḥ | vṛ̱tra̱ha̱n-ta̱ma̱ | indra̍sya | i̱ndo̱ iti̍ | śi̱vaḥ | sakhā̍ |
yat | sī̱m | hava̍nte | sa̱m-i̱the | vi | va̱ḥ | made̍ | yudhya̍mānāḥ | to̱ka-sā̍tau | viva̍kṣase ||10.25.9||

10.25.10a a̱yaṁ gha̱ sa tu̱ro mada̱ indra̍sya vardhata pri̱yaḥ |
10.25.10c a̱yaṁ ka̱kṣīva̍to ma̱ho vi vo̱ made̍ ma̱tiṁ vipra̍sya vardhaya̱dviva̍kṣase ||

a̱yam | gha̱ | saḥ | tu̱raḥ | mada̍ḥ | indra̍sya | va̱rdha̱ta̱ | pri̱yaḥ |
a̱yam | ka̱kṣīva̍taḥ | ma̱haḥ | vi | va̱ḥ | made̍ | ma̱tim | vipra̍sya | va̱rdha̱ya̱t | viva̍kṣase ||10.25.10||

10.25.11a a̱yaṁ viprā̍ya dā̱śuṣe̱ vājā̍m̐ iyarti̱ goma̍taḥ |
10.25.11c a̱yaṁ sa̱ptabhya̱ ā vara̱ṁ vi vo̱ made̱ prāndhaṁ śro̱ṇaṁ ca̍ tāriṣa̱dviva̍kṣase ||

a̱yam | viprā̍ya | dā̱śuṣe̍ | vājā̍n | i̱ya̱rti̱ | go-ma̍taḥ |
a̱yam | sa̱pta-bhya̍ḥ | ā | vara̍m | vi | va̱ḥ | made̍ | pra | a̱ndham | śro̱ṇam | ca̱ | tā̱ri̱ṣa̱t | viva̍kṣase ||10.25.11||


10.26.1a pra hyacchā̍ manī̱ṣāḥ spā̱rhā yanti̍ ni̱yuta̍ḥ |
10.26.1c pra da̱srā ni̱yudra̍thaḥ pū̱ṣā a̍viṣṭu̱ māhi̍naḥ ||

pra | hi | accha̍ | ma̱nī̱ṣāḥ | spā̱rhāḥ | yanti̍ | ni̱-yuta̍ḥ |
pra | da̱srā | ni̱yut-ra̍thaḥ | pū̱ṣā | a̱vi̱ṣṭu̱ | māhi̍naḥ ||10.26.1||

10.26.2a yasya̱ tyanma̍hi̱tvaṁ vā̱tāpya̍ma̱yaṁ jana̍ḥ |
10.26.2c vipra̱ ā va̍ṁsaddhī̱tibhi̱ścike̍ta suṣṭutī̱nām ||

yasya̍ | tyat | ma̱hi̱-tvam | vā̱tāpya̍m | a̱yam | jana̍ḥ |
vipra̍ḥ | ā | va̱ṁsa̱t | dhī̱ti-bhi̍ḥ | cike̍ta | su̱-stu̱tī̱nām ||10.26.2||

10.26.3a sa ve̍da suṣṭutī̱nāmindu̱rna pū̱ṣā vṛṣā̍ |
10.26.3c a̱bhi psura̍ḥ pruṣāyati vra̱jaṁ na̱ ā pru̍ṣāyati ||

saḥ | ve̱da̱ | su̱-stu̱tī̱nām | indu̍ḥ | na | pū̱ṣā | vṛṣā̍ |
a̱bhi | psura̍ḥ | pru̱ṣā̱ya̱ti̱ | vra̱jam | na̱ḥ | ā | pru̱ṣā̱ya̱ti̱ ||10.26.3||

10.26.4a ma̱ṁsī̱mahi̍ tvā va̱yama̱smāka̍ṁ deva pūṣan |
10.26.4c ma̱tī̱nāṁ ca̱ sādha̍na̱ṁ viprā̍ṇāṁ cādha̱vam ||

ma̱ṁsī̱mahi̍ | tvā̱ | va̱yam | a̱smāka̍m | de̱va̱ | pū̱ṣa̱n |
ma̱tī̱nām | ca̱ | sādha̍nam | viprā̍ṇām | ca̱ | ā̱-dha̱vam ||10.26.4||

10.26.5a pratya̍rdhirya̱jñānā̍maśvaha̱yo rathā̍nām |
10.26.5c ṛṣi̱ḥ sa yo manu̍rhito̱ vipra̍sya yāvayatsa̱khaḥ ||

prati̍-ardhiḥ | ya̱jñānā̍m | a̱śva̱-ha̱yaḥ | rathā̍nām |
ṛṣi̍ḥ | saḥ | yaḥ | manu̍ḥ-hitaḥ | vipra̍sya | ya̱va̱ya̱t-sa̱khaḥ ||10.26.5||

10.26.6a ā̱dhīṣa̍māṇāyā̱ḥ pati̍ḥ śu̱cāyā̍śca śu̱casya̍ ca |
10.26.6c vā̱so̱vā̱yo'vī̍nā̱mā vāsā̍ṁsi̱ marmṛ̍jat ||

ā̱-dhīṣa̍māṇāyāḥ | pati̍ḥ | śu̱cāyā̍ḥ | ca̱ | śu̱casya̍ | ca̱ |
vā̱sa̱ḥ-vā̱yaḥ | avī̍nām | ā | vāsā̍ṁsi | marmṛ̍jat ||10.26.6||

10.26.7a i̱no vājā̍nā̱ṁ pati̍ri̱naḥ pu̍ṣṭī̱nāṁ sakhā̍ |
10.26.7c pra śmaśru̍ harya̱to dū̍dho̱dvi vṛthā̱ yo adā̍bhyaḥ ||

i̱naḥ | vājā̍nām | pati̍ḥ | i̱naḥ | pu̱ṣṭī̱nām | sakhā̍ |
pra | śmaśru̍ | ha̱rya̱taḥ | dū̱dho̱t | vi | vṛthā̍ | yaḥ | adā̍bhyaḥ ||10.26.7||

10.26.8a ā te̱ ratha̍sya pūṣanna̱jā dhura̍ṁ vavṛtyuḥ |
10.26.8c viśva̍syā̱rthina̱ḥ sakhā̍ sano̱jā ana̍pacyutaḥ ||

ā | te̱ | ratha̍sya | pū̱ṣa̱n | a̱jāḥ | dhura̍m | va̱vṛ̱tyu̱ḥ |
viśva̍sya | a̱rthina̍ḥ | sakhā̍ | sa̱na̱ḥ-jāḥ | ana̍pa-cyutaḥ ||10.26.8||

10.26.9a a̱smāka̍mū̱rjā ratha̍ṁ pū̱ṣā a̍viṣṭu̱ māhi̍naḥ |
10.26.9c bhuva̱dvājā̍nāṁ vṛ̱dha i̱maṁ na̍ḥ śṛṇava̱ddhava̍m ||

a̱smāka̍m | ū̱rjā | ratha̍m | pū̱ṣā | a̱vi̱ṣṭu̱ | māhi̍naḥ |
bhuva̍t | vājā̍nām | vṛ̱dhaḥ | i̱mam | na̱ḥ | śṛ̱ṇa̱va̱t | hava̍m ||10.26.9||


10.27.1a asa̱tsu me̍ jarita̱ḥ sābhi̍ve̱go yatsu̍nva̱te yaja̍mānāya̱ śikṣa̍m |
10.27.1c anā̍śīrdāma̱hama̍smi praha̱ntā sa̍tya̱dhvṛta̍ṁ vṛjinā̱yanta̍mā̱bhum ||

asa̍t | su | me̱ | ja̱ri̱ta̱riti̍ | saḥ | a̱bhi̱-ve̱gaḥ | yat | su̱nva̱te | yaja̍mānāya | śikṣa̍m |
anā̍śīḥ-dām | a̱ham | a̱smi̱ | pra̱-ha̱ntā | sa̱tya̱-dhvṛta̍m | vṛ̱ji̱na̱-yanta̍m | ā̱bhum ||10.27.1||

10.27.2a yadīda̱haṁ yu̱dhaye̍ sa̱ṁnayā̱nyade̍vayūnta̱nvā̱3̱̍ śūśu̍jānān |
10.27.2c a̱mā te̱ tumra̍ṁ vṛṣa̱bhaṁ pa̍cāni tī̱vraṁ su̱taṁ pa̍ñcada̱śaṁ ni ṣi̍ñcam ||

yadi̍ | it | a̱ham | yu̱dhaye̍ | sa̱m-nayā̍ni | ade̍va-yūn | ta̱nvā̍ | śūśu̍jānān |
a̱mā | te̱ | tumra̍m | vṛ̱ṣa̱bham | pa̱cā̱ni̱ | tī̱vram | su̱tam | pa̱ñca̱-da̱śam | ni | si̱ñca̱m ||10.27.2||

10.27.3a nāhaṁ taṁ ve̍da̱ ya iti̱ bravī̱tyade̍vayūntsa̱mara̍ṇe jagha̱nvān |
10.27.3c ya̱dāvākhya̍tsa̱mara̍ṇa̱mṛghā̍va̱dādiddha̍ me vṛṣa̱bhā pra bru̍vanti ||

na | a̱ham | tam | ve̱da̱ | yaḥ | iti̍ | bravī̍ti | ade̍va-yūn | sa̱m-ara̍ṇe | ja̱gha̱nvān |
ya̱dā | a̱va̱-akhya̍t | sa̱m-ara̍ṇam | ṛghā̍vat | āt | it | ha̱ | me̱ | vṛ̱ṣa̱bhā | pra | bru̱va̱nti̱ ||10.27.3||

10.27.4a yadajñā̍teṣu vṛ̱jane̱ṣvāsa̱ṁ viśve̍ sa̱to ma̱ghavā̍no ma āsan |
10.27.4c ji̱nāmi̱ vetkṣema̱ ā santa̍mā̱bhuṁ pra taṁ kṣi̍ṇā̱ṁ parva̍te pāda̱gṛhya̍ ||

yat | ajñā̍teṣu | vṛ̱jane̍ṣu | āsa̍m | viśve̍ | sa̱taḥ | ma̱gha-vā̍naḥ | me̱ | ā̱sa̱n |
ji̱nāmi̍ | vā̱ | it | kṣeme̍ | ā | santa̍m | ā̱bhum | pra | tam | kṣi̱ṇā̱m | parva̍te | pā̱da̱-gṛhya̍ ||10.27.4||

10.27.5a na vā u̱ māṁ vṛ̱jane̍ vārayante̱ na parva̍tāso̱ yada̱haṁ ma̍na̱sye |
10.27.5c mama̍ sva̱nātkṛ̍dhu̱karṇo̍ bhayāta e̱vedanu̱ dyūnki̱raṇa̱ḥ same̍jāt ||

na | vai | ū̱m̐ iti̍ | mām | vṛ̱jane̍ | vā̱ra̱ya̱nte̱ | na | parva̍tāsaḥ | yat | a̱ham | ma̱na̱sye |
mama̍ | sva̱nāt | kṛ̱dhu̱-karṇa̍ḥ | bha̱yā̱te̱ | e̱va | it | anu̍ | dyūn | ki̱raṇa̍ḥ | sam | e̱jā̱t ||10.27.5||

10.27.6a darśa̱nnvatra̍ śṛta̱pām̐ a̍ni̱ndrānbā̍hu̱kṣada̱ḥ śara̍ve̱ patya̍mānān |
10.27.6c ghṛṣu̍ṁ vā̱ ye ni̍ni̱duḥ sakhā̍ya̱madhyū̱ nve̍ṣu pa̱vayo̍ vavṛtyuḥ ||

darśa̍n | nu | atra̍ | śṛ̱ta̱-pān | a̱ni̱ndrān | bā̱hu̱-kṣada̍ḥ | śara̍ve | patya̍mānān |
ghṛṣu̍m | vā̱ | ye | ni̱ni̱duḥ | sakhā̍yam | adhi̍ | ū̱m̐ iti̍ | nu | e̱ṣu̱ | pa̱vaya̍ḥ | va̱vṛ̱tyu̱ḥ ||10.27.6||

10.27.7a abhū̱rvaukṣī̱rvyu1̱̍ āyu̍rāna̱ḍdarṣa̱nnu pūrvo̱ apa̍ro̱ nu da̍rṣat |
10.27.7c dve pa̱vaste̱ pari̱ taṁ na bhū̍to̱ yo a̱sya pā̱re raja̍so vi̱veṣa̍ ||

abhū̍ḥ | ū̱m̐ iti̍ | aukṣī̍ḥ | vi | ū̱m̐ iti̍ | āyu̍ḥ | ā̱na̱ṭ | darṣa̍t | nu | pūrva̍ḥ | apa̍raḥ | nu | da̱rṣa̱t |
dve iti̍ | pa̱vaste̱ iti̍ | pari̍ | tam | na | bhū̱ta̱ḥ | yaḥ | a̱sya | pā̱re | raja̍saḥ | vi̱veṣa̍ ||10.27.7||

10.27.8a gāvo̱ yava̱ṁ prayu̍tā a̱ryo a̍kṣa̱ntā a̍paśyaṁ sa̱hago̍pā̱ścara̍ntīḥ |
10.27.8c havā̱ ida̱ryo a̱bhita̱ḥ samā̍ya̱nkiya̍dāsu̱ svapa̍tiśchandayāte ||

gāva̍ḥ | yava̍m | pra-yu̍tāḥ | a̱ryaḥ | a̱kṣa̱n | tāḥ | a̱pa̱śya̱m | sa̱ha-go̍pāḥ | cara̍ntīḥ |
havā̍ḥ | it | a̱ryaḥ | a̱bhita̍ḥ | sam | ā̱ya̱n | kiya̍t | ā̱su̱ | sva-pa̍tiḥ | cha̱nda̱yā̱te̱ ||10.27.8||

10.27.9a saṁ yadvaya̍ṁ yava̱sādo̱ janā̍nāma̱haṁ ya̱vāda̍ u̱rvajre̍ a̱ntaḥ |
10.27.9c atrā̍ yu̱kto̍'vasā̱tāra̍micchā̱datho̱ ayu̍ktaṁ yunajadvava̱nvān ||

sam | yat | vaya̍m | ya̱va̱sa̱-ada̍ḥ | janā̍nām | a̱ham | ya̱va̱-ada̍ḥ | u̱ru̱-ajre̍ | a̱ntariti̍ |
atra̍ | yu̱ktaḥ | a̱va̱-sā̱tāra̍m | i̱cchā̱t | atho̱ iti̍ | ayu̍ktam | yu̱na̱ja̱t | va̱va̱nvān ||10.27.9||

10.27.10a atredu̍ me maṁsase sa̱tyamu̱ktaṁ dvi̱pācca̱ yaccatu̍ṣpātsaṁsṛ̱jāni̍ |
10.27.10c strī̱bhiryo atra̱ vṛṣa̍ṇaṁ pṛta̱nyādayu̍ddho asya̱ vi bha̍jāni̱ veda̍ḥ ||

atra̍ | it | ū̱m̐ iti̍ | me̱ | ma̱ṁsa̱se̱ | sa̱tyam | u̱ktam | dvi̱-pāt | ca̱ | yat | catu̍ḥ-pāt | sa̱m-sṛ̱jāni̍ |
strī̱bhiḥ | yaḥ | atra̍ | vṛṣa̍ṇam | pṛ̱ta̱nyāt | ayu̍ddhaḥ | a̱sya̱ | vi | bha̱jā̱ni̱ | veda̍ḥ ||10.27.10||

10.27.11a yasyā̍na̱kṣā du̍hi̱tā jātvāsa̱ kastāṁ vi̱dvām̐ a̱bhi ma̍nyāte a̱ndhām |
10.27.11c ka̱ta̱ro me̱niṁ prati̱ taṁ mu̍cāte̱ ya ī̱ṁ vahā̍te̱ ya ī̍ṁ vā vare̱yāt ||

yasya̍ | a̱na̱kṣā | du̱hi̱tā | jātu̍ | āsa̍ | kaḥ | tām | vi̱dvān | a̱bhi | ma̱nyā̱te̱ | a̱ndhām |
ka̱ta̱raḥ | me̱nim | prati̍ | tam | mu̱cā̱te̱ | yaḥ | ī̱m | vahā̍te | yaḥ | ī̱m | vā̱ | va̱re̱-yāt ||10.27.11||

10.27.12a kiya̍tī̱ yoṣā̍ marya̱to va̍dhū̱yoḥ pari̍prītā̱ panya̍sā̱ vārye̍ṇa |
10.27.12c bha̱drā va̱dhūrbha̍vati̱ yatsu̱peśā̍ḥ sva̱yaṁ sā mi̱traṁ va̍nute̱ jane̍ cit ||

kiya̍tī | yoṣā̍ | ma̱rya̱taḥ | va̱dhū̱-yoḥ | pari̍-prītā | panya̍sā | vārye̍ṇa |
bha̱drā | va̱dhūḥ | bha̱va̱ti̱ | yat | su̱-peśā̍ḥ | sva̱yam | sā | mi̱tram | va̱nu̱te̱ | jane̍ | ci̱t ||10.27.12||

10.27.13a pa̱tto ja̍gāra pra̱tyañca̍matti śī̱rṣṇā śira̱ḥ prati̍ dadhau̱ varū̍tham |
10.27.13c āsī̍na ū̱rdhvāmu̱pasi̍ kṣiṇāti̱ nya̍ṅṅuttā̱nāmanve̍ti̱ bhūmi̍m ||

pa̱ttaḥ | ja̱gā̱ra̱ | pra̱tyañca̍m | a̱tti̱ | śī̱rṣṇā | śira̍ḥ | prati̍ | da̱dhau̱ | varū̍tham |
āsī̍naḥ | ū̱rdhvām | u̱pasi̍ | kṣi̱ṇā̱ti̱ | nya̍ṅ | u̱ttā̱nām | anu̍ | e̱ti̱ | bhūmi̍m ||10.27.13||

10.27.14a bṛ̱hanna̍cchā̱yo a̍palā̱śo arvā̍ ta̱sthau mā̱tā viṣi̍to atti̱ garbha̍ḥ |
10.27.14c a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nurūdha̍ḥ ||

bṛ̱han | a̱cchā̱yaḥ | a̱pa̱lā̱śaḥ | arvā̍ | ta̱sthau | mā̱tā | vi-si̍taḥ | a̱tti̱ | garbha̍ḥ |
a̱nyasyā̍ḥ | va̱tsam | ri̱ha̱tī | mi̱mā̱ya̱ | kayā̍ | bhu̱vā | ni | da̱dhe̱ | dhe̱nuḥ | ūdha̍ḥ ||10.27.14||

10.27.15a sa̱pta vī̱rāso̍ adha̱rādudā̍yanna̱ṣṭotta̱rāttā̱tsama̍jagmira̱nte |
10.27.15c nava̍ pa̱ścātā̍tsthivi̱manta̍ āya̱ndaśa̱ prāksānu̱ vi ti̍ra̱ntyaśna̍ḥ ||

sa̱pta | vī̱rāsa̍ḥ | a̱dha̱rāt | ut | ā̱ya̱n | a̱ṣṭa | u̱tta̱rāttā̍t | sam | a̱ja̱gmi̱ra̱n | te |
nava̍ | pa̱ścātā̍t | sthi̱vi̱-manta̍ḥ | ā̱ya̱n | daśa̍ | prāk | sānu̍ | vi | ti̱ra̱nti̱ | aśna̍ḥ ||10.27.15||

10.27.16a da̱śā̱nāmeka̍ṁ kapi̱laṁ sa̍mā̱naṁ taṁ hi̍nvanti̱ krata̍ve̱ pāryā̍ya |
10.27.16c garbha̍ṁ mā̱tā sudhi̍taṁ va̱kṣaṇā̱svave̍nantaṁ tu̱ṣaya̍ntī bibharti ||

da̱śā̱nām | eka̍m | ka̱pi̱lam | sa̱mā̱nam | tam | hi̱nva̱nti̱ | krata̍ve | pāryā̍ya |
garbha̍m | mā̱tā | su-dhi̍tam | va̱kṣaṇā̍su | ave̍nantam | tu̱ṣaya̍ntī | bi̱bha̱rti̱ ||10.27.16||

10.27.17a pīvā̍naṁ me̱ṣama̍pacanta vī̱rā nyu̍ptā a̱kṣā anu̍ dī̱va ā̍san |
10.27.17c dvā dhanu̍ṁ bṛha̱tīma̱psva1̱̍ntaḥ pa̱vitra̍vantā carataḥ pu̱nantā̍ ||

pīvā̍nam | me̱ṣam | a̱pa̱ca̱nta̱ | vī̱rāḥ | ni-u̍ptāḥ | a̱kṣāḥ | anu̍ | dī̱ve | ā̱sa̱n |
dvā | dhanu̍m | bṛ̱ha̱tīm | a̱p-su | a̱ntariti̍ | pa̱vitra̍-vantā | ca̱ra̱ta̱ḥ | pu̱nantā̍ ||10.27.17||

10.27.18a vi kro̍śa̱nāso̱ viṣva̍ñca āya̱npacā̍ti̱ nemo̍ na̱hi pakṣa̍da̱rdhaḥ |
10.27.18c a̱yaṁ me̍ de̱vaḥ sa̍vi̱tā tadā̍ha̱ drva̍nna̱ idva̍navatsa̱rpira̍nnaḥ ||

vi | kro̱śa̱nāsa̍ḥ | viṣva̍ñcaḥ | ā̱ya̱n | pacā̍ti | nema̍ḥ | na̱hi | pakṣa̍t | a̱rdhaḥ |
a̱yam | me̱ | de̱vaḥ | sa̱vi̱tā | tat | ā̱ha̱ | dru-a̍nnaḥ | it | va̱na̱va̱t | sa̱rpiḥ-a̍nnaḥ ||10.27.18||

10.27.19a apa̍śya̱ṁ grāma̱ṁ vaha̍mānamā̱rāda̍ca̱krayā̍ sva̱dhayā̱ varta̍mānam |
10.27.19c siṣa̍ktya̱ryaḥ pra yu̱gā janā̍nāṁ sa̱dyaḥ śi̱śnā pra̍minā̱no navī̍yān ||

apa̍śyam | grāma̍m | vaha̍mānam | ā̱rāt | a̱ca̱krayā̍ | sva̱dhayā̍ | varta̍mānam |
sisa̍kti | a̱ryaḥ | pra | yu̱gā | janā̍nām | sa̱dyaḥ | śi̱śnā | pra̱-mi̱nā̱naḥ | navī̍yān ||10.27.19||

10.27.20a e̱tau me̱ gāvau̍ prama̱rasya̍ yu̱ktau mo ṣu pra se̍dhī̱rmuhu̱rinma̍mandhi |
10.27.20c āpa̍ścidasya̱ vi na̍śa̱ntyartha̱ṁ sūra̍śca ma̱rka upa̍ro babhū̱vān ||

e̱tau | me̱ | gāvau̍ | pra̱-ma̱rasya̍ | yu̱ktau | mo iti̍ | su | pra | se̱dhī̱ḥ | muhu̍ḥ | it | ma̱ma̱ndhi̱ |
āpa̍ḥ | ci̱t | a̱sya̱ | vi | na̱śa̱nti̱ | artha̍m | sūra̍ḥ | ca̱ | ma̱rkaḥ | upa̍raḥ | ba̱bhū̱vān ||10.27.20||

10.27.21a a̱yaṁ yo vajra̍ḥ puru̱dhā vivṛ̍tto̱'vaḥ sūrya̍sya bṛha̱taḥ purī̍ṣāt |
10.27.21c śrava̱ ide̱nā pa̱ro a̱nyada̍sti̱ tada̍vya̱thī ja̍ri̱māṇa̍staranti ||

a̱yam | yaḥ | vajra̍ḥ | pu̱ru̱dhā | vi-vṛ̍ttaḥ | a̱vaḥ | sūrya̍sya | bṛ̱ha̱taḥ | purī̍ṣāt |
śrava̍ḥ | it | e̱nā | pa̱raḥ | a̱nyat | a̱sti̱ | tat | a̱vya̱thī | ja̱ri̱māṇa̍ḥ | ta̱ra̱nti̱ ||10.27.21||

10.27.22a vṛ̱kṣevṛ̍kṣe̱ niya̍tā mīmaya̱dgaustato̱ vaya̱ḥ pra pa̍tānpūru̱ṣāda̍ḥ |
10.27.22c athe̱daṁ viśva̱ṁ bhuva̍naṁ bhayāta̱ indrā̍ya su̱nvadṛṣa̍ye ca̱ śikṣa̍t ||

vṛ̱kṣe-vṛ̍kṣe | ni-ya̍tā | mī̱ma̱ya̱t | gauḥ | tata̍ḥ | vaya̍ḥ | pra | pa̱tā̱n | pu̱ru̱ṣa̱-ada̍ḥ |
atha̍ | i̱dam | viśva̍m | bhuva̍nam | bha̱yā̱te̱ | indrā̍ya | su̱nvat | ṛṣa̍ye | ca̱ | śikṣa̍t ||10.27.22||

10.27.23a de̱vānā̱ṁ māne̍ pratha̱mā a̍tiṣṭhankṛ̱ntatrā̍deṣā̱mupa̍rā̱ udā̍yan |
10.27.23c traya̍stapanti pṛthi̱vīma̍nū̱pā dvā bṛbū̍kaṁ vahata̱ḥ purī̍ṣam ||

de̱vānā̍m | māne̍ | pra̱tha̱māḥ | a̱ti̱ṣṭha̱n | kṛ̱ntatrā̍t | e̱ṣā̱m | upa̍rāḥ | ut | ā̱ya̱n |
traya̍ḥ | ta̱pa̱nti̱ | pṛ̱thi̱vīm | a̱nū̱pāḥ | dvā | bṛbū̍kam | va̱ha̱ta̱ḥ | purī̍ṣam ||10.27.23||

10.27.24a sā te̍ jī̱vātu̍ru̱ta tasya̍ viddhi̱ mā smai̍tā̱dṛgapa̍ gūhaḥ sama̱rye |
10.27.24c ā̱viḥ sva̍ḥ kṛṇu̱te gūha̍te bu̱saṁ sa pā̱dura̍sya ni̱rṇijo̱ na mu̍cyate ||

sā | te̱ | jī̱vātu̍ḥ | u̱ta | tasya̍ | vi̱ddhi̱ | mā | sma̱ | e̱tā̱dṛk | apa̍ | gū̱ha̱ḥ | sa̱ma̱rye |
ā̱viḥ | sva1̱̍riti̱ sva̍ḥ | kṛ̱ṇu̱te | gūha̍te | bu̱sam | saḥ | pā̱duḥ | a̱sya̱ | ni̱ḥ-nija̍ḥ | na | mu̱cya̱te̱ ||10.27.24||


10.28.1a viśvo̱ hya1̱̍nyo a̱rirā̍ja̱gāma̱ mamedaha̱ śvaśu̍ro̱ nā ja̍gāma |
10.28.1c ja̱kṣī̱yāddhā̱nā u̱ta soma̍ṁ papīyā̱tsvā̍śita̱ḥ puna̱rasta̍ṁ jagāyāt ||

viśva̍ḥ | hi | a̱nyaḥ | a̱riḥ | ā̱-ja̱gāma̍ | mama̍ | it | aha̍ | śvaśu̍raḥ | na | ā | ja̱gā̱ma̱ |
ja̱kṣī̱yāt | dhā̱nāḥ | u̱ta | soma̍m | pa̱pī̱yā̱t | su-ā̍śitaḥ | puna̍ḥ | asta̍m | ja̱gā̱yā̱t ||10.28.1||

10.28.2a sa roru̍vadvṛṣa̱bhasti̱gmaśṛ̍ṅgo̱ varṣma̍ntasthau̱ vari̍ma̱nnā pṛ̍thi̱vyāḥ |
10.28.2c viśve̍ṣvenaṁ vṛ̱jane̍ṣu pāmi̱ yo me̍ ku̱kṣī su̱taso̍maḥ pṛ̱ṇāti̍ ||

saḥ | roru̍vat | vṛ̱ṣa̱bhaḥ | ti̱gma-śṛ̍ṅgaḥ | varṣma̍n | ta̱sthau̱ | vari̍man | ā | pṛ̱thi̱vyāḥ |
viśve̍ṣu | e̱na̱m | vṛ̱jane̍ṣu | pā̱mi̱ | yaḥ | me̱ | ku̱kṣī iti̍ | su̱ta-so̍maḥ | pṛ̱ṇāti̍ ||10.28.2||

10.28.3a adri̍ṇā te ma̱ndina̍ indra̱ tūyā̍ntsu̱nvanti̱ somā̱npiba̍si̱ tvame̍ṣām |
10.28.3c paca̍nti te vṛṣa̱bhām̐ atsi̱ teṣā̍ṁ pṛ̱kṣeṇa̱ yanma̍ghavanhū̱yamā̍naḥ ||

adri̍ṇā | te̱ | ma̱ndina̍ḥ | i̱ndra̱ | tūyā̍n | su̱nvanti̍ | somā̍n | piba̍si | tvam | e̱ṣā̱m |
paca̍nti | te̱ | vṛ̱ṣa̱bhān | atsi̍ | teṣā̍m | pṛ̱kṣeṇa̍ | yat | ma̱gha̱-va̱n | hū̱yamā̍naḥ ||10.28.3||

10.28.4a i̱daṁ su me̍ jarita̱rā ci̍kiddhi pratī̱paṁ śāpa̍ṁ na̱dyo̍ vahanti |
10.28.4c lo̱pā̱śaḥ si̱ṁhaṁ pra̱tyañca̍matsāḥ kro̱ṣṭā va̍rā̱haṁ nira̍takta̱ kakṣā̍t ||

i̱dam | su | me̱ | ja̱ri̱ta̱ḥ | ā | ci̱ki̱ddhi̱ | pra̱ti̱-ī̱pam | śāpa̍m | na̱dya̍ḥ | va̱ha̱nti̱ |
lo̱pā̱śaḥ | si̱ṁham | pra̱tyañca̍m | a̱tsā̱riti̍ | kro̱ṣṭā | va̱rā̱ham | niḥ | a̱ta̱kta̱ | kakṣā̍t ||10.28.4||

10.28.5a ka̱thā ta̍ e̱tada̱hamā ci̍keta̱ṁ gṛtsa̍sya̱ pāka̍sta̱vaso̍ manī̱ṣām |
10.28.5c tvaṁ no̍ vi̱dvām̐ ṛ̍tu̱thā vi vo̍co̱ yamardha̍ṁ te maghavankṣe̱myā dhūḥ ||

ka̱thā | te̱ | e̱tat | a̱ham | ā | ci̱ke̱ta̱m | gṛtsa̍sya | pāka̍ḥ | ta̱vasa̍ḥ | ma̱nī̱ṣām |
tvam | na̱ḥ | vi̱dvān | ṛ̱tu̱-thā | vi | vo̱ca̱ḥ | yam | ardha̍m | te̱ | ma̱gha̱-va̱n | kṣe̱myā | dhūḥ ||10.28.5||

10.28.6a e̱vā hi māṁ ta̱vasa̍ṁ va̱rdhaya̍nti di̱vaści̍nme bṛha̱ta utta̍rā̱ dhūḥ |
10.28.6c pu̱rū sa̱hasrā̱ ni śi̍śāmi sā̱kama̍śa̱truṁ hi mā̱ jani̍tā ja̱jāna̍ ||

e̱va | hi | mām | ta̱vasa̍m | va̱rdhaya̍nti | di̱vaḥ | ci̱t | me̱ | bṛ̱ha̱taḥ | ut-ta̍rā | dhūḥ |
pu̱ru | sa̱hasrā̍ | ni | śi̱śā̱mi̱ | sā̱kam | a̱śa̱trum | hi | mā̱ | jani̍tā | ja̱jāna̍ ||10.28.6||

10.28.7a e̱vā hi māṁ ta̱vasa̍ṁ ja̱jñuru̱graṁ karma̍nkarma̱nvṛṣa̍ṇamindra de̱vāḥ |
10.28.7c vadhī̍ṁ vṛ̱traṁ vajre̍ṇa mandasā̱no'pa̍ vra̱jaṁ ma̍hi̱nā dā̱śuṣe̍ vam ||

e̱va | hi | mām | ta̱vasa̍m | ja̱jñuḥ | u̱gram | karma̍n-karman | vṛṣa̍ṇam | i̱ndra̱ | de̱vāḥ |
vadhī̍m | vṛ̱tram | vajre̍ṇa | ma̱nda̱sā̱naḥ | apa̍ | vra̱jam | ma̱hi̱nā | dā̱śuṣe̍ | va̱m ||10.28.7||

10.28.8a de̱vāsa̍ āyanpara̱śūm̐ra̍bibhra̱nvanā̍ vṛ̱ścanto̍ a̱bhi vi̱ḍbhirā̍yan |
10.28.8c ni su̱drvaṁ1̱̍ dadha̍to va̱kṣaṇā̍su̱ yatrā̱ kṛpī̍ṭa̱manu̱ tadda̍hanti ||

de̱vāsa̍ḥ | ā̱ya̱n | pa̱ra̱śūn | a̱bi̱bhra̱n | vanā̍ | vṛ̱ścanta̍ḥ | a̱bhi | vi̱ṭ-bhiḥ | ā̱ya̱n |
ni | su̱-drva̍m | dadha̍taḥ | va̱kṣaṇā̍su | yatra̍ | kṛpī̍ṭam | anu̍ | tat | da̱ha̱nti̱ ||10.28.8||

10.28.9a śa̱śaḥ kṣu̱raṁ pra̱tyañca̍ṁ jagā̱rādri̍ṁ lo̱gena̱ vya̍bhedamā̱rāt |
10.28.9c bṛ̱hanta̍ṁ cidṛha̱te ra̍ndhayāni̱ vaya̍dva̱tso vṛ̍ṣa̱bhaṁ śūśu̍vānaḥ ||

śa̱śaḥ | kṣu̱ram | pra̱tyañca̍m | ja̱gā̱ra̱ | adri̍m | lo̱gena̍ | vi | a̱bhe̱da̱m | ā̱rāt |
bṛ̱hanta̍m | ci̱t | ṛ̱ha̱te | ra̱ndha̱yā̱ni̱ | vaya̍t | va̱tsaḥ | vṛ̱ṣa̱bham | śūśu̍vānaḥ ||10.28.9||

10.28.10a su̱pa̱rṇa i̱tthā na̱khamā si̍ṣā̱yāva̍ruddhaḥ pari̱pada̱ṁ na si̱ṁhaḥ |
10.28.10c ni̱ru̱ddhaści̍nmahi̱ṣasta̱rṣyāvā̍ngo̱dhā tasmā̍ a̱yatha̍ṁ karṣade̱tat ||

su̱-pa̱rṇaḥ | i̱tthā | na̱kham | ā | si̱sā̱ya̱ | ava̍-ruddhaḥ | pa̱ri̱-pada̍m | na | si̱ṁhaḥ |
ni̱-ru̱ddhaḥ | ci̱t | ma̱hi̱ṣaḥ | ta̱rṣyā-vā̍n | go̱dhā | tasmai̍ | a̱yatha̍m | ka̱rṣa̱t | e̱tat ||10.28.10||

10.28.11a tebhyo̍ go̱dhā a̱yatha̍ṁ karṣade̱tadye bra̱hmaṇa̍ḥ prati̱pīya̱ntyannai̍ḥ |
10.28.11c si̱ma u̱kṣṇo̍'vasṛ̱ṣṭām̐ a̍danti sva̱yaṁ balā̍ni ta̱nva̍ḥ śṛṇā̱nāḥ ||

tebhya̍ḥ | go̱dhāḥ | a̱yatha̍m | ka̱rṣa̱t | e̱tat | ye | bra̱hmaṇa̍ḥ | pra̱ti̱-pīya̍nti | annai̍ḥ |
si̱maḥ | u̱kṣṇaḥ | a̱va̱-sṛ̱ṣṭān | a̱da̱nti̱ | sva̱yam | balā̍ni | ta̱nva̍ḥ | śṛ̱ṇā̱nāḥ ||10.28.11||

10.28.12a e̱te śamī̍bhiḥ su̱śamī̍ abhūva̱nye hi̍nvi̱re ta̱nva1̱̍ḥ soma̍ u̱kthaiḥ |
10.28.12c nṛ̱vadvada̱nnupa̍ no māhi̱ vājā̍ndi̱vi śravo̍ dadhiṣe̱ nāma̍ vī̱raḥ ||

e̱te | śamī̍bhiḥ | su̱-śamī̍ | a̱bhū̱va̱n | ye | hi̱nvi̱re | ta̱nva̍ḥ | some̍ | u̱kthaiḥ |
nṛ̱-vat | vada̍n | upa̍ | na̱ḥ | mā̱hi̱ | vājā̍n | di̱vi | śrava̍ḥ | da̱dhi̱ṣe̱ | nāma̍ | vī̱raḥ ||10.28.12||


10.29.1a vane̱ na vā̱ yo nya̍dhāyi cā̱kañchuci̍rvā̱ṁ stomo̍ bhuraṇāvajīgaḥ |
10.29.1c yasyedindra̍ḥ puru̱dine̍ṣu̱ hotā̍ nṛ̱ṇāṁ naryo̱ nṛta̍maḥ kṣa̱pāvā̍n ||

vane̍ | na | vā̱ | yaḥ | ni | a̱dhā̱yi̱ | cā̱kan | śuci̍ḥ | vā̱m | stoma̍ḥ | bhu̱ra̱ṇau̱ | a̱jī̱ga̱riti̍ |
yasya̍ | it | indra̍ḥ | pu̱ru̱-dine̍ṣu | hotā̍ | nṛ̱ṇām | narya̍ḥ | nṛ-ta̍maḥ | kṣa̱pā-vā̍n ||10.29.1||

10.29.2a pra te̍ a̱syā u̱ṣasa̱ḥ prāpa̍rasyā nṛ̱tau syā̍ma̱ nṛta̍masya nṛ̱ṇām |
10.29.2c anu̍ tri̱śoka̍ḥ śa̱tamāva̍ha̱nnṝnkutse̍na̱ ratho̱ yo asa̍tsasa̱vān ||

pra | te̱ | a̱syāḥ | u̱ṣasa̍ḥ | pra | apa̍rasyāḥ | nṛ̱tau | syā̱ma̱ | nṛ-ta̍masya | nṛ̱ṇām |
anu̍ | tri̱-śoka̍ḥ | śa̱tam | ā | a̱va̱ha̱t | nṝn | kutse̍na | ratha̍ḥ | yaḥ | asa̍t | sa̱sa̱-vān ||10.29.2||

10.29.3a kaste̱ mada̍ indra̱ rantyo̍ bhū̱dduro̱ giro̍ a̱bhyu1̱̍gro vi dhā̍va |
10.29.3c kadvāho̍ a̱rvāgupa̍ mā manī̱ṣā ā tvā̍ śakyāmupa̱maṁ rādho̱ annai̍ḥ ||

kaḥ | te̱ | mada̍ḥ | i̱ndra̱ | rantya̍ḥ | bhū̱t | dura̍ḥ | gira̍ḥ | a̱bhi | u̱graḥ | vi | dhā̱va̱ |
kat | vāha̍ḥ | a̱rvāk | upa̍ | mā̱ | ma̱nī̱ṣā | ā | tvā̱ | śa̱kyā̱m | u̱pa̱-mam | rādha̍ḥ | annai̍ḥ ||10.29.3||

10.29.4a kadu̍ dyu̱mnami̍ndra̱ tvāva̍to̱ nṝnkayā̍ dhi̱yā ka̍rase̱ kanna̱ āga̍n |
10.29.4c mi̱tro na sa̱tya u̍rugāya bhṛ̱tyā anne̍ samasya̱ yadasa̍nmanī̱ṣāḥ ||

kat | ū̱m̐ iti̍ | dyu̱mnam | i̱ndra̱ | tvā-va̍taḥ | nṝn | kayā̍ | dhi̱yā | ka̱ra̱se̱ | kat | na̱ḥ | ā | a̱ga̱n |
mi̱traḥ | na | sa̱tyaḥ | u̱ru̱-gā̱ya̱ | bhṛ̱tyai | anne̍ | sa̱ma̱sya̱ | yat | asa̍n | ma̱nī̱ṣāḥ ||10.29.4||

10.29.5a prera̍ya̱ sūro̱ artha̱ṁ na pā̱raṁ ye a̍sya̱ kāma̍ṁ jani̱dhā i̍va̱ gman |
10.29.5c gira̍śca̱ ye te̍ tuvijāta pū̱rvīrnara̍ indra prati̱śikṣa̱ntyannai̍ḥ ||

pra | ī̱ra̱ya̱ | sūra̍ḥ | artha̍m | na | pā̱ram | ye | a̱sya̱ | kāma̍m | ja̱ni̱dhāḥ-i̍va | gman |
gira̍ḥ | ca̱ | ye | te̱ | tu̱vi̱-jā̱ta̱ | pū̱rvīḥ | nara̍ḥ | i̱ndra̱ | pra̱ti̱-śikṣa̍nti | annai̍ḥ ||10.29.5||

10.29.6a mātre̱ nu te̱ sumi̍te indra pū̱rvī dyaurma̱jmanā̍ pṛthi̱vī kāvye̍na |
10.29.6c varā̍ya te ghṛ̱tava̍ntaḥ su̱tāsa̱ḥ svādma̍nbhavantu pī̱taye̱ madhū̍ni ||

mātre̱ iti̍ | nu | te̱ | sumi̍te̱ iti̱ su-mi̍te | i̱ndra̱ | pū̱rvī iti̍ | dyauḥ | ma̱jmanā̍ | pṛ̱thi̱vī | kāvye̍na |
varā̍ya | te̱ | ghṛ̱ta-va̍ntaḥ | su̱tāsa̍ḥ | svādma̍n | bha̱va̱ntu̱ | pī̱taye̍ | madhū̍ni ||10.29.6||

10.29.7a ā madhvo̍ asmā asica̱nnama̍tra̱mindrā̍ya pū̱rṇaṁ sa hi sa̱tyarā̍dhāḥ |
10.29.7c sa vā̍vṛdhe̱ vari̍ma̱nnā pṛ̍thi̱vyā a̱bhi kratvā̱ narya̱ḥ pauṁsyai̍śca ||

ā | madhva̍ḥ | a̱smai̱ | a̱si̱ca̱n | ama̍tram | indrā̍ya | pū̱rṇam | saḥ | hi | sa̱tya-rā̍dhāḥ |
saḥ | va̱vṛ̱dhe̱ | vari̍man | ā | pṛ̱thi̱vyāḥ | a̱bhi | kratvā̍ | narya̍ḥ | pauṁsyai̍ḥ | ca̱ ||10.29.7||

10.29.8a vyā̍na̱ḻindra̱ḥ pṛta̍nā̱ḥ svojā̱ āsmai̍ yatante sa̱khyāya̍ pū̱rvīḥ |
10.29.8c ā smā̱ ratha̱ṁ na pṛta̍nāsu tiṣṭha̱ yaṁ bha̱drayā̍ suma̱tyā co̱dayā̍se ||

vi | ā̱na̱ṭ | indra̍ḥ | pṛta̍nāḥ | su̱-ojā̍ḥ | ā | a̱smai̱ | ya̱ta̱nte̱ | sa̱khyāya̍ | pū̱rvīḥ |
ā | sma̱ | ratha̍m | na | pṛta̍nāsu | ti̱ṣṭha̱ | yam | bha̱drayā̍ | su̱-ma̱tyā | co̱dayā̍se ||10.29.8||


10.30.1a pra de̍va̱trā brahma̍ṇe gā̱ture̍tva̱po acchā̱ mana̍so̱ na prayu̍kti |
10.30.1c ma̱hīṁ mi̱trasya̱ varu̍ṇasya dhā̱siṁ pṛ̍thu̱jraya̍se rīradhā suvṛ̱ktim ||

pra | de̱va̱-trā | brahma̍ṇe | gā̱tuḥ | e̱tu̱ | a̱paḥ | accha̍ | mana̍saḥ | na | pra-yu̍kti |
ma̱hīm | mi̱trasya̍ | varu̍ṇasya | dhā̱sim | pṛ̱thu̱-jraya̍se | rī̱ra̱dha̱ | su̱-vṛ̱ktim ||10.30.1||

10.30.2a adhva̍ryavo ha̱viṣma̍nto̱ hi bhū̱tācchā̱pa i̍tośa̱tīru̍śantaḥ |
10.30.2c ava̱ yāścaṣṭe̍ aru̱ṇaḥ su̍pa̱rṇastamāsya̍dhvamū̱rmima̱dyā su̍hastāḥ ||

adhva̍ryavaḥ | ha̱viṣma̍ntaḥ | hi | bhū̱ta | accha̍ | a̱paḥ | i̱ta̱ | u̱śa̱tīḥ | u̱śa̱nta̱ḥ |
ava̍ | yāḥ | caṣṭe̍ | a̱ru̱ṇaḥ | su̱-pa̱rṇaḥ | tam | ā | a̱sya̱dhva̱m | ū̱rmim | a̱dya | su̱-ha̱stā̱ḥ ||10.30.2||

10.30.3a adhva̍ryavo̱'pa i̍tā samu̱drama̱pāṁ napā̍taṁ ha̱viṣā̍ yajadhvam |
10.30.3c sa vo̍ dadadū̱rmima̱dyā supū̍ta̱ṁ tasmai̱ soma̱ṁ madhu̍mantaṁ sunota ||

adhva̍ryavaḥ | a̱paḥ | i̱ta̱ | sa̱mu̱dram | a̱pām | napā̍tam | ha̱viṣā̍ | ya̱ja̱dhva̱m |
saḥ | va̱ḥ | da̱da̱t | ū̱rmim | a̱dya | su-pū̍tam | tasmai̍ | soma̍m | madhu̍-mantam | su̱no̱ta̱ ||10.30.3||

10.30.4a yo a̍ni̱dhmo dīda̍yada̱psva1̱̍ntaryaṁ viprā̍sa̱ īḻa̍te adhva̱reṣu̍ |
10.30.4c apā̍ṁ napā̱nmadhu̍matīra̱po dā̱ yābhi̱rindro̍ vāvṛ̱dhe vī̱ryā̍ya ||

yaḥ | a̱ni̱dhmaḥ | dīda̍yat | a̱p-su | a̱ntaḥ | yam | viprā̍saḥ | īḻa̍te | a̱dhva̱reṣu̍ |
apā̍m | na̱pā̱t | madhu̍-matīḥ | a̱paḥ | dā̱ḥ | yābhi̍ḥ | indra̍ḥ | va̱vṛ̱dhe | vī̱ryā̍ya ||10.30.4||

10.30.5a yābhi̱ḥ somo̱ moda̍te̱ harṣa̍te ca kalyā̱ṇībhi̍ryuva̱tibhi̱rna marya̍ḥ |
10.30.5c tā a̍dhvaryo a̱po acchā̱ pare̍hi̱ yadā̍si̱ñcā oṣa̍dhībhiḥ punītāt ||

yābhi̍ḥ | soma̍ḥ | moda̍te | harṣa̍te | ca̱ | ka̱lyā̱ṇībhi̍ḥ | yu̱va̱ti-bhi̍ḥ | na | marya̍ḥ |
tāḥ | a̱dhva̱ryo̱ iti̍ | a̱paḥ | accha̍ | parā̍ | i̱hi̱ | yat | ā̱-si̱ñcāḥ | oṣa̍dhībhiḥ | pu̱nī̱tā̱t ||10.30.5||

10.30.6a e̱vedyūne̍ yuva̱tayo̍ namanta̱ yadī̍mu̱śannu̍śa̱tīretyaccha̍ |
10.30.6c saṁ jā̍nate̱ mana̍sā̱ saṁ ci̍kitre'dhva̱ryavo̍ dhi̱ṣaṇāpa̍śca de̱vīḥ ||

e̱va | it | yūne̍ | yu̱va̱taya̍ḥ | na̱ma̱nta̱ | yat | ī̱m | u̱śan | u̱ṣa̱tīḥ | eti̍ | accha̍ |
sam | jā̱na̱te̱ | mana̍sā | sam | ci̱ki̱tre̱ | a̱dhva̱ryava̍ḥ | dhi̱ṣaṇā̍ | āpa̍ḥ | ca̱ | de̱vīḥ ||10.30.6||

10.30.7a yo vo̍ vṛ̱tābhyo̱ akṛ̍ṇodu lo̱kaṁ yo vo̍ ma̱hyā a̱bhiśa̍ste̱ramu̍ñcat |
10.30.7c tasmā̱ indrā̍ya̱ madhu̍mantamū̱rmiṁ de̍va̱māda̍na̱ṁ pra hi̍ṇotanāpaḥ ||

yaḥ | va̱ḥ | vṛ̱tābhya̍ḥ | akṛ̍ṇot | ū̱m̐ iti̍ | lo̱kam | yaḥ | va̱ḥ | ma̱hyāḥ | a̱bhi-śa̍steḥ | amu̍ñcat |
tasmai̍ | indrā̍ya | madhu̍-mantam | ū̱rmim | de̱va̱-māda̍nam | pra | hi̱ṇo̱ta̱na̱ | ā̱paḥ ||10.30.7||

10.30.8a prāsmai̍ hinota̱ madhu̍mantamū̱rmiṁ garbho̱ yo va̍ḥ sindhavo̱ madhva̱ utsa̍ḥ |
10.30.8c ghṛ̱tapṛ̍ṣṭha̱mīḍya̍madhva̱reṣvāpo̍ revatīḥ śṛṇu̱tā hava̍ṁ me ||

pra | a̱smai̱ | hi̱no̱ta̱ | madhu̍-mantam | ū̱rmim | garbha̍ḥ | yaḥ | va̱ḥ | si̱ndha̱va̱ḥ | madhva̍ḥ | utsa̍ḥ |
ghṛ̱ta-pṛ̍ṣṭham | īḍya̍m | a̱dhva̱reṣu̍ | āpa̍ḥ | re̱va̱tī̱ḥ | śṛ̱ṇu̱ta | hava̍m | me̱ ||10.30.8||

10.30.9a taṁ si̍ndhavo matsa̱rami̍ndra̱pāna̍mū̱rmiṁ pra he̍ta̱ ya u̱bhe iya̍rti |
10.30.9c ma̱da̱cyuta̍mauśā̱naṁ na̍bho̱jāṁ pari̍ tri̱tantu̍ṁ vi̱cara̍nta̱mutsa̍m ||

tam | si̱ndha̱va̱ḥ | ma̱tsa̱ram | i̱ndra̱-pāna̍m | ū̱rmim | pra | he̱ta̱ | yaḥ | u̱bhe iti̍ | iya̍rti |
ma̱da̱-cyuta̍m | au̱śā̱nam | na̱bha̱ḥ-jām | pari̍ | tri̱-tantu̍m | vi̱-cara̍ntam | utsa̍m ||10.30.9||

10.30.10a ā̱varvṛ̍tatī̱radha̱ nu dvi̱dhārā̍ goṣu̱yudho̱ na ni̍ya̱vaṁ cara̍ntīḥ |
10.30.10c ṛṣe̱ jani̍trī̱rbhuva̍nasya̱ patnī̍ra̱po va̍ndasva sa̱vṛdha̱ḥ sayo̍nīḥ ||

ā̱-varvṛ̍tatīḥ | adha̍ | nu | dvi̱-dhārā̍ḥ | go̱ṣu̱-yudha̍ḥ | na | ni̱-ya̱vam | cara̍ntīḥ |
ṛṣe̍ | jani̍trīḥ | bhuva̍nasya | patnī̍ḥ | a̱paḥ | va̱nda̱sva̱ | sa̱-vṛdha̍ḥ | sa-yo̍nīḥ ||10.30.10||

10.30.11a hi̱notā̍ no adhva̱raṁ de̍vaya̱jyā hi̱nota̱ brahma̍ sa̱naye̱ dhanā̍nām |
10.30.11c ṛ̱tasya̱ yoge̱ vi ṣya̍dhva̱mūdha̍ḥ śruṣṭī̱varī̍rbhūtanā̱smabhya̍māpaḥ ||

hi̱nota̍ | na̱ḥ | a̱dhva̱ram | de̱va̱-ya̱jyā | hi̱nota̍ | brahma̍ | sa̱naye̍ | dhanā̍nām |
ṛ̱tasya̍ | yoge̍ | vi | sya̱dhva̱m | ūdha̍ḥ | śru̱ṣṭī̱-varī̍ḥ | bhū̱ta̱na̱ | a̱smabhya̍m | ā̱pa̱ḥ ||10.30.11||

10.30.12a āpo̍ revatī̱ḥ kṣaya̍thā̱ hi vasva̱ḥ kratu̍ṁ ca bha̱draṁ bi̍bhṛ̱thāmṛta̍ṁ ca |
10.30.12c rā̱yaśca̱ stha sva̍pa̱tyasya̱ patnī̱ḥ sara̍svatī̱ tadgṛ̍ṇa̱te vayo̍ dhāt ||

ā̱paḥ | re̱va̱tī̱ḥ | kṣaya̍tha | hi | vasva̍ḥ | kratu̍m | ca̱ | bha̱dram | bi̱bhṛ̱tha | a̱mṛta̍m | ca̱ |
rā̱yaḥ | ca̱ | stha | su̱-a̱pa̱tyasya̍ | patnī̍ḥ | sara̍svatī | tat | gṛ̱ṇa̱te | vaya̍ḥ | dhā̱t ||10.30.12||

10.30.13a prati̱ yadāpo̱ adṛ̍śramāya̱tīrghṛ̱taṁ payā̍ṁsi̱ bibhra̍tī̱rmadhū̍ni |
10.30.13c a̱dhva̱ryubhi̱rmana̍sā saṁvidā̱nā indrā̍ya̱ soma̱ṁ suṣu̍ta̱ṁ bhara̍ntīḥ ||

prati̍ | yat | āpa̍ḥ | adṛ̍śram | ā̱-ya̱tīḥ | ghṛ̱tam | payā̍ṁsi | bibhra̍tīḥ | madhū̍ni |
a̱dhva̱ryu-bhi̍ḥ | mana̍sā | sa̱m-vi̱dā̱nāḥ | indrā̍ya | soma̍m | su-su̍tam | bhara̍ntīḥ ||10.30.13||

10.30.14a emā a̍gmanre̱vatī̍rjī̱vadha̍nyā̱ adhva̍ryavaḥ sā̱daya̍tā sakhāyaḥ |
10.30.14c ni ba̱rhiṣi̍ dhattana somyāso̱'pāṁ naptrā̍ saṁvidā̱nāsa̍ enāḥ ||

ā | i̱māḥ | a̱gma̱n | re̱vatī̍ḥ | jī̱va-dha̍nyāḥ | adhva̍ryavaḥ | sā̱daya̍ta | sa̱khā̱ya̱ḥ |
ni | ba̱rhiṣi̍ | dha̱tta̱na̱ | so̱myā̱sa̱ḥ | a̱pām | naptrā̍ | sa̱m-vi̱dā̱nāsa̍ḥ | e̱nā̱ḥ ||10.30.14||

10.30.15a āgma̱nnāpa̍ uśa̱tīrba̱rhiredaṁ nya̍dhva̱re a̍sadandeva̱yantī̍ḥ |
10.30.15c adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱mabhū̍du vaḥ su̱śakā̍ devaya̱jyā ||

ā | a̱gma̱n | āpa̍ḥ | u̱śa̱tīḥ | ba̱rhiḥ | ā | i̱dam | ni | a̱dhva̱re | a̱sa̱da̱n | de̱va̱-yantī̍ḥ |
adhva̍ryavaḥ | su̱nu̱ta | indrā̍ya | soma̍m | abhū̍t | ū̱m̐ iti̍ | va̱ḥ | su̱-śakā̍ | de̱va̱-ya̱jyā ||10.30.15||


10.31.1a ā no̍ de̱vānā̱mupa̍ vetu̱ śaṁso̱ viśve̍bhistu̱rairava̍se̱ yaja̍traḥ |
10.31.1c tebhi̍rva̱yaṁ su̍ṣa̱khāyo̍ bhavema̱ tara̍nto̱ viśvā̍ duri̱tā syā̍ma ||

ā | na̱ḥ | de̱vānā̍m | upa̍ | ve̱tu̱ | śaṁsa̍ḥ | viśve̍bhiḥ | tu̱raiḥ | ava̍se | yaja̍traḥ |
tebhi̍ḥ | va̱yam | su̱-sa̱khāya̍ḥ | bha̱ve̱ma̱ | tara̍ntaḥ | viśvā̍ | du̱ḥ-i̱tā | syā̱ma̱ ||10.31.1||

10.31.2a pari̍ ci̱nmarto̱ dravi̍ṇaṁ mamanyādṛ̱tasya̍ pa̱thā nama̱sā vi̍vāset |
10.31.2c u̱ta svena̱ kratu̍nā̱ saṁ va̍deta̱ śreyā̍ṁsa̱ṁ dakṣa̱ṁ mana̍sā jagṛbhyāt ||

pari̍ | ci̱t | marta̍ḥ | dravi̍ṇam | ma̱ma̱nyā̱t | ṛ̱tasya̍ | pa̱thā | nama̍sā | ā | vi̱vā̱se̱t |
u̱ta | svena̍ | kratu̍nā | sam | va̱de̱ta̱ | śreyā̍ṁsam | dakṣa̍m | mana̍sā | ja̱gṛ̱bhyā̱t ||10.31.2||

10.31.3a adhā̍yi dhī̱tirasa̍sṛgra̱maṁśā̍stī̱rthe na da̱smamupa̍ ya̱ntyūmā̍ḥ |
10.31.3c a̱bhyā̍naśma suvi̱tasya̍ śū̱ṣaṁ nave̍daso a̱mṛtā̍nāmabhūma ||

adhā̍yi | dhī̱tiḥ | asa̍sṛgram | aṁśā̍ḥ | tī̱rthe | na | da̱smam | upa̍ | ya̱nti̱ | ūmā̍ḥ |
a̱bhi | ā̱na̱śma̱ | su̱vi̱tasya̍ | śū̱ṣam | nave̍dasaḥ | a̱mṛtā̍nām | a̱bhū̱ma̱ ||10.31.3||

10.31.4a nitya̍ścākanyā̱tsvapa̍ti̱rdamū̍nā̱ yasmā̍ u de̱vaḥ sa̍vi̱tā ja̱jāna̍ |
10.31.4c bhago̍ vā̱ gobhi̍rarya̱mema̍najyā̱tso a̍smai̱ cāru̍śchadayadu̱ta syā̍t ||

nitya̍ḥ | cā̱ka̱nyā̱t | sva-pa̍tiḥ | damū̍nāḥ | yasmai̍ | ū̱m̐ iti̍ | de̱vaḥ | sa̱vi̱tā | ja̱jāna̍ |
bhaga̍ḥ | vā̱ | gobhi̍ḥ | a̱rya̱mā | ī̱m | a̱na̱jyā̱t | saḥ | a̱smai̱ | cāru̍ḥ | cha̱da̱ya̱t | u̱ta | syā̱t ||10.31.4||

10.31.5a i̱yaṁ sā bhū̍yā u̱ṣasā̍miva̱ kṣā yaddha̍ kṣu̱manta̱ḥ śava̍sā sa̱māya̍n |
10.31.5c a̱sya stu̱tiṁ ja̍ri̱turbhikṣa̍māṇā̱ ā na̍ḥ śa̱gmāsa̱ upa̍ yantu̱ vājā̍ḥ ||

i̱yam | sā | bhū̱yā̱ḥ | u̱ṣasā̍m-iva | kṣāḥ | yat | ha̱ | kṣu̱-manta̍ḥ | śava̍sā | sa̱m-āya̍n |
a̱sya | stu̱tim | ja̱ri̱tuḥ | bhikṣa̍māṇāḥ | ā | na̱ḥ | śa̱gmāsa̍ḥ | upa̍ | ya̱ntu̱ | vājā̍ḥ ||10.31.5||

10.31.6a a̱syede̱ṣā su̍ma̱tiḥ pa̍prathā̱nābha̍vatpū̱rvyā bhūma̍nā̱ gauḥ |
10.31.6c a̱sya sanī̍ḻā̱ asu̍rasya̱ yonau̍ samā̱na ā bhara̍ṇe̱ bibhra̍māṇāḥ ||

a̱sya | it | e̱ṣā | su̱-ma̱tiḥ | pa̱pra̱thā̱nā | abha̍vat | pū̱rvyā | bhūma̍nā | gauḥ |
a̱sya | sa-nī̍ḻāḥ | asu̍rasya | yonau̍ | sa̱mā̱ne | ā | bhara̍ṇe | bibhra̍māṇāḥ ||10.31.6||

10.31.7a kiṁ svi̱dvana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.31.7c sa̱ṁta̱sthā̱ne a̱jare̍ i̱taū̍tī̱ ahā̍ni pū̱rvīru̱ṣaso̍ jaranta ||

kim | svi̱t | vana̍m | kaḥ | ū̱m̐ iti̍ | saḥ | vṛ̱kṣaḥ | ā̱sa̱ | yata̍ḥ | dyāvā̍pṛthi̱vī iti̍ | ni̱ḥ-ta̱ta̱kṣuḥ |
sa̱ṁta̱sthā̱ne iti̍ sa̱m-ta̱sthā̱ne | a̱jare̱ iti̍ | i̱taū̍tī̱ itī̱taḥ-ū̍tī | ahā̍ni | pū̱rvīḥ | u̱ṣasa̍ḥ | ja̱ra̱nta̱ ||10.31.7||

10.31.8a naitāva̍de̱nā pa̱ro a̱nyada̍styu̱kṣā sa dyāvā̍pṛthi̱vī bi̍bharti |
10.31.8c tvaca̍ṁ pa̱vitra̍ṁ kṛṇuta sva̱dhāvā̱nyadī̱ṁ sūrya̱ṁ na ha̱rito̱ vaha̍nti ||

na | e̱tāva̍t | e̱nā | pa̱raḥ | a̱nyat | a̱sti̱ | u̱kṣā | saḥ | dyāvā̍pṛthi̱vī iti̍ | bi̱bha̱rti̱ |
tvaca̍m | pa̱vitra̍m | kṛ̱ṇu̱ta̱ | sva̱dhā-vā̍n | yat | ī̱m | sūrya̍m | na | ha̱rita̍ḥ | vaha̍nti ||10.31.8||

10.31.9a ste̱go na kṣāmatye̍ti pṛ̱thvīṁ miha̱ṁ na vāto̱ vi ha̍ vāti̱ bhūma̍ |
10.31.9c mi̱tro yatra̱ varu̍ṇo a̱jyamā̍no̱'gnirvane̱ na vyasṛ̍ṣṭa̱ śoka̍m ||

ste̱gaḥ | na | kṣām | ati̍ | e̱ti̱ | pṛ̱thvīm | miha̍m | na | vāta̍ḥ | vi | ha̱ | vāti̍ | bhūma̍ |
mi̱traḥ | yatra̍ | varu̍ṇaḥ | a̱jyamā̍naḥ | a̱gniḥ | vane̍ | na | vi | asṛ̍ṣṭa | śoka̍m ||10.31.9||

10.31.10a sta̱rīryatsūta̍ sa̱dyo a̱jyamā̍nā̱ vyathi̍ravya̱thīḥ kṛ̍ṇuta̱ svago̍pā |
10.31.10c pu̱tro yatpūrva̍ḥ pi̱trorjani̍ṣṭa śa̱myāṁ gaurja̍gāra̱ yaddha̍ pṛ̱cchān ||

sta̱rīḥ | yat | sūta̍ | sa̱dyaḥ | a̱jyamā̍nā | vyathi̍ḥ | a̱vya̱thīḥ | kṛ̱ṇu̱ta̱ | sva-go̍pā |
pu̱traḥ | yat | pūrva̍ḥ | pi̱troḥ | jani̍ṣṭa | śa̱myām | gauḥ | ja̱gā̱ra̱ | yat | ha̱ | pṛ̱cchān ||10.31.10||

10.31.11a u̱ta kaṇva̍ṁ nṛ̱ṣada̍ḥ pu̱tramā̍huru̱ta śyā̱vo dhana̱māda̍tta vā̱jī |
10.31.11c pra kṛ̱ṣṇāya̱ ruśa̍dapinva̱todha̍rṛ̱tamatra̱ naki̍rasmā apīpet ||

u̱ta | kaṇva̍m | nṛ̱-sada̍ḥ | pu̱tram | ā̱hu̱ḥ | u̱ta | śyā̱vaḥ | dhana̍m | ā | a̱da̱tta̱ | vā̱jī |
pra | kṛ̱ṣṇāya̍ | ruśa̍t | a̱pi̱nva̱ta̱ | ūdha̍ḥ | ṛ̱tam | atra̍ | naki̍ḥ | a̱smai̱ | a̱pī̱pe̱t ||10.31.11||


10.32.1a pra su gmantā̍ dhiyasā̱nasya̍ sa̱kṣaṇi̍ va̱rebhi̍rva̱rām̐ a̱bhi ṣu pra̱sīda̍taḥ |
10.32.1c a̱smāka̱mindra̍ u̱bhaya̍ṁ jujoṣati̱ yatso̱myasyāndha̍so̱ bubo̍dhati ||

pra | su | gmantā̍ | dhi̱ya̱sā̱nasya̍ | sa̱kṣaṇi̍ | va̱rebhi̍ḥ | va̱rān | a̱bhi | su | pra̱-sīda̍taḥ |
a̱smāka̍m | indra̍ḥ | u̱bhaya̍m | ju̱jo̱ṣa̱ti̱ | yat | so̱myasya̍ | andha̍saḥ | bubo̍dhati ||10.32.1||

10.32.2a vī̍ndra yāsi di̱vyāni̍ roca̱nā vi pārthi̍vāni̱ raja̍sā puruṣṭuta |
10.32.2c ye tvā̱ vaha̍nti̱ muhu̍radhva̱rām̐ upa̱ te su va̍nvantu vagva̱nām̐ a̍rā̱dhasa̍ḥ ||

vi | i̱ndra̱ | yā̱si̱ | di̱vyāni̍ | ro̱ca̱nā | vi | pārthi̍vāni | raja̍sā | pu̱ru̱-stu̱ta̱ |
ye | tvā̱ | vaha̍nti | muhu̍ḥ | a̱dhva̱rān | upa̍ | te | su | va̱nva̱ntu̱ | va̱gva̱nān | a̱rā̱dhasa̍ḥ ||10.32.2||

10.32.3a tadinme̍ chantsa̱dvapu̍ṣo̱ vapu̍ṣṭaraṁ pu̱tro yajjāna̍ṁ pi̱trora̱dhīya̍ti |
10.32.3c jā̱yā pati̍ṁ vahati va̱gnunā̍ su̱matpu̱ṁsa idbha̱dro va̍ha̱tuḥ pari̍ṣkṛtaḥ ||

tat | it | me̱ | cha̱ntsa̱t | vapu̍ṣaḥ | vapu̍ḥ-taram | pu̱traḥ | yat | jāna̍m | pi̱troḥ | a̱dhi̱-iya̍ti |
jā̱yā | pati̍m | va̱ha̱ti̱ | va̱gunā̍ | su̱-mat | pu̱ṁsaḥ | it | bha̱draḥ | va̱ha̱tuḥ | pari̍-kṛtaḥ ||10.32.3||

10.32.4a taditsa̱dhastha̍ma̱bhi cāru̍ dīdhaya̱ gāvo̱ yacchāsa̍nvaha̱tuṁ na dhe̱nava̍ḥ |
10.32.4c mā̱tā yanmantu̍ryū̱thasya̍ pū̱rvyābhi vā̱ṇasya̍ sa̱ptadhā̍tu̱rijjana̍ḥ ||

tat | it | sa̱dha-stha̍m | a̱bhi | cāru̍ | dī̱dha̱ya̱ | gāva̍ḥ | yat | śāsa̍n | va̱ha̱tum | na | dhe̱nava̍ḥ |
mā̱tā | yat | mantu̍ḥ | yū̱thasya̍ | pū̱rvyā | a̱bhi | vā̱ṇasya̍ | sa̱pta-dhā̍tuḥ | it | jana̍ḥ ||10.32.4||

10.32.5a pra vo'cchā̍ ririce deva̱yuṣpa̱dameko̍ ru̱drebhi̍ryāti tu̱rvaṇi̍ḥ |
10.32.5c ja̱rā vā̱ yeṣva̱mṛte̍ṣu dā̱vane̱ pari̍ va̱ ūme̍bhyaḥ siñcatā̱ madhu̍ ||

pra | va̱ḥ | accha̍ | ri̱ri̱ce̱ | de̱va̱-yuḥ | pa̱dam | eka̍ḥ | ru̱drebhi̍ḥ | yā̱ti̱ | tu̱rvaṇi̍ḥ |
ja̱rā | vā̱ | yeṣu̍ | a̱mṛte̍ṣu | dā̱vane̍ | pari̍ | va̱ḥ | ūme̍bhyaḥ | si̱ñca̱ta̱ | madhu̍ ||10.32.5||

10.32.6a ni̱dhī̱yamā̍na̱mapa̍gūḻhama̱psu pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
10.32.6c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱hama̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

ni̱-dhī̱yamā̍nam | apa̍-gūḻham | a̱p-su | pra | me̱ | de̱vānā̍m | vra̱ta̱-pāḥ | u̱vā̱ca̱ |
indra̍ḥ | vi̱dvān | anu̍ | hi | tvā̱ | ca̱cakṣa̍ | tena̍ | a̱ham | a̱gne̱ | anu̍-śiṣṭaḥ | ā | a̱gā̱m ||10.32.6||

10.32.7a akṣe̍travitkṣetra̱vida̱ṁ hyaprā̱ṭ sa praiti̍ kṣetra̱vidānu̍śiṣṭaḥ |
10.32.7c e̱tadvai bha̱drama̍nu̱śāsa̍nasyo̱ta sru̱tiṁ vi̍ndatyañja̱sīnā̍m ||

akṣe̍tra-vit | kṣe̱tra̱-vida̍m | hi | aprā̍ṭ | saḥ | pra | e̱ti̱ | kṣe̱tra̱-vidā̍ | anu̍-śiṣṭaḥ |
e̱tat | vai̱ | bha̱dram | a̱nu̱-śāsa̍nasya | u̱ta | sru̱tim | vi̱nda̱ti̱ | a̱ñja̱sīnā̍m ||10.32.7||

10.32.8a a̱dyedu̱ prāṇī̱dama̍manni̱māhāpī̍vṛto adhayanmā̱turūdha̍ḥ |
10.32.8c eme̍namāpa jari̱mā yuvā̍na̱mahe̍ḻa̱nvasu̍ḥ su̱manā̍ babhūva ||

a̱dya | it | ū̱m̐ iti̍ | pra | ā̱nī̱t | ama̍man | i̱mā | ahā̍ | api̍-vṛtaḥ | a̱dha̱ya̱t | mā̱tuḥ | ūdha̍ḥ |
ā | ī̱m | e̱na̱m | ā̱pa̱ | ja̱ri̱mā | yuvā̍nam | ahe̍ḻan | vasu̍ḥ | su̱-manā̍ḥ | ba̱bhū̱va̱ ||10.32.8||

10.32.9a e̱tāni̍ bha̱drā ka̍laśa kriyāma̱ kuru̍śravaṇa̱ dada̍to ma̱ghāni̍ |
10.32.9c dā̱na idvo̍ maghavāna̱ḥ so a̍stva̱yaṁ ca̱ somo̍ hṛ̱di yaṁ bibha̍rmi ||

e̱tāni̍ | bha̱drā | ka̱la̱śa̱ | kri̱yā̱ma̱ | kuru̍-śravaṇa | dada̍taḥ | ma̱ghāni̍ |
dā̱naḥ | it | va̱ḥ | ma̱gha̱-vā̱na̱ḥ | saḥ | a̱stu̱ | a̱yam | ca̱ | soma̍ḥ | hṛ̱di | yam | bibha̍rmi ||10.32.9||


10.33.1a pra mā̍ yuyujre pra̱yujo̱ janā̍nā̱ṁ vahā̍mi sma pū̱ṣaṇa̱manta̍reṇa |
10.33.1c viśve̍ de̱vāso̱ adha̱ māma̍rakṣandu̱ḥśāsu̱rāgā̱diti̱ ghoṣa̍ āsīt ||

pra | mā̱ | yu̱yu̱jre̱ | pra̱-yuja̍ḥ | janā̍nām | vahā̍mi | sma̱ | pū̱ṣaṇa̍m | anta̍reṇa |
viśve̍ | de̱vāsa̍ḥ | adha̍ | mām | a̱ra̱kṣa̱n | du̱ḥ-śāsu̍ḥ | ā | a̱gā̱t | iti̍ | ghoṣa̍ḥ | ā̱sī̱t ||10.33.1||

10.33.2a saṁ mā̍ tapantya̱bhita̍ḥ sa̱patnī̍riva̱ parśa̍vaḥ |
10.33.2c ni bā̍dhate̱ ama̍tirna̱gnatā̱ jasu̱rverna ve̍vīyate ma̱tiḥ ||

sam | mā̱ | ta̱pa̱nti̱ | a̱bhita̍ḥ | sa̱patnī̍ḥ-iva | parśa̍vaḥ |
ni | bā̱dha̱te̱ | ama̍tiḥ | na̱gnatā̍ | jasu̍ḥ | veḥ | na | ve̱vī̱ya̱te̱ | ma̱tiḥ ||10.33.2||

10.33.3a mūṣo̱ na śi̱śnā vya̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato |
10.33.3c sa̱kṛtsu no̍ maghavannindra mṛḻa̱yādhā̍ pi̱teva̍ no bhava ||

mūṣa̍ḥ | na | śi̱śnā | vi | a̱da̱nti̱ | mā̱ | ā̱-dhya̍ḥ | sto̱tāra̍m | te̱ | śa̱ta̱kra̱to̱ iti̍ śata-krato |
sa̱kṛt | su | na̱ḥ | ma̱gha̱-va̱n | i̱ndra̱ | mṛ̱ḻa̱ya̱ | adha̍ | pi̱tā-i̍va | na̱ḥ | bha̱va̱ ||10.33.3||

10.33.4a ku̱ru̱śrava̍ṇamāvṛṇi̱ rājā̍na̱ṁ trāsa̍dasyavam |
10.33.4c maṁhi̍ṣṭhaṁ vā̱ghatā̱mṛṣi̍ḥ ||

ku̱ru̱-śrava̍ṇam | a̱vṛ̱ṇi̱ | rājā̍nam | trāsa̍dasyavam |
maṁhi̍ṣṭham | vā̱ghatā̍m | ṛṣi̍ḥ ||10.33.4||

10.33.5a yasya̍ mā ha̱rito̱ rathe̍ ti̱sro vaha̍nti sādhu̱yā |
10.33.5c stavai̍ sa̱hasra̍dakṣiṇe ||

yasya̍ | mā̱ | ha̱rita̍ḥ | rathe̍ | ti̱sraḥ | vaha̍nti | sā̱dhu̱-yā |
stavai̍ | sa̱hasra̍-dakṣiṇe ||10.33.5||

10.33.6a yasya̱ prasvā̍daso̱ gira̍ upa̱maśra̍vasaḥ pi̱tuḥ |
10.33.6c kṣetra̱ṁ na ra̱ṇvamū̱cuṣe̍ ||

yasya̍ | pra-svā̍dasaḥ | gira̍ḥ | u̱pa̱ma-śra̍vasaḥ | pi̱tuḥ |
kṣetra̍m | na | ra̱ṇvam | ū̱cuṣe̍ ||10.33.6||

10.33.7a adhi̍ putropamaśravo̱ napā̍nmitrātitherihi |
10.33.7c pi̱tuṣṭe̍ asmi vandi̱tā ||

adhi̍ | pu̱tra̱ | u̱pa̱ma̱-śra̱va̱ḥ | napā̍t | mi̱tra̱-a̱ti̱the̱ḥ | i̱hi̱ |
pi̱tuḥ | te̱ | a̱smi̱ | va̱ndi̱tā ||10.33.7||

10.33.8a yadīśī̍yā̱mṛtā̍nāmu̱ta vā̱ martyā̍nām |
10.33.8c jīve̱dinma̱ghavā̱ mama̍ ||

yat | īśī̍ya | a̱mṛtā̍nām | u̱ta | vā̱ | martyā̍nām |
jīve̍t | i̱t | ma̱gha-vā̍ | mama̍ ||10.33.8||

10.33.9a na de̱vānā̱mati̍ vra̱taṁ śa̱tātmā̍ ca̱na jī̍vati |
10.33.9c tathā̍ yu̱jā vi vā̍vṛte ||

na | de̱vānā̍m | ati̍ | vra̱tam | śa̱ta-ā̍tmā | ca̱na | jī̱va̱ti̱ |
tathā̍ | yu̱jā | vi | va̱vṛ̱te̱ ||10.33.9||


10.34.1a prā̱ve̱pā mā̍ bṛha̱to mā̍dayanti pravāte̱jā iri̍ṇe̱ varvṛ̍tānāḥ |
10.34.1c soma̍syeva maujava̱tasya̍ bha̱kṣo vi̱bhīda̍ko̱ jāgṛ̍vi̱rmahya̍macchān ||

prā̱ve̱pāḥ | mā̱ | bṛ̱ha̱taḥ | mā̱da̱ya̱nti̱ | pra̱vā̱te̱-jāḥ | iri̍ṇe | varvṛ̍tānāḥ |
soma̍sya-iva | mau̱ja̱-va̱tasya̍ | bha̱kṣaḥ | vi̱-bhīda̍kaḥ | jāgṛ̍viḥ | mahya̍m | a̱cchā̱n ||10.34.1||

10.34.2a na mā̍ mimetha̱ na ji̍hīḻa e̱ṣā śi̱vā sakhi̍bhya u̱ta mahya̍māsīt |
10.34.2c a̱kṣasyā̱hame̍kapa̱rasya̍ he̱toranu̍vratā̱mapa̍ jā̱yāma̍rodham ||

na | mā̱ | mi̱me̱tha̱ | na | ji̱hī̱ḻe̱ | e̱ṣā | śi̱vā | sakhi̍-bhyaḥ | u̱ta | mahya̍m | ā̱sī̱t |
a̱kṣasya̍ | a̱ham | e̱ka̱-pa̱rasya̍ | he̱toḥ | anu̍-vratām | apa̍ | jā̱yām | a̱ro̱dha̱m ||10.34.2||

10.34.3a dveṣṭi̍ śva̱śrūrapa̍ jā̱yā ru̍ṇaddhi̱ na nā̍thi̱to vi̍ndate marḍi̱tāra̍m |
10.34.3c aśva̍syeva̱ jara̍to̱ vasnya̍sya̱ nāhaṁ vi̍ndāmi kita̱vasya̱ bhoga̍m ||

dveṣṭi̍ | śva̱śrūḥ | apa̍ | jā̱yā | ru̱ṇa̱ddhi̱ | na | nā̱thi̱taḥ | vi̱nda̱te̱ | ma̱rḍi̱tāra̍m |
aśva̍sya-iva | jara̍taḥ | vasnya̍sya | na | a̱ham | vi̱ndā̱mi̱ | ki̱ta̱vasya̍ | bhoga̍m ||10.34.3||

10.34.4a a̱nye jā̱yāṁ pari̍ mṛśantyasya̱ yasyāgṛ̍dha̱dveda̍ne vā̱jya1̱̍kṣaḥ |
10.34.4c pi̱tā mā̱tā bhrāta̍ra enamāhu̱rna jā̍nīmo̱ naya̍tā ba̱ddhame̱tam ||

a̱nye | jā̱yām | pari̍ | mṛ̱śa̱nti̱ | a̱sya̱ | yasya̍ | agṛ̍dhat | veda̍ne | vā̱jī | a̱kṣaḥ |
pi̱tā | mā̱tā | bhrāta̍raḥ | e̱na̱m | ā̱hu̱ḥ | na | jā̱nī̱ma̱ḥ | naya̍ta | ba̱ddham | e̱tam ||10.34.4||

10.34.5a yadā̱dīdhye̱ na da̍viṣāṇyebhiḥ parā̱yadbhyo'va̍ hīye̱ sakhi̍bhyaḥ |
10.34.5c nyu̍ptāśca ba̱bhravo̱ vāca̱makra̍ta̱m̐ emīde̍ṣāṁ niṣkṛ̱taṁ jā̱riṇī̍va ||

yat | ā̱-dī̱dhye̱ | na | da̱vi̱ṣā̱ṇi̱ | e̱bhi̱ḥ | pa̱rā̱yat-bhya̍ḥ | ava̍ | hī̱ye̱ | sakhi̍-bhyaḥ |
ni-u̍ptāḥ | ca̱ | ba̱bhrava̍ḥ | vāca̍m | akra̍ta | emi̍ | it | e̱ṣā̱m | ni̱ḥ-kṛ̱tam | jā̱riṇī̍-iva ||10.34.5||

10.34.6a sa̱bhāme̍ti kita̱vaḥ pṛ̱cchamā̍no je̱ṣyāmīti̍ ta̱nvā̱3̱̍ śūśu̍jānaḥ |
10.34.6c a̱kṣāso̍ asya̱ vi ti̍ranti̱ kāma̍ṁ prati̱dīvne̱ dadha̍ta̱ ā kṛ̱tāni̍ ||

sa̱bhām | e̱ti̱ | ki̱ta̱vaḥ | pṛ̱cchamā̍naḥ | je̱ṣyāmi̍ | iti̍ | ta̱nvā̍ | śūśu̍jānaḥ |
a̱kṣāsa̍ḥ | a̱sya̱ | vi | ti̱ra̱nti̱ | kāma̍m | pra̱ti̱-dīvne̍ | dadha̍taḥ | ā | kṛ̱tāni̍ ||10.34.6||

10.34.7a a̱kṣāsa̱ ida̍ṅku̱śino̍ nito̱dino̍ ni̱kṛtvā̍na̱stapa̍nāstāpayi̱ṣṇava̍ḥ |
10.34.7c ku̱mā̱rade̍ṣṇā̱ jaya̍taḥ puna̱rhaṇo̱ madhvā̱ saṁpṛ̍ktāḥ kita̱vasya̍ ba̱rhaṇā̍ ||

a̱kṣāsa̍ḥ | it | a̱ṅku̱śina̍ḥ | ni̱-to̱dina̍ḥ | ni̱-kṛtvā̍naḥ | tapa̍nāḥ | tā̱pa̱yi̱ṣṇava̍ḥ |
ku̱mā̱ra-de̍ṣṇāḥ | jaya̍taḥ | pu̱na̱ḥ-hana̍ḥ | madhvā̍ | sam-pṛ̍ktāḥ | ki̱ta̱vasya̍ | ba̱rhaṇā̍ ||10.34.7||

10.34.8a tri̱pa̱ñcā̱śaḥ krī̍ḻati̱ vrāta̍ eṣāṁ de̱va i̍va savi̱tā sa̱tyadha̍rmā |
10.34.8c u̱grasya̍ cinma̱nyave̱ nā na̍mante̱ rājā̍ cidebhyo̱ nama̱ itkṛ̍ṇoti ||

tri̱-pa̱ñcā̱śaḥ | krī̱ḻa̱ti̱ | vrāta̍ḥ | e̱ṣā̱m | de̱vaḥ-i̍va | sa̱vi̱tā | sa̱tya-dha̍rmā |
u̱grasya̍ | ci̱t | ma̱nyave̍ | na | na̱ma̱nte̱ | rājā̍ | ci̱t | e̱bhya̱ḥ | nama̍ḥ | it | kṛ̱ṇo̱ti̱ ||10.34.8||

10.34.9a nī̱cā va̍rtanta u̱pari̍ sphurantyaha̱stāso̱ hasta̍vantaṁ sahante |
10.34.9c di̱vyā aṅgā̍rā̱ iri̍ṇe̱ nyu̍ptāḥ śī̱tāḥ santo̱ hṛda̍ya̱ṁ nirda̍hanti ||

nī̱cā | va̱rta̱nte̱ | u̱pari̍ | sphu̱ra̱nti̱ | a̱ha̱stāsa̍ḥ | hasta̍-vantam | sa̱ha̱nte̱ |
di̱vyāḥ | aṅgā̍rāḥ | iri̍ṇe | ni-u̍ptāḥ | śī̱tāḥ | santa̍ḥ | hṛda̍yam | niḥ | da̱ha̱nti̱ ||10.34.9||

10.34.10a jā̱yā ta̍pyate kita̱vasya̍ hī̱nā mā̱tā pu̱trasya̱ cara̍ta̱ḥ kva̍ svit |
10.34.10c ṛ̱ṇā̱vā bibhya̱ddhana̍mi̱cchamā̍no̱'nyeṣā̱masta̱mupa̱ nakta̍meti ||

jā̱yā | ta̱pya̱te̱ | ki̱ta̱vasya̍ | hī̱nā | mā̱tā | pu̱trasya̍ | cara̍taḥ | kva̍ | svi̱t |
ṛ̱ṇa̱-vā | bi̱bhya̱t | dhana̍m | i̱cchamā̍naḥ | a̱nyeṣā̍m | asta̍m | upa̍ | nakta̍m | e̱ti̱ ||10.34.10||

10.34.11a striya̍ṁ dṛ̱ṣṭvāya̍ kita̱vaṁ ta̍tāpā̱nyeṣā̍ṁ jā̱yāṁ sukṛ̍taṁ ca̱ yoni̍m |
10.34.11c pū̱rvā̱hṇe aśvā̍nyuyu̱je hi ba̱bhrūntso a̱gnerante̍ vṛṣa̱laḥ pa̍pāda ||

striya̍m | dṛ̱ṣṭvāya̍ | ki̱ta̱vam | ta̱tā̱pa̱ | a̱nyeṣā̍m | jā̱yām | su-kṛ̍tam | ca̱ | yoni̍m |
pū̱rvā̱hṇe | aśvā̍n | yu̱yu̱je | hi | ba̱bhrūn | saḥ | a̱gneḥ | ante̍ | vṛ̱ṣa̱laḥ | pa̱pā̱da̱ ||10.34.11||

10.34.12a yo va̍ḥ senā̱nīrma̍ha̱to ga̱ṇasya̱ rājā̱ vrāta̍sya pratha̱mo ba̱bhūva̍ |
10.34.12c tasmai̍ kṛṇomi̱ na dhanā̍ ruṇadhmi̱ daśā̱haṁ prācī̱stadṛ̱taṁ va̍dāmi ||

yaḥ | va̱ḥ | se̱nā̱-nīḥ | ma̱ha̱taḥ | ga̱ṇasya̍ | rājā̍ | vrāta̍sya | pra̱tha̱maḥ | ba̱bhūva̍ |
tasmai̍ | kṛ̱ṇo̱mi̱ | na | dhanā̍ | ru̱ṇa̱dhmi̱ | daśa̍ | a̱ham | prācī̍ḥ | tat | ṛ̱tam | va̱dā̱mi̱ ||10.34.12||

10.34.13a a̱kṣairmā dī̍vyaḥ kṛ̱ṣimitkṛ̍ṣasva vi̱tte ra̍masva ba̱hu manya̍mānaḥ |
10.34.13c tatra̱ gāva̍ḥ kitava̱ tatra̍ jā̱yā tanme̱ vi ca̍ṣṭe savi̱tāyama̱ryaḥ ||

a̱kṣaiḥ | mā | dī̱vya̱ḥ | kṛ̱ṣim | it | kṛ̱ṣa̱sva̱ | vi̱tte | ra̱ma̱sva̱ | ba̱hu | manya̍mānaḥ |
tatra̍ | gāva̍ḥ | ki̱ta̱va̱ | tatra̍ | jā̱yā | tat | me̱ | vi | ca̱ṣṭe̱ | sa̱vi̱tā | a̱yam | a̱ryaḥ ||10.34.13||

10.34.14a mi̱traṁ kṛ̍ṇudhva̱ṁ khalu̍ mṛ̱ḻatā̍ no̱ mā no̍ gho̱reṇa̍ caratā̱bhi dhṛ̱ṣṇu |
10.34.14c ni vo̱ nu ma̱nyurvi̍śatā̱marā̍tira̱nyo ba̍bhrū̱ṇāṁ prasi̍tau̱ nva̍stu ||

mi̱tram | kṛ̱ṇu̱dhva̱m | khalu̍ | mṛ̱ḻata̍ | na̱ḥ | mā | na̱ḥ | gho̱reṇa̍ | ca̱ra̱ta̱ | a̱bhi | dhṛ̱ṣṇu |
ni | va̱ḥ | nu | ma̱nyuḥ | vi̱śa̱tā̱m | arā̍tiḥ | a̱nyaḥ | ba̱bhrū̱ṇām | pra-si̍tau | nu | a̱stu̱ ||10.34.14||


10.35.1a abu̍dhramu̱ tya indra̍vanto a̱gnayo̱ jyoti̱rbhara̍nta u̱ṣaso̱ vyu̍ṣṭiṣu |
10.35.1c ma̱hī dyāvā̍pṛthi̱vī ce̍tatā̱mapo̱'dyā de̱vānā̱mava̱ ā vṛ̍ṇīmahe ||

abu̍dhram | ū̱m̐ iti̍ | tye | indra̍-vantaḥ | a̱gnaya̍ḥ | jyoti̍ḥ | bhara̍ntaḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭiṣu |
ma̱hī iti̍ | dyāvā̍pṛthi̱vī iti̍ | ce̱ta̱tā̱m | apa̍ḥ | a̱dya | de̱vānā̍m | ava̍ḥ | ā | vṛ̱ṇī̱ma̱he̱ ||10.35.1||

10.35.2a di̱vaspṛ̍thi̱vyorava̱ ā vṛ̍ṇīmahe mā̱tṝntsindhū̱nparva̍tāñcharya̱ṇāva̍taḥ |
10.35.2c a̱nā̱gā̱stvaṁ sūrya̍mu̱ṣāsa̍mīmahe bha̱draṁ soma̍ḥ suvā̱no a̱dyā kṛ̍ṇotu naḥ ||

di̱vaḥpṛ̍thi̱vyoḥ | ava̍ḥ | ā | vṛ̱ṇī̱ma̱he̱ | mā̱tṝn | sindhū̍n | parva̍tān | śa̱rya̱ṇā-va̍taḥ |
a̱nā̱gā̱ḥ-tvam | sūrya̍m | u̱ṣasa̍m | ī̱ma̱he̱ | bha̱dram | soma̍ḥ | su̱vā̱naḥ | a̱dya | kṛ̱ṇo̱tu̱ | na̱ḥ ||10.35.2||

10.35.3a dyāvā̍ no a̱dya pṛ̍thi̱vī anā̍gaso ma̱hī trā̍yetāṁ suvi̱tāya̍ mā̱tarā̍ |
10.35.3c u̱ṣā u̱cchantyapa̍ bādhatāma̱ghaṁ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

dyāvā̍ | na̱ḥ | a̱dya | pṛ̱thi̱vī iti̍ | anā̍gasaḥ | ma̱hī iti̍ | trā̱ye̱tā̱m | su̱vi̱tāya̍ | mā̱tarā̍ |
u̱ṣāḥ | u̱cchantī̍ | apa̍ | bā̱dha̱tā̱m | a̱gham | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.3||

10.35.4a i̱yaṁ na̍ u̱srā pra̍tha̱mā su̍de̱vya̍ṁ re̱vatsa̱nibhyo̍ re̱vatī̱ vyu̍cchatu |
10.35.4c ā̱re ma̱nyuṁ du̍rvi̱datra̍sya dhīmahi sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

i̱yam | na̱ḥ | u̱srā | pra̱tha̱mā | su̱-de̱vya̍m | re̱vat | sa̱ni-bhya̍ḥ | re̱vatī̍ | vi | u̱ccha̱tu̱ |
ā̱re | ma̱nyum | du̱ḥ-vi̱datra̍sya | dhī̱ma̱hi̱ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.4||

10.35.5a pra yāḥ sisra̍te̱ sūrya̍sya ra̱śmibhi̱rjyoti̱rbhara̍ntīru̱ṣaso̱ vyu̍ṣṭiṣu |
10.35.5c bha̱drā no̍ a̱dya śrava̍se̱ vyu̍cchata sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

pra | yāḥ | sisra̍te | sūrya̍sya | ra̱śmi-bhi̍ḥ | jyoti̍ḥ | bhara̍ntīḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭiṣu |
bha̱drāḥ | na̱ḥ | a̱dya | śrava̍se | vi | u̱ccha̱ta̱ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.5||

10.35.6a a̱na̱mī̱vā u̱ṣasa̱ ā ca̍rantu na̱ uda̱gnayo̍ jihatā̱ṁ jyoti̍ṣā bṛ̱hat |
10.35.6c āyu̍kṣātāma̱śvinā̱ tūtu̍ji̱ṁ ratha̍ṁ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

a̱na̱mī̱vāḥ | u̱ṣasa̍ḥ | ā | ca̱ra̱ntu̱ | na̱ḥ | ut | a̱gnaya̍ḥ | ji̱ha̱tā̱m | jyoti̍ṣā | bṛ̱hat |
ayu̍kṣātām | a̱śvinā̍ | tūtu̍jim | ratha̍m | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.6||

10.35.7a śreṣṭha̍ṁ no a̱dya sa̍vita̱rvare̍ṇyaṁ bhā̱gamā su̍va̱ sa hi ra̍tna̱dhā asi̍ |
10.35.7c rā̱yo jani̍trīṁ dhi̱ṣaṇā̱mupa̍ bruve sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

śreṣṭha̍m | na̱ḥ | a̱dya | sa̱vi̱ta̱ḥ | vare̍ṇyam | bhā̱gam | ā | su̱va̱ | saḥ | hi | ra̱tna̱-dhāḥ | asi̍ |
rā̱yaḥ | jani̍trīn | dhi̱ṣaṇā̍m | upa̍ | bru̱ve̱ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.7||

10.35.8a pipa̍rtu mā̱ tadṛ̱tasya̍ pra̱vāca̍naṁ de̱vānā̱ṁ yanma̍nu̱ṣyā̱3̱̍ ama̍nmahi |
10.35.8c viśvā̱ idu̱srāḥ spaḻude̍ti̱ sūrya̍ḥ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

pipa̍rtu | mā̱ | tat | ṛ̱tasya̍ | pra̱-vāca̍nam | de̱vānā̍m | yat | ma̱nu̱ṣyā̍ḥ | ama̍nmahi |
viśvā̍ḥ | it | u̱srāḥ | spaṭ | ut | e̱ti̱ | sūrya̍ḥ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.8||

10.35.9a a̱dve̱ṣo a̱dya ba̱rhiṣa̱ḥ starī̍maṇi̱ grāvṇā̱ṁ yoge̱ manma̍na̱ḥ sādha̍ īmahe |
10.35.9c ā̱di̱tyānā̱ṁ śarma̍ṇi̱ sthā bhu̍raṇyasi sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

a̱dve̱ṣaḥ | a̱dya | ba̱rhiṣa̍ḥ | starī̍maṇi | grāvṇā̍m | yoge̍ | manma̍naḥ | sādhe̍ | ī̱ma̱he̱ |
ā̱di̱tyānā̍m | śarma̍ṇi | sthāḥ | bhu̱ra̱ṇya̱si̱ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.9||

10.35.10a ā no̍ ba̱rhiḥ sa̍dha̱māde̍ bṛ̱haddi̱vi de̱vām̐ ī̍ḻe sā̱dayā̍ sa̱pta hotṝ̍n |
10.35.10c indra̍ṁ mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̍ṁ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

ā | na̱ḥ | ba̱rhiḥ | sa̱dha̱-māde̍ | bṛ̱hat | di̱vi | de̱vān | ī̱ḻe̱ | sā̱daya̍ | sa̱pta | hotṝ̍n |
indra̍m | mi̱tram | varu̍ṇam | sā̱taye̍ | bhaga̍m | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.10||

10.35.11a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye vṛ̱dhe no̍ ya̱jñama̍vatā sajoṣasaḥ |
10.35.11c bṛha̱spati̍ṁ pū̱ṣaṇa̍ma̱śvinā̱ bhaga̍ṁ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

te | ā̱di̱tyā̱ḥ | ā | ga̱ta̱ | sa̱rvatā̍taye | vṛ̱dhe | na̱ḥ | ya̱jñam | a̱va̱ta̱ | sa̱-jo̱ṣa̱sa̱ḥ |
bṛha̱spati̍m | pū̱ṣaṇa̍m | a̱śvinā̍ | bhaga̍m | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.11||

10.35.12a tanno̍ devā yacchata supravāca̱naṁ cha̱rdirā̍dityāḥ su̱bhara̍ṁ nṛ̱pāyya̍m |
10.35.12c paśve̍ to̱kāya̱ tana̍yāya jī̱vase̍ sva̱stya1̱̍gniṁ sa̍midhā̱namī̍mahe ||

tat | na̱ḥ | de̱vā̱ḥ | ya̱ccha̱ta̱ | su̱-pra̱vā̱ca̱nam | cha̱rdiḥ | ā̱di̱tyā̱ḥ | su̱-bhara̍m | nṛ̱-pāyya̍m |
paśve̍ | to̱kāya̍ | tana̍yāya | jī̱vase̍ | sva̱sti | a̱gnim | sa̱m-i̱dhā̱nam | ī̱ma̱he̱ ||10.35.12||

10.35.13a viśve̍ a̱dya ma̱ruto̱ viśva̍ ū̱tī viśve̍ bhavantva̱gnaya̱ḥ sami̍ddhāḥ |
10.35.13c viśve̍ no de̱vā ava̱sā ga̍mantu̱ viśva̍mastu̱ dravi̍ṇa̱ṁ vājo̍ a̱sme ||

viśve̍ | a̱dya | ma̱ruta̍ḥ | viśve̍ | ū̱tī | viśve̍ | bha̱va̱ntu̱ | a̱gnaya̍ḥ | sam-i̍ddhāḥ |
viśve̍ | na̱ḥ | de̱vāḥ | a̱va̱sā | ā | ga̱ma̱ntu̱ | viśva̍m | a̱stu̱ | dravi̍ṇam | vāja̍ḥ | a̱sme iti̍ ||10.35.13||

10.35.14a yaṁ de̍vā̱so'va̍tha̱ vāja̍sātau̱ yaṁ trāya̍dhve̱ yaṁ pi̍pṛ̱thātyaṁha̍ḥ |
10.35.14c yo vo̍ gopī̱the na bha̱yasya̱ veda̱ te syā̍ma de̱vavī̍taye turāsaḥ ||

yam | de̱vā̱sa̱ḥ | ava̍tha | vāja̍-sātau | yam | trāya̍dhve | yam | pi̱pṛ̱tha | ati̍ | aṁha̍ḥ |
yaḥ | va̱ḥ | go̱-pī̱the | na | bha̱yasya̍ | veda̍ | te | syā̱ma̱ | de̱va-vī̍taye | tu̱rā̱sa̱ḥ ||10.35.14||


10.36.1a u̱ṣāsā̱naktā̍ bṛha̱tī su̱peśa̍sā̱ dyāvā̱kṣāmā̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.36.1c indra̍ṁ huve ma̱ruta̱ḥ parva̍tām̐ a̱pa ā̍di̱tyāndyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

u̱ṣasā̱naktā̍ | bṛ̱ha̱tī iti̍ | su̱-peśa̍sā | dyāvā̱kṣāmā̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
indra̍m | hu̱ve̱ | ma̱ruta̍ḥ | parva̍tān | a̱paḥ | ā̱di̱tyān | dyāvā̍pṛthi̱vī iti̍ | a̱paḥ | sva1̱̍riti̱ sva̍ḥ ||10.36.1||

10.36.2a dyauśca̍ naḥ pṛthi̱vī ca̱ prace̍tasa ṛ̱tāva̍rī rakṣatā̱maṁha̍so ri̱ṣaḥ |
10.36.2c mā du̍rvi̱datrā̱ nirṛ̍tirna īśata̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

dyauḥ | ca̱ | na̱ḥ | pṛ̱thi̱vī | ca̱ | pra-ce̍tasā | ṛ̱tava̍rī̱ ityṛ̱ta-va̍rī | ra̱kṣa̱tā̱m | aṁha̍saḥ | ri̱ṣaḥ |
mā | du̱ḥ-vi̱datrā̍ | niḥ-ṛ̍tiḥ | na̱ḥ | ī̱śa̱ta̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.2||

10.36.3a viśva̍smānno̱ adi̍tiḥ pā̱tvaṁha̍so mā̱tā mi̱trasya̱ varu̍ṇasya re̱vata̍ḥ |
10.36.3c sva̍rva̱jjyoti̍ravṛ̱kaṁ na̍śīmahi̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

viśva̍smāt | na̱ḥ | adi̍tiḥ | pā̱tu̱ | aṁha̍saḥ | mā̱tā | mi̱trasya̍ | varu̍ṇasya | re̱vata̍ḥ |
sva̍ḥ-vat | jyoti̍ḥ | a̱vṛ̱kam | na̱śī̱ma̱hi̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.3||

10.36.4a grāvā̱ vada̱nnapa̱ rakṣā̍ṁsi sedhatu du̱ṣṣvapnya̱ṁ nirṛ̍ti̱ṁ viśva̍ma̱triṇa̍m |
10.36.4c ā̱di̱tyaṁ śarma̍ ma̱rutā̍maśīmahi̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

grāvā̍ | vada̍n | apa̍ | rakṣā̍ṁsi | se̱dha̱tu̱ | du̱ḥ-svapnya̍m | niḥ-ṛ̍tim | viśva̍m | a̱triṇa̍m |
ā̱di̱tyam | śarma̍ | ma̱rutā̍m | a̱śī̱ma̱hi̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.4||

10.36.5a endro̍ ba̱rhiḥ sīda̍tu̱ pinva̍tā̱miḻā̱ bṛha̱spati̱ḥ sāma̍bhirṛ̱kvo a̍rcatu |
10.36.5c su̱pra̱ke̱taṁ jī̱vase̱ manma̍ dhīmahi̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

ā | indra̍ḥ | ba̱rhiḥ | sīda̍tu | pinva̍tām | iḻā̍ | bṛha̱spati̍ḥ | sāma̍-bhiḥ | ṛ̱kvaḥ | a̱rca̱tu̱ |
su̱-pra̱ke̱tam | jī̱vase̍ | manma̍ | dhī̱ma̱hi̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.5||

10.36.6a di̱vi̱spṛśa̍ṁ ya̱jñama̱smāka̍maśvinā jī̱rādhva̍raṁ kṛṇutaṁ su̱mnami̱ṣṭaye̍ |
10.36.6c prā̱cīna̍raśmi̱māhu̍taṁ ghṛ̱tena̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

di̱vi̱-spṛśa̍m | ya̱jñam | a̱smāka̍m | a̱śvi̱nā̱ | jī̱ra-a̍dhvaram | kṛ̱ṇu̱ta̱m | su̱mnam | i̱ṣṭaye̍ |
prā̱cīna̍-raśmim | ā-hu̍tam | ghṛ̱tena̍ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.6||

10.36.7a upa̍ hvaye su̱hava̱ṁ māru̍taṁ ga̱ṇaṁ pā̍va̱kamṛ̱ṣvaṁ sa̱khyāya̍ śa̱ṁbhuva̍m |
10.36.7c rā̱yaspoṣa̍ṁ sauśrava̱sāya̍ dhīmahi̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

upa̍ | hva̱ye̱ | su̱-hava̍m | māru̍tam | ga̱ṇam | pā̱va̱kam | ṛ̱ṣvam | sa̱khyāya̍ | śa̱m-bhuva̍m |
rā̱yaḥ | poṣa̍m | sau̱śra̱va̱sāya̍ | dhī̱ma̱hi̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.7||

10.36.8a a̱pāṁ peru̍ṁ jī̱vadha̍nyaṁ bharāmahe devā̱vya̍ṁ su̱hava̍madhvara̱śriya̍m |
10.36.8c su̱ra̱śmiṁ soma̍mindri̱yaṁ ya̍mīmahi̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

a̱pām | peru̍m | jī̱va-dha̍nyam | bha̱rā̱ma̱he̱ | de̱va̱-a̱vya̍m | su̱-hava̍m | a̱dhva̱ra̱-śriya̍m |
su̱-ra̱śmim | soma̍m | i̱ndri̱yam | ya̱mī̱ma̱hi̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.8||

10.36.9a sa̱nema̱ tatsu̍sa̱nitā̍ sa̱nitva̍bhirva̱yaṁ jī̱vā jī̱vapu̍trā̱ anā̍gasaḥ |
10.36.9c bra̱hma̱dviṣo̱ viṣva̱geno̍ bharerata̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

sa̱nema̍ | tat | su̱-sa̱nitā̍ | sa̱nitva̍-bhiḥ | va̱yam | jī̱vāḥ | jī̱va-pu̍trāḥ | anā̍gasaḥ |
bra̱hma̱-dviṣa̍ḥ | viṣva̍k | ena̍ḥ | bha̱re̱ra̱ta̱ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.9||

10.36.10a ye sthā mano̍rya̱jñiyā̱ste śṛ̍ṇotana̱ yadvo̍ devā̱ īma̍he̱ tadda̍dātana |
10.36.10c jaitra̱ṁ kratu̍ṁ rayi̱madvī̱rava̱dyaśa̱stadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

ye | stha | mano̍ḥ | ya̱jñiyā̍ḥ | te | śṛ̱ṇo̱ta̱na̱ | yat | va̱ḥ | de̱vā̱ḥ | īma̍he | tat | da̱dā̱ta̱na̱ |
jaitra̍m | kratu̍m | ra̱yi̱mat | vī̱ra-va̍t | yaśa̍ḥ | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.10||

10.36.11a ma̱hada̱dya ma̍ha̱tāmā vṛ̍ṇīma̱he'vo̍ de̱vānā̍ṁ bṛha̱tāma̍na̱rvaṇā̍m |
10.36.11c yathā̱ vasu̍ vī̱rajā̍ta̱ṁ naśā̍mahai̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

ma̱hat | a̱dya | ma̱ha̱tām | ā | vṛ̱ṇī̱ma̱he̱ | ava̍ḥ | de̱vānā̍m | bṛ̱ha̱tām | a̱na̱rvaṇā̍m |
yathā̍ | vasu̍ | vī̱ra-jā̍tam | naśā̍mahai | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.11||

10.36.12a ma̱ho a̱gneḥ sa̍midhā̱nasya̱ śarma̱ṇyanā̍gā mi̱tre varu̍ṇe sva̱staye̍ |
10.36.12c śreṣṭhe̍ syāma savi̱tuḥ savī̍mani̱ tadde̱vānā̱mavo̍ a̱dyā vṛ̍ṇīmahe ||

ma̱haḥ | a̱gneḥ | sa̱m-i̱dhā̱nasya̍ | śarma̍ṇi | anā̍gāḥ | mi̱tre | varu̍ṇe | sva̱staye̍ |
śreṣṭhe̍ | syā̱ma̱ | sa̱vi̱tuḥ | savī̍mani | tat | de̱vānā̍m | ava̍ḥ | a̱dya | vṛ̱ṇī̱ma̱he̱ ||10.36.12||

10.36.13a ye sa̍vi̱tuḥ sa̱tyasa̍vasya̱ viśve̍ mi̱trasya̍ vra̱te varu̍ṇasya de̱vāḥ |
10.36.13c te saubha̍gaṁ vī̱rava̱dgoma̱dapno̱ dadhā̍tana̱ dravi̍ṇaṁ ci̱trama̱sme ||

ye | sa̱vi̱tuḥ | sa̱tya-sa̍vasya | viśve̍ | mi̱trasya̍ | vra̱te | varu̍ṇasya | de̱vāḥ |
te | saubha̍gam | vī̱ra-va̍t | go-ma̍t | apna̍ḥ | dadhā̍tana | dravi̍ṇam | ci̱tram | a̱sme iti̍ ||10.36.13||

10.36.14a sa̱vi̱tā pa̱ścātā̍tsavi̱tā pu̱rastā̍tsavi̱totta̱rāttā̍tsavi̱tādha̱rāttā̍t |
10.36.14c sa̱vi̱tā na̍ḥ suvatu sa̱rvatā̍tiṁ savi̱tā no̍ rāsatāṁ dī̱rghamāyu̍ḥ ||

sa̱vi̱tā | pa̱ścātā̍t | sa̱vi̱tā | pu̱rastā̍t | sa̱vi̱tā | u̱tta̱rāttā̍t | sa̱vi̱tā | a̱dha̱rāttā̍t |
sa̱vi̱tā | na̱ḥ | su̱va̱tu̱ | sa̱rva-tā̍tim | sa̱vi̱tā | na̱ḥ | rā̱sa̱tā̱m | dī̱rgham | āyu̍ḥ ||10.36.14||


10.37.1a namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tadṛ̱taṁ sa̍paryata |
10.37.1c dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vaspu̱trāya̱ sūryā̍ya śaṁsata ||

nama̍ḥ | mi̱trasya̍ | varu̍ṇasya | cakṣa̍se | ma̱haḥ | de̱vāya̍ | tat | ṛ̱tam | sa̱pa̱rya̱ta̱ |
dū̱re̱-dṛśe̍ | de̱va-jā̍tāya | ke̱tave̍ | di̱vaḥ | pu̱trāya̍ | sūryā̍ya | śa̱ṁsa̱ta̱ ||10.37.1||

10.37.2a sā mā̍ sa̱tyokti̱ḥ pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nnahā̍ni ca |
10.37.2c viśva̍ma̱nyanni vi̍śate̱ yadeja̍ti vi̱śvāhāpo̍ vi̱śvāhode̍ti̱ sūrya̍ḥ ||

sā | mā̱ | sa̱tya-u̍ktiḥ | pari̍ | pā̱tu̱ | vi̱śvata̍ḥ | dyāvā̍ | ca̱ | yatra̍ | ta̱tana̍n | ahā̍ni | ca̱ |
viśva̍m | a̱nyat | ni | vi̱śa̱te̱ | yat | eja̍ti | vi̱śvāhā̍ | āpa̍ḥ | vi̱śvāhā̍ | ut | e̱ti̱ | sūrya̍ḥ ||10.37.2||

10.37.3a na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yade̍ta̱śebhi̍ḥ pata̱rai ra̍tha̱ryasi̍ |
10.37.3c prā̱cīna̍ma̱nyadanu̍ vartate̱ raja̱ uda̱nyena̱ jyoti̍ṣā yāsi sūrya ||

na | te̱ | ade̍vaḥ | pra̱-diva̍ḥ | ni | vā̱sa̱te̱ | yat | e̱ta̱śebhi̍ḥ | pa̱ta̱raiḥ | ra̱tha̱ryasi̍ |
prā̱cīna̍m | a̱nyat | anu̍ | va̱rta̱te̱ | raja̍ḥ | ut | a̱nyena̍ | jyoti̍ṣā | yā̱si̱ | sū̱rya̱ ||10.37.3||

10.37.4a yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍cca̱ viśva̍mudi̱yarṣi̍ bhā̱nunā̍ |
10.37.4c tenā̱smadviśvā̱mani̍rā̱manā̍huti̱mapāmī̍vā̱mapa̍ du̱ṣṣvapnya̍ṁ suva ||

yena̍ | sū̱rya̱ | jyoti̍ṣā | bādha̍se | tama̍ḥ | jaga̍t | ca̱ | viśva̍m | u̱t-i̱yarṣi̍ | bhā̱nunā̍ |
tena̍ | a̱smat | viśvā̍m | ani̍rām | anā̍hutim | apa̍ | amī̍vām | apa̍ | du̱ḥ-svapnya̍m | su̱va̱ ||10.37.4||

10.37.5a viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tamahe̍ḻayannu̱ccara̍si sva̱dhā anu̍ |
10.37.5c yada̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṁ no̍ de̱vā anu̍ maṁsīrata̱ kratu̍m ||

viśva̍sya | hi | pra-i̍ṣitaḥ | rakṣa̍si | vra̱tam | ahe̍ḻayan | u̱t-cara̍si | sva̱dhāḥ | anu̍ |
yat | a̱dya | tvā̱ | sū̱rya̱ | u̱pa̱-bravā̍mahai | tam | na̱ḥ | de̱vāḥ | anu̍ | ma̱ṁsī̱ra̱ta̱ | kratu̍m ||10.37.5||

10.37.6a taṁ no̱ dyāvā̍pṛthi̱vī tanna̱ āpa̱ indra̍ḥ śṛṇvantu ma̱ruto̱ hava̱ṁ vaca̍ḥ |
10.37.6c mā śūne̍ bhūma̱ sūrya̍sya sa̱ṁdṛśi̍ bha̱draṁ jīva̍nto jara̱ṇāma̍śīmahi ||

tam | na̱ḥ | dyāvā̍pṛthi̱vī iti̍ | tat | na̱ḥ | āpa̍ḥ | indra̍ḥ | śṛ̱ṇva̱ntu̱ | ma̱ruta̍ḥ | hava̍m | vaca̍ḥ |
mā | śūne̍ | bhū̱ma̱ | sūrya̍sya | sa̱m-dṛśi̍ | bha̱dram | jīva̍ntaḥ | ja̱ra̱ṇām | a̱śī̱ma̱hi̱ ||10.37.6||

10.37.7a vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
10.37.7c u̱dyanta̍ṁ tvā mitramaho di̱vedi̍ve̱ jyogjī̱vāḥ prati̍ paśyema sūrya ||

vi̱śvāhā̍ | tvā̱ | su̱-mana̍saḥ | su̱-cakṣa̍saḥ | pra̱jā-va̍ntaḥ | a̱na̱mī̱vāḥ | anā̍gasaḥ |
u̱t-yanta̍m | tvā̱ | mi̱tra̱-ma̱ha̱ḥ | di̱ve-di̍ve | jyok | jī̱vāḥ | prati̍ | pa̱śye̱ma̱ | sū̱rya̱ ||10.37.7||

10.37.8a mahi̱ jyoti̱rbibhra̍taṁ tvā vicakṣaṇa̱ bhāsva̍nta̱ṁ cakṣu̍ṣecakṣuṣe̱ maya̍ḥ |
10.37.8c ā̱roha̍ntaṁ bṛha̱taḥ pāja̍sa̱spari̍ va̱yaṁ jī̱vāḥ prati̍ paśyema sūrya ||

mahi̍ | jyoti̍ḥ | bibhra̍tam | tvā̱ | vi̱-ca̱kṣa̱ṇa̱ | bhāsva̍ntam | cakṣu̍ṣe-cakṣuṣe | maya̍ḥ |
ā̱-roha̍ntam | bṛ̱ha̱taḥ | pāja̍saḥ | pari̍ | va̱yam | jī̱vāḥ | prati̍ | pa̱śye̱ma̱ | sū̱rya̱ ||10.37.8||

10.37.9a yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍ḥ |
10.37.9c a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sāvasya̱sodi̍hi ||

yasya̍ | te̱ | viśvā̍ | bhuva̍nāni | ke̱tunā̍ | pra | ca̱ | īra̍te | ni | ca̱ | vi̱śante̍ | a̱ktu-bhi̍ḥ |
a̱nā̱gā̱ḥ-tvena̍ | ha̱ri̱-ke̱śa̱ | sū̱rya̱ | ahnā̍-ahnā | na̱ḥ | vasya̍sā-vasyasā | ut | i̱hi̱ ||10.37.9||

10.37.10a śaṁ no̍ bhava̱ cakṣa̍sā̱ śaṁ no̱ ahnā̱ śaṁ bhā̱nunā̱ śaṁ hi̱mā śaṁ ghṛ̱ṇena̍ |
10.37.10c yathā̱ śamadhva̱ñchamasa̍dduro̱ṇe tatsū̍rya̱ dravi̍ṇaṁ dhehi ci̱tram ||

śam | na̱ḥ | bha̱va̱ | cakṣa̍sā | sam | na̱ḥ | ahnā̍ | śam | bhā̱nunā̍ | śam | hi̱mā | śam | ghṛ̱ṇena̍ |
yathā̍ | śam | adhva̍n | śam | asa̍t | du̱ro̱ṇe | tat | sū̱rya̱ | dravi̍ṇam | dhe̱hi̱ | ci̱tram ||10.37.10||

10.37.11a a̱smāka̍ṁ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
10.37.11c a̱datpiba̍dū̱rjaya̍māna̱māśi̍ta̱ṁ tada̱sme śaṁ yora̍ra̱po da̍dhātana ||

a̱smāka̍m | de̱vā̱ḥ | u̱bhayā̍ya | janma̍ne | śarma̍ | ya̱ccha̱ta̱ | dvi̱-pade̍ | catu̍ḥ-pade |
a̱dat | piba̍t | ū̱rjaya̍mānam | āśi̍tam | tat | a̱sme iti̍ | śam | yoḥ | a̱ra̱paḥ | da̱dhā̱ta̱na̱ ||10.37.11||

10.37.12a yadvo̍ devāścakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱heḻa̍nam |
10.37.12c arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱ntadeno̍ vasavo̱ ni dhe̍tana ||

yat | va̱ḥ | de̱vā̱ḥ | ca̱kṛ̱ma | ji̱hvayā̍ | gu̱ru | mana̍saḥ | vā̱ | pra-yu̍tī | de̱va̱-heḻa̍nam |
arā̍vā | yaḥ | na̱ḥ | a̱bhi | du̱cchu̱na̱-yate̍ | tasmi̍n | tat | ena̍ḥ | va̱sa̱va̱ḥ | ni | dhe̱ta̱na̱ ||10.37.12||


10.38.1a a̱sminna̍ indra pṛtsu̱tau yaśa̍svati̱ śimī̍vati̱ kranda̍si̱ prāva̍ sā̱taye̍ |
10.38.1c yatra̱ goṣā̍tā dhṛṣi̱teṣu̍ khā̱diṣu̱ viṣva̱kpata̍nti di̱dyavo̍ nṛ̱ṣāhye̍ ||

a̱smin | na̱ḥ | i̱ndra̱ | pṛ̱tsu̱tau | yaśa̍svati | śimī̍-vati | kranda̍si | pra | a̱va̱ | sā̱taye̍ |
yatra̍ | go-sā̍tā | dhṛ̱ṣi̱teṣu̍ | khā̱diṣu̍ | viṣva̍k | pata̍nti | di̱dyava̍ḥ | nṛ̱-sahye̍ ||10.38.1||

10.38.2a sa na̍ḥ kṣu̱manta̱ṁ sada̍ne̱ vyū̍rṇuhi̱ goa̍rṇasaṁ ra̱yimi̍ndra śra̱vāyya̍m |
10.38.2c syāma̍ te̱ jaya̍taḥ śakra me̱dino̱ yathā̍ va̱yamu̱śmasi̱ tadva̍so kṛdhi ||

saḥ | na̱ḥ | kṣu̱-manta̍m | sada̍ne | vi | ū̱rṇu̱hi̱ | go-a̍rṇasam | ra̱yim | i̱ndra̱ | śra̱vāyya̍m |
syāma̍ | te̱ | jaya̍taḥ | śa̱kra̱ | me̱dina̍ḥ | yathā̍ | va̱yam | u̱śmasi̍ | tat | va̱so̱ iti̍ | kṛ̱dhi̱ ||10.38.2||

10.38.3a yo no̱ dāsa̱ āryo̍ vā puruṣṭu̱tāde̍va indra yu̱dhaye̱ cike̍tati |
10.38.3c a̱smābhi̍ṣṭe su̱ṣahā̍ḥ santu̱ śatra̍va̱stvayā̍ va̱yaṁ tānva̍nuyāma saṁga̱me ||

yaḥ | na̱ḥ | dāsa̍ḥ | ārya̍ḥ | vā̱ | pu̱ru̱-stu̱ta | ade̍vaḥ | i̱ndra̱ | yu̱dhaye̍ | cike̍tati |
a̱smābhi̍ḥ | te̱ | su̱-sahā̍ḥ | sa̱ntu̱ | śatra̍vaḥ | tvayā̍ | va̱yam | tān | va̱nu̱yā̱ma̱ | sa̱m-ga̱me ||10.38.3||

10.38.4a yo da̱bhrebhi̱rhavyo̱ yaśca̱ bhūri̍bhi̱ryo a̱bhīke̍ varivo̱vinnṛ̱ṣāhye̍ |
10.38.4c taṁ vi̍khā̱de sasni̍ma̱dya śru̱taṁ nara̍ma̱rvāñca̱mindra̱mava̍se karāmahe ||

yaḥ | da̱bhrebhi̍ḥ | havya̍ḥ | yaḥ | ca̱ | bhūri̍-bhiḥ | yaḥ | a̱bhīke̍ | va̱ri̱va̱ḥ-vit | nṛ̱-sahye̍ |
tam | vi̱-khā̱de | sasni̍m | a̱dya | śru̱tam | nara̍m | a̱rvāñca̍m | indra̍m | ava̍se | ka̱rā̱ma̱he̱ ||10.38.4||

10.38.5a sva̱vṛja̱ṁ hi tvāma̱hami̍ndra śu̱śravā̍nānu̱daṁ vṛ̍ṣabha radhra̱coda̍nam |
10.38.5c pra mu̍ñcasva̱ pari̱ kutsā̍di̱hā ga̍hi̱ kimu̱ tvāvā̍nmu̱ṣkayo̍rba̱ddha ā̍sate ||

sva̱-vṛja̍m | hi | tvām | a̱ham | i̱ndra̱ | śu̱śrava̍ | a̱na̱nu̱-dam | vṛ̱ṣa̱bha̱ | ra̱dhra̱-coda̍nam |
pra | mu̱ñca̱sva̱ | pari̍ | kutsā̍t | i̱ha | ā | ga̱hi̱ | kim | ū̱m̐ iti̍ | tvā-vā̍n | mu̱ṣkayo̍ḥ | ba̱ddhaḥ | ā̱sa̱te̱ ||10.38.5||


10.39.1a yo vā̱ṁ pari̍jmā su̱vṛda̍śvinā̱ ratho̍ do̱ṣāmu̱ṣāso̱ havyo̍ ha̱viṣma̍tā |
10.39.1c śa̱śva̱tta̱māsa̱stamu̍ vāmi̱daṁ va̱yaṁ pi̱turna nāma̍ su̱hava̍ṁ havāmahe ||

yaḥ | vā̱m | pari̍-jmā | su̱-vṛt | a̱śvi̱nā̱ | ratha̍ḥ | do̱ṣām | u̱ṣasa̍ḥ | havya̍ḥ | ha̱viṣma̍tā |
śa̱śva̱t-ta̱māsa̍ḥ | tam | ū̱m̐ iti̍ | vā̱m | i̱dam | va̱yam | pi̱tuḥ | na | nāma̍ | su̱-hava̍m | ha̱vā̱ma̱he̱ ||10.39.1||

10.39.2a co̱daya̍taṁ sū̱nṛtā̱ḥ pinva̍ta̱ṁ dhiya̱ utpura̍ṁdhīrīrayata̱ṁ tadu̍śmasi |
10.39.2c ya̱śasa̍ṁ bhā̱gaṁ kṛ̍ṇutaṁ no aśvinā̱ soma̱ṁ na cāru̍ṁ ma̱ghava̍tsu naskṛtam ||

co̱daya̍tam | sū̱nṛtā̍ḥ | pinva̍tam | dhiya̍ḥ | ut | pura̍m-dhīḥ | ī̱ra̱ya̱ta̱m | tat | u̱śma̱si̱ |
ya̱śasa̍m | bhā̱gam | kṛ̱ṇu̱ta̱m | na̱ḥ | a̱śvi̱nā̱ | soma̍m | na | cāru̍m | ma̱ghava̍t-su | na̱ḥ | kṛ̱ta̱m ||10.39.2||

10.39.3a a̱mā̱jura̍ścidbhavatho yu̱vaṁ bhago̍'nā̱śości̍davi̱tārā̍pa̱masya̍ cit |
10.39.3c a̱ndhasya̍ cinnāsatyā kṛ̱śasya̍ cidyu̱vāmidā̍hurbhi̱ṣajā̍ ru̱tasya̍ cit ||

a̱mā̱-jura̍ḥ | ci̱t | bha̱va̱tha̱ḥ | yu̱vam | bhaga̍ḥ | a̱nā̱śoḥ | ci̱t | a̱vi̱tārā̍ | a̱pa̱masya̍ | ci̱t |
a̱ndhasya̍ | ci̱t | nā̱sa̱tyā̱ | kṛ̱śasya̍ | ci̱t | yu̱vām | it | ā̱hu̱ḥ | bhi̱ṣajā̍ | ru̱tasya̍ | ci̱t ||10.39.3||

10.39.4a yu̱vaṁ cyavā̍naṁ sa̱naya̱ṁ yathā̱ ratha̱ṁ puna̱ryuvā̍naṁ ca̱rathā̍ya takṣathuḥ |
10.39.4c niṣṭau̱gryamū̍hathura̱dbhyaspari̱ viśvettā vā̱ṁ sava̍neṣu pra̱vācyā̍ ||

yu̱vam | cyavā̍nam | sa̱naya̍m | yathā̍ | ratha̍m | puna̍ḥ | yuvā̍nam | ca̱rathā̍ya | ta̱kṣa̱thu̱ḥ |
niḥ | tau̱gryam | ū̱ha̱thu̱ḥ | a̱t-bhyaḥ | pari̍ | viśvā̍ | it | tā | vā̱m | sava̍neṣu | pra̱-vācyā̍ ||10.39.4||

10.39.5a pu̱rā̱ṇā vā̍ṁ vī̱ryā̱3̱̍ pra bra̍vā̱ jane'tho̍ hāsathurbhi̱ṣajā̍ mayo̱bhuvā̍ |
10.39.5c tā vā̱ṁ nu navyā̱vava̍se karāmahe̱'yaṁ nā̍satyā̱ śrada̱riryathā̱ dadha̍t ||

pu̱rā̱ṇā | vā̱m | vī̱ryā̍ | pra | bra̱va̱ | jane̍ | atho̱ iti̍ | ha̱ | ā̱sa̱thu̱ḥ | bhi̱ṣajā̍ | ma̱ya̱ḥ-bhuvā̍ |
tā | vā̱m | nu | navyau̍ | ava̍se | ka̱rā̱ma̱he̱ | a̱yam | nā̱sa̱tyā̱ | śrat | a̱riḥ | yathā̍ | dadha̍t ||10.39.5||

10.39.6a i̱yaṁ vā̍mahve śṛṇu̱taṁ me̍ aśvinā pu̱trāye̍va pi̱tarā̱ mahya̍ṁ śikṣatam |
10.39.6c anā̍pi̱rajñā̍ asajā̱tyāma̍tiḥ pu̱rā tasyā̍ a̱bhiśa̍ste̱rava̍ spṛtam ||

i̱yam | vā̱m | a̱hve̱ | śṛ̱ṇu̱tam | me̱ | a̱śvi̱nā̱ | pu̱trāya̍-iva | pi̱tarā̍ | mahya̍m | śi̱kṣa̱ta̱m |
anā̍piḥ | ajñā̍ḥ | a̱sa̱jā̱tyā | ama̍tiḥ | pu̱rā | tasyā̍ḥ | a̱bhi-śa̍steḥ | ava̍ | spṛ̱ta̱m ||10.39.6||

10.39.7a yu̱vaṁ rathe̍na vima̱dāya̍ śu̱ndhyuva̱ṁ nyū̍hathuḥ purumi̱trasya̱ yoṣa̍ṇām |
10.39.7c yu̱vaṁ hava̍ṁ vadhrima̱tyā a̍gacchataṁ yu̱vaṁ suṣu̍tiṁ cakrathu̱ḥ pura̍ṁdhaye ||

yu̱vam | rathe̍na | vi̱-ma̱dāya̍ | śu̱ndhyuva̍m | ni | ū̱ha̱thu̱ḥ | pu̱ru̱-mi̱trasya̍ | yoṣa̍ṇām |
yu̱vam | hava̍m | va̱dhri̱-ma̱tyāḥ | a̱ga̱ccha̱ta̱m | yu̱vam | su-su̍tim | ca̱kra̱thu̱ḥ | pura̍m-dhaye ||10.39.7||

10.39.8a yu̱vaṁ vipra̍sya jara̱ṇāmu̍pe̱yuṣa̱ḥ puna̍ḥ ka̱lera̍kṛṇuta̱ṁ yuva̱dvaya̍ḥ |
10.39.8c yu̱vaṁ vanda̍namṛśya̱dādudū̍pathuryu̱vaṁ sa̱dyo vi̱śpalā̱meta̍ve kṛthaḥ ||

yu̱vam | vipra̍sya | ja̱ra̱ṇām | u̱pa̱-ī̱yuṣa̍ḥ | puna̱riti̍ | ka̱leḥ | a̱kṛ̱ṇu̱ta̱m | yu̱va̱t | vaya̍ḥ |
yu̱vam | vanda̍nam | ṛ̱śya̱-dāt | ut | ū̱pa̱thu̱ḥ | yu̱vam | sa̱dyaḥ | vi̱śpalā̍m | eta̍ve | kṛ̱tha̱ḥ ||10.39.8||

10.39.9a yu̱vaṁ ha̍ re̱bhaṁ vṛ̍ṣaṇā̱ guhā̍ hi̱tamudai̍rayataṁ mamṛ̱vāṁsa̍maśvinā |
10.39.9c yu̱vamṛ̱bīsa̍mu̱ta ta̱ptamatra̍ya̱ oma̍nvantaṁ cakrathuḥ sa̱ptava̍dhraye ||

yu̱vam | ha̱ | re̱bham | vṛ̱ṣa̱ṇā̱ | guhā̍ | hi̱tam | ut | ai̱ra̱ya̱ta̱m | ma̱mṛ̱-vāṁsa̍m | a̱śvi̱nā̱ |
yu̱vam | ṛ̱bīsa̍m | u̱ta | ta̱ptam | atra̍ye | oma̍n-vantam | ca̱kra̱thu̱ḥ | sa̱pta-va̍dhraye ||10.39.9||

10.39.10a yu̱vaṁ śve̱taṁ pe̱dave̍'śvi̱nāśva̍ṁ na̱vabhi̱rvājai̍rnava̱tī ca̍ vā̱jina̍m |
10.39.10c ca̱rkṛtya̍ṁ dadathurdrāva̱yatsa̍kha̱ṁ bhaga̱ṁ na nṛbhyo̱ havya̍ṁ mayo̱bhuva̍m ||

yu̱vam | śve̱tam | pe̱dave̍ | a̱śvi̱nā̱ | aśva̍m | na̱va-bhi̍ḥ | vājai̍ḥ | na̱va̱tī | ca̱ | vā̱jina̍m |
ca̱rkṛtya̍m | da̱da̱thu̱ḥ | dra̱va̱yat-sa̍kham | bhaga̍m | na | nṛ-bhya̍ḥ | havya̍m | ma̱ya̱ḥ-bhuva̍m ||10.39.10||

10.39.11a na taṁ rā̍jānāvadite̱ kuta̍śca̱na nāṁho̍ aśnoti duri̱taṁ naki̍rbha̱yam |
10.39.11c yama̍śvinā suhavā rudravartanī purora̱thaṁ kṛ̍ṇu̱thaḥ patnyā̍ sa̱ha ||

na | tam | rā̱jā̱nau̱ | a̱di̱te̱ | kuta̍ḥ | ca̱na | na | aṁha̍ḥ | a̱śno̱ti̱ | du̱ḥ-i̱tam | naki̍ḥ | bha̱yam |
yam | a̱śvi̱nā̱ | su̱-ha̱vā̱ | ru̱dra̱va̱rta̱nī̱ iti̍ rudra-vartanī | pu̱ra̱ḥ-ra̱tham | kṛ̱ṇu̱thaḥ | patnyā̍ | sa̱ha ||10.39.11||

10.39.12a ā tena̍ yāta̱ṁ mana̍so̱ javī̍yasā̱ ratha̱ṁ yaṁ vā̍mṛ̱bhava̍śca̱krura̍śvinā |
10.39.12c yasya̱ yoge̍ duhi̱tā jāya̍te di̱va u̱bhe aha̍nī su̱dine̍ vi̱vasva̍taḥ ||

ā | tena̍ | yā̱ta̱m | mana̍saḥ | javī̍yasā | ratha̍m | yam | vā̱m | ṛ̱bhava̍ḥ | ca̱kruḥ | a̱śvi̱nā̱ |
yasya̍ | yoge̍ | du̱hi̱tā | jāya̍te | di̱vaḥ | u̱bhe iti̍ | aha̍nī̱ iti̍ | su̱dine̱ iti̍ su̱-dine̍ | vi̱vasva̍taḥ ||10.39.12||

10.39.13a tā va̱rtiryā̍taṁ ja̱yuṣā̱ vi parva̍ta̱mapi̍nvataṁ śa̱yave̍ dhe̱numa̍śvinā |
10.39.13c vṛka̍sya ci̱dvarti̍kāma̱ntarā̱syā̍dyu̱vaṁ śacī̍bhirgrasi̱tāma̍muñcatam ||

tā | va̱rtiḥ | yā̱ta̱m | ja̱yuṣā̍ | vi | parva̍tam | api̍nvatam | śa̱yave̍ | dhe̱num | a̱śvi̱nā̱ |
vṛka̍sya | ci̱t | varti̍kām | a̱ntaḥ | ā̱syā̍t | yu̱vam | śacī̍bhiḥ | gra̱si̱tām | a̱mu̱ñca̱ta̱m ||10.39.13||

10.39.14a e̱taṁ vā̱ṁ stoma̍maśvināvaka̱rmāta̍kṣāma̱ bhṛga̍vo̱ na ratha̍m |
10.39.14c nya̍mṛkṣāma̱ yoṣa̍ṇā̱ṁ na marye̱ nitya̱ṁ na sū̱nuṁ tana̍ya̱ṁ dadhā̍nāḥ ||

e̱tam | vā̱m | stoma̍m | a̱śvi̱nau̱ | a̱ka̱rma̱ | ata̍kṣāma | bhṛga̍vaḥ | na | ratha̍m |
ni | a̱mṛ̱kṣā̱ma̱ | yoṣa̍ṇām | na | marye̍ | nitya̍m | na | sū̱num | tana̍yam | dadhā̍nāḥ ||10.39.14||


10.40.1a ratha̱ṁ yānta̱ṁ kuha̱ ko ha̍ vāṁ narā̱ prati̍ dyu̱manta̍ṁ suvi̱tāya̍ bhūṣati |
10.40.1c prā̱ta̱ryāvā̍ṇaṁ vi̱bhva̍ṁ vi̱śevi̍śe̱ vasto̍rvasto̱rvaha̍mānaṁ dhi̱yā śami̍ ||

ratha̍m | yānta̍m | kuha̍ | kaḥ | ha̱ | vā̱m | na̱rā̱ | prati̍ | dyu̱-manta̍m | su̱vi̱tāya̍ | bhū̱ṣa̱ti̱ |
prā̱ta̱ḥ-yāvā̍nam | vi̱-bhva̍m | vi̱śe-vi̍śe | vasto̍ḥ-vastoḥ | vaha̍mānam | dhi̱yā | śami̍ ||10.40.1||

10.40.2a kuha̍ sviddo̱ṣā kuha̱ vasto̍ra̱śvinā̱ kuhā̍bhipi̱tvaṁ ka̍rata̱ḥ kuho̍ṣatuḥ |
10.40.2c ko vā̍ṁ śayu̱trā vi̱dhave̍va de̱vara̱ṁ marya̱ṁ na yoṣā̍ kṛṇute sa̱dhastha̱ ā ||

kuha̍ | svi̱t | do̱ṣā | kuha̍ | vasto̍ḥ | a̱śvinā̍ | kuha̍ | a̱bhi̱-pi̱tvam | ka̱ra̱ta̱ḥ | kuha̍ | ū̱ṣa̱tu̱ḥ |
kaḥ | vā̱m | śa̱yu̱-trā | vi̱dhavā̍-iva | de̱vara̍m | marya̍m | na | yoṣā̍ | kṛ̱ṇu̱te̱ | sa̱dha-sthe̍ | ā ||10.40.2||

10.40.3a prā̱tarja̍rethe jara̱ṇeva̱ kāpa̍yā̱ vasto̍rvastoryaja̱tā ga̍cchatho gṛ̱ham |
10.40.3c kasya̍ dhva̱srā bha̍vatha̱ḥ kasya̍ vā narā rājapu̱treva̱ sava̱nāva̍ gacchathaḥ ||

prā̱taḥ | ja̱re̱the̱ iti̍ | ja̱ra̱ṇā-i̍va | kāpa̍yā | vasto̍ḥ-vastoḥ | ya̱ja̱tā | ga̱ccha̱tha̱ḥ | gṛ̱ham |
kasya̍ | dhva̱srā | bha̱va̱tha̱ḥ | kasya̍ | vā̱ | na̱rā̱ | rā̱ja̱pu̱trā-i̍va | sava̍nā | ava̍ | ga̱ccha̱tha̱ḥ ||10.40.3||

10.40.4a yu̱vāṁ mṛ̱geva̍ vāra̱ṇā mṛ̍ga̱ṇyavo̍ do̱ṣā vasto̍rha̱viṣā̱ ni hva̍yāmahe |
10.40.4c yu̱vaṁ hotrā̍mṛtu̱thā juhva̍te na̱reṣa̱ṁ janā̍ya vahathaḥ śubhaspatī ||

yu̱vām | mṛ̱gā-i̍va | vā̱ra̱ṇā | mṛ̱ga̱ṇyava̍ḥ | do̱ṣā | vasto̍ḥ | ha̱viṣā̍ | ni | hva̱yā̱ma̱he̱ |
yu̱vam | hotrā̍m | ṛ̱tu̱-thā | juhva̍te | na̱rā̱ | iṣa̍m | janā̍ya | va̱ha̱tha̱ḥ | śu̱bha̱ḥ | pa̱tī̱ iti̍ ||10.40.4||

10.40.5a yu̱vāṁ ha̱ ghoṣā̱ parya̍śvinā ya̱tī rājña̍ ūce duhi̱tā pṛ̱cche vā̍ṁ narā |
10.40.5c bhū̱taṁ me̱ ahna̍ u̱ta bhū̍tama̱ktave'śvā̍vate ra̱thine̍ śakta̱marva̍te ||

yu̱vām | ha̱ | ghoṣā̍ | pari̍ | a̱śvi̱nā̱ | ya̱tī | rājña̍ḥ | ū̱ce̱ | du̱hi̱tā | pṛ̱cche | vā̱m | na̱rā̱ |
bhū̱tam | me̱ | ahne̍ | u̱ta | bhū̱ta̱m | a̱ktave̍ | aśva̍-vate | ra̱thine̍ | śakta̍m | arva̍te ||10.40.5||

10.40.6a yu̱vaṁ ka̱vī ṣṭha̱ḥ parya̍śvinā̱ ratha̱ṁ viśo̱ na kutso̍ jari̱turna̍śāyathaḥ |
10.40.6c yu̱vorha̱ makṣā̱ parya̍śvinā̱ madhvā̱sā bha̍rata niṣkṛ̱taṁ na yoṣa̍ṇā ||

yu̱vam | ka̱vī iti̍ | stha̱ḥ | pari̍ | a̱śvi̱nā̱ | ratha̍m | viśa̍ḥ | na | kutsa̍ḥ | ja̱ri̱tuḥ | na̱śā̱ya̱tha̱ḥ |
yu̱voḥ | ha̱ | makṣā̍ | pari̍ | a̱śvi̱nā̱ | madhu̍ | ā̱sā | bha̱ra̱ta̱ | ni̱ḥ-kṛ̱tam | na | yoṣa̍ṇā ||10.40.6||

10.40.7a yu̱vaṁ ha̍ bhu̱jyuṁ yu̱vama̍śvinā̱ vaśa̍ṁ yu̱vaṁ śi̱ñjāra̍mu̱śanā̱mupā̍rathuḥ |
10.40.7c yu̱vo rarā̍vā̱ pari̍ sa̱khyamā̍sate yu̱vora̱hamava̍sā su̱mnamā ca̍ke ||

yu̱vam | ha̱ | bhu̱jyum | yu̱vam | a̱śvi̱nā̱ | vaśa̍m | yu̱vam | śi̱ñjāra̍m | u̱śanā̍m | upa̍ | ā̱ra̱thu̱ḥ |
yu̱voḥ | rarā̍vā | pari̍ | sa̱khyam | ā̱sa̱te̱ | yu̱voḥ | a̱ham | ava̍sā | su̱mnam | ā | ca̱ke̱ ||10.40.7||

10.40.8a yu̱vaṁ ha̍ kṛ̱śaṁ yu̱vama̍śvinā śa̱yuṁ yu̱vaṁ vi̱dhanta̍ṁ vi̱dhavā̍muruṣyathaḥ |
10.40.8c yu̱vaṁ sa̱nibhya̍ḥ sta̱naya̍ntamaśvi̱nāpa̍ vra̱jamū̍rṇuthaḥ sa̱ptāsya̍m ||

yu̱vam | ha̱ | kṛ̱śam | yu̱vam | a̱śvi̱nā̱ | śa̱yum | yu̱vam | vi̱dhanta̍m | vi̱dhavā̍m | u̱ru̱ṣya̱tha̱ḥ |
yu̱vam | sa̱ni-bhya̍ḥ | sta̱naya̍ntam | a̱śvi̱nā̱ | apa̍ | vra̱jam | ū̱rṇu̱tha̱ḥ | sa̱pta-ā̍syam ||10.40.8||

10.40.9a jani̍ṣṭa̱ yoṣā̍ pa̱taya̍tkanīna̱ko vi cāru̍hanvī̱rudho̍ da̱ṁsanā̱ anu̍ |
10.40.9c āsmai̍ rīyante niva̱neva̱ sindha̍vo̱'smā ahne̍ bhavati̱ tatpa̍titva̱nam ||

jani̍ṣṭa | yoṣā̍ | pa̱taya̍t | ka̱nī̱na̱kaḥ | vi | ca̱ | aru̍han | vī̱rudha̍ḥ | da̱ṁsanā̍ḥ | anu̍ |
ā | a̱smai̱ | rī̱ya̱nte̱ | ni̱va̱nā-i̍va | sindha̍vaḥ | a̱smai | ahne̍ | bha̱va̱ti̱ | tat | pa̱ti̱-tva̱nam ||10.40.9||

10.40.10a jī̱vaṁ ru̍danti̱ vi ma̍yante adhva̱re dī̱rghāmanu̱ prasi̍tiṁ dīdhiyu̱rnara̍ḥ |
10.40.10c vā̱maṁ pi̱tṛbhyo̱ ya i̱daṁ sa̍meri̱re maya̱ḥ pati̍bhyo̱ jana̍yaḥ pari̱ṣvaje̍ ||

jī̱vam | ru̱da̱nti̱ | vi | ma̱ya̱nte̱ | a̱dhva̱re | dī̱rghām | anu̍ | pra-si̍tim | dī̱dhi̱yu̱ḥ | nara̍ḥ |
vā̱mam | pi̱tṛ-bhya̍ḥ | ye | i̱dam | sa̱m-e̱ri̱re | maya̍ḥ | pati̍-bhyaḥ | jana̍yaḥ | pa̱ri̱-svaje̍ ||10.40.10||

10.40.11a na tasya̍ vidma̱ tadu̱ ṣu pra vo̍cata̱ yuvā̍ ha̱ yadyu̍va̱tyāḥ kṣeti̱ yoni̍ṣu |
10.40.11c pri̱yosri̍yasya vṛṣa̱bhasya̍ re̱tino̍ gṛ̱haṁ ga̍memāśvinā̱ tadu̍śmasi ||

na | tasya̍ | vi̱dma̱ | tat | ū̱m̐ iti̍ | su | pra | vo̱ca̱ta̱ | yuvā̍ | ha̱ | yat | yu̱va̱tyāḥ | kṣeti̍ | yoni̍ṣu |
pri̱ya-u̍sriyasya | vṛ̱ṣa̱bhasya̍ | re̱tina̍ḥ | gṛ̱ham | ga̱me̱ma̱ | a̱śvi̱nā̱ | tat | u̱śma̱si̱ ||10.40.11||

10.40.12a ā vā̍magantsuma̱tirvā̍jinīvasū̱ nya̍śvinā hṛ̱tsu kāmā̍ ayaṁsata |
10.40.12c abhū̍taṁ go̱pā mi̍thu̱nā śu̍bhaspatī pri̱yā a̍rya̱mṇo duryā̍m̐ aśīmahi ||

ā | vā̱m | a̱ga̱n | su̱-ma̱tiḥ | vā̱ji̱nī̱va̱sū̱ iti̍ vājinī-vasū | ni | a̱śvi̱nā̱ | hṛ̱t-su | kāmā̍ḥ | a̱ya̱ṁsa̱ta̱ |
abhū̍tam | go̱pā | mi̱thu̱nā | śu̱bha̱ḥ | pa̱tī̱ iti̍ | pri̱yāḥ | a̱rya̱mṇaḥ | duryā̍n | a̱śī̱ma̱hi̱ ||10.40.12||

10.40.13a tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā dha̱ttaṁ ra̱yiṁ sa̱havī̍raṁ vaca̱syave̍ |
10.40.13c kṛ̱taṁ tī̱rthaṁ su̍prapā̱ṇaṁ śu̍bhaspatī sthā̱ṇuṁ pa̍the̱ṣṭhāmapa̍ durma̱tiṁ ha̍tam ||

tā | ma̱nda̱sā̱nā | manu̍ṣaḥ | du̱ro̱ṇe | ā | dha̱ttam | ra̱yim | sa̱ha-vī̍ram | va̱ca̱syave̍ |
kṛ̱tam | tī̱rtham | su̱-pra̱pā̱nam | śu̱bha̱ḥ | pa̱tī̱ iti̍ | sthā̱ṇum | pa̱the̱-sthām | apa̍ | du̱ḥ-ma̱tim | ha̱ta̱m ||10.40.13||

10.40.14a kva̍ svida̱dya ka̍ta̱māsva̱śvinā̍ vi̱kṣu da̱srā mā̍dayete śu̱bhaspatī̍ |
10.40.14c ka ī̱ṁ ni ye̍me kata̱masya̍ jagmatu̱rvipra̍sya vā̱ yaja̍mānasya vā gṛ̱ham ||

kva̍ | svi̱t | a̱dya | ka̱ta̱māsu̍ | a̱śvinā̍ | vi̱kṣu | da̱srā | mā̱da̱ye̱te̱ iti̍ | śu̱bhaḥ | patī̱ iti̍ |
kaḥ | ī̱m | ni | ye̱me̱ | ka̱ta̱masya̍ | ja̱gma̱tu̱ḥ | vipra̍sya | vā̱ | yaja̍mānasya | vā̱ | gṛ̱ham ||10.40.14||


10.41.1a sa̱mā̱namu̱ tyaṁ pu̍ruhū̱tamu̱kthyaṁ1̱̍ ratha̍ṁ trica̱kraṁ sava̍nā̱ gani̍gmatam |
10.41.1c pari̍jmānaṁ vida̱thya̍ṁ suvṛ̱ktibhi̍rva̱yaṁ vyu̍ṣṭā u̱ṣaso̍ havāmahe ||

sa̱mā̱nam | ū̱m̐ iti̍ | tyam | pu̱ru̱-hū̱tam | u̱kthya̍m | ratha̍m | tri̱-ca̱kram | sava̍nā | gani̍gmatam |
pari̍-jmānam | vi̱da̱thya̍m | su̱vṛ̱kti-bhi̍ḥ | va̱yam | vi-u̍ṣṭau | u̱ṣasa̍ḥ | ha̱vā̱ma̱he̱ ||10.41.1||

10.41.2a prā̱ta̱ryuja̍ṁ nāsa̱tyādhi̍ tiṣṭhathaḥ prāta̱ryāvā̍ṇaṁ madhu̱vāha̍na̱ṁ ratha̍m |
10.41.2c viśo̱ yena̱ gaccha̍tho̱ yajva̍rīrnarā kī̱reści̍dya̱jñaṁ hotṛ̍mantamaśvinā ||

prā̱ta̱ḥ-yuja̍m | nā̱sa̱tyā̱ | adhi̍ | ti̱ṣṭha̱tha̱ḥ | prā̱ta̱ḥ-yāvā̍nam | ma̱dhu̱-vāha̍nam | ratha̍m |
viśa̍ḥ | yena̍ | gaccha̍taḥ | yajva̍rīḥ | na̱rā̱ | kī̱reḥ | ci̱t | ya̱jñam | hotṛ̍-mantam | a̱śvi̱nā̱ ||10.41.2||

10.41.3a a̱dhva̱ryuṁ vā̱ madhu̍pāṇiṁ su̱hastya̍ma̱gnidha̍ṁ vā dhṛ̱tada̍kṣa̱ṁ damū̍nasam |
10.41.3c vipra̍sya vā̱ yatsava̍nāni̱ gaccha̱tho'ta̱ ā yā̍taṁ madhu̱peya̍maśvinā ||

a̱dhva̱ryum | vā̱ | madhu̍-pāṇim | su̱-hastya̍m | a̱gnidha̍m | vā̱ | dhṛ̱ta-da̍kṣam | damū̍nasam |
vipra̍sya | vā̱ | yat | sava̍nāni | gaccha̍thaḥ | ata̍ḥ | ā | yā̱ta̱m | ma̱dhu̱-peya̍m | a̱śvi̱nā̱ ||10.41.3||


10.42.1a aste̍va̱ su pra̍ta̱raṁ lāya̱masya̱nbhūṣa̍nniva̱ pra bha̍rā̱ stoma̍masmai |
10.42.1c vā̱cā vi̍prāstarata̱ vāca̍ma̱ryo ni rā̍maya jarita̱ḥ soma̱ indra̍m ||

astā̍-iva | su | pra̱-ta̱ram | lāya̍m | asya̍n | bhūṣa̍n-iva | pra | bha̱ra̱ | stoma̍m | a̱smai̱ |
vā̱cā | vi̱prā̱ḥ | ta̱ra̱ta̱ | vāca̍m | a̱ryaḥ | ni | ra̱ma̱ya̱ | ja̱ri̱ta̱riti̍ | some̍ | indra̍m ||10.42.1||

10.42.2a dohe̍na̱ gāmupa̍ śikṣā̱ sakhā̍ya̱ṁ pra bo̍dhaya jaritarjā̱ramindra̍m |
10.42.2c kośa̱ṁ na pū̱rṇaṁ vasu̍nā̱ nyṛ̍ṣṭa̱mā cyā̍vaya magha̱deyā̍ya̱ śūra̍m ||

dohe̍na | gām | upa̍ | śi̱kṣa̱ | sakhā̍yam | pra | bo̱dha̱ya̱ | ja̱ri̱ta̱ḥ | jā̱ram | indra̍m |
kośa̍m | na | pū̱rṇam | vasu̍nā | ni-ṛ̍ṣṭam | ā | cya̱va̱ya̱ | ma̱gha̱-deyā̍ya | śūra̍m ||10.42.2||

10.42.3a kima̱ṅga tvā̍ maghavanbho̱jamā̍huḥ śiśī̱hi mā̍ śiśa̱yaṁ tvā̍ śṛṇomi |
10.42.3c apna̍svatī̱ mama̱ dhīra̍stu śakra vasu̱vida̱ṁ bhaga̍mi̱ndrā bha̍rā naḥ ||

kim | a̱ṅga | tvā̱ | ma̱gha̱-va̱n | bho̱jam | ā̱hu̱ḥ | śi̱śī̱hi | mā̱ | śi̱śa̱yam | tvā̱ | śṛ̱ṇo̱mi̱ |
apna̍svatī | mama̍ | dhīḥ | a̱stu̱ | śa̱kra̱ | va̱su̱-vida̍m | bhaga̍m | i̱ndra̱ | ā | bha̱ra̱ | na̱ḥ ||10.42.3||

10.42.4a tvāṁ janā̍ mamasa̱tyeṣvi̍ndra saṁtasthā̱nā vi hva̍yante samī̱ke |
10.42.4c atrā̱ yuja̍ṁ kṛṇute̱ yo ha̱viṣmā̱nnāsu̍nvatā sa̱khyaṁ va̍ṣṭi̱ śūra̍ḥ ||

tvām | janā̍ḥ | ma̱ma̱-sa̱tyeṣu̍ | i̱ndra̱ | sa̱m-ta̱sthā̱nāḥ | vi | hva̱ya̱nte̱ | sa̱m-ī̱ke |
atra̍ | yuja̍m | kṛ̱ṇu̱te̱ | yaḥ | ha̱viṣmā̍n | na | asu̍nvatā | sa̱khyam | va̱ṣṭi̱ | śūra̍ḥ ||10.42.4||

10.42.5a dhana̱ṁ na spa̱ndraṁ ba̍hu̱laṁ yo a̍smai tī̱vrāntsomā̍m̐ āsu̱noti̱ praya̍svān |
10.42.5c tasmai̱ śatrū̍ntsu̱tukā̍nprā̱tarahno̱ ni svaṣṭrā̍nyu̱vati̱ hanti̍ vṛ̱tram ||

dhana̍m | na | spa̱ndram | ba̱hu̱lam | yaḥ | a̱smai̱ | tī̱vrān | somā̍n | ā̱-su̱noti̍ | praya̍svān |
tasmai̍ | śatrū̍n | su̱-tukā̍n | prā̱taḥ | ahna̍ḥ | ni | su̱-aṣṭrā̍n | yu̱vati̍ | hanti̍ | vṛ̱tram ||10.42.5||

10.42.6a yasmi̍nva̱yaṁ da̍dhi̱mā śaṁsa̱mindre̱ yaḥ śi̱śrāya̍ ma̱ghavā̱ kāma̍ma̱sme |
10.42.6c ā̱rācci̱tsanbha̍yatāmasya̱ śatru̱rnya̍smai dyu̱mnā janyā̍ namantām ||

yasmi̍n | va̱yam | da̱dhi̱ma | śaṁsa̍m | indre̍ | yaḥ | śi̱śrāya̍ | ma̱gha-vā̍ | kāma̍m | a̱sme iti̍ |
ā̱rāt | ci̱t | san | bha̱ya̱tā̱m | a̱sya̱ | śatru̍ḥ | ni | a̱smai̱ | dyu̱mnā | janyā̍ | na̱ma̱ntā̱m ||10.42.6||

10.42.7a ā̱rācchatru̱mapa̍ bādhasva dū̱ramu̱gro yaḥ śamba̍ḥ puruhūta̱ tena̍ |
10.42.7c a̱sme dhe̍hi̱ yava̍ma̱dgoma̍dindra kṛ̱dhī dhiya̍ṁ jari̱tre vāja̍ratnām ||

ā̱rāt | śatru̍m | apa̍ | bā̱dha̱sva̱ | dū̱ram | u̱graḥ | yaḥ | śamba̍ḥ | pu̱ru̱-hū̱ta̱ | tena̍ |
a̱sme iti̍ | dhe̱hi̱ | yava̍-mat | go-ma̍t | i̱ndra̱ | kṛ̱dhi | dhiya̍m | ja̱ri̱tre | vāja̍-ratnām ||10.42.7||

10.42.8a pra yama̱ntarvṛ̍ṣasa̱vāso̱ agma̍ntī̱vrāḥ somā̍ bahu̱lāntā̍sa̱ indra̍m |
10.42.8c nāha̍ dā̱māna̍ṁ ma̱ghavā̱ ni ya̍ṁsa̱nni su̍nva̱te va̍hati̱ bhūri̍ vā̱mam ||

pra | yam | a̱ntaḥ | vṛ̱ṣa̱-sa̱vāsa̍ḥ | agma̍n | tī̱vrāḥ | somā̍ḥ | ba̱hu̱la-a̍ntāsaḥ | indra̍m |
na | aha̍ | dā̱māna̍m | ma̱gha-vā̍ | ni | ya̱ṁsa̱t | ni | su̱nva̱te | va̱ha̱ti̱ | bhūri̍ | vā̱mam ||10.42.8||

10.42.9a u̱ta pra̱hāma̍ti̱dīvyā̍ jayāti kṛ̱taṁ yacchva̱ghnī vi̍ci̱noti̍ kā̱le |
10.42.9c yo de̱vakā̍mo̱ na dhanā̍ ruṇaddhi̱ samittaṁ rā̱yā sṛ̍jati sva̱dhāvā̍n ||

u̱ta | pra̱-hām | a̱ti̱-dīvya̍ | ja̱yā̱ti̱ | kṛ̱tam | yat | śva̱-ghnī | vi̱-ci̱noti̍ | kā̱le |
yaḥ | de̱va-kā̍maḥ | na | dhanā̍ | ru̱ṇa̱ddhi̱ | sam | it | tam | rā̱yā | sṛ̱ja̱ti̱ | sva̱dhā-vā̍n ||10.42.9||

10.42.10a gobhi̍ṣṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍ṁ puruhūta̱ viśvā̍m |
10.42.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍nya̱smāke̍na vṛ̱jane̍nā jayema ||

gobhi̍ḥ | ta̱re̱ma̱ | ama̍tim | du̱ḥ-evā̍m | yave̍na | kṣudha̍m | pu̱ru̱-hū̱ta̱ | viśvā̍m |
va̱yam | rāja̍-bhiḥ | pra̱tha̱māḥ | dhanā̍ni | a̱smāke̍na | vṛ̱jane̍na | ja̱ye̱ma̱ ||10.42.10||

10.42.11a bṛha̱spati̍rna̱ḥ pari̍ pātu pa̱ścādu̱totta̍rasmā̱dadha̍rādaghā̱yoḥ |
10.42.11c indra̍ḥ pu̱rastā̍du̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||

bṛha̱spati̍ḥ | na̱ḥ | pari̍ | pā̱tu̱ | pa̱ścāt | u̱ta | ut-ta̍rasmāt | adha̍rāt | a̱gha̱-yoḥ |
indra̍ḥ | pu̱rastā̍t | u̱ta | ma̱dhya̱taḥ | na̱ḥ | sakhā̍ | sakhi̍-bhyaḥ | vari̍vaḥ | kṛ̱ṇo̱tu̱ ||10.42.11||


10.43.1a acchā̍ ma̱ indra̍ṁ ma̱taya̍ḥ sva̱rvida̍ḥ sa̱dhrīcī̱rviśvā̍ uśa̱tīra̍nūṣata |
10.43.1c pari̍ ṣvajante̱ jana̍yo̱ yathā̱ pati̱ṁ marya̱ṁ na śu̱ndhyuṁ ma̱ghavā̍namū̱taye̍ ||

accha̍ | me̱ | indra̍m | ma̱taya̍ḥ | sva̱ḥ-vida̍ḥ | sa̱dhrīcī̍ḥ | viśvā̍ḥ | u̱śa̱tīḥ | a̱nū̱ṣa̱ta̱ |
pari̍ | sva̱ja̱nte̱ | jana̍yaḥ | yathā̍ | pati̍m | marya̍m | na | śu̱ndhyum | ma̱gha-vā̍nam | ū̱taye̍ ||10.43.1||

10.43.2a na ghā̍ tva̱drigapa̍ veti me̱ mana̱stve itkāma̍ṁ puruhūta śiśraya |
10.43.2c rāje̍va dasma̱ ni ṣa̱do'dhi̍ ba̱rhiṣya̱smintsu some̍'va̱pāna̍mastu te ||

na | gha̱ | tva̱drik | apa̍ | ve̱ti̱ | me̱ | mana̍ḥ | tve iti̍ | it | kāma̍m | pu̱ru̱-hū̱ta̱ | śi̱śra̱ya̱ |
rājā̍-iva | da̱sma̱ | ni | sa̱da̱ḥ | adhi̍ | ba̱rhiṣi̍ | a̱smin | su | some̍ | a̱va̱-pāna̍m | a̱stu̱ | te̱ ||10.43.2||

10.43.3a vi̱ṣū̱vṛdindro̱ ama̍teru̱ta kṣu̱dhaḥ sa idrā̱yo ma̱ghavā̱ vasva̍ īśate |
10.43.3c tasyedi̱me pra̍va̱ṇe sa̱pta sindha̍vo̱ vayo̍ vardhanti vṛṣa̱bhasya̍ śu̱ṣmiṇa̍ḥ ||

vi̱ṣu̱-vṛt | indra̍ḥ | ama̍teḥ | u̱t | kṣu̱dhaḥ | saḥ | it | rā̱yaḥ | ma̱gha-vā̍ | vasva̍ḥ | ī̱śa̱te̱ |
tasya̍ | it | i̱me | pra̱va̱ṇe | sa̱pta | sindha̍vaḥ | vaya̍ḥ | va̱rdha̱nti̱ | vṛ̱ṣa̱bhasya̍ | śu̱ṣmiṇa̍ḥ ||10.43.3||

10.43.4a vayo̱ na vṛ̱kṣaṁ su̍palā̱śamāsa̍da̱ntsomā̍sa̱ indra̍ṁ ma̱ndina̍ścamū̱ṣada̍ḥ |
10.43.4c praiṣā̱manī̍ka̱ṁ śava̍sā̱ davi̍dyutadvi̱datsva1̱̍rmana̍ve̱ jyoti̱rārya̍m ||

vaya̍ḥ | na | vṛ̱kṣam | su̱-pa̱lā̱śam | ā | a̱sa̱da̱n | somā̍saḥ | indra̍m | ma̱ndina̍ḥ | ca̱mū̱-sada̍ḥ |
pra | e̱ṣā̱m | anī̍kam | śava̍sā | davi̍dyutat | vi̱dat | sva̍ḥ | mana̍ve | jyoti̍ḥ | ārya̍m ||10.43.4||

10.43.5a kṛ̱taṁ na śva̱ghnī vi ci̍noti̱ deva̍ne sa̱ṁvarga̱ṁ yanma̱ghavā̱ sūrya̱ṁ jaya̍t |
10.43.5c na tatte̍ a̱nyo anu̍ vī̱rya̍ṁ śaka̱nna pu̍rā̱ṇo ma̍ghava̱nnota nūta̍naḥ ||

kṛ̱tam | na | śva̱-ghnī | vi | ci̱no̱ti̱ | deva̍ne | sa̱m-varga̍m | yat | ma̱gha-vā̍ | sūrya̍m | jaya̍t |
na | tat | te̱ | a̱nyaḥ | anu̍ | vī̱rya̍m | śa̱ka̱t | na | pu̱rā̱ṇaḥ | ma̱gha̱-va̱n | na | u̱ta | nūta̍naḥ ||10.43.5||

10.43.6a viśa̍ṁviśaṁ ma̱ghavā̱ parya̍śāyata̱ janā̍nā̱ṁ dhenā̍ ava̱cāka̍śa̱dvṛṣā̍ |
10.43.6c yasyāha̍ śa̱kraḥ sava̍neṣu̱ raṇya̍ti̱ sa tī̱vraiḥ somai̍ḥ sahate pṛtanya̱taḥ ||

viśa̍m-viśam | ma̱gha-vā̍ | pari̍ | a̱śā̱ya̱ta̱ | janā̍nām | dhenā̍ḥ | a̱va̱-cāka̍śat | vṛṣā̍ |
yasya̍ | aha̍ | śa̱kraḥ | sava̍neṣu | raṇya̍ti | saḥ | tī̱vraiḥ | somai̍ḥ | sa̱ha̱te̱ | pṛ̱ta̱nya̱taḥ ||10.43.6||

10.43.7a āpo̱ na sindhu̍ma̱bhi yatsa̱makṣa̍ra̱ntsomā̍sa̱ indra̍ṁ ku̱lyā i̍va hra̱dam |
10.43.7c vardha̍nti̱ viprā̱ maho̍ asya̱ sāda̍ne̱ yava̱ṁ na vṛ̱ṣṭirdi̱vyena̱ dānu̍nā ||

āpa̍ḥ | na | sindhu̍m | a̱bhi | yat | sa̱m-akṣa̍ran | somā̍saḥ | indra̍m | ku̱lyāḥ-i̍va | hra̱dam |
vardha̍nti | viprā̍ḥ | maha̍ḥ | a̱sya̱ | sada̍ne | yava̍m | na | vṛ̱ṣṭiḥ | di̱vyena̍ | dānu̍nā ||10.43.7||

10.43.8a vṛṣā̱ na kru̱ddhaḥ pa̍taya̱draja̱ḥsvā yo a̱ryapa̍tnī̱rakṛ̍ṇodi̱mā a̱paḥ |
10.43.8c sa su̍nva̱te ma̱ghavā̍ jī̱radā̍na̱ve'vi̍nda̱jjyoti̱rmana̍ve ha̱viṣma̍te ||

vṛṣā̍ | na | kru̱ddhaḥ | pa̱ta̱ya̱t | raja̍ḥ-su | ā | yaḥ | a̱rya-pa̍tnīḥ | akṛ̍ṇot | i̱māḥ | a̱paḥ |
saḥ | su̱nva̱te | ma̱gha-vā̍ | jī̱ra-dā̍nave | avi̍ndat | jyoti̍ḥ | mana̍ve | ha̱viṣma̍te ||10.43.8||

10.43.9a ujjā̍yatāṁ para̱śurjyoti̍ṣā sa̱ha bhū̱yā ṛ̱tasya̍ su̱dughā̍ purāṇa̱vat |
10.43.9c vi ro̍catāmaru̱ṣo bhā̱nunā̱ śuci̱ḥ sva1̱̍rṇa śu̱kraṁ śu̍śucīta̱ satpa̍tiḥ ||

ut | jā̱ya̱tā̱m | pa̱ra̱śuḥ | jyoti̍ṣā | sa̱ha | bhū̱yāḥ | ṛ̱tasya̍ | su̱-dughā̍ | pu̱rā̱ṇa̱-vat |
vi | ro̱ca̱tā̱m | a̱ru̱ṣaḥ | bhā̱nunā̍ | śuci̍ḥ | sva̍ḥ | na | śu̱kram | śu̱śu̱cī̱ta̱ | sat-pa̍tiḥ ||10.43.9||

10.43.10a gobhi̍ṣṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍ṁ puruhūta̱ viśvā̍m |
10.43.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍nya̱smāke̍na vṛ̱jane̍nā jayema ||

gobhi̍ḥ | ta̱re̱ma̱ | ama̍tim | du̱ḥ-evā̍m | yave̍na | kṣudha̍m | pu̱ru̱-hū̱ta̱ | viśvā̍m |
va̱yam | rāja̍-bhiḥ | pra̱tha̱māḥ | dhanā̍ni | a̱smāke̍na | vṛ̱jane̍na | ja̱ye̱ma̱ ||10.43.10||

10.43.11a bṛha̱spati̍rna̱ḥ pari̍ pātu pa̱ścādu̱totta̍rasmā̱dadha̍rādaghā̱yoḥ |
10.43.11c indra̍ḥ pu̱rastā̍du̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||

bṛha̱spati̍ḥ | na̱ḥ | pari̍ | pā̱tu̱ | pa̱ścāt | u̱ta | ut-ta̍rasmāt | adha̍rāt | a̱gha̱-yoḥ |
indra̍ḥ | pu̱rastā̍t | u̱ta | ma̱dhya̱taḥ | na̱ḥ | sakhā̍ | sakhi̍-bhyaḥ | vari̍vaḥ | kṛ̱ṇo̱tu̱ ||10.43.11||


10.44.1a ā yā̱tvindra̱ḥ svapa̍ti̱rmadā̍ya̱ yo dharma̍ṇā tūtujā̱nastuvi̍ṣmān |
10.44.1c pra̱tva̱kṣā̱ṇo ati̱ viśvā̱ sahā̍ṁsyapā̱reṇa̍ maha̱tā vṛṣṇye̍na ||

ā | yā̱tu̱ | indra̍ḥ | sva-pa̍tiḥ | madā̍ya | yaḥ | dharma̍ṇā | tū̱tu̱jā̱naḥ | tuvi̍ṣmān |
pra̱-tva̱kṣā̱ṇaḥ | ati̍ | viśvā̍ | sahā̍ṁsi | a̱pā̱reṇa̍ | ma̱ha̱tā | vṛṣṇye̍na ||10.44.1||

10.44.2a su̱ṣṭhāmā̱ ratha̍ḥ su̱yamā̱ harī̍ te mi̱myakṣa̱ vajro̍ nṛpate̱ gabha̍stau |
10.44.2c śībha̍ṁ rājantsu̱pathā yā̍hya̱rvāṅvardhā̍ma te pa̱puṣo̱ vṛṣṇyā̍ni ||

su̱-sthāmā̍ | ratha̍ḥ | su̱-yamā̍ | harī̱ iti̍ | te̱ | mi̱myakṣa̍ | vajra̍ḥ | nṛ̱-pa̱te̱ | gabha̍stau |
śībha̍m | rā̱ja̱n | su̱-pathā̍ | ā | yā̱hi̱ | a̱rvāṅ | vardhā̍ma | te̱ | pa̱puṣa̍ḥ | vṛṣṇyā̍ni ||10.44.2||

10.44.3a endra̱vāho̍ nṛ̱pati̱ṁ vajra̍bāhumu̱gramu̱grāsa̍stavi̱ṣāsa̍ enam |
10.44.3c pratva̍kṣasaṁ vṛṣa̱bhaṁ sa̱tyaśu̍ṣma̱mema̍sma̱trā sa̍dha̱mādo̍ vahantu ||

ā | i̱ndra̱-vāha̍ḥ | nṛ̱-pati̍m | vajra̍-bāhum | u̱gram | u̱grāsa̍ḥ | ta̱vi̱ṣāsa̍ḥ | e̱na̱m |
pra-tva̍kṣasam | vṛ̱ṣa̱bham | sa̱tya-śu̍ṣmam | ā | ī̱m | a̱sma̱-trā | sa̱dha̱-māda̍ḥ | va̱ha̱ntu̱ ||10.44.3||

10.44.4a e̱vā pati̍ṁ droṇa̱sāca̱ṁ sace̍tasamū̱rjaḥ ska̱mbhaṁ dha̱ruṇa̱ ā vṛ̍ṣāyase |
10.44.4c oja̍ḥ kṛṣva̱ saṁ gṛ̍bhāya̱ tve apyaso̱ yathā̍ keni̱pānā̍mi̱no vṛ̱dhe ||

e̱va | pati̍m | dro̱ṇa̱-sāca̍m | sa-ce̍tasam | ū̱rjaḥ | ska̱mbham | dha̱ruṇe̍ | ā | vṛ̱ṣa̱-ya̱se̱ |
oja̍ḥ | kṛ̱ṣva̱ | sam | gṛ̱bhā̱ya̱ | tve iti̍ | api̍ | asa̍ḥ | yathā̍ | ke̱-ni̱pānā̍m | i̱naḥ | vṛ̱dhe ||10.44.4||

10.44.5a gama̍nna̱sme vasū̱nyā hi śaṁsi̍ṣaṁ svā̱śiṣa̱ṁ bhara̱mā yā̍hi so̱mina̍ḥ |
10.44.5c tvamī̍śiṣe̱ sāsminnā sa̍tsi ba̱rhiṣya̍nādhṛ̱ṣyā tava̱ pātrā̍ṇi̱ dharma̍ṇā ||

gama̍n | a̱sme iti̍ | vasū̍ni | ā | hi | śaṁsi̍ṣam | su̱-ā̱śiṣa̍m | bhara̍m | ā | yā̱hi̱ | so̱mina̍ḥ |
tvam | ī̱śi̱ṣe̱ | saḥ | a̱smin | ā | sa̱tsi̱ | ba̱rhiṣi̍ | a̱nā̱dhṛ̱ṣyā | tava̍ | pātrā̍ṇi | dharma̍ṇā ||10.44.5||

10.44.6a pṛtha̱kprāya̍npratha̱mā de̱vahū̍ta̱yo'kṛ̍ṇvata śrava̱syā̍ni du̱ṣṭarā̍ |
10.44.6c na ye śe̱kurya̱jñiyā̱ṁ nāva̍mā̱ruha̍mī̱rmaiva te nya̍viśanta̱ kepa̍yaḥ ||

pṛtha̍k | pra | ā̱ya̱n | pra̱tha̱māḥ | de̱va-hū̍tayaḥ | akṛ̍ṇvata | śra̱va̱syā̍ni | du̱starā̍ |
na | ye | śe̱kuḥ | ya̱jñiyā̍m | nāva̍m | ā̱-ruha̍m | ī̱rmā | e̱va | te | ni | a̱vi̱śa̱nta̱ | kepa̍yaḥ ||10.44.6||

10.44.7a e̱vaivāpā̱gapa̍re santu dū̱ḍhyo'śvā̱ yeṣā̍ṁ du̱ryuja̍ āyuyu̱jre |
10.44.7c i̱tthā ye prāgupa̍re̱ santi̍ dā̱vane̍ pu̱rūṇi̱ yatra̍ va̱yunā̍ni̱ bhoja̍nā ||

e̱va | e̱va | apā̍k | apa̍re | sa̱ntu̱ | du̱ḥ-dhya̍ḥ | aśvā̍ḥ | yeṣā̍m | du̱ḥ-yuja̍ḥ | ā̱-yu̱yu̱jre |
i̱tthā | ye | prāk | upa̍re | santi̍ | dā̱vane̍ | pu̱rūṇi̍ | yatra̍ | va̱yunā̍ni | bhoja̍nā ||10.44.7||

10.44.8a gi̱rīm̐rajrā̱nreja̍mānām̐ adhāraya̱ddyauḥ kra̍ndada̱ntari̍kṣāṇi kopayat |
10.44.8c sa̱mī̱cī̱ne dhi̱ṣaṇe̱ vi ṣka̍bhāyati̱ vṛṣṇa̍ḥ pī̱tvā mada̍ u̱kthāni̍ śaṁsati ||

gi̱rīn | ajrā̍n | reja̍mānān | a̱dhā̱ra̱ya̱t | dyauḥ | kra̱nda̱t | a̱ntari̍kṣāṇi | ko̱pa̱ya̱t |
sa̱mī̱cī̱ne iti̍ sa̱m-ī̱cī̱ne | dhi̱ṣaṇe̱ iti̍ | vi | ska̱bhā̱ya̱ti̱ | vṛṣṇa̍ḥ | pī̱tvā | made̍ | u̱kthāni̍ | śa̱ṁsa̱ti̱ ||10.44.8||

10.44.9a i̱maṁ bi̍bharmi̱ sukṛ̍taṁ te aṅku̱śaṁ yenā̍ru̱jāsi̍ maghavañchaphā̱ruja̍ḥ |
10.44.9c a̱smintsu te̱ sava̍ne astvo̱kya̍ṁ su̱ta i̱ṣṭau ma̍ghavanbo̱dhyābha̍gaḥ ||

i̱mam | bi̱bha̱rmi̱ | su-kṛ̍tam | te̱ | a̱ṅku̱śam | yena̍ | ā̱-ru̱jāsi̍ | ma̱gha̱-va̱n | śa̱pha̱-ā̱ruja̍ḥ |
a̱smin | su | te̱ | sava̍ne | a̱stu̱ | o̱kya̍m | su̱te | i̱ṣṭau | ma̱gha̱-va̱n | bo̱dhi̱ | ā-bha̍gaḥ ||10.44.9||

10.44.10a gobhi̍ṣṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍ṁ puruhūta̱ viśvā̍m |
10.44.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍nya̱smāke̍na vṛ̱jane̍nā jayema ||

gobhi̍ḥ | ta̱re̱ma̱ | ama̍tim | du̱ḥ-evā̍m | yave̍na | kṣudha̍m | pu̱ru̱-hū̱ta̱ | viśvā̍m |
va̱yam | rāja̍-bhiḥ | pra̱tha̱māḥ | dhanā̍ni | a̱smāke̍na | vṛ̱jane̍na | ja̱ye̱ma̱ ||10.44.10||

10.44.11a bṛha̱spati̍rna̱ḥ pari̍ pātu pa̱ścādu̱totta̍rasmā̱dadha̍rādaghā̱yoḥ |
10.44.11c indra̍ḥ pu̱rastā̍du̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||

bṛha̱spati̍ḥ | na̱ḥ | pari̍ | pā̱tu̱ | pa̱ścāt | u̱ta | ut-ta̍rasmāt | adha̍rāt | a̱gha̱-yoḥ |
indra̍ḥ | pu̱rastā̍t | u̱ta | ma̱dhya̱taḥ | na̱ḥ | sakhā̍ | sakhi̍-bhyaḥ | vari̍vaḥ | kṛ̱ṇo̱tu̱ ||10.44.11||


10.45.1a di̱vaspari̍ pratha̱maṁ ja̍jñe a̱gnira̱smaddvi̱tīya̱ṁ pari̍ jā̱tave̍dāḥ |
10.45.1c tṛ̱tīya̍ma̱psu nṛ̱maṇā̱ aja̍sra̱mindhā̍na enaṁ jarate svā̱dhīḥ ||

di̱vaḥ | pari̍ | pra̱tha̱mam | ja̱jñe̱ | a̱gniḥ | a̱smat | dvi̱tīya̍m | pari̍ | jā̱ta-ve̍dāḥ |
tṛ̱tīya̍m | a̱p-su | nṛ̱-manā̍ḥ | aja̍sram | indhā̍naḥ | e̱na̱m | ja̱ra̱te̱ | su̱-ā̱dhīḥ ||10.45.1||

10.45.2a vi̱dmā te̍ agne tre̱dhā tra̱yāṇi̍ vi̱dmā te̱ dhāma̱ vibhṛ̍tā puru̱trā |
10.45.2c vi̱dmā te̱ nāma̍ para̱maṁ guhā̱ yadvi̱dmā tamutsa̱ṁ yata̍ āja̱gantha̍ ||

vi̱dma | te̱ | a̱gne̱ | tre̱dhā | tra̱yāṇi̍ | vi̱dma | te̱ | dhāma̍ | vi-bhṛ̍tā | pu̱ru̱-trā |
vi̱dma | te̱ | nāma̍ | pa̱ra̱mam | guhā̍ | yat | vi̱dma | tam | utsa̍m | yata̍ḥ | ā̱-ja̱gantha̍ ||10.45.2||

10.45.3a sa̱mu̱dre tvā̍ nṛ̱maṇā̍ a̱psva1̱̍ntarnṛ̱cakṣā̍ īdhe di̱vo a̍gna̱ ūdha̍n |
10.45.3c tṛ̱tīye̍ tvā̱ raja̍si tasthi̱vāṁsa̍ma̱pāmu̱pasthe̍ mahi̱ṣā a̍vardhan ||

sa̱mu̱dre | tvā̱ | nṛ̱-manā̍ḥ | a̱p-su | a̱ntaḥ | nṛ̱-cakṣā̍ḥ | ī̱dhe̱ | di̱vaḥ | a̱gne̱ | ūdha̍n |
tṛ̱tīye̍ | tvā̱ | raja̍si | ta̱sthi̱-vāṁsa̍m | a̱pām | u̱pa-sthe̍ | ma̱hi̱ṣāḥ | a̱va̱rdha̱n ||10.45.3||

10.45.4a akra̍ndada̱gniḥ sta̱naya̍nniva̱ dyauḥ kṣāmā̱ reri̍hadvī̱rudha̍ḥ sama̱ñjan |
10.45.4c sa̱dyo ja̍jñā̱no vi hīmi̱ddho akhya̱dā roda̍sī bhā̱nunā̍ bhātya̱ntaḥ ||

akra̍ndat | a̱gniḥ | sta̱naya̍n-iva | dyauḥ | kṣāma̍ | reri̍hat | vī̱rudha̍ḥ | sa̱m-a̱ñjan |
sa̱dyaḥ | ja̱jñā̱naḥ | vi | hi | ī̱m | i̱ddhaḥ | akhya̍t | ā | roda̍sī̱ iti̍ | bhā̱nunā̍ | bhā̱ti̱ | a̱ntariti̍ ||10.45.4||

10.45.5a śrī̱ṇāmu̍dā̱ro dha̱ruṇo̍ rayī̱ṇāṁ ma̍nī̱ṣāṇā̱ṁ prārpa̍ṇa̱ḥ soma̍gopāḥ |
10.45.5c vasu̍ḥ sū̱nuḥ saha̍so a̱psu rājā̱ vi bhā̱tyagra̍ u̱ṣasā̍midhā̱naḥ ||

śrī̱ṇām | u̱t-ā̱raḥ | dha̱ruṇa̍ḥ | ra̱yī̱ṇām | ma̱nī̱ṣāṇā̍m | pra̱-arpa̍ṇaḥ | soma̍-gopāḥ |
vasu̍ḥ | sū̱nuḥ | saha̍saḥ | a̱p-su | rājā̍ | vi | bhā̱ti̱ | agre̍ | u̱ṣasā̍m | i̱dhā̱naḥ ||10.45.5||

10.45.6a viśva̍sya ke̱turbhuva̍nasya̱ garbha̱ ā roda̍sī apṛṇā̱jjāya̍mānaḥ |
10.45.6c vī̱ḻuṁ ci̱dadri̍mabhinatparā̱yañjanā̱ yada̱gnimaya̍janta̱ pañca̍ ||

viśva̍sya | ke̱tuḥ | bhuva̍nasya | garbha̍ḥ | ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇā̱t | jāya̍mānaḥ |
vī̱ḻum | ci̱t | adri̍m | a̱bhi̱na̱t | pa̱rā̱-yan | janā̍ḥ | yat | a̱gnim | aya̍janta | pañca̍ ||10.45.6||

10.45.7a u̱śikpā̍va̱ko a̍ra̱tiḥ su̍me̱dhā marte̍ṣva̱gnira̱mṛto̱ ni dhā̍yi |
10.45.7c iya̍rti dhū̱mama̍ru̱ṣaṁ bhari̍bhra̱ducchu̱kreṇa̍ śo̱ciṣā̱ dyāmina̍kṣan ||

u̱śik | pā̱va̱kaḥ | a̱ra̱tiḥ | su̱-me̱dhāḥ | marte̍ṣu | a̱gniḥ | a̱mṛta̍ḥ | ni | dhā̱yi̱ |
iya̍rti | dhū̱mam | a̱ru̱ṣam | bhari̍bhrat | ut | śu̱kreṇa̍ | śo̱ciṣā̍ | dyām | ina̍kṣan ||10.45.7||

10.45.8a dṛ̱śā̱no ru̱kma u̍rvi̱yā vya̍dyauddu̱rmarṣa̱māyu̍ḥ śri̱ye ru̍cā̱naḥ |
10.45.8c a̱gnira̱mṛto̍ abhava̱dvayo̍bhi̱ryade̍na̱ṁ dyaurja̱naya̍tsu̱retā̍ḥ ||

dṛ̱śā̱naḥ | ru̱kmaḥ | u̱rvi̱yā | vi | a̱dyau̱t | du̱ḥ-marṣa̍m | āyu̍ḥ | śri̱ye | ru̱cā̱naḥ |
a̱gniḥ | a̱mṛta̍ḥ | a̱bha̱va̱t | vaya̍ḥ-bhiḥ | yat | e̱na̱m | dyauḥ | ja̱naya̍t | su̱-retā̍ḥ ||10.45.8||

10.45.9a yaste̍ a̱dya kṛ̱ṇava̍dbhadraśoce'pū̱paṁ de̍va ghṛ̱tava̍ntamagne |
10.45.9c pra taṁ na̍ya prata̱raṁ vasyo̱ acchā̱bhi su̱mnaṁ de̱vabha̍ktaṁ yaviṣṭha ||

yaḥ | te̱ | a̱dya | kṛ̱ṇava̍t | bha̱dra̱-śo̱ce̱ | a̱pū̱pam | de̱va̱ | ghṛ̱ta-va̍ntam | a̱gne̱ |
pra | tam | na̱ya̱ | pra̱-ta̱ram | vasya̍ḥ | accha̍ | a̱bhi | su̱mnam | de̱va-bha̍ktam | ya̱vi̱ṣṭha̱ ||10.45.9||

10.45.10a ā taṁ bha̍ja sauśrava̱seṣva̍gna u̱kthaü̍ktha̱ ā bha̍ja śa̱syamā̍ne |
10.45.10c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vā̱tyujjā̱tena̍ bhi̱nada̱dujjani̍tvaiḥ ||

ā | tam | bha̱ja̱ | sau̱śra̱va̱seṣu̍ | a̱gne̱ | u̱kthe-u̍kthe | ā | bha̱ja̱ | śa̱syamā̍ne |
pri̱yaḥ | sūrye̍ | pri̱yaḥ | a̱gnā | bha̱vā̱ti̱ | ut | jā̱tena̍ | bhi̱nada̍t | ut | jani̍-tvaiḥ ||10.45.10||

10.45.11a tvāma̍gne̱ yaja̍mānā̱ anu̱ dyūnviśvā̱ vasu̍ dadhire̱ vāryā̍ṇi |
10.45.11c tvayā̍ sa̱ha dravi̍ṇami̱cchamā̍nā vra̱jaṁ goma̍ntamu̱śijo̱ vi va̍vruḥ ||

tvām | a̱gne̱ | yaja̍mānāḥ | anu̍ | dyūn | viśvā̍ | vasu̍ | da̱dhi̱re̱ | vāryā̍ṇi |
tvayā̍ | sa̱ha | dravi̍ṇam | i̱cchamā̍nāḥ | vra̱jam | go-ma̍ntam | u̱śija̍ḥ | vi | va̱vru̱ḥ ||10.45.11||

10.45.12a astā̍vya̱gnirna̱rāṁ su̱śevo̍ vaiśvāna̱ra ṛṣi̍bhi̱ḥ soma̍gopāḥ |
10.45.12c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yima̱sme su̱vīra̍m ||

astā̍vi | a̱gniḥ | na̱rām | su̱-śeva̍ḥ | vai̱śvā̱na̱raḥ | ṛṣi̍-bhiḥ | soma̍-gopāḥ |
a̱dve̱ṣe iti̍ | dyāvā̍pṛthi̱vī iti̍ | hu̱ve̱ma̱ | devā̍ḥ | dha̱tta | ra̱yim | a̱sme iti̍ | su̱-vīra̍m ||10.45.12||


10.46.1a pra hotā̍ jā̱to ma̱hānna̍bho̱vinnṛ̱ṣadvā̍ sīdada̱pāmu̱pasthe̍ |
10.46.1c dadhi̱ryo dhāyi̱ sa te̱ vayā̍ṁsi ya̱ntā vasū̍ni vidha̱te ta̍nū̱pāḥ ||

pra | hotā̍ | jā̱taḥ | ma̱hān | na̱bha̱ḥ-vit | nṛ̱-sadvā̍ | sī̱da̱t | a̱pām | u̱pa-sthe̍ |
dadhi̍ḥ | yaḥ | dhāyi̍ | saḥ | te̱ | vayā̍ṁsi | ya̱ntā | vasū̍ni | vi̱dha̱te | ta̱nū̱-pāḥ ||10.46.1||

10.46.2a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ pa̱śuṁ na na̱ṣṭaṁ pa̱dairanu̍ gman |
10.46.2c guhā̱ cata̍ntamu̱śijo̱ namo̍bhiri̱cchanto̱ dhīrā̱ bhṛga̍vo'vindan ||

i̱mam | vi̱dhanta̍ḥ | a̱pām | sa̱dha-sthe̍ | pa̱śum | na | na̱ṣṭam | pa̱daiḥ | anu̍ | gma̱n |
guhā̍ | cata̍ntam | u̱śija̍ḥ | nama̍ḥ-bhiḥ | i̱cchanta̍ḥ | dhīrā̍ḥ | bhṛga̍vaḥ | a̱vi̱nda̱n ||10.46.2||

10.46.3a i̱maṁ tri̱to bhūrya̍vindadi̱cchanvai̍bhūva̱so mū̱rdhanyaghnyā̍yāḥ |
10.46.3c sa śevṛ̍dho jā̱ta ā ha̱rmyeṣu̱ nābhi̱ryuvā̍ bhavati roca̱nasya̍ ||

i̱mam | tri̱taḥ | bhūri̍ | a̱vi̱nda̱t | i̱cchan | vai̱bhu̱-va̱saḥ | mū̱rdhani̍ | aghnyā̍yāḥ |
saḥ | śe-vṛ̍dhaḥ | jā̱taḥ | ā | ha̱rmyeṣu̍ | nābhi̍ḥ | yuvā̍ | bha̱va̱ti̱ | ro̱ca̱nasya̍ ||10.46.3||

10.46.4a ma̱ndraṁ hotā̍ramu̱śijo̱ namo̍bhi̱ḥ prāñca̍ṁ ya̱jñaṁ ne̱tāra̍madhva̱rāṇā̍m |
10.46.4c vi̱śāma̍kṛṇvannara̱tiṁ pā̍va̱kaṁ ha̍vya̱vāha̱ṁ dadha̍to̱ mānu̍ṣeṣu ||

ma̱ndram | hotā̍ram | u̱śija̍ḥ | nama̍ḥ-bhiḥ | prāñca̍m | ya̱jñam | ne̱tāra̍m | a̱dhva̱rāṇā̍m |
vi̱śām | a̱kṛ̱ṇva̱n | a̱ra̱tim | pā̱va̱kam | ha̱vya̱-vāha̍m | dadha̍taḥ | mānu̍ṣeṣu ||10.46.4||

10.46.5a pra bhū̱rjaya̍ntaṁ ma̱hāṁ vi̍po̱dhāṁ mū̱rā amū̍raṁ pu̱rāṁ da̱rmāṇa̍m |
10.46.5c naya̍nto̱ garbha̍ṁ va̱nāṁ dhiya̍ṁ dhu̱rhiri̍śmaśru̱ṁ nārvā̍ṇa̱ṁ dhana̍rcam ||

pra | bhū̱ḥ | jaya̍ntam | ma̱hāṁ | vi̱pa̱ḥ-dhām | mū̱rāḥ | amū̍ram | pu̱rām | da̱rmāṇa̍m |
naya̍ntaḥ | garbha̍m | va̱nām | dhiya̍m | dhu̱ḥ | hiri̍-śmaśrum | na | arvā̍ṇam | dhana̍-arcam ||10.46.5||

10.46.6a ni pa̱styā̍su tri̱taḥ sta̍bhū̱yanpari̍vīto̱ yonau̍ sīdada̱ntaḥ |
10.46.6c ata̍ḥ sa̱ṁgṛbhyā̍ vi̱śāṁ damū̍nā̱ vidha̍rmaṇāya̱ntrairī̍yate̱ nṝn ||

ni | pa̱styā̍su | tri̱taḥ | sta̱bhu̱-yan | pari̍-vītaḥ | yonau̍ | sī̱da̱t | a̱ntariti̍ |
ata̍ḥ | sa̱m-gṛbhya̍ | vi̱śām | damū̍nāḥ | vi-dha̍rmaṇā | a̱ya̱ntraiḥ | ī̱ya̱te̱ | nṝn ||10.46.6||

10.46.7a a̱syājarā̍so da̱māma̱ritrā̍ a̱rcaddhū̍māso a̱gnaya̍ḥ pāva̱kāḥ |
10.46.7c śvi̱tī̱caya̍ḥ śvā̱trāso̍ bhura̱ṇyavo̍ vana̱rṣado̍ vā̱yavo̱ na somā̍ḥ ||

a̱sya | a̱jarā̍saḥ | da̱mām | a̱ritrā̍ḥ | a̱rcat-dhū̍māsaḥ | a̱gnaya̍ḥ | pā̱va̱kāḥ |
śvi̱tī̱caya̍ḥ | śvā̱trāsa̍ḥ | bhu̱ra̱ṇyava̍ḥ | va̱na̱-sada̍ḥ | vā̱yava̍ḥ | na | somā̍ḥ ||10.46.7||

10.46.8a pra ji̱hvayā̍ bharate̱ vepo̍ a̱gniḥ pra va̱yunā̍ni̱ ceta̍sā pṛthi̱vyāḥ |
10.46.8c tamā̱yava̍ḥ śu̱caya̍ntaṁ pāva̱kaṁ ma̱ndraṁ hotā̍raṁ dadhire̱ yaji̍ṣṭham ||

pra | ji̱hvayā̍ | bha̱ra̱te̱ | vepa̍ḥ | a̱gniḥ | pra | va̱yunā̍ni | ceta̍sā | pṛ̱thi̱vyāḥ |
tam | ā̱yava̍ḥ | śu̱caya̍ntam | pā̱va̱kam | ma̱ndram | hotā̍ram | da̱dhi̱re̱ | yaji̍ṣṭham ||10.46.8||

10.46.9a dyāvā̱ yama̱gniṁ pṛ̍thi̱vī jani̍ṣṭā̱māpa̱stvaṣṭā̱ bhṛga̍vo̱ yaṁ saho̍bhiḥ |
10.46.9c ī̱ḻenya̍ṁ pratha̱maṁ mā̍ta̱riśvā̍ de̱vāsta̍takṣu̱rmana̍ve̱ yaja̍tram ||

dyāvā̍ | yam | a̱gnim | pṛ̱thi̱vī iti̍ | jani̍ṣṭām | āpa̍ḥ | tvaṣṭā̍ | bhṛga̍vaḥ | yam | saha̍ḥ-bhiḥ |
ī̱ḻenya̍m | pra̱tha̱mam | mā̱ta̱riśvā̍ | de̱vāḥ | ta̱ta̱kṣu̱ḥ | mana̍ve | yaja̍tram ||10.46.9||

10.46.10a yaṁ tvā̍ de̱vā da̍dhi̱re ha̍vya̱vāha̍ṁ puru̱spṛho̱ mānu̍ṣāso̱ yaja̍tram |
10.46.10c sa yāma̍nnagne stuva̱te vayo̍ dhā̱ḥ pra de̍va̱yanya̱śasa̱ḥ saṁ hi pū̱rvīḥ ||

yam | tvā̱ | de̱vāḥ | da̱dhi̱re | ha̱vya̱-vāha̍m | pu̱ru̱-spṛha̍ḥ | mānu̍ṣāsaḥ | yaja̍tram |
saḥ | yāma̍n | a̱gne̱ | stu̱va̱te | vaya̍ḥ | dhā̱ḥ | pra | de̱va̱-yan | ya̱śasa̍ḥ | sam | hi | pū̱rvīḥ ||10.46.10||


10.47.1a ja̱gṛ̱bhmā te̱ dakṣi̍ṇamindra̱ hasta̍ṁ vasū̱yavo̍ vasupate̱ vasū̍nām |
10.47.1c vi̱dmā hi tvā̱ gopa̍tiṁ śūra̱ gonā̍ma̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

ja̱gṛ̱bhma | te̱ | dakṣi̍ṇam | i̱ndra̱ | hasta̍m | va̱su̱-yava̍ḥ | va̱su̱-pa̱te̱ | vasū̍nām |
vi̱dma | hi | tvā̱ | go-pa̍tim | śū̱ra̱ | gonā̍m | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.1||

10.47.2a svā̱yu̱dhaṁ svava̍saṁ sunī̱thaṁ catu̍ḥsamudraṁ dha̱ruṇa̍ṁ rayī̱ṇām |
10.47.2c ca̱rkṛtya̱ṁ śaṁsya̱ṁ bhūri̍vārama̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

su̱-ā̱yu̱dham | su̱-ava̍sam | su̱-nī̱tham | catu̍ḥ-samudram | dha̱ruṇa̍m | ra̱yī̱ṇām |
ca̱rkṛtya̍m | śaṁsya̍m | bhūri̍-vāram | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.2||

10.47.3a su̱brahmā̍ṇaṁ de̱vava̍ntaṁ bṛ̱hanta̍mu̱ruṁ ga̍bhī̱raṁ pṛ̱thubu̍dhnamindra |
10.47.3c śru̱taṛ̍ṣimu̱grama̍bhimāti̱ṣāha̍ma̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

su̱-brahmā̍ṇam | de̱va-va̍ntam | bṛ̱hanta̍m | u̱rum | ga̱bhī̱ram | pṛ̱thu-bu̍dhnam | i̱ndra̱ |
śru̱ta-ṛ̍ṣim | u̱gram | a̱bhi̱mā̱ti̱-saha̍m | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.3||

10.47.4a sa̱nadvā̍ja̱ṁ vipra̍vīra̱ṁ taru̍traṁ dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
10.47.4c da̱syu̱hana̍ṁ pū̱rbhida̍mindra sa̱tyama̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

sa̱nat-vā̍jam | vipra̍-vīram | taru̍tram | dha̱na̱-spṛta̍m | śū̱śu̱-vāṁsa̍m | su̱-dakṣa̍m |
da̱syu̱hana̍m | pū̱ḥ-bhida̍m | i̱ndra̱ | sa̱tyam | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.4||

10.47.5a aśvā̍vantaṁ ra̱thina̍ṁ vī̱rava̍ntaṁ saha̱sriṇa̍ṁ śa̱tina̱ṁ vāja̍mindra |
10.47.5c bha̱dravrā̍ta̱ṁ vipra̍vīraṁ sva̱rṣāma̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

aśva̍-vantam | ra̱thina̍m | vī̱ra-va̍ntam | sa̱ha̱sriṇa̍m | śa̱tina̍m | vāja̍m | i̱ndra̱ |
bha̱dra-vrā̍tam | vipra̍-vīram | sva̱ḥ-sām | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.5||

10.47.6a pra sa̱ptagu̍mṛ̱tadhī̍tiṁ sume̱dhāṁ bṛha̱spati̍ṁ ma̱tiracchā̍ jigāti |
10.47.6c ya ā̍ṅgira̱so nama̍sopa̱sadyo̱'smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

pra | sa̱pta-gu̍m | ṛ̱ta-dhī̍tim | su̱-me̱dhām | bṛha̱spati̍m | ma̱tiḥ | accha̍ | ji̱gā̱ti̱ |
yaḥ | ā̱ṅgi̱ra̱saḥ | nama̍sā | u̱pa̱-sadya̍ḥ | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.6||

10.47.7a vanī̍vāno̱ mama̍ dū̱tāsa̱ indra̱ṁ stomā̍ścaranti suma̱tīri̍yā̱nāḥ |
10.47.7c hṛ̱di̱spṛśo̱ mana̍sā va̱cyamā̍nā a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

vanī̍vānaḥ | mama̍ | dū̱tāsa̍ḥ | indra̍m | stomā̍ḥ | ca̱ra̱nti̱ | su̱-ma̱tīḥ | i̱yā̱nāḥ |
hṛ̱di̱-spṛśa̍ḥ | mana̍sā | va̱cyamā̍nāḥ | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.7||

10.47.8a yattvā̱ yāmi̍ da̱ddhi tanna̍ indra bṛ̱hanta̱ṁ kṣaya̱masa̍ma̱ṁ janā̍nām |
10.47.8c a̱bhi taddyāvā̍pṛthi̱vī gṛ̍ṇītāma̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

yat | tvā̱ | yāmi̍ | da̱ddhi | tat | na̱ḥ | i̱ndra̱ | bṛ̱hanta̍m | kṣaya̍m | asa̍mam | janā̍nām |
a̱bhi | tat | dyāvā̍pṛthi̱vī iti̍ | gṛ̱ṇī̱tā̱m | a̱smabhya̍m | ci̱tram | vṛṣa̍ṇam | ra̱yim | dā̱ḥ ||10.47.8||


10.48.1a a̱haṁ bhu̍va̱ṁ vasu̍naḥ pū̱rvyaspati̍ra̱haṁ dhanā̍ni̱ saṁ ja̍yāmi̱ śaśva̍taḥ |
10.48.1c māṁ ha̍vante pi̱tara̱ṁ na ja̱ntavo̱'haṁ dā̱śuṣe̱ vi bha̍jāmi̱ bhoja̍nam ||

a̱ham | bhu̱va̱m | vasu̍naḥ | pū̱rvyaḥ | pati̍ḥ | a̱ham | dhanā̍ni | sam | ja̱yā̱mi̱ | śaśva̍taḥ |
mām | ha̱va̱nte̱ | pi̱tara̍m | na | ja̱ntava̍ḥ | a̱ham | dā̱śuṣe̍ | vi | bha̱jā̱mi̱ | bhoja̍nam ||10.48.1||

10.48.2a a̱hamindro̱ rodho̱ vakṣo̱ atha̍rvaṇastri̱tāya̱ gā a̍janaya̱mahe̱radhi̍ |
10.48.2c a̱haṁ dasyu̍bhya̱ḥ pari̍ nṛ̱mṇamā da̍de go̱trā śikṣa̍ndadhī̱ce mā̍ta̱riśva̍ne ||

a̱ham | indra̍ḥ | rodha̍ḥ | vakṣa̍ḥ | atha̍rvaṇaḥ | tri̱tāya̍ḥ | gāḥ | a̱ja̱na̱ya̱m | ahe̍ḥ | adhi̍ |
a̱ham | dasyu̍-bhyaḥ | pari̍ | nṛ̱mṇam | ā | da̱de̱ | go̱trā | śikṣa̍n | da̱dhī̱ce | mā̱ta̱riśva̍ne ||10.48.2||

10.48.3a mahya̱ṁ tvaṣṭā̱ vajra̍matakṣadāya̱saṁ mayi̍ de̱vāso̍'vṛja̱nnapi̱ kratu̍m |
10.48.3c mamānī̍ka̱ṁ sūrya̍syeva du̱ṣṭara̱ṁ māmārya̍nti kṛ̱tena̱ kartve̍na ca ||

mahya̍m | tvaṣṭā̍ | vajra̍m | a̱ta̱kṣa̱t | ā̱ya̱sam | mayi̍ | de̱vāsa̍ḥ | a̱vṛ̱ja̱n | api̍ | kratu̍m |
mama̍ | anī̍kam | sūrya̍sya-iva | du̱stara̍m | mām | ārya̍nti | kṛ̱tena̍ | kartve̍na | ca̱ ||10.48.3||

10.48.4a a̱hame̱taṁ ga̱vyaya̱maśvya̍ṁ pa̱śuṁ pu̍rī̱ṣiṇa̱ṁ sāya̍kenā hira̱ṇyaya̍m |
10.48.4c pu̱rū sa̱hasrā̱ ni śi̍śāmi dā̱śuṣe̱ yanmā̱ somā̍sa u̱kthino̱ ama̍ndiṣuḥ ||

a̱ham | e̱tam | ga̱vyaya̍m | aśvya̍m | pa̱śum | pu̱rī̱ṣiṇa̍m | sāya̍kena | hi̱ra̱ṇyaya̍m |
pu̱ru | sa̱hasrā̍ | ni | śi̱śā̱mi̱ | dā̱śuṣe̍ | yat | mā̱ | somā̍saḥ | u̱kthina̍ḥ | ama̍ndiṣuḥ ||10.48.4||

10.48.5a a̱hamindro̱ na parā̍ jigya̱ iddhana̱ṁ na mṛ̱tyave'va̍ tasthe̱ kadā̍ ca̱na |
10.48.5c soma̱minmā̍ su̱nvanto̍ yācatā̱ vasu̱ na me̍ pūravaḥ sa̱khye ri̍ṣāthana ||

a̱ham | indra̍ḥ | na | parā̍ | ji̱gye̱ | it | dhana̍m | na | mṛ̱tyave̍ | ava̍ | ta̱sthe̱ | kadā̍ | ca̱na |
soma̍m | it | mā̱ | su̱nvanta̍ḥ | yā̱ca̱ta̱ | vasu̍ | na | me̱ | pū̱ra̱va̱ḥ | sa̱khye | ri̱ṣā̱tha̱na̱ ||10.48.5||

10.48.6a a̱hame̱tāñchāśva̍sato̱ dvādvendra̱ṁ ye vajra̍ṁ yu̱dhaye'kṛ̍ṇvata |
10.48.6c ā̱hvaya̍mānā̱m̐ ava̱ hanma̍nāhanaṁ dṛ̱ḻhā vada̱nnana̍masyurnama̱svina̍ḥ ||

a̱ham | e̱tān | śāśva̍sataḥ | dvā-dvā̍ | indra̍m | ye | vajra̍m | yu̱dhaye̍ | akṛ̍ṇvata |
ā̱-hvaya̍mānān | ava̍ | hanma̍nā | a̱ha̱na̱m | dṛ̱ḻhā | vada̍n | ana̍masyuḥ | na̱ma̱svina̍ḥ ||10.48.6||

10.48.7a a̱bhī̱3̱̍dameka̱meko̍ asmi ni̱ṣṣāḻa̱bhī dvā kimu̱ traya̍ḥ karanti |
10.48.7c khale̱ na pa̱rṣānprati̍ hanmi̱ bhūri̱ kiṁ mā̍ nindanti̱ śatra̍vo'ni̱ndrāḥ ||

a̱bhi | i̱dam | eka̍m | eka̍ḥ | a̱smi̱ | ni̱ṣṣāṭ | a̱bhi | dvā | kim | ū̱m̐ iti̍ | traya̍ḥ | ka̱ra̱nti̱ |
khale̍ | na | pa̱rṣān | prati̍ | ha̱nmi̱ | bhūri̍ | kim | mā̱ | ni̱nda̱nti̱ | śatra̍vaḥ | a̱ni̱ndrāḥ ||10.48.7||

10.48.8a a̱haṁ gu̱ṅgubhyo̍ atithi̱gvamiṣka̍ra̱miṣa̱ṁ na vṛ̍tra̱tura̍ṁ vi̱kṣu dhā̍rayam |
10.48.8c yatpa̍rṇaya̱ghna u̱ta vā̍ karañja̱he prāhaṁ ma̱he vṛ̍tra̱hatye̱ aśu̍śravi ||

a̱ham | gu̱ṅgu-bhya̍ḥ | a̱ti̱thi̱-gvam | iṣka̍ram | iṣa̍m | na | vṛ̱tra̱-tura̍m | vi̱kṣu | dhā̱ra̱ya̱m |
yat | pa̱rṇa̱ya̱-ghne | u̱ta | vā̱ | ka̱ra̱ñja̱-he | pra | a̱ham | ma̱he | vṛ̱tra̱-hatye̍ | aśu̍śravi ||10.48.8||

10.48.9a pra me̱ namī̍ sā̱pya i̱ṣe bhu̱je bhū̱dgavā̱meṣe̍ sa̱khyā kṛ̍ṇuta dvi̱tā |
10.48.9c di̱dyuṁ yada̍sya sami̱theṣu̍ ma̱ṁhaya̱mādide̍na̱ṁ śaṁsya̍mu̱kthya̍ṁ karam ||

pra | me̱ | namī̍ | sā̱pyaḥ | i̱ṣe | bhu̱je | bhū̱t | gavā̍m | eṣe̍ | sa̱khyā | kṛ̱ṇu̱ta̱ | dvi̱tā |
di̱dyum | yat | a̱sya̱ | sa̱m-i̱theṣu̍ | ma̱ṁhaya̍m | āt | it | e̱na̱m | śaṁsya̍m | u̱kthya̍m | ka̱ra̱m ||10.48.9||

10.48.10a pra nema̍smindadṛśe̱ somo̍ a̱ntargo̱pā nema̍mā̱vira̱sthā kṛ̍ṇoti |
10.48.10c sa ti̱gmaśṛ̍ṅgaṁ vṛṣa̱bhaṁ yuyu̍tsandru̱hasta̍sthau bahu̱le ba̱ddho a̱ntaḥ ||

pra | nema̍smin | da̱dṛ̱śe̱ | soma̍ḥ | a̱ntaḥ | go̱pāḥ | nema̍m | ā̱viḥ | a̱sthā | kṛ̱ṇo̱ti̱ |
saḥ | ti̱gma-śṛ̍ṅgam | vṛ̱ṣa̱bham | yuyu̍tsan | dru̱haḥ | ta̱sthau̱ | ba̱hu̱le | ba̱ddhaḥ | a̱ntariti̍ ||10.48.10||

10.48.11a ā̱di̱tyānā̱ṁ vasū̍nāṁ ru̱driyā̍ṇāṁ de̱vo de̱vānā̱ṁ na mi̍nāmi̱ dhāma̍ |
10.48.11c te mā̍ bha̱drāya̱ śava̍se tatakṣu̱rapa̍rājita̱mastṛ̍ta̱maṣā̍ḻham ||

ā̱di̱tyānā̍m | vasū̍nām | ru̱driyā̍ṇām | de̱vaḥ | de̱vānā̍m | na | mi̱nā̱mi̱ | dhāma̍ |
te | mā̱ | bha̱drāya̍ | śava̍se | ta̱ta̱kṣu̱ḥ | apa̍rā-jitam | astṛ̍tam | aṣā̍ḻham ||10.48.11||


10.49.1a a̱haṁ dā̍ṁ gṛṇa̱te pūrvya̱ṁ vasva̱haṁ brahma̍ kṛṇava̱ṁ mahya̱ṁ vardha̍nam |
10.49.1c a̱haṁ bhu̍va̱ṁ yaja̍mānasya codi̱tāya̍jvanaḥ sākṣi̱ viśva̍smi̱nbhare̍ ||

a̱ham | dā̱m | gṛ̱ṇa̱te | pūrvya̍m | vasu̍ | a̱ham | brahma̍ | kṛ̱ṇa̱va̱m | mahya̍m | vardha̍nam |
a̱ham | bhu̱va̱m | yaja̍mānasya | co̱di̱tā | aya̍jvanaḥ | sā̱kṣi̱ | viśva̍smin | bhare̍ ||10.49.1||

10.49.2a māṁ dhu̱rindra̱ṁ nāma̍ de̱vatā̍ di̱vaśca̱ gmaścā̱pāṁ ca̍ ja̱ntava̍ḥ |
10.49.2c a̱haṁ harī̱ vṛṣa̍ṇā̱ vivra̍tā ra̱ghū a̱haṁ vajra̱ṁ śava̍se dhṛ̱ṣṇvā da̍de ||

mām | dhu̱ḥ | indra̍m | nāma̍ | de̱vatā̍ | di̱vaḥ | ca̱ | gmaḥ | ca̱ | a̱pām | ca̱ | ja̱ntava̍ḥ |
a̱ham | harī̱ iti̍ | vṛṣa̍ṇā | vi-vra̍tā | ra̱ghū iti̍ | a̱ham | vajra̍m | śava̍se | dhṛ̱ṣṇu | ā | da̱de̱ ||10.49.2||

10.49.3a a̱hamatka̍ṁ ka̱vaye̍ śiśnatha̱ṁ hathai̍ra̱haṁ kutsa̍māvamā̱bhirū̱tibhi̍ḥ |
10.49.3c a̱haṁ śuṣṇa̍sya̱ śnathi̍tā̱ vadha̍ryama̱ṁ na yo ra̱ra ārya̱ṁ nāma̱ dasya̍ve ||

a̱ham | atka̍m | ka̱vaye̍ | śi̱śna̱tha̱m | hathai̍ḥ | a̱ham | kutsa̍m | ā̱va̱m | ā̱bhiḥ | ū̱ti-bhi̍ḥ |
a̱ham | śuṣṇa̍sya | śnathi̍tā | vadha̍ḥ | yama̍m | na | yaḥ | ra̱re | ārya̍m | nāma̍ | dasya̍ve ||10.49.3||

10.49.4a a̱haṁ pi̱teva̍ veta̱sūm̐ra̱bhiṣṭa̍ye̱ tugra̱ṁ kutsā̍ya̱ smadi̍bhaṁ ca randhayam |
10.49.4c a̱haṁ bhu̍va̱ṁ yaja̍mānasya rā̱jani̱ pra yadbhare̱ tuja̍ye̱ na pri̱yādhṛṣe̍ ||

a̱ham | pi̱tā-i̍va | ve̱ta̱sūn | a̱bhiṣṭa̍ye | tugra̍m | kutsā̍ya | smat-i̍bham | ca̱ | ra̱ndha̱ya̱m |
a̱ham | bhu̱va̱m | yaja̍mānasya | rā̱jani̍ | pra | yat | bha̱re̱ | tuja̍ye | na | pri̱yā | ā̱-dhṛṣe̍ ||10.49.4||

10.49.5a a̱haṁ ra̍ndhaya̱ṁ mṛga̍yaṁ śru̱tarva̍ṇe̱ yanmāji̍hīta va̱yunā̍ ca̱nānu̱ṣak |
10.49.5c a̱haṁ ve̱śaṁ na̱mramā̱yave̍'karama̱haṁ savyā̍ya̱ paḍgṛ̍bhimarandhayam ||

a̱ham | ra̱ndha̱ya̱m | mṛga̍yam | śru̱tarva̍ṇe | yat | mā̱ | aji̍hīta | va̱yunā̍ | ca̱na | ā̱nu̱ṣak |
a̱ham | ve̱śam | na̱mram | ā̱yave̍ | a̱ka̱ra̱m | a̱ham | savyā̍ya | paṭ-gṛ̍bhim | a̱ra̱ndha̱ya̱m ||10.49.5||

10.49.6a a̱haṁ sa yo nava̍vāstvaṁ bṛ̱hadra̍tha̱ṁ saṁ vṛ̱treva̱ dāsa̍ṁ vṛtra̱hāru̍jam |
10.49.6c yadva̱rdhaya̍ntaṁ pra̱thaya̍ntamānu̱ṣagdū̱re pā̱re raja̍so roca̱nāka̍ram ||

a̱ham | saḥ | yaḥ | nava̍-vāstvam | bṛ̱hat-ra̍tham | sam | vṛ̱trā-i̍va | dāsa̍m | vṛ̱tra̱-hā | aru̍jam |
yat | va̱rdhaya̍ntam | pra̱thaya̍ntam | ā̱nu̱ṣak | dū̱re | pā̱re | raja̍saḥ | ro̱ca̱nā | aka̍ram ||10.49.6||

10.49.7a a̱haṁ sūrya̍sya̱ pari̍ yāmyā̱śubhi̱ḥ praita̱śebhi̱rvaha̍māna̱ oja̍sā |
10.49.7c yanmā̍ sā̱vo manu̍ṣa̱ āha̍ ni̱rṇija̱ ṛdha̍kkṛṣe̱ dāsa̱ṁ kṛtvya̱ṁ hathai̍ḥ ||

a̱ham | sūrya̍sya | pari̍ | yā̱mi̱ | ā̱śu-bhi̍ḥ | pra | e̱ta̱śebhi̍ḥ | vaha̍mānaḥ | oja̍sā |
yat | mā̱ | sā̱vaḥ | manu̍ṣaḥ | āha̍ | ni̱ḥ-nije̍ | ṛdha̍k | kṛ̱ṣe̱ | dāsa̍m | kṛtvya̍m | hathai̍ḥ ||10.49.7||

10.49.8a a̱haṁ sa̍pta̱hā nahu̍ṣo̱ nahu̍ṣṭara̱ḥ prāśrā̍vaya̱ṁ śava̍sā tu̱rvaśa̱ṁ yadu̍m |
10.49.8c a̱haṁ nya1̱̍nyaṁ saha̍sā̱ saha̍skara̱ṁ nava̱ vrādha̍to nava̱tiṁ ca̍ vakṣayam ||

a̱ham | sa̱pta̱-hā | nahu̍ṣaḥ | nahu̍ḥ-taraḥ | pra | a̱śra̱va̱ya̱m | śava̍sā | tu̱rvaśa̍m | yadu̍m |
a̱ham | ni | a̱nyam | saha̍sā | saha̍ḥ | ka̱ra̱m | nava̍ | vrādha̍taḥ | na̱va̱tim | ca̱ | va̱kṣa̱ya̱m ||10.49.8||

10.49.9a a̱haṁ sa̱pta sra̱vato̍ dhāraya̱ṁ vṛṣā̍ dravi̱tnva̍ḥ pṛthi̱vyāṁ sī̱rā adhi̍ |
10.49.9c a̱hamarṇā̍ṁsi̱ vi ti̍rāmi su̱kratu̍ryu̱dhā vi̍da̱ṁ mana̍ve gā̱tumi̱ṣṭaye̍ ||

a̱ham | sa̱pta | sra̱vata̍ḥ | dhā̱ra̱ya̱m | vṛṣā̍ | dra̱vi̱tnva̍ḥ | pṛ̱thi̱vyām | sī̱rāḥ | adhi̍ |
a̱ham | arṇā̍ṁsi | vi | ti̱rā̱mi̱ | su̱-kratu̍ḥ | yu̱dhā | vi̱da̱m | mana̍ve | gā̱tum | i̱ṣṭaye̍ ||10.49.9||

10.49.10a a̱haṁ tadā̍su dhāraya̱ṁ yadā̍su̱ na de̱vaśca̱na tvaṣṭādhā̍raya̱druśa̍t |
10.49.10c spā̱rhaṁ gavā̱mūdha̍ḥsu va̱kṣaṇā̱svā madho̱rmadhu̱ śvātrya̱ṁ soma̍mā̱śira̍m ||

a̱ham | tat | ā̱su̱ | dhā̱ra̱ya̱m | yat | ā̱su̱ | na | de̱vaḥ | ca̱na | tvaṣṭā̍ | adhā̍rayat | ruśa̍t |
spā̱rham | gavā̍m | ūdha̍ḥ-su | va̱kṣaṇā̍su | ā | madho̍ḥ | madhu̍ | śvātrya̍m | soma̍m | ā̱-śira̍m ||10.49.10||

10.49.11a e̱vā de̱vām̐ indro̍ vivye̱ nṝnpra cyau̱tnena̍ ma̱ghavā̍ sa̱tyarā̍dhāḥ |
10.49.11c viśvettā te̍ harivaḥ śacīvo̱'bhi tu̱rāsa̍ḥ svayaśo gṛṇanti ||

e̱va | de̱vān | indra̍ḥ | vi̱vye̱ | nṝn | pra | cyau̱tnena̍ | ma̱gha-vā̍ | sa̱tya-rā̍dhāḥ |
viśvā̍ | it | tā | te̱ | ha̱ri̱-va̱ḥ | śa̱cī̱-va̱ḥ | a̱bhi | tu̱rāsa̍ḥ | sva̱-ya̱śa̱ḥ | gṛ̱ṇa̱nti̱ ||10.49.11||


10.50.1a pra vo̍ ma̱he manda̍mānā̱yāndha̱so'rcā̍ vi̱śvāna̍rāya viśvā̱bhuve̍ |
10.50.1c indra̍sya̱ yasya̱ suma̍kha̱ṁ saho̱ mahi̱ śravo̍ nṛ̱mṇaṁ ca̱ roda̍sī sapa̱ryata̍ḥ ||

pra | va̱ḥ | ma̱he | manda̍mānāya | andha̍saḥ | arca̍ | vi̱śvāna̍rāya | vi̱śva̱-bhuve̍ |
indra̍sya | yasya̍ | su-ma̍kham | saha̍ḥ | mahi̍ | śrava̍ḥ | nṛ̱mṇam | ca̱ | roda̍sī̱ iti̍ | sa̱pa̱ryata̍ḥ ||10.50.1||

10.50.2a so ci̱nnu sakhyā̱ narya̍ i̱naḥ stu̱taśca̱rkṛtya̱ indro̱ māva̍te̱ nare̍ |
10.50.2c viśvā̍su dhū̱rṣu vā̍ja̱kṛtye̍ṣu satpate vṛ̱tre vā̱psva1̱̍bhi śū̍ra mandase ||

saḥ | ci̱t | nu | sakhyā̍ | narya̍ḥ | i̱naḥ | stu̱taḥ | ca̱rkṛtya̍ḥ | indra̍ḥ | mā-va̍te | nare̍ |
viśvā̍su | dhū̱ḥ-su | vā̱ja̱-kṛtye̍ṣu | sa̱t-pa̱te̱ | vṛ̱tre | vā̱ | a̱p-su | a̱bhi | śū̱ra̱ | ma̱nda̱se̱ ||10.50.2||

10.50.3a ke te nara̍ indra̱ ye ta̍ i̱ṣe ye te̍ su̱mnaṁ sa̍dha̱nya1̱̍miya̍kṣān |
10.50.3c ke te̱ vājā̍yāsu̱ryā̍ya hinvire̱ ke a̱psu svāsū̱rvarā̍su̱ pauṁsye̍ ||

ke | te | nara̍ḥ | i̱ndra̱ | ye | te̱ | i̱ṣe | ye | te̱ | su̱mnam | sa̱-dha̱nya̍m | iya̍kṣān |
ke | te̱ | vājā̍ya | a̱su̱ryā̍ya | hi̱nvi̱re̱ | ke | a̱p-su | svāsu̍ | u̱rvarā̍su | pauṁsye̍ ||10.50.3||

10.50.4a bhuva̱stvami̍ndra̱ brahma̍ṇā ma̱hānbhuvo̱ viśve̍ṣu̱ sava̍neṣu ya̱jñiya̍ḥ |
10.50.4c bhuvo̱ nṝm̐ścyau̱tno viśva̍smi̱nbhare̱ jyeṣṭha̍śca̱ mantro̍ viśvacarṣaṇe ||

bhuva̍ḥ | tvam | i̱ndra̱ | brahma̍ṇā | ma̱hān | bhuva̍ḥ | viśve̍ṣu | sava̍neṣu | ya̱jñiya̍ḥ |
bhuva̍ḥ | nṝn | cyau̱tnaḥ | viśva̍smin | bhare̍ | jyeṣṭha̍ḥ | ca̱ | mantra̍ḥ | vi̱śva̱-ca̱rṣa̱ṇe̱ ||10.50.4||

10.50.5a avā̱ nu ka̱ṁ jyāyā̍nya̱jñava̍naso ma̱hīṁ ta̱ omā̍trāṁ kṛ̱ṣṭayo̍ viduḥ |
10.50.5c aso̱ nu ka̍ma̱jaro̱ vardhā̍śca̱ viśvede̱tā sava̍nā tūtu̱mā kṛ̍ṣe ||

ava̍ | nu | ka̱m | jyāyā̍n | ya̱jña-va̍nasaḥ | ma̱hīm | te̱ | omā̍trām | kṛ̱ṣṭaya̍ḥ | vi̱du̱ḥ |
asa̍ḥ | nu | ka̱m | a̱jara̍ḥ | vardhā̍ḥ | ca̱ | viśvā̍ | it | e̱tā | sava̍nā | tū̱tu̱mā | kṛ̱ṣe̱ ||10.50.5||

10.50.6a e̱tā viśvā̱ sava̍nā tūtu̱mā kṛ̍ṣe sva̱yaṁ sū̍no sahaso̱ yāni̍ dadhi̱ṣe |
10.50.6c varā̍ya te̱ pātra̱ṁ dharma̍ṇe̱ tanā̍ ya̱jño mantro̱ brahmodya̍ta̱ṁ vaca̍ḥ ||

e̱tā | viśvā̍ | sava̍nā | tū̱tu̱mā | kṛ̱ṣe̱ | sva̱yam | sū̱no̱ iti̍ | sa̱ha̱sa̱ḥ | yāni̍ | da̱dhi̱ṣe |
varā̍ya | te̱ | pātra̍m | dharma̍ṇe | tanā̍ | ya̱jñaḥ | mantra̱ḥ | brahma̍ | ut-ya̍tam | vaca̍ḥ ||10.50.6||

10.50.7a ye te̍ vipra brahma̱kṛta̍ḥ su̱te sacā̱ vasū̍nāṁ ca̱ vasu̍naśca dā̱vane̍ |
10.50.7c pra te su̱mnasya̱ mana̍sā pa̱thā bhu̍va̱nmade̍ su̱tasya̍ so̱myasyāndha̍saḥ ||

ye | te̱ | vi̱pra̱ | bra̱hma̱-kṛta̍ḥ | su̱te | sacā̍ | vasū̍nām | ca̱ | vasu̍naḥ | ca̱ | dā̱vane̍ |
pra | te | su̱mnasya̍ | mana̍sā | pa̱thā | bhu̱va̱n | made̍ | su̱tasya̍ | so̱myasya̍ | andha̍saḥ ||10.50.7||


10.51.1a ma̱hattadulba̱ṁ sthavi̍ra̱ṁ tadā̍sī̱dyenāvi̍ṣṭitaḥ pravi̱veśi̍thā̱paḥ |
10.51.1c viśvā̍ apaśyadbahu̱dhā te̍ agne̱ jāta̍vedasta̱nvo̍ de̱va eka̍ḥ ||

ma̱hat | tat | ulba̍m | sthavi̍ram | tat | ā̱sī̱t | yena̍ | ā-vi̍ṣṭitaḥ | pra̱-vi̱veśi̍tha | a̱paḥ |
viśvā̍ḥ | a̱pa̱śya̱t | ba̱hu̱dhā | te̱ | a̱gne̱ | jāta̍-vedaḥ | ta̱nva̍ḥ | de̱vaḥ | eka̍ḥ ||10.51.1||

10.51.2a ko mā̍ dadarśa kata̱maḥ sa de̱vo yo me̍ ta̱nvo̍ bahu̱dhā pa̱ryapa̍śyat |
10.51.2c kvāha̍ mitrāvaruṇā kṣiyantya̱gnerviśvā̍ḥ sa̱midho̍ deva̱yānī̍ḥ ||

kaḥ | mā̱ | da̱da̱rśa̱ | ka̱ta̱maḥ | saḥ | de̱vaḥ | yaḥ | me̱ | ta̱nva̍ḥ | ba̱hu̱dhā | pa̱ri̱-apa̍śyat |
kva̍ | aha̍ | mi̱trā̱va̱ru̱ṇā̱ | kṣi̱ya̱nti̱ | a̱gneḥ | viśvā̍ḥ | sa̱m-idha̍ḥ | de̱va̱-yānī̍ḥ ||10.51.2||

10.51.3a aicchā̍ma tvā bahu̱dhā jā̍taveda̱ḥ pravi̍ṣṭamagne a̱psvoṣa̍dhīṣu |
10.51.3c taṁ tvā̍ ya̱mo a̍cikeccitrabhāno daśāntaru̱ṣyāda̍ti̱roca̍mānam ||

aicchā̍ma | tvā̱ | ba̱hu̱dhā | jā̱ta̱-ve̱da̱ḥ | pra-vi̍ṣṭam | a̱gne̱ | a̱p-su | oṣa̍dhīṣu |
tam | tvā̱ | ya̱maḥ | a̱ci̱ke̱t | ci̱tra̱bhā̱no̱ iti̍ citra-bhāno | da̱śa̱-a̱nta̱ru̱ṣyāt | a̱ti̱-roca̍mānam ||10.51.3||

10.51.4a ho̱trāda̱haṁ va̍ruṇa̱ bibhya̍dāya̱ṁ nede̱va mā̍ yu̱naja̱nnatra̍ de̱vāḥ |
10.51.4c tasya̍ me ta̱nvo̍ bahu̱dhā nivi̍ṣṭā e̱tamartha̱ṁ na ci̍ketā̱hama̱gniḥ ||

ho̱trāt | a̱ham | va̱ru̱ṇa̱ | bibhya̍t | ā̱ya̱m | na | it | e̱va | mā̱ | yu̱naja̍n | atra̍ | de̱vāḥ |
tasya̍ | me̱ | ta̱nva̍ḥ | ba̱hu̱dhā | ni-vi̍ṣṭāḥ | e̱tam | artha̍m | na | ci̱ke̱ta̱ | a̱ham | a̱gniḥ ||10.51.4||

10.51.5a ehi̱ manu̍rdeva̱yurya̱jñakā̍mo'ra̱ṁkṛtyā̱ tama̍si kṣeṣyagne |
10.51.5c su̱gānpa̱thaḥ kṛ̍ṇuhi deva̱yānā̱nvaha̍ ha̱vyāni̍ sumana̱syamā̍naḥ ||

ā | i̱hi̱ | manu̍ḥ | de̱va̱-yuḥ | ya̱jña-kā̍maḥ | a̱ra̱m-kṛtya̍ | tama̍si | kṣe̱ṣi̱ | a̱gne̱ |
su̱-gān | pa̱thaḥ | kṛ̱ṇu̱hi̱ | de̱va̱-yānā̍n | vaha̍ | ha̱vyāni̍ | su̱-ma̱na̱syamā̍naḥ ||10.51.5||

10.51.6a a̱gneḥ pūrve̱ bhrāta̍ro̱ artha̍me̱taṁ ra̱thīvādhvā̍na̱manvāva̍rīvuḥ |
10.51.6c tasmā̍dbhi̱yā va̍ruṇa dū̱ramā̍yaṁ gau̱ro na kṣe̱pnora̍vije̱ jyāyā̍ḥ ||

a̱gneḥ | pūrve̍ | bhrāta̍raḥ | artha̍m | e̱tam | ra̱thī-i̍va | adhvā̍nam | anu̍ | ā | a̱va̱rī̱vu̱riti̍ |
tasmā̍t | bhi̱yā | va̱ru̱ṇa̱ | dū̱ram | ā̱ya̱m | gau̱raḥ | na | kṣe̱pnoḥ | a̱vi̱je̱ | jyāyā̍ḥ ||10.51.6||

10.51.7a ku̱rmasta̱ āyu̍ra̱jara̱ṁ yada̍gne̱ yathā̍ yu̱kto jā̍tavedo̱ na riṣyā̍ḥ |
10.51.7c athā̍ vahāsi sumana̱syamā̍no bhā̱gaṁ de̱vebhyo̍ ha̱viṣa̍ḥ sujāta ||

ku̱rmaḥ | te̱ | āyu̍ḥ | a̱jara̍m | yat | a̱gne̱ | yathā̍ | yu̱ktaḥ | jā̱ta̱-ve̱da̱ḥ | na | riṣyā̍ḥ |
atha̍ | va̱hā̱si̱ | su̱-ma̱na̱syamā̍naḥ | bhā̱gam | de̱vebhya̍ḥ | ha̱viṣa̍ḥ | su̱-jā̱ta̱ ||10.51.7||

10.51.8a pra̱yā̱jānme̍ anuyā̱jām̐śca̱ keva̍lā̱nūrja̍svantaṁ ha̱viṣo̍ datta bhā̱gam |
10.51.8c ghṛ̱taṁ cā̱pāṁ puru̍ṣa̱ṁ cauṣa̍dhīnāma̱gneśca̍ dī̱rghamāyu̍rastu devāḥ ||

pra̱-yā̱jān | me̱ | a̱nu̱-yā̱jān | ca̱ | keva̍lān | ūrja̍svantam | ha̱viṣa̍ḥ | da̱tta̱ | bhā̱gam |
ghṛ̱tam | ca̱ | a̱pām | puru̍ṣam | ca̱ | oṣa̍dhīnām | a̱gneḥ | ca̱ | dī̱rgham | āyu̍ḥ | a̱stu̱ | de̱vā̱ḥ ||10.51.8||

10.51.9a tava̍ prayā̱jā a̍nuyā̱jāśca̱ keva̍la̱ ūrja̍svanto ha̱viṣa̍ḥ santu bhā̱gāḥ |
10.51.9c tavā̍gne ya̱jño̱3̱̍'yama̍stu̱ sarva̱stubhya̍ṁ namantāṁ pra̱diśa̱ścata̍sraḥ ||

tava̍ | pra̱-yā̱jāḥ | a̱nu̱-yā̱jāḥ | ca̱ | keva̍le | ūrja̍svantaḥ | ha̱viṣa̍ḥ | sa̱ntu̱ | bhā̱gāḥ |
tava̍ | a̱gne̱ | ya̱jñaḥ | a̱yam | a̱stu̱ | sarva̍ḥ | tubhya̍m | na̱ma̱ntā̱m | pra̱-diśa̍ḥ | cata̍sraḥ ||10.51.9||


10.52.1a viśve̍ devāḥ śā̱stana̍ mā̱ yathe̱ha hotā̍ vṛ̱to ma̱navai̱ yanni̱ṣadya̍ |
10.52.1c pra me̍ brūta bhāga̱dheya̱ṁ yathā̍ vo̱ yena̍ pa̱thā ha̱vyamā vo̱ vahā̍ni ||

viśve̍ | de̱vā̱ḥ | śā̱stana̍ | mā̱ | yathā̍ | i̱ha | hotā̍ | vṛ̱taḥ | ma̱navai̍ | yat | ni̱-sadya̍ |
pra | me̱ | brū̱ta̱ | bhā̱ga̱-dheya̍m | yathā̍ | va̱ḥ | yena̍ | pa̱thā | ha̱vyam | ā | va̱ḥ | vahā̍ni ||10.52.1||

10.52.2a a̱haṁ hotā̱ nya̍sīda̱ṁ yajī̍yā̱nviśve̍ de̱vā ma̱ruto̍ mā junanti |
10.52.2c aha̍raharaśvi̱nādhva̍ryavaṁ vāṁ bra̱hmā sa̱midbha̍vati̱ sāhu̍tirvām ||

a̱ham | hotā̍ | ni | a̱sī̱da̱m | yajī̍yān | viśve̍ | de̱vāḥ | ma̱ruta̍ḥ | mā̱ | ju̱na̱nti̱ |
aha̍ḥ-ahaḥ | a̱śvi̱nā̱ | ādhva̍ryavam | vā̱m | bra̱hmā | sa̱m-it | bha̱va̱ti̱ | sā | ā-hu̍tiḥ | vā̱m ||10.52.2||

10.52.3a a̱yaṁ yo hotā̱ kiru̱ sa ya̱masya̱ kamapyū̍he̱ yatsa̍ma̱ñjanti̍ de̱vāḥ |
10.52.3c aha̍raharjāyate mā̱simā̱syathā̍ de̱vā da̍dhire havya̱vāha̍m ||

a̱yam | yaḥ | hotā̍ | kiḥ | ū̱m̐ iti̍ | saḥ | ya̱masya̍ | kam | api̍ | ū̱he̱ | yat | sa̱m-a̱ñjanti̍ | de̱vāḥ |
aha̍ḥ-ahaḥ | jā̱ya̱te̱ | mā̱si-mā̍si | atha̍ | de̱vāḥ | da̱dhi̱re̱ | ha̱vya̱-vāha̍m ||10.52.3||

10.52.4a māṁ de̱vā da̍dhire havya̱vāha̱mapa̍mluktaṁ ba̱hu kṛ̱cchrā cara̍ntam |
10.52.4c a̱gnirvi̱dvānya̱jñaṁ na̍ḥ kalpayāti̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum ||

mām | de̱vāḥ | da̱dhi̱re̱ | ha̱vya̱-vāha̍m | apa̍-mluktam | ba̱hu | kṛ̱cchrā | cara̍ntam |
a̱gniḥ | vi̱dvān | ya̱jñam | na̱ḥ | ka̱lpa̱yā̱ti̱ | pañca̍-yāmam | tri̱-vṛta̍m | sa̱pta-ta̍ntum ||10.52.4||

10.52.5a ā vo̍ yakṣyamṛta̱tvaṁ su̱vīra̱ṁ yathā̍ vo devā̱ vari̍va̱ḥ karā̍ṇi |
10.52.5c ā bā̱hvorvajra̱mindra̍sya dheyā̱mathe̱mā viśvā̱ḥ pṛta̍nā jayāti ||

ā | va̱ḥ | ya̱kṣi̱ | a̱mṛ̱ta̱-tvam | su̱-vīra̍m | yathā̍ | va̱ḥ | de̱vā̱ḥ | vari̍vaḥ | karā̍ṇi |
ā | bā̱hvoḥ | vajra̍m | indra̍sya | dheyā̍m | atha̍ | i̱māḥ | viśvā̍ḥ | pṛta̍nāḥ | ja̱yā̱ti̱ ||10.52.5||

10.52.6a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇya̱gniṁ tri̱ṁśacca̍ de̱vā nava̍ cāsaparyan |
10.52.6c aukṣa̍nghṛ̱tairastṛ̍ṇanba̱rhira̍smā̱ ādiddhotā̍ra̱ṁ nya̍sādayanta ||

trīṇi̍ | śa̱tā | trī | sa̱hasrā̍ṇi | a̱gnim | tri̱ṁśat | ca̱ | de̱vāḥ | nava̍ | ca̱ | a̱sa̱pa̱rya̱n |
aukṣa̍n | ghṛ̱taiḥ | astṛ̍ṇan | ba̱rhiḥ | a̱smai̱ | āt | it | hotā̍ram | ni | a̱sā̱da̱ya̱nta̱ ||10.52.6||


10.53.1a yamaicchā̍ma̱ mana̍sā̱ so̱3̱̍'yamāgā̍dya̱jñasya̍ vi̱dvānparu̍ṣaściki̱tvān |
10.53.1c sa no̍ yakṣadde̱vatā̍tā̱ yajī̍yā̱nni hi ṣatsa̱danta̍ra̱ḥ pūrvo̍ a̱smat ||

yam | aicchā̍ma | mana̍sā | saḥ | a̱yam | ā | a̱gā̱t | ya̱jñasya̍ | vi̱dvān | paru̍ṣaḥ | ci̱ki̱tvān |
saḥ | na̱ḥ | ya̱kṣa̱t | de̱va-tā̍tā | yajī̍yān | ni | hi | sa̱tsa̱t | anta̍raḥ | pūrva̍ḥ | a̱smat ||10.53.1||

10.53.2a arā̍dhi̱ hotā̍ ni̱ṣadā̱ yajī̍yāna̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyat |
10.53.2c yajā̍mahai ya̱jñiyā̱nhanta̍ de̱vām̐ īḻā̍mahā̱ īḍyā̱m̐ ājye̍na ||

arā̍dhi | hotā̍ | ni̱-sadā̍ | yajī̍yān | a̱bhi | prayā̍ṁsi | su-dhi̍tāni | hi | khyat |
yajā̍mahai | ya̱jñiyā̍n | hanta̍ | de̱vān | īḻā̍mahai | īḍyā̍n | ājye̍na ||10.53.2||

10.53.3a sā̱dhvīma̍karde̱vavī̍tiṁ no a̱dya ya̱jñasya̍ ji̱hvāma̍vidāma̱ guhyā̍m |
10.53.3c sa āyu̱rāgā̍tsura̱bhirvasā̍no bha̱drāma̍karde̱vahū̍tiṁ no a̱dya ||

sā̱dhvīm | a̱ka̱ḥ | de̱va-vī̍tim | na̱ḥ | a̱dya | ya̱jñasya̍ | ji̱hvām | a̱vi̱dā̱ma̱ | guhyā̍m |
saḥ | āyu̍ḥ | ā | a̱gā̱t | su̱ra̱bhiḥ | vasā̍naḥ | bha̱drām | a̱ka̱ḥ | de̱va-hū̍tim | na̱ḥ | a̱dya ||10.53.3||

10.53.4a tada̱dya vā̱caḥ pra̍tha̱maṁ ma̍sīya̱ yenāsu̍rām̐ a̱bhi de̱vā asā̍ma |
10.53.4c ūrjā̍da u̱ta ya̍jñiyāsa̱ḥ pañca̍ janā̱ mama̍ ho̱traṁ ju̍ṣadhvam ||

tat | a̱dya | vā̱caḥ | pra̱tha̱mam | ma̱sī̱ya̱ | yena̍ | asu̍rān | a̱bhi | de̱vāḥ | asā̍ma |
ūrja̍-adaḥ | u̱ta | ya̱jñi̱yā̱sa̱ḥ | pañca̍ | ja̱nā̱ḥ | mama̍ | ho̱tram | ju̱ṣa̱dhva̱m ||10.53.4||

10.53.5a pañca̱ janā̱ mama̍ ho̱traṁ ju̍ṣantā̱ṁ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ |
10.53.5c pṛ̱thi̱vī na̱ḥ pārthi̍vātpā̱tvaṁha̍so̱'ntari̍kṣaṁ di̱vyātpā̍tva̱smān ||

pañca̍ | janā̍ḥ | mama̍ | ho̱tram | ju̱ṣa̱ntā̱m | go-jā̍tāḥ | u̱ta | ye | ya̱jñiyā̍saḥ |
pṛ̱thi̱vī | na̱ḥ | pārthi̍vāt | pā̱tu̱ | aṁha̍saḥ | a̱ntari̍kṣam | di̱vyāt | pā̱tu̱ | a̱smān ||10.53.5||

10.53.6a tantu̍ṁ ta̱nvanraja̍so bhā̱numanvi̍hi̱ jyoti̍ṣmataḥ pa̱tho ra̍kṣa dhi̱yā kṛ̱tān |
10.53.6c a̱nu̱lba̱ṇaṁ va̍yata̱ jogu̍vā̱mapo̱ manu̍rbhava ja̱nayā̱ daivya̱ṁ jana̍m ||

tantu̍m | ta̱nvan | raja̍saḥ | bhā̱num | anu̍ | i̱hi̱ | jyoti̍ṣmataḥ | pa̱thaḥ | ra̱kṣa̱ | dhi̱yā | kṛ̱tān |
a̱nu̱lba̱ṇam | va̱ya̱ta̱ | jogu̍vām | apa̍ḥ | manu̍ḥ | bha̱va̱ | ja̱naya̍ | daivya̍m | jana̍m ||10.53.6||

10.53.7a a̱kṣā̱naho̍ nahyatano̱ta so̍myā̱ iṣkṛ̍ṇudhvaṁ raśa̱nā ota pi̍ṁśata |
10.53.7c a̱ṣṭāva̍ndhuraṁ vahatā̱bhito̱ ratha̱ṁ yena̍ de̱vāso̱ ana̍yanna̱bhi pri̱yam ||

a̱kṣa̱-naha̍ḥ | na̱hya̱ta̱na̱ | u̱ta | so̱myā̱ḥ | iṣkṛ̍ṇudhvam | ra̱śa̱nāḥ | ā | u̱ta | pi̱ṁśa̱ta̱ |
a̱ṣṭā-va̍ndhuram | va̱ha̱ta̱ | a̱bhita̍ḥ | ratha̍m | yena̍ | de̱vāsa̍ḥ | ana̍yan | a̱bhi | pri̱yam ||10.53.7||

10.53.8a aśma̍nvatī rīyate̱ saṁ ra̍bhadhva̱mutti̍ṣṭhata̱ pra ta̍ratā sakhāyaḥ |
10.53.8c atrā̍ jahāma̱ ye asa̱nnaśe̍vāḥ śi̱vānva̱yamutta̍remā̱bhi vājā̍n ||

aśma̍n-vatī | rī̱ya̱te̱ | sam | ra̱bha̱dhva̱m | ut | ti̱ṣṭha̱ta̱ | pra | ta̱ra̱ta̱ | sa̱khā̱ya̱ḥ |
atra̍ | ja̱hā̱ma̱ | ye | asa̍n | aśe̍vāḥ | śi̱vān | va̱yam | ut | ta̱re̱ma̱ | a̱bhi | vājā̍n ||10.53.8||

10.53.9a tvaṣṭā̍ mā̱yā ve̍da̱pasā̍ma̱pasta̍mo̱ bibhra̱tpātrā̍ deva̱pānā̍ni̱ śaṁta̍mā |
10.53.9c śiśī̍te nū̱naṁ pa̍ra̱śuṁ svā̍ya̱saṁ yena̍ vṛ̱ścādeta̍śo̱ brahma̍ṇa̱spati̍ḥ ||

tvaṣṭā̍ | mā̱yā | ve̱t | a̱pasā̍m | a̱paḥ-ta̍maḥ | bibhra̍t | pātrā̍ | de̱va̱-pānā̍ni | śam-ta̍mā |
śiśī̍te | nū̱nam | pa̱ra̱śum | su̱-ā̱ya̱sam | yena̍ | vṛ̱ścāt | eta̍śaḥ | brahma̍ṇaḥ | pati̍ḥ ||10.53.9||

10.53.10a sa̱to nū̱naṁ ka̍vaya̱ḥ saṁ śi̍śīta̱ vāśī̍bhi̱ryābhi̍ra̱mṛtā̍ya̱ takṣa̍tha |
10.53.10c vi̱dvāṁsa̍ḥ pa̱dā guhyā̍ni kartana̱ yena̍ de̱vāso̍ amṛta̱tvamā̍na̱śuḥ ||

sa̱taḥ | nū̱nam | ka̱va̱ya̱ḥ | sam | śi̱śī̱ta̱ | vāśī̍bhiḥ | yābhi̍ḥ | a̱mṛtā̍ya | takṣa̍tha |
vi̱dvāṁsa̍ḥ | pa̱dā | guhyā̍ni | ka̱rta̱na̱ | yena̍ | de̱vāsa̍ḥ | a̱mṛ̱ta̱-tvam | ā̱na̱śuḥ ||10.53.10||

10.53.11a garbhe̱ yoṣā̱mada̍dhurva̱tsamā̱sanya̍pī̱cye̍na̱ mana̍so̱ta ji̱hvayā̍ |
10.53.11c sa vi̱śvāhā̍ su̱manā̍ yo̱gyā a̱bhi si̍ṣā̱sani̍rvanate kā̱ra ijjiti̍m ||

garbhe̍ | yoṣā̍m | ada̍dhuḥ | va̱tsam | ā̱sani̍ | a̱pī̱cye̍na | mana̍sā | u̱ta | ji̱hvayā̍ |
saḥ | vi̱śvāhā̍ | su̱-manā̍ḥ | yo̱gyāḥ | a̱bhi | si̱sā̱sani̍ḥ | va̱na̱te̱ | kā̱raḥ | it | jiti̍m ||10.53.11||


10.54.1a tāṁ su te̍ kī̱rtiṁ ma̍ghavanmahi̱tvā yattvā̍ bhī̱te roda̍sī̱ ahva̍yetām |
10.54.1c prāvo̍ de̱vām̐ āti̍ro̱ dāsa̱moja̍ḥ pra̱jāyai̍ tvasyai̱ yadaśi̍kṣa indra ||

tām | su | te̱ | kī̱rtim | ma̱gha̱-va̱n | ma̱hi̱-tvā | yat | tvā̱ | bhī̱te iti̍ | roda̍sī̱ iti̍ | ahva̍yetām |
pra | ā̱va̱ḥ | de̱vān | ā | a̱ti̱ra̱ḥ | dāsa̍m | oja̍ḥ | pra̱-jāyai̍ | tva̱syai̱ | yat | aśi̍kṣaḥ | i̱ndra̱ ||10.54.1||

10.54.2a yadaca̍rasta̱nvā̍ vāvṛdhā̱no balā̍nīndra prabruvā̱ṇo jane̍ṣu |
10.54.2c mā̱yetsā te̱ yāni̍ yu̱ddhānyā̱hurnādya śatru̍ṁ na̱nu pu̱rā vi̍vitse ||

yat | aca̍raḥ | ta̱nvā̍ | va̱vṛ̱dhā̱naḥ | balā̍ni | i̱ndra̱ | pra̱-bru̱vā̱ṇaḥ | jane̍ṣu |
mā̱yā | it | sā | te̱ | yāni̍ | yu̱ddhāni̍ | ā̱huḥ | na | a̱dya | śatru̍m | na̱nu | pu̱rā | vi̱vi̱tse̱ ||10.54.2||

10.54.3a ka u̱ nu te̍ mahi̱mana̍ḥ samasyā̱smatpūrva̱ ṛṣa̱yo'nta̍māpuḥ |
10.54.3c yanmā̱tara̍ṁ ca pi̱tara̍ṁ ca sā̱kamaja̍nayathāsta̱nva1̱̍ḥ svāyā̍ḥ ||

ke | ū̱m̐ iti̍ | nu | te̱ | ma̱hi̱mana̍ḥ | sa̱ma̱sya̱ | a̱smat | pūrve̍ | ṛṣa̍yaḥ | anta̍m | ā̱pu̱ḥ |
yat | mā̱tara̍m | ca̱ | pi̱tara̍m | ca̱ | sā̱kam | aja̍nayathāḥ | ta̱nva̍ḥ | svāyā̍ḥ ||10.54.3||

10.54.4a ca̱tvāri̍ te asu̱ryā̍ṇi̱ nāmādā̍bhyāni mahi̱ṣasya̍ santi |
10.54.4c tvama̱ṅga tāni̱ viśvā̍ni vitse̱ yebhi̱ḥ karmā̍ṇi maghavañca̱kartha̍ ||

ca̱tvāri̍ | te̱ | a̱su̱ryā̍ṇi | nāma̍ | adā̍bhyāni | ma̱hi̱ṣasya̍ | sa̱nti̱ |
tvam | a̱ṅga | tāni̍ | viśvā̍ni | vi̱tse̱ | yebhi̍ḥ | karmā̍ṇi | ma̱gha̱-va̱n | ca̱kartha̍ ||10.54.4||

10.54.5a tvaṁ viśvā̍ dadhiṣe̱ keva̍lāni̱ yānyā̱viryā ca̱ guhā̱ vasū̍ni |
10.54.5c kāma̱minme̍ maghava̱nmā vi tā̍rī̱stvamā̍jñā̱tā tvami̍ndrāsi dā̱tā ||

tvam | viśvā̍ | da̱dhi̱ṣe̱ | keva̍lāni | yāni̍ | ā̱viḥ | yā | ca̱ | guhā̍ | vasū̍ni |
kāma̍m | it | me̱ | ma̱gha̱-va̱n | mā | vi | tā̱rī̱ḥ | tvam | ā̱-jñā̱tā | tvam | i̱ndra̱ | a̱si̱ | dā̱tā ||10.54.5||

10.54.6a yo ada̍dhā̱jjyoti̍ṣi̱ jyoti̍ra̱ntaryo asṛ̍ja̱nmadhu̍nā̱ saṁ madhū̍ni |
10.54.6c adha̍ pri̱yaṁ śū̱ṣamindrā̍ya̱ manma̍ brahma̱kṛto̍ bṛ̱hadu̍kthādavāci ||

yaḥ | ada̍dhāt | jyoti̍ṣi | jyoti̍ḥ | a̱ntaḥ | yaḥ | asṛ̍jat | madhu̍nā | sam | madhū̍ni |
adha̍ | pri̱yam | śū̱ṣam | indrā̍ya | manma̍ | bra̱hma̱-kṛta̍ḥ | bṛ̱hat-u̍kthāt | a̱vā̱ci̱ ||10.54.6||


10.55.1a dū̱re tannāma̱ guhya̍ṁ parā̱cairyattvā̍ bhī̱te ahva̍yetāṁ vayo̱dhai |
10.55.1c uda̍stabhnāḥ pṛthi̱vīṁ dyāma̱bhīke̱ bhrātu̍ḥ pu̱trānma̍ghavantitviṣā̱ṇaḥ ||

dū̱re | tat | nāma̍ | guhya̍m | pa̱rā̱caiḥ | yat | tvā̱ | bhī̱te iti̍ | ahva̍yetām | va̱ya̱ḥ-dhai |
ut | a̱sta̱bhnā̱ḥ | pṛ̱thi̱vīm | dyām | a̱bhīke̍ | bhrātu̍ḥ | pu̱trān | ma̱gha̱-va̱n | ti̱tvi̱ṣā̱ṇaḥ ||10.55.1||

10.55.2a ma̱hattannāma̱ guhya̍ṁ puru̱spṛgyena̍ bhū̱taṁ ja̱nayo̱ yena̱ bhavya̍m |
10.55.2c pra̱tnaṁ jā̱taṁ jyoti̱ryada̍sya pri̱yaṁ pri̱yāḥ sama̍viśanta̱ pañca̍ ||

ma̱hat | tat | nāma̍ | guhya̍m | pu̱ru̱-spṛk | yena̍ | bhū̱tam | ja̱naya̍ḥ | yena̍ | bhavya̍m |
pra̱tnam | jā̱tam | jyoti̍ḥ | yat | a̱sya̱ | pri̱yam | pri̱yāḥ | sam | a̱vi̱śa̱nta̱ | pañca̍ ||10.55.2||

10.55.3a ā roda̍sī apṛṇā̱dota madhya̱ṁ pañca̍ de̱vām̐ ṛ̍tu̱śaḥ sa̱ptasa̍pta |
10.55.3c catu̍striṁśatā puru̱dhā vi ca̍ṣṭe̱ sarū̍peṇa̱ jyoti̍ṣā̱ vivra̍tena ||

ā | roda̍sī̱ iti̍ | a̱pṛ̱ṇā̱t | ā | u̱ta | madhya̍m | pañca̍ | de̱vān | ṛ̱tu̱-śaḥ | sa̱pta-sa̍pta |
catu̍ḥ-triṁśatā | pu̱ru̱dhā | vi | ca̱ṣṭe̱ | sa-rū̍peṇa | jyoti̍ṣā | vi-vra̍tena ||10.55.3||

10.55.4a yadu̍ṣa̱ auccha̍ḥ pratha̱mā vi̱bhānā̱maja̍nayo̱ yena̍ pu̱ṣṭasya̍ pu̱ṣṭam |
10.55.4c yatte̍ jāmi̱tvamava̍ra̱ṁ para̍syā ma̱hanma̍ha̱tyā a̍sura̱tvameka̍m ||

yat | u̱ṣa̱ḥ | auccha̍ḥ | pra̱tha̱mā | vi̱-bhānā̍m | aja̍nayaḥ | yena̍ | pu̱ṣṭasya̍ | pu̱ṣṭam |
yat | te̱ | jā̱mi̱-tvam | ava̍ram | para̍syāḥ | ma̱hat | ma̱ha̱tyāḥ | a̱su̱ra̱-tvam | eka̍m ||10.55.4||

10.55.5a vi̱dhuṁ da̍drā̱ṇaṁ sama̍ne bahū̱nāṁ yuvā̍na̱ṁ santa̍ṁ pali̱to ja̍gāra |
10.55.5c de̱vasya̍ paśya̱ kāvya̍ṁ mahi̱tvādyā ma̱māra̱ sa hyaḥ samā̍na ||

vi̱-dhum | da̱drā̱ṇam | sama̍ne | ba̱hū̱nām | yuvā̍nam | santa̍m | pa̱li̱taḥ | ja̱gā̱ra̱ |
de̱vasya̍ | pa̱śya̱ | kāvya̍m | ma̱hi̱-tvā | a̱dya | ma̱māra̍ | saḥ | hyaḥ | sam | ā̱na̱ ||10.55.5||

10.55.6a śākma̍nā śā̱ko a̍ru̱ṇaḥ su̍pa̱rṇa ā yo ma̱haḥ śūra̍ḥ sa̱nādanī̍ḻaḥ |
10.55.6c yacci̱keta̍ sa̱tyamittanna mogha̱ṁ vasu̍ spā̱rhamu̱ta jeto̱ta dātā̍ ||

śākma̍nā | śā̱kaḥ | a̱ru̱ṇaḥ | su̱-pa̱rṇaḥ | ā | yaḥ | ma̱haḥ | śūra̍ḥ | sa̱nāt | anī̍ḻaḥ |
yat | ci̱keta̍ | sa̱tyam | it | tat | na | mogha̍m | vasu̍ | spā̱rham | u̱ta | jetā̍ | u̱ta | dātā̍ ||10.55.6||

10.55.7a aibhi̍rdade̱ vṛṣṇyā̱ pauṁsyā̍ni̱ yebhi̱raukṣa̍dvṛtra̱hatyā̍ya va̱jrī |
10.55.7c ye karma̍ṇaḥ kri̱yamā̍ṇasya ma̱hna ṛ̍teka̱rmamu̱dajā̍yanta de̱vāḥ ||

ā | e̱bhi̱ḥ | da̱de̱ | vṛṣṇyā̍ | pauṁsyā̍ni | yebhi̍ḥ | aukṣa̍t | vṛ̱tra̱-hatyā̍ya | va̱jrī |
ye | karma̍ṇaḥ | kri̱yamā̍ṇasya | ma̱hnā | ṛ̱te̱-ka̱rmam | u̱t-ajā̍yanta | de̱vāḥ ||10.55.7||

10.55.8a yu̱jā karmā̍ṇi ja̱naya̍nvi̱śvaujā̍ aśasti̱hā vi̱śvama̍nāsturā̱ṣāṭ |
10.55.8c pī̱tvī soma̍sya di̱va ā vṛ̍dhā̱naḥ śūro̱ niryu̱dhādha̍ma̱ddasyū̍n ||

yu̱jā | karmā̍ṇi | ja̱naya̍n | vi̱śva-o̍jāḥ | a̱śa̱sti̱-hā | vi̱śva-ma̍nāḥ | tu̱rā̱ṣāṭ |
pī̱tvī | soma̍sya | di̱vaḥ | ā | vṛ̱dhā̱naḥ | śūra̍ḥ | niḥ | yu̱dhā | a̱dha̱ma̱t | dasyū̍n ||10.55.8||


10.56.1a i̱daṁ ta̱ eka̍ṁ pa̱ra ū̍ ta̱ eka̍ṁ tṛ̱tīye̍na̱ jyoti̍ṣā̱ saṁ vi̍śasva |
10.56.1c sa̱ṁveśa̍ne ta̱nva1̱̍ścāru̍redhi pri̱yo de̱vānā̍ṁ para̱me ja̱nitre̍ ||

i̱dam | te̱ | eka̍m | pa̱raḥ | ū̱m̐ iti̍ | te̱ | eka̍m | tṛ̱tīye̍na | jyoti̍ṣā | sam | vi̱śa̱sva̱ |
sa̱m-veśa̍ne | ta̱nva̍ḥ | cāru̍ḥ | e̱dhi̱ | pri̱yaḥ | de̱vānā̍m | pa̱ra̱me | ja̱nitre̍ ||10.56.1||

10.56.2a ta̱nūṣṭe̍ vājinta̱nvaṁ1̱̍ naya̍ntī vā̱mama̱smabhya̱ṁ dhātu̱ śarma̱ tubhya̍m |
10.56.2c ahru̍to ma̱ho dha̱ruṇā̍ya de̱vāndi̱vī̍va̱ jyoti̱ḥ svamā mi̍mīyāḥ ||

ta̱nūḥ | te̱ | vā̱ji̱n | ta̱nva̍m | naya̍ntī | vā̱mam | a̱smabhya̍m | dhātu̍ | śarma̍ | tubhya̍m |
ahru̍taḥ | ma̱haḥ | dha̱ruṇā̍ya | de̱vān | di̱vi-i̍va | jyoti̍ḥ | svam | ā | mi̱mī̱yā̱ḥ ||10.56.2||

10.56.3a vā̱jya̍si̱ vāji̍nenā suve̱nīḥ su̍vi̱taḥ stoma̍ṁ suvi̱to diva̍ṁ gāḥ |
10.56.3c su̱vi̱to dharma̍ pratha̱mānu̍ sa̱tyā su̍vi̱to de̱vāntsu̍vi̱to'nu̱ patma̍ ||

vā̱jī | a̱si̱ | vāji̍nena | su̱-ve̱nīḥ | su̱vi̱taḥ | stoma̍m | su̱vi̱taḥ | diva̍m | gā̱ḥ |
su̱vi̱taḥ | dharma̍ | pra̱tha̱mā | anu̍ | sa̱tyā | su̱vi̱taḥ | de̱vān | su̱vi̱taḥ | anu̍ | patma̍ ||10.56.3||

10.56.4a ma̱hi̱mna e̍ṣāṁ pi̱tara̍śca̱neśi̍re de̱vā de̱veṣva̍dadhu̱rapi̱ kratu̍m |
10.56.4c sama̍vivyacuru̱ta yānyatvi̍ṣu̱raiṣā̍ṁ ta̱nūṣu̱ ni vi̍viśu̱ḥ puna̍ḥ ||

ma̱hi̱mnaḥ | e̱ṣā̱m | pi̱tara̍ḥ | ca̱na | ī̱śi̱re̱ | de̱vāḥ | de̱veṣu̍ | a̱da̱dhu̱ḥ | api̍ | kratu̍m |
sam | a̱vi̱vya̱cu̱ḥ | u̱ta | yāni̍ | atvi̍ṣuḥ | ā | e̱ṣā̱m | ta̱nūṣu̍ | ni | vi̱vi̱śu̱ḥ | puna̱riti̍ ||10.56.4||

10.56.5a saho̍bhi̱rviśva̱ṁ pari̍ cakramū̱ raja̱ḥ pūrvā̱ dhāmā̱nyami̍tā̱ mimā̍nāḥ |
10.56.5c ta̱nūṣu̱ viśvā̱ bhuva̍nā̱ ni ye̍mire̱ prāsā̍rayanta puru̱dha pra̱jā anu̍ ||

saha̍ḥ-bhiḥ | viśva̍m | pari̍ | ca̱kra̱mu̱ḥ | raja̍ḥ | pūrvā̍ | dhā̱māni̍ | ami̍tā | mimā̍nāḥ |
ta̱nūṣu̍ | viśvā̍ | bhuva̍nā | ni | ye̱mi̱re̱ | pra | a̱sā̱ra̱ya̱nta̱ | pu̱ru̱dha | pra̱-jāḥ | anu̍ ||10.56.5||

10.56.6a dvidhā̍ sū̱navo'su̍raṁ sva̱rvida̱māsthā̍payanta tṛ̱tīye̍na̱ karma̍ṇā |
10.56.6c svāṁ pra̱jāṁ pi̱tara̱ḥ pitrya̱ṁ saha̱ āva̍reṣvadadhu̱stantu̱māta̍tam ||

dvidhā̍ | sū̱nava̍ḥ | asu̍ram | sva̱ḥ-vida̍m | ā | a̱sthā̱pa̱ya̱nta̱ | tṛ̱tīye̍na | karma̍ṇā |
svām | pra̱-jām | pi̱tara̍ḥ | pitrya̍m | saha̍ḥ | ā | ava̍reṣu | a̱da̱dhu̱ḥ | tantu̍m | ā-ta̍tam ||10.56.6||

10.56.7a nā̱vā na kṣoda̍ḥ pra̱diśa̍ḥ pṛthi̱vyāḥ sva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̍ |
10.56.7c svāṁ pra̱jāṁ bṛ̱hadu̍ktho mahi̱tvāva̍reṣvadadhā̱dā pare̍ṣu ||

nā̱vā | na | kṣoda̍ḥ | pra̱-diśa̍ḥ | pṛ̱thi̱vyāḥ | sva̱sti-bhi̍ḥ | ati̍ | du̱ḥ-gāni̍ | viśvā̍ |
svām | pra̱-jām | bṛ̱hat-u̍kthaḥ | ma̱hi̱-tvā | ā | ava̍reṣu | a̱da̱dhā̱t | ā | pare̍ṣu ||10.56.7||


10.57.1a mā pra gā̍ma pa̱tho va̱yaṁ mā ya̱jñādi̍ndra so̱mina̍ḥ |
10.57.1c māntaḥ sthu̍rno̱ arā̍tayaḥ ||

mā | pra | gā̱ma̱ | pa̱thaḥ | va̱yam | mā | ya̱jñāt | i̱ndra̱ | so̱mina̍ḥ |
mā | a̱ntariti̍ | sthu̱ḥ | na̱ḥ | arā̍tayaḥ ||10.57.1||

10.57.2a yo ya̱jñasya̍ pra̱sādha̍na̱stantu̍rde̱veṣvāta̍taḥ |
10.57.2c tamāhu̍taṁ naśīmahi ||

yaḥ | ya̱jñasya̍ | pra̱-sādha̍naḥ | tantu̍ḥ | de̱veṣu̍ | ā-ta̍taḥ |
tam | ā-hu̍tam | na̱śī̱ma̱hi̱ ||10.57.2||

10.57.3a mano̱ nvā hu̍vāmahe nārāśa̱ṁsena̱ some̍na |
10.57.3c pi̱tṝ̱ṇāṁ ca̱ manma̍bhiḥ ||

mana̍ḥ | nu | ā | hu̱vā̱ma̱he̱ | nā̱rā̱śa̱ṁsena̍ | some̍na |
pi̱tṝ̱ṇām | ca̱ | manma̍-bhiḥ ||10.57.3||

10.57.4a ā ta̍ etu̱ mana̱ḥ puna̱ḥ kratve̱ dakṣā̍ya jī̱vase̍ |
10.57.4c jyokca̱ sūrya̍ṁ dṛ̱śe ||

ā | te̱ | e̱tu̱ | mana̍ḥ | puna̱riti̍ | kratve̍ | dakṣā̍ya | jī̱vase̍ |
jyok | ca̱ | sūrya̍m | dṛ̱śe ||10.57.4||

10.57.5a puna̍rnaḥ pitaro̱ mano̱ dadā̍tu̱ daivyo̱ jana̍ḥ |
10.57.5c jī̱vaṁ vrāta̍ṁ sacemahi ||

puna̍ḥ | na̱ḥ | pi̱ta̱ra̱ḥ | mana̍ḥ | dadā̍tu | daivya̍ḥ | jana̍ḥ |
jī̱vam | vrāta̍m | sa̱ce̱ma̱hi̱ ||10.57.5||

10.57.6a va̱yaṁ so̍ma vra̱te tava̱ mana̍sta̱nūṣu̱ bibhra̍taḥ |
10.57.6c pra̱jāva̍ntaḥ sacemahi ||

va̱yam | so̱ma̱ | vra̱te | tava̍ | mana̍ḥ | ta̱nūṣu̍ | bibhra̍taḥ |
pra̱jā-va̍ntaḥ | sa̱ce̱ma̱hi̱ ||10.57.6||


10.58.1a yatte̍ ya̱maṁ vai̍vasva̱taṁ mano̍ ja̱gāma̍ dūra̱kam |
10.58.1c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | ya̱mam | vai̱va̱sva̱tam | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.1||

10.58.2a yatte̱ diva̱ṁ yatpṛ̍thi̱vīṁ mano̍ ja̱gāma̍ dūra̱kam |
10.58.2c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | diva̍m | yat | pṛ̱thi̱vīm | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.2||

10.58.3a yatte̱ bhūmi̱ṁ catu̍rbhṛṣṭi̱ṁ mano̍ ja̱gāma̍ dūra̱kam |
10.58.3c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | bhūmi̍m | catu̍ḥ-bhṛṣṭim | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.3||

10.58.4a yatte̱ cata̍sraḥ pra̱diśo̱ mano̍ ja̱gāma̍ dūra̱kam |
10.58.4c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | cata̍sraḥ | pra̱-diśa̍ḥ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.4||

10.58.5a yatte̍ samu̱drama̍rṇa̱vaṁ mano̍ ja̱gāma̍ dūra̱kam |
10.58.5c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | sa̱mu̱dram | a̱rṇa̱vam | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.5||

10.58.6a yatte̱ marī̍cīḥ pra̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.58.6c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | marī̍cīḥ | pra̱-vata̍ḥ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.6||

10.58.7a yatte̍ a̱po yadoṣa̍dhī̱rmano̍ ja̱gāma̍ dūra̱kam |
10.58.7c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | a̱paḥ | yat | oṣa̍dhīḥ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.7||

10.58.8a yatte̱ sūrya̱ṁ yadu̱ṣasa̱ṁ mano̍ ja̱gāma̍ dūra̱kam |
10.58.8c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | sūrya̍m | yat | u̱ṣasa̍m | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.8||

10.58.9a yatte̱ parva̍tānbṛha̱to mano̍ ja̱gāma̍ dūra̱kam |
10.58.9c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | parva̍tān | bṛ̱ha̱taḥ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.9||

10.58.10a yatte̱ viśva̍mi̱daṁ jaga̱nmano̍ ja̱gāma̍ dūra̱kam |
10.58.10c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | viśva̍m | i̱dam | jaga̍t | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.10||

10.58.11a yatte̱ parā̍ḥ parā̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.58.11c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | parā̍ḥ | pa̱rā̱-vata̍ḥ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.11||

10.58.12a yatte̍ bhū̱taṁ ca̱ bhavya̍ṁ ca̱ mano̍ ja̱gāma̍ dūra̱kam |
10.58.12c tatta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

yat | te̱ | bhū̱tam | ca̱ | bhavya̍m | ca̱ | mana̍ḥ | ja̱gāma̍ | dū̱ra̱kam |
tat | te̱ | ā | va̱rta̱yā̱ma̱si̱ | i̱ha | kṣayā̍ya | jī̱vase̍ ||10.58.12||


10.59.1a pra tā̱ryāyu̍ḥ prata̱raṁ navī̍ya̱ḥ sthātā̍reva̱ kratu̍matā̱ ratha̍sya |
10.59.1c adha̱ cyavā̍na̱ utta̍vī̱tyartha̍ṁ parāta̱raṁ su nirṛ̍tirjihītām ||

pra | tā̱ri̱ | āyu̍ḥ | pra̱-ta̱ram | navī̍yaḥ | sthātā̍rā-iva | kratu̍-matā | ratha̍sya |
adha̍ | cyavā̍naḥ | ut | ta̱vī̱ti̱ | artha̍m | pa̱rā̱-ta̱ram | su | niḥ-ṛ̍tiḥ | ji̱hī̱tā̱m ||10.59.1||

10.59.2a sāma̱nnu rā̱ye ni̍dhi̱mannvanna̱ṁ karā̍mahe̱ su pu̍ru̱dha śravā̍ṁsi |
10.59.2c tā no̱ viśvā̍ni jari̱tā ma̍mattu parāta̱raṁ su nirṛ̍tirjihītām ||

sāma̍n | nu | rā̱ye | ni̱dhi̱-mat | nu | anna̍m | karā̍mahe | su | pu̱ru̱dha | śravā̍ṁsi |
tā | na̱ḥ | viśvā̍ni | ja̱ri̱tā | ma̱ma̱ttu̱ | pa̱rā̱-ta̱ram | su | niḥ-ṛ̍tiḥ | ji̱hī̱tā̱m ||10.59.2||

10.59.3a a̱bhī ṣva1̱̍ryaḥ pauṁsyai̍rbhavema̱ dyaurna bhūmi̍ṁ gi̱rayo̱ nājrā̍n |
10.59.3c tā no̱ viśvā̍ni jari̱tā ci̍keta parāta̱raṁ su nirṛ̍tirjihītām ||

a̱bhi | su | a̱ryaḥ | pauṁsyai̍ḥ | bha̱ve̱ma̱ | dyauḥ | na | bhūmi̍m | gi̱raya̍ḥ | na | ajrā̍n |
tā | na̱ḥ | viśvā̍ni | ja̱ri̱tā | ci̱ke̱ta̱ | pa̱rā̱-ta̱ram | su | niḥ-ṛ̍tiḥ | ji̱hī̱tā̱m ||10.59.3||

10.59.4a mo ṣu ṇa̍ḥ soma mṛ̱tyave̱ parā̍ dā̱ḥ paśye̍ma̱ nu sūrya̍mu̱ccara̍ntam |
10.59.4c dyubhi̍rhi̱to ja̍ri̱mā sū no̍ astu parāta̱raṁ su nirṛ̍tirjihītām ||

mo iti̍ | su | na̱ḥ | so̱ma̱ | mṛ̱tyave̍ | parā̍ | dā̱ḥ | paśye̍ma | nu | sūrya̍m | u̱t-cara̍ntam |
dyu-bhi̍ḥ | hi̱taḥ | ja̱ri̱mā | su | na̱ḥ | a̱stu̱ | pa̱rā̱-ta̱ram | su | niḥ-ṛ̍tiḥ | ji̱hī̱tā̱m ||10.59.4||

10.59.5a asu̍nīte̱ mano̍ a̱smāsu̍ dhāraya jī̱vāta̍ve̱ su pra ti̍rā na̱ āyu̍ḥ |
10.59.5c rā̱ra̱ndhi na̱ḥ sūrya̍sya sa̱ṁdṛśi̍ ghṛ̱tena̱ tvaṁ ta̱nva̍ṁ vardhayasva ||

asu̍-nīte | mana̍ḥ | a̱smāsu̍ | dhā̱ra̱ya̱ | jī̱vāta̍ve | su | pra | ti̱ra̱ | na̱ḥ | āyu̍ḥ |
ra̱ra̱ndhi | na̱ḥ | sūrya̍sya | sa̱m-dṛśi̍ | ghṛ̱tena̍ | tvam | ta̱nva̍m | va̱rdha̱ya̱sva̱ ||10.59.5||

10.59.6a asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱ḥ puna̍ḥ prā̱ṇami̱ha no̍ dhehi̱ bhoga̍m |
10.59.6c jyokpa̍śyema̱ sūrya̍mu̱ccara̍nta̱manu̍mate mṛ̱ḻayā̍ naḥ sva̱sti ||

asu̍-nīte | puna̍ḥ | a̱smāsu̍ | cakṣu̍ḥ | puna̱riti̍ | prā̱ṇam | i̱ha | na̱ḥ | dhe̱hi̱ | bhoga̍m |
jyok | pa̱śye̱ma̱ | sūrya̍m | u̱t-cara̍ntam | anu̍-mate | mṛ̱ḻaya̍ | na̱ḥ | sva̱sti ||10.59.6||

10.59.7a puna̍rno̱ asu̍ṁ pṛthi̱vī da̍dātu̱ puna̱rdyaurde̱vī puna̍ra̱ntari̍kṣam |
10.59.7c puna̍rna̱ḥ soma̍sta̱nva̍ṁ dadātu̱ puna̍ḥ pū̱ṣā pa̱thyā̱ṁ3̱̍ yā sva̱stiḥ ||

puna̍ḥ | na̱ḥ | asu̍m | pṛ̱thi̱vī | da̱dā̱tu̱ | puna̍ḥ | dyauḥ | de̱vī | puna̍ḥ | a̱ntari̍kṣam |
puna̍ḥ | na̱ḥ | soma̍ḥ | ta̱nva̍m | da̱dā̱tu̱ | puna̱riti̍ | pū̱ṣā | pa̱thyā̍m | yā | sva̱stiḥ ||10.59.7||

10.59.8a śaṁ roda̍sī su̱bandha̍ve ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
10.59.8c bhara̍tā̱mapa̱ yadrapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

śam | roda̍sī̱ iti̍ | su̱-bandha̍ve | ya̱hvī iti̍ | ṛ̱tasya̍ | mā̱tarā̍ |
bhara̍tām | apa̍ | yat | rapa̍ḥ | dyauḥ | pṛ̱thi̱vi̱ | kṣa̱mā | rapa̍ḥ | mo iti̍ | su | te̱ | kim | ca̱na | ā̱ma̱ma̱t ||10.59.8||

10.59.9a ava̍ dva̱ke ava̍ tri̱kā di̱vaśca̍ranti bheṣa̱jā |
10.59.9c kṣa̱mā ca̍ri̱ṣṇve̍ka̱kaṁ bhara̍tā̱mapa̱ yadrapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

ava̍ | dva̱ke iti̍ | ava̍ | tri̱kā | di̱vaḥ | ca̱ra̱nti̱ | bhe̱ṣa̱jā |
kṣa̱mā | ca̱ri̱ṣṇu | e̱ka̱kam | bhara̍tām | apa̍ | yat | rapa̍ḥ | dyauḥ | pṛ̱thi̱vi̱ | kṣa̱mā | rapa̍ḥ | mo iti̍ | su | te̱ | kim | ca̱na | ā̱ma̱ma̱t ||10.59.9||

10.59.10a sami̍ndreraya̱ gāma̍na̱ḍvāha̱ṁ ya āva̍haduśī̱narā̍ṇyā̱ ana̍ḥ |
10.59.10c bhara̍tā̱mapa̱ yadrapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

sam | i̱ndra̱ | ī̱ra̱ya̱ | gām | a̱na̱ḍvāha̍m | yaḥ | ā | ava̍hat | u̱śī̱narā̍ṇyāḥ | ana̍ḥ |
bhara̍tām | apa̍ | yat | rapa̍ḥ | dyauḥ | pṛ̱thi̱vi̱ | kṣa̱mā | rapa̍ḥ | mo iti̍ | su | te̱ | kim | ca̱na | ā̱ma̱ma̱t ||10.59.10||


10.60.1a ā jana̍ṁ tve̱ṣasa̍ṁdṛśa̱ṁ māhī̍nānā̱mupa̍stutam |
10.60.1c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

ā | jana̍m | tve̱ṣa-sa̍ṁdṛśam | māhī̍nānām | upa̍-stutam |
aga̍nma | bibhra̍taḥ | nama̍ḥ ||10.60.1||

10.60.2a asa̍mātiṁ ni̱tośa̍naṁ tve̱ṣaṁ ni̍ya̱yina̱ṁ ratha̍m |
10.60.2c bha̱jera̍thasya̱ satpa̍tim ||

asa̍mātim | ni̱-tośa̍nam | tve̱ṣam | ni̱-ya̱yina̍m | ratha̍m |
bha̱je-ra̍thasya | sat-pa̍tim ||10.60.2||

10.60.3a yo janā̍nmahi̱ṣām̐ i̍vātita̱sthau pavī̍ravān |
10.60.3c u̱tāpa̍vīravānyu̱dhā ||

yaḥ | janā̍n | ma̱hi̱ṣān-i̍va | a̱ti̱-ta̱sthau | pavī̍ravān |
u̱ta | apa̍vīravān | yu̱dhā ||10.60.3||

10.60.4a yasye̍kṣvā̱kurupa̍ vra̱te re̱vānma̍rā̱yyedha̍te |
10.60.4c di̱vī̍va̱ pañca̍ kṛ̱ṣṭaya̍ḥ ||

yasya̍ | i̱kṣvā̱kuḥ | upa̍ | vra̱te | re̱vān | ma̱rā̱yī | edha̍te |
di̱vi-i̍va | pañca̍ | kṛ̱ṣṭaya̍ḥ ||10.60.4||

10.60.5a indra̍ kṣa̱trāsa̍mātiṣu̱ ratha̍proṣṭheṣu dhāraya |
10.60.5c di̱vī̍va̱ sūrya̍ṁ dṛ̱śe ||

indra̍ | kṣa̱trā | asa̍mātiṣu | ratha̍-proṣṭheṣu | dhā̱ra̱ya̱ |
di̱vi-i̍va | sūrya̍m | dṛ̱śe ||10.60.5||

10.60.6a a̱gastya̍sya̱ nadbhya̱ḥ saptī̍ yunakṣi̱ rohi̍tā |
10.60.6c pa̱ṇīnnya̍kramīra̱bhi viśvā̍nrājannarā̱dhasa̍ḥ ||

a̱gastya̍sya | nat-bhya̍ḥ | saptī̱ iti̍ | yu̱na̱kṣi̱ | rohi̍tā |
pa̱ṇīn | ni | a̱kra̱mī̱ḥ | a̱bhi | viśvā̍n | rā̱ja̱n | a̱rā̱dhasa̍ḥ ||10.60.6||

10.60.7a a̱yaṁ mā̱tāyaṁ pi̱tāyaṁ jī̱vātu̱rāga̍mat |
10.60.7c i̱daṁ tava̍ pra̱sarpa̍ṇa̱ṁ suba̍ndha̱vehi̱ niri̍hi ||

a̱yam | mā̱tā | a̱yam | pi̱tā | a̱yam | jī̱vātu̍ḥ | ā | a̱ga̱ma̱t |
i̱dam | tava̍ | pra̱-sarpa̍ṇam | suba̍ndho̱ iti̱ su-ba̍ndho | ā | i̱hi̱ | niḥ | i̱hi̱ ||10.60.7||

10.60.8a yathā̍ yu̱gaṁ va̍ra̱trayā̱ nahya̍nti dha̱ruṇā̍ya̱ kam |
10.60.8c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave'tho̍ ari̱ṣṭatā̍taye ||

yathā̍ | yu̱gam | va̱ra̱trayā̍ | nahya̍nti | dha̱ruṇā̍ya | kam |
e̱va | dā̱dhā̱ra̱ | te̱ | mana̍ḥ | jī̱vāta̍ve | na | mṛ̱tyave̍ | atho̱ iti̍ | a̱ri̱ṣṭa-tā̍taye ||10.60.8||

10.60.9a yathe̱yaṁ pṛ̍thi̱vī ma̱hī dā̱dhāre̱mānvana̱spatī̍n |
10.60.9c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave'tho̍ ari̱ṣṭatā̍taye ||

yathā̍ | i̱yam | pṛ̱thi̱vī | ma̱hī | dā̱dhāra̍ | i̱mān | vana̱spatī̍n |
e̱va | dā̱dhā̱ra̱ | te̱ | mana̍ḥ | jī̱vāta̍ve | na | mṛ̱tyave̍ | atho̱ iti̍ | a̱ri̱ṣṭa-tā̍taye ||10.60.9||

10.60.10a ya̱māda̱haṁ vai̍vasva̱tātsu̱bandho̱rmana̱ ābha̍ram |
10.60.10c jī̱vāta̍ve̱ na mṛ̱tyave'tho̍ ari̱ṣṭatā̍taye ||

ya̱māt | a̱ham | vai̱va̱sva̱tāt | su̱-bandho̍ḥ | mana̍ḥ | ā | a̱bha̱ra̱m |
jī̱vāta̍ve | na | mṛ̱tyave̍ | atho̱ iti̍ | a̱ri̱ṣṭa-tā̍taye ||10.60.10||

10.60.11a nya1̱̍gvāto'va̍ vāti̱ nya̍ktapati̱ sūrya̍ḥ |
10.60.11c nī̱cīna̍ma̱ghnyā du̍he̱ nya̍gbhavatu te̱ rapa̍ḥ ||

nya̍k | vāta̍ḥ | ava̍ | vā̱ti̱ | nya̍k | ta̱pa̱ti̱ | sūrya̍ḥ |
nī̱cīna̍m | a̱ghnyā | du̱he̱ | nya̍k | bha̱va̱tu̱ | te̱ | rapa̍ḥ ||10.60.11||

10.60.12a a̱yaṁ me̱ hasto̱ bhaga̍vāna̱yaṁ me̱ bhaga̍vattaraḥ |
10.60.12c a̱yaṁ me̍ vi̱śvabhe̍ṣajo̱'yaṁ śi̱vābhi̍marśanaḥ ||

a̱yam | me̱ | hasta̍ḥ | bhaga̍-vān | a̱yam | me̱ | bhaga̍vat-taraḥ |
a̱yam | me̱ | vi̱śva-bhe̍ṣajaḥ | a̱yam | śi̱va-a̍bhimarśanaḥ ||10.60.12||


10.61.1a i̱dami̱tthā raudra̍ṁ gū̱rtava̍cā̱ brahma̱ kratvā̱ śacyā̍ma̱ntarā̱jau |
10.61.1c krā̱ṇā yada̍sya pi̱tarā̍ maṁhane̱ṣṭhāḥ parṣa̍tpa̱kthe aha̱nnā sa̱pta hotṝ̍n ||

i̱dam | i̱tthā | raudra̍m | gū̱rta-va̍cāḥ | brahma̍ | kratvā̍ | śacyā̍m | a̱ntaḥ | ā̱jau |
krā̱ṇā | yat | a̱sya̱ | pi̱tarā̍ | ma̱ṁha̱ne̱-sthāḥ | parṣa̍t | pa̱kthe | aha̍n | ā | sa̱pta | hotṝ̍n ||10.61.1||

10.61.2a sa iddā̱nāya̱ dabhyā̍ya va̱nvañcyavā̍na̱ḥ sūdai̍ramimīta̱ vedi̍m |
10.61.2c tūrva̍yāṇo gū̱rtava̍castama̱ḥ kṣodo̱ na reta̍ i̱taū̍ti siñcat ||

saḥ | it | dā̱nāya̍ | dabhyā̍ya | va̱nvan | cyavā̍naḥ | sūdai̍ḥ | a̱mi̱mī̱ta̱ | vedi̍m |
tūrva̍yāṇaḥ | gū̱rtava̍caḥ-tamaḥ | kṣoda̍ḥ | na | reta̍ḥ | i̱taḥ-ū̍ti | si̱ñca̱t ||10.61.2||

10.61.3a mano̱ na yeṣu̱ hava̍neṣu ti̱gmaṁ vipa̱ḥ śacyā̍ vanu̱tho drava̍ntā |
10.61.3c ā yaḥ śaryā̍bhistuvinṛ̱mṇo a̱syāśrī̍ṇītā̱diśa̱ṁ gabha̍stau ||

mana̍ḥ | na | yeṣu̍ | hava̍neṣu | ti̱gmam | vipa̍ḥ | śacyā̍ | va̱nu̱thaḥ | drava̍ntā |
ā | yaḥ | śaryā̍bhiḥ | tu̱vi̱-nṛ̱mṇaḥ | a̱sya̱ | aśrī̍ṇīta | ā̱-diśa̍m | gabha̍stau ||10.61.3||

10.61.4a kṛ̱ṣṇā yadgoṣva̍ru̱ṇīṣu̱ sīda̍ddi̱vo napā̍tāśvinā huve vām |
10.61.4c vī̱taṁ me̍ ya̱jñamā ga̍taṁ me̱ anna̍ṁ vava̱nvāṁsā̱ neṣa̱masmṛ̍tadhrū ||

kṛ̱ṣṇā | yat | goṣu̍ | a̱ru̱ṇīṣu̍ | sīda̍t | di̱vaḥ | napā̍tā | a̱śvi̱nā̱ | hu̱ve̱ | vā̱m |
vī̱tam | me̱ | ya̱jñam | ā | ga̱ta̱m | me̱ | anna̍m | va̱va̱nvāṁsā̍ | na | iṣa̍m | asmṛ̍tadhrū̱ ityasmṛ̍ta-dhrū ||10.61.4||

10.61.5a prathi̍ṣṭa̱ yasya̍ vī̱raka̍rmami̱ṣṇadanu̍ṣṭhita̱ṁ nu naryo̱ apau̍hat |
10.61.5c puna̱stadā vṛ̍hati̱ yatka̱nāyā̍ duhi̱turā anu̍bhṛtamana̱rvā ||

prathi̍ṣṭa | yasya̍ | vī̱ra-ka̍rmam | i̱ṣṇat | anu̍-sthitam | nu | narya̍ḥ | apa̍ | au̱ha̱t |
puna̱riti̍ | tat | ā | vṛ̱ha̱ti̱ | yat | ka̱nāyā̍ḥ | du̱hi̱tuḥ | āḥ | anu̍-bhṛtam | a̱na̱rvā ||10.61.5||

10.61.6a ma̱dhyā yatkartva̱mabha̍vada̱bhīke̱ kāma̍ṁ kṛṇvā̱ne pi̱tari̍ yuva̱tyām |
10.61.6c ma̱nā̱nagreto̍ jahaturvi̱yantā̱ sānau̱ niṣi̍ktaṁ sukṛ̱tasya̱ yonau̍ ||

ma̱dhyā | yat | kartva̍m | abha̍vat | a̱bhīke̍ | kāma̍m | kṛ̱ṇvā̱ne | pi̱tari̍ | yu̱va̱tyām |
ma̱nā̱nak | reta̍ḥ | ja̱ha̱tu̱ḥ | vi̱-yantā̍ | sānau̍ | ni-si̍ktam | su̱-kṛ̱tasya̍ | yonau̍ ||10.61.6||

10.61.7a pi̱tā yatsvāṁ du̍hi̱tara̍madhi̱ṣkankṣma̱yā reta̍ḥ saṁjagmā̱no ni ṣi̍ñcat |
10.61.7c svā̱dhyo̍'janaya̱nbrahma̍ de̱vā vāsto̱ṣpati̍ṁ vrata̱pāṁ nira̍takṣan ||

pi̱tā | yat | svām | du̱hi̱tara̍m | a̱dhi̱-skan | kṣma̱yā | reta̍ḥ | sa̱m-ja̱gmā̱naḥ | ni | si̱ñca̱t |
su̱-ā̱dhya̍ḥ | a̱ja̱na̱ya̱n | brahma̍ | de̱vāḥ | vāsto̍ḥ | pati̍m | vra̱ta̱-pām | niḥ | a̱ta̱kṣa̱n ||10.61.7||

10.61.8a sa ī̱ṁ vṛṣā̱ na phena̍masyadā̱jau smadā parai̱dapa̍ da̱bhrace̍tāḥ |
10.61.8c sara̍tpa̱dā na dakṣi̍ṇā parā̱vṛṅna tā nu me̍ pṛśa̱nyo̍ jagṛbhre ||

saḥ | ī̱m | vṛṣā̍ | na | phena̍m | a̱sya̱t | ā̱jau | smat | ā | parā̍ | ai̱t | apa̍ | da̱bhra-ce̍tāḥ |
sara̍t | pa̱dā | na | dakṣi̍ṇā | pa̱rā̱-vṛk | na | tāḥ | nu | me̱ | pṛ̱śa̱nya̍ḥ | ja̱gṛ̱bhre̱ ||10.61.8||

10.61.9a ma̱kṣū na vahni̍ḥ pra̱jāyā̍ upa̱bdira̱gniṁ na na̱gna upa̍ sīda̱dūdha̍ḥ |
10.61.9c sani̍te̱dhmaṁ sani̍to̱ta vāja̱ṁ sa dha̱rtā ja̍jñe̱ saha̍sā yavī̱yut ||

ma̱kṣu | na | vahni̍ḥ | pra̱-jāyā̍ḥ | u̱pa̱bdiḥ | a̱gnim | na | na̱gnaḥ | upa̍ | sīda̍t | ūdha̍ḥ |
sani̍tā | i̱dhmam | sani̍tā | u̱ta | vāja̍m | saḥ | dha̱rtā | ja̱jñe̱ | saha̍sā | ya̱vi̱-yut ||10.61.9||

10.61.10a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ nava̍gvā ṛ̱taṁ vada̍nta ṛ̱tayu̍ktimagman |
10.61.10c dvi̱barha̍so̱ ya upa̍ go̱pamāgu̍radakṣi̱ṇāso̱ acyu̍tā dudukṣan ||

ma̱kṣu | ka̱nāyā̍ḥ | sa̱khyam | nava̍-gvāḥ | ṛ̱tam | vada̍ntaḥ | ṛ̱ta-yu̍ktim | a̱gma̱n |
dvi̱-barha̍saḥ | ye | upa̍ | go̱pam | ā | agu̍ḥ | a̱da̱kṣi̱ṇāsa̍ḥ | acyu̍tā | du̱dhu̱kṣa̱n ||10.61.10||

10.61.11a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ navī̍yo̱ rādho̱ na reta̍ ṛ̱tamittu̍raṇyan |
10.61.11c śuci̱ yatte̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

ma̱kṣu | ka̱nāyā̍ḥ | sa̱khyam | navī̍yaḥ | rādha̍ḥ | na | reta̍ḥ | ṛ̱tam | it | tu̱ra̱ṇya̱n |
śuci̍ | yat | te̱ | rekṇa̍ḥ | ā | aya̍janta | sa̱ba̱ḥ-dughā̍yāḥ | paya̍ḥ | u̱sriyā̍yāḥ ||10.61.11||

10.61.12a pa̱śvā yatpa̱ścā viyu̍tā bu̱dhanteti̍ bravīti va̱ktarī̱ rarā̍ṇaḥ |
10.61.12c vaso̍rvasu̱tvā kā̱ravo̍'ne̱hā viśva̍ṁ viveṣṭi̱ dravi̍ṇa̱mupa̱ kṣu ||

pa̱śvā | yat | pa̱ścā | vi-yu̍tā | bu̱dhanta̍ | iti̍ | bra̱vī̱ti̱ | va̱ktari̍ | rarā̍ṇaḥ |
vaso̍ḥ | va̱su̱-tvā | kā̱rava̍ḥ | a̱ne̱hā | viśva̍m | vi̱ve̱ṣṭi̱ | dravi̍ṇam | upa̍ | kṣu ||10.61.12||

10.61.13a tadinnva̍sya pari̱ṣadvā̍no agmanpu̱rū sada̍nto nārṣa̱daṁ bi̍bhitsan |
10.61.13c vi śuṣṇa̍sya̱ saṁgra̍thitamana̱rvā vi̱datpu̍ruprajā̱tasya̱ guhā̱ yat ||

tat | it | nu | a̱sya̱ | pa̱ri̱-sadvā̍naḥ | a̱gma̱n | pu̱ru | sada̍ntaḥ | nā̱rsa̱dam | bi̱bhi̱tsan |
vi | śuṣṇa̍sya | sam-gra̍thitam | a̱na̱rvā | vi̱dat | pu̱ru̱-pra̱jā̱tasya̍ | guhā̍ | yat ||10.61.13||

10.61.14a bhargo̍ ha̱ nāmo̱ta yasya̍ de̱vāḥ sva1̱̍rṇa ye tri̍ṣadha̱sthe ni̍ṣe̱duḥ |
10.61.14c a̱gnirha̱ nāmo̱ta jā̱tave̍dāḥ śru̱dhī no̍ hotarṛ̱tasya̱ hotā̱dhruk ||

bharga̍ḥ | ha̱ | nāma̍ | u̱ta | yasya̍ | de̱vāḥ | sva̍ḥ | na | ye | tri̱-sa̱dha̱sthe | ni̱-se̱duḥ |
a̱gniḥ | ha̱ | nāma̍ | u̱ta | jā̱ta-ve̍dāḥ | śru̱dhi | na̱ḥ | ho̱ta̱ḥ | ṛ̱tasya̍ | hotā̍ | a̱dhruk ||10.61.14||

10.61.15a u̱ta tyā me̱ raudrā̍varci̱mantā̱ nāsa̍tyāvindra gū̱rtaye̱ yaja̍dhyai |
10.61.15c ma̱nu̱ṣvadvṛ̱ktaba̍rhiṣe̱ rarā̍ṇā ma̱ndū hi̱tapra̍yasā vi̱kṣu yajyū̍ ||

u̱ta | tyā | me̱ | raudrau̍ | a̱rci̱-mantā̍ | nāsa̍tyau | i̱ndra̱ | gū̱rtaye̍ | yaja̍dhyai |
ma̱nu̱ṣvat | vṛ̱kta-ba̍rhiṣe | rarā̍ṇā | ma̱ndū iti̍ | hi̱ta-pra̍yasā | vi̱kṣu | yajyū̱ iti̍ ||10.61.15||

10.61.16a a̱yaṁ stu̱to rājā̍ vandi ve̱dhā a̱paśca̱ vipra̍starati̱ svase̍tuḥ |
10.61.16c sa ka̱kṣīva̍ntaṁ rejaya̱tso a̱gniṁ ne̱miṁ na ca̱kramarva̍to raghu̱dru ||

a̱yam | stu̱taḥ | rājā̍ | va̱ndi̱ | ve̱dhāḥ | a̱paḥ | ca̱ | vipra̍ḥ | ta̱ra̱ti̱ | sva-se̍tuḥ |
saḥ | ka̱kṣīva̍ntam | re̱ja̱ya̱t | saḥ | a̱gnim | ne̱mim | na | ca̱kram | arva̍taḥ | ra̱ghu̱-dru ||10.61.16||

10.61.17a sa dvi̱bandhu̍rvaitara̱ṇo yaṣṭā̍ saba̱rdhuṁ dhe̱numa̱sva̍ṁ du̱hadhyai̍ |
10.61.17c saṁ yanmi̱trāvaru̍ṇā vṛ̱ñja u̱kthairjyeṣṭhe̍bhirarya̱maṇa̱ṁ varū̍thaiḥ ||

saḥ | dvi̱-bandhu̍ḥ | vai̱ta̱ra̱ṇaḥ | yaṣṭā̍ | sa̱ba̱ḥ-dhum | dhe̱num | a̱sva̍m | du̱hadhyai̍ |
sam | yat | mi̱trāvaru̍ṇā | vṛ̱ñje | u̱kthaiḥ | jyeṣṭhe̍bhiḥ | a̱rya̱maṇa̍m | varū̍thaiḥ ||10.61.17||

10.61.18a tadba̍ndhuḥ sū̱rirdi̱vi te̍ dhiya̱ṁdhā nābhā̱nedi̍ṣṭho rapati̱ pra vena̍n |
10.61.18c sā no̱ nābhi̍ḥ para̱māsya vā̍ ghā̱haṁ tatpa̱ścā ka̍ti̱thaści̍dāsa ||

tat-ba̍ndhuḥ | sū̱riḥ | di̱vi | te̱ | dhi̱ya̱m-dhāḥ | nābhā̱nedi̍ṣṭhaḥ | ra̱pa̱ti̱ | pra | vena̍n |
sā | na̱ḥ | nābhi̍ḥ | pa̱ra̱mā | a̱sya | vā̱ | gha̱ | a̱ham | tat | pa̱ścā | ka̱ti̱thaḥ | ci̱t | ā̱sa̱ ||10.61.18||

10.61.19a i̱yaṁ me̱ nābhi̍ri̱ha me̍ sa̱dhastha̍mi̱me me̍ de̱vā a̱yama̍smi̱ sarva̍ḥ |
10.61.19c dvi̱jā aha̍ prathama̱jā ṛ̱tasye̱daṁ dhe̱nura̍duha̱jjāya̍mānā ||

i̱yam | me̱ | nābhi̍ḥ | i̱ha | me̱ | sa̱dha-stha̍m | i̱me | me̱ | de̱vāḥ | a̱yam | a̱smi̱ | sarva̍ḥ |
dvi̱-jāḥ | aha̍ | pra̱tha̱ma̱-jāḥ | ṛ̱tasya̍ | i̱dam | dhe̱nuḥ | a̱du̱ha̱t | jāya̍mānā ||10.61.19||

10.61.20a adhā̍su ma̱ndro a̍ra̱tirvi̱bhāvāva̍ syati dvivarta̱nirva̍ne̱ṣāṭ |
10.61.20c ū̱rdhvā yacchreṇi̱rna śiśu̱rdanma̱kṣū sthi̱raṁ śe̍vṛ̱dhaṁ sū̍ta mā̱tā ||

adha̍ | ā̱su̱ | ma̱ndraḥ | a̱ra̱tiḥ | vi̱bhā-vā̍ | ava̍ | sya̱ti̱ | dvi̱-va̱rta̱niḥ | va̱ne̱ṣāṭ |
ū̱rdhvā | yat | śreṇi̍ḥ | na | śiśu̍ḥ | dan | ma̱kṣu | sthi̱ram | śe̱-vṛ̱dham | sū̱ta̱ | mā̱tā ||10.61.20||

10.61.21a adhā̱ gāva̱ upa̍mātiṁ ka̱nāyā̱ anu̍ śvā̱ntasya̱ kasya̍ ci̱tpare̍yuḥ |
10.61.21c śru̱dhi tvaṁ su̍draviṇo na̱stvaṁ yā̍ḻāśva̱ghnasya̍ vāvṛdhe sū̱nṛtā̍bhiḥ ||

adha̍ | gāva̍ḥ | upa̍-mātim | ka̱nāyā̍ḥ | anu̍ | śvā̱ntasya̍ | kasya̍ | ci̱t | parā̍ | ī̱yu̱ḥ |
śru̱dhi | tvam | su̱-dra̱vi̱ṇa̱ḥ | na̱ḥ | tvam | yā̱ṭ | ā̱śva̱-ghnasya̍ | va̱vṛ̱dhe̱ | sū̱nṛtā̍bhiḥ ||10.61.21||

10.61.22a adha̱ tvami̍ndra vi̱ddhya1̱̍smānma̱ho rā̱ye nṛ̍pate̱ vajra̍bāhuḥ |
10.61.22c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīna̍ne̱hasa̍ste harivo a̱bhiṣṭau̍ ||

adha̍ | tvam | i̱ndra̱ | vi̱ddhi | a̱smān | ma̱haḥ | rā̱ye | nṛ̱-pa̱te̱ | vajra̍-bāhuḥ |
rakṣa̍ | ca̱ | na̱ḥ | ma̱ghona̍ḥ | pā̱hi | sū̱rīn | a̱ne̱hasa̍ḥ | te̱ | ha̱ri̱-va̱ḥ | a̱bhiṣṭau̍ ||10.61.22||

10.61.23a adha̱ yadrā̍jānā̱ gavi̍ṣṭau̱ sara̍tsara̱ṇyuḥ kā̱rave̍ jara̱ṇyuḥ |
10.61.23c vipra̱ḥ preṣṭha̱ḥ sa hye̍ṣāṁ ba̱bhūva̱ parā̍ ca̱ vakṣa̍du̱ta pa̍rṣadenān ||

adha̍ | yat | rā̱jā̱nā̱ | go-i̍ṣṭau | sara̍t | sa̱ra̱ṇyuḥ | kā̱rave̍ | ja̱ra̱ṇyuḥ |
vipra̍ḥ | preṣṭha̍ḥ | saḥ | hi | e̱ṣā̱m | ba̱bhūva̍ | parā̍ | ca̱ | vakṣa̍t | u̱ta | pa̱rṣa̱t | e̱nā̱n ||10.61.23||

10.61.24a adhā̱ nva̍sya̱ jenya̍sya pu̱ṣṭau vṛthā̱ rebha̍nta īmahe̱ tadū̱ nu |
10.61.24c sa̱ra̱ṇyura̍sya sū̱nuraśvo̱ vipra̍ścāsi̱ śrava̍saśca sā̱tau ||

adha̍ | nu | a̱sya̱ | jenya̍sya | pu̱ṣṭau | vṛthā̍ | rebha̍ntaḥ | ī̱ma̱he̱ | tat | ū̱m̐ iti̍ | nu |
sa̱ra̱ṇyuḥ | a̱sya̱ | sū̱nuḥ | aśva̍ḥ | vipra̍ḥ | ca̱ | a̱si̱ | śrava̍saḥ | ca̱ | sā̱tau ||10.61.24||

10.61.25a yu̱voryadi̍ sa̱khyāyā̱sme śardhā̍ya̱ stoma̍ṁ juju̱ṣe nama̍svān |
10.61.25c vi̱śvatra̱ yasmi̱nnā gira̍ḥ samī̱cīḥ pū̱rvīva̍ gā̱turdāśa̍tsū̱nṛtā̍yai ||

yu̱voḥ | yadi̍ | sa̱khyāya̍ | a̱sme iti̍ | śardhā̍ya | stoma̍m | ju̱ju̱ṣe | nama̍svān |
vi̱śvatra̍ | yasmi̍n | ā | gira̍ḥ | sa̱m-ī̱cīḥ | pū̱rvī-i̍va | gā̱tuḥ | dāśa̍t | sū̱nṛtā̍yai ||10.61.25||

10.61.26a sa gṛ̍ṇā̱no a̱dbhirde̱vavā̱niti̍ su̱bandhu̱rnama̍sā sū̱ktaiḥ |
10.61.26c vardha̍du̱kthairvaco̍bhi̱rā hi nū̱naṁ vyadhvai̍ti̱ paya̍sa u̱sriyā̍yāḥ ||

saḥ | gṛ̱ṇā̱naḥ | a̱t-bhiḥ | de̱va-vā̍n | iti̍ | su̱-bandhu̍ḥ | nama̍sā | su̱-u̱ktaiḥ |
vardha̍t | u̱kthaiḥ | vaca̍ḥ-bhiḥ | ā | hi | nū̱nam | vi | adhvā̍ | e̱ti̱ | paya̍saḥ | u̱sriyā̍yāḥ ||10.61.26||

10.61.27a ta ū̱ ṣu ṇo̍ ma̱ho ya̍jatrā bhū̱ta de̍vāsa ū̱taye̍ sa̱joṣā̍ḥ |
10.61.27c ye vājā̱m̐ ana̍yatā vi̱yanto̱ ye sthā ni̍ce̱tāro̱ amū̍rāḥ ||

te | ū̱m̐ iti̍ | su | na̱ḥ | ma̱haḥ | ya̱ja̱trā̱ḥ | bhū̱ta | de̱vā̱sa̱ḥ | ū̱taye̍ | sa̱-joṣā̍ḥ |
ye | vājā̍n | ana̍yata | vi̱-yanta̍ḥ | ye | stha | ni̱-ce̱tāra̍ḥ | amū̍rāḥ ||10.61.27||


10.62.1a ye ya̱jñena̱ dakṣi̍ṇayā̱ sama̍ktā̱ indra̍sya sa̱khyama̍mṛta̱tvamā̍na̱śa |
10.62.1c tebhyo̍ bha̱drama̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

ye | ya̱jñena̍ | dakṣi̍ṇayā | sam-a̍ktāḥ | indra̍sya | sa̱khyam | a̱mṛ̱ta̱-tvam | ā̱na̱śa |
tebhya̍ḥ | bha̱dram | a̱ṅgi̱ra̱sa̱ḥ | va̱ḥ | a̱stu̱ | prati̍ | gṛ̱bhṇī̱ta̱ | mā̱na̱vam | su̱-me̱dha̱sa̱ḥ ||10.62.1||

10.62.2a ya u̱dāja̍npi̱taro̍ go̱maya̱ṁ vasvṛ̱tenābhi̍ndanparivatsa̱re va̱lam |
10.62.2c dī̱rghā̱yu̱tvama̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

ye | u̱t-āja̍n | pi̱tara̍ḥ | go̱-maya̍m | vasu̍ | ṛ̱tena̍ | abhi̍ndan | pa̱ri̱va̱tsa̱re | va̱lam |
dī̱rghā̱yu̱-tvam | a̱ṅgi̱ra̱sa̱ḥ | va̱ḥ | a̱stu̱ | prati̍ | gṛ̱bhṇī̱ta̱ | mā̱na̱vam | su̱-me̱dha̱sa̱ḥ ||10.62.2||

10.62.3a ya ṛ̱tena̱ sūrya̱māro̍hayandi̱vyapra̍thayanpṛthi̱vīṁ mā̱tara̱ṁ vi |
10.62.3c su̱pra̱jā̱stvama̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

ye | ṛ̱tena̍ | sūrya̍m | ā | aro̍hayan | di̱vi | apra̍thayan | pṛ̱thi̱vīm | mā̱tara̍m | vi |
su̱pra̱jā̱ḥ-tvam | a̱ṅgi̱ra̱sa̱ḥ | va̱ḥ | a̱stu̱ | prati̍ | gṛ̱bhṇī̱ta̱ | mā̱na̱vam | su̱-me̱dha̱sa̱ḥ ||10.62.3||

10.62.4a a̱yaṁ nābhā̍ vadati va̱lgu vo̍ gṛ̱he deva̍putrā ṛṣaya̱stacchṛ̍ṇotana |
10.62.4c su̱bra̱hma̱ṇyama̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

a̱yam | nābhā̍ | va̱da̱ti̱ | va̱lgu | va̱ḥ | gṛ̱he | deva̍-putrāḥ | ṛ̱ṣa̱ya̱ḥ | tat | śṛ̱ṇo̱ta̱na̱ |
su̱-bra̱hma̱ṇyam | a̱ṅgi̱ra̱sa̱ḥ | va̱ḥ | a̱stu̱ | prati̍ | gṛ̱bhṇī̱ta̱ | mā̱na̱vam | su̱-me̱dha̱sa̱ḥ ||10.62.4||

10.62.5a virū̍pāsa̱ idṛṣa̍ya̱sta idga̍mbhī̱rave̍pasaḥ |
10.62.5c te aṅgi̍rasaḥ sū̱nava̱ste a̱gneḥ pari̍ jajñire ||

vi-rū̍pāsaḥ | it | ṛṣa̍yaḥ | te | it | ga̱mbhī̱ra-ve̍pasaḥ |
te | aṅgi̍rasaḥ | sū̱nava̍ḥ | te | a̱gneḥ | pari̍ | ja̱jñi̱re̱ ||10.62.5||

10.62.6a ye a̱gneḥ pari̍ jajñi̱re virū̍pāso di̱vaspari̍ |
10.62.6c nava̍gvo̱ nu daśa̍gvo̱ aṅgi̍rastama̱ḥ sacā̍ de̱veṣu̍ maṁhate ||

ye | a̱gneḥ | pari̍ | ja̱jñi̱re | vi-rū̍pāsaḥ | di̱vaḥ | pari̍ |
nava̍-gvaḥ | nu | daśa̍-gvaḥ | aṅgi̍raḥ-tamaḥ | sacā̍ | de̱veṣu̍ | ma̱ṁha̱te̱ ||10.62.6||

10.62.7a indre̍ṇa yu̱jā niḥ sṛ̍janta vā̱ghato̍ vra̱jaṁ goma̍ntama̱śvina̍m |
10.62.7c sa̱hasra̍ṁ me̱ dada̍to aṣṭaka̱rṇya1̱̍ḥ śravo̍ de̱veṣva̍krata ||

indre̍ṇa | yu̱jā | niḥ | sṛ̱ja̱nta̱ | vā̱ghata̍ḥ | vra̱jam | go-ma̍ntam | a̱śvina̍m |
sa̱hasra̍m | me̱ | dada̍taḥ | a̱ṣṭa̱-ka̱rṇya̍ḥ | śrava̍ḥ | de̱veṣu̍ | a̱kra̱ta̱ ||10.62.7||

10.62.8a pra nū̱naṁ jā̍yatāma̱yaṁ manu̱stokme̍va rohatu |
10.62.8c yaḥ sa̱hasra̍ṁ śa̱tāśva̍ṁ sa̱dyo dā̱nāya̱ maṁha̍te ||

pra | nū̱nam | jā̱ya̱tā̱m | a̱yam | manu̍ḥ | tokma̍-iva | ro̱ha̱tu̱ |
yaḥ | sa̱hasra̍m | śa̱ta-a̍śvam | sa̱dyaḥ | dā̱nāya̍ | maṁha̍te ||10.62.8||

10.62.9a na tama̍śnoti̱ kaśca̱na di̱va i̍va̱ sānvā̱rabha̍m |
10.62.9c sā̱va̱rṇyasya̱ dakṣi̍ṇā̱ vi sindhu̍riva paprathe ||

na | tam | a̱śno̱ti̱ | kaḥ | ca̱na | di̱vaḥ-i̍va | sānu̍ | ā̱-rabha̍m |
sā̱va̱rṇyasya̍ | dakṣi̍ṇā | vi | sindhu̍ḥ-iva | pa̱pra̱the̱ ||10.62.9||

10.62.10a u̱ta dā̱sā pa̍ri̱viṣe̱ smaddi̍ṣṭī̱ gopa̍rīṇasā |
10.62.10c yadu̍stu̱rvaśca̍ māmahe ||

u̱ta | dā̱sā | pa̱ri̱-viṣe̍ | smaddi̍ṣṭī̱ iti̱ smat-di̍ṣṭī | go-pa̍rīṇasā |
yadu̍ḥ | tu̱rvaḥ | ca̱ | ma̱ma̱he̱ ||10.62.10||

10.62.11a sa̱ha̱sra̱dā grā̍ma̱ṇīrmā ri̍ṣa̱nmanu̱ḥ sūrye̍ṇāsya̱ yata̍mānaitu̱ dakṣi̍ṇā |
10.62.11c sāva̍rṇerde̱vāḥ pra ti̍ra̱ntvāyu̱ryasmi̱nnaśrā̍ntā̱ asa̍nāma̱ vāja̍m ||

sa̱ha̱sra̱-dāḥ | grā̱ma̱-nīḥ | mā | ri̱ṣa̱t | manu̍ḥ | sūrye̍ṇa | a̱sya̱ | yata̍mānā | e̱tu̱ | dakṣi̍ṇā |
sāva̍rṇeḥ | de̱vāḥ | pra | ti̱ra̱ntu̱ | āyu̍ḥ | yasmi̍n | aśrā̍ntāḥ | asa̍nāma | vāja̍m ||10.62.11||


10.63.1a pa̱rā̱vato̱ ye didhi̍ṣanta̱ āpya̱ṁ manu̍prītāso̱ jani̍mā vi̱vasva̍taḥ |
10.63.1c ya̱yāte̱rye na̍hu̱ṣya̍sya ba̱rhiṣi̍ de̱vā āsa̍te̱ te adhi̍ bruvantu naḥ ||

pa̱rā̱-vata̍ḥ | ye | didhi̍ṣante | āpya̍m | manu̍-prītāsaḥ | jani̍ma | vi̱vasva̍taḥ |
ya̱yāte̍ḥ | ye | na̱hu̱ṣya̍sya | ba̱rhiṣi̍ | de̱vāḥ | āsa̍te | te | adhi̍ | bru̱va̱ntu̱ | na̱ḥ ||10.63.1||

10.63.2a viśvā̱ hi vo̍ nama̱syā̍ni̱ vandyā̱ nāmā̍ni devā u̱ta ya̱jñiyā̍ni vaḥ |
10.63.2c ye stha jā̱tā adi̍tera̱dbhyaspari̱ ye pṛ̍thi̱vyāste ma̍ i̱ha śru̍tā̱ hava̍m ||

viśvā̍ | hi | va̱ḥ | na̱ma̱syā̍ni | vandyā̍ | nāmā̍ni | de̱vā̱ḥ | u̱ta | ya̱jñiyā̍ni | va̱ḥ |
ye | stha | jā̱tāḥ | adi̍teḥ | a̱t-bhyaḥ | pari̍ | ye | pṛ̱thi̱vyāḥ | te | me̱ | i̱ha | śru̱ta̱ | hava̍m ||10.63.2||

10.63.3a yebhyo̍ mā̱tā madhu̍ma̱tpinva̍te̱ paya̍ḥ pī̱yūṣa̱ṁ dyauradi̍ti̱radri̍barhāḥ |
10.63.3c u̱kthaśu̍ṣmānvṛṣabha̱rāntsvapna̍sa̱stām̐ ā̍di̱tyām̐ anu̍ madā sva̱staye̍ ||

yebhya̍ḥ | mā̱tā | madhu̍-mat | pinva̍te | paya̍ḥ | pī̱yūṣa̍m | dyauḥ | adi̍tiḥ | adri̍-barhāḥ |
u̱ktha-śu̍ṣmān | vṛ̱ṣa̱-bha̱rān | su̱-apna̍saḥ | tān | ā̱di̱tyān | anu̍ | ma̱da̱ | sva̱staye̍ ||10.63.3||

10.63.4a nṛ̱cakṣa̍so̱ ani̍miṣanto a̱rhaṇā̍ bṛ̱hadde̱vāso̍ amṛta̱tvamā̍naśuḥ |
10.63.4c jyo̱tīra̍thā̱ ahi̍māyā̱ anā̍gaso di̱vo va̱rṣmāṇa̍ṁ vasate sva̱staye̍ ||

nṛ̱-cakṣa̍saḥ | ani̍-miṣantaḥ | a̱rhaṇā̍ | bṛ̱hat | de̱vāsa̍ḥ | a̱mṛ̱ta̱-tvam | ā̱na̱śu̱ḥ |
jyo̱tiḥ-ra̍thāḥ | ahi̍-māyāḥ | anā̍gasaḥ | di̱vaḥ | va̱rṣmāṇa̍m | va̱sa̱te̱ | sva̱staye̍ ||10.63.4||

10.63.5a sa̱mrājo̱ ye su̱vṛdho̍ ya̱jñamā̍ya̱yurapa̍rihvṛtā dadhi̱re di̱vi kṣaya̍m |
10.63.5c tām̐ ā vi̍vāsa̱ nama̍sā suvṛ̱ktibhi̍rma̱ho ā̍di̱tyām̐ adi̍tiṁ sva̱staye̍ ||

sa̱m-rāja̍ḥ | ye | su̱-vṛdha̍ḥ | ya̱jñam | ā̱-ya̱yuḥ | apa̍ri-hvṛtāḥ | da̱dhi̱re | di̱vi | kṣaya̍m |
tān | ā | vi̱vā̱sa̱ | nama̍sā | su̱vṛ̱kti-bhi̍ḥ | ma̱haḥ | ā̱di̱tyān | adi̍tim | sva̱staye̍ ||10.63.5||

10.63.6a ko va̱ḥ stoma̍ṁ rādhati̱ yaṁ jujo̍ṣatha̱ viśve̍ devāso manuṣo̱ yati̱ ṣṭhana̍ |
10.63.6c ko vo̍'dhva̱raṁ tu̍vijātā̱ ara̍ṁ kara̱dyo na̱ḥ parṣa̱datyaṁha̍ḥ sva̱staye̍ ||

kaḥ | va̱ḥ | stoma̍m | rā̱dha̱ti̱ | yam | jujo̍ṣatha | viśve̍ | de̱vā̱sa̱ḥ | ma̱nu̱ṣa̱ḥ | yati̍ | sthana̍ |
kaḥ | va̱ḥ | a̱dhva̱ram | tu̱vi̱-jā̱tā̱ḥ | ara̍m | ka̱ra̱t | yaḥ | na̱ḥ | parṣa̍t | ati̍ | aṁha̍ḥ | sva̱staye̍ ||10.63.6||

10.63.7a yebhyo̱ hotrā̍ṁ pratha̱māmā̍ye̱je manu̱ḥ sami̍ddhāgni̱rmana̍sā sa̱pta hotṛ̍bhiḥ |
10.63.7c ta ā̍dityā̱ abha̍ya̱ṁ śarma̍ yacchata su̱gā na̍ḥ karta su̱pathā̍ sva̱staye̍ ||

yebhya̍ḥ | hotrā̍m | pra̱tha̱mām | ā̱-ye̱je | manu̍ḥ | sami̍ddha-agniḥ | mana̍sā | sa̱pta | hotṛ̍-bhiḥ |
te | ā̱di̱tyā̱ḥ | abha̍yam | śarma̍ | ya̱ccha̱ta̱ | su̱-gā | na̱ḥ | ka̱rta̱ | su̱-pathā̍ | sva̱staye̍ ||10.63.7||

10.63.8a ya īśi̍re̱ bhuva̍nasya̱ prace̍taso̱ viśva̍sya sthā̱turjaga̍taśca̱ manta̍vaḥ |
10.63.8c te na̍ḥ kṛ̱tādakṛ̍tā̱dena̍sa̱sparya̱dyā de̍vāsaḥ pipṛtā sva̱staye̍ ||

ye | īśi̍re | bhuva̍nasya | pra-ce̍tasaḥ | viśva̍sya | sthā̱tuḥ | jaga̍taḥ | ca̱ | manta̍vaḥ |
te | na̱ḥ | kṛ̱tāt | akṛ̍tāt | ena̍saḥ | pari̍ | a̱dya | de̱vā̱sa̱ḥ | pi̱pṛ̱ta̱ | sva̱staye̍ ||10.63.8||

10.63.9a bhare̱ṣvindra̍ṁ su̱hava̍ṁ havāmaheṁ'ho̱muca̍ṁ su̱kṛta̱ṁ daivya̱ṁ jana̍m |
10.63.9c a̱gniṁ mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̱ṁ dyāvā̍pṛthi̱vī ma̱ruta̍ḥ sva̱staye̍ ||

bhare̍ṣu | indra̍m | su̱-hava̍m | ha̱vā̱ma̱he̱ | a̱ṁha̱ḥ-muca̍m | su̱-kṛta̍m | daivya̍m | jana̍m |
a̱gnim | mi̱tram | varu̍ṇam | sā̱taye̍ | bhaga̍m | dyāvā̍pṛthi̱vī iti̍ | ma̱ruta̍ḥ | sva̱staye̍ ||10.63.9||

10.63.10a su̱trāmā̍ṇaṁ pṛthi̱vīṁ dyāma̍ne̱hasa̍ṁ su̱śarmā̍ṇa̱madi̍tiṁ su̱praṇī̍tim |
10.63.10c daivī̱ṁ nāva̍ṁ svari̱trāmanā̍gasa̱masra̍vantī̱mā ru̍hemā sva̱staye̍ ||

su̱-trāmā̍ṇam | pṛ̱thi̱vīm | dyām | a̱ne̱hasa̍m | su̱-śarmā̍ṇam | adi̍tim | su̱-pranī̍tim |
daivī̍m | nāva̍m | su̱-a̱ri̱trām | anā̍gasam | asra̍vantīm | ā | ru̱he̱ma̱ | sva̱staye̍ ||10.63.10||

10.63.11a viśve̍ yajatrā̱ adhi̍ vocato̱taye̱ trāya̍dhvaṁ no du̱revā̍yā abhi̱hruta̍ḥ |
10.63.11c sa̱tyayā̍ vo de̱vahū̍tyā huvema śṛṇva̱to de̍vā̱ ava̍se sva̱staye̍ ||

viśve̍ | ya̱ja̱trā̱ḥ | adhi̍ | vo̱ca̱ta̱ | ū̱taye̍ | trāya̍dhvam | na̱ḥ | du̱ḥ-evā̍yāḥ | a̱bhi̱-hruta̍ḥ |
sa̱tyayā̍ | va̱ḥ | de̱va-hū̍tyā | hu̱ve̱ma̱ | śṛ̱ṇva̱taḥ | de̱vā̱ḥ | ava̍se | sva̱staye̍ ||10.63.11||

10.63.12a apāmī̍vā̱mapa̱ viśvā̱manā̍huti̱mapārā̍tiṁ durvi̱datrā̍maghāya̱taḥ |
10.63.12c ā̱re de̍vā̱ dveṣo̍ a̱smadyu̍yotano̱ru ṇa̱ḥ śarma̍ yacchatā sva̱staye̍ ||

apa̍ | amī̍vām | apa̍ | viśvā̍m | anā̍hutim | apa̍ | arā̍tim | du̱ḥ-vi̱datrā̍m | a̱gha̱-ya̱taḥ |
ā̱re | de̱vā̱ḥ | dveṣa̍ḥ | a̱smat | yu̱yo̱ta̱na̱ | u̱ru | na̱ḥ | śarma̍ | ya̱ccha̱ta̱ | sva̱staye̍ ||10.63.12||

10.63.13a ari̍ṣṭa̱ḥ sa marto̱ viśva̍ edhate̱ pra pra̱jābhi̍rjāyate̱ dharma̍ṇa̱spari̍ |
10.63.13c yamā̍dityāso̱ naya̍thā sunī̱tibhi̱rati̱ viśvā̍ni duri̱tā sva̱staye̍ ||

ari̍ṣṭaḥ | saḥ | marta̍ḥ | viśva̍ḥ | e̱dha̱te̱ | pra | pra̱-jābhi̍ḥ | jā̱ya̱te̱ | dharma̍ṇaḥ | pari̍ |
yam | ā̱di̱tyā̱sa̱ḥ | naya̍tha | su̱nī̱ti-bhi̍ḥ | ati̍ | viśvā̍ni | du̱ḥ-i̱tā | sva̱staye̍ ||10.63.13||

10.63.14a yaṁ de̍vā̱so'va̍tha̱ vāja̍sātau̱ yaṁ śūra̍sātā maruto hi̱te dhane̍ |
10.63.14c prā̱ta̱ryāvā̍ṇa̱ṁ ratha̍mindra sāna̱simari̍ṣyanta̱mā ru̍hemā sva̱staye̍ ||

yam | de̱vā̱sa̱ḥ | ava̍tha | vāja̍-sātau | yam | śūra̍-sātā | ma̱ru̱ta̱ḥ | hi̱te | dhane̍ |
prā̱ta̱ḥ-yāvā̍nam | ratha̍m | i̱ndra̱ | sā̱na̱sim | ari̍ṣyantam | ā | ru̱he̱ma̱ | sva̱staye̍ ||10.63.14||

10.63.15a sva̱sti na̍ḥ pa̱thyā̍su̱ dhanva̍su sva̱stya1̱̍psu vṛ̱jane̱ sva̍rvati |
10.63.15c sva̱sti na̍ḥ putrakṛ̱theṣu̱ yoni̍ṣu sva̱sti rā̱ye ma̍ruto dadhātana ||

sva̱sti | na̱ḥ | pa̱thyā̍su | dhanva̍-su | sva̱sti | a̱p-su | vṛ̱jane̍ | sva̍ḥ-vati |
sva̱sti | na̱ḥ | pu̱tra̱-kṛ̱theṣu̍ | yoni̍ṣu | sva̱sti | rā̱ye | ma̱ru̱ta̱ḥ | da̱dhā̱ta̱na̱ ||10.63.15||

10.63.16a sva̱stiriddhi prapa̍the̱ śreṣṭhā̱ rekṇa̍svatya̱bhi yā vā̱mameti̍ |
10.63.16c sā no̍ a̱mā so ara̍ṇe̱ ni pā̍tu svāve̱śā bha̍vatu de̱vago̍pā ||

sva̱stiḥ | it | hi | pra-pa̍the | śreṣṭhā̍ | rekṇa̍svatī | a̱bhi | yā | vā̱mam | eti̍ |
sā | na̱ḥ | a̱mā | so iti̍ | ara̍ṇe | ni | pā̱tu̱ | su̱-ā̱ve̱śā | bha̱va̱tu̱ | de̱va-go̍pā ||10.63.16||

10.63.17a e̱vā pla̱teḥ sū̱nura̍vīvṛdhadvo̱ viśva̍ ādityā adite manī̱ṣī |
10.63.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||

e̱va | pla̱teḥ | sū̱nuḥ | a̱vī̱vṛ̱dha̱t | va̱ḥ | viśve̍ | ā̱di̱tyā̱ḥ | a̱di̱te̱ | ma̱nī̱ṣī |
ī̱śā̱nāsa̍ḥ | nara̍ḥ | ama̍rtyena | astā̍vi | jana̍ḥ | di̱vyaḥ | gaye̍na ||10.63.17||


10.64.1a ka̱thā de̱vānā̍ṁ kata̱masya̱ yāma̍ni su̱mantu̱ nāma̍ śṛṇva̱tāṁ ma̍nāmahe |
10.64.1c ko mṛ̍ḻāti kata̱mo no̱ maya̍skaratkata̱ma ū̱tī a̱bhyā va̍vartati ||

ka̱thā | de̱vānā̍m | ka̱ta̱masya̍ | yāma̍ni | su̱-mantu̍ | nāma̍ | śṛ̱ṇva̱tām | ma̱nā̱ma̱he̱ |
kaḥ | mṛ̱ḻā̱ti̱ | ka̱ta̱maḥ | na̱ḥ | maya̍ḥ | ka̱ra̱t | ka̱ta̱maḥ | ū̱tī | a̱bhi | ā | va̱va̱rta̱ti̱ ||10.64.1||

10.64.2a kra̱tū̱yanti̱ krata̍vo hṛ̱tsu dhī̱tayo̱ vena̍nti ve̱nāḥ pa̱taya̱ntyā diśa̍ḥ |
10.64.2c na ma̍rḍi̱tā vi̍dyate a̱nya e̍bhyo de̱veṣu̍ me̱ adhi̱ kāmā̍ ayaṁsata ||

kra̱tu̱-yanti̍ | krata̍vaḥ | hṛ̱t-su | dhī̱taya̍ḥ | vena̍nti | ve̱nāḥ | pa̱taya̍nti | ā | diśa̍ḥ |
na | ma̱rḍi̱tā | vi̱dya̱te̱ | a̱nyaḥ | e̱bhya̱ḥ | de̱veṣu̍ | me̱ | adhi̍ | kāmā̍ḥ | a̱ya̱ṁsa̱ta̱ ||10.64.2||

10.64.3a narā̍ vā̱ śaṁsa̍ṁ pū̱ṣaṇa̱mago̍hyama̱gniṁ de̱veddha̍ma̱bhya̍rcase gi̱rā |
10.64.3c sūryā̱māsā̍ ca̱ndrama̍sā ya̱maṁ di̱vi tri̱taṁ vāta̍mu̱ṣasa̍ma̱ktuma̱śvinā̍ ||

narā̱śaṁsa̍m | vā̱ | pū̱ṣaṇa̍m | ago̍hyam | a̱gnim | de̱va-i̍ddham | a̱bhi | a̱rca̱se̱ | gi̱rā |
sūryā̱māsā̍ | ca̱ndrama̍sā | ya̱mam | di̱vi | tri̱tam | vāta̍m | u̱ṣasa̍m | a̱ktum | a̱śvinā̍ ||10.64.3||

10.64.4a ka̱thā ka̱vistu̍vī̱ravā̱nkayā̍ gi̱rā bṛha̱spati̍rvāvṛdhate suvṛ̱ktibhi̍ḥ |
10.64.4c a̱ja eka̍pātsu̱have̍bhi̱rṛkva̍bhi̱rahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani ||

ka̱thā | ka̱viḥ | tu̱vi̱-ravā̍n | kayā̍ | gi̱rā | bṛha̱spati̍ḥ | va̱vṛ̱dha̱te̱ | su̱vṛ̱kti-bhi̍ḥ |
a̱jaḥ | eka̍-pāt | su̱-have̍bhiḥ | ṛkva̍-bhiḥ | ahi̍ḥ | śṛ̱ṇo̱tu̱ | bu̱dhnya̍ḥ | havī̍mani ||10.64.4||

10.64.5a dakṣa̍sya vādite̱ janma̍ni vra̱te rājā̍nā mi̱trāvaru̱ṇā vi̍vāsasi |
10.64.5c atū̍rtapanthāḥ puru̱ratho̍ arya̱mā sa̱ptaho̍tā̱ viṣu̍rūpeṣu̱ janma̍su ||

dakṣa̍sya | vā̱ | a̱di̱te̱ | janma̍ni | vra̱te | rājā̍nā | mi̱trāvaru̍ṇā | ā | vi̱vā̱sa̱si̱ |
atū̍rta-panthāḥ | pu̱ru̱-ratha̍ḥ | a̱rya̱mā | sa̱pta-ho̍tā | viṣu̍-rūpeṣu | janma̍-su ||10.64.5||

10.64.6a te no̱ arva̍nto havana̱śruto̱ hava̱ṁ viśve̍ śṛṇvantu vā̱jino̍ mi̱tadra̍vaḥ |
10.64.6c sa̱ha̱sra̱sā me̱dhasā̍tāviva̱ tmanā̍ ma̱ho ye dhana̍ṁ sami̱theṣu̍ jabhri̱re ||

te | na̱ḥ | arva̍ntaḥ | ha̱va̱na̱-śruta̍ḥ | hava̍m | viśve̍ | śṛ̱ṇva̱ntu̱ | vā̱jina̍ḥ | mi̱ta-dra̍vaḥ |
sa̱ha̱sra̱-sāḥ | me̱dhasā̍tau-iva | tmanā̍ | ma̱haḥ | ye | dhana̍m | sa̱m-i̱theṣu̍ | ja̱bhri̱re ||10.64.6||

10.64.7a pra vo̍ vā̱yuṁ ra̍tha̱yuja̱ṁ pura̍ṁdhi̱ṁ stomai̍ḥ kṛṇudhvaṁ sa̱khyāya̍ pū̱ṣaṇa̍m |
10.64.7c te hi de̱vasya̍ savi̱tuḥ savī̍mani̱ kratu̱ṁ saca̍nte sa̱cita̱ḥ sace̍tasaḥ ||

pra | va̱ḥ | vā̱yum | ra̱tha̱-yuja̍m | pura̍m-dhim | stomai̍ḥ | kṛ̱ṇu̱dhva̱m | sa̱khyāya̍ | pū̱ṣaṇa̍m |
te | hi | de̱vasya̍ | sa̱vi̱tuḥ | savī̍mani | kratu̍m | saca̍nte | sa̱-cita̍ḥ | sa-ce̍tasaḥ ||10.64.7||

10.64.8a triḥ sa̱pta sa̱srā na̱dyo̍ ma̱hīra̱po vana̱spatī̱nparva̍tām̐ a̱gnimū̱taye̍ |
10.64.8c kṛ̱śānu̱mastṝ̍nti̱ṣya̍ṁ sa̱dhastha̱ ā ru̱draṁ ru̱dreṣu̍ ru̱driya̍ṁ havāmahe ||

triḥ | sa̱pta | sa̱srāḥ | na̱dya̍ḥ | ma̱hīḥ | a̱paḥ | vana̱spatī̍n | parva̍tān | a̱gnim | ū̱taye̍ |
kṛ̱śānu̍m | astṝ̍n | ti̱ṣya̍m | sa̱dha-sthe̍ | ā | ru̱dram | ru̱dreṣu̍ | ru̱driya̍m | ha̱vā̱ma̱he̱ ||10.64.8||

10.64.9a sara̍svatī sa̱rayu̱ḥ sindhu̍rū̱rmibhi̍rma̱ho ma̱hīrava̱sā ya̍ntu̱ vakṣa̍ṇīḥ |
10.64.9c de̱vīrāpo̍ mā̱tara̍ḥ sūdayi̱tnvo̍ ghṛ̱tava̱tpayo̱ madhu̍manno arcata ||

sara̍svatī | sa̱rayu̍ḥ | sindhu̍ḥ | ū̱rmi-bhi̍ḥ | ma̱haḥ | ma̱hīḥ | ava̍sā | ā | ya̱ntu̱ | vakṣa̍ṇīḥ |
de̱vīḥ | āpa̍ḥ | mā̱tara̍ḥ | sū̱da̱yi̱tnva̍ḥ | ghṛ̱ta-va̍t | paya̍ḥ | madhu̍-mat | na̱ḥ | a̱rca̱ta̱ ||10.64.9||

10.64.10a u̱ta mā̱tā bṛ̍haddi̱vā śṛ̍ṇotu na̱stvaṣṭā̍ de̱vebhi̱rjani̍bhiḥ pi̱tā vaca̍ḥ |
10.64.10c ṛ̱bhu̱kṣā vājo̱ ratha̱spati̱rbhago̍ ra̱ṇvaḥ śaṁsa̍ḥ śaśamā̱nasya̍ pātu naḥ ||

u̱ta | mā̱tā | bṛ̱ha̱t-di̱vā | śṛ̱ṇo̱tu̱ | na̱ḥ | tvaṣṭā̍ | de̱vebhi̍ḥ | jani̍-bhiḥ | pitā̍ | vaca̍ḥ |
ṛ̱bhu̱kṣāḥ | vāja̍ḥ | ratha̱ḥpati̍ḥ | bhaga̍ḥ | ra̱ṇvaḥ | śaṁsa̍ḥ | śa̱śa̱mā̱nasya̍ | pā̱tu̱ | na̱ḥ ||10.64.10||

10.64.11a ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣayo̍ bha̱drā ru̱drāṇā̍ṁ ma̱rutā̱mupa̍stutiḥ |
10.64.11c gobhi̍ḥ ṣyāma ya̱śaso̱ jane̱ṣvā sadā̍ devāsa̱ iḻa̍yā sacemahi ||

ra̱ṇvaḥ | sam-dṛ̍ṣṭau | pi̱tu̱mān-i̍va | kṣaya̍ḥ | bha̱drā | ru̱drāṇā̍m | ma̱rutā̍m | upa̍-stutiḥ |
gobhi̍ḥ | syā̱ma̱ | ya̱śasa̍ḥ | jane̍ṣu | ā | sadā̍ | de̱vā̱sa̱ḥ | iḻa̍yā | sa̱ce̱ma̱hi̱ ||10.64.11||

10.64.12a yāṁ me̱ dhiya̱ṁ maru̍ta̱ indra̱ devā̱ ada̍dāta varuṇa mitra yū̱yam |
10.64.12c tāṁ pī̍payata̱ paya̍seva dhe̱nuṁ ku̱vidgiro̱ adhi̱ rathe̱ vahā̍tha ||

yām | me̱ | dhiya̍m | maru̍taḥ | indra̍ | devā̍ḥ | ada̍dāta | va̱ru̱ṇa̱ | mi̱tra̱ | yū̱yam |
tām | pī̱pa̱ya̱ta̱ | paya̍sā-iva | dhe̱num | ku̱vit | gira̍ḥ | adhi̍ | rathe̍ | vahā̍tha ||10.64.12||

10.64.13a ku̱vida̱ṅga prati̱ yathā̍ cida̱sya na̍ḥ sajā̱tya̍sya maruto̱ bubo̍dhatha |
10.64.13c nābhā̱ yatra̍ pratha̱maṁ sa̱ṁnasā̍mahe̱ tatra̍ jāmi̱tvamadi̍tirdadhātu naḥ ||

ku̱vit | a̱ṅga | prati̍ | yathā̍ | ci̱t | a̱sya | na̱ḥ | sa̱-jā̱tya̍sya | ma̱ru̱ta̱ḥ | bubo̍dhatha |
nābhā̍ | yatra̍ | pra̱tha̱mam | sa̱m-nasā̍mahe | tatra̍ | jā̱mi̱-tvam | adi̍tiḥ | da̱dhā̱tu̱ | na̱ḥ ||10.64.13||

10.64.14a te hi dyāvā̍pṛthi̱vī mā̱tarā̍ ma̱hī de̱vī de̱vāñjanma̍nā ya̱jñiye̍ i̱taḥ |
10.64.14c u̱bhe bi̍bhṛta u̱bhaya̱ṁ bharī̍mabhiḥ pu̱rū retā̍ṁsi pi̱tṛbhi̍śca siñcataḥ ||

te iti̍ | hi | dyāvā̍pṛthi̱vī iti̍ | mā̱tarā̍ | ma̱hī iti̍ | de̱vī iti̍ | de̱vān | janma̍nā | ya̱jñiye̱ iti̍ | i̱taḥ |
u̱bhe iti̍ | bi̱bhṛ̱ta̱ḥ | u̱bhaya̍m | bharī̍ma-bhiḥ | pu̱ru | retā̍ṁsi | pi̱tṛ-bhi̍ḥ | ca̱ | si̱ñca̱ta̱ḥ ||10.64.14||

10.64.15a vi ṣā hotrā̱ viśva̍maśnoti̱ vārya̱ṁ bṛha̱spati̍ra̱rama̍ti̱ḥ panī̍yasī |
10.64.15c grāvā̱ yatra̍ madhu̱ṣudu̱cyate̍ bṛ̱hadavī̍vaśanta ma̱tibhi̍rmanī̱ṣiṇa̍ḥ ||

vi | sā | hotrā̍ | viśva̍m | a̱śno̱ti̱ | vārya̍m | bṛha̱spati̍ḥ | a̱rama̍tiḥ | panī̍yasī |
grāvā̍ | yatra̍ | ma̱dhu̱-sut | u̱cyate̍ | bṛ̱hat | avī̍vaśanta | ma̱ti-bhi̍ḥ | ma̱nī̱ṣiṇa̍ḥ ||10.64.15||

10.64.16a e̱vā ka̱vistu̍vī̱ravā̍m̐ ṛta̱jñā dra̍viṇa̱syurdravi̍ṇasaścakā̱naḥ |
10.64.16c u̱kthebhi̱ratra̍ ma̱tibhi̍śca̱ vipro'pī̍paya̱dgayo̍ di̱vyāni̱ janma̍ ||

e̱va | ka̱viḥ | tu̱vi̱-ravā̍n | ṛ̱ta̱-jñāḥ | dra̱vi̱ṇa̱syuḥ | dravi̍ṇasaḥ | ca̱kā̱naḥ |
u̱kthebhi̍ḥ | atra̍ | ma̱ti-bhi̍ḥ | ca̱ | vipra̍ḥ | apī̍payat | gaya̍ḥ | di̱vyāni̍ | janma̍ ||10.64.16||

10.64.17a e̱vā pla̱teḥ sū̱nura̍vīvṛdhadvo̱ viśva̍ ādityā adite manī̱ṣī |
10.64.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||

e̱va | pla̱teḥ | sū̱nuḥ | a̱vī̱vṛ̱dha̱t | va̱ḥ | viśve̍ | ā̱di̱tyā̱ḥ | a̱di̱te̱ | ma̱nī̱ṣī |
ī̱śā̱nāsa̍ḥ | nara̍ḥ | ama̍rtyena | astā̍vi | jana̍ḥ | di̱vyaḥ | gaye̍na ||10.64.17||


10.65.1a a̱gnirindro̱ varu̍ṇo mi̱tro a̍rya̱mā vā̱yuḥ pū̱ṣā sara̍svatī sa̱joṣa̍saḥ |
10.65.1c ā̱di̱tyā viṣṇu̍rma̱ruta̱ḥ sva̍rbṛ̱hatsomo̍ ru̱dro adi̍ti̱rbrahma̍ṇa̱spati̍ḥ ||

a̱gniḥ | indra̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | vā̱yuḥ | pū̱ṣā | sara̍svatī | sa̱-joṣa̍saḥ |
ā̱di̱tyāḥ | viṣṇu̍ḥ | ma̱ruta̍ḥ | sva̍ḥ | bṛ̱hat | soma̍ḥ | ru̱draḥ | adi̍tiḥ | brahma̍ṇaḥ | pati̍ḥ ||10.65.1||

10.65.2a i̱ndrā̱gnī vṛ̍tra̱hatye̍ṣu̱ satpa̍tī mi̱tho hi̍nvā̱nā ta̱nvā̱3̱̍ samo̍kasā |
10.65.2c a̱ntari̍kṣa̱ṁ mahyā pa̍pru̱roja̍sā̱ somo̍ ghṛta̱śrīrma̍hi̱māna̍mī̱raya̍n ||

i̱ndrā̱gnī iti̍ | vṛ̱tra̱-hatye̍ṣu | satpa̍tī̱ iti̱ sat-pa̍tī | mi̱thaḥ | hi̱nvā̱nā | ta̱nvā̍ | sam-o̍kasā |
a̱ntari̍kṣam | mahi̍ | ā | pa̱pru̱ḥ | oja̍sā | soma̍ḥ | ghṛ̱ta̱-śrīḥ | ma̱hi̱māna̍m | ī̱raya̍n ||10.65.2||

10.65.3a teṣā̱ṁ hi ma̱hnā ma̍ha̱tāma̍na̱rvaṇā̱ṁ stomā̱m̐ iya̍rmyṛta̱jñā ṛ̍tā̱vṛdhā̍m |
10.65.3c ye a̍psa̱vama̍rṇa̱vaṁ ci̱trarā̍dhasa̱ste no̍ rāsantāṁ ma̱haye̍ sumi̱tryāḥ ||

teṣā̍m | hi | ma̱hnā | ma̱ha̱tām | a̱na̱rvaṇā̍m | stomā̍n | iya̍rmi | ṛ̱ta̱-jñāḥ | ṛ̱ta̱-vṛdhā̍m |
ye | a̱psa̱vam | a̱rṇa̱vam | ci̱tra-rā̍dhasaḥ | te | na̱ḥ | rā̱sa̱ntā̱m | ma̱haye̍ | su̱-mi̱tryāḥ ||10.65.3||

10.65.4a sva̍rṇarama̱ntari̍kṣāṇi roca̱nā dyāvā̱bhūmī̍ pṛthi̱vīṁ ska̍mbhu̱roja̍sā |
10.65.4c pṛ̱kṣā i̍va ma̱haya̍ntaḥ surā̱tayo̍ de̱vāḥ sta̍vante̱ manu̍ṣāya sū̱raya̍ḥ ||

sva̍ḥ-naram | a̱ntari̍kṣāṇi | ro̱ca̱nā | dyāvā̱bhūmī̱ iti̍ | pṛ̱thi̱vīm | ska̱mbhu̱ḥ | oja̍sā |
pṛ̱kṣāḥ-i̍va | ma̱haya̍ntaḥ | su̱-rā̱taya̍ḥ | de̱vāḥ | sta̱va̱nte̱ | manu̍ṣāya | sū̱raya̍ḥ ||10.65.4||

10.65.5a mi̱trāya̍ śikṣa̱ varu̍ṇāya dā̱śuṣe̱ yā sa̱mrājā̱ mana̍sā̱ na pra̱yuccha̍taḥ |
10.65.5c yayo̱rdhāma̱ dharma̍ṇā̱ roca̍te bṛ̱hadyayo̍ru̱bhe roda̍sī̱ nādha̍sī̱ vṛtau̍ ||

mi̱trāya̍ | śi̱kṣa̱ | varu̍ṇāya | dā̱śuṣe̍ | yā | sa̱m-rājā̍ | mana̍sā | na | pra̱-yuccha̍taḥ |
yayo̍ḥ | dhāma̍ | dharma̍ṇā | roca̍te | bṛ̱hat | yayo̍ḥ | u̱bhe iti̍ | roda̍sī̱ iti̍ | nādha̍sī̱ iti̍ | vṛtau̍ ||10.65.5||

10.65.6a yā gaurva̍rta̱niṁ pa̱ryeti̍ niṣkṛ̱taṁ payo̱ duhā̍nā vrata̱nīra̍vā̱rata̍ḥ |
10.65.6c sā pra̍bruvā̱ṇā varu̍ṇāya dā̱śuṣe̍ de̱vebhyo̍ dāśaddha̱viṣā̍ vi̱vasva̍te ||

yā | gauḥ | va̱rta̱nim | pa̱ri̱-eti̍ | ni̱ḥ-kṛ̱tam | paya̍ḥ | duhā̍nā | vra̱ta̱-nīḥ | a̱vā̱rata̍ḥ |
sā | pra̱-bru̱vā̱ṇā | varu̍ṇāya | dā̱śuṣe̍ | de̱vebhya̍ḥ | dā̱śa̱t | ha̱viṣā̍ | vi̱vasva̍te ||10.65.6||

10.65.7a di̱vakṣa̍so agniji̱hvā ṛ̍tā̱vṛdha̍ ṛ̱tasya̱ yoni̍ṁ vimṛ̱śanta̍ āsate |
10.65.7c dyāṁ ska̍bhi̱tvya1̱̍pa ā ca̍kru̱roja̍sā ya̱jñaṁ ja̍ni̱tvī ta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

di̱vakṣa̍saḥ | a̱gni̱-ji̱hvāḥ | ṛ̱ta̱-vṛdha̍ḥ | ṛ̱tasya̍ | yoni̍m | vi̱-mṛ̱śanta̍ḥ | ā̱sa̱te̱ |
dyām | ska̱bhi̱tvī | a̱paḥ | ā | ca̱kru̱ḥ | oja̍sā | ya̱jñam | ja̱ni̱tvī | ta̱nvi̍ | ni | ma̱mṛ̱ju̱ḥ ||10.65.7||

10.65.8a pa̱ri̱kṣitā̍ pi̱tarā̍ pūrva̱jāva̍rī ṛ̱tasya̱ yonā̍ kṣayata̱ḥ samo̍kasā |
10.65.8c dyāvā̍pṛthi̱vī varu̍ṇāya̱ savra̍te ghṛ̱tava̱tpayo̍ mahi̱ṣāya̍ pinvataḥ ||

pa̱ri̱-kṣitā̍ | pi̱tarā̍ | pū̱rva̱jāva̍rī̱ iti̍ pū̱rva̱-jāva̍rī | ṛ̱tasya̍ | yonā̍ | kṣa̱ya̱ta̱ḥ | sam-o̍kasā |
dyāvā̍pṛthi̱vī iti̍ | varu̍ṇāya | savra̍te̱ iti̱ sa-vra̍te | ghṛ̱ta-va̍t | paya̍ḥ | ma̱hi̱ṣāya̍ | pi̱nva̱ta̱ḥ ||10.65.8||

10.65.9a pa̱rjanyā̱vātā̍ vṛṣa̱bhā pu̍rī̱ṣiṇe̍ndravā̱yū varu̍ṇo mi̱tro a̍rya̱mā |
10.65.9c de̱vām̐ ā̍di̱tyām̐ adi̍tiṁ havāmahe̱ ye pārthi̍vāso di̱vyāso̍ a̱psu ye ||

pa̱rjanyā̱vātā̍ | vṛ̱ṣa̱bhā | pu̱rī̱ṣiṇā̍ | i̱ndra̱vā̱yū iti̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
de̱vān | ā̱di̱tyān | adi̍tim | ha̱vā̱ma̱he̱ | ye | pārthi̍vāsaḥ | di̱vyāsa̍ḥ | a̱p-su | ye ||10.65.9||

10.65.10a tvaṣṭā̍raṁ vā̱yumṛ̍bhavo̱ ya oha̍te̱ daivyā̱ hotā̍rā u̱ṣasa̍ṁ sva̱staye̍ |
10.65.10c bṛha̱spati̍ṁ vṛtrakhā̱daṁ su̍me̱dhasa̍mindri̱yaṁ soma̍ṁ dhana̱sā u̍ īmahe ||

tvaṣṭā̍ram | vā̱yum | ṛ̱bha̱va̱ḥ | yaḥ | oha̍te | daivyā̍ | hotā̍rau | u̱ṣasa̍m | sva̱staye̍ |
bṛha̱spati̍m | vṛ̱tra̱-khā̱dam | su̱-me̱dhasa̍m | i̱ndri̱yam | soma̍m | dha̱na̱-sāḥ | ū̱m̐ iti̍ | ī̱ma̱he̱ ||10.65.10||

10.65.11a brahma̱ gāmaśva̍ṁ ja̱naya̍nta̱ oṣa̍dhī̱rvana̱spatī̍npṛthi̱vīṁ parva̍tām̐ a̱paḥ |
10.65.11c sūrya̍ṁ di̱vi ro̱haya̍ntaḥ su̱dāna̍va̱ āryā̍ vra̱tā vi̍sṛ̱janto̱ adhi̱ kṣami̍ ||

brahma̍ | gām | aśva̍m | ja̱naya̍ntaḥ | oṣa̍dhīḥ | vana̱spatī̍n | pṛ̱thi̱vīm | parva̍tān | a̱paḥ |
sūrya̍m | di̱vi | ro̱haya̍ntaḥ | su̱-dāna̍vaḥ | āryā̍ | vra̱tā | vi̱-sṛ̱janta̍ḥ | adhi̍ | kṣami̍ ||10.65.11||

10.65.12a bhu̱jyumaṁha̍saḥ pipṛtho̱ nira̍śvinā̱ śyāva̍ṁ pu̱traṁ va̍dhrima̱tyā a̍jinvatam |
10.65.12c ka̱ma̱dyuva̍ṁ vima̱dāyo̍hathuryu̱vaṁ vi̍ṣṇā̱pvaṁ1̱̍ viśva̍kā̱yāva̍ sṛjathaḥ ||

bhu̱jyum | aṁha̍saḥ | pi̱pṛ̱tha̱ḥ | niḥ | a̱śvi̱nā̱ | śyāva̍m | pu̱tram | va̱dhri̱-ma̱tyāḥ | a̱ji̱nva̱ta̱m |
ka̱ma̱-dyuva̍m | vi̱-ma̱dāya̍ | ū̱ha̱thu̱ḥ | yu̱vam | vi̱ṣṇā̱pva̍m | viśva̍kāya | ava̍ | sṛ̱ja̱tha̱ḥ ||10.65.12||

10.65.13a pāvī̍ravī tanya̱tureka̍pāda̱jo di̱vo dha̱rtā sindhu̱rāpa̍ḥ samu̱driya̍ḥ |
10.65.13c viśve̍ de̱vāsa̍ḥ śṛṇava̱nvacā̍ṁsi me̱ sara̍svatī sa̱ha dhī̱bhiḥ pura̍ṁdhyā ||

pāvī̍ravī | ta̱nya̱tuḥ | eka̍-pāt | a̱jaḥ | di̱vaḥ | dha̱rtā | sindhu̍ḥ | āpa̍ḥ | sa̱mu̱driya̍ḥ |
viśve̍ | de̱vāsa̍ḥ | śṛ̱ṇa̱va̱n | vacā̍ṁsi | me̱ | sara̍svatī | sa̱ha | dhī̱bhiḥ | pura̍m-dhyā ||10.65.13||

10.65.14a viśve̍ de̱vāḥ sa̱ha dhī̱bhiḥ pura̍ṁdhyā̱ mano̱ryaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
10.65.14c rā̱ti̱ṣāco̍ abhi̱ṣāca̍ḥ sva̱rvida̱ḥ sva1̱̍rgiro̱ brahma̍ sū̱ktaṁ ju̍ṣerata ||

viśve̍ | de̱vāḥ | sa̱ha | dhī̱bhiḥ | pura̍m-dhyā | mano̍ḥ | yaja̍trāḥ | a̱mṛtā̍ḥ | ṛ̱ta̱-jñāḥ |
rā̱ti̱-sāca̍ḥ | a̱bhi̱-sāca̍ḥ | sva̱ḥ-vida̍ḥ | sva̍ḥ | gira̍ḥ | brahma̍ | su̱-u̱ktam | ju̱ṣe̱ra̱ta̱ ||10.65.14||

10.65.15a de̱vānvasi̍ṣṭho a̱mṛtā̍nvavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.65.15c te no̍ rāsantāmurugā̱yama̱dya yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

de̱vān | vasi̍ṣṭhaḥ | a̱mṛtā̍n | va̱va̱nde̱ | ye | viśvā̍ | bhuva̍nā | a̱bhi | pra̱-ta̱sthuḥ |
te | na̱ḥ | rā̱sa̱ntā̱m | u̱ru̱-gā̱yam | a̱dya | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||10.65.15||


10.66.1a de̱vānhu̍ve bṛ̱hacchra̍vasaḥ sva̱staye̍ jyoti̱ṣkṛto̍ adhva̱rasya̱ prace̍tasaḥ |
10.66.1c ye vā̍vṛ̱dhuḥ pra̍ta̱raṁ vi̱śvave̍dasa̱ indra̍jyeṣṭhāso a̱mṛtā̍ ṛtā̱vṛdha̍ḥ ||

de̱vān | hu̱ve̱ | bṛ̱hat-śra̍vasaḥ | sva̱staye̍ | jyo̱ti̱ḥ-kṛta̍ḥ | a̱dhva̱rasya̍ | pra-ce̍tasaḥ |
ye | va̱vṛ̱dhuḥ | pra̱-ta̱ram | vi̱śva-ve̍dasaḥ | indra̍-jyeṣṭhāsaḥ | a̱mṛtā̍ḥ | ṛ̱ta̱-vṛdha̍ḥ ||10.66.1||

10.66.2a indra̍prasūtā̱ varu̍ṇapraśiṣṭā̱ ye sūrya̍sya̱ jyoti̍ṣo bhā̱gamā̍na̱śuḥ |
10.66.2c ma̱rudga̍ṇe vṛ̱jane̱ manma̍ dhīmahi̱ māgho̍ne ya̱jñaṁ ja̍nayanta sū̱raya̍ḥ ||

indra̍-prasūtāḥ | varu̍ṇa-praśiṣṭāḥ | ye | sūrya̍sya | jyoti̍ṣaḥ | bhā̱gam | ā̱na̱śuḥ |
ma̱rut-ga̍ṇe | vṛ̱jane̍ | manma̍ | dhī̱ma̱hi̱ | māgho̍ne | ya̱jñam | ja̱na̱ya̱nta̱ | sū̱raya̍ḥ ||10.66.2||

10.66.3a indro̱ vasu̍bhi̱ḥ pari̍ pātu no̱ gaya̍mādi̱tyairno̱ adi̍ti̱ḥ śarma̍ yacchatu |
10.66.3c ru̱dro ru̱drebhi̍rde̱vo mṛ̍ḻayāti na̱stvaṣṭā̍ no̱ gnābhi̍ḥ suvi̱tāya̍ jinvatu ||

indra̍ḥ | vasu̍-bhiḥ | pari̍ | pā̱tu̱ | na̱ḥ | gaya̍m | ā̱di̱tyaiḥ | na̱ḥ | adi̍tiḥ | śarma̍ | ya̱ccha̱tu̱ |
ru̱draḥ | ru̱drebhi̍ḥ | de̱vaḥ | mṛ̱ḻa̱yā̱ti̱ | na̱ḥ | tvaṣṭā̍ | na̱ḥ | gnābhi̍ḥ | su̱vi̱tāya̍ | ji̱nva̱tu̱ ||10.66.3||

10.66.4a adi̍ti̱rdyāvā̍pṛthi̱vī ṛ̱taṁ ma̱hadindrā̱viṣṇū̍ ma̱ruta̱ḥ sva̍rbṛ̱hat |
10.66.4c de̱vām̐ ā̍di̱tyām̐ ava̍se havāmahe̱ vasū̍nru̱drāntsa̍vi̱tāra̍ṁ su̱daṁsa̍sam ||

adi̍tiḥ | dyāvā̍pṛthi̱vī iti̍ | ṛ̱tam | ma̱hat | indrā̱viṣṇū̱ iti̍ | ma̱ruta̍ḥ | sva̍ḥ | bṛ̱hat |
de̱vān | ā̱di̱tyān | ava̍se | ha̱vā̱ma̱he̱ | vasū̍n | ru̱drān | sa̱vi̱tāra̍m | su̱-daṁsa̍sam ||10.66.4||

10.66.5a sara̍svāndhī̱bhirvaru̍ṇo dhṛ̱tavra̍taḥ pū̱ṣā viṣṇu̍rmahi̱mā vā̱yura̱śvinā̍ |
10.66.5c bra̱hma̱kṛto̍ a̱mṛtā̍ vi̱śvave̍dasa̱ḥ śarma̍ no yaṁsantri̱varū̍tha̱maṁha̍saḥ ||

sara̍svān | dhī̱bhiḥ | varu̍ṇaḥ | dhṛ̱ta-vra̍taḥ | pū̱ṣā | viṣṇu̍ḥ | ma̱hi̱mā | vā̱yuḥ | a̱śvinā̍ |
bra̱hma̱-kṛta̍ḥ | a̱mṛtā̍ḥ | vi̱śva-ve̍dasaḥ | śarma̍ | na̱ḥ | ya̱ṁsa̱n | tri̱-varū̍tham | aṁha̍saḥ ||10.66.5||

10.66.6a vṛṣā̍ ya̱jño vṛṣa̍ṇaḥ santu ya̱jñiyā̱ vṛṣa̍ṇo de̱vā vṛṣa̍ṇo havi̱ṣkṛta̍ḥ |
10.66.6c vṛṣa̍ṇā̱ dyāvā̍pṛthi̱vī ṛ̱tāva̍rī̱ vṛṣā̍ pa̱rjanyo̱ vṛṣa̍ṇo vṛṣa̱stubha̍ḥ ||

vṛṣā̍ | ya̱jñaḥ | vṛṣa̍ṇaḥ | sa̱ntu̱ | ya̱jñiyā̍ḥ | vṛṣa̍ṇaḥ | de̱vāḥ | vṛṣa̍ṇaḥ | ha̱vi̱ḥ-kṛta̍ḥ |
vṛṣa̍ṇā | dyāvā̍pṛthi̱vī iti̍ | ṛ̱tava̍rī̱ ityṛ̱ta-va̍rī | vṛṣā̍ | pa̱rjanya̍ḥ | vṛṣa̍ṇaḥ | vṛ̱ṣa̱-stubha̍ḥ ||10.66.6||

10.66.7a a̱gnīṣomā̱ vṛṣa̍ṇā̱ vāja̍sātaye purupraśa̱stā vṛṣa̍ṇā̱ upa̍ bruve |
10.66.7c yāvī̍ji̱re vṛṣa̍ṇo devaya̱jyayā̱ tā na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsataḥ ||

a̱gnīṣomā̍ | vṛṣa̍ṇā | vāja̍-sātaye | pu̱ru̱-pra̱śa̱stā | vṛṣa̍ṇau | upa̍ | bru̱ve̱ |
yau | ī̱ji̱re | vṛṣa̍ṇaḥ | de̱va̱-ya̱jyayā̍ | tā | na̱ḥ | śarma̍ | tri̱-varū̍tham | vi | yā̱ṁsa̱ta̱ḥ ||10.66.7||

10.66.8a dhṛ̱tavra̍tāḥ kṣa̱triyā̍ yajñani̱ṣkṛto̍ bṛhaddi̱vā a̍dhva̱rāṇā̍mabhi̱śriya̍ḥ |
10.66.8c a̱gniho̍tāra ṛta̱sāpo̍ a̱druho̱'po a̍sṛja̱nnanu̍ vṛtra̱tūrye̍ ||

dhṛ̱ta-vra̍tāḥ | kṣa̱triyā̍ḥ | ya̱jña̱ni̱ḥ-kṛta̍ḥ | bṛ̱ha̱t-di̱vāḥ | a̱dhva̱rāṇā̍m | a̱bhi̱-śriya̍ḥ |
a̱gni-ho̍tāraḥ | ṛ̱ta̱-sāpa̍ḥ | a̱druha̍ḥ | a̱paḥ | a̱sṛja̱n | anu̍ | vṛ̱tra̱-tūrye̍ ||10.66.8||

10.66.9a dyāvā̍pṛthi̱vī ja̍nayanna̱bhi vra̱tāpa̱ oṣa̍dhīrva̱ninā̍ni ya̱jñiyā̍ |
10.66.9c a̱ntari̍kṣa̱ṁ sva1̱̍rā pa̍prurū̱taye̱ vaśa̍ṁ de̱vāsa̍sta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

dyāvā̍pṛthi̱vī iti̍ | ja̱na̱ya̱n | a̱bhi | vra̱tā | āpa̍ḥ | oṣa̍dhīḥ | va̱ninā̍ni | ya̱jñiyā̍ |
a̱ntari̍kṣam | sva̍ḥ | ā | pa̱pru̱ḥ | ū̱taye̍ | vaśa̍m | de̱vāsa̍ḥ | ta̱nvi̍ | ni | ma̱mṛ̱ju̱ḥ ||10.66.9||

10.66.10a dha̱rtāro̍ di̱va ṛ̱bhava̍ḥ su̱hastā̍ vātāparja̱nyā ma̍hi̱ṣasya̍ tanya̱toḥ |
10.66.10c āpa̱ oṣa̍dhī̱ḥ pra ti̍rantu no̱ giro̱ bhago̍ rā̱tirvā̱jino̍ yantu me̱ hava̍m ||

dha̱rtāra̍ḥ | di̱vaḥ | ṛ̱bhava̍ḥ | su̱-hastā̍ḥ | vā̱tā̱pa̱rja̱nyā | ma̱hi̱ṣasya̍ | ta̱nya̱toḥ |
āpa̍ḥ | oṣa̍dhīḥ | pra | ti̱ra̱ntu̱ | na̱ḥ | gira̍ḥ | bhaga̍ḥ | rā̱tiḥ | vā̱jina̍ḥ | ya̱ntu̱ | me̱ | hava̍m ||10.66.10||

10.66.11a sa̱mu̱draḥ sindhū̱ rajo̍ a̱ntari̍kṣama̱ja eka̍pāttanayi̱tnura̍rṇa̱vaḥ |
10.66.11c ahi̍rbu̱dhnya̍ḥ śṛṇava̱dvacā̍ṁsi me̱ viśve̍ de̱vāsa̍ u̱ta sū̱rayo̱ mama̍ ||

sa̱mu̱draḥ | sindhu̍ḥ | raja̍ḥ | a̱ntari̍kṣam | a̱jaḥ | eka̍-pāt | ta̱na̱yi̱tnuḥ | a̱rṇa̱vaḥ |
ahi̍ḥ | bu̱dhnya̍ḥ | śṛ̱ṇa̱va̱t | vacā̍ṁsi | me̱ | viśve̍ | de̱vāsa̍ḥ | u̱ta | sū̱raya̍ḥ | mama̍ ||10.66.11||

10.66.12a syāma̍ vo̱ mana̍vo de̱vavī̍taye̱ prāñca̍ṁ no ya̱jñaṁ pra ṇa̍yata sādhu̱yā |
10.66.12c ādi̍tyā̱ rudrā̱ vasa̍va̱ḥ sudā̍nava i̱mā brahma̍ śa̱syamā̍nāni jinvata ||

syāma̍ | va̱ḥ | mana̍vaḥ | de̱va-vī̍taye | prāñca̍m | na̱ḥ | ya̱jñam | pra | na̱ya̱ta̱ | sā̱dhu̱-yā |
ādi̍tyāḥ | rudrā̍ḥ | vasa̍vaḥ | su-dā̍navaḥ | i̱mā | brahma̍ | śa̱syamā̍nāni | ji̱nva̱ta̱ ||10.66.12||

10.66.13a daivyā̱ hotā̍rā pratha̱mā pu̱rohi̍ta ṛ̱tasya̱ panthā̱manve̍mi sādhu̱yā |
10.66.13c kṣetra̍sya̱ pati̱ṁ prati̍veśamīmahe̱ viśvā̍nde̱vām̐ a̱mṛtā̱m̐ apra̍yucchataḥ ||

daivyā̍ | hotā̍rā | pra̱tha̱mā | pu̱raḥ-hi̍tā | ṛ̱tasya̍ | panthā̍m | anu̍ | e̱mi̱ | sā̱dhu̱-yā |
kṣetra̍sya | pati̍m | prati̍-veśam | ī̱ma̱he̱ | viśvā̍n | de̱vān | a̱mṛtā̍n | apra̍-yucchataḥ ||10.66.13||

10.66.14a vasi̍ṣṭhāsaḥ pitṛ̱vadvāca̍makrata de̱vām̐ īḻā̍nā ṛṣi̱vatsva̱staye̍ |
10.66.14c prī̱tā i̍va jñā̱taya̱ḥ kāma̱metyā̱sme de̍vā̱so'va̍ dhūnutā̱ vasu̍ ||

vasi̍ṣṭhāsaḥ | pi̱tṛ̱-vat | vāca̍m | a̱kra̱ta̱ | de̱vān | īḻā̍nāḥ | ṛ̱ṣi̱-vat | sva̱staye̍ |
prī̱tāḥ-i̍va | jñā̱taya̍ḥ | kāma̍m | ā̱-itya̍ | a̱sme iti̍ | de̱vā̱saḥ | ava̍ | dhū̱nu̱ta̱ | vasu̍ ||10.66.14||

10.66.15a de̱vānvasi̍ṣṭho a̱mṛtā̍nvavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.66.15c te no̍ rāsantāmurugā̱yama̱dya yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

de̱vān | vasi̍ṣṭhaḥ | a̱mṛtā̍n | va̱va̱nde̱ | ye | viśvā̍ | bhuva̍nā | a̱bhi | pra̱-ta̱sthuḥ |
te | na̱ḥ | rā̱sa̱ntā̱m | u̱ru̱-gā̱yam | a̱dya | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||10.66.15||


10.67.1a i̱māṁ dhiya̍ṁ sa̱ptaśī̍rṣṇīṁ pi̱tā na̍ ṛ̱tapra̍jātāṁ bṛha̱tīma̍vindat |
10.67.1c tu̱rīya̍ṁ svijjanayadvi̱śvaja̍nyo̱'yāsya̍ u̱kthamindrā̍ya̱ śaṁsa̍n ||

i̱mām | dhiya̍m | sa̱pta-śī̍rṣṇīm | pi̱tā | na̱ḥ | ṛ̱ta-pra̍jātām | bṛ̱ha̱tīm | a̱vi̱nda̱t |
tu̱rīya̍m | svi̱t | ja̱na̱ya̱t | vi̱śva-ja̍nyaḥ | a̱yāsya̍ḥ | u̱ktham | indrā̍ya | śaṁsa̍n ||10.67.1||

10.67.2a ṛ̱taṁ śaṁsa̍nta ṛ̱ju dīdhyā̍nā di̱vaspu̱trāso̱ asu̍rasya vī̱rāḥ |
10.67.2c vipra̍ṁ pa̱damaṅgi̍raso̱ dadhā̍nā ya̱jñasya̱ dhāma̍ pratha̱maṁ ma̍nanta ||

ṛ̱tam | śaṁsa̍ntaḥ | ṛ̱ju | dīdhyā̍nāḥ | di̱vaḥ | pu̱trāsa̍ḥ | asu̍rasya | vī̱rāḥ |
vipra̍m | pa̱dam | aṅgi̍rasaḥ | dadhā̍nāḥ | ya̱jñasya̍ | dhāma̍ | pra̱tha̱mam | ma̱na̱nta̱ ||10.67.2||

10.67.3a ha̱ṁsairi̍va̱ sakhi̍bhi̱rvāva̍dadbhiraśma̱nmayā̍ni̱ naha̍nā̱ vyasya̍n |
10.67.3c bṛha̱spati̍rabhi̱kani̍krada̱dgā u̱ta prāstau̱ducca̍ vi̱dvām̐ a̍gāyat ||

ha̱ṁsaiḥ-i̍va | sakhi̍-bhiḥ | vāva̍dat-bhiḥ | a̱śma̱n-mayā̍ni | naha̍nā | vi̱-asya̍n |
bṛha̱spati̍ḥ | a̱bhi̱-kani̍kradat | gāḥ | u̱ta | pra | a̱stau̱t | ut | ca̱ | vi̱dvān | a̱gā̱ya̱t ||10.67.3||

10.67.4a a̱vo dvābhyā̍ṁ pa̱ra eka̍yā̱ gā guhā̱ tiṣṭha̍ntī̱ranṛ̍tasya̱ setau̍ |
10.67.4c bṛha̱spati̱stama̍si̱ jyoti̍ri̱cchannudu̱srā āka̱rvi hi ti̱sra āva̍ḥ ||

a̱vaḥ | dvābhyā̍m | pa̱raḥ | eka̍yā | gāḥ | guhā̍ | tiṣṭha̍ntīḥ | anṛ̍tasya | setau̍ |
bṛha̱spati̍ḥ | tama̍si | jyoti̍ḥ | i̱cchan | ut | u̱srāḥ | ā | a̱ka̱ḥ | vi | hi | ti̱śraḥ | āva̱rityāva̍ḥ ||10.67.4||

10.67.5a vi̱bhidyā̱ pura̍ṁ śa̱yathe̱mapā̍cī̱ṁ nistrīṇi̍ sā̱kamu̍da̱dhera̍kṛntat |
10.67.5c bṛha̱spati̍ru̱ṣasa̱ṁ sūrya̱ṁ gāma̱rkaṁ vi̍veda sta̱naya̍nniva̱ dyauḥ ||

vi̱-bhidya̍ | pura̍m | śa̱yathā̍ | ī̱m | apā̍cīm | niḥ | trīṇi̍ | sā̱kam | u̱da̱-dheḥ | a̱kṛ̱nta̱t |
bṛha̱spati̍ḥ | u̱ṣasa̍m | sūrya̍m | gām | a̱rkam | vi̱ve̱da̱ | sta̱naya̍n-iva | dyauḥ ||10.67.5||

10.67.6a indro̍ va̱laṁ ra̍kṣi̱tāra̱ṁ dughā̍nāṁ ka̱reṇe̍va̱ vi ca̍kartā̱ rave̍ṇa |
10.67.6c svedā̍ñjibhirā̱śira̍mi̱cchamā̱no'ro̍dayatpa̱ṇimā gā a̍muṣṇāt ||

indra̍ḥ | va̱lam | ra̱kṣi̱tāra̍m | dughā̍nām | ka̱reṇa̍-iva | vi | ca̱ka̱rta̱ | rave̍ṇa |
svedā̍ñji-bhiḥ | ā̱-śira̍m | i̱cchamā̍naḥ | aro̍dayat | pa̱ṇim | ā | gāḥ | a̱mu̱ṣṇā̱t ||10.67.6||

10.67.7a sa ī̍ṁ sa̱tyebhi̱ḥ sakhi̍bhiḥ śu̱cadbhi̱rgodhā̍yasa̱ṁ vi dha̍na̱saira̍dardaḥ |
10.67.7c brahma̍ṇa̱spati̱rvṛṣa̍bhirva̱rāhai̍rgha̱rmasve̍debhi̱rdravi̍ṇa̱ṁ vyā̍naṭ ||

saḥ | ī̱m | sa̱tyebhi̍ḥ | sakhi̍-bhiḥ | śu̱cat-bhi̍ḥ | go-dhā̍yasam | vi | dha̱na̱-saiḥ | a̱da̱rda̱ritya̍dardaḥ |
brahma̍ṇaḥ | pati̍ḥ | vṛṣa̍-bhiḥ | va̱rāhai̍ḥ | gha̱rma-sve̍debhiḥ | dravi̍ṇam | vi | ā̱na̱ṭ ||10.67.7||

10.67.8a te sa̱tyena̱ mana̍sā̱ gopa̍ti̱ṁ gā i̍yā̱nāsa̍ iṣaṇayanta dhī̱bhiḥ |
10.67.8c bṛha̱spati̍rmi̱thoa̍vadyapebhi̱rudu̱sriyā̍ asṛjata sva̱yugbhi̍ḥ ||

te | sa̱tyena̍ | mana̍sā | go-pa̍tim | gāḥ | i̱yā̱nāsa̍ḥ | i̱ṣa̱ṇa̱ya̱nta̱ | dhī̱bhiḥ |
bṛha̱spati̍ḥ | mi̱thaḥ-a̍vadyapebhiḥ | ut | u̱sriyā̍ḥ | a̱sṛ̱ja̱ta̱ | sva̱yuk-bhi̍ḥ ||10.67.8||

10.67.9a taṁ va̱rdhaya̍nto ma̱tibhi̍ḥ śi̱vābhi̍ḥ si̱ṁhami̍va̱ nāna̍dataṁ sa̱dhasthe̍ |
10.67.9c bṛha̱spati̱ṁ vṛṣa̍ṇa̱ṁ śūra̍sātau̱ bhare̍bhare̱ anu̍ madema ji̱ṣṇum ||

tam | va̱rdhaya̍ntaḥ | ma̱ti-bhi̍ḥ | śi̱vābhi̍ḥ | si̱ṁham-i̍va | nāna̍datam | sa̱dha-sthe̍ |
bṛha̱spati̍m | vṛṣa̍ṇam | śūra̍-sātau | bhare̍-bhare | anu̍ | ma̱de̱ma̱ | ji̱ṣṇum ||10.67.9||

10.67.10a ya̱dā vāja̱masa̍nadvi̱śvarū̍pa̱mā dyāmaru̍kṣa̱dutta̍rāṇi̱ sadma̍ |
10.67.10c bṛha̱spati̱ṁ vṛṣa̍ṇaṁ va̱rdhaya̍nto̱ nānā̱ santo̱ bibhra̍to̱ jyoti̍rā̱sā ||

ya̱dā | vāja̍m | asa̍nat | vi̱śva-rū̍pam | ā | dyām | aru̍kṣat | ut-ta̍rāṇi | sadma̍ |
bṛha̱spati̍m | vṛṣa̍ṇam | va̱rdhaya̍ntaḥ | nānā̍ | santa̍ḥ | bibhra̍taḥ | jyoti̍ḥ | ā̱sā ||10.67.10||

10.67.11a sa̱tyāmā̱śiṣa̍ṁ kṛṇutā vayo̱dhai kī̱riṁ ci̱ddhyava̍tha̱ svebhi̱revai̍ḥ |
10.67.11c pa̱ścā mṛdho̱ apa̍ bhavantu̱ viśvā̱stadro̍dasī śṛṇutaṁ viśvami̱nve ||

sa̱tyām | ā̱-śiṣa̍m | kṛ̱ṇu̱ta̱ | va̱ya̱ḥ-dhai | kī̱rim | ci̱t | hi | ava̍tha | svebhi̍ḥ | evai̍ḥ |
pa̱ścā | mṛdha̍ḥ | apa̍ | bha̱va̱ntu̱ | viśvā̍ḥ | tat | ro̱da̱sī̱ iti̍ | śṛ̱ṇu̱ta̱m | vi̱śva̱mi̱nve iti̍ vi̱śva̱m-i̱nve ||10.67.11||

10.67.12a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̱ vi mū̱rdhāna̍mabhinadarbu̱dasya̍ |
10.67.12c aha̱nnahi̱mari̍ṇātsa̱pta sindhū̍nde̱vairdyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||

indra̍ḥ | ma̱hnā | ma̱ha̱taḥ | a̱rṇa̱vasya̍ | vi | mū̱rdhāna̍m | a̱bhi̱na̱t | a̱rbu̱dasya̍ |
aha̍n | ahi̍m | ari̍ṇāt | sa̱pta | sindhū̍n | de̱vaiḥ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | pra | a̱va̱ta̱m | na̱ḥ ||10.67.12||


10.68.1a u̱da̱pruto̱ na vayo̱ rakṣa̍māṇā̱ vāva̍dato a̱bhriya̍syeva̱ ghoṣā̍ḥ |
10.68.1c gi̱ri̱bhrajo̱ normayo̱ mada̍nto̱ bṛha̱spati̍ma̱bhya1̱̍rkā a̍nāvan ||

u̱da̱-pruta̍ḥ | na | vaya̍ḥ | rakṣa̍māṇāḥ | vāva̍dataḥ | a̱bhriya̍sya-iva | ghoṣā̍ḥ |
gi̱ri̱-bhraja̍ḥ | na | ū̱rmaya̍ḥ | mada̍ntaḥ | bṛha̱spati̍m | a̱bhi | a̱rkāḥ | a̱nā̱va̱n ||10.68.1||

10.68.2a saṁ gobhi̍rāṅgira̱so nakṣa̍māṇo̱ bhaga̍ i̱veda̍rya̱maṇa̍ṁ nināya |
10.68.2c jane̍ mi̱tro na daṁpa̍tī anakti̱ bṛha̍spate vā̱jayā̱śūm̐ri̍vā̱jau ||

sam | gobhi̍ḥ | ā̱ṅgi̱ra̱saḥ | nakṣa̍māṇaḥ | bhaga̍ḥ-iva | it | a̱rya̱maṇa̍m | ni̱nā̱ya̱ |
jane̍ | mi̱traḥ | na | daṁpa̍tī̱ iti̱ dam-pa̍tī | a̱na̱kti̱ | bṛha̍spate | vā̱jaya̍ | ā̱śūn-i̍va | ā̱jau ||10.68.2||

10.68.3a sā̱dhva̱ryā a̍ti̱thinī̍riṣi̱rāḥ spā̱rhāḥ su̱varṇā̍ anava̱dyarū̍pāḥ |
10.68.3c bṛha̱spati̱ḥ parva̍tebhyo vi̱tūryā̱ nirgā ū̍pe̱ yava̍miva sthi̱vibhya̍ḥ ||

sā̱dhu̱-a̱ryāḥ | a̱ti̱thinī̍ḥ | i̱ṣi̱rāḥ | spā̱rhāḥ | su̱-varṇā̍ḥ | a̱na̱va̱dya-rū̍pāḥ |
bṛha̱spati̍ḥ | parva̍tebhyaḥ | vi̱-tūrya̍ | niḥ | gāḥ | ū̱pe̱ | yava̍m-iva | sthi̱vi-bhya̍ḥ ||10.68.3||

10.68.4a ā̱pru̱ṣā̱yanmadhu̍na ṛ̱tasya̱ yoni̍mavakṣi̱panna̱rka u̱lkāmi̍va̱ dyoḥ |
10.68.4c bṛha̱spati̍ru̱ddhara̱nnaśma̍no̱ gā bhūmyā̍ u̱dneva̱ vi tvaca̍ṁ bibheda ||

ā̱-pru̱ṣā̱yan | madhu̍nā | ṛ̱tasya̍ | yoni̍m | a̱va̱-kṣi̱pan | a̱rkaḥ | u̱lkām-i̍va | dyoḥ |
bṛha̱spati̍ḥ | u̱ddhara̍n | aśma̍naḥ | gāḥ | bhūmyā̍ḥ | u̱dnā-i̍va | vi | tvaca̍m | bi̱bhe̱da̱ ||10.68.4||

10.68.5a apa̱ jyoti̍ṣā̱ tamo̍ a̱ntari̍kṣādu̱dnaḥ śīpā̍lamiva̱ vāta̍ ājat |
10.68.5c bṛha̱spati̍ranu̱mṛśyā̍ va̱lasyā̱bhrami̍va̱ vāta̱ ā ca̍kra̱ ā gāḥ ||

apa̍ | jyoti̍ṣā | tama̍ḥ | a̱ntari̍kṣāt | u̱dnaḥ | śīpā̍lam-iva | vāta̍ḥ | ā̱ja̱t |
bṛha̱spati̍ḥ | a̱nu̱-mṛśya̍ | va̱lasya̍ | a̱bhram-i̍va | vāta̍ḥ | ā | ca̱kre̱ | ā | gāḥ ||10.68.5||

10.68.6a ya̱dā va̱lasya̱ pīya̍to̱ jasu̱ṁ bhedbṛha̱spati̍ragni̱tapo̍bhira̱rkaiḥ |
10.68.6c da̱dbhirna ji̱hvā pari̍viṣṭa̱māda̍dā̱virni̱dhīm̐ra̍kṛṇodu̱sriyā̍ṇām ||

ya̱dā | va̱lasya̍ | pīya̍taḥ | jasu̍m | bhet | bṛha̱spati̍ḥ | a̱gni̱tapa̍ḥ-bhiḥ | a̱rkaiḥ |
da̱t-bhiḥ | na | ji̱hvā | pari̍-viṣṭam | āda̍t | ā̱viḥ | ni̱-dhīn | a̱kṛ̱ṇo̱t | u̱sriyā̍ṇām ||10.68.6||

10.68.7a bṛha̱spati̱rama̍ta̱ hi tyadā̍sā̱ṁ nāma̍ sva̱rīṇā̱ṁ sada̍ne̱ guhā̱ yat |
10.68.7c ā̱ṇḍeva̍ bhi̱ttvā śa̍ku̱nasya̱ garbha̱mudu̱sriyā̱ḥ parva̍tasya̱ tmanā̍jat ||

bṛha̱spati̍ḥ | ama̍ta | hi | tyat | ā̱sā̱m | nāma̍ | sva̱rīṇā̍m | sada̍ne | guhā̍ | yat |
ā̱ṇḍā-i̍va | bhi̱ttvā | śa̱ku̱nasya̍ | garbha̍m | ut | u̱sriyā̍ḥ | parva̍tasya | tmanā̍ | ā̱ja̱t ||10.68.7||

10.68.8a aśnāpi̍naddha̱ṁ madhu̱ parya̍paśya̱nmatsya̱ṁ na dī̱na u̱dani̍ kṣi̱yanta̍m |
10.68.8c niṣṭajja̍bhāra cama̱saṁ na vṛ̱kṣādbṛha̱spati̍rvira̱veṇā̍ vi̱kṛtya̍ ||

aśnā̍ | api̍-naddham | madhu̍ | pari̍ | a̱pa̱śya̱t | matsya̍m | na | dī̱ne | u̱dani̍ | kṣi̱yanta̍m |
niḥ | tat | ja̱bhā̱ra̱ | ca̱ma̱sam | na | vṛ̱kṣāt | bṛha̱spati̍ḥ | vi̱-ra̱veṇa̍ | vi̱-kṛtya̍ ||10.68.8||

10.68.9a soṣāma̍vinda̱tsa sva1̱̍ḥ so a̱gniṁ so a̱rkeṇa̱ vi ba̍bādhe̱ tamā̍ṁsi |
10.68.9c bṛha̱spati̱rgova̍puṣo va̱lasya̱ nirma̱jjāna̱ṁ na parva̍ṇo jabhāra ||

saḥ | u̱ṣām | a̱vi̱nda̱t | saḥ | sva1̱̍riti̱ sva̍ḥ | saḥ | a̱gnim | saḥ | a̱rkeṇa̍ | vi | ba̱bā̱dhe̱ | tamā̍ṁsi |
bṛha̱spati̍ḥ | go-va̍puṣaḥ | va̱lasya̍ | niḥ | ma̱jjāna̍m | na | parva̍ṇaḥ | ja̱bhā̱ra̱ ||10.68.9||

10.68.10a hi̱meva̍ pa̱rṇā mu̍ṣi̱tā vanā̍ni̱ bṛha̱spati̍nākṛpayadva̱lo gāḥ |
10.68.10c a̱nā̱nu̱kṛ̱tyama̍pu̱naśca̍kāra̱ yātsūryā̱māsā̍ mi̱tha u̱ccarā̍taḥ ||

hi̱mā-i̍va | pa̱rṇā | mu̱ṣi̱tā | vanā̍ni | bṛha̱spati̍nā | a̱kṛ̱pa̱ya̱t | va̱laḥ | gāḥ |
a̱na̱nu̱-kṛ̱tyam | a̱pu̱nariti̍ | ca̱kā̱ra̱ | yāt | sūryā̱māsā̍ | mi̱thaḥ | u̱t-carā̍taḥ ||10.68.10||

10.68.11a a̱bhi śyā̱vaṁ na kṛśa̍nebhi̱raśva̱ṁ nakṣa̍trebhiḥ pi̱taro̱ dyāma̍piṁśan |
10.68.11c rātryā̱ṁ tamo̱ ada̍dhu̱rjyoti̱raha̱nbṛha̱spati̍rbhi̱nadadri̍ṁ vi̱dadgāḥ ||

a̱bhi | śyā̱vam | na | kṛśa̍nebhiḥ | aśva̍m | nakṣa̍trebhiḥ | pi̱tara̍ḥ | dyām | a̱pi̱ṁśa̱n |
rātryā̍m | tama̍ḥ | ada̍dhuḥ | jyoti̍ḥ | aha̍n | bṛha̱spati̍ḥ | bhi̱nat | adri̍m | vi̱dat | gāḥ ||10.68.11||

10.68.12a i̱dama̍karma̱ namo̍ abhri̱yāya̱ yaḥ pū̱rvīranvā̱nona̍vīti |
10.68.12c bṛha̱spati̱ḥ sa hi gobhi̱ḥ so aśvai̱ḥ sa vī̱rebhi̱ḥ sa nṛbhi̍rno̱ vayo̍ dhāt ||

i̱dam | a̱ka̱rma̱ | nama̍ḥ | a̱bhri̱yāya̍ | yaḥ | pū̱rvīḥ | anu̍ | ā̱-nona̍vīti |
bṛha̱spati̍ḥ | saḥ | hi | gobhi̍ḥ | saḥ | aśvai̍ḥ | saḥ | vī̱rebhi̍ḥ | saḥ | nṛ-bhi̍ḥ | na̱ḥ | vaya̍ḥ | dhā̱t ||10.68.12||


10.69.1a bha̱drā a̱gnerva̍dhrya̱śvasya̍ sa̱ṁdṛśo̍ vā̱mī praṇī̍tiḥ su̱raṇā̱ upe̍tayaḥ |
10.69.1c yadī̍ṁ sumi̱trā viśo̱ agra̍ i̱ndhate̍ ghṛ̱tenāhu̍to jarate̱ davi̍dyutat ||

bha̱drāḥ | a̱gneḥ | va̱dhri̱-a̱śvasya̍ | sa̱m-dṛśa̍ḥ | vā̱mī | pra-nī̍tiḥ | su̱-raṇā̍ḥ | upa̍-itayaḥ |
yat | ī̱m | su̱-mi̱trāḥ | viśa̍ḥ | agre̍ | i̱ndhate̍ | ghṛ̱tena̍ | ā-hu̍taḥ | ja̱ra̱te̱ | davi̍dyutat ||10.69.1||

10.69.2a ghṛ̱tama̱gnerva̍dhrya̱śvasya̱ vardha̍naṁ ghṛ̱tamanna̍ṁ ghṛ̱tamva̍sya̱ meda̍nam |
10.69.2c ghṛ̱tenāhu̍ta urvi̱yā vi pa̍prathe̱ sūrya̍ iva rocate sa̱rpirā̍sutiḥ ||

ghṛ̱tam | a̱gneḥ | va̱dhri̱-a̱śvasya̍ | vardha̍nam | ghṛ̱tam | anna̍m | ghṛ̱tam | ū̱m̐ iti̍ | a̱sya̱ | meda̍nam |
ghṛ̱tena̍ | ā-hu̍taḥ | u̱rvi̱yā | vi | pa̱pra̱the̱ | sūrya̍ḥ-iva | ro̱ca̱te̱ | sa̱rpiḥ-ā̍sutiḥ ||10.69.2||

10.69.3a yatte̱ manu̱ryadanī̍kaṁ sumi̱traḥ sa̍mī̱dhe a̍gne̱ tadi̱daṁ navī̍yaḥ |
10.69.3c sa re̱vaccho̍ca̱ sa giro̍ juṣasva̱ sa vāja̍ṁ darṣi̱ sa i̱ha śravo̍ dhāḥ ||

yat | te̱ | manu̍ḥ | yat | anī̍kam | su̱-mi̱traḥ | sa̱m-ī̱dhe | a̱gne̱ | tat | i̱dam | navī̍yaḥ |
saḥ | re̱vat | śo̱ca̱ | saḥ | gira̍ḥ | ju̱ṣa̱sva̱ | saḥ | vāja̍m | da̱rṣi̱ | saḥ | i̱ha | śrava̍ḥ | dhā̱ḥ ||10.69.3||

10.69.4a yaṁ tvā̱ pūrva̍mīḻi̱to va̍dhrya̱śvaḥ sa̍mī̱dhe a̍gne̱ sa i̱daṁ ju̍ṣasva |
10.69.4c sa na̍ḥ sti̱pā u̱ta bha̍vā tanū̱pā dā̱traṁ ra̍kṣasva̱ yadi̱daṁ te̍ a̱sme ||

yam | tvā̱ | pūrva̍m | ī̱ḻi̱taḥ | va̱dhri̱-a̱śvaḥ | sa̱m-ī̱dhe | a̱gne̱ | saḥ | i̱dam | ju̱ṣa̱sva̱ |
saḥ | na̱ḥ | sti̱-pāḥ | u̱ta | bha̱va̱ | ta̱nū̱-pāḥ | dā̱tram | ra̱kṣa̱sva̱ | yat | i̱dam | te̱ | a̱sme iti̍ ||10.69.4||

10.69.5a bhavā̍ dyu̱mnī vā̍dhryaśvo̱ta go̱pā mā tvā̍ tārīda̱bhimā̍ti̱rjanā̍nām |
10.69.5c śūra̍ iva dhṛ̱ṣṇuścyava̍naḥ sumi̱traḥ pra nu vo̍ca̱ṁ vādhrya̍śvasya̱ nāma̍ ||

bhava̍ | dyu̱mnī | vā̱dhri̱-a̱śva̱ | u̱ta | go̱pāḥ | mā | tvā̱ | tā̱rī̱t | a̱bhi-mā̍tiḥ | janā̍nām |
śūra̍ḥ-iva | ghṛ̱ṣṇuḥ | cyava̍naḥ | su̱-mi̱traḥ | pra | nu | vo̱ca̱m | vādhri̍-aśvasya | nāma̍ ||10.69.5||

10.69.6a sama̱jryā̍ parva̱tyā̱3̱̍ vasū̍ni̱ dāsā̍ vṛ̱trāṇyāryā̍ jigetha |
10.69.6c śūra̍ iva dhṛ̱ṣṇuścyava̍no̱ janā̍nā̱ṁ tvama̍gne pṛtanā̱yūm̐ra̱bhi ṣyā̍ḥ ||

sam | a̱jryā̍ | pa̱rva̱tyā̍ | vasū̍ni | dāsā̍ | vṛ̱trāṇi̍ | āryā̍ | ji̱ge̱tha̱ |
śūra̍ḥ-iva | ghṛ̱ṣṇuḥ | cyava̍naḥ | janā̍nām | tvam | a̱gne̱ | pṛ̱ta̱nā̱-yūn | a̱bhi | syā̱ḥ ||10.69.6||

10.69.7a dī̱rghata̍nturbṛ̱hadu̍kṣā̱yama̱gniḥ sa̱hasra̍starīḥ śa̱tanī̍tha̱ ṛbhvā̍ |
10.69.7c dyu̱māndyu̱matsu̱ nṛbhi̍rmṛ̱jyamā̍naḥ sumi̱treṣu̍ dīdayo deva̱yatsu̍ ||

dī̱rgha-ta̍ntuḥ | bṛ̱hat-u̍kṣā | a̱yam | a̱gniḥ | sa̱hasra̍-starīḥ | śa̱ta-nī̍thaḥ | ṛbhvā̍ |
dyu̱-mān | dyu̱mat-su̍ | nṛ-bhi̍ḥ | mṛ̱jyamā̍naḥ | su̱-mi̱treṣu̍ | dī̱da̱ya̱ḥ | de̱va̱yat-su̍ ||10.69.7||

10.69.8a tve dhe̱nuḥ su̱dughā̍ jātavedo'sa̱ścate̍va sama̱nā sa̍ba̱rdhuk |
10.69.8c tvaṁ nṛbhi̱rdakṣi̍ṇāvadbhiragne sumi̱trebhi̍ridhyase deva̱yadbhi̍ḥ ||

tve iti̍ | dhe̱nuḥ | su̱-dughā̍ | jā̱ta̱-ve̱da̱ḥ | a̱sa̱ścatā̍-iva | sa̱ma̱nā | sa̱ba̱ḥ-dhuk |
tvam | nṛ-bhi̍ḥ | dakṣi̍ṇāvat-bhiḥ | a̱gne̱ | su̱-mi̱trebhi̍ḥ | i̱dhya̱se̱ | de̱va̱yat-bhi̍ḥ ||10.69.8||

10.69.9a de̱vāści̍tte a̱mṛtā̍ jātavedo mahi̱māna̍ṁ vādhryaśva̱ pra vo̍can |
10.69.9c yatsa̱ṁpṛccha̱ṁ mānu̍ṣī̱rviśa̱ āya̱ntvaṁ nṛbhi̍rajaya̱stvāvṛ̍dhebhiḥ ||

de̱vāḥ | ci̱t | te̱ | a̱mṛtā̍ḥ | jā̱ta̱-ve̱da̱ḥ | ma̱hi̱māna̍m | vā̱dhri̱-a̱śva̱ | pra | vo̱ca̱n |
yat | sa̱m-pṛccha̍m | mānu̍ṣīḥ | viśa̍ḥ | āya̍n | tvam | nṛ-bhi̍ḥ | a̱ja̱ya̱ḥ | tvā-vṛ̍dhebhiḥ ||10.69.9||

10.69.10a pi̱teva̍ pu̱trama̍bibharu̱pasthe̱ tvāma̍gne vadhrya̱śvaḥ sa̍pa̱ryan |
10.69.10c ju̱ṣā̱ṇo a̍sya sa̱midha̍ṁ yaviṣṭho̱ta pūrvā̍m̐ avano̱rvrādha̍taścit ||

pi̱tā-i̍va | pu̱tram | a̱bi̱bha̱ḥ | u̱pa-sthe̍ | tvām | a̱gne̱ | va̱dhri̱-a̱śvaḥ | sa̱pa̱ryan |
ju̱ṣā̱ṇaḥ | a̱sya̱ | sa̱m-idha̍m | ya̱vi̱ṣṭha̱ | u̱ta | pūrvā̍n | a̱va̱no̱ḥ | vrādha̍taḥ | ci̱t ||10.69.10||

10.69.11a śaśva̍da̱gnirva̍dhrya̱śvasya̱ śatrū̱nnṛbhi̍rjigāya su̱taso̍mavadbhiḥ |
10.69.11c sama̍naṁ cidadahaścitrabhā̱no'va̱ vrādha̍ntamabhinadvṛ̱dhaści̍t ||

śaśva̍t | a̱gniḥ | va̱dhri̱-a̱śvasya̍ | śatrū̍n | nṛ-bhi̍ḥ | ji̱gā̱ya̱ | su̱taso̍mavat-bhiḥ |
sama̍nam | ci̱t | a̱da̱ha̱ḥ | ci̱tra̱bhā̱no̱ iti̍ citra-bhāno | ava̍ | vrādha̍ntam | a̱bhi̱na̱t | vṛ̱dhaḥ | ci̱t ||10.69.11||

10.69.12a a̱yama̱gnirva̍dhrya̱śvasya̍ vṛtra̱hā sa̍na̱kātpreddho̱ nama̍sopavā̱kya̍ḥ |
10.69.12c sa no̱ ajā̍mīm̐ru̱ta vā̱ vijā̍mīna̱bhi ti̍ṣṭha̱ śardha̍to vādhryaśva ||

a̱yam | a̱gniḥ | va̱dhri̱-a̱śvasya̍ | vṛ̱tra̱-hā | sa̱na̱kāt | pra-i̍ddhaḥ | nama̍sā | u̱pa̱-vā̱kya̍ḥ |
saḥ | na̱ḥ | ajā̍mīn | u̱ta | vā̱ | vi-jā̍mīn | a̱bhi | ti̱ṣṭha̱ | śardha̍taḥ | vā̱dhri̱-a̱śva̱ ||10.69.12||


10.70.1a i̱māṁ me̍ agne sa̱midha̍ṁ juṣasve̱ḻaspa̱de prati̍ haryā ghṛ̱tācī̍m |
10.70.1c varṣma̍npṛthi̱vyāḥ su̍dina̱tve ahnā̍mū̱rdhvo bha̍va sukrato devaya̱jyā ||

i̱mām | me̱ | a̱gne̱ | sa̱m-idha̍m | ju̱ṣa̱sva̱ | i̱ḻaḥ | pa̱de | prati̍ | ha̱rya̱ | ghṛ̱tācī̍m |
varṣma̍n | pṛ̱thi̱vyāḥ | su̱di̱na̱-tve | ahnā̍m | ū̱rdhvaḥ | bha̱va̱ | su̱kra̱to̱ iti̍ su-krato | de̱va̱-ya̱jyā ||10.70.1||

10.70.2a ā de̱vānā̍magra̱yāve̱ha yā̍tu̱ narā̱śaṁso̍ vi̱śvarū̍pebhi̱raśvai̍ḥ |
10.70.2c ṛ̱tasya̍ pa̱thā nama̍sā mi̱yedho̍ de̱vebhyo̍ de̱vata̍maḥ suṣūdat ||

ā | de̱vānā̍m | a̱gra̱-yāvā̍ | i̱ha | yā̱tu̱ | narā̱śaṁsa̍ḥ | vi̱śva-rū̍pebhiḥ | aśvai̍ḥ |
ṛ̱tasya̍ | pa̱thā | nama̍sā | mi̱yedha̍ḥ | de̱vebhya̍ḥ | de̱va-ta̍maḥ | su̱sū̱da̱t ||10.70.2||

10.70.3a śa̱śva̱tta̱mamī̍ḻate dū̱tyā̍ya ha̱viṣma̍nto manu̱ṣyā̍so a̱gnim |
10.70.3c vahi̍ṣṭhai̱raśvai̍ḥ su̱vṛtā̱ rathe̱nā de̱vānva̍kṣi̱ ni ṣa̍de̱ha hotā̍ ||

śa̱śva̱t-ta̱mam | ī̱ḻa̱te̱ | dū̱tyā̍ya | ha̱viṣma̍ntaḥ | ma̱nu̱ṣyā̍saḥ | a̱gnim |
vahi̍ṣṭhaiḥ | aśvai̍ḥ | su̱-vṛtā̍ | rathe̍na | ā | de̱vān | va̱kṣi̱ | ni | sa̱da̱ | i̱ha | hotā̍ ||10.70.3||

10.70.4a vi pra̍thatāṁ de̱vaju̍ṣṭaṁ tira̱ścā dī̱rghaṁ drā̱ghmā su̍ra̱bhi bhū̍tva̱sme |
10.70.4c ahe̍ḻatā̱ mana̍sā deva barhi̱rindra̍jyeṣṭhām̐ uśa̱to ya̍kṣi de̱vān ||

vi | pra̱tha̱tā̱m | de̱va-ju̍ṣṭam | ti̱ra̱ścā | dī̱rgham | drā̱ghmā | su̱ra̱bhi | bhū̱tu̱ | a̱sme iti̍ |
ahe̍ḻatā | mana̍sā | de̱va̱ | ba̱rhi̱ḥ | indra̍-jyeṣṭhān | u̱śa̱taḥ | ya̱kṣi̱ | de̱vān ||10.70.4||

10.70.5a di̱vo vā̱ sānu̍ spṛ̱śatā̱ varī̍yaḥ pṛthi̱vyā vā̱ mātra̍yā̱ vi śra̍yadhvam |
10.70.5c u̱śa̱tīrdvā̍ro mahi̱nā ma̱hadbhi̍rde̱vaṁ ratha̍ṁ ratha̱yurdhā̍rayadhvam ||

di̱vaḥ | vā̱ | sānu̍ | spṛ̱śata̍ | varī̍yaḥ | pṛ̱thi̱vyā | vā̱ | mātra̍yā | vi | śra̱ya̱dhva̱m |
u̱śa̱tīḥ | dvā̱ra̱ḥ | ma̱hi̱nā | ma̱hat-bhi̍ḥ | de̱vam | ratha̍m | ra̱tha̱-yuḥ | dhā̱ra̱ya̱dhva̱m ||10.70.5||

10.70.6a de̱vī di̱vo du̍hi̱tarā̍ suśi̱lpe u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.70.6c ā vā̍ṁ de̱vāsa̍ uśatī u̱śanta̍ u̱rau sī̍dantu subhage u̱pasthe̍ ||

de̱vī iti̍ | di̱vaḥ | du̱hi̱tarā̍ | su̱śi̱lpe iti̍ su̱-śi̱lpe | u̱ṣasā̱naktā̍ | sa̱da̱tā̱m | ni | yonau̍ |
ā | vā̱m | de̱vāsa̍ḥ | u̱śa̱tī̱ iti̍ | u̱śanta̍ḥ | u̱rau | sī̱da̱ntu̱ | su̱bha̱ge̱ iti̍ su-bhage | u̱pa-sthe̍ ||10.70.6||

10.70.7a ū̱rdhvo grāvā̍ bṛ̱hada̱gniḥ sami̍ddhaḥ pri̱yā dhāmā̱nyadi̍teru̱pasthe̍ |
10.70.7c pu̱rohi̍tāvṛtvijā ya̱jñe a̱sminvi̱duṣṭa̍rā̱ dravi̍ṇa̱mā ya̍jethām ||

ū̱rdhvaḥ | grāvā̍ | bṛ̱hat | a̱gniḥ | sam-i̍ddhaḥ | pri̱yā | dhāmā̍ni | adi̍teḥ | u̱pa-sthe̍ |
pu̱raḥ-hi̍tau | ṛ̱tvi̱jā̱ | ya̱jñe | a̱smin | vi̱duḥ-ta̍rā | dravi̍ṇam | ā | ya̱je̱thā̱m ||10.70.7||

10.70.8a tisro̍ devīrba̱rhiri̱daṁ varī̍ya̱ ā sī̍data cakṛ̱mā va̍ḥ syo̱nam |
10.70.8c ma̱nu̱ṣvadya̱jñaṁ sudhi̍tā ha̱vīṁṣīḻā̍ de̱vī ghṛ̱tapa̍dī juṣanta ||

tisra̍ḥ | de̱vī̱ḥ | ba̱rhiḥ | i̱dam | varī̍yaḥ | ā | sī̱da̱ta̱ | ca̱kṛ̱ma | va̱ḥ | syo̱nam |
ma̱nu̱ṣvat | ya̱jñam | su-dhi̍tā | ha̱vīṁṣi̍ | iḻā̍ | de̱vī | ghṛ̱ta-pa̍dī | ju̱ṣa̱nta̱ ||10.70.8||

10.70.9a deva̍ tvaṣṭa̱ryaddha̍ cāru̱tvamāna̱ḍyadaṅgi̍rasā̱mabha̍vaḥ sacā̱bhūḥ |
10.70.9c sa de̱vānā̱ṁ pātha̱ upa̱ pra vi̱dvānu̱śanya̍kṣi draviṇodaḥ su̱ratna̍ḥ ||

deva̍ | tva̱ṣṭa̱ḥ | yat | ha̱ | cā̱ru̱-tvam | āna̍ṭ | yat | aṅgi̍rasām | abha̍vaḥ | sa̱cā̱-bhūḥ |
saḥ | de̱vānā̍m | pātha̍ḥ | upa̍ | pra | vi̱dvān | u̱śan | ya̱kṣi̱ | dra̱vi̱ṇa̱ḥ-da̱ḥ | su̱-ratna̍ḥ ||10.70.9||

10.70.10a vana̍spate raśa̱nayā̍ ni̱yūyā̍ de̱vānā̱ṁ pātha̱ upa̍ vakṣi vi̱dvān |
10.70.10c svadā̍ti de̱vaḥ kṛ̱ṇava̍ddha̱vīṁṣyava̍tā̱ṁ dyāvā̍pṛthi̱vī hava̍ṁ me ||

vana̍spate | ra̱śa̱nayā̍ | ni̱-yūya̍ | de̱vānā̍m | pātha̍ḥ | upa̍ | va̱kṣi̱ | vi̱dvān |
svadā̍ti | de̱vaḥ | kṛ̱ṇava̍t | ha̱vīṁṣi̍ | ava̍tām | dyāvā̍pṛthi̱vī iti̍ | hava̍m | me̱ ||10.70.10||

10.70.11a āgne̍ vaha̱ varu̍ṇami̱ṣṭaye̍ na̱ indra̍ṁ di̱vo ma̱ruto̍ a̱ntari̍kṣāt |
10.70.11c sīda̍ntu ba̱rhirviśva̱ ā yaja̍trā̱ḥ svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||

ā | a̱gne̱ | va̱ha̱ | varu̍ṇam | i̱ṣṭaye̍ | na̱ḥ | indra̍m | di̱vaḥ | ma̱ruta̍ḥ | a̱ntari̍kṣāt |
sīda̍ntu | ba̱rhiḥ | viśve̍ | ā | yaja̍trāḥ | svāhā̍ | de̱vāḥ | a̱mṛtā̍ḥ | mā̱da̱ya̱ntā̱m ||10.70.11||


10.71.1a bṛha̍spate pratha̱maṁ vā̱co agra̱ṁ yatpraira̍ta nāma̱dheya̱ṁ dadhā̍nāḥ |
10.71.1c yade̍ṣā̱ṁ śreṣṭha̱ṁ yada̍ri̱pramāsī̍tpre̱ṇā tade̍ṣā̱ṁ nihi̍ta̱ṁ guhā̱viḥ ||

bṛha̍spate | pra̱tha̱mam | vā̱caḥ | agra̍m | yat | pra | aira̍ta | nā̱ma̱-dheya̍m | dadhā̍nāḥ |
yat | e̱ṣā̱m | śreṣṭha̍m | yat | a̱ri̱pram | āsī̍t | pre̱ṇā | tat | e̱ṣā̱m | ni-hi̍tam | guhā̍ | ā̱viḥ ||10.71.1||

10.71.2a saktu̍miva̱ tita̍ünā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱makra̍ta |
10.71.2c atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīrnihi̱tādhi̍ vā̱ci ||

saktu̍m-iva | tita̍unā | pu̱nanta̍ḥ | yatra̍ | dhīrā̍ḥ | mana̍sā | vāca̍m | akra̍ta |
atra̍ | sakhā̍yaḥ | sa̱khyāni̍ | jā̱na̱te̱ | bha̱drā | e̱ṣā̱m | la̱kṣmīḥ | ni-hi̍tā | adhi̍ | vā̱ci ||10.71.2||

10.71.3a ya̱jñena̍ vā̱caḥ pa̍da̱vīya̍māya̱ntāmanva̍vinda̱nnṛṣi̍ṣu̱ pravi̍ṣṭām |
10.71.3c tāmā̱bhṛtyā̱ vya̍dadhuḥ puru̱trā tāṁ sa̱pta re̱bhā a̱bhi saṁ na̍vante ||

ya̱jñena̍ | vā̱caḥ | pa̱da̱-vīya̍m | ā̱ya̱n | tām | anu̍ | a̱vi̱nda̱n | ṛṣi̍ṣu | pra-vi̍ṣṭām |
tām | ā̱-bhṛtya̍ | vi | a̱da̱dhu̱ḥ | pu̱ru̱-trā | tām | sa̱pta | re̱bhāḥ | a̱bhi | sam | na̱va̱nte̱ ||10.71.3||

10.71.4a u̱ta tva̱ḥ paśya̱nna da̍darśa̱ vāca̍mu̱ta tva̍ḥ śṛ̱ṇvanna śṛ̍ṇotyenām |
10.71.4c u̱to tva̍smai ta̱nvaṁ1̱̍ vi sa̍sre jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

u̱ta | tva̱ḥ | paśya̍n | na | da̱da̱rśa̱ | vāca̍m | u̱ta | tva̱ḥ | śṛ̱ṇvan | na | śṛ̱ṇo̱ti̱ | e̱nā̱m |
u̱to iti̍ | tva̱smai̱ | ta̱nva̍m | vi | sa̱sre̱ | jā̱yā-i̍va | patye̍ | u̱śa̱tī | su̱-vāsā̍ḥ ||10.71.4||

10.71.5a u̱ta tva̍ṁ sa̱khye sthi̱rapī̍tamāhu̱rnaina̍ṁ hinva̱ntyapi̱ vāji̍neṣu |
10.71.5c adhe̍nvā carati mā̱yayai̱ṣa vāca̍ṁ śuśru̱vām̐ a̍pha̱lāma̍pu̱ṣpām ||

u̱ta | tva̱m | sa̱khye | sthi̱ra-pī̍tam | ā̱hu̱ḥ | na | e̱na̱m | hi̱nva̱nti̱ | api̍ | vāji̍neṣu |
adhe̍nvā | ca̱ra̱ti̱ | mā̱yayā̍ | e̱ṣaḥ | vāca̍m | śu̱śru̱-vān | a̱pha̱lām | ā̱pu̱ṣpām ||10.71.5||

10.71.6a yasti̱tyāja̍ saci̱vida̱ṁ sakhā̍ya̱ṁ na tasya̍ vā̱cyapi̍ bhā̱go a̍sti |
10.71.6c yadī̍ṁ śṛ̱ṇotyala̍kaṁ śṛṇoti na̱hi pra̱veda̍ sukṛ̱tasya̱ panthā̍m ||

yaḥ | ti̱tyāja̍ | sa̱ci̱-vida̍m | sakhā̍yam | na | tasya̍ | vā̱ci | api̍ | bhā̱gaḥ | a̱sti̱ |
yat | ī̱m | śṛ̱ṇoti̍ | ala̍kam | śṛ̱ṇo̱ti̱ | na̱hi | pra̱-veda̍ | su̱-kṛ̱tasya̍ | panthā̍m ||10.71.6||

10.71.7a a̱kṣa̱ṇvanta̱ḥ karṇa̍vanta̱ḥ sakhā̍yo manoja̱veṣvasa̍mā babhūvuḥ |
10.71.7c ā̱da̱ghnāsa̍ upaka̱kṣāsa̍ u tve hra̱dā i̍va̱ snātvā̍ u tve dadṛśre ||

a̱kṣa̱ṇ-vanta̍ḥ | karṇa̍-vantaḥ | sakhā̍yaḥ | ma̱na̱ḥ-ja̱veṣu̍ | asa̍māḥ | ba̱bhū̱vu̱ḥ |
ā̱da̱ghnāsa̍ḥ | u̱pa̱-ka̱kṣāsa̍ḥ | ū̱m̐ iti̍ | tve̱ | hra̱dāḥ-i̍va | snātvā̍ḥ | ū̱m̐ iti̍ | tve̱ | da̱dṛ̱śre̱ ||10.71.7||

10.71.8a hṛ̱dā ta̱ṣṭeṣu̱ mana̍so ja̱veṣu̱ yadbrā̍hma̱ṇāḥ sa̱ṁyaja̍nte̱ sakhā̍yaḥ |
10.71.8c atrāha̍ tva̱ṁ vi ja̍hurve̱dyābhi̱roha̍brahmāṇo̱ vi ca̍rantyu tve ||

hṛ̱dā | ta̱ṣṭeṣu̍ | mana̍saḥ | ja̱veṣu̍ | yat | brā̱hma̱ṇāḥ | sa̱m-yaja̍nte | sakhā̍yaḥ |
atra̍ | aha̍ | tva̱m | vi | ja̱hu̱ḥ | ve̱dyābhi̍ḥ | oha̍-brahmāṇaḥ | vi | ca̱ra̱nti̱ | ū̱m̐ iti̍ | tve̱ ||10.71.8||

10.71.9a i̱me ye nārvāṅna pa̱raścara̍nti̱ na brā̍hma̱ṇāso̱ na su̱teka̍rāsaḥ |
10.71.9c ta e̱te vāca̍mabhi̱padya̍ pā̱payā̍ si̱rīstantra̍ṁ tanvate̱ apra̍jajñayaḥ ||

i̱me | ye | na | a̱rvāk | na | pa̱raḥ | cara̍nti | na | brā̱hma̱ṇāsa̍ḥ | na | su̱te-ka̍rāsaḥ |
te | e̱te | vāca̍m | a̱bhi̱-padya̍ | pā̱payā̍ | si̱rīḥ | tantra̍m | ta̱nva̱te̱ | apra̍-jajñayaḥ ||10.71.9||

10.71.10a sarve̍ nandanti ya̱śasāga̍tena sabhāsā̱hena̱ sakhyā̱ sakhā̍yaḥ |
10.71.10c ki̱lbi̱ṣa̱spṛtpi̍tu̱ṣaṇi̱rhye̍ṣā̱mara̍ṁ hi̱to bhava̍ti̱ vāji̍nāya ||

sarve̍ | na̱nda̱nti̱ | ya̱śasā̍ | ā-ga̍tena | sa̱bhā̱-sa̱hena̍ | sakhyā̍ | sakhā̍yaḥ |
ki̱lbi̱ṣa̱-spṛt | pi̱tu̱-sani̍ḥ | hi | e̱ṣā̱m | ara̍m | hi̱taḥ | bhava̍ti | vāji̍nāya ||10.71.10||

10.71.11a ṛ̱cāṁ tva̱ḥ poṣa̍māste pupu̱ṣvāngā̍ya̱traṁ tvo̍ gāyati̱ śakva̍rīṣu |
10.71.11c bra̱hmā tvo̱ vada̍ti jātavi̱dyāṁ ya̱jñasya̱ mātrā̱ṁ vi mi̍mīta u tvaḥ ||

ṛ̱cām | tva̱ḥ | poṣa̍m | ā̱ste̱ | pu̱pu̱ṣvān | gā̱ya̱tram | tva̱ḥ | gā̱ya̱ti̱ | śakva̍rīṣu |
bra̱hmā | tva̱ḥ | vada̍ti | jā̱ta̱-vi̱dyām | ya̱jñasya̍ | mātrā̍m | vi | mi̱mī̱te̱ | ū̱m̐ iti̍ | tva̱ḥ ||10.71.11||


10.72.1a de̱vānā̱ṁ nu va̱yaṁ jānā̱ pra vo̍cāma vipa̱nyayā̍ |
10.72.1c u̱ktheṣu̍ śa̱syamā̍neṣu̱ yaḥ paśyā̱dutta̍re yu̱ge ||

de̱vānā̍m | nu | va̱yam | jānā̍ | pra | vo̱cā̱ma̱ | vi̱pa̱nyayā̍ |
u̱ktheṣu̍ | śa̱syamā̍neṣu | yaḥ | paśyā̍t | ut-ta̍re | yu̱ge ||10.72.1||

10.72.2a brahma̍ṇa̱spati̍re̱tā saṁ ka̱rmāra̍ ivādhamat |
10.72.2c de̱vānā̍ṁ pū̱rvye yu̱ge'sa̍ta̱ḥ sada̍jāyata ||

brahma̍ṇaḥ | pati̍ḥ | e̱tā | sam | ka̱rmāra̍ḥ-iva | a̱dha̱ma̱t |
de̱vānā̍m | pū̱rvye | yu̱ge | asa̍taḥ | sat | a̱jā̱ya̱ta̱ ||10.72.2||

10.72.3a de̱vānā̍ṁ yu̱ge pra̍tha̱me'sa̍ta̱ḥ sada̍jāyata |
10.72.3c tadāśā̱ anva̍jāyanta̱ tadu̍ttā̱napa̍da̱spari̍ ||

de̱vānā̍m | yu̱ge | pra̱tha̱me | asa̍taḥ | sat | a̱jā̱ya̱ta̱ |
tat | āśā̍ḥ | anu̍ | a̱jā̱ya̱nta̱ | tat | u̱ttā̱na-pa̍daḥ | pari̍ ||10.72.3||

10.72.4a bhūrja̍jña uttā̱napa̍do bhu̱va āśā̍ ajāyanta |
10.72.4c adi̍te̱rdakṣo̍ ajāyata̱ dakṣā̱dvadi̍ti̱ḥ pari̍ ||

bhūḥ | ja̱jñe̱ | u̱ttā̱na-pa̍daḥ | bhu̱vaḥ | āśā̍ḥ | a̱jā̱ya̱nta̱ |
adi̍teḥ | dakṣa̍ḥ | a̱jā̱ya̱ta̱ | dakṣā̍t | ū̱m̐ iti̍ | adi̍tiḥ | pari̍ ||10.72.4||

10.72.5a adi̍ti̱rhyaja̍niṣṭa̱ dakṣa̱ yā du̍hi̱tā tava̍ |
10.72.5c tāṁ de̱vā anva̍jāyanta bha̱drā a̱mṛta̍bandhavaḥ ||

adi̍tiḥ | hi | aja̍niṣṭa | dakṣa̍ | yā | du̱hi̱tā | tava̍ |
tām | de̱vāḥ | anu̍ | a̱jā̱ya̱nta̱ | bha̱drāḥ | a̱mṛta̍-bandhavaḥ ||10.72.5||

10.72.6a yadde̍vā a̱daḥ sa̍li̱le susa̍ṁrabdhā̱ ati̍ṣṭhata |
10.72.6c atrā̍ vo̱ nṛtya̍tāmiva tī̱vro re̱ṇurapā̍yata ||

yat | de̱vā̱ḥ | a̱daḥ | sa̱li̱le | su-sa̍ṁrabdhāḥ | ati̍ṣṭhata |
atra̍ | va̱ḥ | nṛtya̍tām-iva | tī̱vraḥ | re̱ṇuḥ | apa̍ | ā̱ya̱ta̱ ||10.72.6||

10.72.7a yadde̍vā̱ yata̍yo yathā̱ bhuva̍nā̱nyapi̍nvata |
10.72.7c atrā̍ samu̱dra ā gū̱ḻhamā sūrya̍majabhartana ||

yat | de̱vā̱ḥ | yata̍yaḥ | ya̱thā̱ | bhuva̍nāni | api̍nvata |
atra̍ | sa̱mu̱dre | ā | gū̱ḻham | ā | sūrya̍m | a̱ja̱bha̱rta̱na̱ ||10.72.7||

10.72.8a a̱ṣṭau pu̱trāso̱ adi̍te̱rye jā̱tāsta̱nva1̱̍spari̍ |
10.72.8c de̱vām̐ upa̱ praitsa̱ptabhi̱ḥ parā̍ mārtā̱ṇḍamā̍syat ||

a̱ṣṭau | pu̱trāsa̍ḥ | adi̍teḥ | ye | jā̱tāḥ | ta̱nva̍ḥ | pari̍ |
de̱vān | upa̍ | pra | ai̱t | sa̱pta-bhi̍ḥ | parā̍ | mā̱rtā̱ṇḍam | ā̱sya̱t ||10.72.8||

10.72.9a sa̱ptabhi̍ḥ pu̱trairadi̍ti̱rupa̱ praitpū̱rvyaṁ yu̱gam |
10.72.9c pra̱jāyai̍ mṛ̱tyave̍ tva̱tpuna̍rmārtā̱ṇḍamābha̍rat ||

sa̱pta-bhi̍ḥ | pu̱traiḥ | adi̍tiḥ | upa̍ | pra | ai̱t | pū̱rvyam | yu̱gam |
pra̱-jāyai̍ | mṛ̱tyave̍ | tva̱t | puna̍ḥ | mā̱rtā̱ṇḍam | ā | a̱bha̱ra̱t ||10.72.9||


10.73.1a jani̍ṣṭhā u̱graḥ saha̍se tu̱rāya̍ ma̱ndra oji̍ṣṭho bahu̱lābhi̍mānaḥ |
10.73.1c ava̍rdha̱nnindra̍ṁ ma̱ruta̍ści̱datra̍ mā̱tā yadvī̱raṁ da̱dhana̱ddhani̍ṣṭhā ||

jani̍ṣṭhāḥ | u̱graḥ | saha̍se | tu̱rāya̍ | ma̱ndraḥ | oji̍ṣṭhaḥ | ba̱hu̱la-a̍bhimānaḥ |
ava̍rdhan | indra̍m | ma̱ruta̍ḥ | ci̱t | atra̍ | mā̱tā | yat | vī̱ram | da̱dhana̍t | dhani̍ṣṭhā ||10.73.1||

10.73.2a dru̱ho niṣa̍ttā pṛśa̱nī ci̱devai̍ḥ pu̱rū śaṁse̍na vāvṛdhu̱ṣṭa indra̍m |
10.73.2c a̱bhīvṛ̍teva̱ tā ma̍hāpa̱dena̍ dhvā̱ntātpra̍pi̱tvāduda̍ranta̱ garbhā̍ḥ ||

dru̱haḥ | ni-sa̍ttā | pṛ̱śa̱nī | ci̱t | evai̍ḥ | pu̱ru | śaṁse̍na | va̱vṛ̱dhu̱ḥ | te | indra̍m |
a̱bhivṛ̍tā-iva | tā | ma̱hā̱-pa̱dena̍ | dhvā̱ntāt | pra̱-pi̱tvāt | ut | a̱ra̱nta̱ | garbhā̍ḥ ||10.73.2||

10.73.3a ṛ̱ṣvā te̱ pādā̱ pra yajjigā̱syava̍rdha̱nvājā̍ u̱ta ye ci̱datra̍ |
10.73.3c tvami̍ndra sālāvṛ̱kāntsa̱hasra̍mā̱sanda̍dhiṣe a̱śvinā va̍vṛtyāḥ ||

ṛ̱ṣvā | te̱ | pādā̍ | pra | yat | jigā̍si | ava̍rdhan | vājā̍ḥ | u̱ta | ye | ci̱t | atra̍ |
tvam | i̱ndra̱ | sā̱lā̱vṛ̱kān | sa̱hasra̍m | ā̱san | da̱dhi̱ṣe̱ | a̱śvinā̍ | ā | va̱vṛ̱tyā̱ḥ ||10.73.3||

10.73.4a sa̱ma̱nā tūrṇi̱rupa̍ yāsi ya̱jñamā nāsa̍tyā sa̱khyāya̍ vakṣi |
10.73.4c va̱sāvyā̍mindra dhārayaḥ sa̱hasrā̱śvinā̍ śūra dadaturma̱ghāni̍ ||

sa̱ma̱nā | tūrṇi̍ḥ | upa̍ | yā̱si̱ | ya̱jñam | ā | nāsa̍tyā | sa̱khyāya̍ | va̱kṣi̱ |
va̱sāvyā̍m | i̱ndra̱ | dhā̱ra̱ya̱ḥ | sa̱hasrā̍ | a̱śvinā̍ | śū̱ra̱ | da̱da̱tu̱ḥ | ma̱ghāni̍ ||10.73.4||

10.73.5a manda̍māna ṛ̱tādadhi̍ pra̱jāyai̱ sakhi̍bhi̱rindra̍ iṣi̱rebhi̱rartha̍m |
10.73.5c ābhi̱rhi mā̱yā upa̱ dasyu̱māgā̱nmiha̱ḥ pra ta̱mrā a̍vapa̱ttamā̍ṁsi ||

manda̍mānaḥ | ṛ̱tāt | adhi̍ | pra̱-jāyai̍ | sakhi̍-bhiḥ | indra̍ḥ | i̱ṣi̱rebhi̍ḥ | artha̍m |
ā | ā̱bhi̱ḥ | hi | mā̱yāḥ | upa̍ | dasyu̍m | ā | agā̍t | miha̍ḥ | pra | ta̱mrāḥ | a̱va̱pa̱t | tamā̍ṁsi ||10.73.5||

10.73.6a sanā̍mānā ciddhvasayo̱ nya̍smā̱ avā̍ha̱nnindra̍ u̱ṣaso̱ yathāna̍ḥ |
10.73.6c ṛ̱ṣvaira̍gaccha̱ḥ sakhi̍bhi̱rnikā̍maiḥ sā̱kaṁ pra̍ti̱ṣṭhā hṛdyā̍ jaghantha ||

sa-nā̍mānā | ci̱t | dhva̱sa̱ya̱ḥ | ni | a̱smai̱ | ava̍ | a̱ha̱n | indra̍ḥ | u̱ṣasa̍ḥ | yathā̍ | ana̍ḥ |
ṛ̱ṣvaiḥ | a̱ga̱ccha̱ḥ | sakhi̍-bhiḥ | ni-kā̍maiḥ | sā̱kam | pra̱ti̱-sthā | hṛdyā̍ | ja̱gha̱ntha̱ ||10.73.6||

10.73.7a tvaṁ ja̍ghantha̱ namu̍ciṁ makha̱syuṁ dāsa̍ṁ kṛṇvā̱na ṛṣa̍ye̱ vimā̍yam |
10.73.7c tvaṁ ca̍kartha̱ mana̍ve syo̱nānpa̱tho de̍va̱trāñja̍seva̱ yānā̍n ||

tvam | ja̱gha̱ntha̱ | namu̍cim | ma̱kha̱syum | dāsa̍m | kṛ̱ṇvā̱naḥ | ṛṣa̍ye | vi-mā̍yam |
tvam | ca̱ka̱rtha̱ | mana̍ve | syo̱nān | pa̱thaḥ | de̱va̱-trā | añja̍sā-iva | yānā̍n ||10.73.7||

10.73.8a tvame̱tāni̍ papriṣe̱ vi nāmeśā̍na indra dadhiṣe̱ gabha̍stau |
10.73.8c anu̍ tvā de̱vāḥ śava̍sā madantyu̱pari̍budhnānva̱nina̍ścakartha ||

tvam | e̱tāni̍ | pa̱pri̱ṣe̱ | vi | nāma̍ | īśā̍naḥ | i̱ndra̱ | da̱dhi̱ṣe̱ | gabha̍stau |
anu̍ | tvā̱ | de̱vāḥ | śava̍sā | ma̱da̱nti̱ | u̱pari̍-budhnān | va̱nina̍ḥ | ca̱ka̱rtha̱ ||10.73.8||

10.73.9a ca̱kraṁ yada̍syā̱psvā niṣa̍ttamu̱to tada̍smai̱ madhvicca̍cchadyāt |
10.73.9c pṛ̱thi̱vyāmati̍ṣita̱ṁ yadūdha̱ḥ payo̱ goṣvada̍dhā̱ oṣa̍dhīṣu ||

ca̱kram | yat | a̱sya̱ | a̱p-su | ā | ni-sa̍ttam | u̱to iti̍ | tat | a̱smai̱ | madhu̍ | it | ca̱ccha̱dyā̱t |
pṛ̱thi̱vyām | ati̍-sitam | yat | ūdha̍ḥ | paya̍ḥ | goṣu̍ | ada̍dhāḥ | oṣa̍dhīṣu ||10.73.9||

10.73.10a aśvā̍diyā̱yeti̱ yadvada̱ntyoja̍so jā̱tamu̱ta ma̍nya enam |
10.73.10c ma̱nyori̍yāya ha̱rmyeṣu̍ tasthau̱ yata̍ḥ praja̱jña indro̍ asya veda ||

aśvā̍t | i̱yā̱ya̱ | iti̍ | yat | vada̍nti | oja̍saḥ | jā̱tam | u̱ta | ma̱nye̱ | e̱na̱m |
ma̱nyoḥ | i̱yā̱ya̱ | ha̱rmyeṣu̍ | ta̱sthau̱ | yata̍ḥ | pra̱-ja̱jñe | indra̍ḥ | a̱sya̱ | ve̱da̱ ||10.73.10||

10.73.11a vaya̍ḥ supa̱rṇā upa̍ sedu̱rindra̍ṁ pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ |
10.73.11c apa̍ dhvā̱ntamū̍rṇu̱hi pū̱rdhi cakṣu̍rmumu̱gdhya1̱̍smānni̱dhaye̍va ba̱ddhān ||

vaya̍ḥ | su̱-pa̱rṇāḥ | upa̍ | se̱du̱ḥ | indra̍m | pri̱ya-me̍dhāḥ | ṛṣa̍yaḥ | nādha̍mānāḥ |
apa̍ | dhvā̱ntam | ū̱rṇu̱hi | pū̱rdhi | cakṣu̍ḥ | mu̱mu̱gdhi | a̱smān | ni̱dhayā̍-iva | ba̱ddhān ||10.73.11||


10.74.1a vasū̍nāṁ vā carkṛṣa̱ iya̍kṣandhi̱yā vā̍ ya̱jñairvā̱ roda̍syoḥ |
10.74.1c arva̍nto vā̱ ye ra̍yi̱manta̍ḥ sā̱tau va̱nuṁ vā̱ ye su̱śruṇa̍ṁ su̱śruto̱ dhuḥ ||

vasū̍nām | vā̱ | ca̱rkṛ̱ṣe̱ | iya̍kṣan | dhi̱yā | vā̱ | ya̱jñaiḥ | vā̱ | roda̍syoḥ |
arva̍ntaḥ | vā̱ | ye | ra̱yi̱-manta̍ḥ | sā̱tau | va̱num | vā̱ | ye | su̱-śruṇa̍m | su̱-śruta̍ḥ | dhuriti̱ dhuḥ ||10.74.1||

10.74.2a hava̍ eṣā̱masu̍ro nakṣata̱ dyāṁ śra̍vasya̱tā mana̍sā niṁsata̱ kṣām |
10.74.2c cakṣā̍ṇā̱ yatra̍ suvi̱tāya̍ de̱vā dyaurna vāre̍bhiḥ kṛ̱ṇava̍nta̱ svaiḥ ||

hava̍ḥ | e̱ṣā̱m | asu̍raḥ | na̱kṣa̱ta̱ | dyām | śra̱va̱sya̱tā | mana̍sā | ni̱ṁsa̱ta̱ | kṣām |
cakṣā̍ṇāḥ | yatra̍ | su̱vi̱tāya̍ | de̱vāḥ | dyauḥ | na | vāre̍bhiḥ | kṛ̱ṇava̍nta | svaiḥ ||10.74.2||

10.74.3a i̱yame̍ṣāma̱mṛtā̍nā̱ṁ gīḥ sa̱rvatā̍tā̱ ye kṛ̱paṇa̍nta̱ ratna̍m |
10.74.3c dhiya̍ṁ ca ya̱jñaṁ ca̱ sādha̍nta̱ste no̍ dhāntu vasa̱vya1̱̍masā̍mi ||

i̱yam | e̱ṣā̱m | a̱mṛtā̍nām | gīḥ | sa̱rva-tā̍tā | ye | kṛ̱paṇa̍nta | ratna̍m |
dhiya̍m | ca̱ | ya̱jñam | ca̱ | sādha̍ntaḥ | te | na̱ḥ | dhā̱ntu̱ | va̱sa̱vya̍m | asā̍mi ||10.74.3||

10.74.4a ā tatta̍ indrā̱yava̍ḥ panantā̱bhi ya ū̱rvaṁ goma̍nta̱ṁ titṛ̍tsān |
10.74.4c sa̱kṛ̱tsvaṁ1̱̍ ye pu̍rupu̱trāṁ ma̱hīṁ sa̱hasra̍dhārāṁ bṛha̱tīṁ dudu̍kṣan ||

ā | tat | te̱ | i̱ndra̱ | ā̱yava̍ḥ | pa̱na̱nta̱ | a̱bhi | ye | ū̱rvam | go-ma̍ntam | titṛ̍tsān |
sa̱kṛ̱t-sva̍m | ye | pu̱ru̱-pu̱trām | ma̱hīm | sa̱hasra̍-dhārām | bṛ̱ha̱tīm | dudhu̍kṣan ||10.74.4||

10.74.5a śacī̍va̱ indra̱mava̍se kṛṇudhva̱manā̍nataṁ da̱maya̍ntaṁ pṛta̱nyūn |
10.74.5c ṛ̱bhu̱kṣaṇa̍ṁ ma̱ghavā̍naṁ suvṛ̱ktiṁ bhartā̱ yo vajra̱ṁ narya̍ṁ puru̱kṣuḥ ||

śacī̍-vaḥ | indra̍m | ava̍se | kṛ̱ṇu̱dhva̱m | anā̍natam | da̱maya̍ntam | pṛ̱ta̱nyūn |
ṛ̱bhu̱kṣaṇa̍m | ma̱gha-vā̍nam | su̱-vṛ̱ktim | bhartā̍ | yaḥ | vajra̍m | narya̍m | pu̱ru̱-kṣuḥ ||10.74.5||

10.74.6a yadvā̱vāna̍ puru̱tama̍ṁ purā̱ṣāḻā vṛ̍tra̱hendro̱ nāmā̍nyaprāḥ |
10.74.6c ace̍ti prā̱saha̱spati̱stuvi̍ṣmā̱nyadī̍mu̱śmasi̱ karta̍ve̱ kara̱ttat ||

yat | va̱vāna̍ | pu̱ru̱-tama̍m | pu̱rā̱ṣāṭ | ā | vṛ̱tra̱-hā | indra̍ḥ | nāmā̍ni | a̱prā̱ḥ |
ace̍ti | pra̱-saha̍ḥ | pati̍ḥ | tuvi̍ṣmān | yat | ī̱m | u̱śmasi̍ | karta̍ve | kara̍t | tat ||10.74.6||


10.75.1a pra su va̍ āpo mahi̱māna̍mutta̱maṁ kā̱rurvo̍cāti̱ sada̍ne vi̱vasva̍taḥ |
10.75.1c pra sa̱ptasa̍pta tre̱dhā hi ca̍kra̱muḥ pra sṛtva̍rīṇā̱mati̱ sindhu̱roja̍sā ||

pra | su | va̱ḥ | ā̱pa̱ḥ | ma̱hi̱māna̍m | u̱t-ta̱mam | kā̱ruḥ | vo̱cā̱ti̱ | sada̍ne | vi̱vasva̍taḥ |
pra | sa̱pta-sa̍pta | tre̱dhā | hi | ca̱kra̱muḥ | pra | sṛtva̍rīṇām | ati̍ | sindhu̍ḥ | oja̍sā ||10.75.1||

10.75.2a pra te̍'rada̱dvaru̍ṇo̱ yāta̍ve pa̱thaḥ sindho̱ yadvājā̍m̐ a̱bhyadra̍va̱stvam |
10.75.2c bhūmyā̱ adhi̍ pra̱vatā̍ yāsi̱ sānu̍nā̱ yade̍ṣā̱magra̱ṁ jaga̍tāmira̱jyasi̍ ||

pra | te̱ | a̱ra̱da̱t | varu̍ṇaḥ | yāta̍ve | pa̱thaḥ | sindho̱ iti̍ | yat | vājā̍n | a̱bhi | adra̍vaḥ | tvam |
bhūmyā̍ḥ | adhi̍ | pra̱-vatā̍ | yā̱si̱ | sānu̍nā | yat | e̱ṣā̱m | agra̍m | jaga̍tām | i̱ra̱jyasi̍ ||10.75.2||

10.75.3a di̱vi sva̱no ya̍tate̱ bhūmyo̱parya̍na̱ntaṁ śuṣma̱mudi̍yarti bhā̱nunā̍ |
10.75.3c a̱bhrādi̍va̱ pra sta̍nayanti vṛ̱ṣṭaya̱ḥ sindhu̱ryadeti̍ vṛṣa̱bho na roru̍vat ||

di̱vi | sva̱naḥ | ya̱ta̱te̱ | bhūmyā̍ | u̱pari̍ | a̱na̱ntam | śuṣma̍m | ut | i̱ya̱rti̱ | bhā̱nunā̍ |
a̱bhrāt-i̍va | pra | sta̱na̱ya̱nti̱ | vṛ̱ṣṭaya̍ḥ | sindhu̍ḥ | yat | eti̍ | vṛ̱ṣa̱bhaḥ | na | roru̍vat ||10.75.3||

10.75.4a a̱bhi tvā̍ sindho̱ śiśu̱minna mā̱taro̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ |
10.75.4c rāje̍va̱ yudhvā̍ nayasi̱ tvamitsicau̱ yadā̍sā̱magra̍ṁ pra̱vatā̱mina̍kṣasi ||

a̱bhi | tvā̱ | si̱ndho̱ iti̍ | śiśu̍m | it | na | mā̱tara̍ḥ | vā̱śrāḥ | a̱rṣa̱nti̱ | paya̍sā-iva | dhe̱nava̍ḥ |
rājā̍-iva | yudhvā̍ | na̱ya̱si̱ | tvam | it | sicau̍ | yat | ā̱sā̱m | agra̍m | pra̱-vatā̍m | ina̍kṣasi ||10.75.4||

10.75.5a i̱maṁ me̍ gaṅge yamune sarasvati̱ śutu̍dri̱ stoma̍ṁ sacatā̱ paru̱ṣṇyā |
10.75.5c a̱si̱knyā ma̍rudvṛdhe vi̱tasta̱yārjī̍kīye śṛṇu̱hyā su̱ṣoma̍yā ||

i̱mam | me̱ | ga̱ṅge̱ | ya̱mu̱ne̱ | sa̱ra̱sva̱ti̱ | śutu̍dri | stoma̍m | sa̱ca̱ta̱ | paru̍ṣṇi | ā |
a̱si̱knyā | ma̱ru̱t-vṛ̱dhe̱ | vi̱tasta̍yā | ārjī̍kīye | śṛ̱ṇu̱hi | ā | su̱-soma̍yā ||10.75.5||

10.75.6a tṛ̱ṣṭāma̍yā pratha̱maṁ yāta̍ve sa̱jūḥ su̱sartvā̍ ra̱sayā̍ śve̱tyā tyā |
10.75.6c tvaṁ si̍ndho̱ kubha̍yā goma̱tīṁ krumu̍ṁ meha̱tnvā sa̱ratha̱ṁ yābhi̱rīya̍se ||

tṛ̱ṣṭa-a̍mayā | pra̱tha̱mam | yāta̍ve | sa̱-jūḥ | su̱-sartvā̍ | ra̱sayā̍ | śve̱tyā | tyā |
tvam | si̱ndho̱ iti̍ | kubha̍yā | go̱-ma̱tīm | krumu̍m | me̱ha̱tnvā | sa̱-ratha̍m | yābhi̍ḥ | īya̍se ||10.75.6||

10.75.7a ṛjī̱tyenī̱ ruśa̍tī mahi̱tvā pari̱ jrayā̍ṁsi bharate̱ rajā̍ṁsi |
10.75.7c ada̍bdhā̱ sindhu̍ra̱pasā̍ma̱pasta̱māśvā̱ na ci̱trā vapu̍ṣīva darśa̱tā ||

ṛjī̍tī | enī̍ | ruśa̍tī | ma̱hi̱-tvā | pari̍ | jrayā̍ṁsi | bha̱ra̱te̱ | rajā̍ṁsi |
ada̍bdhā | sindhu̍ḥ | a̱pasā̍m | a̱paḥ-ta̍mā | aśvā̍ | na | ci̱trā | vapu̍ṣī-iva | da̱rśa̱tā ||10.75.7||

10.75.8a svaśvā̱ sindhu̍ḥ su̱rathā̍ su̱vāsā̍ hira̱ṇyayī̱ sukṛ̍tā vā̱jinī̍vatī |
10.75.8c ūrṇā̍vatī yuva̱tiḥ sī̱lamā̍vatyu̱tādhi̍ vaste su̱bhagā̍ madhu̱vṛdha̍m ||

su̱-aśvā̍ | sindhu̍ḥ | su̱-rathā̍ | su̱-vāsā̍ḥ | hi̱ra̱ṇyayī̍ | su-kṛ̍tā | vā̱jinī̍-vatī |
ūrṇā̍-vatī | yu̱va̱tiḥ | sī̱lamā̍-vatī | u̱ta | adhi̍ | va̱ste̱ | su̱-bhagā̍ | ma̱dhu̱-vṛdha̍m ||10.75.8||

10.75.9a su̱khaṁ ratha̍ṁ yuyuje̱ sindhu̍ra̱śvina̱ṁ tena̱ vāja̍ṁ saniṣada̱sminnā̱jau |
10.75.9c ma̱hānhya̍sya mahi̱mā pa̍na̱syate'da̍bdhasya̱ svaya̍śaso vira̱pśina̍ḥ ||

su̱-kham | ratha̍m | yu̱yu̱je̱ | sindhu̍ḥ | a̱śvina̍m | tena̍ | vāja̍m | sa̱ni̱ṣa̱t | a̱smin | ā̱jau |
ma̱hān | hi | a̱sya̱ | ma̱hi̱mā | pa̱na̱syate̍ | ada̍bdhasya | sva-ya̍śasaḥ | vi̱-ra̱pśina̍ḥ ||10.75.9||


10.76.1a ā va̍ ṛñjasa ū̱rjāṁ vyu̍ṣṭi̱ṣvindra̍ṁ ma̱ruto̱ roda̍sī anaktana |
10.76.1c u̱bhe yathā̍ no̱ aha̍nī sacā̱bhuvā̱ sada̍ḥsado variva̱syāta̍ u̱dbhidā̍ ||

ā | va̱ḥ | ṛ̱ñja̱se̱ | ū̱rjām | vi-u̍ṣṭiṣu | indra̍m | ma̱ruta̍ḥ | roda̍sī̱ iti̍ | a̱na̱kta̱na̱ |
u̱bhe iti̍ | yathā̍ | na̱ḥ | aha̍nī̱ iti̍ | sa̱cā̱-bhuvā̍ | sada̍ḥ-sadaḥ | va̱ri̱va̱syāta̍ḥ | u̱t-bhidā̍ ||10.76.1||

10.76.2a tadu̱ śreṣṭha̱ṁ sava̍naṁ sunota̱nātyo̱ na hasta̍yato̱ adri̍ḥ so̱tari̍ |
10.76.2c vi̱daddhya1̱̍ryo a̱bhibhū̍ti̱ pauṁsya̍ṁ ma̱ho rā̱ye ci̍ttarute̱ yadarva̍taḥ ||

tat | ū̱m̐ iti̍ | śreṣṭha̍m | sava̍nam | su̱no̱ta̱na̱ | atya̍ḥ | na | hasta̍-yataḥ | adri̍ḥ | so̱tari̍ |
vi̱dat | hi | a̱ryaḥ | a̱bhi-bhū̍ti | pauṁsya̍m | ma̱haḥ | rā̱ye | ci̱t | ta̱ru̱te̱ | yat | arva̍taḥ ||10.76.2||

10.76.3a tadiddhya̍sya̱ sava̍naṁ vi̱vera̱po yathā̍ pu̱rā mana̍ve gā̱tumaśre̍t |
10.76.3c goa̍rṇasi tvā̱ṣṭre aśva̍nirṇiji̱ prema̍dhva̱reṣva̍dhva̱rām̐ a̍śiśrayuḥ ||

tat | it | hi | a̱sya̱ | sava̍nam | vi̱veḥ | a̱paḥ | yathā̍ | pu̱rā | mana̍ve | gā̱tum | aśre̍t |
go-a̍rṇasi | tvā̱ṣṭre | aśva̍-nirniji | pra | ī̱m | a̱dhva̱reṣu̍ | a̱dhva̱rān | a̱śi̱śra̱yu̱ḥ ||10.76.3||

10.76.4a apa̍ hata ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ skabhā̱yata̱ nirṛ̍ti̱ṁ sedha̱tāma̍tim |
10.76.4c ā no̍ ra̱yiṁ sarva̍vīraṁ sunotana devā̱vya̍ṁ bharata̱ śloka̍madrayaḥ ||

apa̍ | ha̱ta̱ | ra̱kṣasa̍ḥ | bha̱ṅgu̱ra-va̍taḥ | ska̱bhā̱yata̍ | niḥ-ṛ̍tim | sedha̍ta | ama̍tim |
ā | na̱ḥ | ra̱yim | sarva̍-vīram | su̱no̱ta̱na̱ | de̱va̱-a̱vya̍m | bha̱ra̱ta̱ | śloka̍m | a̱dra̱ya̱ḥ ||10.76.4||

10.76.5a di̱vaści̱dā vo'ma̍vattarebhyo vi̱bhvanā̍ cidā̱śva̍pastarebhyaḥ |
10.76.5c vā̱yości̱dā soma̍rabhastarebhyo̱'gneści̍darca pitu̱kṛtta̍rebhyaḥ ||

di̱vaḥ | ci̱t | ā | va̱ḥ | ama̍vat-tarebhyaḥ | vi̱-bhvanā̍ | ci̱t | ā̱śva̍paḥ-tarebhyaḥ |
vā̱yoḥ | ci̱t | ā | soma̍rabhaḥ-tarebhyaḥ | a̱gneḥ | ci̱t | a̱rca̱ | pi̱tu̱kṛt-ta̍rebhyaḥ ||10.76.5||

10.76.6a bhu̱rantu̍ no ya̱śasa̱ḥ sotvandha̍so̱ grāvā̍ṇo vā̱cā di̱vitā̍ di̱vitma̍tā |
10.76.6c naro̱ yatra̍ duha̱te kāmya̱ṁ madhvā̍gho̱ṣaya̍nto a̱bhito̍ mitha̱stura̍ḥ ||

bhu̱rantu̍ | na̱ḥ | ya̱śasa̍ḥ | sotu̍ | andha̍saḥ | grāvā̍ṇaḥ | vā̱cā | di̱vitā̍ | di̱vitma̍tā |
nara̍ḥ | yatra̍ | du̱ha̱te | kāmya̍m | madhu̍ | ā̱-gho̱ṣaya̍ntaḥ | a̱bhita̍ḥ | mi̱tha̱ḥ-tura̍ḥ ||10.76.6||

10.76.7a su̱nvanti̱ soma̍ṁ rathi̱rāso̱ adra̍yo̱ nira̍sya̱ rasa̍ṁ ga̱viṣo̍ duhanti̱ te |
10.76.7c du̱hantyūdha̍rupa̱seca̍nāya̱ kaṁ naro̍ ha̱vyā na ma̍rjayanta ā̱sabhi̍ḥ ||

su̱nvanti̍ | soma̍m | ra̱thi̱rāsa̍ḥ | adra̍yaḥ | niḥ | a̱sya̱ | rasa̍m | go̱-iṣa̍ḥ | du̱ha̱nti̱ | te |
du̱hanti̍ | ūdha̍ḥ | u̱pa̱-seca̍nāya | kam | nara̍ḥ | ha̱vyā | na | ma̱rja̱ya̱nte̱ | ā̱sa-bhi̍ḥ ||10.76.7||

10.76.8a e̱te na̍ra̱ḥ svapa̍so abhūtana̱ ya indrā̍ya sunu̱tha soma̍madrayaḥ |
10.76.8c vā̱maṁvā̍maṁ vo di̱vyāya̱ dhāmne̱ vasu̍vasu va̱ḥ pārthi̍vāya sunva̱te ||

e̱te | na̱ra̱ḥ | su̱-apa̍saḥ | a̱bhū̱ta̱na̱ | ye | indrā̍ya | su̱nu̱tha | soma̍m | a̱dra̱ya̱ḥ |
vā̱mam-vā̍mam | va̱ḥ | di̱vyāya̍ | dhāmne̍ | vasu̍-vasu | va̱ḥ | pārthi̍vāya | su̱nva̱te ||10.76.8||


10.77.1a a̱bhra̱pruṣo̱ na vā̱cā pru̍ṣā̱ vasu̍ ha̱viṣma̍nto̱ na ya̱jñā vi̍jā̱nuṣa̍ḥ |
10.77.1c su̱māru̍ta̱ṁ na bra̱hmāṇa̍ma̱rhase̍ ga̱ṇama̍stoṣyeṣā̱ṁ na śo̱bhase̍ ||

a̱bhra̱-pruṣa̍ḥ | na | vā̱cā | pru̱ṣa̱ | vasu̍ | ha̱viṣma̍ntaḥ | na | ya̱jñāḥ | vi̱-jā̱nuṣa̍ḥ |
su̱-māru̍tam | na | bra̱hmāṇa̍m | a̱rhase̍ | ga̱ṇam | a̱sto̱ṣi̱ | e̱ṣā̱m | na | śo̱bhase̍ ||10.77.1||

10.77.2a śri̱ye maryā̍so a̱ñjīm̐ra̍kṛṇvata su̱māru̍ta̱ṁ na pū̱rvīrati̱ kṣapa̍ḥ |
10.77.2c di̱vaspu̱trāsa̱ etā̱ na ye̍tira ādi̱tyāsa̱ste a̱krā na vā̍vṛdhuḥ ||

śri̱ye | maryā̍saḥ | a̱ñjīn | a̱kṛ̱ṇva̱ta̱ | su̱-māru̍tam | na | pū̱rvīḥ | ati̍ | kṣapa̍ḥ |
di̱vaḥ | pu̱trāsa̍ḥ | etā̍ḥ | na | ye̱ti̱re̱ | ā̱di̱tyāsa̍ḥ | te | a̱krāḥ | na | va̱vṛ̱dhu̱ḥ ||10.77.2||

10.77.3a pra ye di̱vaḥ pṛ̍thi̱vyā na ba̱rhaṇā̱ tmanā̍ riri̱cre a̱bhrānna sūrya̍ḥ |
10.77.3c pāja̍svanto̱ na vī̱rāḥ pa̍na̱syavo̍ ri̱śāda̍so̱ na maryā̍ a̱bhidya̍vaḥ ||

pra | ye | di̱vaḥ | pṛ̱thi̱vyāḥ | na | ba̱rhaṇā̍ | tmanā̍ | ri̱ri̱cre | a̱bhrāt | na | sūrya̍ḥ |
pāja̍svantaḥ | na | vī̱rāḥ | pa̱na̱syava̍ḥ | ri̱śāda̍saḥ | na | maryā̍ḥ | a̱bhi-dya̍vaḥ ||10.77.3||

10.77.4a yu̱ṣmāka̍ṁ bu̱dhne a̱pāṁ na yāma̍ni vithu̱ryati̱ na ma̱hī śra̍tha̱ryati̍ |
10.77.4c vi̱śvapsu̍rya̱jño a̱rvāga̱yaṁ su va̱ḥ praya̍svanto̱ na sa̱trāca̱ ā ga̍ta ||

yu̱ṣmāka̍m | bu̱dhne | a̱pām | na | yāma̍ni | vi̱thu̱ryati̍ | na | ma̱hī | śra̱tha̱ryati̍ |
vi̱śva-psu̍ḥ | ya̱jñaḥ | a̱rvāk | a̱yam | su | va̱ḥ | praya̍svantaḥ | na | sa̱trāca̍ḥ | ā | ga̱ta̱ ||10.77.4||

10.77.5a yū̱yaṁ dhū̱rṣu pra̱yujo̱ na ra̱śmibhi̱rjyoti̍ṣmanto̱ na bhā̱sā vyu̍ṣṭiṣu |
10.77.5c śye̱nāso̱ na svaya̍śaso ri̱śāda̍saḥ pra̱vāso̱ na prasi̍tāsaḥ pari̱pruṣa̍ḥ ||

yū̱yam | dhū̱ḥ-su | pra̱-yuja̍ḥ | na | ra̱śmi-bhi̍ḥ | jyoti̍ṣmantaḥ | na | bhā̱sā | vi-u̍ṣṭiṣu |
śye̱nāsa̍ḥ | na | sva-ya̍śasaḥ | ri̱śāda̍saḥ | pra̱vāsa̍ḥ | na | pra-si̍tāsaḥ | pa̱ri̱-pruṣa̍ḥ ||10.77.5||

10.77.6a pra yadvaha̍dhve marutaḥ parā̱kādyū̱yaṁ ma̱haḥ sa̱ṁvara̍ṇasya̱ vasva̍ḥ |
10.77.6c vi̱dā̱nāso̍ vasavo̱ rādhya̍syā̱rācci̱ddveṣa̍ḥ sanu̱taryu̍yota ||

pra | yat | vaha̍dhve | ma̱ru̱ta̱ḥ | pa̱rā̱kāt | yū̱yam | ma̱haḥ | sa̱m-vara̍ṇasya | vasva̍ḥ |
vi̱dā̱nāsa̍ḥ | va̱sa̱va̱ḥ | rādhya̍sya | ā̱rāt | ci̱t | dveṣa̍ḥ | sa̱nu̱taḥ | yu̱yo̱ta̱ ||10.77.6||

10.77.7a ya u̱dṛci̍ ya̱jñe a̍dhvare̱ṣṭhā ma̱rudbhyo̱ na mānu̍ṣo̱ dadā̍śat |
10.77.7c re̱vatsa vayo̍ dadhate su̱vīra̱ṁ sa de̱vānā̱mapi̍ gopī̱the a̍stu ||

yaḥ | u̱t-ṛci̍ | ya̱jñe | a̱dhva̱re̱-sthāḥ | ma̱rut-bhya̍ḥ | na | mānu̍ṣaḥ | dadā̍śat |
re̱vat | saḥ | vaya̍ḥ | da̱dha̱te̱ | su̱-vīra̍m | saḥ | de̱vānā̍m | api̍ | go̱-pī̱the | a̱stu̱ ||10.77.7||

10.77.8a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ ādi̱tyena̱ nāmnā̱ śaṁbha̍viṣṭhāḥ |
10.77.8c te no̍'vantu ratha̱tūrma̍nī̱ṣāṁ ma̱haśca̱ yāma̍nnadhva̱re ca̍kā̱nāḥ ||

te | hi | ya̱jñeṣu̍ | ya̱jñiyā̍saḥ | ūmā̍ḥ | ā̱di̱tyena̍ | nāmnā̍ | śam-bha̍viṣṭhāḥ |
te | na̱ḥ | a̱va̱ntu̱ | ra̱tha̱-tūḥ | ma̱nī̱ṣām | ma̱haḥ | ca̱ | yāma̍n | a̱dhva̱re | ca̱kā̱nāḥ ||10.77.8||


10.78.1a viprā̍so̱ na manma̍bhiḥ svā̱dhyo̍ devā̱vyo̱3̱̍ na ya̱jñaiḥ svapna̍saḥ |
10.78.1c rājā̍no̱ na ci̱trāḥ su̍sa̱ṁdṛśa̍ḥ kṣitī̱nāṁ na maryā̍ are̱pasa̍ḥ ||

viprā̍saḥ | na | manma̍-bhiḥ | su̱-ā̱dhya̍ḥ | de̱va̱-a̱vya̍ḥ | na | ya̱jñaiḥ | su̱-apna̍saḥ |
rājā̍naḥ | na | ci̱trāḥ | su̱-sa̱ṁdṛśa̍ḥ | kṣi̱tī̱nām | na | maryā̍ḥ | a̱re̱pasa̍ḥ ||10.78.1||

10.78.2a a̱gnirna ye bhrāja̍sā ru̱kmava̍kṣaso̱ vātā̍so̱ na sva̱yuja̍ḥ sa̱dyaū̍tayaḥ |
10.78.2c pra̱jñā̱tāro̱ na jyeṣṭhā̍ḥ sunī̱taya̍ḥ su̱śarmā̍ṇo̱ na somā̍ ṛ̱taṁ ya̱te ||

a̱gniḥ | na | ye | bhrāja̍sā | ru̱kma-va̍kṣasaḥ | vātā̍saḥ | na | sva̱-yuja̍ḥ | sa̱dyaḥ-ū̍tayaḥ |
pra̱-jñā̱tāra̍ḥ | na | jyeṣṭhā̍ḥ | su̱-nī̱taya̍ḥ | su̱-śarmā̍ṇaḥ | na | somā̍ḥ | ṛ̱tam | ya̱te ||10.78.2||

10.78.3a vātā̍so̱ na ye dhuna̍yo jiga̱tnavo̍'gnī̱nāṁ na ji̱hvā vi̍ro̱kiṇa̍ḥ |
10.78.3c varma̍ṇvanto̱ na yo̱dhāḥ śimī̍vantaḥ pitṝ̱ṇāṁ na śaṁsā̍ḥ surā̱taya̍ḥ ||

vātā̍saḥ | na | ye | dhuna̍yaḥ | ji̱ga̱tnava̍ḥ | a̱gnī̱nām | na | ji̱hvāḥ | vi̱-ro̱kiṇa̍ḥ |
varma̍ṇ-vantaḥ | na | yo̱dhāḥ | śimī̍-vantaḥ | pi̱tṝ̱ṇām | na | śaṁsā̍ḥ | su̱-rā̱taya̍ḥ ||10.78.3||

10.78.4a rathā̍nā̱ṁ na ye1̱̍'rāḥ sanā̍bhayo jigī̱vāṁso̱ na śūrā̍ a̱bhidya̍vaḥ |
10.78.4c va̱re̱yavo̱ na maryā̍ ghṛta̱pruṣo̍'bhisva̱rtāro̍ a̱rkaṁ na su̱ṣṭubha̍ḥ ||

rathā̍nām | na | ye | a̱rāḥ | sa-nā̍bhayaḥ | ji̱gī̱vāṁsa̍ḥ | na | śūrā̍ḥ | a̱bhi-dya̍vaḥ |
va̱re̱-yava̍ḥ | na | maryā̍ḥ | ghṛ̱ta̱-pruṣa̍ḥ | a̱bhi̱-sva̱rtāra̍ḥ | a̱rkam | na | su̱-stubha̍ḥ ||10.78.4||

10.78.5a aśvā̍so̱ na ye jyeṣṭhā̍sa ā̱śavo̍ didhi̱ṣavo̱ na ra̱thya̍ḥ su̱dāna̍vaḥ |
10.78.5c āpo̱ na ni̱mnairu̱dabhi̍rjiga̱tnavo̍ vi̱śvarū̍pā̱ aṅgi̍raso̱ na sāma̍bhiḥ ||

aśvā̍saḥ | na | ye | jyeṣṭhā̍saḥ | ā̱śava̍ḥ | di̱dhi̱ṣava̍ḥ | na | ra̱thya̍ḥ | su̱-dāna̍vaḥ |
āpa̍ḥ | na | ni̱mnaiḥ | u̱da-bhi̍ḥ | ji̱ga̱tnava̍ḥ | vi̱śva-rū̍pāḥ | aṅgi̍rasaḥ | na | sāma̍-bhiḥ ||10.78.5||

10.78.6a grāvā̍ṇo̱ na sū̱raya̱ḥ sindhu̍mātara ādardi̱rāso̱ adra̍yo̱ na vi̱śvahā̍ |
10.78.6c śi̱śūlā̱ na krī̱ḻaya̍ḥ sumā̱taro̍ mahāgrā̱mo na yāma̍nnu̱ta tvi̱ṣā ||

grāvā̍ṇaḥ | na | sū̱raya̍ḥ | sindhu̍-mātaraḥ | ā̱-da̱rdi̱rāsa̍ḥ | adra̍yaḥ | na | vi̱śvahā̍ |
śi̱śūlā̍ḥ | na | krī̱ḻaya̍ḥ | su̱-mā̱tara̍ḥ | ma̱hā̱-grā̱maḥ | na | yāma̍n | u̱ta | tvi̱ṣā ||10.78.6||

10.78.7a u̱ṣasā̱ṁ na ke̱tavo̍'dhvara̱śriya̍ḥ śubha̱ṁyavo̱ nāñjibhi̱rvya̍śvitan |
10.78.7c sindha̍vo̱ na ya̱yiyo̱ bhrāja̍dṛṣṭayaḥ parā̱vato̱ na yoja̍nāni mamire ||

u̱ṣasā̍m | na | ke̱tava̍ḥ | a̱dhva̱ra̱-śriya̍ḥ | śu̱bha̱m-yava̍ḥ | na | a̱ñji-bhi̍ḥ | vi | a̱śvi̱ta̱n |
sindha̍vaḥ | na | ya̱yiya̍ḥ | bhrāja̍t-ṛṣṭayaḥ | pa̱rā̱-vata̍ḥ | na | yoja̍nāni | ma̱mi̱re̱ ||10.78.7||

10.78.8a su̱bhā̱gānno̍ devāḥ kṛṇutā su̱ratnā̍na̱smāntsto̱tṝnma̍ruto vāvṛdhā̱nāḥ |
10.78.8c adhi̍ sto̱trasya̍ sa̱khyasya̍ gāta sa̱nāddhi vo̍ ratna̱dheyā̍ni̱ santi̍ ||

su̱-bhā̱gān | na̱ḥ | de̱vā̱ḥ | kṛ̱ṇu̱ta̱ | su̱-ratnā̍n | a̱smān | sto̱tṝn | ma̱ru̱ta̱ḥ | va̱vṛ̱dhā̱nāḥ |
adhi̍ | sto̱trasya̍ | sa̱khyasya̍ | gā̱ta̱ | sa̱nāt | hi | va̱ḥ | ra̱tna̱-dheyā̍ni | santi̍ ||10.78.8||


10.79.1a apa̍śyamasya maha̱to ma̍hi̱tvamama̍rtyasya̱ martyā̍su vi̱kṣu |
10.79.1c nānā̱ hanū̱ vibhṛ̍te̱ saṁ bha̍rete̱ asi̍nvatī̱ bapsa̍tī̱ bhūrya̍ttaḥ ||

apa̍śyam | a̱sya̱ | ma̱ha̱taḥ | ma̱hi̱-tvam | ama̍rtyasya | martyā̍su | vi̱kṣu |
nānā̍ | hanū̱ iti̍ | vibhṛ̍te̱ iti̱ vi-bhṛ̍te | sam | bha̱re̱te̱ iti̍ | asi̍nvatī̱ iti̍ | bapsa̍tī̱ iti̍ | bhūri̍ | a̱tta̱ḥ ||10.79.1||

10.79.2a guhā̱ śiro̱ nihi̍ta̱mṛdha̍ga̱kṣī asi̍nvannatti ji̱hvayā̱ vanā̍ni |
10.79.2c atrā̍ṇyasmai pa̱ḍbhiḥ saṁ bha̍rantyuttā̱naha̍stā̱ nama̱sādhi̍ vi̱kṣu ||

guhā̍ | śira̍ḥ | ni-hi̍tam | ṛdha̍k | a̱kṣī iti̍ | asi̍nvan | a̱tti̱ | ji̱hvayā̍ | vanā̍ni |
atrā̍ṇi | a̱smai̱ | pa̱ṭ-bhiḥ | sam | bha̱ra̱nti̱ | u̱ttā̱na-ha̍stāḥ | nama̍sā | adhi̍ | vi̱kṣu ||10.79.2||

10.79.3a pra mā̱tuḥ pra̍ta̱raṁ guhya̍mi̱cchanku̍mā̱ro na vī̱rudha̍ḥ sarpadu̱rvīḥ |
10.79.3c sa̱saṁ na pa̱kvama̍vidacchu̱canta̍ṁ riri̱hvāṁsa̍ṁ ri̱pa u̱pasthe̍ a̱ntaḥ ||

pra | mā̱tuḥ | pra̱-ta̱ram | guhya̍m | i̱cchan | ku̱mā̱raḥ | na | vī̱rudha̍ḥ | sa̱rpa̱t | u̱rvīḥ |
sa̱sam | na | pa̱kvam | a̱vi̱da̱t | śu̱canta̍m | ri̱ri̱hvāṁsa̍m | ri̱paḥ | u̱pa-sthe̍ | a̱ntariti̍ ||10.79.3||

10.79.4a tadvā̍mṛ̱taṁ ro̍dasī̱ pra bra̍vīmi̱ jāya̍māno mā̱tarā̱ garbho̍ atti |
10.79.4c nāhaṁ de̱vasya̱ martya̍ściketā̱gnira̱ṅga vice̍tā̱ḥ sa prace̍tāḥ ||

tat | vā̱m | ṛ̱tam | ro̱da̱sī̱ iti̍ | pra | bra̱vī̱mi̱ | jāya̍mānaḥ | mā̱tarā̍ | garbha̍ḥ | a̱tti̱ |
na | a̱ham | de̱vasya̍ | martya̍ḥ | ci̱ke̱ta̱ | a̱gniḥ | a̱ṅga | vi-ce̍tāḥ | saḥ | pra-ce̍tāḥ ||10.79.4||

10.79.5a yo a̍smā̱ anna̍ṁ tṛ̱ṣvā̱3̱̍dadhā̱tyājyai̍rghṛ̱tairju̱hoti̱ puṣya̍ti |
10.79.5c tasmai̍ sa̱hasra̍ma̱kṣabhi̱rvi ca̱kṣe'gne̍ vi̱śvata̍ḥ pra̱tyaṅṅa̍si̱ tvam ||

yaḥ | a̱smai̱ | anna̍m | tṛ̱ṣu | ā̱-dadhā̍ti | ājyai̍ḥ | ghṛ̱taiḥ | ju̱hoti̍ | puṣya̍ti |
tasmai̍ | sa̱hasra̍m | a̱kṣa-bhi̍ḥ | vi | ca̱kṣe̱ | agne̍ | vi̱śvata̍ḥ | pra̱tyaṅ | a̱si̱ | tvam ||10.79.5||

10.79.6a kiṁ de̱veṣu̱ tyaja̱ ena̍ścaka̱rthāgne̍ pṛ̱cchāmi̱ nu tvāmavi̍dvān |
10.79.6c akrī̍ḻa̱nkrīḻa̱nhari̱ratta̍ve̱'danvi pa̍rva̱śaśca̍karta̱ gāmi̍vā̱siḥ ||

kim | de̱veṣu̍ | tyaja̍ḥ | ena̍ḥ | ca̱ka̱rtha̱ | agne̍ | pṛ̱cchāmi̍ | nu | tvām | avi̍dvān |
akrī̍ḻan | krīḻa̍n | hari̍ḥ | atta̍ve | a̱dan | vi | pa̱rva̱-śaḥ | ca̱ka̱rta̱ | gām-i̍va | a̱siḥ ||10.79.6||

10.79.7a viṣū̍co̱ aśvā̍nyuyuje vane̱jā ṛjī̍tibhī raśa̱nābhi̍rgṛbhī̱tān |
10.79.7c ca̱kṣa̱de mi̱tro vasu̍bhi̱ḥ sujā̍ta̱ḥ samā̍nṛdhe̱ parva̍bhirvāvṛdhā̱naḥ ||

viṣū̍caḥ | aśvā̍n | yu̱yu̱je̱ | va̱ne̱-jāḥ | ṛjī̍ti-bhiḥ | ra̱śa̱nābhi̍ḥ | gṛ̱bhī̱tān |
ca̱kṣa̱de | mi̱traḥ | vasu̍-bhiḥ | su-jā̍taḥ | sam | ā̱nṛ̱dhe̱ | parva̍-bhiḥ | va̱vṛ̱dhā̱naḥ ||10.79.7||


10.80.1a a̱gniḥ sapti̍ṁ vājaṁbha̱raṁ da̍dātya̱gnirvī̱raṁ śrutya̍ṁ karmani̱ḥṣṭhām |
10.80.1c a̱gnī roda̍sī̱ vi ca̍ratsama̱ñjanna̱gnirnārī̍ṁ vī̱raku̍kṣi̱ṁ pura̍ṁdhim ||

a̱gniḥ | sapti̍m | vā̱ja̱m-bha̱ram | da̱dā̱ti̱ | a̱gniḥ | vī̱ram | śrutya̍m | ka̱rma̱ni̱ḥ-sthām |
a̱gniḥ | roda̍sī̱ iti̍ | vi | ca̱ra̱t | sa̱m-a̱ñjan | a̱gniḥ | nārī̍m | vī̱ra-ku̍kṣim | pura̍m-dhim ||10.80.1||

10.80.2a a̱gnerapna̍saḥ sa̱mida̍stu bha̱drāgnirma̱hī roda̍sī̱ ā vi̍veśa |
10.80.2c a̱gnireka̍ṁ codayatsa̱matsva̱gnirvṛ̱trāṇi̍ dayate pu̱rūṇi̍ ||

a̱gneḥ | apna̍saḥ | sa̱m-it | a̱stu̱ | bha̱drā | a̱gniḥ | ma̱hī iti̍ | roda̍sī̱ iti̍ | ā | vi̱ve̱śa̱ |
a̱gniḥ | eka̍m | co̱da̱ya̱t | sa̱mat-su̍ | a̱gniḥ | vṛ̱trāṇi̍ | da̱ya̱te̱ | pu̱rūṇi̍ ||10.80.2||

10.80.3a a̱gnirha̱ tyaṁ jara̍ta̱ḥ karṇa̍māvā̱gnira̱dbhyo nira̍daha̱jjarū̍tham |
10.80.3c a̱gniratri̍ṁ gha̱rma u̍ruṣyada̱ntara̱gnirnṛ̱medha̍ṁ pra̱jayā̍sṛja̱tsam ||

a̱gniḥ | ha̱ | tyam | jara̍taḥ | karṇa̍m | ā̱va̱ | a̱gniḥ | a̱t-bhyaḥ | niḥ | a̱da̱ha̱t | jarū̍tham |
a̱gniḥ | atri̍m | gha̱rme | u̱ru̱ṣya̱t | a̱ntaḥ | a̱gniḥ | nṛ̱-medha̍m | pra̱-jayā̍ | a̱sṛ̱ja̱t | sam ||10.80.3||

10.80.4a a̱gnirdā̱ddravi̍ṇaṁ vī̱rape̍śā a̱gnirṛṣi̱ṁ yaḥ sa̱hasrā̍ sa̱noti̍ |
10.80.4c a̱gnirdi̱vi ha̱vyamā ta̍tānā̱gnerdhāmā̍ni̱ vibhṛ̍tā puru̱trā ||

a̱gniḥ | dā̱t | dravi̍ṇam | vī̱ra-pe̍śāḥ | a̱gniḥ | ṛṣi̍m | yaḥ | sa̱hasrā̍ | sa̱noti̍ |
a̱gniḥ | di̱vi | ha̱vyam | ā | ta̱tā̱na̱ | a̱gneḥ | dhāmā̍ni | vi-bhṛ̍tā | pu̱ru̱-trā ||10.80.4||

10.80.5a a̱gnimu̱kthairṛṣa̍yo̱ vi hva̍yante̱'gniṁ naro̱ yāma̍ni bādhi̱tāsa̍ḥ |
10.80.5c a̱gniṁ vayo̍ a̱ntari̍kṣe̱ pata̍nto̱'gniḥ sa̱hasrā̱ pari̍ yāti̱ gonā̍m ||

a̱gnim | u̱kthaiḥ | ṛṣa̍yaḥ | vi | hva̱ya̱nte̱ | a̱gnim | nara̍ḥ | yāma̍ni | bā̱dhi̱tāsa̍ḥ |
a̱gnim | vaya̍ḥ | a̱ntari̍kṣe | pata̍ntaḥ | a̱gniḥ | sa̱hasrā̍ | pari̍ | yā̱ti̱ | gonā̍m ||10.80.5||

10.80.6a a̱gniṁ viśa̍ īḻate̱ mānu̍ṣī̱ryā a̱gniṁ manu̍ṣo̱ nahu̍ṣo̱ vi jā̱tāḥ |
10.80.6c a̱gnirgāndha̍rvīṁ pa̱thyā̍mṛ̱tasyā̱gnergavyū̍tirghṛ̱ta ā niṣa̍ttā ||

a̱gnim | viśa̍ḥ | ī̱ḻa̱te̱ | mānu̍ṣīḥ | yāḥ | a̱gnim | manu̍ṣaḥ | nahu̍ṣaḥ | vi | jā̱tāḥ |
a̱gniḥ | gāndha̍rvīm | pa̱thyā̍m | ṛ̱tasya̍ | a̱gneḥ | gavyū̍tiḥ | ghṛ̱te | ā | ni-sa̍ttā ||10.80.6||

10.80.7a a̱gnaye̱ brahma̍ ṛ̱bhava̍statakṣura̱gniṁ ma̱hāma̍vocāmā suvṛ̱ktim |
10.80.7c agne̱ prāva̍ jari̱tāra̍ṁ yavi̱ṣṭhāgne̱ mahi̱ dravi̍ṇa̱mā ya̍jasva ||

a̱gnaye̍ | brahma̍ | ṛ̱bhava̍ḥ | ta̱ta̱kṣu̱ḥ | a̱gnim | ma̱hām | a̱vo̱cā̱ma̱ | su̱-vṛ̱ktim |
agne̍ | pra | a̱va̱ | ja̱ri̱tāra̍m | ya̱vi̱ṣṭha̱ | agne̍ | mahi̍ | dravi̍ṇam | ā | ya̱ja̱sva̱ ||10.80.7||


10.81.1a ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱dṛṣi̱rhotā̱ nyasī̍datpi̱tā na̍ḥ |
10.81.1c sa ā̱śiṣā̱ dravi̍ṇami̱cchamā̍naḥ prathama̱cchadava̍rā̱m̐ ā vi̍veśa ||

yaḥ | i̱mā | viśvā̍ | bhuva̍nāni | juhva̍t | ṛṣi̍ḥ | hotā̍ | ni | asī̍dat | pi̱tā | na̱ḥ |
saḥ | ā̱-śiṣā̍ | dravi̍ṇam | i̱cchamā̍naḥ | pra̱tha̱ma̱-chat | ava̍rān | ā | vi̱ve̱śa̱ ||10.81.1||

10.81.2a kiṁ svi̍dāsīdadhi̱ṣṭhāna̍mā̱rambha̍ṇaṁ kata̱matsvi̍tka̱thāsī̍t |
10.81.2c yato̱ bhūmi̍ṁ ja̱naya̍nvi̱śvaka̍rmā̱ vi dyāmaurṇo̍nmahi̱nā vi̱śvaca̍kṣāḥ ||

kim | svi̱t | ā̱sī̱t | a̱dhi̱-sthāna̍m | ā̱-rambha̍ṇam | ka̱ta̱mat | svi̱t | ka̱thā | ā̱sī̱t |
yata̍ḥ | bhūmi̍m | ja̱naya̍n | vi̱śva-ka̍rmā | vi | dyām | aurṇo̍t | ma̱hi̱nā | vi̱śva-ca̍kṣāḥ ||10.81.2||

10.81.3a vi̱śvata̍ścakṣuru̱ta vi̱śvato̍mukho vi̱śvato̍bāhuru̱ta vi̱śvata̍spāt |
10.81.3c saṁ bā̱hubhyā̱ṁ dhama̍ti̱ saṁ pata̍trai̱rdyāvā̱bhūmī̍ ja̱naya̍nde̱va eka̍ḥ ||

vi̱śvata̍ḥ-cakṣuḥ | u̱ta | vi̱śvata̍ḥ-mukhaḥ | vi̱śvata̍ḥ-bāhuḥ | u̱ta | vi̱śvata̍ḥ-pāt |
sam | bā̱hu-bhyā̍m | dhama̍ti | sam | pata̍traiḥ | dyāvā̱bhūmī̱ iti̍ | ja̱naya̍n | de̱vaḥ | eka̍ḥ ||10.81.3||

10.81.4a kiṁ svi̱dvana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.81.4c manī̍ṣiṇo̱ mana̍sā pṛ̱cchatedu̱ tadyada̱dhyati̍ṣṭha̱dbhuva̍nāni dhā̱raya̍n ||

kim | svi̱t | vana̍m | kaḥ | ū̱m̐ iti̍ | saḥ | vṛ̱kṣaḥ | ā̱sa̱ | yata̍ḥ | dyāvā̍pṛthi̱vī iti̍ | ni̱ḥ-ta̱ta̱kṣuḥ |
manī̍ṣiṇaḥ | mana̍sā | pṛ̱cchata̍ | it | ū̱m̐ iti̍ | tat | yat | a̱dhi̱-ati̍ṣṭhat | bhuva̍nāni | dhā̱raya̍n ||10.81.4||

10.81.5a yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmannu̱temā |
10.81.5c śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṁ ya̍jasva ta̱nva̍ṁ vṛdhā̱naḥ ||

yā | te̱ | dhāmā̍ni | pa̱ra̱māṇi̍ | yā | a̱va̱mā | yā | ma̱dhya̱mā | vi̱śva̱-ka̱rma̱n | u̱ta | i̱mā |
śikṣa̍ | sakhi̍-bhyaḥ | ha̱viṣi̍ | sva̱dhā̱-va̱ḥ | sva̱yam | ya̱ja̱sva̱ | ta̱nva̍m | vṛ̱dhā̱naḥ ||10.81.5||

10.81.6a viśva̍karmanha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṁ ya̍jasva pṛthi̱vīmu̱ta dyām |
10.81.6c muhya̍ntva̱nye a̱bhito̱ janā̍sa i̱hāsmāka̍ṁ ma̱ghavā̍ sū̱rira̍stu ||

viśva̍-karman | ha̱viṣā̍ | va̱vṛ̱dhā̱naḥ | sva̱yam | ya̱ja̱sva̱ | pṛ̱thi̱vīm | u̱ta | dyām |
muhya̍ntu | a̱nye | a̱bhita̍ḥ | janā̍saḥ | i̱ha | a̱smāka̍m | ma̱gha-vā̍ | sū̱riḥ | a̱stu̱ ||10.81.6||

10.81.7a vā̱caspati̍ṁ vi̱śvaka̍rmāṇamū̱taye̍ mano̱juva̱ṁ vāje̍ a̱dyā hu̍vema |
10.81.7c sa no̱ viśvā̍ni̱ hava̍nāni joṣadvi̱śvaśa̍mbhū̱rava̍se sā̱dhuka̍rmā ||

vā̱caḥ | pati̍m | vi̱śva-ka̍rmāṇam | ū̱taye̍ | ma̱na̱ḥ-juva̍m | vāje̍ | a̱dya | hu̱ve̱ma̱ |
saḥ | na̱ḥ | viśvā̍ni | hava̍nāni | jo̱ṣa̱t | vi̱śva-śa̍mbhūḥ | ava̍se | sā̱dhu-ka̍rmā ||10.81.7||


10.82.1a cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tame̍ne ajana̱nnanna̍māne |
10.82.1c ya̱dedantā̱ ada̍dṛhanta̱ pūrva̱ ādiddyāvā̍pṛthi̱vī a̍prathetām ||

cakṣu̍ṣaḥ | pi̱tā | mana̍sā | hi | dhīra̍ḥ | ghṛ̱tam | e̱ne̱ | a̱ja̱na̱t | namna̍māne̱ iti̍ |
ya̱dā | it | antā̍ḥ | ada̍dṛhanta | pūrve̍ | āt | it | dyāvā̍pṛthi̱vī iti̍ | a̱pra̱the̱tā̱m ||10.82.1||

10.82.2a vi̱śvaka̍rmā̱ vima̍nā̱ ādvihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ṁdṛk |
10.82.2c teṣā̍mi̱ṣṭāni̱ sami̱ṣā ma̍danti̱ yatrā̍ saptaṛ̱ṣīnpa̱ra eka̍mā̱huḥ ||

vi̱śva-ka̍rmā | vi-ma̍nāḥ | āt | vi-hā̍yāḥ | dhā̱tā | vi̱-dhā̱tā | pa̱ra̱mā | u̱ta | sa̱m-dṛk |
teṣā̍m | i̱ṣṭāni̍ | sam | i̱ṣā | ma̱da̱nti̱ | yatra̍ | sa̱pta̱-ṛ̱ṣīn | pa̱raḥ | eka̍m | ā̱huḥ ||10.82.2||

10.82.3a yo na̍ḥ pi̱tā ja̍ni̱tā yo vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̍ |
10.82.3c yo de̱vānā̍ṁ nāma̱dhā eka̍ e̱va taṁ sa̍ṁpra̱śnaṁ bhuva̍nā yantya̱nyā ||

yaḥ | na̱ḥ | pi̱tā | ja̱ni̱tā | yaḥ | vi̱-dhā̱tā | dhāmā̍ni | veda̍ | bhuva̍nāni | viśvā̍ |
yaḥ | de̱vānā̍m | nā̱ma̱-dhāḥ | eka̍ḥ | e̱va | tam | sa̱m-pra̱śnam | bhuva̍nā | ya̱nti̱ | a̱nyā ||10.82.3||

10.82.4a ta āya̍janta̱ dravi̍ṇa̱ṁ sama̍smā̱ ṛṣa̍ya̱ḥ pūrve̍ jari̱tāro̱ na bhū̱nā |
10.82.4c a̱sūrte̱ sūrte̱ raja̍si niṣa̱tte ye bhū̱tāni̍ sa̱makṛ̍ṇvanni̱māni̍ ||

te | ā | a̱ya̱ja̱nta̱ | dravi̍ṇam | sam | a̱smai̱ | ṛṣa̍yaḥ | pūrve̍ | ja̱ri̱tāra̍ḥ | na | bhū̱nā |
a̱sūrte̍ | sūrte̍ | raja̍si | ni̱-sa̱tte | ye | bhū̱tāni̍ | sa̱m-akṛ̍ṇvan | i̱māni̍ ||10.82.4||

10.82.5a pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱rasu̍rai̱ryadasti̍ |
10.82.5c kaṁ svi̱dgarbha̍ṁ pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱mapa̍śyanta̱ viśve̍ ||

pa̱raḥ | di̱vā | pa̱raḥ | e̱nā | pṛ̱thi̱vyā | pa̱raḥ | de̱vebhi̍ḥ | asu̍raiḥ | yat | asti̍ |
kam | svi̱t | garbha̍m | pra̱tha̱mam | da̱dhre̱ | āpa̍ḥ | yatra̍ | de̱vāḥ | sa̱m-apa̍śyanta | viśve̍ ||10.82.5||

10.82.6a tamidgarbha̍ṁ pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
10.82.6c a̱jasya̱ nābhā̱vadhyeka̱marpi̍ta̱ṁ yasmi̱nviśvā̍ni̱ bhuva̍nāni ta̱sthuḥ ||

tam | it | garbha̍m | pra̱tha̱mam | da̱dhre̱ | āpa̍ḥ | yatra̍ | de̱vāḥ | sa̱m-aga̍cchanta | viśve̍ |
a̱jasya̍ | nābhau̍ | adhi̍ | eka̍m | arpi̍tam | yasmi̍n | viśvā̍ni | bhuva̍nāni | ta̱sthuḥ ||10.82.6||

10.82.7a na taṁ vi̍dātha̱ ya i̱mā ja̱jānā̱nyadyu̱ṣmāka̱manta̍raṁ babhūva |
10.82.7c nī̱hā̱reṇa̱ prāvṛ̍tā̱ jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ścaranti ||

na | tam | vi̱dā̱tha̱ | yaḥ | i̱mā | ja̱jāna̍ | a̱nyat | yu̱ṣmāka̍m | anta̍ram | ba̱bhū̱va̱ |
nī̱hā̱reṇa̍ | prāvṛ̍tāḥ | jalpyā̍ | ca̱ | a̱su̱-tṛpa̍ḥ | u̱ktha̱-śasa̍ḥ | ca̱ra̱nti̱ ||10.82.7||


10.83.1a yaste̍ ma̱nyo'vi̍dhadvajra sāyaka̱ saha̱ oja̍ḥ puṣyati̱ viśva̍mānu̱ṣak |
10.83.1c sā̱hyāma̱ dāsa̱mārya̱ṁ tvayā̍ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā ||

yaḥ | te̱ | ma̱nyo̱ iti̍ | avi̍dhat | va̱jra̱ | sā̱ya̱ka̱ | saha̍ḥ | oja̍ḥ | pu̱ṣya̱ti̱ | viśva̍m | ā̱nu̱ṣak |
sa̱hyāma̍ | dāsa̍m | ārya̍m | tvayā̍ | yu̱jā | saha̍ḥ-kṛtena | saha̍sā | saha̍svatā ||10.83.1||

10.83.2a ma̱nyurindro̍ ma̱nyure̱vāsa̍ de̱vo ma̱nyurhotā̱ varu̍ṇo jā̱tave̍dāḥ |
10.83.2c ma̱nyuṁ viśa̍ īḻate̱ mānu̍ṣī̱ryāḥ pā̱hi no̍ manyo̱ tapa̍sā sa̱joṣā̍ḥ ||

ma̱nyuḥ | indra̍ḥ | ma̱nyuḥ | e̱va | ā̱sa̱ | de̱vaḥ | ma̱nyuḥ | hotā̍ | varu̍ṇaḥ | jā̱ta-ve̍dāḥ |
ma̱nyum | viśa̍ḥ | ī̱ḻa̱te̱ | mānu̍ṣīḥ | yāḥ | pā̱hi | na̱ḥ | ma̱nyo̱ iti̍ | tapa̍sā | sa̱-joṣā̍ḥ ||10.83.2||

10.83.3a a̱bhī̍hi manyo ta̱vasa̱stavī̍yā̱ntapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
10.83.3c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱nyā bha̍rā̱ tvaṁ na̍ḥ ||

a̱bhi | i̱hi̱ | ma̱nyo̱ iti̍ | ta̱vasa̍ḥ | tavī̍yān | tapa̍sā | yu̱jā | vi | ja̱hi̱ | śatrū̍n |
a̱mi̱tra̱-hā | vṛ̱tra̱-hā | da̱syu̱-hā | ca̱ | viśvā̍ | vasū̍ni | ā | bha̱ra̱ | tvam | na̱ḥ ||10.83.3||

10.83.4a tvaṁ hi ma̍nyo a̱bhibhū̍tyojāḥ svaya̱ṁbhūrbhāmo̍ abhimātiṣā̱haḥ |
10.83.4c vi̱śvaca̍rṣaṇi̱ḥ sahu̍ri̱ḥ sahā̍vāna̱smāsvoja̱ḥ pṛta̍nāsu dhehi ||

tvam | hi | ma̱nyo̱ iti̍ | a̱bhibhū̍ti-ojāḥ | sva̱ya̱m-bhūḥ | bhāma̍ḥ | a̱bhi̱mā̱ti̱-sa̱haḥ |
vi̱śva-ca̍rṣaṇiḥ | sahu̍riḥ | sahā̍vān | a̱smāsu̍ | oja̍ḥ | pṛta̍nāsu | dhe̱hi̱ ||10.83.4||

10.83.5a a̱bhā̱gaḥ sannapa̱ pare̍to asmi̱ tava̱ kratvā̍ tavi̱ṣasya̍ pracetaḥ |
10.83.5c taṁ tvā̍ manyo akra̱turji̍hīḻā̱haṁ svā ta̱nūrba̍la̱deyā̍ya̱ mehi̍ ||

a̱bhā̱gaḥ | san | apa̍ | parā̍-itaḥ | a̱smi̱ | tava̍ | kratvā̍ | ta̱vi̱ṣasya̍ | pra̱ce̱ta̱ iti̍ pra-cetaḥ |
tam | tvā̱ | ma̱nyo̱ iti̍ | a̱kra̱tuḥ | ji̱hī̱ḻa̱ | a̱ham | svā | ta̱nūḥ | ba̱la̱-deyā̍ya | mā̱ | ā | i̱hi̱ ||10.83.5||

10.83.6a a̱yaṁ te̍ a̱smyupa̱ mehya̱rvāṅpra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
10.83.6c manyo̍ vajrinna̱bhi māmā va̍vṛtsva̱ hanā̍va̱ dasyū̍m̐ru̱ta bo̍dhyā̱peḥ ||

a̱yam | te̱ | a̱smi̱ | upa̍ | mā̱ | ā | i̱hi̱ | a̱rvāṅ | pra̱tī̱cī̱naḥ | sa̱hu̱re̱ | vi̱śva̱-dhā̱ya̱ḥ |
manyo̱ iti̍ | va̱jri̱n | a̱bhi | mām | ā | va̱vṛ̱tsva̱ | hanā̍va | dasyū̍n | u̱ta | bo̱dhi̱ | ā̱peḥ ||10.83.6||

10.83.7a a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
10.83.7c ju̱homi̍ te dha̱ruṇa̱ṁ madhvo̱ agra̍mu̱bhā u̍pā̱ṁśu pra̍tha̱mā pi̍bāva ||

a̱bhi | pra | i̱hi̱ | da̱kṣi̱ṇa̱taḥ | bha̱va̱ | me̱ | adha̍ | vṛ̱trāṇi̍ | ja̱ṅgha̱nā̱va̱ | bhūri̍ |
ju̱homi̍ | te̱ | dha̱ruṇa̍m | madhva̍ḥ | agra̍m | u̱bhau | u̱pa̱-a̱ṁśu | pra̱tha̱mā | pi̱bā̱va̱ ||10.83.7||


10.84.1a tvayā̍ manyo sa̱ratha̍māru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
10.84.1c ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṁśiśā̍nā a̱bhi pra ya̍ntu̱ naro̍ a̱gnirū̍pāḥ ||

tvayā̍ | ma̱nyo̱ iti̍ | sa̱-ratha̍m | ā̱-ru̱janta̍ḥ | harṣa̍māṇāsaḥ | dhṛ̱ṣi̱tāḥ | ma̱ru̱tva̱ḥ |
ti̱gma-i̍ṣavaḥ | āyu̍dhā | sa̱m-śiśā̍nāḥ | a̱bhi | pra | ya̱ntu̱ | nara̍ḥ | a̱gni-rū̍pāḥ ||10.84.1||

10.84.2a a̱gniri̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīrna̍ḥ sahure hū̱ta e̍dhi |
10.84.2c ha̱tvāya̱ śatrū̱nvi bha̍jasva̱ veda̱ ojo̱ mimā̍no̱ vi mṛdho̍ nudasva ||

a̱gniḥ-i̍va | ma̱nyo̱ iti̍ | tvi̱ṣi̱taḥ | sa̱ha̱sva̱ | se̱nā̱-nīḥ | na̱ḥ | sa̱hu̱re̱ | hū̱taḥ | e̱dhi̱ |
ha̱tvāya̍ | śatrū̍n | vi | bha̱ja̱sva̱ | veda̍ḥ | oja̍ḥ | mimā̍naḥ | vi | mṛdha̍ḥ | nu̱da̱sva̱ ||10.84.2||

10.84.3a saha̍sva manyo a̱bhimā̍tima̱sme ru̱janmṛ̱ṇanpra̍mṛ̱ṇanprehi̱ śatrū̍n |
10.84.3c u̱graṁ te̱ pājo̍ na̱nvā ru̍rudhre va̱śī vaśa̍ṁ nayasa ekaja̱ tvam ||

saha̍sva | ma̱nyo̱ iti̍ | a̱bhi-mā̍tim | a̱sme iti̍ | ru̱jan | mṛ̱ṇan | pra̱-mṛ̱ṇan | pra | i̱hi̱ | śatrū̍n |
u̱gram | te̱ | pāja̍ḥ | na̱nu | ā | ru̱ru̱dhre̱ | va̱śī | vaśa̍m | na̱ya̱se̱ | e̱ka̱-ja̱ | tvam ||10.84.3||

10.84.4a eko̍ bahū̱nāma̍si manyavīḻi̱to viśa̍ṁviśaṁ yu̱dhaye̱ saṁ śi̍śādhi |
10.84.4c akṛ̍ttaru̱ktvayā̍ yu̱jā va̱yaṁ dyu̱manta̱ṁ ghoṣa̍ṁ vija̱yāya̍ kṛṇmahe ||

eka̍ḥ | ba̱hū̱nām | a̱si̱ | ma̱nyo̱ iti̍ | ī̱ḻi̱taḥ | viśa̍m-viśam | yu̱dhaye̍ | sam | śi̱śā̱dhi̱ |
akṛ̍tta-ruk | tvayā̍ | yu̱jā | va̱yam | dyu̱-manta̍m | ghoṣa̍m | vi̱-ja̱yāya̍ | kṛ̱ṇma̱he̱ ||10.84.4||

10.84.5a vi̱je̱ṣa̱kṛdindra̍ ivānavabra̱vo̱3̱̍'smāka̍ṁ manyo adhi̱pā bha̍ve̱ha |
10.84.5c pri̱yaṁ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tamutsa̱ṁ yata̍ āba̱bhūtha̍ ||

vi̱je̱ṣa̱-kṛt | indra̍ḥ-iva | a̱na̱va̱-bra̱vaḥ | a̱smāka̍m | ma̱nyo̱ iti̍ | a̱dhi̱-pāḥ | bha̱va̱ | i̱ha |
pri̱yam | te̱ | nāma̍ | sa̱hu̱re̱ | gṛ̱ṇī̱ma̱si̱ | vi̱dma | tam | utsa̍m | yata̍ḥ | ā̱-ba̱bhūtha̍ ||10.84.5||

10.84.6a ābhū̍tyā saha̱jā va̍jra sāyaka̱ saho̍ bibharṣyabhibhūta̱ utta̍ram |
10.84.6c kratvā̍ no manyo sa̱ha me̱dye̍dhi mahādha̱nasya̍ puruhūta sa̱ṁsṛji̍ ||

ā-bhū̍tyā | sa̱ha̱-jāḥ | va̱jra̱ | sā̱ya̱ka̱ | saha̍ḥ | bi̱bha̱rṣi̱ | a̱bhi̱-bhū̱te̱ | ut-ta̍ram |
kratvā̍ | na̱ḥ | ma̱nyo̱ iti̍ | sa̱ha | me̱dī | e̱dhi̱ | ma̱hā̱-dha̱nasya̍ | pu̱ru̱-hū̱ta̱ | sa̱m-sṛji̍ ||10.84.6||

10.84.7a saṁsṛ̍ṣṭa̱ṁ dhana̍mu̱bhaya̍ṁ sa̱mākṛ̍tama̱smabhya̍ṁ dattā̱ṁ varu̍ṇaśca ma̱nyuḥ |
10.84.7c bhiya̱ṁ dadhā̍nā̱ hṛda̍yeṣu̱ śatra̍va̱ḥ parā̍jitāso̱ apa̱ ni la̍yantām ||

sam-sṛ̍ṣṭam | dhana̍m | u̱bhaya̍m | sa̱m-ākṛ̍tam | a̱smabhya̍m | da̱ttā̱m | varu̍ṇaḥ | ca̱ | ma̱nyuḥ |
bhiya̍m | dadhā̍nāḥ | hṛda̍yeṣu | śatra̍vaḥ | parā̍-jitāsaḥ | apa̍ | ni | la̱ya̱ntā̱m ||10.84.7||


10.85.1a sa̱tyenotta̍bhitā̱ bhūmi̱ḥ sūrye̱ṇotta̍bhitā̱ dyauḥ |
10.85.1c ṛ̱tenā̍di̱tyāsti̍ṣṭhanti di̱vi somo̱ adhi̍ śri̱taḥ ||

sa̱tyena̍ | utta̍bhitā | bhūmi̍ḥ | sūrye̍ṇa | utta̍bhitā | dyauḥ |
ṛ̱tena̍ | ā̱di̱tyāḥ | ti̱ṣṭha̱nti̱ | di̱vi | soma̍ḥ | adhi̍ | śri̱taḥ ||10.85.1||

10.85.2a some̍nādi̱tyā ba̱lina̱ḥ some̍na pṛthi̱vī ma̱hī |
10.85.2c atho̱ nakṣa̍trāṇāme̱ṣāmu̱pasthe̱ soma̱ āhi̍taḥ ||

some̍na | ā̱di̱tyāḥ | ba̱lina̍ḥ | some̍na | pṛ̱thi̱vī | ma̱hī |
atho̱ iti̍ | nakṣa̍trāṇām | e̱ṣām | u̱pa-sthe̍ | soma̍ḥ | ā-hi̍taḥ ||10.85.2||

10.85.3a soma̍ṁ manyate papi̱vānyatsa̍ṁpi̱ṁṣantyoṣa̍dhim |
10.85.3c soma̱ṁ yaṁ bra̱hmāṇo̍ vi̱durna tasyā̍śnāti̱ kaśca̱na ||

soma̍m | ma̱nya̱te̱ | pa̱pi̱-vān | yat | sa̱m-pi̱ṁṣanti̍ | oṣa̍dhim |
soma̍m | yam | bra̱hmāṇa̍ḥ | vi̱duḥ | na | tasya̍ | a̱śnā̱ti̱ | kaḥ | ca̱na ||10.85.3||

10.85.4a ā̱cchadvi̍dhānairgupi̱to bārha̍taiḥ soma rakṣi̱taḥ |
10.85.4c grāvṇā̱micchṛ̱ṇvanti̍ṣṭhasi̱ na te̍ aśnāti̱ pārthi̍vaḥ ||

ā̱cchat-vi̍dhānaiḥ | gu̱pi̱taḥ | bārha̍taiḥ | so̱ma̱ | ra̱kṣi̱taḥ |
grāvṇā̍m | it | śṛ̱ṇvan | ti̱ṣṭha̱si̱ | na | te̱ | a̱śnā̱ti̱ | pārthi̍vaḥ ||10.85.4||

10.85.5a yattvā̍ deva pra̱piba̍nti̱ tata̱ ā pyā̍yase̱ puna̍ḥ |
10.85.5c vā̱yuḥ soma̍sya rakṣi̱tā samā̍nā̱ṁ māsa̱ ākṛ̍tiḥ ||

yat | tvā̱ | de̱va̱ | pra̱-piba̍nti | tata̍ḥ | ā | pyā̱ya̱se̱ | puna̱riti̍ |
vā̱yuḥ | soma̍sya | ra̱kṣi̱tā | samā̍nām | māsa̍ḥ | ā-kṛ̍tiḥ ||10.85.5||

10.85.6a raibhyā̍sīdanu̱deyī̍ nārāśa̱ṁsī nyoca̍nī |
10.85.6c sū̱ryāyā̍ bha̱dramidvāso̱ gātha̍yaiti̱ pari̍ṣkṛtam ||

raibhī̍ | ā̱sī̱t | a̱nu̱-deyī̍ | nā̱rā̱śa̱ṁsī | ni̱-oca̍nī |
sū̱ryāyā̍ḥ | bha̱dram | it | vāsa̍ḥ | gātha̍yā | e̱ti̱ | pari̍-kṛtam ||10.85.6||

10.85.7a citti̍rā upa̱barha̍ṇa̱ṁ cakṣu̍rā a̱bhyañja̍nam |
10.85.7c dyaurbhūmi̱ḥ kośa̍ āsī̱dyadayā̍tsū̱ryā pati̍m ||

citti̍ḥ | ā̱ḥ | u̱pa̱-barha̍ṇam | cakṣu̍ḥ | ā̱ḥ | a̱bhi̱-añja̍nam |
dyauḥ | bhūmi̍ḥ | kośa̍ḥ | ā̱sī̱t | yat | ayā̍t | sū̱ryā | pati̍m ||10.85.7||

10.85.8a stomā̍ āsanprati̱dhaya̍ḥ ku̱rīra̱ṁ chanda̍ opa̱śaḥ |
10.85.8c sū̱ryāyā̍ a̱śvinā̍ va̱rāgnirā̍sītpuroga̱vaḥ ||

stomā̍ḥ | ā̱sa̱n | pra̱ti̱-dhaya̍ḥ | ku̱rīra̍m | chanda̍ḥ | o̱pa̱śaḥ |
sū̱ryāyā̍ḥ | a̱śvinā̍ | va̱rā | a̱gniḥ | ā̱sī̱t | pu̱ra̱ḥ-ga̱vaḥ ||10.85.8||

10.85.9a somo̍ vadhū̱yura̍bhavada̱śvinā̍stāmu̱bhā va̱rā |
10.85.9c sū̱ryāṁ yatpatye̱ śaṁsa̍ntī̱ṁ mana̍sā savi̱tāda̍dāt ||

soma̍ḥ | va̱dhū̱-yuḥ | a̱bha̱va̱t | a̱śvinā̍ | ā̱stā̱m | u̱bhā | va̱rā |
sū̱ryām | yat | patye̍ | śaṁsa̍ntīm | mana̍sā | sa̱vi̱tā | ada̍dāt ||10.85.9||

10.85.10a mano̍ asyā̱ ana̍ āsī̱ddyaurā̍sīdu̱ta ccha̱diḥ |
10.85.10c śu̱krāva̍na̱ḍvāhā̍vāstā̱ṁ yadayā̍tsū̱ryā gṛ̱ham ||

mana̍ḥ | a̱syā̱ḥ | ana̍ḥ | ā̱sī̱t | dyauḥ | ā̱sī̱t | u̱ta | cha̱diḥ |
śu̱krau | a̱na̱ḍvāhau̍ | ā̱stā̱m | yat | ayā̍t | sū̱ryā | gṛ̱ham ||10.85.10||

10.85.11a ṛ̱ksā̱mābhyā̍ma̱bhihi̍tau̱ gāvau̍ te sāma̱nāvi̍taḥ |
10.85.11c śrotra̍ṁ te ca̱kre ā̍stāṁ di̱vi panthā̍ścarācā̱raḥ ||

ṛ̱k-sā̱mābhyā̍m | a̱bhi-hi̍tau | gāvau̍ | te̱ | sā̱ma̱nau | i̱ta̱ḥ |
śrotra̍m | te̱ | ca̱kre iti̍ | ā̱stā̱m | di̱vi | panthā̍ḥ | ca̱rā̱ca̱raḥ ||10.85.11||

10.85.12a śucī̍ te ca̱kre yā̱tyā vyā̱no akṣa̱ āha̍taḥ |
10.85.12c ano̍ mana̱smaya̍ṁ sū̱ryāro̍hatpraya̱tī pati̍m ||

śucī̱ iti̍ | te̱ | ca̱kre iti̍ | yā̱tyāḥ | vi̱-ā̱naḥ | akṣa̍ḥ | ā-ha̍taḥ |
ana̍ḥ | ma̱na̱smaya̍m | sū̱ryā | ā | a̱ro̱ha̱t | pra̱-ya̱tī | pati̍m ||10.85.12||

10.85.13a sū̱ryāyā̍ vaha̱tuḥ prāgā̍tsavi̱tā yama̱vāsṛ̍jat |
10.85.13c a̱ghāsu̍ hanyante̱ gāvo'rju̍nyo̱ḥ paryu̍hyate ||

sū̱ryāyā̍ḥ | va̱ha̱tuḥ | pra | a̱gā̱t | sa̱vi̱tā | yam | a̱va̱-asṛ̍jat |
a̱ghāsu̍ | ha̱nya̱nte̱ | gāva̍ḥ | arju̍nyoḥ | pari̍ | u̱hya̱te̱ ||10.85.13||

10.85.14a yada̍śvinā pṛ̱cchamā̍nā̱vayā̍taṁ trica̱kreṇa̍ vaha̱tuṁ sū̱ryāyā̍ḥ |
10.85.14c viśve̍ de̱vā anu̱ tadvā̍majānanpu̱traḥ pi̱tarā̍vavṛṇīta pū̱ṣā ||

yat | a̱śvi̱nā̱ | pṛ̱cchamā̍nau | ayā̍tam | tri̱-ca̱kreṇa̍ | va̱ha̱tum | sū̱ryāyā̍ḥ |
viśve̍ | de̱vāḥ | anu̍ | tat | vā̱m | a̱jā̱na̱n | pu̱traḥ | pi̱tarau̍ | a̱vṛ̱ṇī̱ta̱ | pū̱ṣā ||10.85.14||

10.85.15a yadayā̍taṁ śubhaspatī vare̱yaṁ sū̱ryāmupa̍ |
10.85.15c kvaika̍ṁ ca̱kraṁ vā̍māsī̱tkva̍ de̱ṣṭrāya̍ tasthathuḥ ||

yat | ayā̍tam | śu̱bha̱ḥ | pa̱tī̱ iti̍ | va̱re̱-yam | sū̱ryām | upa̍ |
kva̍ | eka̍m | ca̱kram | vā̱m | ā̱sī̱t | kva̍ | de̱ṣṭrāya̍ | ta̱stha̱thu̱ḥ ||10.85.15||

10.85.16a dve te̍ ca̱kre sū̍rye bra̱hmāṇa̍ ṛtu̱thā vi̍duḥ |
10.85.16c athaika̍ṁ ca̱kraṁ yadguhā̱ tada̍ddhā̱taya̱ idvi̍duḥ ||

dve iti̍ | te̱ | ca̱kre iti̍ | sū̱rye̱ | bra̱hmāṇa̍ḥ | ṛ̱tu̱-thā | vi̱du̱ḥ |
atha̍ | eka̍m | ca̱kram | yat | guhā̍ | tat | a̱ddhā̱taya̍ḥ | it | vi̱du̱ḥ ||10.85.16||

10.85.17a sū̱ryāyai̍ de̱vebhyo̍ mi̱trāya̱ varu̍ṇāya ca |
10.85.17c ye bhū̱tasya̱ prace̍tasa i̱daṁ tebhyo̍'kara̱ṁ nama̍ḥ ||

sū̱ryāyai̍ | de̱vebhya̍ḥ | mi̱trāya̍ | varu̍ṇāya | ca̱ |
ye | bhū̱tasya̍ | pra-ce̍tasaḥ | i̱dam | tebhya̍ḥ | a̱ka̱ra̱m | nama̍ḥ ||10.85.17||

10.85.18a pū̱rvā̱pa̱raṁ ca̍rato mā̱yayai̱tau śiśū̱ krīḻa̍ntau̱ pari̍ yāto adhva̱ram |
10.85.18c viśvā̍nya̱nyo bhuva̍nābhi̱caṣṭa̍ ṛ̱tūm̐ra̱nyo vi̱dadha̍jjāyate̱ puna̍ḥ ||

pū̱rva̱-a̱pa̱ram | ca̱ra̱ta̱ḥ | mā̱yayā̍ | e̱tau | śiśū̱ iti̍ | krīḻa̍ntau | pari̍ | yā̱ta̱ḥ | a̱dhva̱ram |
viśvā̍ni | a̱nyaḥ | bhuva̍nā | a̱bhi̱-caṣṭe̍ | ṛ̱tūn | a̱nyaḥ | vi̱-dadha̍t | jā̱ya̱te̱ | puna̱riti̍ ||10.85.18||

10.85.19a navo̍navo bhavati̱ jāya̍mā̱no'hnā̍ṁ ke̱turu̱ṣasā̍me̱tyagra̍m |
10.85.19c bhā̱gaṁ de̱vebhyo̱ vi da̍dhātyā̱yanpra ca̱ndramā̍stirate dī̱rghamāyu̍ḥ ||

nava̍ḥ-navaḥ | bha̱va̱ti̱ | jāya̍mānaḥ | ahnā̍m | ke̱tuḥ | u̱ṣasā̍m | e̱ti̱ | agra̍m |
bhā̱gam | de̱vebhya̍ḥ | vi | da̱dhā̱ti̱ | ā̱-yan | pra | ca̱ndramā̍ḥ | ti̱ra̱te̱ | dī̱rgham | āyu̍ḥ ||10.85.19||

10.85.20a su̱ki̱ṁśu̱kaṁ śa̍lma̱liṁ vi̱śvarū̍pa̱ṁ hira̍ṇyavarṇaṁ su̱vṛta̍ṁ suca̱kram |
10.85.20c ā ro̍ha sūrye a̱mṛta̍sya lo̱kaṁ syo̱naṁ patye̍ vaha̱tuṁ kṛ̍ṇuṣva ||

su̱-ki̱ṁśu̱kam | śa̱lma̱lim | vi̱śva-rū̍pam | hira̍ṇya-varṇam | su̱-vṛta̍m | su̱-ca̱kram |
ā | ro̱ha̱ | sū̱rye̱ | a̱mṛta̍sya | lo̱kam | syo̱nam | patye̍ | va̱ha̱tum | kṛ̱ṇu̱ṣva̱ ||10.85.20||

10.85.21a udī̱rṣvāta̱ḥ pati̍vatī̱ hye̱3̱̍ṣā vi̱śvāva̍su̱ṁ nama̍sā gī̱rbhirī̍ḻe |
10.85.21c a̱nyāmi̍ccha pitṛ̱ṣada̱ṁ vya̍ktā̱ṁ sa te̍ bhā̱go ja̱nuṣā̱ tasya̍ viddhi ||

ut | ī̱rṣva̱ | ata̍ḥ | pati̍-vatī | hi | e̱ṣā | vi̱śva-va̍sum | nama̍sā | gī̱ḥ-bhiḥ | ī̱ḻe̱ |
a̱nyām | i̱ccha̱ | pi̱tṛ̱-sada̍m | vi-a̍ktām | saḥ | te̱ | bhā̱gaḥ | ja̱nuṣā̍ | tasya̍ | vi̱ddhi̱ ||10.85.21||

10.85.22a udī̱rṣvāto̍ viśvāvaso̱ nama̍seḻāmahe tvā |
10.85.22c a̱nyāmi̍ccha prapha̱rvyaṁ1̱̍ saṁ jā̱yāṁ patyā̍ sṛja ||

ut | ī̱rṣva̱ | ata̍ḥ | vi̱śva̱va̱so̱ iti̍ viśva-vaso | nama̍sā | ī̱ḻā̱ma̱he̱ | tvā̱ |
a̱nyām | i̱ccha̱ | pra̱-pha̱rvya̍m | sam | jā̱yām | patyā̍ | sṛ̱ja̱ ||10.85.22||

10.85.23a a̱nṛ̱kṣa̱rā ṛ̱java̍ḥ santu̱ panthā̱ yebhi̱ḥ sakhā̍yo̱ yanti̍ no vare̱yam |
10.85.23c sama̍rya̱mā saṁ bhago̍ no ninīyā̱tsaṁ jā̍spa̱tyaṁ su̱yama̍mastu devāḥ ||

a̱nṛ̱kṣa̱rāḥ | ṛ̱java̍ḥ | sa̱ntu̱ | panthā̍ḥ | yebhi̍ḥ | sakhā̍yaḥ | yanti̍ | na̱ḥ | va̱re̱-yam |
sam | a̱rya̱mā | sam | bhaga̍ḥ | na̱ḥ | ni̱nī̱yā̱t | sam | jā̱ḥpa̱tyam | su̱-yama̍m | a̱stu̱ | de̱vā̱ḥ ||10.85.23||

10.85.24a pra tvā̍ muñcāmi̱ varu̍ṇasya̱ pāśā̱dyena̱ tvāba̍dhnātsavi̱tā su̱śeva̍ḥ |
10.85.24c ṛ̱tasya̱ yonau̍ sukṛ̱tasya̍ lo̱ke'ri̍ṣṭāṁ tvā sa̱ha patyā̍ dadhāmi ||

pra | tvā̱ | mu̱ñcā̱mi̱ | varu̍ṇasya | pāśā̍t | yena̍ | tvā̱ | aba̍dhnāt | sa̱vi̱tā | su̱-śeva̍ḥ |
ṛ̱tasya̍ | yonau̍ | su̱-kṛ̱tasya̍ | lo̱ke | ari̍ṣṭām | tvā̱ | sa̱ha | patyā̍ | da̱dhā̱mi̱ ||10.85.24||

10.85.25a preto mu̱ñcāmi̱ nāmuta̍ḥ suba̱ddhāma̱muta̍skaram |
10.85.25c yathe̱yami̍ndra mīḍhvaḥ supu̱trā su̱bhagāsa̍ti ||

pra | i̱taḥ | mu̱ñcāmi̍ | na | a̱muta̍ḥ | su̱-ba̱ddhām | a̱muta̍ḥ | ka̱ra̱m |
yathā̍ | i̱yam | i̱ndra̱ | mī̱ḍhva̱ḥ | su̱-pu̱trā | su̱-bhagā̍ | asa̍ti ||10.85.25||

10.85.26a pū̱ṣā tve̱to na̍yatu hasta̱gṛhyā̱śvinā̍ tvā̱ pra va̍hatā̱ṁ rathe̍na |
10.85.26c gṛ̱hānga̍ccha gṛ̱hapa̍tnī̱ yathāso̍ va̱śinī̱ tvaṁ vi̱datha̱mā va̍dāsi ||

pū̱ṣā | tvā̱ | i̱taḥ | na̱ya̱tu̱ | ha̱sta̱-gṛhya̍ | a̱śvinā̍ | tvā̱ | pra | va̱ha̱tā̱m | rathe̍na |
gṛ̱hān | ga̱ccha̱ | gṛ̱ha-pa̍tnī | yathā̍ | asa̍ḥ | va̱śinī̍ | tvam | vi̱datha̍m | ā | va̱dā̱si̱ ||10.85.26||

10.85.27a i̱ha pri̱yaṁ pra̱jayā̍ te̱ samṛ̍dhyatāma̱smingṛ̱he gārha̍patyāya jāgṛhi |
10.85.27c e̱nā patyā̍ ta̱nvaṁ1̱̍ saṁ sṛ̍ja̱svādhā̱ jivrī̍ vi̱datha̱mā va̍dāthaḥ ||

i̱ha | pri̱yam | pra̱-jayā̍ | te̱ | sam | ṛ̱dhya̱tā̱m | a̱smin | gṛ̱he | gārha̍-patyāya | jā̱gṛ̱hi̱ |
e̱nā | patyā̍ | ta̱nva̍m | sam | sṛ̱ja̱sva̱ | adha̍ | jivrī̱ iti̍ | vi̱datha̍m | ā | va̱dā̱tha̱ḥ ||10.85.27||

10.85.28a nī̱la̱lo̱hi̱taṁ bha̍vati kṛ̱tyāsa̱ktirvya̍jyate |
10.85.28c edha̍nte asyā jñā̱taya̱ḥ pati̍rba̱ndheṣu̍ badhyate ||

nī̱la̱-lo̱hi̱tam | bha̱va̱ti̱ | kṛ̱tyā | ā̱sa̱ktiḥ | vi | a̱jya̱te̱ |
edha̍nte | a̱syā̱ḥ | jñā̱taya̍ḥ | pati̍ḥ | ba̱ndheṣu̍ | ba̱dhya̱te̱ ||10.85.28||

10.85.29a parā̍ dehi śāmu̱lya̍ṁ bra̱hmabhyo̱ vi bha̍jā̱ vasu̍ |
10.85.29c kṛ̱tyaiṣā pa̱dvatī̍ bhū̱tvyā jā̱yā vi̍śate̱ pati̍m ||

parā̍ | de̱hi̱ | śā̱mu̱lya̍m | bra̱hma-bhya̍ḥ | vi | bha̱ja̱ | vasu̍ |
kṛ̱tyā | e̱ṣā | pa̱t-vatī̍ | bhū̱tvī | ā | jā̱yā | vi̱śa̱te̱ | pati̍m ||10.85.29||

10.85.30a a̱śrī̱rā ta̱nūrbha̍vati̱ ruśa̍tī pā̱payā̍mu̱yā |
10.85.30c pati̱ryadva̱dhvo̱3̱̍ vāsa̍sā̱ svamaṅga̍mabhi̱dhitsa̍te ||

a̱śrī̱rā | ta̱nūḥ | bha̱va̱ti̱ | ruśa̍tī | pā̱payā̍ | a̱mu̱yā |
pati̍ḥ | yat | va̱dhva̍ḥ | vāsa̍sā | svam | aṅga̍m | a̱bhi̱-dhitsa̍te ||10.85.30||

10.85.31a ye va̱dhva̍śca̱ndraṁ va̍ha̱tuṁ yakṣmā̱ yanti̱ janā̱danu̍ |
10.85.31c puna̱stānya̱jñiyā̍ de̱vā naya̍ntu̱ yata̱ āga̍tāḥ ||

ye | va̱dhva̍ḥ | ca̱ndram | va̱ha̱tum | yakṣmā̍ḥ | yanti̍ | janā̍t | anu̍ |
puna̱riti̍ | tān | ya̱jñiyā̍ḥ | de̱vāḥ | naya̍ntu | yata̍ḥ | ā-ga̍tāḥ ||10.85.31||

10.85.32a mā vi̍danparipa̱nthino̱ ya ā̱sīda̍nti̱ daṁpa̍tī |
10.85.32c su̱gebhi̍rdu̱rgamatī̍tā̱mapa̍ drā̱ntvarā̍tayaḥ ||

mā | vi̱da̱n | pa̱ri̱-pa̱nthina̍ḥ | ye | ā̱-sīda̍nti | daṁpa̍tī̱ iti̱ dam-pa̍tī |
su̱-gebhi̍ḥ | du̱ḥ-gam | ati̍ | i̱tā̱m | apa̍ | drā̱ntu̱ | arā̍tayaḥ ||10.85.32||

10.85.33a su̱ma̱ṅga̱līri̱yaṁ va̱dhūri̱māṁ sa̱meta̱ paśya̍ta |
10.85.33c saubhā̍gyamasyai da̱ttvāyāthāsta̱ṁ vi pare̍tana ||

su̱-ma̱ṅga̱līḥ | i̱yam | va̱dhūḥ | i̱mām | sa̱m-eta̍ | paśya̍ta |
saubhā̍gyam | a̱syai̱ | da̱ttvāya̍ | atha̍ | asta̍m | vi | parā̍ | i̱ta̱na̱ ||10.85.33||

10.85.34a tṛ̱ṣṭame̱tatkaṭu̍kame̱tada̍pā̱ṣṭhava̍dvi̱ṣava̱nnaitadatta̍ve |
10.85.34c sū̱ryāṁ yo bra̱hmā vi̱dyātsa idvādhū̍yamarhati ||

tṛ̱ṣṭam | e̱tat | kaṭu̍kam | e̱tat | a̱pā̱ṣṭha-va̍t | vi̱ṣa-va̍t | na | e̱tat | atta̍ve |
sū̱ryām | yaḥ | bra̱hmā | vi̱dyāt | saḥ | it | vādhū̍-yam | a̱rha̱ti̱ ||10.85.34||

10.85.35a ā̱śasa̍naṁ vi̱śasa̍na̱matho̍ adhivi̱karta̍nam |
10.85.35c sū̱ryāyā̍ḥ paśya rū̱pāṇi̱ tāni̍ bra̱hmā tu śu̍ndhati ||

ā̱-śasa̍nam | vi̱-śasa̍nam | atho̱ iti̍ | a̱dhi̱-vi̱karta̍nam |
sū̱ryāyā̍ḥ | pa̱śya̱ | rū̱pāṇi̍ | tāni̍ | bra̱hmā | tu | śu̱ndha̱ti̱ ||10.85.35||

10.85.36a gṛ̱bhṇāmi̍ te saubhaga̱tvāya̱ hasta̱ṁ mayā̱ patyā̍ ja̱rada̍ṣṭi̱ryathāsa̍ḥ |
10.85.36c bhago̍ arya̱mā sa̍vi̱tā pura̍ṁdhi̱rmahya̍ṁ tvādu̱rgārha̍patyāya de̱vāḥ ||

gṛ̱bhṇāmi̍ | te̱ | sau̱bha̱ga̱-tvāya̍ | hasta̍m | mayā̍ | patyā̍ | ja̱rat-a̍ṣṭiḥ | yathā̍ | asa̍ḥ |
bhaga̍ḥ | a̱rya̱mā | sa̱vi̱tā | pura̍m-dhiḥ | mahya̍m | tvā̱ | a̱du̱ḥ | gārha̍-patyāya | de̱vāḥ ||10.85.36||

10.85.37a tāṁ pū̍ṣañchi̱vata̍mā̱mera̍yasva̱ yasyā̱ṁ bīja̍ṁ manu̱ṣyā̱3̱̍ vapa̍nti |
10.85.37c yā na̍ ū̱rū u̍śa̱tī vi̱śrayā̍te̱ yasyā̍mu̱śanta̍ḥ pra̱harā̍ma̱ śepa̍m ||

tām | pū̱ṣa̱n | śi̱va-ta̍mām | ā | ī̱ra̱ya̱sva̱ | yasyā̍m | bīja̍m | ma̱nu̱ṣyā̍ḥ | vapa̍nti |
yā | na̱ḥ | ū̱rū iti̍ | u̱śa̱tī | vi̱-śrayā̍te | yasyā̍m | u̱śanta̍ḥ | pra̱-harā̍ma | śepa̍m ||10.85.37||

10.85.38a tubhya̱magre̱ parya̍vahantsū̱ryāṁ va̍ha̱tunā̍ sa̱ha |
10.85.38c puna̱ḥ pati̍bhyo jā̱yāṁ dā a̍gne pra̱jayā̍ sa̱ha ||

tubhya̍m | agre̍ | pari̍ | a̱va̱ha̱n | sū̱ryām | va̱ha̱tunā̍ | sa̱ha |
puna̱riti̍ | pati̍-bhyaḥ | jā̱yām | dāḥ | a̱gne̱ | pra̱-jayā̍ | sa̱ha ||10.85.38||

10.85.39a puna̱ḥ patnī̍ma̱gnira̍dā̱dāyu̍ṣā sa̱ha varca̍sā |
10.85.39c dī̱rghāyu̍rasyā̱ yaḥ pati̱rjīvā̍ti śa̱rada̍ḥ śa̱tam ||

puna̱riti̍ | patnī̍m | a̱gniḥ | a̱dā̱t | āyu̍ṣā | sa̱ha | varca̍sā |
dī̱rgha-ā̍yuḥ | a̱syā̱ḥ | yaḥ | pati̍ḥ | jīvā̍ti | śa̱rada̍ḥ | śa̱tam ||10.85.39||

10.85.40a soma̍ḥ pratha̱mo vi̍vide gandha̱rvo vi̍vida̱ utta̍raḥ |
10.85.40c tṛ̱tīyo̍ a̱gniṣṭe̱ pati̍stu̱rīya̍ste manuṣya̱jāḥ ||

soma̍ḥ | pra̱tha̱maḥ | vi̱vi̱de̱ | ga̱ndha̱rvaḥ | vi̱vi̱de̱ | ut-ta̍raḥ |
tṛ̱tīya̍ḥ | a̱gniḥ | te̱ | pati̍ḥ | tu̱rīya̍ḥ | te̱ | ma̱nu̱ṣya̱-jāḥ ||10.85.40||

10.85.41a somo̍ dadadgandha̱rvāya̍ gandha̱rvo da̍dada̱gnaye̍ |
10.85.41c ra̱yiṁ ca̍ pu̱trām̐ścā̍dāda̱gnirmahya̱matho̍ i̱mām ||

soma̍ḥ | da̱da̱t | ga̱ndha̱rvāya̍ | ga̱ndha̱rvaḥ | da̱da̱t | a̱gnaye̍ |
ra̱yim | ca̱ | pu̱trān | ca̱ | a̱dā̱t | a̱gniḥ | mahya̍m | atho̱ iti̍ | i̱mām ||10.85.41||

10.85.42a i̱haiva sta̱ṁ mā vi yau̍ṣṭa̱ṁ viśva̱māyu̱rvya̍śnutam |
10.85.42c krīḻa̍ntau pu̱trairnaptṛ̍bhi̱rmoda̍mānau̱ sve gṛ̱he ||

i̱ha | e̱va | sta̱m | mā | vi | yau̱ṣṭa̱m | viśva̍m | āyu̍ḥ | vi | a̱śnu̱ta̱m |
krīḻa̍ntau | pu̱traiḥ | naptṛ̍-bhiḥ | moda̍mānau | sve | gṛ̱he ||10.85.42||

10.85.43a ā na̍ḥ pra̱jāṁ ja̍nayatu pra̱jāpa̍tirājara̱sāya̱ sama̍naktvarya̱mā |
10.85.43c adu̍rmaṅgalīḥ patilo̱kamā vi̍śa̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

ā | na̱ḥ | pra̱-jām | ja̱na̱ya̱tu̱ | pra̱jā-pa̍tiḥ | ā̱-ja̱ra̱sāya̍ | sam | a̱na̱ktu̱ | a̱rya̱mā |
adu̍ḥ-maṅgalīḥ | pa̱ti̱-lo̱kam | ā | vi̱śa̱ | śam | na̱ḥ | bha̱va̱ | dvi̱-pade̍ | śam | catu̍ḥ-pade ||10.85.43||

10.85.44a agho̍racakṣu̱rapa̍tighnyedhi śi̱vā pa̱śubhya̍ḥ su̱manā̍ḥ su̱varcā̍ḥ |
10.85.44c vī̱ra̱sūrde̱vakā̍mā syo̱nā śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

agho̍ra-cakṣuḥ | apa̍ti-ghnī | e̱dhi̱ | śi̱vā | pa̱śu-bhya̍ḥ | su̱-manā̍ḥ | su̱-varcā̍ḥ |
vī̱ra̱-sūḥ | de̱va-kā̍mā | syo̱nā | śam | na̱ḥ | bha̱va̱ | dvi̱-pade̍ | śam | catu̍ḥ-pade ||10.85.44||

10.85.45a i̱māṁ tvami̍ndra mīḍhvaḥ supu̱trāṁ su̱bhagā̍ṁ kṛṇu |
10.85.45c daśā̍syāṁ pu̱trānā dhe̍hi̱ pati̍mekāda̱śaṁ kṛ̍dhi ||

i̱mām | tvam | i̱ndra̱ | mī̱ḍhva̱ḥ | su̱-pu̱trām | su̱-bhagā̍m | kṛ̱ṇu̱ |
daśa̍ | a̱syā̱m | pu̱trān | ā | dhe̱hi̱ | pati̍m | e̱kā̱da̱śam | kṛ̱dhi̱ ||10.85.45||

10.85.46a sa̱mrājñī̱ śvaśu̍re bhava sa̱mrājñī̍ śva̱śrvāṁ bha̍va |
10.85.46c nanā̍ndari sa̱mrājñī̍ bhava sa̱mrājñī̱ adhi̍ de̱vṛṣu̍ ||

sa̱m-rājñī̍ | śvaśu̍re | bha̱va̱ | sa̱m-rājñī̍ | śva̱śrvām | bha̱va̱ |
nanā̍ndari | sa̱m-rājñī̍ | bha̱va̱ | sa̱m-rājñī̍ | adhi̍ | de̱vṛṣu̍ ||10.85.46||

10.85.47a sama̍ñjantu̱ viśve̍ de̱vāḥ samāpo̱ hṛda̍yāni nau |
10.85.47c saṁ mā̍ta̱riśvā̱ saṁ dhā̱tā samu̱ deṣṭrī̍ dadhātu nau ||

sam | a̱ñja̱ntu̱ | viśve̍ | de̱vāḥ | sam | āpa̍ḥ | hṛda̍yāni | nau̱ |
sam | mā̱ta̱riśvā̍ | sam | dhā̱tā | sam | ū̱m̐ iti̍ | deṣṭrī̍ | da̱dhā̱tu̱ | nau̱ ||10.85.47||


10.86.1a vi hi soto̱rasṛ̍kṣata̱ nendra̍ṁ de̱vama̍maṁsata |
10.86.1c yatrāma̍dadvṛ̱ṣāka̍pira̱ryaḥ pu̱ṣṭeṣu̱ matsa̍khā̱ viśva̍smā̱dindra̱ utta̍raḥ ||

vi | hi | soto̍ḥ | asṛ̍kṣata | na | indra̍m | de̱vam | a̱ma̱ṁsa̱ta̱ |
yatra̍ | ama̍dat | vṛ̱ṣāka̍piḥ | a̱ryaḥ | pu̱ṣṭeṣu̍ | mat-sa̍khā | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.1||

10.86.2a parā̱ hī̍ndra̱ dhāva̍si vṛ̱ṣāka̍pe̱rati̱ vyathi̍ḥ |
10.86.2c no aha̱ pra vi̍ndasya̱nyatra̱ soma̍pītaye̱ viśva̍smā̱dindra̱ utta̍raḥ ||

parā̍ | hi | i̱ndra̱ | dhāva̍si | vṛ̱ṣāka̍peḥ | ati̍ | vyathi̍ḥ |
no iti̍ | aha̍ | pra | vi̱nda̱si̱ | a̱nyatra̍ | soma̍-pītaye | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.2||

10.86.3a kima̱yaṁ tvāṁ vṛ̱ṣāka̍piśca̱kāra̱ hari̍to mṛ̱gaḥ |
10.86.3c yasmā̍ ira̱syasīdu̱ nva1̱̍ryo vā̍ puṣṭi̱madvasu̱ viśva̍smā̱dindra̱ utta̍raḥ ||

kim | a̱yam | tvām | vṛ̱ṣāka̍piḥ | ca̱kāra̍ | hari̍taḥ | mṛ̱gaḥ |
yasmai̍ | i̱ra̱syasi̍ | it | ū̱m̐ iti̍ | nu | a̱ryaḥ | vā̱ | pu̱ṣṭi̱-mat | vasu̍ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.3||

10.86.4a yami̱maṁ tvaṁ vṛ̱ṣāka̍piṁ pri̱yami̍ndrābhi̱rakṣa̍si |
10.86.4c śvā nva̍sya jambhiṣa̱dapi̱ karṇe̍ varāha̱yurviśva̍smā̱dindra̱ utta̍raḥ ||

yam | i̱mam | tvam | vṛ̱ṣāka̍pim | pri̱yam | i̱ndra̱ | a̱bhi̱-rakṣa̍si |
śvā | nu | a̱sya̱ | ja̱mbhi̱ṣa̱t | api̍ | karṇe̍ | va̱rā̱ha̱-yuḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.4||

10.86.5a pri̱yā ta̱ṣṭāni̍ me ka̱pirvya̍ktā̱ vya̍dūduṣat |
10.86.5c śiro̱ nva̍sya rāviṣa̱ṁ na su̱gaṁ du̱ṣkṛte̍ bhuva̱ṁ viśva̍smā̱dindra̱ utta̍raḥ ||

pri̱yā | ta̱ṣṭāni̍ | me̱ | ka̱piḥ | vi-a̍ktā | vi | a̱dū̱du̱ṣa̱t |
śira̍ḥ | nu | a̱sya̱ | rā̱vi̱ṣa̱m | na | su̱-gam | du̱ḥ-kṛte̍ | bhu̱va̱m | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.5||

10.86.6a na matstrī su̍bha̱satta̍rā̱ na su̱yāśu̍tarā bhuvat |
10.86.6c na matprati̍cyavīyasī̱ na sakthyudya̍mīyasī̱ viśva̍smā̱dindra̱ utta̍raḥ ||

na | mat | strī | su̱bha̱sat-ta̍rā | na | su̱yāśu̍-tarā | bhu̱va̱t |
na | mat | prati̍-cyavīyasī | na | sakthi̍ | ut-ya̍mīyasī | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.6||

10.86.7a u̱ve a̍mba sulābhike̱ yathe̍vā̱ṅga bha̍vi̱ṣyati̍ |
10.86.7c bha̱sanme̍ amba̱ sakthi̍ me̱ śiro̍ me̱ vī̍va hṛṣyati̱ viśva̍smā̱dindra̱ utta̍raḥ ||

u̱ve | a̱mba̱ | su̱lā̱bhi̱ke̱ | yathā̍-iva | a̱ṅga | bha̱vi̱ṣyati̍ |
bha̱sat | me̱ | a̱mba̱ | sakthi̍ | me̱ | śira̍ḥ | me̱ | vi-i̍va | hṛ̱ṣya̱ti̱ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.7||

10.86.8a kiṁ su̍bāho svaṅgure̱ pṛthu̍ṣṭo̱ pṛthu̍jāghane |
10.86.8c kiṁ śū̍rapatni na̱stvama̱bhya̍mīṣi vṛ̱ṣāka̍pi̱ṁ viśva̍smā̱dindra̱ utta̍raḥ ||

kim | su̱bā̱ho̱ iti̍ su-bāho | su̱-a̱ṅgu̱re̱ | pṛthu̍sto̱ iti̱ pṛthu̍-sto | pṛthu̍-jaghane |
kim | śū̱ra̱-pa̱tni̱ | na̱ḥ | tvam | a̱bhi | a̱mī̱ṣi̱ | vṛ̱ṣāka̍pim | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.8||

10.86.9a a̱vīrā̍miva̱ māma̱yaṁ śa̱rāru̍ra̱bhi ma̍nyate |
10.86.9c u̱tāhama̍smi vī̱riṇīndra̍patnī ma̱rutsa̍khā̱ viśva̍smā̱dindra̱ utta̍raḥ ||

a̱vīrā̍m-iva | mām | a̱yam | śa̱rāru̍ḥ | a̱bhi | ma̱nya̱te̱ |
u̱ta | a̱ham | a̱smi̱ | vī̱riṇī̍ | indra̍-patnī | ma̱rut-sa̍khā | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.9||

10.86.10a sa̱ṁho̱traṁ sma̍ pu̱rā nārī̱ sama̍na̱ṁ vāva̍ gacchati |
10.86.10c ve̱dhā ṛ̱tasya̍ vī̱riṇīndra̍patnī mahīyate̱ viśva̍smā̱dindra̱ utta̍raḥ ||

sa̱m-ho̱tram | sma̱ | pu̱rā | nārī̍ | sama̍nam | vā̱ | ava̍ | ga̱ccha̱ti̱ |
ve̱dhāḥ | ṛ̱tasya̍ | vī̱riṇī̍ | indra̍-patnī | ma̱hī̱ya̱te̱ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.10||

10.86.11a i̱ndrā̱ṇīmā̱su nāri̍ṣu su̱bhagā̍ma̱hama̍śravam |
10.86.11c na̱hya̍syā apa̱raṁ ca̱na ja̱rasā̱ mara̍te̱ pati̱rviśva̍smā̱dindra̱ utta̍raḥ ||

i̱ndrā̱ṇīm | ā̱su | nāri̍ṣu | su̱-bhagā̍m | a̱ham | a̱śra̱va̱m |
na̱hi | a̱syā̱ḥ | a̱pa̱ram | ca̱na | ja̱rasā̍ | mara̍te | pati̍ḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.11||

10.86.12a nāhami̍ndrāṇi rāraṇa̱ sakhyu̍rvṛ̱ṣāka̍perṛ̱te |
10.86.12c yasye̱damapya̍ṁ ha̱viḥ pri̱yaṁ de̱veṣu̱ gaccha̍ti̱ viśva̍smā̱dindra̱ utta̍raḥ ||

na | a̱ham | i̱ndrā̱ṇi̱ | ra̱ra̱ṇa̱ | sakhyu̍ḥ | vṛ̱ṣāka̍peḥ | ṛ̱te |
yasya̍ | i̱dam | apya̍m | ha̱viḥ | pri̱yam | de̱veṣu̍ | gaccha̍ti | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.12||

10.86.13a vṛṣā̍kapāyi̱ reva̍ti̱ supu̍tra̱ ādu̱ susnu̍ṣe |
10.86.13c ghasa̍tta̱ indra̍ u̱kṣaṇa̍ḥ pri̱yaṁ kā̍citka̱raṁ ha̱virviśva̍smā̱dindra̱ utta̍raḥ ||

vṛṣā̍kapāyi | reva̍ti | su-pu̍tre | āt | ū̱m̐ iti̍ | su-snu̍ṣe |
ghasa̍t | te̱ | indra̍ḥ | u̱kṣaṇa̍ḥ | pri̱yam | kā̱ci̱t-ka̱ram | ha̱viḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.13||

10.86.14a u̱kṣṇo hi me̱ pañca̍daśa sā̱kaṁ paca̍nti viṁśa̱tim |
10.86.14c u̱tāhama̍dmi̱ pīva̱ idu̱bhā ku̱kṣī pṛ̍ṇanti me̱ viśva̍smā̱dindra̱ utta̍raḥ ||

u̱kṣṇaḥ | hi | me̱ | pañca̍-daśa | sā̱kam | paca̍nti | vi̱ṁśa̱tim |
u̱ta | a̱ham | a̱dmi̱ | pīva̍ḥ | it | u̱bhā | ku̱kṣī iti̍ | pṛ̱ṇa̱nti̱ | me̱ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.14||

10.86.15a vṛ̱ṣa̱bho na ti̱gmaśṛ̍ṅgo̱'ntaryū̱theṣu̱ roru̍vat |
10.86.15c ma̱nthasta̍ indra̱ śaṁ hṛ̱de yaṁ te̍ su̱noti̍ bhāva̱yurviśva̍smā̱dindra̱ utta̍raḥ ||

vṛ̱ṣa̱bhaḥ | na | ti̱gma-śṛ̍ṅgaḥ | a̱ntaḥ | yū̱theṣu̍ | roru̍vat |
ma̱nthaḥ | te̱ | i̱ndra̱ | śam | hṛ̱de | yam | te̱ | su̱noti̍ | bhā̱va̱yuḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.15||

10.86.16a na seśe̱ yasya̱ ramba̍te'nta̱rā sa̱kthyā̱3̱̍ kapṛ̍t |
10.86.16c sedī̍śe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te̱ viśva̍smā̱dindra̱ utta̍raḥ ||

na | saḥ | ī̱śe̱ | yasya̍ | ramba̍te | a̱nta̱rā | sa̱kthyā̍ | kapṛ̍t |
saḥ | it | ī̱śe̱ | yasya̍ | ro̱ma̱śam | ni̱-se̱duṣa̍ḥ | vi̱-jṛmbha̍te | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.16||

10.86.17a na seśe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te |
10.86.17c sedī̍śe̱ yasya̱ ramba̍te'nta̱rā sa̱kthyā̱3̱̍ kapṛ̱dviśva̍smā̱dindra̱ utta̍raḥ ||

na | saḥ | ī̱śe̱ | yasya̍ | ro̱ma̱śam | ni̱-se̱duṣa̍ḥ | vi̱-jṛmbha̍te |
saḥ | it | ī̱śe̱ | yasya̍ | ramba̍te | a̱nta̱rā | sa̱kthyā̍ | kapṛ̍t | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.17||

10.86.18a a̱yami̍ndra vṛ̱ṣāka̍pi̱ḥ para̍svantaṁ ha̱taṁ vi̍dat |
10.86.18c a̱siṁ sū̱nāṁ nava̍ṁ ca̱rumādedha̱syāna̱ āci̍ta̱ṁ viśva̍smā̱dindra̱ utta̍raḥ ||

a̱yam | i̱ndra̱ | vṛ̱ṣāka̍piḥ | para̍svantam | ha̱tam | vi̱da̱t |
a̱sim | sū̱nām | nava̍m | ca̱rum | āt | edha̍sya | ana̍ḥ | ā-ci̍tam | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.18||

10.86.19a a̱yame̍mi vi̱cāka̍śadvici̱nvandāsa̱mārya̍m |
10.86.19c pibā̍mi pāka̱sutva̍no̱'bhi dhīra̍macākaśa̱ṁ viśva̍smā̱dindra̱ utta̍raḥ ||

a̱yam | e̱mi̱ | vi̱-cāka̍śat | vi̱-ci̱nvan | dāsa̍m | ārya̍m |
pibā̍mi | pā̱ka̱-sutva̍naḥ | a̱bhi | dhīra̍m | a̱cā̱ka̱śa̱m | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.19||

10.86.20a dhanva̍ ca̱ yatkṛ̱ntatra̍ṁ ca̱ kati̍ svi̱ttā vi yoja̍nā |
10.86.20c nedī̍yaso vṛṣāka̱pe'sta̱mehi̍ gṛ̱hām̐ upa̱ viśva̍smā̱dindra̱ utta̍raḥ ||

dhanva̍ | ca̱ | yat | kṛ̱ntatra̍m | ca̱ | kati̍ | svi̱t | tā | vi | yoja̍nā |
nedī̍yasaḥ | vṛ̱ṣā̱ka̱pe̱ | asta̍m | ā | i̱hi̱ | gṛ̱hān | upa̍ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.20||

10.86.21a puna̱rehi̍ vṛṣākape suvi̱tā ka̍lpayāvahai |
10.86.21c ya e̱ṣa sva̍pna̱naṁśa̱no'sta̱meṣi̍ pa̱thā puna̱rviśva̍smā̱dindra̱ utta̍raḥ ||

puna̍ḥ | ā | i̱hi̱ | vṛ̱ṣā̱ka̱pe̱ | su̱vi̱tā | ka̱lpa̱yā̱va̱hai̱ |
yaḥ | e̱ṣaḥ | sva̱pna̱-naṁśa̍naḥ | asta̍m | eṣi̍ | pa̱thā | puna̍ḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.21||

10.86.22a yaduda̍ñco vṛṣākape gṛ̱hami̱ndrāja̍gantana |
10.86.22c kva1̱̍ sya pu̍lva̱gho mṛ̱gaḥ kama̍gañjana̱yopa̍no̱ viśva̍smā̱dindra̱ utta̍raḥ ||

yat | uda̍ñcaḥ | vṛ̱ṣā̱ka̱pe̱ | gṛ̱ham | i̱ndra̱ | aja̍gantana |
kva̍ | syaḥ | pu̱lva̱ghaḥ | mṛ̱gaḥ | kam | a̱ga̱n | ja̱na̱-yopa̍naḥ | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.22||

10.86.23a parśu̍rha̱ nāma̍ māna̱vī sā̱kaṁ sa̍sūva viṁśa̱tim |
10.86.23c bha̱draṁ bha̍la̱ tyasyā̍ abhū̱dyasyā̍ u̱dara̱māma̍ya̱dviśva̍smā̱dindra̱ utta̍raḥ ||

paśu̍ḥ | ha̱ | nāma̍ | mā̱na̱vī | sā̱kam | sa̱sū̱va̱ | vi̱ṁśa̱tim |
bha̱dram | bha̱la̱ | tyasyai̍ | a̱bhū̱t | yasyā̍ḥ | u̱dara̍m | āma̍yat | viśva̍smāt | indra̍ḥ | ut-ta̍raḥ ||10.86.23||


10.87.1a ra̱kṣo̱haṇa̍ṁ vā̱jina̱mā ji̍gharmi mi̱traṁ prathi̍ṣṭha̱mupa̍ yāmi̱ śarma̍ |
10.87.1c śiśā̍no a̱gniḥ kratu̍bhi̱ḥ sami̍ddha̱ḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

ra̱kṣa̱ḥ-hana̍m | vā̱jina̍m | ā | ji̱gha̱rmi̱ | mi̱tram | prathi̍ṣṭham | upa̍ | yā̱mi̱ | śarma̍ |
śiśā̍naḥ | a̱gniḥ | kratu̍-bhiḥ | sam-i̍ddhaḥ | saḥ | na̱ḥ | divā̍ | saḥ | ri̱ṣaḥ | pā̱tu̱ | nakta̍m ||10.87.1||

10.87.2a ayo̍daṁṣṭro a̱rciṣā̍ yātu̱dhānā̱nupa̍ spṛśa jātaveda̱ḥ sami̍ddhaḥ |
10.87.2c ā ji̱hvayā̱ mūra̍devānrabhasva kra̱vyādo̍ vṛ̱ktvyapi̍ dhatsvā̱san ||

aya̍ḥ-daṁṣṭraḥ | a̱rciṣā̍ | yā̱tu̱-dhānā̍n | upa̍ | spṛ̱śa̱ | jā̱ta̱-ve̱da̱ḥ | sam-i̍ddhaḥ |
ā | ji̱hvayā̍ | mūra̍-devān | ra̱bha̱sva̱ | kra̱vya̱-ada̍ḥ | vṛ̱ktvī | api̍ | dha̱tsva̱ | ā̱san ||10.87.2||

10.87.3a u̱bhobha̍yāvi̱nnupa̍ dhehi̱ daṁṣṭrā̍ hi̱ṁsraḥ śiśā̱no'va̍ra̱ṁ para̍ṁ ca |
10.87.3c u̱tāntari̍kṣe̱ pari̍ yāhi rāja̱ñjambhai̱ḥ saṁ dhe̍hya̱bhi yā̍tu̱dhānā̍n ||

u̱bhā | u̱bha̱yā̱vi̱n | upa̍ | dhe̱hi̱ | daṁṣṭrā̍ | hi̱ṁsraḥ | śiśā̍naḥ | ava̍ram | para̍m | ca̱ |
u̱ta | a̱ntari̍kṣe | pari̍ | yā̱hi̱ | rā̱ja̱n | jambhai̍ḥ | sam | dhe̱hi̱ | a̱bhi | yā̱tu̱-dhānā̍n ||10.87.3||

10.87.4a ya̱jñairiṣū̍ḥ sa̱ṁnama̍māno agne vā̱cā śa̱lyām̐ a̱śani̍bhirdihā̱naḥ |
10.87.4c tābhi̍rvidhya̱ hṛda̍ye yātu̱dhānā̍npratī̱co bā̱hūnprati̍ bhaṅdhyeṣām ||

ya̱jñaiḥ | iṣū̍ḥ | sa̱m-nama̍mānaḥ | a̱gne̱ | vā̱cā | śa̱lyān | a̱śani̍-bhiḥ | di̱hā̱naḥ |
tābhi̍ḥ | vi̱dhya̱ | hṛda̍ye | yā̱tu̱-dhānā̍n | pra̱tī̱caḥ | bā̱hūn | prati̍ | bha̱ṅdhi̱ | e̱ṣā̱m ||10.87.4||

10.87.5a agne̱ tvaca̍ṁ yātu̱dhāna̍sya bhindhi hi̱ṁsrāśani̱rhara̍sā hantvenam |
10.87.5c pra parvā̍ṇi jātavedaḥ śṛṇīhi kra̱vyātkra̍vi̱ṣṇurvi ci̍notu vṛ̱kṇam ||

agne̍ | tvaca̍m | yā̱tu̱-dhāna̍sya | bhi̱ndhi̱ | hi̱ṁsrā | a̱śani̍ḥ | hara̍sā | ha̱ntu̱ | e̱na̱m |
pra | parvā̍ṇi | jā̱ta̱-ve̱da̱ḥ | śṛ̱ṇī̱hi̱ | kra̱vya̱-at | kra̱vi̱ṣṇuḥ | vi | ci̱no̱tu̱ | vṛ̱kṇam ||10.87.5||

10.87.6a yatre̱dānī̱ṁ paśya̍si jātaveda̱stiṣṭha̍ntamagna u̱ta vā̱ cara̍ntam |
10.87.6c yadvā̱ntari̍kṣe pa̱thibhi̱ḥ pata̍nta̱ṁ tamastā̍ vidhya̱ śarvā̱ śiśā̍naḥ ||

yatra̍ | i̱dānī̍m | paśya̍si | jā̱ta̱-ve̱da̱ḥ | tiṣṭha̍ntam | a̱gne̱ | u̱ta | vā̱ | cara̍ntam |
yat | vā̱ | a̱ntari̍kṣe | pa̱thi-bhi̍ḥ | pata̍ntam | tam | astā̍ | vi̱dhya̱ | śarvā̍ | śiśā̍naḥ ||10.87.6||

10.87.7a u̱tāla̍bdhaṁ spṛṇuhi jātaveda ālebhā̱nādṛ̱ṣṭibhi̍ryātu̱dhānā̍t |
10.87.7c agne̱ pūrvo̱ ni ja̍hi̱ śośu̍cāna ā̱māda̱ḥ kṣviṅkā̱stama̍da̱ntvenī̍ḥ ||

u̱ta | ā-la̍bdham | spṛ̱ṇu̱hi̱ | jā̱ta̱-ve̱da̱ḥ | ā̱-le̱bhā̱nāt | ṛ̱ṣṭi-bhi̍ḥ | yā̱tu̱-dhānā̍t |
agne̍ | pūrva̍ḥ | ni | ja̱hi̱ | śośu̍cānaḥ | ā̱ma̱-ada̍ḥ | kṣviṅkā̍ḥ | tam | a̱da̱ntu̱ | enī̍ḥ ||10.87.7||

10.87.8a i̱ha pra brū̍hi yata̱maḥ so a̍gne̱ yo yā̍tu̱dhāno̱ ya i̱daṁ kṛ̱ṇoti̍ |
10.87.8c tamā ra̍bhasva sa̱midhā̍ yaviṣṭha nṛ̱cakṣa̍sa̱ścakṣu̍ṣe randhayainam ||

i̱ha | pra | brū̱hi̱ | ya̱ta̱maḥ | saḥ | a̱gne̱ | yaḥ | yā̱tu̱-dhāna̍ḥ | yaḥ | i̱dam | kṛ̱ṇoti̍ |
tam | ā | ra̱bha̱sva̱ | sa̱m-idhā̍ | ya̱vi̱ṣṭha̱ | nṛ̱-cakṣa̍saḥ | cakṣu̍ṣe | ra̱ndha̱ya̱ | e̱na̱m ||10.87.8||

10.87.9a tī̱kṣṇenā̍gne̱ cakṣu̍ṣā rakṣa ya̱jñaṁ prāñca̱ṁ vasu̍bhya̱ḥ pra ṇa̍ya pracetaḥ |
10.87.9c hi̱ṁsraṁ rakṣā̍ṁsya̱bhi śośu̍cāna̱ṁ mā tvā̍ dabhanyātu̱dhānā̍ nṛcakṣaḥ ||

tī̱kṣṇena̍ | a̱gne̱ | cakṣu̍ṣā | ra̱kṣa̱ | ya̱jñam | prāñca̍m | vasu̍-bhyaḥ | pra | na̱ya̱ | pra̱-ce̱ta̱ḥ |
hi̱ṁsram | rakṣā̍ṁsi | a̱bhi | śośu̍cānam | mā | tvā̱ | da̱bha̱n | yā̱tu̱-dhānā̍ḥ | nṛ̱-ca̱kṣa̱ḥ ||10.87.9||

10.87.10a nṛ̱cakṣā̱ rakṣa̱ḥ pari̍ paśya vi̱kṣu tasya̱ trīṇi̱ prati̍ śṛṇī̱hyagrā̍ |
10.87.10c tasyā̍gne pṛ̱ṣṭīrhara̍sā śṛṇīhi tre̱dhā mūla̍ṁ yātu̱dhāna̍sya vṛśca ||

nṛ̱-cakṣā̍ḥ | rakṣa̍ḥ | pari̍ | pa̱śya̱ | vi̱kṣu | tasya̍ | trīṇi̍ | prati̍ | śṛ̱ṇī̱hi̱ | agrā̍ |
tasya̍ | a̱gne̱ | pṛ̱ṣṭīḥ | hara̍sā | śṛ̱ṇī̱hi̱ | tre̱dhā | mūla̍m | yā̱tu̱-dhāna̍sya | vṛ̱śca̱ ||10.87.10||

10.87.11a triryā̍tu̱dhāna̱ḥ prasi̍tiṁ ta etvṛ̱taṁ yo a̍gne̱ anṛ̍tena̱ hanti̍ |
10.87.11c tama̱rciṣā̍ sphū̱rjaya̍ñjātavedaḥ sama̱kṣame̍naṁ gṛṇa̱te ni vṛ̍ṅdhi ||

triḥ | yā̱tu̱-dhāna̍ḥ | pra-si̍tim | te̱ | e̱tu̱ | ṛ̱tam | yaḥ | a̱gne̱ | anṛ̍tena | hanti̍ |
tam | a̱rciṣā̍ | sphū̱rjaya̍n | jā̱ta̱-ve̱da̱ḥ | sa̱m-a̱kṣam | e̱na̱m | gṛ̱ṇa̱te | ni | vṛ̱ṅdhi̱ ||10.87.11||

10.87.12a tada̍gne̱ cakṣu̱ḥ prati̍ dhehi re̱bhe śa̍phā̱ruja̱ṁ yena̱ paśya̍si yātu̱dhāna̍m |
10.87.12c a̱tha̱rva̱vajjyoti̍ṣā̱ daivye̍na sa̱tyaṁ dhūrva̍ntama̱cita̱ṁ nyo̍ṣa ||

tat | a̱gne̱ | cakṣu̍ḥ | prati̍ | dhe̱hi̱ | re̱bhe | śa̱pha̱-ā̱ruja̍m | yena̍ | paśya̍si | yā̱tu̱-dhāna̍m |
a̱tha̱rva̱-vat | jyoti̍ṣā | daivye̍na | sa̱tyam | dhūrva̍ntam | a̱cita̍m | ni | o̱ṣa̱ ||10.87.12||

10.87.13a yada̍gne a̱dya mi̍thu̱nā śapā̍to̱ yadvā̱castṛ̱ṣṭaṁ ja̱naya̍nta re̱bhāḥ |
10.87.13c ma̱nyormana̍saḥ śara̱vyā̱3̱̍ jāya̍te̱ yā tayā̍ vidhya̱ hṛda̍ye yātu̱dhānā̍n ||

yat | a̱gne̱ | a̱dya | mi̱thu̱nā | śapā̍taḥ | yat | vā̱caḥ | tṛ̱ṣṭam | ja̱naya̍nta | re̱bhāḥ |
ma̱nyoḥ | mana̍saḥ | śa̱ra̱vyā̍ | jāya̍te | yā | tayā̍ | vi̱dhya̱ | hṛda̍ye | yā̱tu̱-dhānā̍n ||10.87.13||

10.87.14a parā̍ śṛṇīhi̱ tapa̍sā yātu̱dhānā̱nparā̍gne̱ rakṣo̱ hara̍sā śṛṇīhi |
10.87.14c parā̱rciṣā̱ mūra̍devāñchṛṇīhi̱ parā̍su̱tṛpo̍ a̱bhi śośu̍cānaḥ ||

parā̍ | śṛ̱ṇī̱hi̱ | tapa̍sā | yā̱tu̱-dhānā̍n | parā̍ | a̱gne̱ | rakṣa̍ḥ | hara̍sā | śṛ̱ṇī̱hi̱ |
parā̍ | a̱rciṣā̍ | mūra̍-devān | śṛ̱ṇī̱hi̱ | parā̍ | a̱su̱-tṛpa̍ḥ | a̱bhi | śośu̍cānaḥ ||10.87.14||

10.87.15a parā̱dya de̱vā vṛ̍ji̱naṁ śṛ̍ṇantu pra̱tyage̍naṁ śa̱pathā̍ yantu tṛ̱ṣṭāḥ |
10.87.15c vā̱cāste̍na̱ṁ śara̍va ṛcchantu̱ marma̱nviśva̍syaitu̱ prasi̍tiṁ yātu̱dhāna̍ḥ ||

parā̍ | a̱dya | de̱vāḥ | vṛ̱ji̱nam | śṛ̱ṇa̱ntu̱ | pra̱tyak | e̱na̱m | śa̱pathā̍ḥ | ya̱ntu̱ | tṛ̱ṣṭāḥ |
vā̱cā-ste̍nam | śara̍vaḥ | ṛ̱ccha̱ntu̱ | marma̍n | viśva̍sya | e̱tu̱ | pra-si̍tim | yā̱tu̱-dhāna̍ḥ ||10.87.15||

10.87.16a yaḥ pauru̍ṣeyeṇa kra̱viṣā̍ sama̱ṅkte yo aśvye̍na pa̱śunā̍ yātu̱dhāna̍ḥ |
10.87.16c yo a̱ghnyāyā̱ bhara̍ti kṣī̱rama̍gne̱ teṣā̍ṁ śī̱rṣāṇi̱ hara̱sāpi̍ vṛśca ||

yaḥ | pauru̍ṣeyeṇa | kra̱viṣā̍ | sa̱m-a̱ṅkte | yaḥ | aśvye̍na | pa̱śunā̍ | yā̱tu̱-dhāna̍ḥ |
yaḥ | a̱ghnyāyā̍ḥ | bhara̍ti | kṣī̱ram | a̱gne̱ | teṣā̍m | śī̱rṣāṇi̍ | hara̍sā | api̍ | vṛ̱śca̱ ||10.87.16||

10.87.17a sa̱ṁva̱tsa̱rīṇa̱ṁ paya̍ u̱sriyā̍yā̱stasya̱ māśī̍dyātu̱dhāno̍ nṛcakṣaḥ |
10.87.17c pī̱yūṣa̍magne yata̱mastitṛ̍psā̱ttaṁ pra̱tyañca̍ma̱rciṣā̍ vidhya̱ marma̍n ||

sa̱ṁva̱tsa̱rīṇa̍m | paya̍ḥ | u̱sriyā̍yāḥ | tasya̍ | mā | a̱śī̱t | yā̱tu̱-dhāna̍ḥ | nṛ̱-ca̱kṣa̱ḥ |
pī̱yūṣa̍m | a̱gne̱ | ya̱ta̱maḥ | titṛ̍psāt | tam | pra̱tyañca̍m | a̱rciṣā̍ | vi̱dhya̱ | marma̍n ||10.87.17||

10.87.18a vi̱ṣaṁ gavā̍ṁ yātu̱dhānā̍ḥ piba̱ntvā vṛ̍ścyantā̱madi̍taye du̱revā̍ḥ |
10.87.18c parai̍nānde̱vaḥ sa̍vi̱tā da̍dātu̱ parā̍ bhā̱gamoṣa̍dhīnāṁ jayantām ||

vi̱ṣam | gavā̍m | yā̱tu̱-dhānā̍ḥ | pi̱ba̱ntu̱ | ā | vṛ̱ścya̱ntā̱m | adi̍taye | du̱ḥ-evā̍ḥ |
parā̍ | e̱nā̱n | de̱vaḥ | sa̱vi̱tā | da̱dā̱tu̱ | parā̍ | bhā̱gam | oṣa̍dhīnām | ja̱ya̱ntā̱m ||10.87.18||

10.87.19a sa̱nāda̍gne mṛṇasi yātu̱dhānā̱nna tvā̱ rakṣā̍ṁsi̱ pṛta̍nāsu jigyuḥ |
10.87.19c anu̍ daha sa̱hamū̍rānkra̱vyādo̱ mā te̍ he̱tyā mu̍kṣata̱ daivyā̍yāḥ ||

sa̱nāt | a̱gne̱ | mṛ̱ṇa̱si̱ | yā̱tu̱-dhānā̍n | na | tvā̱ | rakṣā̍ṁsi | pṛta̍nāsu | ji̱gyu̱ḥ |
anu̍ | da̱ha̱ | sa̱ha-mū̍rān | kra̱vya̱-ada̍ḥ | mā | te̱ | he̱tyāḥ | mu̱kṣa̱ta̱ | daivyā̍yāḥ ||10.87.19||

10.87.20a tvaṁ no̍ agne adha̱rāduda̍ktā̱ttvaṁ pa̱ścādu̱ta ra̍kṣā pu̱rastā̍t |
10.87.20c prati̱ te te̍ a̱jarā̍sa̱stapi̍ṣṭhā a̱ghaśa̍ṁsa̱ṁ śośu̍cato dahantu ||

tvam | na̱ḥ | a̱gne̱ | a̱dha̱rāt | uda̍ktāt | tvam | pa̱ścāt | u̱ta | ra̱kṣa̱ | pu̱rastā̍t |
prati̍ | te | te̱ | a̱jarā̍saḥ | tapi̍ṣṭhāḥ | a̱gha-śa̍ṁsam | śośu̍cataḥ | da̱ha̱ntu̱ ||10.87.20||

10.87.21a pa̱ścātpu̱rastā̍dadha̱rāduda̍ktātka̱viḥ kāvye̍na̱ pari̍ pāhi rājan |
10.87.21c sakhe̱ sakhā̍yama̱jaro̍ jari̱mṇe'gne̱ martā̱m̐ ama̍rtya̱stvaṁ na̍ḥ ||

pa̱ścāt | pu̱rastā̍t | a̱dha̱rāt | uda̍ktāt | ka̱viḥ | kāvye̍na | pari̍ | pā̱hi̱ | rā̱ja̱n |
sakhe̍ | sakhā̍yam | a̱jara̍ḥ | ja̱ri̱mṇe | agne̍ | martā̍n | ama̍rtyaḥ | tvam | na̱ḥ ||10.87.21||

10.87.22a pari̍ tvāgne̱ pura̍ṁ va̱yaṁ vipra̍ṁ sahasya dhīmahi |
10.87.22c dhṛ̱ṣadva̍rṇaṁ di̱vedi̍ve ha̱ntāra̍ṁ bhaṅgu̱rāva̍tām ||

pari̍ | tvā̱ | a̱gne̱ | pura̍m | va̱yam | vipra̍m | sa̱ha̱sya̱ | dhī̱ma̱hi̱ |
dhṛ̱ṣat-va̍rṇam | di̱ve-di̍ve | ha̱ntāra̍m | bha̱ṅgu̱ra-va̍tām ||10.87.22||

10.87.23a vi̱ṣeṇa̍ bhaṅgu̱rāva̍ta̱ḥ prati̍ ṣma ra̱kṣaso̍ daha |
10.87.23c agne̍ ti̱gmena̍ śo̱ciṣā̱ tapu̍ragrābhirṛ̱ṣṭibhi̍ḥ ||

vi̱ṣeṇa̍ | bha̱ṅgu̱ra-va̍taḥ | prati̍ | sma̱ | ra̱kṣasa̍ḥ | da̱ha̱ |
agne̍ | ti̱gmena̍ | śo̱ciṣā̍ | tapu̍ḥ-agrābhiḥ | ṛ̱ṣṭi-bhi̍ḥ ||10.87.23||

10.87.24a pratya̍gne mithu̱nā da̍ha yātu̱dhānā̍ kimī̱dinā̍ |
10.87.24c saṁ tvā̍ śiśāmi jāgṛ̱hyada̍bdhaṁ vipra̱ manma̍bhiḥ ||

prati̍ | a̱gne̱ | mi̱thu̱nā | da̱ha̱ | yā̱tu̱-dhānā̍ | ki̱mī̱dinā̍ |
sam | tvā̱ | śi̱śā̱mi̱ | jā̱gṛ̱hi | ada̍bdham | vi̱pra̱ | manma̍-bhiḥ ||10.87.24||

10.87.25a pratya̍gne̱ hara̍sā̱ hara̍ḥ śṛṇī̱hi vi̱śvata̱ḥ prati̍ |
10.87.25c yā̱tu̱dhāna̍sya ra̱kṣaso̱ bala̱ṁ vi ru̍ja vī̱rya̍m ||

prati̍ | a̱gne̱ | hara̍sā | hara̍ḥ | śṛ̱ṇī̱hi | vi̱śvata̍ḥ | prati̍ |
yā̱tu̱-dhāna̍sya | ra̱kṣasa̍ḥ | bala̍m | vi | ru̱ja̱ | vī̱rya̍m ||10.87.25||


10.88.1a ha̱viṣpānta̍ma̱jara̍ṁ sva̱rvidi̍ divi̱spṛśyāhu̍ta̱ṁ juṣṭa̍ma̱gnau |
10.88.1c tasya̱ bharma̍ṇe̱ bhuva̍nāya de̱vā dharma̍ṇe̱ kaṁ sva̱dhayā̍ paprathanta ||

ha̱viḥ | pānta̍m | a̱jara̍m | sva̱ḥ-vidi̍ | di̱vi̱-spṛśi̍ | ā-hu̍tam | juṣṭa̍m | a̱gnau |
tasya̍ | bharma̍ṇe | bhuva̍nāya | de̱vāḥ | dharma̍ṇe | kam | sva̱dhayā̍ | pa̱pra̱tha̱nta̱ ||10.88.1||

10.88.2a gī̱rṇaṁ bhuva̍na̱ṁ tama̱sāpa̍gūḻhamā̱viḥ sva̍rabhavajjā̱te a̱gnau |
10.88.2c tasya̍ de̱vāḥ pṛ̍thi̱vī dyauru̱tāpo'ra̍ṇaya̱nnoṣa̍dhīḥ sa̱khye a̍sya ||

gī̱rṇam | bhuva̍nam | tama̍sā | apa̍-gūḻham | ā̱viḥ | sva̍ḥ | a̱bha̱va̱t | jā̱te | a̱gnau |
tasya̍ | de̱vāḥ | pṛ̱thi̱vī | dyauḥ | u̱ta | āpa̍ḥ | ara̍ṇayan | oṣa̍dhīḥ | sa̱khye | a̱sya̱ ||10.88.2||

10.88.3a de̱vebhi̱rnvi̍ṣi̱to ya̱jñiye̍bhira̱gniṁ sto̍ṣāṇya̱jara̍ṁ bṛ̱hanta̍m |
10.88.3c yo bhā̱nunā̍ pṛthi̱vīṁ dyāmu̱temāmā̍ta̱tāna̱ roda̍sī a̱ntari̍kṣam ||

de̱vebhi̍ḥ | nu | i̱ṣi̱taḥ | ya̱jñiye̍bhiḥ | a̱gnim | sto̱ṣā̱ṇi̱ | a̱jara̍m | bṛ̱hanta̍m |
yaḥ | bhā̱nunā̍ | pṛ̱thi̱vīm | dyām | u̱ta | i̱mām | ā̱-ta̱tāna̍ | roda̍sī̱ iti̍ | a̱ntari̍kṣam ||10.88.3||

10.88.4a yo hotāsī̍tpratha̱mo de̱vaju̍ṣṭo̱ yaṁ sa̱māñja̱nnājye̍nā vṛṇā̱nāḥ |
10.88.4c sa pa̍ta̱trī̍tva̱raṁ sthā jaga̱dyacchvā̱trama̱gnira̍kṛṇojjā̱tave̍dāḥ ||

yaḥ | hotā̍ | āsī̍t | pra̱tha̱maḥ | de̱va-ju̍ṣṭaḥ | yam | sa̱m-āñja̍n | ājye̍na | vṛ̱ṇā̱nāḥ |
saḥ | pa̱ta̱tri | i̱tva̱ram | sthāḥ | jaga̍t | yat | śvā̱tram | a̱gniḥ | a̱kṛ̱ṇo̱t | jā̱ta-ve̍dāḥ ||10.88.4||

10.88.5a yajjā̍tavedo̱ bhuva̍nasya mū̱rdhannati̍ṣṭho agne sa̱ha ro̍ca̱nena̍ |
10.88.5c taṁ tvā̍hema ma̱tibhi̍rgī̱rbhiru̱kthaiḥ sa ya̱jñiyo̍ abhavo rodasi̱prāḥ ||

yat | jā̱ta̱-ve̱da̱ḥ | bhuva̍nasya | mū̱rdhan | ati̍ṣṭhaḥ | a̱gne̱ | sa̱ha | ro̱ca̱nena̍ |
tam | tvā̱ | a̱he̱ma̱ | ma̱ti-bhi̍ḥ | gī̱ḥ-bhiḥ | u̱kthaiḥ | saḥ | ya̱jñiya̍ḥ | a̱bha̱va̱ḥ | ro̱da̱si̱-prāḥ ||10.88.5||

10.88.6a mū̱rdhā bhu̱vo bha̍vati̱ nakta̍ma̱gnistata̱ḥ sūryo̍ jāyate prā̱taru̱dyan |
10.88.6c mā̱yāmū̱ tu ya̱jñiyā̍nāme̱tāmapo̱ yattūrṇi̱ścara̍ti prajā̱nan ||

mū̱rdhā | bhu̱vaḥ | bha̱va̱ti̱ | nakta̍m | a̱gniḥ | tata̍ḥ | sūrya̍ḥ | jā̱ya̱te̱ | prā̱taḥ | u̱t-yan |
mā̱yām | ū̱m̐ iti̍ | tu | ya̱jñiyā̍nām | e̱tām | apa̍ḥ | yat | tūrṇi̍ḥ | cara̍ti | pra̱-jā̱nan ||10.88.6||

10.88.7a dṛ̱śenyo̱ yo ma̍hi̱nā sami̱ddho'ro̍cata di̱viyo̍nirvi̱bhāvā̍ |
10.88.7c tasmi̍nna̱gnau sū̍ktavā̱kena̍ de̱vā ha̱virviśva̱ āju̍havustanū̱pāḥ ||

dṛ̱śenya̍ḥ | yaḥ | ma̱hi̱nā | sam-i̍ddhaḥ | aro̍cata | di̱vi-yo̍niḥ | vi̱bhā-vā̍ |
tasmi̍n | a̱gnau | sū̱kta̱-vā̱kena̍ | de̱vāḥ | ha̱viḥ | viśve̍ | ā | a̱ju̱ha̱vu̱ḥ | ta̱nū̱-pāḥ ||10.88.7||

10.88.8a sū̱kta̱vā̱kaṁ pra̍tha̱mamādida̱gnimādiddha̱vira̍janayanta de̱vāḥ |
10.88.8c sa e̍ṣāṁ ya̱jño a̍bhavattanū̱pāstaṁ dyaurve̍da̱ taṁ pṛ̍thi̱vī tamāpa̍ḥ ||

sū̱kta̱-vā̱kam | pra̱tha̱mam | āt | it | a̱gnim | āt | it | ha̱viḥ | a̱ja̱na̱ya̱nta̱ | de̱vāḥ |
saḥ | e̱ṣā̱m | ya̱jñaḥ | a̱bha̱va̱t | ta̱nū̱-pāḥ | tam | dyauḥ | ve̱da̱ | tam | pṛ̱thi̱vī | tam | āpa̍ḥ ||10.88.8||

10.88.9a yaṁ de̱vāso'ja̍nayantā̱gniṁ yasmi̱nnāju̍havu̱rbhuva̍nāni̱ viśvā̍ |
10.88.9c so a̱rciṣā̍ pṛthi̱vīṁ dyāmu̱temāmṛ̍jū̱yamā̍no atapanmahi̱tvā ||

yam | de̱vāsa̍ḥ | aja̍nayanta | a̱gnim | yasmi̍n | ā | aju̍havuḥ | bhuva̍nāni | viśvā̍ |
saḥ | a̱rciṣā̍ | pṛ̱thi̱vīm | dyām | u̱ta | i̱mām | ṛ̱ju̱-yamā̍naḥ | a̱ta̱pa̱t | ma̱hi̱-tvā ||10.88.9||

10.88.10a stome̍na̱ hi di̱vi de̱vāso̍ a̱gnimajī̍jana̱ñchakti̍bhī rodasi̱prām |
10.88.10c tamū̍ akṛṇvantre̱dhā bhu̱ve kaṁ sa oṣa̍dhīḥ pacati vi̱śvarū̍pāḥ ||

stome̍na | hi | di̱vi | de̱vāsa̍ḥ | a̱gnim | ajī̍janan | śakti̍-bhiḥ | ro̱da̱si̱-prām |
tam | ū̱m̐ iti̍ | a̱kṛ̱ṇva̱n | tre̱dhā | bhu̱ve | kam | saḥ | oṣa̍dhīḥ | pa̱ca̱ti̱ | vi̱śva-rū̍pāḥ ||10.88.10||

10.88.11a ya̱dede̍na̱mada̍dhurya̱jñiyā̍so di̱vi de̱vāḥ sūrya̍mādite̱yam |
10.88.11c ya̱dā ca̍ri̱ṣṇū mi̍thu̱nāvabhū̍tā̱māditprāpa̍śya̱nbhuva̍nāni̱ viśvā̍ ||

ya̱dā | it | e̱na̱m | ada̍dhuḥ | ya̱jñiyā̍saḥ | di̱vi | de̱vāḥ | sūrya̍m | ā̱di̱te̱yam |
ya̱dā | ca̱ri̱ṣṇū iti̍ | mi̱thu̱nau | abhū̍tām | āt | it | pra | a̱pa̱śya̱n | bhuva̍nāni | viśvā̍ ||10.88.11||

10.88.12a viśva̍smā a̱gniṁ bhuva̍nāya de̱vā vai̍śvāna̱raṁ ke̱tumahnā̍makṛṇvan |
10.88.12c ā yasta̱tāno̱ṣaso̍ vibhā̱tīrapo̍ ūrṇoti̱ tamo̍ a̱rciṣā̱ yan ||

viśva̍smai | a̱gnim | bhuva̍nāya | de̱vāḥ | vai̱śvā̱na̱ram | ke̱tum | ahnā̍m | a̱kṛ̱ṇva̱n |
ā | yaḥ | ta̱tāna̍ | u̱ṣasa̍ḥ | vi̱-bhā̱tīḥ | apo̱ iti̍ | ū̱rṇo̱ti̱ | tama̍ḥ | a̱rciṣā̍ | yan ||10.88.12||

10.88.13a vai̱śvā̱na̱raṁ ka̱vayo̍ ya̱jñiyā̍so̱'gniṁ de̱vā a̍janayannaju̱ryam |
10.88.13c nakṣa̍traṁ pra̱tnamami̍naccari̱ṣṇu ya̱kṣasyādhya̍kṣaṁ tavi̱ṣaṁ bṛ̱hanta̍m ||

vai̱śvā̱na̱ram | ka̱vaya̍ḥ | ya̱jñiyā̍saḥ | a̱gnim | de̱vāḥ | a̱ja̱na̱ya̱n | a̱ju̱ryam |
nakṣa̍tram | pra̱tnam | ami̍nat | ca̱ri̱ṣṇu | ya̱kṣasya̍ | adhi̍-akṣam | ta̱vi̱ṣam | bṛ̱hanta̍m ||10.88.13||

10.88.14a vai̱śvā̱na̱raṁ vi̱śvahā̍ dīdi̱vāṁsa̱ṁ mantrai̍ra̱gniṁ ka̱vimacchā̍ vadāmaḥ |
10.88.14c yo ma̍hi̱mnā pa̍riba̱bhūvo̱rvī u̱tāvastā̍du̱ta de̱vaḥ pa̱rastā̍t ||

vai̱śvā̱na̱ram | vi̱śvahā̍ | dī̱di̱-vāṁsa̍m | mantrai̍ḥ | a̱gnim | ka̱vim | accha̍ | va̱dā̱ma̱ḥ |
yaḥ | ma̱hi̱mnā | pa̱ri̱-ba̱bhūva̍ | u̱rvī iti̍ | u̱ta | a̱vastā̍t | u̱ta | de̱vaḥ | pa̱rastā̍t ||10.88.14||

10.88.15a dve sru̱tī a̍śṛṇavaṁ pitṝ̱ṇāma̱haṁ de̱vānā̍mu̱ta martyā̍nām |
10.88.15c tābhyā̍mi̱daṁ viśva̱meja̱tsame̍ti̱ yada̍nta̱rā pi̱tara̍ṁ mā̱tara̍ṁ ca ||

dve iti̍ | sru̱tī iti̍ | a̱śṛ̱ṇa̱va̱m | pi̱tṝ̱ṇām | a̱ham | de̱vānā̍m | u̱ta | martyā̍nām |
tābhyā̍m | i̱dam | viśva̍m | eja̍t | sam | e̱ti̱ | yat | a̱nta̱rā | pi̱tara̍m | mā̱tara̍m | ca̱ ||10.88.15||

10.88.16a dve sa̍mī̱cī bi̍bhṛta̱ścara̍ntaṁ śīrṣa̱to jā̱taṁ mana̍sā̱ vimṛ̍ṣṭam |
10.88.16c sa pra̱tyaṅviśvā̱ bhuva̍nāni tasthā̱vapra̍yucchanta̱raṇi̱rbhrāja̍mānaḥ ||

dve iti̍ | sa̱mī̱cī iti̍ sa̱m-ī̱cī | bi̱bhṛ̱ta̱ḥ | cara̍ntam | śī̱rṣa̱taḥ | jā̱tam | mana̍sā | vi-mṛ̍ṣṭam |
saḥ | pra̱tyaṅ | viśvā̍ | bhuva̍nāni | ta̱sthau̱ | apra̍-yucchan | ta̱raṇi̍ḥ | bhrāja̍mānaḥ ||10.88.16||

10.88.17a yatrā̱ vade̍te̱ ava̍ra̱ḥ para̍śca yajña̱nyo̍ḥ kata̱ro nau̱ vi ve̍da |
10.88.17c ā śe̍ku̱ritsa̍dha̱māda̱ṁ sakhā̍yo̱ nakṣa̍nta ya̱jñaṁ ka i̱daṁ vi vo̍cat ||

yatra̍ | vade̍te̱ iti̍ | ava̍raḥ | para̍ḥ | ca̱ | ya̱jña̱-nyo̍ḥ | ka̱ta̱raḥ | nau̱ | vi | ve̱da̱ |
ā | śe̱ku̱ḥ | it | sa̱dha̱-māda̍m | sakhā̍yaḥ | nakṣa̍nta | ya̱jñam | kaḥ | i̱dam | vi | vo̱ca̱t ||10.88.17||

10.88.18a katya̱gnaya̱ḥ kati̱ sūryā̍sa̱ḥ katyu̱ṣāsa̱ḥ katyu̍ svi̱dāpa̍ḥ |
10.88.18c nopa̱spija̍ṁ vaḥ pitaro vadāmi pṛ̱cchāmi̍ vaḥ kavayo vi̱dmane̱ kam ||

kati̍ | a̱gnaya̍ḥ | kati̍ | sūryā̍saḥ | kati̍ | u̱ṣasa̍ḥ | kati̍ | ū̱m̐ iti̍ | svi̱t | āpa̍ḥ |
na | u̱pa̱-spija̍m | va̱ḥ | pi̱ta̱ra̱ḥ | va̱dā̱mi̱ | pṛ̱cchāmi̍ | va̱ḥ | ka̱va̱ya̱ḥ | vi̱dmane̍ | kam ||10.88.18||

10.88.19a yā̱va̱nmā̱tramu̱ṣaso̱ na pratī̍kaṁ supa̱rṇyo̱3̱̍ vasa̍te mātariśvaḥ |
10.88.19c tāva̍ddadhā̱tyupa̍ ya̱jñamā̱yanbrā̍hma̱ṇo hotu̱rava̍ro ni̱ṣīda̍n ||

yā̱va̱t-mā̱tram | u̱ṣasa̍ḥ | na | pratī̍kam | su̱-pa̱rṇya̍ḥ | vasa̍te | mā̱ta̱ri̱śva̱ḥ |
tāva̍t | da̱dhā̱ti̱ | upa̍ | ya̱jñam | ā̱-yan | brā̱hma̱ṇaḥ | hotu̍ḥ | ava̍raḥ | ni̱-sīda̍n ||10.88.19||


10.89.1a indra̍ṁ stavā̱ nṛta̍ma̱ṁ yasya̍ ma̱hnā vi̍babā̱dhe ro̍ca̱nā vi jmo antā̍n |
10.89.1c ā yaḥ pa̱prau ca̍rṣaṇī̱dhṛdvaro̍bhi̱ḥ pra sindhu̍bhyo riricā̱no ma̍hi̱tvā ||

indra̍m | sta̱va̱ | nṛ-ta̍mam | yasya̍ | ma̱hnā | vi̱-ba̱bā̱dhe | ro̱ca̱nā | vi | jmaḥ | antā̍n |
ā | yaḥ | pa̱prau | ca̱rṣa̱ṇi̱-dhṛt | vara̍ḥ-bhiḥ | pra | sindhu̍-bhyaḥ | ri̱ri̱cā̱naḥ | ma̱hi̱-tvā ||10.89.1||

10.89.2a sa sūrya̱ḥ paryu̱rū varā̱ṁsyendro̍ vavṛtyā̱drathye̍va ca̱krā |
10.89.2c ati̍ṣṭhantamapa̱syaṁ1̱̍ na sarga̍ṁ kṛ̱ṣṇā tamā̍ṁsi̱ tviṣyā̍ jaghāna ||

saḥ | sūrya̍ḥ | pari̍ | u̱ru | varā̍ṁsi | ā | indra̍ḥ | va̱vṛ̱tyā̱t | rathyā̍-iva | ca̱krā |
ati̍ṣṭhantam | a̱pa̱sya̍m | na | sarga̍m | kṛ̱ṣṇā | tamā̍ṁsi | tviṣyā̍ | ja̱ghā̱na̱ ||10.89.2||

10.89.3a sa̱mā̱nama̍smā̱ ana̍pāvṛdarca kṣma̱yā di̱vo asa̍ma̱ṁ brahma̱ navya̍m |
10.89.3c vi yaḥ pṛ̱ṣṭheva̱ jani̍mānya̱rya indra̍ści̱kāya̱ na sakhā̍yamī̱ṣe ||

sa̱mā̱nam | a̱smai̱ | ana̍pa-vṛt | a̱rca̱ | kṣma̱yā | di̱vaḥ | asa̍mam | brahma̍ | navya̍m |
vi | yaḥ | pṛ̱ṣṭhā-i̍va | jani̍māni | a̱ryaḥ | indra̍ḥ | ci̱kāya̍ | na | sakhā̍yam | ī̱ṣe ||10.89.3||

10.89.4a indrā̍ya̱ giro̱ ani̍śitasargā a̱paḥ prera̍ya̱ṁ saga̍rasya bu̱dhnāt |
10.89.4c yo akṣe̍ṇeva ca̱kriyā̱ śacī̍bhi̱rviṣva̍kta̱stambha̍ pṛthi̱vīmu̱ta dyām ||

indrā̍ya | gira̍ḥ | ani̍śita-sargāḥ | a̱paḥ | pra | ī̱ra̱ya̱m | saga̍rasya | bu̱dhnāt |
yaḥ | akṣe̍ṇa-iva | ca̱kriyā̍ | śacī̍bhiḥ | viṣva̍k | ta̱stambha̍ | pṛ̱thi̱vīm | u̱ta | dyām ||10.89.4||

10.89.5a āpā̍ntamanyustṛ̱pala̍prabharmā̱ dhuni̱ḥ śimī̍vā̱ñcharu̍mām̐ ṛjī̱ṣī |
10.89.5c somo̱ viśvā̍nyata̱sā vanā̍ni̱ nārvāgindra̍ṁ prati̱mānā̍ni debhuḥ ||

āpā̍nta-manyuḥ | tṛ̱pala̍-prabharmā | dhuni̍ḥ | śimī̍-vān | śaru̍-mān | ṛ̱jī̱ṣī |
soma̍ḥ | viśvā̍ni | a̱ta̱sā | vanā̍ni | na | a̱rvāk | indra̍m | pra̱ti̱-mānā̍ni | de̱bhu̱ḥ ||10.89.5||

10.89.6a na yasya̱ dyāvā̍pṛthi̱vī na dhanva̱ nāntari̍kṣa̱ṁ nādra̍ya̱ḥ somo̍ akṣāḥ |
10.89.6c yada̍sya ma̱nyura̍dhinī̱yamā̍naḥ śṛ̱ṇāti̍ vī̱ḻu ru̱jati̍ sthi̱rāṇi̍ ||

na | yasya̍ | dyāvā̍pṛthi̱vī iti̍ | na | dhanva̍ | na | a̱ntari̍kṣam | na | adra̍yaḥ | soma̍ḥ | a̱kṣā̱riti̍ |
yat | a̱sya̱ | ma̱nyuḥ | a̱dhi̱-nī̱yamā̍naḥ | śṛ̱ṇāti̍ | vī̱ḻu | ru̱jati̍ | sthi̱rāṇi̍ ||10.89.6||

10.89.7a ja̱ghāna̍ vṛ̱traṁ svadhi̍ti̱rvane̍va ru̱roja̱ puro̱ ara̍da̱nna sindhū̍n |
10.89.7c bi̱bheda̍ gi̱riṁ nava̱minna ku̱mbhamā gā indro̍ akṛṇuta sva̱yugbhi̍ḥ ||

ja̱ghāna̍ | vṛ̱tram | sva-dhi̍tiḥ | vanā̍-iva | ru̱roja̍ | pura̍ḥ | ara̍dat | na | sindhū̍n |
bi̱bheda̍ | gi̱rim | nava̍m | it | na | ku̱mbham | ā | gāḥ | indra̍ḥ | a̱kṛ̱ṇu̱ta̱ | sva̱yuk-bhi̍ḥ ||10.89.7||

10.89.8a tvaṁ ha̱ tyadṛ̍ṇa̱yā i̍ndra̱ dhīro̱'sirna parva̍ vṛji̱nā śṛ̍ṇāsi |
10.89.8c pra ye mi̱trasya̱ varu̍ṇasya̱ dhāma̱ yuja̱ṁ na janā̍ mi̱nanti̍ mi̱tram ||

tvam | ha̱ | tyat | ṛ̱ṇa̱-yāḥ | i̱ndra̱ | dhīra̍ḥ | a̱siḥ | na | parva̍ | vṛ̱ji̱nā | śṛ̱ṇā̱si̱ |
pra | ye | mi̱trasya̍ | varu̍ṇasya | dhāma̍ | yuja̍m | na | janā̍ḥ | mi̱nanti̍ | mi̱tram ||10.89.8||

10.89.9a pra ye mi̱traṁ prārya̱maṇa̍ṁ du̱revā̱ḥ pra sa̱ṁgira̱ḥ pra varu̍ṇaṁ mi̱nanti̍ |
10.89.9c nya1̱̍mitre̍ṣu va̱dhami̍ndra̱ tumra̱ṁ vṛṣa̱nvṛṣā̍ṇamaru̱ṣaṁ śi̍śīhi ||

pra | ye | mi̱tram | pra | a̱rya̱maṇa̍m | du̱ḥ-evā̍ḥ | pra | sa̱m-gira̍ḥ | pra | varu̍ṇam | mi̱nanti̍ |
ni | a̱mitre̍ṣu | va̱dham | i̱ndra̱ | tumra̍m | vṛṣa̍n | vṛṣā̍ṇam | a̱ru̱ṣam | śi̱śī̱hi̱ ||10.89.9||

10.89.10a indro̍ di̱va indra̍ īśe pṛthi̱vyā indro̍ a̱pāmindra̱ itparva̍tānām |
10.89.10c indro̍ vṛ̱dhāmindra̱ inmedhi̍rāṇā̱mindra̱ḥ kṣeme̱ yoge̱ havya̱ indra̍ḥ ||

indra̍ḥ | di̱vaḥ | indra̍ḥ | ī̱śe̱ | pṛ̱thi̱vyāḥ | indra̍ḥ | a̱pām | indra̍ḥ | it | parva̍tānām |
indra̍ḥ | vṛ̱dhām | indra̍ḥ | it | medhi̍rāṇām | indra̍ḥ | kṣeme̍ | yoge̍ | havya̍ḥ | indra̍ḥ ||10.89.10||

10.89.11a prāktubhya̱ indra̱ḥ pra vṛ̱dho aha̍bhya̱ḥ prāntari̍kṣā̱tpra sa̍mu̱drasya̍ dhā̱seḥ |
10.89.11c pra vāta̍sya̱ pratha̍sa̱ḥ pra jmo antā̱tpra sindhu̍bhyo ririce̱ pra kṣi̱tibhya̍ḥ ||

pra | a̱ktu-bhya̍ḥ | indra̍ḥ | pra | vṛ̱dhaḥ | aha̍-bhyaḥ | pra | a̱ntari̍kṣāt | pra | sa̱mu̱drasya̍ | dhā̱seḥ |
pra | vāta̍sya | pratha̍saḥ | pra | jmaḥ | antā̍t | pra | sindhu̍-bhyaḥ | ri̱ri̱ce̱ | pra | kṣi̱ti-bhya̍ḥ ||10.89.11||

10.89.12a pra śośu̍catyā u̱ṣaso̱ na ke̱tura̍si̱nvā te̍ vartatāmindra he̱tiḥ |
10.89.12c aśme̍va vidhya di̱va ā sṛ̍jā̱nastapi̍ṣṭhena̱ heṣa̍sā̱ drogha̍mitrān ||

pra | śośu̍catyāḥ | u̱ṣasa̍ḥ | na | ke̱tuḥ | a̱si̱nvā | te̱ | va̱rta̱tā̱m | i̱ndra̱ | he̱tiḥ |
aśmā̍-iva | vi̱dhya̱ | di̱vaḥ | ā | sṛ̱jā̱naḥ | tapi̍ṣṭhena | heṣa̍sā | drogha̍-mitrān ||10.89.12||

10.89.13a anvaha̱ māsā̱ anvidvanā̱nyanvoṣa̍dhī̱ranu̱ parva̍tāsaḥ |
10.89.13c anvindra̱ṁ roda̍sī vāvaśā̱ne anvāpo̍ ajihata̱ jāya̍mānam ||

anu̍ | aha̍ | māsā̍ḥ | anu̍ | it | vanā̍ni | anu̍ | oṣa̍dhīḥ | anu̍ | parva̍tāsaḥ |
anu̍ | indra̍m | roda̍sī̱ iti̍ | vā̱va̱śā̱ne iti̍ | anu̍ | āpa̍ḥ | a̱ji̱ha̱ta̱ | jāya̍mānam ||10.89.13||

10.89.14a karhi̍ svi̱tsā ta̍ indra ce̱tyāsa̍da̱ghasya̱ yadbhi̱nado̱ rakṣa̱ eṣa̍t |
10.89.14c mi̱tra̱kruvo̱ yacchasa̍ne̱ na gāva̍ḥ pṛthi̱vyā ā̱pṛga̍mu̱yā śaya̍nte ||

karhi̍ | svi̱t | sā | te̱ | i̱ndra̱ | ce̱tyā | a̱sa̱t | a̱ghasya̍ | yat | bhi̱nada̍ḥ | rakṣa̍ḥ | ā̱-īṣa̍t |
mi̱tra̱-kruva̍ḥ | yat | śasa̍ne | na | gāva̍ḥ | pṛ̱thi̱vyāḥ | ā̱-pṛk | a̱mu̱yā | śaya̍nte ||10.89.14||

10.89.15a śa̱trū̱yanto̍ a̱bhi ye na̍stata̱sre mahi̱ vrādha̍nta oga̱ṇāsa̍ indra |
10.89.15c a̱ndhenā̱mitrā̱stama̍sā sacantāṁ sujyo̱tiṣo̍ a̱ktava̱stām̐ a̱bhi ṣyu̍ḥ ||

śa̱tru̱-yanta̍ḥ | a̱bhi | ye | na̱ḥ | ta̱ta̱sre | mahi̍ | vrādha̍ntaḥ | o̱ga̱ṇāsa̍ḥ | i̱ndra̱ |
a̱ndhena̍ | a̱mitrā̍ḥ | tama̍sā | sa̱ca̱ntā̱m | su̱-jyo̱tiṣa̍ḥ | a̱ktava̍ḥ | tān | a̱bhi | syu̱riti̍ syuḥ ||10.89.15||

10.89.16a pu̱rūṇi̱ hi tvā̱ sava̍nā̱ janā̍nā̱ṁ brahmā̍ṇi̱ manda̍ngṛṇa̱tāmṛṣī̍ṇām |
10.89.16c i̱māmā̱ghoṣa̱nnava̍sā̱ sahū̍tiṁ ti̱ro viśvā̱m̐ arca̍to yāhya̱rvāṅ ||

pu̱rūṇi̍ | hi | tvā̱ | sava̍nā | janā̍nām | brahmā̍ṇi | manda̍n | gṛ̱ṇa̱tām | ṛṣī̍ṇām |
i̱mām | ā̱-ghoṣa̍n | ava̍sā | sa-hū̍tim | ti̱raḥ | viśvā̍n | arca̍taḥ | yā̱hi̱ | a̱rvāṅ ||10.89.16||

10.89.17a e̱vā te̍ va̱yami̍ndra bhuñjatī̱nāṁ vi̱dyāma̍ sumatī̱nāṁ navā̍nām |
10.89.17c vi̱dyāma̱ vasto̱rava̍sā gṛ̱ṇanto̍ vi̱śvāmi̍trā u̱ta ta̍ indra nū̱nam ||

e̱va | te̱ | va̱yam | i̱ndra̱ | bhu̱ñja̱tī̱nām | vi̱dyāma̍ | su̱-ma̱tī̱nām | navā̍nām |
vi̱dyāma̍ | vasto̍ḥ | ava̍sā | gṛ̱ṇanta̍ḥ | vi̱śvāmi̍trāḥ | u̱ta | te̱ | i̱ndra̱ | nū̱nam ||10.89.17||

10.89.18a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.89.18c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||10.89.18||


10.90.1a sa̱hasra̍śīrṣā̱ puru̍ṣaḥ sahasrā̱kṣaḥ sa̱hasra̍pāt |
10.90.1c sa bhūmi̍ṁ vi̱śvato̍ vṛ̱tvātya̍tiṣṭhaddaśāṅgu̱lam ||

sa̱hasra̍-śīrṣā | puru̍ṣaḥ | sa̱ha̱sra̱-a̱kṣaḥ | sa̱hasra̍-pāt |
saḥ | bhūmi̍m | vi̱śvata̍ḥ | vṛ̱tvā | ati̍ | a̱ti̱ṣṭha̱t | da̱śa̱-a̱ṅgu̱lam ||10.90.1||

10.90.2a puru̍ṣa e̱vedaṁ sarva̱ṁ yadbhū̱taṁ yacca̱ bhavya̍m |
10.90.2c u̱tāmṛ̍ta̱tvasyeśā̍no̱ yadanne̍nāti̱roha̍ti ||

puru̍ṣaḥ | e̱va | i̱dam | sarva̍m | yat | bhū̱tam | yat | ca̱ | bhavya̍m |
u̱ta | a̱mṛ̱ta̱-tvasya̍ | īśā̍naḥ | yat | anne̍na | a̱ti̱-roha̍ti ||10.90.2||

10.90.3a e̱tāvā̍nasya mahi̱māto̱ jyāyā̍m̐śca̱ pūru̍ṣaḥ |
10.90.3c pādo̍'sya̱ viśvā̍ bhū̱tāni̍ tri̱pāda̍syā̱mṛta̍ṁ di̱vi ||

e̱tāvā̍n | a̱sya̱ | ma̱hi̱mā | ata̍ḥ | jyāyā̍n | ca̱ | puru̍ṣaḥ |
pāda̍ḥ | a̱sya̱ | viśvā̍ | bhū̱tāni̍ | tri̱-pāt | a̱sya̱ | a̱mṛta̍m | di̱vi ||10.90.3||

10.90.4a tri̱pādū̱rdhva udai̱tpuru̍ṣa̱ḥ pādo̍'sye̱hābha̍va̱tpuna̍ḥ |
10.90.4c tato̱ viṣva̱ṅvya̍krāmatsāśanānaśa̱ne a̱bhi ||

tri̱-pāt | ū̱rdhva | ut | ai̱t | puru̍ṣaḥ | pāda̍ḥ | a̱sya̱ | i̱ha | a̱bha̱va̱t | puna̱riti̍ |
tata̍ḥ | viṣva̍ṅ | vi | a̱krā̱ma̱t | sā̱śa̱nā̱na̱śa̱ne iti̍ | a̱bhi ||10.90.4||

10.90.5a tasmā̍dvi̱rāḻa̍jāyata vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
10.90.5c sa jā̱to atya̍ricyata pa̱ścādbhūmi̱matho̍ pu̱raḥ ||

tasmā̍t | vi̱-rāṭ | a̱jā̱ya̱ta̱ | vi̱-rāja̍ḥ | adhi̍ | puru̍ṣaḥ |
saḥ | jā̱taḥ | ati̍ | a̱ri̱cya̱ta̱ | pa̱ścāt | bhūmi̍m | atho̱ iti̍ | pu̱raḥ ||10.90.5||

10.90.6a yatpuru̍ṣeṇa ha̱viṣā̍ de̱vā ya̱jñamata̍nvata |
10.90.6c va̱sa̱nto a̍syāsī̱dājya̍ṁ grī̱ṣma i̱dhmaḥ śa̱raddha̱viḥ ||

yat | puru̍ṣeṇa | ha̱viṣā̍ | de̱vāḥ | ya̱jñam | ata̍nvata |
va̱sa̱ntaḥ | a̱sya̱ | ā̱sī̱t | ājya̍m | grī̱ṣmaḥ | i̱dmaḥ | śa̱rat | ha̱viḥ ||10.90.6||

10.90.7a taṁ ya̱jñaṁ ba̱rhiṣi̱ praukṣa̱npuru̍ṣaṁ jā̱tama̍gra̱taḥ |
10.90.7c tena̍ de̱vā a̍yajanta sā̱dhyā ṛṣa̍yaśca̱ ye ||

tam | ya̱jñam | ba̱rhiṣi̍ | pra | au̱kṣa̱n | puru̍ṣam | jā̱tam | a̱gra̱taḥ |
tena̍ | de̱vāḥ | a̱ya̱ja̱nta̱ | sā̱dhyāḥ | ṛṣa̍yaḥ | ca̱ | ye ||10.90.7||

10.90.8a tasmā̍dya̱jñātsa̍rva̱huta̱ḥ saṁbhṛ̍taṁ pṛṣadā̱jyam |
10.90.8c pa̱śūntām̐śca̍kre vāya̱vyā̍nāra̱ṇyāngrā̱myāśca̱ ye ||

tasmā̍t | ya̱jñāt | sa̱rva̱-huta̍ḥ | sam-bhṛ̍tam | pṛ̱ṣa̱t-ā̱jyam |
pa̱śūn | tān | ca̱kre̱ | vā̱ya̱vyā̍n | ā̱ra̱ṇyān | grā̱myāḥ | ca̱ | ye ||10.90.8||

10.90.9a tasmā̍dya̱jñātsa̍rva̱huta̱ ṛca̱ḥ sāmā̍ni jajñire |
10.90.9c chandā̍ṁsi jajñire̱ tasmā̱dyaju̱stasmā̍dajāyata ||

tasmā̍t | ya̱jñāt | sa̱rva̱-huta̍ḥ | ṛca̍ḥ | sāmā̍ni | ja̱jñi̱re̱ |
chandā̍ṁsi | ja̱jñi̱re̱ | tasmā̍t | yaju̍ḥ | tasmā̍t | a̱jā̱ya̱ta̱ ||10.90.9||

10.90.10a tasmā̱daśvā̍ ajāyanta̱ ye ke co̍bha̱yāda̍taḥ |
10.90.10c gāvo̍ ha jajñire̱ tasmā̱ttasmā̍jjā̱tā a̍jā̱vaya̍ḥ ||

tasmā̍t | aśvā̍ḥ | a̱jā̱ya̱nta̱ | ye | ke | ca̱ | u̱bha̱yāda̍taḥ |
gāva̍ḥ | ha̱ | ja̱jñi̱re̱ | tasmā̍t | tasmā̍t | jā̱tāḥ | a̱jā̱vaya̍ḥ ||10.90.10||

10.90.11a yatpuru̍ṣa̱ṁ vyada̍dhuḥ kati̱dhā vya̍kalpayan |
10.90.11c mukha̱ṁ kima̍sya̱ kau bā̱hū kā ū̱rū pādā̍ ucyete ||

yat | puru̍ṣam | vi | ada̍dhuḥ | ka̱ti̱dhā | vi | a̱ka̱lpa̱ya̱n |
mukha̍m | kim | a̱sya̱ | kau | bā̱hū iti̍ | kau | ū̱rū iti̍ | pādau̍ | u̱cye̱te̱ iti̍ ||10.90.11||

10.90.12a brā̱hma̱ṇo̍'sya̱ mukha̍māsīdbā̱hū rā̍ja̱nya̍ḥ kṛ̱taḥ |
10.90.12c ū̱rū tada̍sya̱ yadvaiśya̍ḥ pa̱dbhyāṁ śū̱dro a̍jāyata ||

brā̱hma̱ṇaḥ | a̱sya̱ | mukha̍m | ā̱sī̱t | bā̱hū iti̍ | rā̱ja̱nya̍ḥ | kṛ̱taḥ |
ū̱rū iti̍ | tat | a̱sya̱ | yat | vaiśya̍ḥ | pa̱t-bhyām | śū̱draḥ | a̱jā̱ya̱ta̱ ||10.90.12||

10.90.13a ca̱ndramā̱ mana̍so jā̱taścakṣo̱ḥ sūryo̍ ajāyata |
10.90.13c mukhā̱dindra̍ścā̱gniśca̍ prā̱ṇādvā̱yura̍jāyata ||

ca̱ndramā̍ḥ | mana̍saḥ | jā̱taḥ | cakṣo̍ḥ | sūrya̍ḥ | a̱jā̱ya̱ta̱ |
mukhā̍t | indra̍ḥ | ca̱ | a̱gniḥ | ca̱ | prā̱ṇāt | vā̱yuḥ | a̱jā̱ya̱ta̱ ||10.90.13||

10.90.14a nābhyā̍ āsīda̱ntari̍kṣaṁ śī̱rṣṇo dyauḥ sama̍vartata |
10.90.14c pa̱dbhyāṁ bhūmi̱rdiśa̱ḥ śrotrā̱ttathā̍ lo̱kām̐ a̍kalpayan ||

nābhyā̍ḥ | ā̱sī̱t | a̱ntari̍kṣam | śī̱rṣṇaḥ | dyauḥ | sam | a̱va̱rta̱ta̱ |
pa̱t-bhyām | bhūmi̍ḥ | diśa̍ḥ | śrotrā̍t | tathā̍ | lo̱kān | a̱ka̱lpa̱ya̱n ||10.90.14||

10.90.15a sa̱ptāsyā̍sanpari̱dhaya̱striḥ sa̱pta sa̱midha̍ḥ kṛ̱tāḥ |
10.90.15c de̱vā yadya̱jñaṁ ta̍nvā̱nā aba̍dhna̱npuru̍ṣaṁ pa̱śum ||

sa̱pta | a̱sya̱ | ā̱sa̱n | pa̱ri̱-dhaya̍ḥ | triḥ | sa̱pta | sa̱m-idha̍ḥ | kṛ̱tāḥ |
de̱vāḥ | yat | ya̱jñam | ta̱nvā̱nāḥ | aba̍dhnan | puru̍ṣam | pa̱śum ||10.90.15||

10.90.16a ya̱jñena̍ ya̱jñama̍yajanta de̱vāstāni̱ dharmā̍ṇi pratha̱mānyā̍san |
10.90.16c te ha̱ nāka̍ṁ mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

ya̱jñena̍ | ya̱jñam | a̱ya̱ja̱nta̱ | de̱vāḥ | tāni̍ | dharmā̍ṇi | pra̱tha̱māni̍ | ā̱sa̱n |
te | ha̱ | nāka̍m | ma̱hi̱māna̍ḥ | sa̱ca̱nta̱ | yatra̍ | pūrve̍ | sā̱dhyāḥ | santi̍ | de̱vāḥ ||10.90.16||


10.91.1a saṁ jā̍gṛ̱vadbhi̱rjara̍māṇa idhyate̱ dame̱ damū̍nā i̱ṣaya̍nni̱ḻaspa̱de |
10.91.1c viśva̍sya̱ hotā̍ ha̱viṣo̱ vare̍ṇyo vi̱bhurvi̱bhāvā̍ su̱ṣakhā̍ sakhīya̱te ||

sam | jā̱gṛ̱vat-bhi̍ḥ | jara̍māṇaḥ | i̱dhya̱te̱ | dame̍ | damū̍nāḥ | i̱ṣaya̍n | i̱ḻaḥ | pa̱de |
viśva̍sya | hotā̍ | ha̱viṣa̍ḥ | vare̍ṇyaḥ | vi̱-bhuḥ | vi̱bhā-vā̍ | su̱-sakhā̍ | sa̱khi̱-ya̱te ||10.91.1||

10.91.2a sa da̍rśata̱śrīrati̍thirgṛ̱hegṛ̍he̱ vane̍vane śiśriye takva̱vīri̍va |
10.91.2c jana̍ṁjana̱ṁ janyo̱ nāti̍ manyate̱ viśa̱ ā kṣe̍ti vi̱śyo̱3̱̍ viśa̍ṁviśam ||

saḥ | da̱rśa̱ta̱-śrīḥ | ati̍thiḥ | gṛ̱he-gṛ̍he | vane̍-vane | śi̱śri̱ye̱ | ta̱kva̱vīḥ-i̍va |
jana̍m-janam | janya̍ḥ | na | ati̍ | ma̱nya̱te̱ | viśa̍ḥ | ā | kṣe̱ti̱ | vi̱śya̍ḥ | viśa̍m-viśam ||10.91.2||

10.91.3a su̱dakṣo̱ dakṣai̱ḥ kratu̍nāsi su̱kratu̱ragne̍ ka̱viḥ kāvye̍nāsi viśva̱vit |
10.91.3c vasu̱rvasū̍nāṁ kṣayasi̱ tvameka̱ iddyāvā̍ ca̱ yāni̍ pṛthi̱vī ca̱ puṣya̍taḥ ||

su̱-dakṣa̍ḥ | dakṣai̍ḥ | kratu̍nā | a̱si̱ | su̱-kratu̍ḥ | agne̍ | ka̱viḥ | kāvye̍na | a̱si̱ | vi̱śva̱-vit |
vasu̍ḥ | vasū̍nām | kṣa̱ya̱si̱ | tvam | eka̍ḥ | it | dyāvā̍ | ca̱ | yāni̍ | pṛ̱thi̱vī iti̍ | ca̱ | puṣya̍taḥ ||10.91.3||

10.91.4a pra̱jā̱nanna̍gne̱ tava̱ yoni̍mṛ̱tviya̱miḻā̍yāspa̱de ghṛ̱tava̍nta̱māsa̍daḥ |
10.91.4c ā te̍ cikitra u̱ṣasā̍mi̱veta̍yo're̱pasa̱ḥ sūrya̍syeva ra̱śmaya̍ḥ ||

pra̱-jā̱nan | a̱gne̱ | tava̍ | yoni̍m | ṛ̱tviya̍m | iḻā̍yāḥ | pa̱de | ghṛ̱ta-va̍ntam | ā | a̱sa̱da̱ḥ |
ā | te̱ | ci̱ki̱tre̱ | u̱ṣasā̍m-iva | eta̍yaḥ | a̱re̱pasa̍ḥ | sūrya̍sya-iva | ra̱śmaya̍ḥ ||10.91.4||

10.91.5a tava̱ śriyo̍ va̱rṣya̍syeva vi̱dyuta̍ści̱trāści̍kitra u̱ṣasā̱ṁ na ke̱tava̍ḥ |
10.91.5c yadoṣa̍dhīra̱bhisṛ̍ṣṭo̱ vanā̍ni ca̱ pari̍ sva̱yaṁ ci̍nu̱ṣe anna̍mā̱sye̍ ||

tava̍ | śriya̍ḥ | va̱rṣya̍sya-iva | vi̱-dyuta̍ḥ | ci̱trāḥ | ci̱ki̱tre̱ | u̱ṣasā̍m | na | ke̱tava̍ḥ |
yat | oṣa̍dhīḥ | a̱bhi-sṛ̍ṣṭaḥ | vanā̍ni | ca̱ | pari̍ | sva̱yam | ci̱nu̱ṣe | anna̍m | ā̱sye̍ ||10.91.5||

10.91.6a tamoṣa̍dhīrdadhire̱ garbha̍mṛ̱tviya̱ṁ tamāpo̍ a̱gniṁ ja̍nayanta mā̱tara̍ḥ |
10.91.6c tamitsa̍mā̱naṁ va̱nina̍śca vī̱rudho̱'ntarva̍tīśca̱ suva̍te ca vi̱śvahā̍ ||

tam | oṣa̍dhīḥ | da̱dhi̱re̱ | garbha̍m | ṛ̱tviya̍m | tam | āpa̍ḥ | a̱gnim | ja̱na̱ya̱nta̱ | mā̱tara̍ḥ |
tam | it | sa̱mā̱nam | va̱nina̍ḥ | ca̱ | vī̱rudha̍ḥ | a̱ntaḥ-va̍tīḥ | ca̱ | suva̍te | ca̱ | vi̱śvahā̍ ||10.91.6||

10.91.7a vāto̍padhūta iṣi̱to vaśā̱m̐ anu̍ tṛ̱ṣu yadannā̱ vevi̍ṣadvi̱tiṣṭha̍se |
10.91.7c ā te̍ yatante ra̱thyo̱3̱̍ yathā̱ pṛtha̱kchardhā̍ṁsyagne a̱jarā̍ṇi̱ dhakṣa̍taḥ ||

vāta̍-upadhūtaḥ | i̱ṣi̱taḥ | vaśā̍n | anu̍ | tṛ̱ṣu | yat | annā̍ | vevi̍ṣat | vi̱-tiṣṭha̍se |
ā | te̱ | ya̱ta̱nte̱ | ra̱thya̍ḥ | yathā̍ | pṛtha̍k | śardhā̍ṁsi | a̱gne̱ | a̱jarā̍ṇi | dhakṣa̍taḥ ||10.91.7||

10.91.8a me̱dhā̱kā̱raṁ vi̱datha̍sya pra̱sādha̍nama̱gniṁ hotā̍raṁ pari̱bhūta̍maṁ ma̱tim |
10.91.8c tamidarbhe̍ ha̱viṣyā sa̍mā̱namittaminma̱he vṛ̍ṇate̱ nānyaṁ tvat ||

me̱dhā̱-kā̱ram | vi̱datha̍sya | pra̱-sādha̍nam | a̱gnim | hotā̍ram | pa̱ri̱-bhūta̍mam | ma̱tim |
tam | it | arbhe̍ | ha̱viṣi̍ | ā | sa̱mā̱nam | it | tam | it | ma̱he | vṛ̱ṇa̱te̱ | na | a̱nyam | tvat ||10.91.8||

10.91.9a tvāmidatra̍ vṛṇate tvā̱yavo̱ hotā̍ramagne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.91.9c yadde̍va̱yanto̱ dadha̍ti̱ prayā̍ṁsi te ha̱viṣma̍nto̱ mana̍vo vṛ̱ktaba̍rhiṣaḥ ||

tvām | it | atra̍ | vṛ̱ṇa̱te̱ | tvā̱-yava̍ḥ | hotā̍ram | a̱gne̱ | vi̱dathe̍ṣu | ve̱dhasa̍ḥ |
yat | de̱va̱-yanta̍ḥ | dadha̍ti | prayā̍ṁsi | te̱ | ha̱viṣma̍ntaḥ | mana̍vaḥ | vṛ̱kta-ba̍rhiṣaḥ ||10.91.9||

10.91.10a tavā̍gne ho̱traṁ tava̍ po̱tramṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvama̱gnidṛ̍tāya̱taḥ |
10.91.10c tava̍ praśā̱straṁ tvama̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiśca no̱ dame̍ ||

tava̍ | a̱gne̱ | ho̱tram | tava̍ | po̱tram | ṛ̱tviya̍m | tava̍ | ne̱ṣṭram | tvam | a̱gnit | ṛ̱ta̱-ya̱taḥ |
tava̍ | pra̱-śā̱stram | tvam | a̱dhva̱ri̱-ya̱si̱ | bra̱hmā | ca̱ | asi̍ | gṛ̱ha-pa̍tiḥ | ca̱ | na̱ḥ | dame̍ ||10.91.10||

10.91.11a yastubhya̍magne a̱mṛtā̍ya̱ martya̍ḥ sa̱midhā̱ dāśa̍du̱ta vā̍ ha̱viṣkṛ̍ti |
10.91.11c tasya̱ hotā̍ bhavasi̱ yāsi̍ dū̱tya1̱̍mupa̍ brūṣe̱ yaja̍syadhvarī̱yasi̍ ||

yaḥ | tubhya̍m | a̱gne̱ | a̱mṛtā̍ya | martya̍ḥ | sa̱m-idhā̍ | dāśa̍t | u̱ta | vā̱ | ha̱viḥ-kṛ̍ti |
tasya̍ | hotā̍ | bha̱va̱si̱ | yāsi̍ | dū̱tya̍m | upa̍ | brū̱ṣe̱ | yaja̍si | a̱dhva̱ri̱-yasi̍ ||10.91.11||

10.91.12a i̱mā a̍smai ma̱tayo̱ vāco̍ a̱smadām̐ ṛco̱ gira̍ḥ suṣṭu̱taya̱ḥ sama̍gmata |
10.91.12c va̱sū̱yavo̱ vasa̍ve jā̱tave̍dase vṛ̱ddhāsu̍ ci̱dvardha̍no̱ yāsu̍ cā̱kana̍t ||

i̱māḥ | a̱smai̱ | ma̱taya̍ḥ | vāca̍ḥ | a̱smat | ā | ṛca̍ḥ | gira̍ḥ | su̱-stu̱taya̍ḥ | sam | a̱gma̱ta̱ |
va̱su̱-yava̍ḥ | vasa̍ve | jā̱ta-ve̍dase | vṛ̱ddhāsu̍ | ci̱t | vardha̍naḥ | yāsu̍ | cā̱kana̍t ||10.91.12||

10.91.13a i̱māṁ pra̱tnāya̍ suṣṭu̱tiṁ navī̍yasīṁ vo̱ceya̍masmā uśa̱te śṛ̱ṇotu̍ naḥ |
10.91.13c bhū̱yā anta̍rā hṛ̱dya̍sya ni̱spṛśe̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

i̱mām | pra̱tnāya̍ | su̱-stu̱tim | navī̍yasīm | vo̱ceya̍m | a̱smai̱ | u̱śa̱te | śṛ̱ṇotu̍ | na̱ḥ |
bhū̱yāḥ | anta̍rā | hṛ̱di | a̱sya̱ | ni̱-spṛśe̍ | jā̱yā-i̍va | patye̍ | u̱śa̱tī | su̱-vāsā̍ḥ ||10.91.13||

10.91.14a yasmi̱nnaśvā̍sa ṛṣa̱bhāsa̍ u̱kṣaṇo̍ va̱śā me̱ṣā a̍vasṛ̱ṣṭāsa̱ āhu̍tāḥ |
10.91.14c kī̱lā̱la̱pe soma̍pṛṣṭhāya ve̱dhase̍ hṛ̱dā ma̱tiṁ ja̍naye̱ cāru̍ma̱gnaye̍ ||

yasmi̍n | aśvā̍saḥ | ṛ̱ṣa̱bhāsa̍ḥ | u̱kṣaṇa̍ḥ | va̱śāḥ | me̱ṣāḥ | a̱va̱-sṛ̱ṣṭāsa̍ḥ | ā-hu̍tāḥ |
kī̱lā̱la̱-pe | soma̍-pṛṣṭhāya | ve̱dhase̍ | hṛ̱dā | ma̱tim | ja̱na̱ye̱ | cāru̍m | a̱gnaye̍ ||10.91.14||

10.91.15a ahā̍vyagne ha̱virā̱sye̍ te sru̱cī̍va ghṛ̱taṁ ca̱mvī̍va̱ soma̍ḥ |
10.91.15c vā̱ja̱sani̍ṁ ra̱yima̱sme su̱vīra̍ṁ praśa̱staṁ dhe̍hi ya̱śasa̍ṁ bṛ̱hanta̍m ||

ahā̍vi | a̱gne̱ | ha̱viḥ | ā̱sye̍ | te̱ | sru̱ci-i̍va | ghṛ̱tam | ca̱mvi̍-iva | soma̍ḥ |
vā̱ja̱-sani̍m | ra̱yim | a̱sme iti̍ | su̱-vīra̍m | pra̱-śa̱stam | dhe̱hi̱ | ya̱śasa̍m | bṛ̱hanta̍m ||10.91.15||


10.92.1a ya̱jñasya̍ vo ra̱thya̍ṁ vi̱śpati̍ṁ vi̱śāṁ hotā̍rama̱ktorati̍thiṁ vi̱bhāva̍sum |
10.92.1c śoca̱ñchuṣkā̍su̱ hari̍ṇīṣu̱ jarbhu̍ra̱dvṛṣā̍ ke̱turya̍ja̱to dyāma̍śāyata ||

ya̱jñasya̍ | va̱ḥ | ra̱thya̍m | vi̱śpati̍m | vi̱śām | hotā̍ram | a̱ktoḥ | ati̍thim | vi̱bhā-va̍sum |
śoca̍n | śuṣkā̍su | hari̍ṇīṣu | jarbhu̍rat | vṛṣā̍ | ke̱tuḥ | ya̱ja̱taḥ | dyām | a̱śā̱ya̱ta̱ ||10.92.1||

10.92.2a i̱mama̍ñja̱spāmu̱bhaye̍ akṛṇvata dha̱rmāṇa̍ma̱gniṁ vi̱datha̍sya̱ sādha̍nam |
10.92.2c a̱ktuṁ na ya̱hvamu̱ṣasa̍ḥ pu̱rohi̍ta̱ṁ tanū̱napā̍tamaru̱ṣasya̍ niṁsate ||

i̱mam | a̱ñja̱ḥ-pām | u̱bhaye̍ | a̱kṛ̱ṇva̱ta̱ | dha̱rmāṇa̍m | a̱gnim | vi̱datha̍sya | sādha̍nam |
a̱ktum | na | ya̱hvam | u̱ṣasa̍ḥ | pu̱raḥ-hi̍tam | tanū̱3̱̍-napā̍tam | a̱ru̱ṣasya̍ | ni̱ṁsa̱te̱ ||10.92.2||

10.92.3a baḻa̍sya nī̱thā vi pa̱ṇeśca̍ manmahe va̱yā a̍sya̱ prahu̍tā āsu̱ratta̍ve |
10.92.3c ya̱dā gho̱rāso̍ amṛta̱tvamāśa̱tādijjana̍sya̱ daivya̍sya carkiran ||

baṭ | a̱sya̱ | nī̱thā | vi | pa̱ṇeḥ | ca̱ | ma̱nma̱he̱ | va̱yāḥ | a̱sya̱ | pra-hu̍tāḥ | ā̱su̱ḥ | atta̍ve |
ya̱dā | gho̱rāsa̍ḥ | a̱mṛ̱ta̱-tvam | āśa̍ta | āt | it | jana̍sya | daivya̍sya | ca̱rki̱ra̱n ||10.92.3||

10.92.4a ṛ̱tasya̱ hi prasi̍ti̱rdyauru̱ru vyaco̱ namo̍ ma̱hya1̱̍rama̍ti̱ḥ panī̍yasī |
10.92.4c indro̍ mi̱tro varu̍ṇa̱ḥ saṁ ci̍kitri̱re'tho̱ bhaga̍ḥ savi̱tā pū̱tada̍kṣasaḥ ||

ṛ̱tasya̍ | hi | pra-si̍tiḥ | dyauḥ | u̱ru | vyaca̍ḥ | nama̍ḥ | ma̱hī | a̱rama̍tiḥ | panī̍yasī |
indra̍ḥ | mi̱traḥ | varu̍ṇaḥ | sam | ci̱ki̱tri̱re̱ | atho̱ iti̍ | bhaga̍ḥ | sa̱vi̱tā | pū̱ta-da̍kṣasaḥ ||10.92.4||

10.92.5a pra ru̱dreṇa̍ ya̱yinā̍ yanti̱ sindha̍vasti̱ro ma̱hīma̱rama̍tiṁ dadhanvire |
10.92.5c yebhi̱ḥ pari̍jmā pari̱yannu̱ru jrayo̱ vi roru̍vajja̱ṭhare̱ viśva̍mu̱kṣate̍ ||

pra | ru̱dreṇa̍ | ya̱yinā̍ | ya̱nti̱ | sindha̍vaḥ | ti̱raḥ | ma̱hīm | a̱rama̍tim | da̱dha̱nvi̱re̱ |
yebhi̍ḥ | pari̍-jmā | pa̱ri̱-yan | u̱ru | jraya̍ḥ | vi | roru̍vat | ja̱ṭhare̍ | viśva̍m | u̱kṣate̍ ||10.92.5||

10.92.6a krā̱ṇā ru̱drā ma̱ruto̍ vi̱śvakṛ̍ṣṭayo di̱vaḥ śye̱nāso̱ asu̍rasya nī̱ḻaya̍ḥ |
10.92.6c tebhi̍ścaṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mendro̍ de̱vebhi̍rarva̱śebhi̱rarva̍śaḥ ||

krā̱ṇāḥ | ru̱drāḥ | ma̱ruta̍ḥ | vi̱śva-kṛ̍ṣṭayaḥ | di̱vaḥ | śye̱nāsa̍ḥ | asu̍rasya | nī̱ḻaya̍ḥ |
tebhi̍ḥ | ca̱ṣṭe̱ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā | indra̍ḥ | de̱vebhi̍ḥ | a̱rva̱śebhi̍ḥ | arva̍śaḥ ||10.92.6||

10.92.7a indre̱ bhuja̍ṁ śaśamā̱nāsa̍ āśata̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaśca̱ pauṁsye̍ |
10.92.7c pra ye nva̍syā̱rhaṇā̍ tatakṣi̱re yuja̱ṁ vajra̍ṁ nṛ̱ṣada̍neṣu kā̱rava̍ḥ ||

indre̍ | bhuja̍m | śa̱śa̱mā̱nāsa̍ḥ | ā̱śa̱ta̱ | sūra̍ḥ | dṛśī̍ke | vṛṣa̍ṇaḥ | ca̱ | pauṁsye̍ |
pra | ye | nu | a̱sya̱ | a̱rhaṇā̍ | ta̱ta̱kṣi̱re | yuja̍m | vajra̍m | nṛ̱-sada̍neṣu | kā̱rava̍ḥ ||10.92.7||

10.92.8a sūra̍ści̱dā ha̱rito̍ asya rīrama̱dindrā̱dā kaści̍dbhayate̱ tavī̍yasaḥ |
10.92.8c bhī̱masya̱ vṛṣṇo̍ ja̱ṭharā̍dabhi̱śvaso̍ di̱vedi̍ve̱ sahu̍riḥ sta̱nnabā̍dhitaḥ ||

sūra̍ḥ | ci̱t | ā | ha̱rita̍ḥ | a̱sya̱ | rī̱ra̱ma̱t | indrā̍t | ā | kaḥ | ci̱t | bha̱ya̱te̱ | tavī̍yasaḥ |
bhī̱masya̍ | vṛṣṇa̍ḥ | ja̱ṭharā̍t | a̱bhi̱-śvasa̍ḥ | di̱ve-di̍ve | sahu̍riḥ | sta̱n | abā̍dhitaḥ ||10.92.8||

10.92.9a stoma̍ṁ vo a̱dya ru̱drāya̱ śikva̍se kṣa̱yadvī̍rāya̱ nama̍sā didiṣṭana |
10.92.9c yebhi̍ḥ śi̱vaḥ svavā̍m̐ eva̱yāva̍bhirdi̱vaḥ siṣa̍kti̱ svaya̍śā̱ nikā̍mabhiḥ ||

stoma̍m | va̱ḥ | a̱dya | ru̱drāya̍ | śikva̍se | kṣa̱yat-vī̍rāya | nama̍sā | di̱di̱ṣṭa̱na̱ |
yebhi̍ḥ | śi̱vaḥ | sva-vā̍n | e̱va̱yāva̍-bhiḥ | di̱vaḥ | sisa̍kti | sva-ya̍śāḥ | nikā̍ma-bhiḥ ||10.92.9||

10.92.10a te hi pra̱jāyā̱ abha̍ranta̱ vi śravo̱ bṛha̱spati̍rvṛṣa̱bhaḥ soma̍jāmayaḥ |
10.92.10c ya̱jñairatha̍rvā pratha̱mo vi dhā̍rayadde̱vā dakṣai̱rbhṛga̍va̱ḥ saṁ ci̍kitrire ||

te | hi | pra̱-jāyā̍ḥ | abha̍ranta | vi | śrava̍ḥ | bṛha̱spati̍ḥ | vṛ̱ṣa̱bhaḥ | soma̍-jāmayaḥ |
ya̱jñaiḥ | atha̍rvā | pra̱tha̱maḥ | vi | dhā̱ra̱ya̱t | de̱vāḥ | dakṣai̍ḥ | bhṛga̍vaḥ | sam | ci̱ki̱tri̱re̱ ||10.92.10||

10.92.11a te hi dyāvā̍pṛthi̱vī bhūri̍retasā̱ narā̱śaṁsa̱ścatu̍raṅgo ya̱mo'di̍tiḥ |
10.92.11c de̱vastvaṣṭā̍ draviṇo̱dā ṛ̍bhu̱kṣaṇa̱ḥ pra ro̍da̱sī ma̱ruto̱ viṣṇu̍rarhire ||

te | hi | dyāvā̍pṛthi̱vī iti̍ | bhūri̍-retasā | narā̱śaṁsa̍ḥ | catu̍ḥ-aṅgaḥ | ya̱maḥ | adi̍tiḥ |
de̱vaḥ | tvaṣṭā̍ | dra̱vi̱ṇa̱ḥ-dāḥ | ṛ̱bhu̱kṣaṇa̍ḥ | pra | ro̱da̱sī iti̍ | ma̱ruta̍ḥ | viṣṇu̍ḥ | a̱rhi̱re̱ ||10.92.11||

10.92.12a u̱ta sya na̍ u̱śijā̍murvi̱yā ka̱virahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani |
10.92.12c sūryā̱māsā̍ vi̱cara̍ntā divi̱kṣitā̍ dhi̱yā śa̍mīnahuṣī a̱sya bo̍dhatam ||

u̱ta | syaḥ | na̱ḥ | u̱śijā̍m | u̱rvi̱yā | ka̱viḥ | ahi̍ḥ | śṛ̱ṇo̱tu̱ | bu̱dhnya̍ḥ | havī̍mani |
sūryā̱māsā̍ | vi̱-cara̍ntā | di̱vi̱-kṣitā̍ | dhi̱yā | śa̱mī̱na̱hu̱ṣī̱ iti̍ | a̱sya | bo̱dha̱ta̱m ||10.92.12||

10.92.13a pra na̍ḥ pū̱ṣā ca̱ratha̍ṁ vi̱śvade̍vyo̱'pāṁ napā̍davatu vā̱yuri̱ṣṭaye̍ |
10.92.13c ā̱tmāna̱ṁ vasyo̍ a̱bhi vāta̍marcata̱ tada̍śvinā suhavā̱ yāma̍ni śrutam ||

pra | na̱ḥ | pū̱ṣā | ca̱ratha̍m | vi̱śva-de̍vyaḥ | a̱pām | napā̍t | a̱va̱tu̱ | vā̱yuḥ | i̱ṣṭaye̍ |
ā̱tmāna̍m | vasya̍ḥ | a̱bhi | vāta̍m | a̱rca̱ta̱ | tat | a̱śvi̱nā̱ | su̱-ha̱vā̱ | yāma̍ni | śru̱ta̱m ||10.92.13||

10.92.14a vi̱śāmā̱sāmabha̍yānāmadhi̱kṣita̍ṁ gī̱rbhiru̱ svaya̍śasaṁ gṛṇīmasi |
10.92.14c gnābhi̱rviśvā̍bhi̱radi̍timana̱rvaṇa̍ma̱ktoryuvā̍naṁ nṛ̱maṇā̱ adhā̱ pati̍m ||

vi̱śām | ā̱sām | abha̍yānām | a̱dhi̱-kṣita̍m | gī̱ḥ-bhiḥ | ū̱m̐ iti̍ | sva-ya̍śasam | gṛ̱ṇī̱ma̱si̱ |
gnābhi̍ḥ | viśvā̍bhiḥ | adi̍tim | a̱na̱rvaṇa̍m | a̱ktoḥ | yuvā̍nam | nṛ̱-manā̍ḥ | adha̍ | pati̍m ||10.92.14||

10.92.15a rebha̱datra̍ ja̱nuṣā̱ pūrvo̱ aṅgi̍rā̱ grāvā̍ṇa ū̱rdhvā a̱bhi ca̍kṣuradhva̱ram |
10.92.15c yebhi̱rvihā̍yā̱ abha̍vadvicakṣa̱ṇaḥ pātha̍ḥ su̱meka̱ṁ svadhi̍ti̱rvana̍nvati ||

rebha̍t | atra̍ | ja̱nuṣā̍ | pūrva̍ḥ | aṅgi̍rāḥ | grāvā̍ṇaḥ | ū̱rdhvā̍ḥ | a̱bhi | ca̱kṣu̱ḥ | a̱dhva̱ram |
yebhi̍ḥ | vi-hā̍yāḥ | abha̍vat | vi̱-ca̱kṣa̱ṇaḥ | pātha̍ḥ | su̱-meka̍m | sva-dhi̍tiḥ | vana̍n-vati ||10.92.15||


10.93.1a mahi̍ dyāvāpṛthivī bhūtamu̱rvī nārī̍ ya̱hvī na roda̍sī̱ sada̍ṁ naḥ |
10.93.1c tebhi̍rnaḥ pāta̱ṁ sahya̍sa e̱bhirna̍ḥ pātaṁ śū̱ṣaṇi̍ ||

mahi̍ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | bhū̱ta̱m | u̱rvī iti̍ | nārī̱ iti̍ | ya̱hvī iti̍ | na | roda̍sī̱ iti̍ | sada̍m | na̱ḥ |
tebhi̍ḥ | na̱ḥ | pā̱ta̱m | sahya̍saḥ | e̱bhiḥ | na̱ḥ | pā̱ta̱m | śū̱ṣaṇi̍ ||10.93.1||

10.93.2a ya̱jñeya̍jñe̱ sa martyo̍ de̱vāntsa̍paryati |
10.93.2c yaḥ su̱mnairdī̍rgha̱śrutta̍ma ā̱vivā̍satyenān ||

ya̱jñe-ya̍jñe | saḥ | martya̍ḥ | de̱vān | sa̱pa̱rya̱ti̱ |
yaḥ | su̱mnaiḥ | dī̱rgha̱śrut-ta̍maḥ | ā̱-vivā̍sāti | e̱nā̱n ||10.93.2||

10.93.3a viśve̍ṣāmirajyavo de̱vānā̱ṁ vārma̱haḥ |
10.93.3c viśve̱ hi vi̱śvama̍haso̱ viśve̍ ya̱jñeṣu̍ ya̱jñiyā̍ḥ ||

viśve̍ṣām | i̱ra̱jya̱va̱ḥ | de̱vānā̍m | vāḥ | ma̱haḥ |
viśve̍ | hi | vi̱śva-ma̍hasaḥ | viśve̍ | ya̱jñeṣu̍ | ya̱jñiyā̍ḥ ||10.93.3||

10.93.4a te ghā̱ rājā̍no a̱mṛta̍sya ma̱ndrā a̍rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā |
10.93.4c kadru̱dro nṛ̱ṇāṁ stu̱to ma̱ruta̍ḥ pū̱ṣaṇo̱ bhaga̍ḥ ||

te | gha̱ | rājā̍naḥ | a̱mṛta̍sya | ma̱ndrāḥ | a̱rya̱mā | mi̱traḥ | varu̍ṇaḥ | pari̍-jmā |
kat | ru̱draḥ | nṛ̱ṇām | stu̱taḥ | ma̱ruta̍ḥ | pū̱ṣaṇa̍ḥ | bhaga̍ḥ ||10.93.4||

10.93.5a u̱ta no̱ nakta̍ma̱pāṁ vṛ̍ṣaṇvasū̱ sūryā̱māsā̱ sada̍nāya sadha̱nyā̍ |
10.93.5c sacā̱ yatsādye̍ṣā̱mahi̍rbu̱dhneṣu̍ bu̱dhnya̍ḥ ||

u̱ta | na̱ḥ | nakta̍m | a̱pām | vṛ̱ṣa̱ṇva̱sū̱ iti̍ vṛṣaṇ-vasū | sūryā̱māsā̍ | sada̍nāya | sa̱-dha̱nyā̍ |
sacā̍ | yat | sādi̍ | e̱ṣā̱m | ahi̍ḥ | bu̱dhneṣu̍ | bu̱dhnya̍ḥ ||10.93.5||

10.93.6a u̱ta no̍ de̱vāva̱śvinā̍ śu̱bhaspatī̱ dhāma̍bhirmi̱trāvaru̍ṇā uruṣyatām |
10.93.6c ma̱haḥ sa rā̱ya eṣa̱te'ti̱ dhanve̍va duri̱tā ||

u̱ta | na̱ḥ | de̱vau | a̱śvinā̍ | śu̱bhaḥ | patī̱ iti̍ | dhāma̍-bhiḥ | mi̱trāvaru̍ṇau | u̱ru̱ṣya̱tā̱m |
ma̱haḥ | saḥ | rā̱yaḥ | ā | ī̱ṣa̱te̱ | ati̍ | dhanva̍-iva | du̱ḥ-i̱tā ||10.93.6||

10.93.7a u̱ta no̍ ru̱drā ci̍nmṛḻatāma̱śvinā̱ viśve̍ de̱vāso̱ ratha̱spati̱rbhaga̍ḥ |
10.93.7c ṛ̱bhurvāja̍ ṛbhukṣaṇa̱ḥ pari̍jmā viśvavedasaḥ ||

u̱ta | na̱ḥ | ru̱drā | ci̱t | mṛ̱ḻa̱tā̱m | a̱śvinā̍ | viśve̍ | de̱vāsa̍ḥ | ratha̱ḥpati̍ḥ | bhaga̍ḥ |
ṛ̱bhuḥ | vāja̍ḥ | ṛ̱bhu̱kṣa̱ṇa̱ḥ | pari̍-jmā | vi̱śva̱-ve̱da̱sa̱ḥ ||10.93.7||

10.93.8a ṛ̱bhurṛ̍bhu̱kṣā ṛ̱bhurvi̍dha̱to mada̱ ā te̱ harī̍ jūjuvā̱nasya̍ vā̱jinā̍ |
10.93.8c du̱ṣṭara̱ṁ yasya̱ sāma̍ ci̱dṛdha̍gya̱jño na mānu̍ṣaḥ ||

ṛ̱bhuḥ | ṛ̱bhu̱kṣāḥ | ṛ̱bhuḥ | vi̱dha̱taḥ | mada̍ḥ | ā | te̱ | harī̱ iti̍ | jū̱ju̱vā̱nasya̍ | vā̱jinā̍ |
du̱stara̍m | yasya̍ | sāma̍ | ci̱t | ṛdha̍k | ya̱jñaḥ | na | mānu̍ṣaḥ ||10.93.8||

10.93.9a kṛ̱dhī no̱ ahra̍yo deva savita̱ḥ sa ca̍ stuṣe ma̱ghonā̍m |
10.93.9c sa̱ho na̱ indro̱ vahni̍bhi̱rnye̍ṣāṁ carṣaṇī̱nāṁ ca̱kraṁ ra̱śmiṁ na yo̍yuve ||

kṛ̱dhi | na̱ḥ | ahra̍yaḥ | de̱va̱ | sa̱vi̱ta̱riti̍ | saḥ | ca̱ | stu̱ṣe̱ | ma̱ghonā̍m |
sa̱ho iti̍ | na̱ḥ | indra̍ḥ | vahni̍-bhiḥ | ni | e̱ṣā̱m | ca̱rṣa̱ṇī̱nām | ca̱kram | ra̱śmim | na | yo̱yu̱ve̱ ||10.93.9||

10.93.10a aiṣu̍ dyāvāpṛthivī dhātaṁ ma̱hada̱sme vī̱reṣu̍ vi̱śvaca̍rṣaṇi̱ śrava̍ḥ |
10.93.10c pṛ̱kṣaṁ vāja̍sya sā̱taye̍ pṛ̱kṣaṁ rā̱yota tu̱rvaṇe̍ ||

ā | e̱ṣu̱ | dyā̱vā̱pṛ̱thi̱vī̱ iti̍ | dhā̱ta̱m | ma̱hat | a̱sme iti̍ | vī̱reṣu̍ | vi̱śva-ca̍rṣaṇi | śrava̍ḥ |
pṛ̱kṣam | vāja̍sya | sā̱taye̍ | pṛ̱kṣam | rā̱yā | u̱ta | tu̱rvaṇe̍ ||10.93.10||

10.93.11a e̱taṁ śaṁsa̍mindrāsma̱yuṣṭvaṁ kūci̱tsanta̍ṁ sahasāvanna̱bhiṣṭa̍ye |
10.93.11c sadā̍ pāhya̱bhiṣṭa̍ye me̱datā̍ṁ ve̱datā̍ vaso ||

e̱tam | śaṁsa̍m | i̱ndra̱ | a̱sma̱-yuḥ | tvam | kū-ci̍t | santa̍m | sa̱ha̱sā̱-va̱n | a̱bhiṣṭa̍ye | sadā̍ | pā̱hi̱ | a̱bhiṣṭa̍ye |
me̱datā̍m | ve̱datā̍ | va̱so̱ iti̍ ||10.93.11||

10.93.12a e̱taṁ me̱ stoma̍ṁ ta̱nā na sūrye̍ dyu̱tadyā̍mānaṁ vāvṛdhanta nṛ̱ṇām |
10.93.12c sa̱ṁvana̍na̱ṁ nāśvya̱ṁ taṣṭe̱vāna̍pacyutam ||

e̱tam | me̱ | stoma̍m | ta̱nā | na | sūrye̍ | dyu̱tat-yā̍mānam | va̱vṛ̱dha̱nta̱ | nṛ̱ṇām |
sa̱m-vana̍nam | na | aśvya̍m | taṣṭā̍-iva | ana̍pa-cyutam ||10.93.12||

10.93.13a vā̱varta̱ yeṣā̍ṁ rā̱yā yu̱ktaiṣā̍ṁ hira̱ṇyayī̍ |
10.93.13c ne̱madhi̍tā̱ na pauṁsyā̱ vṛthe̍va vi̱ṣṭāntā̍ ||

va̱varta̍ | yeṣā̍m | rā̱yā | yu̱ktā | e̱ṣā̱m | hi̱ra̱ṇyayī̍ |
ne̱ma-dhi̍tā | na | pauṁsyā̍ | vṛthā̍-iva | vi̱ṣṭa-a̍ntā ||10.93.13||

10.93.14a pra taddu̱ḥśīme̱ pṛtha̍vāne ve̱ne pra rā̱me vo̍ca̱masu̍re ma̱ghava̍tsu |
10.93.14c ye yu̱ktvāya̱ pañca̍ śa̱tāsma̱yu pa̱thā vi̱śrāvye̍ṣām ||

pra | tat | du̱ḥ-śīme̍ | pṛtha̍vāne | ve̱ne | pra | rā̱me | vo̱ca̱m | asu̍re | ma̱ghava̍t-su |
ye | yu̱ktvāya̍ | pañca̍ | śa̱tā | a̱sma̱-yu | pa̱thā | vi̱-śrāvi̍ | e̱ṣā̱m ||10.93.14||

10.93.15a adhīnnvatra̍ sapta̱tiṁ ca̍ sa̱pta ca̍ |
10.93.15b sa̱dyo di̍diṣṭa̱ tānva̍ḥ sa̱dyo di̍diṣṭa pā̱rthyaḥ sa̱dyo di̍diṣṭa māya̱vaḥ ||

adhi̍ | it | nu | atra̍ | sa̱pta̱tim | ca̱ | sa̱pta | ca̱ |
sa̱dyaḥ | di̱di̱ṣṭa̱ | tānva̍ḥ | sa̱dyaḥ | di̱di̱ṣṭa̱ | pā̱rthyaḥ | sa̱dyaḥ | di̱di̱ṣṭa̱ | mā̱ya̱vaḥ ||10.93.15||


10.94.1a praite va̍dantu̱ pra va̱yaṁ va̍dāma̱ grāva̍bhyo̱ vāca̍ṁ vadatā̱ vada̍dbhyaḥ |
10.94.1c yada̍drayaḥ parvatāḥ sā̱kamā̱śava̱ḥ śloka̱ṁ ghoṣa̱ṁ bhara̱thendrā̍ya so̱mina̍ḥ ||

pra | e̱te | va̱da̱ntu̱ | pra | va̱yam | va̱dā̱ma̱ | grāva̍-bhyaḥ | vāca̍m | va̱da̱ta̱ | vada̍t-bhyaḥ |
yat | a̱dra̱ya̱ḥ | pa̱rva̱tā̱ḥ | sā̱kam | ā̱śava̱ḥ | śloka̍m | ghoṣa̍m | bhara̍tha | indrā̍ya | so̱mina̍ḥ ||10.94.1||

10.94.2a e̱te va̍danti śa̱tava̍tsa̱hasra̍vada̱bhi kra̍ndanti̱ hari̍tebhirā̱sabhi̍ḥ |
10.94.2c vi̱ṣṭvī grāvā̍ṇaḥ su̱kṛta̍ḥ sukṛ̱tyayā̱ hotu̍ści̱tpūrve̍ havi̱radya̍māśata ||

e̱te | va̱da̱nti̱ | śa̱ta-va̍t | sa̱hasra̍-vat | a̱bhi | kra̱nda̱nti̱ | hari̍tebhiḥ | ā̱sa-bhi̍ḥ |
vi̱ṣṭvī | grāvā̍ṇaḥ | su̱-kṛta̍ḥ | su̱-kṛ̱tyayā̍ | hotu̍ḥ | ci̱t | pūrve̍ | ha̱vi̱ḥ-adya̍m | ā̱śa̱ta̱ ||10.94.2||

10.94.3a e̱te va̍da̱ntyavi̍danna̱nā madhu̱ nyū̍ṅkhayante̱ adhi̍ pa̱kva āmi̍ṣi |
10.94.3c vṛ̱kṣasya̱ śākhā̍maru̱ṇasya̱ bapsa̍ta̱ste sūbha̍rvā vṛṣa̱bhāḥ prema̍rāviṣuḥ ||

e̱te | va̱da̱nti̱ | avi̍dan | a̱nā | madhu̍ | ni | ū̱ṅkha̱ya̱nte̱ | adhi̍ | pa̱kve | āmi̍ṣi |
vṛ̱kṣasya̍ | śākhā̍m | a̱ru̱ṇasya̍ | bapsa̍taḥ | te̱ | sūbha̍rvāḥ | vṛ̱ṣa̱bhāḥ | pra | ī̱m | a̱rā̱vi̱ṣu̱ḥ ||10.94.3||

10.94.4a bṛ̱hadva̍danti madi̱reṇa̍ ma̱ndinendra̱ṁ krośa̍nto'vidanna̱nā madhu̍ |
10.94.4c sa̱ṁrabhyā̱ dhīrā̱ḥ svasṛ̍bhiranartiṣurāgho̱ṣaya̍ntaḥ pṛthi̱vīmu̍pa̱bdibhi̍ḥ ||

bṛ̱hat | va̱da̱nti̱ | ma̱di̱reṇa̍ | ma̱ndinā̍ | indra̍m | krośa̍ntaḥ | a̱vi̱da̱n | a̱nā | madhu̍ |
sa̱m-rabhya̍ | dhīrā̍ḥ | svasṛ̍-bhiḥ | a̱na̱rti̱ṣu̱ḥ | ā̱-gho̱ṣaya̍ntaḥ | pṛ̱thi̱vīm | u̱pa̱bdi-bhi̍ḥ ||10.94.4||

10.94.5a su̱pa̱rṇā vāca̍makra̱topa̱ dyavyā̍kha̱re kṛṣṇā̍ iṣi̱rā a̍nartiṣuḥ |
10.94.5c nya1̱̍ṅni ya̱ntyupa̍rasya niṣkṛ̱taṁ pu̱rū reto̍ dadhire sūrya̱śvita̍ḥ ||

su̱-pa̱rṇāḥ | vāca̍m | a̱kra̱ta̱ | upa̍ | dyavi̍ | ā̱-kha̱re | kṛṣṇā̍ḥ | i̱ṣi̱rāḥ | a̱na̱rti̱ṣu̱ḥ |
nya̍k | ni | ya̱nti̱ | upa̍rasya | ni̱ḥ-kṛ̱tam | pu̱ru | reta̍ḥ | da̱dhi̱re̱ | sū̱rya̱-śvita̍ḥ ||10.94.5||

10.94.6a u̱grā i̍va pra̱vaha̍ntaḥ sa̱māya̍muḥ sā̱kaṁ yu̱ktā vṛṣa̍ṇo̱ bibhra̍to̱ dhura̍ḥ |
10.94.6c yacchva̱santo̍ jagrasā̱nā arā̍viṣuḥ śṛ̱ṇva e̍ṣāṁ pro̱thatho̱ arva̍tāmiva ||

u̱grāḥ-i̍va | pra̱-vaha̍ntaḥ | sa̱m-āya̍muḥ | sā̱kam | yu̱ktāḥ | vṛṣa̍ṇaḥ | bibhra̍taḥ | dhura̍ḥ |
yat | śva̱santa̍ḥ | ja̱gra̱sā̱nāḥ | arā̍viṣuḥ | śṛ̱ṇve | e̱ṣā̱m | pro̱thatha̍ḥ | arva̍tām-iva ||10.94.6||

10.94.7a daśā̍vanibhyo̱ daśa̍kakṣyebhyo̱ daśa̍yoktrebhyo̱ daśa̍yojanebhyaḥ |
10.94.7c daśā̍bhīśubhyo arcatā̱jare̍bhyo̱ daśa̱ dhuro̱ daśa̍ yu̱ktā vaha̍dbhyaḥ ||

daśā̍vani-bhyaḥ | daśa̍-kakṣyebhyaḥ | daśa̍-yoktrebhyaḥ | daśa̍-yojanebhyaḥ |
daśā̍bhīśu-bhyaḥ | a̱rca̱ta̱ | a̱jare̍bhyaḥ | daśa̍ | dhura̍ḥ | daśa̍ | yu̱ktāḥ | vaha̍t-bhyaḥ ||10.94.7||

10.94.8a te adra̍yo̱ daśa̍yantrāsa ā̱śava̱steṣā̍mā̱dhāna̱ṁ parye̍ti harya̱tam |
10.94.8c ta ū̍ su̱tasya̍ so̱myasyāndha̍so̱ṁ'śoḥ pī̱yūṣa̍ṁ pratha̱masya̍ bhejire ||

te | adra̍yaḥ | daśa̍-yantrāsaḥ | ā̱śava̍ḥ | teṣā̍m | ā̱-dhāna̍m | pari̍ | e̱ti̱ | ha̱rya̱tam |
te | ū̱m̐ iti̍ | su̱tasya̍ | so̱myasya̍ | andha̍saḥ | a̱ṁśoḥ | pī̱yūṣa̍m | pra̱tha̱masya̍ | bhe̱ji̱re̱ ||10.94.8||

10.94.9a te so̱mādo̱ harī̱ indra̍sya niṁsate̱ṁ'śuṁ du̱hanto̱ adhyā̍sate̱ gavi̍ |
10.94.9c tebhi̍rdu̱gdhaṁ pa̍pi̱vāntso̱myaṁ madhvindro̍ vardhate̱ pratha̍te vṛṣā̱yate̍ ||

te | so̱ma̱-ada̍ḥ | harī̱ iti̍ | indra̍sya | ni̱ṁsa̱te̱ | a̱ṁśum | du̱hanta̍ḥ | adhi̍ | ā̱sa̱te̱ | gavi̍ |
tebhi̍ḥ | du̱gdham | pa̱pi̱-vān | so̱myam | madhu̍ | indra̍ḥ | va̱rdha̱te̱ | pratha̍te | vṛ̱ṣa̱-yate̍ ||10.94.9||

10.94.10a vṛṣā̍ vo a̱ṁśurna kilā̍ riṣātha̱neḻā̍vanta̱ḥ sada̱mitstha̱nāśi̍tāḥ |
10.94.10c rai̱va̱tyeva̱ maha̍sā̱ cāra̍vaḥ sthana̱ yasya̍ grāvāṇo̱ aju̍ṣadhvamadhva̱ram ||

vṛṣā̍ | va̱ḥ | a̱ṁśuḥ | na | kila̍ | ri̱ṣā̱tha̱na̱ | iḻā̍-vantaḥ | sada̍m | it | stha̱na̱ | āśi̍tāḥ |
rai̱va̱tyā-i̍va | maha̍sā | cāra̍vaḥ | stha̱na̱ | yasya̍ | grā̱vā̱ṇa̱ḥ | aju̍ṣadhvam | a̱dhva̱ram ||10.94.10||

10.94.11a tṛ̱di̱lā atṛ̍dilāso̱ adra̍yo'śrama̱ṇā aśṛ̍thitā̱ amṛ̍tyavaḥ |
10.94.11c a̱nā̱tu̱rā a̱jarā̱ḥ sthāma̍viṣṇavaḥ supī̱vaso̱ atṛ̍ṣitā̱ atṛ̍ṣṇajaḥ ||

tṛ̱di̱lāḥ | atṛ̍dilāsaḥ | adra̍yaḥ | a̱śra̱ma̱ṇāḥ | aśṛ̍thitāḥ | amṛ̍tyavaḥ |
a̱nā̱tu̱rāḥ | a̱jarā̍ḥ | stha̱ | ama̍viṣṇavaḥ | su̱-pī̱vasa̍ḥ | atṛ̍ṣitāḥ | atṛ̍ṣṇa-jaḥ ||10.94.11||

10.94.12a dhru̱vā e̱va va̍ḥ pi̱taro̍ yu̱geyu̍ge̱ kṣema̍kāmāsa̱ḥ sada̍so̱ na yu̍ñjate |
10.94.12c a̱ju̱ryāso̍ hari̱ṣāco̍ ha̱ridra̍va̱ ā dyāṁ rave̍ṇa pṛthi̱vīma̍śuśravuḥ ||

dhru̱vāḥ | e̱va | va̱ḥ | pi̱tara̍ḥ | yu̱ge-yu̍ge | kṣema̍-kāmāsaḥ | sada̍saḥ | na | yu̱ñja̱te̱ |
a̱ju̱ryāsa̍ḥ | ha̱ri̱-sāca̍ḥ | ha̱ridra̍vaḥ | ā | dyām | rave̍ṇa | pṛ̱thi̱vīm | a̱śu̱śra̱vu̱ḥ ||10.94.12||

10.94.13a tadidva̍da̱ntyadra̍yo vi̱moca̍ne̱ yāma̍nnañja̱spā i̍va̱ ghedu̍pa̱bdibhi̍ḥ |
10.94.13c vapa̍nto̱ bīja̍miva dhānyā̱kṛta̍ḥ pṛ̱ñcanti̱ soma̱ṁ na mi̍nanti̱ bapsa̍taḥ ||

tat | it | va̱da̱nti̱ | adra̍yaḥ | vi̱-moca̍ne | yāma̍n | a̱ñja̱ḥpāḥ-i̍va | gha̱ | it | u̱pa̱bdi-bhi̍ḥ |
vapa̍ntaḥ | bīja̍m-iva | dhā̱nya̱-kṛta̍ḥ | pṛ̱ñcanti̍ | soma̍m | na | mi̱na̱nti̱ | bapsa̍taḥ ||10.94.13||

10.94.14a su̱te a̍dhva̱re adhi̱ vāca̍makra̱tā krī̱ḻayo̱ na mā̱tara̍ṁ tu̱danta̍ḥ |
10.94.14c vi ṣū mu̍ñcā suṣu̱vuṣo̍ manī̱ṣāṁ vi va̍rtantā̱madra̍ya̱ścāya̍mānāḥ ||

su̱te | a̱dhva̱re | adhi̍ | vāca̍m | a̱kra̱ta̱ | ā | krī̱ḻaya̍ḥ | na | mā̱tara̍m | tu̱danta̍ḥ |
vi | su | mu̱ñca̱ | su̱su̱-vuṣa̍ḥ | ma̱nī̱ṣām | vi | va̱rta̱ntā̱m | adra̍yaḥ | cāya̍mānāḥ ||10.94.14||


10.95.1a ha̱ye jāye̱ mana̍sā̱ tiṣṭha̍ ghore̱ vacā̍ṁsi mi̱śrā kṛ̍ṇavāvahai̱ nu |
10.95.1c na nau̱ mantrā̱ anu̍ditāsa e̱te maya̍skara̱npara̍tare ca̱nāha̍n ||

ha̱ye | jāye̍ | mana̍sā | tiṣṭha̍ | gho̱re̱ | vacā̍ṁsi | mi̱śrā | kṛ̱ṇa̱vā̱va̱hai̱ | nu |
na | nau̱ | mantrā̍ḥ | anu̍ditāsaḥ | e̱te | maya̍ḥ | ka̱ra̱n | para̍-tare | ca̱na | aha̍n ||10.95.1||

10.95.2a kime̱tā vā̱cā kṛ̍ṇavā̱ tavā̱haṁ prākra̍miṣamu̱ṣasā̍magri̱yeva̍ |
10.95.2c purū̍rava̱ḥ puna̱rasta̱ṁ pare̍hi durāpa̱nā vāta̍ ivā̱hama̍smi ||

kim | e̱tā | vā̱cā | kṛ̱ṇa̱va̱ | tava̍ | a̱ham | pra | a̱kra̱mi̱ṣa̱m | u̱ṣasā̍m | a̱gri̱yā-i̍va |
purū̍ravaḥ | puna̍ḥ | asta̍m | parā̍ | i̱hi̱ | du̱ḥ-ā̱pa̱nā | vāta̍ḥ-iva | a̱ham | a̱smi̱ ||10.95.2||

10.95.3a iṣu̱rna śri̱ya i̍ṣu̱dhera̍sa̱nā go̱ṣāḥ śa̍ta̱sā na raṁhi̍ḥ |
10.95.3c a̱vīre̱ kratau̱ vi da̍vidyuta̱nnorā̱ na mā̱yuṁ ci̍tayanta̱ dhuna̍yaḥ ||

iṣu̍ḥ | na | śri̱ye | i̱ṣu̱-dheḥ | a̱sa̱nā | go̱-sāḥ | śa̱ta̱-sāḥ | na | raṁhi̍ḥ |
a̱vīre̍ | kratau̍ | vi | da̱vi̱dyu̱ta̱t | na | urā̍ | na | mā̱yum | ci̱ta̱ya̱nta̱ | dhuna̍yaḥ ||10.95.3||

10.95.4a sā vasu̱ dadha̍tī̱ śvaśu̍rāya̱ vaya̱ uṣo̱ yadi̱ vaṣṭyanti̍gṛhāt |
10.95.4c asta̍ṁ nanakṣe̱ yasmi̍ñcā̱kandivā̱ nakta̍ṁ śnathi̱tā vai̍ta̱sena̍ ||

sā | vasu̍ | dadha̍tī | śvaśu̍rāya | vaya̍ḥ | uṣa̍ḥ | yadi̍ | vaṣṭi̍ | anti̍-gṛhāt |
asta̍m | na̱na̱kṣe̱ | yasmi̍n | cā̱kan | divā̍ | nakta̍m | śna̱thi̱tā | vai̱ta̱sena̍ ||10.95.4||

10.95.5a triḥ sma̱ māhna̍ḥ śnathayo vaita̱seno̱ta sma̱ me'vya̍tyai pṛṇāsi |
10.95.5c purū̍ra̱vo'nu̍ te̱ keta̍māya̱ṁ rājā̍ me vīra ta̱nva1̱̍stadā̍sīḥ ||

triḥ | sma̱ | mā̱ | ahna̍ḥ | śna̱tha̱ya̱ḥ | vai̱ta̱sena̍ | u̱ta | sma̱ | me̱ | avya̍tyai | pṛ̱ṇā̱si̱ |
purū̍ravaḥ | anu̍ | te̱ | keta̍m | ā̱ya̱m | rājā̍ | me̱ | vī̱ra̱ | ta̱nva̍ḥ | tat | ā̱sī̱ḥ ||10.95.5||

10.95.6a yā su̍jū̱rṇiḥ śreṇi̍ḥ su̱mnaā̍pirhra̱deca̍kṣu̱rna gra̱nthinī̍ cara̱ṇyuḥ |
10.95.6c tā a̱ñjayo̍'ru̱ṇayo̱ na sa̍sruḥ śri̱ye gāvo̱ na dhe̱navo̍'navanta ||

yā | su̱-jū̱rṇiḥ | śreṇi̍ḥ | su̱mne-ā̍piḥ | hra̱de-ca̍kṣuḥ | na | gra̱nthinī̍ | ca̱ra̱ṇyuḥ |
tāḥ | a̱ñjaya̍ḥ | a̱ru̱ṇaya̍ḥ | na | sa̱sru̱ḥ | śri̱ye | gāva̍ḥ | na | dhe̱nava̍ḥ | a̱na̱va̱nta̱ ||10.95.6||

10.95.7a sama̍smi̱ñjāya̍māna āsata̱ gnā u̱tema̍vardhanna̱dya1̱̍ḥ svagū̍rtāḥ |
10.95.7c ma̱he yattvā̍ purūravo̱ raṇā̱yāva̍rdhayandasyu̱hatyā̍ya de̱vāḥ ||

sam | a̱smi̱n | jāya̍māne | ā̱sa̱ta̱ | gnāḥ | u̱ta | ī̱m | a̱va̱rdha̱n | na̱dya̍ḥ | sva-gū̍rtāḥ |
ma̱he | yat | tvā̱ | pu̱rū̱ra̱va̱ḥ | raṇā̍ya | ava̍rdhayan | da̱syu̱-hatyā̍ya | de̱vāḥ ||10.95.7||

10.95.8a sacā̱ yadā̍su̱ jaha̍tī̱ṣvatka̱mamā̍nuṣīṣu̱ mānu̍ṣo ni̱ṣeve̍ |
10.95.8c apa̍ sma̱ matta̱rasa̍ntī̱ na bhu̱jyustā a̍trasanratha̱spṛśo̱ nāśvā̍ḥ ||

sacā̍ | yat | ā̱su̱ | jaha̍tīṣu | atka̍m | amā̍nuṣīṣu | mānu̍ṣaḥ | ni̱-seve̍ |
apa̍ | sma̱ | mat | ta̱rasa̍ntī | na | bhu̱jyuḥ | tāḥ | a̱tra̱sa̱n | ra̱tha̱-spṛśa̍ḥ | na | aśvā̍ḥ ||10.95.8||

10.95.9a yadā̍su̱ marto̍ a̱mṛtā̍su ni̱spṛksaṁ kṣo̱ṇībhi̱ḥ kratu̍bhi̱rna pṛ̱ṅkte |
10.95.9c tā ā̱tayo̱ na ta̱nva̍ḥ śumbhata̱ svā aśvā̍so̱ na krī̱ḻayo̱ danda̍śānāḥ ||

yat | ā̱su̱ | marta̍ḥ | a̱mṛtā̍su | ni̱-spṛk | sam | kṣo̱ṇībhi̍ḥ | kratu̍-bhiḥ | na | pṛ̱ṅkte |
tāḥ | ā̱taya̍ḥ | na | ta̱nva̍ḥ | śu̱mbha̱ta̱ | svāḥ | aśvā̍saḥ | na | krī̱ḻaya̍ḥ | danda̍śānāḥ ||10.95.9||

10.95.10a vi̱dyunna yā pata̍ntī̱ davi̍dyo̱dbhara̍ntī me̱ apyā̱ kāmyā̍ni |
10.95.10c jani̍ṣṭo a̱po narya̱ḥ sujā̍ta̱ḥ prorvaśī̍ tirata dī̱rghamāyu̍ḥ ||

vi̱-dyut | na | yā | pata̍ntī | davi̍dyot | bhara̍ntī | me̱ | apyā̍ | kāmyā̍ni |
jani̍ṣṭo̱ iti̍ | a̱paḥ | narya̍ḥ | su-jā̍taḥ | pra | u̱rvaśī̍ | ti̱ra̱ta̱ | dī̱rgham | āyu̍ḥ ||10.95.10||

10.95.11a ja̱jñi̱ṣa i̱tthā go̱pīthyā̍ya̱ hi da̱dhātha̱ tatpu̍rūravo ma̱ oja̍ḥ |
10.95.11c aśā̍saṁ tvā vi̱duṣī̱ sasmi̱nnaha̱nna ma̱ āśṛ̍ṇo̱ḥ kima̱bhugva̍dāsi ||

ja̱jñi̱ṣe | i̱tthā | go̱-pīthyā̍ya | hi | da̱dhātha̍ | tat | pu̱rū̱ra̱va̱ḥ | me̱ | oja̍ḥ |
aśā̍sam | tvā̱ | vi̱duṣī̍ | sasmi̍n | aha̍n | na | me̱ | ā | a̱śṛ̱ṇo̱ḥ | kim | a̱bhuk | va̱dā̱si̱ ||10.95.11||

10.95.12a ka̱dā sū̱nuḥ pi̱tara̍ṁ jā̱ta i̍cchācca̱krannāśru̍ vartayadvijā̱nan |
10.95.12c ko daṁpa̍tī̱ sama̍nasā̱ vi yū̍yo̱dadha̱ yada̱gniḥ śvaśu̍reṣu̱ dīda̍yat ||

ka̱dā | sū̱nuḥ | pi̱tara̍m | jā̱taḥ | i̱cchā̱t | ca̱kran | na | aśru̍ | va̱rta̱ya̱t | vi̱-jā̱nan |
kaḥ | daṁpa̍tī̱ iti̱ dam-pa̍tī | sa-ma̍nasā | vi | yū̱yo̱t | adha̍ | yat | a̱gniḥ | śvaśu̍reṣu | dīda̍yat ||10.95.12||

10.95.13a prati̍ bravāṇi va̱rtaya̍te̱ aśru̍ ca̱kranna kra̍ndadā̱dhye̍ śi̱vāyai̍ |
10.95.13c pra tatte̍ hinavā̱ yatte̍ a̱sme pare̱hyasta̍ṁ na̱hi mū̍ra̱ māpa̍ḥ ||

prati̍ | bra̱vā̱ṇi̱ | va̱rtaya̍te | aśru̍ | ca̱kran | na | kra̱nda̱t | ā̱-dhye̍ | śi̱vāyai̍ |
pra | tat | te̱ | hi̱na̱va̱ | yat | te̱ | a̱sme iti̍ | parā̍ | i̱hi̱ | asta̍m | na̱hi | mū̱ra̱ | mā̱ | āpa̍ḥ ||10.95.13||

10.95.14a su̱de̱vo a̱dya pra̱pate̱danā̍vṛtparā̱vata̍ṁ para̱māṁ ganta̱vā u̍ |
10.95.14c adhā̱ śayī̍ta̱ nirṛ̍teru̱pasthe'dhai̍na̱ṁ vṛkā̍ rabha̱sāso̍ a̱dyuḥ ||

su̱-de̱vaḥ | a̱dya | pra̱-pate̍t | anā̍vṛt | pa̱rā̱-vata̍m | pa̱ra̱mām | ganta̱vai | ū̱m̐ iti̍ |
adha̍ | śayī̍ta | niḥ-ṛ̍teḥ | u̱pa-sthe̍ | adha̍ | e̱na̱m | vṛkā̍ḥ | ra̱bha̱sāsa̍ḥ | a̱dyuḥ ||10.95.14||

10.95.15a purū̍ravo̱ mā mṛ̍thā̱ mā pra pa̍pto̱ mā tvā̱ vṛkā̍so̱ aśi̍vāsa u kṣan |
10.95.15c na vai straiṇā̍ni sa̱khyāni̍ santi sālāvṛ̱kāṇā̱ṁ hṛda̍yānye̱tā ||

purū̍ravaḥ | mā | mṛ̱thā̱ḥ | mā | pra | pa̱pta̱ḥ | mā | tvā̱ | vṛkā̍saḥ | aśi̍vāsaḥ | ū̱m̐ iti̍ | kṣa̱n |
na | vai | straiṇā̍ni | sa̱khyāni̍ | sa̱nti̱ | sā̱lā̱vṛ̱kāṇā̍m | hṛda̍yāni | e̱tā ||10.95.15||

10.95.16a yadvirū̱pāca̍ra̱ṁ martye̱ṣvava̍sa̱ṁ rātrī̍ḥ śa̱rada̱ścata̍sraḥ |
10.95.16c ghṛ̱tasya̍ sto̱kaṁ sa̱kṛdahna̍ āśnā̱ṁ tāde̱vedaṁ tā̍tṛpā̱ṇā ca̍rāmi ||

yat | vi-rū̍pā | aca̍ram | martye̍ṣu | ava̍sam | rātrī̍ḥ | śa̱rada̍ḥ | cata̍sraḥ |
ghṛ̱tasya̍ | sto̱kam | sa̱kṛt | ahna̍ḥ | ā̱śnā̱m | tāt | e̱va | i̱dam | ta̱tṛ̱pā̱ṇā | ca̱rā̱mi̱ ||10.95.16||

10.95.17a a̱nta̱ri̱kṣa̱prāṁ raja̍so vi̱mānī̱mupa̍ śikṣāmyu̱rvaśī̱ṁ vasi̍ṣṭhaḥ |
10.95.17c upa̍ tvā rā̱tiḥ su̍kṛ̱tasya̱ tiṣṭhā̱nni va̍rtasva̱ hṛda̍yaṁ tapyate me ||

a̱nta̱ri̱kṣa̱-prām | raja̍saḥ | vi̱-mānī̍m | upa̍ | śi̱kṣā̱mi̱ | u̱rvaśī̍m | vasi̍ṣṭhaḥ |
upa̍ | tvā̱ | rā̱tiḥ | su̱-kṛ̱tasya̍ | tiṣṭhā̍t | ni | va̱rta̱sva̱ | hṛda̍yam | ta̱pya̱te̱ | me̱ ||10.95.17||

10.95.18a iti̍ tvā de̱vā i̱ma ā̍huraiḻa̱ yathe̍me̱tadbhava̍si mṛ̱tyuba̍ndhuḥ |
10.95.18c pra̱jā te̍ de̱vānha̱viṣā̍ yajāti sva̱rga u̱ tvamapi̍ mādayāse ||

iti̍ | tvā̱ | de̱vāḥ | i̱me | ā̱hu̱ḥ | ai̱ḻa̱ | yathā̍ | ī̱m | e̱tat | bhava̍si | mṛ̱tyu-ba̍ndhuḥ |
pra̱-jā | te̱ | de̱vān | ha̱viṣā̍ | ya̱jā̱ti̱ | sva̱ḥ-ge | ū̱m̐ iti̍ | tvam | api̍ | mā̱da̱yā̱se̱ ||10.95.18||


10.96.1a pra te̍ ma̱he vi̱dathe̍ śaṁsiṣa̱ṁ harī̱ pra te̍ vanve va̱nuṣo̍ harya̱taṁ mada̍m |
10.96.1c ghṛ̱taṁ na yo hari̍bhi̱ścāru̱ seca̍ta̱ ā tvā̍ viśantu̱ hari̍varpasa̱ṁ gira̍ḥ ||

pra | te̱ | ma̱he | vi̱dathe̍ | śa̱ṁsi̱ṣa̱m | harī̱ iti̍ | pra | te̱ | va̱nve̱ | va̱nuṣa̍ḥ | ha̱rya̱tam | mada̍m |
ghṛ̱tam | na | yaḥ | hari̍-bhiḥ | cāru̍ | seca̍te | ā | tvā̱ | vi̱śa̱ntu̱ | hari̍-varpasam | gira̍ḥ ||10.96.1||

10.96.2a hari̱ṁ hi yoni̍ma̱bhi ye sa̱masva̍ranhi̱nvanto̱ harī̍ di̱vyaṁ yathā̱ sada̍ḥ |
10.96.2c ā yaṁ pṛ̱ṇanti̱ hari̍bhi̱rna dhe̱nava̱ indrā̍ya śū̱ṣaṁ hari̍vantamarcata ||

hari̍m | hi | yoni̍m | a̱bhi | ye | sa̱m-asva̍ran | hi̱nvanta̍ḥ | harī̱ iti̍ | di̱vyam | yathā̍ | sada̍ḥ |
ā | yam | pṛ̱ṇanti̍ | hari̍-bhiḥ | na | dhe̱nava̍ḥ | indrā̍ya | śū̱ṣam | hari̍-vantam | a̱rca̱ta̱ ||10.96.2||

10.96.3a so a̍sya̱ vajro̱ hari̍to̱ ya ā̍ya̱so hari̱rnikā̍mo̱ hari̱rā gabha̍styoḥ |
10.96.3c dyu̱mnī su̍śi̱pro hari̍manyusāyaka̱ indre̱ ni rū̱pā hari̍tā mimikṣire ||

saḥ | a̱sya̱ | vajra̍ḥ | hari̍taḥ | yaḥ | ā̱ya̱saḥ | hari̍ḥ | ni-kā̍maḥ | hari̍ḥ | ā | gabha̍styoḥ |
dyu̱mnī | su̱-śi̱praḥ | hari̍manyu-sāyakaḥ | indre̍ | ni | rū̱pā | hari̍tā | mi̱mi̱kṣi̱re̱ ||10.96.3||

10.96.4a di̱vi na ke̱turadhi̍ dhāyi harya̱to vi̱vyaca̱dvajro̱ hari̍to̱ na raṁhyā̍ |
10.96.4c tu̱dadahi̱ṁ hari̍śipro̱ ya ā̍ya̱saḥ sa̱hasra̍śokā abhavaddhariṁbha̱raḥ ||

di̱vi | na | ke̱tuḥ | adhi̍ | dhā̱yi̱ | ha̱rya̱taḥ | vi̱vyaca̍t | vajra̍ḥ | hari̍taḥ | na | raṁhyā̍ |
tu̱dat | ahi̍m | hari̍-śipraḥ | yaḥ | ā̱ya̱saḥ | sa̱hasra̍-śokāḥ | a̱bha̱va̱t | ha̱ri̱m-bha̱raḥ ||10.96.4||

10.96.5a tvaṁtva̍maharyathā̱ upa̍stuta̱ḥ pūrve̍bhirindra harikeśa̱ yajva̍bhiḥ |
10.96.5c tvaṁ ha̍ryasi̱ tava̱ viśva̍mu̱kthya1̱̍masā̍mi̱ rādho̍ harijāta harya̱tam ||

tvam-tva̍m | a̱ha̱rya̱thā̱ḥ | upa̍-stutaḥ | pūrve̍bhiḥ | i̱ndra̱ | ha̱ri̱-ke̱śa̱ | yajva̍-bhiḥ |
tvam | ha̱rya̱si̱ | tava̍ | viśva̍m | u̱kthya̍m | asā̍mi | rādha̍ḥ | ha̱ri̱-jā̱ta̱ | ha̱rya̱tam ||10.96.5||

10.96.6a tā va̱jriṇa̍ṁ ma̱ndina̱ṁ stomya̱ṁ mada̱ indra̱ṁ rathe̍ vahato harya̱tā harī̍ |
10.96.6c pu̱rūṇya̍smai̱ sava̍nāni̱ harya̍ta̱ indrā̍ya̱ somā̱ hara̍yo dadhanvire ||

tā | va̱jriṇa̍m | ma̱ndina̍m | stomya̍m | made̍ | indra̍m | rathe̍ | va̱ha̱ta̱ḥ | ha̱rya̱tā | harī̱ iti̍ |
pu̱rūṇi̍ | a̱smai̱ | sava̍nāni | harya̍te | indrā̍ya | somā̍ḥ | hara̍yaḥ | da̱dha̱nvi̱re̱ ||10.96.6||

10.96.7a ara̱ṁ kāmā̍ya̱ hara̍yo dadhanvire sthi̱rāya̍ hinva̱nhara̍yo̱ harī̍ tu̱rā |
10.96.7c arva̍dbhi̱ryo hari̍bhi̱rjoṣa̱mīya̍te̱ so a̍sya̱ kāma̱ṁ hari̍vantamānaśe ||

ara̍m | kāmā̍ya | hara̍yaḥ | da̱dha̱nvi̱re̱ | sthi̱rāya̍ | hi̱nva̱n | hara̍yaḥ | harī̱ iti̍ | tu̱rā |
arva̍t-bhiḥ | yaḥ | hari̍-bhiḥ | joṣa̍m | īya̍te | saḥ | a̱sya̱ | kāma̍m | hari̍-vantam | ā̱na̱śe̱ ||10.96.7||

10.96.8a hari̍śmaśāru̱rhari̍keśa āya̱sastu̍ra̱speye̱ yo ha̍ri̱pā ava̍rdhata |
10.96.8c arva̍dbhi̱ryo hari̍bhirvā̱jinī̍vasu̱rati̱ viśvā̍ duri̱tā pāri̍ṣa̱ddharī̍ ||

hari̍-śmaśāruḥ | hari̍-keśaḥ | ā̱ya̱saḥ | tu̱ra̱ḥ-peye̍ | yaḥ | ha̱ri̱-pāḥ | ava̍rdhata |
arva̍t-bhiḥ | yaḥ | hari̍-bhiḥ | vā̱jinī̍-vasuḥ | ati̍ | viśvā̍ | du̱ḥ-i̱tā | pāri̍ṣat | harī̱ iti̍ ||10.96.8||

10.96.9a sruve̍va̱ yasya̱ hari̍ṇī vipe̱tatu̱ḥ śipre̱ vājā̍ya̱ hari̍ṇī̱ davi̍dhvataḥ |
10.96.9c pra yatkṛ̱te ca̍ma̱se marmṛ̍ja̱ddharī̍ pī̱tvā mada̍sya harya̱tasyāndha̍saḥ ||

sruvā̍-iva | yasya̍ | hari̍ṇī̱ iti̍ | vi̱-pe̱tatu̍ḥ | śipre̱ iti̍ | vājā̍ya | hari̍ṇī̱ iti̍ | davi̍dhvataḥ |
pra | yat | kṛ̱te | ca̱ma̱se | marmṛ̍jat | harī̱ iti̍ | pī̱tvā | mada̍sya | ha̱rya̱tasya̍ | andha̍saḥ ||10.96.9||

10.96.10a u̱ta sma̱ sadma̍ harya̱tasya̍ pa̱styo̱3̱̍ratyo̱ na vāja̱ṁ hari̍vām̐ acikradat |
10.96.10c ma̱hī ci̱ddhi dhi̱ṣaṇāha̍rya̱doja̍sā bṛ̱hadvayo̍ dadhiṣe harya̱taści̱dā ||

u̱ta | sma̱ | sadma̍ | ha̱rya̱tasya̍ | pa̱styo̍ḥ | atya̍ḥ | na | vāja̍m | hari̍-vān | a̱ci̱kra̱da̱t |
ma̱hī | ci̱t | hi | dhi̱ṣaṇā̍ | aha̍ryat | oja̍sā | bṛ̱hat | vaya̍ḥ | da̱dhi̱ṣe̱ | ha̱rya̱taḥ | ci̱t | ā ||10.96.10||

10.96.11a ā roda̍sī̱ harya̍māṇo mahi̱tvā navya̍ṁnavyaṁ haryasi̱ manma̱ nu pri̱yam |
10.96.11c pra pa̱stya̍masura harya̱taṁ gorā̱viṣkṛ̍dhi̱ hara̍ye̱ sūryā̍ya ||

ā | roda̍sī̱ iti̍ | harya̍māṇaḥ | ma̱hi̱-tvā | navya̍m-navyam | ha̱rya̱si̱ | manma̍ | nu | pri̱yam |
pra | pa̱stya̍m | a̱su̱ra̱ | ha̱rya̱tam | goḥ | ā̱viḥ | kṛ̱dhi̱ | hara̍ye | sūryā̍ya ||10.96.11||

10.96.12a ā tvā̍ ha̱ryanta̍ṁ pra̱yujo̱ janā̍nā̱ṁ rathe̍ vahantu̱ hari̍śipramindra |
10.96.12c pibā̱ yathā̱ prati̍bhṛtasya̱ madhvo̱ harya̍nya̱jñaṁ sa̍dha̱māde̱ daśo̍ṇim ||

ā | tvā̱ | ha̱ryanta̍m | pra̱-yuja̍ḥ | janā̍nām | rathe̍ | va̱ha̱ntu̱ | hari̍-śipram | i̱ndra̱ |
piba̍ | yathā̍ | prati̍-bhṛtasya | madhva̍ḥ | harya̍n | ya̱jñam | sa̱dha̱-māde̍ | daśa̍-oṇim ||10.96.12||

10.96.13a apā̱ḥ pūrve̍ṣāṁ harivaḥ su̱tānā̱matho̍ i̱daṁ sava̍na̱ṁ keva̍laṁ te |
10.96.13c ma̱ma̱ddhi soma̱ṁ madhu̍mantamindra sa̱trā vṛ̍ṣañja̱ṭhara̱ ā vṛ̍ṣasva ||

apā̍ḥ | pūrve̍ṣām | ha̱ri̱-va̱ḥ | su̱tānā̍m | atho̱ iti̍ | i̱dam | sava̍nam | keva̍lam | te̱ |
ma̱ma̱ddhi | soma̍m | madhu̍-mantam | i̱ndra̱ | sa̱trā | vṛ̱ṣa̱n | ja̱ṭhare̍ | ā | vṛ̱ṣa̱sva̱ ||10.96.13||


10.97.1a yā oṣa̍dhī̱ḥ pūrvā̍ jā̱tā de̱vebhya̍striyu̱gaṁ pu̱rā |
10.97.1c manai̱ nu ba̱bhrūṇā̍ma̱haṁ śa̱taṁ dhāmā̍ni sa̱pta ca̍ ||

yāḥ | oṣa̍dhīḥ | pūrvā̍ḥ | jā̱tāḥ | de̱vebhya̍ḥ | tri̱-yu̱gam | pu̱rā |
manai̍ | nu | ba̱bhrūṇā̍m | a̱ham | śa̱tam | dhāmā̍ni | sa̱pta | ca̱ ||10.97.1||

10.97.2a śa̱taṁ vo̍ amba̱ dhāmā̍ni sa̱hasra̍mu̱ta vo̱ ruha̍ḥ |
10.97.2c adhā̍ śatakratvo yū̱yami̱maṁ me̍ aga̱daṁ kṛ̍ta ||

śa̱tam | va̱ḥ | a̱mba̱ | dhāmā̍ni | sa̱hasra̍m | u̱ta | va̱ḥ | ruha̍ḥ |
adha̍ | śa̱ta̱-kra̱tva̱ḥ | yū̱yam | i̱mam | me̱ | a̱ga̱dam | kṛ̱ta̱ ||10.97.2||

10.97.3a oṣa̍dhī̱ḥ prati̍ modadhva̱ṁ puṣpa̍vatīḥ pra̱sūva̍rīḥ |
10.97.3c aśvā̍ iva sa̱jitva̍rīrvī̱rudha̍ḥ pārayi̱ṣṇva̍ḥ ||

oṣa̍dhīḥ | prati̍ | mo̱da̱dhva̱m | puṣpa̍-vatīḥ | pra̱-sūva̍rīḥ |
aśvā̍ḥ-iva | sa̱-jitva̍rīḥ | vī̱rudha̍ḥ | pā̱ra̱yi̱ṣṇva̍ḥ ||10.97.3||

10.97.4a oṣa̍dhī̱riti̍ mātara̱stadvo̍ devī̱rupa̍ bruve |
10.97.4c sa̱neya̱maśva̱ṁ gāṁ vāsa̍ ā̱tmāna̱ṁ tava̍ pūruṣa ||

oṣa̍dhīḥ | iti̍ | mā̱ta̱ra̱ḥ | tat | va̱ḥ | de̱vī̱ḥ | upa̍ | bru̱ve̱ |
sa̱neya̍m | aśva̍m | gām | vāsa̍ḥ | ā̱tmāna̍m | tava̍ | pu̱ru̱ṣa̱ ||10.97.4||

10.97.5a a̱śva̱tthe vo̍ ni̱ṣada̍naṁ pa̱rṇe vo̍ vasa̱tiṣkṛ̱tā |
10.97.5c go̱bhāja̱ itkilā̍satha̱ yatsa̱nava̍tha̱ pūru̍ṣam ||

a̱śva̱tthe | va̱ḥ | ni̱-sada̍nam | pa̱rṇe | va̱ḥ | va̱sa̱tiḥ | kṛ̱tā |
go̱-bhāja̍ḥ | it | kila̍ | a̱sa̱tha̱ | yat | sa̱nava̍tha | puru̍ṣam ||10.97.5||

10.97.6a yatrauṣa̍dhīḥ sa̱magma̍ta̱ rājā̍na̱ḥ sami̍tāviva |
10.97.6c vipra̱ḥ sa u̍cyate bhi̱ṣagra̍kṣo̱hāmī̍va̱cāta̍naḥ ||

yatra̍ | oṣa̍dhīḥ | sa̱m-agma̍ta | rājā̍naḥ | sami̍tau-iva |
vipra̍ḥ | saḥ | u̱cya̱te̱ | bhi̱ṣak | ra̱kṣa̱ḥ-hā | a̱mī̱va̱-cāta̍naḥ ||10.97.6||

10.97.7a a̱śvā̱va̱tīṁ so̍māva̱tīmū̱rjaya̍ntī̱mudo̍jasam |
10.97.7c āvi̍tsi̱ sarvā̱ oṣa̍dhīra̱smā a̍ri̱ṣṭatā̍taye ||

a̱śva̱-va̱tīm | so̱ma̱-va̱tīm | ū̱rjaya̍ntīm | ut-o̍jasam |
ā | a̱vi̱tsi̱ | sarvā̍ḥ | oṣa̍dhīḥ | a̱smai | a̱ri̱ṣṭa-tā̍taye ||10.97.7||

10.97.8a ucchuṣmā̱ oṣa̍dhīnā̱ṁ gāvo̍ go̱ṣṭhādi̍verate |
10.97.8c dhana̍ṁ sani̱ṣyantī̍nāmā̱tmāna̱ṁ tava̍ pūruṣa ||

ut | śuṣmā̍ḥ | oṣa̍dhīnām | gāva̍ḥ | go̱sthāt-i̍va | ī̱ra̱te̱ |
dhana̍m | sa̱ni̱ṣyantī̍nām | ā̱tmāna̍m | tava̍ | pu̱ru̱ṣa̱ ||10.97.8||

10.97.9a iṣkṛ̍ti̱rnāma̍ vo mā̱tātho̍ yū̱yaṁ stha̱ niṣkṛ̍tīḥ |
10.97.9c sī̱rāḥ pa̍ta̱triṇī̍ḥ sthana̱ yadā̱maya̍ti̱ niṣkṛ̍tha ||

iṣkṛ̍tiḥ | nāma̍ | va̱ḥ | mā̱tā | atho̱ iti̍ | yū̱yam | stha̱ | niḥ-kṛ̍tīḥ |
sī̱rāḥ | pa̱ta̱triṇī̍ḥ | stha̱na̱ | yat | ā̱maya̍ti | niḥ | kṛ̱tha̱ ||10.97.9||

10.97.10a ati̱ viśvā̍ḥ pari̱ṣṭhāḥ ste̱na i̍va vra̱jama̍kramuḥ |
10.97.10c oṣa̍dhī̱ḥ prācu̍cyavu̱ryatkiṁ ca̍ ta̱nvo̱3̱̍ rapa̍ḥ ||

ati̍ | viśvā̍ḥ | pa̱ri̱-sthāḥ | ste̱naḥ-i̍va | vra̱jam | a̱kra̱mu̱ḥ |
oṣa̍dhīḥ | pra | a̱cu̱cya̱vu̱ḥ | yat | kim | ca̱ | ta̱nva̍ḥ | rapa̍ḥ ||10.97.10||

10.97.11a yadi̱mā vā̱jaya̍nna̱hamoṣa̍dhī̱rhasta̍ āda̱dhe |
10.97.11c ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā ||

yat | i̱māḥ | vā̱jaya̍n | a̱ham | oṣa̍dhīḥ | haste̍ | ā̱-da̱dhe |
ā̱tmā | yakṣma̍sya | na̱śya̱ti̱ | pu̱rā | jī̱va̱-gṛbha̍ḥ | ya̱thā̱ ||10.97.11||

10.97.12a yasyau̍ṣadhīḥ pra̱sarpa̱thāṅga̍maṅga̱ṁ paru̍ṣparuḥ |
10.97.12c tato̱ yakṣma̱ṁ vi bā̍dhadhva u̱gro ma̍dhyama̱śīri̍va ||

yasya̍ | o̱ṣa̱dhī̱ḥ | pra̱-sarpa̍tha | aṅga̍m-aṅgam | paru̍ḥ-paruḥ |
tata̍ḥ | yakṣma̍m | vi | bā̱dha̱dhve̱ | u̱graḥ | ma̱dhya̱ma̱śīḥ-i̍va ||10.97.12||

10.97.13a sā̱kaṁ ya̍kṣma̱ pra pa̍ta̱ cāṣe̍ṇa kikidī̱vinā̍ |
10.97.13c sā̱kaṁ vāta̍sya̱ dhrājyā̍ sā̱kaṁ na̍śya ni̱hāka̍yā ||

sā̱kam | ya̱kṣma̱ | pra | pa̱ta̱ | cāṣe̍ṇa | ki̱ki̱dī̱vinā̍ |
sā̱kam | vāta̍sya | dhrājyā̍ | sā̱kam | na̱śya̱ | ni̱-hāka̍yā ||10.97.13||

10.97.14a a̱nyā vo̍ a̱nyāma̍vatva̱nyānyasyā̱ upā̍vata |
10.97.14c tāḥ sarvā̍ḥ saṁvidā̱nā i̱daṁ me̱ prāva̍tā̱ vaca̍ḥ ||

a̱nyā | va̱ḥ | a̱nyām | a̱va̱tu̱ | a̱nyā | a̱nyasyā̍ḥ | upa̍ | a̱va̱ta̱ |
tāḥ | sarvā̍ḥ | sa̱m-vi̱dā̱nāḥ | i̱dam | me̱ | pra | a̱va̱ta̱ | vaca̍ḥ ||10.97.14||

10.97.15a yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpā yāśca̍ pu̱ṣpiṇī̍ḥ |
10.97.15c bṛha̱spati̍prasūtā̱stā no̍ muñca̱ntvaṁha̍saḥ ||

yāḥ | pha̱linī̍ḥ | yāḥ | a̱pha̱lāḥ | a̱pu̱ṣpāḥ | yāḥ | ca̱ | pu̱ṣpiṇī̍ḥ |
bṛha̱spati̍-prasūtāḥ | tāḥ | na̱ḥ | mu̱ñca̱ntu̱ | aṁha̍saḥ ||10.97.15||

10.97.16a mu̱ñcantu̍ mā śapa̱thyā̱3̱̍datho̍ varu̱ṇyā̍du̱ta |
10.97.16c atho̍ ya̱masya̱ paḍbī̍śā̱tsarva̍smāddevakilbi̱ṣāt ||

mu̱ñcantu̍ | mā̱ | śa̱pa̱thyā̍t | atho̱ iti̍ | va̱ru̱ṇyā̍t | u̱ta |
atho̱ iti̍ | ya̱masya̍ | paḍbī̍śāt | sarva̍smāt | de̱va̱-ki̱lbi̱ṣāt ||10.97.16||

10.97.17a a̱va̱pata̍ntīravadandi̱va oṣa̍dhaya̱spari̍ |
10.97.17c yaṁ jī̱vama̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ ||

a̱va̱-pata̍ntīḥ | a̱va̱da̱n | di̱vaḥ | oṣa̍dhayaḥ | pari̍ |
yam | jī̱vam | a̱śnavā̍mahai | na | saḥ | ri̱ṣyā̱ti̱ | puru̍ṣaḥ ||10.97.17||

10.97.18a yā oṣa̍dhī̱ḥ soma̍rājñīrba̱hvīḥ śa̱tavi̍cakṣaṇāḥ |
10.97.18c tāsā̱ṁ tvama̍syutta̱māra̱ṁ kāmā̍ya̱ śaṁ hṛ̱de ||

yāḥ | oṣa̍dhīḥ | soma̍-rājñīḥ | ba̱hvīḥ | śa̱ta-vi̍cakṣaṇāḥ |
tāsā̍m | tvam | a̱si̱ | u̱t-ta̱mā | ara̍m | kāmā̍ya | śam | hṛ̱de ||10.97.18||

10.97.19a yā oṣa̍dhī̱ḥ soma̍rājñī̱rviṣṭhi̍tāḥ pṛthi̱vīmanu̍ |
10.97.19c bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m ||

yāḥ | oṣa̍dhīḥ | soma̍-rājñīḥ | vi-sthi̍tāḥ | pṛ̱thi̱vīm | anu̍ |
bṛha̱spati̍-prasūtāḥ | a̱syai | sam | da̱tta̱ | vī̱rya̍m ||10.97.19||

10.97.20a mā vo̍ riṣatkhani̱tā yasmai̍ cā̱haṁ khanā̍mi vaḥ |
10.97.20c dvi̱paccatu̍ṣpada̱smāka̱ṁ sarva̍mastvanātu̱ram ||

mā | va̱ḥ | ri̱ṣa̱t | kha̱ni̱tā | yasmai̍ | ca̱ | a̱ham | khanā̍mi | va̱ḥ |
dvi̱-pat | catu̍ḥ-pat | a̱smāka̍m | sarva̍m | a̱stu̱ | a̱nā̱tu̱ram ||10.97.20||

10.97.21a yāśce̱damu̍paśṛ̱ṇvanti̱ yāśca̍ dū̱raṁ parā̍gatāḥ |
10.97.21c sarvā̍ḥ sa̱ṁgatya̍ vīrudho̱'syai saṁ da̍tta vī̱rya̍m ||

yāḥ | ca̱ | i̱dam | u̱pa̱-śṛ̱ṇvanti̍ | yāḥ | ca̱ | dū̱ram | parā̍-gatāḥ |
sarvā̍ḥ | sa̱m-gatya̍ | vī̱ru̱dha̱ḥ | a̱syai | sam | da̱tta̱ | vī̱rya̍m ||10.97.21||

10.97.22a oṣa̍dhaya̱ḥ saṁ va̍dante̱ some̍na sa̱ha rājñā̍ |
10.97.22c yasmai̍ kṛ̱ṇoti̍ brāhma̱ṇastaṁ rā̍janpārayāmasi ||

oṣa̍dhayaḥ | sam | va̱da̱nte̱ | some̍na | sa̱ha | rājñā̍ |
yasmai̍ | kṛ̱ṇoti̍ | brā̱hma̱ṇaḥ | tam | rā̱ja̱n | pā̱ra̱yā̱ma̱si̱ ||10.97.22||

10.97.23a tvamu̍tta̱māsyo̍ṣadhe̱ tava̍ vṛ̱kṣā upa̍stayaḥ |
10.97.23c upa̍stirastu̱ so̱3̱̍'smāka̱ṁ yo a̱smām̐ a̍bhi̱dāsa̍ti ||

tvam | u̱t-ta̱mā | a̱si̱ | o̱ṣa̱dhe̱ | tava̍ | vṛ̱kṣāḥ | upa̍stayaḥ |
upa̍stiḥ | a̱stu̱ | saḥ | a̱smāka̍m | yaḥ | a̱smān | a̱bhi̱-dāsa̍ti ||10.97.23||


10.98.1a bṛha̍spate̱ prati̍ me de̱vatā̍mihi mi̱tro vā̱ yadvaru̍ṇo̱ vāsi̍ pū̱ṣā |
10.98.1c ā̱di̱tyairvā̱ yadvasu̍bhirma̱rutvā̱ntsa pa̱rjanya̱ṁ śaṁta̍nave vṛṣāya ||

bṛha̍spate | prati̍ | me̱ | de̱vatā̍m | i̱hi̱ | mi̱traḥ | vā̱ | yat | varu̍ṇaḥ | vā̱ | asi̍ | pū̱ṣā |
ā̱di̱tyaiḥ | vā̱ | yat | vasu̍-bhiḥ | ma̱rutvā̍n | saḥ | pa̱rjanya̍m | śam-ta̍nave | vṛ̱ṣa̱ya̱ ||10.98.1||

10.98.2a ā de̱vo dū̱to a̍ji̱raści̍ki̱tvāntvadde̍vāpe a̱bhi māma̍gacchat |
10.98.2c pra̱tī̱cī̱naḥ prati̱ māmā va̍vṛtsva̱ dadhā̍mi te dyu̱matī̱ṁ vāca̍mā̱san ||

ā | de̱vaḥ | dū̱taḥ | a̱ji̱raḥ | ci̱ki̱tvān | tvat | de̱va̱-ā̱pe̱ | a̱bhi | mām | a̱ga̱ccha̱t |
pra̱tī̱cī̱naḥ | prati̍ | mām | ā | va̱vṛ̱tsva̱ | dadhā̍mi | te̱ | dyu̱-matī̍m | vāca̍m | ā̱san ||10.98.2||

10.98.3a a̱sme dhe̍hi dyu̱matī̱ṁ vāca̍mā̱sanbṛha̍spate anamī̱vāmi̍ṣi̱rām |
10.98.3c yayā̍ vṛ̱ṣṭiṁ śaṁta̍nave̱ vanā̍va di̱vo dra̱pso madhu̍mā̱m̐ ā vi̍veśa ||

a̱sme iti̍ | dhe̱hi̱ | dyu̱-matī̍m | vāca̍m | ā̱san | bṛha̍spate | a̱na̱mī̱vām | i̱ṣi̱rām |
yayā̍ | vṛ̱ṣṭim | śam-ta̍nave | vanā̍va | di̱vaḥ | dra̱psaḥ | madhu̍-mān | ā | vi̱ve̱śa̱ ||10.98.3||

10.98.4a ā no̍ dra̱psā madhu̍manto viśa̱ntvindra̍ de̱hyadhi̍rathaṁ sa̱hasra̍m |
10.98.4c ni ṣī̍da ho̱tramṛ̍tu̱thā ya̍jasva de̱vānde̍vāpe ha̱viṣā̍ saparya ||

ā | na̱ḥ | dra̱psāḥ | madhu̍-mantaḥ | vi̱śa̱ntu̱ | indra̍ | de̱hi | adhi̍-ratham | sa̱hasra̍m |
ni | sī̱da̱ | ho̱tram | ṛ̱tu̱-thā | ya̱ja̱sva̱ | de̱vān | de̱va̱-ā̱pe̱ | ha̱viṣā̍ | sa̱pa̱rya̱ ||10.98.4||

10.98.5a ā̱rṣṭi̱ṣe̱ṇo ho̱tramṛṣi̍rni̱ṣīda̍nde̱vāpi̍rdevasuma̱tiṁ ci̍ki̱tvān |
10.98.5c sa utta̍rasmā̱dadha̍raṁ samu̱drama̱po di̱vyā a̍sṛjadva̱rṣyā̍ a̱bhi ||

ā̱rṣṭi̱ṣe̱ṇaḥ | ho̱tram | ṛṣi̍ḥ | ni̱-sīda̍n | de̱va-ā̍piḥ | de̱va̱-su̱ma̱tim | ci̱ki̱tvān |
saḥ | ut-ta̍rasmāt | adha̍ram | sa̱mu̱dram | a̱paḥ | di̱vyāḥ | a̱sṛ̱ja̱t | va̱rṣyā̍ḥ | a̱bhi ||10.98.5||

10.98.6a a̱smintsa̍mu̱dre adhyutta̍rasmi̱nnāpo̍ de̱vebhi̱rnivṛ̍tā atiṣṭhan |
10.98.6c tā a̍dravannārṣṭiṣe̱ṇena̍ sṛ̱ṣṭā de̱vāpi̍nā̱ preṣi̍tā mṛ̱kṣiṇī̍ṣu ||

a̱smin | sa̱mu̱dre | adhi̍ | ut-ta̍rasmin | āpa̍ḥ | de̱vebhi̍ḥ | ni-vṛ̍tāḥ | a̱ti̱ṣṭha̱n |
tāḥ | a̱dra̱va̱n | ā̱rṣṭi̱ṣe̱ṇena̍ | sṛ̱ṣṭāḥ | de̱va-ā̍pinā | pra-i̍ṣitāḥ | mṛ̱kṣiṇī̍ṣu ||10.98.6||

10.98.7a yadde̱vāpi̱ḥ śaṁta̍nave pu̱rohi̍to ho̱trāya̍ vṛ̱taḥ kṛ̱paya̱nnadī̍dhet |
10.98.7c de̱va̱śruta̍ṁ vṛṣṭi̱vani̱ṁ rarā̍ṇo̱ bṛha̱spati̱rvāca̍masmā ayacchat ||

yat | de̱va-ā̍piḥ | śam-ta̍nave | pu̱raḥ-hi̍taḥ | ho̱trāya̍ | vṛ̱taḥ | kṛ̱paya̍n | adī̍dhet |
de̱va̱-śruta̍m | vṛ̱ṣṭi̱-vani̍m | rarā̍ṇaḥ | bṛha̱spati̍ḥ | vāca̍m | a̱smai̱ | a̱ya̱ccha̱t ||10.98.7||

10.98.8a yaṁ tvā̍ de̱vāpi̍ḥ śuśucā̱no a̍gna ārṣṭiṣe̱ṇo ma̍nu̱ṣya̍ḥ samī̱dhe |
10.98.8c viśve̍bhirde̱vaira̍numa̱dyamā̍na̱ḥ pra pa̱rjanya̍mīrayā vṛṣṭi̱manta̍m ||

yam | tvā̱ | de̱va-ā̍piḥ | śu̱śu̱cā̱naḥ | a̱gne̱ | ā̱rṣṭi̱ṣe̱ṇaḥ | ma̱nu̱ṣya̍ḥ | sa̱m-ī̱dhe |
viśve̍bhiḥ | de̱vaiḥ | a̱nu̱-ma̱dyamā̍naḥ | pra | pa̱rjanya̍m | ī̱ra̱ya̱ | vṛ̱ṣṭi̱-manta̍m ||10.98.8||

10.98.9a tvāṁ pūrva̱ ṛṣa̍yo gī̱rbhirā̍ya̱ntvāma̍dhva̱reṣu̍ puruhūta̱ viśve̍ |
10.98.9c sa̱hasrā̱ṇyadhi̍rathānya̱sme ā no̍ ya̱jñaṁ ro̍hida̱śvopa̍ yāhi ||

tvām | pūrve̍ | ṛṣa̍yaḥ | gī̱ḥ-bhiḥ | ā̱ya̱n | tvām | a̱dhva̱reṣu̍ | pu̱ru̱-hū̱ta̱ | viśve̍ |
sa̱hasrā̍ṇi | adhi̍-rathāni | a̱sme iti̍ | ā | na̱ḥ | ya̱jñam | ro̱hi̱t-a̱śva | upa̍ | yā̱hi̱ ||10.98.9||

10.98.10a e̱tānya̍gne nava̱tirnava̱ tve āhu̍tā̱nyadhi̍rathā sa̱hasrā̍ |
10.98.10c tebhi̍rvardhasva ta̱nva̍ḥ śūra pū̱rvīrdi̱vo no̍ vṛ̱ṣṭimi̍ṣi̱to ri̍rīhi ||

e̱tāni̍ | a̱gne̱ | na̱va̱tiḥ | nava̍ | tve iti̍ | ā-hu̍tāni | adhi̍-rathā | sa̱hasrā̍ |
tebhi̍ḥ | va̱rdha̱sva̱ | ta̱nva̍ḥ | śū̱ra̱ | pū̱rvīḥ | di̱vaḥ | na̱ḥ | vṛ̱ṣṭim | i̱ṣi̱taḥ | ri̱rī̱hi̱ ||10.98.10||

10.98.11a e̱tānya̍gne nava̱tiṁ sa̱hasrā̱ saṁ pra ya̍ccha̱ vṛṣṇa̱ indrā̍ya bhā̱gam |
10.98.11c vi̱dvānpa̱tha ṛ̍tu̱śo de̍va̱yānā̱napyau̍lā̱naṁ di̱vi de̱veṣu̍ dhehi ||

e̱tāni̍ | a̱gne̱ | na̱va̱tim | sa̱hasrā̍ | sam | pra | ya̱ccha̱ | vṛṣṇe̍ | indrā̍ya | bhā̱gam |
vi̱dvān | pa̱thaḥ | ṛ̱tu̱-śaḥ | de̱va̱-yānā̍n | api̍ | au̱lā̱nam | di̱vi | de̱veṣu̍ | dhe̱hi̱ ||10.98.11||

10.98.12a agne̱ bādha̍sva̱ vi mṛdho̱ vi du̱rgahāpāmī̍vā̱mapa̱ rakṣā̍ṁsi sedha |
10.98.12c a̱smātsa̍mu̱drādbṛ̍ha̱to di̱vo no̱'pāṁ bhū̱māna̱mupa̍ naḥ sṛje̱ha ||

agne̍ | bādha̍sva | vi | mṛdha̍ḥ | vi | du̱ḥ-gahā̍ | apa̍ | amī̍vām | apa̍ | rakṣā̍ṁsi | se̱dha̱ |
a̱smāt | sa̱mu̱drāt | bṛ̱ha̱taḥ | di̱vaḥ | na̱ḥ | a̱pām | bhū̱māna̍m | upa̍ | na̱ḥ | sṛ̱ja̱ | i̱ha ||10.98.12||


10.99.1a kaṁ na̍ści̱trami̍ṣaṇyasi ciki̱tvānpṛ̍thu̱gmāna̍ṁ vā̱śraṁ vā̍vṛ̱dhadhyai̍ |
10.99.1c kattasya̱ dātu̱ śava̍so̱ vyu̍ṣṭau̱ takṣa̱dvajra̍ṁ vṛtra̱tura̱mapi̍nvat ||

kam | na̱ḥ | ci̱tram | i̱ṣa̱ṇya̱si̱ | ci̱ki̱tvān | pṛ̱thu̱-gmāna̍m | vā̱śram | va̱vṛ̱dhadhyai̍ |
kat | tasya̍ | dātu̍ | śava̍saḥ | vi-u̍ṣṭau | takṣa̍t | vajra̍m | vṛ̱tra̱-tura̍m | api̍nvat ||10.99.1||

10.99.2a sa hi dyu̱tā vi̱dyutā̱ veti̱ sāma̍ pṛ̱thuṁ yoni̍masura̱tvā sa̍sāda |
10.99.2c sa sanī̍ḻebhiḥ prasahā̱no a̍sya̱ bhrātu̱rna ṛ̱te sa̱ptatha̍sya mā̱yāḥ ||

saḥ | hi | dyu̱tā | vi̱-dyutā̍ | veti̍ | sāma̍ | pṛ̱thum | yoni̍m | a̱su̱ra̱-tvā | ā | sa̱sā̱da̱ |
saḥ | sa-nī̍ḻebhiḥ | pra̱-sa̱hā̱naḥ | a̱sya̱ | bhrātu̍ḥ | na | ṛ̱te | sa̱ptatha̍sya | mā̱yāḥ ||10.99.2||

10.99.3a sa vāja̱ṁ yātāpa̍duṣpadā̱ yantsva̍rṣātā̱ pari̍ ṣadatsani̱ṣyan |
10.99.3c a̱na̱rvā yaccha̱tadu̍rasya̱ vedo̱ ghnañchi̱śnade̍vām̐ a̱bhi varpa̍sā̱ bhūt ||

saḥ | vāja̍m | yātā̍ | apa̍duḥ-padā | yan | sva̍ḥ-sātā | pari̍ | sa̱da̱t | sa̱ni̱ṣyan |
a̱na̱rvā | yat | śa̱ta-du̍rasya | veda̍ḥ | ghnan | śi̱śna-de̍vān | a̱bhi | varpa̍sā | bhūt ||10.99.3||

10.99.4a sa ya̱hvyo̱3̱̍'vanī̱rgoṣvarvā ju̍hoti pradha̱nyā̍su̱ sasri̍ḥ |
10.99.4c a̱pādo̱ yatra̱ yujyā̍so'ra̱thā dro̱ṇya̍śvāsa̱ īra̍te ghṛ̱taṁ vāḥ ||

saḥ | ya̱hvya̍ḥ | a̱vanī̍ḥ | goṣu̍ | arvā̍ | ā | ju̱ho̱ti̱ | pra̱-dha̱nyā̍su | sasri̍ḥ |
a̱pāda̍ḥ | yatra̍ | yujyā̍saḥ | a̱ra̱thāḥ | dro̱ṇi-a̍śvāsaḥ | īra̍te | ghṛ̱tam | vāriti̱ vāḥ ||10.99.4||

10.99.5a sa ru̱drebhi̱raśa̍stavāra̱ ṛbhvā̍ hi̱tvī gaya̍mā̱rea̍vadya̱ āgā̍t |
10.99.5c va̱mrasya̍ manye mithu̱nā viva̍vrī̱ anna̍ma̱bhītyā̍rodayanmuṣā̱yan ||

saḥ | ru̱drebhi̍ḥ | aśa̍sta-vāraḥ | ṛbhvā̍ | hi̱tvī | gaya̍m | ā̱re-a̍vadyaḥ | ā | a̱gā̱t |
va̱mrasya̍ | ma̱nye̱ | mi̱thu̱nā | viva̍vrī̱ iti̱ vi-va̍vrī | anna̍m | a̱bhi̱-itya̍ | a̱ro̱da̱ya̱t | mu̱ṣā̱yan ||10.99.5||

10.99.6a sa iddāsa̍ṁ tuvī̱rava̱ṁ pati̱rdantśa̍ḻa̱kṣaṁ tri̍śī̱rṣāṇa̍ṁ damanyat |
10.99.6c a̱sya tri̱to nvoja̍sā vṛdhā̱no vi̱pā va̍rā̱hamayo̍agrayā han ||

saḥ | it | dāsa̍m | tu̱vi̱-rava̍m | pati̍ḥ | dan | ṣa̱ṭ-a̱kṣam | tri̱-śī̱rṣāṇa̍m | da̱ma̱nya̱t |
a̱sya | tri̱taḥ | nu | oja̍sā | vṛ̱dhā̱naḥ | vi̱pā | va̱rā̱ham | aya̍ḥ-agrayā | ha̱nniti̍ han ||10.99.6||

10.99.7a sa druhva̍ṇe̱ manu̍ṣa ūrdhvasā̱na ā sā̍viṣadarśasā̱nāya̱ śaru̍m |
10.99.7c sa nṛta̍mo̱ nahu̍ṣo̱'smatsujā̍ta̱ḥ puro̍'bhina̱darha̍ndasyu̱hatye̍ ||

saḥ | druhva̍ṇe | manu̍ṣe | ū̱rdhva̱sā̱naḥ | ā | sā̱vi̱ṣa̱t | a̱rśa̱sā̱nāya̍ | śaru̍m |
saḥ | nṛ-ta̍maḥ | nahu̍ṣaḥ | a̱smat | su-jā̍taḥ | pura̍ḥ | a̱bhi̱na̱t | arha̍n | da̱syu̱-hatye̍ ||10.99.7||

10.99.8a so a̱bhriyo̱ na yava̍sa uda̱nyankṣayā̍ya gā̱tuṁ vi̱danno̍ a̱sme |
10.99.8c upa̱ yatsīda̱dindu̱ṁ śarī̍raiḥ śye̱no'yo̍pāṣṭirhanti̱ dasyū̍n ||

saḥ | a̱bhriya̍ḥ | na | yava̍se | u̱da̱nyan | kṣayā̍ya | gā̱tum | vi̱dat | na̱ḥ | a̱sme iti̍ |
upa̍ | yat | sīda̍t | indu̍m | śarī̍raiḥ | śye̱naḥ | aya̍ḥ-apāṣṭiḥ | ha̱nti̱ | dasyū̍n ||10.99.8||

10.99.9a sa vrādha̍taḥ śavasā̱nebhi̍rasya̱ kutsā̍ya̱ śuṣṇa̍ṁ kṛ̱paṇe̱ parā̍dāt |
10.99.9c a̱yaṁ ka̱vima̍nayaccha̱syamā̍na̱matka̱ṁ yo a̍sya̱ sani̍to̱ta nṛ̱ṇām ||

saḥ | vrādha̍taḥ | śa̱va̱sā̱nebhi̍ḥ | a̱sya̱ | kutsā̍ya | śuṣṇa̍m | kṛ̱paṇe̍ | parā̍ | a̱dā̱t |
a̱yam | ka̱vim | a̱na̱ya̱t | śa̱syamā̍nam | atka̍m | yaḥ | a̱sya̱ | sani̍tā | u̱ta | nṛ̱ṇām ||10.99.9||

10.99.10a a̱yaṁ da̍śa̱syannarye̍bhirasya da̱smo de̱vebhi̱rvaru̍ṇo̱ na mā̱yī |
10.99.10c a̱yaṁ ka̱nīna̍ ṛtu̱pā a̍ve̱dyami̍mītā̱raru̱ṁ yaścatu̍ṣpāt ||

a̱yam | da̱śa̱syan | narye̍bhiḥ | a̱sya̱ | da̱smaḥ | de̱vebhi̍ḥ | varu̍ṇaḥ | na | mā̱yī |
a̱yam | ka̱nīna̍ḥ | ṛ̱tu̱-pāḥ | a̱ve̱di̱ | ami̍mīta | a̱raru̍m | yaḥ | catu̍ḥ-pāt ||10.99.10||

10.99.11a a̱sya stome̍bhirauśi̱ja ṛ̱jiśvā̍ vra̱jaṁ da̍rayadvṛṣa̱bheṇa̱ pipro̍ḥ |
10.99.11c sutvā̱ yadya̍ja̱to dī̱daya̱dgīḥ pura̍ iyā̱no a̱bhi varpa̍sā̱ bhūt ||

a̱sya | stome̍bhiḥ | au̱śi̱jaḥ | ṛ̱jiśvā̍ | vra̱jam | da̱ra̱ya̱t | vṛ̱ṣa̱bheṇa̍ | pipro̍ḥ |
sutvā̍ | yat | ya̱ja̱taḥ | dī̱daya̍t | gīḥ | pura̍ḥ | i̱yā̱naḥ | a̱bhi | varpa̍sā | bhūt ||10.99.11||

10.99.12a e̱vā ma̱ho a̍sura va̱kṣathā̍ya vamra̱kaḥ pa̱ḍbhirupa̍ sarpa̱dindra̍m |
10.99.12c sa i̍yā̱naḥ ka̍rati sva̱stima̍smā̱ iṣa̱mūrja̍ṁ sukṣi̱tiṁ viśva̱mābhā̍ḥ ||

e̱va | ma̱haḥ | a̱su̱ra̱ | va̱kṣathā̍ya | va̱mra̱kaḥ | pa̱ṭ-bhiḥ | upa̍ | sa̱rpa̱t | indra̍m |
saḥ | i̱yā̱naḥ | ka̱ra̱ti̱ | sva̱stim | a̱smai̱ | iṣa̍m | ūrja̍m | su̱-kṣi̱tim | viśva̍m | ā | a̱bhā̱ritya̍bhāḥ ||10.99.12||


10.100.1a indra̱ dṛhya̍ maghava̱ntvāva̱didbhu̱ja i̱ha stu̱taḥ su̍ta̱pā bo̍dhi no vṛ̱dhe |
10.100.1c de̱vebhi̍rnaḥ savi̱tā prāva̍tu śru̱tamā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

indra̍ | dṛhya̍ | ma̱gha̱-va̱n | tvā-va̍t | it | bhu̱je | i̱ha | stu̱taḥ | su̱ta̱-pāḥ | bo̱dhi̱ | na̱ḥ | vṛ̱dhe |
de̱vebhi̍ḥ | na̱ḥ | sa̱vi̱tā | pra | a̱va̱tu̱ | śru̱tam | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.1||

10.100.2a bharā̍ya̱ su bha̍rata bhā̱gamṛ̱tviya̱ṁ pra vā̱yave̍ śuci̱pe kra̱ndadi̍ṣṭaye |
10.100.2c gau̱rasya̱ yaḥ paya̍saḥ pī̱timā̍na̱śa ā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

bharā̍ya | su | bha̱ra̱ta̱ | bhā̱gam | ṛ̱tviya̍m | pra | vā̱yave̍ | śu̱ci̱-pe | kra̱ndat-i̍ṣṭaye |
gau̱rasya̍ | yaḥ | paya̍saḥ | pī̱tim | ā̱na̱śe | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.2||

10.100.3a ā no̍ de̱vaḥ sa̍vi̱tā sā̍viṣa̱dvaya̍ ṛjūya̱te yaja̍mānāya sunva̱te |
10.100.3c yathā̍ de̱vānpra̍ti̱bhūṣe̍ma pāka̱vadā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

ā | na̱ḥ | de̱vaḥ | sa̱vi̱tā | sā̱vi̱ṣa̱t | vaya̍ḥ | ṛ̱ju̱-ya̱te | yaja̍mānāya | su̱nva̱te |
yathā̍ | de̱vān | pra̱ti̱-bhūṣe̍ma | pā̱ka̱-vat | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.3||

10.100.4a indro̍ a̱sme su̱manā̍ astu vi̱śvahā̱ rājā̱ soma̍ḥ suvi̱tasyādhye̍tu naḥ |
10.100.4c yathā̍yathā mi̱tradhi̍tāni saṁda̱dhurā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

indra̍ḥ | a̱sme iti̍ | su̱-manā̍ḥ | a̱stu̱ | vi̱śvahā̍ | rājā̍ | soma̍ḥ | su̱vi̱tasya̍ | adhi̍ | e̱tu̱ | na̱ḥ |
yathā̍-yathā | mi̱tra-dhi̍tāni | sa̱m-da̱dhuḥ | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.4||

10.100.5a indra̍ u̱kthena̱ śava̍sā̱ paru̍rdadhe̱ bṛha̍spate pratarī̱tāsyāyu̍ṣaḥ |
10.100.5c ya̱jño manu̱ḥ prama̍tirnaḥ pi̱tā hi ka̱mā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

indra̍ḥ | u̱kthena̍ | śava̍sā | paru̍ḥ | da̱dhe̱ | bṛha̍spate | pra̱-ta̱rī̱tā | a̱si̱ | āyu̍ṣaḥ |
ya̱jñaḥ | manu̍ḥ | pra-ma̍tiḥ | na̱ḥ | pi̱tā | hi | ka̱m | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.5||

10.100.6a indra̍sya̱ nu sukṛ̍ta̱ṁ daivya̱ṁ saho̱'gnirgṛ̱he ja̍ri̱tā medhi̍raḥ ka̱viḥ |
10.100.6c ya̱jñaśca̍ bhūdvi̱dathe̱ cāru̱ranta̍ma̱ ā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

indra̍sya | nu | su-kṛ̍tam | daivya̍m | saha̍ḥ | a̱gniḥ | gṛ̱he | ja̱ri̱tā | medhi̍raḥ | ka̱viḥ |
ya̱jñaḥ | ca̱ | bhū̱t | vi̱dathe̍ | cāru̍ḥ | anta̍maḥ | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.6||

10.100.7a na vo̱ guhā̍ cakṛma̱ bhūri̍ duṣkṛ̱taṁ nāviṣṭya̍ṁ vasavo deva̱heḻa̍nam |
10.100.7c māki̍rno devā̱ anṛ̍tasya̱ varpa̍sa̱ ā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

na | va̱ḥ | guhā̍ | ca̱kṛ̱ma̱ | bhūri̍ | du̱ḥ-kṛ̱tam | na | ā̱viḥ-tya̍m | va̱sa̱va̱ḥ | de̱va̱-heḻa̍nam |
māki̍ḥ | na̱ḥ | de̱vā̱ḥ | anṛ̍tasya | varpa̍saḥ | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.7||

10.100.8a apāmī̍vāṁ savi̱tā sā̍viṣa̱nnya1̱̍gvarī̍ya̱ idapa̍ sedha̱ntvadra̍yaḥ |
10.100.8c grāvā̱ yatra̍ madhu̱ṣudu̱cyate̍ bṛ̱hadā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

apa̍ | amī̍vām | sa̱vi̱tā | sā̱vi̱ṣa̱t | nya̍k | varī̍yaḥ | it | apa̍ | se̱dha̱ntu̱ | adra̍yaḥ |
grāvā̍ | yatra̍ | ma̱dhu̱-sut | u̱cyate̍ | bṛ̱hat | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.8||

10.100.9a ū̱rdhvo grāvā̍ vasavo'stu so̱tari̱ viśvā̱ dveṣā̍ṁsi sanu̱taryu̍yota |
10.100.9c sa no̍ de̱vaḥ sa̍vi̱tā pā̱yurīḍya̱ ā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

ū̱rdhvaḥ | grāvā̍ | va̱sa̱va̱ḥ | a̱stu̱ | so̱tari̍ | viśvā̍ | dveṣā̍ṁsi | sa̱nu̱taḥ | yu̱yo̱ta̱ |
saḥ | na̱ḥ | de̱vaḥ | sa̱vi̱tā | pā̱yuḥ | īḍya̍ḥ | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.9||

10.100.10a ūrja̍ṁ gāvo̱ yava̍se̱ pīvo̍ attana ṛ̱tasya̱ yāḥ sada̍ne̱ kośe̍ a̱ṅgdhve |
10.100.10c ta̱nūre̱va ta̱nvo̍ astu bheṣa̱jamā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

ūrja̍m | gā̱va̱ḥ | yava̍se | pīva̍ḥ | a̱tta̱na̱ | ṛ̱tasya̍ | yāḥ | sada̍ne | kośe̍ | a̱ṅgdhve |
ta̱nūḥ | e̱va | ta̱nva̍ḥ | a̱stu̱ | bhe̱ṣa̱jam | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.10||

10.100.11a kra̱tu̱prāvā̍ jari̱tā śaśva̍tā̱mava̱ indra̱ idbha̱drā prama̍tiḥ su̱tāva̍tām |
10.100.11c pū̱rṇamūdha̍rdi̱vyaṁ yasya̍ si̱ktaya̱ ā sa̱rvatā̍ti̱madi̍tiṁ vṛṇīmahe ||

kra̱tu̱-prāvā̍ | ja̱ri̱tā | śaśva̍tām | ava̍ḥ | indra̍ḥ | it | bha̱drā | pra-ma̍tiḥ | su̱ta-va̍tām |
pū̱rṇam | ūdha̍ḥ | di̱vyam | yasya̍ | si̱ktaye̍ | ā | sa̱rva-tā̍tim | adi̍tim | vṛ̱ṇī̱ma̱he̱ ||10.100.11||

10.100.12a ci̱traste̍ bhā̱nuḥ kra̍tu̱prā a̍bhi̱ṣṭiḥ santi̱ spṛdho̍ jaraṇi̱prā adhṛ̍ṣṭāḥ |
10.100.12c raji̍ṣṭhayā̱ rajyā̍ pa̱śva ā gostūtū̍rṣati̱ paryagra̍ṁ duva̱syuḥ ||

ci̱traḥ | te̱ | bhā̱nuḥ | kra̱tu̱-prāḥ | a̱bhi̱ṣṭiḥ | santi̍ | spṛdha̍ḥ | ja̱ra̱ṇi̱-prāḥ | adhṛ̍ṣṭāḥ |
raji̍ṣṭhayā | rajyā̍ | pa̱śvaḥ | ā | goḥ | tūtū̍rṣati | pari̍ | agra̍m | du̱va̱syuḥ ||10.100.12||


10.101.1a udbu̍dhyadhva̱ṁ sama̍nasaḥ sakhāya̱ḥ sama̱gnimi̍ndhvaṁ ba̱hava̱ḥ sanī̍ḻāḥ |
10.101.1c da̱dhi̱krāma̱gnimu̱ṣasa̍ṁ ca de̱vīmindrā̍va̱to'va̍se̱ ni hva̍ye vaḥ ||

ut | bu̱dhya̱dhva̱m | sa-ma̍nasaḥ | sa̱khā̱ya̱ḥ | sam | a̱gnim | i̱ndhva̱m | ba̱hava̍ḥ | sa-nī̍ḻāḥ |
da̱dhi̱-krām | a̱gnim | u̱ṣasa̍m | ca̱ | de̱vīm | indra̍-va̱taḥ | ava̍se | ni | hva̱ye̱ | va̱ḥ ||10.101.1||

10.101.2a ma̱ndrā kṛ̍ṇudhva̱ṁ dhiya̱ ā ta̍nudhva̱ṁ nāva̍maritra̱para̍ṇīṁ kṛṇudhvam |
10.101.2c iṣkṛ̍ṇudhva̱māyu̱dhāra̍ṁ kṛṇudhva̱ṁ prāñca̍ṁ ya̱jñaṁ pra ṇa̍yatā sakhāyaḥ ||

ma̱ndrā | kṛ̱ṇu̱dhva̱m | dhiya̍ḥ | ā | ta̱nu̱dhva̱m | nāva̍m | a̱ri̱tra̱-para̍ṇīm | kṛ̱ṇu̱dhva̱m |
iṣkṛ̍ṇudhvam | āyu̍dhā | ara̍m | kṛ̱ṇu̱dhva̱m | prāñca̍m | ya̱jñam | pra | na̱ya̱ta̱ | sa̱khā̱ya̱ḥ ||10.101.2||

10.101.3a yu̱nakta̱ sīrā̱ vi yu̱gā ta̍nudhvaṁ kṛ̱te yonau̍ vapate̱ha bīja̍m |
10.101.3c gi̱rā ca̍ śru̱ṣṭiḥ sabha̍rā̱ asa̍nno̱ nedī̍ya̱ itsṛ̱ṇya̍ḥ pa̱kvameyā̍t ||

yu̱nakta̍ | sīrā̍ | vi | yu̱gā | ta̱nu̱dhva̱m | kṛ̱te | yonau̍ | va̱pa̱ta̱ | i̱ha | bīja̍m |
gi̱rā | ca̱ | śru̱ṣṭiḥ | sa-bha̍rāḥ | asa̍t | na̱ḥ | nedī̍yaḥ | it | sṛ̱ṇya̍ḥ | pa̱kvam | ā | i̱yā̱t ||10.101.3||

10.101.4a sīrā̍ yuñjanti ka̱vayo̍ yu̱gā vi ta̍nvate̱ pṛtha̍k |
10.101.4c dhīrā̍ de̱veṣu̍ sumna̱yā ||

sīrā̍ | yu̱ñja̱nti̱ | ka̱vaya̍ḥ | yu̱gā | vi | ta̱nva̱te̱ | pṛtha̍k |
dhīrā̍ḥ | de̱veṣu̍ | su̱mna̱-yā ||10.101.4||

10.101.5a nirā̍hā̱vānkṛ̍ṇotana̱ saṁ va̍ra̱trā da̍dhātana |
10.101.5c si̱ñcāma̍hā ava̱tamu̱driṇa̍ṁ va̱yaṁ su̱ṣeka̱manu̍pakṣitam ||

niḥ | ā̱-hā̱vān | kṛ̱ṇo̱ta̱na̱ | sam | va̱ra̱trāḥ | da̱dhā̱ta̱na̱ |
si̱ñcāma̍hai | a̱va̱tam | u̱driṇa̍m | va̱yam | su̱-seka̍m | anu̍pa-kṣitam ||10.101.5||

10.101.6a iṣkṛ̍tāhāvamava̱taṁ su̍vara̱traṁ su̍ṣeca̱nam |
10.101.6c u̱driṇa̍ṁ siñce̱ akṣi̍tam ||

iṣkṛ̍ta-āhāvam | a̱va̱tam | su̱-va̱ra̱tram | su̱-se̱ca̱nam |
u̱driṇa̍m | si̱ñce̱ | akṣi̍tam ||10.101.6||

10.101.7a prī̱ṇī̱tāśvā̍nhi̱taṁ ja̍yātha svasti̱vāha̱ṁ ratha̱mitkṛ̍ṇudhvam |
10.101.7c droṇā̍hāvamava̱tamaśma̍cakra̱maṁsa̍trakośaṁ siñcatā nṛ̱pāṇa̍m ||

prī̱ṇī̱ta | aśvā̍n | hi̱tam | ja̱yā̱tha̱ | sva̱sti̱-vāha̍m | ratha̍m | it | kṛ̱ṇu̱dhva̱m |
droṇa̍-āhāvam | a̱va̱tam | aśma̍-cakram | aṁsa̍tra-kośam | si̱ñca̱ta̱ | nṛ̱-pāna̍m ||10.101.7||

10.101.8a vra̱jaṁ kṛ̍ṇudhva̱ṁ sa hi vo̍ nṛ̱pāṇo̱ varma̍ sīvyadhvaṁ bahu̱lā pṛ̱thūni̍ |
10.101.8c pura̍ḥ kṛṇudhva̱māya̍sī̱radhṛ̍ṣṭā̱ mā va̍ḥ susroccama̱so dṛṁha̍tā̱ tam ||

vra̱jam | kṛ̱ṇu̱dhva̱m | saḥ | hi | va̱ḥ | nṛ̱-pāna̍ḥ | varma̍ | sī̱vya̱dhva̱m | ba̱hu̱lā | pṛ̱thūni̍ |
pura̍ḥ | kṛ̱ṇu̱dhva̱m | āya̍sīḥ | adhṛ̍ṣṭāḥ | mā | va̱ḥ | su̱sro̱t | ca̱ma̱saḥ | dṛṁha̍ta | tam ||10.101.8||

10.101.9a ā vo̱ dhiya̍ṁ ya̱jñiyā̍ṁ varta ū̱taye̱ devā̍ de̱vīṁ ya̍ja̱tāṁ ya̱jñiyā̍mi̱ha |
10.101.9c sā no̍ duhīya̱dyava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

ā | va̱ḥ | dhiya̍m | ya̱jñiyā̍m | va̱rte̱ | ū̱taye̍ | devā̍ḥ | de̱vīm | ya̱ja̱tām | ya̱jñiyā̍m | i̱ha |
sā | na̱ḥ | du̱hī̱ya̱t | yava̍sā-iva | ga̱tvī | sa̱hasra̍-dhārā | paya̍sā | ma̱hī | gauḥ ||10.101.9||

10.101.10a ā tū ṣi̍ñca̱ hari̍mī̱ṁ droru̱pasthe̱ vāśī̍bhistakṣatāśma̱nmayī̍bhiḥ |
10.101.10c pari̍ ṣvajadhva̱ṁ daśa̍ ka̱kṣyā̍bhiru̱bhe dhurau̱ prati̱ vahni̍ṁ yunakta ||

ā | tu | si̱ñca̱ | hari̍m | ī̱m | droḥ | u̱pa-sthe̍ | vāśī̍bhiḥ | ta̱kṣa̱ta̱ | a̱śma̱n-mayī̍bhiḥ |
pari̍ | sva̱ja̱dhva̱m | daśa̍ | ka̱kṣyā̍bhiḥ | u̱bhe iti̍ | dhurau̍ | prati̍ | vahni̍m | yu̱na̱kta̱ ||10.101.10||

10.101.11a u̱bhe dhurau̱ vahni̍rā̱pibda̍māno̱'ntaryone̍va carati dvi̱jāni̍ḥ |
10.101.11c vana̱spati̱ṁ vana̱ āsthā̍payadhva̱ṁ ni ṣū da̍dhidhva̱makha̍nanta̱ utsa̍m ||

u̱bhe iti̍ | dhurau̍ | vahni̍ḥ | ā̱-pibda̍mānaḥ | a̱ntaḥ | yonā̍-iva | ca̱ra̱ti̱ | dvi̱-jāni̍ḥ |
vana̱spati̍m | vane̍ | ā | a̱sthā̱pa̱ya̱dhva̱m | ni | su | da̱dhi̱dhva̱m | akha̍nantaḥ | utsa̍m ||10.101.11||

10.101.12a kapṛ̍nnaraḥ kapṛ̱thamudda̍dhātana co̱daya̍ta khu̱data̱ vāja̍sātaye |
10.101.12c ni̱ṣṭi̱grya̍ḥ pu̱tramā cyā̍vayo̱taya̱ indra̍ṁ sa̱bādha̍ i̱ha soma̍pītaye ||

kapṛ̍t | na̱ra̱ḥ | ka̱pṛ̱tham | ut | da̱dhā̱ta̱na̱ | co̱daya̍ta | khu̱data̍ | vāja̍-sātaye |
ni̱ṣṭi̱grya̍ḥ | pu̱tram | ā | cya̱va̱ya̱ | ū̱taye̍ | indra̍m | sa̱-bādha̍ḥ | i̱ha | soma̍-pītaye ||10.101.12||


10.102.1a pra te̱ ratha̍ṁ mithū̱kṛta̱mindro̍'vatu dhṛṣṇu̱yā |
10.102.1c a̱sminnā̱jau pu̍ruhūta śra̱vāyye̍ dhanabha̱kṣeṣu̍ no'va ||

pra | te̱ | ratha̍m | mi̱thu̱-kṛta̍m | indra̍ḥ | a̱va̱tu̱ | dhṛ̱ṣṇu̱-yā |
a̱smin | ā̱jau | pu̱ru̱-hū̱ta̱ | śra̱vāyye̍ | dha̱na̱-bha̱kṣeṣu̍ | na̱ḥ | a̱va̱ ||10.102.1||

10.102.2a utsma̱ vāto̍ vahati̱ vāso̍ asyā̱ adhi̍ratha̱ṁ yadaja̍yatsa̱hasra̍m |
10.102.2c ra̱thīra̍bhūnmudga̱lānī̱ gavi̍ṣṭau̱ bhare̍ kṛ̱taṁ vya̍cedindrase̱nā ||

ut | sma̱ | vāta̍ḥ | va̱ha̱ti̱ | vāsa̍ḥ | a̱syā̱ḥ | adhi̍-ratham | yat | aja̍yat | sa̱hasra̍m |
ra̱thīḥ | a̱bhū̱t | mu̱dga̱lānī̍ | go-i̍ṣṭau | bhare̍ | kṛ̱tam | vi | a̱ce̱t | i̱ndra̱-se̱nā ||10.102.2||

10.102.3a a̱ntarya̍ccha̱ jighā̍ṁsato̱ vajra̍mindrābhi̱dāsa̍taḥ |
10.102.3c dāsa̍sya vā maghava̱nnārya̍sya vā sanu̱tarya̍vayā va̱dham ||

a̱ntaḥ | ya̱ccha̱ | jighā̍ṁsataḥ | vajra̍m | i̱ndra̱ | a̱bhi̱-dāsa̍taḥ |
dāsa̍sya | vā̱ | ma̱gha̱-va̱n | ārya̍sya | vā̱ | sa̱nu̱taḥ | ya̱va̱ya̱ | va̱dham ||10.102.3||

10.102.4a u̱dno hra̱dama̍piba̱jjarhṛ̍ṣāṇa̱ḥ kūṭa̍ṁ sma tṛ̱ṁhada̱bhimā̍timeti |
10.102.4c pra mu̱ṣkabhā̍ra̱ḥ śrava̍ i̱cchamā̍no'ji̱raṁ bā̱hū a̍bhara̱tsiṣā̍san ||

u̱dnaḥ | hra̱dam | a̱pi̱ba̱t | jarhṛ̍ṣāṇaḥ | kūṭa̍m | sma̱ | tṛ̱ṁhat | a̱bhi-mā̍tim | e̱ti̱ |
pra | mu̱ṣka-bhā̍raḥ | śrava̍ḥ | i̱cchamā̍naḥ | a̱ji̱ram | bā̱hū iti̍ | a̱bha̱ra̱t | sisā̍san ||10.102.4||

10.102.5a nya̍krandayannupa̱yanta̍ ena̱mame̍hayanvṛṣa̱bhaṁ madhya̍ ā̱jeḥ |
10.102.5c tena̱ sūbha̍rvaṁ śa̱tava̍tsa̱hasra̱ṁ gavā̱ṁ mudga̍laḥ pra̱dhane̍ jigāya ||

ni | a̱kra̱nda̱ya̱n | u̱pa̱-yanta̍ḥ | e̱na̱m | ame̍hayan | vṛ̱ṣa̱bham | madhye̍ | ā̱jeḥ |
tena̍ | sūbha̍rvam | śa̱ta-va̍t | sa̱hasra̍m | gavā̍m | mudga̍laḥ | pra̱-dhane̍ | ji̱gā̱ya̱ ||10.102.5||

10.102.6a ka̱karda̍ve vṛṣa̱bho yu̱kta ā̍sī̱davā̍vacī̱tsāra̍thirasya ke̱śī |
10.102.6c dudhe̍ryu̱ktasya̱ drava̍taḥ sa̱hāna̍sa ṛ̱cchanti̍ ṣmā ni̱ṣpado̍ mudga̱lānī̍m ||

ka̱karda̍ve | vṛ̱ṣa̱bhaḥ | yu̱ktaḥ | ā̱sī̱t | avā̍vacīt | sāra̍thiḥ | a̱sya̱ | ke̱śī |
dudhe̍ḥ | yu̱ktasya̍ | drava̍taḥ | sa̱ha | ana̍sā | ṛ̱cchanti̍ | sma̱ | ni̱ḥ-pada̍ḥ | mu̱dga̱lānī̍m ||10.102.6||

10.102.7a u̱ta pra̱dhimuda̍hannasya vi̱dvānupā̍yuna̱gvaṁsa̍ga̱matra̱ śikṣa̍n |
10.102.7c indra̱ udā̍va̱tpati̱maghnyā̍nā̱mara̍ṁhata̱ padyā̍bhiḥ ka̱kudmā̍n ||

u̱ta | pra̱-dhim | ut | a̱ha̱n | a̱sya̱ | vi̱dvān | upa̍ | a̱yu̱na̱k | vaṁsa̍gam | atra̍ | śikṣa̍n |
indra̍ḥ | ut | ā̱va̱t | pati̍m | aghnyā̍nām | ara̍ṁhata | padyā̍bhiḥ | ka̱kut-mā̍n ||10.102.7||

10.102.8a śu̱nama̍ṣṭrā̱vya̍caratkapa̱rdī va̍ra̱trāyā̱ṁ dārvā̱nahya̍mānaḥ |
10.102.8c nṛ̱mṇāni̍ kṛ̱ṇvanba̱have̱ janā̍ya̱ gāḥ pa̍spaśā̱nastavi̍ṣīradhatta ||

śu̱nam | a̱ṣṭrā̱-vī | a̱ca̱ra̱t | ka̱pa̱rdī | va̱ra̱trāyā̍m | dāru̍ | ā̱-nahya̍mānaḥ |
nṛ̱mṇāni̍ | kṛ̱ṇvan | ba̱have̍ | janā̍ya | gāḥ | pa̱spa̱śā̱naḥ | tavi̍ṣīḥ | a̱dha̱tta̱ ||10.102.8||

10.102.9a i̱maṁ taṁ pa̍śya vṛṣa̱bhasya̱ yuñja̱ṁ kāṣṭhā̍yā̱ madhye̍ drugha̱ṇaṁ śayā̍nam |
10.102.9c yena̍ ji̱gāya̍ śa̱tava̍tsa̱hasra̱ṁ gavā̱ṁ mudga̍laḥ pṛta̱nājye̍ṣu ||

i̱mam | tam | pa̱śya̱ | vṛ̱ṣa̱bhasya̍ | yuñja̍m | kāṣṭhā̍yāḥ | madhye̍ | dru̱-gha̱nam | śayā̍nam |
yena̍ | ji̱gāya̍ | śa̱ta-va̍t | sa̱hasra̍m | gavā̍m | mudga̍laḥ | pṛ̱ta̱nājye̍ṣu ||10.102.9||

10.102.10a ā̱re a̱ghā ko nvi1̱̍tthā da̍darśa̱ yaṁ yu̱ñjanti̱ tamvā sthā̍payanti |
10.102.10c nāsmai̱ tṛṇa̱ṁ noda̱kamā bha̍ra̱ntyutta̍ro dhu̱ro va̍hati pra̱dedi̍śat ||

ā̱re | a̱ghā | kaḥ | nu | i̱tthā | da̱da̱rśa̱ | yam | yu̱ñjanti̍ | tam | ū̱m̐ iti̍ | ā | sthā̱pa̱ya̱nti̱ |
na | a̱smai̱ | tṛṇa̍m | na | u̱da̱kam | ā | bha̱ra̱nti̱ | ut-ta̍raḥ | dhu̱raḥ | va̱ha̱ti̱ | pra̱-dedi̍śat ||10.102.10||

10.102.11a pa̱ri̱vṛ̱kteva̍ pati̱vidya̍māna̱ṭ pīpyā̍nā̱ kūca̍kreṇeva si̱ñcan |
10.102.11c e̱ṣai̱ṣyā̍ cidra̱thyā̍ jayema suma̱ṅgala̱ṁ sina̍vadastu sā̱tam ||

pa̱ri̱vṛ̱ktā-i̍va | pa̱ti̱-vidya̍m | ā̱na̱ṭ | pīpyā̍nā | kūca̍kreṇa-iva | si̱ñcan |
e̱ṣa̱-e̱ṣyā̍ | ci̱t | ra̱thyā̍ | ja̱ye̱ma̱ | su̱-ma̱ṅgala̍m | sina̍-vat | a̱stu̱ | sā̱tam ||10.102.11||

10.102.12a tvaṁ viśva̍sya̱ jaga̍ta̱ścakṣu̍rindrāsi̱ cakṣu̍ṣaḥ |
10.102.12c vṛṣā̱ yadā̱jiṁ vṛṣa̍ṇā̱ siṣā̍sasi co̱daya̱nvadhri̍ṇā yu̱jā ||

tvam | viśva̍sya | jaga̍taḥ | cakṣu̍ḥ | i̱ndra̱ | a̱si̱ | cakṣu̍ṣaḥ |
vṛṣā̍ | yat | ā̱jim | vṛṣa̍ṇā | sisā̍sasi | co̱daya̍n | vadhri̍ṇā | yu̱jā ||10.102.12||


10.103.1a ā̱śuḥ śiśā̍no vṛṣa̱bho na bhī̱mo gha̍nāgha̱naḥ kṣobha̍ṇaścarṣaṇī̱nām |
10.103.1c sa̱ṁkranda̍no'nimi̱ṣa e̍kavī̱raḥ śa̱taṁ senā̍ ajayatsā̱kamindra̍ḥ ||

ā̱śuḥ | śiśā̍naḥ | vṛ̱ṣa̱bhaḥ | na | bhī̱maḥ | gha̱nā̱gha̱naḥ | kṣobha̍ṇaḥ | ca̱rṣa̱ṇī̱nām |
sa̱m-kranda̍naḥ | a̱ni̱-mi̱ṣaḥ | e̱ka̱-vī̱raḥ | śa̱tam | senā̍ḥ | a̱ja̱ya̱t | sā̱kam | indra̍ḥ ||10.103.1||

10.103.2a sa̱ṁkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścyava̱nena̍ dhṛ̱ṣṇunā̍ |
10.103.2c tadindre̍ṇa jayata̱ tatsa̍hadhva̱ṁ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̍ ||

sa̱m-kranda̍nena | a̱ni̱-mi̱ṣeṇa̍ | ji̱ṣṇunā̍ | yu̱t-kā̱reṇa̍ | du̱ḥ-cya̱va̱nena̍ | dhṛ̱ṣṇunā̍ |
tat | indre̍ṇa | ja̱ya̱ta̱ | tat | sa̱ha̱dhva̱m | yudha̍ḥ | na̱ra̱ḥ | iṣu̍-hastena | vṛṣṇā̍ ||10.103.2||

10.103.3a sa iṣu̍hastai̱ḥ sa ni̍ṣa̱ṅgibhi̍rva̱śī saṁsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
10.103.3c sa̱ṁsṛ̱ṣṭa̱jitso̍ma̱pā bā̍huśa̱rdhyu1̱̍gradha̍nvā̱ prati̍hitābhi̱rastā̍ ||

saḥ | iṣu̍-hastaiḥ | saḥ | ni̱ṣa̱ṅgi-bhi̍ḥ | va̱śī | sam-sra̍ṣṭā | saḥ | yudha̍ḥ | indra̍ḥ | ga̱ṇena̍ |
sa̱ṁsṛ̱ṣṭa̱-jit | so̱ma̱-pāḥ | bā̱hu̱-śa̱rdhī | u̱gra-dha̍nvā | prati̍-hitābhiḥ | astā̍ ||10.103.3||

10.103.4a bṛha̍spate̱ pari̍ dīyā̱ rathe̍na rakṣo̱hāmitrā̍m̐ apa̱bādha̍mānaḥ |
10.103.4c pra̱bha̱ñjantsenā̍ḥ pramṛ̱ṇo yu̱dhā jaya̍nna̱smāka̍medhyavi̱tā rathā̍nām ||

bṛha̍spate | pari̍ | dī̱ya̱ | rathe̍na | ra̱kṣa̱ḥ-hā | a̱mitrā̍n | a̱pa̱-bādha̍mānaḥ |
pra̱-bha̱ñjan | senā̍ḥ | pra̱-mṛ̱ṇaḥ | yu̱dhā | jaya̍n | a̱smāka̍m | e̱dhi̱ | a̱vi̱tā | rathā̍nām ||10.103.4||

10.103.5a ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱ḥ pravī̍ra̱ḥ saha̍svānvā̱jī saha̍māna u̱graḥ |
10.103.5c a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍mindra̱ ratha̱mā ti̍ṣṭha go̱vit ||

ba̱la̱-vi̱jñā̱yaḥ | sthavi̍raḥ | pra-vī̍raḥ | saha̍svān | vā̱jī | saha̍mānaḥ | u̱graḥ |
a̱bhi-vī̍raḥ | a̱bhi-sa̍tvā | sa̱ha̱ḥ-jāḥ | jaitra̍m | i̱ndra̱ | ratha̍m | ā | ti̱ṣṭha̱ | go̱-vit ||10.103.5||

10.103.6a go̱tra̱bhida̍ṁ go̱vida̱ṁ vajra̍bāhu̱ṁ jaya̍nta̱majma̍ pramṛ̱ṇanta̱moja̍sā |
10.103.6c i̱maṁ sa̍jātā̱ anu̍ vīrayadhva̱mindra̍ṁ sakhāyo̱ anu̱ saṁ ra̍bhadhvam ||

go̱tra̱-bhida̍m | go̱-vida̍m | vajra̍-bāhum | jaya̍ntam | ajma̍ | pra̱-mṛ̱ṇanta̍m | oja̍sā |
i̱mam | sa̱-jā̱tā̱ḥ | anu̍ | vī̱ra̱ya̱dhva̱m | indra̍m | sa̱khā̱ya̱ḥ | anu̍ | sam | ra̱bha̱dhva̱m ||10.103.6||

10.103.7a a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno'da̱yo vī̱raḥ śa̱tama̍nyu̱rindra̍ḥ |
10.103.7c du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḻa̍yu̱dhyo̱3̱̍'smāka̱ṁ senā̍ avatu̱ pra yu̱tsu ||

a̱bhi | go̱trāṇi̍ | saha̍sā | gāha̍mānaḥ | a̱da̱yaḥ | vī̱raḥ | śa̱ta-ma̍nyuḥ | indra̍ḥ |
du̱ḥ-cya̱va̱naḥ | pṛ̱ta̱nā̱ṣāṭ | a̱yu̱dhyaḥ | a̱smāka̍m | senā̍ḥ | a̱va̱tu̱ | pra | yu̱t-su ||10.103.7||

10.103.8a indra̍ āsāṁ ne̱tā bṛha̱spati̱rdakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍ḥ |
10.103.8c de̱va̱se̱nānā̍mabhibhañjatī̱nāṁ jaya̍ntīnāṁ ma̱ruto̍ ya̱ntvagra̍m ||

indra̍ḥ | ā̱sā̱m | ne̱tā | bṛha̱spati̍ḥ | dakṣi̍ṇā | ya̱jñaḥ | pu̱raḥ | e̱tu̱ | soma̍ḥ |
de̱va̱-se̱nānā̍m | a̱bhi̱-bha̱ñja̱tī̱nām | jaya̍ntīnām | ma̱ruta̍ḥ | ya̱ntu̱ | agra̍m ||10.103.8||

10.103.9a indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̍ṁ ma̱rutā̱ṁ śardha̍ u̱gram |
10.103.9c ma̱hāma̍nasāṁ bhuvanacya̱vānā̱ṁ ghoṣo̍ de̱vānā̱ṁ jaya̍tā̱muda̍sthāt ||

indra̍sya | vṛṣṇa̍ḥ | varu̍ṇasya | rājña̍ḥ | ā̱di̱tyānā̍m | ma̱rutā̍m | śardha̍ḥ | u̱gram |
ma̱hā-ma̍nasām | bhu̱va̱na̱-cya̱vānā̍m | ghoṣa̍ḥ | de̱vānā̍m | jaya̍tām | ut | a̱sthā̱t ||10.103.9||

10.103.10a uddha̍rṣaya maghava̱nnāyu̍dhā̱nyutsatva̍nāṁ māma̱kānā̱ṁ manā̍ṁsi |
10.103.10c udvṛ̍trahanvā̱jinā̱ṁ vāji̍nā̱nyudrathā̍nā̱ṁ jaya̍tāṁ yantu̱ ghoṣā̍ḥ ||

ut | ha̱rṣa̱ya̱ | ma̱gha̱-va̱n | āyu̍dhāni | ut | satva̍nām | mā̱ma̱kānā̍m | manā̍ṁsi |
ut | vṛ̱tra̱-ha̱n | vā̱jinā̍m | vāji̍nāni | ut | rathā̍nām | jaya̍tām | ya̱ntu̱ | ghoṣā̍ḥ ||10.103.10||

10.103.11a a̱smāka̱mindra̱ḥ samṛ̍teṣu dhva̱jeṣva̱smāka̱ṁ yā iṣa̍va̱stā ja̍yantu |
10.103.11c a̱smāka̍ṁ vī̱rā utta̍re bhavantva̱smām̐ u̍ devā avatā̱ have̍ṣu ||

a̱smāka̍m | indra̍ḥ | sam-ṛ̍teṣu | dhva̱jeṣu̍ | a̱smāka̍m | yāḥ | iṣa̍vaḥ | tāḥ | ja̱ya̱ntu̱ |
a̱smāka̍m | vī̱rāḥ | ut-ta̍re | bha̱va̱ntu̱ | a̱smān | ū̱m̐ iti̍ | de̱vā̱ḥ | a̱va̱ta̱ | have̍ṣu ||10.103.11||

10.103.12a a̱mīṣā̍ṁ ci̱ttaṁ pra̍tilo̱bhaya̍ntī gṛhā̱ṇāṅgā̍nyapve̱ pare̍hi |
10.103.12c a̱bhi prehi̱ nirda̍ha hṛ̱tsu śokai̍ra̱ndhenā̱mitrā̱stama̍sā sacantām ||

a̱mīṣā̍m | ci̱ttam | pra̱ti̱-lo̱bhaya̍ntī | gṛ̱hā̱ṇa | aṅgā̍ni | a̱pve̱ | parā̍ | i̱hi̱ |
a̱bhi | pra | i̱hi̱ | niḥ | da̱ha̱ | hṛ̱t-su | śokai̍ḥ | a̱ndhena̍ | a̱mitrā̍ḥ | tama̍sā | sa̱ca̱ntā̱m ||10.103.12||

10.103.13a pretā̱ jaya̍tā nara̱ indro̍ va̱ḥ śarma̍ yacchatu |
10.103.13c u̱grā va̍ḥ santu bā̱havo̍'nādhṛ̱ṣyā yathāsa̍tha ||

pra | i̱ta̱ | jaya̍ta | na̱ra̱ḥ | indra̍ḥ | va̱ḥ | śarma̍ | ya̱ccha̱tu̱ |
u̱grāḥ | va̱ḥ | sa̱ntu̱ | bā̱hava̍ḥ | a̱nā̱dhṛ̱ṣyāḥ | yathā̍ | asa̍tha ||10.103.13||


10.104.1a asā̍vi̱ soma̍ḥ puruhūta̱ tubhya̱ṁ hari̍bhyāṁ ya̱jñamupa̍ yāhi̱ tūya̍m |
10.104.1c tubhya̱ṁ giro̱ vipra̍vīrā iyā̱nā da̍dhanvi̱ra i̍ndra̱ pibā̍ su̱tasya̍ ||

asā̍vi | soma̍ḥ | pu̱ru̱-hū̱ta̱ | tubhya̍m | hari̍-bhyām | ya̱jñam | upa̍ | yā̱hi̱ | tūya̍m |
tubhya̍m | gira̍ḥ | vipra̍-vīrāḥ | i̱yā̱nāḥ | da̱dha̱nvi̱re | i̱ndra̱ | piba̍ | su̱tasya̍ ||10.104.1||

10.104.2a a̱psu dhū̱tasya̍ hariva̱ḥ pibe̱ha nṛbhi̍ḥ su̱tasya̍ ja̱ṭhara̍ṁ pṛṇasva |
10.104.2c mi̱mi̱kṣuryamadra̍ya indra̱ tubhya̱ṁ tebhi̍rvardhasva̱ mada̍mukthavāhaḥ ||

a̱p-su | dhū̱tasya̍ | ha̱ri̱-va̱ḥ | piba̍ | i̱ha | nṛ-bhi̍ḥ | su̱tasya̍ | ja̱ṭhara̍m | pṛ̱ṇa̱sva̱ |
mi̱mi̱kṣuḥ | yam | adra̍yaḥ | i̱ndra̱ | tubhya̍m | tebhi̍ḥ | va̱rdha̱sva̱ | mada̍m | u̱ktha̱-vā̱ha̱ḥ ||10.104.2||

10.104.3a progrāṁ pī̱tiṁ vṛṣṇa̍ iyarmi sa̱tyāṁ pra̱yai su̱tasya̍ haryaśva̱ tubhya̍m |
10.104.3c indra̱ dhenā̍bhiri̱ha mā̍dayasva dhī̱bhirviśvā̍bhi̱ḥ śacyā̍ gṛṇā̱naḥ ||

pra | u̱grām | pī̱tim | vṛṣṇe̍ | i̱ya̱rmi̱ | sa̱tyām | pra̱-yai | su̱tasya̍ | ha̱ri̱-a̱śva̱ | tubhya̍m |
indra̍ | dhenā̍bhiḥ | i̱ha | mā̱da̱ya̱sva̱ | dhī̱bhiḥ | viśvā̍bhiḥ | śacyā̍ | gṛ̱ṇā̱naḥ ||10.104.3||

10.104.4a ū̱tī śa̍cīva̱stava̍ vī̱rye̍ṇa̱ vayo̱ dadhā̍nā u̱śija̍ ṛta̱jñāḥ |
10.104.4c pra̱jāva̍dindra̱ manu̍ṣo duro̱ṇe ta̱sthurgṛ̱ṇanta̍ḥ sadha̱mādyā̍saḥ ||

ū̱tī | śa̱cī̱-va̱ḥ | tava̍ | vī̱rye̍ṇa | vaya̍ḥ | dadhā̍nāḥ | u̱śija̍ḥ | ṛ̱ta̱-jñāḥ |
pra̱jā-va̍t | i̱ndra̱ | manu̍ṣaḥ | du̱ro̱ṇe | ta̱sthuḥ | gṛ̱ṇanta̍ḥ | sa̱dha̱-mādyā̍saḥ ||10.104.4||

10.104.5a praṇī̍tibhiṣṭe haryaśva su̱ṣṭoḥ su̍ṣu̱mnasya̍ puru̱ruco̱ janā̍saḥ |
10.104.5c maṁhi̍ṣṭhāmū̱tiṁ vi̱tire̱ dadhā̍nāḥ sto̱tāra̍ indra̱ tava̍ sū̱nṛtā̍bhiḥ ||

pranī̍ti-bhiḥ | te̱ | ha̱ri̱-a̱śva̱ | su̱-stoḥ | su̱-su̱mnasya̍ | pu̱ru̱-ruca̍ḥ | janā̍saḥ |
maṁhi̍ṣṭhām | ū̱tim | vi̱-tire̍ | dadhā̍nāḥ | sto̱tāra̍ḥ | i̱ndra̱ | tava̍ | sū̱nṛtā̍bhiḥ ||10.104.5||

10.104.6a upa̱ brahmā̍ṇi harivo̱ hari̍bhyā̱ṁ soma̍sya yāhi pī̱taye̍ su̱tasya̍ |
10.104.6c indra̍ tvā ya̱jñaḥ kṣama̍māṇamānaḍdā̱śvām̐ a̍syadhva̱rasya̍ prake̱taḥ ||

upa̍ | brahmā̍ṇi | ha̱ri̱-va̱ḥ | hari̍-bhyām | soma̍sya | yā̱hi̱ | pī̱taye̍ | su̱tasya̍ |
indra̍ | tvā̱ | ya̱jñaḥ | kṣama̍māṇam | ā̱na̱ṭ | dā̱śvān | a̱si̱ | a̱dhva̱rasya̍ | pra̱-ke̱taḥ ||10.104.6||

10.104.7a sa̱hasra̍vājamabhimāti̱ṣāha̍ṁ su̱tera̍ṇaṁ ma̱ghavā̍naṁ suvṛ̱ktim |
10.104.7c upa̍ bhūṣanti̱ giro̱ apra̍tīta̱mindra̍ṁ nama̱syā ja̍ri̱tuḥ pa̍nanta ||

sa̱hasra̍-vājam | a̱bhi̱mā̱ti̱-saha̍m | su̱te-ra̍ṇam | ma̱gha-vā̍nam | su̱-vṛ̱ktim |
upa̍ | bhū̱ṣa̱nti̱ | gira̍ḥ | apra̍ti-itam | indra̍m | na̱ma̱syāḥ | ja̱ri̱tuḥ | pa̱na̱nta̱ ||10.104.7||

10.104.8a sa̱ptāpo̍ de̱vīḥ su̱raṇā̱ amṛ̍ktā̱ yābhi̱ḥ sindhu̱mata̍ra indra pū̱rbhit |
10.104.8c na̱va̱tiṁ sro̱tyā nava̍ ca̱ srava̍ntīrde̱vebhyo̍ gā̱tuṁ manu̍ṣe ca vindaḥ ||

sa̱pta | āpa̍ḥ | de̱vīḥ | su̱-raṇā̍ḥ | amṛ̍ktāḥ | yābhi̍ḥ | sindhu̍m | ata̍raḥ | i̱ndra̱ | pū̱ḥ-bhit |
na̱va̱tim | sro̱tyāḥ | nava̍ | ca̱ | srava̍ntīḥ | de̱vebhya̍ḥ | gā̱tum | manu̍ṣe | ca̱ | vi̱nda̱ḥ ||10.104.8||

10.104.9a a̱po ma̱hīra̱bhiśa̍steramu̱ñco'jā̍garā̱svadhi̍ de̱va eka̍ḥ |
10.104.9c indra̱ yāstvaṁ vṛ̍tra̱tūrye̍ ca̱kartha̱ tābhi̍rvi̱śvāyu̍sta̱nva̍ṁ pupuṣyāḥ ||

a̱paḥ | ma̱hīḥ | a̱bhi-śa̍steḥ | a̱mu̱ñca̱ḥ | ajā̍gaḥ | ā̱su̱ | adhi̍ | de̱vaḥ | eka̍ḥ |
indra̍ | yāḥ | tvam | vṛ̱tra̱-tūrye̍ | ca̱kartha̍ | tābhi̍ḥ | vi̱śva-ā̍yuḥ | ta̱nva̍m | pu̱pu̱ṣyā̱ḥ ||10.104.9||

10.104.10a vī̱reṇya̱ḥ kratu̱rindra̍ḥ suśa̱stiru̱tāpi̱ dhenā̍ puruhū̱tamī̍ṭṭe |
10.104.10c ārda̍yadvṛ̱tramakṛ̍ṇodu lo̱kaṁ sa̍sā̱he śa̱kraḥ pṛta̍nā abhi̱ṣṭiḥ ||

vī̱reṇya̍ḥ | kratu̍ḥ | indra̍ḥ | su̱-śa̱stiḥ | u̱ta | api̍ | dhenā̍ | pu̱ru̱-hū̱tam | ī̱ṭṭe̱ |
ārda̍yat | vṛ̱tram | akṛ̍ṇot | ū̱m̐ iti̍ | loka̍m | sa̱sa̱he | śa̱kraḥ | pṛta̍nāḥ | a̱bhi̱ṣṭiḥ ||10.104.10||

10.104.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱mindra̍ma̱sminbhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.104.11c śṛ̱ṇvanta̍mu̱gramū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||

śu̱nam | hu̱ve̱ma̱ | ma̱gha-vā̍nam | indra̍m | a̱smin | bhare̍ | nṛ-ta̍mam | vāja̍-sātau |
śṛ̱ṇvanta̍m | u̱gram | ū̱taye̍ | sa̱mat-su̍ | ghnanta̍m | vṛ̱trāṇi̍ | sa̱m-jita̍m | dhanā̍nām ||10.104.11||


10.105.1a ka̱dā va̍so sto̱traṁ harya̍ta̱ āva̍ śma̱śā ru̍dha̱dvāḥ |
10.105.1c dī̱rghaṁ su̱taṁ vā̱tāpyā̍ya ||

ka̱dā | va̱so̱ iti̍ | sto̱tram | harya̍te | ā | ava̍ | śma̱śā | ru̱dha̱t | vāriti̱ vāḥ |
dī̱rgham | su̱tam | vā̱tāpyā̍ya ||10.105.1||

10.105.2a harī̱ yasya̍ su̱yujā̱ vivra̍tā̱ verarva̱ntānu̱ śepā̍ |
10.105.2c u̱bhā ra̱jī na ke̱śinā̱ pati̱rdan ||

harī̱ iti̍ | yasya̍ | su̱-yujā̍ | vi-vra̍tā | veḥ | arva̍ntā | anu̍ | śepā̍ |
u̱bhā | ra̱jī iti̍ | na | ke̱śinā̍ | pati̍ḥ | da̱n ||10.105.2||

10.105.3a apa̱ yorindra̱ḥ pāpa̍ja̱ ā marto̱ na śa̍śramā̱ṇo bi̍bhī̱vān |
10.105.3c śu̱bhe yadyu̍yu̱je tavi̍ṣīvān ||

apa̍ | yoḥ | indra̍ḥ | pāpa̍je | ā | marta̍ḥ | na | śa̱śra̱mā̱ṇaḥ | bi̱bhī̱vān |
śu̱bhe | yat | yu̱yu̱je | tavi̍ṣī-vān ||10.105.3||

10.105.4a sacā̱yorindra̱ścarkṛ̍ṣa̱ ām̐ u̍pāna̱saḥ sa̍pa̱ryan |
10.105.4c na̱dayo̱rvivra̍tayo̱ḥ śūra̱ indra̍ḥ ||

sacā̍ | ā̱yoḥ | indra̍ḥ | carkṛ̍ṣe | ā | u̱pā̱na̱saḥ | sa̱pa̱ryan |
na̱dayo̍ḥ | vi-vra̍tayoḥ | śūra̍ḥ | indra̍ḥ ||10.105.4||

10.105.5a adhi̱ yasta̱sthau keśa̍vantā̱ vyaca̍svantā̱ na pu̱ṣṭyai |
10.105.5c va̱noti̱ śiprā̍bhyāṁ śi̱priṇī̍vān ||

adhi̍ | yaḥ | ta̱sthau | keṣa̍-vantā | vyaca̍svantā | na | pu̱ṣṭyai |
va̱noti̍ | śiprā̍bhyām | śi̱priṇī̍-vān ||10.105.5||

10.105.6a prāstau̍dṛ̱ṣvaujā̍ ṛ̱ṣvebhi̍sta̱takṣa̱ śūra̱ḥ śava̍sā |
10.105.6c ṛ̱bhurna kratu̍bhirmāta̱riśvā̍ ||

pra | a̱stau̱t | ṛ̱ṣva-o̍jā̱ḥ | ṛ̱ṣvebhi̍ḥ | ta̱takṣa̍ | śūra̍ḥ | śava̍sā |
ṛ̱bhuḥ | na | kratu̍-bhiḥ | mā̱ta̱riśvā̍ ||10.105.6||

10.105.7a vajra̱ṁ yaśca̱kre su̱hanā̍ya̱ dasya̍ve hirīma̱śo hirī̍mān |
10.105.7c aru̍tahanu̱radbhu̍ta̱ṁ na raja̍ḥ ||

vajra̍m | yaḥ | ca̱kre | su̱-hanā̍ya | dasya̍ve | hi̱rī̱ma̱śaḥ | hirī̍mān |
aru̍ta-hanuḥ | adbhu̍tam | na | raja̍ḥ ||10.105.7||

10.105.8a ava̍ no vṛji̱nā śi̍śīhyṛ̱cā va̍nemā̱nṛca̍ḥ |
10.105.8c nābra̍hmā ya̱jña ṛdha̱gjoṣa̍ti̱ tve ||

ava̍ | na̱ḥ | vṛ̱ji̱nā | śi̱śī̱hi̱ | ṛ̱cā | va̱ne̱ma̱ | a̱nṛca̍ḥ |
na | abra̍hmā | ya̱jñaḥ | ṛdha̍k | joṣa̍ti | tve iti̍ ||10.105.8||

10.105.9a ū̱rdhvā yatte̍ tre̱tinī̱ bhūdya̱jñasya̍ dhū̱rṣu sadma̍n |
10.105.9c sa̱jūrnāva̱ṁ svaya̍śasa̱ṁ sacā̱yoḥ ||

ū̱rdhvā | yat | te̱ | tre̱tinī̍ | bhūt | ya̱jñasya̍ | dhū̱ḥ-su | sadma̍n |
sa̱-jūḥ | nāva̍m | sva-ya̍śasam | sacā̍ | ā̱yoḥ ||10.105.9||

10.105.10a śri̱ye te̱ pṛśni̍rupa̱seca̍nī bhūcchri̱ye darvi̍rare̱pāḥ |
10.105.10c yayā̱ sve pātre̍ si̱ñcasa̱ ut ||

śri̱ye | te̱ | pṛśni̍ḥ | u̱pa̱-seca̍nī | bhū̱t | śri̱ye | darvi̍ḥ | a̱re̱pāḥ |
yayā̍ | sve | pātre̍ | si̱ñcase̍ | ut ||10.105.10||

10.105.11a śa̱taṁ vā̱ yada̍surya̱ prati̍ tvā sumi̱tra i̱tthāstau̍ddurmi̱tra i̱tthāstau̍t |
10.105.11c āvo̱ yadda̍syu̱hatye̍ kutsapu̱traṁ prāvo̱ yadda̍syu̱hatye̍ kutsava̱tsam ||

śa̱tam | vā̱ | yat | a̱su̱rya̱ | prati̍ | tvā̱ | su̱-mi̱traḥ | i̱tthā | a̱stau̱t | du̱ḥ-mi̱traḥ | i̱tthā | a̱stau̱t |
āva̍ḥ | yat | da̱syu̱-hatye̍ | ku̱tsa̱-pu̱tram | pra | āva̍ḥ | yat | da̱syu̱-hatye̍ | ku̱tsa̱-va̱tsam ||10.105.11||


10.106.1a u̱bhā u̍ nū̱naṁ tadida̍rthayethe̱ vi ta̍nvāthe̱ dhiyo̱ vastrā̱pase̍va |
10.106.1c sa̱dhrī̱cī̱nā yāta̍ve̱ prema̍jīgaḥ su̱dine̍va̱ pṛkṣa̱ ā ta̍ṁsayethe ||

u̱bhau | ū̱m̐ iti̍ | nū̱nam | tat | it | a̱rtha̱ye̱the̱ iti̍ | vi | ta̱nvā̱the̱ iti̍ | dhiya̍ḥ | vastrā̍ | a̱pasā̍-iva |
sa̱dhrī̱cī̱nā | yāta̍ve | pra | ī̱m | a̱jī̱ga̱riti̍ | su̱dinā̍-iva | pṛkṣa̍ḥ | ā | ta̱ṁsa̱ye̱the̱ iti̍ ||10.106.1||

10.106.2a u̱ṣṭāre̍va̱ pharva̍reṣu śrayethe prāyo̱geva̱ śvātryā̱ śāsu̱retha̍ḥ |
10.106.2c dū̱teva̱ hi ṣṭho ya̱śasā̱ jane̍ṣu̱ māpa̍ sthātaṁ mahi̱ṣevā̍va̱pānā̍t ||

u̱ṣṭārā̍-iva | pharva̍reṣu | śra̱ye̱the̱ iti̍ | prā̱yo̱gā-i̍va | śvātryā̍ | śāsu̍ḥ | ā | i̱tha̱ḥ |
dū̱tā-i̍va | hi | sthaḥ | ya̱śasā̍ | jane̍ṣu | mā | apa̍ | sthā̱ta̱m | ma̱hi̱ṣā-i̍va | a̱va̱-pānā̍t ||10.106.2||

10.106.3a sā̱ka̱ṁyujā̍ śaku̱nasye̍va pa̱kṣā pa̱śveva̍ ci̱trā yaju̱rā ga̍miṣṭam |
10.106.3c a̱gniri̍va deva̱yordī̍di̱vāṁsā̱ pari̍jmāneva yajathaḥ puru̱trā ||

sā̱ka̱m-yujā̍ | śa̱ku̱nasya̍-iva | pa̱kṣā | pa̱śvā-i̍va | ci̱trā | yaju̍ḥ | ā | ga̱mi̱ṣṭa̱m |
a̱gniḥ-i̍va | de̱va̱-yoḥ | dī̱di̱-vāṁsā̍ | pari̍jmānā-iva | ya̱ja̱tha̱ḥ | pu̱ru̱-trā ||10.106.3||

10.106.4a ā̱pī vo̍ a̱sme pi̱tare̍va pu̱trogreva̍ ru̱cā nṛ̱patī̍va tu̱ryai |
10.106.4c irye̍va pu̱ṣṭyai ki̱raṇe̍va bhu̱jyai śru̍ṣṭī̱vāne̍va̱ hava̱mā ga̍miṣṭam ||

ā̱pī iti̍ | va̱ḥ | a̱sme iti̍ | pi̱tarā̍-iva | pu̱trā | u̱grā-i̍va | ru̱cā | nṛ̱patī̍ i̱veti̍ nṛ̱patī̍-iva | tu̱ryai |
iryā̍-iva | pu̱ṣṭyai | ki̱raṇā̍-iva | bhu̱jyai | śru̱ṣṭī̱vānā̍-iva | hava̍m | ā | ga̱mi̱ṣṭa̱m ||10.106.4||

10.106.5a vaṁsa̍geva pūṣa̱ryā̍ śi̱mbātā̍ mi̱treva̍ ṛ̱tā śa̱tarā̱ śāta̍pantā |
10.106.5c vāje̍vo̱ccā vaya̍sā gharmye̱ṣṭhā meṣe̍ve̱ṣā sa̍pa̱ryā̱3̱̍ purī̍ṣā ||

vaṁsa̍gā-iva | pū̱ṣa̱ryā̍ | śi̱mbātā̍ | mi̱trā-i̍va | ṛ̱tā | śa̱tarā̍ | śāta̍pantā |
vājā̍-iva | u̱ccā | vaya̍sā | gha̱rmye̱-sthā | meṣā̍-iva | i̱ṣā | sa̱pa̱ryā̍ | purī̍ṣā ||10.106.5||

10.106.6a sṛ̱ṇye̍va ja̱rbharī̍ tu̱rpharī̍tū naito̱śeva̍ tu̱rpharī̍ parpha̱rīkā̍ |
10.106.6c u̱da̱nya̱jeva̱ jema̍nā made̱rū tā me̍ ja̱rāyva̱jara̍ṁ ma̱rāyu̍ ||

sṛ̱ṇyā̍-iva | ja̱rbharī̱ iti̍ | tu̱rpharī̍tū̱ iti̍ | nai̱to̱śā-i̍va | tu̱rpharī̱ iti̍ | pa̱rpha̱rīkā̍ |
u̱da̱nya̱jā-i̍va | jema̍nā | ma̱de̱rū iti̍ | tā | me̱ | ja̱rāyu̍ | a̱jara̍m | ma̱rāyu̍ ||10.106.6||

10.106.7a pa̱jreva̱ carca̍ra̱ṁ jāra̍ṁ ma̱rāyu̱ kṣadme̱vārthe̍ṣu tartarītha ugrā |
10.106.7c ṛ̱bhū nāpa̍tkharama̱jrā kha̱rajru̍rvā̱yurna pa̍rpharatkṣayadrayī̱ṇām ||

pa̱jrā-i̍va | carca̍ram | jāra̍m | ma̱rāyu̍ | kṣadma̍-iva | arthe̍ṣu | ta̱rta̱rī̱tha̱ḥ | u̱grā̱ |
ṛ̱bhū iti̍ | na | ā̱pa̱t | kha̱ra̱ma̱jrā | kha̱ra-jru̍ḥ | vā̱yuḥ | na | pa̱rpha̱ra̱t | kṣa̱ya̱t | ra̱yī̱ṇām ||10.106.7||

10.106.8a gha̱rmeva̱ madhu̍ ja̱ṭhare̍ sa̱nerū̱ bhage̍vitā tu̱rpharī̱ phāri̱vāra̍m |
10.106.8c pa̱ta̱reva̍ caca̱rā ca̱ndrani̍rṇi̱ṅmana̍ṛṅgā mana̱nyā̱3̱̍ na jagmī̍ ||

gha̱rmā-i̍va | madhu̍ | ja̱ṭhare̍ | sa̱nerū̱ iti̍ | bhage̍-avitā | tu̱rpharī̱ iti̍ | phāri̍vā | ara̍m |
pa̱ta̱rā-i̍va | ca̱ca̱rā | ca̱ndra-ni̍rnik | mana̍ḥ-ṛṅgā | ma̱na̱nyā̍ | na | jagmī̱ iti̍ ||10.106.8||

10.106.9a bṛ̱hante̍va ga̱mbhare̍ṣu prati̱ṣṭhāṁ pāde̍va gā̱dhaṁ tara̍te vidāthaḥ |
10.106.9c karṇe̍va̱ śāsu̱ranu̱ hi smarā̱thoṁ'śe̍va no bhajataṁ ci̱tramapna̍ḥ ||

bṛ̱hantā̍-iva | ga̱mbhare̍ṣu | pra̱ti̱-sthām | pādā̍-iva | gā̱dham | tara̍te | vi̱dā̱tha̱ḥ |
karṇā̍-iva | śāsu̍ḥ | anu̍ | hi | smarā̍thaḥ | aṁśā̍-iva | na̱ḥ | bha̱ja̱ta̱m | ci̱tram | apna̍ḥ ||10.106.9||

10.106.10a ā̱ra̱ṅga̱reva̱ madhvera̍yethe sāra̱gheva̱ gavi̍ nī̱cīna̍bāre |
10.106.10c kī̱nāre̍va̱ sveda̍māsiṣvidā̱nā kṣāme̍vo̱rjā sū̍yava̱sātsa̍cethe ||

ā̱ra̱ṅga̱rā-i̍va | madhu̍ | ā | ī̱ra̱ye̱the̱ iti̍ | sā̱ra̱ghā-i̍va | gavi̍ | nī̱cīna̍-bāre |
kī̱nārā̍-iva | sveda̍m | ā̱-si̱svi̱dā̱nā | kṣāma̍-iva | ū̱rjā | su̱ya̱va̱sa̱-at | sa̱ce̱the̱ iti̍ ||10.106.10||

10.106.11a ṛ̱dhyāma̱ stoma̍ṁ sanu̱yāma̱ vāja̱mā no̱ mantra̍ṁ sa̱rathe̱hopa̍ yātam |
10.106.11c yaśo̱ na pa̱kvaṁ madhu̱ goṣva̱ntarā bhū̱tāṁśo̍ a̱śvino̱ḥ kāma̍maprāḥ ||

ṛ̱dhyāma̍ | stoma̍m | sa̱nu̱yāma̍ | vāja̍m | ā | na̱ḥ | mantra̍m | sa̱-rathā̍ | i̱ha | upa̍ | yā̱ta̱m |
yaśa̍ḥ | na | pa̱kvam | madhu̍ | goṣu̍ | a̱ntaḥ | ā | bhū̱ta-a̍ṁśaḥ | a̱śvino̍ḥ | kāma̍m | a̱prā̱ḥ ||10.106.11||


10.107.1a ā̱vira̍bhū̱nmahi̱ māgho̍nameṣā̱ṁ viśva̍ṁ jī̱vaṁ tama̍so̱ nira̍moci |
10.107.1c mahi̱ jyoti̍ḥ pi̱tṛbhi̍rda̱ttamāgā̍du̱ruḥ panthā̱ dakṣi̍ṇāyā adarśi ||

ā̱viḥ | a̱bhū̱t | mahi̍ | māgho̍nam | e̱ṣā̱m | viśva̍m | jī̱vam | tama̍saḥ | niḥ | a̱mo̱ci̱ |
mahi̍ | jyoti̍ḥ | pi̱tṛ-bhi̍ḥ | da̱ttam | ā | a̱gā̱t | u̱ruḥ | panthā̍ḥ | dakṣi̍ṇāyāḥ | a̱da̱rśi̱ ||10.107.1||

10.107.2a u̱ccā di̱vi dakṣi̍ṇāvanto asthu̱rye a̍śva̱dāḥ sa̱ha te sūrye̍ṇa |
10.107.2c hi̱ra̱ṇya̱dā a̍mṛta̱tvaṁ bha̍jante vāso̱dāḥ so̍ma̱ pra ti̍ranta̱ āyu̍ḥ ||

u̱ccā | di̱vi | dakṣi̍ṇā-vantaḥ | a̱sthu̱ḥ | ye | a̱śva̱-dāḥ | sa̱ha | te | sūrye̍ṇa |
hi̱ra̱ṇya̱-dāḥ | a̱mṛ̱ta̱-tvam | bha̱ja̱nte̱ | vā̱sa̱ḥ-dāḥ | so̱ma̱ | pra | ti̱ra̱nte̱ | āyu̍ḥ ||10.107.2||

10.107.3a daivī̍ pū̱rtirdakṣi̍ṇā devaya̱jyā na ka̍vā̱ribhyo̍ na̱hi te pṛ̱ṇanti̍ |
10.107.3c athā̱ nara̱ḥ praya̍tadakṣiṇāso'vadyabhi̱yā ba̱hava̍ḥ pṛṇanti ||

daivī̍ | pū̱rtiḥ | dakṣi̍ṇā | de̱va̱-ya̱jyā | na | ka̱va̱-a̱ribhya̍ḥ | na̱hi | te | pṛ̱ṇanti̍ |
atha̍ | nara̍ḥ | praya̍ta-dakṣiṇāsaḥ | a̱va̱dya̱-bhi̱yā | ba̱hava̍ḥ | pṛ̱ṇa̱nti̱ ||10.107.3||

10.107.4a śa̱tadhā̍raṁ vā̱yuma̱rkaṁ sva̱rvida̍ṁ nṛ̱cakṣa̍sa̱ste a̱bhi ca̍kṣate ha̱viḥ |
10.107.4c ye pṛ̱ṇanti̱ pra ca̱ yaccha̍nti saṁga̱me te dakṣi̍ṇāṁ duhate sa̱ptamā̍taram ||

śa̱ta-dhā̍ram | vā̱yum | a̱rkam | sva̱ḥ-vida̍m | nṛ̱-cakṣa̍saḥ | te | a̱bhi | ca̱kṣa̱te̱ | ha̱viḥ |
ye | pṛ̱ṇanti̍ | pra | ca̱ | yaccha̍nti | sa̱m-ga̱me | te | dakṣi̍ṇām | du̱ha̱te̱ | sa̱pta-mā̍taram ||10.107.4||

10.107.5a dakṣi̍ṇāvānpratha̱mo hū̱ta e̍ti̱ dakṣi̍ṇāvāngrāma̱ṇīragra̍meti |
10.107.5c tame̱va ma̍nye nṛ̱pati̱ṁ janā̍nā̱ṁ yaḥ pra̍tha̱mo dakṣi̍ṇāmāvi̱vāya̍ ||

dakṣi̍ṇā-vān | pra̱tha̱maḥ | hū̱taḥ | e̱ti̱ | dakṣi̍ṇā-vān | grā̱ma̱-nīḥ | agra̍m | e̱ti̱ |
tam | e̱va | ma̱nye̱ | nṛ̱-pati̍m | janā̍nām | yaḥ | pra̱tha̱maḥ | dakṣi̍ṇām | ā̱-vi̱vāya̍ ||10.107.5||

10.107.6a tame̱va ṛṣi̱ṁ tamu̍ bra̱hmāṇa̍māhuryajña̱nya̍ṁ sāma̱gāmu̍ktha̱śāsa̍m |
10.107.6c sa śu̱krasya̍ ta̱nvo̍ veda ti̱sro yaḥ pra̍tha̱mo dakṣi̍ṇayā ra̱rādha̍ ||

tam | e̱va | ṛṣi̍m | tam | ū̱m̐ iti̍ | bra̱hmāṇa̍m | ā̱hu̱ḥ | ya̱jña̱-nya̍m | sā̱ma̱-gām | u̱ktha̱-śasa̍m |
saḥ | śu̱krasya̍ | ta̱nva̍ḥ | ve̱da̱ | ti̱sraḥ | yaḥ | pra̱tha̱maḥ | dakṣi̍ṇayā | ra̱rādha̍ ||10.107.6||

10.107.7a dakṣi̱ṇāśva̱ṁ dakṣi̍ṇā̱ gāṁ da̍dāti̱ dakṣi̍ṇā ca̱ndramu̱ta yaddhira̍ṇyam |
10.107.7c dakṣi̱ṇānna̍ṁ vanute̱ yo na̍ ā̱tmā dakṣi̍ṇā̱ṁ varma̍ kṛṇute vijā̱nan ||

dakṣi̍ṇā | aśva̍m | dakṣi̍ṇā | gām | da̱dā̱ti̱ | dakṣi̍ṇā | ca̱ndram | u̱ta | yat | hira̍ṇyam |
dakṣi̍ṇā | anna̍m | va̱nu̱te̱ | yaḥ | na̱ḥ | ā̱tmā | dakṣi̍ṇām | varma̍ | kṛ̱ṇu̱te̱ | vi̱-jā̱nan ||10.107.7||

10.107.8a na bho̱jā ma̍mru̱rna nya̱rthamī̍yu̱rna ri̍ṣyanti̱ na vya̍thante ha bho̱jāḥ |
10.107.8c i̱daṁ yadviśva̱ṁ bhuva̍na̱ṁ sva̍ścai̱tatsarva̱ṁ dakṣi̍ṇaibhyo dadāti ||

na | bho̱jāḥ | ma̱mru̱ḥ | na | ni̱-a̱rtham | ī̱yu̱ḥ | na | ri̱ṣya̱nti̱ | na | vya̱tha̱nte̱ | ha̱ | bho̱jāḥ |
i̱dam | yat | viśva̍m | bhuva̍nam | sva1̱̍riti̱ sva̍ḥ | ca̱ | e̱tat | sarva̍m | dakṣi̍ṇā | e̱bhya̱ḥ | da̱dā̱ti̱ ||10.107.8||

10.107.9a bho̱jā ji̍gyuḥ sura̱bhiṁ yoni̱magre̍ bho̱jā ji̍gyurva̱dhvaṁ1̱̍ yā su̱vāsā̍ḥ |
10.107.9c bho̱jā ji̍gyuranta̱ḥpeya̱ṁ surā̍yā bho̱jā ji̍gyu̱rye ahū̍tāḥ pra̱yanti̍ ||

bho̱jāḥ | ji̱gyu̱ḥ | su̱ra̱bhim | yoni̍m | agre̍ | bho̱jāḥ | ji̱gyu̱ḥ | va̱dhva̍m | yā | su̱-vāsā̍ḥ |
bho̱jāḥ | ji̱gyu̱ḥ | a̱nta̱ḥ-peya̍m | surā̍yāḥ | bho̱jāḥ | ji̱gyu̱ḥ | ye | ahū̍tāḥ | pra̱-yanti̍ ||10.107.9||

10.107.10a bho̱jāyāśva̱ṁ saṁ mṛ̍jantyā̱śuṁ bho̱jāyā̍ste ka̱nyā̱3̱̍ śumbha̍mānā |
10.107.10c bho̱jasye̱daṁ pu̍ṣka̱riṇī̍va̱ veśma̱ pari̍ṣkṛtaṁ devamā̱neva̍ ci̱tram ||

bho̱jāya̍ | aśva̍m | sam | mṛ̱ja̱nti̱ | ā̱śum | bho̱jāya̍ | ā̱ste̱ | ka̱nyā̍ | śumbha̍mānā |
bho̱jasya̍ | i̱dam | pu̱ṣka̱riṇī̍-iva | veśma̍ | pari̍-kṛtam | de̱va̱mā̱nā-i̍va | ci̱tram ||10.107.10||

10.107.11a bho̱jamaśvā̍ḥ suṣṭhu̱vāho̍ vahanti su̱vṛdratho̍ vartate̱ dakṣi̍ṇāyāḥ |
10.107.11c bho̱jaṁ de̍vāso'vatā̱ bhare̍ṣu bho̱jaḥ śatrū̍ntsamanī̱keṣu̱ jetā̍ ||

bho̱jam | aśvā̍ḥ | su̱ṣṭhu̱-vāha̍ḥ | va̱ha̱nti̱ | su̱-vṛt | ratha̍ḥ | va̱rta̱te̱ | dakṣi̍ṇāyāḥ |
bho̱jam | de̱vā̱sa̱ḥ | a̱va̱ta̱ | bhare̍ṣu | bho̱jaḥ | śatrū̍n | sa̱m-a̱nī̱keṣu̍ | jetā̍ ||10.107.11||


10.108.1a kimi̱cchantī̍ sa̱ramā̱ predamā̍naḍdū̱re hyadhvā̱ jagu̍riḥ parā̱caiḥ |
10.108.1c kāsmehi̍ti̱ḥ kā pari̍takmyāsītka̱thaṁ ra̱sāyā̍ atara̱ḥ payā̍ṁsi ||

kim | i̱cchantī̍ | sa̱ramā̍ | pra | i̱dam | ā̱na̱ṭ | dū̱re | hi | adhvā̍ | jagu̍riḥ | pa̱rā̱caiḥ |
kā | a̱sme-hi̍tiḥ | kā | pari̍-takmyā | ā̱sī̱t | ka̱tham | ra̱sāyā̍ḥ | a̱ta̱ra̱ḥ | payā̍ṁsi ||10.108.1||

10.108.2a indra̍sya dū̱tīri̍ṣi̱tā ca̍rāmi ma̱ha i̱cchantī̍ paṇayo ni̱dhīnva̍ḥ |
10.108.2c a̱ti̱ṣkado̍ bhi̱yasā̱ tanna̍ āva̱ttathā̍ ra̱sāyā̍ atara̱ṁ payā̍ṁsi ||

indra̍sya | dū̱tīḥ | i̱ṣi̱tā | ca̱rā̱mi̱ | ma̱haḥ | i̱cchantī̍ | pa̱ṇa̱ya̱ḥ | ni̱-dhīn | va̱ḥ |
a̱ti̱-skada̍ḥ | bhi̱yasā̍ | tat | na̱ḥ | ā̱va̱t | tathā̍ | ra̱sāyā̍ḥ | a̱ta̱ra̱m | payā̍ṁsi ||10.108.2||

10.108.3a kī̱dṛṅṅindra̍ḥ sarame̱ kā dṛ̍śī̱kā yasye̱daṁ dū̱tīrasa̍raḥ parā̱kāt |
10.108.3c ā ca̱ gacchā̍nmi̱trame̍nā dadhā̱māthā̱ gavā̱ṁ gopa̍tirno bhavāti ||

kī̱dṛṅ | indra̍ḥ | sa̱ra̱me̱ | kā | dṛ̱śī̱kā | yasya̍ | i̱dam | dū̱tīḥ | asa̍raḥ | pa̱rā̱kāt |
ā | ca̱ | gacchā̍t | mi̱tram | e̱na̱ | da̱dhā̱ma̱ | atha̍ | gavā̍m | go-pa̍tiḥ | na̱ḥ | bha̱vā̱ti̱ ||10.108.3||

10.108.4a nāhaṁ taṁ ve̍da̱ dabhya̱ṁ dabha̱tsa yasye̱daṁ dū̱tīrasa̍raṁ parā̱kāt |
10.108.4c na taṁ gū̍hanti sra̱vato̍ gabhī̱rā ha̱tā indre̍ṇa paṇayaḥ śayadhve ||

na | a̱ham | tam | ve̱da̱ | dabhya̍m | dabha̍t | saḥ | yasya̍ | i̱dam | dū̱tīḥ | asa̍ram | pa̱rā̱kāt |
na | tam | gū̱ha̱nti̱ | sra̱vata̍ḥ | ga̱bhī̱rāḥ | ha̱tāḥ | indre̍ṇa | pa̱ṇa̱ya̱ḥ | śa̱ya̱dhve̱ ||10.108.4||

10.108.5a i̱mā gāva̍ḥ sarame̱ yā aiccha̱ḥ pari̍ di̱vo antā̍ntsubhage̱ pata̍ntī |
10.108.5c kasta̍ enā̱ ava̍ sṛjā̱dayu̍dhvyu̱tāsmāka̱māyu̍dhā santi ti̱gmā ||

i̱māḥ | gāva̍ḥ | sa̱ra̱me̱ | yāḥ | aiccha̍ḥ | pari̍ | di̱vaḥ | antā̍n | su̱-bha̱ge̱ | pata̍ntī |
kaḥ | te̱ | e̱nā̱ḥ | ava̍ | sṛ̱jā̱t | ayu̍dhvī | u̱ta | a̱smāka̍m | āyu̍dhā | sa̱nti̱ | ti̱gmā ||10.108.5||

10.108.6a a̱se̱nyā va̍ḥ paṇayo̱ vacā̍ṁsyaniṣa̱vyāsta̱nva̍ḥ santu pā̱pīḥ |
10.108.6c adhṛ̍ṣṭo va̱ eta̱vā a̍stu̱ panthā̱ bṛha̱spati̍rva ubha̱yā na mṛ̍ḻāt ||

a̱se̱nyā | va̱ḥ | pa̱ṇa̱ya̱ḥ | vacā̍ṁsi | a̱ni̱ṣa̱vyāḥ | ta̱nva̍ḥ | sa̱ntu̱ | pā̱pīḥ |
adhṛ̍ṣṭaḥ | va̱ḥ | eta̱vai | a̱stu̱ | panthā̍ḥ | bṛha̱spati̍ḥ | va̱ḥ | u̱bha̱yā | na | mṛ̱ḻā̱t ||10.108.6||

10.108.7a a̱yaṁ ni̱dhiḥ sa̍rame̱ adri̍budhno̱ gobhi̱raśve̍bhi̱rvasu̍bhi̱rnyṛ̍ṣṭaḥ |
10.108.7c rakṣa̍nti̱ taṁ pa̱ṇayo̱ ye su̍go̱pā reku̍ pa̱damala̍ka̱mā ja̍gantha ||

a̱yam | ni̱-dhiḥ | sa̱ra̱me̱ | adri̍-budhnaḥ | gobhi̍ḥ | aśve̍bhiḥ | vasu̍-bhiḥ | ni-ṛ̍ṣṭaḥ |
rakṣa̍nti | tam | pa̱ṇaya̍ḥ | ye | su̱-go̱pāḥ | reku̍ | pa̱dam | ala̍kam | ā | ja̱ga̱ntha̱ ||10.108.7||

10.108.8a eha ga̍ma̱nnṛṣa̍ya̱ḥ soma̍śitā a̱yāsyo̱ aṅgi̍raso̱ nava̍gvāḥ |
10.108.8c ta e̱tamū̱rvaṁ vi bha̍janta̱ gonā̱mathai̱tadvaca̍ḥ pa̱ṇayo̱ vama̱nnit ||

ā | i̱ha | ga̱ma̱n | ṛṣa̍yaḥ | soma̍-śitāḥ | a̱yāsya̍ḥ | aṅgi̍rasaḥ | nava̍-gvāḥ |
te | e̱tam | ū̱rvam | vi | bha̱ja̱nta̱ | gonā̍m | atha̍ | e̱tat | vaca̍ḥ | pa̱ṇaya̍ḥ | vama̍n | it ||10.108.8||

10.108.9a e̱vā ca̱ tvaṁ sa̍rama āja̱gantha̱ prabā̍dhitā̱ saha̍sā̱ daivye̍na |
10.108.9c svasā̍raṁ tvā kṛṇavai̱ mā puna̍rgā̱ apa̍ te̱ gavā̍ṁ subhage bhajāma ||

e̱va | ca̱ | tvam | sa̱ra̱me̱ | ā̱-ja̱gantha̍ | pra-bā̍dhitā | saha̍sā | daivye̍na |
svasā̍ram | tvā̱ | kṛ̱ṇa̱vai̱ | mā | puna̍ḥ | gā̱ḥ | apa̍ | te̱ | gavā̍m | su̱-bha̱ge̱ | bha̱jā̱ma̱ ||10.108.9||

10.108.10a nāhaṁ ve̍da bhrātṛ̱tvaṁ no sva̍sṛ̱tvamindro̍ vidu̱raṅgi̍rasaśca gho̱rāḥ |
10.108.10c gokā̍mā me acchadaya̱nyadāya̱mapāta̍ ita paṇayo̱ varī̍yaḥ ||

na | a̱ham | ve̱da̱ | bhrā̱tṛ̱-tvam | no iti̍ | sva̱sṛ̱-tvam | indra̍ḥ | vi̱du̱ḥ | aṅgi̍rasaḥ | ca̱ | gho̱rāḥ |
go-kā̍māḥ | me̱ | a̱ccha̱da̱ya̱n | yat | āya̍m | apa̍ | ata̍ḥ | i̱ta̱ | pa̱ṇa̱ya̱ḥ | varī̍yaḥ ||10.108.10||

10.108.11a dū̱rami̍ta paṇayo̱ varī̍ya̱ udgāvo̍ yantu mina̱tīrṛ̱tena̍ |
10.108.11c bṛha̱spati̱ryā avi̍nda̱nnigū̍ḻhā̱ḥ somo̱ grāvā̍ṇa̱ ṛṣa̍yaśca̱ viprā̍ḥ ||

dū̱ram | i̱ta̱ | pa̱ṇa̱ya̱ḥ | varī̍yaḥ | ut | gāva̍ḥ | ya̱ntu̱ | mi̱na̱tīḥ | ṛ̱tena̍ |
bṛha̱spati̍ḥ | yāḥ | avi̍ndat | ni-gū̍ḻhāḥ | soma̍ḥ | grāvā̍ṇaḥ | ṛṣa̍yaḥ | ca̱ | viprā̍ḥ ||10.108.11||


10.109.1a te̍'vadanpratha̱mā bra̍hmakilbi̱ṣe'kū̍pāraḥ sali̱lo mā̍ta̱riśvā̍ |
10.109.1c vī̱ḻuha̍rā̱stapa̍ u̱gro ma̍yo̱bhūrāpo̍ de̱vīḥ pra̍thama̱jā ṛ̱tena̍ ||

te | a̱va̱da̱n | pra̱tha̱māḥ | bra̱hma̱-ki̱lbi̱ṣe | akū̍pāraḥ | sa̱li̱laḥ | mā̱ta̱riśvā̍ |
vī̱ḻu-ha̍rāḥ | tapa̍ḥ | u̱graḥ | ma̱ya̱ḥ-bhūḥ | āpa̍ḥ | de̱vīḥ | pra̱tha̱ma̱-jāḥ | ṛ̱tena̍ ||10.109.1||

10.109.2a somo̱ rājā̍ pratha̱mo bra̍hmajā̱yāṁ puna̱ḥ prāya̍ccha̱dahṛ̍ṇīyamānaḥ |
10.109.2c a̱nva̱rti̱tā varu̍ṇo mi̱tra ā̍sīda̱gnirhotā̍ hasta̱gṛhyā ni̍nāya ||

soma̍ḥ | rājā̍ | pra̱tha̱maḥ | bra̱hma̱-jā̱yām | puna̱riti̍ | pra | a̱ya̱ccha̱t | ahṛ̍ṇīyamānaḥ |
a̱nu̱-a̱rti̱tā | varu̍ṇaḥ | mi̱traḥ | ā̱sī̱t | a̱gniḥ | hotā̍ | ha̱sta̱-gṛhya̍ | ā | ni̱nā̱ya̱ ||10.109.2||

10.109.3a haste̍nai̱va grā̱hya̍ ā̱dhira̍syā brahmajā̱yeyamiti̱ cedavo̍can |
10.109.3c na dū̱tāya̍ pra̱hye̍ tastha e̱ṣā tathā̍ rā̱ṣṭraṁ gu̍pi̱taṁ kṣa̱triya̍sya ||

haste̍na | e̱va | grā̱hya̍ḥ | ā̱-dhiḥ | a̱syā̱ḥ | bra̱hma̱-jā̱yā | i̱yam | iti̍ | ca̱ | it | avo̍can |
na | dū̱tāya̍ | pra̱-hye̍ | ta̱sthe̱ | e̱ṣā | tathā̍ | rā̱ṣṭram | gu̱pi̱tam | kṣa̱triya̍sya ||10.109.3||

10.109.4a de̱vā e̱tasyā̍mavadanta̱ pūrve̍ saptaṛ̱ṣaya̱stapa̍se̱ ye ni̍ṣe̱duḥ |
10.109.4c bhī̱mā jā̱yā brā̍hma̱ṇasyopa̍nītā du̱rdhāṁ da̍dhāti para̱me vyo̍man ||

de̱vāḥ | e̱tasyā̍m | a̱va̱da̱nta̱ | pūrve̍ | sa̱pta̱-ṛ̱ṣaya̍ḥ | tapa̍se | ye | ni̱-se̱duḥ |
bhī̱mā | jā̱yā | brā̱hma̱ṇasya̍ | upa̍-nītā | du̱ḥ-dhām | da̱dhā̱ti̱ | pa̱ra̱me | vi-o̍man ||10.109.4||

10.109.5a bra̱hma̱cā̱rī ca̍rati̱ vevi̍ṣa̱dviṣa̱ḥ sa de̱vānā̍ṁ bhava̱tyeka̱maṅga̍m |
10.109.5c tena̍ jā̱yāmanva̍vinda̱dbṛha̱spati̱ḥ some̍na nī̱tāṁ ju̱hvaṁ1̱̍ na de̍vāḥ ||

bra̱hma̱-cā̱rī | ca̱ra̱ti̱ | vevi̍ṣat | viṣa̍ḥ | saḥ | de̱vānā̍m | bha̱va̱ti̱ | eka̍m | aṅga̍m |
tena̍ | jā̱yām | anu̍ | a̱vi̱nda̱t | bṛha̱spati̍ḥ | some̍na | nī̱tām | ju̱hva̍m | na | de̱vā̱ḥ ||10.109.5||

10.109.6a puna̱rvai de̱vā a̍dadu̱ḥ puna̍rmanu̱ṣyā̍ u̱ta |
10.109.6c rājā̍naḥ sa̱tyaṁ kṛ̍ṇvā̱nā bra̍hmajā̱yāṁ puna̍rdaduḥ ||

puna̍ḥ | vai | de̱vāḥ | a̱da̱du̱ḥ | puna̍ḥ | ma̱nu̱ṣyā̍ḥ | u̱ta |
rājā̍naḥ | sa̱tyam | kṛ̱ṇvā̱nāḥ | bra̱hma̱-jā̱yām | puna̍ḥ | da̱du̱ḥ ||10.109.6||

10.109.7a pu̱na̱rdāya̍ brahmajā̱yāṁ kṛ̱tvī de̱vairni̍kilbi̱ṣam |
10.109.7c ūrja̍ṁ pṛthi̱vyā bha̱ktvāyo̍rugā̱yamupā̍sate ||

pu̱na̱ḥ-dāya̍ | bra̱hma̱-jā̱yām | kṛ̱tvī | de̱vaiḥ | ni̱-ki̱lbi̱ṣam |
ūrja̍m | pṛ̱thi̱vyāḥ | bha̱ktvāya̍ | u̱ru̱-gā̱yam | upa̍ | ā̱sa̱te̱ ||10.109.7||


10.110.1a sami̍ddho a̱dya manu̍ṣo duro̱ṇe de̱vo de̱vānya̍jasi jātavedaḥ |
10.110.1c ā ca̱ vaha̍ mitramahaściki̱tvāntvaṁ dū̱taḥ ka̱vira̍si̱ prace̍tāḥ ||

sam-i̍ddhaḥ | a̱dya | manu̍ṣaḥ | du̱ro̱ṇe | de̱vaḥ | de̱vān | ya̱ja̱si̱ | jā̱ta̱-ve̱da̱ḥ |
ā | ca̱ | vaha̍ | mi̱tra̱-ma̱ha̱ḥ | ci̱ki̱tvān | tvam | dū̱taḥ | ka̱viḥ | a̱si̱ | pra-ce̍tāḥ ||10.110.1||

10.110.2a tanū̍napātpa̱tha ṛ̱tasya̱ yānā̱nmadhvā̍ sama̱ñjantsva̍dayā sujihva |
10.110.2c manmā̍ni dhī̱bhiru̱ta ya̱jñamṛ̱ndhande̍va̱trā ca̍ kṛṇuhyadhva̱raṁ na̍ḥ ||

tanū̍-napāt | pa̱thaḥ | ṛ̱tasya̍ | yānā̍n | madhvā̍ | sa̱m-a̱ñjan | sva̱da̱ya̱ | su̱-ji̱hva̱ |
manmā̍ni | dhī̱bhiḥ | u̱ta | ya̱jñam | ṛ̱ndhan | de̱va̱-trā | ca̱ | kṛ̱ṇu̱hi̱ | a̱dhva̱ram | na̱ḥ ||10.110.2||

10.110.3a ā̱juhvā̍na̱ īḍyo̱ vandya̱ścā yā̍hyagne̱ vasu̍bhiḥ sa̱joṣā̍ḥ |
10.110.3c tvaṁ de̱vānā̍masi yahva̱ hotā̱ sa e̍nānyakṣīṣi̱to yajī̍yān ||

ā̱-juhvā̍naḥ | īḍya̍ḥ | vandya̍ḥ | ca̱ | ā | yā̱hi̱ | a̱gne̱ | vasu̍-bhiḥ | sa̱-joṣā̍ḥ |
tvam | de̱vānā̍m | a̱si̱ | ya̱hva̱ | hotā̍ | saḥ | e̱tā̱n | ya̱kṣi̱ | i̱ṣi̱taḥ | yajī̍yān ||10.110.3||

10.110.4a prā̱cīna̍ṁ ba̱rhiḥ pra̱diśā̍ pṛthi̱vyā vasto̍ra̱syā vṛ̍jyate̱ agre̱ ahnā̍m |
10.110.4c vyu̍ prathate vita̱raṁ varī̍yo de̱vebhyo̱ adi̍taye syo̱nam ||

prā̱cīna̍m | ba̱rhiḥ | pra̱-diśā̍ | pṛ̱thi̱vyāḥ | vasto̍ḥ | a̱syāḥ | vṛ̱jya̱te̱ | agre̍ | ahnā̍m |
vi | ū̱m̐ iti̍ | pra̱tha̱te̱ | vi̱-ta̱ram | varī̍yaḥ | de̱vebhya̍ḥ | adi̍taye | syo̱nam ||10.110.4||

10.110.5a vyaca̍svatīrurvi̱yā vi śra̍yantā̱ṁ pati̍bhyo̱ na jana̍ya̱ḥ śumbha̍mānāḥ |
10.110.5c devī̍rdvāro bṛhatīrviśvaminvā de̱vebhyo̍ bhavata suprāya̱ṇāḥ ||

vyaca̍svatīḥ | u̱rvi̱yā | vi | śra̱ya̱ntā̱m | pati̍-bhyaḥ | na | jana̍yaḥ | śumbha̍mānāḥ |
devī̍ḥ | dvā̱ra̱ḥ | bṛ̱ha̱tī̱ḥ | vi̱śva̱m-i̱nvā̱ḥ | de̱vebhya̍ḥ | bha̱va̱ta̱ | su̱pra̱-a̱ya̱nāḥ ||10.110.5||

10.110.6a ā su̱ṣvaya̍ntī yaja̱te upā̍ke u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.110.6c di̱vye yoṣa̍ṇe bṛha̱tī su̍ru̱kme adhi̱ śriya̍ṁ śukra̱piśa̱ṁ dadhā̍ne ||

ā | su̱svaya̍ntī̱ iti̍ | ya̱ja̱te iti̍ | upā̍ke̱ iti̍ | u̱ṣasā̱naktā̍ | sa̱da̱tā̱m | ni | yonau̍ |
di̱vye iti̍ | yoṣa̍ṇe̱ iti̍ | bṛ̱ha̱tī iti̍ | su̱ru̱kme iti̍ su̱-ru̱kme | adhi̍ | śriya̍m | śu̱kra̱-piśa̍m | dadhā̍ne̱ iti̍ ||10.110.6||

10.110.7a daivyā̱ hotā̍rā pratha̱mā su̱vācā̱ mimā̍nā ya̱jñaṁ manu̍ṣo̱ yaja̍dhyai |
10.110.7c pra̱co̱daya̍ntā vi̱dathe̍ṣu kā̱rū prā̱cīna̱ṁ jyoti̍ḥ pra̱diśā̍ di̱śantā̍ ||

daivyā̍ | hotā̍rā | pra̱tha̱mā | su̱-vācā̍ | mimā̍nā | ya̱jñam | manu̍ṣaḥ | yaja̍dhyai |
pra̱-co̱daya̍ntā | vi̱dathe̍ṣu | kā̱rū iti̍ | prā̱cīna̍m | jyoti̍ḥ | pra̱-diśā̍ | di̱śantā̍ ||10.110.7||

10.110.8a ā no̍ ya̱jñaṁ bhāra̍tī̱ tūya̍me̱tviḻā̍ manu̱ṣvadi̱ha ce̱taya̍ntī |
10.110.8c ti̱sro de̱vīrba̱rhiredaṁ syo̱naṁ sara̍svatī̱ svapa̍saḥ sadantu ||

ā | na̱ḥ | ya̱jñam | bhāra̍tī | tūya̍m | e̱tu̱ | iḻā̍ | ma̱nu̱ṣvat | i̱ha | ce̱taya̍ntī |
ti̱sraḥ | de̱vīḥ | ba̱rhiḥ | ā | i̱dam | syo̱nam | sara̍svatī | su̱-apa̍saḥ | sa̱da̱ntu̱ ||10.110.8||

10.110.9a ya i̱me dyāvā̍pṛthi̱vī jani̍trī rū̱pairapi̍ṁśa̱dbhuva̍nāni̱ viśvā̍ |
10.110.9c tama̱dya ho̍tariṣi̱to yajī̍yānde̱vaṁ tvaṣṭā̍rami̱ha ya̍kṣi vi̱dvān ||

yaḥ | i̱me iti̍ | dyāvā̍pṛthi̱vī iti̍ | jani̍trī̱ iti̍ | rū̱paiḥ | api̍ṁśat | bhuva̍nāni | viśvā̍ |
tam | a̱dya | ho̱ta̱ḥ | i̱ṣi̱taḥ | yajī̍yān | de̱vam | tvaṣṭā̍ram | i̱ha | ya̱kṣi̱ | vi̱dvān ||10.110.9||

10.110.10a u̱pāva̍sṛja̱ tmanyā̍ sama̱ñjande̱vānā̱ṁ pātha̍ ṛtu̱thā ha̱vīṁṣi̍ |
10.110.10c vana̱spati̍ḥ śami̱tā de̱vo a̱gniḥ svada̍ntu ha̱vyaṁ madhu̍nā ghṛ̱tena̍ ||

u̱pa̱-ava̍sṛja | tmanyā̍ | sa̱m-a̱ñjan | de̱vānā̍m | pātha̍ḥ | ṛ̱tu̱-thā | ha̱vīṁṣi̍ |
vana̱spati̍ḥ | śa̱mi̱tā | de̱vaḥ | a̱gniḥ | svada̍ntu | ha̱vyam | madhu̍nā | ghṛ̱tena̍ ||10.110.10||

10.110.11a sa̱dyo jā̱to vya̍mimīta ya̱jñama̱gnirde̱vānā̍mabhavatpuro̱gāḥ |
10.110.11c a̱sya hotu̍ḥ pra̱diśyṛ̱tasya̍ vā̱ci svāhā̍kṛtaṁ ha̱vira̍dantu de̱vāḥ ||

sa̱dyaḥ | jā̱taḥ | vi | a̱mi̱mī̱ta̱ | ya̱jñam | a̱gniḥ | de̱vānā̍m | a̱bha̱va̱t | pu̱ra̱ḥ-gāḥ |
a̱sya | hotu̍ḥ | pra̱-diśi̍ | ṛ̱tasya̍ | vā̱ci | svāhā̍-kṛtam | ha̱viḥ | a̱da̱ntu̱ | de̱vāḥ ||10.110.11||


10.111.1a manī̍ṣiṇa̱ḥ pra bha̍radhvaṁ manī̱ṣāṁ yathā̍yathā ma̱taya̱ḥ santi̍ nṛ̱ṇām |
10.111.1c indra̍ṁ sa̱tyairera̍yāmā kṛ̱tebhi̱ḥ sa hi vī̱ro gi̍rvaṇa̱syurvidā̍naḥ ||

manī̍ṣiṇaḥ | pra | bha̱ra̱dhva̱m | ma̱nī̱ṣām | yathā̍-yathā | ma̱taya̍ḥ | santi̍ | nṛ̱ṇām |
indra̍m | sa̱tyaiḥ | ā | ī̱ra̱yā̱ma̱ | kṛ̱tebhi̍ḥ | saḥ | hi | vī̱raḥ | gi̱rva̱ṇa̱syuḥ | vidā̍naḥ ||10.111.1||

10.111.2a ṛ̱tasya̱ hi sada̍so dhī̱tiradyau̱tsaṁ gā̍rṣṭe̱yo vṛ̍ṣa̱bho gobhi̍rānaṭ |
10.111.2c uda̍tiṣṭhattavi̱ṣeṇā̱ rave̍ṇa ma̱hānti̍ ci̱tsaṁ vi̍vyācā̱ rajā̍ṁsi ||

ṛ̱tasya̍ | hi | sada̍saḥ | dhī̱tiḥ | adyau̍t | sam | gā̱rṣṭe̱yaḥ | vṛ̱ṣa̱bhaḥ | gobhi̍ḥ | ā̱na̱ṭ |
ut | a̱ti̱ṣṭha̱t | ta̱vi̱ṣeṇa̍ | rave̍ṇa | ma̱hānti̍ | ci̱t | sam | vi̱vyā̱ca̱ | rajā̍ṁsi ||10.111.2||

10.111.3a indra̱ḥ kila̱ śrutyā̍ a̱sya ve̍da̱ sa hi ji̱ṣṇuḥ pa̍thi̱kṛtsūryā̍ya |
10.111.3c ānmenā̍ṁ kṛ̱ṇvannacyu̍to̱ bhuva̱dgoḥ pati̍rdi̱vaḥ sa̍na̱jā apra̍tītaḥ ||

indra̍ḥ | kila̍ | śrutyai̍ | a̱sya | ve̱da̱ | saḥ | hi | ji̱ṣṇuḥ | pa̱thi̱-kṛt | sūryā̍ya |
āt | menā̍m | kṛ̱ṇvan | acyu̍taḥ | bhuva̍t | goḥ | pati̍ḥ | di̱vaḥ | sa̱na̱-jāḥ | apra̍ti-itaḥ ||10.111.3||

10.111.4a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̍ vra̱tāmi̍nā̱daṅgi̍robhirgṛṇā̱naḥ |
10.111.4c pu̱rūṇi̍ ci̱nni ta̍tānā̱ rajā̍ṁsi dā̱dhāra̱ yo dha̱ruṇa̍ṁ sa̱tyatā̍tā ||

indra̍ḥ | ma̱hnā | ma̱ha̱taḥ | a̱rṇa̱vasya̍ | vra̱tā | a̱mi̱nā̱t | aṅgi̍raḥ-bhiḥ | gṛ̱ṇā̱naḥ |
pu̱rūṇi̍ | ci̱t | ni | ta̱tā̱na̱ | rajā̍ṁsi | dā̱dhāra̍ | yaḥ | dha̱ruṇa̍m | sa̱tya-tā̍tā ||10.111.4||

10.111.5a indro̍ di̱vaḥ pra̍ti̱māna̍ṁ pṛthi̱vyā viśvā̍ veda̱ sava̍nā̱ hanti̱ śuṣṇa̍m |
10.111.5c ma̱hīṁ ci̱ddyāmāta̍no̱tsūrye̍ṇa cā̱skambha̍ ci̱tkambha̍nena̱ skabhī̍yān ||

indra̍ḥ | di̱vaḥ | pra̱ti̱-māna̍m | pṛ̱thi̱vyāḥ | viśvā̍ | ve̱da̱ | sava̍nā | hanti̍ | śuṣṇa̍m |
ma̱hīm | ci̱t | dyām | ā | a̱ta̱no̱t | sūrye̍ṇa | cā̱skambha̍ | ci̱t | kambha̍nena | skabhī̍yān ||10.111.5||

10.111.6a vajre̍ṇa̱ hi vṛ̍tra̱hā vṛ̱tramasta̱rade̍vasya̱ śūśu̍vānasya mā̱yāḥ |
10.111.6c vi dhṛ̍ṣṇo̱ atra̍ dhṛṣa̱tā ja̍gha̱nthāthā̍bhavo maghavanbā̱hvo̍jāḥ ||

vajre̍ṇa | hi | vṛ̱tra̱-hā | vṛ̱tram | asta̍ḥ | ade̍vasya | śūśu̍vānasya | mā̱yāḥ |
vi | dhṛ̱ṣṇo̱ iti̍ | atra̍ | dhṛ̱ṣa̱tā | ja̱gha̱ntha̱ | atha̍ | a̱bha̱va̱ḥ | ma̱gha̱-va̱n | bā̱hu-o̍jāḥ ||10.111.6||

10.111.7a saca̍nta̱ yadu̱ṣasa̱ḥ sūrye̍ṇa ci̱trāma̍sya ke̱tavo̱ rāma̍vindan |
10.111.7c ā yannakṣa̍tra̱ṁ dadṛ̍śe di̱vo na puna̍rya̱to naki̍ra̱ddhā nu ve̍da ||

saca̍nta | yat | u̱ṣasa̍ḥ | sūrye̍ṇa | ci̱trām | a̱sya̱ | ke̱tava̍ḥ | rām | a̱vi̱nda̱n |
ā | yat | nakṣa̍tram | dadṛ̍śe | di̱vaḥ | na | puna̍ḥ | ya̱taḥ | naki̍ḥ | a̱ddhā | nu | ve̱da̱ ||10.111.7||

10.111.8a dū̱raṁ kila̍ pratha̱mā ja̍gmurāsā̱mindra̍sya̱ yāḥ pra̍sa̱ve sa̱srurāpa̍ḥ |
10.111.8c kva̍ svi̱dagra̱ṁ kva̍ bu̱dhna ā̍sā̱māpo̱ madhya̱ṁ kva̍ vo nū̱namanta̍ḥ ||

dū̱ram | kila̍ | pra̱tha̱māḥ | ja̱gmu̱ḥ | ā̱sā̱m | indra̍sya | yāḥ | pra̱-sa̱ve | sa̱sruḥ | āpa̍ḥ |
kva̍ | svi̱t | agra̍m | kva̍ | bu̱dhnaḥ | ā̱sā̱m | āpa̍ḥ | madhya̍m | kva̍ | va̱ḥ | nū̱nam | anta̍ḥ ||10.111.8||

10.111.9a sṛ̱jaḥ sindhū̱m̐rahi̍nā jagrasā̱nām̐ ādide̱tāḥ pra vi̍vijre ja̱vena̍ |
10.111.9c mumu̍kṣamāṇā u̱ta yā mu̍mu̱cre'dhede̱tā na ra̍mante̱ niti̍ktāḥ ||

sṛ̱jaḥ | sindhū̍n | ahi̍nā | ja̱gra̱sā̱nān | āt | it | e̱tāḥ | pra | vi̱vi̱jre̱ | ja̱vena̍ |
mumu̍kṣamāṇāḥ | u̱ta | yāḥ | mu̱mu̱cre | adha̍ | it | e̱tāḥ | na | ra̱ma̱nte̱ | ni-ti̍ktāḥ ||10.111.9||

10.111.10a sa̱dhrīcī̱ḥ sindhu̍muśa̱tīri̍vāyantsa̱nājjā̱ra ā̍ri̱taḥ pū̱rbhidā̍sām |
10.111.10c asta̱mā te̱ pārthi̍vā̱ vasū̍nya̱sme ja̍gmuḥ sū̱nṛtā̍ indra pū̱rvīḥ ||

sa̱dhrīcī̍ḥ | sindhu̍m | u̱śa̱tīḥ-i̍va | ā̱ya̱n | sa̱nāt | jā̱raḥ | ā̱ri̱taḥ | pū̱ḥ-bhit | ā̱sā̱m |
asta̍m | ā | te̱ | pārthi̍vā | vasū̍ni | a̱sme iti̍ | ja̱gmu̱ḥ | sū̱nṛtā̍ḥ | i̱ndra̱ | pū̱rvīḥ ||10.111.10||


10.112.1a indra̱ piba̍ pratikā̱maṁ su̱tasya̍ prātaḥsā̱vastava̱ hi pū̱rvapī̍tiḥ |
10.112.1c harṣa̍sva̱ hanta̍ve śūra̱ śatrū̍nu̱kthebhi̍ṣṭe vī̱ryā̱3̱̍ pra bra̍vāma ||

indra̍ | piba̍ | pra̱ti̱-kā̱mam | su̱tasya̍ | prā̱ta̱ḥ-sā̱vaḥ | tava̍ | hi | pū̱rva-pī̍tiḥ |
harṣa̍sva | hanta̍ve | śū̱ra̱ | śatrū̍n | u̱kthebhi̍ḥ | te̱ | vī̱ryā̍ | pra | bra̱vā̱ma̱ ||10.112.1||

10.112.2a yaste̱ ratho̱ mana̍so̱ javī̍yā̱nendra̱ tena̍ soma̱peyā̍ya yāhi |
10.112.2c tūya̱mā te̱ hara̍ya̱ḥ pra dra̍vantu̱ yebhi̱ryāsi̱ vṛṣa̍bhi̱rmanda̍mānaḥ ||

yaḥ | te̱ | ratha̍ḥ | mana̍saḥ | javī̍yān | ā̱ | i̱ndra̱ | tena̍ | so̱ma̱-peyā̍ya | yā̱hi̱ |
tūya̍m | ā | te̱ | hara̍yaḥ | pra | dra̱va̱ntu̱ | yebhi̍ḥ | yāsi̍ | vṛṣa̍-bhiḥ | manda̍mānaḥ ||10.112.2||

10.112.3a hari̍tvatā̱ varca̍sā̱ sūrya̍sya̱ śreṣṭhai̍ rū̱paista̱nva̍ṁ sparśayasva |
10.112.3c a̱smābhi̍rindra̱ sakhi̍bhirhuvā̱naḥ sa̍dhrīcī̱no mā̍dayasvā ni̱ṣadya̍ ||

hari̍tvatā | varca̍sā | sūrya̍sya | śreṣṭhai̍ḥ | rū̱paiḥ | ta̱nva̍m | spa̱rśa̱ya̱sva̱ |
a̱smābhi̍ḥ | i̱ndra̱ | sakhi̍-bhiḥ | hu̱vā̱naḥ | sa̱dhrī̱cī̱naḥ | mā̱da̱ya̱sva̱ | ni̱-sadya̍ ||10.112.3||

10.112.4a yasya̱ tyatte̍ mahi̱māna̱ṁ made̍ṣvi̱me ma̱hī roda̍sī̱ nāvi̍viktām |
10.112.4c tadoka̱ ā hari̍bhirindra yu̱ktaiḥ pri̱yebhi̍ryāhi pri̱yamanna̱maccha̍ ||

yasya̍ | tyat | te̱ | ma̱hi̱māna̍m | made̍ṣu | i̱me iti̍ | ma̱hī iti̍ | roda̍sī̱ iti̍ | na | avi̍viktām |
tat | oka̍ḥ | ā | hari̍-bhiḥ | i̱ndra̱ | yu̱ktaiḥ | pri̱yebhi̍ḥ | yā̱hi̱ | pri̱yam | anna̍m | accha̍ ||10.112.4||

10.112.5a yasya̱ śaśva̍tpapi̱vām̐ i̍ndra̱ śatrū̍nanānukṛ̱tyā raṇyā̍ ca̱kartha̍ |
10.112.5c sa te̱ pura̍ṁdhi̱ṁ tavi̍ṣīmiyarti̱ sa te̱ madā̍ya su̱ta i̍ndra̱ soma̍ḥ ||

yasya̍ | śaśva̍t | pa̱pi̱-vān | i̱ndra̱ | śatrū̍n | a̱na̱nu̱-kṛ̱tyā | raṇyā̍ | ca̱kartha̍ |
saḥ | te̱ | pura̍m-dhim | tavi̍ṣīm | i̱ya̱rti̱ | saḥ | te̱ | madā̍ya | su̱taḥ | i̱ndra̱ | soma̍ḥ ||10.112.5||

10.112.6a i̱daṁ te̱ pātra̱ṁ sana̍vittamindra̱ pibā̱ soma̍me̱nā śa̍takrato |
10.112.6c pū̱rṇa ā̍hā̱vo ma̍di̱rasya̱ madhvo̱ yaṁ viśva̱ ida̍bhi̱harya̍nti de̱vāḥ ||

i̱dam | te̱ | pātra̍m | sana̍-vittam | i̱ndra̱ | piba̍ | soma̍m | e̱nā | śa̱ta̱kra̱to̱ iti̍ śata-krato |
pū̱rṇaḥ | ā̱-hā̱vaḥ | ma̱di̱rasya̍ | madhva̍ḥ | yam | viśve̍ | it | a̱bhi̱-harya̍nti | de̱vāḥ ||10.112.6||

10.112.7a vi hi tvāmi̍ndra puru̱dhā janā̍so hi̱tapra̍yaso vṛṣabha̱ hvaya̍nte |
10.112.7c a̱smāka̍ṁ te̱ madhu̍mattamānī̱mā bhu̍va̱ntsava̍nā̱ teṣu̍ harya ||

vi | hi | tvām | i̱ndra̱ | pu̱ru̱dhā | janā̍saḥ | hi̱ta-pra̍yasaḥ | vṛ̱ṣa̱bha̱ | hvaya̍nte |
a̱smāka̍m | te̱ | madhu̍mat-tamāni | i̱mā | bhu̱va̱n | sava̍nā | teṣu̍ | ha̱rya̱ ||10.112.7||

10.112.8a pra ta̍ indra pū̱rvyāṇi̱ pra nū̱naṁ vī̱ryā̍ vocaṁ pratha̱mā kṛ̱tāni̍ |
10.112.8c sa̱tī̱nama̍nyuraśrathāyo̱ adri̍ṁ suveda̱nāma̍kṛṇo̱rbrahma̍ṇe̱ gām ||

pra | te̱ | i̱ndra̱ | pū̱rvyāṇi̍ | pra | nū̱nam | vī̱ryā̍ | vo̱ca̱m | pra̱tha̱mā | kṛ̱tāni̍ |
sa̱tī̱na-ma̍nyuḥ | a̱śra̱tha̱ya̱ḥ | adri̍m | su̱-ve̱da̱nām | a̱kṛ̱ṇo̱ḥ | brahma̍ṇe | gām ||10.112.8||

10.112.9a ni ṣu sī̍da gaṇapate ga̱ṇeṣu̱ tvāmā̍hu̱rvipra̍tamaṁ kavī̱nām |
10.112.9c na ṛ̱te tvatkri̍yate̱ kiṁ ca̱nāre ma̱hāma̱rkaṁ ma̍ghavañci̱trama̍rca ||

ni | su | sī̱da̱ | ga̱ṇa̱-pa̱te̱ | ga̱ṇeṣu̍ | tvām | ā̱hu̱ḥ | vipra̍-tamam | ka̱vī̱nām |
na | ṛ̱te | tvat | kri̱ya̱te̱ | kim | ca̱na | ā̱re | ma̱hām | a̱rkam | ma̱gha̱-va̱n | ci̱tram | a̱rca̱ ||10.112.9||

10.112.10a a̱bhi̱khyā no̍ maghava̱nnādha̍mānā̱ntsakhe̍ bo̱dhi va̍supate̱ sakhī̍nām |
10.112.10c raṇa̍ṁ kṛdhi raṇakṛtsatyaśu̱ṣmābha̍kte ci̱dā bha̍jā rā̱ye a̱smān ||

a̱bhi̱-khyā | na̱ḥ | ma̱gha̱-va̱n | nādha̍mānān | sakhe̍ | bo̱dhi | va̱su̱-pa̱te̱ | sakhī̍nām |
raṇa̍m | kṛ̱dhi̱ | ra̱ṇa̱-kṛ̱t | sa̱tya̱-śu̱ṣma̱ | abha̍kte | ci̱t | ā | bha̱ja̱ | rā̱ye | a̱smān ||10.112.10||


10.113.1a tama̍sya̱ dyāvā̍pṛthi̱vī sace̍tasā̱ viśve̍bhirde̱vairanu̱ śuṣma̍māvatām |
10.113.1c yadaitkṛ̍ṇvā̱no ma̍hi̱māna̍mindri̱yaṁ pī̱tvī soma̍sya̱ kratu̍mām̐ avardhata ||

tam | a̱sya̱ | dyāvā̍pṛthi̱vī iti̍ | sa-ce̍tasā | viśve̍bhiḥ | de̱vaiḥ | anu̍ | śuṣma̍m | ā̱va̱tā̱m |
yat | ait | kṛ̱ṇvā̱naḥ | ma̱hi̱māna̍m | i̱ndri̱yam | pī̱tvī | soma̍sya | kratu̍-mān | a̱va̱rdha̱ta̱ ||10.113.1||

10.113.2a tama̍sya̱ viṣṇu̍rmahi̱māna̱moja̍sā̱ṁśuṁ da̍dha̱nvānmadhu̍no̱ vi ra̍pśate |
10.113.2c de̱vebhi̱rindro̍ ma̱ghavā̍ sa̱yāva̍bhirvṛ̱traṁ ja̍gha̱nvām̐ a̍bhava̱dvare̍ṇyaḥ ||

tam | a̱sya̱ | viṣṇu̍ḥ | ma̱hi̱māna̍m | oja̍sā | a̱ṁśum | da̱dha̱nvān | madhu̍naḥ | vi | ra̱pśa̱te̱ |
de̱vebhi̍ḥ | indra̍ḥ | ma̱gha-vā̍ | sa̱yāva̍-bhiḥ | vṛ̱tram | ja̱gha̱nvān | a̱bha̱va̱t | vare̍ṇyaḥ ||10.113.2||

10.113.3a vṛ̱treṇa̱ yadahi̍nā̱ bibhra̱dāyu̍dhā sa̱masthi̍thā yu̱dhaye̱ śaṁsa̍mā̱vide̍ |
10.113.3c viśve̍ te̱ atra̍ ma̱ruta̍ḥ sa̱ha tmanāva̍rdhannugra mahi̱māna̍mindri̱yam ||

vṛ̱treṇa̍ | yat | ahi̍nā | bibhra̍t | āyu̍dhā | sa̱m-asthi̍thāḥ | yu̱dhaye̍ | śaṁsa̍m | ā̱-vide̍ |
viśve̍ | te̱ | atra̍ | ma̱ruta̍ḥ | sa̱ha | tmanā̍ | ava̍rdhan | u̱gra̱ | ma̱hi̱māna̍m | i̱ndri̱yam ||10.113.3||

10.113.4a ja̱jñā̱na e̱va vya̍bādhata̱ spṛdha̱ḥ prāpa̍śyadvī̱ro a̱bhi pauṁsya̱ṁ raṇa̍m |
10.113.4c avṛ̍śca̱dadri̱mava̍ sa̱syada̍ḥ sṛja̱dasta̍bhnā̱nnāka̍ṁ svapa̱syayā̍ pṛ̱thum ||

ja̱jñā̱naḥ | e̱va | vi | a̱bā̱dha̱ta̱ | spṛdha̍ḥ | pra | a̱pa̱śya̱t | vī̱raḥ | a̱bhi | pauṁsya̍m | raṇa̍m |
avṛ̍ścat | adri̍m | ava̍ | sa̱-syada̍ḥ | sṛ̱ja̱t | asta̍bhnāt | nāka̍m | su̱-a̱pa̱syayā̍ | pṛ̱thum ||10.113.4||

10.113.5a ādindra̍ḥ sa̱trā tavi̍ṣīrapatyata̱ varī̍yo̱ dyāvā̍pṛthi̱vī a̍bādhata |
10.113.5c avā̍bharaddhṛṣi̱to vajra̍māya̱saṁ śeva̍ṁ mi̱trāya̱ varu̍ṇāya dā̱śuṣe̍ ||

āt | indra̍ḥ | sa̱trā | tavi̍ṣīḥ | a̱pa̱tya̱ta̱ | varī̍yaḥ | dyāvā̍pṛthi̱vī iti̍ | a̱bā̱dha̱ta̱ |
ava̍ | a̱bha̱ra̱t | dhṛ̱ṣi̱taḥ | vajra̍m | ā̱ya̱sam | śeva̍m | mi̱trāya̍ | varu̍ṇāya | dā̱śuṣe̍ ||10.113.5||

10.113.6a indra̱syātra̱ tavi̍ṣībhyo vira̱pśina̍ ṛghāya̱to a̍raṁhayanta ma̱nyave̍ |
10.113.6c vṛ̱traṁ yadu̱gro vyavṛ̍śca̱doja̍sā̱po bibhra̍ta̱ṁ tama̍sā̱ parī̍vṛtam ||

indra̍sya | atra̍ | tavi̍ṣībhyaḥ | vi̱-ra̱pśina̍ḥ | ṛ̱ghā̱ya̱taḥ | a̱ra̱ṁha̱ya̱nta̱ | ma̱nyave̍ |
vṛ̱tram | yat | u̱graḥ | vi | avṛ̍ścat | oja̍sā | a̱paḥ | bibhra̍tam | tama̍sā | pari̍-vṛtam ||10.113.6||

10.113.7a yā vī̱ryā̍ṇi pratha̱māni̱ kartvā̍ mahi̱tvebhi̱ryata̍mānau samī̱yatu̍ḥ |
10.113.7c dhvā̱ntaṁ tamo'va̍ dadhvase ha̱ta indro̍ ma̱hnā pū̱rvahū̍tāvapatyata ||

yā | vī̱ryā̍ṇi | pra̱tha̱māni̍ | kartvā̍ | ma̱hi̱-tvebhi̍ḥ | yata̍mānau | sa̱m-ī̱yatu̍ḥ |
dhvā̱ntam | tama̍ḥ | ava̍ | da̱dhva̱se̱ | ha̱te | indra̍ḥ | ma̱hnā | pū̱rva-hū̍tau | a̱pa̱tya̱ta̱ ||10.113.7||

10.113.8a viśve̍ de̱vāso̱ adha̱ vṛṣṇyā̍ni̱ te'va̍rdhaya̱ntsoma̍vatyā vaca̱syayā̍ |
10.113.8c ra̱ddhaṁ vṛ̱tramahi̱mindra̍sya̱ hanma̍nā̱gnirna jambhai̍stṛ̱ṣvanna̍māvayat ||

viśve̍ | de̱vāsa̍ḥ | adha̍ | vṛṣṇyā̍ni | te̱ | ava̍rdhayan | soma̍-vatyā | va̱ca̱syayā̍ |
ra̱ddham | vṛ̱tram | ahi̍m | indra̍sya | hanma̍nā | a̱gniḥ | na | jambhai̍ḥ | tṛ̱ṣu | anna̍m | ā̱va̱ya̱t ||10.113.8||

10.113.9a bhūri̱ dakṣe̍bhirvaca̱nebhi̱rṛkva̍bhiḥ sa̱khyebhi̍ḥ sa̱khyāni̱ pra vo̍cata |
10.113.9c indro̱ dhuni̍ṁ ca̱ cumu̍riṁ ca da̱mbhaya̍ñchraddhāmana̱syā śṛ̍ṇute da̱bhīta̍ye ||

bhūri̍ | dakṣe̍bhiḥ | va̱ca̱nebhi̍ḥ | ṛkva̍-bhiḥ | sa̱khyebhi̍ḥ | sa̱khyāni̍ | pra | vo̱ca̱ta̱ |
indra̍ḥ | dhuni̍m | ca̱ | cumu̍rim | ca̱ | da̱mbhaya̍n | śra̱ddhā̱-ma̱na̱syā | śṛ̱ṇu̱te̱ | da̱bhīta̍ye ||10.113.9||

10.113.10a tvaṁ pu̱rūṇyā bha̍rā̱ svaśvyā̱ yebhi̱rmaṁsai̍ ni̱vaca̍nāni̱ śaṁsa̍n |
10.113.10c su̱gebhi̱rviśvā̍ duri̱tā ta̍rema vi̱do ṣu ṇa̍ urvi̱yā gā̱dhama̱dya ||

tvam | pu̱rūṇi̍ | ā | bha̱ra̱ | su̱-aśvyā̍ | yebhi̍ḥ | maṁsai̍ | ni̱-vaca̍nāni | śaṁsa̍n |
su̱-gebhi̍ḥ | viśvā̍ | du̱ḥ-i̱tā | ta̱re̱ma̱ | vi̱do iti̍ | su | na̱ḥ | u̱rvi̱yā | gā̱dham | a̱dya ||10.113.10||


10.114.1a gha̱rmā sama̍ntā tri̱vṛta̱ṁ vyā̍patu̱stayo̱rjuṣṭi̍ṁ māta̱riśvā̍ jagāma |
10.114.1c di̱vaspayo̱ didhi̍ṣāṇā aveṣanvi̱durde̱vāḥ sa̱hasā̍mānama̱rkam ||

gha̱rmā | sam-a̍ntā | tri̱-vṛta̍m | vi | ā̱pa̱tu̱ḥ | tayo̍ḥ | juṣṭi̍m | mā̱ta̱riśvā̍ | ja̱gā̱ma̱ |
di̱vaḥ | paya̍ḥ | didhi̍ṣāṇāḥ | a̱ve̱ṣa̱n | vi̱duḥ | de̱vāḥ | sa̱ha-sā̍mānam | a̱rkam ||10.114.1||

10.114.2a ti̱sro de̱ṣṭrāya̱ nirṛ̍tī̱rupā̍sate dīrgha̱śruto̱ vi hi jā̱nanti̱ vahna̍yaḥ |
10.114.2c tāsā̱ṁ ni ci̍kyuḥ ka̱vayo̍ ni̱dāna̱ṁ pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

ti̱sraḥ | de̱ṣṭrāya̍ | niḥ-ṛ̍tīḥ | upa̍ | ā̱sa̱te̱ | dī̱rgha̱-śruta̍ḥ | vi | hi | jā̱nanti̍ | vahna̍yaḥ |
tāsā̍m | ni | ci̱kyu̱ḥ | ka̱vaya̍ḥ | ni̱-dāna̍m | pare̍ṣu | yāḥ | guhye̍ṣu | vra̱teṣu̍ ||10.114.2||

10.114.3a catu̍ṣkapardā yuva̱tiḥ su̱peśā̍ ghṛ̱tapra̍tīkā va̱yunā̍ni vaste |
10.114.3c tasyā̍ṁ supa̱rṇā vṛṣa̍ṇā̱ ni ṣe̍datu̱ryatra̍ de̱vā da̍dhi̱re bhā̍ga̱dheya̍m ||

catu̍ḥ-kapardā | yu̱va̱tiḥ | su̱-peśā̍ḥ | ghṛ̱ta-pra̍tīkā | va̱yunā̍ni | va̱ste̱ |
tasyā̍m | su̱-pa̱rṇā | vṛṣa̍ṇā | ni | se̱da̱tu̱ḥ | yatra̍ | de̱vāḥ | da̱dhi̱re | bhā̱ga̱-dheya̍m ||10.114.3||

10.114.4a eka̍ḥ supa̱rṇaḥ sa sa̍mu̱dramā vi̍veśa̱ sa i̱daṁ viśva̱ṁ bhuva̍na̱ṁ vi ca̍ṣṭe |
10.114.4c taṁ pāke̍na̱ mana̍sāpaśya̱manti̍ta̱staṁ mā̱tā re̍ḻhi̱ sa u̍ reḻhi mā̱tara̍m ||

eka̍ḥ | su̱-pa̱rṇaḥ | saḥ | sa̱mu̱dram | ā | vi̱ve̱śa̱ | saḥ | i̱dam | viśva̍m | bhuva̍nam | vi | ca̱ṣṭe̱ |
tam | pāke̍na | mana̍sā | a̱pa̱śya̱m | anti̍taḥ | tam | mā̱tā | re̱ḻhi̱ | saḥ | ū̱m̐ iti̍ | re̱ḻhi̱ | mā̱tara̍m ||10.114.4||

10.114.5a su̱pa̱rṇaṁ viprā̍ḥ ka̱vayo̱ vaco̍bhi̱reka̱ṁ santa̍ṁ bahu̱dhā ka̍lpayanti |
10.114.5c chandā̍ṁsi ca̱ dadha̍to adhva̱reṣu̱ grahā̱ntsoma̍sya mimate̱ dvāda̍śa ||

su̱-pa̱rṇam | viprā̍ḥ | ka̱vaya̍ḥ | vaca̍ḥ-bhiḥ | eka̍m | santa̍m | ba̱hu̱dhā | ka̱lpa̱ya̱nti̱ |
chandā̍ṁsi | ca̱ | dadha̍taḥ | a̱dhva̱reṣu̍ | grahā̍n | soma̍sya | mi̱ma̱te̱ | dvāda̍śa ||10.114.5||

10.114.6a ṣa̱ṭtri̱ṁśām̐śca̍ ca̱tura̍ḥ ka̱lpaya̍nta̱śchandā̍ṁsi ca̱ dadha̍ta ādvāda̱śam |
10.114.6c ya̱jñaṁ vi̱māya̍ ka̱vayo̍ manī̱ṣa ṛ̍ksā̱mābhyā̱ṁ pra ratha̍ṁ vartayanti ||

ṣa̱ṭ-tri̱ṁśān | ca̱ | ca̱tura̍ḥ | ka̱lpaya̍ntaḥ | chandā̍ṁsi | ca̱ | dadha̍taḥ | ā̱-dvā̱da̱śam |
ya̱jñam | vi̱-māya̍ | ka̱vaya̍ḥ | ma̱nī̱ṣā | ṛ̱k-sā̱mābhyā̍m | pra | ratha̍m | va̱rta̱ya̱nti̱ ||10.114.6||

10.114.7a catu̍rdaśā̱nye ma̍hi̱māno̍ asya̱ taṁ dhīrā̍ vā̱cā pra ṇa̍yanti sa̱pta |
10.114.7c āpnā̍naṁ tī̱rthaṁ ka i̱ha pra vo̍ca̱dyena̍ pa̱thā pra̱piba̍nte su̱tasya̍ ||

catu̍ḥ-daśa | a̱nye | ma̱hi̱māna̍ḥ | a̱sya̱ | tam | dhīrā̍ḥ | vā̱cā | pra | na̱ya̱nti̱ | sa̱pta |
āpnā̍nam | tī̱rtham | kaḥ | i̱ha | pra | vo̱ca̱t | yena̍ | pa̱thā | pra̱-piba̍nte | su̱tasya̍ ||10.114.7||

10.114.8a sa̱ha̱sra̱dhā pa̍ñcada̱śānyu̱kthā yāva̱ddyāvā̍pṛthi̱vī tāva̱dittat |
10.114.8c sa̱ha̱sra̱dhā ma̍hi̱māna̍ḥ sa̱hasra̱ṁ yāva̱dbrahma̱ viṣṭhi̍ta̱ṁ tāva̍tī̱ vāk ||

sa̱ha̱sra̱dhā | pa̱ñca̱-da̱śāni̍ | u̱kthā | yāva̍t | dyāvā̍pṛthi̱vī iti̍ | tāva̍t | it | tat |
sa̱ha̱sra̱dhā | ma̱hi̱māna̍ḥ | sa̱hasra̍m | yāva̍t | brahma̍ | vi-sthi̍tam | tāva̍tī | vāk ||10.114.8||

10.114.9a kaśchanda̍sā̱ṁ yoga̱mā ve̍da̱ dhīra̱ḥ ko dhiṣṇyā̱ṁ prati̱ vāca̍ṁ papāda |
10.114.9c kamṛ̱tvijā̍maṣṭa̱maṁ śūra̍māhu̱rharī̱ indra̍sya̱ ni ci̍kāya̱ kaḥ svi̍t ||

kaḥ | chanda̍sām | yoga̍m | ā | ve̱da̱ | dhīra̍ḥ | kaḥ | dhiṣṇyā̍m | prati̍ | vāca̍m | pa̱pā̱da̱ |
kam | ṛ̱tvijā̍m | a̱ṣṭa̱mam | śūra̍m | ā̱hu̱ḥ | harī̱ iti̍ | indra̍sya | ni | ci̱kā̱ya̱ | kaḥ | svi̱t ||10.114.9||

10.114.10a bhūmyā̱ anta̱ṁ paryeke̍ caranti̱ ratha̍sya dhū̱rṣu yu̱ktāso̍ asthuḥ |
10.114.10c śrama̍sya dā̱yaṁ vi bha̍jantyebhyo ya̱dā ya̱mo bhava̍ti ha̱rmye hi̱taḥ ||

bhūmyā̍ḥ | anta̍m | pari̍ | eke̍ | ca̱ra̱nti̱ | ratha̍sya | dhū̱ḥ-su | yu̱ktāsa̍ḥ | a̱sthu̱ḥ |
śrama̍sya | dā̱yam | vi | bha̱ja̱nti̱ | e̱bhya̱ḥ | ya̱dā | ya̱maḥ | bhava̍ti | ha̱rmye | hi̱taḥ ||10.114.10||


10.115.1a ci̱tra icchiśo̱staru̍ṇasya va̱kṣatho̱ na yo mā̱tarā̍va̱pyeti̱ dhāta̍ve |
10.115.1c a̱nū̱dhā yadi̱ jīja̍na̱dadhā̍ ca̱ nu va̱vakṣa̍ sa̱dyo mahi̍ dū̱tyaṁ1̱̍ cara̍n ||

ci̱traḥ | it | śiśo̍ḥ | taru̍ṇasya | va̱kṣatha̍ḥ | na | yaḥ | mā̱tarau̍ | a̱pi̱-eti̍ | dhāta̍ve |
a̱nū̱dhāḥ | yadi̍ | jīja̍nat | adha̍ | ca̱ | nu | va̱vakṣa̍ | sa̱dyaḥ | mahi̍ | dū̱tya̍m | cara̍n ||10.115.1||

10.115.2a a̱gnirha̱ nāma̍ dhāyi̱ danna̱pasta̍ma̱ḥ saṁ yo vanā̍ yu̱vate̱ bhasma̍nā da̱tā |
10.115.2c a̱bhi̱pra̱murā̍ ju̱hvā̍ svadhva̱ra i̱no na protha̍māno̱ yava̍se̱ vṛṣā̍ ||

a̱gniḥ | ha̱ | nāma̍ | dhā̱yi̱ | dan | a̱paḥ-ta̍maḥ | sam | yaḥ | vanā̍ | yu̱vate̍ | bhasma̍nā | da̱tā |
a̱bhi̱-pra̱murā̍ | ju̱hvā̍ | su̱-a̱dhva̱raḥ | i̱naḥ | na | protha̍mānaḥ | yava̍se | vṛṣā̍ ||10.115.2||

10.115.3a taṁ vo̱ viṁ na dru̱ṣada̍ṁ de̱vamandha̍sa̱ indu̱ṁ protha̍ntaṁ pra̱vapa̍ntamarṇa̱vam |
10.115.3c ā̱sā vahni̱ṁ na śo̱ciṣā̍ vira̱pśina̱ṁ mahi̍vrata̱ṁ na sa̱raja̍nta̱madhva̍naḥ ||

tam | va̱ḥ | vim | na | dru̱-sada̍m | de̱vam | andha̍saḥ | indu̍m | protha̍ntam | pra̱-vapa̍ntam | a̱rṇa̱vam |
ā̱sā | vahni̍m | na | śo̱ciṣā̍ | vi̱-ra̱pśina̍m | mahi̍-vratam | na | sa̱raja̍ntam | adhva̍naḥ ||10.115.3||

10.115.4a vi yasya̍ te jrayasā̱nasyā̍jara̱ dhakṣo̱rna vātā̱ḥ pari̱ santyacyu̍tāḥ |
10.115.4c ā ra̱ṇvāso̱ yuyu̍dhayo̱ na sa̍tva̱naṁ tri̱taṁ na̍śanta̱ pra śi̱ṣanta̍ i̱ṣṭaye̍ ||

vi | yasya̍ | te̱ | jra̱ya̱sā̱nasya̍ | a̱ja̱ra̱ | dhakṣo̍ḥ | na | vātā̍ḥ | pari̍ | santi̍ | acyu̍tāḥ |
ā | ra̱ṇvāsa̍ḥ | yuyu̍dhayaḥ | na | sa̱tva̱nam | tri̱tam | na̱śa̱nta̱ | pra | śi̱ṣanta̍ḥ | i̱ṣṭaye̍ ||10.115.4||

10.115.5a sa ida̱gniḥ kaṇva̍tama̱ḥ kaṇva̍sakhā̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
10.115.5c a̱gniḥ pā̍tu gṛṇa̱to a̱gniḥ sū̱rīna̱gnirda̍dātu̱ teṣā̱mavo̍ naḥ ||

saḥ | it | a̱gniḥ | kaṇva̍-tamaḥ | kaṇva̍-sakhā | a̱ryaḥ | para̍sya | anta̍rasya | taru̍ṣaḥ |
a̱gniḥ | pā̱tu̱ | gṛ̱ṇa̱taḥ | a̱gniḥ | sū̱rīn | a̱gniḥ | da̱dā̱tu̱ | teṣā̍m | ava̍ḥ | na̱ḥ ||10.115.5||

10.115.6a vā̱jinta̍māya̱ sahya̍se supitrya tṛ̱ṣu cyavā̍no̱ anu̍ jā̱tave̍dase |
10.115.6c a̱nu̱dre ci̱dyo dhṛ̍ṣa̱tā vara̍ṁ sa̱te ma̱hinta̍māya̱ dhanva̱neda̍viṣya̱te ||

vā̱jin-ta̍māya | sahya̍se | su̱-pi̱trya̱ | tṛ̱ṣu | cyavā̍naḥ | anu̍ | jā̱ta-ve̍dase |
a̱nu̱dre | ci̱t | yaḥ | dhṛ̱ṣa̱tā | vara̍m | sa̱te | ma̱hin-ta̍māya | dhanva̍nā | it | a̱vi̱ṣya̱te̱ ||10.115.6||

10.115.7a e̱vāgnirmartai̍ḥ sa̱ha sū̱ribhi̱rvasu̍ḥ ṣṭave̱ saha̍saḥ sū̱naro̱ nṛbhi̍ḥ |
10.115.7c mi̱trāso̱ na ye sudhi̍tā ṛtā̱yavo̱ dyāvo̱ na dyu̱mnaira̱bhi santi̱ mānu̍ṣān ||

e̱va | a̱gniḥ | martai̍ḥ | sa̱ha | sū̱ri-bhi̍ḥ | vasu̍ḥ | sta̱ve̱ | saha̍saḥ | sū̱nara̍ḥ | nṛ-bhi̍ḥ |
mi̱trāsa̍ḥ | na | ye | su-dhi̍tāḥ | ṛ̱ta̱-yava̍ḥ | dyāva̍ḥ | na | dyu̱mnaiḥ | a̱bhi | sa̱nti̱ | mānu̍ṣān ||10.115.7||

10.115.8a ūrjo̍ napātsahasāva̱nniti̍ tvopastu̱tasya̍ vandate̱ vṛṣā̱ vāk |
10.115.8c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

ūrja̍ḥ | na̱pā̱t | sa̱ha̱sā̱-va̱n | iti̍ | tvā̱ | u̱pa̱-stu̱tasya̍ | va̱nda̱te̱ | vṛṣā̍ | vāk |
tvām | sto̱ṣā̱ma̱ | tvayā̍ | su̱-vīrā̍ḥ | drāghī̍yaḥ | āyu̍ḥ | pra̱-ta̱ram | dadhā̍nāḥ ||10.115.8||

10.115.9a iti̍ tvāgne vṛṣṭi̱havya̍sya pu̱trā u̍pastu̱tāsa̱ ṛṣa̍yo'vocan |
10.115.9c tām̐śca̍ pā̱hi gṛ̍ṇa̱taśca̍ sū̱rīnvaṣa̱ḍvaṣa̱ḻityū̱rdhvāso̍ anakṣa̱nnamo̱ nama̱ ityū̱rdhvāso̍ anakṣan ||

iti̍ | tvā̱ | a̱gne̱ | vṛ̱ṣṭi̱-havya̍sya | pu̱trāḥ | u̱pa̱-stu̱tāsa̍ḥ | ṛṣa̍yaḥ | a̱vo̱ca̱n |
tān | ca̱ | pā̱hi | gṛ̱ṇa̱taḥ | ca̱ | sū̱rīn | vaṣa̍ṭ | vaṣa̍ṭ | iti̍ | ū̱rdhvāsa̍ḥ | a̱na̱kṣa̱n | nama̍ḥ | nama̍ḥ | iti̍ | ū̱rdhvāsa̍ḥ | a̱na̱kṣa̱n ||10.115.9||


10.116.1a pibā̱ soma̍ṁ maha̱ta i̍ndri̱yāya̱ pibā̍ vṛ̱trāya̱ hanta̍ve śaviṣṭha |
10.116.1c piba̍ rā̱ye śava̍se hū̱yamā̍na̱ḥ piba̱ madhva̍stṛ̱padi̱ndrā vṛ̍ṣasva ||

piba̍ | soma̍m | ma̱ha̱te | i̱ndri̱yāya̍ | piba̍ | vṛ̱trāya̍ | hanta̍ve | śa̱vi̱ṣṭha̱ |
piba̍ | rā̱ye | śava̍se | hū̱yamā̍naḥ | piba̍ | madhva̍ḥ | tṛ̱pat | i̱ndra̱ | ā | vṛ̱ṣa̱sva̱ ||10.116.1||

10.116.2a a̱sya pi̍ba kṣu̱mata̱ḥ prasthi̍ta̱syendra̱ soma̍sya̱ vara̱mā su̱tasya̍ |
10.116.2c sva̱sti̱dā mana̍sā mādayasvārvācī̱no re̱vate̱ saubha̍gāya ||

a̱sya | pi̱ba̱ | kṣu̱-mata̍ḥ | pra-sthi̍tasya | indra̍ | soma̍sya | vara̍m | ā | su̱tasya̍ |
sva̱sti̱-dāḥ | mana̍sā | mā̱da̱ya̱sva̱ | a̱rvā̱cī̱naḥ | re̱vate̍ | saubha̍gāya ||10.116.2||

10.116.3a ma̱mattu̍ tvā di̱vyaḥ soma̍ indra ma̱mattu̱ yaḥ sū̱yate̱ pārthi̍veṣu |
10.116.3c ma̱mattu̱ yena̱ vari̍vaśca̱kartha̍ ma̱mattu̱ yena̍ niri̱ṇāsi̱ śatrū̍n ||

ma̱mattu̍ | tvā̱ | di̱vyaḥ | soma̍ḥ | i̱ndra̱ | ma̱mattu̍ | yaḥ | sū̱yate̍ | pārthi̍veṣu |
ma̱mattu̍ | yena̍ | vari̍vaḥ | ca̱kartha̍ | ma̱mattu̍ | yena̍ | ni̱-ri̱ṇāsi̍ | śatrū̍n ||10.116.3||

10.116.4a ā dvi̱barhā̍ ami̱no yā̱tvindro̱ vṛṣā̱ hari̍bhyā̱ṁ pari̍ṣikta̱mandha̍ḥ |
10.116.4c gavyā su̱tasya̱ prabhṛ̍tasya̱ madhva̍ḥ sa̱trā khedā̍maruśa̱hā vṛ̍ṣasva ||

ā | dvi̱-barhā̍ḥ | a̱mi̱naḥ | yā̱tu̱ | indra̍ḥ | vṛṣā̍ | hari̍-bhyām | pari̍-siktam | andha̍ḥ |
gavi̍ | ā | su̱tasya̍ | pra-bhṛ̍tasya | madhva̍ḥ | sa̱trā | khedā̍m | a̱ru̱śa̱-hā | ā | vṛ̱ṣa̱sva̱ ||10.116.4||

10.116.5a ni ti̱gmāni̍ bhrā̱śaya̱nbhrāśyā̱nyava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍m |
10.116.5c u̱grāya̍ te̱ saho̱ bala̍ṁ dadāmi pra̱tītyā̱ śatrū̍nviga̱deṣu̍ vṛśca ||

ni | ti̱gmāni̍ | bhrā̱śaya̍n | bhrāśyā̍ni | ava̍ | sthi̱rā | ta̱nu̱hi̱ | yā̱tu̱-jūnā̍m |
u̱grāya̍ | te̱ | saha̍ḥ | bala̍m | da̱dā̱mi̱ | pra̱ti̱-itya̍ | śatrū̍n | vi̱-ga̱deṣu̍ | vṛ̱śca̱ ||10.116.5||

10.116.6a vya1̱̍rya i̍ndra tanuhi̱ śravā̱ṁsyoja̍ḥ sthi̱reva̱ dhanva̍no̱'bhimā̍tīḥ |
10.116.6c a̱sma̱drya̍gvāvṛdhā̱naḥ saho̍bhi̱rani̍bhṛṣṭasta̱nva̍ṁ vāvṛdhasva ||

vi | a̱ryaḥ | i̱ndra̱ | ta̱nu̱hi̱ | śravā̍ṁsi | oja̍ḥ | sthi̱rā-i̍va | dhanva̍naḥ | a̱bhi-mā̍tīḥ |
a̱sma̱drya̍k | va̱vṛ̱dhā̱naḥ | saha̍ḥ-bhiḥ | ani̍-bhṛṣṭaḥ | ta̱nva̍m | va̱vṛ̱dha̱sva̱ ||10.116.6||

10.116.7a i̱daṁ ha̱virma̍ghava̱ntubhya̍ṁ rā̱taṁ prati̍ samrā̱ḻahṛ̍ṇāno gṛbhāya |
10.116.7c tubhya̍ṁ su̱to ma̍ghava̱ntubhya̍ṁ pa̱kvo̱3̱̍'ddhī̍ndra̱ piba̍ ca̱ prasthi̍tasya ||

i̱dam | ha̱viḥ | ma̱gha̱-va̱n | tubhya̍m | rā̱tam | prati̍ | sam-rā̍ṭ | ahṛ̍ṇānaḥ | gṛ̱bhā̱ya̱ |
tubhya̍m | su̱taḥ | ma̱gha̱-va̱n | tubhya̍m | pa̱kva̍ḥ | a̱ddhi | i̱ndra̱ | piba̍ | ca̱ | pra-sthi̍tasya ||10.116.7||

10.116.8a a̱ddhīdi̍ndra̱ prasthi̍te̱mā ha̱vīṁṣi̱ cano̍ dadhiṣva paca̱tota soma̍m |
10.116.8c praya̍svanta̱ḥ prati̍ haryāmasi tvā sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̍ḥ ||

a̱ddhi | it | i̱ndra̱ | pra-sthi̍tā | i̱mā | ha̱vīṁṣi̍ | cana̍ḥ | da̱dhi̱ṣva̱ | pa̱ca̱tā | u̱ta | soma̍m |
praya̍svantaḥ | prati̍ | ha̱ryā̱ma̱si̱ | tvā̱ | sa̱tyāḥ | sa̱ntu̱ | yaja̍mānasya | kāmā̍ḥ ||10.116.8||

10.116.9a prendrā̱gnibhyā̍ṁ suvaca̱syāmi̍yarmi̱ sindhā̍viva̱ prera̍ya̱ṁ nāva̍ma̱rkaiḥ |
10.116.9c ayā̍ iva̱ pari̍ caranti de̱vā ye a̱smabhya̍ṁ dhana̱dā u̱dbhida̍śca ||

pra | i̱ndrā̱gni-bhyā̍m | su̱-va̱ca̱syām | i̱ya̱rmi̱ | sindhau̍-iva | pra | ī̱ra̱ya̱m | nāva̍m | a̱rkaiḥ |
ayā̍ḥ-iva | pari̍ | ca̱ra̱nti̱ | de̱vāḥ | ye | a̱smabhya̍m | dha̱na̱-dāḥ | u̱t-bhida̍ḥ | ca̱ ||10.116.9||


10.117.1a na vā u̍ de̱vāḥ kṣudha̱midva̱dhaṁ da̍duru̱tāśi̍ta̱mupa̍ gacchanti mṛ̱tyava̍ḥ |
10.117.1c u̱to ra̱yiḥ pṛ̍ṇa̱to nopa̍ dasyatyu̱tāpṛ̍ṇanmarḍi̱tāra̱ṁ na vi̍ndate ||

na | vai | ū̱m̐ iti̍ | de̱vāḥ | kṣudha̍m | it | va̱dham | da̱du̱ḥ | u̱ta | āśi̍tam | upa̍ | ga̱ccha̱nti̱ | mṛ̱tyava̍ḥ |
u̱to iti̍ | ra̱yiḥ | pṛ̱ṇa̱taḥ | na | upa̍ | da̱sya̱ti̱ | u̱ta | apṛ̍ṇan | ma̱rḍi̱tāra̍m | na | vi̱nda̱te̱ ||10.117.1||

10.117.2a ya ā̱dhrāya̍ cakamā̱nāya̍ pi̱tvo'nna̍vā̱ntsanra̍phi̱tāyo̍paja̱gmuṣe̍ |
10.117.2c sthi̱raṁ mana̍ḥ kṛṇu̱te seva̍te pu̱roto ci̱tsa ma̍rḍi̱tāra̱ṁ na vi̍ndate ||

yaḥ | ā̱dhrāya̍ | ca̱ka̱mā̱nāya̍ | pi̱tvaḥ | anna̍-vān | san | ra̱phi̱tāya̍ | u̱pa̱-ja̱gmuṣe̍ |
sthi̱ram | mana̍ḥ | kṛ̱ṇu̱te | seva̍te | pu̱rā | u̱to iti̍ | ci̱t | saḥ | ma̱rḍi̱tāra̍m | na | vi̱nda̱te̱ ||10.117.2||

10.117.3a sa idbho̱jo yo gṛ̱have̱ dadā̱tyanna̍kāmāya̱ cara̍te kṛ̱śāya̍ |
10.117.3c ara̍masmai bhavati̱ yāma̍hūtā u̱tāpa̱rīṣu̍ kṛṇute̱ sakhā̍yam ||

saḥ | it | bho̱jaḥ | yaḥ | gṛ̱have̍ | dadā̍ti | anna̍-kāmāya | cara̍te | kṛ̱śāya̍ |
ara̍m | a̱smai̱ | bha̱va̱ti̱ | yāma̍-hūtau | u̱ta | a̱pa̱rīṣu̍ | kṛ̱ṇu̱te̱ | sakhā̍yam ||10.117.3||

10.117.4a na sa sakhā̱ yo na dadā̍ti̱ sakhye̍ sacā̱bhuve̱ saca̍mānāya pi̱tvaḥ |
10.117.4c apā̍smā̱tpreyā̱nna tadoko̍ asti pṛ̱ṇanta̍ma̱nyamara̍ṇaṁ cidicchet ||

na | saḥ | sakhā̍ | yaḥ | na | dadā̍ti | sakhye̍ | sa̱cā̱-bhuve̍ | saca̍mānāya | pi̱tvaḥ |
apa̍ | a̱smā̱t | pra | i̱yā̱t | na | tat | oka̍ḥ | a̱sti̱ | pṛ̱ṇanta̍m | a̱nyam | ara̍ṇam | ci̱t | i̱cche̱t ||10.117.4||

10.117.5a pṛ̱ṇī̱yādinnādha̍mānāya̱ tavyā̱ndrāghī̍yāṁsa̱manu̍ paśyeta̱ panthā̍m |
10.117.5c o hi varta̍nte̱ rathye̍va ca̱krānyama̍nya̱mupa̍ tiṣṭhanta̱ rāya̍ḥ ||

pṛ̱ṇī̱yāt | it | nādha̍mānāya | tavyā̍n | drāghī̍yāṁsam | anu̍ | pa̱śye̱ta̱ | panthā̍m |
o iti̍ | hi | va̱rta̱nte̱ | rathyā̍-iva | ca̱krā | a̱nyam-a̍nyam | upa̍ | ti̱ṣṭha̱nta̱ | rāya̍ḥ ||10.117.5||

10.117.6a mogha̱manna̍ṁ vindate̱ apra̍cetāḥ sa̱tyaṁ bra̍vīmi va̱dha itsa tasya̍ |
10.117.6c nārya̱maṇa̱ṁ puṣya̍ti̱ no sakhā̍ya̱ṁ keva̍lāgho bhavati kevalā̱dī ||

mogha̍m | anna̍m | vi̱nda̱te̱ | apra̍-cetāḥ | sa̱tyam | bra̱vī̱mi̱ | va̱dhaḥ | it | saḥ | tasya̍ |
na | a̱rya̱maṇa̍m | puṣya̍ti | no iti̍ | sakhā̍yam | keva̍la-aghaḥ | bha̱va̱ti̱ | ke̱va̱la̱-ā̱dī ||10.117.6||

10.117.7a kṛ̱ṣannitphāla̱ āśi̍taṁ kṛṇoti̱ yannadhvā̍na̱mapa̍ vṛṅkte ca̱ritrai̍ḥ |
10.117.7c vada̍nbra̱hmāva̍dato̱ vanī̍yānpṛ̱ṇannā̱pirapṛ̍ṇantama̱bhi ṣyā̍t ||

kṛ̱ṣan | it | phāla̍ḥ | āśi̍tam | kṛ̱ṇo̱ti̱ | yan | adhvā̍nam | apa̍ | vṛ̱ṅkte̱ | ca̱ritrai̍ḥ |
vada̍n | bra̱hmā | ava̍dataḥ | vanī̍yān | pṛ̱ṇan | ā̱piḥ | apṛ̍ṇantam | a̱bhi | syā̱t ||10.117.7||

10.117.8a eka̍pā̱dbhūyo̍ dvi̱pado̱ vi ca̍krame dvi̱pāttri̱pāda̍ma̱bhye̍ti pa̱ścāt |
10.117.8c catu̍ṣpādeti dvi̱padā̍mabhisva̱re sa̱ṁpaśya̍npa̱ṅktīru̍pa̱tiṣṭha̍mānaḥ ||

eka̍-pāt | bhūya̍ḥ | dvi̱-pada̍ḥ | vi | ca̱kra̱me̱ | dvi̱-pāt | tri̱-pāda̍m | a̱bhi | e̱ti̱ | pa̱ścāt |
catu̍ḥ-pāt | e̱ti̱ | dvi̱-padā̍m | a̱bhi̱-sva̱re | sa̱m-paśya̍n | pa̱ṅktīḥ | u̱pa̱-tiṣṭha̍mānaḥ ||10.117.8||

10.117.9a sa̱mau ci̱ddhastau̱ na sa̱maṁ vi̍viṣṭaḥ saṁmā̱tarā̍ ci̱nna sa̱maṁ du̍hāte |
10.117.9c ya̱mayo̍ści̱nna sa̱mā vī̱ryā̍ṇi jñā̱tī ci̱tsantau̱ na sa̱maṁ pṛ̍ṇītaḥ ||

sa̱mau | ci̱t | hastau̍ | na | sa̱mam | vi̱vi̱ṣṭaḥ | sa̱m-mā̱tarā̍ | ci̱t | na | sa̱mam | du̱hā̱te̱ iti̍ |
ya̱mayo̍ḥ | ci̱t | na | sa̱mā | vī̱ryā̍ṇi | jñā̱tī iti̍ | ci̱t | santau̍ | na | sa̱mam | pṛ̱ṇī̱ta̱ḥ ||10.117.9||


10.118.1a agne̱ haṁsi̱ nya1̱̍triṇa̱ṁ dīdya̱nmartye̱ṣvā |
10.118.1c sve kṣaye̍ śucivrata ||

agne̍ | haṁsi̍ | ni | a̱triṇa̍m | dīdya̍t | martye̍ṣu | ā |
sve | kṣaye̍ | śu̱ci̱-vra̱ta̱ ||10.118.1||

10.118.2a utti̍ṣṭhasi̱ svā̍huto ghṛ̱tāni̱ prati̍ modase |
10.118.2c yattvā̱ sruca̍ḥ sa̱masthi̍ran ||

ut | ti̱ṣṭha̱si̱ | su-ā̍hutaḥ | ghṛ̱tāni̍ | prati̍ | mo̱da̱se̱ |
yat | tvā̱ | sruca̍ḥ | sa̱m-asthi̍ran ||10.118.2||

10.118.3a sa āhu̍to̱ vi ro̍cate̱'gnirī̱ḻenyo̍ gi̱rā |
10.118.3c sru̱cā pratī̍kamajyate ||

saḥ | ā-hu̍taḥ | vi | ro̱ca̱te̱ | a̱gniḥ | ī̱ḻenya̍ḥ | gi̱rā |
sru̱cā | pratī̍kam | a̱jya̱te̱ ||10.118.3||

10.118.4a ghṛ̱tenā̱gniḥ sama̍jyate̱ madhu̍pratīka̱ āhu̍taḥ |
10.118.4c roca̍māno vi̱bhāva̍suḥ ||

ghṛ̱tena̍ | a̱gniḥ | sam | a̱jya̱te̱ | madhu̍-pratīkaḥ | ā-hu̍taḥ |
roca̍mānaḥ | vi̱bhā-va̍suḥ ||10.118.4||

10.118.5a jara̍māṇa̱ḥ sami̍dhyase de̱vebhyo̍ havyavāhana |
10.118.5c taṁ tvā̍ havanta̱ martyā̍ḥ ||

jara̍māṇaḥ | sam | i̱dhya̱se̱ | de̱vebhya̍ḥ | ha̱vya̱-vā̱ha̱na̱ |
tam | tvā̱ | ha̱va̱nta̱ | martyā̍ḥ ||10.118.5||

10.118.6a taṁ ma̍rtā̱ ama̍rtyaṁ ghṛ̱tenā̱gniṁ sa̍paryata |
10.118.6c adā̍bhyaṁ gṛ̱hapa̍tim ||

tam | ma̱rtā̱ḥ | ama̍rtyam | ghṛ̱tena̍ | a̱gnim | sa̱pa̱rya̱ta̱ |
adā̍bhyam | gṛ̱ha-pa̍tim ||10.118.6||

10.118.7a adā̍bhyena śo̱ciṣāgne̱ rakṣa̱stvaṁ da̍ha |
10.118.7c go̱pā ṛ̱tasya̍ dīdihi ||

adā̍bhyena | śo̱ciṣā̍ | agne̍ | rakṣa̍ḥ | tvam | da̱ha̱ |
go̱pāḥ | ṛ̱tasya̍ | dī̱di̱hi̱ ||10.118.7||

10.118.8a sa tvama̍gne̱ pratī̍kena̱ pratyo̍ṣa yātudhā̱nya̍ḥ |
10.118.8c u̱ru̱kṣaye̍ṣu̱ dīdya̍t ||

saḥ | tvam | a̱gne̱ | pratī̍kena | prati̍ | o̱ṣa̱ | yā̱tu̱-dhā̱nya̍ḥ |
u̱ru̱-kṣaye̍ṣu | dīdya̍t ||10.118.8||

10.118.9a taṁ tvā̍ gī̱rbhiru̍ru̱kṣayā̍ havya̱vāha̱ṁ samī̍dhire |
10.118.9c yaji̍ṣṭha̱ṁ mānu̍ṣe̱ jane̍ ||

tam | tvā̱ | gī̱ḥ-bhiḥ | u̱ru̱-kṣayā̍ḥ | ha̱vya̱-vāha̍m | sam | ī̱dhi̱re̱ |
yaji̍ṣṭham | mānu̍ṣe | jane̍ ||10.118.9||


10.119.1a iti̱ vā iti̍ me̱ mano̱ gāmaśva̍ṁ sanuyā̱miti̍ |
10.119.1c ku̱vitsoma̱syāpā̱miti̍ ||

iti̍ | vai | iti̍ | me̱ | mana̍ḥ | gām | aśva̍m | sa̱nu̱yā̱m | iti̍ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.1||

10.119.2a pra vātā̍ iva̱ dodha̍ta̱ unmā̍ pī̱tā a̍yaṁsata |
10.119.2c ku̱vitsoma̱syāpā̱miti̍ ||

pra | vātā̍ḥ-iva | dodha̍taḥ | ut | mā̱ | pī̱tāḥ | a̱ya̱ṁsa̱ta̱ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.2||

10.119.3a unmā̍ pī̱tā a̍yaṁsata̱ ratha̱maśvā̍ ivā̱śava̍ḥ |
10.119.3c ku̱vitsoma̱syāpā̱miti̍ ||

ut | mā̱ | pī̱tāḥ | a̱ya̱ṁsa̱ta̱ | ratha̍m | aśvā̍ḥ-iva | ā̱śava̍ḥ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.3||

10.119.4a upa̍ mā ma̱tira̍sthita vā̱śrā pu̱trami̍va pri̱yam |
10.119.4c ku̱vitsoma̱syāpā̱miti̍ ||

upa̍ | mā̱ | ma̱tiḥ | a̱sthi̱ta̱ | vā̱śrā | pu̱tram-i̍va | pri̱yam |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.4||

10.119.5a a̱haṁ taṣṭe̍va va̱ndhura̱ṁ parya̍cāmi hṛ̱dā ma̱tim |
10.119.5c ku̱vitsoma̱syāpā̱miti̍ ||

a̱ham | taṣṭā̍-iva | va̱ndhura̍m | pari̍ | a̱cā̱mi̱ | hṛ̱dā | ma̱tim |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.5||

10.119.6a na̱hi me̍ akṣi̱pacca̱nācchā̍ntsu̱ḥ pañca̍ kṛ̱ṣṭaya̍ḥ |
10.119.6c ku̱vitsoma̱syāpā̱miti̍ ||

na̱hi | me̱ | a̱kṣi̱-pat | ca̱na | acchā̍ntsuḥ | pañca̍ | kṛ̱ṣṭaya̍ḥ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.6||

10.119.7a na̱hi me̱ roda̍sī u̱bhe a̱nyaṁ pa̱kṣaṁ ca̱na prati̍ |
10.119.7c ku̱vitsoma̱syāpā̱miti̍ ||

na̱hi | me̱ | roda̍sī̱ iti̍ | u̱bhe iti̍ | a̱nyam | pa̱kṣam | ca̱na | prati̍ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.7||

10.119.8a a̱bhi dyāṁ ma̍hi̱nā bhu̍vama̱bhī̱3̱̍māṁ pṛ̍thi̱vīṁ ma̱hīm |
10.119.8c ku̱vitsoma̱syāpā̱miti̍ ||

a̱bhi | dyām | ma̱hi̱nā | bhu̱va̱m | a̱bhi | i̱mām | pṛ̱thi̱vīm | ma̱hīm |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.8||

10.119.9a hantā̱haṁ pṛ̍thi̱vīmi̱māṁ ni da̍dhānī̱ha ve̱ha vā̍ |
10.119.9c ku̱vitsoma̱syāpā̱miti̍ ||

hanta̍ | a̱ham | pṛ̱thi̱vīm | i̱mām | ni | da̱dhā̱ni̱ | i̱ha | vā̱ | i̱ha | vā̱ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.9||

10.119.10a o̱ṣamitpṛ̍thi̱vīma̱haṁ ja̱ṅghanā̍nī̱ha ve̱ha vā̍ |
10.119.10c ku̱vitsoma̱syāpā̱miti̍ ||

o̱ṣam | it | pṛ̱thi̱vīm | a̱ham | ja̱ṅghanā̍ni | i̱ha | vā̱ | i̱ha | vā̱ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.10||

10.119.11a di̱vi me̍ a̱nyaḥ pa̱kṣo̱3̱̍'dho a̱nyama̍cīkṛṣam |
10.119.11c ku̱vitsoma̱syāpā̱miti̍ ||

di̱vi | me̱ | a̱nyaḥ | pa̱kṣaḥ | a̱dhaḥ | a̱nyam | a̱cī̱kṛ̱ṣa̱m |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.11||

10.119.12a a̱hama̍smi mahāma̱ho̍'bhina̱bhyamudī̍ṣitaḥ |
10.119.12c ku̱vitsoma̱syāpā̱miti̍ ||

a̱ham | a̱smi̱ | ma̱hā̱-ma̱haḥ | a̱bhi̱-na̱bhyam | ut-ī̍ṣitaḥ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.12||

10.119.13a gṛ̱ho yā̱myara̍ṁkṛto de̱vebhyo̍ havya̱vāha̍naḥ |
10.119.13c ku̱vitsoma̱syāpā̱miti̍ ||

gṛ̱haḥ | yā̱mi̱ | ara̍m-kṛtaḥ | de̱vebhya̍ḥ | ha̱vya̱-vāha̍naḥ |
ku̱vit | soma̍sya | apā̍m | iti̍ ||10.119.13||


10.120.1a tadidā̍sa̱ bhuva̍neṣu̱ jyeṣṭha̱ṁ yato̍ ja̱jña u̱grastve̱ṣanṛ̍mṇaḥ |
10.120.1c sa̱dyo ja̍jñā̱no ni ri̍ṇāti̱ śatrū̱nanu̱ yaṁ viśve̱ mada̱ntyūmā̍ḥ ||

tat | it | ā̱sa̱ | bhuva̍neṣu | jyeṣṭha̍m | yata̍ḥ | ja̱jñe | u̱graḥ | tve̱ṣa-nṛ̍mṇaḥ |
sa̱dyaḥ | ja̱jñā̱naḥ | ni | ri̱ṇā̱ti̱ | śatrū̍n | anu̍ | yam | viśve̍ | mada̍nti | ūmā̍ḥ ||10.120.1||

10.120.2a vā̱vṛ̱dhā̱naḥ śava̍sā̱ bhūryo̍jā̱ḥ śatru̍rdā̱sāya̍ bhi̱yasa̍ṁ dadhāti |
10.120.2c avya̍nacca vya̱nacca̱ sasni̱ saṁ te̍ navanta̱ prabhṛ̍tā̱ made̍ṣu ||

va̱vṛ̱dhā̱naḥ | śava̍sā | bhūri̍-ojāḥ | śatru̍ḥ | dā̱sāya̍ | bhi̱yasa̍m | da̱dhā̱ti̱ |
avi̍-anat | ca̱ | vi̱-a̱nat | ca̱ | sasni̍ | sam | te̱ | na̱va̱nta̱ | pra-bhṛ̍tā | made̍ṣu ||10.120.2||

10.120.3a tve kratu̱mapi̍ vṛñjanti̱ viśve̱ dviryade̱te trirbhava̱ntyūmā̍ḥ |
10.120.3c svā̱doḥ svādī̍yaḥ svā̱dunā̍ sṛjā̱ sama̱daḥ su madhu̱ madhu̍nā̱bhi yo̍dhīḥ ||

tve iti̍ | kratu̍m | api̍ | vṛ̱ñja̱nti̱ | viśve̍ | dviḥ | yat | e̱te | triḥ | bhava̍nti | ūmā̍ḥ |
svā̱doḥ | svādī̍yaḥ | svā̱dunā̍ | sṛ̱ja̱ | sam | a̱daḥ | su | madhu̍ | madhu̍nā | a̱bhi | yo̱dhī̱ḥ ||10.120.3||

10.120.4a iti̍ ci̱ddhi tvā̱ dhanā̱ jaya̍nta̱ṁ made̍made anu̱mada̍nti̱ viprā̍ḥ |
10.120.4c ojī̍yo dhṛṣṇo sthi̱ramā ta̍nuṣva̱ mā tvā̍ dabhanyātu̱dhānā̍ du̱revā̍ḥ ||

iti̍ | ci̱t | hi | tvā̱ | dhanā̍ | jaya̍ntam | made̍-made | a̱nu̱-mada̍nti | viprā̍ḥ |
ojī̍yaḥ | dhṛ̱ṣṇo̱ iti̍ | sthi̱ram | ā | ta̱nu̱ṣva̱ | mā | tvā̱ | da̱bha̱n | yā̱tu̱-dhānā̍ḥ | du̱ḥ-evā̍ḥ ||10.120.4||

10.120.5a tvayā̍ va̱yaṁ śā̍śadmahe̱ raṇe̍ṣu pra̱paśya̍nto yu̱dhenyā̍ni̱ bhūri̍ |
10.120.5c co̱dayā̍mi ta̱ āyu̍dhā̱ vaco̍bhi̱ḥ saṁ te̍ śiśāmi̱ brahma̍ṇā̱ vayā̍ṁsi ||

tvayā̍ | va̱yam | śā̱śa̱dma̱he̱ | raṇe̍ṣu | pra̱-paśya̍ntaḥ | yu̱dhenyā̍ni | bhūri̍ |
co̱dayā̍mi | te̱ | āyu̍dhā | vaca̍ḥ-bhiḥ | sam | te̱ | śi̱śā̱mi̱ | brahma̍ṇā | vayā̍ṁsi ||10.120.5||

10.120.6a stu̱ṣeyya̍ṁ puru̱varpa̍sa̱mṛbhva̍mi̱nata̍mamā̱ptyamā̱ptyānā̍m |
10.120.6c ā da̍rṣate̱ śava̍sā sa̱pta dānū̱npra sā̍kṣate prati̱mānā̍ni̱ bhūri̍ ||

stu̱ṣeyya̍m | pu̱ru̱-varpa̍sam | ṛbhva̍m | i̱na-ta̍mam | ā̱ptyam | ā̱ptyānā̍m |
ā | da̱rṣa̱te̱ | śava̍sā | sa̱pta | dānū̍n | pra | sā̱kṣa̱te̱ | pra̱ti̱-mānā̍ni | bhūri̍ ||10.120.6||

10.120.7a ni tadda̍dhi̱ṣe'va̍ra̱ṁ para̍ṁ ca̱ yasmi̱nnāvi̱thāva̍sā duro̱ṇe |
10.120.7c ā mā̱tarā̍ sthāpayase jiga̱tnū ata̍ inoṣi̱ karva̍rā pu̱rūṇi̍ ||

ni | tat | da̱dhi̱ṣe̱ | ava̍ram | para̍m | ca̱ | yasmi̍n | āvi̍tha | ava̍sā | du̱ro̱ṇe |
ā | mā̱tarā̍ | sthā̱pa̱ya̱se̱ | ji̱ga̱tnū iti̍ | ata̍ḥ | i̱no̱ṣi̱ | karva̍rā | pu̱rūṇi̍ ||10.120.7||

10.120.8a i̱mā brahma̍ bṛ̱haddi̍vo viva̱ktīndrā̍ya śū̱ṣama̍gri̱yaḥ sva̱rṣāḥ |
10.120.8c ma̱ho go̱trasya̍ kṣayati sva̱rājo̱ dura̍śca̱ viśvā̍ avṛṇo̱dapa̱ svāḥ ||

i̱mā | brahma̍ | bṛ̱hat-di̍vaḥ | vi̱va̱kti̱ | indrā̍ya | śū̱ṣam | a̱gri̱yaḥ | sva̱ḥ-sāḥ |
ma̱haḥ | go̱trasya̍ | kṣa̱ya̱ti̱ | sva̱-rāja̍ḥ | dura̍ḥ | ca̱ | viśvā̍ḥ | a̱vṛ̱ṇo̱t | apa̍ | svāḥ ||10.120.8||

10.120.9a e̱vā ma̱hānbṛ̱haddi̍vo̱ atha̱rvāvo̍ca̱tsvāṁ ta̱nva1̱̍mindra̍me̱va |
10.120.9c svasā̍ro māta̱ribhva̍rīrari̱prā hi̱nvanti̍ ca̱ śava̍sā va̱rdhaya̍nti ca ||

e̱va | ma̱hān | bṛ̱hat-di̍vaḥ | atha̍rvā | avo̍cat | svām | ta̱nva̍m | indra̍m | e̱va |
svasā̍raḥ | mā̱ta̱ribhva̍rīḥ | a̱ri̱prāḥ | hi̱nvanti̍ | ca̱ | śava̍sā | va̱rdhaya̍nti | ca̱ ||10.120.9||


10.121.1a hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt |
10.121.1c sa dā̍dhāra pṛthi̱vīṁ dyāmu̱temāṁ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

hi̱ra̱ṇya̱-ga̱rbhaḥ | sam | a̱va̱rta̱ta̱ | agre̍ | bhū̱tasya̍ | jā̱taḥ | pati̍ḥ | eka̍ḥ | ā̱sī̱t |
saḥ | dā̱dhā̱ra̱ | pṛ̱thi̱vīm | dyām | u̱ta | i̱mām | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.1||

10.121.2a ya ā̍tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṁ yasya̍ de̱vāḥ |
10.121.2c yasya̍ chā̱yāmṛta̱ṁ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yaḥ | ā̱tma̱-dāḥ | ba̱la̱-dāḥ | yasya̍ | viśve̍ | u̱pa̱-āsa̍te | pra̱-śiṣa̍m | yasya̍ | de̱vāḥ |
yasya̍ | chā̱yā | a̱mṛta̍m | yasya̍ | mṛ̱tyuḥ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.2||

10.121.3a yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
10.121.3c ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yaḥ | prā̱ṇa̱taḥ | ni̱-mi̱ṣa̱taḥ | ma̱hi̱-tvā | eka̍ḥ | it | rājā̍ | jaga̍taḥ | ba̱bhūva̍ |
yaḥ | īśe̍ | a̱sya | dvi̱-pada̍ḥ | catu̍ḥ-padaḥ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.3||

10.121.4a yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱draṁ ra̱sayā̍ sa̱hāhuḥ |
10.121.4c yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yasya̍ | i̱me | hi̱ma-va̍ntaḥ | ma̱hi̱-tvā | yasya̍ | sa̱mu̱dram | ra̱sayā̍ | sa̱ha | ā̱hu̱ḥ |
yasya̍ | i̱māḥ | pra̱-diśa̍ḥ | yasya̍ | bā̱hū iti̍ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.4||

10.121.5a yena̱ dyauru̱grā pṛ̍thi̱vī ca̍ dṛ̱ḻhā yena̱ sva̍ḥ stabhi̱taṁ yena̱ nāka̍ḥ |
10.121.5c yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yena̍ | dyauḥ | u̱grā | pṛ̱thi̱vī | ca̱ | dṛ̱ḻhā | yena̍ | sva1̱̍riti̱ sva̍ḥ | sta̱bhi̱tam | yena̍ | nāka̍ḥ |
yaḥ | a̱ntari̍kṣe | raja̍saḥ | vi̱-māna̍ḥ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.5||

10.121.6a yaṁ kranda̍sī̱ ava̍sā tastabhā̱ne a̱bhyaikṣe̍tā̱ṁ mana̍sā̱ reja̍māne̱ iti̍ |
10.121.6c yatrādhi̱ sūra̱ udi̍to vi̱bhāti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yam | kranda̍sī̱ iti̍ | ava̍sā | ta̱sta̱bhā̱ne iti̍ | a̱bhi | aikṣe̍tām | mana̍sā | reja̍māne |
yatra̍ | adhi̍ | sūra̍ḥ | ut-i̍taḥ | vi̱-bhāti̍ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.6||

10.121.7a āpo̍ ha̱ yadbṛ̍ha̱tīrviśva̱māya̱ngarbha̱ṁ dadhā̍nā ja̱naya̍ntīra̱gnim |
10.121.7c tato̍ de̱vānā̱ṁ sama̍varta̱tāsu̱reka̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

āpa̍ḥ | ha̱ | yat | bṛ̱ha̱tīḥ | viśva̍m | āya̍n | garbha̍m | dadhā̍nāḥ | ja̱naya̍ntīḥ | a̱gnim |
tata̍ḥ | de̱vānā̍m | sam | a̱va̱rta̱ta̱ | asu̍ḥ | eka̍ḥ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.7||

10.121.8a yaści̱dāpo̍ mahi̱nā pa̱ryapa̍śya̱ddakṣa̱ṁ dadhā̍nā ja̱naya̍ntīrya̱jñam |
10.121.8c yo de̱veṣvadhi̍ de̱va eka̱ āsī̱tkasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

yaḥ | ci̱t | āpa̍ḥ | ma̱hi̱nā | pa̱ri̱-apa̍śyat | dakṣa̍m | dadhā̍nāḥ | ja̱naya̍ntīḥ | ya̱jñam |
yaḥ | de̱veṣu̍ | adhi̍ | de̱vaḥ | eka̍ḥ | āsī̍t | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.8||

10.121.9a mā no̍ hiṁsījjani̱tā yaḥ pṛ̍thi̱vyā yo vā̱ diva̍ṁ sa̱tyadha̍rmā ja̱jāna̍ |
10.121.9c yaścā̱paśca̱ndrā bṛ̍ha̱tīrja̱jāna̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

mā | na̱ḥ | hi̱ṁsī̱t | ja̱ni̱tā | yaḥ | pṛ̱thi̱vyāḥ | yaḥ | vā̱ | diva̍m | sa̱tya-dha̍rmā | ja̱jāna̍ |
yaḥ | ca̱ | a̱paḥ | ca̱ndrāḥ | bṛ̱ha̱tīḥ | ja̱jāna̍ | kasmai̍ | de̱vāya̍ | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.121.9||

10.121.10a prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
10.121.10c yatkā̍māste juhu̱mastanno̍ astu va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

prajā̍-pate | na | tvat | e̱tāni̍ | a̱nyaḥ | viśvā̍ | jā̱tāni̍ | pari̍ | tā | ba̱bhū̱va̱ |
yat-kā̍māḥ | te̱ | ju̱hu̱maḥ | tat | na̱ḥ | a̱stu̱ | va̱yam | syā̱ma̱ | pata̍yaḥ | ra̱yī̱ṇām ||10.121.10||


10.122.1a vasu̱ṁ na ci̱trama̍hasaṁ gṛṇīṣe vā̱maṁ śeva̱mati̍thimadviṣe̱ṇyam |
10.122.1c sa rā̍sate śu̱rudho̍ vi̱śvadhā̍yaso̱'gnirhotā̍ gṛ̱hapa̍tiḥ su̱vīrya̍m ||

vasu̍m | na | ci̱tra-ma̍hasam | gṛ̱ṇī̱ṣe̱ | vā̱mam | śeva̍m | ati̍thim | a̱dvi̱ṣe̱ṇyam |
saḥ | rā̱sa̱te̱ | śu̱rudha̍ḥ | vi̱śva-dhā̍yasaḥ | a̱gniḥ | hotā̍ | gṛ̱ha-pa̍tiḥ | su̱-vīrya̍m ||10.122.1||

10.122.2a ju̱ṣā̱ṇo a̍gne̱ prati̍ harya me̱ vaco̱ viśvā̍ni vi̱dvānva̱yunā̍ni sukrato |
10.122.2c ghṛta̍nirṇi̱gbrahma̍ṇe gā̱tumera̍ya̱ tava̍ de̱vā a̍janaya̱nnanu̍ vra̱tam ||

ju̱ṣā̱ṇaḥ | a̱gne̱ | prati̍ | ha̱rya̱ | me̱ | vaca̍ḥ | viśvā̍ni | vi̱dvān | va̱yunā̍ni | su̱kra̱to̱ iti̍ su-krato |
ghṛta̍-nirnik | brahma̍ṇe | gā̱tum | ā | ī̱ra̱ya̱ | tava̍ | de̱vāḥ | a̱ja̱na̱ya̱n | anu̍ | vra̱tam ||10.122.2||

10.122.3a sa̱pta dhāmā̍ni pari̱yannama̍rtyo̱ dāśa̍ddā̱śuṣe̍ su̱kṛte̍ māmahasva |
10.122.3c su̱vīre̍ṇa ra̱yiṇā̍gne svā̱bhuvā̱ yasta̱ āna̍ṭ sa̱midhā̱ taṁ ju̍ṣasva ||

sa̱pta | dhāmā̍ni | pa̱ri̱-yan | ama̍rtyaḥ | dāśa̍t | dā̱śuṣe̍ | su̱-kṛte̍ | ma̱ma̱ha̱sva̱ |
su̱-vīre̍ṇa | ra̱yiṇā̍ | a̱gne̱ | su̱-ā̱bhuvā̍ | yaḥ | te̱ | āna̍ṭ | sa̱m-idhā̍ | tam | ju̱ṣa̱sva̱ ||10.122.3||

10.122.4a ya̱jñasya̍ ke̱tuṁ pra̍tha̱maṁ pu̱rohi̍taṁ ha̱viṣma̍nta īḻate sa̱pta vā̱jina̍m |
10.122.4c śṛ̱ṇvanta̍ma̱gniṁ ghṛ̱tapṛ̍ṣṭhamu̱kṣaṇa̍ṁ pṛ̱ṇanta̍ṁ de̱vaṁ pṛ̍ṇa̱te su̱vīrya̍m ||

ya̱jñasya̍ | ke̱tum | pra̱tha̱mam | pu̱raḥ-hi̍tam | ha̱viṣma̍ntaḥ | ī̱ḻa̱te̱ | sa̱pta | vā̱jina̍m |
śṛ̱ṇvanta̍m | a̱gnim | ghṛ̱ta-pṛ̍ṣṭham | u̱kṣaṇa̍m | pṛ̱ṇanta̍m | de̱vam | pṛ̱ṇa̱te | su̱-vīrya̍m ||10.122.4||

10.122.5a tvaṁ dū̱taḥ pra̍tha̱mo vare̍ṇya̱ḥ sa hū̱yamā̍no a̱mṛtā̍ya matsva |
10.122.5c tvāṁ ma̍rjayanma̱ruto̍ dā̱śuṣo̍ gṛ̱he tvāṁ stome̍bhi̱rbhṛga̍vo̱ vi ru̍rucuḥ ||

tvam | dū̱taḥ | pra̱tha̱maḥ | vare̍ṇyaḥ | saḥ | hū̱yamā̍naḥ | a̱mṛtā̍ya | ma̱tsva̱ |
tvām | ma̱rja̱ya̱n | ma̱ruta̍ḥ | dā̱śuṣa̍ḥ | gṛ̱he | tvām | stome̍bhiḥ | bhṛga̍vaḥ | vi | ri̱ru̱cu̱ḥ ||10.122.5||

10.122.6a iṣa̍ṁ du̱hantsu̱dughā̍ṁ vi̱śvadhā̍yasaṁ yajña̱priye̱ yaja̍mānāya sukrato |
10.122.6c agne̍ ghṛ̱tasnu̱strirṛ̱tāni̱ dīdya̍dva̱rtirya̱jñaṁ pa̍ri̱yantsu̍kratūyase ||

iṣa̍m | du̱han | su̱-dughā̍m | vi̱śva-dhā̍yasam | ya̱jña̱-priye̍ | yaja̍mānāya | su̱kra̱to̱ iti̍ su-krato |
agre̍ | ghṛ̱ta-snu̍ḥ | triḥ | ṛ̱tāni̍ | dīdya̍t | va̱rtiḥ | ya̱jñam | pa̱ri̱-yan | su̱kra̱tu̱-ya̱se̱ ||10.122.6||

10.122.7a tvāmida̱syā u̱ṣaso̱ vyu̍ṣṭiṣu dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta̱ mānu̍ṣāḥ |
10.122.7c tvāṁ de̱vā ma̍ha̱yāyyā̍ya vāvṛdhu̱rājya̍magne nimṛ̱janto̍ adhva̱re ||

tvām | it | a̱syāḥ | u̱ṣasa̍ḥ | vi-u̍ṣṭiṣu | dū̱tam | kṛ̱ṇvā̱nāḥ | a̱ya̱ja̱nta̱ | mānu̍ṣāḥ |
tvām | de̱vāḥ | ma̱ha̱yāyyā̍ya | va̱vṛ̱dhu̱ḥ | ājya̍m | a̱gne̱ | ni̱-mṛ̱janta̍ḥ | a̱dhva̱re ||10.122.7||

10.122.8a ni tvā̱ vasi̍ṣṭhā ahvanta vā̱jina̍ṁ gṛ̱ṇanto̍ agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.122.8c rā̱yaspoṣa̱ṁ yaja̍māneṣu dhāraya yū̱yaṁ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

ni | tvā̱ | vasi̍ṣṭhāḥ | a̱hva̱nta̱ | vā̱jina̍m | gṛ̱ṇanta̍ḥ | a̱gne̱ | vi̱dathe̍ṣu | ve̱dhasa̍ḥ |
rā̱yaḥ | poṣa̍m | yaja̍māneṣu | dhā̱ra̱ya̱ | yū̱yam | pā̱ta̱ | sva̱sti-bhi̍ḥ | sadā̍ | na̱ḥ ||10.122.8||


10.123.1a a̱yaṁ ve̱naśco̍daya̱tpṛśni̍garbhā̱ jyoti̍rjarāyū̱ raja̍so vi̱māne̍ |
10.123.1c i̱mama̱pāṁ sa̍ṁga̱me sūrya̍sya̱ śiśu̱ṁ na viprā̍ ma̱tibhī̍ rihanti ||

a̱yam | ve̱naḥ | co̱da̱ya̱t | pṛśni̍-garbhāḥ | jyoti̍ḥ-jarāyuḥ | raja̍saḥ | vi̱-māne̍ |
i̱mam | a̱pām | sa̱m-ga̱me | sūrya̍sya | śiśu̍m | na | viprā̍ḥ | ma̱ti-bhi̍ḥ | ri̱ha̱nti̱ ||10.123.1||

10.123.2a sa̱mu̱drādū̱rmimudi̍yarti ve̱no na̍bho̱jāḥ pṛ̱ṣṭhaṁ ha̍rya̱tasya̍ darśi |
10.123.2c ṛ̱tasya̱ sānā̱vadhi̍ vi̱ṣṭapi̱ bhrāṭ sa̍mā̱naṁ yoni̍ma̱bhya̍nūṣata̱ vrāḥ ||

sa̱mu̱drāt | ū̱rmim | ut | i̱ya̱rti̱ | ve̱naḥ | na̱bha̱ḥ-jāḥ | pṛ̱ṣṭham | ha̱rya̱tasya̍ | da̱rśi̱ |
ṛ̱tasya̍ | sānau̍ | adhi̍ | vi̱ṣṭapi̍ | bhrāṭ | sa̱mā̱nam | yoni̍m | a̱bhi | a̱nū̱ṣa̱ta̱ | vrāḥ ||10.123.2||

10.123.3a sa̱mā̱naṁ pū̱rvīra̱bhi vā̍vaśā̱nāstiṣṭha̍nva̱tsasya̍ mā̱tara̱ḥ sanī̍ḻāḥ |
10.123.3c ṛ̱tasya̱ sānā̱vadhi̍ cakramā̱ṇā ri̱hanti̱ madhvo̍ a̱mṛta̍sya̱ vāṇī̍ḥ ||

sa̱mā̱nam | pū̱rvīḥ | a̱bhi | vā̱va̱śā̱nāḥ | tiṣṭha̍n | va̱tsasya̍ | mā̱tara̍ḥ | sa-nī̍ḻāḥ |
ṛ̱tasya̍ | sānau̍ | adhi̍ | ca̱kra̱mā̱ṇāḥ | ri̱hanti̍ | madhva̍ḥ | a̱mṛta̍sya | vāṇī̍ḥ ||10.123.3||

10.123.4a jā̱nanto̍ rū̱pama̍kṛpanta̱ viprā̍ mṛ̱gasya̱ ghoṣa̍ṁ mahi̱ṣasya̱ hi gman |
10.123.4c ṛ̱tena̱ yanto̱ adhi̱ sindhu̍masthurvi̱dadga̍ndha̱rvo a̱mṛtā̍ni̱ nāma̍ ||

jā̱nanta̍ḥ | rū̱pam | a̱kṛ̱pa̱nta̱ | viprā̍ḥ | mṛ̱gasya̍ | ghoṣa̍m | ma̱hi̱ṣasya̍ | hi | gman |
ṛ̱tena̍ | yanta̍ḥ | adhi̍ | sindhu̍m | a̱sthu̱ḥ | vi̱dat | ga̱ndha̱rvaḥ | a̱mṛtā̍ni | nāma̍ ||10.123.4||

10.123.5a a̱psa̱rā jā̱ramu̍pasiṣmiyā̱ṇā yoṣā̍ bibharti para̱me vyo̍man |
10.123.5c cara̍tpri̱yasya̱ yoni̍ṣu pri̱yaḥ santsīda̍tpa̱kṣe hi̍ra̱ṇyaye̱ sa ve̱naḥ ||

a̱psa̱rāḥ | jā̱ram | u̱pa̱-si̱ṣmi̱yā̱ṇā | yoṣā̍ | bi̱bha̱rti̱ | pa̱ra̱me | vi-o̍man |
cara̍t | pri̱yasya̍ | yoni̍ṣu | pri̱yaḥ | san | sīda̍t | pa̱kṣe | hi̱ra̱ṇyaye̍ | saḥ | ve̱naḥ ||10.123.5||

10.123.6a nāke̍ supa̱rṇamupa̱ yatpata̍ntaṁ hṛ̱dā vena̍nto a̱bhyaca̍kṣata tvā |
10.123.6c hira̍ṇyapakṣa̱ṁ varu̍ṇasya dū̱taṁ ya̱masya̱ yonau̍ śaku̱naṁ bhu̍ra̱ṇyum ||

nāke̍ | su̱-pa̱rṇam | upa̍ | yat | pata̍ntam | hṛ̱dā | vena̍ntaḥ | a̱bhi | aca̍kṣata | tvā̱ |
hira̍ṇya-pakṣam | varu̍ṇasya | dū̱tam | ya̱masya̍ | yonau̍ | śa̱ku̱nam | bhu̱ra̱ṇyum ||10.123.6||

10.123.7a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthātpra̱tyaṅci̱trā bibhra̍da̱syāyu̍dhāni |
10.123.7c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍rṇa nāma̍ janata pri̱yāṇi̍ ||

ū̱rdhvaḥ | ga̱ndha̱rvaḥ | adhi̍ | nāke̍ | a̱sthā̱t | pra̱tyaṅ | ci̱trā | bibhra̍t | a̱sya̱ | āyu̍dhāni |
vasā̍naḥ | atka̍m | su̱ra̱bhim | dṛ̱śe | kam | sva̍ḥ | na | nāma̍ | ja̱na̱ta̱ | pri̱yāṇi̍ ||10.123.7||

10.123.8a dra̱psaḥ sa̍mu̱drama̱bhi yajjigā̍ti̱ paśya̱ngṛdhra̍sya̱ cakṣa̍sā̱ vidha̍rman |
10.123.8c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̍ cakā̱nastṛ̱tīye̍ cakre̱ raja̍si pri̱yāṇi̍ ||

dra̱psaḥ | sa̱mu̱dram | a̱bhi | yat | jigā̍ti | paśya̍n | gṛdhra̍sya | cakṣa̍sā | vi-dha̍rman |
bhā̱nuḥ | śu̱kreṇa̍ | śo̱ciṣā̍ | ca̱kā̱naḥ | tṛ̱tīye̍ | ca̱kre̱ | raja̍si | pri̱yāṇi̍ ||10.123.8||


10.124.1a i̱maṁ no̍ agna̱ upa̍ ya̱jñamehi̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum |
10.124.1c aso̍ havya̱vāḻu̱ta na̍ḥ puro̱gā jyoge̱va dī̱rghaṁ tama̱ āśa̍yiṣṭhāḥ ||

i̱mam | na̱ḥ | a̱gne̱ | upa̍ | ya̱jñam | ā | i̱hi̱ | pañca̍-yāmam | tri̱-vṛta̍m | sa̱pta-ta̍ntum |
asa̍ḥ | ha̱vya̱-vāṭ | u̱ta | na̱ḥ | pu̱ra̱ḥ-gāḥ | jyok | e̱va | dī̱rgham | tama̍ḥ | ā | a̱śa̱yi̱ṣṭhā̱ḥ ||10.124.1||

10.124.2a ade̍vādde̱vaḥ pra̱catā̱ guhā̱ yanpra̱paśya̍māno amṛta̱tvame̍mi |
10.124.2c śi̱vaṁ yatsanta̱maśi̍vo̱ jahā̍mi̱ svātsa̱khyādara̍ṇī̱ṁ nābhi̍memi ||

ade̍vāt | de̱vaḥ | pra̱-catā̍ | guhā̍ | yan | pra̱-paśya̍mānaḥ | a̱mṛ̱ta̱-tvam | e̱mi̱ |
śi̱vam | yat | santa̍m | aśi̍vaḥ | jahā̍mi | svāt | sa̱khyāt | ara̍ṇīm | nābhi̍m | e̱mi̱ ||10.124.2||

10.124.3a paśya̍nna̱nyasyā̱ ati̍thiṁ va̱yāyā̍ ṛ̱tasya̱ dhāma̱ vi mi̍me pu̱rūṇi̍ |
10.124.3c śaṁsā̍mi pi̱tre asu̍rāya̱ śeva̍mayajñi̱yādya̱jñiya̍ṁ bhā̱game̍mi ||

paśya̍n | a̱nyasyā̍ḥ | ati̍thim | va̱yāyā̍ḥ | ṛ̱tasya̍ | dhāma̍ | vi | mi̱me̱ | pu̱rūṇi̍ |
śaṁsā̍mi | pi̱tre | asu̍rāya | śeva̍m | a̱ya̱jñi̱yāt | ya̱jñiya̍m | bhā̱gam | e̱mi̱ ||10.124.3||

10.124.4a ba̱hvīḥ samā̍ akarama̱ntara̍smi̱nnindra̍ṁ vṛṇā̱naḥ pi̱tara̍ṁ jahāmi |
10.124.4c a̱gniḥ somo̱ varu̍ṇa̱ste cya̍vante pa̱ryāva̍rdrā̱ṣṭraṁ tada̍vāmyā̱yan ||

ba̱hvīḥ | samā̍ḥ | a̱ka̱ra̱m | a̱ntaḥ | a̱smi̱n | indra̍m | vṛ̱ṇā̱naḥ | pi̱tara̍m | ja̱hā̱mi̱ |
a̱gniḥ | soma̍ḥ | varu̍ṇaḥ | te | cya̱va̱nte̱ | pa̱ri̱-āva̍rt | rā̱ṣṭram | tat | a̱vā̱mi̱ | ā̱-yan ||10.124.4||

10.124.5a nirmā̍yā u̱ tye asu̍rā abhūva̱ntvaṁ ca̍ mā varuṇa kā̱mayā̍se |
10.124.5c ṛ̱tena̍ rāja̱nnanṛ̍taṁ vivi̱ñcanmama̍ rā̱ṣṭrasyādhi̍patya̱mehi̍ ||

niḥ-mā̍yāḥ | ū̱m̐ iti̍ | tye | asu̍rāḥ | a̱bhū̱va̱n | tvam | ca̱ | mā̱ | va̱ru̱ṇa̱ | kā̱mayā̍se |
ṛ̱tena̍ | rā̱ja̱n | anṛ̍tam | vi̱-vi̱ñcan | mama̍ | rā̱ṣṭrasya̍ | adhi̍-patyam | ā | i̱hi̱ ||10.124.5||

10.124.6a i̱daṁ sva̍ri̱damidā̍sa vā̱mama̱yaṁ pra̍kā̱śa u̱rva1̱̍ntari̍kṣam |
10.124.6c hanā̍va vṛ̱traṁ ni̱rehi̍ soma ha̱viṣṭvā̱ santa̍ṁ ha̱viṣā̍ yajāma ||

i̱dam | sva̍ḥ | i̱dam | it | ā̱sa̱ | vā̱mam | a̱yam | pra̱-kā̱śaḥ | u̱ru | a̱ntari̍kṣam |
hanā̍va | vṛ̱tram | ni̱ḥ-ehi̍ | so̱ma̱ | ha̱viḥ | tvā̱ | santa̍m | ha̱viṣā̍ | ya̱jā̱ma̱ ||10.124.6||

10.124.7a ka̱viḥ ka̍vi̱tvā di̱vi rū̱pamāsa̍ja̱dapra̍bhūtī̱ varu̍ṇo̱ nira̱paḥ sṛ̍jat |
10.124.7c kṣema̍ṁ kṛṇvā̱nā jana̍yo̱ na sindha̍va̱stā a̍sya̱ varṇa̱ṁ śuca̍yo bharibhrati ||

ka̱viḥ | ka̱vi̱-tvā | di̱vi | rū̱pam | ā | a̱sa̱ja̱t | apra̍-bhūtī | varu̍ṇaḥ | niḥ | a̱paḥ | sṛ̱ja̱t |
kṣema̍m | kṛ̱ṇvā̱nāḥ | jana̍yaḥ | na | sindha̍vaḥ | tāḥ | a̱sya̱ | varṇa̍m | śuca̍yaḥ | bha̱ri̱bhra̱ti̱ ||10.124.7||

10.124.8a tā a̍sya̱ jyeṣṭha̍mindri̱yaṁ sa̍cante̱ tā ī̱mā kṣe̍ti sva̱dhayā̱ mada̍ntīḥ |
10.124.8c tā ī̱ṁ viśo̱ na rājā̍naṁ vṛṇā̱nā bī̍bha̱tsuvo̱ apa̍ vṛ̱trāda̍tiṣṭhan ||

tāḥ | a̱sya̱ | jyeṣṭha̍m | i̱ndri̱yam | sa̱ca̱nte̱ | tāḥ | ī̱m | ā | kṣe̱ti̱ | sva̱dhayā̍ | mada̍ntīḥ |
tāḥ | ī̱m | viśa̍ḥ | na | rājā̍nam | vṛ̱ṇā̱nāḥ | bī̱bha̱tsuva̍ḥ | apa̍ | vṛ̱trāt | a̱ti̱ṣṭha̱n ||10.124.8||

10.124.9a bī̱bha̱tsūnā̍ṁ sa̱yuja̍ṁ ha̱ṁsamā̍hura̱pāṁ di̱vyānā̍ṁ sa̱khye cara̍ntam |
10.124.9c a̱nu̱ṣṭubha̱manu̍ carcū̱ryamā̍ṇa̱mindra̱ṁ ni ci̍kyuḥ ka̱vayo̍ manī̱ṣā ||

bī̱bha̱tsūnā̍m | sa̱-yuja̍m | ha̱ṁsam | ā̱hu̱ḥ | a̱pām | di̱vyānā̍m | sa̱khye | cara̍ntam |
a̱nu̱-stubha̍m | anu̍ | ca̱rcū̱ryamā̍ṇam | indra̍m | ni | ci̱kyu̱ḥ | ka̱vaya̍ḥ | ma̱nī̱ṣā ||10.124.9||


10.125.1a a̱haṁ ru̱drebhi̱rvasu̍bhiścarāmya̱hamā̍di̱tyairu̱ta vi̱śvade̍vaiḥ |
10.125.1c a̱haṁ mi̱trāvaru̍ṇo̱bhā bi̍bharmya̱hami̍ndrā̱gnī a̱hama̱śvino̱bhā ||

a̱ham | ru̱drebhi̍ḥ | vasu̍-bhiḥ | ca̱rā̱mi̱ | a̱ham | ā̱di̱tyaiḥ | u̱ta | vi̱śva-de̍vaiḥ |
a̱ham | mi̱trāvaru̍ṇā | u̱bhā | bi̱bha̱rmi̱ | a̱ham | i̱ndrā̱gnī iti̍ | a̱ham | a̱śvinā̍ | u̱bhā ||10.125.1||

10.125.2a a̱haṁ soma̍māha̱nasa̍ṁ bibharmya̱haṁ tvaṣṭā̍ramu̱ta pū̱ṣaṇa̱ṁ bhaga̍m |
10.125.2c a̱haṁ da̍dhāmi̱ dravi̍ṇaṁ ha̱viṣma̍te suprā̱vye̱3̱̍ yaja̍mānāya sunva̱te ||

a̱ham | soma̍m | ā̱ha̱nasa̍m | bi̱bha̱rmi̱ | a̱ham | tvaṣṭā̍ram | u̱ta | pū̱ṣaṇa̍m | bhaga̍m |
a̱ham | da̱dhā̱mi̱ | dravi̍ṇam | ha̱viṣma̍te | su̱pra̱-a̱vye̍ | yaja̍mānāya | su̱nva̱te ||10.125.2||

10.125.3a a̱haṁ rāṣṭrī̍ sa̱ṁgama̍nī̱ vasū̍nāṁ ciki̱tuṣī̍ pratha̱mā ya̱jñiyā̍nām |
10.125.3c tāṁ mā̍ de̱vā vya̍dadhuḥ puru̱trā bhūri̍sthātrā̱ṁ bhūryā̍ve̱śaya̍ntīm ||

a̱ham | rāṣṭrī̍ | sa̱m-gama̍nī | vasū̍nām | ci̱ki̱tuṣī̍ | pra̱tha̱mā | ya̱jñiyā̍nām |
tām | mā̱ | de̱vāḥ | vi | a̱da̱dhu̱ḥ | pu̱ru̱-trā | bhūri̍-sthātrām | bhūri̍ | ā̱-ve̱śaya̍ntīm ||10.125.3||

10.125.4a mayā̱ so anna̍matti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ ya ī̍ṁ śṛ̱ṇotyu̱ktam |
10.125.4c a̱ma̱ntavo̱ māṁ ta upa̍ kṣiyanti śru̱dhi śru̍ta śraddhi̱vaṁ te̍ vadāmi ||

mayā̍ | saḥ | anna̍m | a̱tti̱ | yaḥ | vi̱-paśya̍ti | yaḥ | prāṇi̍ti | yaḥ | ī̱m | śṛ̱ṇoti̍ | u̱ktam |
a̱ma̱ntava̍ḥ | mām | te | upa̍ | kṣi̱ya̱nti̱ | śru̱dhi | śru̱ta̱ | śra̱ddhi̱-vam | te̱ | va̱dā̱mi̱ ||10.125.4||

10.125.5a a̱hame̱va sva̱yami̱daṁ va̍dāmi̱ juṣṭa̍ṁ de̱vebhi̍ru̱ta mānu̍ṣebhiḥ |
10.125.5c yaṁ kā̱maye̱ taṁta̍mu̱graṁ kṛ̍ṇomi̱ taṁ bra̱hmāṇa̱ṁ tamṛṣi̱ṁ taṁ su̍me̱dhām ||

a̱ham | e̱va | sva̱yam | i̱dam | va̱dā̱mi̱ | juṣṭa̍m | de̱vebhi̍ḥ | u̱ta | mānu̍ṣebhiḥ |
yam | kā̱maye̍ | tam-ta̍m | u̱gram | kṛ̱ṇo̱mi̱ | tam | bra̱hmāṇa̍m | tam | ṛṣi̍m | tam | su̱-me̱dhām ||10.125.5||

10.125.6a a̱haṁ ru̱drāya̱ dhanu̱rā ta̍nomi brahma̱dviṣe̱ śara̍ve̱ hanta̱vā u̍ |
10.125.6c a̱haṁ janā̍ya sa̱mada̍ṁ kṛṇomya̱haṁ dyāvā̍pṛthi̱vī ā vi̍veśa ||

a̱ham | ru̱drāya̍ | dhanu̍ḥ | ā | ta̱no̱mi̱ | bra̱hma̱-dviṣe̍ | śara̍ve | hanta̱vai | ū̱m̐ iti̍ |
a̱ham | janā̍ya | sa̱-mada̍m | kṛ̱ṇo̱mi̱ | a̱ham | dyāvā̍pṛthi̱vī iti̍ | ā | vi̱ve̱śa̱ ||10.125.6||

10.125.7a a̱haṁ su̍ve pi̱tara̍masya mū̱rdhanmama̱ yoni̍ra̱psva1̱̍ntaḥ sa̍mu̱dre |
10.125.7c tato̱ vi ti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱tāmūṁ dyāṁ va̱rṣmaṇopa̍ spṛśāmi ||

a̱ham | su̱ve̱ | pi̱tara̍m | a̱sya̱ | mū̱rdhan | mama̍ | yoni̍ḥ | a̱p-su | a̱ntariti̍ | sa̱mu̱dre |
tata̍ḥ | vi | ti̱ṣṭhe̱ | bhuva̍nā | anu̍ | viśvā̍ | u̱ta | a̱mūm | dyām | va̱rṣmaṇā̍ | upa̍ | spṛ̱śā̱mi̱ ||10.125.7||

10.125.8a a̱hame̱va vāta̍ iva̱ pra vā̍myā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̍ |
10.125.8c pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyaitāva̍tī mahi̱nā saṁ ba̍bhūva ||

a̱ham | e̱va | vāta̍ḥ-iva | pra | vā̱mi̱ | ā̱-rabha̍māṇā | bhuva̍nāni | viśvā̍ |
pa̱raḥ | di̱vā | pa̱raḥ | e̱nā | pṛ̱thi̱vyā | e̱tāva̍tī | ma̱hi̱nā | sam | ba̱bhū̱va̱ ||10.125.8||


10.126.1a na tamaṁho̱ na du̍ri̱taṁ devā̍so aṣṭa̱ martya̍m |
10.126.1c sa̱joṣa̍so̱ yama̍rya̱mā mi̱tro naya̍nti̱ varu̍ṇo̱ ati̱ dviṣa̍ḥ ||

na | tam | aṁha̍ḥ | na | du̱ḥ-i̱tam | devā̍saḥ | a̱ṣṭa̱ | martya̍m |
sa̱-joṣa̍saḥ | yam | a̱rya̱mā | mi̱traḥ | naya̍nti | varu̍ṇaḥ | ati̍ | dviṣa̍ḥ ||10.126.1||

10.126.2a taddhi va̱yaṁ vṛ̍ṇī̱mahe̱ varu̍ṇa̱ mitrārya̍man |
10.126.2c yenā̱ niraṁha̍so yū̱yaṁ pā̱tha ne̱thā ca̱ martya̱mati̱ dviṣa̍ḥ ||

tat | hi | va̱yam | vṛ̱ṇī̱mahe̍ | varu̍ṇa | mitra̍ | arya̍man |
yena̍ | niḥ | aṁha̍saḥ | yū̱yam | pā̱tha | ne̱tha | ca̱ | martya̍m | ati̍ | dviṣa̍ḥ ||10.126.2||

10.126.3a te nū̱naṁ no̱'yamū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.3c nayi̍ṣṭhā u no ne̱ṣaṇi̱ parṣi̍ṣṭhā u naḥ pa̱rṣaṇyati̱ dviṣa̍ḥ ||

te | nū̱nam | na̱ḥ | a̱yam | ū̱taye̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
nayi̍ṣṭhāḥ | ū̱m̐ iti̍ | na̱ḥ | ne̱ṣaṇi̍ | parṣi̍ṣṭhāḥ | ū̱m̐ iti̍ | na̱ḥ | pa̱rṣaṇi̍ | ati̍ | dviṣa̍ḥ ||10.126.3||

10.126.4a yū̱yaṁ viśva̱ṁ pari̍ pātha̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.4c yu̱ṣmāka̱ṁ śarma̍ṇi pri̱ye syāma̍ supraṇīta̱yo'ti̱ dviṣa̍ḥ ||

yū̱yam | viśva̍m | pari̍ | pā̱tha̱ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
yu̱ṣmāka̍m | śarma̍ṇi | pri̱ye | syāma̍ | su̱-pra̱nī̱ta̱ya̱ḥ | ati̍ | dviṣa̍ḥ ||10.126.4||

10.126.5a ā̱di̱tyāso̱ ati̱ sridho̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.5c u̱graṁ ma̱rudbhī̍ ru̱draṁ hu̍ve̱mendra̍ma̱gniṁ sva̱staye'ti̱ dviṣa̍ḥ ||

ā̱di̱tyāsa̍ḥ | ati̍ | sridha̍ḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
u̱gram | ma̱rut-bhi̍ḥ | ru̱dram | hu̱ve̱ma̱ | indra̍m | a̱gnim | sva̱staye̍ | ati̍ | dviṣa̍ḥ ||10.126.5||

10.126.6a netā̍ra ū̱ ṣu ṇa̍sti̱ro varu̍ṇo mi̱tro a̍rya̱mā |
10.126.6c ati̱ viśvā̍ni duri̱tā rājā̍naścarṣaṇī̱nāmati̱ dviṣa̍ḥ ||

netā̍raḥ | ū̱m̐ iti̍ | su | na̱ḥ | ti̱raḥ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
ati̍ | viśvā̍ni | du̱ḥ-i̱tā | rājā̍naḥ | ca̱rṣa̱ṇī̱nām | ati̍ | dviṣa̍ḥ ||10.126.6||

10.126.7a śu̱nama̱smabhya̍mū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.7c śarma̍ yacchantu sa̱pratha̍ ādi̱tyāso̱ yadīma̍he̱ ati̱ dviṣa̍ḥ ||

śu̱nam | a̱smabhya̍m | ū̱taye̍ | varu̍ṇaḥ | mi̱traḥ | a̱rya̱mā |
śarma̍ | ya̱ccha̱ntu̱ | sa̱-pratha̍ḥ | ā̱di̱tyāsa̍ḥ | yat | īma̍he | ati̍ | dviṣa̍ḥ ||10.126.7||

10.126.8a yathā̍ ha̱ tyadva̍savo gau̱rya̍ṁ citpa̱di ṣi̱tāmamu̍ñcatā yajatrāḥ |
10.126.8c e̱vo ṣva1̱̍smanmu̍ñcatā̱ vyaṁha̱ḥ pra tā̍ryagne prata̱raṁ na̱ āyu̍ḥ ||

yathā̍ | ha̱ | tyat | va̱sa̱va̱ḥ | gau̱rya̍m | ci̱t | pa̱di | si̱tām | amu̍ñcata | ya̱ja̱trā̱ḥ |
e̱vo iti̍ | su | a̱smat | mu̱ñca̱ta̱ | vi | aṁha̍ḥ | pra | tā̱ri̱ | a̱gne̱ | pra̱-ta̱ram | na̱ḥ | āyu̍ḥ ||10.126.8||


10.127.1a rātrī̱ vya̍khyadāya̱tī pu̍ru̱trā de̱vya1̱̍kṣabhi̍ḥ |
10.127.1c viśvā̱ adhi̱ śriyo̍'dhita ||

rātrī̍ | vi | a̱khya̱t | ā̱-ya̱tī | pu̱ru̱-trā | de̱vī | a̱kṣa-bhi̍ḥ |
viśvā̍ḥ | adhi̍ | śriya̍ḥ | a̱dhi̱ta̱ ||10.127.1||

10.127.2a orva̍prā̱ ama̍rtyā ni̱vato̍ de̱vyu1̱̍dvata̍ḥ |
10.127.2c jyoti̍ṣā bādhate̱ tama̍ḥ ||

ā | u̱ru | a̱prā̱ḥ | ama̍rtyā | ni̱-vata̍ḥ | de̱vī | u̱t-vata̍ḥ |
jyoti̍ṣā | bā̱dha̱te̱ | tama̍ḥ ||10.127.2||

10.127.3a niru̱ svasā̍ramaskṛto̱ṣasa̍ṁ de̱vyā̍ya̱tī |
10.127.3c apedu̍ hāsate̱ tama̍ḥ ||

niḥ | ū̱m̐ iti̍ | svasā̍ram | a̱kṛ̱ta̱ | u̱ṣasa̍m | de̱vī | ā̱-ya̱tī |
apa̍ | it | ū̱m̐ iti̍ | hā̱sa̱te̱ | tama̍ḥ ||10.127.3||

10.127.4a sā no̍ a̱dya yasyā̍ va̱yaṁ ni te̱ yāma̱nnavi̍kṣmahi |
10.127.4c vṛ̱kṣe na va̍sa̱tiṁ vaya̍ḥ ||

sā | na̱ḥ | a̱dya | yasyā̍ḥ | va̱yam | ni | te̱ | yāma̍n | avi̍kṣmahi |
vṛ̱kṣe | na | va̱sa̱tim | vaya̍ḥ ||10.127.4||

10.127.5a ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ |
10.127.5c ni śye̱nāsa̍ścida̱rthina̍ḥ ||

ni | grāmā̍saḥ | a̱vi̱kṣa̱ta̱ | ni | pa̱t-vanta̍ḥ | ni | pa̱kṣiṇa̍ḥ |
ni | śye̱nāsa̍ḥ | ci̱t | a̱rthina̍ḥ ||10.127.5||

10.127.6a yā̱vayā̍ vṛ̱kyaṁ1̱̍ vṛka̍ṁ ya̱vaya̍ ste̱namū̍rmye |
10.127.6c athā̍ naḥ su̱tarā̍ bhava ||

ya̱vaya̍ | vṛ̱kya̍m | vṛka̍m | ya̱vaya̍ | ste̱nam | ū̱rmye̱ |
atha̍ | na̱ḥ | su̱-tarā̍ | bha̱va̱ ||10.127.6||

10.127.7a upa̍ mā̱ pepi̍śa̱ttama̍ḥ kṛ̱ṣṇaṁ vya̍ktamasthita |
10.127.7c uṣa̍ ṛ̱ṇeva̍ yātaya ||

upa̍ | mā̱ | pepi̍śat | tama̍ḥ | kṛ̱ṣṇam | vi-a̍ktam | a̱sthi̱ta̱ |
uṣa̍ḥ | ṛ̱ṇā-i̍va | yā̱ta̱ya̱ ||10.127.7||

10.127.8a upa̍ te̱ gā i̱vāka̍raṁ vṛṇī̱ṣva du̍hitardivaḥ |
10.127.8c rātri̱ stoma̱ṁ na ji̱gyuṣe̍ ||

upa̍ | te̱ | gāḥ-i̍va | ā | a̱ka̱ra̱m | vṛ̱ṇī̱ṣva | du̱hi̱ta̱ḥ | di̱va̱ḥ |
rātri̍ | stoma̍m | na | ji̱gyuṣe̍ ||10.127.8||


10.128.1a mamā̍gne̱ varco̍ viha̱veṣva̍stu va̱yaṁ tvendhā̍nāsta̱nva̍ṁ puṣema |
10.128.1c mahya̍ṁ namantāṁ pra̱diśa̱ścata̍sra̱stvayādhya̍kṣeṇa̱ pṛta̍nā jayema ||

mama̍ | a̱gne̱ | varca̍ḥ | vi̱-ha̱veṣu̍ | a̱stu̱ | va̱yam | tvā̱ | indhā̍nāḥ | ta̱nva̍m | pu̱ṣe̱ma̱ |
mahya̍m | na̱ma̱ntā̱m | pra̱-diśa̍ḥ | cata̍sraḥ | tvayā̍ | adhi̍-akṣeṇa | pṛta̍nāḥ | ja̱ye̱ma̱ ||10.128.1||

10.128.2a mama̍ de̱vā vi̍ha̱ve sa̍ntu̱ sarva̱ indra̍vanto ma̱ruto̱ viṣṇu̍ra̱gniḥ |
10.128.2c mamā̱ntari̍kṣamu̱rulo̍kamastu̱ mahya̱ṁ vāta̍ḥ pavatā̱ṁ kāme̍ a̱smin ||

mama̍ | de̱vāḥ | vi̱-ha̱ve | sa̱ntu̱ | sarve̍ | indra̍-vantaḥ | ma̱ruta̍ḥ | viṣṇu̍ḥ | a̱gniḥ |
mama̍ | a̱ntari̍kṣam | u̱ru-lo̍kam | a̱stu̱ | mahya̍m | vāta̍ḥ | pa̱va̱tā̱m | kāme̍ | a̱smin ||10.128.2||

10.128.3a mayi̍ de̱vā dravi̍ṇa̱mā ya̍jantā̱ṁ mayyā̱śīra̍stu̱ mayi̍ de̱vahū̍tiḥ |
10.128.3c daivyā̱ hotā̍ro vanuṣanta̱ pūrve'ri̍ṣṭāḥ syāma ta̱nvā̍ su̱vīrā̍ḥ ||

mayi̍ | de̱vāḥ | dravi̍ṇam | ā | ya̱ja̱ntā̱m | mayi̍ | ā̱-śīḥ | a̱stu̱ | mayi̍ | de̱va-hū̍tiḥ |
daivyā̍ḥ | hotā̍raḥ | va̱nu̱ṣa̱nta̱ | pūrve̍ | ari̍ṣṭāḥ | syā̱ma̱ | ta̱nvā̍ | su̱-vīrā̍ḥ ||10.128.3||

10.128.4a mahya̍ṁ yajantu̱ mama̱ yāni̍ ha̱vyākū̍tiḥ sa̱tyā mana̍so me astu |
10.128.4c eno̱ mā ni gā̍ṁ kata̱macca̱nāhaṁ viśve̍ devāso̱ adhi̍ vocatā naḥ ||

mahya̍m | ya̱ja̱ntu̱ | mama̍ | yāni̍ | ha̱vyā | ā-kū̍tiḥ | sa̱tyā | mana̍saḥ | me̱ | a̱stu̱ |
ena̍ḥ | mā | ni | gā̱m | ka̱ta̱mat | ca̱na | a̱ham | viśve̍ | de̱vā̱sa̱ḥ | adhi̍ | vo̱ca̱ta̱ | na̱ḥ ||10.128.4||

10.128.5a devī̍ḥ ṣaḻurvīru̱ru na̍ḥ kṛṇota̱ viśve̍ devāsa i̱ha vī̍rayadhvam |
10.128.5c mā hā̍smahi pra̱jayā̱ mā ta̱nūbhi̱rmā ra̍dhāma dviṣa̱te so̍ma rājan ||

devī̍ḥ | ṣaṭ | u̱rvī̱ḥ | u̱ru | na̱ḥ | kṛ̱ṇo̱ta̱ | viśve̍ | de̱vā̱sa̱ḥ | i̱ha | vī̱ra̱ya̱dhva̱m |
mā | hā̱sma̱hi̱ | pra̱-jayā̍ | mā | ta̱nūbhi̍ḥ | mā | ra̱dhā̱ma̱ | dvi̱ṣa̱te | so̱ma̱ | rā̱ja̱n ||10.128.5||

10.128.6a agne̍ ma̱nyuṁ pra̍tinu̱danpare̍ṣā̱mada̍bdho go̱pāḥ pari̍ pāhi na̱stvam |
10.128.6c pra̱tyañco̍ yantu ni̱guta̱ḥ puna̱ste̱3̱̍'maiṣā̍ṁ ci̱ttaṁ pra̱budhā̱ṁ vi ne̍śat ||

agne̍ | ma̱nyum | pra̱ti̱-nu̱dan | pare̍ṣām | ada̍bdhaḥ | go̱pāḥ | pari̍ | pā̱hi̱ | na̱ḥ | tvam |
pra̱tyañca̍ḥ | ya̱ntu̱ | ni̱-guta̍ḥ | puna̱riti̍ | te | a̱mā | e̱ṣā̱m | ci̱ttam | pra̱-budhā̍m | vi | ne̱śa̱t ||10.128.6||

10.128.7a dhā̱tā dhā̍tṝ̱ṇāṁ bhuva̍nasya̱ yaspati̍rde̱vaṁ trā̱tāra̍mabhimātiṣā̱ham |
10.128.7c i̱maṁ ya̱jñama̱śvino̱bhā bṛha̱spati̍rde̱vāḥ pā̍ntu̱ yaja̍mānaṁ nya̱rthāt ||

dhā̱tā | dhā̱tṝ̱ṇām | bhuva̍nasya | yaḥ | pati̍ḥ | de̱vam | trā̱tāra̍m | a̱bhi̱mā̱ti̱-sa̱ham |
i̱mam | ya̱jñam | a̱śvinā̍ | u̱bhā | bṛha̱spati̍ḥ | de̱vāḥ | pā̱ntu̱ | yaja̍mānam | ni̱-a̱rthāt ||10.128.7||

10.128.8a u̱ru̱vyacā̍ no mahi̱ṣaḥ śarma̍ yaṁsada̱sminhave̍ puruhū̱taḥ pu̍ru̱kṣuḥ |
10.128.8c sa na̍ḥ pra̱jāyai̍ haryaśva mṛḻa̱yendra̱ mā no̍ rīriṣo̱ mā parā̍ dāḥ ||

u̱ru̱-vyacā̍ḥ | na̱ḥ | ma̱hi̱ṣaḥ | śarma̍ | ya̱ṁsa̱t | a̱smin | have̍ | pu̱ru̱-hū̱taḥ | pu̱ru̱-kṣuḥ |
saḥ | na̱ḥ | pra̱-jāyai̍ | ha̱ri̱-a̱śva̱ | mṛ̱ḻa̱ya̱ | indra̍ | mā | na̱ḥ | ri̱ri̱ṣa̱ḥ | mā | parā̍ | dā̱ḥ ||10.128.8||

10.128.9a ye na̍ḥ sa̱patnā̱ apa̱ te bha̍vantvindrā̱gnibhyā̱mava̍ bādhāmahe̱ tān |
10.128.9c vasa̍vo ru̱drā ā̍di̱tyā u̍pari̱spṛśa̍ṁ mo̱graṁ cettā̍ramadhirā̱jama̍kran ||

ye | na̱ḥ | sa̱-patnā̍ḥ | apa̍ | te | bha̱va̱ntu̱ | i̱ndrā̱gni-bhyā̍m | ava̍ | bā̱dhā̱ma̱he̱ | tān |
vasa̍vaḥ | ru̱drāḥ | ā̱di̱tyāḥ | u̱pa̱ri̱-spṛśa̍m | mā̱ | u̱gram | cettā̍ram | a̱dhi̱-rā̱jam | a̱kra̱n ||10.128.9||


10.129.1a nāsa̍dāsī̱nno sadā̍sītta̱dānī̱ṁ nāsī̱drajo̱ no vyo̍mā pa̱ro yat |
10.129.1c kimāva̍rīva̱ḥ kuha̱ kasya̱ śarma̱nnambha̱ḥ kimā̍sī̱dgaha̍naṁ gabhī̱ram ||

na | asa̍t | ā̱sī̱t | no iti̍ | sat | ā̱sī̱t | ta̱dānī̍m | na | ā̱sī̱t | raja̍ḥ | no iti̍ | vi-o̍ma | pa̱raḥ | yat |
kim | ā | a̱va̱rī̱va̱riti̍ | kuha̍ | kasya̍ | śarma̍n | ambha̍ḥ | kim | ā̱sī̱t | gaha̍nam | ga̱bhī̱ram ||10.129.1||

10.129.2a na mṛ̱tyurā̍sīda̱mṛta̱ṁ na tarhi̱ na rātryā̱ ahna̍ āsītprake̱taḥ |
10.129.2c ānī̍davā̱taṁ sva̱dhayā̱ tadeka̱ṁ tasmā̍ddhā̱nyanna pa̱raḥ kiṁ ca̱nāsa̍ ||

na | mṛ̱tyuḥ | ā̱sī̱t | a̱mṛta̍m | na | tarhi̍ | na | rātryā̍ḥ | ahna̍ḥ | ā̱sī̱t | pra̱-ke̱taḥ |
ānī̍t | a̱vā̱tam | sva̱dhayā̍ | tat | eka̍m | tasmā̍t | ha̱ | a̱nyat | na | pa̱raḥ | kim | ca̱na | ā̱sa̱ ||10.129.2||

10.129.3a tama̍ āsī̱ttama̍sā gū̱ḻhamagre̍'prake̱taṁ sa̍li̱laṁ sarva̍mā i̱dam |
10.129.3c tu̱cchyenā̱bhvapi̍hita̱ṁ yadāsī̱ttapa̍sa̱stanma̍hi̱nājā̍ya̱taika̍m ||

tama̍ḥ | ā̱sī̱t | tama̍sā | gū̱ḻham | agre̍ | a̱pra̱-ke̱tam | sa̱li̱lam | sarva̍m | ā̱ḥ | i̱dam |
tu̱cchyena̍ | ā̱bhu | api̍-hitam | yat | āsī̍t | tapa̍saḥ | tat | ma̱hi̱nā | a̱jā̱ya̱ta̱ | eka̍m ||10.129.3||

10.129.4a kāma̱stadagre̱ sama̍varta̱tādhi̱ mana̍so̱ reta̍ḥ pratha̱maṁ yadāsī̍t |
10.129.4c sa̱to bandhu̱masa̍ti̱ nira̍vindanhṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā ||

kāma̍ḥ | tat | agre̍ | sam | a̱va̱rta̱ta̱ | adhi̍ | mana̍saḥ | reta̍ḥ | pra̱tha̱mam | yat | āsī̍t |
sa̱taḥ | bandhu̍m | asa̍ti | niḥ | a̱vi̱nda̱n | hṛ̱di | pra̱ti̱-iṣyā̍ | ka̱vaya̍ḥ | ma̱nī̱ṣā ||10.129.4||

10.129.5a ti̱ra̱ścīno̱ vita̍to ra̱śmire̍ṣāma̱dhaḥ svi̍dā̱sī3du̱pari̍ svidāsī3t |
10.129.5c re̱to̱dhā ā̍sanmahi̱māna̍ āsantsva̱dhā a̱vastā̱tpraya̍tiḥ pa̱rastā̍t ||

ti̱ra̱ścīna̍ḥ | vi-ta̍taḥ | ra̱śmiḥ | e̱ṣā̱m | a̱dhaḥ | svi̱t | ā̱sī3t | u̱pari̍ | svi̱t | ā̱sī̱3t |
re̱ta̱ḥ-dhāḥ | ā̱sa̱n | ma̱hi̱māna̍ḥ | ā̱sa̱n | sva̱dhā | a̱vastā̍t | pra-ya̍tiḥ | pa̱rastā̍t ||10.129.5||

10.129.6a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍ca̱tkuta̱ ājā̍tā̱ kuta̍ i̱yaṁ visṛ̍ṣṭiḥ |
10.129.6c a̱rvāgde̱vā a̱sya vi̱sarja̍ne̱nāthā̱ ko ve̍da̱ yata̍ āba̱bhūva̍ ||

kaḥ | a̱ddhā | ve̱da̱ | kaḥ | i̱ha | pra | vo̱ca̱t | kuta̍ḥ | ā-jā̍tā | kuta̍ḥ | i̱yam | vi-sṛ̍ṣṭiḥ |
a̱rvāk | de̱vāḥ | a̱sya | vi̱-sarja̍nena | atha̍ | kaḥ | ve̱da̱ | yata̍ḥ | ā̱-ba̱bhūva̍ ||10.129.6||

10.129.7a i̱yaṁ visṛ̍ṣṭi̱ryata̍ āba̱bhūva̱ yadi̍ vā da̱dhe yadi̍ vā̱ na |
10.129.7c yo a̱syādhya̍kṣaḥ para̱me vyo̍ma̱ntso a̱ṅga ve̍da̱ yadi̍ vā̱ na veda̍ ||

i̱yam | vi-sṛ̍ṣṭiḥ | yata̍ḥ | ā̱-ba̱bhūva̍ | yadi̍ | vā̱ | da̱dhe | yadi̍ | vā̱ | na |
yaḥ | a̱sya̱ | adhi̍-akṣaḥ | pa̱ra̱me | vi-o̍man | saḥ | a̱ṅga | ve̱da̱ | yadi̍ | vā̱ | na | veda̍ ||10.129.7||


10.130.1a yo ya̱jño vi̱śvata̱stantu̍bhista̱ta eka̍śataṁ devaka̱rmebhi̱rāya̍taḥ |
10.130.1c i̱me va̍yanti pi̱taro̱ ya ā̍ya̱yuḥ pra va̱yāpa̍ va̱yetyā̍sate ta̱te ||

yaḥ | ya̱jñaḥ | vi̱śvata̍ḥ | tantu̍-bhiḥ | ta̱taḥ | eka̍-śatam | de̱va̱-ka̱rmebhi̍ḥ | ā-ya̍taḥ |
i̱me | va̱ya̱nti̱ | pi̱tara̍ḥ | ye | ā̱-ya̱yuḥ | pra | va̱ya̱ | apa̍ | va̱ya̱ | iti̍ | ā̱sa̱te̱ | ta̱te ||10.130.1||

10.130.2a pumā̍m̐ enaṁ tanuta̱ utkṛ̍ṇatti̱ pumā̱nvi ta̍tne̱ adhi̱ nāke̍ a̱smin |
10.130.2c i̱me ma̱yūkhā̱ upa̍ sedurū̱ sada̱ḥ sāmā̍ni cakru̱stasa̍rā̱ṇyota̍ve ||

pumā̍n | e̱na̱m | ta̱nu̱te̱ | ut | kṛ̱ṇa̱tti̱ | pumā̍n | vi | ta̱tne̱ | adhi̍ | nāke̍ | a̱smin |
i̱me | ma̱yūkhā̍ḥ | upa̍ | se̱du̱ḥ | ū̱m̐ iti̍ | sada̍ḥ | sāmā̍ni | ca̱kru̱ḥ | tasa̍rāṇi | ota̍ve ||10.130.2||

10.130.3a kāsī̍tpra̱mā pra̍ti̱mā kiṁ ni̱dāna̱mājya̱ṁ kimā̍sītpari̱dhiḥ ka ā̍sīt |
10.130.3c chanda̱ḥ kimā̍sī̱tpraü̍ga̱ṁ kimu̱kthaṁ yadde̱vā de̱vamaya̍janta̱ viśve̍ ||

kā | ā̱sī̱t | pra̱-mā | pra̱ti̱-mā | kim | ni̱-dāna̍m | ājya̍m | kim | ā̱sī̱t | pa̱ri̱-dhiḥ | kaḥ | ā̱sī̱t |
chanda̍ḥ | kim | ā̱sī̱t | praü̍gam | kim | u̱ktham | yat | de̱vāḥ | de̱vam | aya̍janta | viśve̍ ||10.130.3||

10.130.4a a̱gnergā̍ya̱trya̍bhavatsa̱yugvo̱ṣṇiha̍yā savi̱tā saṁ ba̍bhūva |
10.130.4c a̱nu̱ṣṭubhā̱ soma̍ u̱kthairmaha̍svā̱nbṛha̱spate̍rbṛha̱tī vāca̍māvat ||

a̱gneḥ | gā̱ya̱trī | a̱bha̱va̱t | sa̱-yugvā̍ | u̱ṣṇiha̍yā | sa̱vi̱tā | sam | ba̱bhū̱va̱ |
a̱nu̱-stubhā̍ | soma̍ḥ | u̱kthaiḥ | maha̍svān | bṛha̱spate̍ḥ | bṛ̱ha̱tī | vāca̍m | ā̱va̱t ||10.130.4||

10.130.5a vi̱rāṇmi̱trāvaru̍ṇayorabhi̱śrīrindra̍sya tri̱ṣṭubi̱ha bhā̱go ahna̍ḥ |
10.130.5c viśvā̍nde̱vāñjaga̱tyā vi̍veśa̱ tena̍ cākḷpra̱ ṛṣa̍yo manu̱ṣyā̍ḥ ||

vi̱-rāṭ | mi̱trāvaru̍ṇayoḥ | a̱bhi̱-śrīḥ | indra̍sya | tri̱-stup | i̱ha | bhā̱gaḥ | ahna̍ḥ |
viśvā̍n | de̱vān | jaga̍tī | ā | vi̱ve̱śa̱ | tena̍ | cā̱kḷ̱pre̱ | ṛṣa̍yaḥ | ma̱nu̱ṣyā̍ḥ ||10.130.5||

10.130.6a cā̱kḷ̱pre tena̱ ṛṣa̍yo manu̱ṣyā̍ ya̱jñe jā̱te pi̱taro̍ naḥ purā̱ṇe |
10.130.6c paśya̍nmanye̱ mana̍sā̱ cakṣa̍sā̱ tānya i̱maṁ ya̱jñamaya̍janta̱ pūrve̍ ||

cā̱kḷ̱pre | tena̍ | ṛṣa̍yaḥ | ma̱nu̱ṣyā̍ḥ | ya̱jñe | jā̱te | pi̱tara̍ḥ | na̱ḥ | pu̱rā̱ṇe |
paśya̍n | ma̱nye̱ | mana̍sā | cakṣa̍sā | tān | ye | i̱mam | ya̱jñam | aya̍janta | pūrve̍ ||10.130.6||

10.130.7a sa̱hasto̍māḥ sa̱hacha̍ndasa ā̱vṛta̍ḥ sa̱hapra̍mā̱ ṛṣa̍yaḥ sa̱pta daivyā̍ḥ |
10.130.7c pūrve̍ṣā̱ṁ panthā̍manu̱dṛśya̱ dhīrā̍ a̱nvāle̍bhire ra̱thyo̱3̱̍ na ra̱śmīn ||

sa̱ha-sto̍māḥ | sa̱ha-cha̍ndasaḥ | ā̱-vṛta̍ḥ | sa̱ha-pra̍māḥ | ṛṣa̍yaḥ | sa̱pta | daivyā̍ḥ |
pūrve̍ṣām | panthā̍m | a̱nu̱-dṛśya̍ | dhīrā̍ḥ | a̱nu̱-āle̍bhire | ra̱thya̍ḥ | na | ra̱śmīn ||10.130.7||


10.131.1a apa̱ prāca̍ indra̱ viśvā̍m̐ a̱mitrā̱napāpā̍co abhibhūte nudasva |
10.131.1c apodī̍co̱ apa̍ śūrādha̱rāca̍ u̱rau yathā̱ tava̱ śarma̱nmade̍ma ||

apa̍ | prāca̍ḥ | i̱ndra̱ | viśvā̍n | a̱mitrā̍n | apa̍ | apā̍caḥ | a̱bhi̱-bhū̱te̱ | nu̱da̱sva̱ |
apa̍ | udī̍caḥ | apa̍ | śū̱ra̱ | a̱dha̱rāca̍ḥ | u̱rau | yathā̍ | tava̍ | śarma̍n | made̍ma ||10.131.1||

10.131.2a ku̱vida̱ṅga yava̍manto̱ yava̍ṁ ci̱dyathā̱ dāntya̍nupū̱rvaṁ vi̱yūya̍ |
10.131.2c i̱hehai̍ṣāṁ kṛṇuhi̱ bhoja̍nāni̱ ye ba̱rhiṣo̱ namo̍vṛkti̱ṁ na ja̱gmuḥ ||

ku̱vit | a̱ṅga | yava̍-mantaḥ | yava̍m | ci̱t | yathā̍ | dānti̍ | a̱nu̱-pū̱rvam | vi̱-yūya̍ |
i̱ha-i̍ha | e̱ṣā̱m | kṛ̱ṇu̱hi̱ | bhoja̍nāni | ye | ba̱rhiṣa̍ḥ | nama̍ḥ-vṛktim | na | ja̱gmuḥ ||10.131.2||

10.131.3a na̱hi sthūryṛ̍tu̱thā yā̱tamasti̱ nota śravo̍ vivide saṁga̱meṣu̍ |
10.131.3c ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ ||

na̱hi | sthūri̍ | ṛ̱tu̱-thā | yā̱tam | asti̍ | na | u̱ta | śrava̍ḥ | vi̱vi̱de̱ | sa̱m-ga̱meṣu̍ |
ga̱vyanta̍ḥ | indra̍m | sa̱khyāya̍ | viprā̍ḥ | a̱śva̱-yanta̍ḥ | vṛṣa̍ṇam | vā̱jaya̍ntaḥ ||10.131.3||

10.131.4a yu̱vaṁ su̱rāma̍maśvinā̱ namu̍cāvāsu̱re sacā̍ |
10.131.4c vi̱pi̱pā̱nā śu̍bhaspatī̱ indra̱ṁ karma̍svāvatam ||

yu̱vam | su̱rāma̍m | a̱śvi̱nā̱ | namu̍cau | ā̱su̱re | sacā̍ |
vi̱-pi̱pā̱nā | śu̱bha̱ḥ | pa̱tī̱ iti̍ | indra̍m | karma̍-su | ā̱va̱ta̱m ||10.131.4||

10.131.5a pu̱trami̍va pi̱tarā̍va̱śvino̱bhendrā̱vathu̱ḥ kāvyai̍rda̱ṁsanā̍bhiḥ |
10.131.5c yatsu̱rāma̱ṁ vyapi̍ba̱ḥ śacī̍bhi̱ḥ sara̍svatī tvā maghavannabhiṣṇak ||

pu̱tram-i̍va | pi̱tarau̍ | a̱śvinā̍ | u̱bhā | indra̍ | ā̱vathu̍ḥ | kāvyai̍ḥ | da̱ṁsanā̍bhiḥ |
yat | su̱rāma̍m | vi | api̍baḥ | śacī̍bhiḥ | sara̍svatī | tvā̱ | ma̱gha̱-va̱n | a̱bhi̱ṣṇa̱k ||10.131.5||

10.131.6a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
10.131.6c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

indra̍ḥ | su̱-trāmā̍ | sva-vā̍n | ava̍ḥ-bhiḥ | su̱-mṛ̱ḻī̱kaḥ | bha̱va̱tu̱ | vi̱śva-ve̍dāḥ |
bādha̍tām | dveṣa̍ḥ | abha̍yam | kṛ̱ṇo̱tu̱ | su̱-vīrya̍sya | pata̍yaḥ | syā̱ma̱ ||10.131.6||

10.131.7a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
10.131.7c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rācci̱ddveṣa̍ḥ sanu̱taryu̍yotu ||

tasya̍ | va̱yam | su̱-ma̱tau | ya̱jñiya̍sya | api̍ | bha̱dre | sau̱ma̱na̱se | syā̱ma̱ |
saḥ | su̱-trāmā̍ | sva-vā̍n | indra̍ḥ | a̱sme iti̍ | ā̱rāt | ci̱t | dveṣa̍ḥ | sa̱nu̱taḥ | yu̱yo̱tu̱ ||10.131.7||


10.132.1a ī̱jā̱namiddyaurgū̱rtāva̍surījā̱naṁ bhūmi̍ra̱bhi pra̍bhū̱ṣaṇi̍ |
10.132.1c ī̱jā̱naṁ de̱vāva̱śvinā̍va̱bhi su̱mnaira̍vardhatām ||

ī̱jā̱nam | it | dyauḥ | gū̱rta-va̍suḥ | ī̱jā̱nam | bhūmi̍ḥ | a̱bhi | pra̱-bhū̱ṣaṇi̍ |
ī̱jā̱nam | de̱vau | a̱śvinau̍ | a̱bhi | su̱mnaiḥ | a̱va̱rdha̱tā̱m ||10.132.1||

10.132.2a tā vā̍ṁ mitrāvaruṇā dhāra̱yatkṣi̍tī suṣu̱mneṣi̍ta̱tvatā̍ yajāmasi |
10.132.2c yu̱voḥ krā̱ṇāya̍ sa̱khyaira̱bhi ṣyā̍ma ra̱kṣasa̍ḥ ||

tā | vā̱m | mi̱trā̱va̱ru̱ṇā̱ | dhā̱ra̱yatkṣi̍tī̱ iti̍ dhā̱ra̱yat-kṣi̍tī | su̱-su̱mnā | i̱ṣi̱ta̱tvatā̍ | ya̱jā̱ma̱si̱ |
yu̱voḥ | krā̱ṇāya̍ | sa̱khyaiḥ | a̱bhi | syā̱ma̱ | ra̱kṣasa̍ḥ ||10.132.2||

10.132.3a adhā̍ ci̱nnu yaddidhi̍ṣāmahe vāma̱bhi pri̱yaṁ rekṇa̱ḥ patya̍mānāḥ |
10.132.3c da̱dvām̐ vā̱ yatpuṣya̍ti̱ rekṇa̱ḥ samvā̍ra̱nnaki̍rasya ma̱ghāni̍ ||

adha̍ | ci̱t | nu | yat | dadhi̍ṣāmahe | vā̱m | a̱bhi | pri̱yam | rekṇa̍ḥ | patya̍mānāḥ |
da̱dvān | vā̱ | yat | puṣya̍ti | rekṇa̍ḥ | sam | ū̱m̐ iti̍ | ā̱ra̱n | naki̍ḥ | a̱sya̱ | ma̱ghāni̍ ||10.132.3||

10.132.4a a̱sāva̱nyo a̍sura sūyata̱ dyaustvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̍ |
10.132.4c mū̱rdhā ratha̍sya cāka̱nnaitāva̱taina̍sāntaka̱dhruk ||

a̱sau | a̱nyaḥ | a̱su̱ra̱ | sū̱ya̱ta̱ | dyauḥ | tvam | viśve̍ṣām | va̱ru̱ṇa̱ | a̱si̱ | rājā̍ |
mū̱rdhā | ratha̍sya | cā̱ka̱n | na | e̱tāva̍tā | ena̍sā | a̱nta̱ka̱-dhruk ||10.132.4||

10.132.5a a̱smintsve̱3̱̍tacchaka̍pūta̱ eno̍ hi̱te mi̱tre niga̍tānhanti vī̱rān |
10.132.5c a̱vorvā̱ yaddhātta̱nūṣvava̍ḥ pri̱yāsu̍ ya̱jñiyā̱svarvā̍ ||

a̱smin | su | e̱tat | śaka̍-pūte | ena̍ḥ | hi̱te | mi̱tre | ni-ga̍tān | ha̱nti̱ | vī̱rān |
a̱voḥ | vā̱ | yat | dhāt | ta̱nūṣu̍ | ava̍ḥ | pri̱yāsu̍ | ya̱jñiyā̍su | arvā̍ ||10.132.5||

10.132.6a yu̱vorhi mā̱tādi̍tirvicetasā̱ dyaurna bhūmi̱ḥ paya̍sā pupū̱tani̍ |
10.132.6c ava̍ pri̱yā di̍diṣṭana̱ sūro̍ ninikta ra̱śmibhi̍ḥ ||

yu̱voḥ | hi | mā̱tā | adi̍tiḥ | vi̱-ce̱ta̱sā̱ | dyauḥ | na | bhūmi̍ḥ | paya̍sā | pu̱pū̱tani̍ |
ava̍ | pri̱yā | di̱di̱ṣṭa̱na̱ | sūra̍ḥ | ni̱ni̱kta̱ | ra̱śmi-bhi̍ḥ ||10.132.6||

10.132.7a yu̱vaṁ hya̍pna̱rājā̱vasī̍data̱ṁ tiṣṭha̱dratha̱ṁ na dhū̱rṣada̍ṁ vana̱rṣada̍m |
10.132.7c tā na̍ḥ kaṇūka̱yantī̍rnṛ̱medha̍statre̱ aṁha̍saḥ su̱medha̍statre̱ aṁha̍saḥ ||

yu̱vam | hi | a̱pna̱-rājau̍ | asī̍datam | tiṣṭha̍t | ratha̍m | na | dhū̱ḥ-sada̍m | va̱na̱-sada̍m |
tāḥ | na̱ḥ | ka̱ṇū̱ka̱-yantī̍ḥ | nṛ̱-medha̍ḥ | ta̱tre̱ | aṁha̍saḥ | su̱-medha̍ḥ | ta̱tre̱ | aṁha̍saḥ ||10.132.7||


10.133.1a pro ṣva̍smai purora̱thamindrā̍ya śū̱ṣama̍rcata |
10.133.1c a̱bhīke̍ cidu loka̱kṛtsa̱ṁge sa̱matsu̍ vṛtra̱hāsmāka̍ṁ bodhi codi̱tā nabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

pro iti̍ | su | a̱smai̱ | pu̱ra̱ḥ-ra̱tham | indrā̍ya | śū̱ṣam | a̱rca̱ta̱ |
a̱bhīke̍ | ci̱t | ū̱m̐ iti̍ | lo̱ka̱-kṛt | sa̱m-ge | sa̱mat-su̍ | vṛ̱tra̱-hā | a̱smāka̍m | bo̱dhi̱ | co̱di̱tā | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.1||

10.133.2a tvaṁ sindhū̱m̐ravā̍sṛjo'dha̱rāco̱ aha̱nnahi̍m |
10.133.2c a̱śa̱truri̍ndra jajñiṣe̱ viśva̍ṁ puṣyasi̱ vārya̱ṁ taṁ tvā̱ pari̍ ṣvajāmahe̱ nabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

tvam | sindhū̍n | ava̍ | a̱sṛ̱ja̱ḥ | a̱dha̱rāca̍ḥ | aha̍n | ahi̍m |
a̱śa̱truḥ | i̱ndra̱ | ja̱jñi̱ṣe̱ | viśva̍m | pu̱ṣya̱si̱ | vārya̍m | tam | tvā̱ | pari̍ | sva̱jā̱ma̱he̱ | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.2||

10.133.3a vi ṣu viśvā̱ arā̍tayo̱'ryo na̍śanta no̱ dhiya̍ḥ |
10.133.3c astā̍si̱ śatra̍ve va̱dhaṁ yo na̍ indra̱ jighā̍ṁsati̱ yā te̍ rā̱tirda̱dirvasu̱ nabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

vi | su | viśvā̍ | arā̍tayaḥ | a̱ryaḥ | na̱śa̱nta̱ | na̱ḥ | dhiya̍ḥ |
astā̍ | a̱si̱ | śatra̍ve | va̱dham | yaḥ | na̱ḥ | i̱ndra̱ | jighā̍ṁsati | yā | te̱ | rā̱tiḥ | da̱diḥ | vasu̍ | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.3||

10.133.4a yo na̍ indrā̱bhito̱ jano̍ vṛkā̱yurā̱dide̍śati |
10.133.4c a̱dha̱spa̱daṁ tamī̍ṁ kṛdhi vibā̱dho a̍si sāsa̱hirnabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

yaḥ | na̱ḥ | i̱ndra̱ | a̱bhita̍ḥ | jana̍ḥ | vṛ̱ka̱-yuḥ | ā̱-dide̍śati |
a̱dha̱ḥ-pa̱dam | tam | ī̱m | kṛ̱dhi̱ | vi̱-bā̱dhaḥ | a̱si̱ | sa̱sa̱hiḥ | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.4||

10.133.5a yo na̍ indrābhi̱dāsa̍ti̱ sanā̍bhi̱ryaśca̱ niṣṭya̍ḥ |
10.133.5c ava̱ tasya̱ bala̍ṁ tira ma̱hīva̱ dyauradha̱ tmanā̱ nabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

yaḥ | na̱ḥ | i̱ndra̱ | a̱bhi̱-dāsa̍ti | sa-nā̍bhiḥ | yaḥ | ca̱ | niṣṭya̍ḥ |
ava̍ | tasya̍ | bala̍m | ti̱ra̱ | ma̱hī-i̍va | dyauḥ | adha̍ | tmanā̍ | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.5||

10.133.6a va̱yami̍ndra tvā̱yava̍ḥ sakhi̱tvamā ra̍bhāmahe |
10.133.6c ṛ̱tasya̍ naḥ pa̱thā na̱yāti̱ viśvā̍ni duri̱tā nabha̍ntāmanya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

va̱yam | i̱ndra̱ | tvā̱-yava̍ḥ | sa̱khi̱-tvam | ā | ra̱bhā̱ma̱he̱ |
ṛ̱tasya̍ | na̱ḥ | pa̱thā | na̱ya̱ | ati̍ | viśvā̍ni | du̱ḥ-i̱tā | nabha̍ntām | a̱nya̱keṣā̍m | jyā̱kāḥ | adhi̍ | dhanva̍-su ||10.133.6||

10.133.7a a̱smabhya̱ṁ su tvami̍ndra̱ tāṁ śi̍kṣa̱ yā doha̍te̱ prati̱ vara̍ṁ jari̱tre |
10.133.7c acchi̍drodhnī pī̱paya̱dyathā̍ naḥ sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

a̱smabhya̍m | su | tvam | i̱ndra̱ | tām | śi̱kṣa̱ | yā | doha̍te | prati̍ | vara̍m | ja̱ri̱tre |
acchi̍dra-ūdhnī | pī̱paya̍t | yathā̍ | na̱ḥ | sa̱hasra̍-dhārā | paya̍sā | ma̱hī | gauḥ ||10.133.7||


10.134.1a u̱bhe yadi̍ndra̱ roda̍sī āpa̱prātho̱ṣā i̍va |
10.134.1c ma̱hānta̍ṁ tvā ma̱hīnā̍ṁ sa̱mrāja̍ṁ carṣaṇī̱nāṁ de̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

u̱bhe iti̍ | yat | i̱ndra̱ | roda̍sī̱ iti̍ | ā̱-pa̱prātha̍ | u̱ṣāḥ-i̍va |
ma̱hānta̍m | tvā̱ | ma̱hīnā̍m | sa̱m-rāja̍m | ca̱rṣa̱ṇī̱nām | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.1||

10.134.2a ava̍ sma durhaṇāya̱to marta̍sya tanuhi sthi̱ram |
10.134.2c a̱dha̱spa̱daṁ tamī̍ṁ kṛdhi̱ yo a̱smām̐ ā̱dide̍śati de̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

ava̍ | sma̱ | du̱ḥ-ha̱nā̱ya̱taḥ | marta̍sya | ta̱nu̱hi̱ | sthi̱ram |
a̱dha̱ḥ-pa̱dam | tam | ī̱m | kṛ̱dhi̱ | yaḥ | a̱smān | ā̱-dide̍śati | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.2||

10.134.3a ava̱ tyā bṛ̍ha̱tīriṣo̍ vi̱śvaśca̍ndrā amitrahan |
10.134.3c śacī̍bhiḥ śakra dhūnu̱hīndra̱ viśvā̍bhirū̱tibhi̍rde̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

ava̍ | tyāḥ | bṛ̱ha̱tīḥ | iṣa̍ḥ | vi̱śva-ca̍ndrāḥ | a̱mi̱tra̱-ha̱n |
śacī̍bhiḥ | śa̱kra̱ | dhū̱nu̱hi̱ | indra̍ | viśvā̍bhiḥ | ū̱ti-bhi̍ḥ | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.3||

10.134.4a ava̱ yattvaṁ śa̍takrata̱vindra̱ viśvā̍ni dhūnu̱ṣe |
10.134.4c ra̱yiṁ na su̍nva̱te sacā̍ saha̱sriṇī̍bhirū̱tibhi̍rde̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

ava̍ | yat | tvam | śa̱ta̱kra̱to̱ iti̍ śata-krato | indra̍ | viśvā̍ni | dhū̱nu̱ṣe |
ra̱yim | na | su̱nva̱te | sacā̍ | sa̱ha̱sriṇī̍bhiḥ | ū̱ti-bhi̍ḥ | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.4||

10.134.5a ava̱ svedā̍ ivā̱bhito̱ viṣva̍kpatantu di̱dyava̍ḥ |
10.134.5c dūrvā̍yā iva̱ tanta̍vo̱ vya1̱̍smade̍tu durma̱tirde̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

ava̍ | svedā̍ḥ-iva | a̱bhita̍ḥ | viṣva̍k | pa̱ta̱ntu̱ | di̱dyava̍ḥ |
dūrvā̍yāḥ-iva | tanta̍vaḥ | vi | a̱smat | e̱tu̱ | du̱ḥ-ma̱tiḥ | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.5||

10.134.6a dī̱rghaṁ hya̍ṅku̱śaṁ ya̍thā̱ śakti̱ṁ bibha̍rṣi mantumaḥ |
10.134.6c pūrve̍ṇa maghavanpa̱dājo va̱yāṁ yathā̍ yamo de̱vī jani̍tryajījanadbha̱drā jani̍tryajījanat ||

dī̱rgham | hi | a̱ṅku̱śam | ya̱thā̱ | śakti̍m | bibha̍rṣi | ma̱ntu̱-ma̱ḥ |
pūrve̍ṇa | ma̱gha̱-va̱n | pa̱dā | a̱jaḥ | va̱yām | yathā̍ | ya̱ma̱ḥ | de̱vī | jani̍trī | a̱jī̱ja̱na̱t | bha̱drā | jani̍trī | a̱jī̱ja̱na̱t ||10.134.6||

10.134.7a naki̍rdevā minīmasi̱ naki̱rā yo̍payāmasi mantra̱śrutya̍ṁ carāmasi |
10.134.7c pa̱kṣebhi̍rapika̱kṣebhi̱ratrā̱bhi saṁ ra̍bhāmahe ||

naki̍ḥ | de̱vā̱ḥ | mi̱nī̱ma̱si̱ | naki̍ḥ | ā | yo̱pa̱yā̱ma̱si̱ | ma̱ntra̱-śrutya̍m | ca̱rā̱ma̱si̱ |
pa̱kṣebhi̍ḥ | a̱pi̱-ka̱kṣebhi̍ḥ | atra̍ | a̱bhi | sam | ra̱bhā̱ma̱he̱ ||10.134.7||


10.135.1a yasmi̍nvṛ̱kṣe su̍palā̱śe de̱vaiḥ sa̱ṁpiba̍te ya̱maḥ |
10.135.1c atrā̍ no vi̱śpati̍ḥ pi̱tā pu̍rā̱ṇām̐ anu̍ venati ||

yasmi̍n | vṛ̱kṣe | su̱-pa̱lā̱śe | de̱vaiḥ | sa̱m-piba̍te | ya̱maḥ |
atra̍ | na̱ḥ | vi̱śpati̍ḥ | pi̱tā | pu̱rā̱ṇān | anu̍ | ve̱na̱ti̱ ||10.135.1||

10.135.2a pu̱rā̱ṇām̐ a̍nu̱vena̍nta̱ṁ cara̍ntaṁ pā̱payā̍mu̱yā |
10.135.2c a̱sū̱yanna̱bhya̍cākaśa̱ṁ tasmā̍ aspṛhaya̱ṁ puna̍ḥ ||

pu̱rā̱ṇā̍n | a̱nu̱-vena̍ntam | cara̍ntam | pā̱payā̍ | a̱mu̱yā |
a̱sū̱yan | a̱bhi | a̱cā̱ka̱śa̱m | tasmai̍ | a̱spṛ̱ha̱ya̱m | puna̱riti̍ ||10.135.2||

10.135.3a yaṁ ku̍māra̱ nava̱ṁ ratha̍maca̱kraṁ mana̱sākṛ̍ṇoḥ |
10.135.3c eke̍ṣaṁ vi̱śvata̱ḥ prāñca̱mapa̍śya̱nnadhi̍ tiṣṭhasi ||

yam | ku̱mā̱ra̱ | nava̍m | ratha̍m | a̱ca̱kram | mana̍sā | akṛ̍ṇoḥ |
eka̍-īṣam | vi̱śvata̍ḥ | prāñca̍m | apa̍śyan | adhi̍ | ti̱ṣṭha̱si̱ ||10.135.3||

10.135.4a yaṁ ku̍māra̱ prāva̍rtayo̱ ratha̱ṁ vipre̍bhya̱spari̍ |
10.135.4c taṁ sāmānu̱ prāva̍rtata̱ sami̱to nā̱vyāhi̍tam ||

yam | ku̱mā̱ra̱ | pra | ava̍rtayaḥ | ratha̍m | vipre̍bhyaḥ | pari̍ |
tam | sāma̍ | anu̍ | pra | a̱va̱rta̱ta̱ | sam | i̱taḥ | nā̱vi | ā-hi̍tam ||10.135.4||

10.135.5a kaḥ ku̍mā̱rama̍janaya̱dratha̱ṁ ko nira̍vartayat |
10.135.5c kaḥ svi̱ttada̱dya no̍ brūyādanu̱deyī̱ yathābha̍vat ||

kaḥ | ku̱mā̱ram | a̱ja̱na̱ya̱t | ratha̍m | kaḥ | niḥ | a̱va̱rta̱ya̱t |
kaḥ | svi̱t | tat | a̱dya | na̱ḥ | brū̱yā̱t | a̱nu̱-deyī̍ | yathā̍ | abha̍vat ||10.135.5||

10.135.6a yathābha̍vadanu̱deyī̱ tato̱ agra̍majāyata |
10.135.6c pu̱rastā̍dbu̱dhna āta̍taḥ pa̱ścānni̱raya̍ṇaṁ kṛ̱tam ||

yathā̍ | abha̍vat | a̱nu̱-deyī̍ | tata̍ḥ | agra̍m | a̱jā̱ya̱ta̱ |
pu̱rastā̍t | bu̱dhnaḥ | ā-ta̍taḥ | pa̱ścāt | ni̱ḥ-aya̍nam | kṛ̱tam ||10.135.6||

10.135.7a i̱daṁ ya̱masya̱ sāda̍naṁ devamā̱naṁ yadu̱cyate̍ |
10.135.7c i̱yama̍sya dhamyate nā̱ḻīra̱yaṁ gī̱rbhiḥ pari̍ṣkṛtaḥ ||

i̱dam | ya̱masya̍ | sada̍nam | de̱va̱-mā̱nam | yat | u̱cyate̍ |
i̱yam | a̱sya̱ | dha̱mya̱te̱ | nā̱ḻīḥ | a̱yam | gī̱ḥ-bhiḥ | pari̍-kṛtaḥ ||10.135.7||


10.136.1a ke̱śya1̱̍gniṁ ke̱śī vi̱ṣaṁ ke̱śī bi̍bharti̱ roda̍sī |
10.136.1c ke̱śī viśva̱ṁ sva̍rdṛ̱śe ke̱śīdaṁ jyoti̍rucyate ||

ke̱śī | a̱gnim | ke̱śī | vi̱ṣam | ke̱śī | bi̱bha̱rti̱ | roda̍sī̱ iti̍ |
ke̱śī | viśva̍m | sva̍ḥ | dṛ̱śe | ke̱śī | i̱dam | jyoti̍ḥ | u̱cya̱te̱ ||10.136.1||

10.136.2a muna̍yo̱ vāta̍raśanāḥ pi̱śaṅgā̍ vasate̱ malā̍ |
10.136.2c vāta̱syānu̱ dhrāji̍ṁ yanti̱ yadde̱vāso̱ avi̍kṣata ||

muna̍yaḥ | vāta̍-raśanāḥ | pi̱śaṅgā̍ | va̱sa̱te̱ | malā̍ |
vāta̍sya | anu̍ | dhrāji̍m | yanti̍ | yat | de̱vāsa̍ḥ | avi̍kṣata ||10.136.2||

10.136.3a unma̍ditā̱ maune̍yena̱ vātā̱m̐ ā ta̍sthimā va̱yam |
10.136.3c śarī̱reda̱smāka̍ṁ yū̱yaṁ martā̍so a̱bhi pa̍śyatha ||

ut-ma̍ditāḥ | maune̍yena | vātā̍n | ā | ta̱sthi̱ma̱ | va̱yam |
śarī̍rā | it | a̱smāka̍m | yū̱yam | martā̍saḥ | a̱bhi | pa̱śya̱tha̱ ||10.136.3||

10.136.4a a̱ntari̍kṣeṇa patati̱ viśvā̍ rū̱pāva̱cāka̍śat |
10.136.4c muni̍rde̱vasya̍devasya̱ saukṛ̍tyāya̱ sakhā̍ hi̱taḥ ||

a̱ntari̍kṣeṇa | pa̱ta̱ti̱ | viśvā̍ | rū̱pā | a̱va̱-cāka̍śat |
muni̍ḥ | de̱vasya̍-devasya | saukṛ̍tyāya | sakhā̍ | hi̱taḥ ||10.136.4||

10.136.5a vāta̱syāśvo̍ vā̱yoḥ sakhātho̍ de̱veṣi̍to̱ muni̍ḥ |
10.136.5c u̱bhau sa̍mu̱drāvā kṣe̍ti̱ yaśca̱ pūrva̍ u̱tāpa̍raḥ ||

vāta̍sya | aśva̍ḥ | vā̱yoḥ | sakhā̍ | atho̱ iti̍ | de̱va-i̍ṣitaḥ | muni̍ḥ |
u̱bhau | sa̱mu̱drau | ā | kṣe̱ti̱ | yaḥ | ca̱ | pūrva̍ḥ | u̱ta | apa̍raḥ ||10.136.5||

10.136.6a a̱psa̱rasā̍ṁ gandha̱rvāṇā̍ṁ mṛ̱gāṇā̱ṁ cara̍ṇe̱ cara̍n |
10.136.6c ke̱śī keta̍sya vi̱dvāntsakhā̍ svā̱durma̱dinta̍maḥ ||

a̱psa̱rasā̍m | ga̱ndha̱rvāṇā̍m | mṛ̱gāṇā̍m | cara̍ṇe | cara̍n |
ke̱śī | keta̍sya | vi̱dvān | sakhā̍ | svā̱duḥ | ma̱din-ta̍maḥ ||10.136.6||

10.136.7a vā̱yura̍smā̱ upā̍manthatpi̱naṣṭi̍ smā kunanna̱mā |
10.136.7c ke̱śī vi̱ṣasya̱ pātre̍ṇa̱ yadru̱dreṇāpi̍batsa̱ha ||

vā̱yuḥ | a̱smai̱ | upa̍ | a̱ma̱ntha̱t | pi̱naṣṭi̍ | sma̱ | ku̱na̱nna̱mā |
ke̱śī | vi̱ṣasya̍ | pātre̍ṇa | yat | ru̱dreṇa̍ | api̍bat | sa̱ha ||10.136.7||


10.137.1a u̱ta de̍vā̱ ava̍hita̱ṁ devā̱ unna̍yathā̱ puna̍ḥ |
10.137.1c u̱tāga̍śca̱kruṣa̍ṁ devā̱ devā̍ jī̱vaya̍thā̱ puna̍ḥ ||

u̱ta | de̱vā̱ḥ | ava̍-hitam | devā̍ḥ | ut | na̱ya̱tha̱ | puna̱riti̍ |
u̱ta | āga̍ḥ | ca̱kruṣa̍m | de̱vā̱ḥ | devā̍ḥ | jī̱vaya̍tha | puna̱riti̍ ||10.137.1||

10.137.2a dvāvi̱mau vātau̍ vāta̱ ā sindho̱rā pa̍rā̱vata̍ḥ |
10.137.2c dakṣa̍ṁ te a̱nya ā vā̍tu̱ parā̱nyo vā̍tu̱ yadrapa̍ḥ ||

dvau | i̱mau | vātau̍ | vā̱ta̱ḥ | ā | sindho̍ḥ | ā | pa̱rā̱-vata̍ḥ |
dakṣa̍m | te̱ | a̱nyaḥ | ā | vā̱tu̱ | parā̍ | a̱nyaḥ | vā̱tu̱ | yat | rapa̍ḥ ||10.137.2||

10.137.3a ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yadrapa̍ḥ |
10.137.3c tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se ||

ā | vā̱ta̱ | vā̱hi̱ | bhe̱ṣa̱jam | vi | vā̱ta̱ | vā̱hi̱ | yat | rapa̍ḥ |
tvam | hi | vi̱śva-bhe̍ṣajaḥ | de̱vānā̍m | dū̱taḥ | īya̍se ||10.137.3||

10.137.4a ā tvā̍gama̱ṁ śaṁtā̍tibhi̱ratho̍ ari̱ṣṭatā̍tibhiḥ |
10.137.4c dakṣa̍ṁ te bha̱dramābhā̍rṣa̱ṁ parā̱ yakṣma̍ṁ suvāmi te ||

ā | tvā̱ | a̱ga̱ma̱m | śantā̍ti-bhiḥ | atho̱ iti̍ | a̱ri̱ṣṭatā̍ti-bhiḥ |
dakṣa̍m | te̱ | bha̱dram | ā | a̱bhā̱rṣa̱m | parā̍ | yakṣma̍m | su̱vā̱mi̱ | te̱ ||10.137.4||

10.137.5a trāya̍ntāmi̱ha de̱vāstrāya̍tāṁ ma̱rutā̍ṁ ga̱ṇaḥ |
10.137.5c trāya̍ntā̱ṁ viśvā̍ bhū̱tāni̱ yathā̱yama̍ra̱pā asa̍t ||

trāya̍ntām | i̱ha | de̱vāḥ | trāya̍tām | ma̱rutā̍m | ga̱ṇaḥ |
trāya̍ntām | viśvā̍ | bhū̱tāni̍ | yathā̍ | a̱yam | a̱ra̱pāḥ | asa̍t ||10.137.5||

10.137.6a āpa̱ idvā u̍ bheṣa̱jīrāpo̍ amīva̱cāta̍nīḥ |
10.137.6c āpa̱ḥ sarva̍sya bheṣa̱jīstāste̍ kṛṇvantu bheṣa̱jam ||

āpa̍ḥ | it | vai | ū̱m̐ iti̍ | bhe̱ṣa̱jīḥ | āpa̍ḥ | a̱mī̱va̱-cāta̍nīḥ |
āpa̍ḥ | sarva̍sya | bhe̱ṣa̱jīḥ | tāḥ | te̱ | kṛ̱ṇva̱ntu̱ | bhe̱ṣa̱jam ||10.137.6||

10.137.7a hastā̍bhyā̱ṁ daśa̍śākhābhyāṁ ji̱hvā vā̱caḥ pu̍roga̱vī |
10.137.7c a̱nā̱ma̱yi̱tnubhyā̍ṁ tvā̱ tābhyā̱ṁ tvopa̍ spṛśāmasi ||

hastā̍bhyām | daśa̍-śākhābhyām | ji̱hvā | vā̱caḥ | pu̱ra̱ḥ-ga̱vī |
a̱nā̱ma̱yi̱tnu-bhyā̍m | tvā̱ | tābhyā̍m | tvā̱ | upa̍ | spṛ̱śā̱ma̱si̱ ||10.137.7||


10.138.1a tava̱ tya i̍ndra sa̱khyeṣu̱ vahna̍ya ṛ̱taṁ ma̍nvā̱nā vya̍dardirurva̱lam |
10.138.1c yatrā̍ daśa̱syannu̱ṣaso̍ ri̱ṇanna̱paḥ kutsā̍ya̱ manma̍nna̱hya̍śca da̱ṁsaya̍ḥ ||

tava̍ | tye | i̱ndra̱ | sa̱khyeṣu̍ | vahna̍yaḥ | ṛ̱tam | ma̱nvā̱nāḥ | vi | a̱da̱rdi̱ru̱ḥ | va̱lam |
yatra̍ | da̱śa̱syan | u̱ṣasa̍ḥ | ri̱ṇan | a̱paḥ | kutsā̍ya | manma̍n | a̱hya̍ḥ | ca̱ | da̱ṁsaya̍ḥ ||10.138.1||

10.138.2a avā̍sṛjaḥ pra̱sva̍ḥ śva̱ñcayo̍ gi̱rīnudā̍ja u̱srā api̍bo̱ madhu̍ pri̱yam |
10.138.2c ava̍rdhayo va̱nino̍ asya̱ daṁsa̍sā śu̱śoca̱ sūrya̍ ṛ̱tajā̍tayā gi̱rā ||

ava̍ | a̱sṛ̱ja̱ḥ | pra̱-sva̍ḥ | śva̱ñcaya̍ḥ | gi̱rīn | ut | ā̱ja̱ḥ | u̱srāḥ | api̍baḥ | madhu̍ | pri̱yam |
ava̍rdhayaḥ | va̱nina̍ḥ | a̱sya̱ | daṁsa̍sā | śu̱śoca̍ | sūrya̍ḥ | ṛ̱ta-jā̍tayā̍ | gi̱rā ||10.138.2||

10.138.3a vi sūryo̱ madhye̍ amuca̱dratha̍ṁ di̱vo vi̱daddā̱sāya̍ prati̱māna̱mārya̍ḥ |
10.138.3c dṛ̱ḻhāni̱ pipro̱rasu̍rasya mā̱yina̱ indro̱ vyā̍syaccakṛ̱vām̐ ṛ̱jiśva̍nā ||

vi | sūrya̍ḥ | madhye̍ | a̱mu̱ca̱t | ratha̍m | di̱vaḥ | vi̱dat | dā̱sāya̍ | pra̱ti̱-māna̍m | ārya̍ḥ |
dṛ̱ḻhāni̍ | pipro̍ḥ | asu̍rasya | mā̱yina̍ḥ | indra̍ḥ | vi | ā̱sya̱t | ca̱kṛ̱-vān | ṛ̱jiśva̍nā ||10.138.3||

10.138.4a anā̍dhṛṣṭāni dhṛṣi̱to vyā̍syanni̱dhīm̐rade̍vām̐ amṛṇada̱yāsya̍ḥ |
10.138.4c mā̱seva̱ sūryo̱ vasu̱ purya̱mā da̍de gṛṇā̱naḥ śatrū̍m̐raśṛṇādvi̱rukma̍tā ||

anā̍dhṛṣṭāni | dhṛ̱ṣi̱taḥ | vi | ā̱sya̱t | ni̱-dhīn | ade̍vān | a̱mṛ̱ṇa̱t | a̱yāsya̍ḥ |
mā̱sā-i̍va | sūrya̍ḥ | vasu̍ | purya̍m | ā | da̱de̱ | gṛ̱ṇā̱naḥ | śatrū̍n | a̱śṛ̱ṇā̱t | vi̱rukma̍tā ||10.138.4||

10.138.5a ayu̍ddhaseno vi̱bhvā̍ vibhinda̱tā dāśa̍dvṛtra̱hā tujyā̍ni tejate |
10.138.5c indra̍sya̱ vajrā̍dabibhedabhi̱śnatha̱ḥ prākrā̍macchu̱ndhyūraja̍hādu̱ṣā ana̍ḥ ||

ayu̍ddha-senaḥ | vi̱-bhvā̍ | vi̱-bhi̱nda̱tā | dāśa̍t | vṛ̱tra̱-hā | tujyā̍ni | te̱ja̱te̱ |
indra̍sya | vajrā̍t | a̱bi̱bhe̱t | a̱bhi̱-śnatha̍ḥ | pra | a̱krā̱ma̱t | śu̱ndhyūḥ | aja̍hāt | u̱ṣāḥ | ana̍ḥ ||10.138.5||

10.138.6a e̱tā tyā te̱ śrutyā̍ni̱ keva̍lā̱ yadeka̱ eka̱makṛ̍ṇoraya̱jñam |
10.138.6c mā̱sāṁ vi̱dhāna̍madadhā̱ adhi̱ dyavi̱ tvayā̱ vibhi̍nnaṁ bharati pra̱dhiṁ pi̱tā ||

e̱tā | tyā | te̱ | śrutyā̍ni | keva̍lā | yat | eka̍ḥ | eka̍m | akṛ̍ṇoḥ | a̱ya̱jñam |
mā̱sām | vi̱-dhāna̍m | a̱da̱dhā̱ḥ | adhi̍ | dyavi̍ | tvayā̍ | vi-bhi̍nnam | bha̱ra̱ti̱ | pra̱-dhim | pi̱tā ||10.138.6||


10.139.1a sūrya̍raśmi̱rhari̍keśaḥ pu̱rastā̍tsavi̱tā jyoti̱ruda̍yā̱m̐ aja̍sram |
10.139.1c tasya̍ pū̱ṣā pra̍sa̱ve yā̍ti vi̱dvāntsa̱ṁpaśya̱nviśvā̱ bhuva̍nāni go̱pāḥ ||

sūrya̍-raśmiḥ | hari̍-keśaḥ | pu̱rastā̍t | sa̱vi̱tā | jyoti̍ḥ | ut | a̱yā̱n | aja̍sram |
tasya̍ | pū̱ṣā | pra̱-sa̱ve | yā̱ti̱ | vi̱dvān | sa̱m-paśya̍n | viśvā̍ | bhuva̍nāni | go̱pāḥ ||10.139.1||

10.139.2a nṛ̱cakṣā̍ e̱ṣa di̱vo madhya̍ āsta āpapri̱vānroda̍sī a̱ntari̍kṣam |
10.139.2c sa vi̱śvācī̍ra̱bhi ca̍ṣṭe ghṛ̱tācī̍ranta̱rā pūrva̱mapa̍raṁ ca ke̱tum ||

nṛ̱-cakṣā̍ḥ | e̱ṣaḥ | di̱vaḥ | madhye̍ | ā̱ste̱ | ā̱pa̱pri̱-vān | roda̍sī̱ iti̍ | a̱ntari̍kṣam |
saḥ | vi̱śvācī̍ḥ | a̱bhi | ca̱ṣṭe̱ | ghṛ̱tācī̍ḥ | a̱nta̱rā | pūrva̍m | apa̍ram | ca̱ | ke̱tum ||10.139.2||

10.139.3a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nā̱ṁ viśvā̍ rū̱pābhi ca̍ṣṭe̱ śacī̍bhiḥ |
10.139.3c de̱va i̍va savi̱tā sa̱tyadha̱rmendro̱ na ta̍sthau sama̱re dhanā̍nām ||

rā̱yaḥ | bu̱dhnaḥ | sa̱m-gama̍naḥ | vasū̍nām | viśvā̍ | rū̱pā | a̱bhi | ca̱ṣṭe̱ | śacī̍bhiḥ |
de̱vaḥ-i̍va | sa̱vi̱tā | sa̱tya-dha̍rmā | indra̍ḥ | na | ta̱sthau̱ | sa̱m-a̱re | dhanā̍nām ||10.139.3||

10.139.4a vi̱śvāva̍suṁ soma gandha̱rvamāpo̍ dadṛ̱śuṣī̱stadṛ̱tenā̱ vyā̍yan |
10.139.4c tada̱nvavai̱dindro̍ rārahā̱ṇa ā̍sā̱ṁ pari̱ sūrya̍sya pari̱dhīm̐ra̍paśyat ||

vi̱śva-va̍sum | so̱ma̱ | ga̱ndha̱rvam | āpa̍ḥ | da̱dṛ̱śuṣī̍ḥ | tat | ṛ̱tena̍ | vi | ā̱ya̱n |
tat | a̱nu̱-avai̍t | indra̍ḥ | ra̱ra̱hā̱ṇaḥ | ā̱sā̱m | pari̍ | sūrya̍sya | pa̱ri̱-dhīn | a̱pa̱śya̱t ||10.139.4||

10.139.5a vi̱śvāva̍sura̱bhi tanno̍ gṛṇātu di̱vyo ga̍ndha̱rvo raja̍so vi̱māna̍ḥ |
10.139.5c yadvā̍ ghā sa̱tyamu̱ta yanna vi̱dma dhiyo̍ hinvā̱no dhiya̱ inno̍ avyāḥ ||

vi̱śva-va̍suḥ | a̱bhi | tat | na̱ḥ | gṛ̱ṇā̱tu̱ | di̱vyaḥ | ga̱ndha̱rvaḥ | raja̍saḥ | vi̱-māna̍ḥ |
yat | vā̱ | gha̱ | sa̱tyam | u̱ta | yat | na | vi̱dma | dhiya̍ḥ | hi̱nvā̱naḥ | dhiya̍ḥ | it | na̱ḥ | a̱vyā̱ḥ ||10.139.5||

10.139.6a sasni̍mavinda̱ccara̍ṇe na̱dīnā̱mapā̍vṛṇo̱dduro̱ aśma̍vrajānām |
10.139.6c prāsā̍ṁ gandha̱rvo a̱mṛtā̍ni voca̱dindro̱ dakṣa̱ṁ pari̍ jānāda̱hīnā̍m ||

sasni̍m | a̱vi̱nda̱t | cara̍ṇe | na̱dīnā̍m | apa̍ | a̱vṛ̱ṇo̱t | dura̍ḥ | aśma̍-vrajānām |
pra | ā̱sā̱m | ga̱ndha̱rvaḥ | a̱mṛtā̍ni | vo̱ca̱t | indra̍ḥ | dakṣa̍m | pari̍ | jā̱nā̱t | a̱hīnā̍m ||10.139.6||


10.140.1a agne̱ tava̱ śravo̱ vayo̱ mahi̍ bhrājante a̱rcayo̍ vibhāvaso |
10.140.1c bṛha̍dbhāno̱ śava̍sā̱ vāja̍mu̱kthyaṁ1̱̍ dadhā̍si dā̱śuṣe̍ kave ||

agne̍ | tava̍ | śrava̍ḥ | vaya̍ḥ | mahi̍ | bhrā̱ja̱nte̱ | a̱rcaya̍ḥ | vi̱bhā̱va̱so̱ iti̍ vibhā-vaso |
bṛha̍dbhāno̱ iti̱ bṛha̍t-bhāno | śava̍sā | vāja̍m | u̱kthya̍m | dadhā̍si | dā̱śuṣe̍ | ka̱ve̱ ||10.140.1||

10.140.2a pā̱va̱kava̍rcāḥ śu̱krava̍rcā̱ anū̍navarcā̱ udi̍yarṣi bhā̱nunā̍ |
10.140.2c pu̱tro mā̱tarā̍ vi̱cara̱nnupā̍vasi pṛ̱ṇakṣi̱ roda̍sī u̱bhe ||

pā̱va̱ka-va̍rcāḥ | śu̱kra-va̍rcāḥ | anū̍na-varcāḥ | ut | i̱ya̱rṣi̱ | bhā̱nunā̍ |
pu̱traḥ | mā̱tarā̍ | vi̱-cara̍n | u̱pa̍ | a̱va̱si̱ | pṛ̱ṇakṣi̍ | roda̍sī̱ iti̍ | u̱bhe iti̍ ||10.140.2||

10.140.3a ūrjo̍ napājjātavedaḥ suśa̱stibhi̱rmanda̍sva dhī̱tibhi̍rhi̱taḥ |
10.140.3c tve iṣa̱ḥ saṁ da̍dhu̱rbhūri̍varpasaści̱trota̍yo vā̱majā̍tāḥ ||

ūrja̍ḥ | na̱pā̱t | jā̱ta̱-ve̱da̱ḥ | su̱śa̱sti-bhi̍ḥ | manda̍sva | dhī̱ti-bhi̍ḥ | hi̱taḥ |
tve iti̍ | iṣa̍ḥ | sam | da̱dhu̱ḥ | bhūri̍-varpasaḥ | ci̱tra-ū̍tayaḥ | vā̱ma-jā̍tāḥ ||10.140.3||

10.140.4a i̱ra̱jyanna̍gne prathayasva ja̱ntubhi̍ra̱sme rāyo̍ amartya |
10.140.4c sa da̍rśa̱tasya̱ vapu̍ṣo̱ vi rā̍jasi pṛ̱ṇakṣi̍ sāna̱siṁ kratu̍m ||

i̱ra̱jyan | a̱gne̱ | pra̱tha̱ya̱sva̱ | ja̱ntu-bhi̍ḥ | a̱sme iti̍ | rāya̍ḥ | a̱ma̱rtya̱ |
saḥ | da̱rśa̱tasya̍ | vapu̍ṣaḥ | vi | rā̱ja̱si̱ | pṛ̱ṇakṣi̍ | sā̱na̱sim | kratu̍m ||10.140.4||

10.140.5a i̱ṣka̱rtāra̍madhva̱rasya̱ prace̍tasa̱ṁ kṣaya̍nta̱ṁ rādha̍so ma̱haḥ |
10.140.5c rā̱tiṁ vā̱masya̍ su̱bhagā̍ṁ ma̱hīmiṣa̱ṁ dadhā̍si sāna̱siṁ ra̱yim ||

i̱ṣka̱rtāra̍m | a̱dhva̱rasya̍ | pra-ce̍tasam | kṣaya̍ntam | rādha̍saḥ | ma̱haḥ |
rā̱tim | vā̱masya̍ | su̱-bhagā̍m | ma̱hīm | iṣa̍m | dadhā̍si | sā̱na̱sim | ra̱yim ||10.140.5||

10.140.6a ṛ̱tāvā̍naṁ mahi̱ṣaṁ vi̱śvada̍rśatama̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̍ḥ |
10.140.6c śrutka̍rṇaṁ sa̱pratha̍stamaṁ tvā gi̱rā daivya̱ṁ mānu̍ṣā yu̱gā ||

ṛ̱ta-vā̍nam | ma̱hi̱ṣam | vi̱śva-da̍rśatam | a̱gnim | su̱mnāya̍ | da̱dhi̱re̱ | pu̱raḥ | janā̍ḥ |
śrut-ka̍rṇam | sa̱pratha̍ḥ-tamam | tvā̱ | gi̱rā | daivya̍m | mānu̍ṣā | yu̱gā ||10.140.6||


10.141.1a agne̱ acchā̍ vade̱ha na̍ḥ pra̱tyaṅna̍ḥ su̱manā̍ bhava |
10.141.1c pra no̍ yaccha viśaspate dhana̱dā a̍si na̱stvam ||

agne̍ | accha̍ | va̱da̱ | i̱ha | na̱ḥ | pra̱tyaṅ | na̱ḥ | su̱-manā̍ḥ | bha̱va̱ |
pra | na̱ḥ | ya̱ccha̱ | vi̱śa̱ḥ | pa̱te̱ | dha̱na̱-dāḥ | a̱si̱ | na̱ḥ | tvam ||10.141.1||

10.141.2a pra no̍ yacchatvarya̱mā pra bhaga̱ḥ pra bṛha̱spati̍ḥ |
10.141.2c pra de̱vāḥ prota sū̱nṛtā̍ rā̱yo de̱vī da̍dātu naḥ ||

pra | na̱ḥ | ya̱ccha̱tu̱ | a̱rya̱mā | pra | bhaga̍ḥ | pra | bṛha̱spati̍ḥ |
pra | de̱vāḥ | pra | u̱ta | sū̱nṛtā̍ | rā̱yaḥ | de̱vī | da̱dā̱tu̱ | na̱ḥ ||10.141.2||

10.141.3a soma̱ṁ rājā̍na̱mava̍se̱'gniṁ gī̱rbhirha̍vāmahe |
10.141.3c ā̱di̱tyānviṣṇu̱ṁ sūrya̍ṁ bra̱hmāṇa̍ṁ ca̱ bṛha̱spati̍m ||

soma̍m | rājā̍nam | ava̍se | a̱gnim | gī̱ḥ-bhiḥ | ha̱vā̱ma̱he̱ |
ā̱di̱tyān | viṣṇu̍m | sūrya̍m | bra̱hmāṇa̍m | ca̱ | bṛha̱spati̍m ||10.141.3||

10.141.4a i̱ndra̱vā̱yū bṛha̱spati̍ṁ su̱have̱ha ha̍vāmahe |
10.141.4c yathā̍ na̱ḥ sarva̱ ijjana̱ḥ saṁga̍tyāṁ su̱manā̱ asa̍t ||

i̱ndra̱vā̱yū iti̍ | bṛha̱spati̍m | su̱-havā̍ | i̱ha | ha̱vā̱ma̱he̱ |
yathā̍ | na̱ḥ | sarva̍ḥ | it | jana̍ḥ | sam-ga̍tyām | su̱-manā̍ḥ | asa̍t ||10.141.4||

10.141.5a a̱rya̱maṇa̱ṁ bṛha̱spati̱mindra̱ṁ dānā̍ya codaya |
10.141.5c vāta̱ṁ viṣṇu̱ṁ sara̍svatīṁ savi̱tāra̍ṁ ca vā̱jina̍m ||

a̱rya̱maṇa̍m | bṛha̱spati̍m | indra̍m | dānā̍ya | co̱da̱ya̱ |
vāta̍m | viṣṇu̍m | sara̍svatīm | sa̱vi̱tāra̍m | ca̱ | vā̱jina̍m ||10.141.5||

10.141.6a tvaṁ no̍ agne a̱gnibhi̱rbrahma̍ ya̱jñaṁ ca̍ vardhaya |
10.141.6c tvaṁ no̍ de̱vatā̍taye rā̱yo dānā̍ya codaya ||

tvam | na̱ḥ | a̱gne̱ | a̱gni-bhi̍ḥ | brahma̍ | ya̱jñam | ca̱ | va̱rdha̱ya̱ |
tvam | na̱ḥ | de̱va-tā̍taye | rā̱yaḥ | dānā̍ya | co̱da̱ya̱ ||10.141.6||


10.142.1a a̱yama̍gne jari̱tā tve a̍bhū̱dapi̱ saha̍saḥ sūno na̱hya1̱̍nyadastyāpya̍m |
10.142.1c bha̱draṁ hi śarma̍ tri̱varū̍tha̱masti̍ ta ā̱re hiṁsā̍nā̱mapa̍ di̱dyumā kṛ̍dhi ||

a̱yam | a̱gne̱ | ja̱ri̱tā | tve iti̍ | a̱bhū̱t | api̍ | saha̍saḥ | sū̱no̱ iti̍ | na̱hi | a̱nyat | asti̍ | āpya̍m |
bha̱dram | hi | śarma̍ | tri̱-varū̍tham | asti̍ | te̱ | ā̱re | hiṁsā̍nām | apa̍ | di̱dyum | ā | kṛ̱dhi̱ ||10.142.1||

10.142.2a pra̱vatte̍ agne̱ jani̍mā pitūya̱taḥ sā̱cīva̱ viśvā̱ bhuva̍nā̱ nyṛ̍ñjase |
10.142.2c pra sapta̍ya̱ḥ pra sa̍niṣanta no̱ dhiya̍ḥ pu̱raśca̍ranti paśu̱pā i̍va̱ tmanā̍ ||

pra̱-vat | te̱ | a̱gne̱ | jani̍ma | pi̱tu̱-ya̱taḥ | sā̱cī-i̍va | viśvā̍ | bhuva̍nā | ni | ṛ̱ñja̱se̱ |
pra | sapta̍yaḥ | pra | sa̱ni̱ṣa̱nta̱ | na̱ḥ | dhiya̍ḥ | pu̱raḥ | ca̱ra̱nti̱ | pa̱śu̱pāḥ-i̍va | tmanā̍ ||10.142.2||

10.142.3a u̱ta vā u̱ pari̍ vṛṇakṣi̱ bapsa̍dba̱hora̍gna̱ ula̍pasya svadhāvaḥ |
10.142.3c u̱ta khi̱lyā u̱rvarā̍ṇāṁ bhavanti̱ mā te̍ he̱tiṁ tavi̍ṣīṁ cukrudhāma ||

u̱ta | vai | ū̱m̐ iti̍ | pari̍ | vṛ̱ṇa̱kṣi̱ | bapsa̍t | ba̱hoḥ | a̱gne̱ | ula̍pasya | sva̱dhā̱-va̱ḥ |
u̱ta | khi̱lyāḥ | u̱rvarā̍ṇām | bha̱va̱nti̱ | mā | te̱ | he̱tim | tavi̍ṣīm | cu̱kru̱dhā̱ma̱ ||10.142.3||

10.142.4a yadu̱dvato̍ ni̱vato̱ yāsi̱ bapsa̱tpṛtha̍geṣi praga̱rdhinī̍va̱ senā̍ |
10.142.4c ya̱dā te̱ vāto̍ anu̱vāti̍ śo̱cirvapte̍va̱ śmaśru̍ vapasi̱ pra bhūma̍ ||

yat | u̱t-vata̍ḥ | ni̱-vata̍ḥ | yā̱si̱ | bapsa̍t | pṛtha̍k | e̱ṣi̱ | pra̱ga̱rdhinī̍-iva | senā̍ |
ya̱dā | te̱ | vāta̍ḥ | a̱nu̱-vāti̍ | śo̱ciḥ | vaptā̍-iva | śmaśru̍ | va̱pa̱si̱ | pra | bhūma̍ ||10.142.4||

10.142.5a pratya̍sya̱ śreṇa̍yo dadṛśra̱ eka̍ṁ ni̱yāna̍ṁ ba̱havo̱ rathā̍saḥ |
10.142.5c bā̱hū yada̍gne anu̱marmṛ̍jāno̱ nya̍ṅṅuttā̱nāma̱nveṣi̱ bhūmi̍m ||

prati̍ | a̱sya̱ | śreṇa̍yaḥ | da̱dṛ̱śre̱ | eka̍m | ni̱-yāna̍m | ba̱hava̍ḥ | rathā̍saḥ |
bā̱hū iti̍ | yat | a̱gne̱ | a̱nu̱-marmṛ̍jānaḥ | nya̍ṅ | u̱ttā̱nām | a̱nu̱-eṣi̍ | bhūmi̍m ||10.142.5||

10.142.6a utte̱ śuṣmā̍ jihatā̱mutte̍ a̱rcirutte̍ agne śaśamā̱nasya̱ vājā̍ḥ |
10.142.6c ucchva̍ñcasva̱ ni na̍ma̱ vardha̍māna̱ ā tvā̱dya viśve̱ vasa̍vaḥ sadantu ||

ut | te̱ | śuṣmā̍ḥ | ji̱ha̱tā̱m | ut | te̱ | a̱rciḥ | ut | te̱ | a̱gne̱ | śa̱śa̱mā̱nasya̍ | vājā̍ḥ |
ut | śva̱ñca̱sva̱ | ni | na̱ma̱ | vardha̍mānaḥ | ā | tvā̱ | a̱dya | viśve̍ | vasa̍vaḥ | sa̱da̱ntu̱ ||10.142.6||

10.142.7a a̱pāmi̱daṁ nyaya̍naṁ samu̱drasya̍ ni̱veśa̍nam |
10.142.7c a̱nyaṁ kṛ̍ṇuṣve̱taḥ panthā̱ṁ tena̍ yāhi̱ vaśā̱m̐ anu̍ ||

a̱pām | i̱dam | ni̱-aya̍nam | sa̱mu̱drasya̍ | ni̱-veśa̍nam |
a̱nyam | kṛ̱ṇu̱ṣva̱ | i̱taḥ | panthā̍m | tena̍ | yā̱hi̱ | vaśā̍n | anu̍ ||10.142.7||

10.142.8a āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍ḥ |
10.142.8c hra̱dāśca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||

ā̱-aya̍ne | te̱ | pa̱rā̱-aya̍ne | dūrvā̍ḥ | ro̱ha̱ntu̱ | pu̱ṣpiṇī̍ḥ |
hra̱dāḥ | ca̱ | pu̱ṇḍarī̍kāṇi | sa̱mu̱drasya̍ | gṛ̱hāḥ | i̱me ||10.142.8||


10.143.1a tyaṁ ci̱datri̍mṛta̱jura̱martha̱maśva̱ṁ na yāta̍ve |
10.143.1c ka̱kṣīva̍nta̱ṁ yadī̱ punā̱ ratha̱ṁ na kṛ̍ṇu̱tho nava̍m ||

tyam | ci̱t | atri̍m | ṛ̱ta̱-jura̍m | artha̍m | aśva̍m | na | yāta̍ve |
ka̱kṣīva̍ntam | yadi̍ | puna̱riti̍ | ratha̍m | na | kṛ̱ṇu̱thaḥ | nava̍m ||10.143.1||

10.143.2a tyaṁ ci̱daśva̱ṁ na vā̱jina̍mare̱ṇavo̱ yamatna̍ta |
10.143.2c dṛ̱ḻhaṁ gra̱nthiṁ na vi ṣya̍ta̱matri̱ṁ yavi̍ṣṭha̱mā raja̍ḥ ||

tyam | ci̱t | aśva̍m | na | vā̱jina̍m | a̱re̱ṇava̍ḥ | yam | atna̍ta |
dṛ̱ḻham | gra̱nthim | na | vi | sya̱ta̱m | atri̍m | yavi̍ṣṭham | ā | raja̍ḥ ||10.143.2||

10.143.3a narā̱ daṁsi̍ṣṭhā̱vatra̍ye̱ śubhrā̱ siṣā̍sata̱ṁ dhiya̍ḥ |
10.143.3c athā̱ hi vā̍ṁ di̱vo na̍rā̱ puna̱ḥ stomo̱ na vi̱-śase̍ ||

narā̍ | daṁsi̍ṣṭhau | atra̍ye | śubhrā̍ | sisā̍satam | dhiya̍ḥ |
atha̍ | hi | vā̱m | di̱vaḥ | na̱rā̱ | puna̱riti̍ | stoma̍ḥ | na | vi̱śase̍ ||10.143.3||

10.143.4a ci̱te tadvā̍ṁ surādhasā rā̱tiḥ su̍ma̱tira̍śvinā |
10.143.4c ā yanna̱ḥ sada̍ne pṛ̱thau sama̍ne̱ parṣa̍tho narā ||

ci̱te | tat | vā̱m | su̱-rā̱dha̱sā̱ | rā̱tiḥ | su̱-ma̱tiḥ | a̱śvi̱nā̱ |
ā | yat | na̱ḥ | sada̍ne | pṛ̱thau | sama̍ne | parṣa̍thaḥ | na̱rā̱ ||10.143.4||

10.143.5a yu̱vaṁ bhu̱jyuṁ sa̍mu̱dra ā raja̍saḥ pā̱ra ī̍ṅkhi̱tam |
10.143.5c yā̱tamacchā̍ pata̱tribhi̱rnāsa̍tyā sā̱taye̍ kṛtam ||

yu̱vam | bhu̱jyum | sa̱mu̱dre | ā | raja̍saḥ | pā̱re | ī̱ṅkhi̱tam |
yā̱tam | accha̍ | pa̱ta̱tri-bhi̍ḥ | nāsa̍tyā | sā̱taye̍ | kṛ̱ta̱m ||10.143.5||

10.143.6a ā vā̍ṁ su̱mnaiḥ śa̱ṁyū i̍va̱ maṁhi̍ṣṭhā̱ viśva̍vedasā |
10.143.6c sama̱sme bhū̍ṣataṁ na̱rotsa̱ṁ na pi̱pyuṣī̱riṣa̍ḥ ||

ā | vā̱m | su̱mnaiḥ | śa̱ṁyū i̱veti̍ śa̱ṁyū-i̍va | maṁhi̍ṣṭhā | viśva̍-vedasā |
sam | a̱sme iti̍ | bhū̱ṣa̱ta̱m | na̱rā̱ | utsa̍m | na | pi̱pyuṣī̍ḥ | iṣa̍ḥ ||10.143.6||


10.144.1a a̱yaṁ hi te̱ ama̍rtya̱ indu̱ratyo̱ na patya̍te |
10.144.1c dakṣo̍ vi̱śvāyu̍rve̱dhase̍ ||

a̱yam | hi | te̱ | ama̍rtyaḥ | indu̍ḥ | atya̍ḥ | na | patya̍te |
dakṣa̍ḥ | vi̱śva-ā̍yuḥ | ve̱dhase̍ ||10.144.1||

10.144.2a a̱yama̱smāsu̱ kāvya̍ ṛ̱bhurvajro̱ dāsva̍te |
10.144.2c a̱yaṁ bi̍bhartyū̱rdhvakṛ̍śana̱ṁ mada̍mṛ̱bhurna kṛtvya̱ṁ mada̍m ||

a̱yam | a̱smāsu̍ | kāvya̍ḥ | ṛ̱bhuḥ | vajra̍ḥ | dāsva̍te |
a̱yam | bi̱bha̱rti̱ | ū̱rdhva-kṛ̍śanam | mada̍m | ṛ̱bhuḥ | na | kṛtvya̍m | mada̍m ||10.144.2||

10.144.3a ghṛṣu̍ḥ śye̱nāya̱ kṛtva̍na ā̱su svāsu̱ vaṁsa̍gaḥ |
10.144.3c ava̍ dīdhedahī̱śuva̍ḥ ||

ghṛṣu̍ḥ | śye̱nāya̍ | kṛtva̍ne | ā̱su | svāsu̍ | vaṁsa̍gaḥ |
ava̍ | dī̱dhe̱t | a̱hī̱śuva̍ḥ ||10.144.3||

10.144.4a yaṁ su̍pa̱rṇaḥ pa̍rā̱vata̍ḥ śye̱nasya̍ pu̱tra ābha̍rat |
10.144.4c śa̱taca̍kra̱ṁ yo̱3̱̍'hyo̍ varta̱niḥ ||

yam | su̱-pa̱rṇaḥ | pa̱rā̱-vata̍ḥ | śye̱nasya̍ | pu̱traḥ | ā | abha̍rat |
śa̱ta-ca̍kram | yaḥ | a̱hya̍ḥ | va̱rta̱niḥ ||10.144.4||

10.144.5a yaṁ te̍ śye̱naścāru̍mavṛ̱kaṁ pa̱dābha̍radaru̱ṇaṁ mā̱namandha̍saḥ |
10.144.5c e̱nā vayo̱ vi tā̱ryāyu̍rjī̱vasa̍ e̱nā jā̍gāra ba̱ndhutā̍ ||

yam | te̱ | śye̱naḥ | cāru̍m | a̱vṛ̱kam | pa̱dā | ā | abha̍rat | a̱ru̱ṇam | mā̱nam | andha̍saḥ |
e̱nā | vaya̍ḥ | vi | tā̱ri̱ | āyu̍ḥ | jī̱vase̍ | e̱nā | jā̱gā̱ra̱ | ba̱ndhutā̍ ||10.144.5||

10.144.6a e̱vā tadindra̱ indu̍nā de̱veṣu̍ ciddhārayāte̱ mahi̱ tyaja̍ḥ |
10.144.6c kratvā̱ vayo̱ vi tā̱ryāyu̍ḥ sukrato̱ kratvā̱yama̱smadā su̱taḥ ||

e̱va | tat | indra̍ḥ | indu̍nā | de̱veṣu̍ | ci̱t | dhā̱ra̱yā̱te̱ | mahi̍ | tyaja̍ḥ |
kratvā̍ | vaya̍ḥ | vi | tā̱ri̱ | āyu̍ḥ | su̱kra̱to̱ iti̍ su-krato | kratvā̍ | a̱yam | a̱smat | ā | su̱taḥ ||10.144.6||


10.145.1a i̱māṁ kha̍nā̱myoṣa̍dhiṁ vī̱rudha̱ṁ bala̍vattamām |
10.145.1c yayā̍ sa̱patnī̱ṁ bādha̍te̱ yayā̍ saṁvi̱ndate̱ pati̍m ||

i̱mām | kha̱nā̱mi̱ | oṣa̍dhim | vī̱rudha̍m | bala̍vat-tamām |
yayā̍ | sa̱-patnī̍m | bādha̍te | yayā̍ | sa̱m-vi̱ndate̍ | pati̍m ||10.145.1||

10.145.2a uttā̍naparṇe̱ subha̍ge̱ deva̍jūte̱ saha̍svati |
10.145.2c sa̱patnī̍ṁ me̱ parā̍ dhama̱ pati̍ṁ me̱ keva̍laṁ kuru ||

uttā̍na-parṇe | su-bha̍ge | deva̍-jūte | saha̍svati |
sa̱-patnī̍m | me̱ | parā̍ | dha̱ma̱ | pati̍m | me̱ | keva̍lam | ku̱ru̱ ||10.145.2||

10.145.3a utta̍rā̱hamu̍ttara̱ utta̱redutta̍rābhyaḥ |
10.145.3c athā̍ sa̱patnī̱ yā mamādha̍rā̱ sādha̍rābhyaḥ ||

ut-ta̍rā | a̱ham | u̱t-ta̱re̱ | u̱t-ta̱rā | it | ut-ta̍rābhyaḥ |
atha̍ | sa̱-patnī̍ | yā | mama̍ | adha̍rā | sā | adha̍rābhyaḥ ||10.145.3||

10.145.4a na̱hya̍syā̱ nāma̍ gṛ̱bhṇāmi̱ no a̱sminra̍mate̱ jane̍ |
10.145.4c parā̍me̱va pa̍rā̱vata̍ṁ sa̱patnī̍ṁ gamayāmasi ||

na̱hi | a̱syā̱ḥ | nāma̍ | gṛ̱bhṇāmi̍ | no iti̍ | a̱smin | ra̱ma̱te̱ | jane̍ |
parā̍m | e̱va | pa̱rā̱-vata̍m | sa̱-patnī̍m | ga̱ma̱yā̱ma̱si̱ ||10.145.4||

10.145.5a a̱hama̍smi̱ saha̍mā̱nātha̱ tvama̍si sāsa̱hiḥ |
10.145.5c u̱bhe saha̍svatī bhū̱tvī sa̱patnī̍ṁ me sahāvahai ||

a̱ham | a̱smi̱ | saha̍mānā | atha̍ | tvam | a̱si̱ | sa̱sa̱hiḥ |
u̱bhe iti̍ | saha̍svatī̱ iti̍ | bhū̱tvī | sa̱-patnī̍m | me̱ | sa̱hā̱va̱hai̱ ||10.145.5||

10.145.6a upa̍ te'dhā̱ṁ saha̍mānāma̱bhi tvā̍dhā̱ṁ sahī̍yasā |
10.145.6c māmanu̱ pra te̱ mano̍ va̱tsaṁ gauri̍va dhāvatu pa̱thā vāri̍va dhāvatu ||

upa̍ | te̱ | a̱dhā̱m | saha̍mānām | a̱bhi | tvā̱ | a̱dhā̱m | sahī̍yasā |
mām | anu̍ | pra | te̱ | mana̍ḥ | va̱tsam | gauḥ-i̍va | dhā̱va̱tu̱ | pa̱thā | vāḥ-i̍va | dhā̱va̱tu̱ ||10.145.6||


10.146.1a ara̍ṇyā̱nyara̍ṇyānya̱sau yā preva̱ naśya̍si |
10.146.1c ka̱thā grāma̱ṁ na pṛ̍cchasi̱ na tvā̱ bhīri̍va vindatī3m̐ ||

ara̍ṇyāni | ara̍ṇyānyi | a̱sau | yā | pra-i̍va | naśya̍si |
ka̱thā | grāma̍m | na | pṛ̱ccha̱si̱ | na | tvā̱ | bhīḥ-i̍va | vi̱nda̱tī̱3m̐ ||10.146.1||

10.146.2a vṛ̱ṣā̱ra̱vāya̱ vada̍te̱ yadu̱pāva̍ti cicci̱kaḥ |
10.146.2c ā̱ghā̱ṭibhi̍riva dhā̱vaya̍nnaraṇyā̱nirma̍hīyate ||

vṛ̱ṣā̱-ra̱vāya̍ | vada̍te | yat | u̱pa̱-ava̍ti | ci̱cci̱kaḥ |
ā̱ghā̱ṭibhi̍ḥ-iva | dhā̱vaya̍n | a̱ra̱ṇyā̱niḥ | ma̱hī̱ya̱te̱ ||10.146.2||

10.146.3a u̱ta gāva̍ ivādantyu̱ta veśme̍va dṛśyate |
10.146.3c u̱to a̍raṇyā̱niḥ sā̱yaṁ śa̍ka̱ṭīri̍va sarjati ||

u̱ta | gāva̍ḥ-iva | a̱da̱nti̱ | u̱ta | veśma̍-iva | dṛ̱śya̱te̱ |
u̱to iti̍ | a̱ra̱ṇyā̱niḥ | sā̱yam | śa̱ka̱ṭīḥ-i̍va | sa̱rja̱ti̱ ||10.146.3||

10.146.4a gāma̱ṅgaiṣa ā hva̍yati̱ dārva̱ṅgaiṣo apā̍vadhīt |
10.146.4c vasa̍nnaraṇyā̱nyāṁ sā̱yamakru̍kṣa̱diti̍ manyate ||

gām | a̱ṅga | e̱ṣaḥ | ā | hva̱ya̱ti̱ | dāru̍ | a̱ṅga | e̱ṣaḥ | apa̍ | a̱va̱dhī̱t |
vasa̍n | a̱ra̱ṇyā̱nyām | sā̱yam | akru̍kṣat | iti̍ | ma̱nya̱te̱ ||10.146.4||

10.146.5a na vā a̍raṇyā̱nirha̍ntya̱nyaścennābhi̱gaccha̍ti |
10.146.5c svā̱doḥ phala̍sya ja̱gdhvāya̍ yathā̱kāma̱ṁ ni pa̍dyate ||

na | vai | a̱ra̱ṇyā̱niḥ | ha̱nti̱ | a̱nyaḥ | ca̱ | it | na | a̱bhi̱-gaccha̍ti |
svā̱doḥ | phala̍sya | ja̱gdhvāya̍ | ya̱thā̱-kāma̍m | ni | pa̱dya̱te̱ ||10.146.5||

10.146.6a āñja̍nagandhiṁ sura̱bhiṁ ba̍hva̱nnāmakṛ̍ṣīvalām |
10.146.6c prāhaṁ mṛ̱gāṇā̍ṁ mā̱tara̍maraṇyā̱nima̍śaṁsiṣam ||

āñja̍na-gandhim | su̱ra̱bhim | ba̱hu̱-a̱nnām | akṛ̍ṣi-valām |
pra | a̱ham | mṛ̱gāṇā̍m | mā̱tara̍m | a̱ra̱ṇyā̱nim | a̱śa̱ṁsi̱ṣa̱m ||10.146.6||


10.147.1a śratte̍ dadhāmi pratha̱māya̍ ma̱nyave'ha̱nyadvṛ̱traṁ narya̍ṁ vi̱vera̱paḥ |
10.147.1c u̱bhe yattvā̱ bhava̍to̱ roda̍sī̱ anu̱ reja̍te̱ śuṣmā̍tpṛthi̱vī ci̍dadrivaḥ ||

śrat | te̱ | da̱dhā̱mi̱ | pra̱tha̱māya̍ | ma̱nyave̍ | aha̍n | yat | vṛ̱tram | narya̍m | vi̱veḥ | a̱paḥ |
u̱bhe iti̍ | yat | tvā̱ | bhava̍taḥ | roda̍sī̱ iti̍ | anu̍ | reja̍te | śuṣmā̍t | pṛ̱thi̱vī | ci̱t | a̱dri̱-va̱ḥ ||10.147.1||

10.147.2a tvaṁ mā̱yābhi̍ranavadya mā̱yina̍ṁ śravasya̱tā mana̍sā vṛ̱trama̍rdayaḥ |
10.147.2c tvāminnaro̍ vṛṇate̱ gavi̍ṣṭiṣu̱ tvāṁ viśvā̍su̱ havyā̱sviṣṭi̍ṣu ||

tvam | mā̱yābhi̍ḥ | a̱na̱va̱dya̱ | mā̱yina̍m | śra̱va̱sya̱tā | mana̍sā | vṛ̱tram | a̱rda̱ya̱ḥ |
tvām | it | nara̍ḥ | vṛ̱ṇa̱te̱ | go-i̍ṣṭiṣu | tvām | viśvā̍su | havyā̍su | iṣṭi̍ṣu ||10.147.2||

10.147.3a aiṣu̍ cākandhi puruhūta sū̱riṣu̍ vṛ̱dhāso̱ ye ma̍ghavannāna̱śurma̱gham |
10.147.3c arca̍nti to̱ke tana̍ye̱ pari̍ṣṭiṣu me̱dhasā̍tā vā̱jina̱mahra̍ye̱ dhane̍ ||

ā | e̱ṣu̱ | cā̱ka̱ndhi̱ | pu̱ru̱-hū̱ta̱ | sū̱riṣu̍ | vṛ̱dhāsa̍ḥ | ye | ma̱gha̱-va̱n | ā̱na̱śuḥ | ma̱gham |
arca̍nti | to̱ke | tana̍ye | pari̍ṣṭiṣu | me̱dha-sā̍tā | vā̱jina̍m | ahra̍ye | dhane̍ ||10.147.3||

10.147.4a sa innu rā̱yaḥ subhṛ̍tasya cākana̱nmada̱ṁ yo a̍sya̱ raṁhya̱ṁ cike̍tati |
10.147.4c tvāvṛ̍dho maghavandā̱śva̍dhvaro ma̱kṣū sa vāja̍ṁ bharate̱ dhanā̱ nṛbhi̍ḥ ||

saḥ | it | nu | rā̱yaḥ | su-bhṛ̍tasya | cā̱ka̱na̱t | mada̍m | yaḥ | a̱sya̱ | raṁhya̍m | cike̍tati |
tvā-vṛ̍dhaḥ | ma̱gha̱-va̱n | dā̱śu-a̍dhvaraḥ | ma̱kṣu | saḥ | vāja̍m | bha̱ra̱te̱ | dhanā̍ | nṛ-bhi̍ḥ ||10.147.4||

10.147.5a tvaṁ śardhā̍ya mahi̱nā gṛ̍ṇā̱na u̱ru kṛ̍dhi maghavañcha̱gdhi rā̱yaḥ |
10.147.5c tvaṁ no̍ mi̱tro varu̍ṇo̱ na mā̱yī pi̱tvo na da̍sma dayase vibha̱ktā ||

tvam | śardhā̍ya | ma̱hi̱nā | gṛ̱ṇā̱naḥ | u̱ru | kṛ̱dhi̱ | ma̱gha̱-va̱n | śa̱gdhi | rā̱yaḥ |
tvam | na̱ḥ | mi̱traḥ | varu̍ṇaḥ | na | mā̱yī | pi̱tvaḥ | na | da̱sma̱ | da̱ya̱se̱ | vi̱-bha̱ktā ||10.147.5||


10.148.1a su̱ṣvā̱ṇāsa̍ indra stu̱masi̍ tvā sasa̱vāṁsa̍śca tuvinṛmṇa̱ vāja̍m |
10.148.1c ā no̍ bhara suvi̱taṁ yasya̍ cā̱kantmanā̱ tanā̍ sanuyāma̱ tvotā̍ḥ ||

su̱svā̱nāsa̍ḥ | i̱ndra̱ | stu̱masi̍ | tvā̱ | sa̱sa̱-vāṁsa̍ḥ | ca̱ | tu̱vi̱-nṛ̱mṇa̱ | vāja̍m |
ā | na̱ḥ | bha̱ra̱ | su̱vi̱tam | yasya̍ | cā̱kan | tmanā̍ | tanā̍ | sa̱nu̱yā̱ma̱ | tvā-ū̍tāḥ ||10.148.1||

10.148.2a ṛ̱ṣvastvami̍ndra śūra jā̱to dāsī̱rviśa̱ḥ sūrye̍ṇa sahyāḥ |
10.148.2c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻhama̱psu bi̍bhṛ̱masi̍ pra̱srava̍ṇe̱ na soma̍m ||

ṛ̱ṣvaḥ | tvam | i̱ndra̱ | śū̱ra̱ | jā̱taḥ | dāsī̍ḥ | viśa̍ḥ | sūrye̍ṇa | sa̱hyā̱ḥ |
guhā̍ | hi̱tam | guhya̍m | gū̱ḻham | a̱p-su | bi̱bhṛ̱masi̍ | pra̱-srava̍ṇe | na | soma̍m ||10.148.2||

10.148.3a a̱ryo vā̱ giro̍ a̱bhya̍rca vi̱dvānṛṣī̍ṇā̱ṁ vipra̍ḥ suma̱tiṁ ca̍kā̱naḥ |
10.148.3c te syā̍ma̱ ye ra̱ṇaya̍nta̱ somai̍re̱nota tubhya̍ṁ rathoḻha bha̱kṣaiḥ ||

a̱ryaḥ | vā̱ | gira̍ḥ | a̱bhi | a̱rca̱ | vi̱dvān | ṛṣī̍ṇām | vipra̍ḥ | su̱-ma̱tim | ca̱kā̱naḥ |
te | syā̱ma̱ | ye | ra̱ṇaya̍nta | somai̍ḥ | e̱nā | u̱ta | tubhya̍m | ra̱tha̱-o̱ḻha̱ | bha̱kṣaiḥ ||10.148.3||

10.148.4a i̱mā brahme̍ndra̱ tubhya̍ṁ śaṁsi̱ dā nṛbhyo̍ nṛ̱ṇāṁ śū̍ra̱ śava̍ḥ |
10.148.4c tebhi̍rbhava̱ sakra̍tu̱ryeṣu̍ cā̱kannu̱ta trā̍yasva gṛṇa̱ta u̱ta stīn ||

i̱mā | brahma̍ | i̱ndra̱ | tubhya̍m | śa̱ṁsi̱ | dāḥ | nṛ-bhya̍ḥ | nṛ̱ṇām | śū̱ra̱ | śava̍ḥ |
tebhi̍ḥ | bha̱va̱ | sa-kra̍tuḥ | yeṣu̍ | cā̱kan | u̱ta | trā̱ya̱sva̱ | gṛ̱ṇa̱taḥ | u̱ta | stīn ||10.148.4||

10.148.5a śru̱dhī hava̍mindra śūra̱ pṛthyā̍ u̱ta sta̍vase ve̱nyasyā̱rkaiḥ |
10.148.5c ā yaste̱ yoni̍ṁ ghṛ̱tava̍nta̱masvā̍rū̱rmirna nimnairdra̍vayanta̱ vakvā̍ḥ ||

śru̱dhi | hava̍m | i̱ndra̱ | śū̱ra̱ | pṛthyā̍ḥ | u̱ta | sta̱va̱te̱ | ve̱nyasya̍ | a̱rkaiḥ |
ā | yaḥ | te̱ | yoni̍m | ghṛ̱ta-va̍ntam | asvā̍ḥ | ū̱rmiḥ | na | ni̱mnaiḥ | dra̱va̱ya̱nta̱ | vakvā̍ḥ ||10.148.5||


10.149.1a sa̱vi̱tā ya̱ntraiḥ pṛ̍thi̱vīma̍ramṇādaskambha̱ne sa̍vi̱tā dyāma̍dṛṁhat |
10.149.1c aśva̍mivādhukṣa̱ddhuni̍ma̱ntari̍kṣama̱tūrte̍ ba̱ddhaṁ sa̍vi̱tā sa̍mu̱dram ||

sa̱vi̱tā | ya̱ntraiḥ | pṛ̱thi̱vīm | a̱ra̱mṇā̱t | a̱ska̱mbha̱ne | sa̱vi̱tā | dyām | a̱dṛ̱ṁha̱t |
aśva̍m-iva | a̱dhu̱kṣa̱t | dhuni̍m | a̱ntari̍kṣam | a̱tūrte̍ | ba̱ddham | sa̱vi̱tā | sa̱mu̱dram ||10.149.1||

10.149.2a yatrā̍ samu̱draḥ ska̍bhi̱to vyauna̱dapā̍ṁ napātsavi̱tā tasya̍ veda |
10.149.2c ato̱ bhūrata̍ ā̱ utthi̍ta̱ṁ rajo'to̱ dyāvā̍pṛthi̱vī a̍prathetām ||

yatra̍ | sa̱mu̱draḥ | ska̱bhi̱taḥ | vi | auna̍t | apā̍m | na̱pā̱t | sa̱vi̱tā | tasya̍ | ve̱da̱ |
ata̍ḥ | bhūḥ | ata̍ḥ | ā̱ḥ | utthi̍tam | raja̍ḥ | ata̍ḥ | dyāvā̍pṛthi̱vī iti̍ | a̱pra̱the̱tā̱m ||10.149.2||

10.149.3a pa̱ścedama̱nyada̍bhava̱dyaja̍tra̱mama̍rtyasya̱ bhuva̍nasya bhū̱nā |
10.149.3c su̱pa̱rṇo a̱ṅga sa̍vi̱turga̱rutmā̱npūrvo̍ jā̱taḥ sa u̍ a̱syānu̱ dharma̍ ||

pa̱ścā | i̱dam | a̱nyat | a̱bha̱va̱t | yaja̍tram | ama̍rtyasya | bhuva̍nasya | bhū̱nā |
su̱-pa̱rṇaḥ | a̱ṅga | sa̱vi̱tuḥ | ga̱rutmā̍n | pūrva̍ḥ | jā̱taḥ | saḥ | ū̱m̐ iti̍ | a̱sya̱ | anu̍ | dharma̍ ||10.149.3||

10.149.4a gāva̍ iva̱ grāma̱ṁ yūyu̍dhiri̱vāśvā̍nvā̱śreva̍ va̱tsaṁ su̱manā̱ duhā̍nā |
10.149.4c pati̍riva jā̱yāma̱bhi no̱ nye̍tu dha̱rtā di̱vaḥ sa̍vi̱tā vi̱śvavā̍raḥ ||

gāva̍ḥ-iva | grāma̍m | yuyu̍dhiḥ-iva | aśvā̍n | vā̱śrā-i̍va | va̱tsam | su̱-manā̍ḥ | duhā̍nā |
pati̍ḥ-iva | jā̱yām | a̱bhi | na̱ḥ | ni | e̱tu̱ | dha̱rtā | di̱vaḥ | sa̱vi̱tā | vi̱śva-vā̍raḥ ||10.149.4||

10.149.5a hira̍ṇyastūpaḥ savita̱ryathā̍ tvāṅgira̱so ju̱hve vāje̍ a̱smin |
10.149.5c e̱vā tvārca̱nnava̍se̱ vanda̍māna̱ḥ soma̍syevā̱ṁśuṁ prati̍ jāgarā̱ham ||

hira̍ṇya-stūpaḥ | sa̱vi̱ta̱ḥ | yathā̍ | tvā̱ | ā̱ṅgi̱ra̱saḥ | ju̱hve | vāje̍ | a̱smin |
e̱va | tvā̱ | arca̍n | ava̍se | vanda̍mānaḥ | soma̍sya-iva | a̱ṁśum | prati̍ | jā̱ga̱ra̱ | a̱ham ||10.149.5||


10.150.1a sami̍ddhaści̱tsami̍dhyase de̱vebhyo̍ havyavāhana |
10.150.1c ā̱di̱tyai ru̱drairvasu̍bhirna̱ ā ga̍hi mṛḻī̱kāya̍ na̱ ā ga̍hi ||

sam-i̍ddhaḥ | ci̱t | sam | i̱dhya̱se̱ | de̱vebhya̍ḥ | ha̱vya̱-vā̱ha̱na̱ |
ā̱di̱tyaiḥ | ru̱draiḥ | vasu̍-bhiḥ | na̱ḥ | ā | ga̱hi̱ | mṛ̱ḻī̱kāya̍ | na̱ḥ | ā | ga̱hi̱ ||10.150.1||

10.150.2a i̱maṁ ya̱jñami̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
10.150.2c martā̍sastvā samidhāna havāmahe mṛḻī̱kāya̍ havāmahe ||

i̱mam | ya̱jñam | i̱dam | vaca̍ḥ | ju̱ju̱ṣā̱ṇaḥ | u̱pa̱-āga̍hi |
martā̍saḥ | tvā̱ | sa̱m-i̱dhā̱na̱ | ha̱vā̱ma̱he̱ | mṛ̱ḻī̱kāya̍ | ha̱vā̱ma̱he̱ ||10.150.2||

10.150.3a tvāmu̍ jā̱tave̍dasaṁ vi̱śvavā̍raṁ gṛṇe dhi̱yā |
10.150.3c agne̍ de̱vām̐ ā va̍ha naḥ pri̱yavra̍tānmṛḻī̱kāya̍ pri̱yavra̍tān ||

tvām | ū̱m̐ iti̍ | jā̱ta-ve̍dasam | vi̱śva-vā̍ram | gṛ̱ṇe̱ | dhi̱yā |
agne̍ | de̱vān | ā | va̱ha̱ | na̱ḥ | pri̱ya-vra̍tān | mṛ̱ḻī̱kāya̍ | pri̱ya-vra̍tān ||10.150.3||

10.150.4a a̱gnirde̱vo de̱vānā̍mabhavatpu̱rohi̍to̱'gniṁ ma̍nu̱ṣyā̱3̱̍ ṛṣa̍ya̱ḥ samī̍dhire |
10.150.4c a̱gniṁ ma̱ho dhana̍sātāva̱haṁ hu̍ve mṛḻī̱kaṁ dhana̍sātaye ||

a̱gniḥ | de̱vaḥ | de̱vānā̍m | a̱bha̱va̱t | pu̱raḥ-hi̍taḥ | a̱gnim | ma̱nu̱ṣyā̍ḥ | ṛṣa̍yaḥ | sam | ī̱dhi̱re̱ |
a̱gnim | ma̱haḥ | dhana̍-sātau | a̱ham | hu̱ve̱ | mṛ̱ḻī̱kam | dhana̍-sātaye ||10.150.4||

10.150.5a a̱gniratri̍ṁ bha̱radvā̍ja̱ṁ gavi̍ṣṭhira̱ṁ prāva̍nna̱ḥ kaṇva̍ṁ tra̱sada̍syumāha̱ve |
10.150.5c a̱gniṁ vasi̍ṣṭho havate pu̱rohi̍to mṛḻī̱kāya̍ pu̱rohi̍taḥ ||

a̱gniḥ | atri̍m | bha̱rat-vā̍jam | gavi̍ṣṭhiram | pra | ā̱va̱t | na̱ḥ | kaṇva̍m | tra̱sada̍syum | ā̱-ha̱ve |
a̱gnim | vasi̍ṣṭhaḥ | ha̱va̱te̱ | pu̱raḥ-hi̍taḥ | mṛ̱ḻī̱kāya̍ | pu̱raḥ-hi̍taḥ ||10.150.5||


10.151.1a śra̱ddhayā̱gniḥ sami̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ |
10.151.1c śra̱ddhāṁ bhaga̍sya mū̱rdhani̱ vaca̱sā ve̍dayāmasi ||

śra̱ddhayā̍ | a̱gniḥ | sam | i̱dhya̱te̱ | śra̱ddhayā̍ | hū̱ya̱te̱ | ha̱viḥ |
śra̱ddhām | bhaga̍sya | mū̱rdhani̍ | vaca̍sā | ā | ve̱da̱yā̱ma̱si̱ ||10.151.1||

10.151.2a pri̱yaṁ śra̍ddhe̱ dada̍taḥ pri̱yaṁ śra̍ddhe̱ didā̍sataḥ |
10.151.2c pri̱yaṁ bho̱jeṣu̱ yajva̍svi̱daṁ ma̍ udi̱taṁ kṛ̍dhi ||

pri̱yam | śra̱ddhe̱ | dada̍taḥ | pri̱yam | śra̱ddhe̱ | didā̍sataḥ |
pri̱yam | bho̱jeṣu̍ | yajva̍-su | i̱dam | me̱ | u̱di̱tam | kṛ̱dhi̱ ||10.151.2||

10.151.3a yathā̍ de̱vā asu̍reṣu śra̱ddhāmu̱greṣu̍ cakri̱re |
10.151.3c e̱vaṁ bho̱jeṣu̱ yajva̍sva̱smāka̍mudi̱taṁ kṛ̍dhi ||

yathā̍ | de̱vāḥ | asu̍reṣu | śra̱ddhām | u̱greṣu̍ | ca̱kri̱re |
e̱vam | bho̱jeṣu̍ | yajva̍-su | a̱smāka̍m | u̱di̱tam | kṛ̱dhi̱ ||10.151.3||

10.151.4a śra̱ddhāṁ de̱vā yaja̍mānā vā̱yugo̍pā̱ upā̍sate |
10.151.4c śra̱ddhāṁ hṛ̍da̱yya1̱̍yākū̍tyā śra̱ddhayā̍ vindate̱ vasu̍ ||

śra̱ddhām | de̱vāḥ | yaja̍mānāḥ | vā̱yu-go̍pāḥ | upa̍ | ā̱sa̱te̱ |
śra̱ddhām | hṛ̱da̱yya̍yā | ā-kū̍tyā | śra̱ddhayā̍ | vi̱nda̱te̱ | vasu̍ ||10.151.4||

10.151.5a śra̱ddhāṁ prā̱tarha̍vāmahe śra̱ddhāṁ ma̱dhyaṁdi̍na̱ṁ pari̍ |
10.151.5c śra̱ddhāṁ sūrya̍sya ni̱mruci̱ śraddhe̱ śraddhā̍paye̱ha na̍ḥ ||

śra̱ddhām | prā̱taḥ | ha̱vā̱ma̱he̱ | śra̱ddhām | ma̱dhyaṁdi̍nam | pari̍ |
śra̱ddhām | sūrya̍sya | ni̱-mruci̍ | śraddhe̍ | śrat | dhā̱pa̱ya̱ | i̱ha | na̱ḥ ||10.151.5||


10.152.1a śā̱sa i̱tthā ma̱hām̐ a̍syamitrakhā̱do adbhu̍taḥ |
10.152.1c na yasya̍ ha̱nyate̱ sakhā̱ na jīya̍te̱ kadā̍ ca̱na ||

śā̱saḥ | i̱tthā | ma̱hān | a̱si̱ | a̱mi̱tra̱-khā̱daḥ | adbhu̍taḥ |
na | yasya̍ | ha̱nyate̍ | sakhā̍ | na | jīya̍te | kadā̍ | ca̱na ||10.152.1||

10.152.2a sva̱sti̱dā vi̱śaspati̍rvṛtra̱hā vi̍mṛ̱dho va̱śī |
10.152.2c vṛṣendra̍ḥ pu̱ra e̍tu naḥ soma̱pā a̍bhayaṁka̱raḥ ||

sva̱sti̱-dāḥ | vi̱śaḥ | pati̍ḥ | vṛ̱tra̱-hā | vi̱-mṛ̱dhaḥ | va̱śī |
vṛṣā̍ | indra̍ḥ | pu̱raḥ | e̱tu̱ | na̱ḥ | so̱ma̱-pāḥ | a̱bha̱ya̱m-ka̱raḥ ||10.152.2||

10.152.3a vi rakṣo̱ vi mṛdho̍ jahi̱ vi vṛ̱trasya̱ hanū̍ ruja |
10.152.3c vi ma̱nyumi̍ndra vṛtrahanna̱mitra̍syābhi̱dāsa̍taḥ ||

vi | rakṣa̍ḥ | vi | mṛdha̍ḥ | ja̱hi̱ | vi | vṛ̱trasya̍ | hanū̱ iti̍ | ru̱ja̱ |
vi | ma̱nyum | i̱ndra̱ | vṛ̱tra̱-ha̱n | a̱mitra̍sya | a̱bhi̱-dāsa̍taḥ ||10.152.3||

10.152.4a vi na̍ indra̱ mṛdho̍ jahi nī̱cā ya̍ccha pṛtanya̱taḥ |
10.152.4c yo a̱smām̐ a̍bhi̱dāsa̱tyadha̍raṁ gamayā̱ tama̍ḥ ||

vi | na̱ḥ | i̱ndra̱ | mṛdha̍ḥ | ja̱hi̱ | nī̱cā | ya̱ccha̱ | pṛ̱ta̱nya̱taḥ |
yaḥ | a̱smān | a̱bhi̱-dāsa̍ti | adha̍ram | ga̱ma̱ya̱ | tama̍ḥ ||10.152.4||

10.152.5a ape̍ndra dviṣa̱to mano'pa̱ jijyā̍sato va̱dham |
10.152.5c vi ma̱nyoḥ śarma̍ yaccha̱ varī̍yo yavayā va̱dham ||

apa̍ | i̱ndra̱ | dvi̱ṣa̱taḥ | mana̍ḥ | apa̍ | jijyā̍sataḥ | va̱dham |
vi | ma̱nyoḥ | śarma̍ | ya̱ccha̱ | varī̍yaḥ | ya̱va̱ya̱ | va̱dham ||10.152.5||


10.153.1a ī̱ṅkhaya̍ntīrapa̱syuva̱ indra̍ṁ jā̱tamupā̍sate |
10.153.1c bhe̱jā̱nāsa̍ḥ su̱vīrya̍m ||

ī̱ṅkhaya̍ntīḥ | a̱pa̱syuva̍ḥ | indra̍m | jā̱tam | upa̍ | ā̱sa̱te̱ |
bhe̱jā̱nāsa̍ḥ | su̱-vīrya̍m ||10.153.1||

10.153.2a tvami̍ndra̱ balā̱dadhi̱ saha̍so jā̱ta oja̍saḥ |
10.153.2c tvaṁ vṛ̍ṣa̱nvṛṣeda̍si ||

tvam | i̱ndra̱ | balā̍t | adhi̍ | saha̍saḥ | jā̱taḥ | oja̍saḥ |
tvam | vṛ̱ṣa̱n | vṛṣā̍ | it | a̱si̱ ||10.153.2||

10.153.3a tvami̍ndrāsi vṛtra̱hā vya1̱̍ntari̍kṣamatiraḥ |
10.153.3c uddyāma̍stabhnā̱ oja̍sā ||

tvam | i̱ndra̱ | a̱si̱ | vṛ̱tra̱-hā | vi | a̱ntari̍kṣam | a̱ti̱ra̱ḥ |
ut | dyām | a̱sta̱bhnā̱ḥ | oja̍sā ||10.153.3||

10.153.4a tvami̍ndra sa̱joṣa̍sama̱rkaṁ bi̍bharṣi bā̱hvoḥ |
10.153.4c vajra̱ṁ śiśā̍na̱ oja̍sā ||

tvam | i̱ndra̱ | sa̱-joṣa̍sam | a̱rkam | bi̱bha̱rṣi̱ | bā̱hvoḥ |
vajra̍m | śiśā̍naḥ | oja̍sā ||10.153.4||

10.153.5a tvami̍ndrābhi̱bhūra̍si̱ viśvā̍ jā̱tānyoja̍sā |
10.153.5c sa viśvā̱ bhuva̱ ābha̍vaḥ ||

tvam | i̱ndra̱ | a̱bhi̱-bhūḥ | a̱si̱ | viśvā̍ | jā̱tāni̍ | oja̍sā |
saḥ | viśvā̍ḥ | bhuva̍ḥ | ā | a̱bha̱va̱ḥ ||10.153.5||


10.154.1a soma̱ eke̍bhyaḥ pavate ghṛ̱tameka̱ upā̍sate |
10.154.1c yebhyo̱ madhu̍ pra̱dhāva̍ti̱ tām̐ści̍de̱vāpi̍ gacchatāt ||

soma̍ḥ | eke̍bhyaḥ | pa̱va̱te̱ | ghṛ̱tam | eke̍ | upa̍ | ā̱sa̱te̱ |
yebhya̍ḥ | madhu̍ | pra̱-dhāva̍ti | tān | ci̱t | e̱va | api̍ | ga̱ccha̱tā̱t ||10.154.1||

10.154.2a tapa̍sā̱ ye a̍nādhṛ̱ṣyāstapa̍sā̱ ye sva̍rya̱yuḥ |
10.154.2c tapo̱ ye ca̍kri̱re maha̱stām̐ści̍de̱vāpi̍ gacchatāt ||

tapa̍sā | ye | a̱nā̱dhṛ̱ṣyāḥ | tapa̍sā | ye | sva̍ḥ | ya̱yuḥ |
tapa̍ḥ | ye | ca̱kri̱re | maha̍ḥ | tān | ci̱t | e̱va | api̍ | ga̱ccha̱tā̱t ||10.154.2||

10.154.3a ye yudhya̍nte pra̱dhane̍ṣu̱ śūrā̍so̱ ye ta̍nū̱tyaja̍ḥ |
10.154.3c ye vā̍ sa̱hasra̍dakṣiṇā̱stām̐ści̍de̱vāpi̍ gacchatāt ||

ye | yudhya̍nte | pra̱-dhane̍ṣu | śūrā̍saḥ | ye | ta̱nū̱-tyaja̍ḥ |
ye | vā̱ | sa̱hasra̍-dakṣiṇāḥ | tān | ci̱t | e̱va | api̍ | ga̱ccha̱tā̱t ||10.154.3||

10.154.4a ye ci̱tpūrva̍ ṛta̱sāpa̍ ṛ̱tāvā̍na ṛtā̱vṛdha̍ḥ |
10.154.4c pi̱tṝntapa̍svato yama̱ tām̐ści̍de̱vāpi̍ gacchatāt ||

ye | ci̱t | pūrve̍ | ṛ̱ta̱-sāpa̍ḥ | ṛ̱ta-vā̍naḥ | ṛ̱ta̱-vṛdha̍ḥ |
pi̱tṝn | tapa̍svataḥ | ya̱ma̱ | tān | ci̱t | e̱va | api̍ | ga̱ccha̱tā̱t ||10.154.4||

10.154.5a sa̱hasra̍ṇīthāḥ ka̱vayo̱ ye go̍pā̱yanti̱ sūrya̍m |
10.154.5c ṛṣī̱ntapa̍svato yama tapo̱jām̐ api̍ gacchatāt ||

sa̱hasra̍-nīthāḥ | ka̱vaya̍ḥ | ye | go̱pā̱yanti̍ | sūrya̍m |
ṛṣī̍n | tapa̍svataḥ | ya̱ma̱ | ta̱pa̱ḥ-jān | api̍ | ga̱ccha̱tā̱t ||10.154.5||


10.155.1a arā̍yi̱ kāṇe̱ vika̍ṭe gi̱riṁ ga̍ccha sadānve |
10.155.1c śi̱rimbi̍ṭhasya̱ satva̍bhi̱stebhi̍ṣṭvā cātayāmasi ||

arā̍yi | kāṇe̍ | vi-ka̍ṭe | gi̱rim | ga̱ccha̱ | sa̱dā̱nve̱ |
śi̱rimbi̍ṭhasya | satva̍-bhiḥ | tebhi̍ḥ | tvā̱ | cā̱ta̱yā̱ma̱si̱ ||10.155.1||

10.155.2a ca̱tto i̱taśca̱ttāmuta̱ḥ sarvā̍ bhrū̱ṇānyā̱ruṣī̍ |
10.155.2c a̱rā̱yya̍ṁ brahmaṇaspate̱ tīkṣṇa̍śṛṇgodṛ̱ṣanni̍hi ||

ca̱tto iti̍ | i̱taḥ | ca̱ttā | a̱muta̍ḥ | sarvā̍ | bhrū̱ṇāni̍ | ā̱ruṣī̍ |
a̱rā̱yya̍m | bra̱hma̱ṇa̱ḥ | pa̱te̱ | tīkṣṇa̍-śṛṅga | u̱t-ṛ̱ṣan | i̱hi̱ ||10.155.2||

10.155.3a a̱do yaddāru̱ plava̍te̱ sindho̍ḥ pā̱re a̍pūru̱ṣam |
10.155.3c tadā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram ||

a̱daḥ | yat | dāru̍ | plava̍te | sindho̍ḥ | pā̱re | a̱pu̱ru̱ṣam |
tat | ā | ra̱bha̱sva̱ | du̱rha̱no̱ iti̍ duḥ-hano | tena̍ | ga̱ccha̱ | pa̱ra̱ḥ-ta̱ram ||10.155.3||

10.155.4a yaddha̱ prācī̱raja̍ga̱ntoro̍ maṇḍūradhāṇikīḥ |
10.155.4c ha̱tā indra̍sya̱ śatra̍va̱ḥ sarve̍ budbu̱dayā̍śavaḥ ||

yat | ha̱ | prācī̍ḥ | aja̍ganta | ura̍ḥ | ma̱ṇḍū̱ra̱-dhā̱ṇi̱kī̱ḥ |
ha̱tāḥ | indra̍sya | śatra̍vaḥ | sarve̍ | bu̱dbu̱da-yā̍śavaḥ ||10.155.4||

10.155.5a parī̱me gāma̍neṣata̱ parya̱gnima̍hṛṣata |
10.155.5c de̱veṣva̍krata̱ śrava̱ḥ ka i̱mām̐ ā da̍dharṣati ||

pari̍ | i̱me | gām | a̱ne̱ṣa̱ta̱ | pari̍ | a̱gnim | a̱hṛ̱ṣa̱ta̱ |
de̱veṣu̍ | a̱kra̱ta̱ | śrava̍ḥ | kaḥ | i̱mān | ā | da̱dha̱rṣa̱ti̱ ||10.155.5||


10.156.1a a̱gniṁ hi̍nvantu no̱ dhiya̱ḥ sapti̍mā̱śumi̍vā̱jiṣu̍ |
10.156.1c tena̍ jeṣma̱ dhana̍ṁdhanam ||

a̱gnim | hi̱nva̱ntu̱ | na̱ḥ | dhiya̍ḥ | sapti̍m | ā̱śum-i̍va | ā̱jiṣu̍ |
tena̍ | je̱ṣma̱ | dhana̍m-dhanam ||10.156.1||

10.156.2a yayā̱ gā ā̱karā̍mahe̱ sena̍yāgne̱ tavo̱tyā |
10.156.2c tāṁ no̍ hinva ma̱ghatta̍ye ||

yayā̍ | gāḥ | ā̱-karā̍mahe | sena̍yā | a̱gne̱ | tava̍ | ū̱tyā |
tām | na̱ḥ | hi̱nva̱ | ma̱ghatta̍ye ||10.156.2||

10.156.3a āgne̍ sthū̱raṁ ra̱yiṁ bha̍ra pṛ̱thuṁ goma̍ntama̱śvina̍m |
10.156.3c a̱ṅdhi khaṁ va̱rtayā̍ pa̱ṇim ||

ā | a̱gne̱ | sthū̱ram | ra̱yim | bha̱ra̱ | pṛ̱thum | go-ma̍ntam | a̱śvina̍m |
a̱ṅdhi | kham | va̱rtaya̍ | pa̱ṇim ||10.156.3||

10.156.4a agne̱ nakṣa̍trama̱jara̱mā sūrya̍ṁ rohayo di̱vi |
10.156.4c dadha̱jjyoti̱rjane̍bhyaḥ ||

agne̍ | nakṣa̍tram | a̱jara̍m | ā | sūrya̍m | ro̱ha̱ya̱ḥ | di̱vi |
dadha̍t | jyoti̍ḥ | jane̍bhyaḥ ||10.156.4||

10.156.5a agne̍ ke̱turvi̱śāma̍si̱ preṣṭha̱ḥ śreṣṭha̍ upastha̱sat |
10.156.5c bodhā̍ sto̱tre vayo̱ dadha̍t ||

agne̍ | ke̱tuḥ | vi̱śām | a̱si̱ | preṣṭha̍ḥ | śreṣṭha̍ḥ | u̱pa̱stha̱-sat |
bodha̍ | sto̱tre | vaya̍ḥ | dadha̍t ||10.156.5||


10.157.1a i̱mā nu ka̱ṁ bhuva̍nā sīṣadhā̱mendra̍śca̱ viśve̍ ca de̱vāḥ ||

i̱mā | nu | ka̱m | bhuva̍nā | sī̱sa̱dhā̱ma̱ | indra̍ḥ | ca̱ | viśve̍ | ca̱ | de̱vāḥ ||10.157.1||

10.157.2a ya̱jñaṁ ca̍ nasta̱nva̍ṁ ca pra̱jāṁ cā̍di̱tyairindra̍ḥ sa̱ha cī̍kḷpāti ||

ya̱jñam | ca̱ | na̱ḥ | ta̱nva̍m | ca̱ | pra̱-jām | ca̱ | ā̱di̱tyaiḥ | indra̍ḥ | sa̱ha | cī̱kḷ̱pā̱ti̱ ||10.157.2||

10.157.3a ā̱di̱tyairindra̱ḥ saga̍ṇo ma̱rudbhi̍ra̱smāka̍ṁ bhūtvavi̱tā ta̱nūnā̍m ||

ā̱di̱tyaiḥ | indra̍ḥ | sa-ga̍ṇaḥ | ma̱rut-bhi̍ḥ | a̱smāka̍m | bhū̱tu̱ | a̱vi̱tā | ta̱nūnā̍m ||10.157.3||

10.157.4a ha̱tvāya̍ de̱vā asu̍rā̱nyadāya̍nde̱vā de̍va̱tvama̍bhi̱rakṣa̍māṇāḥ ||

ha̱tvāya̍ | de̱vāḥ | asu̍rān | yat | āya̍n | de̱vāḥ | de̱va̱-tvam | a̱bhi̱-rakṣa̍māṇāḥ ||10.157.4||

10.157.5a pra̱tyañca̍ma̱rkama̍naya̱ñchacī̍bhi̱rāditsva̱dhāmi̍ṣi̱rāṁ parya̍paśyan ||

pra̱tyañca̍m | a̱rkam | a̱na̱ya̱n | śacī̍bhiḥ | āt | it | sva̱dhām | i̱ṣi̱rām | pari̍ | a̱pa̱śya̱n ||10.157.5||


10.158.1a sūryo̍ no di̱vaspā̍tu̱ vāto̍ a̱ntari̍kṣāt |
10.158.1c a̱gnirna̱ḥ pārthi̍vebhyaḥ ||

sūrya̍ḥ | na̱ḥ | di̱vaḥ | pā̱tu̱ | vāta̍ḥ | a̱ntari̍kṣāt |
a̱gniḥ | na̱ḥ | pārthi̍vebhyaḥ ||10.158.1||

10.158.2a joṣā̍ savita̱ryasya̍ te̱ hara̍ḥ śa̱taṁ sa̱vām̐ arha̍ti |
10.158.2c pā̱hi no̍ di̱dyuta̱ḥ pata̍ntyāḥ ||

joṣa̍ | sa̱vi̱ta̱ḥ | yasya̍ | te̱ | hara̍ḥ | śa̱tam | sa̱vān | arha̍ti |
pā̱hi | na̱ḥ | di̱dyuta̍ḥ | pata̍ntyāḥ ||10.158.2||

10.158.3a cakṣu̍rno de̱vaḥ sa̍vi̱tā cakṣu̍rna u̱ta parva̍taḥ |
10.158.3c cakṣu̍rdhā̱tā da̍dhātu naḥ ||

cakṣu̍ḥ | na̱ḥ | de̱vaḥ | sa̱vi̱tā | cakṣu̍ḥ | na̱ḥ | u̱ta | parva̍taḥ |
cakṣu̍ḥ | dhā̱tā | da̱dhā̱tu̱ | na̱ḥ ||10.158.3||

10.158.4a cakṣu̍rno dhehi̱ cakṣu̍ṣe̱ cakṣu̍rvi̱khyai ta̱nūbhya̍ḥ |
10.158.4c saṁ ce̱daṁ vi ca̍ paśyema ||

cakṣu̍ḥ | na̱ḥ | dhe̱hi̱ | cakṣu̍ṣe | cakṣu̍ḥ | vi̱-khyai | ta̱nūbhya̍ḥ |
sam | ca̱ | i̱dam | vi | ca̱ | pa̱śye̱ma̱ ||10.158.4||

10.158.5a su̱sa̱ṁdṛśa̍ṁ tvā va̱yaṁ prati̍ paśyema sūrya |
10.158.5c vi pa̍śyema nṛ̱cakṣa̍saḥ ||

su̱-sa̱ṁdṛśa̍m | tvā̱ | va̱yam | prati̍ | pa̱śye̱ma̱ | sū̱rya̱ |
vi | pa̱śye̱ma̱ | nṛ̱-cakṣa̍saḥ ||10.158.5||


10.159.1a uda̱sau sūryo̍ agā̱duda̱yaṁ mā̍ma̱ko bhaga̍ḥ |
10.159.1c a̱haṁ tadvi̍dva̱lā pati̍ma̱bhya̍sākṣi viṣāsa̱hiḥ ||

ut | a̱sau | sūrya̍ḥ | a̱gā̱t | ut | a̱yam | mā̱ma̱kaḥ | bhaga̍ḥ |
a̱ham | tat | vi̱dva̱lā | pati̍m | a̱bhi | ā̱sā̱kṣi̱ | vi̱-sa̱sa̱hiḥ ||10.159.1||

10.159.2a a̱haṁ ke̱tura̱haṁ mū̱rdhāhamu̱grā vi̱vāca̍nī |
10.159.2c mamedanu̱ kratu̱ṁ pati̍ḥ sehā̱nāyā̍ u̱pāca̍ret ||

a̱ham | ke̱tuḥ | a̱ham | mū̱rdhā | a̱ham | u̱grā | vi̱-vāca̍nī |
mama̍ | it | anu̍ | kratu̍m | pati̍ḥ | se̱hā̱nāyā̍ḥ | u̱pa̱-āca̍ret ||10.159.2||

10.159.3a mama̍ pu̱trāḥ śa̍tru̱haṇo'tho̍ me duhi̱tā vi̱-rāṭ |
10.159.3c u̱tāhama̍smi saṁja̱yā patyau̍ me̱ śloka̍ utta̱maḥ ||

mama̍ | pu̱trāḥ | śa̱tru̱-hana̍ḥ | atho̱ iti̍ | me̱ | du̱hi̱tā | vi̱rāṭ |
u̱ta | a̱ham | a̱smi̱ | sa̱m-ja̱yā | patyau̍ | me̱ | śloka̍ḥ | u̱t-ta̱maḥ ||10.159.3||

10.159.4a yenendro̍ ha̱viṣā̍ kṛ̱tvyabha̍vaddyu̱mnyu̍tta̱maḥ |
10.159.4c i̱daṁ tada̍kri devā asapa̱tnā kilā̍bhuvam ||

yena̍ | indra̍ḥ | ha̱viṣā̍ | kṛ̱tvī | abha̍vat | dyu̱mnī | u̱t-ta̱maḥ |
i̱dam | tat | a̱kri̱ | de̱vā̱ḥ | a̱sa̱pa̱tnā | kila̍ | a̱bhu̱va̱m ||10.159.4||

10.159.5a a̱sa̱pa̱tnā sa̍patna̱ghnī jaya̍ntyabhi̱bhūva̍rī |
10.159.5c āvṛ̍kṣama̱nyāsā̱ṁ varco̱ rādho̱ asthe̍yasāmiva ||

a̱sa̱pa̱tnā | sa̱pa̱tna̱-ghnī | jaya̍ntī | a̱bhi̱-bhūva̍rī |
ā | a̱vṛ̱kṣa̱m | a̱nyāsā̍m | varca̍ḥ | rādha̍ḥ | asthe̍yasām-iva ||10.159.5||

10.159.6a sama̍jaiṣami̱mā a̱haṁ sa̱patnī̍rabhi̱bhūva̍rī |
10.159.6c yathā̱hama̱sya vī̱rasya̍ vi̱rājā̍ni̱ jana̍sya ca ||

sam | a̱jai̱ṣa̱m | i̱māḥ | a̱ham | sa̱-patnī̍ḥ | a̱bhi̱-bhūva̍rī |
yathā̍ | a̱ham | a̱sya | vī̱rasya̍ | vi̱-rājā̍ni | jana̍sya | ca̱ ||10.159.6||


10.160.1a tī̱vrasyā̱bhiva̍yaso a̱sya pā̍hi sarvara̱thā vi harī̍ i̱ha mu̍ñca |
10.160.1c indra̱ mā tvā̱ yaja̍mānāso a̱nye ni rī̍rama̱ntubhya̍mi̱me su̱tāsa̍ḥ ||

tī̱vrasya̍ | a̱bhi-va̍yasaḥ | a̱sya | pā̱hi̱ | sa̱rva̱-ra̱thā | vi | harī̱ iti̍ | i̱ha | mu̱ñca̱ |
indra̍ | mā | tvā̱ | yaja̍mānāsaḥ | a̱nye | ni | rī̱ra̱ma̱n | tubhya̍m | i̱me | su̱tāsa̍ḥ ||10.160.1||

10.160.2a tubhya̍ṁ su̱tāstubhya̍mu̱ sotvā̍sa̱stvāṁ gira̱ḥ śvātryā̱ ā hva̍yanti |
10.160.2c indre̱dama̱dya sava̍naṁ juṣā̱ṇo viśva̍sya vi̱dvām̐ i̱ha pā̍hi̱ soma̍m ||

tubhya̍m | su̱tāḥ | tubhya̍m | ū̱m̐ iti̍ | sotvā̍saḥ | tvām | gira̍ḥ | śvātryā̍ḥ | ā | hva̱ya̱nti̱ |
indra̍ | i̱dam | a̱dya | sava̍nam | ju̱ṣā̱ṇaḥ | viśva̍sya | vi̱dvān | i̱ha | pā̱hi̱ | soma̍m ||10.160.2||

10.160.3a ya u̍śa̱tā mana̍sā̱ soma̍masmai sarvahṛ̱dā de̱vakā̍maḥ su̱noti̍ |
10.160.3c na gā indra̱stasya̱ parā̍ dadāti praśa̱stamiccāru̍masmai kṛṇoti ||

yaḥ | u̱śa̱tā | mana̍sā | soma̍m | a̱smai̱ | sa̱rva̱-hṛ̱dā | de̱va-kā̍maḥ | su̱noti̍ |
na | gāḥ | indra̍ḥ | tasya̍ | parā̍ | da̱dā̱ti̱ | pra̱-śa̱stam | it | cāru̍m | a̱smai̱ | kṛ̱ṇo̱ti̱ ||10.160.3||

10.160.4a anu̍spaṣṭo bhavatye̱ṣo a̍sya̱ yo a̍smai re̱vānna su̱noti̱ soma̍m |
10.160.4c nira̍ra̱tnau ma̱ghavā̱ taṁ da̍dhāti brahma̱dviṣo̍ ha̱ntyanā̍nudiṣṭaḥ ||

anu̍-spaṣṭaḥ | bha̱va̱ti̱ | e̱ṣaḥ | a̱sya̱ | yaḥ | a̱smai̱ | re̱vān | na | su̱noti̍ | soma̍m |
niḥ | a̱ra̱tnau | ma̱gha-vā̍ | tam | da̱dhā̱ti̱ | bra̱hma̱-dviṣa̍ḥ | ha̱nti̱ | ana̍nu-diṣṭaḥ ||10.160.4||

10.160.5a a̱śvā̱yanto̍ ga̱vyanto̍ vā̱jaya̍nto̱ havā̍mahe̱ tvopa̍ganta̱vā u̍ |
10.160.5c ā̱bhūṣa̍ntaste suma̱tau navā̍yāṁ va̱yami̍ndra tvā śu̱naṁ hu̍vema ||

a̱śva̱-yanta̍ḥ | ga̱vyanta̍ḥ | vā̱jaya̍ntaḥ | havā̍mahe | tvā̱ | upa̍-ga̱nta̱vai | ū̱m̐ iti̍ |
ā̱-bhūṣa̍ntaḥ | te̱ | su̱-ma̱tau | navā̍yām | va̱yam | i̱ndra̱ | tvā̱ | śu̱nam | hu̱ve̱ma̱ ||10.160.5||


10.161.1a mu̱ñcāmi̍ tvā ha̱viṣā̱ jīva̍nāya̱ kama̍jñātaya̱kṣmādu̱ta rā̍jaya̱kṣmāt |
10.161.1c grāhi̍rja̱grāha̱ yadi̍ vai̱tade̍na̱ṁ tasyā̍ indrāgnī̱ pra mu̍muktamenam ||

mu̱ñcāmi̍ | tvā̱ | ha̱viṣā̍ | jīva̍nāya | kam | a̱jñā̱ta̱-ya̱kṣmāt | u̱ta | rā̱ja̱-ya̱kṣmāt |
grāhi̍ḥ | ja̱grāha̍ | yadi̍ | vā̱ | e̱tat | e̱na̱m | tasyā̍ḥ | i̱ndrā̱gnī̱ iti̍ | pra | mu̱mu̱kta̱m | e̱na̱m ||10.161.1||

10.161.2a yadi̍ kṣi̱tāyu̱ryadi̍ vā̱ pare̍to̱ yadi̍ mṛ̱tyora̍nti̱kaṁ nī̍ta e̱va |
10.161.2c tamā ha̍rāmi̱ nirṛ̍teru̱pasthā̱daspā̍rṣamenaṁ śa̱taśā̍radāya ||

yadi̍ | kṣi̱ta-ā̍yuḥ | yadi̍ | vā̱ | parā̍-itaḥ | yadi̍ | mṛ̱tyoḥ | a̱nti̱kam | ni-i̍taḥ | e̱va |
tam | ā | ha̱rā̱mi̱ | niḥ-ṛ̍teḥ | u̱pa-sthā̍t | aspā̍rṣam | e̱na̱m | śa̱ta-śā̍radāya ||10.161.2||

10.161.3a sa̱ha̱srā̱kṣeṇa̍ śa̱taśā̍radena śa̱tāyu̍ṣā ha̱viṣāhā̍rṣamenam |
10.161.3c śa̱taṁ yathe̱maṁ śa̱rado̱ nayā̱tīndro̱ viśva̍sya duri̱tasya̍ pā̱ram ||

sa̱ha̱sra̱-a̱kṣeṇa̍ | śa̱ta-śā̍radena | śa̱ta-ā̍yuṣā | ha̱viṣā̍ | ā | a̱hā̱rṣa̱m | e̱na̱m |
śa̱tam | yathā̍ | i̱mam | śa̱rada̍ḥ | nayā̍ti | indra̍ḥ | viśva̍sya | du̱ḥ-i̱tasya̍ | pā̱ram ||10.161.3||

10.161.4a śa̱taṁ jī̍va śa̱rado̱ vardha̍mānaḥ śa̱taṁ he̍ma̱ntāñcha̱tamu̍ vasa̱ntān |
10.161.4c śa̱tami̍ndrā̱gnī sa̍vi̱tā bṛha̱spati̍ḥ śa̱tāyu̍ṣā ha̱viṣe̱maṁ puna̍rduḥ ||

śa̱tam | jī̱va̱ | śa̱rada̍ḥ | vardha̍mānaḥ | śa̱tam | he̱ma̱ntān | śa̱tam | ū̱m̐ iti̍ | va̱sa̱ntān |
śa̱tam | i̱ndrā̱gnī iti̍ | sa̱vi̱tā | bṛha̱spati̍ḥ | śa̱ta-ā̍yuṣā | ha̱viṣā̍ | i̱mam | puna̍ḥ | du̱ḥ ||10.161.4||

10.161.5a āhā̍rṣa̱ṁ tvāvi̍daṁ tvā̱ puna̱rāgā̍ḥ punarnava |
10.161.5c sarvā̍ṅga̱ sarva̍ṁ te̱ cakṣu̱ḥ sarva̱māyu̍śca te'vidam ||

ā | a̱hā̱rṣa̱m | tvā̱ | avi̍dam | tvā̱ | puna̍ḥ | ā | a̱gā̱ḥ | pu̱na̱ḥ-na̱va̱ |
sarva̍-aṅga | sarva̍m | te̱ | cakṣu̍ḥ | sarva̍m | āyu̍ḥ | ca̱ | te̱ | a̱vi̱da̱m ||10.161.5||


10.162.1a brahma̍ṇā̱gniḥ sa̍ṁvidā̱no ra̍kṣo̱hā bā̍dhatāmi̱taḥ |
10.162.1c amī̍vā̱ yaste̱ garbha̍ṁ du̱rṇāmā̱ yoni̍mā̱śaye̍ ||

brahma̍ṇā | a̱gniḥ | sa̱m-vi̱dā̱naḥ | ra̱kṣa̱ḥ-hā | bā̱dha̱tā̱m | i̱taḥ |
amī̍vā | yaḥ | te̱ | garbha̍m | du̱ḥ-nāmā̍ | yoni̍m | ā̱-śaye̍ ||10.162.1||

10.162.2a yaste̱ garbha̱mamī̍vā du̱rṇāmā̱ yoni̍mā̱śaye̍ |
10.162.2c a̱gniṣṭaṁ brahma̍ṇā sa̱ha niṣkra̱vyāda̍manīnaśat ||

yaḥ | te̱ | garbha̍m | amī̍vā | du̱ḥ-nāmā̍ | yoni̍m | ā̱-śaye̍ |
a̱gniḥ | tam | brahma̍ṇā | sa̱ha | niḥ | kra̱vya̱-ada̍m | a̱nī̱na̱śa̱t ||10.162.2||

10.162.3a yaste̱ hanti̍ pa̱taya̍ntaṁ niṣa̱tsnuṁ yaḥ sa̍rīsṛ̱pam |
10.162.3c jā̱taṁ yaste̱ jighā̍ṁsati̱ tami̱to nā̍śayāmasi ||

yaḥ | te̱ | hanti̍ | pa̱taya̍ntam | ni̱-sa̱tsnum | yaḥ | sa̱rī̱sṛ̱pam |
jā̱tam | yaḥ | te̱ | jighā̍ṁsati | tam | i̱taḥ | nā̱śa̱yā̱ma̱si̱ ||10.162.3||

10.162.4a yasta̍ ū̱rū vi̱hara̍tyanta̱rā daṁpa̍tī̱ śaye̍ |
10.162.4c yoni̱ṁ yo a̱ntarā̱reḻhi̱ tami̱to nā̍śayāmasi ||

yaḥ | te̱ | ū̱rū iti̍ | vi̱-hara̍ti | a̱nta̱rā | daṁpa̍tī̱ iti̱ dam-pa̍tī | śaye̍ |
yoni̍m | yaḥ | a̱ntaḥ | ā̱-reḻhi̍ | tam | i̱taḥ | nā̱śa̱yā̱ma̱si̱ ||10.162.4||

10.162.5a yastvā̱ bhrātā̱ pati̍rbhū̱tvā jā̱ro bhū̱tvā ni̱padya̍te |
10.162.5c pra̱jāṁ yaste̱ jighā̍ṁsati̱ tami̱to nā̍śayāmasi ||

yaḥ | tvā̱ | bhrātā̍ | pati̍ḥ | bhū̱tvā | jā̱raḥ | bhū̱tvā | ni̱-padya̍te |
pra̱-jām | yaḥ | te̱ | jighā̍ṁsati | tam | i̱taḥ | nā̱śa̱yā̱ma̱si̱ ||10.162.5||

10.162.6a yastvā̱ svapne̍na̱ tama̍sā mohayi̱tvā ni̱padya̍te |
10.162.6c pra̱jāṁ yaste̱ jighā̍ṁsati̱ tami̱to nā̍śayāmasi ||

yaḥ | tvā̱ | svapne̍na | tama̍sā | mo̱ha̱yi̱tvā | ni̱-padya̍te |
pra̱-jām | yaḥ | te̱ | jighā̍ṁsati | tam | i̱taḥ | nā̱śa̱yā̱ma̱si̱ ||10.162.6||


10.163.1a a̱kṣībhyā̍ṁ te̱ nāsi̍kābhyā̱ṁ karṇā̍bhyā̱ṁ chubu̍kā̱dadhi̍ |
10.163.1c yakṣma̍ṁ śīrṣa̱ṇya̍ṁ ma̱stiṣkā̍jji̱hvāyā̱ vi vṛ̍hāmi te ||

a̱kṣībhyā̍m | te̱ | nāsi̍kābhyām | karṇā̍bhyām | chubu̍kāt | adhi̍ |
yakṣma̍m | śī̱rṣa̱ṇya̍m | ma̱stiṣkā̍t | ji̱hvāyā̍ḥ | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.1||

10.163.2a grī̱vābhya̍sta u̱ṣṇihā̍bhya̱ḥ kīka̍sābhyo anū̱kyā̍t |
10.163.2c yakṣma̍ṁ doṣa̱ṇya1̱̍maṁsā̍bhyāṁ bā̱hubhyā̱ṁ vi vṛ̍hāmi te ||

grī̱vābhya̍ḥ | te̱ | u̱ṣṇihā̍bhyaḥ | kīka̍sābhyaḥ | a̱nū̱kyā̍t |
yakṣma̍m | do̱ṣa̱ṇya̍m | aṁsā̍bhyām | bā̱hu-bhyā̍m | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.2||

10.163.3a ā̱ntrebhya̍ste̱ gudā̍bhyo vani̱ṣṭhorhṛda̍yā̱dadhi̍ |
10.163.3c yakṣma̱ṁ mata̍snābhyāṁ ya̱knaḥ plā̱śibhyo̱ vi vṛ̍hāmi te ||

ā̱ntrebhya̍ḥ | te̱ | gudā̍bhyaḥ | va̱ni̱ṣṭhoḥ | hṛda̍yāt | adhi̍ |
yakṣma̍m | mata̍snābhyām | ya̱knaḥ | plā̱śi-bhya̍ḥ | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.3||

10.163.4a ū̱rubhyā̍ṁ te aṣṭhī̱vadbhyā̱ṁ pārṣṇi̍bhyā̱ṁ prapa̍dābhyām |
10.163.4c yakṣma̱ṁ śroṇi̍bhyā̱ṁ bhāsa̍dā̱dbhaṁsa̍so̱ vi vṛ̍hāmi te ||

ū̱ru-bhyā̍m | te̱ | a̱ṣṭhī̱vat-bhyā̍m | pārṣṇi̍-bhyām | pra-pa̍dābhyām |
yakṣma̍m | śroṇi̍-bhyām | bhāsa̍dāt | bhaṁsa̍saḥ | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.4||

10.163.5a meha̍nādvana̱ṁkara̍ṇā̱lloma̍bhyaste na̱khebhya̍ḥ |
10.163.5c yakṣma̱ṁ sarva̍smādā̱tmana̱stami̱daṁ vi vṛ̍hāmi te ||

meha̍nāt | va̱na̱m-kara̍ṇāt | loma̍-bhyaḥ | te̱ | na̱khebhya̍ḥ |
yakṣma̍m | sarva̍smāt | ā̱tmana̍ḥ | tam | i̱dam | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.5||

10.163.6a aṅgā̍daṅgā̱llomno̍lomno jā̱taṁ parva̍ṇiparvaṇi |
10.163.6c yakṣma̱ṁ sarva̍smādā̱tmana̱stami̱daṁ vi vṛ̍hāmi te ||

aṅgā̍t-aṅgāt | lomna̍ḥ-lomnaḥ | jā̱tam | parva̍ṇi-parvaṇi |
yakṣma̍m | sarva̍smāt | ā̱tmana̍ḥ | tam | i̱dam | vi | vṛ̱hā̱mi̱ | te̱ ||10.163.6||


10.164.1a ape̍hi manasaspa̱te'pa̍ krāma pa̱raśca̍ra |
10.164.1c pa̱ro nirṛ̍tyā̱ ā ca̍kṣva bahu̱dhā jīva̍to̱ mana̍ḥ ||

apa̍ | i̱hi̱ | ma̱na̱sa̱ḥ | pa̱te̱ | apa̍ | krā̱ma̱ | pa̱raḥ | ca̱ra̱ |
pa̱raḥ | niḥ-ṛ̍tyai | ā | ca̱kṣva̱ | ba̱hu̱dhā | jīva̍taḥ | mana̍ḥ ||10.164.1||

10.164.2a bha̱draṁ vai vara̍ṁ vṛṇate bha̱draṁ yu̍ñjanti̱ dakṣi̍ṇam |
10.164.2c bha̱draṁ vai̍vasva̱te cakṣu̍rbahu̱trā jīva̍to̱ mana̍ḥ ||

bha̱dram | vai | vara̍m | vṛ̱ṇa̱te̱ | bha̱dram | yu̱ñja̱nti̱ | dakṣi̍ṇam |
bha̱dram | vai̱va̱sva̱te | cakṣu̍ḥ | ba̱hu̱-trā | jīva̍taḥ | mana̍ḥ ||10.164.2||

10.164.3a yadā̱śasā̍ ni̱ḥśasā̍bhi̱śaso̍pāri̱ma jāgra̍to̱ yatsva̱panta̍ḥ |
10.164.3c a̱gnirviśvā̱nyapa̍ duṣkṛ̱tānyaju̍ṣṭānyā̱re a̱smadda̍dhātu ||

yat | ā̱-śasā̍ | ni̱ḥ-śasā̍ | a̱bhi̱-śasā̍ | u̱pa̱-ā̱ri̱ma | jāgra̍taḥ | yat | sva̱panta̍ḥ |
a̱gniḥ | viśvā̍ni | apa̍ | du̱ḥ-kṛ̱tāni̍ | aju̍ṣṭāni | ā̱re | a̱smat | dā̱dhā̱tu̱ ||10.164.3||

10.164.4a yadi̍ndra brahmaṇaspate'bhidro̱haṁ carā̍masi |
10.164.4c prace̍tā na āṅgira̱so dvi̍ṣa̱tāṁ pā̱tvaṁha̍saḥ ||

yat | i̱ndra̱ | bra̱hma̱ṇa̱ḥ | pa̱te̱ | a̱bhi̱-dro̱ham | carā̍masi |
pra-ce̍tāḥ | na̱ḥ | ā̱ṅgi̱ra̱saḥ | dvi̱ṣa̱tām | pā̱tu̱ | aṁha̍saḥ ||10.164.4||

10.164.5a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
10.164.5c jā̱gra̱tsva̱pnaḥ sa̍ṁka̱lpaḥ pā̱po yaṁ dvi̱ṣmastaṁ sa ṛ̍cchatu̱ yo no̱ dveṣṭi̱ tamṛ̍cchatu ||

ajai̍ṣma | a̱dya | asa̍nāma | ca̱ | abhū̍ma | anā̍gasaḥ | va̱yam |
jā̱gra̱t-sva̱pnaḥ | sa̱m-ka̱lpaḥ | pā̱paḥ | yam | dvi̱ṣmaḥ | tam | saḥ | ṛ̱ccha̱tu̱ | yaḥ | na̱ḥ | dveṣṭi̍ | tam | ṛ̱ccha̱tu̱ ||10.164.5||


10.165.1a devā̍ḥ ka̱pota̍ iṣi̱to yadi̱cchandū̱to nirṛ̍tyā i̱damā̍ja̱gāma̍ |
10.165.1c tasmā̍ arcāma kṛ̱ṇavā̍ma̱ niṣkṛ̍ti̱ṁ śaṁ no̍ astu dvi̱pade̱ śaṁ catu̍ṣpade ||

devā̍ḥ | ka̱pota̍ḥ | i̱ṣi̱taḥ | yat | i̱cchan | dū̱taḥ | niḥ-ṛ̍tyāḥ | i̱dam | ā̱-ja̱gāma̍ |
tasmai̍ | a̱rcā̱ma̱ | kṛ̱ṇavā̍ma | niḥ-kṛ̍tim | śam | na̱ḥ | a̱stu̱ | dvi̱-pade̍ | śam | catu̍ḥ-pade ||10.165.1||

10.165.2a śi̱vaḥ ka̱pota̍ iṣi̱to no̍ astvanā̱gā de̍vāḥ śaku̱no gṛ̱heṣu̍ |
10.165.2c a̱gnirhi vipro̍ ju̱ṣatā̍ṁ ha̱virna̱ḥ pari̍ he̱tiḥ pa̱kṣiṇī̍ no vṛṇaktu ||

śi̱vaḥ | ka̱pota̍ḥ | i̱ṣi̱taḥ | na̱ḥ | a̱stu̱ | a̱nā̱gāḥ | de̱vā̱ḥ | śa̱ku̱naḥ | gṛ̱heṣu̍ |
a̱gniḥ | hi | vipra̍ḥ | ju̱ṣatā̍m | ha̱viḥ | na̱ḥ | pari̍ | he̱tiḥ | pa̱kṣiṇī̍ | na̱ḥ | vṛ̱ṇa̱ktu̱ ||10.165.2||

10.165.3a he̱tiḥ pa̱kṣiṇī̱ na da̍bhātya̱smānā̱ṣṭryāṁ pa̱daṁ kṛ̍ṇute agni̱dhāne̍ |
10.165.3c śaṁ no̱ gobhya̍śca̱ puru̍ṣebhyaścāstu̱ mā no̍ hiṁsīdi̱ha de̍vāḥ ka̱pota̍ḥ ||

he̱tiḥ | pa̱kṣiṇī̍ | na | da̱bhā̱ti̱ | a̱smān | ā̱ṣṭryām | pa̱dam | kṛ̱ṇu̱te̱ | a̱gni̱-dhāne̍ |
śam | na̱ḥ | gobhya̍ḥ | ca̱ | puru̍ṣebhyaḥ | ca̱ | a̱stu̱ | mā | na̱ḥ | hi̱ṁsī̱t | i̱ha | de̱vā̱ḥ | ka̱pota̍ḥ ||10.165.3||

10.165.4a yadulū̍ko̱ vada̍ti mo̱ghame̱tadyatka̱pota̍ḥ pa̱dama̱gnau kṛ̱ṇoti̍ |
10.165.4c yasya̍ dū̱taḥ prahi̍ta e̱ṣa e̱tattasmai̍ ya̱māya̱ namo̍ astu mṛ̱tyave̍ ||

yat | ulū̍kaḥ | vada̍ti | mo̱gham | e̱tat | yat | ka̱pota̍ḥ | pa̱dam | a̱gnau | kṛ̱ṇoti̍ |
yasya̍ | dū̱taḥ | pra-hi̍taḥ | e̱ṣaḥ | e̱tat | tasmai̍ | ya̱māya̍ | nama̍ḥ | a̱stu̱ | mṛ̱tyave̍ ||10.165.4||

10.165.5a ṛ̱cā ka̱pota̍ṁ nudata pra̱ṇoda̱miṣa̱ṁ mada̍nta̱ḥ pari̱ gāṁ na̍yadhvam |
10.165.5c sa̱ṁyo̱paya̍nto duri̱tāni̱ viśvā̍ hi̱tvā na̱ ūrja̱ṁ pra pa̍tā̱tpati̍ṣṭhaḥ ||

ṛ̱cā | ka̱pota̍m | nu̱da̱ta̱ | pra̱-noda̍m | iṣa̍m | mada̍ntaḥ | pari̍ | gām | na̱ya̱dhva̱m |
sa̱m-yo̱paya̍ntaḥ | du̱ḥ-i̱tāni̍ | viśvā̍ | hi̱tvā | na̱ḥ | ūrja̍m | pra | pa̱tā̱t | pati̍ṣṭhaḥ ||10.165.5||


10.166.1a ṛ̱ṣa̱bhaṁ mā̍ samā̱nānā̍ṁ sa̱patnā̍nāṁ viṣāsa̱him |
10.166.1c ha̱ntāra̱ṁ śatrū̍ṇāṁ kṛdhi vi̱rāja̱ṁ gopa̍ti̱ṁ gavā̍m ||

ṛ̱ṣa̱bham | mā̱ | sa̱mā̱nānā̍m | sa̱-patnā̍nām | vi̱-sa̱sa̱him |
ha̱ntāra̍m | śatrū̍ṇām | kṛ̱dhi̱ | vi̱-rāja̍m | go-pa̍tim | gavā̍m ||10.166.1||

10.166.2a a̱hama̍smi sapatna̱hendra̍ i̱vāri̍ṣṭo̱ akṣa̍taḥ |
10.166.2c a̱dhaḥ sa̱patnā̍ me pa̱dori̱me sarve̍ a̱bhiṣṭhi̍tāḥ ||

a̱ham | a̱smi̱ | sa̱pa̱tna̱-hā | indra̍ḥ-iva | ari̍ṣṭaḥ | akṣa̍taḥ |
a̱dhaḥ | sa̱-patnā̍ḥ | me̱ | pa̱doḥ | i̱me | sarve̍ | a̱bhi-sthi̍tāḥ ||10.166.2||

10.166.3a atrai̱va vo'pi̍ nahyāmyu̱bhe ārtnī̍ iva̱ jyayā̍ |
10.166.3c vāca̍spate̱ ni ṣe̍dhe̱mānyathā̱ madadha̍ra̱ṁ vadā̍n ||

atra̍ | e̱va | va̱ḥ | api̍ | na̱hyā̱mi̱ | u̱bhe iti̍ | ārtnī̍ i̱vetyārtnī̍-iva | jyayā̍ |
vāca̍ḥ | pa̱te̱ | ni | se̱dha̱ | i̱mān | yathā̍ | mat | adha̍ram | vadā̍n ||10.166.3||

10.166.4a a̱bhi̱bhūra̱hamāga̍maṁ vi̱śvaka̍rmeṇa̱ dhāmnā̍ |
10.166.4c ā va̍ści̱ttamā vo̍ vra̱tamā vo̱'haṁ sami̍tiṁ dade ||

a̱bhi̱-bhūḥ | a̱ham | ā | a̱ga̱ma̱m | vi̱śva-ka̍rmeṇa | dhāmnā̍ |
ā | va̱ḥ | ci̱ttam | ā | va̱ḥ | vra̱tam | ā | va̱ḥ | a̱ham | sam-i̍tim | da̱de̱ ||10.166.4||

10.166.5a yo̱ga̱kṣe̱maṁ va̍ ā̱dāyā̱haṁ bhū̍yāsamutta̱ma ā vo̍ mū̱rdhāna̍makramīm |
10.166.5d a̱dha̱spa̱dānma̱ udva̍data ma̱ṇḍūkā̍ ivoda̱kānma̱ṇḍūkā̍ uda̱kādi̍va ||

yo̱ga̱-kṣe̱mam | va̱ḥ | ā̱-dāya̍ | a̱ham | bhū̱yā̱sa̱m | u̱t-ta̱maḥ | ā | va̱ḥ | mū̱rdhāna̍m | a̱kra̱mī̱m |
a̱dha̱ḥ-pa̱dāt | me̱ | ut | va̱da̱ta̱ | ma̱ṇḍūkā̍ḥ-iva | u̱da̱kāt | ma̱ṇḍūkā̍ḥ | u̱da̱kāt-i̍va ||10.166.5||


10.167.1a tubhye̱dami̍ndra̱ pari̍ ṣicyate̱ madhu̱ tvaṁ su̱tasya̍ ka̱laśa̍sya rājasi |
10.167.1c tvaṁ ra̱yiṁ pu̍ru̱vīrā̍mu naskṛdhi̱ tvaṁ tapa̍ḥ pari̱tapyā̍jaya̱ḥ sva̍ḥ ||

tubhya̍ | i̱dam | i̱ndra̱ | pari̍ | si̱cya̱te̱ | madhu̍ | tvam | su̱tasya̍ | ka̱laśa̍sya | rā̱ja̱si̱ |
tvam | ra̱yim | pu̱ru̱-vīrā̍m | ū̱m̐ iti̍ | na̱ḥ | kṛ̱dhi̱ | tvam | tapa̍ḥ | pa̱ri̱-tapya̍ | a̱ja̱ya̱ḥ | sva1̱̍riti̱ sva̍ḥ ||10.167.1||

10.167.2a sva̱rjita̱ṁ mahi̍ mandā̱namandha̍so̱ havā̍mahe̱ pari̍ śa̱kraṁ su̱tām̐ upa̍ |
10.167.2c i̱maṁ no̍ ya̱jñami̱ha bo̱dhyā ga̍hi̱ spṛdho̱ jaya̍ntaṁ ma̱ghavā̍namīmahe ||

sva̱ḥ-jita̍m | mahi̍ | ma̱ndā̱nam | andha̍saḥ | havā̍mahe | pari̍ | śa̱kram | su̱tān | upa̍ |
i̱mam | na̱ḥ | ya̱jñam | i̱ha | bo̱dhi̱ | ā | ga̱hi̱ | spṛdha̍ḥ | jaya̍ntam | ma̱gha-vā̍nam | ī̱ma̱he̱ ||10.167.2||

10.167.3a soma̍sya̱ rājño̱ varu̍ṇasya̱ dharma̍ṇi̱ bṛha̱spate̱ranu̍matyā u̱ śarma̍ṇi |
10.167.3c tavā̱hama̱dya ma̍ghava̱nnupa̍stutau̱ dhāta̱rvidhā̍taḥ ka̱laśā̍m̐ abhakṣayam ||

soma̍sya | rājña̍ḥ | varu̍ṇasya | dharma̍ṇi | bṛha̱spate̍ḥ | anu̍-matyāḥ | ū̱m̐ iti̍ | śarma̍ṇi |
tava̍ | a̱ham | a̱dya | ma̱gha̱-va̱n | upa̍-stutau | dhāta̍ḥ | vidhā̍ta̱riti̱ vi-dhā̍taḥ | ka̱laśā̍n | a̱bha̱kṣa̱ya̱m ||10.167.3||

10.167.4a prasū̍to bha̱kṣama̍karaṁ ca̱rāvapi̱ stoma̍ṁ ce̱maṁ pra̍tha̱maḥ sū̱rirunmṛ̍je |
10.167.4c su̱te sā̱tena̱ yadyāga̍maṁ vā̱ṁ prati̍ viśvāmitrajamadagnī̱ dame̍ ||

pra-sū̍taḥ | bha̱kṣam | a̱ka̱ra̱m | ca̱rau | api̍ | stoma̍m | ca̱ | i̱mam | pra̱tha̱maḥ | sū̱riḥ | ut | mṛ̱je̱ |
su̱te | sā̱tena̍ | yadi̍ | ā | aga̍mam | vā̱m | prati̍ | vi̱śvā̱mi̱tra̱ja̱ma̱da̱gnī̱ iti̍ | dame̍ ||10.167.4||


10.168.1a vāta̍sya̱ nu ma̍hi̱māna̱ṁ ratha̍sya ru̱janne̍ti sta̱naya̍nnasya̱ ghoṣa̍ḥ |
10.168.1c di̱vi̱spṛgyā̍tyaru̱ṇāni̍ kṛ̱ṇvannu̱to e̍ti pṛthi̱vyā re̱ṇumasya̍n ||

vāta̍sya | nu | ma̱hi̱māna̍m | ratha̍sya | ru̱jan | e̱ti̱ | sta̱naya̍n | a̱sya̱ | ghoṣa̍ḥ |
di̱vi̱-spṛk | yā̱ti̱ | a̱ru̱ṇāni̍ | kṛ̱ṇvan | u̱to iti̍ | e̱ti̱ | pṛ̱thi̱vyā | re̱ṇum | asya̍n ||10.168.1||

10.168.2a saṁ prera̍te̱ anu̱ vāta̍sya vi̱ṣṭhā aina̍ṁ gacchanti̱ sama̍na̱ṁ na yoṣā̍ḥ |
10.168.2c tābhi̍ḥ sa̱yuksa̱ratha̍ṁ de̱va ī̍yate̱'sya viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

sam | pra | ī̱ra̱te̱ | anu̍ | vāta̍sya | vi̱-sthāḥ | ā | e̱na̱m | ga̱ccha̱nti̱ | sama̍nam | na | yoṣā̍ḥ |
tābhi̍ḥ | sa̱-yuk | sa̱-ratha̍m | de̱vaḥ | ī̱ya̱te̱ | a̱sya | viśva̍sya | bhuva̍nasya | rājā̍ ||10.168.2||

10.168.3a a̱ntari̍kṣe pa̱thibhi̱rīya̍māno̱ na ni vi̍śate kata̱macca̱nāha̍ḥ |
10.168.3c a̱pāṁ sakhā̍ prathama̱jā ṛ̱tāvā̱ kva̍ svijjā̱taḥ kuta̱ ā ba̍bhūva ||

a̱ntari̍kṣe | pa̱thi-bhi̍ḥ | īya̍mānaḥ | na | ni | vi̱śa̱te̱ | ka̱ta̱mat | ca̱na | aha̱riti̍ |
a̱pām | sakhā̍ | pra̱tha̱ma̱-jāḥ | ṛ̱ta-vā̍ | kva̍ | svi̱t | jā̱taḥ | kuta̍ḥ | ā | ba̱bhū̱va̱ ||10.168.3||

10.168.4a ā̱tmā de̱vānā̱ṁ bhuva̍nasya̱ garbho̍ yathāva̱śaṁ ca̍rati de̱va e̱ṣaḥ |
10.168.4c ghoṣā̱ ida̍sya śṛṇvire̱ na rū̱paṁ tasmai̱ vātā̍ya ha̱viṣā̍ vidhema ||

ā̱tmā | de̱vānā̍m | bhuva̍nasya | garbha̍ḥ | ya̱thā̱-va̱śam | ca̱ra̱ti̱ | de̱vaḥ | e̱ṣaḥ |
ghoṣā̍ḥ | it | a̱sya̱ | śṛ̱ṇvi̱re̱ | na | rū̱pam | tasmai̍ | vātā̍ya | ha̱viṣā̍ | vi̱dhe̱ma̱ ||10.168.4||


10.169.1a ma̱yo̱bhūrvāto̍ a̱bhi vā̍tū̱srā ūrja̍svatī̱roṣa̍dhī̱rā ri̍śantām |
10.169.1c pīva̍svatīrjī̱vadha̍nyāḥ pibantvava̱sāya̍ pa̱dvate̍ rudra mṛḻa ||

ma̱ya̱ḥ-bhūḥ | vāta̍ḥ | a̱bhi | vā̱tu̱ | u̱srāḥ | ūrja̍svatīḥ | oṣa̍dhīḥ | ā | ri̱śa̱ntā̱m |
pīva̍svatīḥ | jī̱va-dha̍nyāḥ | pi̱ba̱ntu̱ | a̱va̱sāya̍ | pa̱t-vate̍ | ru̱dra̱ | mṛ̱ḻa̱ ||10.169.1||

10.169.2a yāḥ sarū̍pā̱ virū̍pā̱ eka̍rūpā̱ yāsā̍ma̱gniriṣṭyā̱ nāmā̍ni̱ veda̍ |
10.169.2c yā aṅgi̍rasa̱stapa̍se̱ha ca̱krustābhya̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

yāḥ | sa-rū̍pāḥ | vi-rū̍pāḥ | eka̍-rūpāḥ | yāsā̍m | a̱gniḥ | iṣṭyā̍ | nāmā̍ni | veda̍ |
yāḥ | aṅgi̍rasaḥ | tapa̍sā | i̱ha | ca̱kruḥ | tābhya̍ḥ | pa̱rja̱nya̱ | mahi̍ | śarma̍ | ya̱ccha̱ ||10.169.2||

10.169.3a yā de̱veṣu̍ ta̱nva1̱̍maira̍yanta̱ yāsā̱ṁ somo̱ viśvā̍ rū̱pāṇi̱ veda̍ |
10.169.3c tā a̱smabhya̱ṁ paya̍sā̱ pinva̍mānāḥ pra̱jāva̍tīrindra go̱ṣṭhe ri̍rīhi ||

yāḥ | de̱veṣu̍ | ta̱nva̍m | aira̍yanta | yāsā̍m | soma̍ḥ | viśvā̍ | rū̱pāṇi̍ | veda̍ |
tāḥ | a̱smabhya̍m | paya̍sā | pinva̍mānāḥ | pra̱jā-va̍tīḥ | i̱ndra̱ | go̱-sthe | ri̱rī̱hi̱ ||10.169.3||

10.169.4a pra̱jāpa̍ti̱rmahya̍me̱tā rarā̍ṇo̱ viśvai̍rde̱vaiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.169.4c śi̱vāḥ sa̱tīrupa̍ no go̱ṣṭhamāka̱stāsā̍ṁ va̱yaṁ pra̱jayā̱ saṁ sa̍dema ||

pra̱jā-pa̍tiḥ | mahya̍m | e̱tāḥ | rarā̍ṇaḥ | viśvai̍ḥ | de̱vaiḥ | pi̱tṛ-bhi̍ḥ | sa̱m-vi̱dā̱naḥ |
śi̱vāḥ | sa̱tīḥ | upa̍ | na̱ḥ | go̱-stham | ā | a̱ka̱ritya̍kaḥ | tāsā̍m | va̱yam | pra̱-jayā̍ | sam | sa̱de̱ma̱ ||10.169.4||


10.170.1a vi̱bhrāḍbṛ̱hatpi̍batu so̱myaṁ madhvāyu̱rdadha̍dya̱jñapa̍tā̱vavi̍hrutam |
10.170.1c vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̍ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̍jati ||

vi̱-bhrāṭ | bṛ̱hat | pi̱ba̱tu̱ | so̱myam | madhu̍ | āyu̍ḥ | dadha̍t | ya̱jña-pa̍tau | avi̍-hutam |
vāta̍-jūtaḥ | yaḥ | a̱bhi̱-rakṣa̍ti | tmanā̍ | pra̱-jāḥ | pu̱po̱ṣa̱ | pu̱ru̱dhā | vi | rā̱ja̱ti̱ ||10.170.1||

10.170.2a vi̱bhrāḍbṛ̱hatsubhṛ̍taṁ vāja̱sāta̍ma̱ṁ dharma̍ndi̱vo dha̱ruṇe̍ sa̱tyamarpi̍tam |
10.170.2c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱haṁta̍ma̱ṁ jyoti̍rjajñe asura̱hā sa̍patna̱hā ||

vi̱-bhrāṭ | bṛ̱hat | su-bhṛ̍tam | vā̱ja̱-sāta̍mam | dharma̍m | di̱vaḥ | dha̱ruṇe̍ | sa̱tyam | arpi̍tam |
a̱mi̱tra̱-hā | vṛ̱tra̱-hā | da̱syu̱ham-ta̍mam | jyoti̍ḥ | ja̱jñe̱ | a̱su̱ra̱-hā | sa̱pa̱tna̱-hā ||10.170.2||

10.170.3a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̍rutta̱maṁ vi̍śva̱jiddha̍na̱jidu̍cyate bṛ̱hat |
10.170.3c vi̱śva̱bhrāḍbhrā̱jo mahi̱ sūryo̍ dṛ̱śa u̱ru pa̍prathe̱ saha̱ ojo̱ acyu̍tam ||

i̱dam | śreṣṭha̍m | jyoti̍ṣām | jyoti̍ḥ | u̱t-ta̱mam | vi̱śva̱-jit | dha̱na̱-jit | u̱cya̱te̱ | bṛ̱hat |
vi̱śva̱-bhrāṭ | bhrā̱jaḥ | mahi̍ | sūrya̍ḥ | dṛ̱śe | u̱ru | pa̱pra̱the̱ | saha̍ḥ | oja̍ḥ | acyu̍tam ||10.170.3||

10.170.4a vi̱bhrāja̱ñjyoti̍ṣā̱ sva1̱̍raga̍ccho roca̱naṁ di̱vaḥ |
10.170.4c yene̱mā viśvā̱ bhuva̍nā̱nyābhṛ̍tā vi̱śvaka̍rmaṇā vi̱śvade̍vyāvatā ||

vi̱-bhrāja̍n | jyoti̍ṣā | sva̍ḥ | aga̍cchaḥ | ro̱ca̱nam | di̱vaḥ |
yena̍ | i̱mā | viśvā̍ | bhuva̍nāni | ā-bhṛ̍tā | vi̱śva-ka̍rmaṇā | vi̱śvade̍vya-vatā ||10.170.4||


10.171.1a tvaṁ tyami̱ṭato̱ ratha̱mindra̱ prāva̍ḥ su̱tāva̍taḥ |
10.171.1c aśṛ̍ṇoḥ so̱mino̱ hava̍m ||

tvam | tyam | i̱ṭata̍ḥ | ratha̍m | indra̍ | pra | ā̱va̱ḥ | su̱ta-va̍taḥ |
aśṛ̍ṇoḥ | so̱mina̍ḥ | hava̍m ||10.171.1||

10.171.2a tvaṁ ma̱khasya̱ dodha̍ta̱ḥ śiro'va̍ tva̱co bha̍raḥ |
10.171.2c aga̍cchaḥ so̱mino̍ gṛ̱ham ||

tvam | ma̱khasya̍ | dodha̍taḥ | śira̍ḥ | ava̍ | tva̱caḥ | bha̱ra̱ḥ |
aga̍cchaḥ | so̱mina̍ḥ | gṛ̱ham ||10.171.2||

10.171.3a tvaṁ tyami̍ndra̱ martya̍māstrabu̱dhnāya̍ ve̱nyam |
10.171.3c muhu̍ḥ śrathnā mana̱syave̍ ||

tvam | tyam | i̱ndra̱ | martya̍m | ā̱stra̱-bu̱dhnāya̍ | ve̱nyam |
muhu̍ḥ | śra̱thnā̱ḥ | ma̱na̱syave̍ ||10.171.3||

10.171.4a tvaṁ tyami̍ndra̱ sūrya̍ṁ pa̱ścā santa̍ṁ pu̱raskṛ̍dhi |
10.171.4c de̱vānā̍ṁ citti̱ro vaśa̍m ||

tvam | tyam | i̱ndra̱ | sūrya̍m | pa̱ścā | santa̍m | pu̱raḥ | kṛ̱dhi̱ |
de̱vānā̍m | ci̱t | ti̱raḥ | vaśa̍m ||10.171.4||


10.172.1a ā yā̍hi̱ vana̍sā sa̱ha gāva̍ḥ sacanta varta̱niṁ yadūdha̍bhiḥ ||

ā | yā̱hi̱ | vana̍sā | sa̱ha | gāva̍ḥ | sa̱ca̱nta̱ | va̱rta̱nim | yat | ūdha̍-bhiḥ ||10.172.1||

10.172.2a ā yā̍hi̱ vasvyā̍ dhi̱yā maṁhi̍ṣṭho jāra̱yanma̍khaḥ su̱dānu̍bhiḥ ||

ā | yā̱hi̱ | vasvyā̍ | dhi̱yā | maṁhi̍ṣṭhaḥ | jā̱ra̱yat-ma̍khaḥ | su̱dānu̍-bhiḥ ||10.172.2||

10.172.3a pi̱tu̱bhṛto̱ na tantu̱mitsu̱dāna̍va̱ḥ prati̍ dadhmo̱ yajā̍masi ||

pi̱tu̱-bhṛta̍ḥ | na | tantu̍m | it | su̱-dāna̍vaḥ | prati̍ | da̱dhma̱ḥ | yajā̍masi ||10.172.3||

10.172.4a u̱ṣā apa̱ svasu̱stama̱ḥ saṁ va̍rtayati varta̱niṁ su̍jā̱tatā̍ ||

u̱ṣāḥ | apa̍ | svasu̍ḥ | tama̍ḥ | sam | va̱rta̱ya̱ti̱ | va̱rta̱nim | su̱-jā̱tatā̍ ||10.172.4||


10.173.1a ā tvā̍hārṣama̱ntare̍dhi dhru̱vasti̱ṣṭhāvi̍cācaliḥ |
10.173.1c viśa̍stvā̱ sarvā̍ vāñchantu̱ mā tvadrā̱ṣṭramadhi̍ bhraśat ||

ā | tvā̱ | a̱hā̱rṣa̱m | a̱ntaḥ | e̱dhi̱ | dhru̱vaḥ | ti̱ṣṭha̱ | avi̍-cācaliḥ |
viśa̍ḥ | tvā̱ | sarvā̍ḥ | vā̱ñcha̱ntu̱ | mā | tvat | rā̱ṣṭram | adhi̍ | bhra̱śa̱t ||10.173.1||

10.173.2a i̱haivaidhi̱ māpa̍ cyoṣṭhā̱ḥ parva̍ta i̱vāvi̍cācaliḥ |
10.173.2c indra̍ ive̱ha dhru̱vasti̍ṣṭhe̱ha rā̱ṣṭramu̍ dhāraya ||

i̱ha | e̱va | e̱dhi̱ | mā | apa̍ | cyo̱ṣṭhā̱ḥ | parva̍taḥ-iva | avi̍-cācaliḥ |
indra̍-iva | i̱ha | dhru̱vaḥ | ti̱ṣṭha̱ | i̱ha | rā̱ṣṭram | ū̱m̐ iti̍ | dhā̱ra̱ya̱ ||10.173.2||

10.173.3a i̱mamindro̍ adīdharaddhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̍ |
10.173.3c tasmai̱ somo̱ adhi̍ brava̱ttasmā̍ u̱ brahma̍ṇa̱spati̍ḥ ||

i̱mam | indra̍ḥ | a̱dī̱dha̱ra̱t | dhru̱vam | dhru̱veṇa̍ | ha̱viṣā̍ |
tasmai̍ | soma̍ḥ | adhi̍ | bra̱va̱t | tasmai̍ | ū̱m̐ iti̍ | brahma̍ṇaḥ | pati̍ḥ ||10.173.3||

10.173.4a dhru̱vā dyaurdhru̱vā pṛ̍thi̱vī dhru̱vāsa̱ḥ parva̍tā i̱me |
10.173.4c dhru̱vaṁ viśva̍mi̱daṁ jaga̍ddhru̱vo rājā̍ vi̱śāma̱yam ||

dhru̱vā | dyauḥ | dhru̱vā | pṛ̱thi̱vī | dhru̱vāsa̍ḥ | parva̍tāḥ | i̱me |
dhru̱vam | viśva̍m | i̱dam | jaga̍t | dhru̱vaḥ | rājā̍ | vi̱śām | a̱yam ||10.173.4||

10.173.5a dhru̱vaṁ te̱ rājā̱ varu̍ṇo dhru̱vaṁ de̱vo bṛha̱spati̍ḥ |
10.173.5c dhru̱vaṁ ta̱ indra̍ścā̱gniśca̍ rā̱ṣṭraṁ dhā̍rayatāṁ dhru̱vam ||

dhru̱vam | te̱ | rājā̍ | varu̍ṇaḥ | dhru̱vam | de̱vaḥ | bṛha̱spati̍ḥ |
dhru̱vam | te̱ | indra̍ḥ | ca̱ | a̱gniḥ | ca̱ | rā̱ṣṭram | dhā̱ra̱ya̱tā̱m | dhru̱vam ||10.173.5||

10.173.6a dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̱bhi soma̍ṁ mṛśāmasi |
10.173.6c atho̍ ta̱ indra̱ḥ keva̍lī̱rviśo̍ bali̱hṛta̍skarat ||

dhru̱vam | dhru̱veṇa̍ | ha̱viṣā̍ | a̱bhi | soma̍m | mṛ̱śā̱ma̱si̱ |
atho̱ iti̍ | te̱ | indra̍ḥ | keva̍līḥ | viśa̍ḥ | ba̱li̱-hṛta̍ḥ | ka̱ra̱t ||10.173.6||


10.174.1a a̱bhī̱va̱rtena̍ ha̱viṣā̱ yenendro̍ abhivāvṛ̱te |
10.174.1c tenā̱smānbra̍hmaṇaspate̱'bhi rā̱ṣṭrāya̍ vartaya ||

a̱bhi̱-va̱rtena̍ | ha̱viṣā̍ | yena̍ | indra̍ḥ | a̱bhi̱-va̱vṛ̱te |
tena̍ | a̱smān | bra̱hma̱ṇa̱ḥ | pa̱te̱ | a̱bhi | rā̱ṣṭrāya̍ | va̱rta̱ya̱ ||10.174.1||

10.174.2a a̱bhi̱vṛtya̍ sa̱patnā̍na̱bhi yā no̱ arā̍tayaḥ |
10.174.2c a̱bhi pṛ̍ta̱nyanta̍ṁ tiṣṭhā̱bhi yo na̍ ira̱syati̍ ||

a̱bhi̱-vṛtya̍ | sa̱-patnā̍n | a̱bhi | yāḥ | na̱ḥ | arā̍tayaḥ |
a̱bhi | pṛ̱ta̱nyanta̍m | ti̱ṣṭha̱ | a̱bhi | yaḥ | na̱ḥ | i̱ra̱syati̍ ||10.174.2||

10.174.3a a̱bhi tvā̍ de̱vaḥ sa̍vi̱tābhi somo̍ avīvṛtat |
10.174.3c a̱bhi tvā̱ viśvā̍ bhū̱tānya̍bhīva̱rto yathāsa̍si ||

a̱bhi | tvā̱ | de̱vaḥ | sa̱vi̱tā | a̱bhi | soma̍ḥ | a̱vī̱vṛ̱ta̱t |
a̱bhi | tvā̱ | viśvā̍ | bhū̱tāni̍ | a̱bhi̱-va̱rtaḥ | yathā̍ | asa̍si ||10.174.3||

10.174.4a yenendro̍ ha̱viṣā̍ kṛ̱tvyabha̍vaddyu̱mnyu̍tta̱maḥ |
10.174.4c i̱daṁ tada̍kri devā asapa̱tnaḥ kilā̍bhuvam ||

yena̍ | indra̍ḥ | ha̱viṣā̍ | kṛ̱tvī | abha̍vat | dyu̱mnī | u̱t-ta̱maḥ |
i̱dam | tat | a̱kri̱ | de̱vā̱ḥ | a̱sa̱pa̱tnaḥ | kila̍ | a̱bhu̱va̱m ||10.174.4||

10.174.5a a̱sa̱pa̱tnaḥ sa̍patna̱hābhirā̍ṣṭro viṣāsa̱hiḥ |
10.174.5c yathā̱hame̍ṣāṁ bhū̱tānā̍ṁ vi̱rājā̍ni̱ jana̍sya ca ||

a̱sa̱pa̱tnaḥ | sa̱pa̱tna̱-hā | a̱bhi-rā̍ṣṭraḥ | vi̱-sa̱sa̱hiḥ |
yathā̍ | a̱ham | e̱ṣām | bhū̱tānā̍m | vi̱-rājā̍ni | jana̍sya | ca̱ ||10.174.5||


10.175.1a pra vo̍ grāvāṇaḥ savi̱tā de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.1c dhū̱rṣu yu̍jyadhvaṁ sunu̱ta ||

pra | va̱ḥ | grā̱vā̱ṇa̱ḥ | sa̱vi̱tā | de̱vaḥ | su̱va̱tu̱ | dharma̍ṇā |
dhū̱ḥ-su | yu̱jya̱dhva̱m | su̱nu̱ta ||10.175.1||

10.175.2a grāvā̍ṇo̱ apa̍ du̱cchunā̱mapa̍ sedhata durma̱tim |
10.175.2c u̱srāḥ ka̍rtana bheṣa̱jam ||

grāvā̍ṇaḥ | apa̍ | du̱cchunā̍m | apa̍ | se̱dha̱ta̱ | du̱ḥ-ma̱tim |
u̱srāḥ | ka̱rta̱na̱ | bhe̱ṣa̱jam ||10.175.2||

10.175.3a grāvā̍ṇa̱ upa̍re̱ṣvā ma̍hī̱yante̍ sa̱joṣa̍saḥ |
10.175.3c vṛṣṇe̱ dadha̍to̱ vṛṣṇya̍m ||

grāvā̍ṇaḥ | upa̍reṣu | ā | ma̱hī̱yante̍ | sa̱-joṣa̍saḥ |
vṛ̱ṣṇe̱ | dadha̍taḥ | vṛṣṇya̍m ||10.175.3||

10.175.4a grāvā̍ṇaḥ savi̱tā nu vo̍ de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.4c yaja̍mānāya sunva̱te ||

grāvā̍ṇaḥ | sa̱vi̱tā | nu | va̱ḥ | de̱vaḥ | su̱va̱tu̱ | dharma̍ṇā |
yaja̍mānāya | su̱nva̱te ||10.175.4||


10.176.1a pra sū̱nava̍ ṛbhū̱ṇāṁ bṛ̱hanna̍vanta vṛ̱janā̍ |
10.176.1c kṣāmā̱ ye vi̱śvadhā̍ya̱so'śna̍ndhe̱nuṁ na mā̱tara̍m ||

pra | sū̱nava̍ḥ | ṛ̱bhū̱ṇām | bṛ̱hat | na̱va̱nta̱ | vṛ̱janā̍ |
kṣāma̍ | ye | vi̱śva-dhā̍yasaḥ | aśna̍n | dhe̱num | na | mā̱tara̍m ||10.176.1||

10.176.2a pra de̱vaṁ de̱vyā dhi̱yā bhara̍tā jā̱tave̍dasam |
10.176.2c ha̱vyā no̍ vakṣadānu̱ṣak ||

pra | de̱vam | de̱vyā | dhi̱yā | bhara̍ta | jā̱ta-ve̍dasam |
ha̱vyā | na̱ḥ | va̱kṣa̱t | ā̱nu̱ṣak ||10.176.2||

10.176.3a a̱yamu̱ ṣya pra de̍va̱yurhotā̍ ya̱jñāya̍ nīyate |
10.176.3c ratho̱ na yora̱bhīvṛ̍to̱ ghṛṇī̍vāñcetati̱ tmanā̍ ||

a̱yam | ū̱m̐ iti̍ | syaḥ | pra | de̱va̱-yuḥ | hotā̍ | ya̱jñāya̍ | nī̱ya̱te̱ |
ratha̍ḥ | na | yoḥ | a̱bhi-vṛ̍taḥ | ghṛṇi̍-vān | ce̱ta̱ti̱ | tmanā̍ ||10.176.3||

10.176.4a a̱yama̱gniru̍ruṣyatya̱mṛtā̍diva̱ janma̍naḥ |
10.176.4c saha̍saści̱tsahī̍yānde̱vo jī̱vāta̍ve kṛ̱taḥ ||

a̱yam | a̱gniḥ | u̱ru̱ṣya̱ti̱ | a̱mṛtā̍t-iva | janma̍naḥ |
saha̍saḥ | ci̱t | sahī̍yān | de̱vaḥ | jī̱vāta̍ve | kṛ̱taḥ ||10.176.4||


10.177.1a pa̱ta̱ṁgama̱ktamasu̍rasya mā̱yayā̍ hṛ̱dā pa̍śyanti̱ mana̍sā vipa̱ścita̍ḥ |
10.177.1c sa̱mu̱dre a̱ntaḥ ka̱vayo̱ vi ca̍kṣate̱ marī̍cīnāṁ pa̱dami̍cchanti ve̱dhasa̍ḥ ||

pa̱ta̱ṅgam | a̱ktam | asu̍rasya | mā̱yayā̍ | hṛ̱dā | pa̱śya̱nti̱ | mana̍sā | vi̱pa̱ḥ-cita̍ḥ |
sa̱mu̱dre | a̱ntariti̍ | ka̱vaya̍ḥ | vi | ca̱kṣa̱te̱ | marī̍cīnām | pa̱dam | i̱ccha̱nti̱ | ve̱dhasa̍ḥ ||10.177.1||

10.177.2a pa̱ta̱ṁgo vāca̱ṁ mana̍sā bibharti̱ tāṁ ga̍ndha̱rvo̍'vada̱dgarbhe̍ a̱ntaḥ |
10.177.2c tāṁ dyota̍mānāṁ sva̱rya̍ṁ manī̱ṣāmṛ̱tasya̍ pa̱de ka̱vayo̱ ni pā̍nti ||

pa̱ta̱ṅgaḥ | vāca̍m | mana̍sā | bi̱bha̱rti̱ | tām | ga̱ndha̱rvaḥ | a̱va̱da̱t | garbhe̍ | a̱ntariti̍ |
tām | dyota̍mānām | sva̱rya̍m | ma̱nī̱ṣām | ṛ̱tasya̍ | pa̱de | ka̱vaya̍ḥ | ni | pā̱nti̱ ||10.177.2||

10.177.3a apa̍śyaṁ go̱pāmani̍padyamāna̱mā ca̱ parā̍ ca pa̱thibhi̱ścara̍ntam |
10.177.3c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱rvasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣva̱ntaḥ ||

apa̍śyam | go̱pām | ani̍-padyamānam | ā | ca̱ | parā̍ | ca̱ | pa̱thi-bhi̍ḥ | cara̍ntam |
saḥ | sa̱dhrīcī̍ḥ | saḥ | viṣū̍cīḥ | vasā̍naḥ | ā | va̱rī̱va̱rti̱ | bhuva̍neṣu | a̱ntariti̍ ||10.177.3||


10.178.1a tyamū̱ ṣu vā̱jina̍ṁ de̱vajū̍taṁ sa̱hāvā̍naṁ taru̱tāra̱ṁ rathā̍nām |
10.178.1c ari̍ṣṭanemiṁ pṛta̱nāja̍mā̱śuṁ sva̱staye̱ tārkṣya̍mi̱hā hu̍vema ||

tyam | ū̱m̐ iti̍ | su | vā̱jina̍m | de̱va-jū̍tam | sa̱ha-vā̍nam | ta̱ru̱-tāra̍m | rathā̍nām |
ari̍ṣṭa-nemim | pṛ̱ta̱nāja̍m | ā̱śum | sva̱staye̍ | tārkṣya̍m | i̱ha | hu̱ve̱ma̱ ||10.178.1||

10.178.2a indra̍syeva rā̱timā̱johu̍vānāḥ sva̱staye̱ nāva̍mi̱vā ru̍hema |
10.178.2c urvī̱ na pṛthvī̱ bahu̍le̱ gabhī̍re̱ mā vā̱metau̱ mā pare̍tau riṣāma ||

indra̍sya-iva | rā̱tim | ā̱-johu̍vānāḥ | sva̱staye̍ | nāva̍m-iva | ā | ru̱he̱ma̱ |
urvī̱ iti̍ | na | pṛthvī̱ iti̍ | bahu̍le̱ iti̍ | gabhī̍re̱ iti̍ | mā | vā̱m | ā-i̍tau | mā | parā̍-itau | ri̱ṣā̱ma̱ ||10.178.2||

10.178.3a sa̱dyaści̱dyaḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pasta̱tāna̍ |
10.178.3c sa̱ha̱sra̱sāḥ śa̍ta̱sā a̍sya̱ raṁhi̱rna smā̍ varante yuva̱tiṁ na śaryā̍m ||

sa̱dyaḥ | ci̱t | yaḥ | śava̍sā | pañca̍ | kṛ̱ṣṭīḥ | sūrya̍ḥ-iva | jyoti̍ṣā | a̱paḥ | ta̱tāna̍ |
sa̱ha̱sra̱-sāḥ | śa̱ta̱-sāḥ | a̱sya̱ | raṁhi̍ḥ | na | sma̱ | va̱ra̱nte̱ | yu̱va̱tim | na | śaryā̍m ||10.178.3||


10.179.1a utti̍ṣṭha̱tāva̍ paśya̱tendra̍sya bhā̱gamṛ̱tviya̍m |
10.179.1c yadi̍ śrā̱to ju̱hota̍na̱ yadyaśrā̍to mama̱ttana̍ ||

ut | ti̱ṣṭha̱ta̱ | ava̍ | pa̱śya̱ta̱ | indra̍sya | bhā̱gam | ṛ̱tviya̍m |
yadi̍ | śrā̱taḥ | ju̱hota̍na | yadi̍ | aśrā̍taḥ | ma̱ma̱ttana̍ ||10.179.1||

10.179.2a śrā̱taṁ ha̱viro ṣvi̍ndra̱ pra yā̍hi ja̱gāma̱ sūro̱ adhva̍no̱ vima̍dhyam |
10.179.2c pari̍ tvāsate ni̱dhibhi̱ḥ sakhā̍yaḥ kula̱pā na vrā̱japa̍ti̱ṁ cara̍ntam ||

śrā̱tam | ha̱viḥ | o iti̍ | su | i̱ndra̱ | pra | yā̱hi̱ | ja̱gāma̍ | sūra̍ḥ | adhva̍naḥ | vi-ma̍dhyam |
pari̍ | tvā̱ | ā̱sa̱te̱ | ni̱dhi-bhi̍ḥ | sakhā̍yaḥ | ku̱la̱-pāḥ | na | vrā̱ja-pa̍tim | cara̍ntam ||10.179.2||

10.179.3a śrā̱taṁ ma̍nya̱ ūdha̍ni śrā̱tama̱gnau suśrā̍taṁ manye̱ tadṛ̱taṁ navī̍yaḥ |
10.179.3c mādhya̍ṁdinasya̱ sava̍nasya da̱dhnaḥ pibe̍ndra vajrinpurukṛjjuṣā̱ṇaḥ ||

śrā̱tam | ma̱nye̱ | ūdha̍ni | śrā̱tam | a̱gnau | su-śrā̍tam | ma̱nye̱ | tat | ṛ̱tam | navī̍yaḥ |
mādhya̍ṁdinasya | sava̍nasya | da̱dhnaḥ | piba̍ | i̱ndra̱ | va̱jri̱n | pu̱ru̱-kṛ̱t | ju̱ṣā̱ṇaḥ ||10.179.3||


10.180.1a pra sa̍sāhiṣe puruhūta̱ śatrū̱ñjyeṣṭha̍ste̱ śuṣma̍ i̱ha rā̱tira̍stu |
10.180.1c indrā bha̍ra̱ dakṣi̍ṇenā̱ vasū̍ni̱ pati̱ḥ sindhū̍nāmasi re̱vatī̍nām ||

pra | sa̱sa̱hi̱ṣe̱ | pu̱ru̱-hū̱ta̱ | śatrū̍n | jyeṣṭha̍ḥ | te̱ | śuṣma̍ḥ | i̱ha | rā̱tiḥ | a̱stu̱ |
indra̍ | ā | bha̱ra̱ | dakṣi̍ṇena | vasū̍ni | pati̍ḥ | sindhū̍nām | a̱si̱ | re̱vatī̍nām ||10.180.1||

10.180.2a mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ pa̍rā̱vata̱ ā ja̍ganthā̱ para̍syāḥ |
10.180.2c sṛ̱kaṁ sa̱ṁśāya̍ pa̱vimi̍ndra ti̱gmaṁ vi śatrū̍ntāḻhi̱ vi mṛdho̍ nudasva ||

mṛ̱gaḥ | na | bhī̱maḥ | ku̱ca̱raḥ | gi̱ri̱-sthāḥ | pa̱rā̱-vata̍ḥ | ā | ja̱ga̱ntha̱ | para̍syāḥ |
sṛ̱kam | sa̱m-śāya̍ | pa̱vim | i̱ndra̱ | ti̱gmam | vi | śatrū̍n | tā̱ḻhi̱ | vi | mṛdha̍ḥ | nu̱da̱sva̱ ||10.180.2||

10.180.3a indra̍ kṣa̱trama̱bhi vā̱mamojo'jā̍yathā vṛṣabha carṣaṇī̱nām |
10.180.3c apā̍nudo̱ jana̍mamitra̱yanta̍mu̱ruṁ de̱vebhyo̍ akṛṇoru lo̱kam ||

indra̍ | kṣa̱tram | a̱bhi | vā̱mam | oja̍ḥ | ajā̍yathāḥ | vṛ̱ṣa̱bha̱ | ca̱rṣa̱ṇī̱nām |
apa̍ | a̱nu̱da̱ḥ | jana̍m | a̱mi̱tra̱-yanta̍m | u̱rum | de̱vebhya̍ḥ | a̱kṛ̱ṇo̱ḥ | ū̱m̐ iti̍ | lo̱kam ||10.180.3||


10.181.1a pratha̍śca̱ yasya̍ sa̱pratha̍śca̱ nāmānu̍ṣṭubhasya ha̱viṣo̍ ha̱viryat |
10.181.1c dhā̱turdyutā̍nātsavi̱tuśca̱ viṣṇo̍ rathaṁta̱ramā ja̍bhārā̱ vasi̍ṣṭhaḥ ||

pratha̍ḥ | ca̱ | yasya̍ | sa̱-pratha̍ḥ | ca̱ | nāma̍ | ānu̍-stubhasya | ha̱viṣa̍ḥ | ha̱viḥ | yat |
dhā̱tuḥ | dyutā̍nāt | sa̱vi̱tuḥ | ca̱ | viṣṇo̍ḥ | ra̱tha̱m-ta̱ram | ā | ja̱bhā̱ra̱ | vasi̍ṣṭhaḥ ||10.181.1||

10.181.2a avi̍nda̱nte ati̍hita̱ṁ yadāsī̍dya̱jñasya̱ dhāma̍ para̱maṁ guhā̱ yat |
10.181.2c dhā̱turdyutā̍nātsavi̱tuśca̱ viṣṇo̍rbha̱radvā̍jo bṛ̱hadā ca̍kre a̱gneḥ ||

avi̍ndan | te | ati̍-hitam | yat | āsī̍t | ya̱jñasya̍ | dhāma̍ | pa̱ra̱mam | guhā̍ | yat |
dhā̱tuḥ | dyutā̍nāt | sa̱vi̱tuḥ | ca̱ | viṣṇo̍ḥ | bha̱rat-vā̍jaḥ | bṛ̱hat | ā | ca̱kre̱ | a̱gneḥ ||10.181.2||

10.181.3a te̍'vinda̱nmana̍sā̱ dīdhyā̍nā̱ yaju̍ḥ ṣka̱nnaṁ pra̍tha̱maṁ de̍va̱yāna̍m |
10.181.3c dhā̱turdyutā̍nātsavi̱tuśca̱ viṣṇo̱rā sūryā̍dabharangha̱rmame̱te ||

te | a̱vi̱nda̱n | mana̍sā | dīdhyā̍nāḥ | yaju̍ḥ | ska̱nnam | pra̱tha̱mam | de̱va̱-yāna̍m |
dhā̱tuḥ | dyutā̍nāt | sa̱vi̱tuḥ | ca̱ | viṣṇo̍ḥ | ā | sūryā̍t | a̱bha̱ra̱n | gha̱rmam | e̱te ||10.181.3||


10.182.1a bṛha̱spati̍rnayatu du̱rgahā̍ ti̱raḥ puna̍rneṣada̱ghaśa̍ṁsāya̱ manma̍ |
10.182.1c kṣi̱padaśa̍sti̱mapa̍ durma̱tiṁ ha̱nnathā̍ kara̱dyaja̍mānāya̱ śaṁ yoḥ ||

bṛha̱spati̍ḥ | na̱ya̱tu̱ | du̱ḥ-gahā̍ | ti̱raḥ | puna̍ḥ | ne̱ṣa̱t | a̱gha-śa̍ṁsāya | manma̍ |
kṣi̱pat | aśa̍stim | apa̍ | du̱ḥ-ma̱tim | ha̱n | atha̍ | ka̱ra̱t | yaja̍mānāya | śam | yoḥ ||10.182.1||

10.182.2a narā̱śaṁso̍ no'vatu prayā̱je śaṁ no̍ astvanuyā̱jo have̍ṣu |
10.182.2c kṣi̱padaśa̍sti̱mapa̍ durma̱tiṁ ha̱nnathā̍ kara̱dyaja̍mānāya̱ śaṁ yoḥ ||

narā̱śaṁsa̍ḥ | na̱ḥ | a̱va̱tu̱ | pra̱-yā̱je | śam | na̱ḥ | a̱stu̱ | a̱nu̱-yā̱jaḥ | have̍ṣu |
kṣi̱pat | aśa̍stim | apa̍ | du̱ḥ-ma̱tim | ha̱n | atha̍ | ka̱ra̱t | yaja̍mānāya | śam | yoḥ ||10.182.2||

10.182.3a tapu̍rmūrdhā tapatu ra̱kṣaso̱ ye bra̍hma̱dviṣa̱ḥ śara̍ve̱ hanta̱vā u̍ |
10.182.3c kṣi̱padaśa̍sti̱mapa̍ durma̱tiṁ ha̱nnathā̍ kara̱dyaja̍mānāya̱ śaṁ yoḥ ||

tapu̍ḥ-mūrdhā | ta̱pa̱tu̱ | ra̱kṣasa̍ḥ | ye | bra̱hma̱-dviṣa̍ḥ | śara̍ve | hanta̱vai | ū̱m̐ iti̍ |
kṣi̱pat | aśa̍stim | apa̍ | du̱ḥ-ma̱tim | ha̱n | atha̍ | ka̱ra̱t | yaja̍mānāya | śam | yoḥ ||10.182.3||


10.183.1a apa̍śyaṁ tvā̱ mana̍sā̱ ceki̍tāna̱ṁ tapa̍so jā̱taṁ tapa̍so̱ vibhū̍tam |
10.183.1c i̱ha pra̱jāmi̱ha ra̱yiṁ rarā̍ṇa̱ḥ pra jā̍yasva pra̱jayā̍ putrakāma ||

apa̍śyam | tvā̱ | mana̍sā | ceki̍tānam | tapa̍saḥ | jā̱tam | tapa̍saḥ | vi-bhū̍tam |
i̱ha | pra̱-jām | i̱ha | ra̱yim | rarā̍ṇaḥ | pra | jā̱ya̱sva̱ | pra̱-jayā̍ | pu̱tra̱-kā̱ma̱ ||10.183.1||

10.183.2a apa̍śyaṁ tvā̱ mana̍sā̱ dīdhyā̍nā̱ṁ svāyā̍ṁ ta̱nū ṛtvye̱ nādha̍mānām |
10.183.2c upa̱ māmu̱ccā yu̍va̱tirba̍bhūyā̱ḥ pra jā̍yasva pra̱jayā̍ putrakāme ||

apa̍śyam | tvā̱ | mana̍sā | dīdhyā̍nām | svāyā̍m | ta̱nū iti̍ | ṛtvye̍ | nādha̍mānām |
upa̍ | mām | u̱ccā | yu̱va̱tiḥ | ba̱bhū̱yā̱ḥ | pra | jā̱ya̱sva̱ | pra̱-jayā̍ | pu̱tra̱-kā̱me̱ ||10.183.2||

10.183.3a a̱haṁ garbha̍madadhā̱moṣa̍dhīṣva̱haṁ viśve̍ṣu̱ bhuva̍neṣva̱ntaḥ |
10.183.3c a̱haṁ pra̱jā a̍janayaṁ pṛthi̱vyāma̱haṁ jani̍bhyo apa̱rīṣu̍ pu̱trān ||

a̱ham | garbha̍m | a̱da̱dhā̱m | oṣa̍dhīṣu | a̱ham | viśve̍ṣu | bhuva̍neṣu | a̱ntariti̍ |
a̱ham | pra̱-jāḥ | a̱ja̱na̱ya̱m | pṛ̱thi̱vyām | a̱ham | jani̍-bhyaḥ | a̱pa̱rīṣu̍ | pu̱trān ||10.183.3||


10.184.1a viṣṇu̱ryoni̍ṁ kalpayatu̱ tvaṣṭā̍ rū̱pāṇi̍ piṁśatu |
10.184.1c ā si̍ñcatu pra̱jāpa̍tirdhā̱tā garbha̍ṁ dadhātu te ||

viṣṇu̍ḥ | yoni̍m | ka̱lpa̱ya̱tu̱ | tvaṣṭā̍ | rū̱pāṇi̍ | pi̱ṁśa̱tu̱ |
ā | si̱ñca̱tu̱ | pra̱jā-pa̍tiḥ | dhā̱tā | garbha̍m | da̱dhā̱tu̱ | te̱ ||10.184.1||

10.184.2a garbha̍ṁ dhehi sinīvāli̱ garbha̍ṁ dhehi sarasvati |
10.184.2c garbha̍ṁ te a̱śvinau̍ de̱vāvā dha̍ttā̱ṁ puṣka̍rasrajā ||

garbha̍m | dhe̱hi̱ | si̱nī̱vā̱li̱ | garbha̍m | dhe̱hi̱ | sa̱ra̱sva̱ti̱ |
garbha̍m | te̱ | a̱śvinau̍ | de̱vau | ā | dha̱ttā̱m | puṣka̍ra-srajā ||10.184.2||

10.184.3a hi̱ra̱ṇyayī̍ a̱raṇī̱ yaṁ ni̱rmantha̍to a̱śvinā̍ |
10.184.3c taṁ te̱ garbha̍ṁ havāmahe daśa̱me mā̱si sūta̍ve ||

hi̱ra̱ṇyayī̱ iti̍ | a̱raṇī̱ iti̍ | yam | ni̱ḥ-mantha̍taḥ | a̱śvinā̍ |
tam | te̱ | garbha̍m | ha̱vā̱ma̱he̱ | da̱śa̱me | mā̱si | sūta̍ve ||10.184.3||


10.185.1a mahi̍ trī̱ṇāmavo̍'stu dyu̱kṣaṁ mi̱trasyā̍rya̱mṇaḥ |
10.185.1c du̱rā̱dharṣa̱ṁ varu̍ṇasya ||

mahi̍ | trī̱ṇām | ava̍ḥ | a̱stu̱ | dyu̱kṣam | mi̱trasya̍ | a̱rya̱mṇaḥ |
du̱ḥ-ā̱dharṣa̍m | varu̍ṇasya ||10.185.1||

10.185.2a na̱hi teṣā̍ma̱mā ca̱na nādhva̍su vāra̱ṇeṣu̍ |
10.185.2c īśe̍ ri̱pura̱ghaśa̍ṁsaḥ ||

na̱hi | teṣā̍m | a̱mā | ca̱na | na | adhva̍-su | vā̱ra̱ṇeṣu̍ |
īśe̍ | ri̱puḥ | a̱gha-śa̍ṁsaḥ ||10.185.2||

10.185.3a yasmai̍ pu̱trāso̱ adi̍te̱ḥ pra jī̱vase̱ martyā̍ya |
10.185.3c jyoti̱ryaccha̱ntyaja̍sram ||

yasmai̍ | pu̱trāsa̍ḥ | adi̍teḥ | pra | jī̱vase̍ | martyā̍ya |
jyoti̍ḥ | yaccha̍nti | aja̍sram ||10.185.3||


10.186.1a vāta̱ ā vā̍tu bheṣa̱jaṁ śa̱ṁbhu ma̍yo̱bhu no̍ hṛ̱de |
10.186.1c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

vāta̍ḥ | ā | vā̱tu̱ | bhe̱ṣa̱jam | śa̱m-bhu | ma̱ya̱ḥ-bhu | na̱ḥ | hṛ̱de |
pra | na̱ḥ | āyū̍ṁṣi | tā̱ri̱ṣa̱t ||10.186.1||

10.186.2a u̱ta vā̍ta pi̱tāsi̍ na u̱ta bhrāto̱ta na̱ḥ sakhā̍ |
10.186.2c sa no̍ jī̱vāta̍ve kṛdhi ||

u̱ta | vā̱ta̱ | pi̱tā | a̱si̱ | na̱ḥ | u̱ta | bhrātā̍ | u̱ta | na̱ḥ | sakhā̍ |
saḥ | na̱ḥ | jī̱vāta̍ve | kṛ̱dhi̱ ||10.186.2||

10.186.3a yada̱do vā̍ta te gṛ̱he̱3̱̍'mṛta̍sya ni̱dhirhi̱taḥ |
10.186.3c tato̍ no dehi jī̱vase̍ ||

yat | a̱daḥ | vā̱ta̱ | te̱ | gṛ̱he | a̱mṛta̍sya | ni̱-dhiḥ | hi̱taḥ |
tata̍ḥ | na̱ḥ | de̱hi̱ | jī̱vase̍ ||10.186.3||


10.187.1a prāgnaye̱ vāca̍mīraya vṛṣa̱bhāya̍ kṣitī̱nām |
10.187.1c sa na̍ḥ parṣa̱dati̱ dviṣa̍ḥ ||

pra | a̱gnaye̍ | vāca̍m | ī̱ra̱ya̱ | vṛ̱ṣa̱bhāya̍ | kṣi̱tī̱nām |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | dviṣa̍ḥ ||10.187.1||

10.187.2a yaḥ para̍syāḥ parā̱vata̍sti̱ro dhanvā̍ti̱roca̍te |
10.187.2c sa na̍ḥ parṣa̱dati̱ dviṣa̍ḥ ||

yaḥ | para̍syāḥ | pa̱rā̱-vata̍ḥ | ti̱raḥ | dhanva̍ | a̱ti̱-roca̍te |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | dviṣa̍ḥ ||10.187.2||

10.187.3a yo rakṣā̍ṁsi ni̱jūrva̍ti̱ vṛṣā̍ śu̱kreṇa̍ śo̱ciṣā̍ |
10.187.3c sa na̍ḥ parṣa̱dati̱ dviṣa̍ḥ ||

yaḥ | rakṣā̍ṁsi | ni̱-jūrva̍ti | vṛṣā̍ | śu̱kreṇa̍ | śo̱ciṣā̍ |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | dviṣa̍ḥ ||10.187.3||

10.187.4a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
10.187.4c sa na̍ḥ parṣa̱dati̱ dviṣa̍ḥ ||

yaḥ | viśvā̍ | a̱bhi | vi̱-paśya̍ti | bhuva̍nā | sam | ca̱ | paśya̍ti |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | dviṣa̍ḥ ||10.187.4||

10.187.5a yo a̱sya pā̱re raja̍saḥ śu̱kro a̱gnirajā̍yata |
10.187.5c sa na̍ḥ parṣa̱dati̱ dviṣa̍ḥ ||

yaḥ | a̱sya | pā̱re | raja̍saḥ | śu̱kraḥ | a̱gniḥ | ajā̍yata |
saḥ | na̱ḥ | pa̱rṣa̱t | ati̍ | dviṣa̍ḥ ||10.187.5||


10.188.1a pra nū̱naṁ jā̱tave̍dasa̱maśva̍ṁ hinota vā̱jina̍m |
10.188.1c i̱daṁ no̍ ba̱rhirā̱sade̍ ||

pra | nū̱nam | jā̱ta-ve̍dasam | aśva̍m | hi̱no̱ta̱ | vā̱jina̍m |
i̱dam | na̱ḥ | ba̱rhiḥ | ā̱-sade̍ ||10.188.1||

10.188.2a a̱sya pra jā̱tave̍daso̱ vipra̍vīrasya mī̱ḻhuṣa̍ḥ |
10.188.2c ma̱hīmi̍yarmi suṣṭu̱tim ||

a̱sya | pra | jā̱ta-ve̍dasaḥ | vipra̍-vīrasya | mī̱ḻhuṣa̍ḥ |
ma̱hīm | i̱ya̱rmi̱ | su̱-stu̱tim ||10.188.2||

10.188.3a yā ruco̍ jā̱tave̍daso deva̱trā ha̍vya̱vāha̍nīḥ |
10.188.3c tābhi̍rno ya̱jñami̍nvatu ||

yāḥ | ruca̍ḥ | jā̱ta-ve̍dasaḥ | de̱va̱-trā | ha̱vya̱-vāha̍nīḥ |
tābhi̍ḥ | na̱ḥ | ya̱jñam | i̱nva̱tu̱ ||10.188.3||


10.189.1a āyaṁ gauḥ pṛśni̍rakramī̱dasa̍danmā̱tara̍ṁ pu̱raḥ |
10.189.1c pi̱tara̍ṁ ca pra̱yantsva̍ḥ ||

ā | a̱yam | gauḥ | pṛśni̍ḥ | a̱kra̱mī̱t | asa̍dat | mā̱tara̍m | pu̱raḥ |
pi̱tara̍m | ca̱ | pra̱-yan | sva1̱̍riti̱ sva̍ḥ ||10.189.1||

10.189.2a a̱ntaśca̍rati roca̱nāsya prā̱ṇāda̍pāna̱tī |
10.189.2c vya̍khyanmahi̱ṣo diva̍m ||

a̱ntariti̍ | ca̱ra̱ti̱ | ro̱ca̱nā | a̱sya | prā̱ṇāt | a̱pa̱-a̱na̱tī |
vi | a̱khya̱t | ma̱hi̱ṣaḥ | diva̍m ||10.189.2||

10.189.3a tri̱ṁśaddhāma̱ vi rā̍jati̱ vākpa̍ta̱ṁgāya̍ dhīyate |
10.189.3c prati̱ vasto̱raha̱ dyubhi̍ḥ ||

tri̱ṁśat | dhāma̍ | vi | rā̱ja̱ti̱ | vāk | pa̱ta̱ṅgāya̍ | dhī̱ya̱te̱ |
prati̍ | vasto̍ḥ | aha̍ | dyu-bhi̍ḥ ||10.189.3||


10.190.1a ṛ̱taṁ ca̍ sa̱tyaṁ cā̱bhī̍ddhā̱ttapa̱so'dhya̍jāyata |
10.190.1c tato̱ rātrya̍jāyata̱ tata̍ḥ samu̱dro a̍rṇa̱vaḥ ||

ṛ̱tam | ca̱ | sa̱tyam | ca̱ | a̱bhi-i̍ddhāt | tapa̍saḥ | adhi̍ | a̱jā̱ya̱ta̱ |
tata̍ḥ | rātrī̍ | a̱jā̱ya̱ta̱ | tata̍ḥ | sa̱mu̱draḥ | a̱rṇa̱vaḥ ||10.190.1||

10.190.2a sa̱mu̱drāda̍rṇa̱vādadhi̍ saṁvatsa̱ro a̍jāyata |
10.190.2c a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī ||

sa̱mu̱drāt | a̱rṇa̱vāt | adhi̍ | sa̱ṁva̱tsa̱raḥ | a̱jā̱ya̱ta̱ |
a̱ho̱rā̱trāṇi̍ | vi̱-dadha̍t | viśva̍sya | mi̱ṣa̱taḥ | va̱śī ||10.190.2||

10.190.3a sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat |
10.190.3c diva̍ṁ ca pṛthi̱vīṁ cā̱ntari̍kṣa̱matho̱ sva̍ḥ ||

sū̱ryā̱ca̱ndra̱masau̍ | dhā̱tā | ya̱thā̱-pū̱rvam | a̱ka̱lpa̱ya̱t |
diva̍m | ca̱ | pṛ̱thi̱vīm | ca̱ | a̱ntari̍kṣam | atho̱ iti̍ | sva1̱̍riti̱ sva̍ḥ ||10.190.3||


10.191.1a saṁsa̱midyu̍vase vṛṣa̱nnagne̱ viśvā̍nya̱rya ā |
10.191.1c i̱ḻaspa̱de sami̍dhyase̱ sa no̱ vasū̱nyā bha̍ra ||

sam-sa̍m | it | yu̱va̱se̱ | vṛ̱ṣa̱n | agne̍ | viśvā̍ni | a̱ryaḥ | ā |
i̱ḻaḥ | pa̱de | sam | i̱dhya̱se̱ | saḥ | na̱ḥ | vasū̍ni | ā | bha̱ra̱ ||10.191.1||

10.191.2a saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
10.191.2c de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||

sam | ga̱ccha̱dhva̱m | sam | va̱da̱dhva̱m | sam | va̱ḥ | manā̍ṁsi | jā̱na̱tā̱m |
de̱vāḥ | bhā̱gam | yathā̍ | pūrve̍ | sa̱m-jā̱nā̱nāḥ | u̱pa̱-āsa̍te ||10.191.2||

10.191.3a sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱naṁ mana̍ḥ sa̱ha ci̱ttame̍ṣām |
10.191.3c sa̱mā̱naṁ mantra̍ma̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||

sa̱mā̱naḥ | mantra̍ḥ | sam-i̍tiḥ | sa̱mā̱nī | sa̱mā̱nam | mana̍ḥ | sa̱ha | ci̱ttam | e̱ṣā̱m |
sa̱mā̱nam | mantra̍m | a̱bhi | ma̱ntra̱ye̱ | va̱ḥ | sa̱mā̱nena̍ | va̱ḥ | ha̱viṣā̍ | ju̱ho̱mi̱ ||10.191.3||

10.191.4a sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
10.191.4c sa̱mā̱nama̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||

sa̱mā̱nī | va̱ḥ | ā-kū̍tiḥ | sa̱mā̱nā | hṛda̍yāni | va̱ḥ |
sa̱mā̱nam | a̱stu̱ | va̱ḥ | mana̍ḥ | yathā̍ | va̱ḥ | su-sa̍ha | asa̍ti ||10.191.4||



Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. This transliteration version of Rigveda-Saṁhitā is from an ITRANS file which I have created on the basis of The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda. The Padapāṭha is based on the text entered by the members of the Sansknet project. 2. Font: times new roman / Unicode 3. Hiatus ai, au are shown as aï, aü 4. Transliteration:
a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' | a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u̱ u̍ ü̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ ḷ̱ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍ k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḻ ḻh 5. Last update: 25 June 2022