Ṛgveda-Saṁhitā

1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||


1.002.01a vāya̱v ā yā̍hi darśate̱me somā̱ ara̍ṁkṛtāḥ |
1.002.01c teṣā̍m pāhi śru̱dhī hava̍m ||

1.002.02a vāya̍ u̱kthebhi̍r jarante̱ tvām acchā̍ jari̱tāra̍ḥ |
1.002.02c su̱taso̍mā aha̱rvida̍ḥ ||

1.002.03a vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ |
1.002.03c u̱rū̱cī soma̍pītaye ||

1.002.04a indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱r ā ga̍tam |
1.002.04c inda̍vo vām u̱śanti̱ hi ||

1.002.05a vāya̱v indra̍ś ca cetathaḥ su̱tānā̍ṁ vājinīvasū |
1.002.05c tāv ā yā̍ta̱m upa̍ dra̱vat ||

1.002.06a vāya̱v indra̍ś ca sunva̱ta ā yā̍ta̱m upa̍ niṣkṛ̱tam |
1.002.06c ma̱kṣv i1̱̍tthā dhi̱yā na̍rā ||

1.002.07a mi̱traṁ hu̍ve pū̱tada̍kṣa̱ṁ varu̍ṇaṁ ca ri̱śāda̍sam |
1.002.07c dhiya̍ṁ ghṛ̱tācī̱ṁ sādha̍ntā ||

1.002.08a ṛ̱tena̍ mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
1.002.08c kratu̍m bṛ̱hanta̍m āśāthe ||

1.002.09a ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ |
1.002.09c dakṣa̍ṁ dadhāte a̱pasa̍m ||


1.003.01a aśvi̍nā̱ yajva̍rī̱r iṣo̱ drava̍tpāṇī̱ śubha̍s patī |
1.003.01c puru̍bhujā cana̱syata̍m ||

1.003.02a aśvi̍nā̱ puru̍daṁsasā̱ narā̱ śavī̍rayā dhi̱yā |
1.003.02c dhiṣṇyā̱ vana̍ta̱ṁ gira̍ḥ ||

1.003.03a dasrā̍ yu̱vāka̍vaḥ su̱tā nāsa̍tyā vṛ̱ktaba̍rhiṣaḥ |
1.003.03c ā yā̍taṁ rudravartanī ||

1.003.04a indrā yā̍hi citrabhāno su̱tā i̱me tvā̱yava̍ḥ |
1.003.04c aṇvī̍bhi̱s tanā̍ pū̱tāsa̍ḥ ||

1.003.05a indrā yā̍hi dhi̱yeṣi̱to vipra̍jūtaḥ su̱tāva̍taḥ |
1.003.05c upa̱ brahmā̍ṇi vā̱ghata̍ḥ ||

1.003.06a indrā yā̍hi̱ tūtu̍jāna̱ upa̱ brahmā̍ṇi harivaḥ |
1.003.06c su̱te da̍dhiṣva na̱ś cana̍ḥ ||

1.003.07a omā̍saś carṣaṇīdhṛto̱ viśve̍ devāsa̱ ā ga̍ta |
1.003.07c dā̱śvāṁso̍ dā̱śuṣa̍ḥ su̱tam ||

1.003.08a viśve̍ de̱vāso̍ a̱ptura̍ḥ su̱tam ā ga̍nta̱ tūrṇa̍yaḥ |
1.003.08c u̱srā i̍va̱ svasa̍rāṇi ||

1.003.09a viśve̍ de̱vāso̍ a̱sridha̱ ehi̍māyāso a̱druha̍ḥ |
1.003.09c medha̍ṁ juṣanta̱ vahna̍yaḥ ||

1.003.10a pā̱va̱kā na̱ḥ sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
1.003.10c ya̱jñaṁ va̍ṣṭu dhi̱yāva̍suḥ ||

1.003.11a co̱da̱yi̱trī sū̱nṛtā̍nā̱ṁ ceta̍ntī sumatī̱nām |
1.003.11c ya̱jñaṁ da̍dhe̱ sara̍svatī ||

1.003.12a ma̱ho arṇa̱ḥ sara̍svatī̱ pra ce̍tayati ke̱tunā̍ |
1.003.12c dhiyo̱ viśvā̱ vi rā̍jati ||


1.004.01a su̱rū̱pa̱kṛ̱tnum ū̱taye̍ su̱dughā̍m iva go̱duhe̍ |
1.004.01c ju̱hū̱masi̱ dyavi̍-dyavi ||

1.004.02a upa̍ na̱ḥ sava̱nā ga̍hi̱ soma̍sya somapāḥ piba |
1.004.02c go̱dā id re̱vato̱ mada̍ḥ ||

1.004.03a athā̍ te̱ anta̍mānāṁ vi̱dyāma̍ sumatī̱nām |
1.004.03c mā no̱ ati̍ khya̱ ā ga̍hi ||

1.004.04a pare̍hi̱ vigra̱m astṛ̍ta̱m indra̍m pṛcchā vipa̱ścita̍m |
1.004.04c yas te̱ sakhi̍bhya̱ ā vara̍m ||

1.004.05a u̱ta bru̍vantu no̱ nido̱ nir a̱nyata̍ś cid ārata |
1.004.05c dadhā̍nā̱ indra̱ id duva̍ḥ ||

1.004.06a u̱ta na̍ḥ su̱bhagā̍m̐ a̱rir vo̱ceyu̍r dasma kṛ̱ṣṭaya̍ḥ |
1.004.06c syāmed indra̍sya̱ śarma̍ṇi ||

1.004.07a em ā̱śum ā̱śave̍ bhara yajña̱śriya̍ṁ nṛ̱māda̍nam |
1.004.07c pa̱ta̱yan ma̍nda̱yatsa̍kham ||

1.004.08a a̱sya pī̱tvā śa̍takrato gha̱no vṛ̱trāṇā̍m abhavaḥ |
1.004.08c prāvo̱ vāje̍ṣu vā̱jina̍m ||

1.004.09a taṁ tvā̱ vāje̍ṣu vā̱jina̍ṁ vā̱jayā̍maḥ śatakrato |
1.004.09c dhanā̍nām indra sā̱taye̍ ||

1.004.10a yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
1.004.10c tasmā̱ indrā̍ya gāyata ||


1.005.01a ā tv etā̱ ni ṣī̍da̱tendra̍m a̱bhi pra gā̍yata |
1.005.01c sakhā̍ya̱ḥ stoma̍vāhasaḥ ||

1.005.02a pu̱rū̱tama̍m purū̱ṇām īśā̍na̱ṁ vāryā̍ṇām |
1.005.02c indra̱ṁ some̱ sacā̍ su̱te ||

1.005.03a sa ghā̍ no̱ yoga̱ ā bhu̍va̱t sa rā̱ye sa pura̍ṁdhyām |
1.005.03c gama̱d vāje̍bhi̱r ā sa na̍ḥ ||

1.005.04a yasya̍ sa̱ṁsthe na vṛ̱ṇvate̱ harī̍ sa̱matsu̱ śatra̍vaḥ |
1.005.04c tasmā̱ indrā̍ya gāyata ||

1.005.05a su̱ta̱pāvne̍ su̱tā i̱me śuca̍yo yanti vī̱taye̍ |
1.005.05c somā̍so̱ dadhyā̍śiraḥ ||

1.005.06a tvaṁ su̱tasya̍ pī̱taye̍ sa̱dyo vṛ̱ddho a̍jāyathāḥ |
1.005.06c indra̱ jyaiṣṭhyā̍ya sukrato ||

1.005.07a ā tvā̍ viśantv ā̱śava̱ḥ somā̍sa indra girvaṇaḥ |
1.005.07c śaṁ te̍ santu̱ prace̍tase ||

1.005.08a tvāṁ stomā̍ avīvṛdha̱n tvām u̱kthā śa̍takrato |
1.005.08c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

1.005.09a akṣi̍totiḥ saned i̱maṁ vāja̱m indra̍ḥ saha̱sriṇa̍m |
1.005.09c yasmi̱n viśvā̍ni̱ pauṁsyā̍ ||

1.005.10a mā no̱ martā̍ a̱bhi dru̍han ta̱nūnā̍m indra girvaṇaḥ |
1.005.10c īśā̍no yavayā va̱dham ||


1.006.01a yu̱ñjanti̍ bra̱dhnam a̍ru̱ṣaṁ cara̍nta̱m pari̍ ta̱sthuṣa̍ḥ |
1.006.01c roca̍nte roca̱nā di̱vi ||

1.006.02a yu̱ñjanty a̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathe̍ |
1.006.02c śoṇā̍ dhṛ̱ṣṇū nṛ̱vāha̍sā ||

1.006.03a ke̱tuṁ kṛ̱ṇvann a̍ke̱tave̱ peśo̍ maryā ape̱śase̍ |
1.006.03c sam u̱ṣadbhi̍r ajāyathāḥ ||

1.006.04a ād aha̍ sva̱dhām anu̱ puna̍r garbha̱tvam e̍ri̱re |
1.006.04c dadhā̍nā̱ nāma̍ ya̱jñiya̍m ||

1.006.05a vī̱ḻu ci̍d āruja̱tnubhi̱r guhā̍ cid indra̱ vahni̍bhiḥ |
1.006.05c avi̍nda u̱sriyā̱ anu̍ ||

1.006.06a de̱va̱yanto̱ yathā̍ ma̱tim acchā̍ vi̱dadva̍su̱ṁ gira̍ḥ |
1.006.06c ma̱hām a̍nūṣata śru̱tam ||

1.006.07a indre̍ṇa̱ saṁ hi dṛkṣa̍se saṁjagmā̱no abi̍bhyuṣā |
1.006.07c ma̱ndū sa̍mā̱nava̍rcasā ||

1.006.08a a̱na̱va̱dyair a̱bhidyu̍bhir ma̱khaḥ saha̍svad arcati |
1.006.08c ga̱ṇair indra̍sya̱ kāmyai̍ḥ ||

1.006.09a ata̍ḥ parijma̱nn ā ga̍hi di̱vo vā̍ roca̱nād adhi̍ |
1.006.09c sam a̍sminn ṛñjate̱ gira̍ḥ ||

1.006.10a i̱to vā̍ sā̱tim īma̍he di̱vo vā̱ pārthi̍vā̱d adhi̍ |
1.006.10c indra̍m ma̱ho vā̱ raja̍saḥ ||


1.007.01a indra̱m id gā̱thino̍ bṛ̱had indra̍m a̱rkebhi̍r a̱rkiṇa̍ḥ |
1.007.01c indra̱ṁ vāṇī̍r anūṣata ||

1.007.02a indra̱ id dharyo̱ḥ sacā̱ sammi̍śla̱ ā va̍co̱yujā̍ |
1.007.02c indro̍ va̱jrī hi̍ra̱ṇyaya̍ḥ ||

1.007.03a indro̍ dī̱rghāya̱ cakṣa̍sa̱ ā sūrya̍ṁ rohayad di̱vi |
1.007.03c vi gobhi̱r adri̍m airayat ||

1.007.04a indra̱ vāje̍ṣu no 'va sa̱hasra̍pradhaneṣu ca |
1.007.04c u̱gra u̱grābhi̍r ū̱tibhi̍ḥ ||

1.007.05a indra̍ṁ va̱yam ma̍hādha̱na indra̱m arbhe̍ havāmahe |
1.007.05c yuja̍ṁ vṛ̱treṣu̍ va̱jriṇa̍m ||

1.007.06a sa no̍ vṛṣann a̱muṁ ca̱ruṁ satrā̍dāva̱nn apā̍ vṛdhi |
1.007.06c a̱smabhya̱m apra̍tiṣkutaḥ ||

1.007.07a tu̱ñje-tu̍ñje̱ ya utta̍re̱ stomā̱ indra̍sya va̱jriṇa̍ḥ |
1.007.07c na vi̍ndhe asya suṣṭu̱tim ||

1.007.08a vṛṣā̍ yū̱theva̱ vaṁsa̍gaḥ kṛ̱ṣṭīr i̍ya̱rty oja̍sā |
1.007.08c īśā̍no̱ apra̍tiṣkutaḥ ||

1.007.09a ya eka̍ś carṣaṇī̱nāṁ vasū̍nām ira̱jyati̍ |
1.007.09c indra̱ḥ pañca̍ kṣitī̱nām ||

1.007.10a indra̍ṁ vo vi̱śvata̱s pari̱ havā̍mahe̱ jane̍bhyaḥ |
1.007.10c a̱smāka̍m astu̱ keva̍laḥ ||


1.008.01a endra̍ sāna̱siṁ ra̱yiṁ sa̱jitvā̍naṁ sadā̱saha̍m |
1.008.01c varṣi̍ṣṭham ū̱taye̍ bhara ||

1.008.02a ni yena̍ muṣṭiha̱tyayā̱ ni vṛ̱trā ru̱ṇadhā̍mahai |
1.008.02c tvotā̍so̱ ny arva̍tā ||

1.008.03a indra̱ tvotā̍sa̱ ā va̱yaṁ vajra̍ṁ gha̱nā da̍dīmahi |
1.008.03c jaye̍ma̱ saṁ yu̱dhi spṛdha̍ḥ ||

1.008.04a va̱yaṁ śūre̍bhi̱r astṛ̍bhi̱r indra̱ tvayā̍ yu̱jā va̱yam |
1.008.04c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

1.008.05a ma̱hām̐ indra̍ḥ pa̱raś ca̱ nu ma̍hi̱tvam a̍stu va̱jriṇe̍ |
1.008.05c dyaur na pra̍thi̱nā śava̍ḥ ||

1.008.06a sa̱mo̱he vā̱ ya āśa̍ta̱ nara̍s to̱kasya̱ sani̍tau |
1.008.06c viprā̍so vā dhiyā̱yava̍ḥ ||

1.008.07a yaḥ ku̱kṣiḥ so̍ma̱pāta̍maḥ samu̱dra i̍va̱ pinva̍te |
1.008.07c u̱rvīr āpo̱ na kā̱kuda̍ḥ ||

1.008.08a e̱vā hy a̍sya sū̱nṛtā̍ vira̱pśī goma̍tī ma̱hī |
1.008.08c pa̱kvā śākhā̱ na dā̱śuṣe̍ ||

1.008.09a e̱vā hi te̱ vibhū̍taya ū̱taya̍ indra̱ māva̍te |
1.008.09c sa̱dyaś ci̱t santi̍ dā̱śuṣe̍ ||

1.008.10a e̱vā hy a̍sya̱ kāmyā̱ stoma̍ u̱kthaṁ ca̱ śaṁsyā̍ |
1.008.10c indrā̍ya̱ soma̍pītaye ||


1.009.01a indrehi̱ matsy andha̍so̱ viśve̍bhiḥ soma̱parva̍bhiḥ |
1.009.01c ma̱hām̐ a̍bhi̱ṣṭir oja̍sā ||

1.009.02a em e̍naṁ sṛjatā su̱te ma̱ndim indrā̍ya ma̱ndine̍ |
1.009.02c cakri̱ṁ viśvā̍ni̱ cakra̍ye ||

1.009.03a matsvā̍ suśipra ma̱ndibhi̱ḥ stome̍bhir viśvacarṣaṇe |
1.009.03c sacai̱ṣu sava̍ne̱ṣv ā ||

1.009.04a asṛ̍gram indra te̱ gira̱ḥ prati̱ tvām ud a̍hāsata |
1.009.04c ajo̍ṣā vṛṣa̱bham pati̍m ||

1.009.05a saṁ co̍daya ci̱tram a̱rvāg rādha̍ indra̱ vare̍ṇyam |
1.009.05c asa̱d it te̍ vi̱bhu pra̱bhu ||

1.009.06a a̱smān su tatra̍ coda̱yendra̍ rā̱ye rabha̍svataḥ |
1.009.06c tuvi̍dyumna̱ yaśa̍svataḥ ||

1.009.07a saṁ goma̍d indra̱ vāja̍vad a̱sme pṛ̱thu śravo̍ bṛ̱hat |
1.009.07c vi̱śvāyu̍r dhe̱hy akṣi̍tam ||

1.009.08a a̱sme dhe̍hi̱ śravo̍ bṛ̱had dyu̱mnaṁ sa̍hasra̱sāta̍mam |
1.009.08c indra̱ tā ra̱thinī̱r iṣa̍ḥ ||

1.009.09a vaso̱r indra̱ṁ vasu̍patiṁ gī̱rbhir gṛ̱ṇanta̍ ṛ̱gmiya̍m |
1.009.09c homa̱ gantā̍ram ū̱taye̍ ||

1.009.10a su̱te-su̍te̱ nyo̍kase bṛ̱had bṛ̍ha̱ta ed a̱riḥ |
1.009.10c indrā̍ya śū̱ṣam a̍rcati ||


1.010.01a gāya̍nti tvā gāya̱triṇo 'rca̍nty a̱rkam a̱rkiṇa̍ḥ |
1.010.01c bra̱hmāṇa̍s tvā śatakrata̱ ud va̱ṁśam i̍va yemire ||

1.010.02a yat sāno̱ḥ sānu̱m āru̍ha̱d bhūry aspa̍ṣṭa̱ kartva̍m |
1.010.02c tad indro̱ artha̍ṁ cetati yū̱thena̍ vṛ̱ṣṇir e̍jati ||

1.010.03a yu̱kṣvā hi ke̱śinā̱ harī̱ vṛṣa̍ṇā kakṣya̱prā |
1.010.03c athā̍ na indra somapā gi̱rām upa̍śrutiṁ cara ||

1.010.04a ehi̱ stomā̍m̐ a̱bhi sva̍rā̱bhi gṛ̍ṇī̱hy ā ru̍va |
1.010.04c brahma̍ ca no vaso̱ sacendra̍ ya̱jñaṁ ca̍ vardhaya ||

1.010.05a u̱ktham indrā̍ya̱ śaṁsya̱ṁ vardha̍nam puruni̱ṣṣidhe̍ |
1.010.05c śa̱kro yathā̍ su̱teṣu̍ ṇo rā̱raṇa̍t sa̱khyeṣu̍ ca ||

1.010.06a tam it sa̍khi̱tva ī̍mahe̱ taṁ rā̱ye taṁ su̱vīrye̍ |
1.010.06c sa śa̱kra u̱ta na̍ḥ śaka̱d indro̱ vasu̱ daya̍mānaḥ ||

1.010.07a su̱vi̱vṛta̍ṁ suni̱raja̱m indra̱ tvādā̍ta̱m id yaśa̍ḥ |
1.010.07c gavā̱m apa̍ vra̱jaṁ vṛ̍dhi kṛṇu̱ṣva rādho̍ adrivaḥ ||

1.010.08a na̱hi tvā̱ roda̍sī u̱bhe ṛ̍ghā̱yamā̍ṇa̱m inva̍taḥ |
1.010.08c jeṣa̱ḥ sva̍rvatīr a̱paḥ saṁ gā a̱smabhya̍ṁ dhūnuhi ||

1.010.09a āśru̍tkarṇa śru̱dhī hava̱ṁ nū ci̍d dadhiṣva me̱ gira̍ḥ |
1.010.09c indra̱ stoma̍m i̱mam mama̍ kṛ̱ṣvā yu̱jaś ci̱d anta̍ram ||

1.010.10a vi̱dmā hi tvā̱ vṛṣa̍ntama̱ṁ vāje̍ṣu havana̱śruta̍m |
1.010.10c vṛṣa̍ntamasya hūmaha ū̱tiṁ sa̍hasra̱sāta̍mām ||

1.010.11a ā tū na̍ indra kauśika mandasā̱naḥ su̱tam pi̍ba |
1.010.11c navya̱m āyu̱ḥ pra sū ti̍ra kṛ̱dhī sa̍hasra̱sām ṛṣi̍m ||

1.010.12a pari̍ tvā girvaṇo̱ gira̍ i̱mā bha̍vantu vi̱śvata̍ḥ |
1.010.12c vṛ̱ddhāyu̱m anu̱ vṛddha̍yo̱ juṣṭā̍ bhavantu̱ juṣṭa̍yaḥ ||


1.011.01a indra̱ṁ viśvā̍ avīvṛdhan samu̱dravya̍casa̱ṁ gira̍ḥ |
1.011.01c ra̱thīta̍maṁ ra̱thīnā̱ṁ vājā̍nā̱ṁ satpa̍ti̱m pati̍m ||

1.011.02a sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasas pate |
1.011.02c tvām a̱bhi pra ṇo̍numo̱ jetā̍ra̱m apa̍rājitam ||

1.011.03a pū̱rvīr indra̍sya rā̱tayo̱ na vi da̍syanty ū̱taya̍ḥ |
1.011.03c yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham ||

1.011.04a pu̱rām bhi̱ndur yuvā̍ ka̱vir ami̍taujā ajāyata |
1.011.04c indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ ||

1.011.05a tvaṁ va̱lasya̱ goma̱to 'pā̍var adrivo̱ bila̍m |
1.011.05c tvāṁ de̱vā abi̍bhyuṣas tu̱jyamā̍nāsa āviṣuḥ ||

1.011.06a tavā̱haṁ śū̍ra rā̱tibhi̱ḥ praty ā̍ya̱ṁ sindhu̍m ā̱vada̍n |
1.011.06c upā̍tiṣṭhanta girvaṇo vi̱duṣ ṭe̱ tasya̍ kā̱rava̍ḥ ||

1.011.07a mā̱yābhi̍r indra mā̱yina̱ṁ tvaṁ śuṣṇa̱m avā̍tiraḥ |
1.011.07c vi̱duṣ ṭe̱ tasya̱ medhi̍rā̱s teṣā̱ṁ śravā̱ṁsy ut ti̍ra ||

1.011.08a indra̱m īśā̍na̱m oja̍sā̱bhi stomā̍ anūṣata |
1.011.08c sa̱hasra̱ṁ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ ||


1.012.01a a̱gniṁ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.012.01c a̱sya ya̱jñasya̍ su̱kratu̍m ||

1.012.02a a̱gnim-a̍gni̱ṁ havī̍mabhi̱ḥ sadā̍ havanta vi̱śpati̍m |
1.012.02c ha̱vya̱vāha̍m purupri̱yam ||

1.012.03a agne̍ de̱vām̐ i̱hā va̍ha jajñā̱no vṛ̱ktaba̍rhiṣe |
1.012.03c asi̱ hotā̍ na̱ īḍya̍ḥ ||

1.012.04a tām̐ u̍śa̱to vi bo̍dhaya̱ yad a̍gne̱ yāsi̍ dū̱tya̍m |
1.012.04c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

1.012.05a ghṛtā̍havana dīdiva̱ḥ prati̍ ṣma̱ riṣa̍to daha |
1.012.05c agne̱ tvaṁ ra̍kṣa̱svina̍ḥ ||

1.012.06a a̱gninā̱gniḥ sam i̍dhyate ka̱vir gṛ̱hapa̍ti̱r yuvā̍ |
1.012.06c ha̱vya̱vāḍ ju̱hvā̍syaḥ ||

1.012.07a ka̱vim a̱gnim upa̍ stuhi sa̱tyadha̍rmāṇam adhva̱re |
1.012.07c de̱vam a̍mīva̱cāta̍nam ||

1.012.08a yas tvām a̍gne ha̱viṣpa̍tir dū̱taṁ de̍va sapa̱ryati̍ |
1.012.08c tasya̍ sma prāvi̱tā bha̍va ||

1.012.09a yo a̱gniṁ de̱vavī̍taye ha̱viṣmā̍m̐ ā̱vivā̍sati |
1.012.09c tasmai̍ pāvaka mṛḻaya ||

1.012.10a sa na̍ḥ pāvaka dīdi̱vo 'gne̍ de̱vām̐ i̱hā va̍ha |
1.012.10c upa̍ ya̱jñaṁ ha̱viś ca̍ naḥ ||

1.012.11a sa na̱ḥ stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā |
1.012.11c ra̱yiṁ vī̱rava̍tī̱m iṣa̍m ||

1.012.12a agne̍ śu̱kreṇa̍ śo̱ciṣā̱ viśvā̍bhir de̱vahū̍tibhiḥ |
1.012.12c i̱maṁ stoma̍ṁ juṣasva naḥ ||


1.013.01a susa̍middho na̱ ā va̍ha de̱vām̐ a̍gne ha̱viṣma̍te |
1.013.01c hota̍ḥ pāvaka̱ yakṣi̍ ca ||

1.013.02a madhu̍mantaṁ tanūnapād ya̱jñaṁ de̱veṣu̍ naḥ kave |
1.013.02c a̱dyā kṛ̍ṇuhi vī̱taye̍ ||

1.013.03a narā̱śaṁsa̍m i̱ha pri̱yam a̱smin ya̱jña upa̍ hvaye |
1.013.03c madhu̍jihvaṁ havi̱ṣkṛta̍m ||

1.013.04a agne̍ su̱khata̍me̱ rathe̍ de̱vām̐ ī̍ḻi̱ta ā va̍ha |
1.013.04c asi̱ hotā̱ manu̍rhitaḥ ||

1.013.05a stṛ̱ṇī̱ta ba̱rhir ā̍nu̱ṣag ghṛ̱tapṛ̍ṣṭham manīṣiṇaḥ |
1.013.05c yatrā̱mṛta̍sya̱ cakṣa̍ṇam ||

1.013.06a vi śra̍yantām ṛtā̱vṛdho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ |
1.013.06c a̱dyā nū̱naṁ ca̱ yaṣṭa̍ve ||

1.013.07a nakto̱ṣāsā̍ su̱peśa̍sā̱smin ya̱jña upa̍ hvaye |
1.013.07c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

1.013.08a tā su̍ji̱hvā upa̍ hvaye̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.013.08c ya̱jñaṁ no̍ yakṣatām i̱mam ||

1.013.09a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
1.013.09c ba̱rhiḥ sī̍dantv a̱sridha̍ḥ ||

1.013.10a i̱ha tvaṣṭā̍ram agri̱yaṁ vi̱śvarū̍pa̱m upa̍ hvaye |
1.013.10c a̱smāka̍m astu̱ keva̍laḥ ||

1.013.11a ava̍ sṛjā vanaspate̱ deva̍ de̱vebhyo̍ ha̱viḥ |
1.013.11c pra dā̱tur a̍stu̱ ceta̍nam ||

1.013.12a svāhā̍ ya̱jñaṁ kṛ̍ṇota̱nendrā̍ya̱ yajva̍no gṛ̱he |
1.013.12c tatra̍ de̱vām̐ upa̍ hvaye ||


1.014.01a aibhi̍r agne̱ duvo̱ giro̱ viśve̍bhi̱ḥ soma̍pītaye |
1.014.01c de̱vebhi̍r yāhi̱ yakṣi̍ ca ||

1.014.02a ā tvā̱ kaṇvā̍ ahūṣata gṛ̱ṇanti̍ vipra te̱ dhiya̍ḥ |
1.014.02c de̱vebhi̍r agna̱ ā ga̍hi ||

1.014.03a i̱ndra̱vā̱yū bṛha̱spati̍m mi̱trāgnim pū̱ṣaṇa̱m bhaga̍m |
1.014.03c ā̱di̱tyān māru̍taṁ ga̱ṇam ||

1.014.04a pra vo̍ bhriyanta̱ inda̍vo matsa̱rā mā̍dayi̱ṣṇava̍ḥ |
1.014.04c dra̱psā madhva̍ś camū̱ṣada̍ḥ ||

1.014.05a īḻa̍te̱ tvām a̍va̱syava̱ḥ kaṇvā̍so vṛ̱ktaba̍rhiṣaḥ |
1.014.05c ha̱viṣma̍nto ara̱ṁkṛta̍ḥ ||

1.014.06a ghṛ̱tapṛ̍ṣṭhā mano̱yujo̱ ye tvā̱ vaha̍nti̱ vahna̍yaḥ |
1.014.06c ā de̱vān soma̍pītaye ||

1.014.07a tān yaja̍trām̐ ṛtā̱vṛdho 'gne̱ patnī̍vatas kṛdhi |
1.014.07c madhva̍ḥ sujihva pāyaya ||

1.014.08a ye yaja̍trā̱ ya īḍyā̱s te te̍ pibantu ji̱hvayā̍ |
1.014.08c madho̍r agne̱ vaṣa̍ṭkṛti ||

1.014.09a ākī̱ṁ sūrya̍sya roca̱nād viśvā̍n de̱vām̐ u̍ṣa̱rbudha̍ḥ |
1.014.09c vipro̱ hote̱ha va̍kṣati ||

1.014.10a viśve̍bhiḥ so̱myam madhv agna̱ indre̍ṇa vā̱yunā̍ |
1.014.10c pibā̍ mi̱trasya̱ dhāma̍bhiḥ ||

1.014.11a tvaṁ hotā̱ manu̍rhi̱to 'gne̍ ya̱jñeṣu̍ sīdasi |
1.014.11c semaṁ no̍ adhva̱raṁ ya̍ja ||

1.014.12a yu̱kṣvā hy aru̍ṣī̱ rathe̍ ha̱rito̍ deva ro̱hita̍ḥ |
1.014.12c tābhi̍r de̱vām̐ i̱hā va̍ha ||


1.015.01a indra̱ soma̱m piba̍ ṛ̱tunā tvā̍ viśa̱ntv inda̍vaḥ |
1.015.01c ma̱tsa̱rāsa̱s tado̍kasaḥ ||

1.015.02a maru̍ta̱ḥ piba̍ta ṛ̱tunā̍ po̱trād ya̱jñam pu̍nītana |
1.015.02c yū̱yaṁ hi ṣṭhā su̍dānavaḥ ||

1.015.03a a̱bhi ya̱jñaṁ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱ḥ piba̍ ṛ̱tunā̍ |
1.015.03c tvaṁ hi ra̍tna̱dhā asi̍ ||

1.015.04a agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu |
1.015.04c pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍ ||

1.015.05a brāhma̍ṇād indra̱ rādha̍sa̱ḥ pibā̱ soma̍m ṛ̱tūm̐r anu̍ |
1.015.05c taved dhi sa̱khyam astṛ̍tam ||

1.015.06a yu̱vaṁ dakṣa̍ṁ dhṛtavrata̱ mitrā̍varuṇa dū̱ḻabha̍m |
1.015.06c ṛ̱tunā̍ ya̱jñam ā̍śāthe ||

1.015.07a dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re |
1.015.07c ya̱jñeṣu̍ de̱vam ī̍ḻate ||

1.015.08a dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re |
1.015.08c de̱veṣu̱ tā va̍nāmahe ||

1.015.09a dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata |
1.015.09c ne̱ṣṭrād ṛ̱tubhi̍r iṣyata ||

1.015.10a yat tvā̍ tu̱rīya̍m ṛ̱tubhi̱r dravi̍ṇodo̱ yajā̍mahe |
1.015.10c adha̍ smā no da̱dir bha̍va ||

1.015.11a aśvi̍nā̱ piba̍ta̱m madhu̱ dīdya̍gnī śucivratā |
1.015.11c ṛ̱tunā̍ yajñavāhasā ||

1.015.12a gārha̍patyena santya ṛ̱tunā̍ yajña̱nīr a̍si |
1.015.12c de̱vān de̍vaya̱te ya̍ja ||


1.016.01a ā tvā̍ vahantu̱ hara̍yo̱ vṛṣa̍ṇa̱ṁ soma̍pītaye |
1.016.01c indra̍ tvā̱ sūra̍cakṣasaḥ ||

1.016.02a i̱mā dhā̱nā ghṛ̍ta̱snuvo̱ harī̍ i̱hopa̍ vakṣataḥ |
1.016.02c indra̍ṁ su̱khata̍me̱ rathe̍ ||

1.016.03a indra̍m prā̱tar ha̍vāmaha̱ indra̍m praya̱ty a̍dhva̱re |
1.016.03c indra̱ṁ soma̍sya pī̱taye̍ ||

1.016.04a upa̍ naḥ su̱tam ā ga̍hi̱ hari̍bhir indra ke̱śibhi̍ḥ |
1.016.04c su̱te hi tvā̱ havā̍mahe ||

1.016.05a semaṁ na̱ḥ stoma̱m ā ga̱hy upe̱daṁ sava̍naṁ su̱tam |
1.016.05c gau̱ro na tṛ̍ṣi̱taḥ pi̍ba ||

1.016.06a i̱me somā̍sa̱ inda̍vaḥ su̱tāso̱ adhi̍ ba̱rhiṣi̍ |
1.016.06c tām̐ i̍ndra̱ saha̍se piba ||

1.016.07a a̱yaṁ te̱ stomo̍ agri̱yo hṛ̍di̱spṛg a̍stu̱ śaṁta̍maḥ |
1.016.07c athā̱ soma̍ṁ su̱tam pi̍ba ||

1.016.08a viśva̱m it sava̍naṁ su̱tam indro̱ madā̍ya gacchati |
1.016.08c vṛ̱tra̱hā soma̍pītaye ||

1.016.09a semaṁ na̱ḥ kāma̱m ā pṛ̍ṇa̱ gobhi̱r aśvai̍ḥ śatakrato |
1.016.09c stavā̍ma tvā svā̱dhya̍ḥ ||


1.017.01a indrā̱varu̍ṇayor a̱haṁ sa̱mrājo̱r ava̱ ā vṛ̍ṇe |
1.017.01c tā no̍ mṛḻāta ī̱dṛśe̍ ||

1.017.02a gantā̍rā̱ hi stho 'va̍se̱ hava̱ṁ vipra̍sya̱ māva̍taḥ |
1.017.02c dha̱rtārā̍ carṣaṇī̱nām ||

1.017.03a a̱nu̱kā̱maṁ ta̍rpayethā̱m indrā̍varuṇa rā̱ya ā |
1.017.03c tā vā̱ṁ nedi̍ṣṭham īmahe ||

1.017.04a yu̱vāku̱ hi śacī̍nāṁ yu̱vāku̍ sumatī̱nām |
1.017.04c bhū̱yāma̍ vāja̱dāvnā̍m ||

1.017.05a indra̍ḥ sahasra̱dāvnā̱ṁ varu̍ṇa̱ḥ śaṁsyā̍nām |
1.017.05c kratu̍r bhavaty u̱kthya̍ḥ ||

1.017.06a tayo̱r id ava̍sā va̱yaṁ sa̱nema̱ ni ca̍ dhīmahi |
1.017.06c syād u̱ta pra̱reca̍nam ||

1.017.07a indrā̍varuṇa vām a̱haṁ hu̱ve ci̱trāya̱ rādha̍se |
1.017.07c a̱smān su ji̱gyuṣa̍s kṛtam ||

1.017.08a indrā̍varuṇa̱ nū nu vā̱ṁ siṣā̍santīṣu dhī̱ṣv ā |
1.017.08c a̱smabhya̱ṁ śarma̍ yacchatam ||

1.017.09a pra vā̍m aśnotu suṣṭu̱tir indrā̍varuṇa̱ yāṁ hu̱ve |
1.017.09c yām ṛ̱dhāthe̍ sa̱dhastu̍tim ||


1.018.01a so̱māna̱ṁ svara̍ṇaṁ kṛṇu̱hi bra̍hmaṇas pate |
1.018.01c ka̱kṣīva̍nta̱ṁ ya au̍śi̱jaḥ ||

1.018.02a yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
1.018.02c sa na̍ḥ siṣaktu̱ yas tu̱raḥ ||

1.018.03a mā na̱ḥ śaṁso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
1.018.03c rakṣā̍ ṇo brahmaṇas pate ||

1.018.04a sa ghā̍ vī̱ro na ri̍ṣyati̱ yam indro̱ brahma̍ṇa̱s pati̍ḥ |
1.018.04c somo̍ hi̱noti̱ martya̍m ||

1.018.05a tvaṁ tam bra̍hmaṇas pate̱ soma̱ indra̍ś ca̱ martya̍m |
1.018.05c dakṣi̍ṇā pā̱tv aṁha̍saḥ ||

1.018.06a sada̍sa̱s pati̱m adbhu̍tam pri̱yam indra̍sya̱ kāmya̍m |
1.018.06c sa̱nim me̱dhām a̍yāsiṣam ||

1.018.07a yasmā̍d ṛ̱te na sidhya̍ti ya̱jño vi̍pa̱ścita̍ś ca̱na |
1.018.07c sa dhī̱nāṁ yoga̍m invati ||

1.018.08a ād ṛ̍dhnoti ha̱viṣkṛ̍ti̱m prāñca̍ṁ kṛṇoty adhva̱ram |
1.018.08c hotrā̍ de̱veṣu̍ gacchati ||

1.018.09a narā̱śaṁsa̍ṁ su̱dhṛṣṭa̍ma̱m apa̍śyaṁ sa̱pratha̍stamam |
1.018.09c di̱vo na sadma̍makhasam ||


1.019.01a prati̱ tyaṁ cāru̍m adhva̱raṁ go̍pī̱thāya̱ pra hū̍yase |
1.019.01c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.02a na̱hi de̱vo na martyo̍ ma̱has tava̱ kratu̍m pa̱raḥ |
1.019.02c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.03a ye ma̱ho raja̍so vi̱dur viśve̍ de̱vāso̍ a̱druha̍ḥ |
1.019.03c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.04a ya u̱grā a̱rkam ā̍nṛ̱cur anā̍dhṛṣṭāsa̱ oja̍sā |
1.019.04c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.05a ye śu̱bhrā gho̱rava̍rpasaḥ sukṣa̱trāso̍ ri̱śāda̍saḥ |
1.019.05c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.06a ye nāka̱syādhi̍ roca̱ne di̱vi de̱vāsa̱ āsa̍te |
1.019.06c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.07a ya ī̱ṅkhaya̍nti̱ parva̍tān ti̱raḥ sa̍mu̱dram a̍rṇa̱vam |
1.019.07c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.08a ā ye ta̱nvanti̍ ra̱śmibhi̍s ti̱raḥ sa̍mu̱dram oja̍sā |
1.019.08c ma̱rudbhi̍r agna̱ ā ga̍hi ||

1.019.09a a̱bhi tvā̍ pū̱rvapī̍taye sṛ̱jāmi̍ so̱myam madhu̍ |
1.019.09c ma̱rudbhi̍r agna̱ ā ga̍hi ||


1.020.01a a̱yaṁ de̱vāya̱ janma̍ne̱ stomo̱ vipre̍bhir āsa̱yā |
1.020.01c akā̍ri ratna̱dhāta̍maḥ ||

1.020.02a ya indrā̍ya vaco̱yujā̍ tata̱kṣur mana̍sā̱ harī̍ |
1.020.02c śamī̍bhir ya̱jñam ā̍śata ||

1.020.03a takṣa̱n nāsa̍tyābhyā̱m pari̍jmānaṁ su̱khaṁ ratha̍m |
1.020.03c takṣa̍n dhe̱nuṁ sa̍ba̱rdughā̍m ||

1.020.04a yuvā̍nā pi̱tarā̱ puna̍ḥ sa̱tyama̍ntrā ṛjū̱yava̍ḥ |
1.020.04c ṛ̱bhavo̍ vi̱ṣṭy a̍krata ||

1.020.05a saṁ vo̱ madā̍so agma̱tendre̍ṇa ca ma̱rutva̍tā |
1.020.05c ā̱di̱tyebhi̍ś ca̱ rāja̍bhiḥ ||

1.020.06a u̱ta tyaṁ ca̍ma̱saṁ nava̱ṁ tvaṣṭu̍r de̱vasya̱ niṣkṛ̍tam |
1.020.06c aka̍rta ca̱tura̱ḥ puna̍ḥ ||

1.020.07a te no̱ ratnā̍ni dhattana̱ trir ā sāptā̍ni sunva̱te |
1.020.07c eka̍m-ekaṁ suśa̱stibhi̍ḥ ||

1.020.08a adhā̍rayanta̱ vahna̱yo 'bha̍janta sukṛ̱tyayā̍ |
1.020.08c bhā̱gaṁ de̱veṣu̍ ya̱jñiya̍m ||


1.021.01a i̱hendrā̱gnī upa̍ hvaye̱ tayo̱r it stoma̍m uśmasi |
1.021.01c tā soma̍ṁ soma̱pāta̍mā ||

1.021.02a tā ya̱jñeṣu̱ pra śa̍ṁsatendrā̱gnī śu̍mbhatā naraḥ |
1.021.02c tā gā̍ya̱treṣu̍ gāyata ||

1.021.03a tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe |
1.021.03c so̱ma̱pā soma̍pītaye ||

1.021.04a u̱grā santā̍ havāmaha̱ upe̱daṁ sava̍naṁ su̱tam |
1.021.04c i̱ndrā̱gnī eha ga̍cchatām ||

1.021.05a tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam |
1.021.05c apra̍jāḥ santv a̱triṇa̍ḥ ||

1.021.06a tena̍ sa̱tyena̍ jāgṛta̱m adhi̍ prace̱tune̍ pa̱de |
1.021.06c indrā̍gnī̱ śarma̍ yacchatam ||


1.022.01a prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱v eha ga̍cchatām |
1.022.01c a̱sya soma̍sya pī̱taye̍ ||

1.022.02a yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ |
1.022.02c a̱śvinā̱ tā ha̍vāmahe ||

1.022.03a yā vā̱ṁ kaśā̱ madhu̍ma̱ty aśvi̍nā sū̱nṛtā̍vatī |
1.022.03c tayā̍ ya̱jñam mi̍mikṣatam ||

1.022.04a na̱hi vā̱m asti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ |
1.022.04c aśvi̍nā so̱mino̍ gṛ̱ham ||

1.022.05a hira̍ṇyapāṇim ū̱taye̍ savi̱tāra̱m upa̍ hvaye |
1.022.05c sa cettā̍ de̱vatā̍ pa̱dam ||

1.022.06a a̱pāṁ napā̍ta̱m ava̍se savi̱tāra̱m upa̍ stuhi |
1.022.06c tasya̍ vra̱tāny u̍śmasi ||

1.022.07a vi̱bha̱ktāra̍ṁ havāmahe̱ vaso̍ś ci̱trasya̱ rādha̍saḥ |
1.022.07c sa̱vi̱tāra̍ṁ nṛ̱cakṣa̍sam ||

1.022.08a sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍ḥ |
1.022.08c dātā̱ rādhā̍ṁsi śumbhati ||

1.022.09a agne̱ patnī̍r i̱hā va̍ha de̱vānā̍m uśa̱tīr upa̍ |
1.022.09c tvaṣṭā̍ra̱ṁ soma̍pītaye ||

1.022.10a ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṁ yaviṣṭha̱ bhāra̍tīm |
1.022.10c varū̍trīṁ dhi̱ṣaṇā̍ṁ vaha ||

1.022.11a a̱bhi no̍ de̱vīr ava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍ḥ |
1.022.11c acchi̍nnapatrāḥ sacantām ||

1.022.12a i̱hendrā̱ṇīm upa̍ hvaye varuṇā̱nīṁ sva̱staye̍ |
1.022.12c a̱gnāyī̱ṁ soma̍pītaye ||

1.022.13a ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṁ ya̱jñam mi̍mikṣatām |
1.022.13c pi̱pṛ̱tāṁ no̱ bharī̍mabhiḥ ||

1.022.14a tayo̱r id ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍ḥ |
1.022.14c ga̱ndha̱rvasya̍ dhru̱ve pa̱de ||

1.022.15a syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī |
1.022.15c yacchā̍ na̱ḥ śarma̍ sa̱pratha̍ḥ ||

1.022.16a ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍r vicakra̱me |
1.022.16c pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ ||

1.022.17a i̱daṁ viṣṇu̱r vi ca̍krame tre̱dhā ni da̍dhe pa̱dam |
1.022.17c samū̍ḻham asya pāṁsu̱re ||

1.022.18a trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍r go̱pā adā̍bhyaḥ |
1.022.18c ato̱ dharmā̍ṇi dhā̱raya̍n ||

1.022.19a viṣṇo̱ḥ karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe |
1.022.19c indra̍sya̱ yujya̱ḥ sakhā̍ ||

1.022.20a tad viṣṇo̍ḥ para̱mam pa̱daṁ sadā̍ paśyanti sū̱raya̍ḥ |
1.022.20c di̱vī̍va̱ cakṣu̱r āta̍tam ||

1.022.21a tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
1.022.21c viṣṇo̱r yat pa̍ra̱mam pa̱dam ||


1.023.01a tī̱vrāḥ somā̍sa̱ ā ga̍hy ā̱śīrva̍ntaḥ su̱tā i̱me |
1.023.01c vāyo̱ tān prasthi̍tān piba ||

1.023.02a u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe |
1.023.02c a̱sya soma̍sya pī̱taye̍ ||

1.023.03a i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ |
1.023.03c sa̱ha̱srā̱kṣā dhi̱yas patī̍ ||

1.023.04a mi̱traṁ va̱yaṁ ha̍vāmahe̱ varu̍ṇa̱ṁ soma̍pītaye |
1.023.04c ja̱jñā̱nā pū̱tada̍kṣasā ||

1.023.05a ṛ̱tena̱ yāv ṛ̍tā̱vṛdhā̍v ṛ̱tasya̱ jyoti̍ṣa̱s patī̍ |
1.023.05c tā mi̱trāvaru̍ṇā huve ||

1.023.06a varu̍ṇaḥ prāvi̱tā bhu̍van mi̱tro viśvā̍bhir ū̱tibhi̍ḥ |
1.023.06c kara̍tāṁ naḥ su̱rādha̍saḥ ||

1.023.07a ma̱rutva̍ntaṁ havāmaha̱ indra̱m ā soma̍pītaye |
1.023.07c sa̱jūr ga̱ṇena̍ tṛmpatu ||

1.023.08a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
1.023.08c viśve̱ mama̍ śrutā̱ hava̍m ||

1.023.09a ha̱ta vṛ̱traṁ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā |
1.023.09c mā no̍ du̱ḥśaṁsa̍ īśata ||

1.023.10a viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱ḥ soma̍pītaye |
1.023.10c u̱grā hi pṛśni̍mātaraḥ ||

1.023.11a jaya̍tām iva tanya̱tur ma̱rutā̍m eti dhṛṣṇu̱yā |
1.023.11c yac chubha̍ṁ yā̱thanā̍ naraḥ ||

1.023.12a ha̱skā̱rād vi̱dyuta̱s pary ato̍ jā̱tā a̍vantu naḥ |
1.023.12c ma̱ruto̍ mṛḻayantu naḥ ||

1.023.13a ā pū̍ṣañ ci̱traba̍rhiṣa̱m āghṛ̍ṇe dha̱ruṇa̍ṁ di̱vaḥ |
1.023.13c ājā̍ na̱ṣṭaṁ yathā̍ pa̱śum ||

1.023.14a pū̱ṣā rājā̍na̱m āghṛ̍ṇi̱r apa̍gūḻha̱ṁ guhā̍ hi̱tam |
1.023.14c avi̍ndac ci̱traba̍rhiṣam ||

1.023.15a u̱to sa mahya̱m indu̍bhi̱ḥ ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat |
1.023.15c gobhi̱r yava̱ṁ na ca̍rkṛṣat ||

1.023.16a a̱mbayo̍ ya̱nty adhva̍bhir jā̱mayo̍ adhvarīya̱tām |
1.023.16c pṛ̱ñca̱tīr madhu̍nā̱ paya̍ḥ ||

1.023.17a a̱mūr yā upa̱ sūrye̱ yābhi̍r vā̱ sūrya̍ḥ sa̱ha |
1.023.17c tā no̍ hinvantv adhva̱ram ||

1.023.18a a̱po de̱vīr upa̍ hvaye̱ yatra̱ gāva̱ḥ piba̍nti naḥ |
1.023.18c sindhu̍bhya̱ḥ kartva̍ṁ ha̱viḥ ||

1.023.19a a̱psv a1̱̍ntar a̱mṛta̍m a̱psu bhe̍ṣa̱jam a̱pām u̱ta praśa̍staye |
1.023.19c devā̱ bhava̍ta vā̱jina̍ḥ ||

1.023.20a a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
1.023.20c a̱gniṁ ca̍ vi̱śvaśa̍mbhuva̱m āpa̍ś ca vi̱śvabhe̍ṣajīḥ ||

1.023.21a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
1.023.21c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

1.023.22a i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
1.023.22c yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam ||

1.023.23a āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
1.023.23c paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā ||

1.023.24a sam mā̍gne̱ varca̍sā sṛja̱ sam pra̱jayā̱ sam āyu̍ṣā |
1.023.24c vi̱dyur me̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ ||


1.024.01a kasya̍ nū̱naṁ ka̍ta̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.024.01c ko no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca ||

1.024.02a a̱gner va̱yam pra̍tha̱masyā̱mṛtā̍nā̱m manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ |
1.024.02c sa no̍ ma̱hyā adi̍taye̱ puna̍r dāt pi̱tara̍ṁ ca dṛ̱śeya̍m mā̱tara̍ṁ ca ||

1.024.03a a̱bhi tvā̍ deva savita̱r īśā̍na̱ṁ vāryā̍ṇām |
1.024.03c sadā̍van bhā̱gam ī̍mahe ||

1.024.04a yaś ci̱d dhi ta̍ i̱tthā bhaga̍ḥ śaśamā̱naḥ pu̱rā ni̱daḥ |
1.024.04c a̱dve̱ṣo hasta̍yor da̱dhe ||

1.024.05a bhaga̍bhaktasya te va̱yam ud a̍śema̱ tavāva̍sā |
1.024.05c mū̱rdhāna̍ṁ rā̱ya ā̱rabhe̍ ||

1.024.06a na̱hi te̍ kṣa̱traṁ na saho̱ na ma̱nyuṁ vaya̍ś ca̱nāmī pa̱taya̍nta ā̱puḥ |
1.024.06c nemā āpo̍ animi̱ṣaṁ cara̍ntī̱r na ye vāta̍sya prami̱nanty abhva̍m ||

1.024.07a a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṁ stūpa̍ṁ dadate pū̱tada̍kṣaḥ |
1.024.07c nī̱cīnā̍ḥ sthur u̱pari̍ bu̱dhna e̍ṣām a̱sme a̱ntar nihi̍tāḥ ke̱tava̍ḥ syuḥ ||

1.024.08a u̱ruṁ hi rājā̱ varu̍ṇaś ca̱kāra̱ sūryā̍ya̱ panthā̱m anve̍ta̱vā u̍ |
1.024.08c a̱pade̱ pādā̱ prati̍dhātave 'kar u̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ś cit ||

1.024.09a śa̱taṁ te̍ rājan bhi̱ṣaja̍ḥ sa̱hasra̍m u̱rvī ga̍bhī̱rā su̍ma̱tiṣ ṭe̍ astu |
1.024.09c bādha̍sva dū̱re nirṛ̍tim parā̱caiḥ kṛ̱taṁ ci̱d ena̱ḥ pra mu̍mugdhy a̱smat ||

1.024.10a a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṁ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ |
1.024.10c ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śac ca̱ndramā̱ nakta̍m eti ||

1.024.11a tat tvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tad ā śā̍ste̱ yaja̍māno ha̱virbhi̍ḥ |
1.024.11c ahe̍ḻamāno varuṇe̱ha bo̱dhy uru̍śaṁsa̱ mā na̱ āyu̱ḥ pra mo̍ṣīḥ ||

1.024.12a tad in nakta̱ṁ tad divā̱ mahya̍m āhu̱s tad a̱yaṁ keto̍ hṛ̱da ā vi ca̍ṣṭe |
1.024.12c śuna̱ḥśepo̱ yam ahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu ||

1.024.13a śuna̱ḥśepo̱ hy ahva̍d gṛbhī̱tas tri̱ṣv ā̍di̱tyaṁ dru̍pa̱deṣu̍ ba̱ddhaḥ |
1.024.13c avai̍na̱ṁ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n ||

1.024.14a ava̍ te̱ heḻo̍ varuṇa̱ namo̍bhi̱r ava̍ ya̱jñebhi̍r īmahe ha̱virbhi̍ḥ |
1.024.14c kṣaya̍nn a̱smabhya̍m asura pracetā̱ rāja̱nn enā̍ṁsi śiśrathaḥ kṛ̱tāni̍ ||

1.024.15a ud u̍tta̱maṁ va̍ruṇa̱ pāśa̍m a̱smad avā̍dha̱maṁ vi ma̍dhya̱maṁ śra̍thāya |
1.024.15c athā̍ va̱yam ā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma ||


1.025.01a yac ci̱d dhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam |
1.025.01c mi̱nī̱masi̱ dyavi̍-dyavi ||

1.025.02a mā no̍ va̱dhāya̍ ha̱tnave̍ jihīḻā̱nasya̍ rīradhaḥ |
1.025.02c mā hṛ̍ṇā̱nasya̍ ma̱nyave̍ ||

1.025.03a vi mṛ̍ḻī̱kāya̍ te̱ mano̍ ra̱thīr aśva̱ṁ na saṁdi̍tam |
1.025.03c gī̱rbhir va̍ruṇa sīmahi ||

1.025.04a parā̱ hi me̱ vima̍nyava̱ḥ pata̍nti̱ vasya̍ïṣṭaye |
1.025.04c vayo̱ na va̍sa̱tīr upa̍ ||

1.025.05a ka̱dā kṣa̍tra̱śriya̱ṁ nara̱m ā varu̍ṇaṁ karāmahe |
1.025.05c mṛ̱ḻī̱kāyo̍ru̱cakṣa̍sam ||

1.025.06a tad it sa̍mā̱nam ā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ |
1.025.06c dhṛ̱tavra̍tāya dā̱śuṣe̍ ||

1.025.07a vedā̱ yo vī̱nām pa̱dam a̱ntari̍kṣeṇa̱ pata̍tām |
1.025.07c veda̍ nā̱vaḥ sa̍mu̱driya̍ḥ ||

1.025.08a veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ |
1.025.08c vedā̱ ya u̍pa̱jāya̍te ||

1.025.09a veda̱ vāta̍sya varta̱nim u̱ror ṛ̱ṣvasya̍ bṛha̱taḥ |
1.025.09c vedā̱ ye a̱dhyāsa̍te ||

1.025.10a ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3̱̍sv ā |
1.025.10c sāmrā̍jyāya su̱kratu̍ḥ ||

1.025.11a ato̱ viśvā̱ny adbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati |
1.025.11c kṛ̱tāni̱ yā ca̱ kartvā̍ ||

1.025.12a sa no̍ vi̱śvāhā̍ su̱kratu̍r ādi̱tyaḥ su̱pathā̍ karat |
1.025.12c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

1.025.13a bibhra̍d drā̱piṁ hi̍ra̱ṇyaya̱ṁ varu̍ṇo vasta ni̱rṇija̍m |
1.025.13c pari̱ spaśo̱ ni ṣe̍dire ||

1.025.14a na yaṁ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām |
1.025.14c na de̱vam a̱bhimā̍tayaḥ ||

1.025.15a u̱ta yo mānu̍ṣe̱ṣv ā yaśa̍ś ca̱kre asā̱my ā |
1.025.15c a̱smāka̍m u̱dare̱ṣv ā ||

1.025.16a parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱r anu̍ |
1.025.16c i̱cchantī̍r uru̱cakṣa̍sam ||

1.025.17a saṁ nu vo̍cāvahai̱ puna̱r yato̍ me̱ madhv ābhṛ̍tam |
1.025.17c hote̍va̱ kṣada̍se pri̱yam ||

1.025.18a darśa̱ṁ nu vi̱śvada̍rśata̱ṁ darśa̱ṁ ratha̱m adhi̱ kṣami̍ |
1.025.18c e̱tā ju̍ṣata me̱ gira̍ḥ ||

1.025.19a i̱mam me̍ varuṇa śrudhī̱ hava̍m a̱dyā ca̍ mṛḻaya |
1.025.19c tvām a̍va̱syur ā ca̍ke ||

1.025.20a tvaṁ viśva̍sya medhira di̱vaś ca̱ gmaś ca̍ rājasi |
1.025.20c sa yāma̍ni̱ prati̍ śrudhi ||

1.025.21a ud u̍tta̱mam mu̍mugdhi no̱ vi pāśa̍m madhya̱maṁ cṛ̍ta |
1.025.21c avā̍dha̱māni̍ jī̱vase̍ ||


1.026.01a vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇy ūrjām pate |
1.026.01c semaṁ no̍ adhva̱raṁ ya̍ja ||

1.026.02a ni no̱ hotā̱ vare̍ṇya̱ḥ sadā̍ yaviṣṭha̱ manma̍bhiḥ |
1.026.02c agne̍ di̱vitma̍tā̱ vaca̍ḥ ||

1.026.03a ā hi ṣmā̍ sū̱nave̍ pi̱tāpir yaja̍ty ā̱paye̍ |
1.026.03c sakhā̱ sakhye̱ vare̍ṇyaḥ ||

1.026.04a ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.026.04c sīda̍ntu̱ manu̍ṣo yathā ||

1.026.05a pūrvya̍ hotar a̱sya no̱ manda̍sva sa̱khyasya̍ ca |
1.026.05c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

1.026.06a yac ci̱d dhi śaśva̍tā̱ tanā̍ de̱vaṁ-de̍va̱ṁ yajā̍mahe |
1.026.06c tve id dhū̍yate ha̱viḥ ||

1.026.07a pri̱yo no̍ astu vi̱śpati̱r hotā̍ ma̱ndro vare̍ṇyaḥ |
1.026.07c pri̱yāḥ sva̱gnayo̍ va̱yam ||

1.026.08a sva̱gnayo̱ hi vārya̍ṁ de̱vāso̍ dadhi̱re ca̍ naḥ |
1.026.08c sva̱gnayo̍ manāmahe ||

1.026.09a athā̍ na u̱bhaye̍ṣā̱m amṛ̍ta̱ martyā̍nām |
1.026.09c mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ ||

1.026.10a viśve̍bhir agne a̱gnibhi̍r i̱maṁ ya̱jñam i̱daṁ vaca̍ḥ |
1.026.10c cano̍ dhāḥ sahaso yaho ||


1.027.01a aśva̱ṁ na tvā̱ vāra̍vantaṁ va̱ndadhyā̍ a̱gniṁ namo̍bhiḥ |
1.027.01c sa̱mrāja̍ntam adhva̱rāṇā̍m ||

1.027.02a sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍ḥ |
1.027.02c mī̱ḍhvām̐ a̱smāka̍m babhūyāt ||

1.027.03a sa no̍ dū̱rāc cā̱sāc ca̱ ni martyā̍d aghā̱yoḥ |
1.027.03c pā̱hi sada̱m id vi̱śvāyu̍ḥ ||

1.027.04a i̱mam ū̱ ṣu tvam a̱smāka̍ṁ sa̱niṁ gā̍ya̱traṁ navyā̍ṁsam |
1.027.04c agne̍ de̱veṣu̱ pra vo̍caḥ ||

1.027.05a ā no̍ bhaja para̱meṣv ā vāje̍ṣu madhya̱meṣu̍ |
1.027.05c śikṣā̱ vasvo̱ anta̍masya ||

1.027.06a vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍r ū̱rmā u̍pā̱ka ā |
1.027.06c sa̱dyo dā̱śuṣe̍ kṣarasi ||

1.027.07a yam a̍gne pṛ̱tsu martya̱m avā̱ vāje̍ṣu̱ yaṁ ju̱nāḥ |
1.027.07c sa yantā̱ śaśva̍tī̱r iṣa̍ḥ ||

1.027.08a naki̍r asya sahantya parye̱tā kaya̍sya cit |
1.027.08c vājo̍ asti śra̱vāyya̍ḥ ||

1.027.09a sa vāja̍ṁ vi̱śvaca̍rṣaṇi̱r arva̍dbhir astu̱ taru̍tā |
1.027.09c vipre̍bhir astu̱ sani̍tā ||

1.027.10a jarā̍bodha̱ tad vi̍viḍḍhi vi̱śe-vi̍śe ya̱jñiyā̍ya |
1.027.10c stoma̍ṁ ru̱drāya̱ dṛśī̍kam ||

1.027.11a sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ |
1.027.11c dhi̱ye vājā̍ya hinvatu ||

1.027.12a sa re̱vām̐ i̍va vi̱śpati̱r daivya̍ḥ ke̱tuḥ śṛ̍ṇotu naḥ |
1.027.12c u̱kthair a̱gnir bṛ̱hadbhā̍nuḥ ||

1.027.13a namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍ḥ |
1.027.13c yajā̍ma de̱vān yadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱ḥ śaṁsa̱m ā vṛ̍kṣi devāḥ ||


1.028.01a yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve |
1.028.01c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.02a yatra̱ dvāv i̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā |
1.028.02c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.03a yatra̱ nāry a̍pacya̱vam u̍pacya̱vaṁ ca̱ śikṣa̍te |
1.028.03c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.04a yatra̱ manthā̍ṁ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va |
1.028.04c u̱lūkha̍lasutānā̱m aved v i̍ndra jalgulaḥ ||

1.028.05a yac ci̱d dhi tvaṁ gṛ̱he-gṛ̍ha̱ ulū̍khalaka yu̱jyase̍ |
1.028.05c i̱ha dyu̱matta̍maṁ vada̱ jaya̍tām iva dundu̱bhiḥ ||

1.028.06a u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱ty agra̱m it |
1.028.06c atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍m ulūkhala ||

1.028.07a ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hy u1̱̍ccā vi̍jarbhṛ̱taḥ |
1.028.07c harī̍ i̱vāndhā̍ṁsi̱ bapsa̍tā ||

1.028.08a tā no̍ a̱dya va̍naspatī ṛ̱ṣvāv ṛ̱ṣvebhi̍ḥ so̱tṛbhi̍ḥ |
1.028.08c indrā̍ya̱ madhu̍mat sutam ||

1.028.09a uc chi̱ṣṭaṁ ca̱mvo̍r bhara̱ soma̍m pa̱vitra̱ ā sṛ̍ja |
1.028.09c ni dhe̍hi̱ gor adhi̍ tva̱ci ||


1.029.01a yac ci̱d dhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ |
1.029.01c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.02a śipri̍n vājānām pate̱ śacī̍va̱s tava̍ da̱ṁsanā̍ |
1.029.02c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.03a ni ṣvā̍payā mithū̱dṛśā̍ sa̱stām abu̍dhyamāne |
1.029.03c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.04a sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍ḥ |
1.029.04c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.05a sam i̍ndra garda̱bham mṛ̍ṇa nu̱vanta̍m pā̱payā̍mu̱yā |
1.029.05c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.06a patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṁ vāto̱ vanā̱d adhi̍ |
1.029.06c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||

1.029.07a sarva̍m parikro̱śaṁ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m |
1.029.07c ā tū na̍ indra śaṁsaya̱ goṣv aśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha ||


1.030.01a ā va̱ indra̱ṁ krivi̍ṁ yathā vāja̱yanta̍ḥ śa̱takra̍tum |
1.030.01c maṁhi̍ṣṭhaṁ siñca̱ indu̍bhiḥ ||

1.030.02a śa̱taṁ vā̱ yaḥ śucī̍nāṁ sa̱hasra̍ṁ vā̱ samā̍śirām |
1.030.02c ed u̍ ni̱mnaṁ na rī̍yate ||

1.030.03a saṁ yan madā̍ya śu̱ṣmiṇa̍ e̱nā hy a̍syo̱dare̍ |
1.030.03c sa̱mu̱dro na vyaco̍ da̱dhe ||

1.030.04a a̱yam u̍ te̱ sam a̍tasi ka̱pota̍ iva garbha̱dhim |
1.030.04c vaca̱s tac ci̍n na ohase ||

1.030.05a sto̱traṁ rā̍dhānām pate̱ girvā̍ho vīra̱ yasya̍ te |
1.030.05c vibhū̍tir astu sū̱nṛtā̍ ||

1.030.06a ū̱rdhvas ti̍ṣṭhā na ū̱taye̱ 'smin vāje̍ śatakrato |
1.030.06c sam a̱nyeṣu̍ bravāvahai ||

1.030.07a yoge̍-yoge ta̱vasta̍ra̱ṁ vāje̍-vāje havāmahe |
1.030.07c sakhā̍ya̱ indra̍m ū̱taye̍ ||

1.030.08a ā ghā̍ gama̱d yadi̱ śrava̍t saha̱sriṇī̍bhir ū̱tibhi̍ḥ |
1.030.08c vāje̍bhi̱r upa̍ no̱ hava̍m ||

1.030.09a anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṁ nara̍m |
1.030.09c yaṁ te̱ pūrva̍m pi̱tā hu̱ve ||

1.030.10a taṁ tvā̍ va̱yaṁ vi̍śvavā̱rā śā̍smahe puruhūta |
1.030.10c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

1.030.11a a̱smāka̍ṁ śi̱priṇī̍nā̱ṁ soma̍pāḥ soma̱pāvnā̍m |
1.030.11c sakhe̍ vajri̱n sakhī̍nām ||

1.030.12a tathā̱ tad a̍stu somapā̱ḥ sakhe̍ vajri̱n tathā̍ kṛṇu |
1.030.12c yathā̍ ta u̱śmasī̱ṣṭaye̍ ||

1.030.13a re̱vatī̍r naḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ |
1.030.13c kṣu̱manto̱ yābhi̱r made̍ma ||

1.030.14a ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇav iyā̱naḥ |
1.030.14c ṛ̱ṇor akṣa̱ṁ na ca̱kryo̍ḥ ||

1.030.15a ā yad duva̍ḥ śatakrata̱v ā kāma̍ṁ jaritṝ̱ṇām |
1.030.15c ṛ̱ṇor akṣa̱ṁ na śacī̍bhiḥ ||

1.030.16a śaśva̱d indra̱ḥ popru̍thadbhir jigāya̱ nāna̍dadbhi̱ḥ śāśva̍sadbhi̱r dhanā̍ni |
1.030.16c sa no̍ hiraṇyara̱thaṁ da̱ṁsanā̍vā̱n sa na̍ḥ sani̱tā sa̱naye̱ sa no̍ 'dāt ||

1.030.17a āśvi̍nā̱v aśvā̍vatye̱ṣā yā̍ta̱ṁ śavī̍rayā |
1.030.17c goma̍d dasrā̱ hira̍ṇyavat ||

1.030.18a sa̱mā̱nayo̍jano̱ hi vā̱ṁ ratho̍ dasrā̱v ama̍rtyaḥ |
1.030.18c sa̱mu̱dre a̍śvi̱neya̍te ||

1.030.19a ny a1̱̍ghnyasya̍ mū̱rdhani̍ ca̱kraṁ ratha̍sya yemathuḥ |
1.030.19c pari̱ dyām a̱nyad ī̍yate ||

1.030.20a kas ta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye |
1.030.20c kaṁ na̍kṣase vibhāvari ||

1.030.21a va̱yaṁ hi te̱ ama̍nma̱hy āntā̱d ā pa̍rā̱kāt |
1.030.21c aśve̱ na ci̍tre aruṣi ||

1.030.22a tvaṁ tyebhi̱r ā ga̍hi̱ vāje̍bhir duhitar divaḥ |
1.030.22c a̱sme ra̱yiṁ ni dhā̍raya ||


1.031.01a tvam a̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍r de̱vo de̱vānā̍m abhavaḥ śi̱vaḥ sakhā̍ |
1.031.01c tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so 'jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.031.02a tvam a̍gne pratha̱mo aṅgi̍rastamaḥ ka̱vir de̱vānā̱m pari̍ bhūṣasi vra̱tam |
1.031.02c vi̱bhur viśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍d ā̱yave̍ ||

1.031.03a tvam a̍gne pratha̱mo mā̍ta̱riśva̍na ā̱vir bha̍va sukratū̱yā vi̱vasva̍te |
1.031.03c are̍jetā̱ṁ roda̍sī hotṛ̱vūrye 'sa̍ghnor bhā̱ram aya̍jo ma̱ho va̍so ||

1.031.04a tvam a̍gne̱ mana̍ve̱ dyām a̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ |
1.031.04c śvā̱treṇa̱ yat pi̱tror mucya̍se̱ pary ā tvā̱ pūrva̍m anaya̱nn āpa̍ra̱m puna̍ḥ ||

1.031.05a tvam a̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍ḥ |
1.031.05c ya āhu̍ti̱m pari̱ vedā̱ vaṣa̍ṭkṛti̱m ekā̍yu̱r agre̱ viśa̍ ā̱vivā̍sasi ||

1.031.06a tvam a̍gne vṛji̱nava̍rtani̱ṁ nara̱ṁ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe |
1.031.06c yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ś ci̱t samṛ̍tā̱ haṁsi̱ bhūya̍saḥ ||

1.031.07a tvaṁ tam a̍gne amṛta̱tva u̍tta̱me marta̍ṁ dadhāsi̱ śrava̍se di̱ve-di̍ve |
1.031.07c yas tā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍ḥ kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍ ||

1.031.08a tvaṁ no̍ agne sa̱naye̱ dhanā̍nāṁ ya̱śasa̍ṁ kā̱ruṁ kṛ̍ṇuhi̱ stavā̍naḥ |
1.031.08c ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||

1.031.09a tvaṁ no̍ agne pi̱tror u̱pastha̱ ā de̱vo de̱veṣv a̍navadya̱ jāgṛ̍viḥ |
1.031.09c ta̱nū̱kṛd bo̍dhi̱ prama̍tiś ca kā̱rave̱ tvaṁ ka̍lyāṇa̱ vasu̱ viśva̱m opi̍ṣe ||

1.031.10a tvam a̍gne̱ prama̍ti̱s tvam pi̱tāsi̍ na̱s tvaṁ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam |
1.031.10c saṁ tvā̱ rāya̍ḥ śa̱tina̱ḥ saṁ sa̍ha̱sriṇa̍ḥ su̱vīra̍ṁ yanti vrata̱pām a̍dābhya ||

1.031.11a tvām a̍gne pratha̱mam ā̱yum ā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m |
1.031.11c iḻā̍m akṛṇva̱n manu̍ṣasya̱ śāsa̍nīm pi̱tur yat pu̱tro mama̍kasya̱ jāya̍te ||

1.031.12a tvaṁ no̍ agne̱ tava̍ deva pā̱yubhi̍r ma̱ghono̍ rakṣa ta̱nva̍ś ca vandya |
1.031.12c trā̱tā to̱kasya̱ tana̍ye̱ gavā̍m a̱sy ani̍meṣa̱ṁ rakṣa̍māṇa̱s tava̍ vra̱te ||

1.031.13a tvam a̍gne̱ yajya̍ve pā̱yur anta̍ro 'niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase |
1.031.13c yo rā̱taha̍vyo 'vṛ̱kāya̱ dhāya̍se kī̱reś ci̱n mantra̱m mana̍sā va̱noṣi̱ tam ||

1.031.14a tvam a̍gna uru̱śaṁsā̍ya vā̱ghate̍ spā̱rhaṁ yad rekṇa̍ḥ para̱maṁ va̱noṣi̱ tat |
1.031.14c ā̱dhrasya̍ ci̱t prama̍tir ucyase pi̱tā pra pāka̱ṁ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ ||

1.031.15a tvam a̍gne̱ praya̍tadakṣiṇa̱ṁ nara̱ṁ varme̍va syū̱tam pari̍ pāsi vi̱śvata̍ḥ |
1.031.15c svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṁ yaja̍te̱ sopa̱mā di̱vaḥ ||

1.031.16a i̱mām a̍gne śa̱raṇi̍m mīmṛṣo na i̱mam adhvā̍na̱ṁ yam agā̍ma dū̱rāt |
1.031.16c ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱m bhṛmi̍r asy ṛṣi̱kṛn martyā̍nām ||

1.031.17a ma̱nu̱ṣvad a̍gne aṅgira̱svad a̍ṅgiro yayāti̱vat sada̍ne pūrva̱vac chu̍ce |
1.031.17c accha̍ yā̱hy ā va̍hā̱ daivya̱ṁ jana̱m ā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam ||

1.031.18a e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yat te̍ cakṛ̱mā vi̱dā vā̍ |
1.031.18c u̱ta pra ṇe̍ṣy a̱bhi vasyo̍ a̱smān saṁ na̍ḥ sṛja suma̱tyā vāja̍vatyā ||


1.032.01a indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī |
1.032.01c aha̱nn ahi̱m anv a̱pas ta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām ||

1.032.02a aha̱nn ahi̱m parva̍te śiśriyā̱ṇaṁ tvaṣṭā̍smai̱ vajra̍ṁ sva̱rya̍ṁ tatakṣa |
1.032.02c vā̱śrā i̍va dhe̱nava̱ḥ syanda̍mānā̱ añja̍ḥ samu̱dram ava̍ jagmu̱r āpa̍ḥ ||

1.032.03a vṛ̱ṣā̱yamā̍ṇo 'vṛṇīta̱ soma̱ṁ trika̍drukeṣv apibat su̱tasya̍ |
1.032.03c ā sāya̍kam ma̱ghavā̍datta̱ vajra̱m aha̍nn enam prathama̱jām ahī̍nām ||

1.032.04a yad i̱ndrāha̍n prathama̱jām ahī̍nā̱m ān mā̱yinā̱m ami̍nā̱ḥ prota mā̱yāḥ |
1.032.04c āt sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍ṁ tā̱dītnā̱ śatru̱ṁ na kilā̍ vivitse ||

1.032.05a aha̍n vṛ̱traṁ vṛ̍tra̱tara̱ṁ vya̍ṁsa̱m indro̱ vajre̍ṇa maha̱tā va̱dhena̍ |
1.032.05c skandhā̍ṁsīva̱ kuli̍śenā̱ vivṛ̱kṇāhi̍ḥ śayata upa̱pṛk pṛ̍thi̱vyāḥ ||

1.032.06a a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṁ tu̍vibā̱dham ṛ̍jī̱ṣam |
1.032.06c nātā̍rīd asya̱ samṛ̍tiṁ va̱dhānā̱ṁ saṁ ru̱jānā̍ḥ pipiṣa̱ indra̍śatruḥ ||

1.032.07a a̱pād a̍ha̱sto a̍pṛtanya̱d indra̱m āsya̱ vajra̱m adhi̱ sānau̍ jaghāna |
1.032.07c vṛṣṇo̱ vadhri̍ḥ prati̱māna̱m bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱d vya̍staḥ ||

1.032.08a na̱daṁ na bhi̱nnam a̍mu̱yā śayā̍na̱m mano̱ ruhā̍ṇā̱ ati̍ ya̱nty āpa̍ḥ |
1.032.08c yāś ci̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱m ahi̍ḥ patsuta̱ḥśīr ba̍bhūva ||

1.032.09a nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍r jabhāra |
1.032.09c utta̍rā̱ sūr adha̍raḥ pu̱tra ā̍sī̱d dānu̍ḥ śaye sa̱hava̍tsā̱ na dhe̱nuḥ ||

1.032.10a ati̍ṣṭhantīnām aniveśa̱nānā̱ṁ kāṣṭhā̍nā̱m madhye̱ nihi̍ta̱ṁ śarī̍ram |
1.032.10c vṛ̱trasya̍ ni̱ṇyaṁ vi ca̍ra̱nty āpo̍ dī̱rghaṁ tama̱ āśa̍ya̱d indra̍śatruḥ ||

1.032.11a dā̱sapa̍tnī̱r ahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍ḥ pa̱ṇine̍va̱ gāva̍ḥ |
1.032.11c a̱pām bila̱m api̍hita̱ṁ yad āsī̍d vṛ̱traṁ ja̍gha̱nvām̐ apa̱ tad va̍vāra ||

1.032.12a aśvyo̱ vāro̍ abhava̱s tad i̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n de̱va eka̍ḥ |
1.032.12c aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱m avā̍sṛja̱ḥ sarta̍ve sa̱pta sindhū̍n ||

1.032.13a nāsmai̍ vi̱dyun na ta̍nya̱tuḥ si̍ṣedha̱ na yām miha̱m aki̍rad dhrā̱duni̍ṁ ca |
1.032.13c indra̍ś ca̱ yad yu̍yu̱dhāte̱ ahi̍ś co̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye ||

1.032.14a ahe̍r yā̱tāra̱ṁ kam a̍paśya indra hṛ̱di yat te̍ ja̱ghnuṣo̱ bhīr aga̍cchat |
1.032.14c nava̍ ca̱ yan na̍va̱tiṁ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṁsi ||

1.032.15a indro̍ yā̱to 'va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ |
1.032.15c sed u̱ rājā̍ kṣayati carṣaṇī̱nām a̱rān na ne̱miḥ pari̱ tā ba̍bhūva ||


1.033.01a etāyā̱mopa̍ ga̱vyanta̱ indra̍m a̱smāka̱ṁ su prama̍tiṁ vāvṛdhāti |
1.033.01c a̱nā̱mṛ̱ṇaḥ ku̱vid ād a̱sya rā̱yo gavā̱ṁ keta̱m para̍m ā̱varja̍te naḥ ||

1.033.02a uped a̱haṁ dha̍na̱dām apra̍tīta̱ṁ juṣṭā̱ṁ na śye̱no va̍sa̱tim pa̍tāmi |
1.033.02c indra̍ṁ nama̱syann u̍pa̱mebhi̍r a̱rkair yaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n ||

1.033.03a ni sarva̍sena iṣu̱dhīm̐r a̍sakta̱ sam a̱ryo gā a̍jati̱ yasya̱ vaṣṭi̍ |
1.033.03c co̱ṣkū̱yamā̍ṇa indra̱ bhūri̍ vā̱mam mā pa̱ṇir bhū̍r a̱smad adhi̍ pravṛddha ||

1.033.04a vadhī̱r hi dasyu̍ṁ dha̱nina̍ṁ gha̱nena̱m̐ eka̱ś cara̍nn upaśā̱kebhi̍r indra |
1.033.04c dhano̱r adhi̍ viṣu̱ṇak te vy ā̍ya̱nn aya̍jvānaḥ sana̱kāḥ preti̍m īyuḥ ||

1.033.05a parā̍ cic chī̱rṣā va̍vṛju̱s ta i̱ndrāya̍jvāno̱ yajva̍bhi̱ḥ spardha̍mānāḥ |
1.033.05c pra yad di̱vo ha̍rivaḥ sthātar ugra̱ nir a̍vra̱tām̐ a̍dhamo̱ roda̍syoḥ ||

1.033.06a ayu̍yutsann anava̱dyasya̱ senā̱m ayā̍tayanta kṣi̱tayo̱ nava̍gvāḥ |
1.033.06c vṛ̱ṣā̱yudho̱ na vadhra̍yo̱ nira̍ṣṭāḥ pra̱vadbhi̱r indrā̍c ci̱taya̍nta āyan ||

1.033.07a tvam e̱tān ru̍da̱to jakṣa̍ta̱ś cāyo̍dhayo̱ raja̍sa indra pā̱re |
1.033.07c avā̍daho di̱va ā dasyu̍m u̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṁsa̍m āvaḥ ||

1.033.08a ca̱krā̱ṇāsa̍ḥ parī̱ṇaha̍m pṛthi̱vyā hira̍ṇyena ma̱ṇinā̱ śumbha̍mānāḥ |
1.033.08c na hi̍nvā̱nāsa̍s titiru̱s ta indra̱m pari̱ spaśo̍ adadhā̱t sūrye̍ṇa ||

1.033.09a pari̱ yad i̍ndra̱ roda̍sī u̱bhe abu̍bhojīr mahi̱nā vi̱śvata̍ḥ sīm |
1.033.09c ama̍nyamānām̐ a̱bhi manya̍mānai̱r nir bra̱hmabhi̍r adhamo̱ dasyu̍m indra ||

1.033.10a na ye di̱vaḥ pṛ̍thi̱vyā anta̍m ā̱pur na mā̱yābhi̍r dhana̱dām pa̱ryabhū̍van |
1.033.10c yuja̱ṁ vajra̍ṁ vṛṣa̱bhaś ca̍kra̱ indro̱ nir jyoti̍ṣā̱ tama̍so̱ gā a̍dukṣat ||

1.033.11a anu̍ sva̱dhām a̍kṣara̱nn āpo̍ a̱syāva̍rdhata̱ madhya̱ ā nā̱vyā̍nām |
1.033.11c sa̱dhrī̱cīne̍na̱ mana̍sā̱ tam indra̱ oji̍ṣṭhena̱ hanma̍nāhann a̱bhi dyūn ||

1.033.12a ny ā̍vidhyad ilī̱biśa̍sya dṛ̱ḻhā vi śṛ̱ṅgiṇa̍m abhina̱c chuṣṇa̱m indra̍ḥ |
1.033.12c yāva̱t taro̍ maghava̱n yāva̱d ojo̱ vajre̍ṇa̱ śatru̍m avadhīḥ pṛta̱nyum ||

1.033.13a a̱bhi si̱dhmo a̍jigād asya̱ śatrū̱n vi ti̱gmena̍ vṛṣa̱bheṇā̱ puro̍ 'bhet |
1.033.13c saṁ vajre̍ṇāsṛjad vṛ̱tram indra̱ḥ pra svām ma̱tim a̍tira̱c chāśa̍dānaḥ ||

1.033.14a āva̱ḥ kutsa̍m indra̱ yasmi̍ñ cā̱kan prāvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
1.033.14c śa̱phacyu̍to re̱ṇur na̍kṣata̱ dyām uc chvai̍tre̱yo nṛ̱ṣāhyā̍ya tasthau ||

1.033.15a āva̱ḥ śama̍ṁ vṛṣa̱bhaṁ tugryā̍su kṣetraje̱ṣe ma̍ghava̱ñ chvitrya̱ṁ gām |
1.033.15c jyok ci̱d atra̍ tasthi̱vāṁso̍ akrañ chatrūya̱tām adha̍rā̱ veda̍nākaḥ ||


1.034.01a triś ci̍n no a̱dyā bha̍vataṁ navedasā vi̱bhur vā̱ṁ yāma̍ u̱ta rā̱tir a̍śvinā |
1.034.01c yu̱vor hi ya̱ntraṁ hi̱myeva̱ vāsa̍so 'bhyāya̱ṁsenyā̍ bhavatam manī̱ṣibhi̍ḥ ||

1.034.02a traya̍ḥ pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nām anu̱ viśva̱ id vi̍duḥ |
1.034.02c traya̍ḥ ska̱mbhāsa̍ḥ skabhi̱tāsa̍ ā̱rabhe̱ trir nakta̍ṁ yā̱thas trir v a̍śvinā̱ divā̍ ||

1.034.03a sa̱mā̱ne aha̱n trir a̍vadyagohanā̱ trir a̱dya ya̱jñam madhu̍nā mimikṣatam |
1.034.03c trir vāja̍vatī̱r iṣo̍ aśvinā yu̱vaṁ do̱ṣā a̱smabhya̍m u̱ṣasa̍ś ca pinvatam ||

1.034.04a trir va̱rtir yā̍ta̱ṁ trir anu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam |
1.034.04c trir nā̱ndya̍ṁ vahatam aśvinā yu̱vaṁ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam ||

1.034.05a trir no̍ ra̱yiṁ va̍hatam aśvinā yu̱vaṁ trir de̱vatā̍tā̱ trir u̱tāva̍ta̱ṁ dhiya̍ḥ |
1.034.05c triḥ sau̍bhaga̱tvaṁ trir u̱ta śravā̍ṁsi nas tri̱ṣṭhaṁ vā̱ṁ sūre̍ duhi̱tā ru̍ha̱d ratha̍m ||

1.034.06a trir no̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ trir u̍ dattam a̱dbhyaḥ |
1.034.06c o̱māna̍ṁ śa̱ṁyor mama̍kāya sū̱nave̍ tri̱dhātu̱ śarma̍ vahataṁ śubhas patī ||

1.034.07a trir no̍ aśvinā yaja̱tā di̱ve-di̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīm a̍śāyatam |
1.034.07c ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱ḥ svasa̍rāṇi gacchatam ||

1.034.08a trir a̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱s traya̍ āhā̱vās tre̱dhā ha̱viṣ kṛ̱tam |
1.034.08c ti̱sraḥ pṛ̍thi̱vīr u̱pari̍ pra̱vā di̱vo nāka̍ṁ rakṣethe̱ dyubhi̍r a̱ktubhi̍r hi̱tam ||

1.034.09a kva1̱̍ trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1̱̍ trayo̍ va̱ndhuro̱ ye sanī̍ḻāḥ |
1.034.09c ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṁ nā̍satyopayā̱thaḥ ||

1.034.10a ā nā̍satyā̱ gaccha̍taṁ hū̱yate̍ ha̱vir madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍ḥ |
1.034.10c yu̱vor hi pūrva̍ṁ savi̱toṣaso̱ ratha̍m ṛ̱tāya̍ ci̱traṁ ghṛ̱tava̍nta̱m iṣya̍ti ||

1.034.11a ā nā̍satyā tri̱bhir e̍kāda̱śair i̱ha de̱vebhi̍r yātam madhu̱peya̍m aśvinā |
1.034.11c prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

1.034.12a ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱rvāñca̍ṁ ra̱yiṁ va̍hataṁ su̱vīra̍m |
1.034.12c śṛ̱ṇvantā̍ vā̱m ava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||


1.035.01a hvayā̍my a̱gnim pra̍tha̱maṁ sva̱staye̱ hvayā̍mi mi̱trāvaru̍ṇāv i̱hāva̍se |
1.035.01c hvayā̍mi̱ rātrī̱ṁ jaga̍to ni̱veśa̍nī̱ṁ hvayā̍mi de̱vaṁ sa̍vi̱tāra̍m ū̱taye̍ ||

1.035.02a ā kṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nn a̱mṛta̱m martya̍ṁ ca |
1.035.02c hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā de̱vo yā̍ti̱ bhuva̍nāni̱ paśya̍n ||

1.035.03a yāti̍ de̱vaḥ pra̱vatā̱ yāty u̱dvatā̱ yāti̍ śu̱bhrābhyā̍ṁ yaja̱to hari̍bhyām |
1.035.03c ā de̱vo yā̍ti savi̱tā pa̍rā̱vato 'pa̱ viśvā̍ duri̱tā bādha̍mānaḥ ||

1.035.04a a̱bhīvṛ̍ta̱ṁ kṛśa̍nair vi̱śvarū̍pa̱ṁ hira̍ṇyaśamyaṁ yaja̱to bṛ̱hanta̍m |
1.035.04c āsthā̱d ratha̍ṁ savi̱tā ci̱trabhā̍nuḥ kṛ̱ṣṇā rajā̍ṁsi̱ tavi̍ṣī̱ṁ dadhā̍naḥ ||

1.035.05a vi janā̍ñ chyā̱vāḥ śi̍ti̱pādo̍ akhya̱n ratha̱ṁ hira̍ṇyapraüga̱ṁ vaha̍ntaḥ |
1.035.05c śaśva̱d viśa̍ḥ savi̱tur daivya̍syo̱pasthe̱ viśvā̱ bhuva̍nāni tasthuḥ ||

1.035.06a ti̱sro dyāva̍ḥ savi̱tur dvā u̱pasthā̱m̐ ekā̍ ya̱masya̱ bhuva̍ne virā̱ṣāṭ |
1.035.06c ā̱ṇiṁ na rathya̍m a̱mṛtādhi̍ tasthur i̱ha bra̍vītu̱ ya u̱ tac cike̍tat ||

1.035.07a vi su̍pa̱rṇo a̱ntari̍kṣāṇy akhyad gabhī̱rave̍pā̱ asu̍raḥ sunī̱thaḥ |
1.035.07c kve̱3̱̍dānī̱ṁ sūrya̱ḥ kaś ci̍keta kata̱māṁ dyāṁ ra̱śmir a̱syā ta̍tāna ||

1.035.08a a̱ṣṭau vy a̍khyat ka̱kubha̍ḥ pṛthi̱vyās trī dhanva̱ yoja̍nā sa̱pta sindhū̍n |
1.035.08c hi̱ra̱ṇyā̱kṣaḥ sa̍vi̱tā de̱va āgā̱d dadha̱d ratnā̍ dā̱śuṣe̱ vāryā̍ṇi ||

1.035.09a hira̍ṇyapāṇiḥ savi̱tā vica̍rṣaṇir u̱bhe dyāvā̍pṛthi̱vī a̱ntar ī̍yate |
1.035.09c apāmī̍vā̱m bādha̍te̱ veti̱ sūrya̍m a̱bhi kṛ̱ṣṇena̱ raja̍sā̱ dyām ṛ̍ṇoti ||

1.035.10a hira̍ṇyahasto̱ asu̍raḥ sunī̱thaḥ su̍mṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
1.035.10c a̱pa̱sedha̍n ra̱kṣaso̍ yātu̱dhānā̱n asthā̍d de̱vaḥ pra̍tido̱ṣaṁ gṛ̍ṇā̱naḥ ||

1.035.11a ye te̱ panthā̍ḥ savitaḥ pū̱rvyāso̍ 're̱ṇava̱ḥ sukṛ̍tā a̱ntari̍kṣe |
1.035.11c tebhi̍r no a̱dya pa̱thibhi̍ḥ su̱gebhī̱ rakṣā̍ ca no̱ adhi̍ ca brūhi deva ||


1.036.01a pra vo̍ ya̱hvam pu̍rū̱ṇāṁ vi̱śāṁ de̍vaya̱tīnā̍m |
1.036.01c a̱gniṁ sū̱ktebhi̱r vaco̍bhir īmahe̱ yaṁ sī̱m id a̱nya īḻa̍te ||

1.036.02a janā̍so a̱gniṁ da̍dhire saho̱vṛdha̍ṁ ha̱viṣma̍nto vidhema te |
1.036.02c sa tvaṁ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya ||

1.036.03a pra tvā̍ dū̱taṁ vṛ̍ṇīmahe̱ hotā̍raṁ vi̱śvave̍dasam |
1.036.03c ma̱has te̍ sa̱to vi ca̍ranty a̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍ḥ ||

1.036.04a de̱vāsa̍s tvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṁ dū̱tam pra̱tnam i̍ndhate |
1.036.04c viśva̱ṁ so a̍gne jayati̱ tvayā̱ dhana̱ṁ yas te̍ da̱dāśa̱ martya̍ḥ ||

1.036.05a ma̱ndro hotā̍ gṛ̱hapa̍ti̱r agne̍ dū̱to vi̱śām a̍si |
1.036.05c tve viśvā̱ saṁga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata ||

1.036.06a tve id a̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱m ā hū̍yate ha̱viḥ |
1.036.06c sa tvaṁ no̍ a̱dya su̱manā̍ u̱tāpa̱raṁ yakṣi̍ de̱vān su̱vīryā̍ ||

1.036.07a taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
1.036.07c hotrā̍bhir a̱gnim manu̍ṣa̱ḥ sam i̍ndhate titi̱rvāṁso̱ ati̱ sridha̍ḥ ||

1.036.08a ghnanto̍ vṛ̱tram a̍tara̱n roda̍sī a̱pa u̱ru kṣayā̍ya cakrire |
1.036.08c bhuva̱t kaṇve̱ vṛṣā̍ dyu̱mny āhu̍ta̱ḥ kranda̱d aśvo̱ gavi̍ṣṭiṣu ||

1.036.09a saṁ sī̍dasva ma̱hām̐ a̍si̱ śoca̍sva deva̱vīta̍maḥ |
1.036.09c vi dhū̱mam a̍gne aru̱ṣam mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam ||

1.036.10a yaṁ tvā̍ de̱vāso̱ mana̍ve da̱dhur i̱ha yaji̍ṣṭhaṁ havyavāhana |
1.036.10c yaṁ kaṇvo̱ medhyā̍tithir dhana̱spṛta̱ṁ yaṁ vṛṣā̱ yam u̍pastu̱taḥ ||

1.036.11a yam a̱gnim medhyā̍tithi̱ḥ kaṇva̍ ī̱dha ṛ̱tād adhi̍ |
1.036.11c tasya̱ preṣo̍ dīdiyu̱s tam i̱mā ṛca̱s tam a̱gniṁ va̍rdhayāmasi ||

1.036.12a rā̱yas pū̍rdhi svadhā̱vo 'sti̱ hi te 'gne̍ de̱veṣv āpya̍m |
1.036.12c tvaṁ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛḻa ma̱hām̐ a̍si ||

1.036.13a ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā |
1.036.13c ū̱rdhvo vāja̍sya̱ sani̍tā̱ yad a̱ñjibhi̍r vā̱ghadbhi̍r vi̱hvayā̍mahe ||

1.036.14a ū̱rdhvo na̍ḥ pā̱hy aṁha̍so̱ ni ke̱tunā̱ viśva̱ṁ sam a̱triṇa̍ṁ daha |
1.036.14c kṛ̱dhī na̍ ū̱rdhvāñ ca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍ḥ ||

1.036.15a pā̱hi no̍ agne ra̱kṣasa̍ḥ pā̱hi dhū̱rter arā̍vṇaḥ |
1.036.15c pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṁsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya ||

1.036.16a gha̱neva̱ viṣva̱g vi ja̱hy arā̍vṇa̱s tapu̍rjambha̱ yo a̍sma̱dhruk |
1.036.16c yo martya̱ḥ śiśī̍te̱ aty a̱ktubhi̱r mā na̱ḥ sa ri̱pur ī̍śata ||

1.036.17a a̱gnir va̍vne su̱vīrya̍m a̱gniḥ kaṇvā̍ya̱ saubha̍gam |
1.036.17c a̱gniḥ prāva̍n mi̱trota medhyā̍tithim a̱gniḥ sā̱tā u̍pastu̱tam ||

1.036.18a a̱gninā̍ tu̱rvaśa̱ṁ yadu̍m parā̱vata̍ u̱grāde̍vaṁ havāmahe |
1.036.18c a̱gnir na̍ya̱n nava̍vāstvam bṛ̱hadra̍thaṁ tu̱rvīti̱ṁ dasya̍ve̱ saha̍ḥ ||

1.036.19a ni tvām a̍gne̱ manu̍r dadhe̱ jyoti̱r janā̍ya̱ śaśva̍te |
1.036.19c dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṁ na̍ma̱syanti̍ kṛ̱ṣṭaya̍ḥ ||

1.036.20a tve̱ṣāso̍ a̱gner ama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye |
1.036.20c ra̱kṣa̱svina̱ḥ sada̱m id yā̍tu̱māva̍to̱ viśva̱ṁ sam a̱triṇa̍ṁ daha ||


1.037.01a krī̱ḻaṁ va̱ḥ śardho̱ māru̍tam ana̱rvāṇa̍ṁ rathe̱śubha̍m |
1.037.01c kaṇvā̍ a̱bhi pra gā̍yata ||

1.037.02a ye pṛṣa̍tībhir ṛ̱ṣṭibhi̍ḥ sā̱kaṁ vāśī̍bhir a̱ñjibhi̍ḥ |
1.037.02c ajā̍yanta̱ svabhā̍navaḥ ||

1.037.03a i̱heva̍ śṛṇva eṣā̱ṁ kaśā̱ haste̍ṣu̱ yad vadā̍n |
1.037.03c ni yāma̍ñ ci̱tram ṛ̍ñjate ||

1.037.04a pra va̱ḥ śardhā̍ya̱ ghṛṣva̍ye tve̱ṣadyu̍mnāya śu̱ṣmiṇe̍ |
1.037.04c de̱vatta̱m brahma̍ gāyata ||

1.037.05a pra śa̍ṁsā̱ goṣv aghnya̍ṁ krī̱ḻaṁ yac chardho̱ māru̍tam |
1.037.05c jambhe̱ rasa̍sya vāvṛdhe ||

1.037.06a ko vo̱ varṣi̍ṣṭha̱ ā na̍ro di̱vaś ca̱ gmaś ca̍ dhūtayaḥ |
1.037.06c yat sī̱m anta̱ṁ na dhū̍nu̱tha ||

1.037.07a ni vo̱ yāmā̍ya̱ mānu̍ṣo da̱dhra u̱grāya̍ ma̱nyave̍ |
1.037.07c jihī̍ta̱ parva̍to gi̱riḥ ||

1.037.08a yeṣā̱m ajme̍ṣu pṛthi̱vī ju̍ju̱rvām̐ i̍va vi̱śpati̍ḥ |
1.037.08c bhi̱yā yāme̍ṣu̱ reja̍te ||

1.037.09a sthi̱raṁ hi jāna̍m eṣā̱ṁ vayo̍ mā̱tur nire̍tave |
1.037.09c yat sī̱m anu̍ dvi̱tā śava̍ḥ ||

1.037.10a ud u̱ tye sū̱navo̱ gira̱ḥ kāṣṭhā̱ ajme̍ṣv atnata |
1.037.10c vā̱śrā a̍bhi̱jñu yāta̍ve ||

1.037.11a tyaṁ ci̍d ghā dī̱rgham pṛ̱thum mi̱ho napā̍ta̱m amṛ̍dhram |
1.037.11c pra cyā̍vayanti̱ yāma̍bhiḥ ||

1.037.12a maru̍to̱ yad dha̍ vo̱ bala̱ṁ janā̍m̐ acucyavītana |
1.037.12c gi̱rīm̐r a̍cucyavītana ||

1.037.13a yad dha̱ yānti̍ ma̱ruta̱ḥ saṁ ha̍ bruva̱te 'dhva̱nn ā |
1.037.13c śṛ̱ṇoti̱ kaś ci̍d eṣām ||

1.037.14a pra yā̍ta̱ śībha̍m ā̱śubhi̱ḥ santi̱ kaṇve̍ṣu vo̱ duva̍ḥ |
1.037.14c tatro̱ ṣu mā̍dayādhvai ||

1.037.15a asti̱ hi ṣmā̱ madā̍ya va̱ḥ smasi̍ ṣmā va̱yam e̍ṣām |
1.037.15c viśva̍ṁ ci̱d āyu̍r jī̱vase̍ ||


1.038.01a kad dha̍ nū̱naṁ ka̍dhapriyaḥ pi̱tā pu̱traṁ na hasta̍yoḥ |
1.038.01c da̱dhi̱dhve vṛ̍ktabarhiṣaḥ ||

1.038.02a kva̍ nū̱naṁ kad vo̱ artha̱ṁ gantā̍ di̱vo na pṛ̍thi̱vyāḥ |
1.038.02c kva̍ vo̱ gāvo̱ na ra̍ṇyanti ||

1.038.03a kva̍ vaḥ su̱mnā navyā̍ṁsi̱ maru̍ta̱ḥ kva̍ suvi̱tā |
1.038.03c kvo̱3̱̍ viśvā̍ni̱ saubha̍gā ||

1.038.04a yad yū̱yam pṛ̍śnimātaro̱ martā̍sa̱ḥ syāta̍na |
1.038.04c sto̱tā vo̍ a̱mṛta̍ḥ syāt ||

1.038.05a mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱d ajo̍ṣyaḥ |
1.038.05c pa̱thā ya̱masya̍ gā̱d upa̍ ||

1.038.06a mo ṣu ṇa̱ḥ parā̍-parā̱ nirṛ̍tir du̱rhaṇā̍ vadhīt |
1.038.06c pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha ||

1.038.07a sa̱tyaṁ tve̱ṣā ama̍vanto̱ dhanva̍ñ ci̱d ā ru̱driyā̍saḥ |
1.038.07c miha̍ṁ kṛṇvanty avā̱tām ||

1.038.08a vā̱śreva̍ vi̱dyun mi̍māti va̱tsaṁ na mā̱tā si̍ṣakti |
1.038.08c yad e̍ṣāṁ vṛ̱ṣṭir asa̍rji ||

1.038.09a divā̍ ci̱t tama̍ḥ kṛṇvanti pa̱rjanye̍nodavā̱hena̍ |
1.038.09c yat pṛ̍thi̱vīṁ vyu̱ndanti̍ ||

1.038.10a adha̍ sva̱nān ma̱rutā̱ṁ viśva̱m ā sadma̱ pārthi̍vam |
1.038.10c are̍janta̱ pra mānu̍ṣāḥ ||

1.038.11a maru̍to vīḻupā̱ṇibhi̍ś ci̱trā rodha̍svatī̱r anu̍ |
1.038.11c yā̱tem akhi̍drayāmabhiḥ ||

1.038.12a sthi̱rā va̍ḥ santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām |
1.038.12c susa̍ṁskṛtā a̱bhīśa̍vaḥ ||

1.038.13a acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱s pati̍m |
1.038.13c a̱gnim mi̱traṁ na da̍rśa̱tam ||

1.038.14a mi̱mī̱hi śloka̍m ā̱sye̍ pa̱rjanya̍ iva tatanaḥ |
1.038.14c gāya̍ gāya̱tram u̱kthya̍m ||

1.038.15a vanda̍sva̱ māru̍taṁ ga̱ṇaṁ tve̱ṣam pa̍na̱syum a̱rkiṇa̍m |
1.038.15c a̱sme vṛ̱ddhā a̍sann i̱ha ||


1.039.01a pra yad i̱tthā pa̍rā̱vata̍ḥ śo̱cir na māna̱m asya̍tha |
1.039.01c kasya̱ kratvā̍ maruta̱ḥ kasya̱ varpa̍sā̱ kaṁ yā̍tha̱ kaṁ ha̍ dhūtayaḥ ||

1.039.02a sthi̱rā va̍ḥ sa̱ntv āyu̍dhā parā̱ṇude̍ vī̱ḻū u̱ta pra̍ti̱ṣkabhe̍ |
1.039.02c yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍ḥ ||

1.039.03a parā̍ ha̱ yat sthi̱raṁ ha̱tha naro̍ va̱rtaya̍thā gu̱ru |
1.039.03c vi yā̍thana va̱nina̍ḥ pṛthi̱vyā vy āśā̱ḥ parva̍tānām ||

1.039.04a na̱hi va̱ḥ śatru̍r vivi̱de adhi̱ dyavi̱ na bhūmyā̍ṁ riśādasaḥ |
1.039.04c yu̱ṣmāka̍m astu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍d ā̱dhṛṣe̍ ||

1.039.05a pra ve̍payanti̱ parva̍tā̱n vi vi̍ñcanti̱ vana̱spatī̍n |
1.039.05c pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱ḥ sarva̍yā vi̱śā ||

1.039.06a upo̱ rathe̍ṣu̱ pṛṣa̍tīr ayugdhva̱m praṣṭi̍r vahati̱ rohi̍taḥ |
1.039.06c ā vo̱ yāmā̍ya pṛthi̱vī ci̍d aśro̱d abī̍bhayanta̱ mānu̍ṣāḥ ||

1.039.07a ā vo̍ ma̱kṣū tanā̍ya̱ kaṁ rudrā̱ avo̍ vṛṇīmahe |
1.039.07c gantā̍ nū̱naṁ no 'va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍ ||

1.039.08a yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te |
1.039.08c vi taṁ yu̍yota̱ śava̍sā̱ vy oja̍sā̱ vi yu̱ṣmākā̍bhir ū̱tibhi̍ḥ ||

1.039.09a asā̍mi̱ hi pra̍yajyava̱ḥ kaṇva̍ṁ da̱da pra̍cetasaḥ |
1.039.09c asā̍mibhir maruta̱ ā na̍ ū̱tibhi̱r gantā̍ vṛ̱ṣṭiṁ na vi̱dyuta̍ḥ ||

1.039.10a asā̱my ojo̍ bibhṛthā sudāna̱vo 'sā̍mi dhūtaya̱ḥ śava̍ḥ |
1.039.10c ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṁ na sṛ̍jata̱ dviṣa̍m ||


1.040.01a ut ti̍ṣṭha brahmaṇas pate deva̱yanta̍s tvemahe |
1.040.01c upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūr bha̍vā̱ sacā̍ ||

1.040.02a tvām id dhi sa̍hasas putra̱ martya̍ upabrū̱te dhane̍ hi̱te |
1.040.02c su̱vīrya̍m maruta̱ ā svaśvya̱ṁ dadhī̍ta̱ yo va̍ āca̱ke ||

1.040.03a praitu̱ brahma̍ṇa̱s pati̱ḥ pra de̱vy e̍tu sū̱nṛtā̍ |
1.040.03c acchā̍ vī̱raṁ narya̍m pa̱ṅktirā̍dhasaṁ de̱vā ya̱jñaṁ na̍yantu naḥ ||

1.040.04a yo vā̱ghate̱ dadā̍ti sū̱nara̱ṁ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
1.040.04c tasmā̱ iḻā̍ṁ su̱vīrā̱m ā ya̍jāmahe su̱pratū̍rtim ane̱hasa̍m ||

1.040.05a pra nū̱nam brahma̍ṇa̱s pati̱r mantra̍ṁ vadaty u̱kthya̍m |
1.040.05c yasmi̱nn indro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṁsi cakri̱re ||

1.040.06a tam id vo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱m mantra̍ṁ devā ane̱hasa̍m |
1.040.06c i̱māṁ ca̱ vāca̍m prati̱harya̍thā naro̱ viśved vā̱mā vo̍ aśnavat ||

1.040.07a ko de̍va̱yanta̍m aśnava̱j jana̱ṁ ko vṛ̱ktaba̍rhiṣam |
1.040.07c pra-pra̍ dā̱śvān pa̱styā̍bhir asthitānta̱rvāva̱t kṣaya̍ṁ dadhe ||

1.040.08a upa̍ kṣa̱tram pṛ̍ñcī̱ta hanti̱ rāja̍bhir bha̱ye ci̍t sukṣi̱tiṁ da̍dhe |
1.040.08c nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ ||


1.041.01a yaṁ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā |
1.041.01c nū ci̱t sa da̍bhyate̱ jana̍ḥ ||

1.041.02a yam bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṁ ri̱ṣaḥ |
1.041.02c ari̍ṣṭa̱ḥ sarva̍ edhate ||

1.041.03a vi du̱rgā vi dviṣa̍ḥ pu̱ro ghnanti̱ rājā̍na eṣām |
1.041.03c naya̍nti duri̱tā ti̱raḥ ||

1.041.04a su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṁ ya̱te |
1.041.04c nātrā̍vakhā̱do a̍sti vaḥ ||

1.041.05a yaṁ ya̱jñaṁ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā |
1.041.05c pra va̱ḥ sa dhī̱taye̍ naśat ||

1.041.06a sa ratna̱m martyo̱ vasu̱ viśva̍ṁ to̱kam u̱ta tmanā̍ |
1.041.06c acchā̍ gaccha̱ty astṛ̍taḥ ||

1.041.07a ka̱thā rā̍dhāma sakhāya̱ḥ stoma̍m mi̱trasyā̍rya̱mṇaḥ |
1.041.07c mahi̱ psaro̱ varu̍ṇasya ||

1.041.08a mā vo̱ ghnanta̱m mā śapa̍nta̱m prati̍ voce deva̱yanta̍m |
1.041.08c su̱mnair id va̱ ā vi̍vāse ||

1.041.09a ca̱tura̍ś ci̱d dada̍mānād bibhī̱yād ā nidhā̍toḥ |
1.041.09c na du̍ru̱ktāya̍ spṛhayet ||


1.042.01a sam pū̍ṣa̱nn adhva̍nas tira̱ vy aṁho̍ vimuco napāt |
1.042.01c sakṣvā̍ deva̱ pra ṇa̍s pu̱raḥ ||

1.042.02a yo na̍ḥ pūṣann a̱gho vṛko̍ du̱ḥśeva̍ ā̱dide̍śati |
1.042.02c apa̍ sma̱ tam pa̱tho ja̍hi ||

1.042.03a apa̱ tyam pa̍ripa̱nthina̍m muṣī̱vāṇa̍ṁ hura̱ścita̍m |
1.042.03c dū̱ram adhi̍ sru̱ter a̍ja ||

1.042.04a tvaṁ tasya̍ dvayā̱vino̱ 'ghaśa̍ṁsasya̱ kasya̍ cit |
1.042.04c pa̱dābhi ti̍ṣṭha̱ tapu̍ṣim ||

1.042.05a ā tat te̍ dasra mantuma̱ḥ pūṣa̱nn avo̍ vṛṇīmahe |
1.042.05c yena̍ pi̱tṝn aco̍dayaḥ ||

1.042.06a adhā̍ no viśvasaubhaga̱ hira̍ṇyavāśīmattama |
1.042.06c dhanā̍ni su̱ṣaṇā̍ kṛdhi ||

1.042.07a ati̍ naḥ sa̱ścato̍ naya su̱gā na̍ḥ su̱pathā̍ kṛṇu |
1.042.07c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.08a a̱bhi sū̱yava̍saṁ naya̱ na na̍vajvā̱ro adhva̍ne |
1.042.08c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.09a śa̱gdhi pū̱rdhi pra ya̍ṁsi ca śiśī̱hi prāsy u̱dara̍m |
1.042.09c pūṣa̍nn i̱ha kratu̍ṁ vidaḥ ||

1.042.10a na pū̱ṣaṇa̍m methāmasi sū̱ktair a̱bhi gṛ̍ṇīmasi |
1.042.10c vasū̍ni da̱smam ī̍mahe ||


1.043.01a kad ru̱drāya̱ prace̍tase mī̱ḻhuṣṭa̍māya̱ tavya̍se |
1.043.01c vo̱cema̱ śaṁta̍maṁ hṛ̱de ||

1.043.02a yathā̍ no̱ adi̍ti̱ḥ kara̱t paśve̱ nṛbhyo̱ yathā̱ gave̍ |
1.043.02c yathā̍ to̱kāya̍ ru̱driya̍m ||

1.043.03a yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draś cike̍tati |
1.043.03c yathā̱ viśve̍ sa̱joṣa̍saḥ ||

1.043.04a gā̱thapa̍tim me̱dhapa̍tiṁ ru̱draṁ jalā̍ṣabheṣajam |
1.043.04c tac cha̱ṁyoḥ su̱mnam ī̍mahe ||

1.043.05a yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyam iva̱ roca̍te |
1.043.05c śreṣṭho̍ de̱vānā̱ṁ vasu̍ḥ ||

1.043.06a śaṁ na̍ḥ kara̱ty arva̍te su̱gam me̱ṣāya̍ me̱ṣye̍ |
1.043.06c nṛbhyo̱ nāri̍bhyo̱ gave̍ ||

1.043.07a a̱sme so̍ma̱ śriya̱m adhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām |
1.043.07c mahi̱ śrava̍s tuvinṛ̱mṇam ||

1.043.08a mā na̍ḥ somapari̱bādho̱ mārā̍tayo juhuranta |
1.043.08c ā na̍ indo̱ vāje̍ bhaja ||

1.043.09a yās te̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱n dhāma̍nn ṛ̱tasya̍ |
1.043.09c mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ ||


1.044.01a agne̱ viva̍svad u̱ṣasa̍ś ci̱traṁ rādho̍ amartya |
1.044.01c ā dā̱śuṣe̍ jātavedo vahā̱ tvam a̱dyā de̱vām̐ u̍ṣa̱rbudha̍ḥ ||

1.044.02a juṣṭo̱ hi dū̱to asi̍ havya̱vāha̱no 'gne̍ ra̱thīr a̍dhva̱rāṇā̍m |
1.044.02c sa̱jūr a̱śvibhyā̍m u̱ṣasā̍ su̱vīrya̍m a̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

1.044.03a a̱dyā dū̱taṁ vṛ̍ṇīmahe̱ vasu̍m a̱gnim pu̍rupri̱yam |
1.044.03c dhū̱make̍tu̱m bhāṛ̍jīka̱ṁ vyu̍ṣṭiṣu ya̱jñānā̍m adhvara̱śriya̍m ||

1.044.04a śreṣṭha̱ṁ yavi̍ṣṭha̱m ati̍thi̱ṁ svā̍huta̱ṁ juṣṭa̱ṁ janā̍ya dā̱śuṣe̍ |
1.044.04c de̱vām̐ acchā̱ yāta̍ve jā̱tave̍dasam a̱gnim ī̍ḻe̱ vyu̍ṣṭiṣu ||

1.044.05a sta̱vi̱ṣyāmi̱ tvām a̱haṁ viśva̍syāmṛta bhojana |
1.044.05c agne̍ trā̱tāra̍m a̱mṛta̍m miyedhya̱ yaji̍ṣṭhaṁ havyavāhana ||

1.044.06a su̱śaṁso̍ bodhi gṛṇa̱te ya̍viṣṭhya̱ madhu̍jihva̱ḥ svā̍hutaḥ |
1.044.06c praska̍ṇvasya prati̱rann āyu̍r jī̱vase̍ nama̱syā daivya̱ṁ jana̍m ||

1.044.07a hotā̍raṁ vi̱śvave̍dasa̱ṁ saṁ hi tvā̱ viśa̍ i̱ndhate̍ |
1.044.07c sa ā va̍ha puruhūta̱ prace̍ta̱so 'gne̍ de̱vām̐ i̱ha dra̱vat ||

1.044.08a sa̱vi̱tāra̍m u̱ṣasa̍m a̱śvinā̱ bhaga̍m a̱gniṁ vyu̍ṣṭiṣu̱ kṣapa̍ḥ |
1.044.08c kaṇvā̍sas tvā su̱taso̍māsa indhate havya̱vāha̍ṁ svadhvara ||

1.044.09a pati̱r hy a̍dhva̱rāṇā̱m agne̍ dū̱to vi̱śām asi̍ |
1.044.09c u̱ṣa̱rbudha̱ ā va̍ha̱ soma̍pītaye de̱vām̐ a̱dya sva̱rdṛśa̍ḥ ||

1.044.10a agne̱ pūrvā̱ anū̱ṣaso̍ vibhāvaso dī̱detha̍ vi̱śvada̍rśataḥ |
1.044.10c asi̱ grāme̍ṣv avi̱tā pu̱rohi̱to 'si̍ ya̱jñeṣu̱ mānu̍ṣaḥ ||

1.044.11a ni tvā̍ ya̱jñasya̱ sādha̍na̱m agne̱ hotā̍ram ṛ̱tvija̍m |
1.044.11c ma̱nu̱ṣvad de̍va dhīmahi̱ prace̍tasaṁ jī̱raṁ dū̱tam ama̍rtyam ||

1.044.12a yad de̱vānā̍m mitramahaḥ pu̱rohi̱to 'nta̍ro̱ yāsi̍ dū̱tya̍m |
1.044.12c sindho̍r iva̱ prasva̍nitāsa ū̱rmayo̱ 'gner bhrā̍jante a̱rcaya̍ḥ ||

1.044.13a śru̱dhi śru̍tkarṇa̱ vahni̍bhir de̱vair a̍gne sa̱yāva̍bhiḥ |
1.044.13c ā sī̍dantu ba̱rhiṣi̍ mi̱tro a̍rya̱mā prā̍ta̱ryāvā̍ṇo adhva̱ram ||

1.044.14a śṛ̱ṇvantu̱ stoma̍m ma̱ruta̍ḥ su̱dāna̍vo 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
1.044.14c piba̍tu̱ soma̱ṁ varu̍ṇo dhṛ̱tavra̍to̱ 'śvibhyā̍m u̱ṣasā̍ sa̱jūḥ ||


1.045.01a tvam a̍gne̱ vasū̍m̐r i̱ha ru̱drām̐ ā̍di̱tyām̐ u̱ta |
1.045.01c yajā̍ svadhva̱raṁ jana̱m manu̍jātaṁ ghṛta̱pruṣa̍m ||

1.045.02a śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ |
1.045.02c tān ro̍hidaśva girvaṇa̱s traya̍striṁśata̱m ā va̍ha ||

1.045.03a pri̱ya̱me̱dha̱vad a̍tri̱vaj jāta̍vedo virūpa̱vat |
1.045.03c a̱ṅgi̱ra̱svan ma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m ||

1.045.04a mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata |
1.045.04c rāja̍ntam adhva̱rāṇā̍m a̱gniṁ śu̱kreṇa̍ śo̱ciṣā̍ ||

1.045.05a ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ |
1.045.05c yābhi̱ḥ kaṇva̍sya sū̱navo̱ hava̱nte 'va̍se tvā ||

1.045.06a tvāṁ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍ḥ |
1.045.06c śo̱ciṣke̍śam purupri̱yāgne̍ ha̱vyāya̱ voḻha̍ve ||

1.045.07a ni tvā̱ hotā̍ram ṛ̱tvija̍ṁ dadhi̱re va̍su̱vitta̍mam |
1.045.07c śrutka̍rṇaṁ sa̱pratha̍stama̱ṁ viprā̍ agne̱ divi̍ṣṭiṣu ||

1.045.08a ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍ḥ |
1.045.08c bṛ̱had bhā bibhra̍to ha̱vir agne̱ martā̍ya dā̱śuṣe̍ ||

1.045.09a prā̱ta̱ryāvṇa̍ḥ sahaskṛta soma̱peyā̍ya santya |
1.045.09c i̱hādya daivya̱ṁ jana̍m ba̱rhir ā sā̍dayā vaso ||

1.045.10a a̱rvāñca̱ṁ daivya̱ṁ jana̱m agne̱ yakṣva̱ sahū̍tibhiḥ |
1.045.10c a̱yaṁ soma̍ḥ sudānava̱s tam pā̍ta ti̱roa̍hnyam ||


1.046.01a e̱ṣo u̱ṣā apū̍rvyā̱ vy u̍cchati pri̱yā di̱vaḥ |
1.046.01c stu̱ṣe vā̍m aśvinā bṛ̱hat ||

1.046.02a yā da̱srā sindhu̍mātarā mano̱tarā̍ rayī̱ṇām |
1.046.02c dhi̱yā de̱vā va̍su̱vidā̍ ||

1.046.03a va̱cyante̍ vāṁ kaku̱hāso̍ jū̱rṇāyā̱m adhi̍ vi̱ṣṭapi̍ |
1.046.03c yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t ||

1.046.04a ha̱viṣā̍ jā̱ro a̱pām pipa̍rti̱ papu̍rir narā |
1.046.04c pi̱tā kuṭa̍sya carṣa̱ṇiḥ ||

1.046.05a ā̱dā̱ro vā̍m matī̱nāṁ nāsa̍tyā matavacasā |
1.046.05c pā̱taṁ soma̍sya dhṛṣṇu̱yā ||

1.046.06a yā na̱ḥ pīpa̍rad aśvinā̱ jyoti̍ṣmatī̱ tama̍s ti̱raḥ |
1.046.06c tām a̱sme rā̍sāthā̱m iṣa̍m ||

1.046.07a ā no̍ nā̱vā ma̍tī̱nāṁ yā̱tam pā̱rāya̱ ganta̍ve |
1.046.07c yu̱ñjāthā̍m aśvinā̱ ratha̍m ||

1.046.08a a̱ritra̍ṁ vāṁ di̱vas pṛ̱thu tī̱rthe sindhū̍nā̱ṁ ratha̍ḥ |
1.046.08c dhi̱yā yu̍yujra̱ inda̍vaḥ ||

1.046.09a di̱vas ka̍ṇvāsa̱ inda̍vo̱ vasu̱ sindhū̍nām pa̱de |
1.046.09c svaṁ va̱vriṁ kuha̍ dhitsathaḥ ||

1.046.10a abhū̍d u̱ bhā u̍ a̱ṁśave̱ hira̍ṇya̱m prati̱ sūrya̍ḥ |
1.046.10c vy a̍khyaj ji̱hvayāsi̍taḥ ||

1.046.11a abhū̍d u pā̱ram eta̍ve̱ panthā̍ ṛ̱tasya̍ sādhu̱yā |
1.046.11c ada̍rśi̱ vi sru̱tir di̱vaḥ ||

1.046.12a tat-ta̱d id a̱śvino̱r avo̍ jari̱tā prati̍ bhūṣati |
1.046.12c made̱ soma̍sya̱ pipra̍toḥ ||

1.046.13a vā̱va̱sā̱nā vi̱vasva̍ti̱ soma̍sya pī̱tyā gi̱rā |
1.046.13c ma̱nu̱ṣvac cha̍mbhū̱ ā ga̍tam ||

1.046.14a yu̱vor u̱ṣā anu̱ śriya̱m pari̍jmanor u̱pāca̍rat |
1.046.14c ṛ̱tā va̍natho a̱ktubhi̍ḥ ||

1.046.15a u̱bhā pi̍batam aśvino̱bhā na̱ḥ śarma̍ yacchatam |
1.046.15c a̱vi̱dri̱yābhi̍r ū̱tibhi̍ḥ ||


1.047.01a a̱yaṁ vā̱m madhu̍mattamaḥ su̱taḥ soma̍ ṛtāvṛdhā |
1.047.01c tam a̍śvinā pibataṁ ti̱roa̍hnyaṁ dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

1.047.02a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̍ su̱peśa̍sā̱ rathe̱nā yā̍tam aśvinā |
1.047.02c kaṇvā̍so vā̱m brahma̍ kṛṇvanty adhva̱re teṣā̱ṁ su śṛ̍ṇuta̱ṁ hava̍m ||

1.047.03a aśvi̍nā̱ madhu̍mattamam pā̱taṁ soma̍m ṛtāvṛdhā |
1.047.03c athā̱dya da̍srā̱ vasu̱ bibhra̍tā̱ rathe̍ dā̱śvāṁsa̱m upa̍ gacchatam ||

1.047.04a tri̱ṣa̱dha̱sthe ba̱rhiṣi̍ viśvavedasā̱ madhvā̍ ya̱jñam mi̍mikṣatam |
1.047.04c kaṇvā̍so vāṁ su̱taso̍mā a̱bhidya̍vo yu̱vāṁ ha̍vante aśvinā ||

1.047.05a yābhi̱ḥ kaṇva̍m a̱bhiṣṭi̍bhi̱ḥ prāva̍taṁ yu̱vam a̍śvinā |
1.047.05c tābhi̱ḥ ṣv a1̱̍smām̐ a̍vataṁ śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā ||

1.047.06a su̱dāse̍ dasrā̱ vasu̱ bibhra̍tā̱ rathe̱ pṛkṣo̍ vahatam aśvinā |
1.047.06c ra̱yiṁ sa̍mu̱drād u̱ta vā̍ di̱vas pary a̱sme dha̍ttam puru̱spṛha̍m ||

1.047.07a yan nā̍satyā parā̱vati̱ yad vā̱ stho adhi̍ tu̱rvaśe̍ |
1.047.07c ato̱ rathe̍na su̱vṛtā̍ na̱ ā ga̍taṁ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

1.047.08a a̱rvāñcā̍ vā̱ṁ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ |
1.047.08c iṣa̍m pṛ̱ñcantā̍ su̱kṛte̍ su̱dāna̍va̱ ā ba̱rhiḥ sī̍dataṁ narā ||

1.047.09a tena̍ nāsa̱tyā ga̍ta̱ṁ rathe̍na̱ sūrya̍tvacā |
1.047.09c yena̱ śaśva̍d ū̱hathu̍r dā̱śuṣe̱ vasu̱ madhva̱ḥ soma̍sya pī̱taye̍ ||

1.047.10a u̱kthebhi̍r a̱rvāg ava̍se purū̱vasū̍ a̱rkaiś ca̱ ni hva̍yāmahe |
1.047.10c śaśva̱t kaṇvā̍nā̱ṁ sada̍si pri̱ye hi ka̱ṁ soma̍m pa̱pathu̍r aśvinā ||


1.048.01a sa̱ha vā̱mena̍ na uṣo̱ vy u̍cchā duhitar divaḥ |
1.048.01c sa̱ha dyu̱mnena̍ bṛha̱tā vi̍bhāvari rā̱yā de̍vi̱ dāsva̍tī ||

1.048.02a aśvā̍vatī̱r goma̍tīr viśvasu̱vido̱ bhūri̍ cyavanta̱ vasta̍ve |
1.048.02c ud ī̍raya̱ prati̍ mā sū̱nṛtā̍ uṣa̱ś coda̱ rādho̍ ma̱ghonā̍m ||

1.048.03a u̱vāso̱ṣā u̱cchāc ca̱ nu de̱vī jī̱rā rathā̍nām |
1.048.03c ye a̍syā ā̱cara̍ṇeṣu dadhri̱re sa̍mu̱dre na śra̍va̱syava̍ḥ ||

1.048.04a uṣo̱ ye te̱ pra yāme̍ṣu yu̱ñjate̱ mano̍ dā̱nāya̍ sū̱raya̍ḥ |
1.048.04c atrāha̱ tat kaṇva̍ eṣā̱ṁ kaṇva̍tamo̱ nāma̍ gṛṇāti nṛ̱ṇām ||

1.048.05a ā ghā̱ yoṣe̍va sū̱nary u̱ṣā yā̍ti prabhuñja̱tī |
1.048.05c ja̱raya̍ntī̱ vṛja̍nam pa̱dvad ī̍yata̱ ut pā̍tayati pa̱kṣiṇa̍ḥ ||

1.048.06a vi yā sṛ̱jati̱ sama̍na̱ṁ vy a1̱̍rthina̍ḥ pa̱daṁ na ve̱ty oda̍tī |
1.048.06c vayo̱ naki̍ṣ ṭe papti̱vāṁsa̍ āsate̱ vyu̍ṣṭau vājinīvati ||

1.048.07a e̱ṣāyu̍kta parā̱vata̱ḥ sūrya̍syo̱daya̍nā̱d adhi̍ |
1.048.07c śa̱taṁ rathe̍bhiḥ su̱bhago̱ṣā i̱yaṁ vi yā̍ty a̱bhi mānu̍ṣān ||

1.048.08a viśva̍m asyā nānāma̱ cakṣa̍se̱ jaga̱j jyoti̍ṣ kṛṇoti sū̱narī̍ |
1.048.08c apa̱ dveṣo̍ ma̱ghonī̍ duhi̱tā di̱va u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ ||

1.048.09a uṣa̱ ā bhā̍hi bhā̱nunā̍ ca̱ndreṇa̍ duhitar divaḥ |
1.048.09c ā̱vaha̍ntī̱ bhūry a̱smabhya̱ṁ saubha̍gaṁ vyu̱cchantī̱ divi̍ṣṭiṣu ||

1.048.10a viśva̍sya̱ hi prāṇa̍na̱ṁ jīva̍na̱ṁ tve vi yad u̱cchasi̍ sūnari |
1.048.10c sā no̱ rathe̍na bṛha̱tā vi̍bhāvari śru̱dhi ci̍trāmaghe̱ hava̍m ||

1.048.11a uṣo̱ vāja̱ṁ hi vaṁsva̱ yaś ci̱tro mānu̍ṣe̱ jane̍ |
1.048.11c tenā va̍ha su̱kṛto̍ adhva̱rām̐ upa̱ ye tvā̍ gṛ̱ṇanti̱ vahna̍yaḥ ||

1.048.12a viśvā̍n de̱vām̐ ā va̍ha̱ soma̍pītaye̱ 'ntari̍kṣād uṣa̱s tvam |
1.048.12c sāsmāsu̍ dhā̱ goma̱d aśvā̍vad u̱kthya1̱̍m uṣo̱ vāja̍ṁ su̱vīrya̍m ||

1.048.13a yasyā̱ ruśa̍nto a̱rcaya̱ḥ prati̍ bha̱drā adṛ̍kṣata |
1.048.13c sā no̍ ra̱yiṁ vi̱śvavā̍raṁ su̱peśa̍sam u̱ṣā da̍dātu̱ sugmya̍m ||

1.048.14a ye ci̱d dhi tvām ṛṣa̍ya̱ḥ pūrva̍ ū̱taye̍ juhū̱re 'va̍se mahi |
1.048.14c sā na̱ḥ stomā̍m̐ a̱bhi gṛ̍ṇīhi̱ rādha̱soṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||

1.048.15a uṣo̱ yad a̱dya bhā̱nunā̱ vi dvārā̍v ṛ̱ṇavo̍ di̱vaḥ |
1.048.15c pra no̍ yacchatād avṛ̱kam pṛ̱thu ccha̱rdiḥ pra de̍vi̱ goma̍tī̱r iṣa̍ḥ ||

1.048.16a saṁ no̍ rā̱yā bṛ̍ha̱tā vi̱śvape̍śasā mimi̱kṣvā sam iḻā̍bhi̱r ā |
1.048.16c saṁ dyu̱mnena̍ viśva̱turo̍ṣo mahi̱ saṁ vājai̍r vājinīvati ||


1.049.01a uṣo̍ bha̱drebhi̱r ā ga̍hi di̱vaś ci̍d roca̱nād adhi̍ |
1.049.01c vaha̍ntv aru̱ṇapsa̍va̱ upa̍ tvā so̱mino̍ gṛ̱ham ||

1.049.02a su̱peśa̍saṁ su̱khaṁ ratha̱ṁ yam a̱dhyasthā̍ uṣa̱s tvam |
1.049.02c tenā̍ su̱śrava̍sa̱ṁ jana̱m prāvā̱dya du̍hitar divaḥ ||

1.049.03a vaya̍ś cit te pata̱triṇo̍ dvi̱pac catu̍ṣpad arjuni |
1.049.03c uṣa̱ḥ prāra̍nn ṛ̱tūm̐r anu̍ di̱vo ante̍bhya̱s pari̍ ||

1.049.04a vyu̱cchantī̱ hi ra̱śmibhi̱r viśva̍m ā̱bhāsi̍ roca̱nam |
1.049.04c tāṁ tvām u̍ṣar vasū̱yavo̍ gī̱rbhiḥ kaṇvā̍ ahūṣata ||


1.050.01a ud u̱ tyaṁ jā̱tave̍dasaṁ de̱vaṁ va̍hanti ke̱tava̍ḥ |
1.050.01c dṛ̱śe viśvā̍ya̱ sūrya̍m ||

1.050.02a apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yanty a̱ktubhi̍ḥ |
1.050.02c sūrā̍ya vi̱śvaca̍kṣase ||

1.050.03a adṛ̍śram asya ke̱tavo̱ vi ra̱śmayo̱ janā̱m̐ anu̍ |
1.050.03c bhrāja̍nto a̱gnayo̍ yathā ||

1.050.04a ta̱raṇi̍r vi̱śvada̍rśato jyoti̱ṣkṛd a̍si sūrya |
1.050.04c viśva̱m ā bhā̍si roca̱nam ||

1.050.05a pra̱tyaṅ de̱vānā̱ṁ viśa̍ḥ pra̱tyaṅṅ ud e̍ṣi̱ mānu̍ṣān |
1.050.05c pra̱tyaṅ viśva̱ṁ sva̍r dṛ̱śe ||

1.050.06a yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṁ janā̱m̐ anu̍ |
1.050.06c tvaṁ va̍ruṇa̱ paśya̍si ||

1.050.07a vi dyām e̍ṣi̱ raja̍s pṛ̱thv ahā̱ mimā̍no a̱ktubhi̍ḥ |
1.050.07c paśya̱ñ janmā̍ni sūrya ||

1.050.08a sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
1.050.08c śo̱ciṣke̍śaṁ vicakṣaṇa ||

1.050.09a ayu̍kta sa̱pta śu̱ndhyuva̱ḥ sūro̱ ratha̍sya na̱ptya̍ḥ |
1.050.09c tābhi̍r yāti̱ svayu̍ktibhiḥ ||

1.050.10a ud va̱yaṁ tama̍sa̱s pari̱ jyoti̱ṣ paśya̍nta̱ utta̍ram |
1.050.10c de̱vaṁ de̍va̱trā sūrya̱m aga̍nma̱ jyoti̍r utta̱mam ||

1.050.11a u̱dyann a̱dya mi̍tramaha ā̱roha̱nn utta̍rā̱ṁ diva̍m |
1.050.11c hṛ̱dro̱gam mama̍ sūrya hari̱māṇa̍ṁ ca nāśaya ||

1.050.12a śuke̍ṣu me hari̱māṇa̍ṁ ropa̱ṇākā̍su dadhmasi |
1.050.12c atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṁ ni da̍dhmasi ||

1.050.13a ud a̍gād a̱yam ā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
1.050.13c dvi̱ṣanta̱m mahya̍ṁ ra̱ndhaya̱n mo a̱haṁ dvi̍ṣa̱te ra̍dham ||


1.051.01a a̱bhi tyam me̱ṣam pu̍ruhū̱tam ṛ̱gmiya̱m indra̍ṁ gī̱rbhir ma̍datā̱ vasvo̍ arṇa̱vam |
1.051.01c yasya̱ dyāvo̱ na vi̱cara̍nti̱ mānu̍ṣā bhu̱je maṁhi̍ṣṭham a̱bhi vipra̍m arcata ||

1.051.02a a̱bhīm a̍vanvan svabhi̱ṣṭim ū̱tayo̍ 'ntarikṣa̱prāṁ tavi̍ṣībhi̱r āvṛ̍tam |
1.051.02c indra̱ṁ dakṣā̍sa ṛ̱bhavo̍ mada̱cyuta̍ṁ śa̱takra̍tu̱ṁ java̍nī sū̱nṛtāru̍hat ||

1.051.03a tvaṁ go̱tram aṅgi̍robhyo 'vṛṇo̱r apo̱tātra̍ye śa̱tadu̍reṣu gātu̱vit |
1.051.03c sa̱sena̍ cid vima̱dāyā̍vaho̱ vasv ā̱jāv adri̍ṁ vāvasā̱nasya̍ na̱rtaya̍n ||

1.051.04a tvam a̱pām a̍pi̱dhānā̍vṛṇo̱r apādhā̍raya̱ḥ parva̍te̱ dānu̍ma̱d vasu̍ |
1.051.04c vṛ̱traṁ yad i̍ndra̱ śava̱sāva̍dhī̱r ahi̱m ād it sūrya̍ṁ di̱vy āro̍hayo dṛ̱śe ||

1.051.05a tvam mā̱yābhi̱r apa̍ mā̱yino̍ 'dhamaḥ sva̱dhābhi̱r ye adhi̱ śuptā̱v aju̍hvata |
1.051.05c tvam pipro̍r nṛmaṇa̱ḥ prāru̍ja̱ḥ pura̱ḥ pra ṛ̱jiśvā̍naṁ dasyu̱hatye̍ṣv āvitha ||

1.051.06a tvaṁ kutsa̍ṁ śuṣṇa̱hatye̍ṣv āvi̱thāra̍ndhayo 'tithi̱gvāya̱ śamba̍ram |
1.051.06c ma̱hānta̍ṁ cid arbu̱daṁ ni kra̍mīḥ pa̱dā sa̱nād e̱va da̍syu̱hatyā̍ya jajñiṣe ||

1.051.07a tve viśvā̱ tavi̍ṣī sa̱dhrya̍g ghi̱tā tava̱ rādha̍ḥ somapī̱thāya̍ harṣate |
1.051.07c tava̱ vajra̍ś cikite bā̱hvor hi̱to vṛ̱ścā śatro̱r ava̱ viśvā̍ni̱ vṛṣṇyā̍ ||

1.051.08a vi jā̍nī̱hy āryā̱n ye ca̱ dasya̍vo ba̱rhiṣma̍te randhayā̱ śāsa̍d avra̱tān |
1.051.08c śākī̍ bhava̱ yaja̍mānasya codi̱tā viśvet tā te̍ sadha̱māde̍ṣu cākana ||

1.051.09a anu̍vratāya ra̱ndhaya̱nn apa̍vratān ā̱bhūbhi̱r indra̍ḥ śna̱thaya̱nn anā̍bhuvaḥ |
1.051.09c vṛ̱ddhasya̍ ci̱d vardha̍to̱ dyām ina̍kṣata̱ḥ stavā̍no va̱mro vi ja̍ghāna sa̱ṁdiha̍ḥ ||

1.051.10a takṣa̱d yat ta̍ u̱śanā̱ saha̍sā̱ saho̱ vi roda̍sī ma̱jmanā̍ bādhate̱ śava̍ḥ |
1.051.10c ā tvā̱ vāta̍sya nṛmaṇo mano̱yuja̱ ā pūrya̍māṇam avahann a̱bhi śrava̍ḥ ||

1.051.11a mandi̍ṣṭa̱ yad u̱śane̍ kā̱vye sacā̱m̐ indro̍ va̱ṅkū va̍ṅku̱tarādhi̍ tiṣṭhati |
1.051.11c u̱gro ya̱yiṁ nir a̱paḥ srota̍sāsṛja̱d vi śuṣṇa̍sya dṛṁhi̱tā ai̍raya̱t pura̍ḥ ||

1.051.12a ā smā̱ ratha̍ṁ vṛṣa̱pāṇe̍ṣu tiṣṭhasi śāryā̱tasya̱ prabhṛ̍tā̱ yeṣu̱ manda̍se |
1.051.12c indra̱ yathā̍ su̱taso̍meṣu cā̱kano̍ 'na̱rvāṇa̱ṁ śloka̱m ā ro̍hase di̱vi ||

1.051.13a ada̍dā̱ arbhā̍m maha̱te va̍ca̱syave̍ ka̱kṣīva̍te vṛca̱yām i̍ndra sunva̱te |
1.051.13c menā̍bhavo vṛṣaṇa̱śvasya̍ sukrato̱ viśvet tā te̱ sava̍neṣu pra̱vācyā̍ ||

1.051.14a indro̍ aśrāyi su̱dhyo̍ nire̱ke pa̱jreṣu̱ stomo̱ duryo̱ na yūpa̍ḥ |
1.051.14c a̱śva̱yur ga̱vyū ra̍tha̱yur va̍sū̱yur indra̱ id rā̱yaḥ kṣa̍yati praya̱ntā ||

1.051.15a i̱daṁ namo̍ vṛṣa̱bhāya̍ sva̱rāje̍ sa̱tyaśu̍ṣmāya ta̱vase̍ 'vāci |
1.051.15c a̱sminn i̍ndra vṛ̱jane̱ sarva̍vīrā̱ḥ smat sū̱ribhi̱s tava̱ śarma̍n syāma ||


1.052.01a tyaṁ su me̱ṣam ma̍hayā sva̱rvida̍ṁ śa̱taṁ yasya̍ su̱bhva̍ḥ sā̱kam īra̍te |
1.052.01c atya̱ṁ na vāja̍ṁ havana̱syada̱ṁ ratha̱m endra̍ṁ vavṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ ||

1.052.02a sa parva̍to̱ na dha̱ruṇe̱ṣv acyu̍taḥ sa̱hasra̍mūti̱s tavi̍ṣīṣu vāvṛdhe |
1.052.02c indro̱ yad vṛ̱tram ava̍dhīn nadī̱vṛta̍m u̱bjann arṇā̍ṁsi̱ jarhṛ̍ṣāṇo̱ andha̍sā ||

1.052.03a sa hi dva̱ro dva̱riṣu̍ va̱vra ūdha̍ni ca̱ndrabu̍dhno̱ mada̍vṛddho manī̱ṣibhi̍ḥ |
1.052.03c indra̱ṁ tam a̍hve svapa̱syayā̍ dhi̱yā maṁhi̍ṣṭharāti̱ṁ sa hi papri̱r andha̍saḥ ||

1.052.04a ā yam pṛ̱ṇanti̍ di̱vi sadma̍barhiṣaḥ samu̱draṁ na su̱bhva1̱̍ḥ svā a̱bhiṣṭa̍yaḥ |
1.052.04c taṁ vṛ̍tra̱hatye̱ anu̍ tasthur ū̱taya̱ḥ śuṣmā̱ indra̍m avā̱tā ahru̍tapsavaḥ ||

1.052.05a a̱bhi svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍to ra̱ghvīr i̍va prava̱ṇe sa̍srur ū̱taya̍ḥ |
1.052.05c indro̱ yad va̱jrī dhṛ̱ṣamā̍ṇo̱ andha̍sā bhi̱nad va̱lasya̍ pari̱dhīm̐r i̍va tri̱taḥ ||

1.052.06a parī̍ṁ ghṛ̱ṇā ca̍rati titvi̱ṣe śavo̱ 'po vṛ̱tvī raja̍so bu̱dhnam āśa̍yat |
1.052.06c vṛ̱trasya̱ yat pra̍va̱ṇe du̱rgṛbhi̍śvano nija̱ghantha̱ hanvo̍r indra tanya̱tum ||

1.052.07a hra̱daṁ na hi tvā̍ nyṛ̱ṣanty ū̱rmayo̱ brahmā̍ṇīndra̱ tava̱ yāni̱ vardha̍nā |
1.052.07c tvaṣṭā̍ cit te̱ yujya̍ṁ vāvṛdhe̱ śava̍s ta̱takṣa̱ vajra̍m a̱bhibhū̍tyojasam ||

1.052.08a ja̱gha̱nvām̐ u̱ hari̍bhiḥ sambhṛtakrata̱v indra̍ vṛ̱tram manu̍ṣe gātu̱yann a̱paḥ |
1.052.08c aya̍cchathā bā̱hvor vajra̍m āya̱sam adhā̍rayo di̱vy ā sūrya̍ṁ dṛ̱śe ||

1.052.09a bṛ̱hat svaśca̍ndra̱m ama̍va̱d yad u̱kthya1̱̍m akṛ̍ṇvata bhi̱yasā̱ roha̍ṇaṁ di̱vaḥ |
1.052.09c yan mānu̍ṣapradhanā̱ indra̍m ū̱taya̱ḥ sva̍r nṛ̱ṣāco̍ ma̱ruto 'ma̍da̱nn anu̍ ||

1.052.10a dyauś ci̍d a̱syāma̍vā̱m̐ ahe̍ḥ sva̱nād ayo̍yavīd bhi̱yasā̱ vajra̍ indra te |
1.052.10c vṛ̱trasya̱ yad ba̍dbadhā̱nasya̍ rodasī̱ made̍ su̱tasya̱ śava̱sābhi̍na̱c chira̍ḥ ||

1.052.11a yad in nv i̍ndra pṛthi̱vī daśa̍bhuji̱r ahā̍ni̱ viśvā̍ ta̱tana̍nta kṛ̱ṣṭaya̍ḥ |
1.052.11c atrāha̍ te maghava̱n viśru̍ta̱ṁ saho̱ dyām anu̱ śava̍sā ba̱rhaṇā̍ bhuvat ||

1.052.12a tvam a̱sya pā̱re raja̍so̱ vyo̍mana̱ḥ svabhū̍tyojā̱ ava̍se dhṛṣanmanaḥ |
1.052.12c ca̱kṛ̱ṣe bhūmi̍m prati̱māna̱m oja̍so̱ 'paḥ sva̍ḥ pari̱bhūr e̱ṣy ā diva̍m ||

1.052.13a tvam bhu̍vaḥ prati̱māna̍m pṛthi̱vyā ṛ̱ṣvavī̍rasya bṛha̱taḥ pati̍r bhūḥ |
1.052.13c viśva̱m āprā̍ a̱ntari̍kṣam mahi̱tvā sa̱tyam a̱ddhā naki̍r a̱nyas tvāvā̍n ||

1.052.14a na yasya̱ dyāvā̍pṛthi̱vī anu̱ vyaco̱ na sindha̍vo̱ raja̍so̱ anta̍m āna̱śuḥ |
1.052.14c nota svavṛ̍ṣṭi̱m made̍ asya̱ yudhya̍ta̱ eko̍ a̱nyac ca̍kṛṣe̱ viśva̍m ānu̱ṣak ||

1.052.15a ārca̱nn atra̍ ma̱ruta̱ḥ sasmi̍nn ā̱jau viśve̍ de̱vāso̍ amada̱nn anu̍ tvā |
1.052.15c vṛ̱trasya̱ yad bhṛ̍ṣṭi̱matā̍ va̱dhena̱ ni tvam i̍ndra̱ praty ā̱naṁ ja̱ghantha̍ ||


1.053.01a ny ū̱3̱̍ ṣu vāca̱m pra ma̱he bha̍rāmahe̱ gira̱ indrā̍ya̱ sada̍ne vi̱vasva̍taḥ |
1.053.01c nū ci̱d dhi ratna̍ṁ sasa̱tām i̱vāvi̍da̱n na du̍ṣṭu̱tir dra̍viṇo̱deṣu̍ śasyate ||

1.053.02a du̱ro aśva̍sya du̱ra i̍ndra̱ gor a̍si du̱ro yava̍sya̱ vasu̍na i̱nas pati̍ḥ |
1.053.02c śi̱kṣā̱na̱raḥ pra̱divo̱ akā̍makarśana̱ḥ sakhā̱ sakhi̍bhya̱s tam i̱daṁ gṛ̍ṇīmasi ||

1.053.03a śacī̍va indra purukṛd dyumattama̱ taved i̱dam a̱bhita̍ś cekite̱ vasu̍ |
1.053.03c ata̍ḥ sa̱ṁgṛbhyā̍bhibhūta̱ ā bha̍ra̱ mā tvā̍ya̱to ja̍ri̱tuḥ kāma̍m ūnayīḥ ||

1.053.04a e̱bhir dyubhi̍ḥ su̱manā̍ e̱bhir indu̍bhir nirundhā̱no ama̍ti̱ṁ gobhi̍r a̱śvinā̍ |
1.053.04c indre̍ṇa̱ dasyu̍ṁ da̱raya̍nta̱ indu̍bhir yu̱tadve̍ṣasa̱ḥ sam i̱ṣā ra̍bhemahi ||

1.053.05a sam i̍ndra rā̱yā sam i̱ṣā ra̍bhemahi̱ saṁ vāje̍bhiḥ puruśca̱ndrair a̱bhidyu̍bhiḥ |
1.053.05c saṁ de̱vyā prama̍tyā vī̱raśu̍ṣmayā̱ goa̍gra̱yāśvā̍vatyā rabhemahi ||

1.053.06a te tvā̱ madā̍ amada̱n tāni̱ vṛṣṇyā̱ te somā̍so vṛtra̱hatye̍ṣu satpate |
1.053.06c yat kā̱rave̱ daśa̍ vṛ̱trāṇy a̍pra̱ti ba̱rhiṣma̍te̱ ni sa̱hasrā̍ṇi ba̱rhaya̍ḥ ||

1.053.07a yu̱dhā yudha̱m upa̱ ghed e̍ṣi dhṛṣṇu̱yā pu̱rā pura̱ṁ sam i̱daṁ ha̱ṁsy oja̍sā |
1.053.07c namyā̱ yad i̍ndra̱ sakhyā̍ parā̱vati̍ niba̱rhayo̱ namu̍ci̱ṁ nāma̍ mā̱yina̍m ||

1.053.08a tvaṁ kara̍ñjam u̱ta pa̱rṇaya̍ṁ vadhī̱s teji̍ṣṭhayātithi̱gvasya̍ varta̱nī |
1.053.08c tvaṁ śa̱tā vaṅgṛ̍dasyābhina̱t puro̍ 'nānu̱daḥ pari̍ṣūtā ṛ̱jiśva̍nā ||

1.053.09a tvam e̱tāñ ja̍na̱rājño̱ dvir daśā̍ba̱ndhunā̍ su̱śrava̍sopaja̱gmuṣa̍ḥ |
1.053.09c ṣa̱ṣṭiṁ sa̱hasrā̍ nava̱tiṁ nava̍ śru̱to ni ca̱kreṇa̱ rathyā̍ du̱ṣpadā̍vṛṇak ||

1.053.10a tvam ā̍vitha su̱śrava̍sa̱ṁ tavo̱tibhi̱s tava̱ trāma̍bhir indra̱ tūrva̍yāṇam |
1.053.10c tvam a̍smai̱ kutsa̍m atithi̱gvam ā̱yum ma̱he rājñe̱ yūne̍ arandhanāyaḥ ||

1.053.11a ya u̱dṛcī̍ndra de̱vago̍pā̱ḥ sakhā̍yas te śi̱vata̍mā̱ asā̍ma |
1.053.11c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||


1.054.01a mā no̍ a̱smin ma̍ghavan pṛ̱tsv aṁha̍si na̱hi te̱ anta̱ḥ śava̍saḥ parī̱ṇaśe̍ |
1.054.01c akra̍ndayo na̱dyo̱3̱̍ roru̍va̱d vanā̍ ka̱thā na kṣo̱ṇīr bhi̱yasā̱ sam ā̍rata ||

1.054.02a arcā̍ śa̱krāya̍ śā̱kine̱ śacī̍vate śṛ̱ṇvanta̱m indra̍m ma̱haya̍nn a̱bhi ṣṭu̍hi |
1.054.02c yo dhṛ̱ṣṇunā̱ śava̍sā̱ roda̍sī u̱bhe vṛṣā̍ vṛṣa̱tvā vṛ̍ṣa̱bho nyṛ̱ñjate̍ ||

1.054.03a arcā̍ di̱ve bṛ̍ha̱te śū̱ṣya1̱̍ṁ vaca̱ḥ svakṣa̍tra̱ṁ yasya̍ dhṛṣa̱to dhṛ̱ṣan mana̍ḥ |
1.054.03c bṛ̱hacchra̍vā̱ asu̍ro ba̱rhaṇā̍ kṛ̱taḥ pu̱ro hari̍bhyāṁ vṛṣa̱bho ratho̱ hi ṣaḥ ||

1.054.04a tvaṁ di̱vo bṛ̍ha̱taḥ sānu̍ kopa̱yo 'va̱ tmanā̍ dhṛṣa̱tā śamba̍ram bhinat |
1.054.04c yan mā̱yino̍ vra̱ndino̍ ma̱ndinā̍ dhṛ̱ṣac chi̱tāṁ gabha̍stim a̱śani̍m pṛta̱nyasi̍ ||

1.054.05a ni yad vṛ̱ṇakṣi̍ śvasa̱nasya̍ mū̱rdhani̱ śuṣṇa̍sya cid vra̱ndino̱ roru̍va̱d vanā̍ |
1.054.05c prā̱cīne̍na̱ mana̍sā ba̱rhaṇā̍vatā̱ yad a̱dyā ci̍t kṛ̱ṇava̱ḥ kas tvā̱ pari̍ ||

1.054.06a tvam ā̍vitha̱ narya̍ṁ tu̱rvaśa̱ṁ yadu̱ṁ tvaṁ tu̱rvīti̍ṁ va̱yya̍ṁ śatakrato |
1.054.06c tvaṁ ratha̱m eta̍śa̱ṁ kṛtvye̱ dhane̱ tvam puro̍ nava̱tiṁ da̍mbhayo̱ nava̍ ||

1.054.07a sa ghā̱ rājā̱ satpa̍tiḥ śūśuva̱j jano̍ rā̱taha̍vya̱ḥ prati̱ yaḥ śāsa̱m inva̍ti |
1.054.07c u̱kthā vā̱ yo a̍bhigṛ̱ṇāti̱ rādha̍sā̱ dānu̍r asmā̱ upa̍rā pinvate di̱vaḥ ||

1.054.08a asa̍maṁ kṣa̱tram asa̍mā manī̱ṣā pra so̍ma̱pā apa̍sā santu̱ neme̍ |
1.054.08c ye ta̍ indra da̱duṣo̍ va̱rdhaya̍nti̱ mahi̍ kṣa̱traṁ sthavi̍ra̱ṁ vṛṣṇya̍ṁ ca ||

1.054.09a tubhyed e̱te ba̍hu̱lā adri̍dugdhāś camū̱ṣada̍ś cama̱sā i̍ndra̱pānā̍ḥ |
1.054.09c vy a̍śnuhi ta̱rpayā̱ kāma̍m eṣā̱m athā̱ mano̍ vasu̱deyā̍ya kṛṣva ||

1.054.10a a̱pām a̍tiṣṭhad dha̱ruṇa̍hvara̱ṁ tamo̱ 'ntar vṛ̱trasya̍ ja̱ṭhare̍ṣu̱ parva̍taḥ |
1.054.10c a̱bhīm indro̍ na̱dyo̍ va̱vriṇā̍ hi̱tā viśvā̍ anu̱ṣṭhāḥ pra̍va̱ṇeṣu̍ jighnate ||

1.054.11a sa śevṛ̍dha̱m adhi̍ dhā dyu̱mnam a̱sme mahi̍ kṣa̱traṁ ja̍nā̱ṣāḻ i̍ndra̱ tavya̍m |
1.054.11c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn rā̱ye ca̍ naḥ svapa̱tyā i̱ṣe dhā̍ḥ ||


1.055.01a di̱vaś ci̍d asya vari̱mā vi pa̍pratha̱ indra̱ṁ na ma̱hnā pṛ̍thi̱vī ca̱na prati̍ |
1.055.01c bhī̱mas tuvi̍ṣmāñ carṣa̱ṇibhya̍ āta̱paḥ śiśī̍te̱ vajra̱ṁ teja̍se̱ na vaṁsa̍gaḥ ||

1.055.02a so a̍rṇa̱vo na na̱dya̍ḥ samu̱driya̱ḥ prati̍ gṛbhṇāti̱ viśri̍tā̱ varī̍mabhiḥ |
1.055.02c indra̱ḥ soma̍sya pī̱taye̍ vṛṣāyate sa̱nāt sa yu̱dhma oja̍sā panasyate ||

1.055.03a tvaṁ tam i̍ndra̱ parva̍ta̱ṁ na bhoja̍se ma̱ho nṛ̱mṇasya̱ dharma̍ṇām irajyasi |
1.055.03c pra vī̱rye̍ṇa de̱vatāti̍ cekite̱ viśva̍smā u̱graḥ karma̍ṇe pu̱rohi̍taḥ ||

1.055.04a sa id vane̍ nama̱syubhi̍r vacasyate̱ cāru̱ jane̍ṣu prabruvā̱ṇa i̍ndri̱yam |
1.055.04c vṛṣā̱ chandu̍r bhavati harya̱to vṛṣā̱ kṣeme̍ṇa̱ dhenā̍m ma̱ghavā̱ yad inva̍ti ||

1.055.05a sa in ma̱hāni̍ sami̱thāni̍ ma̱jmanā̍ kṛ̱ṇoti̍ yu̱dhma oja̍sā̱ jane̍bhyaḥ |
1.055.05c adhā̍ ca̱na śrad da̍dhati̱ tviṣī̍mata̱ indrā̍ya̱ vajra̍ṁ ni̱ghani̍ghnate va̱dham ||

1.055.06a sa hi śra̍va̱syuḥ sada̍nāni kṛ̱trimā̍ kṣma̱yā vṛ̍dhā̱na oja̍sā vinā̱śaya̍n |
1.055.06c jyotī̍ṁṣi kṛ̱ṇvann a̍vṛ̱kāṇi̱ yajya̱ve 'va̍ su̱kratu̱ḥ sarta̱vā a̱paḥ sṛ̍jat ||

1.055.07a dā̱nāya̱ mana̍ḥ somapāvann astu te̱ 'rvāñcā̱ harī̍ vandanaśru̱d ā kṛ̍dhi |
1.055.07c yami̍ṣṭhāsa̱ḥ sāra̍thayo̱ ya i̍ndra te̱ na tvā̱ ketā̱ ā da̍bhnuvanti̱ bhūrṇa̍yaḥ ||

1.055.08a apra̍kṣita̱ṁ vasu̍ bibharṣi̱ hasta̍yo̱r aṣā̍ḻha̱ṁ saha̍s ta̱nvi̍ śru̱to da̍dhe |
1.055.08c āvṛ̍tāso 'va̱tāso̱ na ka̱rtṛbhi̍s ta̱nūṣu̍ te̱ krata̍va indra̱ bhūra̍yaḥ ||


1.056.01a e̱ṣa pra pū̱rvīr ava̱ tasya̍ ca̱mriṣo 'tyo̱ na yoṣā̱m ud a̍yaṁsta bhu̱rvaṇi̍ḥ |
1.056.01c dakṣa̍m ma̱he pā̍yayate hira̱ṇyaya̱ṁ ratha̍m ā̱vṛtyā̱ hari̍yoga̱m ṛbhva̍sam ||

1.056.02a taṁ gū̱rtayo̍ nema̱nniṣa̱ḥ parī̍ṇasaḥ samu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyava̍ḥ |
1.056.02c pati̱ṁ dakṣa̍sya vi̱datha̍sya̱ nū saho̍ gi̱riṁ na ve̱nā adhi̍ roha̱ teja̍sā ||

1.056.03a sa tu̱rvaṇi̍r ma̱hām̐ a̍re̱ṇu pauṁsye̍ gi̱rer bhṛ̱ṣṭir na bhrā̍jate tu̱jā śava̍ḥ |
1.056.03c yena̱ śuṣṇa̍m mā̱yina̍m āya̱so made̍ du̱dhra ā̱bhūṣu̍ rā̱maya̱n ni dāma̍ni ||

1.056.04a de̱vī yadi̱ tavi̍ṣī̱ tvāvṛ̍dho̱taya̱ indra̱ṁ siṣa̍kty u̱ṣasa̱ṁ na sūrya̍ḥ |
1.056.04c yo dhṛ̱ṣṇunā̱ śava̍sā̱ bādha̍te̱ tama̱ iya̍rti re̱ṇum bṛ̱had a̍rhari̱ṣvaṇi̍ḥ ||

1.056.05a vi yat ti̱ro dha̱ruṇa̱m acyu̍ta̱ṁ rajo 'ti̍ṣṭhipo di̱va ātā̍su ba̱rhaṇā̍ |
1.056.05c sva̍rmīḻhe̱ yan mada̍ indra̱ harṣyāha̍n vṛ̱traṁ nir a̱pām au̍bjo arṇa̱vam ||

1.056.06a tvaṁ di̱vo dha̱ruṇa̍ṁ dhiṣa̱ oja̍sā pṛthi̱vyā i̍ndra̱ sada̍neṣu̱ māhi̍naḥ |
1.056.06c tvaṁ su̱tasya̱ made̍ ariṇā a̱po vi vṛ̱trasya̍ sa̱mayā̍ pā̱ṣyā̍rujaḥ ||


1.057.01a pra maṁhi̍ṣṭhāya bṛha̱te bṛ̱hadra̍ye sa̱tyaśu̍ṣmāya ta̱vase̍ ma̱tim bha̍re |
1.057.01c a̱pām i̍va prava̱ṇe yasya̍ du̱rdhara̱ṁ rādho̍ vi̱śvāyu̱ śava̍se̱ apā̍vṛtam ||

1.057.02a adha̍ te̱ viśva̱m anu̍ hāsad i̱ṣṭaya̱ āpo̍ ni̱mneva̱ sava̍nā ha̱viṣma̍taḥ |
1.057.02c yat parva̍te̱ na sa̱maśī̍ta harya̱ta indra̍sya̱ vajra̱ḥ śnathi̍tā hira̱ṇyaya̍ḥ ||

1.057.03a a̱smai bhī̱māya̱ nama̍sā̱ sam a̍dhva̱ra uṣo̱ na śu̍bhra̱ ā bha̍rā̱ panī̍yase |
1.057.03c yasya̱ dhāma̱ śrava̍se̱ nāme̍ndri̱yaṁ jyoti̱r akā̍ri ha̱rito̱ nāya̍se ||

1.057.04a i̱me ta̍ indra̱ te va̱yam pu̍ruṣṭuta̱ ye tvā̱rabhya̱ carā̍masi prabhūvaso |
1.057.04c na̱hi tvad a̱nyo gi̍rvaṇo̱ gira̱ḥ sagha̍t kṣo̱ṇīr i̍va̱ prati̍ no harya̱ tad vaca̍ḥ ||

1.057.05a bhūri̍ ta indra vī̱rya1̱̍ṁ tava̍ smasy a̱sya sto̱tur ma̍ghava̱n kāma̱m ā pṛ̍ṇa |
1.057.05c anu̍ te̱ dyaur bṛ̍ha̱tī vī̱rya̍m mama i̱yaṁ ca̍ te pṛthi̱vī ne̍ma̱ oja̍se ||

1.057.06a tvaṁ tam i̍ndra̱ parva̍tam ma̱hām u̱ruṁ vajre̍ṇa vajrin parva̱śaś ca̍kartitha |
1.057.06c avā̍sṛjo̱ nivṛ̍tā̱ḥ sarta̱vā a̱paḥ sa̱trā viśva̍ṁ dadhiṣe̱ keva̍la̱ṁ saha̍ḥ ||


1.058.01a nū ci̍t saho̱jā a̱mṛto̱ ni tu̍ndate̱ hotā̱ yad dū̱to abha̍vad vi̱vasva̍taḥ |
1.058.01c vi sādhi̍ṣṭhebhiḥ pa̱thibhī̱ rajo̍ mama̱ ā de̱vatā̍tā ha̱viṣā̍ vivāsati ||

1.058.02a ā svam adma̍ yu̱vamā̍no a̱jara̍s tṛ̱ṣv a̍vi̱ṣyann a̍ta̱seṣu̍ tiṣṭhati |
1.058.02c atyo̱ na pṛ̱ṣṭham pru̍ṣi̱tasya̍ rocate di̱vo na sānu̍ sta̱naya̍nn acikradat ||

1.058.03a krā̱ṇā ru̱drebhi̱r vasu̍bhiḥ pu̱rohi̍to̱ hotā̱ niṣa̍tto rayi̱ṣāḻ ama̍rtyaḥ |
1.058.03c ratho̱ na vi̱kṣv ṛ̍ñjasā̱na ā̱yuṣu̱ vy ā̍nu̱ṣag vāryā̍ de̱va ṛ̍ṇvati ||

1.058.04a vi vāta̍jūto ata̱seṣu̍ tiṣṭhate̱ vṛthā̍ ju̱hūbhi̱ḥ sṛṇyā̍ tuvi̱ṣvaṇi̍ḥ |
1.058.04c tṛ̱ṣu yad a̍gne va̱nino̍ vṛṣā̱yase̍ kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍dūrme ajara ||

1.058.05a tapu̍rjambho̱ vana̱ ā vāta̍codito yū̱the na sā̱hvām̐ ava̍ vāti̱ vaṁsa̍gaḥ |
1.058.05c a̱bhi̱vraja̱nn akṣi̍ta̱m pāja̍sā̱ raja̍ḥ sthā̱tuś ca̱ratha̍m bhayate pata̱triṇa̍ḥ ||

1.058.06a da̱dhuṣ ṭvā̱ bhṛga̍vo̱ mānu̍ṣe̱ṣv ā ra̱yiṁ na cāru̍ṁ su̱hava̱ṁ jane̍bhyaḥ |
1.058.06c hotā̍ram agne̱ ati̍thi̱ṁ vare̍ṇyam mi̱traṁ na śeva̍ṁ di̱vyāya̱ janma̍ne ||

1.058.07a hotā̍raṁ sa̱pta ju̱hvo̱3̱̍ yaji̍ṣṭha̱ṁ yaṁ vā̱ghato̍ vṛ̱ṇate̍ adhva̱reṣu̍ |
1.058.07c a̱gniṁ viśve̍ṣām ara̱tiṁ vasū̍nāṁ sapa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

1.058.08a acchi̍drā sūno sahaso no a̱dya sto̱tṛbhyo̍ mitramaha̱ḥ śarma̍ yaccha |
1.058.08c agne̍ gṛ̱ṇanta̱m aṁha̍sa uru̱ṣyorjo̍ napāt pū̱rbhir āya̍sībhiḥ ||

1.058.09a bhavā̱ varū̍thaṁ gṛṇa̱te vi̍bhāvo̱ bhavā̍ maghavan ma̱ghava̍dbhya̱ḥ śarma̍ |
1.058.09c u̱ru̱ṣyāgne̱ aṁha̍so gṛ̱ṇanta̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.059.01a va̱yā id a̍gne a̱gnaya̍s te a̱nye tve viśve̍ a̱mṛtā̍ mādayante |
1.059.01c vaiśvā̍nara̱ nābhi̍r asi kṣitī̱nāṁ sthūṇe̍va̱ janā̍m̐ upa̱mid ya̍yantha ||

1.059.02a mū̱rdhā di̱vo nābhi̍r a̱gniḥ pṛ̍thi̱vyā athā̍bhavad ara̱tī roda̍syoḥ |
1.059.02c taṁ tvā̍ de̱vāso̍ 'janayanta de̱vaṁ vaiśvā̍nara̱ jyoti̱r id āryā̍ya ||

1.059.03a ā sūrye̱ na ra̱śmayo̍ dhru̱vāso̍ vaiśvāna̱re da̍dhire̱ 'gnā vasū̍ni |
1.059.03c yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu yā mānu̍ṣe̱ṣv asi̱ tasya̱ rājā̍ ||

1.059.04a bṛ̱ha̱tī i̍va sū̱nave̱ roda̍sī̱ giro̱ hotā̍ manu̱ṣyo̱3̱̍ na dakṣa̍ḥ |
1.059.04c sva̍rvate sa̱tyaśu̍ṣmāya pū̱rvīr vai̍śvāna̱rāya̱ nṛta̍māya ya̱hvīḥ ||

1.059.05a di̱vaś ci̍t te bṛha̱to jā̍tavedo̱ vaiśvā̍nara̱ pra ri̍rice mahi̱tvam |
1.059.05c rājā̍ kṛṣṭī̱nām a̍si̱ mānu̍ṣīṇāṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha ||

1.059.06a pra nū ma̍hi̱tvaṁ vṛ̍ṣa̱bhasya̍ voca̱ṁ yam pū̱ravo̍ vṛtra̱haṇa̱ṁ saca̍nte |
1.059.06c vai̱śvā̱na̱ro dasyu̍m a̱gnir ja̍gha̱nvām̐ adhū̍no̱t kāṣṭhā̱ ava̱ śamba̍ram bhet ||

1.059.07a vai̱śvā̱na̱ro ma̍hi̱mnā vi̱śvakṛ̍ṣṭir bha̱radvā̍jeṣu yaja̱to vi̱bhāvā̍ |
1.059.07c śā̱ta̱va̱ne̱ye śa̱tinī̍bhir a̱gniḥ pu̍ruṇī̱the ja̍rate sū̱nṛtā̍vān ||


1.060.01a vahni̍ṁ ya̱śasa̍ṁ vi̱datha̍sya ke̱tuṁ su̍prā̱vya̍ṁ dū̱taṁ sa̱dyoa̍rtham |
1.060.01c dvi̱janmā̍naṁ ra̱yim i̍va praśa̱staṁ rā̱tim bha̍ra̱d bhṛga̍ve māta̱riśvā̍ ||

1.060.02a a̱sya śāsu̍r u̱bhayā̍saḥ sacante ha̱viṣma̍nta u̱śijo̱ ye ca̱ martā̍ḥ |
1.060.02c di̱vaś ci̱t pūrvo̱ ny a̍sādi̱ hotā̱pṛcchyo̍ vi̱śpati̍r vi̱kṣu ve̱dhāḥ ||

1.060.03a taṁ navya̍sī hṛ̱da ā jāya̍mānam a̱smat su̍kī̱rtir madhu̍jihvam aśyāḥ |
1.060.03c yam ṛ̱tvijo̍ vṛ̱jane̱ mānu̍ṣāsa̱ḥ praya̍svanta ā̱yavo̱ jīja̍nanta ||

1.060.04a u̱śik pā̍va̱ko vasu̱r mānu̍ṣeṣu̱ vare̍ṇyo̱ hotā̍dhāyi vi̱kṣu |
1.060.04c damū̍nā gṛ̱hapa̍ti̱r dama̱ ām̐ a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇām ||

1.060.05a taṁ tvā̍ va̱yam pati̍m agne rayī̱ṇām pra śa̍ṁsāmo ma̱tibhi̱r gota̍māsaḥ |
1.060.05c ā̱śuṁ na vā̍jambha̱ram ma̱rjaya̍ntaḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.061.01a a̱smā id u̱ pra ta̱vase̍ tu̱rāya̱ prayo̱ na ha̍rmi̱ stoma̱m māhi̍nāya |
1.061.01c ṛcī̍ṣamā̱yādhri̍gava̱ oha̱m indrā̍ya̱ brahmā̍ṇi rā̱tata̍mā ||

1.061.02a a̱smā id u̱ praya̍ iva̱ pra ya̍ṁsi̱ bharā̍my āṅgū̱ṣam bādhe̍ suvṛ̱kti |
1.061.02c indrā̍ya hṛ̱dā mana̍sā manī̱ṣā pra̱tnāya̱ patye̱ dhiyo̍ marjayanta ||

1.061.03a a̱smā id u̱ tyam u̍pa̱maṁ sva̱rṣām bharā̍my āṅgū̱ṣam ā̱sye̍na |
1.061.03c maṁhi̍ṣṭha̱m accho̍ktibhir matī̱nāṁ su̍vṛ̱ktibhi̍ḥ sū̱riṁ vā̍vṛ̱dhadhyai̍ ||

1.061.04a a̱smā id u̱ stoma̱ṁ saṁ hi̍nomi̱ ratha̱ṁ na taṣṭe̍va̱ tatsi̍nāya |
1.061.04c gira̍ś ca̱ girvā̍hase suvṛ̱ktīndrā̍ya viśvami̱nvam medhi̍rāya ||

1.061.05a a̱smā id u̱ sapti̍m iva śrava̱syendrā̍yā̱rkaṁ ju̱hvā̱3̱̍ sam a̍ñje |
1.061.05c vī̱raṁ dā̱nauka̍saṁ va̱ndadhyai̍ pu̱rāṁ gū̱rtaśra̍vasaṁ da̱rmāṇa̍m ||

1.061.06a a̱smā id u̱ tvaṣṭā̍ takṣa̱d vajra̱ṁ svapa̍stamaṁ sva̱rya1̱̍ṁ raṇā̍ya |
1.061.06c vṛ̱trasya̍ cid vi̱dad yena̱ marma̍ tu̱jann īśā̍nas tuja̱tā ki̍ye̱dhāḥ ||

1.061.07a a̱syed u̍ mā̱tuḥ sava̍neṣu sa̱dyo ma̱haḥ pi̱tum pa̍pi̱vāñ cārv annā̍ |
1.061.07c mu̱ṣā̱yad viṣṇu̍ḥ paca̱taṁ sahī̍yā̱n vidhya̍d varā̱haṁ ti̱ro adri̱m astā̍ ||

1.061.08a a̱smā id u̱ gnāś ci̍d de̱vapa̍tnī̱r indrā̍yā̱rkam a̍hi̱hatya̍ ūvuḥ |
1.061.08c pari̱ dyāvā̍pṛthi̱vī ja̍bhra u̱rvī nāsya̱ te ma̍hi̱māna̱m pari̍ ṣṭaḥ ||

1.061.09a a̱syed e̱va pra ri̍rice mahi̱tvaṁ di̱vas pṛ̍thi̱vyāḥ pary a̱ntari̍kṣāt |
1.061.09c sva̱rāḻ indro̱ dama̱ ā vi̱śvagū̍rtaḥ sva̱rir ama̍tro vavakṣe̱ raṇā̍ya ||

1.061.10a a̱syed e̱va śava̍sā śu̱ṣanta̱ṁ vi vṛ̍śca̱d vajre̍ṇa vṛ̱tram indra̍ḥ |
1.061.10c gā na vrā̱ṇā a̱vanī̍r amuñcad a̱bhi śravo̍ dā̱vane̱ sace̍tāḥ ||

1.061.11a a̱syed u̍ tve̱ṣasā̍ ranta̱ sindha̍va̱ḥ pari̱ yad vajre̍ṇa sī̱m aya̍cchat |
1.061.11c ī̱śā̱na̱kṛd dā̱śuṣe̍ daśa̱syan tu̱rvīta̍ye gā̱dhaṁ tu̱rvaṇi̍ḥ kaḥ ||

1.061.12a a̱smā id u̱ pra bha̍rā̱ tūtu̍jāno vṛ̱trāya̱ vajra̱m īśā̍naḥ kiye̱dhāḥ |
1.061.12c gor na parva̱ vi ra̍dā tira̱śceṣya̱nn arṇā̍ṁsy a̱pāṁ ca̱radhyai̍ ||

1.061.13a a̱syed u̱ pra brū̍hi pū̱rvyāṇi̍ tu̱rasya̱ karmā̍ṇi̱ navya̍ u̱kthaiḥ |
1.061.13c yu̱dhe yad i̍ṣṇā̱na āyu̍dhāny ṛghā̱yamā̍ṇo niri̱ṇāti̱ śatrū̍n ||

1.061.14a a̱syed u̍ bhi̱yā gi̱raya̍ś ca dṛ̱ḻhā dyāvā̍ ca̱ bhūmā̍ ja̱nuṣa̍s tujete |
1.061.14c upo̍ ve̱nasya̱ jogu̍vāna o̱ṇiṁ sa̱dyo bhu̍vad vī̱ryā̍ya no̱dhāḥ ||

1.061.15a a̱smā id u̱ tyad anu̍ dāyy eṣā̱m eko̱ yad va̱vne bhūre̱r īśā̍naḥ |
1.061.15c praita̍śa̱ṁ sūrye̍ paspṛdhā̱naṁ sauva̍śvye̱ suṣvi̍m āva̱d indra̍ḥ ||

1.061.16a e̱vā te̍ hāriyojanā suvṛ̱ktīndra̱ brahmā̍ṇi̱ gota̍māso akran |
1.061.16c aiṣu̍ vi̱śvape̍śasa̱ṁ dhiya̍ṁ dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.062.01a pra ma̍nmahe śavasā̱nāya̍ śū̱ṣam ā̍ṅgū̱ṣaṁ girva̍ṇase aṅgira̱svat |
1.062.01c su̱vṛ̱ktibhi̍ḥ stuva̱ta ṛ̍gmi̱yāyārcā̍mā̱rkaṁ nare̱ viśru̍tāya ||

1.062.02a pra vo̍ ma̱he mahi̱ namo̍ bharadhvam āṅgū̱ṣya̍ṁ śavasā̱nāya̱ sāma̍ |
1.062.02c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñā arca̍nto̱ aṅgi̍raso̱ gā avi̍ndan ||

1.062.03a indra̱syāṅgi̍rasāṁ ce̱ṣṭau vi̱dat sa̱ramā̱ tana̍yāya dhā̱sim |
1.062.03c bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ sam u̱sriyā̍bhir vāvaśanta̱ nara̍ḥ ||

1.062.04a sa su̱ṣṭubhā̱ sa stu̱bhā sa̱pta viprai̍ḥ sva̱reṇādri̍ṁ sva̱ryo̱3̱̍ nava̍gvaiḥ |
1.062.04c sa̱ra̱ṇyubhi̍ḥ phali̱gam i̍ndra śakra va̱laṁ rave̍ṇa darayo̱ daśa̍gvaiḥ ||

1.062.05a gṛ̱ṇā̱no aṅgi̍robhir dasma̱ vi va̍r u̱ṣasā̱ sūrye̍ṇa̱ gobhi̱r andha̍ḥ |
1.062.05c vi bhūmyā̍ aprathaya indra̱ sānu̍ di̱vo raja̱ upa̍ram astabhāyaḥ ||

1.062.06a tad u̱ praya̍kṣatamam asya̱ karma̍ da̱smasya̱ cāru̍tamam asti̱ daṁsa̍ḥ |
1.062.06c u̱pa̱hva̱re yad upa̍rā̱ api̍nva̱n madhva̍rṇaso na̱dya1̱̍ś cata̍sraḥ ||

1.062.07a dvi̱tā vi va̍vre sa̱najā̱ sanī̍ḻe a̱yāsya̱ḥ stava̍mānebhir a̱rkaiḥ |
1.062.07c bhago̱ na mene̍ para̱me vyo̍ma̱nn adhā̍raya̱d roda̍sī su̱daṁsā̍ḥ ||

1.062.08a sa̱nād diva̱m pari̱ bhūmā̱ virū̍pe puna̱rbhuvā̍ yuva̱tī svebhi̱r evai̍ḥ |
1.062.08c kṛ̱ṣṇebhi̍r a̱ktoṣā ruśa̍dbhi̱r vapu̍rbhi̱r ā ca̍rato a̱nyānyā̍ ||

1.062.09a sane̍mi sa̱khyaṁ sva̍pa̱syamā̍naḥ sū̱nur dā̍dhāra̱ śava̍sā su̱daṁsā̍ḥ |
1.062.09c ā̱māsu̍ cid dadhiṣe pa̱kvam a̱ntaḥ paya̍ḥ kṛ̱ṣṇāsu̱ ruśa̱d rohi̍ṇīṣu ||

1.062.10a sa̱nāt sanī̍ḻā a̱vanī̍r avā̱tā vra̱tā ra̍kṣante a̱mṛtā̱ḥ saho̍bhiḥ |
1.062.10c pu̱rū sa̱hasrā̱ jana̍yo̱ na patnī̍r duva̱syanti̱ svasā̍ro̱ ahra̍yāṇam ||

1.062.11a sa̱nā̱yuvo̱ nama̍sā̱ navyo̍ a̱rkair va̍sū̱yavo̍ ma̱tayo̍ dasma dadruḥ |
1.062.11c pati̱ṁ na patnī̍r uśa̱tīr u̱śanta̍ṁ spṛ̱śanti̍ tvā śavasāvan manī̱ṣāḥ ||

1.062.12a sa̱nād e̱va tava̱ rāyo̱ gabha̍stau̱ na kṣīya̍nte̱ nopa̍ dasyanti dasma |
1.062.12c dyu̱mām̐ a̍si̱ kratu̍mām̐ indra̱ dhīra̱ḥ śikṣā̍ śacīva̱s tava̍ na̱ḥ śacī̍bhiḥ ||

1.062.13a sa̱nā̱ya̱te gota̍ma indra̱ navya̱m ata̍kṣa̱d brahma̍ hari̱yoja̍nāya |
1.062.13c su̱nī̱thāya̍ naḥ śavasāna no̱dhāḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.063.01a tvam ma̱hām̐ i̍ndra̱ yo ha̱ śuṣmai̱r dyāvā̍ jajñā̱naḥ pṛ̍thi̱vī ame̍ dhāḥ |
1.063.01c yad dha̍ te̱ viśvā̍ gi̱raya̍ś ci̱d abhvā̍ bhi̱yā dṛ̱ḻhāsa̍ḥ ki̱raṇā̱ naija̍n ||

1.063.02a ā yad dharī̍ indra̱ vivra̍tā̱ ver ā te̱ vajra̍ṁ jari̱tā bā̱hvor dhā̍t |
1.063.02c yenā̍viharyatakrato a̱mitrā̱n pura̍ i̱ṣṇāsi̍ puruhūta pū̱rvīḥ ||

1.063.03a tvaṁ sa̱tya i̍ndra dhṛ̱ṣṇur e̱tān tvam ṛ̍bhu̱kṣā narya̱s tvaṁ ṣāṭ |
1.063.03c tvaṁ śuṣṇa̍ṁ vṛ̱jane̍ pṛ̱kṣa ā̱ṇau yūne̱ kutsā̍ya dyu̱mate̱ sacā̍han ||

1.063.04a tvaṁ ha̱ tyad i̍ndra codī̱ḥ sakhā̍ vṛ̱traṁ yad va̍jrin vṛṣakarmann u̱bhnāḥ |
1.063.04c yad dha̍ śūra vṛṣamaṇaḥ parā̱cair vi dasyū̱m̐r yonā̱v akṛ̍to vṛthā̱ṣāṭ ||

1.063.05a tvaṁ ha̱ tyad i̱ndrāri̍ṣaṇyan dṛ̱ḻhasya̍ ci̱n martā̍nā̱m aju̍ṣṭau |
1.063.05c vy a1̱̍smad ā kāṣṭhā̱ arva̍te var gha̱neva̍ vajriñ chnathihy a̱mitrā̍n ||

1.063.06a tvāṁ ha̱ tyad i̱ndrārṇa̍sātau̱ sva̍rmīḻhe̱ nara̍ ā̱jā ha̍vante |
1.063.06c tava̍ svadhāva i̱yam ā sa̍ma̱rya ū̱tir vāje̍ṣv ata̱sāyyā̍ bhūt ||

1.063.07a tvaṁ ha̱ tyad i̍ndra sa̱pta yudhya̱n puro̍ vajrin puru̱kutsā̍ya dardaḥ |
1.063.07c ba̱rhir na yat su̱dāse̱ vṛthā̱ varg a̱ṁho rā̍ja̱n vari̍vaḥ pū̱rave̍ kaḥ ||

1.063.08a tvaṁ tyāṁ na̍ indra deva ci̱trām iṣa̱m āpo̱ na pī̍paya̱ḥ pari̍jman |
1.063.08c yayā̍ śūra̱ praty a̱smabhya̱ṁ yaṁsi̱ tmana̱m ūrja̱ṁ na vi̱śvadha̱ kṣara̍dhyai ||

1.063.09a akā̍ri ta indra̱ gota̍mebhi̱r brahmā̱ṇy oktā̱ nama̍sā̱ hari̍bhyām |
1.063.09c su̱peśa̍sa̱ṁ vāja̱m ā bha̍rā naḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.064.01a vṛṣṇe̱ śardhā̍ya̱ suma̍khāya ve̱dhase̱ nodha̍ḥ suvṛ̱ktim pra bha̍rā ma̱rudbhya̍ḥ |
1.064.01c a̱po na dhīro̱ mana̍sā su̱hastyo̱ gira̱ḥ sam a̍ñje vi̱dathe̍ṣv ā̱bhuva̍ḥ ||

1.064.02a te ja̍jñire di̱va ṛ̱ṣvāsa̍ u̱kṣaṇo̍ ru̱drasya̱ maryā̱ asu̍rā are̱pasa̍ḥ |
1.064.02c pā̱va̱kāsa̱ḥ śuca̍ya̱ḥ sūryā̍ iva̱ satvā̍no̱ na dra̱psino̍ gho̱rava̍rpasaḥ ||

1.064.03a yuvā̍no ru̱drā a̱jarā̍ abho̱gghano̍ vava̱kṣur adhri̍gāva̱ḥ parva̍tā iva |
1.064.03c dṛ̱ḻhā ci̱d viśvā̱ bhuva̍nāni̱ pārthi̍vā̱ pra cyā̍vayanti di̱vyāni̍ ma̱jmanā̍ ||

1.064.04a ci̱trair a̱ñjibhi̱r vapu̍ṣe̱ vy a̍ñjate̱ vakṣa̍ḥsu ru̱kmām̐ adhi̍ yetire śu̱bhe |
1.064.04c aṁse̍ṣv eṣā̱ṁ ni mi̍mṛkṣur ṛ̱ṣṭaya̍ḥ sā̱kaṁ ja̍jñire sva̱dhayā̍ di̱vo nara̍ḥ ||

1.064.05a ī̱śā̱na̱kṛto̱ dhuna̍yo ri̱śāda̍so̱ vātā̍n vi̱dyuta̱s tavi̍ṣībhir akrata |
1.064.05c du̱hanty ūdha̍r di̱vyāni̱ dhūta̍yo̱ bhūmi̍m pinvanti̱ paya̍sā̱ pari̍jrayaḥ ||

1.064.06a pinva̍nty a̱po ma̱ruta̍ḥ su̱dāna̍va̱ḥ payo̍ ghṛ̱tava̍d vi̱dathe̍ṣv ā̱bhuva̍ḥ |
1.064.06c atya̱ṁ na mi̱he vi na̍yanti vā̱jina̱m utsa̍ṁ duhanti sta̱naya̍nta̱m akṣi̍tam ||

1.064.07a ma̱hi̱ṣāso̍ mā̱yina̍ś ci̱trabhā̍navo gi̱rayo̱ na svata̍vaso raghu̱ṣyada̍ḥ |
1.064.07c mṛ̱gā i̍va ha̱stina̍ḥ khādathā̱ vanā̱ yad āru̍ṇīṣu̱ tavi̍ṣī̱r ayu̍gdhvam ||

1.064.08a si̱ṁhā i̍va nānadati̱ prace̍tasaḥ pi̱śā i̍va su̱piśo̍ vi̱śvave̍dasaḥ |
1.064.08c kṣapo̱ jinva̍nta̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱ḥ sam it sa̱bādha̱ḥ śava̱sāhi̍manyavaḥ ||

1.064.09a roda̍sī̱ ā va̍datā gaṇaśriyo̱ nṛṣā̍caḥ śūrā̱ḥ śava̱sāhi̍manyavaḥ |
1.064.09c ā va̱ndhure̍ṣv a̱mati̱r na da̍rśa̱tā vi̱dyun na ta̍sthau maruto̱ rathe̍ṣu vaḥ ||

1.064.10a vi̱śvave̍daso ra̱yibhi̱ḥ samo̍kasa̱ḥ sammi̍ślāsa̱s tavi̍ṣībhir vira̱pśina̍ḥ |
1.064.10c astā̍ra̱ iṣu̍ṁ dadhire̱ gabha̍styor ana̱ntaśu̍ṣmā̱ vṛṣa̍khādayo̱ nara̍ḥ ||

1.064.11a hi̱ra̱ṇyaye̍bhiḥ pa̱vibhi̍ḥ payo̱vṛdha̱ ujji̍ghnanta āpa̱thyo̱3̱̍ na parva̍tān |
1.064.11c ma̱khā a̱yāsa̍ḥ sva̱sṛto̍ dhruva̱cyuto̍ dudhra̱kṛto̍ ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.064.12a ghṛṣu̍m pāva̱kaṁ va̱nina̱ṁ vica̍rṣaṇiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā̍ gṛṇīmasi |
1.064.12c ra̱ja̱stura̍ṁ ta̱vasa̱m māru̍taṁ ga̱ṇam ṛ̍jī̱ṣiṇa̱ṁ vṛṣa̍ṇaṁ saścata śri̱ye ||

1.064.13a pra nū sa marta̱ḥ śava̍sā̱ janā̱m̐ ati̍ ta̱sthau va̍ ū̱tī ma̍ruto̱ yam āva̍ta |
1.064.13c arva̍dbhi̱r vāja̍m bharate̱ dhanā̱ nṛbhi̍r ā̱pṛcchya̱ṁ kratu̱m ā kṣe̍ti̱ puṣya̍ti ||

1.064.14a ca̱rkṛtya̍m marutaḥ pṛ̱tsu du̱ṣṭara̍ṁ dyu̱manta̱ṁ śuṣma̍m ma̱ghava̍tsu dhattana |
1.064.14c dha̱na̱spṛta̍m u̱kthya̍ṁ vi̱śvaca̍rṣaṇiṁ to̱kam pu̍ṣyema̱ tana̍yaṁ śa̱taṁ himā̍ḥ ||

1.064.15a nū ṣṭhi̱ram ma̍ruto vī̱rava̍ntam ṛtī̱ṣāha̍ṁ ra̱yim a̱smāsu̍ dhatta |
1.064.15c sa̱ha̱sriṇa̍ṁ śa̱tina̍ṁ śūśu̱vāṁsa̍m prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


1.065.01 pa̱śvā na tā̱yuṁ guhā̱ cata̍nta̱ṁ namo̍ yujā̱naṁ namo̱ vaha̍ntam ||

1.065.02 sa̱joṣā̱ dhīrā̍ḥ pa̱dair anu̍ gma̱nn upa̍ tvā sīda̱n viśve̱ yaja̍trāḥ ||

1.065.03 ṛ̱tasya̍ de̱vā anu̍ vra̱tā gu̱r bhuva̱t pari̍ṣṭi̱r dyaur na bhūma̍ ||

1.065.04 vardha̍ntī̱m āpa̍ḥ pa̱nvā suśi̍śvim ṛ̱tasya̱ yonā̱ garbhe̱ sujā̍tam ||

1.065.05 pu̱ṣṭir na ra̱ṇvā kṣi̱tir na pṛ̱thvī gi̱rir na bhujma̱ kṣodo̱ na śa̱mbhu ||

1.065.06 atyo̱ nājma̱n sarga̍pratakta̱ḥ sindhu̱r na kṣoda̱ḥ ka ī̍ṁ varāte ||

1.065.07 jā̱miḥ sindhū̍nā̱m bhrāte̍va̱ svasrā̱m ibhyā̱n na rājā̱ vanā̍ny atti ||

1.065.08 yad vāta̍jūto̱ vanā̱ vy asthā̍d a̱gnir ha̍ dāti̱ romā̍ pṛthi̱vyāḥ ||

1.065.09 śvasi̍ty a̱psu ha̱ṁso na sīda̱n kratvā̱ ceti̍ṣṭho vi̱śām u̍ṣa̱rbhut ||

1.065.10 somo̱ na ve̱dhā ṛ̱tapra̍jātaḥ pa̱śur na śiśvā̍ vi̱bhur dū̱rebhā̍ḥ ||


1.066.01 ra̱yir na ci̱trā sūro̱ na sa̱ṁdṛg āyu̱r na prā̱ṇo nityo̱ na sū̱nuḥ ||

1.066.02 takvā̱ na bhūrṇi̱r vanā̍ siṣakti̱ payo̱ na dhe̱nuḥ śuci̍r vi̱bhāvā̍ ||

1.066.03 dā̱dhāra̱ kṣema̱m oko̱ na ra̱ṇvo yavo̱ na pa̱kvo jetā̱ janā̍nām ||

1.066.04 ṛṣi̱r na stubhvā̍ vi̱kṣu pra̍śa̱sto vā̱jī na prī̱to vayo̍ dadhāti ||

1.066.05 du̱roka̍śoci̱ḥ kratu̱r na nityo̍ jā̱yeva̱ yonā̱v ara̱ṁ viśva̍smai ||

1.066.06 ci̱tro yad abhrā̍ṭ chve̱to na vi̱kṣu ratho̱ na ru̱kmī tve̱ṣaḥ sa̱matsu̍ ||

1.066.07 sene̍va sṛ̱ṣṭāma̍ṁ dadhā̱ty astu̱r na di̱dyut tve̱ṣapra̍tīkā ||

1.066.08 ya̱mo ha̍ jā̱to ya̱mo jani̍tvaṁ jā̱raḥ ka̱nīnā̱m pati̱r janī̍nām ||

1.066.09 taṁ va̍ś ca̱rāthā̍ va̱yaṁ va̍sa̱tyāsta̱ṁ na gāvo̱ nakṣa̍nta i̱ddham ||

1.066.10 sindhu̱r na kṣoda̱ḥ pra nīcī̍r aino̱n nava̍nta̱ gāva̱ḥ sva1̱̍r dṛśī̍ke ||


1.067.01 vane̍ṣu jā̱yur marte̍ṣu mi̱tro vṛ̍ṇī̱te śru̱ṣṭiṁ rāje̍vāju̱ryam ||

1.067.02 kṣemo̱ na sā̱dhuḥ kratu̱r na bha̱dro bhuva̍t svā̱dhīr hotā̍ havya̱vāṭ ||

1.067.03 haste̱ dadhā̍no nṛ̱mṇā viśvā̱ny ame̍ de̱vān dhā̱d guhā̍ ni̱ṣīda̍n ||

1.067.04 vi̱dantī̱m atra̱ naro̍ dhiya̱ṁdhā hṛ̱dā yat ta̱ṣṭān mantrā̱m̐ aśa̍ṁsan ||

1.067.05 a̱jo na kṣāṁ dā̱dhāra̍ pṛthi̱vīṁ ta̱stambha̱ dyām mantre̍bhiḥ sa̱tyaiḥ ||

1.067.06 pri̱yā pa̱dāni̍ pa̱śvo ni pā̍hi vi̱śvāyu̍r agne gu̱hā guha̍ṁ gāḥ ||

1.067.07 ya ī̍ṁ ci̱keta̱ guhā̱ bhava̍nta̱m ā yaḥ sa̱sāda̱ dhārā̍m ṛ̱tasya̍ ||

1.067.08 vi ye cṛ̱tanty ṛ̱tā sapa̍nta̱ ād id vasū̍ni̱ pra va̍vācāsmai ||

1.067.09 vi yo vī̱rutsu̱ rodha̍n mahi̱tvota pra̱jā u̱ta pra̱sūṣv a̱ntaḥ ||

1.067.10 citti̍r a̱pāṁ dame̍ vi̱śvāyu̱ḥ sadme̍va̱ dhīrā̍ḥ sa̱mmāya̍ cakruḥ ||


1.068.01 śrī̱ṇann upa̍ sthā̱d diva̍m bhura̱ṇyuḥ sthā̱tuś ca̱ratha̍m a̱ktūn vy ū̍rṇot ||

1.068.02 pari̱ yad e̍ṣā̱m eko̱ viśve̍ṣā̱m bhuva̍d de̱vo de̱vānā̍m mahi̱tvā ||

1.068.03 ād it te̱ viśve̱ kratu̍ṁ juṣanta̱ śuṣkā̱d yad de̍va jī̱vo jani̍ṣṭhāḥ ||

1.068.04 bhaja̍nta̱ viśve̍ deva̱tvaṁ nāma̍ ṛ̱taṁ sapa̍nto a̱mṛta̱m evai̍ḥ ||

1.068.05 ṛ̱tasya̱ preṣā̍ ṛ̱tasya̍ dhī̱tir vi̱śvāyu̱r viśve̱ apā̍ṁsi cakruḥ ||

1.068.06 yas tubhya̱ṁ dāśā̱d yo vā̍ te̱ śikṣā̱t tasmai̍ ciki̱tvān ra̱yiṁ da̍yasva ||

1.068.07 hotā̱ niṣa̍tto̱ mano̱r apa̍tye̱ sa ci̱n nv ā̍sā̱m patī̍ rayī̱ṇām ||

1.068.08 i̱cchanta̱ reto̍ mi̱thas ta̱nūṣu̱ saṁ jā̍nata̱ svair dakṣai̱r amū̍rāḥ ||

1.068.09 pi̱tur na pu̱trāḥ kratu̍ṁ juṣanta̱ śroṣa̱n ye a̍sya̱ śāsa̍ṁ tu̱rāsa̍ḥ ||

1.068.10 vi rāya̍ aurṇo̱d dura̍ḥ puru̱kṣuḥ pi̱peśa̱ nāka̱ṁ stṛbhi̱r damū̍nāḥ ||


1.069.01 śu̱kraḥ śu̍śu̱kvām̐ u̱ṣo na jā̱raḥ pa̱prā sa̍mī̱cī di̱vo na jyoti̍ḥ ||

1.069.02 pari̱ prajā̍ta̱ḥ kratvā̍ babhūtha̱ bhuvo̍ de̱vānā̍m pi̱tā pu̱traḥ san ||

1.069.03 ve̱dhā adṛ̍pto a̱gnir vi̍jā̱nann ūdha̱r na gonā̱ṁ svādmā̍ pitū̱nām ||

1.069.04 jane̱ na śeva̍ ā̱hūrya̱ḥ san madhye̱ niṣa̍tto ra̱ṇvo du̍ro̱ṇe ||

1.069.05 pu̱tro na jā̱to ra̱ṇvo du̍ro̱ṇe vā̱jī na prī̱to viśo̱ vi tā̍rīt ||

1.069.06 viśo̱ yad ahve̱ nṛbhi̱ḥ sanī̍ḻā a̱gnir de̍va̱tvā viśvā̍ny aśyāḥ ||

1.069.07 naki̍ṣ ṭa e̱tā vra̱tā mi̍nanti̱ nṛbhyo̱ yad e̱bhyaḥ śru̱ṣṭiṁ ca̱kartha̍ ||

1.069.08 tat tu te̱ daṁso̱ yad aha̍n samā̱nair nṛbhi̱r yad yu̱kto vi̱ve rapā̍ṁsi ||

1.069.09 u̱ṣo na jā̱ro vi̱bhāvo̱sraḥ saṁjñā̍tarūpa̱ś cike̍tad asmai ||

1.069.10 tmanā̱ vaha̍nto̱ duro̱ vy ṛ̍ṇva̱n nava̍nta̱ viśve̱ sva1̱̍r dṛśī̍ke ||


1.070.01 va̱nema̍ pū̱rvīr a̱ryo ma̍nī̱ṣā a̱gniḥ su̱śoko̱ viśvā̍ny aśyāḥ ||

1.070.02 ā daivyā̍ni vra̱tā ci̍ki̱tvān ā mānu̍ṣasya̱ jana̍sya̱ janma̍ ||

1.070.03 garbho̱ yo a̱pāṁ garbho̱ vanā̍nā̱ṁ garbha̍ś ca sthā̱tāṁ garbha̍ś ca̱rathā̍m ||

1.070.04 adrau̍ cid asmā a̱ntar du̍ro̱ṇe vi̱śāṁ na viśvo̍ a̱mṛta̍ḥ svā̱dhīḥ ||

1.070.05 sa hi kṣa̱pāvā̍m̐ a̱gnī ra̍yī̱ṇāṁ dāśa̱d yo a̍smā̱ ara̍ṁ sū̱ktaiḥ ||

1.070.06 e̱tā ci̍kitvo̱ bhūmā̱ ni pā̍hi de̱vānā̱ṁ janma̱ martā̍m̐ś ca vi̱dvān ||

1.070.07 vardhā̱n yam pū̱rvīḥ kṣa̱po virū̍pāḥ sthā̱tuś ca̱ ratha̍m ṛ̱tapra̍vītam ||

1.070.08 arā̍dhi̱ hotā̱ sva1̱̍r niṣa̍ttaḥ kṛ̱ṇvan viśvā̱ny apā̍ṁsi sa̱tyā ||

1.070.09 goṣu̱ praśa̍sti̱ṁ vane̍ṣu dhiṣe̱ bhara̍nta̱ viśve̍ ba̱liṁ sva̍r ṇaḥ ||

1.070.10 vi tvā̱ nara̍ḥ puru̱trā sa̍paryan pi̱tur na jivre̱r vi vedo̍ bharanta ||

1.070.11 sā̱dhur na gṛ̱dhnur aste̍va̱ śūro̱ yāte̍va bhī̱mas tve̱ṣaḥ sa̱matsu̍ ||


1.071.01a upa̱ pra ji̍nvann uśa̱tīr u̱śanta̱m pati̱ṁ na nitya̱ṁ jana̍ya̱ḥ sanī̍ḻāḥ |
1.071.01c svasā̍ra̱ḥ śyāvī̱m aru̍ṣīm ajuṣrañ ci̱tram u̱cchantī̍m u̱ṣasa̱ṁ na gāva̍ḥ ||

1.071.02a vī̱ḻu ci̍d dṛ̱ḻhā pi̱taro̍ na u̱kthair adri̍ṁ ruja̱nn aṅgi̍raso̱ rave̍ṇa |
1.071.02c ca̱krur di̱vo bṛ̍ha̱to gā̱tum a̱sme aha̱ḥ sva̍r vividuḥ ke̱tum u̱srāḥ ||

1.071.03a dadha̍nn ṛ̱taṁ dha̱naya̍nn asya dhī̱tim ād id a̱ryo di̍dhi̱ṣvo̱3̱̍ vibhṛ̍trāḥ |
1.071.03c atṛ̍ṣyantīr a̱paso̍ ya̱nty acchā̍ de̱vāñ janma̱ praya̍sā va̱rdhaya̍ntīḥ ||

1.071.04a mathī̱d yad ī̱ṁ vibhṛ̍to māta̱riśvā̍ gṛ̱he-gṛ̍he śye̱to jenyo̱ bhūt |
1.071.04c ād ī̱ṁ rājñe̱ na sahī̍yase̱ sacā̱ sann ā dū̱tya1̱̍m bhṛga̍vāṇo vivāya ||

1.071.05a ma̱he yat pi̱tra ī̱ṁ rasa̍ṁ di̱ve kar ava̍ tsarat pṛśa̱nya̍ś ciki̱tvān |
1.071.05c sṛ̱jad astā̍ dhṛṣa̱tā di̱dyum a̍smai̱ svāyā̍ṁ de̱vo du̍hi̱tari̱ tviṣi̍ṁ dhāt ||

1.071.06a sva ā yas tubhya̱ṁ dama̱ ā vi̱bhāti̱ namo̍ vā̱ dāśā̍d uśa̱to anu̱ dyūn |
1.071.06c vardho̍ agne̱ vayo̍ asya dvi̱barhā̱ yāsa̍d rā̱yā sa̱ratha̱ṁ yaṁ ju̱nāsi̍ ||

1.071.07a a̱gniṁ viśvā̍ a̱bhi pṛkṣa̍ḥ sacante samu̱draṁ na sra̱vata̍ḥ sa̱pta ya̱hvīḥ |
1.071.07c na jā̱mibhi̱r vi ci̍kite̱ vayo̍ no vi̱dā de̱veṣu̱ prama̍tiṁ ciki̱tvān ||

1.071.08a ā yad i̱ṣe nṛ̱pati̱ṁ teja̱ āna̱ṭ chuci̱ reto̱ niṣi̍kta̱ṁ dyaur a̱bhīke̍ |
1.071.08c a̱gniḥ śardha̍m anava̱dyaṁ yuvā̍naṁ svā̱dhya̍ṁ janayat sū̱daya̍c ca ||

1.071.09a mano̱ na yo 'dhva̍naḥ sa̱dya ety eka̍ḥ sa̱trā sūro̱ vasva̍ īśe |
1.071.09c rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī goṣu̍ pri̱yam a̱mṛta̱ṁ rakṣa̍māṇā ||

1.071.10a mā no̍ agne sa̱khyā pitryā̍ṇi̱ pra ma̍rṣiṣṭhā a̱bhi vi̱duṣ ka̱viḥ san |
1.071.10c nabho̱ na rū̱paṁ ja̍ri̱mā mi̍nāti pu̱rā tasyā̍ a̱bhiśa̍ste̱r adhī̍hi ||


1.072.01a ni kāvyā̍ ve̱dhasa̱ḥ śaśva̍tas ka̱r haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
1.072.01c a̱gnir bhu̍vad rayi̱patī̍ rayī̱ṇāṁ sa̱trā ca̍krā̱ṇo a̱mṛtā̍ni̱ viśvā̍ ||

1.072.02a a̱sme va̱tsam pari̱ ṣanta̱ṁ na vi̍ndann i̱cchanto̱ viśve̍ a̱mṛtā̱ amū̍rāḥ |
1.072.02c śra̱ma̱yuva̍ḥ pada̱vyo̍ dhiya̱ṁdhās ta̱sthuḥ pa̱de pa̍ra̱me cārv a̱gneḥ ||

1.072.03a ti̱sro yad a̍gne śa̱rada̱s tvām ic chuci̍ṁ ghṛ̱tena̱ śuca̍yaḥ sapa̱ryān |
1.072.03c nāmā̍ni cid dadhire ya̱jñiyā̱ny asū̍dayanta ta̱nva1̱̍ḥ sujā̍tāḥ ||

1.072.04a ā roda̍sī bṛha̱tī vevi̍dānā̱ḥ pra ru̱driyā̍ jabhrire ya̱jñiyā̍saḥ |
1.072.04c vi̱dan marto̍ ne̱madhi̍tā ciki̱tvān a̱gnim pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m ||

1.072.05a sa̱ṁjā̱nā̱nā upa̍ sīdann abhi̱jñu patnī̍vanto nama̱sya̍ṁ namasyan |
1.072.05c ri̱ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ svāḥ sakhā̱ sakhyu̍r ni̱miṣi̱ rakṣa̍māṇāḥ ||

1.072.06a triḥ sa̱pta yad guhyā̍ni̱ tve it pa̱dāvi̍da̱n nihi̍tā ya̱jñiyā̍saḥ |
1.072.06c tebhī̍ rakṣante a̱mṛta̍ṁ sa̱joṣā̍ḥ pa̱śūñ ca̍ sthā̱tṝñ ca̱ratha̍ṁ ca pāhi ||

1.072.07a vi̱dvām̐ a̍gne va̱yunā̍ni kṣitī̱nāṁ vy ā̍nu̱ṣak chu̱rudho̍ jī̱vase̍ dhāḥ |
1.072.07c a̱nta̱rvi̱dvām̐ adhva̍no deva̱yānā̱n ata̍ndro dū̱to a̍bhavo havi̱rvāṭ ||

1.072.08a svā̱dhyo̍ di̱va ā sa̱pta ya̱hvī rā̱yo duro̱ vy ṛ̍ta̱jñā a̍jānan |
1.072.08c vi̱dad gavya̍ṁ sa̱ramā̍ dṛ̱ḻham ū̱rvaṁ yenā̱ nu ka̱m mānu̍ṣī̱ bhoja̍te̱ viṭ ||

1.072.09a ā ye viśvā̍ svapa̱tyāni̍ ta̱sthuḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
1.072.09c ma̱hnā ma̱hadbhi̍ḥ pṛthi̱vī vi ta̍sthe mā̱tā pu̱trair adi̍ti̱r dhāya̍se̱ veḥ ||

1.072.10a adhi̱ śriya̱ṁ ni da̍dhu̱ś cāru̍m asmin di̱vo yad a̱kṣī a̱mṛtā̱ akṛ̍ṇvan |
1.072.10c adha̍ kṣaranti̱ sindha̍vo̱ na sṛ̱ṣṭāḥ pra nīcī̍r agne̱ aru̍ṣīr ajānan ||


1.073.01a ra̱yir na yaḥ pi̍tṛvi̱tto va̍yo̱dhāḥ su̱praṇī̍tiś ciki̱tuṣo̱ na śāsu̍ḥ |
1.073.01c syo̱na̱śīr ati̍thi̱r na prī̍ṇā̱no hote̍va̱ sadma̍ vidha̱to vi tā̍rīt ||

1.073.02a de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā̱ kratvā̍ ni̱pāti̍ vṛ̱janā̍ni̱ viśvā̍ |
1.073.02c pu̱ru̱pra̱śa̱sto a̱mati̱r na sa̱tya ā̱tmeva̱ śevo̍ didhi̱ṣāyyo̍ bhūt ||

1.073.03a de̱vo na yaḥ pṛ̍thi̱vīṁ vi̱śvadhā̍yā upa̱kṣeti̍ hi̱tami̍tro̱ na rājā̍ |
1.073.03c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā a̍nava̱dyā pati̍juṣṭeva̱ nārī̍ ||

1.073.04a taṁ tvā̱ naro̱ dama̱ ā nitya̍m i̱ddham agne̱ saca̍nta kṣi̱tiṣu̍ dhru̱vāsu̍ |
1.073.04c adhi̍ dyu̱mnaṁ ni da̍dhu̱r bhūry a̍smi̱n bhavā̍ vi̱śvāyu̍r dha̱ruṇo̍ rayī̱ṇām ||

1.073.05a vi pṛkṣo̍ agne ma̱ghavā̍no aśyu̱r vi sū̱rayo̱ dada̍to̱ viśva̱m āyu̍ḥ |
1.073.05c sa̱nema̱ vāja̍ṁ sami̱theṣv a̱ryo bhā̱gaṁ de̱veṣu̱ śrava̍se̱ dadhā̍nāḥ ||

1.073.06a ṛ̱tasya̱ hi dhe̱navo̍ vāvaśā̱nāḥ smadū̍dhnīḥ pī̱paya̍nta̱ dyubha̍ktāḥ |
1.073.06c pa̱rā̱vata̍ḥ suma̱tim bhikṣa̍māṇā̱ vi sindha̍vaḥ sa̱mayā̍ sasru̱r adri̍m ||

1.073.07a tve a̍gne suma̱tim bhikṣa̍māṇā di̱vi śravo̍ dadhire ya̱jñiyā̍saḥ |
1.073.07c naktā̍ ca ca̱krur u̱ṣasā̱ virū̍pe kṛ̱ṣṇaṁ ca̱ varṇa̍m aru̱ṇaṁ ca̱ saṁ dhu̍ḥ ||

1.073.08a yān rā̱ye martā̱n suṣū̍do agne̱ te syā̍ma ma̱ghavā̍no va̱yaṁ ca̍ |
1.073.08c chā̱yeva̱ viśva̱m bhuva̍naṁ sisakṣy āpapri̱vān roda̍sī a̱ntari̍kṣam ||

1.073.09a arva̍dbhir agne̱ arva̍to̱ nṛbhi̱r nṝn vī̱rair vī̱rān va̍nuyāmā̱ tvotā̍ḥ |
1.073.09c ī̱śā̱nāsa̍ḥ pitṛvi̱ttasya̍ rā̱yo vi sū̱raya̍ḥ śa̱tahi̍mā no aśyuḥ ||

1.073.10a e̱tā te̍ agna u̱cathā̍ni vedho̱ juṣṭā̍ni santu̱ mana̍se hṛ̱de ca̍ |
1.073.10c śa̱kema̍ rā̱yaḥ su̱dhuro̱ yama̱ṁ te 'dhi̱ śravo̍ de̱vabha̍kta̱ṁ dadhā̍nāḥ ||


1.074.01a u̱pa̱pra̱yanto̍ adhva̱ram mantra̍ṁ vocemā̱gnaye̍ |
1.074.01c ā̱re a̱sme ca̍ śṛṇva̱te ||

1.074.02a yaḥ snīhi̍tīṣu pū̱rvyaḥ sa̍ṁjagmā̱nāsu̍ kṛ̱ṣṭiṣu̍ |
1.074.02c ara̍kṣad dā̱śuṣe̱ gaya̍m ||

1.074.03a u̱ta bru̍vantu ja̱ntava̱ ud a̱gnir vṛ̍tra̱hāja̍ni |
1.074.03c dha̱na̱ṁja̱yo raṇe̍-raṇe ||

1.074.04a yasya̍ dū̱to asi̱ kṣaye̱ veṣi̍ ha̱vyāni̍ vī̱taye̍ |
1.074.04c da̱smat kṛ̱ṇoṣy a̍dhva̱ram ||

1.074.05a tam it su̍ha̱vyam a̍ṅgiraḥ sude̱vaṁ sa̍haso yaho |
1.074.05c janā̍ āhuḥ suba̱rhiṣa̍m ||

1.074.06a ā ca̱ vahā̍si̱ tām̐ i̱ha de̱vām̐ upa̱ praśa̍staye |
1.074.06c ha̱vyā su̍ścandra vī̱taye̍ ||

1.074.07a na yor u̍pa̱bdir aśvya̍ḥ śṛ̱ṇve ratha̍sya̱ kac ca̱na |
1.074.07c yad a̍gne̱ yāsi̍ dū̱tya̍m ||

1.074.08a tvoto̍ vā̱jy ahra̍yo̱ 'bhi pūrva̍smā̱d apa̍raḥ |
1.074.08c pra dā̱śvām̐ a̍gne asthāt ||

1.074.09a u̱ta dyu̱mat su̱vīrya̍m bṛ̱had a̍gne vivāsasi |
1.074.09c de̱vebhyo̍ deva dā̱śuṣe̍ ||


1.075.01a ju̱ṣasva̍ sa̱pratha̍stama̱ṁ vaco̍ de̱vapsa̍rastamam |
1.075.01c ha̱vyā juhvā̍na ā̱sani̍ ||

1.075.02a athā̍ te aṅgirasta̱māgne̍ vedhastama pri̱yam |
1.075.02c vo̱cema̱ brahma̍ sāna̱si ||

1.075.03a kas te̍ jā̱mir janā̍nā̱m agne̱ ko dā̱śva̍dhvaraḥ |
1.075.03c ko ha̱ kasmi̍nn asi śri̱taḥ ||

1.075.04a tvaṁ jā̱mir janā̍nā̱m agne̍ mi̱tro a̍si pri̱yaḥ |
1.075.04c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

1.075.05a yajā̍ no mi̱trāvaru̍ṇā̱ yajā̍ de̱vām̐ ṛ̱tam bṛ̱hat |
1.075.05c agne̱ yakṣi̱ svaṁ dama̍m ||


1.076.01a kā ta̱ upe̍ti̱r mana̍so̱ varā̍ya̱ bhuva̍d agne̱ śaṁta̍mā̱ kā ma̍nī̱ṣā |
1.076.01c ko vā̍ ya̱jñaiḥ pari̱ dakṣa̍ṁ ta āpa̱ kena̍ vā te̱ mana̍sā dāśema ||

1.076.02a ehy a̍gna i̱ha hotā̱ ni ṣī̱dāda̍bdha̱ḥ su pu̍rae̱tā bha̍vā naḥ |
1.076.02c ava̍tāṁ tvā̱ roda̍sī viśvami̱nve yajā̍ ma̱he sau̍mana̱sāya̍ de̱vān ||

1.076.03a pra su viśvā̍n ra̱kṣaso̱ dhakṣy a̍gne̱ bhavā̍ ya̱jñānā̍m abhiśasti̱pāvā̍ |
1.076.03c athā va̍ha̱ soma̍pati̱ṁ hari̍bhyām āti̱thyam a̍smai cakṛmā su̱dāvne̍ ||

1.076.04a pra̱jāva̍tā̱ vaca̍sā̱ vahni̍r ā̱sā ca̍ hu̱ve ni ca̍ satsī̱ha de̱vaiḥ |
1.076.04c veṣi̍ ho̱tram u̱ta po̱traṁ ya̍jatra bo̱dhi pra̍yantar janita̱r vasū̍nām ||

1.076.05a yathā̱ vipra̍sya̱ manu̍ṣo ha̱virbhi̍r de̱vām̐ aya̍jaḥ ka̱vibhi̍ḥ ka̱viḥ san |
1.076.05c e̱vā ho̍taḥ satyatara̱ tvam a̱dyāgne̍ ma̱ndrayā̍ ju̱hvā̍ yajasva ||


1.077.01a ka̱thā dā̍śemā̱gnaye̱ kāsmai̍ de̱vaju̍ṣṭocyate bhā̱mine̱ gīḥ |
1.077.01c yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̱ hotā̱ yaji̍ṣṭha̱ it kṛ̱ṇoti̍ de̱vān ||

1.077.02a yo a̍dhva̱reṣu̱ śaṁta̍ma ṛ̱tāvā̱ hotā̱ tam ū̱ namo̍bhi̱r ā kṛ̍ṇudhvam |
1.077.02c a̱gnir yad ver martā̍ya de̱vān sa cā̱ bodhā̍ti̱ mana̍sā yajāti ||

1.077.03a sa hi kratu̱ḥ sa marya̱ḥ sa sā̱dhur mi̱tro na bhū̱d adbhu̍tasya ra̱thīḥ |
1.077.03c tam medhe̍ṣu pratha̱maṁ de̍va̱yantī̱r viśa̱ upa̍ bruvate da̱smam ārī̍ḥ ||

1.077.04a sa no̍ nṛ̱ṇāṁ nṛta̍mo ri̱śādā̍ a̱gnir giro 'va̍sā vetu dhī̱tim |
1.077.04c tanā̍ ca̱ ye ma̱ghavā̍na̱ḥ śavi̍ṣṭhā̱ vāja̍prasūtā i̱ṣaya̍nta̱ manma̍ ||

1.077.05a e̱vāgnir gota̍mebhir ṛ̱tāvā̱ vipre̍bhir astoṣṭa jā̱tave̍dāḥ |
1.077.05c sa e̍ṣu dyu̱mnam pī̍paya̱t sa vāja̱ṁ sa pu̱ṣṭiṁ yā̍ti̱ joṣa̱m ā ci̍ki̱tvān ||


1.078.01a a̱bhi tvā̱ gota̍mā gi̱rā jāta̍vedo̱ vica̍rṣaṇe |
1.078.01c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.02a tam u̍ tvā̱ gota̍mo gi̱rā rā̱yaskā̍mo duvasyati |
1.078.02c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.03a tam u̍ tvā vāja̱sāta̍mam aṅgira̱svad dha̍vāmahe |
1.078.03c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.04a tam u̍ tvā vṛtra̱hanta̍ma̱ṁ yo dasyū̍m̐r avadhūnu̱ṣe |
1.078.04c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||

1.078.05a avo̍cāma̱ rahū̍gaṇā a̱gnaye̱ madhu̍ma̱d vaca̍ḥ |
1.078.05c dyu̱mnair a̱bhi pra ṇo̍numaḥ ||


1.079.01a hira̍ṇyakeśo̱ raja̍so visā̱re 'hi̱r dhuni̱r vāta̍ iva̱ dhrajī̍mān |
1.079.01c śuci̍bhrājā u̱ṣaso̱ nave̍dā̱ yaśa̍svatīr apa̱syuvo̱ na sa̱tyāḥ ||

1.079.02a ā te̍ supa̱rṇā a̍minanta̱m̐ evai̍ḥ kṛ̱ṣṇo no̍nāva vṛṣa̱bho yadī̱dam |
1.079.02c śi̱vābhi̱r na smaya̍mānābhi̱r āgā̱t pata̍nti̱ miha̍ḥ sta̱naya̍nty a̱bhrā ||

1.079.03a yad ī̍m ṛ̱tasya̱ paya̍sā̱ piyā̍no̱ naya̍nn ṛ̱tasya̍ pa̱thibhī̱ raji̍ṣṭhaiḥ |
1.079.03c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā̱ tvaca̍m pṛñca̱nty upa̍rasya̱ yonau̍ ||

1.079.04a agne̱ vāja̍sya̱ goma̍ta̱ īśā̍naḥ sahaso yaho |
1.079.04c a̱sme dhe̍hi jātavedo̱ mahi̱ śrava̍ḥ ||

1.079.05a sa i̍dhā̱no vasu̍ṣ ka̱vir a̱gnir ī̱ḻenyo̍ gi̱rā |
1.079.05c re̱vad a̱smabhya̍m purvaṇīka dīdihi ||

1.079.06a kṣa̱po rā̍jann u̱ta tmanāgne̱ vasto̍r u̱toṣasa̍ḥ |
1.079.06c sa ti̍gmajambha ra̱kṣaso̍ daha̱ prati̍ ||

1.079.07a avā̍ no agna ū̱tibhi̍r gāya̱trasya̱ prabha̍rmaṇi |
1.079.07c viśvā̍su dhī̱ṣu va̍ndya ||

1.079.08a ā no̍ agne ra̱yim bha̍ra satrā̱sāha̱ṁ vare̍ṇyam |
1.079.08c viśvā̍su pṛ̱tsu du̱ṣṭara̍m ||

1.079.09a ā no̍ agne suce̱tunā̍ ra̱yiṁ vi̱śvāyu̍poṣasam |
1.079.09c mā̱rḍī̱kaṁ dhe̍hi jī̱vase̍ ||

1.079.10a pra pū̱tās ti̱gmaśo̍ciṣe̱ vāco̍ gotamā̱gnaye̍ |
1.079.10c bhara̍sva sumna̱yur gira̍ḥ ||

1.079.11a yo no̍ agne 'bhi̱dāsa̱ty anti̍ dū̱re pa̍dī̱ṣṭa saḥ |
1.079.11c a̱smāka̱m id vṛ̱dhe bha̍va ||

1.079.12a sa̱ha̱srā̱kṣo vica̍rṣaṇir a̱gnī rakṣā̍ṁsi sedhati |
1.079.12c hotā̍ gṛṇīta u̱kthya̍ḥ ||


1.080.01a i̱tthā hi soma̱ in made̍ bra̱hmā ca̱kāra̱ vardha̍nam |
1.080.01c śavi̍ṣṭha vajri̱nn oja̍sā pṛthi̱vyā niḥ śa̍śā̱ ahi̱m arca̱nn anu̍ sva̱rājya̍m ||

1.080.02a sa tvā̍mada̱d vṛṣā̱ mada̱ḥ soma̍ḥ śye̱nābhṛ̍taḥ su̱taḥ |
1.080.02c yenā̍ vṛ̱traṁ nir a̱dbhyo ja̱ghantha̍ vajri̱nn oja̱sārca̱nn anu̍ sva̱rājya̍m ||

1.080.03a prehy a̱bhī̍hi dhṛṣṇu̱hi na te̱ vajro̱ ni ya̍ṁsate |
1.080.03c indra̍ nṛ̱mṇaṁ hi te̱ śavo̱ hano̍ vṛ̱traṁ jayā̍ a̱po 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.04a nir i̍ndra̱ bhūmyā̱ adhi̍ vṛ̱traṁ ja̍ghantha̱ nir di̱vaḥ |
1.080.04c sṛ̱jā ma̱rutva̍tī̱r ava̍ jī̱vadha̍nyā i̱mā a̱po 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.05a indro̍ vṛ̱trasya̱ dodha̍ta̱ḥ sānu̱ṁ vajre̍ṇa hīḻi̱taḥ |
1.080.05c a̱bhi̱kramyāva̍ jighnate̱ 'paḥ sarmā̍ya co̱daya̱nn arca̱nn anu̍ sva̱rājya̍m ||

1.080.06a adhi̱ sānau̱ ni ji̍ghnate̱ vajre̍ṇa śa̱tapa̍rvaṇā |
1.080.06c ma̱ndā̱na indro̱ andha̍sa̱ḥ sakhi̍bhyo gā̱tum i̍ccha̱ty arca̱nn anu̍ sva̱rājya̍m ||

1.080.07a indra̱ tubhya̱m id a̍dri̱vo 'nu̍ttaṁ vajrin vī̱rya̍m |
1.080.07c yad dha̱ tyam mā̱yina̍m mṛ̱gaṁ tam u̱ tvam mā̱yayā̍vadhī̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.08a vi te̱ vajrā̍so asthiran nava̱tiṁ nā̱vyā̱3̱̍ anu̍ |
1.080.08c ma̱hat ta̍ indra vī̱rya̍m bā̱hvos te̱ bala̍ṁ hi̱tam arca̱nn anu̍ sva̱rājya̍m ||

1.080.09a sa̱hasra̍ṁ sā̱kam a̍rcata̱ pari̍ ṣṭobhata viṁśa̱tiḥ |
1.080.09c śa̱taina̱m anv a̍nonavu̱r indrā̍ya̱ brahmodya̍ta̱m arca̱nn anu̍ sva̱rājya̍m ||

1.080.10a indro̍ vṛ̱trasya̱ tavi̍ṣī̱ṁ nir a̍ha̱n saha̍sā̱ saha̍ḥ |
1.080.10c ma̱hat tad a̍sya̱ pauṁsya̍ṁ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d arca̱nn anu̍ sva̱rājya̍m ||

1.080.11a i̱me ci̱t tava̍ ma̱nyave̱ vepe̍te bhi̱yasā̍ ma̱hī |
1.080.11c yad i̍ndra vajri̱nn oja̍sā vṛ̱tram ma̱rutvā̱m̐ ava̍dhī̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.12a na vepa̍sā̱ na ta̍nya̱tendra̍ṁ vṛ̱tro vi bī̍bhayat |
1.080.12c a̱bhy e̍na̱ṁ vajra̍ āya̱saḥ sa̱hasra̍bhṛṣṭir āya̱tārca̱nn anu̍ sva̱rājya̍m ||

1.080.13a yad vṛ̱traṁ tava̍ cā̱śani̱ṁ vajre̍ṇa sa̱mayo̍dhayaḥ |
1.080.13c ahi̍m indra̱ jighā̍ṁsato di̱vi te̍ badbadhe̱ śavo 'rca̱nn anu̍ sva̱rājya̍m ||

1.080.14a a̱bhi̱ṣṭa̱ne te̍ adrivo̱ yat sthā jaga̍c ca rejate |
1.080.14c tvaṣṭā̍ ci̱t tava̍ ma̱nyava̱ indra̍ vevi̱jyate̍ bhi̱yārca̱nn anu̍ sva̱rājya̍m ||

1.080.15a na̱hi nu yād a̍dhī̱masīndra̱ṁ ko vī̱ryā̍ pa̱raḥ |
1.080.15c tasmi̍n nṛ̱mṇam u̱ta kratu̍ṁ de̱vā ojā̍ṁsi̱ saṁ da̍dhu̱r arca̱nn anu̍ sva̱rājya̍m ||

1.080.16a yām atha̍rvā̱ manu̍ṣ pi̱tā da̱dhyaṅ dhiya̱m atna̍ta |
1.080.16c tasmi̱n brahmā̍ṇi pū̱rvathendra̍ u̱kthā sam a̍gma̱tārca̱nn anu̍ sva̱rājya̍m ||


1.081.01a indro̱ madā̍ya vāvṛdhe̱ śava̍se vṛtra̱hā nṛbhi̍ḥ |
1.081.01c tam in ma̱hatsv ā̱jiṣū̱tem arbhe̍ havāmahe̱ sa vāje̍ṣu̱ pra no̍ 'viṣat ||

1.081.02a asi̱ hi vī̍ra̱ senyo 'si̱ bhūri̍ parāda̱diḥ |
1.081.02c asi̍ da̱bhrasya̍ cid vṛ̱dho yaja̍mānāya śikṣasi sunva̱te bhūri̍ te̱ vasu̍ ||

1.081.03a yad u̱dīra̍ta ā̱jayo̍ dhṛ̱ṣṇave̍ dhīyate̱ dhanā̍ |
1.081.03c yu̱kṣvā ma̍da̱cyutā̱ harī̱ kaṁ hana̱ḥ kaṁ vasau̍ dadho̱ 'smām̐ i̍ndra̱ vasau̍ dadhaḥ ||

1.081.04a kratvā̍ ma̱hām̐ a̍nuṣva̱dham bhī̱ma ā vā̍vṛdhe̱ śava̍ḥ |
1.081.04c śri̱ya ṛ̱ṣva u̍pā̱kayo̱r ni śi̱prī hari̍vān dadhe̱ hasta̍yo̱r vajra̍m āya̱sam ||

1.081.05a ā pa̍prau̱ pārthi̍va̱ṁ rajo̍ badba̱dhe ro̍ca̱nā di̱vi |
1.081.05c na tvāvā̍m̐ indra̱ kaś ca̱na na jā̱to na ja̍niṣya̱te 'ti̱ viśva̍ṁ vavakṣitha ||

1.081.06a yo a̱ryo ma̍rta̱bhoja̍nam parā̱dadā̍ti dā̱śuṣe̍ |
1.081.06c indro̍ a̱smabhya̍ṁ śikṣatu̱ vi bha̍jā̱ bhūri̍ te̱ vasu̍ bhakṣī̱ya tava̱ rādha̍saḥ ||

1.081.07a made̍-made̱ hi no̍ da̱dir yū̱thā gavā̍m ṛju̱kratu̍ḥ |
1.081.07c saṁ gṛ̍bhāya pu̱rū śa̱tobha̍yāha̱styā vasu̍ śiśī̱hi rā̱ya ā bha̍ra ||

1.081.08a mā̱daya̍sva su̱te sacā̱ śava̍se śūra̱ rādha̍se |
1.081.08c vi̱dmā hi tvā̍ purū̱vasu̱m upa̱ kāmā̍n sasṛ̱jmahe 'thā̍ no 'vi̱tā bha̍va ||

1.081.09a e̱te ta̍ indra ja̱ntavo̱ viśva̍m puṣyanti̱ vārya̍m |
1.081.09c a̱ntar hi khyo janā̍nām a̱ryo vedo̱ adā̍śuṣā̱ṁ teṣā̍ṁ no̱ veda̱ ā bha̍ra ||


1.082.01a upo̱ ṣu śṛ̍ṇu̱hī giro̱ magha̍va̱n māta̍thā iva |
1.082.01c ya̱dā na̍ḥ sū̱nṛtā̍vata̱ḥ kara̱ ād a̱rthayā̍sa̱ id yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.02a akṣa̱nn amī̍madanta̱ hy ava̍ pri̱yā a̍dhūṣata |
1.082.02c asto̍ṣata̱ svabhā̍navo̱ viprā̱ navi̍ṣṭhayā ma̱tī yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.03a su̱sa̱ṁdṛśa̍ṁ tvā va̱yam magha̍van vandiṣī̱mahi̍ |
1.082.03c pra nū̱nam pū̱rṇava̍ndhuraḥ stu̱to yā̍hi̱ vaśā̱m̐ anu̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.04a sa ghā̱ taṁ vṛṣa̍ṇa̱ṁ ratha̱m adhi̍ tiṣṭhāti go̱vida̍m |
1.082.04c yaḥ pātra̍ṁ hāriyoja̱nam pū̱rṇam i̍ndra̱ cike̍tati̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.05a yu̱ktas te̍ astu̱ dakṣi̍ṇa u̱ta sa̱vyaḥ śa̍takrato |
1.082.05c tena̍ jā̱yām upa̍ pri̱yām ma̍ndā̱no yā̱hy andha̍so̱ yojā̱ nv i̍ndra te̱ harī̍ ||

1.082.06a yu̱najmi̍ te̱ brahma̍ṇā ke̱śinā̱ harī̱ upa̱ pra yā̍hi dadhi̱ṣe gabha̍styoḥ |
1.082.06c ut tvā̍ su̱tāso̍ rabha̱sā a̍mandiṣuḥ pūṣa̱ṇvān va̍jri̱n sam u̱ patnyā̍madaḥ ||


1.083.01a aśvā̍vati pratha̱mo goṣu̍ gacchati suprā̱vīr i̍ndra̱ martya̱s tavo̱tibhi̍ḥ |
1.083.01c tam it pṛ̍ṇakṣi̱ vasu̍nā̱ bhavī̍yasā̱ sindhu̱m āpo̱ yathā̱bhito̱ vice̍tasaḥ ||

1.083.02a āpo̱ na de̱vīr upa̍ yanti ho̱triya̍m a̱vaḥ pa̍śyanti̱ vita̍ta̱ṁ yathā̱ raja̍ḥ |
1.083.02c prā̱cair de̱vāsa̱ḥ pra ṇa̍yanti deva̱yum bra̍hma̱priya̍ṁ joṣayante va̱rā i̍va ||

1.083.03a adhi̱ dvayo̍r adadhā u̱kthya1̱̍ṁ vaco̍ ya̱tasru̍cā mithu̱nā yā sa̍pa̱ryata̍ḥ |
1.083.03c asa̍ṁyatto vra̱te te̍ kṣeti̱ puṣya̍ti bha̱drā śa̱ktir yaja̍mānāya sunva̱te ||

1.083.04a ād aṅgi̍rāḥ pratha̱maṁ da̍dhire̱ vaya̍ i̱ddhāgna̍ya̱ḥ śamyā̱ ye su̍kṛ̱tyayā̍ |
1.083.04c sarva̍m pa̱ṇeḥ sam a̍vindanta̱ bhoja̍na̱m aśvā̍vanta̱ṁ goma̍nta̱m ā pa̱śuṁ nara̍ḥ ||

1.083.05a ya̱jñair atha̍rvā pratha̱maḥ pa̱thas ta̍te̱ tata̱ḥ sūryo̍ vrata̱pā ve̱na āja̍ni |
1.083.05c ā gā ā̍jad u̱śanā̍ kā̱vyaḥ sacā̍ ya̱masya̍ jā̱tam a̱mṛta̍ṁ yajāmahe ||

1.083.06a ba̱rhir vā̱ yat sva̍pa̱tyāya̍ vṛ̱jyate̱ 'rko vā̱ śloka̍m ā̱ghoṣa̍te di̱vi |
1.083.06c grāvā̱ yatra̱ vada̍ti kā̱rur u̱kthya1̱̍s tasyed indro̍ abhipi̱tveṣu̍ raṇyati ||


1.084.01a asā̍vi̱ soma̍ indra te̱ śavi̍ṣṭha dhṛṣṇa̱v ā ga̍hi |
1.084.01c ā tvā̍ pṛṇaktv indri̱yaṁ raja̱ḥ sūryo̱ na ra̱śmibhi̍ḥ ||

1.084.02a indra̱m id dharī̍ vaha̱to 'pra̍tidhṛṣṭaśavasam |
1.084.02c ṛṣī̍ṇāṁ ca stu̱tīr upa̍ ya̱jñaṁ ca̱ mānu̍ṣāṇām ||

1.084.03a ā ti̍ṣṭha vṛtraha̱n ratha̍ṁ yu̱ktā te̱ brahma̍ṇā̱ harī̍ |
1.084.03c a̱rvā̱cīna̱ṁ su te̱ mano̱ grāvā̍ kṛṇotu va̱gnunā̍ ||

1.084.04a i̱mam i̍ndra su̱tam pi̍ba̱ jyeṣṭha̱m ama̍rtya̱m mada̍m |
1.084.04c śu̱krasya̍ tvā̱bhy a̍kṣara̱n dhārā̍ ṛ̱tasya̱ sāda̍ne ||

1.084.05a indrā̍ya nū̱nam a̍rcato̱kthāni̍ ca bravītana |
1.084.05c su̱tā a̍matsu̱r inda̍vo̱ jyeṣṭha̍ṁ namasyatā̱ saha̍ḥ ||

1.084.06a naki̱ṣ ṭvad ra̱thīta̍ro̱ harī̱ yad i̍ndra̱ yaccha̍se |
1.084.06c naki̱ṣ ṭvānu̍ ma̱jmanā̱ naki̱ḥ svaśva̍ ānaśe ||

1.084.07a ya eka̱ id vi̱daya̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
1.084.07c īśā̍no̱ apra̍tiṣkuta̱ indro̍ a̱ṅga ||

1.084.08a ka̱dā marta̍m arā̱dhasa̍m pa̱dā kṣumpa̍m iva sphurat |
1.084.08c ka̱dā na̍ḥ śuśrava̱d gira̱ indro̍ a̱ṅga ||

1.084.09a yaś ci̱d dhi tvā̍ ba̱hubhya̱ ā su̱tāvā̍m̐ ā̱vivā̍sati |
1.084.09c u̱graṁ tat pa̍tyate̱ śava̱ indro̍ a̱ṅga ||

1.084.10a svā̱dor i̱tthā vi̍ṣū̱vato̱ madhva̍ḥ pibanti gau̱rya̍ḥ |
1.084.10c yā indre̍ṇa sa̱yāva̍rī̱r vṛṣṇā̱ mada̍nti śo̱bhase̱ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.11a tā a̍sya pṛśanā̱yuva̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
1.084.11c pri̱yā indra̍sya dhe̱navo̱ vajra̍ṁ hinvanti̱ sāya̍ka̱ṁ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.12a tā a̍sya̱ nama̍sā̱ saha̍ḥ sapa̱ryanti̱ prace̍tasaḥ |
1.084.12c vra̱tāny a̍sya saścire pu̱rūṇi̍ pū̱rvaci̍ttaye̱ vasvī̱r anu̍ sva̱rājya̍m ||

1.084.13a indro̍ dadhī̱co a̱sthabhi̍r vṛ̱trāṇy apra̍tiṣkutaḥ |
1.084.13c ja̱ghāna̍ nava̱tīr nava̍ ||

1.084.14a i̱cchann aśva̍sya̱ yac chira̱ḥ parva̍te̱ṣv apa̍śritam |
1.084.14c tad vi̍dac charya̱ṇāva̍ti ||

1.084.15a atrāha̱ gor a̍manvata̱ nāma̱ tvaṣṭu̍r apī̱cya̍m |
1.084.15c i̱tthā ca̱ndrama̍so gṛ̱he ||

1.084.16a ko a̱dya yu̍ṅkte dhu̱ri gā ṛ̱tasya̱ śimī̍vato bhā̱mino̍ durhṛṇā̱yūn |
1.084.16c ā̱sanni̍ṣūn hṛ̱tsvaso̍ mayo̱bhūn ya e̍ṣām bhṛ̱tyām ṛ̱ṇadha̱t sa jī̍vāt ||

1.084.17a ka ī̍ṣate tu̱jyate̱ ko bi̍bhāya̱ ko ma̍ṁsate̱ santa̱m indra̱ṁ ko anti̍ |
1.084.17c kas to̱kāya̱ ka ibhā̍yo̱ta rā̱ye 'dhi̍ bravat ta̱nve̱3̱̍ ko janā̍ya ||

1.084.18a ko a̱gnim ī̍ṭṭe ha̱viṣā̍ ghṛ̱tena̍ sru̱cā ya̍jātā ṛ̱tubhi̍r dhru̱vebhi̍ḥ |
1.084.18c kasmai̍ de̱vā ā va̍hān ā̱śu homa̱ ko ma̍ṁsate vī̱tiho̍traḥ sude̱vaḥ ||

1.084.19a tvam a̱ṅga pra śa̍ṁsiṣo de̱vaḥ śa̍viṣṭha̱ martya̍m |
1.084.19c na tvad a̱nyo ma̍ghavann asti marḍi̱tendra̱ bravī̍mi te̱ vaca̍ḥ ||

1.084.20a mā te̱ rādhā̍ṁsi̱ mā ta̍ ū̱tayo̍ vaso̱ 'smān kadā̍ ca̱nā da̍bhan |
1.084.20c viśvā̍ ca na upamimī̱hi mā̍nuṣa̱ vasū̍ni carṣa̱ṇibhya̱ ā ||


1.085.01a pra ye śumbha̍nte̱ jana̍yo̱ na sapta̍yo̱ yāma̍n ru̱drasya̍ sū̱nava̍ḥ su̱daṁsa̍saḥ |
1.085.01c roda̍sī̱ hi ma̱ruta̍ś cakri̱re vṛ̱dhe mada̍nti vī̱rā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ ||

1.085.02a ta u̍kṣi̱tāso̍ mahi̱māna̍m āśata di̱vi ru̱drāso̱ adhi̍ cakrire̱ sada̍ḥ |
1.085.02c arca̍nto a̱rkaṁ ja̱naya̍nta indri̱yam adhi̱ śriyo̍ dadhire̱ pṛśni̍mātaraḥ ||

1.085.03a gomā̍taro̱ yac chu̱bhaya̍nte a̱ñjibhi̍s ta̱nūṣu̍ śu̱bhrā da̍dhire vi̱rukma̍taḥ |
1.085.03c bādha̍nte̱ viśva̍m abhimā̱tina̱m apa̱ vartmā̍ny eṣā̱m anu̍ rīyate ghṛ̱tam ||

1.085.04a vi ye bhrāja̍nte̱ suma̍khāsa ṛ̱ṣṭibhi̍ḥ pracyā̱vaya̍nto̱ acyu̍tā ci̱d oja̍sā |
1.085.04c ma̱no̱juvo̱ yan ma̍ruto̱ rathe̱ṣv ā vṛṣa̍vrātāsa̱ḥ pṛṣa̍tī̱r ayu̍gdhvam ||

1.085.05a pra yad rathe̍ṣu̱ pṛṣa̍tī̱r ayu̍gdhva̱ṁ vāje̱ adri̍m maruto ra̱ṁhaya̍ntaḥ |
1.085.05c u̱tāru̱ṣasya̱ vi ṣya̍nti̱ dhārā̱ś carme̍vo̱dabhi̱r vy u̍ndanti̱ bhūma̍ ||

1.085.06a ā vo̍ vahantu̱ sapta̍yo raghu̱ṣyado̍ raghu̱patvā̍na̱ḥ pra ji̍gāta bā̱hubhi̍ḥ |
1.085.06c sīda̱tā ba̱rhir u̱ru va̱ḥ sada̍s kṛ̱tam mā̱daya̍dhvam maruto̱ madhvo̱ andha̍saḥ ||

1.085.07a te̍ 'vardhanta̱ svata̍vaso mahitva̱nā nāka̍ṁ ta̱sthur u̱ru ca̍krire̱ sada̍ḥ |
1.085.07c viṣṇu̱r yad dhāva̱d vṛṣa̍ṇam mada̱cyuta̱ṁ vayo̱ na sī̍da̱nn adhi̍ ba̱rhiṣi̍ pri̱ye ||

1.085.08a śūrā̍ i̱ved yuyu̍dhayo̱ na jagma̍yaḥ śrava̱syavo̱ na pṛta̍nāsu yetire |
1.085.08c bhaya̍nte̱ viśvā̱ bhuva̍nā ma̱rudbhyo̱ rājā̍na iva tve̱ṣasa̍ṁdṛśo̱ nara̍ḥ ||

1.085.09a tvaṣṭā̱ yad vajra̱ṁ sukṛ̍taṁ hira̱ṇyaya̍ṁ sa̱hasra̍bhṛṣṭi̱ṁ svapā̱ ava̍rtayat |
1.085.09c dha̱tta indro̱ nary apā̍ṁsi̱ karta̱ve 'ha̍n vṛ̱traṁ nir a̱pām au̍bjad arṇa̱vam ||

1.085.10a ū̱rdhvaṁ nu̍nudre 'va̱taṁ ta oja̍sā dādṛhā̱ṇaṁ ci̍d bibhidu̱r vi parva̍tam |
1.085.10c dhama̍nto vā̱ṇam ma̱ruta̍ḥ su̱dāna̍vo̱ made̱ soma̍sya̱ raṇyā̍ni cakrire ||

1.085.11a ji̱hmaṁ nu̍nudre 'va̱taṁ tayā̍ di̱śāsi̍ñca̱nn utsa̱ṁ gota̍māya tṛ̱ṣṇaje̍ |
1.085.11c ā ga̍cchantī̱m ava̍sā ci̱trabhā̍nava̱ḥ kāma̱ṁ vipra̍sya tarpayanta̱ dhāma̍bhiḥ ||

1.085.12a yā va̱ḥ śarma̍ śaśamā̱nāya̱ santi̍ tri̱dhātū̍ni dā̱śuṣe̍ yaccha̱tādhi̍ |
1.085.12c a̱smabhya̱ṁ tāni̍ maruto̱ vi ya̍nta ra̱yiṁ no̍ dhatta vṛṣaṇaḥ su̱vīra̍m ||


1.086.01a maru̍to̱ yasya̱ hi kṣaye̍ pā̱thā di̱vo vi̍mahasaḥ |
1.086.01c sa su̍go̱pāta̍mo̱ jana̍ḥ ||

1.086.02a ya̱jñair vā̍ yajñavāhaso̱ vipra̍sya vā matī̱nām |
1.086.02c maru̍taḥ śṛṇu̱tā hava̍m ||

1.086.03a u̱ta vā̱ yasya̍ vā̱jino 'nu̱ vipra̱m ata̍kṣata |
1.086.03c sa gantā̱ goma̍ti vra̱je ||

1.086.04a a̱sya vī̱rasya̍ ba̱rhiṣi̍ su̱taḥ somo̱ divi̍ṣṭiṣu |
1.086.04c u̱ktham mada̍ś ca śasyate ||

1.086.05a a̱sya śro̍ṣa̱ntv ā bhuvo̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
1.086.05c sūra̍ṁ cit sa̱sruṣī̱r iṣa̍ḥ ||

1.086.06a pū̱rvībhi̱r hi da̍dāśi̱ma śa̱radbhi̍r maruto va̱yam |
1.086.06c avo̍bhiś carṣaṇī̱nām ||

1.086.07a su̱bhaga̱ḥ sa pra̍yajyavo̱ maru̍to astu̱ martya̍ḥ |
1.086.07c yasya̱ prayā̍ṁsi̱ parṣa̍tha ||

1.086.08a śa̱śa̱mā̱nasya̍ vā nara̱ḥ sveda̍sya satyaśavasaḥ |
1.086.08c vi̱dā kāma̍sya̱ vena̍taḥ ||

1.086.09a yū̱yaṁ tat sa̍tyaśavasa ā̱viṣ ka̍rta mahitva̱nā |
1.086.09c vidhya̍tā vi̱dyutā̱ rakṣa̍ḥ ||

1.086.10a gūha̍tā̱ guhya̱ṁ tamo̱ vi yā̍ta̱ viśva̍m a̱triṇa̍m |
1.086.10c jyoti̍ṣ kartā̱ yad u̱śmasi̍ ||


1.087.01a pratva̍kṣasa̱ḥ prata̍vaso vira̱pśino 'nā̍natā̱ avi̍thurā ṛjī̱ṣiṇa̍ḥ |
1.087.01c juṣṭa̍tamāso̱ nṛta̍māso a̱ñjibhi̱r vy ā̍najre̱ ke ci̍d u̱srā i̍va̱ stṛbhi̍ḥ ||

1.087.02a u̱pa̱hva̱reṣu̱ yad aci̍dhvaṁ ya̱yiṁ vaya̍ iva maruta̱ḥ kena̍ cit pa̱thā |
1.087.02c ścota̍nti̱ kośā̱ upa̍ vo̱ rathe̱ṣv ā ghṛ̱tam u̍kṣatā̱ madhu̍varṇa̱m arca̍te ||

1.087.03a praiṣā̱m ajme̍ṣu vithu̱reva̍ rejate̱ bhūmi̱r yāme̍ṣu̱ yad dha̍ yu̱ñjate̍ śu̱bhe |
1.087.03c te krī̱ḻayo̱ dhuna̍yo̱ bhrāja̍dṛṣṭayaḥ sva̱yam ma̍hi̱tvam pa̍nayanta̱ dhūta̍yaḥ ||

1.087.04a sa hi sva̱sṛt pṛṣa̍daśvo̱ yuvā̍ ga̱ṇo̱3̱̍ 'yā ī̍śā̱nas tavi̍ṣībhi̱r āvṛ̍taḥ |
1.087.04c asi̍ sa̱tya ṛ̍ṇa̱yāvāne̍dyo̱ 'syā dhi̱yaḥ prā̍vi̱tāthā̱ vṛṣā̍ ga̱ṇaḥ ||

1.087.05a pi̱tuḥ pra̱tnasya̱ janma̍nā vadāmasi̱ soma̍sya ji̱hvā pra ji̍gāti̱ cakṣa̍sā |
1.087.05c yad ī̱m indra̱ṁ śamy ṛkvā̍ṇa̱ āśa̱tād in nāmā̍ni ya̱jñiyā̍ni dadhire ||

1.087.06a śri̱yase̱ kam bhā̱nubhi̱ḥ sam mi̍mikṣire̱ te ra̱śmibhi̱s ta ṛkva̍bhiḥ sukhā̱daya̍ḥ |
1.087.06c te vāśī̍manta i̱ṣmiṇo̱ abhī̍ravo vi̱dre pri̱yasya̱ māru̍tasya̱ dhāmna̍ḥ ||


1.088.01a ā vi̱dyunma̍dbhir marutaḥ sva̱rkai rathe̍bhir yāta ṛṣṭi̱madbhi̱r aśva̍parṇaiḥ |
1.088.01c ā varṣi̍ṣṭhayā na i̱ṣā vayo̱ na pa̍ptatā sumāyāḥ ||

1.088.02a te̍ 'ru̱ṇebhi̱r vara̱m ā pi̱śaṅgai̍ḥ śu̱bhe kaṁ yā̍nti ratha̱tūrbhi̱r aśvai̍ḥ |
1.088.02c ru̱kmo na ci̱traḥ svadhi̍tīvān pa̱vyā ratha̍sya jaṅghananta̱ bhūma̍ ||

1.088.03a śri̱ye kaṁ vo̱ adhi̍ ta̱nūṣu̱ vāśī̍r me̱dhā vanā̱ na kṛ̍ṇavanta ū̱rdhvā |
1.088.03c yu̱ṣmabhya̱ṁ kam ma̍rutaḥ sujātās tuvidyu̱mnāso̍ dhanayante̱ adri̍m ||

1.088.04a ahā̍ni̱ gṛdhrā̱ḥ pary ā va̱ āgu̍r i̱māṁ dhiya̍ṁ vārkā̱ryāṁ ca̍ de̱vīm |
1.088.04c brahma̍ kṛ̱ṇvanto̱ gota̍māso a̱rkair ū̱rdhvaṁ nu̍nudra utsa̱dhim piba̍dhyai ||

1.088.05a e̱tat tyan na yoja̍nam aceti sa̱svar ha̱ yan ma̍ruto̱ gota̍mo vaḥ |
1.088.05c paśya̱n hira̍ṇyacakrā̱n ayo̍daṁṣṭrān vi̱dhāva̍to va̱rāhū̍n ||

1.088.06a e̱ṣā syā vo̍ maruto 'nubha̱rtrī prati̍ ṣṭobhati vā̱ghato̱ na vāṇī̍ |
1.088.06c asto̍bhaya̱d vṛthā̍sā̱m anu̍ sva̱dhāṁ gabha̍styoḥ ||


1.089.01a ā no̍ bha̱drāḥ krata̍vo yantu vi̱śvato 'da̍bdhāso̱ apa̍rītāsa u̱dbhida̍ḥ |
1.089.01c de̱vā no̱ yathā̱ sada̱m id vṛ̱dhe asa̱nn aprā̍yuvo rakṣi̱tāro̍ di̱ve-di̍ve ||

1.089.02a de̱vānā̍m bha̱drā su̍ma̱tir ṛ̍jūya̱tāṁ de̱vānā̍ṁ rā̱tir a̱bhi no̱ ni va̍rtatām |
1.089.02c de̱vānā̍ṁ sa̱khyam upa̍ sedimā va̱yaṁ de̱vā na̱ āyu̱ḥ pra ti̍rantu jī̱vase̍ ||

1.089.03a tān pūrva̍yā ni̱vidā̍ hūmahe va̱yam bhaga̍m mi̱tram adi̍ti̱ṁ dakṣa̍m a̱sridha̍m |
1.089.03c a̱rya̱maṇa̱ṁ varu̍ṇa̱ṁ soma̍m a̱śvinā̱ sara̍svatī naḥ su̱bhagā̱ maya̍s karat ||

1.089.04a tan no̱ vāto̍ mayo̱bhu vā̍tu bheṣa̱jaṁ tan mā̱tā pṛ̍thi̱vī tat pi̱tā dyauḥ |
1.089.04c tad grāvā̍ṇaḥ soma̱suto̍ mayo̱bhuva̱s tad a̍śvinā śṛṇutaṁ dhiṣṇyā yu̱vam ||

1.089.05a tam īśā̍na̱ṁ jaga̍tas ta̱sthuṣa̱s pati̍ṁ dhiyaṁji̱nvam ava̍se hūmahe va̱yam |
1.089.05c pū̱ṣā no̱ yathā̱ veda̍sā̱m asa̍d vṛ̱dhe ra̍kṣi̱tā pā̱yur ada̍bdhaḥ sva̱staye̍ ||

1.089.06a sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
1.089.06c sva̱sti na̱s tārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛha̱spati̍r dadhātu ||

1.089.07a pṛṣa̍daśvā ma̱ruta̱ḥ pṛśni̍mātaraḥ śubha̱ṁyāvā̍no vi̱dathe̍ṣu̱ jagma̍yaḥ |
1.089.07c a̱gni̱ji̱hvā mana̍va̱ḥ sūra̍cakṣaso̱ viśve̍ no de̱vā ava̱sā ga̍mann i̱ha ||

1.089.08a bha̱draṁ karṇe̍bhiḥ śṛṇuyāma devā bha̱dram pa̍śyemā̱kṣabhi̍r yajatrāḥ |
1.089.08c sthi̱rair aṅgai̍s tuṣṭu̱vāṁsa̍s ta̱nūbhi̱r vy a̍śema de̱vahi̍ta̱ṁ yad āyu̍ḥ ||

1.089.09a śa̱tam in nu śa̱rado̱ anti̍ devā̱ yatrā̍ naś ca̱krā ja̱rasa̍ṁ ta̱nūnā̍m |
1.089.09c pu̱trāso̱ yatra̍ pi̱taro̱ bhava̍nti̱ mā no̍ ma̱dhyā rī̍riṣa̱tāyu̱r ganto̍ḥ ||

1.089.10a adi̍ti̱r dyaur adi̍tir a̱ntari̍kṣa̱m adi̍tir mā̱tā sa pi̱tā sa pu̱traḥ |
1.089.10c viśve̍ de̱vā adi̍ti̱ḥ pañca̱ janā̱ adi̍tir jā̱tam adi̍ti̱r jani̍tvam ||


1.090.01a ṛ̱ju̱nī̱tī no̱ varu̍ṇo mi̱tro na̍yatu vi̱dvān |
1.090.01c a̱rya̱mā de̱vaiḥ sa̱joṣā̍ḥ ||

1.090.02a te hi vasvo̱ vasa̍vānā̱s te apra̍mūrā̱ maho̍bhiḥ |
1.090.02c vra̱tā ra̍kṣante vi̱śvāhā̍ ||

1.090.03a te a̱smabhya̱ṁ śarma̍ yaṁsann a̱mṛtā̱ martye̍bhyaḥ |
1.090.03c bādha̍mānā̱ apa̱ dviṣa̍ḥ ||

1.090.04a vi na̍ḥ pa̱thaḥ su̍vi̱tāya̍ ci̱yantv indro̍ ma̱ruta̍ḥ |
1.090.04c pū̱ṣā bhago̱ vandyā̍saḥ ||

1.090.05a u̱ta no̱ dhiyo̱ goa̍grā̱ḥ pūṣa̱n viṣṇa̱v eva̍yāvaḥ |
1.090.05c kartā̍ naḥ svasti̱mata̍ḥ ||

1.090.06a madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
1.090.06c mādhvī̍r naḥ sa̱ntv oṣa̍dhīḥ ||

1.090.07a madhu̱ nakta̍m u̱toṣaso̱ madhu̍ma̱t pārthi̍va̱ṁ raja̍ḥ |
1.090.07c madhu̱ dyaur a̍stu naḥ pi̱tā ||

1.090.08a madhu̍mān no̱ vana̱spati̱r madhu̍mām̐ astu̱ sūrya̍ḥ |
1.090.08c mādhvī̱r gāvo̍ bhavantu naḥ ||

1.090.09a śaṁ no̍ mi̱traḥ śaṁ varu̍ṇa̱ḥ śaṁ no̍ bhavatv arya̱mā |
1.090.09c śaṁ na̱ indro̱ bṛha̱spati̱ḥ śaṁ no̱ viṣṇu̍r urukra̱maḥ ||


1.091.01a tvaṁ so̍ma̱ pra ci̍kito manī̱ṣā tvaṁ raji̍ṣṭha̱m anu̍ neṣi̱ panthā̍m |
1.091.01c tava̱ praṇī̍tī pi̱taro̍ na indo de̱veṣu̱ ratna̍m abhajanta̱ dhīrā̍ḥ ||

1.091.02a tvaṁ so̍ma̱ kratu̍bhiḥ su̱kratu̍r bhū̱s tvaṁ dakṣai̍ḥ su̱dakṣo̍ vi̱śvave̍dāḥ |
1.091.02c tvaṁ vṛṣā̍ vṛṣa̱tvebhi̍r mahi̱tvā dyu̱mnebhi̍r dyu̱mny a̍bhavo nṛ̱cakṣā̍ḥ ||

1.091.03a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
1.091.03c śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||

1.091.04a yā te̱ dhāmā̍ni di̱vi yā pṛ̍thi̱vyāṁ yā parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
1.091.04c tebhi̍r no̱ viśvai̍ḥ su̱manā̱ ahe̍ḻa̱n rāja̍n soma̱ prati̍ ha̱vyā gṛ̍bhāya ||

1.091.05a tvaṁ so̍māsi̱ satpa̍ti̱s tvaṁ rājo̱ta vṛ̍tra̱hā |
1.091.05c tvam bha̱dro a̍si̱ kratu̍ḥ ||

1.091.06a tvaṁ ca̍ soma no̱ vaśo̍ jī̱vātu̱ṁ na ma̍rāmahe |
1.091.06c pri̱yasto̍tro̱ vana̱spati̍ḥ ||

1.091.07a tvaṁ so̍ma ma̱he bhaga̱ṁ tvaṁ yūna̍ ṛtāya̱te |
1.091.07c dakṣa̍ṁ dadhāsi jī̱vase̍ ||

1.091.08a tvaṁ na̍ḥ soma vi̱śvato̱ rakṣā̍ rājann aghāya̱taḥ |
1.091.08c na ri̍ṣye̱t tvāva̍ta̱ḥ sakhā̍ ||

1.091.09a soma̱ yās te̍ mayo̱bhuva̍ ū̱taya̱ḥ santi̍ dā̱śuṣe̍ |
1.091.09c tābhi̍r no 'vi̱tā bha̍va ||

1.091.10a i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
1.091.10c soma̱ tvaṁ no̍ vṛ̱dhe bha̍va ||

1.091.11a soma̍ gī̱rbhiṣ ṭvā̍ va̱yaṁ va̱rdhayā̍mo vaco̱vida̍ḥ |
1.091.11c su̱mṛ̱ḻī̱ko na̱ ā vi̍śa ||

1.091.12a ga̱ya̱sphāno̍ amīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
1.091.12c su̱mi̱traḥ so̍ma no bhava ||

1.091.13a soma̍ rāra̱ndhi no̍ hṛ̱di gāvo̱ na yava̍se̱ṣv ā |
1.091.13c marya̍ iva̱ sva o̱kye̍ ||

1.091.14a yaḥ so̍ma sa̱khye tava̍ rā̱raṇa̍d deva̱ martya̍ḥ |
1.091.14c taṁ dakṣa̍ḥ sacate ka̱viḥ ||

1.091.15a u̱ru̱ṣyā ṇo̍ a̱bhiśa̍ste̱ḥ soma̱ ni pā̱hy aṁha̍saḥ |
1.091.15c sakhā̍ su̱śeva̍ edhi naḥ ||

1.091.16a ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
1.091.16c bhavā̱ vāja̍sya saṁga̱the ||

1.091.17a ā pyā̍yasva madintama̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
1.091.17c bhavā̍ naḥ su̱śrava̍stama̱ḥ sakhā̍ vṛ̱dhe ||

1.091.18a saṁ te̱ payā̍ṁsi̱ sam u̍ yantu̱ vājā̱ḥ saṁ vṛṣṇyā̍ny abhimāti̱ṣāha̍ḥ |
1.091.18c ā̱pyāya̍māno a̱mṛtā̍ya soma di̱vi śravā̍ṁsy utta̱māni̍ dhiṣva ||

1.091.19a yā te̱ dhāmā̍ni ha̱viṣā̱ yaja̍nti̱ tā te̱ viśvā̍ pari̱bhūr a̍stu ya̱jñam |
1.091.19c ga̱ya̱sphāna̍ḥ pra̱tara̍ṇaḥ su̱vīro 'vī̍rahā̱ pra ca̍rā soma̱ duryā̍n ||

1.091.20a somo̍ dhe̱nuṁ somo̱ arva̍ntam ā̱śuṁ somo̍ vī̱raṁ ka̍rma̱ṇya̍ṁ dadāti |
1.091.20c sā̱da̱nya̍ṁ vida̱thya̍ṁ sa̱bheya̍m pitṛ̱śrava̍ṇa̱ṁ yo dadā̍śad asmai ||

1.091.21a aṣā̍ḻhaṁ yu̱tsu pṛta̍nāsu̱ papri̍ṁ sva̱rṣām a̱psāṁ vṛ̱jana̍sya go̱pām |
1.091.21c bha̱re̱ṣu̱jāṁ su̍kṣi̱tiṁ su̱śrava̍sa̱ṁ jaya̍nta̱ṁ tvām anu̍ madema soma ||

1.091.22a tvam i̱mā oṣa̍dhīḥ soma̱ viśvā̱s tvam a̱po a̍janaya̱s tvaṁ gāḥ |
1.091.22c tvam ā ta̍tantho̱rv a1̱̍ntari̍kṣa̱ṁ tvaṁ jyoti̍ṣā̱ vi tamo̍ vavartha ||

1.091.23a de̱vena̍ no̱ mana̍sā deva soma rā̱yo bhā̱gaṁ sa̍hasāvann a̱bhi yu̍dhya |
1.091.23c mā tvā ta̍na̱d īśi̍ṣe vī̱rya̍syo̱bhaye̍bhya̱ḥ pra ci̍kitsā̱ gavi̍ṣṭau ||


1.092.01a e̱tā u̱ tyā u̱ṣasa̍ḥ ke̱tum a̍krata̱ pūrve̱ ardhe̱ raja̍so bhā̱num a̍ñjate |
1.092.01c ni̱ṣkṛ̱ṇvā̱nā āyu̍dhānīva dhṛ̱ṣṇava̱ḥ prati̱ gāvo 'ru̍ṣīr yanti mā̱tara̍ḥ ||

1.092.02a ud a̍paptann aru̱ṇā bhā̱navo̱ vṛthā̍ svā̱yujo̱ aru̍ṣī̱r gā a̍yukṣata |
1.092.02c akra̍nn u̱ṣāso̍ va̱yunā̍ni pū̱rvathā̱ ruśa̍ntam bhā̱num aru̍ṣīr aśiśrayuḥ ||

1.092.03a arca̍nti̱ nārī̍r a̱paso̱ na vi̱ṣṭibhi̍ḥ samā̱nena̱ yoja̍ne̱nā pa̍rā̱vata̍ḥ |
1.092.03c iṣa̱ṁ vaha̍ntīḥ su̱kṛte̍ su̱dāna̍ve̱ viśved aha̱ yaja̍mānāya sunva̱te ||

1.092.04a adhi̱ peśā̍ṁsi vapate nṛ̱tūr i̱vāpo̍rṇute̱ vakṣa̍ u̱sreva̱ barja̍ham |
1.092.04c jyoti̱r viśva̍smai̱ bhuva̍nāya kṛṇva̱tī gāvo̱ na vra̱jaṁ vy u1̱̍ṣā ā̍va̱r tama̍ḥ ||

1.092.05a praty a̱rcī ruśa̍d asyā adarśi̱ vi ti̍ṣṭhate̱ bādha̍te kṛ̱ṣṇam abhva̍m |
1.092.05c svaru̱ṁ na peśo̍ vi̱dathe̍ṣv a̱ñjañ ci̱traṁ di̱vo du̍hi̱tā bhā̱num a̍śret ||

1.092.06a atā̍riṣma̱ tama̍sas pā̱ram a̱syoṣā u̱cchantī̍ va̱yunā̍ kṛṇoti |
1.092.06c śri̱ye chando̱ na sma̍yate vibhā̱tī su̱pratī̍kā saumana̱sāyā̍jīgaḥ ||

1.092.07a bhāsva̍tī ne̱trī sū̱nṛtā̍nāṁ di̱vaḥ sta̍ve duhi̱tā gota̍mebhiḥ |
1.092.07c pra̱jāva̍to nṛ̱vato̱ aśva̍budhyā̱n uṣo̱ goa̍grā̱m̐ upa̍ māsi̱ vājā̍n ||

1.092.08a uṣa̱s tam a̍śyāṁ ya̱śasa̍ṁ su̱vīra̍ṁ dā̱sapra̍vargaṁ ra̱yim aśva̍budhyam |
1.092.08c su̱daṁsa̍sā̱ śrava̍sā̱ yā vi̱bhāsi̱ vāja̍prasūtā subhage bṛ̱hanta̍m ||

1.092.09a viśvā̍ni de̱vī bhuva̍nābhi̱cakṣyā̍ pratī̱cī cakṣu̍r urvi̱yā vi bhā̍ti |
1.092.09c viśva̍ṁ jī̱vaṁ ca̱rase̍ bo̱dhaya̍ntī̱ viśva̍sya̱ vāca̍m avidan manā̱yoḥ ||

1.092.10a puna̍ḥ-puna̱r jāya̍mānā purā̱ṇī sa̍mā̱naṁ varṇa̍m a̱bhi śumbha̍mānā |
1.092.10c śva̱ghnīva̍ kṛ̱tnur vija̍ āminā̱nā marta̍sya de̱vī ja̱raya̱nty āyu̍ḥ ||

1.092.11a vyū̱rṇva̱tī di̱vo antā̍m̐ abo̱dhy apa̱ svasā̍raṁ sanu̱tar yu̍yoti |
1.092.11c pra̱mi̱na̱tī ma̍nu̱ṣyā̍ yu̱gāni̱ yoṣā̍ jā̱rasya̱ cakṣa̍sā̱ vi bhā̍ti ||

1.092.12a pa̱śūn na ci̱trā su̱bhagā̍ prathā̱nā sindhu̱r na kṣoda̍ urvi̱yā vy a̍śvait |
1.092.12c ami̍natī̱ daivyā̍ni vra̱tāni̱ sūrya̍sya ceti ra̱śmibhi̍r dṛśā̱nā ||

1.092.13a uṣa̱s tac ci̱tram ā bha̍rā̱smabhya̍ṁ vājinīvati |
1.092.13c yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

1.092.14a uṣo̍ a̱dyeha go̍ma̱ty aśvā̍vati vibhāvari |
1.092.14c re̱vad a̱sme vy u̍ccha sūnṛtāvati ||

1.092.15a yu̱kṣvā hi vā̍jinīva̱ty aśvā̍m̐ a̱dyāru̱ṇām̐ u̍ṣaḥ |
1.092.15c athā̍ no̱ viśvā̱ saubha̍gā̱ny ā va̍ha ||

1.092.16a aśvi̍nā va̱rtir a̱smad ā goma̍d dasrā̱ hira̍ṇyavat |
1.092.16c a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchatam ||

1.092.17a yāv i̱tthā śloka̱m ā di̱vo jyoti̱r janā̍ya ca̱krathu̍ḥ |
1.092.17c ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam ||

1.092.18a eha de̱vā ma̍yo̱bhuvā̍ da̱srā hira̍ṇyavartanī |
1.092.18c u̱ṣa̱rbudho̍ vahantu̱ soma̍pītaye ||


1.093.01a agnī̍ṣomāv i̱maṁ su me̍ śṛṇu̱taṁ vṛ̍ṣaṇā̱ hava̍m |
1.093.01c prati̍ sū̱ktāni̍ haryata̱m bhava̍taṁ dā̱śuṣe̱ maya̍ḥ ||

1.093.02a agnī̍ṣomā̱ yo a̱dya vā̍m i̱daṁ vaca̍ḥ sapa̱ryati̍ |
1.093.02c tasmai̍ dhattaṁ su̱vīrya̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m ||

1.093.03a agnī̍ṣomā̱ ya āhu̍ti̱ṁ yo vā̱ṁ dāśā̍d dha̱viṣkṛ̍tim |
1.093.03c sa pra̱jayā̍ su̱vīrya̱ṁ viśva̱m āyu̱r vy a̍śnavat ||

1.093.04a agnī̍ṣomā̱ ceti̱ tad vī̱rya̍ṁ vā̱ṁ yad amu̍ṣṇītam ava̱sam pa̱ṇiṁ gāḥ |
1.093.04c avā̍tirata̱m bṛsa̍yasya̱ śeṣo 'vi̍ndata̱ṁ jyoti̱r eka̍m ba̱hubhya̍ḥ ||

1.093.05a yu̱vam e̱tāni̍ di̱vi ro̍ca̱nāny a̱gniś ca̍ soma̱ sakra̍tū adhattam |
1.093.05c yu̱vaṁ sindhū̍m̐r a̱bhiśa̍ster ava̱dyād agnī̍ṣomā̱v amu̍ñcataṁ gṛbhī̱tān ||

1.093.06a ānyaṁ di̱vo mā̍ta̱riśvā̍ jabhā̱rāma̍thnād a̱nyam pari̍ śye̱no adre̍ḥ |
1.093.06c agnī̍ṣomā̱ brahma̍ṇā vāvṛdhā̱noruṁ ya̱jñāya̍ cakrathur u lo̱kam ||

1.093.07a agnī̍ṣomā ha̱viṣa̱ḥ prasthi̍tasya vī̱taṁ harya̍taṁ vṛṣaṇā ju̱ṣethā̍m |
1.093.07c su̱śarmā̍ṇā̱ svava̍sā̱ hi bhū̱tam athā̍ dhatta̱ṁ yaja̍mānāya̱ śaṁ yoḥ ||

1.093.08a yo a̱gnīṣomā̍ ha̱viṣā̍ sapa̱ryād de̍va̱drīcā̱ mana̍sā̱ yo ghṛ̱tena̍ |
1.093.08c tasya̍ vra̱taṁ ra̍kṣatam pā̱tam aṁha̍so vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam ||

1.093.09a agnī̍ṣomā̱ save̍dasā̱ sahū̍tī vanata̱ṁ gira̍ḥ |
1.093.09c saṁ de̍va̱trā ba̍bhūvathuḥ ||

1.093.10a agnī̍ṣomāv a̱nena̍ vā̱ṁ yo vā̍ṁ ghṛ̱tena̱ dāśa̍ti |
1.093.10c tasmai̍ dīdayatam bṛ̱hat ||

1.093.11a agnī̍ṣomāv i̱māni̍ no yu̱vaṁ ha̱vyā ju̍joṣatam |
1.093.11c ā yā̍ta̱m upa̍ na̱ḥ sacā̍ ||

1.093.12a agnī̍ṣomā pipṛ̱tam arva̍to na̱ ā pyā̍yantām u̱sriyā̍ havya̱sūda̍ḥ |
1.093.12c a̱sme balā̍ni ma̱ghava̍tsu dhattaṁ kṛṇu̱taṁ no̍ adhva̱raṁ śru̍ṣṭi̱manta̍m ||


1.094.01a i̱maṁ stoma̱m arha̍te jā̱tave̍dase̱ ratha̍m iva̱ sam ma̍hemā manī̱ṣayā̍ |
1.094.01c bha̱drā hi na̱ḥ prama̍tir asya sa̱ṁsady agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.02a yasmai̱ tvam ā̱yaja̍se̱ sa sā̍dhaty ana̱rvā kṣe̍ti̱ dadha̍te su̱vīrya̍m |
1.094.02c sa tū̍tāva̱ naina̍m aśnoty aṁha̱tir agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.03a śa̱kema̍ tvā sa̱midha̍ṁ sā̱dhayā̱ dhiya̱s tve de̱vā ha̱vir a̍da̱nty āhu̍tam |
1.094.03c tvam ā̍di̱tyām̐ ā va̍ha̱ tān hy u1̱̍śmasy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.04a bharā̍me̱dhmaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ te ci̱taya̍nta̱ḥ parva̍ṇā-parvaṇā va̱yam |
1.094.04c jī̱vāta̍ve prata̱raṁ sā̍dhayā̱ dhiyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.05a vi̱śāṁ go̱pā a̍sya caranti ja̱ntavo̍ dvi̱pac ca̱ yad u̱ta catu̍ṣpad a̱ktubhi̍ḥ |
1.094.05c ci̱traḥ pra̍ke̱ta u̱ṣaso̍ ma̱hām̐ a̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.06a tvam a̍dhva̱ryur u̱ta hotā̍si pū̱rvyaḥ pra̍śā̱stā potā̍ ja̱nuṣā̍ pu̱rohi̍taḥ |
1.094.06c viśvā̍ vi̱dvām̐ ārtvi̍jyā dhīra puṣya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.07a yo vi̱śvata̍ḥ su̱pratī̍kaḥ sa̱dṛṅṅ asi̍ dū̱re ci̱t san ta̱ḻid i̱vāti̍ rocase |
1.094.07c rātryā̍ś ci̱d andho̱ ati̍ deva paśya̱sy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.08a pūrvo̍ devā bhavatu sunva̱to ratho̱ 'smāka̱ṁ śaṁso̍ a̱bhy a̍stu dū̱ḍhya̍ḥ |
1.094.08c tad ā jā̍nīto̱ta pu̍ṣyatā̱ vaco 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.09a va̱dhair du̱ḥśaṁsā̱m̐ apa̍ dū̱ḍhyo̍ jahi dū̱re vā̱ ye anti̍ vā̱ ke ci̍d a̱triṇa̍ḥ |
1.094.09c athā̍ ya̱jñāya̍ gṛṇa̱te su̱gaṁ kṛ̱dhy agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.10a yad ayu̍kthā aru̱ṣā rohi̍tā̱ rathe̱ vāta̍jūtā vṛṣa̱bhasye̍va te̱ rava̍ḥ |
1.094.10c ād i̍nvasi va̱nino̍ dhū̱make̍tu̱nāgne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.11a adha̍ sva̱nād u̱ta bi̍bhyuḥ pata̱triṇo̍ dra̱psā yat te̍ yava̱sādo̱ vy asthi̍ran |
1.094.11c su̱gaṁ tat te̍ tāva̱kebhyo̱ rathe̱bhyo 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.12a a̱yam mi̱trasya̱ varu̍ṇasya̱ dhāya̍se 'vayā̱tām ma̱rutā̱ṁ heḻo̱ adbhu̍taḥ |
1.094.12c mṛ̱ḻā su no̱ bhūtv e̍ṣā̱m mana̱ḥ puna̱r agne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.13a de̱vo de̱vānā̍m asi mi̱tro adbhu̍to̱ vasu̱r vasū̍nām asi̱ cāru̍r adhva̱re |
1.094.13c śarma̍n syāma̱ tava̍ sa̱pratha̍sta̱me 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.14a tat te̍ bha̱draṁ yat sami̍ddha̱ḥ sve dame̱ somā̍huto̱ jara̍se mṛḻa̱yatta̍maḥ |
1.094.14c dadhā̍si̱ ratna̱ṁ dravi̍ṇaṁ ca dā̱śuṣe 'gne̍ sa̱khye mā ri̍ṣāmā va̱yaṁ tava̍ ||

1.094.15a yasmai̱ tvaṁ su̍draviṇo̱ dadā̍śo 'nāgā̱stvam a̍dite sa̱rvatā̍tā |
1.094.15c yam bha̱dreṇa̱ śava̍sā co̱dayā̍si pra̱jāva̍tā̱ rādha̍sā̱ te syā̍ma ||

1.094.16a sa tvam a̍gne saubhaga̱tvasya̍ vi̱dvān a̱smāka̱m āyu̱ḥ pra ti̍re̱ha de̍va |
1.094.16c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.095.01a dve virū̍pe carata̱ḥ svarthe̍ a̱nyānyā̍ va̱tsam upa̍ dhāpayete |
1.095.01c hari̍r a̱nyasyā̱m bhava̍ti sva̱dhāvā̍ñ chu̱kro a̱nyasyā̍ṁ dadṛśe su̱varcā̍ḥ ||

1.095.02a daśe̱maṁ tvaṣṭu̍r janayanta̱ garbha̱m ata̍ndrāso yuva̱tayo̱ vibhṛ̍tram |
1.095.02c ti̱gmānī̍ka̱ṁ svaya̍śasa̱ṁ jane̍ṣu vi̱roca̍māna̱m pari̍ ṣīṁ nayanti ||

1.095.03a trīṇi̱ jānā̱ pari̍ bhūṣanty asya samu̱dra eka̍ṁ di̱vy eka̍m a̱psu |
1.095.03c pūrvā̱m anu̱ pra diśa̱m pārthi̍vānām ṛ̱tūn pra̱śāsa̱d vi da̍dhāv anu̱ṣṭhu ||

1.095.04a ka i̱maṁ vo̍ ni̱ṇyam ā ci̍keta va̱tso mā̱tṝr ja̍nayata sva̱dhābhi̍ḥ |
1.095.04c ba̱hvī̱nāṁ garbho̍ a̱pasā̍m u̱pasthā̍n ma̱hān ka̱vir niś ca̍rati sva̱dhāvā̍n ||

1.095.05a ā̱viṣṭyo̍ vardhate̱ cāru̍r āsu ji̱hmānā̍m ū̱rdhvaḥ svaya̍śā u̱pasthe̍ |
1.095.05c u̱bhe tvaṣṭu̍r bibhyatu̱r jāya̍mānāt pratī̱cī si̱ṁham prati̍ joṣayete ||

1.095.06a u̱bhe bha̱dre jo̍ṣayete̱ na mene̱ gāvo̱ na vā̱śrā upa̍ tasthu̱r evai̍ḥ |
1.095.06c sa dakṣā̍ṇā̱ṁ dakṣa̍patir babhūvā̱ñjanti̱ yaṁ da̍kṣiṇa̱to ha̱virbhi̍ḥ ||

1.095.07a ud ya̍ṁyamīti savi̱teva̍ bā̱hū u̱bhe sicau̍ yatate bhī̱ma ṛ̱ñjan |
1.095.07c uc chu̱kram atka̍m ajate si̱masmā̱n navā̍ mā̱tṛbhyo̱ vasa̍nā jahāti ||

1.095.08a tve̱ṣaṁ rū̱paṁ kṛ̍ṇuta̱ utta̍ra̱ṁ yat sa̍mpṛñcā̱naḥ sada̍ne̱ gobhi̍r a̱dbhiḥ |
1.095.08c ka̱vir bu̱dhnam pari̍ marmṛjyate̱ dhīḥ sā de̱vatā̍tā̱ sami̍tir babhūva ||

1.095.09a u̱ru te̱ jraya̱ḥ pary e̍ti bu̱dhnaṁ vi̱roca̍mānam mahi̱ṣasya̱ dhāma̍ |
1.095.09c viśve̍bhir agne̱ svaya̍śobhir i̱ddho 'da̍bdhebhiḥ pā̱yubhi̍ḥ pāhy a̱smān ||

1.095.10a dhanva̱n srota̍ḥ kṛṇute gā̱tum ū̱rmiṁ śu̱krair ū̱rmibhi̍r a̱bhi na̍kṣati̱ kṣām |
1.095.10c viśvā̱ sanā̍ni ja̱ṭhare̍ṣu dhatte̱ 'ntar navā̍su carati pra̱sūṣu̍ ||

1.095.11a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.095.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.096.01a sa pra̱tnathā̱ saha̍sā̱ jāya̍mānaḥ sa̱dyaḥ kāvyā̍ni̱ baḻ a̍dhatta̱ viśvā̍ |
1.096.01c āpa̍ś ca mi̱traṁ dhi̱ṣaṇā̍ ca sādhan de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.02a sa pūrva̍yā ni̱vidā̍ ka̱vyatā̱yor i̱māḥ pra̱jā a̍janaya̱n manū̍nām |
1.096.02c vi̱vasva̍tā̱ cakṣa̍sā̱ dyām a̱paś ca̍ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.03a tam ī̍ḻata pratha̱maṁ ya̍jña̱sādha̱ṁ viśa̱ ārī̱r āhu̍tam ṛñjasā̱nam |
1.096.03c ū̱rjaḥ pu̱tram bha̍ra̱taṁ sṛ̱pradā̍nuṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.04a sa mā̍ta̱riśvā̍ puru̱vāra̍puṣṭir vi̱dad gā̱tuṁ tana̍yāya sva̱rvit |
1.096.04c vi̱śāṁ go̱pā ja̍ni̱tā roda̍syor de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.05a nakto̱ṣāsā̱ varṇa̍m ā̱memyā̍ne dhā̱paye̍te̱ śiśu̱m eka̍ṁ samī̱cī |
1.096.05c dyāvā̱kṣāmā̍ ru̱kmo a̱ntar vi bhā̍ti de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.06a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nāṁ ya̱jñasya̍ ke̱tur ma̍nma̱sādha̍no̱ veḥ |
1.096.06c a̱mṛ̱ta̱tvaṁ rakṣa̍māṇāsa enaṁ de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.07a nū ca̍ pu̱rā ca̱ sada̍naṁ rayī̱ṇāṁ jā̱tasya̍ ca̱ jāya̍mānasya ca̱ kṣām |
1.096.07c sa̱taś ca̍ go̱pām bhava̍taś ca̱ bhūre̍r de̱vā a̱gniṁ dhā̍rayan draviṇo̱dām ||

1.096.08a dra̱vi̱ṇo̱dā dravi̍ṇasas tu̱rasya̍ draviṇo̱dāḥ sana̍rasya̱ pra ya̍ṁsat |
1.096.08c dra̱vi̱ṇo̱dā vī̱rava̍tī̱m iṣa̍ṁ no draviṇo̱dā rā̍sate dī̱rgham āyu̍ḥ ||

1.096.09a e̱vā no̍ agne sa̱midhā̍ vṛdhā̱no re̱vat pā̍vaka̱ śrava̍se̱ vi bhā̍hi |
1.096.09c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.097.01a apa̍ na̱ḥ śośu̍cad a̱gham agne̍ śuśu̱gdhy ā ra̱yim |
1.097.01c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.02a su̱kṣe̱tri̱yā su̍gātu̱yā va̍sū̱yā ca̍ yajāmahe |
1.097.02c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.03a pra yad bhandi̍ṣṭha eṣā̱m prāsmākā̍saś ca sū̱raya̍ḥ |
1.097.03c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.04a pra yat te̍ agne sū̱rayo̱ jāye̍mahi̱ pra te̍ va̱yam |
1.097.04c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.05a pra yad a̱gneḥ saha̍svato vi̱śvato̱ yanti̍ bhā̱nava̍ḥ |
1.097.05c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.06a tvaṁ hi vi̍śvatomukha vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.097.06c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.07a dviṣo̍ no viśvatomu̱khāti̍ nā̱veva̍ pāraya |
1.097.07c apa̍ na̱ḥ śośu̍cad a̱gham ||

1.097.08a sa na̱ḥ sindhu̍m iva nā̱vayāti̍ parṣā sva̱staye̍ |
1.097.08c apa̍ na̱ḥ śośu̍cad a̱gham ||


1.098.01a vai̱śvā̱na̱rasya̍ suma̱tau syā̍ma̱ rājā̱ hi ka̱m bhuva̍nānām abhi̱śrīḥ |
1.098.01c i̱to jā̱to viśva̍m i̱daṁ vi ca̍ṣṭe vaiśvāna̱ro ya̍tate̱ sūrye̍ṇa ||

1.098.02a pṛ̱ṣṭo di̱vi pṛ̱ṣṭo a̱gniḥ pṛ̍thi̱vyām pṛ̱ṣṭo viśvā̱ oṣa̍dhī̱r ā vi̍veśa |
1.098.02c vai̱śvā̱na̱raḥ saha̍sā pṛ̱ṣṭo a̱gniḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

1.098.03a vaiśvā̍nara̱ tava̱ tat sa̱tyam a̍stv a̱smān rāyo̍ ma̱ghavā̍naḥ sacantām |
1.098.03c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.099.01a jā̱tave̍dase sunavāma̱ soma̍m arātīya̱to ni da̍hāti̱ veda̍ḥ |
1.099.01c sa na̍ḥ parṣa̱d ati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṁ duri̱tāty a̱gniḥ ||


1.100.01a sa yo vṛṣā̱ vṛṣṇye̍bhi̱ḥ samo̍kā ma̱ho di̱vaḥ pṛ̍thi̱vyāś ca̍ sa̱mrāṭ |
1.100.01c sa̱tī̱nasa̍tvā̱ havyo̱ bhare̍ṣu ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.02a yasyānā̍pta̱ḥ sūrya̍syeva̱ yāmo̱ bhare̍-bhare vṛtra̱hā śuṣmo̱ asti̍ |
1.100.02c vṛṣa̍ntama̱ḥ sakhi̍bhi̱ḥ svebhi̱r evai̍r ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.03a di̱vo na yasya̱ reta̍so̱ dughā̍nā̱ḥ panthā̍so̱ yanti̱ śava̱sāpa̍rītāḥ |
1.100.03c ta̱raddve̍ṣāḥ sāsa̱hiḥ pauṁsye̍bhir ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.04a so aṅgi̍robhi̱r aṅgi̍rastamo bhū̱d vṛṣā̱ vṛṣa̍bhi̱ḥ sakhi̍bhi̱ḥ sakhā̱ san |
1.100.04c ṛ̱gmibhi̍r ṛ̱gmī gā̱tubhi̱r jyeṣṭho̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.05a sa sū̱nubhi̱r na ru̱drebhi̱r ṛbhvā̍ nṛ̱ṣāhye̍ sāsa̱hvām̐ a̱mitrā̍n |
1.100.05c sanī̍ḻebhiḥ śrava̱syā̍ni̱ tūrva̍n ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.06a sa ma̍nyu̱mīḥ sa̱mada̍nasya ka̱rtāsmāke̍bhi̱r nṛbhi̱ḥ sūrya̍ṁ sanat |
1.100.06c a̱sminn aha̱n satpa̍tiḥ puruhū̱to ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.07a tam ū̱tayo̍ raṇaya̱ñ chūra̍sātau̱ taṁ kṣema̍sya kṣi̱taya̍ḥ kṛṇvata̱ trām |
1.100.07c sa viśva̍sya ka̱ruṇa̍syeśa̱ eko̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.08a tam a̍psanta̱ śava̍sa utsa̱veṣu̱ naro̱ nara̱m ava̍se̱ taṁ dhanā̍ya |
1.100.08c so a̱ndhe ci̱t tama̍si̱ jyoti̍r vidan ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.09a sa sa̱vyena̍ yamati̱ vrādha̍taś ci̱t sa da̍kṣi̱ṇe saṁgṛ̍bhītā kṛ̱tāni̍ |
1.100.09c sa kī̱riṇā̍ ci̱t sani̍tā̱ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.10a sa grāme̍bhi̱ḥ sani̍tā̱ sa rathe̍bhir vi̱de viśvā̍bhiḥ kṛ̱ṣṭibhi̱r nv a1̱̍dya |
1.100.10c sa pauṁsye̍bhir abhi̱bhūr aśa̍stīr ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.11a sa jā̱mibhi̱r yat sa̱majā̍ti mī̱ḻhe 'jā̍mibhir vā puruhū̱ta evai̍ḥ |
1.100.11c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣe ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.12a sa va̍jra̱bhṛd da̍syu̱hā bhī̱ma u̱graḥ sa̱hasra̍cetāḥ śa̱tanī̍tha̱ ṛbhvā̍ |
1.100.12c ca̱mrī̱ṣo na śava̍sā̱ pāñca̍janyo ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.13a tasya̱ vajra̍ḥ krandati̱ smat sva̱rṣā di̱vo na tve̱ṣo ra̱vatha̱ḥ śimī̍vān |
1.100.13c taṁ sa̍cante sa̱naya̱s taṁ dhanā̍ni ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.14a yasyāja̍sra̱ṁ śava̍sā̱ māna̍m u̱ktham pa̍ribhu̱jad roda̍sī vi̱śvata̍ḥ sīm |
1.100.14c sa pā̍riṣa̱t kratu̍bhir mandasā̱no ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.15a na yasya̍ de̱vā de̱vatā̱ na martā̱ āpa̍ś ca̱na śava̍so̱ anta̍m ā̱puḥ |
1.100.15c sa pra̱rikvā̱ tvakṣa̍sā̱ kṣmo di̱vaś ca̍ ma̱rutvā̍n no bhava̱tv indra̍ ū̱tī ||

1.100.16a ro̱hic chyā̱vā su̱mada̍ṁśur lalā̱mīr dyu̱kṣā rā̱ya ṛ̱jrāśva̍sya |
1.100.16c vṛṣa̍ṇvanta̱m bibhra̍tī dhū̱rṣu ratha̍m ma̱ndrā ci̍keta̱ nāhu̍ṣīṣu vi̱kṣu ||

1.100.17a e̱tat tyat ta̍ indra̱ vṛṣṇa̍ u̱kthaṁ vā̍rṣāgi̱rā a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
1.100.17c ṛ̱jrāśva̱ḥ praṣṭi̍bhir amba̱rīṣa̍ḥ sa̱hade̍vo̱ bhaya̍mānaḥ su̱rādhā̍ḥ ||

1.100.18a dasyū̱ñ chimyū̍m̐ś ca puruhū̱ta evai̍r ha̱tvā pṛ̍thi̱vyāṁ śarvā̱ ni ba̍rhīt |
1.100.18c sana̱t kṣetra̱ṁ sakhi̍bhiḥ śvi̱tnyebhi̱ḥ sana̱t sūrya̱ṁ sana̍d a̱paḥ su̱vajra̍ḥ ||

1.100.19a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.100.19c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.101.01a pra ma̱ndine̍ pitu̱mad a̍rcatā̱ vaco̱ yaḥ kṛ̱ṣṇaga̍rbhā ni̱raha̍nn ṛ̱jiśva̍nā |
1.101.01c a̱va̱syavo̱ vṛṣa̍ṇa̱ṁ vajra̍dakṣiṇam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.02a yo vya̍ṁsaṁ jāhṛṣā̱ṇena̍ ma̱nyunā̱ yaḥ śamba̍ra̱ṁ yo aha̱n pipru̍m avra̱tam |
1.101.02c indro̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ ny āvṛ̍ṇaṅ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.03a yasya̱ dyāvā̍pṛthi̱vī pauṁsya̍m ma̱had yasya̍ vra̱te varu̍ṇo̱ yasya̱ sūrya̍ḥ |
1.101.03c yasyendra̍sya̱ sindha̍va̱ḥ saśca̍ti vra̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.04a yo aśvā̍nā̱ṁ yo gavā̱ṁ gopa̍tir va̱śī ya ā̍ri̱taḥ karma̍ṇi-karmaṇi sthi̱raḥ |
1.101.04c vī̱ḻoś ci̱d indro̱ yo asu̍nvato va̱dho ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.05a yo viśva̍sya̱ jaga̍taḥ prāṇa̱tas pati̱r yo bra̱hmaṇe̍ pratha̱mo gā avi̍ndat |
1.101.05c indro̱ yo dasyū̱m̐r adha̍rām̐ a̱vāti̍ran ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.06a yaḥ śūre̍bhi̱r havyo̱ yaś ca̍ bhī̱rubhi̱r yo dhāva̍dbhir hū̱yate̱ yaś ca̍ ji̱gyubhi̍ḥ |
1.101.06c indra̱ṁ yaṁ viśvā̱ bhuva̍nā̱bhi sa̍ṁda̱dhur ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.07a ru̱drāṇā̍m eti pra̱diśā̍ vicakṣa̱ṇo ru̱drebhi̱r yoṣā̍ tanute pṛ̱thu jraya̍ḥ |
1.101.07c indra̍m manī̱ṣā a̱bhy a̍rcati śru̱tam ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe ||

1.101.08a yad vā̍ marutvaḥ para̱me sa̱dhasthe̱ yad vā̍va̱me vṛ̱jane̍ mā̱dayā̍se |
1.101.08c ata̱ ā yā̍hy adhva̱raṁ no̱ acchā̍ tvā̱yā ha̱viś ca̍kṛmā satyarādhaḥ ||

1.101.09a tvā̱yendra̱ soma̍ṁ suṣumā sudakṣa tvā̱yā ha̱viś ca̍kṛmā brahmavāhaḥ |
1.101.09c adhā̍ niyutva̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smin ya̱jñe ba̱rhiṣi̍ mādayasva ||

1.101.10a mā̱daya̍sva̱ hari̍bhi̱r ye ta̍ indra̱ vi ṣya̍sva̱ śipre̱ vi sṛ̍jasva̱ dhene̍ |
1.101.10c ā tvā̍ suśipra̱ hara̍yo vahantū̱śan ha̱vyāni̱ prati̍ no juṣasva ||

1.101.11a ma̱rutsto̍trasya vṛ̱jana̍sya go̱pā va̱yam indre̍ṇa sanuyāma̱ vāja̍m |
1.101.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.102.01a i̱māṁ te̱ dhiya̱m pra bha̍re ma̱ho ma̱hīm a̱sya sto̱tre dhi̱ṣaṇā̱ yat ta̍ āna̱je |
1.102.01c tam u̍tsa̱ve ca̍ prasa̱ve ca̍ sāsa̱him indra̍ṁ de̱vāsa̱ḥ śava̍sāmada̱nn anu̍ ||

1.102.02a a̱sya śravo̍ na̱dya̍ḥ sa̱pta bi̍bhrati̱ dyāvā̱kṣāmā̍ pṛthi̱vī da̍rśa̱taṁ vapu̍ḥ |
1.102.02c a̱sme sū̍ryācandra̱masā̍bhi̱cakṣe̍ śra̱ddhe kam i̍ndra carato vitartu̱ram ||

1.102.03a taṁ smā̱ ratha̍m maghava̱n prāva̍ sā̱taye̱ jaitra̱ṁ yaṁ te̍ anu̱madā̍ma saṁga̱me |
1.102.03c ā̱jā na̍ indra̱ mana̍sā puruṣṭuta tvā̱yadbhyo̍ maghava̱ñ charma̍ yaccha naḥ ||

1.102.04a va̱yaṁ ja̍yema̱ tvayā̍ yu̱jā vṛta̍m a̱smāka̱m aṁśa̱m ud a̍vā̱ bhare̍-bhare |
1.102.04c a̱smabhya̍m indra̱ vari̍vaḥ su̱gaṁ kṛ̍dhi̱ pra śatrū̍ṇām maghava̱n vṛṣṇyā̍ ruja ||

1.102.05a nānā̱ hi tvā̱ hava̍mānā̱ janā̍ i̱me dhanā̍nāṁ dharta̱r ava̍sā vipa̱nyava̍ḥ |
1.102.05c a̱smāka̍ṁ smā̱ ratha̱m ā ti̍ṣṭha sā̱taye̱ jaitra̱ṁ hī̍ndra̱ nibhṛ̍ta̱m mana̱s tava̍ ||

1.102.06a go̱jitā̍ bā̱hū ami̍takratuḥ si̱maḥ karma̍n-karmañ cha̱tamū̍tiḥ khajaṁka̱raḥ |
1.102.06c a̱ka̱lpa indra̍ḥ prati̱māna̱m oja̱sāthā̱ janā̱ vi hva̍yante siṣā̱sava̍ḥ ||

1.102.07a ut te̍ śa̱tān ma̍ghava̱nn uc ca̱ bhūya̍sa̱ ut sa̱hasrā̍d ririce kṛ̱ṣṭiṣu̱ śrava̍ḥ |
1.102.07c a̱mā̱traṁ tvā̍ dhi̱ṣaṇā̍ titviṣe ma̱hy adhā̍ vṛ̱trāṇi̍ jighnase puraṁdara ||

1.102.08a tri̱vi̱ṣṭi̱dhātu̍ prati̱māna̱m oja̍sas ti̱sro bhūmī̍r nṛpate̱ trīṇi̍ roca̱nā |
1.102.08c atī̱daṁ viśva̱m bhuva̍naṁ vavakṣithāśa̱trur i̍ndra ja̱nuṣā̍ sa̱nād a̍si ||

1.102.09a tvāṁ de̱veṣu̍ pratha̱maṁ ha̍vāmahe̱ tvam ba̍bhūtha̱ pṛta̍nāsu sāsa̱hiḥ |
1.102.09c semaṁ na̍ḥ kā̱rum u̍pama̱nyum u̱dbhida̱m indra̍ḥ kṛṇotu prasa̱ve ratha̍m pu̱raḥ ||

1.102.10a tvaṁ ji̍getha̱ na dhanā̍ rurodhi̱thārbhe̍ṣv ā̱jā ma̍ghavan ma̱hatsu̍ ca |
1.102.10c tvām u̱gram ava̍se̱ saṁ śi̍śīma̱sy athā̍ na indra̱ hava̍neṣu codaya ||

1.102.11a vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stv apa̍rihvṛtāḥ sanuyāma̱ vāja̍m |
1.102.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.103.01a tat ta̍ indri̱yam pa̍ra̱mam pa̍rā̱cair adhā̍rayanta ka̱vaya̍ḥ pu̱redam |
1.103.01c kṣa̱medam a̱nyad di̱vy a1̱̍nyad a̍sya̱ sam ī̍ pṛcyate sama̱neva̍ ke̱tuḥ ||

1.103.02a sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ vajre̍ṇa ha̱tvā nir a̱paḥ sa̍sarja |
1.103.02c aha̱nn ahi̱m abhi̍nad rauhi̱ṇaṁ vy aha̱n vya̍ṁsam ma̱ghavā̱ śacī̍bhiḥ ||

1.103.03a sa jā̱tūbha̍rmā śra̱ddadhā̍na̱ oja̱ḥ puro̍ vibhi̱ndann a̍cara̱d vi dāsī̍ḥ |
1.103.03c vi̱dvān va̍jri̱n dasya̍ve he̱tim a̱syārya̱ṁ saho̍ vardhayā dyu̱mnam i̍ndra ||

1.103.04a tad ū̱cuṣe̱ mānu̍ṣe̱mā yu̱gāni̍ kī̱rtenya̍m ma̱ghavā̱ nāma̱ bibhra̍t |
1.103.04c u̱pa̱pra̱yan da̍syu̱hatyā̍ya va̱jrī yad dha̍ sū̱nuḥ śrava̍se̱ nāma̍ da̱dhe ||

1.103.05a tad a̍sye̱dam pa̍śyatā̱ bhūri̍ pu̱ṣṭaṁ śrad indra̍sya dhattana vī̱ryā̍ya |
1.103.05c sa gā a̍vinda̱t so a̍vinda̱d aśvā̱n sa oṣa̍dhī̱ḥ so a̱paḥ sa vanā̍ni ||

1.103.06a bhūri̍karmaṇe vṛṣa̱bhāya̱ vṛṣṇe̍ sa̱tyaśu̍ṣmāya sunavāma̱ soma̍m |
1.103.06c ya ā̱dṛtyā̍ paripa̱nthīva̱ śūro 'ya̍jvano vi̱bhaja̱nn eti̱ veda̍ḥ ||

1.103.07a tad i̍ndra̱ preva̍ vī̱rya̍ṁ cakartha̱ yat sa̱santa̱ṁ vajre̱ṇābo̍dha̱yo 'hi̍m |
1.103.07c anu̍ tvā̱ patnī̍r hṛṣi̱taṁ vaya̍ś ca̱ viśve̍ de̱vāso̍ amada̱nn anu̍ tvā ||

1.103.08a śuṣṇa̱m pipru̱ṁ kuya̍vaṁ vṛ̱tram i̍ndra ya̱dāva̍dhī̱r vi pura̱ḥ śamba̍rasya |
1.103.08c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.104.01a yoni̍ṣ ṭa indra ni̱ṣade̍ akāri̱ tam ā ni ṣī̍da svā̱no nārvā̍ |
1.104.01c vi̱mucyā̱ vayo̍ 'va̱sāyāśvā̍n do̱ṣā vasto̱r vahī̍yasaḥ prapi̱tve ||

1.104.02a o tye nara̱ indra̍m ū̱taye̍ gu̱r nū ci̱t tān sa̱dyo adhva̍no jagamyāt |
1.104.02c de̱vāso̍ ma̱nyuṁ dāsa̍sya ścamna̱n te na̱ ā va̍kṣan suvi̱tāya̱ varṇa̍m ||

1.104.03a ava̱ tmanā̍ bharate̱ keta̍vedā̱ ava̱ tmanā̍ bharate̱ phena̍m u̱dan |
1.104.03c kṣī̱reṇa̍ snāta̱ḥ kuya̍vasya̱ yoṣe̍ ha̱te te syā̍tām prava̱ṇe śiphā̍yāḥ ||

1.104.04a yu̱yopa̱ nābhi̱r upa̍rasyā̱yoḥ pra pūrvā̍bhis tirate̱ rāṣṭi̱ śūra̍ḥ |
1.104.04c a̱ñja̱sī ku̍li̱śī vī̱rapa̍tnī̱ payo̍ hinvā̱nā u̱dabhi̍r bharante ||

1.104.05a prati̱ yat syā nīthāda̍rśi̱ dasyo̱r oko̱ nācchā̱ sada̍naṁ jāna̱tī gā̍t |
1.104.05c adha̍ smā no maghavañ carkṛ̱tād in mā no̍ ma̱gheva̍ niṣṣa̱pī parā̍ dāḥ ||

1.104.06a sa tvaṁ na̍ indra̱ sūrye̱ so a̱psv a̍nāgā̱stva ā bha̍ja jīvaśa̱ṁse |
1.104.06c mānta̍rā̱m bhuja̱m ā rī̍riṣo na̱ḥ śraddhi̍taṁ te maha̱ta i̍ndri̱yāya̍ ||

1.104.07a adhā̍ manye̱ śrat te̍ asmā adhāyi̱ vṛṣā̍ codasva maha̱te dhanā̍ya |
1.104.07c mā no̱ akṛ̍te puruhūta̱ yonā̱v indra̱ kṣudhya̍dbhyo̱ vaya̍ āsu̱tiṁ dā̍ḥ ||

1.104.08a mā no̍ vadhīr indra̱ mā parā̍ dā̱ mā na̍ḥ pri̱yā bhoja̍nāni̱ pra mo̍ṣīḥ |
1.104.08c ā̱ṇḍā mā no̍ maghavañ chakra̱ nir bhe̱n mā na̱ḥ pātrā̍ bhet sa̱hajā̍nuṣāṇi ||

1.104.09a a̱rvāṅ ehi̱ soma̍kāmaṁ tvāhur a̱yaṁ su̱tas tasya̍ pibā̱ madā̍ya |
1.104.09c u̱ru̱vyacā̍ ja̱ṭhara̱ ā vṛ̍ṣasva pi̱teva̍ naḥ śṛṇuhi hū̱yamā̍naḥ ||


1.105.01a ca̱ndramā̍ a̱psv a1̱̍ntar ā su̍pa̱rṇo dhā̍vate di̱vi |
1.105.01c na vo̍ hiraṇyanemayaḥ pa̱daṁ vi̍ndanti vidyuto vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.02a artha̱m id vā u̍ a̱rthina̱ ā jā̱yā yu̍vate̱ pati̍m |
1.105.02c tu̱ñjāte̱ vṛṣṇya̱m paya̍ḥ pari̱dāya̱ rasa̍ṁ duhe vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.03a mo ṣu de̍vā a̱daḥ sva1̱̍r ava̍ pādi di̱vas pari̍ |
1.105.03c mā so̱myasya̍ śa̱mbhuva̱ḥ śūne̍ bhūma̱ kadā̍ ca̱na vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.04a ya̱jñam pṛ̍cchāmy ava̱maṁ sa tad dū̱to vi vo̍cati |
1.105.04c kva̍ ṛ̱tam pū̱rvyaṁ ga̱taṁ kas tad bi̍bharti̱ nūta̍no vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.05a a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣv ā ro̍ca̱ne di̱vaḥ |
1.105.05c kad va̍ ṛ̱taṁ kad anṛ̍ta̱ṁ kva̍ pra̱tnā va̱ āhu̍tir vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.06a kad va̍ ṛ̱tasya̍ dharṇa̱si kad varu̍ṇasya̱ cakṣa̍ṇam |
1.105.06c kad a̍rya̱mṇo ma̱has pa̱thāti̍ krāmema dū̱ḍhyo̍ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.07a a̱haṁ so a̍smi̱ yaḥ pu̱rā su̱te vadā̍mi̱ kāni̍ cit |
1.105.07c tam mā̍ vyanty ā̱dhyo̱3̱̍ vṛko̱ na tṛ̱ṣṇaja̍m mṛ̱gaṁ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.08a sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
1.105.08c mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.09a a̱mī ye sa̱pta ra̱śmaya̱s tatrā̍ me̱ nābhi̱r āta̍tā |
1.105.09c tri̱tas tad ve̍dā̱ptyaḥ sa jā̍mi̱tvāya̍ rebhati vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.10a a̱mī ye pañco̱kṣaṇo̱ madhye̍ ta̱sthur ma̱ho di̱vaḥ |
1.105.10c de̱va̱trā nu pra̱vācya̍ṁ sadhrīcī̱nā ni vā̍vṛtur vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.11a su̱pa̱rṇā e̱ta ā̍sate̱ madhya̍ ā̱rodha̍ne di̱vaḥ |
1.105.11c te se̍dhanti pa̱tho vṛka̱ṁ tara̍ntaṁ ya̱hvatī̍r a̱po vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.12a navya̱ṁ tad u̱kthya̍ṁ hi̱taṁ devā̍saḥ supravāca̱nam |
1.105.12c ṛ̱tam a̍rṣanti̱ sindha̍vaḥ sa̱tyaṁ tā̍tāna̱ sūryo̍ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.13a agne̱ tava̱ tyad u̱kthya̍ṁ de̱veṣv a̱sty āpya̍m |
1.105.13c sa na̍ḥ sa̱tto ma̍nu̱ṣvad ā de̱vān ya̍kṣi vi̱duṣṭa̍ro vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.14a sa̱tto hotā̍ manu̱ṣvad ā de̱vām̐ acchā̍ vi̱duṣṭa̍raḥ |
1.105.14c a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍ro vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.15a brahmā̍ kṛṇoti̱ varu̍ṇo gātu̱vida̱ṁ tam ī̍mahe |
1.105.15c vy ū̍rṇoti hṛ̱dā ma̱tiṁ navyo̍ jāyatām ṛ̱taṁ vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.16a a̱sau yaḥ panthā̍ ādi̱tyo di̱vi pra̱vācya̍ṁ kṛ̱taḥ |
1.105.16c na sa de̍vā ati̱krame̱ tam ma̍rtāso̱ na pa̍śyatha vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.17a tri̱taḥ kūpe 'va̍hito de̱vān ha̍vata ū̱taye̍ |
1.105.17c tac chu̍śrāva̱ bṛha̱spati̍ḥ kṛ̱ṇvann a̍ṁhūra̱ṇād u̱ru vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.18a a̱ru̱ṇo mā̍ sa̱kṛd vṛka̍ḥ pa̱thā yanta̍ṁ da̱darśa̱ hi |
1.105.18c uj ji̍hīte ni̱cāyyā̱ taṣṭe̍va pṛṣṭyāma̱yī vi̱ttam me̍ a̱sya ro̍dasī ||

1.105.19a e̱nāṅgū̱ṣeṇa̍ va̱yam indra̍vanto̱ 'bhi ṣyā̍ma vṛ̱jane̱ sarva̍vīrāḥ |
1.105.19c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.106.01a indra̍m mi̱traṁ varu̍ṇam a̱gnim ū̱taye̱ māru̍ta̱ṁ śardho̱ adi̍tiṁ havāmahe |
1.106.01c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.02a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye bhū̱ta de̍vā vṛtra̱tūrye̍ṣu śa̱mbhuva̍ḥ |
1.106.02c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.03a ava̍ntu naḥ pi̱tara̍ḥ supravāca̱nā u̱ta de̱vī de̱vapu̍tre ṛtā̱vṛdhā̍ |
1.106.03c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.04a narā̱śaṁsa̍ṁ vā̱jina̍ṁ vā̱jaya̍nn i̱ha kṣa̱yadvī̍ram pū̱ṣaṇa̍ṁ su̱mnair ī̍mahe |
1.106.04c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.05a bṛha̍spate̱ sada̱m in na̍ḥ su̱gaṁ kṛ̍dhi̱ śaṁ yor yat te̱ manu̍rhita̱ṁ tad ī̍mahe |
1.106.05c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.06a indra̱ṁ kutso̍ vṛtra̱haṇa̱ṁ śacī̱pati̍ṁ kā̱ṭe nibā̍ḻha̱ ṛṣi̍r ahvad ū̱taye̍ |
1.106.06c ratha̱ṁ na du̱rgād va̍savaḥ sudānavo̱ viśva̍smān no̱ aṁha̍so̱ niṣ pi̍partana ||

1.106.07a de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
1.106.07c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.107.01a ya̱jño de̱vānā̱m praty e̍ti su̱mnam ādi̍tyāso̱ bhava̍tā mṛḻa̱yanta̍ḥ |
1.107.01c ā vo̱ 'rvācī̍ suma̱tir va̍vṛtyād a̱ṁhoś ci̱d yā va̍rivo̱vitta̱rāsa̍t ||

1.107.02a upa̍ no de̱vā ava̱sā ga̍ma̱ntv aṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ |
1.107.02c indra̍ indri̱yair ma̱ruto̍ ma̱rudbhi̍r ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat ||

1.107.03a tan na̱ indra̱s tad varu̍ṇa̱s tad a̱gnis tad a̍rya̱mā tat sa̍vi̱tā cano̍ dhāt |
1.107.03c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.108.01a ya i̍ndrāgnī ci̱trata̍mo̱ ratho̍ vām a̱bhi viśvā̍ni̱ bhuva̍nāni̱ caṣṭe̍ |
1.108.01c tenā yā̍taṁ sa̱ratha̍ṁ tasthi̱vāṁsāthā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.02a yāva̍d i̱dam bhuva̍na̱ṁ viśva̱m asty u̍ru̱vyacā̍ vari̱matā̍ gabhī̱ram |
1.108.02c tāvā̍m̐ a̱yam pāta̍ve̱ somo̍ a̱stv ara̍m indrāgnī̱ mana̍se yu̱vabhyā̍m ||

1.108.03a ca̱krāthe̱ hi sa̱dhrya1̱̍ṅ nāma̍ bha̱draṁ sa̍dhrīcī̱nā vṛ̍trahaṇā u̱ta stha̍ḥ |
1.108.03c tāv i̍ndrāgnī sa̱dhrya̍ñcā ni̱ṣadyā̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām ||

1.108.04a sami̍ddheṣv a̱gniṣv ā̍najā̱nā ya̱tasru̍cā ba̱rhir u̍ tistirā̱ṇā |
1.108.04c tī̱vraiḥ somai̱ḥ pari̍ṣiktebhir a̱rvāg endrā̍gnī saumana̱sāya̍ yātam ||

1.108.05a yānī̍ndrāgnī ca̱krathu̍r vī̱ryā̍ṇi̱ yāni̍ rū̱pāṇy u̱ta vṛṣṇyā̍ni |
1.108.05c yā vā̍m pra̱tnāni̍ sa̱khyā śi̱vāni̱ tebhi̱ḥ soma̍sya pibataṁ su̱tasya̍ ||

1.108.06a yad abra̍vam pratha̱maṁ vā̍ṁ vṛṇā̱no̱3̱̍ 'yaṁ somo̱ asu̍rair no vi̱havya̍ḥ |
1.108.06c tāṁ sa̱tyāṁ śra̱ddhām a̱bhy ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.07a yad i̍ndrāgnī̱ mada̍tha̱ḥ sve du̍ro̱ṇe yad bra̱hmaṇi̱ rāja̍ni vā yajatrā |
1.108.07c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.08a yad i̍ndrāgnī̱ yadu̍ṣu tu̱rvaśe̍ṣu̱ yad dru̱hyuṣv anu̍ṣu pū̱ruṣu̱ sthaḥ |
1.108.08c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.09a yad i̍ndrāgnī ava̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m para̱masyā̍m u̱ta sthaḥ |
1.108.09c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.10a yad i̍ndrāgnī para̱masyā̍m pṛthi̱vyām ma̍dhya̱masyā̍m ava̱masyā̍m u̱ta sthaḥ |
1.108.10c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.11a yad i̍ndrāgnī di̱vi ṣṭho yat pṛ̍thi̱vyāṁ yat parva̍te̱ṣv oṣa̍dhīṣv a̱psu |
1.108.11c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.12a yad i̍ndrāgnī̱ udi̍tā̱ sūrya̍sya̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daye̍the |
1.108.12c ata̱ḥ pari̍ vṛṣaṇā̱v ā hi yā̱tam athā̱ soma̍sya pibataṁ su̱tasya̍ ||

1.108.13a e̱vendrā̍gnī papi̱vāṁsā̍ su̱tasya̱ viśvā̱smabhya̱ṁ saṁ ja̍yata̱ṁ dhanā̍ni |
1.108.13c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.109.01a vi hy akhya̱m mana̍sā̱ vasya̍ i̱cchann indrā̍gnī jñā̱sa u̱ta vā̍ sajā̱tān |
1.109.01c nānyā yu̱vat prama̍tir asti̱ mahya̱ṁ sa vā̱ṁ dhiya̍ṁ vāja̱yantī̍m atakṣam ||

1.109.02a aśra̍va̱ṁ hi bhū̍ri̱dāva̍ttarā vā̱ṁ vijā̍mātur u̱ta vā̍ ghā syā̱lāt |
1.109.02c athā̱ soma̍sya̱ praya̍tī yu̱vabhyā̱m indrā̍gnī̱ stoma̍ṁ janayāmi̱ navya̍m ||

1.109.03a mā cche̍dma ra̱śmīm̐r iti̱ nādha̍mānāḥ pitṝ̱ṇāṁ śa̱ktīr a̍nu̱yaccha̍mānāḥ |
1.109.03c i̱ndrā̱gnibhyā̱ṁ kaṁ vṛṣa̍ṇo madanti̱ tā hy adrī̍ dhi̱ṣaṇā̍yā u̱pasthe̍ ||

1.109.04a yu̱vābhyā̍ṁ de̱vī dhi̱ṣaṇā̱ madā̱yendrā̍gnī̱ soma̍m uśa̱tī su̍noti |
1.109.04c tāv a̍śvinā bhadrahastā supāṇī̱ ā dhā̍vata̱m madhu̍nā pṛ̱ṅktam a̱psu ||

1.109.05a yu̱vām i̍ndrāgnī̱ vasu̍no vibhā̱ge ta̱vasta̍mā śuśrava vṛtra̱hatye̍ |
1.109.05c tāv ā̱sadyā̍ ba̱rhiṣi̍ ya̱jñe a̱smin pra ca̍rṣaṇī mādayethāṁ su̱tasya̍ ||

1.109.06a pra ca̍rṣa̱ṇibhya̍ḥ pṛtanā̱have̍ṣu̱ pra pṛ̍thi̱vyā ri̍ricāthe di̱vaś ca̍ |
1.109.06c pra sindhu̍bhya̱ḥ pra gi̱ribhyo̍ mahi̱tvā prendrā̍gnī̱ viśvā̱ bhuva̱nāty a̱nyā ||

1.109.07a ā bha̍rata̱ṁ śikṣa̍taṁ vajrabāhū a̱smām̐ i̍ndrāgnī avata̱ṁ śacī̍bhiḥ |
1.109.07c i̱me nu te ra̱śmaya̱ḥ sūrya̍sya̱ yebhi̍ḥ sapi̱tvam pi̱taro̍ na̱ āsa̍n ||

1.109.08a pura̍ṁdarā̱ śikṣa̍taṁ vajrahastā̱smām̐ i̍ndrāgnī avata̱m bhare̍ṣu |
1.109.08c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.110.01a ta̱tam me̱ apa̱s tad u̍ tāyate̱ puna̱ḥ svādi̍ṣṭhā dhī̱tir u̱cathā̍ya śasyate |
1.110.01c a̱yaṁ sa̍mu̱dra i̱ha vi̱śvade̍vya̱ḥ svāhā̍kṛtasya̱ sam u̍ tṛpṇuta ṛbhavaḥ ||

1.110.02a ā̱bho̱gaya̱m pra yad i̱cchanta̱ aita̱nāpā̍kā̱ḥ prāñco̱ mama̱ ke ci̍d ā̱paya̍ḥ |
1.110.02c saudha̍nvanāsaś cari̱tasya̍ bhū̱manāga̍cchata savi̱tur dā̱śuṣo̍ gṛ̱ham ||

1.110.03a tat sa̍vi̱tā vo̍ 'mṛta̱tvam āsu̍va̱d ago̍hya̱ṁ yac chra̱vaya̍nta̱ aita̍na |
1.110.03c tyaṁ ci̍c cama̱sam asu̍rasya̱ bhakṣa̍ṇa̱m eka̱ṁ santa̍m akṛṇutā̱ catu̍rvayam ||

1.110.04a vi̱ṣṭvī śamī̍ taraṇi̱tvena̍ vā̱ghato̱ martā̍sa̱ḥ santo̍ amṛta̱tvam ā̍naśuḥ |
1.110.04c sau̱dha̱nva̱nā ṛ̱bhava̱ḥ sūra̍cakṣasaḥ saṁvatsa̱re sam a̍pṛcyanta dhī̱tibhi̍ḥ ||

1.110.05a kṣetra̍m iva̱ vi ma̍mu̱s teja̍nena̱m̐ eka̱m pātra̍m ṛ̱bhavo̱ jeha̍mānam |
1.110.05c upa̍stutā upa̱maṁ nādha̍mānā̱ ama̍rtyeṣu̱ śrava̍ i̱cchamā̍nāḥ ||

1.110.06a ā ma̍nī̱ṣām a̱ntari̍kṣasya̱ nṛbhya̍ḥ sru̱ceva̍ ghṛ̱taṁ ju̍havāma vi̱dmanā̍ |
1.110.06c ta̱ra̱ṇi̱tvā ye pi̱tur a̍sya saści̱ra ṛ̱bhavo̱ vāja̍m aruhan di̱vo raja̍ḥ ||

1.110.07a ṛ̱bhur na̱ indra̱ḥ śava̍sā̱ navī̍yān ṛ̱bhur vāje̍bhi̱r vasu̍bhi̱r vasu̍r da̱diḥ |
1.110.07c yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ye̱3̱̍ 'bhi ti̍ṣṭhema pṛtsu̱tīr asu̍nvatām ||

1.110.08a niś carma̍ṇa ṛbhavo̱ gām a̍piṁśata̱ saṁ va̱tsenā̍sṛjatā mā̱tara̱m puna̍ḥ |
1.110.08c saudha̍nvanāsaḥ svapa̱syayā̍ naro̱ jivrī̱ yuvā̍nā pi̱tarā̍kṛṇotana ||

1.110.09a vāje̍bhir no̱ vāja̍sātāv aviḍḍhy ṛbhu̱mām̐ i̍ndra ci̱tram ā da̍rṣi̱ rādha̍ḥ |
1.110.09c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.111.01a takṣa̱n ratha̍ṁ su̱vṛta̍ṁ vidma̱nāpa̍sa̱s takṣa̱n harī̍ indra̱vāhā̱ vṛṣa̍ṇvasū |
1.111.01c takṣa̍n pi̱tṛbhyā̍m ṛ̱bhavo̱ yuva̱d vaya̱s takṣa̍n va̱tsāya̍ mā̱tara̍ṁ sacā̱bhuva̍m ||

1.111.02a ā no̍ ya̱jñāya̍ takṣata ṛbhu̱mad vaya̱ḥ kratve̱ dakṣā̍ya supra̱jāva̍tī̱m iṣa̍m |
1.111.02c yathā̱ kṣayā̍ma̱ sarva̍vīrayā vi̱śā tan na̱ḥ śardhā̍ya dhāsathā̱ sv i̍ndri̱yam ||

1.111.03a ā ta̍kṣata sā̱tim a̱smabhya̍m ṛbhavaḥ sā̱tiṁ rathā̍ya sā̱tim arva̍te naraḥ |
1.111.03c sā̱tiṁ no̱ jaitrī̱ṁ sam ma̍heta vi̱śvahā̍ jā̱mim ajā̍mi̱m pṛta̍nāsu sa̱kṣaṇi̍m ||

1.111.04a ṛ̱bhu̱kṣaṇa̱m indra̱m ā hu̍va ū̱taya̍ ṛ̱bhūn vājā̍n ma̱ruta̱ḥ soma̍pītaye |
1.111.04c u̱bhā mi̱trāvaru̍ṇā nū̱nam a̱śvinā̱ te no̍ hinvantu sā̱taye̍ dhi̱ye ji̱ṣe ||

1.111.05a ṛ̱bhur bharā̍ya̱ saṁ śi̍śātu sā̱tiṁ sa̍marya̱jid vājo̍ a̱smām̐ a̍viṣṭu |
1.111.05c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.112.01a īḻe̱ dyāvā̍pṛthi̱vī pū̱rvaci̍ttaye̱ 'gniṁ gha̱rmaṁ su̱ruca̱ṁ yāma̍nn i̱ṣṭaye̍ |
1.112.01c yābhi̱r bhare̍ kā̱ram aṁśā̍ya̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.02a yu̱vor dā̱nāya̍ su̱bharā̍ asa̱ścato̱ ratha̱m ā ta̍sthur vaca̱saṁ na manta̍ve |
1.112.02c yābhi̱r dhiyo 'va̍tha̱ḥ karma̍nn i̱ṣṭaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.03a yu̱vaṁ tāsā̍ṁ di̱vyasya̍ pra̱śāsa̍ne vi̱śāṁ kṣa̍yatho a̱mṛta̍sya ma̱jmanā̍ |
1.112.03c yābhi̍r dhe̱num a̱sva1̱̍m pinva̍tho narā̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.04a yābhi̱ḥ pari̍jmā̱ tana̍yasya ma̱jmanā̍ dvimā̱tā tū̱rṣu ta̱raṇi̍r vi̱bhūṣa̍ti |
1.112.04c yābhi̍s tri̱mantu̱r abha̍vad vicakṣa̱ṇas tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.05a yābhī̍ re̱bhaṁ nivṛ̍taṁ si̱tam a̱dbhya ud vanda̍na̱m aira̍yata̱ṁ sva̍r dṛ̱śe |
1.112.05c yābhi̱ḥ kaṇva̱m pra siṣā̍santa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.06a yābhi̱r anta̍ka̱ṁ jasa̍māna̱m āra̍ṇe bhu̱jyuṁ yābhi̍r avya̱thibhi̍r jiji̱nvathu̍ḥ |
1.112.06c yābhi̍ḥ ka̱rkandhu̍ṁ va̱yya̍ṁ ca̱ jinva̍tha̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.07a yābhi̍ḥ śuca̱ntiṁ dha̍na̱sāṁ su̍ṣa̱ṁsada̍ṁ ta̱ptaṁ gha̱rmam o̱myāva̍nta̱m atra̍ye |
1.112.07c yābhi̱ḥ pṛśni̍gum puru̱kutsa̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.08a yābhi̱ḥ śacī̍bhir vṛṣaṇā parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ cakṣa̍sa̱ eta̍ve kṛ̱thaḥ |
1.112.08c yābhi̱r varti̍kāṁ grasi̱tām amu̍ñcata̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.09a yābhi̱ḥ sindhu̱m madhu̍manta̱m asa̍ścata̱ṁ vasi̍ṣṭha̱ṁ yābhi̍r ajarā̱v aji̍nvatam |
1.112.09c yābhi̱ḥ kutsa̍ṁ śru̱tarya̱ṁ narya̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.10a yābhi̍r vi̱śpalā̍ṁ dhana̱sām a̍tha̱rvya̍ṁ sa̱hasra̍mīḻha ā̱jāv aji̍nvatam |
1.112.10c yābhi̱r vaśa̍m a̱śvyam pre̱ṇim āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.11a yābhi̍ḥ sudānū auśi̱jāya̍ va̱ṇije̍ dī̱rghaśra̍vase̱ madhu̱ kośo̱ akṣa̍rat |
1.112.11c ka̱kṣīva̍ntaṁ sto̱tāra̱ṁ yābhi̱r āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.12a yābhī̍ ra̱sāṁ kṣoda̍so̱dnaḥ pi̍pi̱nvathu̍r ana̱śvaṁ yābhī̱ ratha̱m āva̍taṁ ji̱ṣe |
1.112.12c yābhi̍s tri̱śoka̍ u̱sriyā̍ u̱dāja̍ta̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.13a yābhi̱ḥ sūrya̍m pariyā̱thaḥ pa̍rā̱vati̍ mandhā̱tāra̱ṁ kṣaitra̍patye̱ṣv āva̍tam |
1.112.13c yābhi̱r vipra̱m pra bha̱radvā̍ja̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.14a yābhi̍r ma̱hām a̍tithi̱gvaṁ ka̍śo̱juva̱ṁ divo̍dāsaṁ śambara̱hatya̱ āva̍tam |
1.112.14c yābhi̍ḥ pū̱rbhidye̍ tra̱sada̍syu̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.15a yābhi̍r va̱mraṁ vi̍pipā̱nam u̍pastu̱taṁ ka̱liṁ yābhi̍r vi̱ttajā̍niṁ duva̱syatha̍ḥ |
1.112.15c yābhi̱r vya̍śvam u̱ta pṛthi̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.16a yābhi̍r narā śa̱yave̱ yābhi̱r atra̍ye̱ yābhi̍ḥ pu̱rā mana̍ve gā̱tum ī̱ṣathu̍ḥ |
1.112.16c yābhi̱ḥ śārī̱r āja̍ta̱ṁ syūma̍raśmaye̱ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.17a yābhi̱ḥ paṭha̍rvā̱ jaṭha̍rasya ma̱jmanā̱gnir nādī̍dec ci̱ta i̱ddho ajma̱nn ā |
1.112.17c yābhi̱ḥ śaryā̍ta̱m ava̍tho mahādha̱ne tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.18a yābhi̍r aṅgiro̱ mana̍sā nira̱ṇyatho 'gra̱ṁ gaccha̍tho viva̱re goa̍rṇasaḥ |
1.112.18c yābhi̱r manu̱ṁ śūra̍m i̱ṣā sa̱māva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.19a yābhi̱ḥ patnī̍r vima̱dāya̍ nyū̱hathu̱r ā gha̍ vā̱ yābhi̍r aru̱ṇīr aśi̍kṣatam |
1.112.19c yābhi̍ḥ su̱dāsa̍ ū̱hathu̍ḥ sude̱vya1̱̍ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.20a yābhi̱ḥ śaṁtā̍tī̱ bhava̍tho dadā̱śuṣe̍ bhu̱jyuṁ yābhi̱r ava̍tho̱ yābhi̱r adhri̍gum |
1.112.20c o̱myāva̍tīṁ su̱bharā̍m ṛta̱stubha̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.21a yābhi̍ḥ kṛ̱śānu̱m asa̍ne duva̱syatho̍ ja̱ve yābhi̱r yūno̱ arva̍nta̱m āva̍tam |
1.112.21c madhu̍ pri̱yam bha̍ratho̱ yat sa̱raḍbhya̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.22a yābhi̱r nara̍ṁ goṣu̱yudha̍ṁ nṛ̱ṣāhye̱ kṣetra̍sya sā̱tā tana̍yasya̱ jinva̍thaḥ |
1.112.22c yābhī̱ rathā̱m̐ ava̍tho̱ yābhi̱r arva̍ta̱s tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.23a yābhi̱ḥ kutsa̍m ārjune̱yaṁ śa̍takratū̱ pra tu̱rvīti̱m pra ca̍ da̱bhīti̱m āva̍tam |
1.112.23c yābhi̍r dhva̱santi̍m puru̱ṣanti̱m āva̍ta̱ṁ tābhi̍r ū̱ ṣu ū̱tibhi̍r aśvi̱nā ga̍tam ||

1.112.24a apna̍svatīm aśvinā̱ vāca̍m a̱sme kṛ̱taṁ no̍ dasrā vṛṣaṇā manī̱ṣām |
1.112.24c a̱dyū̱tye 'va̍se̱ ni hva̍ye vāṁ vṛ̱dhe ca̍ no bhavata̱ṁ vāja̍sātau ||

1.112.25a dyubhi̍r a̱ktubhi̱ḥ pari̍ pātam a̱smān ari̍ṣṭebhir aśvinā̱ saubha̍gebhiḥ |
1.112.25c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.113.01a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̱r āgā̍c ci̱traḥ pra̍ke̱to a̍janiṣṭa̱ vibhvā̍ |
1.113.01c yathā̱ prasū̍tā savi̱tuḥ sa̱vāya̍m̐ e̱vā rātry u̱ṣase̱ yoni̍m āraik ||

1.113.02a ruśa̍dvatsā̱ ruśa̍tī śve̱tyāgā̱d ārai̍g u kṛ̱ṣṇā sada̍nāny asyāḥ |
1.113.02c sa̱mā̱naba̍ndhū a̱mṛte̍ anū̱cī dyāvā̱ varṇa̍ṁ carata āminā̱ne ||

1.113.03a sa̱mā̱no adhvā̱ svasro̍r ana̱ntas tam a̱nyānyā̍ carato de̱vaśi̍ṣṭe |
1.113.03c na me̍thete̱ na ta̍sthatuḥ su̱meke̱ nakto̱ṣāsā̱ sama̍nasā̱ virū̍pe ||

1.113.04a bhāsva̍tī ne̱trī sū̱nṛtā̍nā̱m ace̍ti ci̱trā vi duro̍ na āvaḥ |
1.113.04c prārpyā̱ jaga̱d vy u̍ no rā̱yo a̍khyad u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.05a ji̱hma̱śye̱3̱̍ cari̍tave ma̱ghony ā̍bho̱gaya̍ i̱ṣṭaye̍ rā̱ya u̍ tvam |
1.113.05c da̱bhram paśya̍dbhya urvi̱yā vi̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.06a kṣa̱trāya̍ tva̱ṁ śrava̍se tvam mahī̱yā i̱ṣṭaye̍ tva̱m artha̍m iva tvam i̱tyai |
1.113.06c visa̍dṛśā jīvi̱tābhi̍pra̱cakṣa̍ u̱ṣā a̍jīga̱r bhuva̍nāni̱ viśvā̍ ||

1.113.07a e̱ṣā di̱vo du̍hi̱tā praty a̍darśi vyu̱cchantī̍ yuva̱tiḥ śu̱kravā̍sāḥ |
1.113.07c viśva̱syeśā̍nā̱ pārthi̍vasya̱ vasva̱ uṣo̍ a̱dyeha su̍bhage̱ vy u̍ccha ||

1.113.08a pa̱rā̱ya̱tī̱nām anv e̍ti̱ pātha̍ āyatī̱nām pra̍tha̱mā śaśva̍tīnām |
1.113.08c vyu̱cchantī̍ jī̱vam u̍dī̱raya̍nty u̱ṣā mṛ̱taṁ kaṁ ca̱na bo̱dhaya̍ntī ||

1.113.09a uṣo̱ yad a̱gniṁ sa̱midhe̍ ca̱kartha̱ vi yad āva̱ś cakṣa̍sā̱ sūrya̍sya |
1.113.09c yan mānu̍ṣān ya̱kṣyamā̍ṇā̱m̐ ajī̍ga̱s tad de̱veṣu̍ cakṛṣe bha̱dram apna̍ḥ ||

1.113.10a kiyā̱ty ā yat sa̱mayā̱ bhavā̍ti̱ yā vyū̱ṣur yāś ca̍ nū̱naṁ vyu̱cchān |
1.113.10c anu̱ pūrvā̍ḥ kṛpate vāvaśā̱nā pra̱dīdhyā̍nā̱ joṣa̍m a̱nyābhi̍r eti ||

1.113.11a ī̱yuṣ ṭe ye pūrva̍tarā̱m apa̍śyan vyu̱cchantī̍m u̱ṣasa̱m martyā̍saḥ |
1.113.11c a̱smābhi̍r ū̱ nu pra̍ti̱cakṣyā̍bhū̱d o te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyā̍n ||

1.113.12a yā̱va̱yaddve̍ṣā ṛta̱pā ṛ̍te̱jāḥ su̍mnā̱varī̍ sū̱nṛtā̍ ī̱raya̍ntī |
1.113.12c su̱ma̱ṅga̱līr bibhra̍tī de̱vavī̍tim i̱hādyoṣa̱ḥ śreṣṭha̍tamā̱ vy u̍ccha ||

1.113.13a śaśva̍t pu̱roṣā vy u̍vāsa de̱vy atho̍ a̱dyedaṁ vy ā̍vo ma̱ghonī̍ |
1.113.13c atho̱ vy u̍cchā̱d utta̍rā̱m̐ anu̱ dyūn a̱jarā̱mṛtā̍ carati sva̱dhābhi̍ḥ ||

1.113.14a vy a1̱̍ñjibhi̍r di̱va ātā̍sv adyau̱d apa̍ kṛ̱ṣṇāṁ ni̱rṇija̍ṁ de̱vy ā̍vaḥ |
1.113.14c pra̱bo̱dhaya̍nty aru̱ṇebhi̱r aśvai̱r oṣā yā̍ti su̱yujā̱ rathe̍na ||

1.113.15a ā̱vaha̍ntī̱ poṣyā̱ vāryā̍ṇi ci̱traṁ ke̱tuṁ kṛ̍ṇute̱ ceki̍tānā |
1.113.15c ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnāṁ vibhātī̱nām pra̍tha̱moṣā vy a̍śvait ||

1.113.16a ud ī̍rdhvaṁ jī̱vo asu̍r na̱ āgā̱d apa̱ prāgā̱t tama̱ ā jyoti̍r eti |
1.113.16c ārai̱k panthā̱ṁ yāta̍ve̱ sūryā̱yāga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

1.113.17a syūma̍nā vā̱ca ud i̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ |
1.113.17c a̱dyā tad u̍ccha gṛṇa̱te ma̍ghony a̱sme āyu̱r ni di̍dīhi pra̱jāva̍t ||

1.113.18a yā goma̍tīr u̱ṣasa̱ḥ sarva̍vīrā vyu̱cchanti̍ dā̱śuṣe̱ martyā̍ya |
1.113.18c vā̱yor i̍va sū̱nṛtā̍nām uda̱rke tā a̍śva̱dā a̍śnavat soma̱sutvā̍ ||

1.113.19a mā̱tā de̱vānā̱m adi̍te̱r anī̍kaṁ ya̱jñasya̍ ke̱tur bṛ̍ha̱tī vi bhā̍hi |
1.113.19c pra̱śa̱sti̱kṛd brahma̍ṇe no̱ vy u1̱̍cchā no̱ jane̍ janaya viśvavāre ||

1.113.20a yac ci̱tram apna̍ u̱ṣaso̱ vaha̍ntījā̱nāya̍ śaśamā̱nāya̍ bha̱dram |
1.113.20c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.114.01a i̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ |
1.114.01c yathā̱ śam asa̍d dvi̱pade̱ catu̍ṣpade̱ viśva̍m pu̱ṣṭaṁ grāme̍ a̱sminn a̍nātu̱ram ||

1.114.02a mṛ̱ḻā no̍ rudro̱ta no̱ maya̍s kṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
1.114.02c yac chaṁ ca̱ yoś ca̱ manu̍r āye̱je pi̱tā tad a̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu ||

1.114.03a a̱śyāma̍ te suma̱tiṁ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ |
1.114.03c su̱mnā̱yann id viśo̍ a̱smāka̱m ā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ ||

1.114.04a tve̱ṣaṁ va̱yaṁ ru̱draṁ ya̍jña̱sādha̍ṁ va̱ṅkuṁ ka̱vim ava̍se̱ ni hva̍yāmahe |
1.114.04c ā̱re a̱smad daivya̱ṁ heḻo̍ asyatu suma̱tim id va̱yam a̱syā vṛ̍ṇīmahe ||

1.114.05a di̱vo va̍rā̱ham a̍ru̱ṣaṁ ka̍pa̱rdina̍ṁ tve̱ṣaṁ rū̱paṁ nama̍sā̱ ni hva̍yāmahe |
1.114.05c haste̱ bibhra̍d bheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdir a̱smabhya̍ṁ yaṁsat ||

1.114.06a i̱dam pi̱tre ma̱rutā̍m ucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam |
1.114.06c rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṁ tmane̍ to̱kāya̱ tana̍yāya mṛḻa ||

1.114.07a mā no̍ ma̱hānta̍m u̱ta mā no̍ arbha̱kam mā na̱ ukṣa̍ntam u̱ta mā na̍ ukṣi̱tam |
1.114.07c mā no̍ vadhīḥ pi̱tara̱m mota mā̱tara̱m mā na̍ḥ pri̱yās ta̱nvo̍ rudra rīriṣaḥ ||

1.114.08a mā na̍s to̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
1.114.08c vī̱rān mā no̍ rudra bhāmi̱to va̍dhīr ha̱viṣma̍nta̱ḥ sada̱m it tvā̍ havāmahe ||

1.114.09a upa̍ te̱ stomā̍n paśu̱pā i̱vāka̍ra̱ṁ rāsvā̍ pitar marutāṁ su̱mnam a̱sme |
1.114.09c bha̱drā hi te̍ suma̱tir mṛ̍ḻa̱yatta̱māthā̍ va̱yam ava̱ it te̍ vṛṇīmahe ||

1.114.10a ā̱re te̍ go̱ghnam u̱ta pū̍ruṣa̱ghnaṁ kṣaya̍dvīra su̱mnam a̱sme te̍ astu |
1.114.10c mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ ||

1.114.11a avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṁ ru̱dro ma̱rutvā̍n |
1.114.11c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.115.01a ci̱traṁ de̱vānā̱m ud a̍gā̱d anī̍ka̱ṁ cakṣu̍r mi̱trasya̱ varu̍ṇasyā̱gneḥ |
1.115.01c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ sūrya̍ ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca ||

1.115.02a sūryo̍ de̱vīm u̱ṣasa̱ṁ roca̍mānā̱m maryo̱ na yoṣā̍m a̱bhy e̍ti pa̱ścāt |
1.115.02c yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram ||

1.115.03a bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
1.115.03c na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭham a̍sthu̱ḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ ||

1.115.04a tat sūrya̍sya deva̱tvaṁ tan ma̍hi̱tvam ma̱dhyā karto̱r vita̍ta̱ṁ saṁ ja̍bhāra |
1.115.04c ya̱ded ayu̍kta ha̱rita̍ḥ sa̱dhasthā̱d ād rātrī̱ vāsa̍s tanute si̱masmai̍ ||

1.115.05a tan mi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṁ kṛ̍ṇute̱ dyor u̱pasthe̍ |
1.115.05c a̱na̱ntam a̱nyad ruśa̍d asya̱ pāja̍ḥ kṛ̱ṣṇam a̱nyad dha̱rita̱ḥ sam bha̍ranti ||

1.115.06a a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ nir aṁha̍saḥ pipṛ̱tā nir a̍va̱dyāt |
1.115.06c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


1.116.01a nāsa̍tyābhyām ba̱rhir i̍va̱ pra vṛ̍ñje̱ stomā̍m̐ iyarmy a̱bhriye̍va̱ vāta̍ḥ |
1.116.01c yāv arbha̍gāya vima̱dāya̍ jā̱yāṁ se̍nā̱juvā̍ nyū̱hatū̱ rathe̍na ||

1.116.02a vī̱ḻu̱patma̍bhir āśu̱hema̍bhir vā de̱vānā̍ṁ vā jū̱tibhi̱ḥ śāśa̍dānā |
1.116.02c tad rāsa̍bho nāsatyā sa̱hasra̍m ā̱jā ya̱masya̍ pra̱dhane̍ jigāya ||

1.116.03a tugro̍ ha bhu̱jyum a̍śvinodame̱ghe ra̱yiṁ na kaś ci̍n mamṛ̱vām̐ avā̍hāḥ |
1.116.03c tam ū̍hathur nau̱bhir ā̍tma̱nvatī̍bhir antarikṣa̱prudbhi̱r apo̍dakābhiḥ ||

1.116.04a ti̱sraḥ kṣapa̱s trir ahā̍ti̱vraja̍dbhi̱r nāsa̍tyā bhu̱jyum ū̍hathuḥ pata̱ṁgaiḥ |
1.116.04c sa̱mu̱drasya̱ dhanva̍nn ā̱rdrasya̍ pā̱re tri̱bhī rathai̍ḥ śa̱tapa̍dbhi̱ḥ ṣaḻa̍śvaiḥ ||

1.116.05a a̱nā̱ra̱mbha̱ṇe tad a̍vīrayethām anāsthā̱ne a̍grabha̱ṇe sa̍mu̱dre |
1.116.05c yad a̍śvinā ū̱hathu̍r bhu̱jyum asta̍ṁ śa̱tāri̍trā̱ṁ nāva̍m ātasthi̱vāṁsa̍m ||

1.116.06a yam a̍śvinā da̱dathu̍ḥ śve̱tam aśva̍m a̱ghāśvā̍ya̱ śaśva̱d it sva̱sti |
1.116.06c tad vā̍ṁ dā̱tram mahi̍ kī̱rtenya̍m bhūt pai̱dvo vā̱jī sada̱m id dhavyo̍ a̱ryaḥ ||

1.116.07a yu̱vaṁ na̍rā stuva̱te pa̍jri̱yāya̍ ka̱kṣīva̍te aradata̱m pura̍ṁdhim |
1.116.07c kā̱ro̱ta̱rāc cha̱phād aśva̍sya̱ vṛṣṇa̍ḥ śa̱taṁ ku̱mbhām̐ a̍siñcata̱ṁ surā̍yāḥ ||

1.116.08a hi̱menā̱gniṁ ghra̱ṁsam a̍vārayethām pitu̱matī̱m ūrja̍m asmā adhattam |
1.116.08c ṛ̱bīse̱ atri̍m aśvi̱nāva̍nīta̱m un ni̍nyathu̱ḥ sarva̍gaṇaṁ sva̱sti ||

1.116.09a parā̍va̱taṁ nā̍satyānudethām u̱ccābu̍dhnaṁ cakrathur ji̱hmabā̍ram |
1.116.09c kṣara̱nn āpo̱ na pā̱yanā̍ya rā̱ye sa̱hasrā̍ya̱ tṛṣya̍te̱ gota̍masya ||

1.116.10a ju̱ju̱ruṣo̍ nāsatyo̱ta va̱vrim prāmu̍ñcataṁ drā̱pim i̍va̱ cyavā̍nāt |
1.116.10c prāti̍rataṁ jahi̱tasyāyu̍r da̱srād it pati̍m akṛṇutaṁ ka̱nīnā̍m ||

1.116.11a tad vā̍ṁ narā̱ śaṁsya̱ṁ rādhya̍ṁ cābhiṣṭi̱man nā̍satyā̱ varū̍tham |
1.116.11c yad vi̱dvāṁsā̍ ni̱dhim i̱vāpa̍gūḻha̱m ud da̍rśa̱tād ū̱pathu̱r vanda̍nāya ||

1.116.12a tad vā̍ṁ narā sa̱naye̱ daṁsa̍ u̱gram ā̱viṣ kṛ̍ṇomi tanya̱tur na vṛ̱ṣṭim |
1.116.12c da̱dhyaṅ ha̱ yan madhv ā̍tharva̱ṇo vā̱m aśva̍sya śī̱rṣṇā pra yad ī̍m u̱vāca̍ ||

1.116.13a ajo̍havīn nāsatyā ka̱rā vā̍m ma̱he yāma̍n purubhujā̱ pura̍ṁdhiḥ |
1.116.13c śru̱taṁ tac chāsu̍r iva vadhrima̱tyā hira̍ṇyahastam aśvināv adattam ||

1.116.14a ā̱sno vṛka̍sya̱ varti̍kām a̱bhīke̍ yu̱vaṁ na̍rā nāsatyāmumuktam |
1.116.14c u̱to ka̱vim pu̍rubhujā yu̱vaṁ ha̱ kṛpa̍māṇam akṛṇutaṁ vi̱cakṣe̍ ||

1.116.15a ca̱ritra̱ṁ hi ver i̱vācche̍di pa̱rṇam ā̱jā khe̱lasya̱ pari̍takmyāyām |
1.116.15c sa̱dyo jaṅghā̱m āya̍sīṁ vi̱śpalā̍yai̱ dhane̍ hi̱te sarta̍ve̱ praty a̍dhattam ||

1.116.16a śa̱tam me̱ṣān vṛ̱kye̍ cakṣadā̱nam ṛ̱jrāśva̱ṁ tam pi̱tāndhaṁ ca̍kāra |
1.116.16c tasmā̍ a̱kṣī nā̍satyā vi̱cakṣa̱ ādha̍ttaṁ dasrā bhiṣajāv ana̱rvan ||

1.116.17a ā vā̱ṁ ratha̍ṁ duhi̱tā sūrya̍sya̱ kārṣme̍vātiṣṭha̱d arva̍tā̱ jaya̍ntī |
1.116.17c viśve̍ de̱vā anv a̍manyanta hṛ̱dbhiḥ sam u̍ śri̱yā nā̍satyā sacethe ||

1.116.18a yad ayā̍ta̱ṁ divo̍dāsāya va̱rtir bha̱radvā̍jāyāśvinā̱ haya̍ntā |
1.116.18c re̱vad u̍vāha saca̱no ratho̍ vāṁ vṛṣa̱bhaś ca̍ śiṁśu̱māra̍ś ca yu̱ktā ||

1.116.19a ra̱yiṁ su̍kṣa̱traṁ sva̍pa̱tyam āyu̍ḥ su̱vīrya̍ṁ nāsatyā̱ vaha̍ntā |
1.116.19c ā ja̱hnāvī̱ṁ sama̍na̱sopa̱ vājai̱s trir ahno̍ bhā̱gaṁ dadha̍tīm ayātam ||

1.116.20a pari̍viṣṭaṁ jāhu̱ṣaṁ vi̱śvata̍ḥ sīṁ su̱gebhi̱r nakta̍m ūhathū̱ rajo̍bhiḥ |
1.116.20c vi̱bhi̱ndunā̍ nāsatyā̱ rathe̍na̱ vi parva̍tām̐ ajara̱yū a̍yātam ||

1.116.21a eka̍syā̱ vasto̍r āvata̱ṁ raṇā̍ya̱ vaśa̍m aśvinā sa̱naye̍ sa̱hasrā̍ |
1.116.21c nir a̍hataṁ du̱cchunā̱ indra̍vantā pṛthu̱śrava̍so vṛṣaṇā̱v arā̍tīḥ ||

1.116.22a śa̱rasya̍ cid ārca̱tkasyā̍va̱tād ā nī̱cād u̱ccā ca̍krathu̱ḥ pāta̍ve̱ vāḥ |
1.116.22c śa̱yave̍ cin nāsatyā̱ śacī̍bhi̱r jasu̍raye sta̱rya̍m pipyathu̱r gām ||

1.116.23a a̱va̱sya̱te stu̍va̱te kṛ̍ṣṇi̱yāya̍ ṛjūya̱te nā̍satyā̱ śacī̍bhiḥ |
1.116.23c pa̱śuṁ na na̱ṣṭam i̍va̱ darśa̍nāya viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya ||

1.116.24a daśa̱ rātrī̱r aśi̍venā̱ nava̱ dyūn ava̍naddhaṁ śnathi̱tam a̱psv a1̱̍ntaḥ |
1.116.24c vipru̍taṁ re̱bham u̱dani̱ pravṛ̍kta̱m un ni̍nyathu̱ḥ soma̍m iva sru̱veṇa̍ ||

1.116.25a pra vā̱ṁ daṁsā̍ṁsy aśvināv avocam a̱sya pati̍ḥ syāṁ su̱gava̍ḥ su̱vīra̍ḥ |
1.116.25c u̱ta paśya̍nn aśnu̱van dī̱rgham āyu̱r asta̍m i̱vej ja̍ri̱māṇa̍ṁ jagamyām ||


1.117.01a madhva̱ḥ soma̍syāśvinā̱ madā̍ya pra̱tno hotā vi̍vāsate vām |
1.117.01c ba̱rhiṣma̍tī rā̱tir viśri̍tā̱ gīr i̱ṣā yā̍taṁ nāsa̱tyopa̱ vājai̍ḥ ||

1.117.02a yo vā̍m aśvinā̱ mana̍so̱ javī̍yā̱n ratha̱ḥ svaśvo̱ viśa̍ ā̱jigā̍ti |
1.117.02c yena̱ gaccha̍thaḥ su̱kṛto̍ duro̱ṇaṁ tena̍ narā va̱rtir a̱smabhya̍ṁ yātam ||

1.117.03a ṛṣi̍ṁ narā̱v aṁha̍sa̱ḥ pāñca̍janyam ṛ̱bīsā̱d atri̍m muñcatho ga̱ṇena̍ |
1.117.03c mi̱nantā̱ dasyo̱r aśi̍vasya mā̱yā a̍nupū̱rvaṁ vṛ̍ṣaṇā co̱daya̍ntā ||

1.117.04a aśva̱ṁ na gū̱ḻham a̍śvinā du̱revai̱r ṛṣi̍ṁ narā vṛṣaṇā re̱bham a̱psu |
1.117.04c saṁ taṁ ri̍ṇītho̱ vipru̍ta̱ṁ daṁso̍bhi̱r na vā̍ṁ jūryanti pū̱rvyā kṛ̱tāni̍ ||

1.117.05a su̱ṣu̱pvāṁsa̱ṁ na nirṛ̍ter u̱pasthe̱ sūrya̱ṁ na da̍srā̱ tama̍si kṣi̱yanta̍m |
1.117.05c śu̱bhe ru̱kmaṁ na da̍rśa̱taṁ nikhā̍ta̱m ud ū̍pathur aśvinā̱ vanda̍nāya ||

1.117.06a tad vā̍ṁ narā̱ śaṁsya̍m pajri̱yeṇa̍ ka̱kṣīva̍tā nāsatyā̱ pari̍jman |
1.117.06c śa̱phād aśva̍sya vā̱jino̱ janā̍ya śa̱taṁ ku̱mbhām̐ a̍siñcata̱m madhū̍nām ||

1.117.07a yu̱vaṁ na̍rā stuva̱te kṛ̍ṣṇi̱yāya̍ viṣṇā̱pva̍ṁ dadathu̱r viśva̍kāya |
1.117.07c ghoṣā̍yai cit pitṛ̱ṣade̍ duro̱ṇe pati̱ṁ jūrya̍ntyā aśvināv adattam ||

1.117.08a yu̱vaṁ śyāvā̍ya̱ ruśa̍tīm adattam ma̱haḥ kṣo̱ṇasyā̍śvinā̱ kaṇvā̍ya |
1.117.08c pra̱vācya̱ṁ tad vṛ̍ṣaṇā kṛ̱taṁ vā̱ṁ yan nā̍rṣa̱dāya̱ śravo̍ a̱dhyadha̍ttam ||

1.117.09a pu̱rū varpā̍ṁsy aśvinā̱ dadhā̍nā̱ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
1.117.09c sa̱ha̱sra̱sāṁ vā̱jina̱m apra̍tītam ahi̱hana̍ṁ śrava̱sya1̱̍ṁ taru̍tram ||

1.117.10a e̱tāni̍ vāṁ śrava̱syā̍ sudānū̱ brahmā̍ṅgū̱ṣaṁ sada̍na̱ṁ roda̍syoḥ |
1.117.10c yad vā̍m pa̱jrāso̍ aśvinā̱ hava̍nte yā̱tam i̱ṣā ca̍ vi̱duṣe̍ ca̱ vāja̍m ||

1.117.11a sū̱nor māne̍nāśvinā gṛṇā̱nā vāja̱ṁ viprā̍ya bhuraṇā̱ rada̍ntā |
1.117.11c a̱gastye̱ brahma̍ṇā vāvṛdhā̱nā saṁ vi̱śpalā̍ṁ nāsatyāriṇītam ||

1.117.12a kuha̱ yāntā̍ suṣṭu̱tiṁ kā̱vyasya̱ divo̍ napātā vṛṣaṇā śayu̱trā |
1.117.12c hira̍ṇyasyeva ka̱laśa̱ṁ nikhā̍ta̱m ud ū̍pathur daśa̱me a̍śvi̱nāha̍n ||

1.117.13a yu̱vaṁ cyavā̍nam aśvinā̱ jara̍nta̱m puna̱r yuvā̍naṁ cakrathu̱ḥ śacī̍bhiḥ |
1.117.13c yu̱vo ratha̍ṁ duhi̱tā sūrya̍sya sa̱ha śri̱yā nā̍satyāvṛṇīta ||

1.117.14a yu̱vaṁ tugrā̍ya pū̱rvyebhi̱r evai̍ḥ punarma̱nyāv a̍bhavataṁ yuvānā |
1.117.14c yu̱vam bhu̱jyum arṇa̍so̱ niḥ sa̍mu̱drād vibhi̍r ūhathur ṛ̱jrebhi̱r aśvai̍ḥ ||

1.117.15a ajo̍havīd aśvinā tau̱gryo vā̱m proḻha̍ḥ samu̱dram a̍vya̱thir ja̍ga̱nvān |
1.117.15c niṣ ṭam ū̍hathuḥ su̱yujā̱ rathe̍na̱ mano̍javasā vṛṣaṇā sva̱sti ||

1.117.16a ajo̍havīd aśvinā̱ varti̍kā vām ā̱sno yat sī̱m amu̍ñcata̱ṁ vṛka̍sya |
1.117.16c vi ja̱yuṣā̍ yayathu̱ḥ sānv adre̍r jā̱taṁ vi̱ṣvāco̍ ahataṁ vi̱ṣeṇa̍ ||

1.117.17a śa̱tam me̱ṣān vṛ̱kye̍ māmahā̱naṁ tama̱ḥ praṇī̍ta̱m aśi̍vena pi̱trā |
1.117.17c ākṣī ṛ̱jrāśve̍ aśvināv adhatta̱ṁ jyoti̍r a̱ndhāya̍ cakrathur vi̱cakṣe̍ ||

1.117.18a śu̱nam a̱ndhāya̱ bhara̍m ahvaya̱t sā vṛ̱kīr a̍śvinā vṛṣaṇā̱ nareti̍ |
1.117.18c jā̱raḥ ka̱nīna̍ iva cakṣadā̱na ṛ̱jrāśva̍ḥ śa̱tam eka̍ṁ ca me̱ṣān ||

1.117.19a ma̱hī vā̍m ū̱tir a̍śvinā mayo̱bhūr u̱ta srā̱maṁ dhi̍ṣṇyā̱ saṁ ri̍ṇīthaḥ |
1.117.19c athā̍ yu̱vām id a̍hvaya̱t pura̍ṁdhi̱r āga̍cchataṁ sīṁ vṛṣaṇā̱v avo̍bhiḥ ||

1.117.20a adhe̍nuṁ dasrā sta̱rya1̱̍ṁ viṣa̍ktā̱m api̍nvataṁ śa̱yave̍ aśvinā̱ gām |
1.117.20c yu̱vaṁ śacī̍bhir vima̱dāya̍ jā̱yāṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣā̍m ||

1.117.21a yava̱ṁ vṛke̍ṇāśvinā̱ vapa̱nteṣa̍ṁ du̱hantā̱ manu̍ṣāya dasrā |
1.117.21c a̱bhi dasyu̱m baku̍reṇā̱ dhama̍nto̱ru jyoti̍ś cakrathu̱r āryā̍ya ||

1.117.22a ā̱tha̱rva̱ṇāyā̍śvinā dadhī̱ce 'śvya̱ṁ śira̱ḥ praty ai̍rayatam |
1.117.22c sa vā̱m madhu̱ pra vo̍cad ṛtā̱yan tvā̱ṣṭraṁ yad da̍srāv apika̱kṣya̍ṁ vām ||

1.117.23a sadā̍ kavī suma̱tim ā ca̍ke vā̱ṁ viśvā̱ dhiyo̍ aśvinā̱ prāva̍tam me |
1.117.23c a̱sme ra̱yiṁ nā̍satyā bṛ̱hanta̍m apatya̱sāca̱ṁ śrutya̍ṁ rarāthām ||

1.117.24a hira̍ṇyahastam aśvinā̱ rarā̍ṇā pu̱traṁ na̍rā vadhrima̱tyā a̍dattam |
1.117.24c tridhā̍ ha̱ śyāva̍m aśvinā̱ vika̍sta̱m uj jī̱vasa̍ airayataṁ sudānū ||

1.117.25a e̱tāni̍ vām aśvinā vī̱ryā̍ṇi̱ pra pū̱rvyāṇy ā̱yavo̍ 'vocan |
1.117.25c brahma̍ kṛ̱ṇvanto̍ vṛṣaṇā yu̱vabhyā̍ṁ su̱vīrā̍so vi̱datha̱m ā va̍dema ||


1.118.01a ā vā̱ṁ ratho̍ aśvinā śye̱napa̍tvā sumṛḻī̱kaḥ svavā̍m̐ yātv a̱rvāṅ |
1.118.01c yo martya̍sya̱ mana̍so̱ javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ vāta̍raṁhāḥ ||

1.118.02a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̍na trica̱kreṇa̍ su̱vṛtā yā̍tam a̱rvāk |
1.118.02c pinva̍ta̱ṁ gā jinva̍ta̱m arva̍to no va̱rdhaya̍tam aśvinā vī̱ram a̱sme ||

1.118.03a pra̱vadyā̍manā su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
1.118.03c kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ ||

1.118.04a ā vā̍ṁ śye̱nāso̍ aśvinā vahantu̱ rathe̍ yu̱ktāsa̍ ā̱śava̍ḥ pata̱ṁgāḥ |
1.118.04c ye a̱pturo̍ di̱vyāso̱ na gṛdhrā̍ a̱bhi prayo̍ nāsatyā̱ vaha̍nti ||

1.118.05a ā vā̱ṁ ratha̍ṁ yuva̱tis ti̍ṣṭha̱d atra̍ ju̱ṣṭvī na̍rā duhi̱tā sūrya̍sya |
1.118.05c pari̍ vā̱m aśvā̱ vapu̍ṣaḥ pata̱ṁgā vayo̍ vahantv aru̱ṣā a̱bhīke̍ ||

1.118.06a ud vanda̍nam airataṁ da̱ṁsanā̍bhi̱r ud re̱bhaṁ da̍srā vṛṣaṇā̱ śacī̍bhiḥ |
1.118.06c niṣ ṭau̱gryam pā̍rayathaḥ samu̱drāt puna̱ś cyavā̍naṁ cakrathu̱r yuvā̍nam ||

1.118.07a yu̱vam atra̱ye 'va̍nītāya ta̱ptam ūrja̍m o̱māna̍m aśvināv adhattam |
1.118.07c yu̱vaṁ kaṇvā̱yāpi̍riptāya̱ cakṣu̱ḥ praty a̍dhattaṁ suṣṭu̱tiṁ ju̍juṣā̱ṇā ||

1.118.08a yu̱vaṁ dhe̱nuṁ śa̱yave̍ nādhi̱tāyāpi̍nvatam aśvinā pū̱rvyāya̍ |
1.118.08c amu̍ñcata̱ṁ varti̍kā̱m aṁha̍so̱ niḥ prati̱ jaṅghā̍ṁ vi̱śpalā̍yā adhattam ||

1.118.09a yu̱vaṁ śve̱tam pe̱dava̱ indra̍jūtam ahi̱hana̍m aśvinādatta̱m aśva̍m |
1.118.09c jo̱hūtra̍m a̱ryo a̱bhibhū̍tim u̱graṁ sa̍hasra̱sāṁ vṛṣa̍ṇaṁ vī̱ḍva̍ṅgam ||

1.118.10a tā vā̍ṁ narā̱ sv ava̍se sujā̱tā havā̍mahe aśvinā̱ nādha̍mānāḥ |
1.118.10c ā na̱ upa̱ vasu̍matā̱ rathe̍na̱ giro̍ juṣā̱ṇā su̍vi̱tāya̍ yātam ||

1.118.11a ā śye̱nasya̱ java̍sā̱ nūta̍nenā̱sme yā̍taṁ nāsatyā sa̱joṣā̍ḥ |
1.118.11c have̱ hi vā̍m aśvinā rā̱taha̍vyaḥ śaśvatta̱māyā̍ u̱ṣaso̱ vyu̍ṣṭau ||


1.119.01a ā vā̱ṁ ratha̍m purumā̱yam ma̍no̱juva̍ṁ jī̱rāśva̍ṁ ya̱jñiya̍ṁ jī̱vase̍ huve |
1.119.01c sa̱hasra̍ketuṁ va̱nina̍ṁ śa̱tadva̍suṁ śruṣṭī̱vāna̍ṁ varivo̱dhām a̱bhi praya̍ḥ ||

1.119.02a ū̱rdhvā dhī̱tiḥ praty a̍sya̱ prayā̍ma̱ny adhā̍yi̱ śasma̱n sam a̍yanta̱ ā diśa̍ḥ |
1.119.02c svadā̍mi gha̱rmam prati̍ yanty ū̱taya̱ ā vā̍m ū̱rjānī̱ ratha̍m aśvināruhat ||

1.119.03a saṁ yan mi̱thaḥ pa̍spṛdhā̱nāso̱ agma̍ta śu̱bhe ma̱khā ami̍tā jā̱yavo̱ raṇe̍ |
1.119.03c yu̱vor aha̍ prava̱ṇe ce̍kite̱ ratho̱ yad a̍śvinā̱ vaha̍thaḥ sū̱rim ā vara̍m ||

1.119.04a yu̱vam bhu̱jyum bhu̱ramā̍ṇa̱ṁ vibhi̍r ga̱taṁ svayu̍ktibhir ni̱vaha̍ntā pi̱tṛbhya̱ ā |
1.119.04c yā̱si̱ṣṭaṁ va̱rtir vṛ̍ṣaṇā vije̱nya1̱̍ṁ divo̍dāsāya̱ mahi̍ ceti vā̱m ava̍ḥ ||

1.119.05a yu̱vor a̍śvinā̱ vapu̍ṣe yuvā̱yuja̱ṁ ratha̱ṁ vāṇī̍ yematur asya̱ śardhya̍m |
1.119.05c ā vā̍m pati̱tvaṁ sa̱khyāya̍ ja̱gmuṣī̱ yoṣā̍vṛṇīta̱ jenyā̍ yu̱vām patī̍ ||

1.119.06a yu̱vaṁ re̱bham pari̍ṣūter uruṣyatho hi̱mena̍ gha̱rmam pari̍tapta̱m atra̍ye |
1.119.06c yu̱vaṁ śa̱yor a̍va̱sam pi̍pyathu̱r gavi̱ pra dī̱rgheṇa̱ vanda̍nas tā̱ry āyu̍ṣā ||

1.119.07a yu̱vaṁ vanda̍na̱ṁ nirṛ̍taṁ jara̱ṇyayā̱ ratha̱ṁ na da̍srā kara̱ṇā sam i̍nvathaḥ |
1.119.07c kṣetrā̱d ā vipra̍ṁ janatho vipa̱nyayā̱ pra vā̱m atra̍ vidha̱te da̱ṁsanā̍ bhuvat ||

1.119.08a aga̍cchata̱ṁ kṛpa̍māṇam parā̱vati̍ pi̱tuḥ svasya̱ tyaja̍sā̱ nibā̍dhitam |
1.119.08c sva̍rvatīr i̱ta ū̱tīr yu̱vor aha̍ ci̱trā a̱bhīke̍ abhavann a̱bhiṣṭa̍yaḥ ||

1.119.09a u̱ta syā vā̱m madhu̍ma̱n makṣi̍kārapa̱n made̱ soma̍syauśi̱jo hu̍vanyati |
1.119.09c yu̱vaṁ da̍dhī̱co mana̱ ā vi̍vāsa̱tho 'thā̱ śira̱ḥ prati̍ vā̱m aśvya̍ṁ vadat ||

1.119.10a yu̱vam pe̱dave̍ puru̱vāra̍m aśvinā spṛ̱dhāṁ śve̱taṁ ta̍ru̱tāra̍ṁ duvasyathaḥ |
1.119.10c śaryai̍r a̱bhidyu̱m pṛta̍nāsu du̱ṣṭara̍ṁ ca̱rkṛtya̱m indra̍m iva carṣaṇī̱saha̍m ||


1.120.01a kā rā̍dha̱d dhotrā̍śvinā vā̱ṁ ko vā̱ṁ joṣa̍ u̱bhayo̍ḥ |
1.120.01c ka̱thā vi̍dhā̱ty apra̍cetāḥ ||

1.120.02a vi̱dvāṁsā̱v id dura̍ḥ pṛcche̱d avi̍dvān i̱tthāpa̍ro ace̱tāḥ |
1.120.02c nū ci̱n nu marte̱ akrau̍ ||

1.120.03a tā vi̱dvāṁsā̍ havāmahe vā̱ṁ tā no̍ vi̱dvāṁsā̱ manma̍ vocetam a̱dya |
1.120.03c prārca̱d daya̍māno yu̱vāku̍ḥ ||

1.120.04a vi pṛ̍cchāmi pā̱kyā̱3̱̍ na de̱vān vaṣa̍ṭkṛtasyādbhu̱tasya̍ dasrā |
1.120.04c pā̱taṁ ca̱ sahya̍so yu̱vaṁ ca̱ rabhya̍so naḥ ||

1.120.05a pra yā ghoṣe̱ bhṛga̍vāṇe̱ na śobhe̱ yayā̍ vā̱cā yaja̍ti pajri̱yo vā̍m |
1.120.05c praiṣa̱yur na vi̱dvān ||

1.120.06a śru̱taṁ gā̍ya̱traṁ taka̍vānasyā̱haṁ ci̱d dhi ri̱rebhā̍śvinā vām |
1.120.06c ākṣī śu̍bhas patī̱ dan ||

1.120.07a yu̱vaṁ hy āsta̍m ma̱ho ran yu̱vaṁ vā̱ yan ni̱rata̍taṁsatam |
1.120.07c tā no̍ vasū sugo̱pā syā̍tam pā̱taṁ no̱ vṛkā̍d aghā̱yoḥ ||

1.120.08a mā kasmai̍ dhātam a̱bhy a̍mi̱triṇe̍ no̱ mākutrā̍ no gṛ̱hebhyo̍ dhe̱navo̍ guḥ |
1.120.08c sta̱nā̱bhujo̱ aśi̍śvīḥ ||

1.120.09a du̱hī̱yan mi̱tradhi̍taye yu̱vāku̍ rā̱ye ca̍ no mimī̱taṁ vāja̍vatyai |
1.120.09c i̱ṣe ca̍ no mimītaṁ dhenu̱matyai̍ ||

1.120.10a a̱śvino̍r asana̱ṁ ratha̍m ana̱śvaṁ vā̱jinī̍vatoḥ |
1.120.10c tenā̱ham bhūri̍ cākana ||

1.120.11a a̱yaṁ sa̍maha mā tanū̱hyāte̱ janā̱m̐ anu̍ |
1.120.11c so̱ma̱peya̍ṁ su̱kho ratha̍ḥ ||

1.120.12a adha̱ svapna̍sya̱ nir vi̱de 'bhu̍ñjataś ca re̱vata̍ḥ |
1.120.12c u̱bhā tā basri̍ naśyataḥ ||


1.121.01a kad i̱tthā nṝm̐ḥ pātra̍ṁ devaya̱tāṁ śrava̱d giro̱ aṅgi̍rasāṁ tura̱ṇyan |
1.121.01c pra yad āna̱ḍ viśa̱ ā ha̱rmyasyo̱ru kra̍ṁsate adhva̱re yaja̍traḥ ||

1.121.02a stambhī̍d dha̱ dyāṁ sa dha̱ruṇa̍m pruṣāyad ṛ̱bhur vājā̍ya̱ dravi̍ṇa̱ṁ naro̱ goḥ |
1.121.02c anu̍ sva̱jām ma̍hi̱ṣaś ca̍kṣata̱ vrām menā̱m aśva̍sya̱ pari̍ mā̱tara̱ṁ goḥ ||

1.121.03a nakṣa̱d dhava̍m aru̱ṇīḥ pū̱rvyaṁ rāṭ tu̱ro vi̱śām aṅgi̍rasā̱m anu̱ dyūn |
1.121.03c takṣa̱d vajra̱ṁ niyu̍taṁ ta̱stambha̱d dyāṁ catu̍ṣpade̱ naryā̍ya dvi̱pāde̍ ||

1.121.04a a̱sya made̍ sva̱rya̍ṁ dā ṛ̱tāyāpī̍vṛtam u̱sriyā̍ṇā̱m anī̍kam |
1.121.04c yad dha̍ pra̱sarge̍ trika̱kum ni̱varta̱d apa̱ druho̱ mānu̍ṣasya̱ duro̍ vaḥ ||

1.121.05a tubhya̱m payo̱ yat pi̱tarā̱v anī̍tā̱ṁ rādha̍ḥ su̱reta̍s tu̱raṇe̍ bhura̱ṇyū |
1.121.05c śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

1.121.06a adha̱ pra ja̍jñe ta̱raṇi̍r mamattu̱ pra ro̍cy a̱syā u̱ṣaso̱ na sūra̍ḥ |
1.121.06c indu̱r yebhi̱r āṣṭa̱ svedu̍havyaiḥ sru̱veṇa̍ si̱ñcañ ja̱raṇā̱bhi dhāma̍ ||

1.121.07a svi̱dhmā yad va̱nadhi̍tir apa̱syāt sūro̍ adhva̱re pari̱ rodha̍nā̱ goḥ |
1.121.07c yad dha̍ pra̱bhāsi̱ kṛtvyā̱m̐ anu̱ dyūn ana̍rviśe pa̱śviṣe̍ tu̱rāya̍ ||

1.121.08a a̱ṣṭā ma̱ho di̱va ādo̱ harī̍ i̱ha dyu̍mnā̱sāha̍m a̱bhi yo̍dhā̱na utsa̍m |
1.121.08c hari̱ṁ yat te̍ ma̱ndina̍ṁ du̱kṣan vṛ̱dhe gora̍bhasa̱m adri̍bhir vā̱tāpya̍m ||

1.121.09a tvam ā̍ya̱sam prati̍ vartayo̱ gor di̱vo aśmā̍na̱m upa̍nīta̱m ṛbhvā̍ |
1.121.09c kutsā̍ya̱ yatra̍ puruhūta va̱nvañ chuṣṇa̍m ana̱ntaiḥ pa̍ri̱yāsi̍ va̱dhaiḥ ||

1.121.10a pu̱rā yat sūra̱s tama̍so̱ apī̍te̱s tam a̍drivaḥ phali̱gaṁ he̱tim a̍sya |
1.121.10c śuṣṇa̍sya ci̱t pari̍hita̱ṁ yad ojo̍ di̱vas pari̱ sugra̍thita̱ṁ tad āda̍ḥ ||

1.121.11a anu̍ tvā ma̱hī pāja̍sī aca̱kre dyāvā̱kṣāmā̍ madatām indra̱ karma̍n |
1.121.11c tvaṁ vṛ̱tram ā̱śayā̍naṁ si̱rāsu̍ ma̱ho vajre̍ṇa siṣvapo va̱rāhu̍m ||

1.121.12a tvam i̍ndra̱ naryo̱ yām̐ avo̱ nṝn tiṣṭhā̱ vāta̍sya su̱yujo̱ vahi̍ṣṭhān |
1.121.12c yaṁ te̍ kā̱vya u̱śanā̍ ma̱ndina̱ṁ dād vṛ̍tra̱haṇa̱m pārya̍ṁ tatakṣa̱ vajra̍m ||

1.121.13a tvaṁ sūro̍ ha̱rito̍ rāmayo̱ nṝn bhara̍c ca̱kram eta̍śo̱ nāyam i̍ndra |
1.121.13c prāsya̍ pā̱raṁ na̍va̱tiṁ nā̱vyā̍nā̱m api̍ ka̱rtam a̍varta̱yo 'ya̍jyūn ||

1.121.14a tvaṁ no̍ a̱syā i̍ndra du̱rhaṇā̍yāḥ pā̱hi va̍jrivo duri̱tād a̱bhīke̍ |
1.121.14c pra no̱ vājā̍n ra̱thyo̱3̱̍ aśva̍budhyān i̱ṣe ya̍ndhi̱ śrava̍se sū̱nṛtā̍yai ||

1.121.15a mā sā te̍ a̱smat su̍ma̱tir vi da̍sa̱d vāja̍pramaha̱ḥ sam iṣo̍ varanta |
1.121.15c ā no̍ bhaja maghava̱n goṣv a̱ryo maṁhi̍ṣṭhās te sadha̱māda̍ḥ syāma ||


1.122.01a pra va̱ḥ pānta̍ṁ raghumanya̱vo 'ndho̍ ya̱jñaṁ ru̱drāya̍ mī̱ḻhuṣe̍ bharadhvam |
1.122.01c di̱vo a̍sto̱ṣy asu̍rasya vī̱rair i̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ ||

1.122.02a patnī̍va pū̱rvahū̍tiṁ vāvṛ̱dhadhyā̍ u̱ṣāsā̱naktā̍ puru̱dhā vidā̍ne |
1.122.02c sta̱rīr nātka̱ṁ vyu̍ta̱ṁ vasā̍nā̱ sūrya̍sya śri̱yā su̱dṛśī̱ hira̍ṇyaiḥ ||

1.122.03a ma̱mattu̍ na̱ḥ pari̍jmā vasa̱rhā ma̱mattu̱ vāto̍ a̱pāṁ vṛṣa̍ṇvān |
1.122.03c śi̱śī̱tam i̍ndrāparvatā yu̱vaṁ na̱s tan no̱ viśve̍ varivasyantu de̱vāḥ ||

1.122.04a u̱ta tyā me̍ ya̱śasā̍ śveta̱nāyai̱ vyantā̱ pāntau̍śi̱jo hu̱vadhyai̍ |
1.122.04c pra vo̱ napā̍tam a̱pāṁ kṛ̍ṇudhva̱m pra mā̱tarā̍ rāspi̱nasyā̱yoḥ ||

1.122.05a ā vo̍ ruva̱ṇyum au̍śi̱jo hu̱vadhyai̱ ghoṣe̍va̱ śaṁsa̱m arju̍nasya̱ naṁśe̍ |
1.122.05c pra va̍ḥ pū̱ṣṇe dā̱vana̱ ām̐ acchā̍ voceya va̱sutā̍tim a̱gneḥ ||

1.122.06a śru̱tam me̍ mitrāvaruṇā̱ have̱mota śru̍ta̱ṁ sada̍ne vi̱śvata̍ḥ sīm |
1.122.06c śrotu̍ na̱ḥ śrotu̍rātiḥ su̱śrotu̍ḥ su̱kṣetrā̱ sindhu̍r a̱dbhiḥ ||

1.122.07a stu̱ṣe sā vā̍ṁ varuṇa mitra rā̱tir gavā̍ṁ śa̱tā pṛ̱kṣayā̍meṣu pa̱jre |
1.122.07c śru̱tara̍the pri̱yara̍the̱ dadhā̍nāḥ sa̱dyaḥ pu̱ṣṭiṁ ni̍rundhā̱nāso̍ agman ||

1.122.08a a̱sya stu̍ṣe̱ mahi̍maghasya̱ rādha̱ḥ sacā̍ sanema̱ nahu̍ṣaḥ su̱vīrā̍ḥ |
1.122.08c jano̱ yaḥ pa̱jrebhyo̍ vā̱jinī̍vā̱n aśvā̍vato ra̱thino̱ mahya̍ṁ sū̱riḥ ||

1.122.09a jano̱ yo mi̍trāvaruṇāv abhi̱dhrug a̱po na vā̍ṁ su̱noty a̍kṣṇayā̱dhruk |
1.122.09c sva̱yaṁ sa yakṣma̱ṁ hṛda̍ye̱ ni dha̍tta̱ āpa̱ yad ī̱ṁ hotrā̍bhir ṛ̱tāvā̍ ||

1.122.10a sa vrādha̍to̱ nahu̍ṣo̱ daṁsu̍jūta̱ḥ śardha̍staro na̱rāṁ gū̱rtaśra̍vāḥ |
1.122.10c visṛ̍ṣṭarātir yāti bāḻha̱sṛtvā̱ viśvā̍su pṛ̱tsu sada̱m ic chūra̍ḥ ||

1.122.11a adha̱ gmantā̱ nahu̍ṣo̱ hava̍ṁ sū̱reḥ śrotā̍ rājāno a̱mṛta̍sya mandrāḥ |
1.122.11c na̱bho̱juvo̱ yan ni̍ra̱vasya̱ rādha̱ḥ praśa̍staye mahi̱nā ratha̍vate ||

1.122.12a e̱taṁ śardha̍ṁ dhāma̱ yasya̍ sū̱rer ity a̍voca̱n daśa̍tayasya̱ naṁśe̍ |
1.122.12c dyu̱mnāni̱ yeṣu̍ va̱sutā̍tī rā̱ran viśve̍ sanvantu prabhṛ̱theṣu̱ vāja̍m ||

1.122.13a mandā̍mahe̱ daśa̍tayasya dhā̱ser dvir yat pañca̱ bibhra̍to̱ yanty annā̍ |
1.122.13c kim i̱ṣṭāśva̍ i̱ṣṭara̍śmir e̱ta ī̍śā̱nāsa̱s taru̍ṣa ṛñjate̱ nṝn ||

1.122.14a hira̍ṇyakarṇam maṇigrīva̱m arṇa̱s tan no̱ viśve̍ varivasyantu de̱vāḥ |
1.122.14c a̱ryo gira̍ḥ sa̱dya ā ja̱gmuṣī̱r osrāś cā̍kantū̱bhaye̍ṣv a̱sme ||

1.122.15a ca̱tvāro̍ mā maśa̱rśāra̍sya̱ śiśva̱s trayo̱ rājña̱ āya̍vasasya ji̱ṣṇoḥ |
1.122.15c ratho̍ vām mitrāvaruṇā dī̱rghāpsā̱ḥ syūma̍gabhasti̱ḥ sūro̱ nādyau̍t ||


1.123.01a pṛ̱thū ratho̱ dakṣi̍ṇāyā ayo̱jy aina̍ṁ de̱vāso̍ a̱mṛtā̍so asthuḥ |
1.123.01c kṛ̱ṣṇād ud a̍sthād a̱ryā̱3̱̍ vihā̍yā̱ś ciki̍tsantī̱ mānu̍ṣāya̱ kṣayā̍ya ||

1.123.02a pūrvā̱ viśva̍smā̱d bhuva̍nād abodhi̱ jaya̍ntī̱ vāja̍m bṛha̱tī sanu̍trī |
1.123.02c u̱ccā vy a̍khyad yuva̱tiḥ pu̍na̱rbhūr oṣā a̍gan pratha̱mā pū̱rvahū̍tau ||

1.123.03a yad a̱dya bhā̱gaṁ vi̱bhajā̍si̱ nṛbhya̱ uṣo̍ devi martya̱trā su̍jāte |
1.123.03c de̱vo no̱ atra̍ savi̱tā damū̍nā̱ anā̍gaso vocati̱ sūryā̍ya ||

1.123.04a gṛ̱haṁ-gṛ̍ham aha̱nā yā̱ty acchā̍ di̱ve-di̍ve̱ adhi̱ nāmā̱ dadhā̍nā |
1.123.04c siṣā̍santī dyota̱nā śaśva̱d āgā̱d agra̍m-agra̱m id bha̍jate̱ vasū̍nām ||

1.123.05a bhaga̍sya̱ svasā̱ varu̍ṇasya jā̱mir uṣa̍ḥ sūnṛte pratha̱mā ja̍rasva |
1.123.05c pa̱ścā sa da̍ghyā̱ yo a̱ghasya̍ dhā̱tā jaye̍ma̱ taṁ dakṣi̍ṇayā̱ rathe̍na ||

1.123.06a ud ī̍ratāṁ sū̱nṛtā̱ ut pura̍ṁdhī̱r ud a̱gnaya̍ḥ śuśucā̱nāso̍ asthuḥ |
1.123.06c spā̱rhā vasū̍ni̱ tama̱sāpa̍gūḻhā̱viṣ kṛ̍ṇvanty u̱ṣaso̍ vibhā̱tīḥ ||

1.123.07a apā̱nyad ety a̱bhy a1̱̍nyad e̍ti̱ viṣu̍rūpe̱ aha̍nī̱ saṁ ca̍rete |
1.123.07c pa̱ri̱kṣito̱s tamo̍ a̱nyā guhā̍ka̱r adyau̍d u̱ṣāḥ śośu̍catā̱ rathe̍na ||

1.123.08a sa̱dṛśī̍r a̱dya sa̱dṛśī̱r id u̱ śvo dī̱rghaṁ sa̍cante̱ varu̍ṇasya̱ dhāma̍ |
1.123.08c a̱na̱va̱dyās tri̱ṁśata̱ṁ yoja̍nā̱ny ekai̍kā̱ kratu̱m pari̍ yanti sa̱dyaḥ ||

1.123.09a jā̱na̱ty ahna̍ḥ pratha̱masya̱ nāma̍ śu̱krā kṛ̱ṣṇād a̍janiṣṭa śvitī̱cī |
1.123.09c ṛ̱tasya̱ yoṣā̱ na mi̍nāti̱ dhāmāha̍r-ahar niṣkṛ̱tam ā̱cara̍ntī ||

1.123.10a ka̱nye̍va ta̱nvā̱3̱̍ śāśa̍dānā̱m̐ eṣi̍ devi de̱vam iya̍kṣamāṇam |
1.123.10c sa̱ṁsmaya̍mānā yuva̱tiḥ pu̱rastā̍d ā̱vir vakṣā̍ṁsi kṛṇuṣe vibhā̱tī ||

1.123.11a su̱sa̱ṁkā̱śā mā̱tṛmṛ̍ṣṭeva̱ yoṣā̱vis ta̱nva̍ṁ kṛṇuṣe dṛ̱śe kam |
1.123.11c bha̱drā tvam u̍ṣo vita̱raṁ vy u̍ccha̱ na tat te̍ a̱nyā u̱ṣaso̍ naśanta ||

1.123.12a aśvā̍vatī̱r goma̍tīr vi̱śvavā̍rā̱ yata̍mānā ra̱śmibhi̱ḥ sūrya̍sya |
1.123.12c parā̍ ca̱ yanti̱ puna̱r ā ca̍ yanti bha̱drā nāma̱ vaha̍mānā u̱ṣāsa̍ḥ ||

1.123.13a ṛ̱tasya̍ ra̱śmim a̍nu̱yaccha̍mānā bha̱dram-bha̍dra̱ṁ kratu̍m a̱smāsu̍ dhehi |
1.123.13c uṣo̍ no a̱dya su̱havā̱ vy u̍cchā̱smāsu̱ rāyo̍ ma̱ghava̍tsu ca syuḥ ||


1.124.01a u̱ṣā u̱cchantī̍ samidhā̱ne a̱gnā u̱dyan sūrya̍ urvi̱yā jyoti̍r aśret |
1.124.01c de̱vo no̱ atra̍ savi̱tā nv artha̱m prāsā̍vīd dvi̱pat pra catu̍ṣpad i̱tyai ||

1.124.02a ami̍natī̱ daivyā̍ni vra̱tāni̍ pramina̱tī ma̍nu̱ṣyā̍ yu̱gāni̍ |
1.124.02c ī̱yuṣī̍ṇām upa̱mā śaśva̍tīnām āyatī̱nām pra̍tha̱moṣā vy a̍dyaut ||

1.124.03a e̱ṣā di̱vo du̍hi̱tā praty a̍darśi̱ jyoti̱r vasā̍nā sama̱nā pu̱rastā̍t |
1.124.03c ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

1.124.04a upo̍ adarśi śu̱ndhyuvo̱ na vakṣo̍ no̱dhā i̍vā̱vir a̍kṛta pri̱yāṇi̍ |
1.124.04c a̱dma̱san na sa̍sa̱to bo̱dhaya̍ntī śaśvatta̱māgā̱t puna̍r e̱yuṣī̍ṇām ||

1.124.05a pūrve̱ ardhe̱ raja̍so a̱ptyasya̱ gavā̱ṁ jani̍try akṛta̱ pra ke̱tum |
1.124.05c vy u̍ prathate vita̱raṁ varī̍ya̱ obhā pṛ̱ṇantī̍ pi̱tror u̱pasthā̍ ||

1.124.06a e̱ved e̱ṣā pu̍ru̱tamā̍ dṛ̱śe kaṁ nājā̍mi̱ṁ na pari̍ vṛṇakti jā̱mim |
1.124.06c a̱re̱pasā̍ ta̱nvā̱3̱̍ śāśa̍dānā̱ nārbhā̱d īṣa̍te̱ na ma̱ho vi̍bhā̱tī ||

1.124.07a a̱bhrā̱teva̍ pu̱ṁsa e̍ti pratī̱cī ga̍rtā̱rug i̍va sa̱naye̱ dhanā̍nām |
1.124.07c jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ u̱ṣā ha̱sreva̱ ni ri̍ṇīte̱ apsa̍ḥ ||

1.124.08a svasā̱ svasre̱ jyāya̍syai̱ yoni̍m ārai̱g apai̍ty asyāḥ prati̱cakṣye̍va |
1.124.08c vyu̱cchantī̍ ra̱śmibhi̱ḥ sūrya̍syā̱ñjy a̍ṅkte samana̱gā i̍va̱ vrāḥ ||

1.124.09a ā̱sām pūrvā̍sā̱m aha̍su̱ svasṝ̍ṇā̱m apa̍rā̱ pūrvā̍m a̱bhy e̍ti pa̱ścāt |
1.124.09c tāḥ pra̍tna̱van navya̍sīr nū̱nam a̱sme re̱vad u̍cchantu su̱dinā̍ u̱ṣāsa̍ḥ ||

1.124.10a pra bo̍dhayoṣaḥ pṛṇa̱to ma̍gho̱ny abu̍dhyamānāḥ pa̱ṇaya̍ḥ sasantu |
1.124.10c re̱vad u̍ccha ma̱ghava̍dbhyo maghoni re̱vat sto̱tre sū̍nṛte jā̱raya̍ntī ||

1.124.11a ave̱yam a̍śvaid yuva̱tiḥ pu̱rastā̍d yu̱ṅkte gavā̍m aru̱ṇānā̱m anī̍kam |
1.124.11c vi nū̱nam u̍cchā̱d asa̍ti̱ pra ke̱tur gṛ̱haṁ-gṛ̍ha̱m upa̍ tiṣṭhāte a̱gniḥ ||

1.124.12a ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
1.124.12c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya ||

1.124.13a asto̍ḍhvaṁ stomyā̱ brahma̍ṇā̱ me 'vī̍vṛdhadhvam uśa̱tīr u̍ṣāsaḥ |
1.124.13c yu̱ṣmāka̍ṁ devī̱r ava̍sā sanema saha̱sriṇa̍ṁ ca śa̱tina̍ṁ ca̱ vāja̍m ||


1.125.01a prā̱tā ratna̍m prāta̱ritvā̍ dadhāti̱ taṁ ci̍ki̱tvān pra̍ti̱gṛhyā̱ ni dha̍tte |
1.125.01c tena̍ pra̱jāṁ va̱rdhaya̍māna̱ āyū̍ rā̱yas poṣe̍ṇa sacate su̱vīra̍ḥ ||

1.125.02a su̱gur a̍sat suhira̱ṇyaḥ svaśvo̍ bṛ̱had a̍smai̱ vaya̱ indro̍ dadhāti |
1.125.02c yas tvā̱yanta̱ṁ vasu̍nā prātaritvo mu̱kṣīja̍yeva̱ padi̍m utsi̱nāti̍ ||

1.125.03a āya̍m a̱dya su̱kṛta̍m prā̱tar i̱cchann i̱ṣṭeḥ pu̱traṁ vasu̍matā̱ rathe̍na |
1.125.03c a̱ṁśoḥ su̱tam pā̍yaya matsa̱rasya̍ kṣa̱yadvī̍raṁ vardhaya sū̱nṛtā̍bhiḥ ||

1.125.04a upa̍ kṣaranti̱ sindha̍vo mayo̱bhuva̍ ījā̱naṁ ca̍ ya̱kṣyamā̍ṇaṁ ca dhe̱nava̍ḥ |
1.125.04c pṛ̱ṇanta̍ṁ ca̱ papu̍riṁ ca śrava̱syavo̍ ghṛ̱tasya̱ dhārā̱ upa̍ yanti vi̱śvata̍ḥ ||

1.125.05a nāka̍sya pṛ̱ṣṭhe adhi̍ tiṣṭhati śri̱to yaḥ pṛ̱ṇāti̱ sa ha̍ de̱veṣu̍ gacchati |
1.125.05c tasmā̱ āpo̍ ghṛ̱tam a̍rṣanti̱ sindha̍va̱s tasmā̍ i̱yaṁ dakṣi̍ṇā pinvate̱ sadā̍ ||

1.125.06a dakṣi̍ṇāvatā̱m id i̱māni̍ ci̱trā dakṣi̍ṇāvatāṁ di̱vi sūryā̍saḥ |
1.125.06c dakṣi̍ṇāvanto a̱mṛta̍m bhajante̱ dakṣi̍ṇāvanta̱ḥ pra ti̍ranta̱ āyu̍ḥ ||

1.125.07a mā pṛ̱ṇanto̱ duri̍ta̱m ena̱ āra̱n mā jā̍riṣuḥ sū̱raya̍ḥ suvra̱tāsa̍ḥ |
1.125.07c a̱nyas teṣā̍m pari̱dhir a̍stu̱ kaś ci̱d apṛ̍ṇantam a̱bhi saṁ ya̍ntu̱ śokā̍ḥ ||


1.126.01a ama̍ndā̱n stomā̱n pra bha̍re manī̱ṣā sindhā̱v adhi̍ kṣiya̱to bhā̱vyasya̍ |
1.126.01c yo me̍ sa̱hasra̱m ami̍mīta sa̱vān a̱tūrto̱ rājā̱ śrava̍ i̱cchamā̍naḥ ||

1.126.02a śa̱taṁ rājño̱ nādha̍mānasya ni̱ṣkāñ cha̱tam aśvā̱n praya̍tān sa̱dya āda̍m |
1.126.02c śa̱taṁ ka̱kṣīvā̱m̐ asu̍rasya̱ gonā̍ṁ di̱vi śravo̱ 'jara̱m ā ta̍tāna ||

1.126.03a upa̍ mā śyā̱vāḥ sva̱naye̍na da̱ttā va̱dhūma̍nto̱ daśa̱ rathā̍so asthuḥ |
1.126.03c ṣa̱ṣṭiḥ sa̱hasra̱m anu̱ gavya̱m āgā̱t sana̍t ka̱kṣīvā̍m̐ abhipi̱tve ahnā̍m ||

1.126.04a ca̱tvā̱ri̱ṁśad daśa̍rathasya̱ śoṇā̍ḥ sa̱hasra̱syāgre̱ śreṇi̍ṁ nayanti |
1.126.04c ma̱da̱cyuta̍ḥ kṛśa̱nāva̍to̱ atyā̍n ka̱kṣīva̍nta̱ ud a̍mṛkṣanta pa̱jrāḥ ||

1.126.05a pūrvā̱m anu̱ praya̍ti̱m ā da̍de va̱s trīn yu̱ktām̐ a̱ṣṭāv a̱ridhā̍yaso̱ gāḥ |
1.126.05c su̱bandha̍vo̱ ye vi̱śyā̍ iva̱ vrā ana̍svanta̱ḥ śrava̱ aiṣa̍nta pa̱jrāḥ ||

1.126.06a āga̍dhitā̱ pari̍gadhitā̱ yā ka̍śī̱keva̱ jaṅga̍he |
1.126.06c dadā̍ti̱ mahya̱ṁ yādu̍rī̱ yāśū̍nām bho̱jyā̍ śa̱tā ||

1.126.07a upo̍pa me̱ parā̍ mṛśa̱ mā me̍ da̱bhrāṇi̍ manyathāḥ |
1.126.07c sarvā̱ham a̍smi roma̱śā ga̱ndhārī̍ṇām ivāvi̱kā ||


1.127.01a a̱gniṁ hotā̍ram manye̱ dāsva̍nta̱ṁ vasu̍ṁ sū̱nuṁ saha̍so jā̱tave̍dasa̱ṁ vipra̱ṁ na jā̱tave̍dasam |
1.127.01d ya ū̱rdhvayā̍ svadhva̱ro de̱vo de̱vācyā̍ kṛ̱pā |
1.127.01f ghṛ̱tasya̱ vibhrā̍ṣṭi̱m anu̍ vaṣṭi śo̱ciṣā̱juhvā̍nasya sa̱rpiṣa̍ḥ ||

1.127.02a yaji̍ṣṭhaṁ tvā̱ yaja̍mānā huvema̱ jyeṣṭha̱m aṅgi̍rasāṁ vipra̱ manma̍bhi̱r vipre̍bhiḥ śukra̱ manma̍bhiḥ |
1.127.02d pari̍jmānam iva̱ dyāṁ hotā̍raṁ carṣaṇī̱nām |
1.127.02f śo̱ciṣke̍śa̱ṁ vṛṣa̍ṇa̱ṁ yam i̱mā viśa̱ḥ prāva̍ntu jū̱taye̱ viśa̍ḥ ||

1.127.03a sa hi pu̱rū ci̱d oja̍sā vi̱rukma̍tā̱ dīdyā̍no̱ bhava̍ti druhaṁta̱raḥ pa̍ra̱śur na dru̍haṁta̱raḥ |
1.127.03d vī̱ḻu ci̱d yasya̱ samṛ̍tau̱ śruva̱d vane̍va̱ yat sthi̱ram |
1.127.03f ni̱ḥṣaha̍māṇo yamate̱ nāya̍te dhanvā̱sahā̱ nāya̍te ||

1.127.04a dṛ̱ḻhā ci̍d asmā̱ anu̍ du̱r yathā̍ vi̱de teji̍ṣṭhābhir a̱raṇi̍bhir dā̱ṣṭy ava̍se̱ 'gnaye̍ dā̱ṣṭy ava̍se |
1.127.04d pra yaḥ pu̱rūṇi̱ gāha̍te̱ takṣa̱d vane̍va śo̱ciṣā̍ |
1.127.04f sthi̱rā ci̱d annā̱ ni ri̍ṇā̱ty oja̍sā̱ ni sthi̱rāṇi̍ ci̱d oja̍sā ||

1.127.05a tam a̍sya pṛ̱kṣam upa̍rāsu dhīmahi̱ nakta̱ṁ yaḥ su̱darśa̍taro̱ divā̍tarā̱d aprā̍yuṣe̱ divā̍tarāt |
1.127.05d ād a̱syāyu̱r grabha̍ṇavad vī̱ḻu śarma̱ na sū̱nave̍ |
1.127.05f bha̱ktam abha̍kta̱m avo̱ vyanto̍ a̱jarā̍ a̱gnayo̱ vyanto̍ a̱jarā̍ḥ ||

1.127.06a sa hi śardho̱ na māru̍taṁ tuvi̱ṣvaṇi̱r apna̍svatīṣū̱rvarā̍sv i̱ṣṭani̱r ārta̍nāsv i̱ṣṭani̍ḥ |
1.127.06d āda̍d dha̱vyāny ā̍da̱dir ya̱jñasya̍ ke̱tur a̱rhaṇā̍ |
1.127.06f adha̍ smāsya̱ harṣa̍to̱ hṛṣī̍vato̱ viśve̍ juṣanta̱ panthā̱ṁ nara̍ḥ śu̱bhe na panthā̍m ||

1.127.07a dvi̱tā yad ī̍ṁ kī̱stāso̍ a̱bhidya̍vo nama̱syanta̍ upa̱voca̍nta̱ bhṛga̍vo ma̱thnanto̍ dā̱śā bhṛga̍vaḥ |
1.127.07d a̱gnir ī̍śe̱ vasū̍nā̱ṁ śuci̱r yo dha̱rṇir e̍ṣām |
1.127.07f pri̱yām̐ a̍pi̱dhīm̐r va̍niṣīṣṭa̱ medhi̍ra̱ ā va̍niṣīṣṭa̱ medhi̍raḥ ||

1.127.08a viśvā̍sāṁ tvā vi̱śām pati̍ṁ havāmahe̱ sarvā̍sāṁ samā̱naṁ dampa̍tim bhu̱je sa̱tyagi̍rvāhasam bhu̱je |
1.127.08d ati̍thi̱m mānu̍ṣāṇām pi̱tur na yasyā̍sa̱yā |
1.127.08f a̱mī ca̱ viśve̍ a̱mṛtā̍sa̱ ā vayo̍ ha̱vyā de̱veṣv ā vaya̍ḥ ||

1.127.09a tvam a̍gne̱ saha̍sā̱ saha̍ntamaḥ śu̱ṣminta̍mo jāyase de̱vatā̍taye ra̱yir na de̱vatā̍taye |
1.127.09d śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.127.09f adha̍ smā te̱ pari̍ caranty ajara śruṣṭī̱vāno̱ nāja̍ra ||

1.127.10a pra vo̍ ma̱he saha̍sā̱ saha̍svata uṣa̱rbudhe̍ paśu̱ṣe nāgnaye̱ stomo̍ babhūtv a̱gnaye̍ |
1.127.10d prati̱ yad ī̍ṁ ha̱viṣmā̱n viśvā̍su̱ kṣāsu̱ jogu̍ve |
1.127.10f agre̍ re̱bho na ja̍rata ṛṣū̱ṇāṁ jūrṇi̱r hota̍ ṛṣū̱ṇām ||

1.127.11a sa no̱ nedi̍ṣṭha̱ṁ dadṛ̍śāna̱ ā bha̱rāgne̍ de̱vebhi̱ḥ saca̍nāḥ suce̱tunā̍ ma̱ho rā̱yaḥ su̍ce̱tunā̍ |
1.127.11d mahi̍ śaviṣṭha nas kṛdhi sa̱ṁcakṣe̍ bhu̱je a̱syai |
1.127.11f mahi̍ sto̱tṛbhyo̍ maghavan su̱vīrya̱m mathī̍r u̱gro na śava̍sā ||


1.128.01a a̱yaṁ jā̍yata̱ manu̍ṣo̱ dharī̍maṇi̱ hotā̱ yaji̍ṣṭha u̱śijā̱m anu̍ vra̱tam a̱gniḥ svam anu̍ vra̱tam |
1.128.01d vi̱śvaśru̍ṣṭiḥ sakhīya̱te ra̱yir i̍va śravasya̱te |
1.128.01f ada̍bdho̱ hotā̱ ni ṣa̍dad i̱ḻas pa̱de pari̍vīta i̱ḻas pa̱de ||

1.128.02a taṁ ya̍jña̱sādha̱m api̍ vātayāmasy ṛ̱tasya̍ pa̱thā nama̍sā ha̱viṣma̍tā de̱vatā̍tā ha̱viṣma̍tā |
1.128.02d sa na̍ ū̱rjām u̱pābhṛ̍ty a̱yā kṛ̱pā na jū̍ryati |
1.128.02f yam mā̍ta̱riśvā̱ mana̍ve parā̱vato̍ de̱vam bhāḥ pa̍rā̱vata̍ḥ ||

1.128.03a eve̍na sa̱dyaḥ pary e̍ti̱ pārthi̍vam muhu̱rgī reto̍ vṛṣa̱bhaḥ kani̍krada̱d dadha̱d reta̱ḥ kani̍kradat |
1.128.03d śa̱taṁ cakṣā̍ṇo a̱kṣabhi̍r de̱vo vane̍ṣu tu̱rvaṇi̍ḥ |
1.128.03f sado̱ dadhā̍na̱ upa̍reṣu̱ sānu̍ṣv a̱gniḥ pare̍ṣu̱ sānu̍ṣu ||

1.128.04a sa su̱kratu̍ḥ pu̱rohi̍to̱ dame̍-dame̱ 'gnir ya̱jñasyā̍dhva̱rasya̍ cetati̱ kratvā̍ ya̱jñasya̍ cetati |
1.128.04d kratvā̍ ve̱dhā i̍ṣūya̱te viśvā̍ jā̱tāni̍ paspaśe |
1.128.04f yato̍ ghṛta̱śrīr ati̍thi̱r ajā̍yata̱ vahni̍r ve̱dhā ajā̍yata ||

1.128.05a kratvā̱ yad a̍sya̱ tavi̍ṣīṣu pṛ̱ñcate̱ 'gner ave̍ṇa ma̱rutā̱ṁ na bho̱jye̍ṣi̱rāya̱ na bho̱jyā̍ |
1.128.05d sa hi ṣmā̱ dāna̱m inva̍ti̱ vasū̍nāṁ ca ma̱jmanā̍ |
1.128.05f sa na̍s trāsate duri̱tād a̍bhi̱hruta̱ḥ śaṁsā̍d a̱ghād a̍bhi̱hruta̍ḥ ||

1.128.06a viśvo̱ vihā̍yā ara̱tir vasu̍r dadhe̱ haste̱ dakṣi̍ṇe ta̱raṇi̱r na śi̍śrathac chrava̱syayā̱ na śi̍śrathat |
1.128.06d viśva̍smā̱ id i̍ṣudhya̱te de̍va̱trā ha̱vyam ohi̍ṣe |
1.128.06f viśva̍smā̱ it su̱kṛte̱ vāra̍m ṛṇvaty a̱gnir dvārā̱ vy ṛ̍ṇvati ||

1.128.07a sa mānu̍ṣe vṛ̱jane̱ śaṁta̍mo hi̱to̱3̱̍ 'gnir ya̱jñeṣu̱ jenyo̱ na vi̱śpati̍ḥ pri̱yo ya̱jñeṣu̍ vi̱śpati̍ḥ |
1.128.07d sa ha̱vyā mānu̍ṣāṇām i̱ḻā kṛ̱tāni̍ patyate |
1.128.07f sa na̍s trāsate̱ varu̍ṇasya dhū̱rter ma̱ho de̱vasya̍ dhū̱rteḥ ||

1.128.08a a̱gniṁ hotā̍ram īḻate̱ vasu̍dhitim pri̱yaṁ ceti̍ṣṭham ara̱tiṁ ny e̍rire havya̱vāha̱ṁ ny e̍rire |
1.128.08d vi̱śvāyu̍ṁ vi̱śvave̍dasa̱ṁ hotā̍raṁ yaja̱taṁ ka̱vim |
1.128.08f de̱vāso̍ ra̱ṇvam ava̍se vasū̱yavo̍ gī̱rbhī ra̱ṇvaṁ va̍sū̱yava̍ḥ ||


1.129.01a yaṁ tvaṁ ratha̍m indra me̱dhasā̍taye 'pā̱kā santa̍m iṣira pra̱ṇaya̍si̱ prāna̍vadya̱ naya̍si |
1.129.01d sa̱dyaś ci̱t tam a̱bhiṣṭa̍ye̱ karo̱ vaśa̍ś ca vā̱jina̍m |
1.129.01f sāsmāka̍m anavadya tūtujāna ve̱dhasā̍m i̱māṁ vāca̱ṁ na ve̱dhasā̍m ||

1.129.02a sa śru̍dhi̱ yaḥ smā̱ pṛta̍nāsu̱ kāsu̍ cid da̱kṣāyya̍ indra̱ bhara̍hūtaye̱ nṛbhi̱r asi̱ pratū̍rtaye̱ nṛbhi̍ḥ |
1.129.02d yaḥ śūrai̱ḥ sva1̱̍ḥ sani̍tā̱ yo viprai̱r vāja̱ṁ taru̍tā |
1.129.02f tam ī̍śā̱nāsa̍ iradhanta vā̱jina̍m pṛ̱kṣam atya̱ṁ na vā̱jina̍m ||

1.129.03a da̱smo hi ṣmā̱ vṛṣa̍ṇa̱m pinva̍si̱ tvaca̱ṁ kaṁ ci̍d yāvīr a̱raru̍ṁ śūra̱ martya̍m parivṛ̱ṇakṣi̱ martya̍m |
1.129.03d indro̱ta tubhya̱ṁ tad di̱ve tad ru̱drāya̱ svaya̍śase |
1.129.03f mi̱trāya̍ voca̱ṁ varu̍ṇāya sa̱pratha̍ḥ sumṛḻī̱kāya̍ sa̱pratha̍ḥ ||

1.129.04a a̱smāka̍ṁ va̱ indra̍m uśmasī̱ṣṭaye̱ sakhā̍yaṁ vi̱śvāyu̍m prā̱saha̱ṁ yuja̱ṁ vāje̍ṣu prā̱saha̱ṁ yuja̍m |
1.129.04d a̱smāka̱m brahmo̱taye 'vā̍ pṛ̱tsuṣu̱ kāsu̍ cit |
1.129.04f na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam ||

1.129.05a ni ṣū na̱māti̍mati̱ṁ kaya̍sya ci̱t teji̍ṣṭhābhir a̱raṇi̍bhi̱r notibhi̍r u̱grābhi̍r ugro̱tibhi̍ḥ |
1.129.05d neṣi̍ ṇo̱ yathā̍ pu̱rāne̱nāḥ śū̍ra̱ manya̍se |
1.129.05f viśvā̍ni pū̱ror apa̍ parṣi̱ vahni̍r ā̱sā vahni̍r no̱ accha̍ ||

1.129.06a pra tad vo̍ceya̱m bhavyā̱yenda̍ve̱ havyo̱ na ya i̱ṣavā̱n manma̱ reja̍ti rakṣo̱hā manma̱ reja̍ti |
1.129.06d sva̱yaṁ so a̱smad ā ni̱do va̱dhair a̍jeta durma̱tim |
1.129.06f ava̍ sraved a̱ghaśa̍ṁso 'vata̱ram ava̍ kṣu̱dram i̍va sravet ||

1.129.07a va̱nema̱ tad dhotra̍yā ci̱tantyā̍ va̱nema̍ ra̱yiṁ ra̍yivaḥ su̱vīrya̍ṁ ra̱ṇvaṁ santa̍ṁ su̱vīrya̍m |
1.129.07d du̱rmanmā̍naṁ su̱mantu̍bhi̱r em i̱ṣā pṛ̍cīmahi |
1.129.07f ā sa̱tyābhi̱r indra̍ṁ dyu̱mnahū̍tibhi̱r yaja̍traṁ dyu̱mnahū̍tibhiḥ ||

1.129.08a pra-prā̍ vo a̱sme svaya̍śobhir ū̱tī pa̍riva̱rga indro̍ durmatī̱nāṁ darī̍man durmatī̱nām |
1.129.08d sva̱yaṁ sā ri̍ṣa̱yadhyai̱ yā na̍ upe̱ṣe a̱traiḥ |
1.129.08f ha̱tem a̍sa̱n na va̍kṣati kṣi̱ptā jū̱rṇir na va̍kṣati ||

1.129.09a tvaṁ na̍ indra rā̱yā parī̍ṇasā yā̱hi pa̱thām̐ a̍ne̱hasā̍ pu̱ro yā̍hy ara̱kṣasā̍ |
1.129.09d saca̍sva naḥ parā̱ka ā saca̍svāstamī̱ka ā |
1.129.09f pā̱hi no̍ dū̱rād ā̱rād a̱bhiṣṭi̍bhi̱ḥ sadā̍ pāhy a̱bhiṣṭi̍bhiḥ ||

1.129.10a tvaṁ na̍ indra rā̱yā tarū̍ṣaso̱graṁ ci̍t tvā mahi̱mā sa̍kṣa̱d ava̍se ma̱he mi̱traṁ nāva̍se |
1.129.10d oji̍ṣṭha̱ trāta̱r avi̍tā̱ ratha̱ṁ kaṁ ci̍d amartya |
1.129.10f a̱nyam a̱smad ri̍riṣe̱ḥ kaṁ ci̍d adrivo̱ riri̍kṣantaṁ cid adrivaḥ ||

1.129.11a pā̱hi na̍ indra suṣṭuta sri̱dho̍ 'vayā̱tā sada̱m id du̍rmatī̱nāṁ de̱vaḥ san du̍rmatī̱nām |
1.129.11d ha̱ntā pā̱pasya̍ ra̱kṣasa̍s trā̱tā vipra̍sya̱ māva̍taḥ |
1.129.11f adhā̱ hi tvā̍ jani̱tā jīja̍nad vaso rakṣo̱haṇa̍ṁ tvā̱ jīja̍nad vaso ||


1.130.01a endra̍ yā̱hy upa̍ naḥ parā̱vato̱ nāyam acchā̍ vi̱dathā̍nīva̱ satpa̍ti̱r asta̱ṁ rāje̍va̱ satpa̍tiḥ |
1.130.01d havā̍mahe tvā va̱yam praya̍svantaḥ su̱te sacā̍ |
1.130.01f pu̱trāso̱ na pi̱tara̱ṁ vāja̍sātaye̱ maṁhi̍ṣṭha̱ṁ vāja̍sātaye ||

1.130.02a pibā̱ soma̍m indra suvā̱nam adri̍bhi̱ḥ kośe̍na si̱ktam a̍va̱taṁ na vaṁsa̍gas tātṛṣā̱ṇo na vaṁsa̍gaḥ |
1.130.02d madā̍ya harya̱tāya̍ te tu̱viṣṭa̍māya̱ dhāya̍se |
1.130.02f ā tvā̍ yacchantu ha̱rito̱ na sūrya̱m ahā̱ viśve̍va̱ sūrya̍m ||

1.130.03a avi̍ndad di̱vo nihi̍ta̱ṁ guhā̍ ni̱dhiṁ ver na garbha̱m pari̍vīta̱m aśma̍ny ana̱nte a̱ntar aśma̍ni |
1.130.03d vra̱jaṁ va̱jrī gavā̍m iva̱ siṣā̍sa̱nn aṅgi̍rastamaḥ |
1.130.03f apā̍vṛṇo̱d iṣa̱ indra̱ḥ parī̍vṛtā̱ dvāra̱ iṣa̱ḥ parī̍vṛtāḥ ||

1.130.04a dā̱dṛ̱hā̱ṇo vajra̱m indro̱ gabha̍styo̱ḥ kṣadme̍va ti̱gmam asa̍nāya̱ saṁ śya̍d ahi̱hatyā̍ya̱ saṁ śya̍t |
1.130.04d sa̱ṁvi̱vyā̱na oja̍sā̱ śavo̍bhir indra ma̱jmanā̍ |
1.130.04f taṣṭe̍va vṛ̱kṣaṁ va̱nino̱ ni vṛ̍ścasi para̱śveva̱ ni vṛ̍ścasi ||

1.130.05a tvaṁ vṛthā̍ na̱dya̍ indra̱ sarta̱ve 'cchā̍ samu̱dram a̍sṛjo̱ rathā̍m̐ iva vājaya̱to rathā̍m̐ iva |
1.130.05d i̱ta ū̱tīr a̍yuñjata samā̱nam artha̱m akṣi̍tam |
1.130.05f dhe̱nūr i̍va̱ mana̍ve vi̱śvado̍haso̱ janā̍ya vi̱śvado̍hasaḥ ||

1.130.06a i̱māṁ te̱ vāca̍ṁ vasū̱yanta̍ ā̱yavo̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣiṣuḥ su̱mnāya̱ tvām a̍takṣiṣuḥ |
1.130.06d śu̱mbhanto̱ jenya̍ṁ yathā̱ vāje̍ṣu vipra vā̱jina̍m |
1.130.06f atya̍m iva̱ śava̍se sā̱taye̱ dhanā̱ viśvā̱ dhanā̍ni sā̱taye̍ ||

1.130.07a bhi̱nat puro̍ nava̱tim i̍ndra pū̱rave̱ divo̍dāsāya̱ mahi̍ dā̱śuṣe̍ nṛto̱ vajre̍ṇa dā̱śuṣe̍ nṛto |
1.130.07d a̱ti̱thi̱gvāya̱ śamba̍raṁ gi̱rer u̱gro avā̍bharat |
1.130.07f ma̱ho dhanā̍ni̱ daya̍māna̱ oja̍sā̱ viśvā̱ dhanā̱ny oja̍sā ||

1.130.08a indra̍ḥ sa̱matsu̱ yaja̍māna̱m ārya̱m prāva̱d viśve̍ṣu śa̱tamū̍tir ā̱jiṣu̱ sva̍rmīḻheṣv ā̱jiṣu̍ |
1.130.08d mana̍ve̱ śāsa̍d avra̱tān tvaca̍ṁ kṛ̱ṣṇām a̍randhayat |
1.130.08f dakṣa̱n na viśva̍ṁ tatṛṣā̱ṇam o̍ṣati̱ ny a̍rśasā̱nam o̍ṣati ||

1.130.09a sūra̍ś ca̱kram pra vṛ̍haj jā̱ta oja̍sā prapi̱tve vāca̍m aru̱ṇo mu̍ṣāyatīśā̱na ā mu̍ṣāyati |
1.130.09d u̱śanā̱ yat pa̍rā̱vato 'ja̍gann ū̱taye̍ kave |
1.130.09f su̱mnāni̱ viśvā̱ manu̍ṣeva tu̱rvaṇi̱r ahā̱ viśve̍va tu̱rvaṇi̍ḥ ||

1.130.10a sa no̱ navye̍bhir vṛṣakarmann u̱kthaiḥ purā̍ṁ dartaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.130.10b di̱vo̱dā̱sebhi̍r indra̱ stavā̍no vāvṛdhī̱thā aho̍bhir iva̱ dyauḥ ||


1.131.01a indrā̍ya̱ hi dyaur asu̍ro̱ ana̍mna̱tendrā̍ya ma̱hī pṛ̍thi̱vī varī̍mabhir dyu̱mnasā̍tā̱ varī̍mabhiḥ |
1.131.01d indra̱ṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dadhire pu̱raḥ |
1.131.01f indrā̍ya̱ viśvā̱ sava̍nāni̱ mānu̍ṣā rā̱tāni̍ santu̱ mānu̍ṣā ||

1.131.02a viśve̍ṣu̱ hi tvā̱ sava̍neṣu tu̱ñjate̍ samā̱nam eka̱ṁ vṛṣa̍maṇyava̱ḥ pṛtha̱k sva̍ḥ sani̱ṣyava̱ḥ pṛtha̍k |
1.131.02d taṁ tvā̱ nāva̱ṁ na pa̱rṣaṇi̍ṁ śū̱ṣasya̍ dhu̱ri dhī̍mahi |
1.131.02f indra̱ṁ na ya̱jñaiś ci̱taya̍nta ā̱yava̱ḥ stome̍bhi̱r indra̍m ā̱yava̍ḥ ||

1.131.03a vi tvā̍ tatasre mithu̱nā a̍va̱syavo̍ vra̱jasya̍ sā̱tā gavya̍sya ni̱ḥsṛja̱ḥ sakṣa̍nta indra ni̱ḥsṛja̍ḥ |
1.131.03d yad ga̱vyantā̱ dvā janā̱ sva1̱̍r yantā̍ sa̱mūha̍si |
1.131.03f ā̱viṣ kari̍kra̱d vṛṣa̍ṇaṁ sacā̱bhuva̱ṁ vajra̍m indra sacā̱bhuva̍m ||

1.131.04a vi̱duṣ ṭe̍ a̱sya vī̱rya̍sya pū̱rava̱ḥ puro̱ yad i̍ndra̱ śāra̍dīr a̱vāti̍raḥ sāsahā̱no a̱vāti̍raḥ |
1.131.04d śāsa̱s tam i̍ndra̱ martya̱m aya̍jyuṁ śavasas pate |
1.131.04f ma̱hīm a̍muṣṇāḥ pṛthi̱vīm i̱mā a̱po ma̍ndasā̱na i̱mā a̱paḥ ||

1.131.05a ād it te̍ a̱sya vī̱rya̍sya carkira̱n made̍ṣu vṛṣann u̱śijo̱ yad āvi̍tha sakhīya̱to yad āvi̍tha |
1.131.05d ca̱kartha̍ kā̱ram e̍bhya̱ḥ pṛta̍nāsu̱ prava̍ntave |
1.131.05f te a̱nyām-a̍nyāṁ na̱dya̍ṁ saniṣṇata śrava̱syanta̍ḥ saniṣṇata ||

1.131.06a u̱to no̍ a̱syā u̱ṣaso̍ ju̱ṣeta̱ hy a1̱̍rkasya̍ bodhi ha̱viṣo̱ havī̍mabhi̱ḥ sva̍rṣātā̱ havī̍mabhiḥ |
1.131.06d yad i̍ndra̱ hanta̍ve̱ mṛdho̱ vṛṣā̍ vajri̱ñ cike̍tasi |
1.131.06f ā me̍ a̱sya ve̱dhaso̱ navī̍yaso̱ manma̍ śrudhi̱ navī̍yasaḥ ||

1.131.07a tvaṁ tam i̍ndra vāvṛdhā̱no a̍sma̱yur a̍mitra̱yanta̍ṁ tuvijāta̱ martya̱ṁ vajre̍ṇa śūra̱ martya̍m |
1.131.07d ja̱hi yo no̍ aghā̱yati̍ śṛṇu̱ṣva su̱śrava̍stamaḥ |
1.131.07f ri̱ṣṭaṁ na yāma̱nn apa̍ bhūtu durma̱tir viśvāpa̍ bhūtu durma̱tiḥ ||


1.132.01a tvayā̍ va̱yam ma̍ghava̱n pūrvye̱ dhana̱ indra̍tvotāḥ sāsahyāma pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱taḥ |
1.132.01d nedi̍ṣṭhe a̱sminn aha̱ny adhi̍ vocā̱ nu su̍nva̱te |
1.132.01f a̱smin ya̱jñe vi ca̍yemā̱ bhare̍ kṛ̱taṁ vā̍ja̱yanto̱ bhare̍ kṛ̱tam ||

1.132.02a sva̱rje̱ṣe bhara̍ ā̱prasya̱ vakma̍ny uṣa̱rbudha̱ḥ svasmi̱nn añja̍si krā̱ṇasya̱ svasmi̱nn añja̍si |
1.132.02d aha̱nn indro̱ yathā̍ vi̱de śī̱rṣṇā-śī̍rṣṇopa̱vācya̍ḥ |
1.132.02f a̱sma̱trā te̍ sa̱dhrya̍k santu rā̱tayo̍ bha̱drā bha̱drasya̍ rā̱taya̍ḥ ||

1.132.03a tat tu praya̍ḥ pra̱tnathā̍ te śuśukva̱naṁ yasmi̍n ya̱jñe vāra̱m akṛ̍ṇvata̱ kṣaya̍m ṛ̱tasya̱ vār a̍si̱ kṣaya̍m |
1.132.03d vi tad vo̍ce̱r adha̍ dvi̱tāntaḥ pa̍śyanti ra̱śmibhi̍ḥ |
1.132.03f sa ghā̍ vide̱ anv indro̍ ga̱veṣa̍ṇo bandhu̱kṣidbhyo̍ ga̱veṣa̍ṇaḥ ||

1.132.04a nū i̱tthā te̍ pū̱rvathā̍ ca pra̱vācya̱ṁ yad aṅgi̍ro̱bhyo 'vṛ̍ṇo̱r apa̍ vra̱jam indra̱ śikṣa̱nn apa̍ vra̱jam |
1.132.04d aibhya̍ḥ samā̱nyā di̱śāsmabhya̍ṁ jeṣi̱ yotsi̍ ca |
1.132.04f su̱nvadbhyo̍ randhayā̱ kaṁ ci̍d avra̱taṁ hṛ̍ṇā̱yanta̍ṁ cid avra̱tam ||

1.132.05a saṁ yaj janā̱n kratu̍bhi̱ḥ śūra̍ ī̱kṣaya̱d dhane̍ hi̱te ta̍ruṣanta śrava̱syava̱ḥ pra ya̍kṣanta śrava̱syava̍ḥ |
1.132.05d tasmā̱ āyu̍ḥ pra̱jāva̱d id bādhe̍ arca̱nty oja̍sā |
1.132.05f indra̍ o̱kya̍ṁ didhiṣanta dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

1.132.06a yu̱vaṁ tam i̍ndrāparvatā puro̱yudhā̱ yo na̍ḥ pṛta̱nyād apa̱ taṁ-ta̱m id dha̍ta̱ṁ vajre̍ṇa̱ taṁ-ta̱m id dha̍tam |
1.132.06d dū̱re ca̱ttāya̍ cchantsa̱d gaha̍na̱ṁ yad ina̍kṣat |
1.132.06f a̱smāka̱ṁ śatrū̱n pari̍ śūra vi̱śvato̍ da̱rmā da̍rṣīṣṭa vi̱śvata̍ḥ ||


1.133.01a u̱bhe pu̍nāmi̱ roda̍sī ṛ̱tena̱ druho̍ dahāmi̱ sam ma̱hīr a̍ni̱ndrāḥ |
1.133.01c a̱bhi̱vlagya̱ yatra̍ ha̱tā a̱mitrā̍ vailasthā̱nam pari̍ tṛ̱ḻhā aśe̍ran ||

1.133.02a a̱bhi̱vlagyā̍ cid adrivaḥ śī̱rṣā yā̍tu̱matī̍nām |
1.133.02c chi̱ndhi va̍ṭū̱riṇā̍ pa̱dā ma̱hāva̍ṭūriṇā pa̱dā ||

1.133.03a avā̍sām maghavañ jahi̱ śardho̍ yātu̱matī̍nām |
1.133.03c vai̱la̱sthā̱na̱ke a̍rma̱ke ma̱hāvai̍lasthe arma̱ke ||

1.133.04a yāsā̍ṁ ti̱sraḥ pa̍ñcā̱śato̍ 'bhivla̱ṅgair a̱pāva̍paḥ |
1.133.04c tat su te̍ manāyati ta̱kat su te̍ manāyati ||

1.133.05a pi̱śaṅga̍bhṛṣṭim ambhṛ̱ṇam pi̱śāci̍m indra̱ sam mṛ̍ṇa |
1.133.05c sarva̱ṁ rakṣo̱ ni ba̍rhaya ||

1.133.06a a̱var ma̱ha i̍ndra dādṛ̱hi śru̱dhī na̍ḥ śu̱śoca̱ hi dyauḥ kṣā na bhī̱ṣām̐ a̍drivo ghṛ̱ṇān na bhī̱ṣām̐ a̍drivaḥ |
1.133.06d śu̱ṣminta̍mo̱ hi śu̱ṣmibhi̍r va̱dhair u̱grebhi̱r īya̍se |
1.133.06f apū̍ruṣaghno apratīta śūra̱ satva̍bhis trisa̱ptaiḥ śū̍ra̱ satva̍bhiḥ ||

1.133.07a va̱noti̱ hi su̱nvan kṣaya̱m parī̍ṇasaḥ sunvā̱no hi ṣmā̱ yaja̱ty ava̱ dviṣo̍ de̱vānā̱m ava̱ dviṣa̍ḥ |
1.133.07d su̱nvā̱na it si̍ṣāsati sa̱hasrā̍ vā̱jy avṛ̍taḥ |
1.133.07f su̱nvā̱nāyendro̍ dadāty ā̱bhuva̍ṁ ra̱yiṁ da̍dāty ā̱bhuva̍m ||


1.134.01a ā tvā̱ juvo̍ rārahā̱ṇā a̱bhi prayo̱ vāyo̱ vaha̍ntv i̱ha pū̱rvapī̍taye̱ soma̍sya pū̱rvapī̍taye |
1.134.01d ū̱rdhvā te̱ anu̍ sū̱nṛtā̱ mana̍s tiṣṭhatu jāna̱tī |
1.134.01f ni̱yutva̍tā̱ rathe̱nā yā̍hi dā̱vane̱ vāyo̍ ma̱khasya̍ dā̱vane̍ ||

1.134.02a manda̍ntu tvā ma̱ndino̍ vāya̱v inda̍vo̱ 'smat krā̱ṇāsa̱ḥ sukṛ̍tā a̱bhidya̍vo̱ gobhi̍ḥ krā̱ṇā a̱bhidya̍vaḥ |
1.134.02d yad dha̍ krā̱ṇā i̱radhyai̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
1.134.02f sa̱dhrī̱cī̱nā ni̱yuto̍ dā̱vane̱ dhiya̱ upa̍ bruvata ī̱ṁ dhiya̍ḥ ||

1.134.03a vā̱yur yu̍ṅkte̱ rohi̍tā vā̱yur a̍ru̱ṇā vā̱yū rathe̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve |
1.134.03d pra bo̍dhayā̱ pura̍ṁdhiṁ jā̱ra ā sa̍sa̱tīm i̍va |
1.134.03f pra ca̍kṣaya̱ roda̍sī vāsayo̱ṣasa̱ḥ śrava̍se vāsayo̱ṣasa̍ḥ ||

1.134.04a tubhya̍m u̱ṣāsa̱ḥ śuca̍yaḥ parā̱vati̍ bha̱drā vastrā̍ tanvate̱ daṁsu̍ ra̱śmiṣu̍ ci̱trā navye̍ṣu ra̱śmiṣu̍ |
1.134.04d tubhya̍ṁ dhe̱nuḥ sa̍ba̱rdughā̱ viśvā̱ vasū̍ni dohate |
1.134.04f aja̍nayo ma̱ruto̍ va̱kṣaṇā̍bhyo di̱va ā va̱kṣaṇā̍bhyaḥ ||

1.134.05a tubhya̍ṁ śu̱krāsa̱ḥ śuca̍yas tura̱ṇyavo̱ made̍ṣū̱grā i̍ṣaṇanta bhu̱rvaṇy a̱pām i̍ṣanta bhu̱rvaṇi̍ |
1.134.05d tvāṁ tsā̱rī dasa̍māno̱ bhaga̍m īṭṭe takva̱vīye̍ |
1.134.05f tvaṁ viśva̍smā̱d bhuva̍nāt pāsi̱ dharma̍ṇāsu̱ryā̍t pāsi̱ dharma̍ṇā ||

1.134.06a tvaṁ no̍ vāyav eṣā̱m apū̍rvya̱ḥ somā̍nām pratha̱maḥ pī̱tim a̍rhasi su̱tānā̍m pī̱tim a̍rhasi |
1.134.06d u̱to vi̱hutma̍tīnāṁ vi̱śāṁ va̍va̱rjuṣī̍ṇām |
1.134.06f viśvā̱ it te̍ dhe̱navo̍ duhra ā̱śira̍ṁ ghṛ̱taṁ du̍hrata ā̱śira̍m ||


1.135.01a stī̱rṇam ba̱rhir upa̍ no yāhi vī̱taye̍ sa̱hasre̍ṇa ni̱yutā̍ niyutvate śa̱tinī̍bhir niyutvate |
1.135.01d tubhya̱ṁ hi pū̱rvapī̍taye de̱vā de̱vāya̍ yemi̱re |
1.135.01f pra te̍ su̱tāso̱ madhu̍manto asthira̱n madā̍ya̱ kratve̍ asthiran ||

1.135.02a tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍m arṣati śu̱krā vasā̍no arṣati |
1.135.02d tavā̱yam bhā̱ga ā̱yuṣu̱ somo̍ de̱veṣu̍ hūyate |
1.135.02f vaha̍ vāyo ni̱yuto̍ yāhy asma̱yur ju̍ṣā̱ṇo yā̍hy asma̱yuḥ ||

1.135.03a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.03d tavā̱yam bhā̱ga ṛ̱tviya̱ḥ sara̍śmi̱ḥ sūrye̱ sacā̍ |
1.135.03f a̱dhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata ||

1.135.04a ā vā̱ṁ ratho̍ ni̱yutvā̍n vakṣa̱d ava̍se̱ 'bhi prayā̍ṁsi̱ sudhi̍tāni vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ |
1.135.04d piba̍ta̱m madhvo̱ andha̍saḥ pūrva̱peya̱ṁ hi vā̍ṁ hi̱tam |
1.135.04f vāya̱v ā ca̱ndreṇa̱ rādha̱sā ga̍ta̱m indra̍ś ca̱ rādha̱sā ga̍tam ||

1.135.05a ā vā̱ṁ dhiyo̍ vavṛtyur adhva̱rām̐ upe̱mam indu̍m marmṛjanta vā̱jina̍m ā̱śum atya̱ṁ na vā̱jina̍m |
1.135.05d teṣā̍m pibatam asma̱yū ā no̍ gantam i̱hotyā |
1.135.05f indra̍vāyū su̱tānā̱m adri̍bhir yu̱vam madā̍ya vājadā yu̱vam ||

1.135.06a i̱me vā̱ṁ somā̍ a̱psv ā su̱tā i̱hādhva̱ryubhi̱r bhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata |
1.135.06d e̱te vā̍m a̱bhy a̍sṛkṣata ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
1.135.06f yu̱vā̱yavo 'ti̱ romā̍ṇy a̱vyayā̱ somā̍so̱ aty a̱vyayā̍ ||

1.135.07a ati̍ vāyo sasa̱to yā̍hi̱ śaśva̍to̱ yatra̱ grāvā̱ vada̍ti̱ tatra̍ gacchataṁ gṛ̱ham indra̍ś ca gacchatam |
1.135.07d vi sū̱nṛtā̱ dadṛ̍śe̱ rīya̍te ghṛ̱tam ā pū̱rṇayā̍ ni̱yutā̍ yātho adhva̱ram indra̍ś ca yātho adhva̱ram ||

1.135.08a atrāha̱ tad va̍hethe̱ madhva̱ āhu̍ti̱ṁ yam a̍śva̱ttham u̍pa̱tiṣṭha̍nta jā̱yavo̱ 'sme te sa̍ntu jā̱yava̍ḥ |
1.135.08d sā̱kaṁ gāva̱ḥ suva̍te̱ pacya̍te̱ yavo̱ na te̍ vāya̱ upa̍ dasyanti dhe̱navo̱ nāpa̍ dasyanti dhe̱nava̍ḥ ||

1.135.09a i̱me ye te̱ su vā̍yo bā̱hvo̍jaso̱ 'ntar na̱dī te̍ pa̱taya̍nty u̱kṣaṇo̱ mahi̱ vrādha̍nta u̱kṣaṇa̍ḥ |
1.135.09d dhanva̍ñ ci̱d ye a̍nā̱śavo̍ jī̱rāś ci̱d agi̍raukasaḥ |
1.135.09f sūrya̍syeva ra̱śmayo̍ durni̱yanta̍vo̱ hasta̍yor durni̱yanta̍vaḥ ||


1.136.01a pra su jyeṣṭha̍ṁ nici̱rābhyā̍m bṛ̱han namo̍ ha̱vyam ma̱tim bha̍ratā mṛḻa̱yadbhyā̱ṁ svādi̍ṣṭham mṛḻa̱yadbhyā̍m |
1.136.01d tā sa̱mrājā̍ ghṛ̱tāsu̍tī ya̱jñe-ya̍jña̱ upa̍stutā |
1.136.01f athai̍noḥ kṣa̱traṁ na kuta̍ś ca̱nādhṛṣe̍ deva̱tvaṁ nū ci̍d ā̱dhṛṣe̍ ||

1.136.02a ada̍rśi gā̱tur u̱rave̱ varī̍yasī̱ panthā̍ ṛ̱tasya̱ sam a̍yaṁsta ra̱śmibhi̱ś cakṣu̱r bhaga̍sya ra̱śmibhi̍ḥ |
1.136.02d dyu̱kṣam mi̱trasya̱ sāda̍nam arya̱mṇo varu̍ṇasya ca |
1.136.02f athā̍ dadhāte bṛ̱had u̱kthya1̱̍ṁ vaya̍ upa̱stutya̍m bṛ̱had vaya̍ḥ ||

1.136.03a jyoti̍ṣmatī̱m adi̍tiṁ dhāra̱yatkṣi̍ti̱ṁ sva̍rvatī̱m ā sa̍cete di̱ve-di̍ve jāgṛ̱vāṁsā̍ di̱ve-di̍ve |
1.136.03d jyoti̍ṣmat kṣa̱tram ā̍śāte ādi̱tyā dānu̍na̱s patī̍ |
1.136.03f mi̱tras tayo̱r varu̍ṇo yāta̱yajja̍no 'rya̱mā yā̍ta̱yajja̍naḥ ||

1.136.04a a̱yam mi̱trāya̱ varu̍ṇāya̱ śaṁta̍ma̱ḥ somo̍ bhūtv ava̱pāne̱ṣv ābha̍go de̱vo de̱veṣv ābha̍gaḥ |
1.136.04d taṁ de̱vāso̍ juṣerata̱ viśve̍ a̱dya sa̱joṣa̍saḥ |
1.136.04f tathā̍ rājānā karatho̱ yad īma̍ha̱ ṛtā̍vānā̱ yad īma̍he ||

1.136.05a yo mi̱trāya̱ varu̍ṇā̱yāvi̍dha̱j jano̍ 'na̱rvāṇa̱ṁ tam pari̍ pāto̱ aṁha̍so dā̱śvāṁsa̱m marta̱m aṁha̍saḥ |
1.136.05d tam a̍rya̱mābhi ra̍kṣaty ṛjū̱yanta̱m anu̍ vra̱tam |
1.136.05f u̱kthair ya e̍noḥ pari̱bhūṣa̍ti vra̱taṁ stomai̍r ā̱bhūṣa̍ti vra̱tam ||

1.136.06a namo̍ di̱ve bṛ̍ha̱te roda̍sībhyām mi̱trāya̍ voca̱ṁ varu̍ṇāya mī̱ḻhuṣe̍ sumṛḻī̱kāya̍ mī̱ḻhuṣe̍ |
1.136.06d indra̍m a̱gnim upa̍ stuhi dyu̱kṣam a̍rya̱maṇa̱m bhaga̍m |
1.136.06f jyog jīva̍ntaḥ pra̱jayā̍ sacemahi̱ soma̍syo̱tī sa̍cemahi ||

1.136.07a ū̱tī de̱vānā̍ṁ va̱yam indra̍vanto maṁsī̱mahi̱ svaya̍śaso ma̱rudbhi̍ḥ |
1.136.07c a̱gnir mi̱tro varu̍ṇa̱ḥ śarma̍ yaṁsa̱n tad a̍śyāma ma̱ghavā̍no va̱yaṁ ca̍ ||


1.137.01a su̱ṣu̱mā yā̍ta̱m adri̍bhi̱r gośrī̍tā matsa̱rā i̱me somā̍so matsa̱rā i̱me |
1.137.01d ā rā̍jānā divispṛśāsma̱trā ga̍nta̱m upa̍ naḥ |
1.137.01f i̱me vā̍m mitrāvaruṇā̱ gavā̍śira̱ḥ somā̍ḥ śu̱krā gavā̍śiraḥ ||

1.137.02a i̱ma ā yā̍ta̱m inda̍va̱ḥ somā̍so̱ dadhyā̍śiraḥ su̱tāso̱ dadhyā̍śiraḥ |
1.137.02d u̱ta vā̍m u̱ṣaso̍ bu̱dhi sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ |
1.137.02f su̱to mi̱trāya̱ varu̍ṇāya pī̱taye̱ cāru̍r ṛ̱tāya̍ pī̱taye̍ ||

1.137.03a tāṁ vā̍ṁ dhe̱nuṁ na vā̍sa̱rīm a̱ṁśuṁ du̍ha̱nty adri̍bhi̱ḥ soma̍ṁ duha̱nty adri̍bhiḥ |
1.137.03d a̱sma̱trā ga̍nta̱m upa̍ no̱ 'rvāñcā̱ soma̍pītaye |
1.137.03f a̱yaṁ vā̍m mitrāvaruṇā̱ nṛbhi̍ḥ su̱taḥ soma̱ ā pī̱taye̍ su̱taḥ ||


1.138.01a pra-pra̍ pū̱ṣṇas tu̍vijā̱tasya̍ śasyate mahi̱tvam a̍sya ta̱vaso̱ na ta̍ndate sto̱tram a̍sya̱ na ta̍ndate |
1.138.01d arcā̍mi sumna̱yann a̱ham antyū̍tim mayo̱bhuva̍m |
1.138.01f viśva̍sya̱ yo mana̍ āyuyu̱ve ma̱kho de̱va ā̍yuyu̱ve ma̱khaḥ ||

1.138.02a pra hi tvā̍ pūṣann aji̱raṁ na yāma̍ni̱ stome̍bhiḥ kṛ̱ṇva ṛ̱ṇavo̱ yathā̱ mṛdha̱ uṣṭro̱ na pī̍paro̱ mṛdha̍ḥ |
1.138.02d hu̱ve yat tvā̍ mayo̱bhuva̍ṁ de̱vaṁ sa̱khyāya̱ martya̍ḥ |
1.138.02f a̱smāka̍m āṅgū̱ṣān dyu̱mnina̍s kṛdhi̱ vāje̍ṣu dyu̱mnina̍s kṛdhi ||

1.138.03a yasya̍ te pūṣan sa̱khye vi̍pa̱nyava̱ḥ kratvā̍ ci̱t santo 'va̍sā bubhujri̱ra iti̱ kratvā̍ bubhujri̱re |
1.138.03d tām anu̍ tvā̱ navī̍yasīṁ ni̱yuta̍ṁ rā̱ya ī̍mahe |
1.138.03f ahe̍ḻamāna uruśaṁsa̱ sarī̍ bhava̱ vāje̍-vāje̱ sarī̍ bhava ||

1.138.04a a̱syā ū̱ ṣu ṇa̱ upa̍ sā̱taye̍ bhu̱vo 'he̍ḻamāno rari̱vām̐ a̍jāśva śravasya̱tām a̍jāśva |
1.138.04d o ṣu tvā̍ vavṛtīmahi̱ stome̍bhir dasma sā̱dhubhi̍ḥ |
1.138.04f na̱hi tvā̍ pūṣann ati̱manya̍ āghṛṇe̱ na te̍ sa̱khyam a̍pahnu̱ve ||


1.139.01a astu̱ śrauṣa̍ṭ pu̱ro a̱gniṁ dhi̱yā da̍dha̱ ā nu tac chardho̍ di̱vyaṁ vṛ̍ṇīmaha indravā̱yū vṛ̍ṇīmahe |
1.139.01d yad dha̍ krā̱ṇā vi̱vasva̍ti̱ nābhā̍ sa̱ṁdāyi̱ navya̍sī |
1.139.01f adha̱ pra sū na̱ upa̍ yantu dhī̱tayo̍ de̱vām̐ acchā̱ na dhī̱taya̍ḥ ||

1.139.02a yad dha̱ tyan mi̍trāvaruṇāv ṛ̱tād adhy ā̍da̱dāthe̱ anṛ̍ta̱ṁ svena̍ ma̱nyunā̱ dakṣa̍sya̱ svena̍ ma̱nyunā̍ |
1.139.02d yu̱vor i̱tthādhi̱ sadma̱sv apa̍śyāma hira̱ṇyaya̍m |
1.139.02f dhī̱bhiś ca̱na mana̍sā̱ svebhi̍r a̱kṣabhi̱ḥ soma̍sya̱ svebhi̍r a̱kṣabhi̍ḥ ||

1.139.03a yu̱vāṁ stome̍bhir deva̱yanto̍ aśvināśrā̱vaya̍nta iva̱ śloka̍m ā̱yavo̍ yu̱vāṁ ha̱vyābhy ā̱3̱̍yava̍ḥ |
1.139.03d yu̱vor viśvā̱ adhi̱ śriya̱ḥ pṛkṣa̍ś ca viśvavedasā |
1.139.03f pru̱ṣā̱yante̍ vām pa̱vayo̍ hira̱ṇyaye̱ rathe̍ dasrā hira̱ṇyaye̍ ||

1.139.04a ace̍ti dasrā̱ vy u1̱̍ nāka̍m ṛṇvatho yu̱ñjate̍ vāṁ ratha̱yujo̱ divi̍ṣṭiṣv adhva̱smāno̱ divi̍ṣṭiṣu |
1.139.04d adhi̍ vā̱ṁ sthāma̍ va̱ndhure̱ rathe̍ dasrā hira̱ṇyaye̍ |
1.139.04f pa̱theva̱ yantā̍v anu̱śāsa̍tā̱ rajo 'ñja̍sā̱ śāsa̍tā̱ raja̍ḥ ||

1.139.05a śacī̍bhir naḥ śacīvasū̱ divā̱ nakta̍ṁ daśasyatam |
1.139.05c mā vā̍ṁ rā̱tir upa̍ dasa̱t kadā̍ ca̱nāsmad rā̱tiḥ kadā̍ ca̱na ||

1.139.06a vṛṣa̍nn indra vṛṣa̱pāṇā̍sa̱ inda̍va i̱me su̱tā adri̍ṣutāsa u̱dbhida̱s tubhya̍ṁ su̱tāsa̍ u̱dbhida̍ḥ |
1.139.06d te tvā̍ mandantu dā̱vane̍ ma̱he ci̱trāya̱ rādha̍se |
1.139.06f gī̱rbhir gi̍rvāha̱ḥ stava̍māna̱ ā ga̍hi sumṛḻī̱ko na̱ ā ga̍hi ||

1.139.07a o ṣū ṇo̍ agne śṛṇuhi̱ tvam ī̍ḻi̱to de̱vebhyo̍ bravasi ya̱jñiye̍bhyo̱ rāja̍bhyo ya̱jñiye̍bhyaḥ |
1.139.07d yad dha̱ tyām aṅgi̍robhyo dhe̱nuṁ de̍vā̱ ada̍ttana |
1.139.07f vi tāṁ du̍hre arya̱mā ka̱rtarī̱ sacā̍m̐ e̱ṣa tāṁ ve̍da me̱ sacā̍ ||

1.139.08a mo ṣu vo̍ a̱smad a̱bhi tāni̱ pauṁsyā̱ sanā̍ bhūvan dyu̱mnāni̱ mota jā̍riṣur a̱smat pu̱rota jā̍riṣuḥ |
1.139.08d yad va̍ś ci̱traṁ yu̱ge-yu̍ge̱ navya̱ṁ ghoṣā̱d ama̍rtyam |
1.139.08f a̱smāsu̱ tan ma̍ruto̱ yac ca̍ du̱ṣṭara̍ṁ didhṛ̱tā yac ca̍ du̱ṣṭara̍m ||

1.139.09a da̱dhyaṅ ha̍ me ja̱nuṣa̱m pūrvo̱ aṅgi̍rāḥ pri̱yame̍dha̱ḥ kaṇvo̱ atri̱r manu̍r vidu̱s te me̱ pūrve̱ manu̍r viduḥ |
1.139.09d teṣā̍ṁ de̱veṣv āya̍tir a̱smāka̱ṁ teṣu̱ nābha̍yaḥ |
1.139.09f teṣā̍m pa̱dena̱ mahy ā na̍me gi̱rendrā̱gnī ā na̍me gi̱rā ||

1.139.10a hotā̍ yakṣad va̱nino̍ vanta̱ vārya̱m bṛha̱spati̍r yajati ve̱na u̱kṣabhi̍ḥ puru̱vāre̍bhir u̱kṣabhi̍ḥ |
1.139.10d ja̱gṛ̱bhmā dū̱raā̍diśa̱ṁ śloka̱m adre̱r adha̱ tmanā̍ |
1.139.10f adhā̍rayad ara̱rindā̍ni su̱kratu̍ḥ pu̱rū sadmā̍ni su̱kratu̍ḥ ||

1.139.11a ye de̍vāso di̱vy ekā̍daśa̱ stha pṛ̍thi̱vyām adhy ekā̍daśa̱ stha |
1.139.11c a̱psu̱kṣito̍ mahi̱naikā̍daśa̱ stha te de̍vāso ya̱jñam i̱maṁ ju̍ṣadhvam ||


1.140.01a ve̱di̱ṣade̍ pri̱yadhā̍māya su̱dyute̍ dhā̱sim i̍va̱ pra bha̍rā̱ yoni̍m a̱gnaye̍ |
1.140.01c vastre̍ṇeva vāsayā̱ manma̍nā̱ śuci̍ṁ jyo̱tīra̍thaṁ śu̱krava̍rṇaṁ tamo̱hana̍m ||

1.140.02a a̱bhi dvi̱janmā̍ tri̱vṛd anna̍m ṛjyate saṁvatsa̱re vā̍vṛdhe ja̱gdham ī̱ puna̍ḥ |
1.140.02c a̱nyasyā̱sā ji̱hvayā̱ jenyo̱ vṛṣā̱ ny a1̱̍nyena̍ va̱nino̍ mṛṣṭa vāra̱ṇaḥ ||

1.140.03a kṛ̱ṣṇa̱prutau̍ vevi̱je a̍sya sa̱kṣitā̍ u̱bhā ta̍rete a̱bhi mā̱tarā̱ śiśu̍m |
1.140.03c prā̱cāji̍hvaṁ dhva̱saya̍ntaṁ tṛṣu̱cyuta̱m ā sācya̱ṁ kupa̍ya̱ṁ vardha̍nam pi̱tuḥ ||

1.140.04a mu̱mu̱kṣvo̱3̱̍ mana̍ve mānavasya̱te ra̍ghu̱druva̍ḥ kṛ̱ṣṇasī̍tāsa ū̱ juva̍ḥ |
1.140.04c a̱sa̱ma̱nā a̍ji̱rāso̍ raghu̱ṣyado̱ vāta̍jūtā̱ upa̍ yujyanta ā̱śava̍ḥ ||

1.140.05a ād a̍sya̱ te dhva̱saya̍nto̱ vṛthe̍rate kṛ̱ṣṇam abhva̱m mahi̱ varpa̱ḥ kari̍krataḥ |
1.140.05c yat sī̍m ma̱hīm a̱vani̱m prābhi marmṛ̍śad abhiśva̱san sta̱naya̱nn eti̱ nāna̍dat ||

1.140.06a bhūṣa̱n na yo 'dhi̍ ba̱bhrūṣu̱ namna̍te̱ vṛṣe̍va̱ patnī̍r a̱bhy e̍ti̱ roru̍vat |
1.140.06c o̱jā̱yamā̍nas ta̱nva̍ś ca śumbhate bhī̱mo na śṛṅgā̍ davidhāva du̱rgṛbhi̍ḥ ||

1.140.07a sa sa̱ṁstiro̍ vi̱ṣṭira̱ḥ saṁ gṛ̍bhāyati jā̱nann e̱va jā̍na̱tīr nitya̱ ā śa̍ye |
1.140.07c puna̍r vardhante̱ api̍ yanti de̱vya̍m a̱nyad varpa̍ḥ pi̱troḥ kṛ̍ṇvate̱ sacā̍ ||

1.140.08a tam a̱gruva̍ḥ ke̱śinī̱ḥ saṁ hi re̍bhi̱ra ū̱rdhvās ta̍sthur ma̱mruṣī̱ḥ prāyave̱ puna̍ḥ |
1.140.08c tāsā̍ṁ ja̱rām pra̍mu̱ñcann e̍ti̱ nāna̍da̱d asu̱m para̍ṁ ja̱naya̍ñ jī̱vam astṛ̍tam ||

1.140.09a a̱dhī̱vā̱sam pari̍ mā̱tū ri̱hann aha̍ tuvi̱grebhi̱ḥ satva̍bhir yāti̱ vi jraya̍ḥ |
1.140.09c vayo̱ dadha̍t pa̱dvate̱ reri̍ha̱t sadānu̱ śyenī̍ sacate varta̱nīr aha̍ ||

1.140.10a a̱smāka̍m agne ma̱ghava̍tsu dīdi̱hy adha̱ śvasī̍vān vṛṣa̱bho damū̍nāḥ |
1.140.10c a̱vāsyā̱ śiśu̍matīr adīde̱r varme̍va yu̱tsu pa̍ri̱jarbhu̍rāṇaḥ ||

1.140.11a i̱dam a̍gne̱ sudhi̍ta̱ṁ durdhi̍tā̱d adhi̍ pri̱yād u̍ ci̱n manma̍na̱ḥ preyo̍ astu te |
1.140.11c yat te̍ śu̱kraṁ ta̱nvo̱3̱̍ roca̍te̱ śuci̱ tenā̱smabhya̍ṁ vanase̱ ratna̱m ā tvam ||

1.140.12a rathā̍ya̱ nāva̍m u̱ta no̍ gṛ̱hāya̱ nityā̍ritrām pa̱dvatī̍ṁ rāsy agne |
1.140.12c a̱smāka̍ṁ vī̱rām̐ u̱ta no̍ ma̱ghono̱ janā̍m̐ś ca̱ yā pā̱rayā̱c charma̱ yā ca̍ ||

1.140.13a a̱bhī no̍ agna u̱ktham ij ju̍guryā̱ dyāvā̱kṣāmā̱ sindha̍vaś ca̱ svagū̍rtāḥ |
1.140.13c gavya̱ṁ yavya̱ṁ yanto̍ dī̱rghāheṣa̱ṁ vara̍m aru̱ṇyo̍ varanta ||


1.141.01a baḻ i̱tthā tad vapu̍ṣe dhāyi darśa̱taṁ de̱vasya̱ bharga̱ḥ saha̍so̱ yato̱ jani̍ |
1.141.01c yad ī̱m upa̱ hvara̍te̱ sādha̍te ma̱tir ṛ̱tasya̱ dhenā̍ anayanta sa̱sruta̍ḥ ||

1.141.02a pṛ̱kṣo vapu̍ḥ pitu̱mān nitya̱ ā śa̍ye dvi̱tīya̱m ā sa̱ptaśi̍vāsu mā̱tṛṣu̍ |
1.141.02c tṛ̱tīya̍m asya vṛṣa̱bhasya̍ do̱hase̱ daśa̍pramatiṁ janayanta̱ yoṣa̍ṇaḥ ||

1.141.03a nir yad ī̍m bu̱dhnān ma̍hi̱ṣasya̱ varpa̍sa īśā̱nāsa̱ḥ śava̍sā̱ kranta̍ sū̱raya̍ḥ |
1.141.03c yad ī̱m anu̍ pra̱divo̱ madhva̍ ādha̱ve guhā̱ santa̍m māta̱riśvā̍ mathā̱yati̍ ||

1.141.04a pra yat pi̱tuḥ pa̍ra̱mān nī̱yate̱ pary ā pṛ̱kṣudho̍ vī̱rudho̱ daṁsu̍ rohati |
1.141.04c u̱bhā yad a̍sya ja̱nuṣa̱ṁ yad inva̍ta̱ ād id yavi̍ṣṭho abhavad ghṛ̱ṇā śuci̍ḥ ||

1.141.05a ād in mā̱tṝr āvi̍śa̱d yāsv ā śuci̱r ahi̍ṁsyamāna urvi̱yā vi vā̍vṛdhe |
1.141.05c anu̱ yat pūrvā̱ aru̍hat sanā̱juvo̱ ni navya̍sī̱ṣv ava̍rāsu dhāvate ||

1.141.06a ād id dhotā̍raṁ vṛṇate̱ divi̍ṣṭiṣu̱ bhaga̍m iva papṛcā̱nāsa̍ ṛñjate |
1.141.06c de̱vān yat kratvā̍ ma̱jmanā̍ puruṣṭu̱to marta̱ṁ śaṁsa̍ṁ vi̱śvadhā̱ veti̱ dhāya̍se ||

1.141.07a vi yad asthā̍d yaja̱to vāta̍codito hvā̱ro na vakvā̍ ja̱raṇā̱ anā̍kṛtaḥ |
1.141.07c tasya̱ patma̍n da̱kṣuṣa̍ḥ kṛ̱ṣṇaja̍ṁhasa̱ḥ śuci̍janmano̱ raja̱ ā vya̍dhvanaḥ ||

1.141.08a ratho̱ na yā̱taḥ śikva̍bhiḥ kṛ̱to dyām aṅge̍bhir aru̱ṣebhi̍r īyate |
1.141.08c ād a̍sya̱ te kṛ̱ṣṇāso̍ dakṣi sū̱raya̱ḥ śūra̍syeva tve̱ṣathā̍d īṣate̱ vaya̍ḥ ||

1.141.09a tvayā̱ hy a̍gne̱ varu̍ṇo dhṛ̱tavra̍to mi̱traḥ śā̍śa̱dre a̍rya̱mā su̱dāna̍vaḥ |
1.141.09c yat sī̱m anu̱ kratu̍nā vi̱śvathā̍ vi̱bhur a̱rān na ne̱miḥ pa̍ri̱bhūr ajā̍yathāḥ ||

1.141.10a tvam a̍gne śaśamā̱nāya̍ sunva̱te ratna̍ṁ yaviṣṭha de̱vatā̍tim invasi |
1.141.10c taṁ tvā̱ nu navya̍ṁ sahaso yuvan va̱yam bhaga̱ṁ na kā̱re ma̍hiratna dhīmahi ||

1.141.11a a̱sme ra̱yiṁ na svartha̱ṁ damū̍nasa̱m bhaga̱ṁ dakṣa̱ṁ na pa̍pṛcāsi dharṇa̱sim |
1.141.11c ra̱śmīm̐r i̍va̱ yo yama̍ti̱ janma̍nī u̱bhe de̱vānā̱ṁ śaṁsa̍m ṛ̱ta ā ca̍ su̱kratu̍ḥ ||

1.141.12a u̱ta na̍ḥ su̱dyotmā̍ jī̱rāśvo̱ hotā̍ ma̱ndraḥ śṛ̍ṇavac ca̱ndrara̍thaḥ |
1.141.12c sa no̍ neṣa̱n neṣa̍tamai̱r amū̍ro̱ 'gnir vā̱maṁ su̍vi̱taṁ vasyo̱ accha̍ ||

1.141.13a astā̍vy a̱gniḥ śimī̍vadbhir a̱rkaiḥ sāmrā̍jyāya prata̱raṁ dadhā̍naḥ |
1.141.13c a̱mī ca̱ ye ma̱ghavā̍no va̱yaṁ ca̱ miha̱ṁ na sūro̱ ati̱ niṣ ṭa̍tanyuḥ ||


1.142.01a sami̍ddho agna̱ ā va̍ha de̱vām̐ a̱dya ya̱tasru̍ce |
1.142.01c tantu̍ṁ tanuṣva pū̱rvyaṁ su̱taso̍māya dā̱śuṣe̍ ||

1.142.02a ghṛ̱tava̍nta̱m upa̍ māsi̱ madhu̍mantaṁ tanūnapāt |
1.142.02c ya̱jñaṁ vipra̍sya̱ māva̍taḥ śaśamā̱nasya̍ dā̱śuṣa̍ḥ ||

1.142.03a śuci̍ḥ pāva̱ko adbhu̍to̱ madhvā̍ ya̱jñam mi̍mikṣati |
1.142.03c narā̱śaṁsa̱s trir ā di̱vo de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

1.142.04a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
1.142.04c i̱yaṁ hi tvā̍ ma̱tir mamācchā̍ sujihva va̱cyate̍ ||

1.142.05a stṛ̱ṇā̱nāso̍ ya̱tasru̍co ba̱rhir ya̱jñe sva̍dhva̱re |
1.142.05c vṛ̱ñje de̱vavya̍castama̱m indrā̍ya̱ śarma̍ sa̱pratha̍ḥ ||

1.142.06a vi śra̍yantām ṛtā̱vṛdha̍ḥ pra̱yai de̱vebhyo̍ ma̱hīḥ |
1.142.06c pā̱va̱kāsa̍ḥ puru̱spṛho̱ dvāro̍ de̱vīr a̍sa̱ścata̍ḥ ||

1.142.07a ā bhanda̍māne̱ upā̍ke̱ nakto̱ṣāsā̍ su̱peśa̍sā |
1.142.07c ya̱hvī ṛ̱tasya̍ mā̱tarā̱ sīda̍tām ba̱rhir ā su̱mat ||

1.142.08a ma̱ndraji̍hvā jugu̱rvaṇī̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.142.08c ya̱jñaṁ no̍ yakṣatām i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m ||

1.142.09a śuci̍r de̱veṣv arpi̍tā̱ hotrā̍ ma̱rutsu̱ bhāra̍tī |
1.142.09c iḻā̱ sara̍svatī ma̱hī ba̱rhiḥ sī̍dantu ya̱jñiyā̍ḥ ||

1.142.10a tan na̍s tu̱rīpa̱m adbhu̍tam pu̱ru vāra̍m pu̱ru tmanā̍ |
1.142.10c tvaṣṭā̱ poṣā̍ya̱ vi ṣya̍tu rā̱ye nābhā̍ no asma̱yuḥ ||

1.142.11a a̱va̱sṛ̱jann upa̱ tmanā̍ de̱vān ya̍kṣi vanaspate |
1.142.11c a̱gnir ha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍raḥ ||

1.142.12a pū̱ṣa̱ṇvate̍ ma̱rutva̍te vi̱śvade̍vāya vā̱yave̍ |
1.142.12c svāhā̍ gāya̱trave̍pase ha̱vyam indrā̍ya kartana ||

1.142.13a svāhā̍kṛtā̱ny ā ga̱hy upa̍ ha̱vyāni̍ vī̱taye̍ |
1.142.13c indrā ga̍hi śru̱dhī hava̱ṁ tvāṁ ha̍vante adhva̱re ||


1.143.01a pra tavya̍sī̱ṁ navya̍sīṁ dhī̱tim a̱gnaye̍ vā̱co ma̱tiṁ saha̍saḥ sū̱nave̍ bhare |
1.143.01c a̱pāṁ napā̱d yo vasu̍bhiḥ sa̱ha pri̱yo hotā̍ pṛthi̱vyāṁ ny asī̍dad ṛ̱tviya̍ḥ ||

1.143.02a sa jāya̍mānaḥ para̱me vyo̍many ā̱vir a̱gnir a̍bhavan māta̱riśva̍ne |
1.143.02c a̱sya kratvā̍ samidhā̱nasya̍ ma̱jmanā̱ pra dyāvā̍ śo̱ciḥ pṛ̍thi̱vī a̍rocayat ||

1.143.03a a̱sya tve̱ṣā a̱jarā̍ a̱sya bhā̱nava̍ḥ susa̱ṁdṛśa̍ḥ su̱pratī̍kasya su̱dyuta̍ḥ |
1.143.03c bhātva̍kṣaso̱ aty a̱ktur na sindha̍vo̱ 'gne re̍jante̱ asa̍santo a̱jarā̍ḥ ||

1.143.04a yam e̍ri̱re bhṛga̍vo vi̱śvave̍dasa̱ṁ nābhā̍ pṛthi̱vyā bhuva̍nasya ma̱jmanā̍ |
1.143.04c a̱gniṁ taṁ gī̱rbhir hi̍nuhi̱ sva ā dame̱ ya eko̱ vasvo̱ varu̍ṇo̱ na rāja̍ti ||

1.143.05a na yo varā̍ya ma̱rutā̍m iva sva̱naḥ sene̍va sṛ̱ṣṭā di̱vyā yathā̱śani̍ḥ |
1.143.05c a̱gnir jambhai̍s tigi̱tair a̍tti̱ bharva̍ti yo̱dho na śatrū̱n sa vanā̱ ny ṛ̍ñjate ||

1.143.06a ku̱vin no̍ a̱gnir u̱catha̍sya̱ vīr asa̱d vasu̍ṣ ku̱vid vasu̍bhi̱ḥ kāma̍m ā̱vara̍t |
1.143.06c co̱daḥ ku̱vit tu̍tu̱jyāt sā̱taye̱ dhiya̱ḥ śuci̍pratīka̱ṁ tam a̱yā dhi̱yā gṛ̍ṇe ||

1.143.07a ghṛ̱tapra̍tīkaṁ va ṛ̱tasya̍ dhū̱rṣada̍m a̱gnim mi̱traṁ na sa̍midhā̱na ṛ̍ñjate |
1.143.07c indhā̍no a̱kro vi̱dathe̍ṣu̱ dīdya̍c chu̱krava̍rṇā̱m ud u̍ no yaṁsate̱ dhiya̍m ||

1.143.08a apra̍yuccha̱nn apra̍yucchadbhir agne śi̱vebhi̍r naḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ |
1.143.08c ada̍bdhebhi̱r adṛ̍pitebhir i̱ṣṭe 'ni̍miṣadbhi̱ḥ pari̍ pāhi no̱ jāḥ ||


1.144.01a eti̱ pra hotā̍ vra̱tam a̍sya mā̱yayo̱rdhvāṁ dadhā̍na̱ḥ śuci̍peśasa̱ṁ dhiya̍m |
1.144.01c a̱bhi sruca̍ḥ kramate dakṣiṇā̱vṛto̱ yā a̍sya̱ dhāma̍ pratha̱maṁ ha̱ niṁsa̍te ||

1.144.02a a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣata̱ yonau̍ de̱vasya̱ sada̍ne̱ parī̍vṛtāḥ |
1.144.02c a̱pām u̱pasthe̱ vibhṛ̍to̱ yad āva̍sa̱d adha̍ sva̱dhā a̍dhaya̱d yābhi̱r īya̍te ||

1.144.03a yuyū̍ṣata̱ḥ sava̍yasā̱ tad id vapu̍ḥ samā̱nam artha̍ṁ vi̱tari̍tratā mi̱thaḥ |
1.144.03c ād ī̱m bhago̱ na havya̱ḥ sam a̱smad ā voḻhu̱r na ra̱śmīn sam a̍yaṁsta̱ sāra̍thiḥ ||

1.144.04a yam ī̱ṁ dvā sava̍yasā sapa̱ryata̍ḥ samā̱ne yonā̍ mithu̱nā samo̍kasā |
1.144.04c divā̱ na nakta̍m pali̱to yuvā̍jani pu̱rū cara̍nn a̱jaro̱ mānu̍ṣā yu̱gā ||

1.144.05a tam ī̍ṁ hinvanti dhī̱tayo̱ daśa̱ vriśo̍ de̱vam martā̍sa ū̱taye̍ havāmahe |
1.144.05c dhano̱r adhi̍ pra̱vata̱ ā sa ṛ̍ṇvaty abhi̱vraja̍dbhir va̱yunā̱ navā̍dhita ||

1.144.06a tvaṁ hy a̍gne di̱vyasya̱ rāja̍si̱ tvam pārthi̍vasya paśu̱pā i̍va̱ tmanā̍ |
1.144.06c enī̍ ta e̱te bṛ̍ha̱tī a̍bhi̱śriyā̍ hira̱ṇyayī̱ vakva̍rī ba̱rhir ā̍śāte ||

1.144.07a agne̍ ju̱ṣasva̱ prati̍ harya̱ tad vaco̱ mandra̱ svadhā̍va̱ ṛta̍jāta̱ sukra̍to |
1.144.07c yo vi̱śvata̍ḥ pra̱tyaṅṅ asi̍ darśa̱to ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣaya̍ḥ ||


1.145.01a tam pṛ̍cchatā̱ sa ja̍gāmā̱ sa ve̍da̱ sa ci̍ki̱tvām̐ ī̍yate̱ sā nv ī̍yate |
1.145.01c tasmi̍n santi pra̱śiṣa̱s tasmi̍nn i̱ṣṭaya̱ḥ sa vāja̍sya̱ śava̍saḥ śu̱ṣmiṇa̱s pati̍ḥ ||

1.145.02a tam it pṛ̍cchanti̱ na si̱mo vi pṛ̍cchati̱ svene̍va̱ dhīro̱ mana̍sā̱ yad agra̍bhīt |
1.145.02c na mṛ̍ṣyate pratha̱maṁ nāpa̍ra̱ṁ vaco̱ 'sya kratvā̍ sacate̱ apra̍dṛpitaḥ ||

1.145.03a tam id ga̍cchanti ju̱hva1̱̍s tam arva̍tī̱r viśvā̱ny eka̍ḥ śṛṇava̱d vacā̍ṁsi me |
1.145.03c pu̱ru̱prai̱ṣas tatu̍rir yajña̱sādha̱no 'cchi̍droti̱ḥ śiśu̱r āda̍tta̱ saṁ rabha̍ḥ ||

1.145.04a u̱pa̱sthāya̍ṁ carati̱ yat sa̱māra̍ta sa̱dyo jā̱tas ta̍tsāra̱ yujye̍bhiḥ |
1.145.04c a̱bhi śvā̱ntam mṛ̍śate nā̱ndye̍ mu̱de yad ī̱ṁ gaccha̍nty uśa̱tīr a̍piṣṭhi̱tam ||

1.145.05a sa ī̍m mṛ̱go apyo̍ vana̱rgur upa̍ tva̱cy u̍pa̱masyā̱ṁ ni dhā̍yi |
1.145.05c vy a̍bravīd va̱yunā̱ martye̍bhyo̱ 'gnir vi̱dvām̐ ṛ̍ta̱cid dhi sa̱tyaḥ ||


1.146.01a tri̱mū̱rdhāna̍ṁ sa̱ptara̍śmiṁ gṛṇī̱ṣe 'nū̍nam a̱gnim pi̱tror u̱pasthe̍ |
1.146.01c ni̱ṣa̱ttam a̍sya̱ cara̍to dhru̱vasya̱ viśvā̍ di̱vo ro̍ca̱nāpa̍pri̱vāṁsa̍m ||

1.146.02a u̱kṣā ma̱hām̐ a̱bhi va̍vakṣa ene a̱jara̍s tasthāv i̱taū̍tir ṛ̱ṣvaḥ |
1.146.02c u̱rvyāḥ pa̱do ni da̍dhāti̱ sānau̍ ri̱hanty ūdho̍ aru̱ṣāso̍ asya ||

1.146.03a sa̱mā̱naṁ va̱tsam a̱bhi sa̱ṁcara̍ntī̱ viṣva̍g dhe̱nū vi ca̍rataḥ su̱meke̍ |
1.146.03c a̱na̱pa̱vṛ̱jyām̐ adhva̍no̱ mimā̍ne̱ viśvā̱n ketā̱m̐ adhi̍ ma̱ho dadhā̍ne ||

1.146.04a dhīrā̍saḥ pa̱daṁ ka̱vayo̍ nayanti̱ nānā̍ hṛ̱dā rakṣa̍māṇā aju̱ryam |
1.146.04c siṣā̍santa̱ḥ pary a̍paśyanta̱ sindhu̍m ā̱vir e̍bhyo abhava̱t sūryo̱ nṝn ||

1.146.05a di̱dṛ̱kṣeṇya̱ḥ pari̱ kāṣṭhā̍su̱ jenya̍ ī̱ḻenyo̍ ma̱ho arbhā̍ya jī̱vase̍ |
1.146.05c pu̱ru̱trā yad abha̍va̱t sūr ahai̍bhyo̱ garbhe̍bhyo ma̱ghavā̍ vi̱śvada̍rśataḥ ||


1.147.01a ka̱thā te̍ agne śu̱caya̍nta ā̱yor da̍dā̱śur vāje̍bhir āśuṣā̱ṇāḥ |
1.147.01c u̱bhe yat to̱ke tana̍ye̱ dadhā̍nā ṛ̱tasya̱ sāma̍n ra̱ṇaya̍nta de̱vāḥ ||

1.147.02a bodhā̍ me a̱sya vaca̍so yaviṣṭha̱ maṁhi̍ṣṭhasya̱ prabhṛ̍tasya svadhāvaḥ |
1.147.02c pīya̍ti tvo̱ anu̍ tvo gṛṇāti va̱ndāru̍s te ta̱nva̍ṁ vande agne ||

1.147.03a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
1.147.03c ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ ||

1.147.04a yo no̍ agne̱ ara̍rivām̐ aghā̱yur a̍rātī̱vā ma̱rcaya̍ti dva̱yena̍ |
1.147.04c mantro̍ gu̱ruḥ puna̍r astu̱ so a̍smā̱ anu̍ mṛkṣīṣṭa ta̱nva̍ṁ duru̱ktaiḥ ||

1.147.05a u̱ta vā̱ yaḥ sa̍hasya pravi̱dvān marto̱ marta̍m ma̱rcaya̍ti dva̱yena̍ |
1.147.05c ata̍ḥ pāhi stavamāna stu̱vanta̱m agne̱ māki̍r no duri̱tāya̍ dhāyīḥ ||


1.148.01a mathī̱d yad ī̍ṁ vi̱ṣṭo mā̍ta̱riśvā̱ hotā̍raṁ vi̱śvāpsu̍ṁ vi̱śvade̍vyam |
1.148.01c ni yaṁ da̱dhur ma̍nu̱ṣyā̍su vi̱kṣu sva1̱̍r ṇa ci̱traṁ vapu̍ṣe vi̱bhāva̍m ||

1.148.02a da̱dā̱nam in na da̍dabhanta̱ manmā̱gnir varū̍tha̱m mama̱ tasya̍ cākan |
1.148.02c ju̱ṣanta̱ viśvā̍ny asya̱ karmopa̍stuti̱m bhara̍māṇasya kā̱roḥ ||

1.148.03a nitye̍ ci̱n nu yaṁ sada̍ne jagṛ̱bhre praśa̍stibhir dadhi̱re ya̱jñiyā̍saḥ |
1.148.03c pra sū na̍yanta gṛ̱bhaya̍nta i̱ṣṭāv aśvā̍so̱ na ra̱thyo̍ rārahā̱ṇāḥ ||

1.148.04a pu̱rūṇi̍ da̱smo ni ri̍ṇāti̱ jambhai̱r ād ro̍cate̱ vana̱ ā vi̱bhāvā̍ |
1.148.04c ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir astu̱r na śaryā̍m asa̱nām anu̱ dyūn ||

1.148.05a na yaṁ ri̱pavo̱ na ri̍ṣa̱ṇyavo̱ garbhe̱ santa̍ṁ reṣa̱ṇā re̱ṣaya̍nti |
1.148.05c a̱ndhā a̍pa̱śyā na da̍bhann abhi̱khyā nityā̍sa īm pre̱tāro̍ arakṣan ||


1.149.01a ma̱haḥ sa rā̱ya eṣa̍te̱ pati̱r dann i̱na i̱nasya̱ vasu̍naḥ pa̱da ā |
1.149.01c upa̱ dhraja̍nta̱m adra̍yo vi̱dhann it ||

1.149.02a sa yo vṛṣā̍ na̱rāṁ na roda̍syo̱ḥ śravo̍bhi̱r asti̍ jī̱vapī̍tasargaḥ |
1.149.02c pra yaḥ sa̍srā̱ṇaḥ śi̍śrī̱ta yonau̍ ||

1.149.03a ā yaḥ pura̱ṁ nārmi̍ṇī̱m adī̍de̱d atya̍ḥ ka̱vir na̍bha̱nyo̱3̱̍ nārvā̍ |
1.149.03c sūro̱ na ru̍ru̱kvāñ cha̱tātmā̍ ||

1.149.04a a̱bhi dvi̱janmā̱ trī ro̍ca̱nāni̱ viśvā̱ rajā̍ṁsi śuśucā̱no a̍sthāt |
1.149.04c hotā̱ yaji̍ṣṭho a̱pāṁ sa̱dhasthe̍ ||

1.149.05a a̱yaṁ sa hotā̱ yo dvi̱janmā̱ viśvā̍ da̱dhe vāryā̍ṇi śrava̱syā |
1.149.05c marto̱ yo a̍smai su̱tuko̍ da̱dāśa̍ ||


1.150.01a pu̱ru tvā̍ dā̱śvān vo̍ce̱ 'rir a̍gne̱ tava̍ svi̱d ā |
1.150.01c to̱dasye̍va śara̱ṇa ā ma̱hasya̍ ||

1.150.02a vy a̍ni̱nasya̍ dha̱nina̍ḥ praho̱ṣe ci̱d ara̍ruṣaḥ |
1.150.02c ka̱dā ca̱na pra̱jiga̍to̱ ade̍vayoḥ ||

1.150.03a sa ca̱ndro vi̍pra̱ martyo̍ ma̱ho vrādha̍ntamo di̱vi |
1.150.03c pra-pret te̍ agne va̱nuṣa̍ḥ syāma ||


1.151.01a mi̱traṁ na yaṁ śimyā̱ goṣu̍ ga̱vyava̍ḥ svā̱dhyo̍ vi̱dathe̍ a̱psu jīja̍nan |
1.151.01c are̍jetā̱ṁ roda̍sī̱ pāja̍sā gi̱rā prati̍ pri̱yaṁ ya̍ja̱taṁ ja̱nuṣā̱m ava̍ḥ ||

1.151.02a yad dha̱ tyad vā̍m purumī̱ḻhasya̍ so̱mina̱ḥ pra mi̱trāso̱ na da̍dhi̱re svā̱bhuva̍ḥ |
1.151.02c adha̱ kratu̍ṁ vidataṁ gā̱tum arca̍ta u̱ta śru̍taṁ vṛṣaṇā pa̱styā̍vataḥ ||

1.151.03a ā vā̍m bhūṣan kṣi̱tayo̱ janma̱ roda̍syoḥ pra̱vācya̍ṁ vṛṣaṇā̱ dakṣa̍se ma̱he |
1.151.03c yad ī̍m ṛ̱tāya̱ bhara̍tho̱ yad arva̍te̱ pra hotra̍yā̱ śimyā̍ vītho adhva̱ram ||

1.151.04a pra sā kṣi̱tir a̍sura̱ yā mahi̍ pri̱ya ṛtā̍vānāv ṛ̱tam ā gho̍ṣatho bṛ̱hat |
1.151.04c yu̱vaṁ di̱vo bṛ̍ha̱to dakṣa̍m ā̱bhuva̱ṁ gāṁ na dhu̱ry upa̍ yuñjāthe a̱paḥ ||

1.151.05a ma̱hī atra̍ mahi̱nā vāra̍m ṛṇvatho 're̱ṇava̱s tuja̱ ā sadma̍n dhe̱nava̍ḥ |
1.151.05c svara̍nti̱ tā u̍pa̱ratā̍ti̱ sūrya̱m ā ni̱mruca̍ u̱ṣasa̍s takva̱vīr i̍va ||

1.151.06a ā vā̍m ṛ̱tāya̍ ke̱śinī̍r anūṣata̱ mitra̱ yatra̱ varu̍ṇa gā̱tum arca̍thaḥ |
1.151.06c ava̱ tmanā̍ sṛ̱jata̱m pinva̍ta̱ṁ dhiyo̍ yu̱vaṁ vipra̍sya̱ manma̍nām irajyathaḥ ||

1.151.07a yo vā̍ṁ ya̱jñaiḥ śa̍śamā̱no ha̱ dāśa̍ti ka̱vir hotā̱ yaja̍ti manma̱sādha̍naḥ |
1.151.07c upāha̱ taṁ gaccha̍tho vī̱tho a̍dhva̱ram acchā̱ gira̍ḥ suma̱tiṁ ga̍ntam asma̱yū ||

1.151.08a yu̱vāṁ ya̱jñaiḥ pra̍tha̱mā gobhi̍r añjata̱ ṛtā̍vānā̱ mana̍so̱ na prayu̍ktiṣu |
1.151.08c bhara̍nti vā̱m manma̍nā sa̱ṁyatā̱ giro 'dṛ̍pyatā̱ mana̍sā re̱vad ā̍śāthe ||

1.151.09a re̱vad vayo̍ dadhāthe re̱vad ā̍śāthe̱ narā̍ mā̱yābhi̍r i̱taū̍ti̱ māhi̍nam |
1.151.09c na vā̱ṁ dyāvo 'ha̍bhi̱r nota sindha̍vo̱ na de̍va̱tvam pa̱ṇayo̱ nāna̍śur ma̱gham ||


1.152.01a yu̱vaṁ vastrā̍ṇi pīva̱sā va̍sāthe yu̱vor acchi̍drā̱ manta̍vo ha̱ sargā̍ḥ |
1.152.01c avā̍tirata̱m anṛ̍tāni̱ viśva̍ ṛ̱tena̍ mitrāvaruṇā sacethe ||

1.152.02a e̱tac ca̱na tvo̱ vi ci̍ketad eṣāṁ sa̱tyo mantra̍ḥ kaviśa̱sta ṛghā̍vān |
1.152.02c tri̱raśri̍ṁ hanti̱ catu̍raśrir u̱gro de̍va̱nido̱ ha pra̍tha̱mā a̍jūryan ||

1.152.03a a̱pād e̍ti pratha̱mā pa̱dvatī̍nā̱ṁ kas tad vā̍m mitrāvaru̱ṇā ci̍keta |
1.152.03c garbho̍ bhā̱ram bha̍ra̱ty ā ci̍d asya ṛ̱tam pipa̱rty anṛ̍ta̱ṁ ni tā̍rīt ||

1.152.04a pra̱yanta̱m it pari̍ jā̱raṁ ka̱nīnā̱m paśyā̍masi̱ nopa̍ni̱padya̍mānam |
1.152.04c ana̍vapṛgṇā̱ vita̍tā̱ vasā̍nam pri̱yam mi̱trasya̱ varu̍ṇasya̱ dhāma̍ ||

1.152.05a a̱na̱śvo jā̱to a̍nabhī̱śur arvā̱ kani̍kradat patayad ū̱rdhvasā̍nuḥ |
1.152.05c a̱citta̱m brahma̍ jujuṣu̱r yuvā̍na̱ḥ pra mi̱tre dhāma̱ varu̍ṇe gṛ̱ṇanta̍ḥ ||

1.152.06a ā dhe̱navo̍ māmate̱yam ava̍ntīr brahma̱priya̍m pīpaya̱n sasmi̱nn ūdha̍n |
1.152.06c pi̱tvo bhi̍kṣeta va̱yunā̍ni vi̱dvān ā̱sāvivā̍sa̱nn adi̍tim uruṣyet ||

1.152.07a ā vā̍m mitrāvaruṇā ha̱vyaju̍ṣṭi̱ṁ nama̍sā devā̱v ava̍sā vavṛtyām |
1.152.07c a̱smāka̱m brahma̱ pṛta̍nāsu sahyā a̱smāka̍ṁ vṛ̱ṣṭir di̱vyā su̍pā̱rā ||


1.153.01a yajā̍mahe vām ma̱haḥ sa̱joṣā̍ ha̱vyebhi̍r mitrāvaruṇā̱ namo̍bhiḥ |
1.153.01c ghṛ̱tair ghṛ̍tasnū̱ adha̱ yad vā̍m a̱sme a̍dhva̱ryavo̱ na dhī̱tibhi̱r bhara̍nti ||

1.153.02a prastu̍tir vā̱ṁ dhāma̱ na prayu̍kti̱r ayā̍mi mitrāvaruṇā suvṛ̱ktiḥ |
1.153.02c a̱nakti̱ yad vā̍ṁ vi̱dathe̍ṣu̱ hotā̍ su̱mnaṁ vā̍ṁ sū̱rir vṛ̍ṣaṇā̱v iya̍kṣan ||

1.153.03a pī̱pāya̍ dhe̱nur adi̍tir ṛ̱tāya̱ janā̍ya mitrāvaruṇā havi̱rde |
1.153.03c hi̱noti̱ yad vā̍ṁ vi̱dathe̍ sapa̱ryan sa rā̱taha̍vyo̱ mānu̍ṣo̱ na hotā̍ ||

1.153.04a u̱ta vā̍ṁ vi̱kṣu madyā̱sv andho̱ gāva̱ āpa̍ś ca pīpayanta de̱vīḥ |
1.153.04c u̱to no̍ a̱sya pū̱rvyaḥ pati̱r dan vī̱tam pā̱tam paya̍sa u̱sriyā̍yāḥ ||


1.154.01a viṣṇo̱r nu ka̍ṁ vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yaḥ pārthi̍vāni vima̱me rajā̍ṁsi |
1.154.01c yo aska̍bhāya̱d utta̍raṁ sa̱dhastha̍ṁ vicakramā̱ṇas tre̱dhoru̍gā̱yaḥ ||

1.154.02a pra tad viṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ |
1.154.02c yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣv adhikṣi̱yanti̱ bhuva̍nāni̱ viśvā̍ ||

1.154.03a pra viṣṇa̍ve śū̱ṣam e̍tu̱ manma̍ giri̱kṣita̍ urugā̱yāya̱ vṛṣṇe̍ |
1.154.03c ya i̱daṁ dī̱rgham praya̍taṁ sa̱dhastha̱m eko̍ vima̱me tri̱bhir it pa̱debhi̍ḥ ||

1.154.04a yasya̱ trī pū̱rṇā madhu̍nā pa̱dāny akṣī̍yamāṇā sva̱dhayā̱ mada̍nti |
1.154.04c ya u̍ tri̱dhātu̍ pṛthi̱vīm u̱ta dyām eko̍ dā̱dhāra̱ bhuva̍nāni̱ viśvā̍ ||

1.154.05a tad a̍sya pri̱yam a̱bhi pātho̍ aśyā̱ṁ naro̱ yatra̍ deva̱yavo̱ mada̍nti |
1.154.05c u̱ru̱kra̱masya̱ sa hi bandhu̍r i̱tthā viṣṇo̍ḥ pa̱de pa̍ra̱me madhva̱ utsa̍ḥ ||

1.154.06a tā vā̱ṁ vāstū̍ny uśmasi̱ gama̍dhyai̱ yatra̱ gāvo̱ bhūri̍śṛṅgā a̱yāsa̍ḥ |
1.154.06c atrāha̱ tad u̍rugā̱yasya̱ vṛṣṇa̍ḥ para̱mam pa̱dam ava̍ bhāti̱ bhūri̍ ||


1.155.01a pra va̱ḥ pānta̱m andha̍so dhiyāya̱te ma̱he śūrā̍ya̱ viṣṇa̍ve cārcata |
1.155.01c yā sānu̍ni̱ parva̍tānā̱m adā̍bhyā ma̱has ta̱sthatu̱r arva̍teva sā̱dhunā̍ ||

1.155.02a tve̱ṣam i̱tthā sa̱mara̍ṇa̱ṁ śimī̍vato̱r indrā̍viṣṇū suta̱pā vā̍m uruṣyati |
1.155.02c yā martyā̍ya pratidhī̱yamā̍na̱m it kṛ̱śāno̱r astu̍r asa̱nām u̍ru̱ṣyatha̍ḥ ||

1.155.03a tā ī̍ṁ vardhanti̱ mahy a̍sya̱ pauṁsya̱ṁ ni mā̱tarā̍ nayati̱ reta̍se bhu̱je |
1.155.03c dadhā̍ti pu̱tro 'va̍ra̱m para̍m pi̱tur nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ ||

1.155.04a tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasī̱nasya̍ trā̱tur a̍vṛ̱kasya̍ mī̱ḻhuṣa̍ḥ |
1.155.04c yaḥ pārthi̍vāni tri̱bhir id vigā̍mabhir u̱ru krami̍ṣṭorugā̱yāya̍ jī̱vase̍ ||

1.155.05a dve id a̍sya̱ krama̍ṇe sva̱rdṛśo̍ 'bhi̱khyāya̱ martyo̍ bhuraṇyati |
1.155.05c tṛ̱tīya̍m asya̱ naki̱r ā da̍dharṣati̱ vaya̍ś ca̱na pa̱taya̍ntaḥ pata̱triṇa̍ḥ ||

1.155.06a ca̱turbhi̍ḥ sā̱kaṁ na̍va̱tiṁ ca̱ nāma̍bhiś ca̱kraṁ na vṛ̱ttaṁ vyatī̍m̐r avīvipat |
1.155.06c bṛ̱haccha̍rīro vi̱mimā̍na̱ ṛkva̍bhi̱r yuvāku̍māra̱ḥ praty e̍ty āha̱vam ||


1.156.01a bhavā̍ mi̱tro na śevyo̍ ghṛ̱tāsu̍ti̱r vibhū̍tadyumna eva̱yā u̍ sa̱prathā̍ḥ |
1.156.01c adhā̍ te viṣṇo vi̱duṣā̍ ci̱d ardhya̱ḥ stomo̍ ya̱jñaś ca̱ rādhyo̍ ha̱viṣma̍tā ||

1.156.02a yaḥ pū̱rvyāya̍ ve̱dhase̱ navī̍yase su̱majjā̍naye̱ viṣṇa̍ve̱ dadā̍śati |
1.156.02c yo jā̱tam a̍sya maha̱to mahi̱ brava̱t sed u̱ śravo̍bhi̱r yujya̍ṁ cid a̱bhy a̍sat ||

1.156.03a tam u̍ stotāraḥ pū̱rvyaṁ yathā̍ vi̱da ṛ̱tasya̱ garbha̍ṁ ja̱nuṣā̍ pipartana |
1.156.03c āsya̍ jā̱nanto̱ nāma̍ cid vivaktana ma̱has te̍ viṣṇo suma̱tim bha̍jāmahe ||

1.156.04a tam a̍sya̱ rājā̱ varu̍ṇa̱s tam a̱śvinā̱ kratu̍ṁ sacanta̱ māru̍tasya ve̱dhasa̍ḥ |
1.156.04c dā̱dhāra̱ dakṣa̍m utta̱mam a̍ha̱rvida̍ṁ vra̱jaṁ ca̱ viṣṇu̱ḥ sakhi̍vām̐ aporṇu̱te ||

1.156.05a ā yo vi̱vāya̍ sa̱cathā̍ya̱ daivya̱ indrā̍ya̱ viṣṇu̍ḥ su̱kṛte̍ su̱kṛtta̍raḥ |
1.156.05c ve̱dhā a̍jinvat triṣadha̱stha ārya̍m ṛ̱tasya̍ bhā̱ge yaja̍māna̱m ābha̍jat ||


1.157.01a abo̍dhy a̱gnir jma ud e̍ti̱ sūryo̱ vy u1̱̍ṣāś ca̱ndrā ma̱hy ā̍vo a̱rciṣā̍ |
1.157.01c āyu̍kṣātām a̱śvinā̱ yāta̍ve̱ ratha̱m prāsā̍vīd de̱vaḥ sa̍vi̱tā jaga̱t pṛtha̍k ||

1.157.02a yad yu̱ñjāthe̱ vṛṣa̍ṇam aśvinā̱ ratha̍ṁ ghṛ̱tena̍ no̱ madhu̍nā kṣa̱tram u̍kṣatam |
1.157.02c a̱smāka̱m brahma̱ pṛta̍nāsu jinvataṁ va̱yaṁ dhanā̱ śūra̍sātā bhajemahi ||

1.157.03a a̱rvāṅ tri̍ca̱kro ma̍dhu̱vāha̍no̱ ratho̍ jī̱rāśvo̍ a̱śvino̍r yātu̱ suṣṭu̍taḥ |
1.157.03c tri̱va̱ndhu̱ro ma̱ghavā̍ vi̱śvasau̍bhaga̱ḥ śaṁ na̱ ā va̍kṣad dvi̱pade̱ catu̍ṣpade ||

1.157.04a ā na̱ ūrja̍ṁ vahatam aśvinā yu̱vam madhu̍matyā na̱ḥ kaśa̍yā mimikṣatam |
1.157.04c prāyu̱s tāri̍ṣṭa̱ṁ nī rapā̍ṁsi mṛkṣata̱ṁ sedha̍ta̱ṁ dveṣo̱ bhava̍taṁ sacā̱bhuvā̍ ||

1.157.05a yu̱vaṁ ha̱ garbha̱ṁ jaga̍tīṣu dhattho yu̱vaṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
1.157.05c yu̱vam a̱gniṁ ca̍ vṛṣaṇāv a̱paś ca̱ vana̱spatī̍m̐r aśvinā̱v aira̍yethām ||

1.157.06a yu̱vaṁ ha̍ stho bhi̱ṣajā̍ bheṣa̱jebhi̱r atho̍ ha stho ra̱thyā̱3̱̍ rāthye̍bhiḥ |
1.157.06c atho̍ ha kṣa̱tram adhi̍ dhattha ugrā̱ yo vā̍ṁ ha̱viṣmā̱n mana̍sā da̱dāśa̍ ||


1.158.01a vasū̍ ru̱drā pu̍ru̱mantū̍ vṛ̱dhantā̍ daśa̱syata̍ṁ no vṛṣaṇāv a̱bhiṣṭau̍ |
1.158.01c dasrā̍ ha̱ yad rekṇa̍ auca̱thyo vā̱m pra yat sa̱srāthe̱ aka̍vābhir ū̱tī ||

1.158.02a ko vā̍ṁ dāśat suma̱taye̍ cid a̱syai vasū̱ yad dhethe̱ nama̍sā pa̱de goḥ |
1.158.02c ji̱gṛ̱tam a̱sme re̱vatī̱ḥ pura̍ṁdhīḥ kāma̱preṇe̍va̱ mana̍sā̱ cara̍ntā ||

1.158.03a yu̱kto ha̱ yad vā̍ṁ tau̱gryāya̍ pe̱rur vi madhye̱ arṇa̍so̱ dhāyi̍ pa̱jraḥ |
1.158.03c upa̍ vā̱m ava̍ḥ śara̱ṇaṁ ga̍meya̱ṁ śūro̱ nājma̍ pa̱taya̍dbhi̱r evai̍ḥ ||

1.158.04a upa̍stutir auca̱thyam u̍ruṣye̱n mā mām i̱me pa̍ta̱triṇī̱ vi du̍gdhām |
1.158.04c mā mām edho̱ daśa̍tayaś ci̱to dhā̱k pra yad vā̍m ba̱ddhas tmani̱ khāda̍ti̱ kṣām ||

1.158.05a na mā̍ garan na̱dyo̍ mā̱tṛta̍mā dā̱sā yad ī̱ṁ susa̍mubdham a̱vādhu̍ḥ |
1.158.05c śiro̱ yad a̍sya traita̱no vi̱takṣa̍t sva̱yaṁ dā̱sa uro̱ aṁsā̱v api̍ gdha ||

1.158.06a dī̱rghata̍mā māmate̱yo ju̍ju̱rvān da̍śa̱me yu̱ge |
1.158.06c a̱pām artha̍ṁ ya̱tīnā̍m bra̱hmā bha̍vati̱ sāra̍thiḥ ||


1.159.01a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī ṛ̍tā̱vṛdhā̍ ma̱hī stu̍ṣe vi̱dathe̍ṣu̱ prace̍tasā |
1.159.01c de̱vebhi̱r ye de̱vapu̍tre su̱daṁsa̍se̱tthā dhi̱yā vāryā̍ṇi pra̱bhūṣa̍taḥ ||

1.159.02a u̱ta ma̍nye pi̱tur a̱druho̱ mano̍ mā̱tur mahi̱ svata̍va̱s tad dhavī̍mabhiḥ |
1.159.02c su̱reta̍sā pi̱tarā̱ bhūma̍ cakratur u̱ru pra̱jāyā̍ a̱mṛta̱ṁ varī̍mabhiḥ ||

1.159.03a te sū̱nava̱ḥ svapa̍saḥ su̱daṁsa̍so ma̱hī ja̍jñur mā̱tarā̍ pū̱rvaci̍ttaye |
1.159.03c sthā̱tuś ca̍ sa̱tyaṁ jaga̍taś ca̱ dharma̍ṇi pu̱trasya̍ pāthaḥ pa̱dam adva̍yāvinaḥ ||

1.159.04a te mā̱yino̍ mamire su̱prace̍taso jā̱mī sayo̍nī mithu̱nā samo̍kasā |
1.159.04c navya̍ṁ-navya̱ṁ tantu̱m ā ta̍nvate di̱vi sa̍mu̱dre a̱ntaḥ ka̱vaya̍ḥ sudī̱taya̍ḥ ||

1.159.05a tad rādho̍ a̱dya sa̍vi̱tur vare̍ṇyaṁ va̱yaṁ de̱vasya̍ prasa̱ve ma̍nāmahe |
1.159.05c a̱smabhya̍ṁ dyāvāpṛthivī suce̱tunā̍ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ śata̱gvina̍m ||


1.160.01a te hi dyāvā̍pṛthi̱vī vi̱śvaśa̍mbhuva ṛ̱tāva̍rī̱ raja̍so dhāra̱yatka̍vī |
1.160.01c su̱janma̍nī dhi̱ṣaṇe̍ a̱ntar ī̍yate de̱vo de̱vī dharma̍ṇā̱ sūrya̱ḥ śuci̍ḥ ||

1.160.02a u̱ru̱vyaca̍sā ma̱hinī̍ asa̱ścatā̍ pi̱tā mā̱tā ca̱ bhuva̍nāni rakṣataḥ |
1.160.02c su̱dhṛṣṭa̍me vapu̱ṣye̱3̱̍ na roda̍sī pi̱tā yat sī̍m a̱bhi rū̱pair avā̍sayat ||

1.160.03a sa vahni̍ḥ pu̱traḥ pi̱troḥ pa̱vitra̍vān pu̱nāti̱ dhīro̱ bhuva̍nāni mā̱yayā̍ |
1.160.03c dhe̱nuṁ ca̱ pṛśni̍ṁ vṛṣa̱bhaṁ su̱reta̍saṁ vi̱śvāhā̍ śu̱kram payo̍ asya dukṣata ||

1.160.04a a̱yaṁ de̱vānā̍m a̱pasā̍m a̱pasta̍mo̱ yo ja̱jāna̱ roda̍sī vi̱śvaśa̍mbhuvā |
1.160.04c vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ sam ā̍nṛce ||

1.160.05a te no̍ gṛṇā̱ne ma̍hinī̱ mahi̱ śrava̍ḥ kṣa̱traṁ dyā̍vāpṛthivī dhāsatho bṛ̱hat |
1.160.05c yenā̱bhi kṛ̱ṣṭīs ta̱tanā̍ma vi̱śvahā̍ pa̱nāyya̱m ojo̍ a̱sme sam i̍nvatam ||


1.161.01a kim u̱ śreṣṭha̱ḥ kiṁ yavi̍ṣṭho na̱ āja̍ga̱n kim ī̍yate dū̱tya1̱̍ṁ kad yad ū̍ci̱ma |
1.161.01c na ni̍ndima cama̱saṁ yo ma̍hāku̱lo 'gne̍ bhrāta̱r druṇa̱ id bhū̱tim ū̍dima ||

1.161.02a eka̍ṁ cama̱saṁ ca̱tura̍ḥ kṛṇotana̱ tad vo̍ de̱vā a̍bruva̱n tad va̱ āga̍mam |
1.161.02c saudha̍nvanā̱ yady e̱vā ka̍ri̱ṣyatha̍ sā̱kaṁ de̱vair ya̱jñiyā̍so bhaviṣyatha ||

1.161.03a a̱gniṁ dū̱tam prati̱ yad abra̍vīta̱nāśva̱ḥ kartvo̱ ratha̍ u̱teha kartva̍ḥ |
1.161.03c dhe̱nuḥ kartvā̍ yuva̱śā kartvā̱ dvā tāni̍ bhrāta̱r anu̍ vaḥ kṛ̱tvy ema̍si ||

1.161.04a ca̱kṛ̱vāṁsa̍ ṛbhava̱s tad a̍pṛcchata̱ kved a̍bhū̱d yaḥ sya dū̱to na̱ āja̍gan |
1.161.04c ya̱dāvākhya̍c cama̱sāñ ca̱tura̍ḥ kṛ̱tān ād it tvaṣṭā̱ gnāsv a̱ntar ny ā̍naje ||

1.161.05a hanā̍mainā̱m̐ iti̱ tvaṣṭā̱ yad abra̍vīc cama̱saṁ ye de̍va̱pāna̱m ani̍ndiṣuḥ |
1.161.05c a̱nyā nāmā̍ni kṛṇvate su̱te sacā̍m̐ a̱nyair e̍nān ka̱nyā̱3̱̍ nāma̍bhiḥ sparat ||

1.161.06a indro̱ harī̍ yuyu̱je a̱śvinā̱ ratha̱m bṛha̱spati̍r vi̱śvarū̍pā̱m upā̍jata |
1.161.06c ṛ̱bhur vibhvā̱ vājo̍ de̱vām̐ a̍gacchata̱ svapa̍so ya̱jñiya̍m bhā̱gam ai̍tana ||

1.161.07a niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̱r yā jara̍ntā yuva̱śā tākṛ̍ṇotana |
1.161.07c saudha̍nvanā̱ aśvā̱d aśva̍m atakṣata yu̱ktvā ratha̱m upa̍ de̱vām̐ a̍yātana ||

1.161.08a i̱dam u̍da̱kam pi̍ba̱tety a̍bravītane̱daṁ vā̍ ghā pibatā muñja̱neja̍nam |
1.161.08c saudha̍nvanā̱ yadi̱ tan neva̱ harya̍tha tṛ̱tīye̍ ghā̱ sava̍ne mādayādhvai ||

1.161.09a āpo̱ bhūyi̍ṣṭhā̱ ity eko̍ abravīd a̱gnir bhūyi̍ṣṭha̱ ity a̱nyo a̍bravīt |
1.161.09c va̱dha̱ryantī̍m ba̱hubhya̱ḥ praiko̍ abravīd ṛ̱tā vada̍ntaś cama̱sām̐ a̍piṁśata ||

1.161.10a śro̱ṇām eka̍ uda̱kaṁ gām avā̍jati mā̱ṁsam eka̍ḥ piṁśati sū̱nayābhṛ̍tam |
1.161.10c ā ni̱mruca̱ḥ śakṛ̱d eko̱ apā̍bhara̱t kiṁ svi̍t pu̱trebhya̍ḥ pi̱tarā̱ upā̍vatuḥ ||

1.161.11a u̱dvatsv a̍smā akṛṇotanā̱ tṛṇa̍ṁ ni̱vatsv a̱paḥ sva̍pa̱syayā̍ naraḥ |
1.161.11c ago̍hyasya̱ yad asa̍stanā gṛ̱he tad a̱dyedam ṛ̍bhavo̱ nānu̍ gacchatha ||

1.161.12a sa̱mmīlya̱ yad bhuva̍nā pa̱ryasa̍rpata̱ kva̍ svit tā̱tyā pi̱tarā̍ va āsatuḥ |
1.161.12c aśa̍pata̱ yaḥ ka̱rasna̍ṁ va āda̱de yaḥ prābra̍vī̱t pro tasmā̍ abravītana ||

1.161.13a su̱ṣu̱pvāṁsa̍ ṛbhava̱s tad a̍pṛccha̱tāgo̍hya̱ ka i̱daṁ no̍ abūbudhat |
1.161.13c śvāna̍m ba̱sto bo̍dhayi̱tāra̍m abravīt saṁvatsa̱ra i̱dam a̱dyā vy a̍khyata ||

1.161.14a di̱vā yā̍nti ma̱ruto̱ bhūmyā̱gnir a̱yaṁ vāto̍ a̱ntari̍kṣeṇa yāti |
1.161.14c a̱dbhir yā̍ti̱ varu̍ṇaḥ samu̱drair yu̱ṣmām̐ i̱cchanta̍ḥ śavaso napātaḥ ||


1.162.01a mā no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruta̱ḥ pari̍ khyan |
1.162.01c yad vā̱jino̍ de̱vajā̍tasya̱ sapte̍ḥ prava̱kṣyāmo̍ vi̱dathe̍ vī̱ryā̍ṇi ||

1.162.02a yan ni̱rṇijā̱ rekṇa̍sā̱ prāvṛ̍tasya rā̱tiṁ gṛ̍bhī̱tām mu̍kha̱to naya̍nti |
1.162.02c suprā̍ṅ a̱jo memya̍d vi̱śvarū̍pa indrāpū̱ṣṇoḥ pri̱yam apy e̍ti̱ pātha̍ḥ ||

1.162.03a e̱ṣa cchāga̍ḥ pu̱ro aśve̍na vā̱jinā̍ pū̱ṣṇo bhā̱go nī̍yate vi̱śvade̍vyaḥ |
1.162.03c a̱bhi̱priya̱ṁ yat pu̍ro̱ḻāśa̱m arva̍tā̱ tvaṣṭed e̍naṁ sauśrava̱sāya̍ jinvati ||

1.162.04a yad dha̍vi̱ṣya̍m ṛtu̱śo de̍va̱yāna̱ṁ trir mānu̍ṣā̱ḥ pary aśva̱ṁ naya̍nti |
1.162.04c atrā̍ pū̱ṣṇaḥ pra̍tha̱mo bhā̱ga e̍ti ya̱jñaṁ de̱vebhya̍ḥ prative̱daya̍nn a̱jaḥ ||

1.162.05a hotā̍dhva̱ryur āva̍yā agnimi̱ndho grā̍vagrā̱bha u̱ta śaṁstā̱ suvi̍praḥ |
1.162.05c tena̍ ya̱jñena̱ sva̍raṁkṛtena̱ svi̍ṣṭena va̱kṣaṇā̱ ā pṛ̍ṇadhvam ||

1.162.06a yū̱pa̱vra̱skā u̱ta ye yū̍pavā̱hāś ca̱ṣāla̱ṁ ye a̍śvayū̱pāya̱ takṣa̍ti |
1.162.06c ye cārva̍te̱ paca̍naṁ sa̱mbhara̍nty u̱to teṣā̍m a̱bhigū̍rtir na invatu ||

1.162.07a upa̱ prāgā̍t su̱man me̍ 'dhāyi̱ manma̍ de̱vānā̱m āśā̱ upa̍ vī̱tapṛ̍ṣṭhaḥ |
1.162.07c anv e̍na̱ṁ viprā̱ ṛṣa̍yo madanti de̱vānā̍m pu̱ṣṭe ca̍kṛmā su̱bandhu̍m ||

1.162.08a yad vā̱jino̱ dāma̍ sa̱ṁdāna̱m arva̍to̱ yā śī̍rṣa̱ṇyā̍ raśa̱nā rajju̍r asya |
1.162.08c yad vā̍ ghāsya̱ prabhṛ̍tam ā̱sye̱3̱̍ tṛṇa̱ṁ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.09a yad aśva̍sya kra̱viṣo̱ makṣi̱kāśa̱ yad vā̱ svarau̱ svadhi̍tau ri̱ptam asti̍ |
1.162.09c yad dhasta̍yoḥ śami̱tur yan na̱kheṣu̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.10a yad ūva̍dhyam u̱dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣo̍ ga̱ndho asti̍ |
1.162.10c su̱kṛ̱tā tac cha̍mi̱tāra̍ḥ kṛṇvantū̱ta medha̍ṁ śṛta̱pāka̍m pacantu ||

1.162.11a yat te̱ gātrā̍d a̱gninā̍ pa̱cyamā̍nād a̱bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti |
1.162.11c mā tad bhūmyā̱m ā śri̍ṣa̱n mā tṛṇe̍ṣu de̱vebhya̱s tad u̱śadbhyo̍ rā̱tam a̍stu ||

1.162.12a ye vā̱jina̍m pari̱paśya̍nti pa̱kvaṁ ya ī̍m ā̱huḥ su̍ra̱bhir nir ha̱reti̍ |
1.162.12c ye cārva̍to māṁsabhi̱kṣām u̱pāsa̍ta u̱to teṣā̍m a̱bhigū̍rtir na invatu ||

1.162.13a yan nīkṣa̍ṇam mā̱m̐spaca̍nyā u̱khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱seca̍nāni |
1.162.13c ū̱ṣma̱ṇyā̍pi̱dhānā̍ carū̱ṇām a̱ṅkāḥ sū̱nāḥ pari̍ bhūṣa̱nty aśva̍m ||

1.162.14a ni̱krama̍ṇaṁ ni̱ṣada̍naṁ vi̱varta̍na̱ṁ yac ca̱ paḍbī̍śa̱m arva̍taḥ |
1.162.14c yac ca̍ pa̱pau yac ca̍ ghā̱siṁ ja̱ghāsa̱ sarvā̱ tā te̱ api̍ de̱veṣv a̍stu ||

1.162.15a mā tvā̱gnir dhva̍nayīd dhū̱maga̍ndhi̱r mokhā bhrāja̍nty a̱bhi vi̍kta̱ jaghri̍ḥ |
1.162.15c i̱ṣṭaṁ vī̱tam a̱bhigū̍rta̱ṁ vaṣa̍ṭkṛta̱ṁ taṁ de̱vāsa̱ḥ prati̍ gṛbhṇa̱nty aśva̍m ||

1.162.16a yad aśvā̍ya̱ vāsa̍ upastṛ̱ṇanty a̍dhīvā̱saṁ yā hira̍ṇyāny asmai |
1.162.16c sa̱ṁdāna̱m arva̍nta̱m paḍbī̍śam pri̱yā de̱veṣv ā yā̍mayanti ||

1.162.17a yat te̍ sā̱de maha̍sā̱ śūkṛ̍tasya̱ pārṣṇyā̍ vā̱ kaśa̍yā vā tu̱toda̍ |
1.162.17c sru̱ceva̱ tā ha̱viṣo̍ adhva̱reṣu̱ sarvā̱ tā te̱ brahma̍ṇā sūdayāmi ||

1.162.18a catu̍striṁśad vā̱jino̍ de̱vaba̍ndho̱r vaṅkrī̱r aśva̍sya̱ svadhi̍ti̱ḥ sam e̍ti |
1.162.18c acchi̍drā̱ gātrā̍ va̱yunā̍ kṛṇota̱ paru̍ṣ-parur anu̱ghuṣyā̱ vi śa̍sta ||

1.162.19a eka̱s tvaṣṭu̱r aśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱s tatha̍ ṛ̱tuḥ |
1.162.19c yā te̱ gātrā̍ṇām ṛtu̱thā kṛ̱ṇomi̱ tā-tā̱ piṇḍā̍nā̱m pra ju̍homy a̱gnau ||

1.162.20a mā tvā̍ tapat pri̱ya ā̱tmāpi̱yanta̱m mā svadhi̍tis ta̱nva1̱̍ ā ti̍ṣṭhipat te |
1.162.20c mā te̍ gṛ̱dhnur a̍viśa̱stāti̱hāya̍ chi̱drā gātrā̍ṇy a̱sinā̱ mithū̍ kaḥ ||

1.162.21a na vā u̍ e̱tan mri̍yase̱ na ri̍ṣyasi de̱vām̐ id e̍ṣi pa̱thibhi̍ḥ su̱gebhi̍ḥ |
1.162.21c harī̍ te̱ yuñjā̱ pṛṣa̍tī abhūtā̱m upā̍sthād vā̱jī dhu̱ri rāsa̍bhasya ||

1.162.22a su̱gavya̍ṁ no vā̱jī svaśvya̍m pu̱ṁsaḥ pu̱trām̐ u̱ta vi̍śvā̱puṣa̍ṁ ra̱yim |
1.162.22c a̱nā̱gā̱stvaṁ no̱ adi̍tiḥ kṛṇotu kṣa̱traṁ no̱ aśvo̍ vanatāṁ ha̱viṣmā̍n ||


1.163.01a yad akra̍ndaḥ pratha̱maṁ jāya̍māna u̱dyan sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
1.163.01c śye̱nasya̍ pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍pa̱stutya̱m mahi̍ jā̱taṁ te̍ arvan ||

1.163.02a ya̱mena̍ da̱ttaṁ tri̱ta e̍nam āyuna̱g indra̍ eṇam pratha̱mo adhy a̍tiṣṭhat |
1.163.02c ga̱ndha̱rvo a̍sya raśa̱nām a̍gṛbhṇā̱t sūrā̱d aśva̍ṁ vasavo̱ nir a̍taṣṭa ||

1.163.03a asi̍ ya̱mo asy ā̍di̱tyo a̍rva̱nn asi̍ tri̱to guhye̍na vra̱tena̍ |
1.163.03c asi̱ some̍na sa̱mayā̱ vipṛ̍kta ā̱hus te̱ trīṇi̍ di̱vi bandha̍nāni ||

1.163.04a trīṇi̍ ta āhur di̱vi bandha̍nāni̱ trīṇy a̱psu trīṇy a̱ntaḥ sa̍mu̱dre |
1.163.04c u̱teva̍ me̱ varu̍ṇaś chantsy arva̱n yatrā̍ ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̍m ||

1.163.05a i̱mā te̍ vājinn ava̱mārja̍nānī̱mā śa̱phānā̍ṁ sani̱tur ni̱dhānā̍ |
1.163.05c atrā̍ te bha̱drā ra̍śa̱nā a̍paśyam ṛ̱tasya̱ yā a̍bhi̱rakṣa̍nti go̱pāḥ ||

1.163.06a ā̱tmāna̍ṁ te̱ mana̍sā̱rād a̍jānām a̱vo di̱vā pa̱taya̍ntam pata̱ṁgam |
1.163.06c śiro̍ apaśyam pa̱thibhi̍ḥ su̱gebhi̍r are̱ṇubhi̱r jeha̍mānam pata̱tri ||

1.163.07a atrā̍ te rū̱pam u̍tta̱mam a̍paśya̱ṁ jigī̍ṣamāṇam i̱ṣa ā pa̱de goḥ |
1.163.07c ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḻ ād id grasi̍ṣṭha̱ oṣa̍dhīr ajīgaḥ ||

1.163.08a anu̍ tvā̱ ratho̱ anu̱ maryo̍ arva̱nn anu̱ gāvo 'nu̱ bhaga̍ḥ ka̱nīnā̍m |
1.163.08c anu̱ vrātā̍sa̱s tava̍ sa̱khyam ī̍yu̱r anu̍ de̱vā ma̍mire vī̱rya̍ṁ te ||

1.163.09a hira̍ṇyaśṛ̱ṅgo 'yo̍ asya̱ pādā̱ mano̍javā̱ ava̍ra̱ indra̍ āsīt |
1.163.09c de̱vā id a̍sya havi̱radya̍m āya̱n yo arva̍ntam pratha̱mo a̱dhyati̍ṣṭhat ||

1.163.10a ī̱rmāntā̍sa̱ḥ sili̍kamadhyamāsa̱ḥ saṁ śūra̍ṇāso di̱vyāso̱ atyā̍ḥ |
1.163.10c ha̱ṁsā i̍va śreṇi̱śo ya̍tante̱ yad ākṣi̍ṣur di̱vyam ajma̱m aśvā̍ḥ ||

1.163.11a tava̱ śarī̍ram patayi̱ṣṇv a̍rva̱n tava̍ ci̱ttaṁ vāta̍ iva̱ dhrajī̍mān |
1.163.11c tava̱ śṛṅgā̍ṇi̱ viṣṭhi̍tā puru̱trāra̍ṇyeṣu̱ jarbhu̍rāṇā caranti ||

1.163.12a upa̱ prāgā̱c chasa̍naṁ vā̱jy arvā̍ deva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ |
1.163.12c a̱jaḥ pu̱ro nī̍yate̱ nābhi̍r a̱syānu̍ pa̱ścāt ka̱vayo̍ yanti re̱bhāḥ ||

1.163.13a upa̱ prāgā̍t para̱maṁ yat sa̱dhastha̱m arvā̱m̐ acchā̍ pi̱tara̍m mā̱tara̍ṁ ca |
1.163.13c a̱dyā de̱vāñ juṣṭa̍tamo̱ hi ga̱myā athā śā̍ste dā̱śuṣe̱ vāryā̍ṇi ||


1.164.01a a̱sya vā̱masya̍ pali̱tasya̱ hotu̱s tasya̱ bhrātā̍ madhya̱mo a̱sty aśna̍ḥ |
1.164.01c tṛ̱tīyo̱ bhrātā̍ ghṛ̱tapṛ̍ṣṭho a̱syātrā̍paśyaṁ vi̱śpati̍ṁ sa̱ptapu̍tram ||

1.164.02a sa̱pta yu̍ñjanti̱ ratha̱m eka̍cakra̱m eko̱ aśvo̍ vahati sa̱ptanā̍mā |
1.164.02c tri̱nābhi̍ ca̱kram a̱jara̍m ana̱rvaṁ yatre̱mā viśvā̱ bhuva̱nādhi̍ ta̱sthuḥ ||

1.164.03a i̱maṁ ratha̱m adhi̱ ye sa̱pta ta̱sthuḥ sa̱ptaca̍kraṁ sa̱pta va̍ha̱nty aśvā̍ḥ |
1.164.03c sa̱pta svasā̍ro a̱bhi saṁ na̍vante̱ yatra̱ gavā̱ṁ nihi̍tā sa̱pta nāma̍ ||

1.164.04a ko da̍darśa pratha̱maṁ jāya̍mānam astha̱nvanta̱ṁ yad a̍na̱sthā bibha̍rti |
1.164.04c bhūmyā̱ asu̱r asṛ̍g ā̱tmā kva̍ svi̱t ko vi̱dvāṁsa̱m upa̍ gā̱t praṣṭu̍m e̱tat ||

1.164.05a pāka̍ḥ pṛcchāmi̱ mana̱sāvi̍jānan de̱vānā̍m e̱nā nihi̍tā pa̱dāni̍ |
1.164.05c va̱tse ba̱ṣkaye 'dhi̍ sa̱pta tantū̱n vi ta̍tnire ka̱vaya̱ ota̱vā u̍ ||

1.164.06a aci̍kitvāñ ciki̱tuṣa̍ś ci̱d atra̍ ka̱vīn pṛ̍cchāmi vi̱dmane̱ na vi̱dvān |
1.164.06c vi yas ta̱stambha̱ ṣaḻ i̱mā rajā̍ṁsy a̱jasya̍ rū̱pe kim api̍ svi̱d eka̍m ||

1.164.07a i̱ha bra̍vītu̱ ya ī̍m a̱ṅga vedā̱sya vā̱masya̱ nihi̍tam pa̱daṁ veḥ |
1.164.07c śī̱rṣṇaḥ kṣī̱raṁ du̍hrate̱ gāvo̍ asya va̱vriṁ vasā̍nā uda̱kam pa̱dāpu̍ḥ ||

1.164.08a mā̱tā pi̱tara̍m ṛ̱ta ā ba̍bhāja dhī̱ty agre̱ mana̍sā̱ saṁ hi ja̱gme |
1.164.08c sā bī̍bha̱tsur garbha̍rasā̱ nivi̍ddhā̱ nama̍svanta̱ id u̍pavā̱kam ī̍yuḥ ||

1.164.09a yu̱ktā mā̱tāsī̍d dhu̱ri dakṣi̍ṇāyā̱ ati̍ṣṭha̱d garbho̍ vṛja̱nīṣv a̱ntaḥ |
1.164.09c amī̍med va̱tso anu̱ gām a̍paśyad viśvarū̱pya̍ṁ tri̱ṣu yoja̍neṣu ||

1.164.10a ti̱sro mā̱tṝs trīn pi̱tṝn bibhra̱d eka̍ ū̱rdhvas ta̍sthau̱ nem ava̍ glāpayanti |
1.164.10c ma̱ntraya̍nte di̱vo a̱muṣya̍ pṛ̱ṣṭhe vi̍śva̱vida̱ṁ vāca̱m avi̍śvaminvām ||

1.164.11a dvāda̍śāraṁ na̱hi taj jarā̍ya̱ varva̍rti ca̱kram pari̱ dyām ṛ̱tasya̍ |
1.164.11c ā pu̱trā a̍gne mithu̱nāso̱ atra̍ sa̱pta śa̱tāni̍ viṁśa̱tiś ca̍ tasthuḥ ||

1.164.12a pañca̍pādam pi̱tara̱ṁ dvāda̍śākṛtiṁ di̱va ā̍hu̱ḥ pare̱ ardhe̍ purī̱ṣiṇa̍m |
1.164.12c athe̱me a̱nya upa̍re vicakṣa̱ṇaṁ sa̱ptaca̍kre̱ ṣaḻa̍ra āhu̱r arpi̍tam ||

1.164.13a pañcā̍re ca̱kre pa̍ri̱varta̍māne̱ tasmi̱nn ā ta̍sthu̱r bhuva̍nāni̱ viśvā̍ |
1.164.13c tasya̱ nākṣa̍s tapyate̱ bhūri̍bhāraḥ sa̱nād e̱va na śī̍ryate̱ sanā̍bhiḥ ||

1.164.14a sane̍mi ca̱kram a̱jara̱ṁ vi vā̍vṛta uttā̱nāyā̱ṁ daśa̍ yu̱ktā va̍hanti |
1.164.14c sūrya̍sya̱ cakṣū̱ raja̍sai̱ty āvṛ̍ta̱ṁ tasmi̱nn ārpi̍tā̱ bhuva̍nāni̱ viśvā̍ ||

1.164.15a sā̱ka̱ṁjānā̍ṁ sa̱ptatha̍m āhur eka̱jaṁ ṣaḻ id ya̱mā ṛṣa̍yo deva̱jā iti̍ |
1.164.15c teṣā̍m i̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ ||

1.164.16a striya̍ḥ sa̱tīs tām̐ u̍ me pu̱ṁsa ā̍hu̱ḥ paśya̍d akṣa̱ṇvān na vi ce̍tad a̱ndhaḥ |
1.164.16c ka̱vir yaḥ pu̱traḥ sa ī̱m ā ci̍keta̱ yas tā vi̍jā̱nāt sa pi̱tuṣ pi̱tāsa̍t ||

1.164.17a a̱vaḥ pare̍ṇa pa̱ra e̱nāva̍reṇa pa̱dā va̱tsam bibhra̍tī̱ gaur ud a̍sthāt |
1.164.17c sā ka̱drīcī̱ kaṁ svi̱d ardha̱m parā̍gā̱t kva̍ svit sūte na̱hi yū̱the a̱ntaḥ ||

1.164.18a a̱vaḥ pare̍ṇa pi̱tara̱ṁ yo a̍syānu̱veda̍ pa̱ra e̱nāva̍reṇa |
1.164.18c ka̱vī̱yamā̍na̱ḥ ka i̱ha pra vo̍cad de̱vam mana̱ḥ kuto̱ adhi̱ prajā̍tam ||

1.164.19a ye a̱rvāñca̱s tām̐ u̱ parā̍ca āhu̱r ye parā̍ñca̱s tām̐ u̍ a̱rvāca̍ āhuḥ |
1.164.19c indra̍ś ca̱ yā ca̱krathu̍ḥ soma̱ tāni̍ dhu̱rā na yu̱ktā raja̍so vahanti ||

1.164.20a dvā su̍pa̱rṇā sa̱yujā̱ sakhā̍yā samā̱naṁ vṛ̱kṣam pari̍ ṣasvajāte |
1.164.20c tayo̍r a̱nyaḥ pippa̍laṁ svā̱dv atty ana̍śnann a̱nyo a̱bhi cā̍kaśīti ||

1.164.21a yatrā̍ supa̱rṇā a̱mṛta̍sya bhā̱gam ani̍meṣaṁ vi̱dathā̍bhi̱svara̍nti |
1.164.21c i̱no viśva̍sya̱ bhuva̍nasya go̱pāḥ sa mā̱ dhīra̱ḥ pāka̱m atrā vi̍veśa ||

1.164.22a yasmi̍n vṛ̱kṣe ma̱dhvada̍ḥ supa̱rṇā ni̍vi̱śante̱ suva̍te̱ cādhi̱ viśve̍ |
1.164.22c tasyed ā̍hu̱ḥ pippa̍laṁ svā̱dv agre̱ tan non na̍śa̱d yaḥ pi̱tara̱ṁ na veda̍ ||

1.164.23a yad gā̍ya̱tre adhi̍ gāya̱tram āhi̍ta̱ṁ traiṣṭu̍bhād vā̱ traiṣṭu̍bhaṁ ni̱rata̍kṣata |
1.164.23c yad vā̱ jaga̱j jaga̱ty āhi̍tam pa̱daṁ ya it tad vi̱dus te a̍mṛta̱tvam ā̍naśuḥ ||

1.164.24a gā̱ya̱treṇa̱ prati̍ mimīte a̱rkam a̱rkeṇa̱ sāma̱ traiṣṭu̍bhena vā̱kam |
1.164.24c vā̱kena̍ vā̱kaṁ dvi̱padā̱ catu̍ṣpadā̱kṣare̍ṇa mimate sa̱pta vāṇī̍ḥ ||

1.164.25a jaga̍tā̱ sindhu̍ṁ di̱vy a̍stabhāyad rathaṁta̱re sūrya̱m pary a̍paśyat |
1.164.25c gā̱ya̱trasya̍ sa̱midha̍s ti̱sra ā̍hu̱s tato̍ ma̱hnā pra ri̍rice mahi̱tvā ||

1.164.26a upa̍ hvaye su̱dughā̍ṁ dhe̱num e̱tāṁ su̱hasto̍ go̱dhug u̱ta do̍had enām |
1.164.26c śreṣṭha̍ṁ sa̱vaṁ sa̍vi̱tā sā̍viṣan no̱ 'bhī̍ddho gha̱rmas tad u̱ ṣu pra vo̍cam ||

1.164.27a hi̱ṅkṛ̱ṇva̱tī va̍su̱patnī̱ vasū̍nāṁ va̱tsam i̱cchantī̱ mana̍sā̱bhy āgā̍t |
1.164.27c du̱hām a̱śvibhyā̱m payo̍ a̱ghnyeyaṁ sā va̍rdhatām maha̱te saubha̍gāya ||

1.164.28a gaur a̍mīme̱d anu̍ va̱tsam mi̱ṣanta̍m mū̱rdhāna̱ṁ hiṅṅ a̍kṛṇo̱n māta̱vā u̍ |
1.164.28c sṛkvā̍ṇaṁ gha̱rmam a̱bhi vā̍vaśā̱nā mimā̍ti mā̱yum paya̍te̱ payo̍bhiḥ ||

1.164.29a a̱yaṁ sa śi̍ṅkte̱ yena̱ gaur a̱bhīvṛ̍tā̱ mimā̍ti mā̱yuṁ dhva̱sanā̱v adhi̍ śri̱tā |
1.164.29c sā ci̱ttibhi̱r ni hi ca̱kāra̱ martya̍ṁ vi̱dyud bhava̍ntī̱ prati̍ va̱vrim au̍hata ||

1.164.30a a̱nac cha̍ye tu̱ragā̍tu jī̱vam eja̍d dhru̱vam madhya̱ ā pa̱styā̍nām |
1.164.30c jī̱vo mṛ̱tasya̍ carati sva̱dhābhi̱r ama̍rtyo̱ martye̍nā̱ sayo̍niḥ ||

1.164.31a apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
1.164.31c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ ||

1.164.32a ya ī̍ṁ ca̱kāra̱ na so a̱sya ve̍da̱ ya ī̍ṁ da̱darśa̱ hiru̱g in nu tasmā̍t |
1.164.32c sa mā̱tur yonā̱ pari̍vīto a̱ntar ba̍hupra̱jā nirṛ̍ti̱m ā vi̍veśa ||

1.164.33a dyaur me̍ pi̱tā ja̍ni̱tā nābhi̱r atra̱ bandhu̍r me mā̱tā pṛ̍thi̱vī ma̱hīyam |
1.164.33c u̱ttā̱nayo̍ś ca̱mvo̱3̱̍r yoni̍r a̱ntar atrā̍ pi̱tā du̍hi̱tur garbha̱m ādhā̍t ||

1.164.34a pṛ̱cchāmi̍ tvā̱ para̱m anta̍m pṛthi̱vyāḥ pṛ̱cchāmi̱ yatra̱ bhuva̍nasya̱ nābhi̍ḥ |
1.164.34c pṛ̱cchāmi̍ tvā̱ vṛṣṇo̱ aśva̍sya̱ reta̍ḥ pṛ̱cchāmi̍ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

1.164.35a i̱yaṁ vedi̱ḥ paro̱ anta̍ḥ pṛthi̱vyā a̱yaṁ ya̱jño bhuva̍nasya̱ nābhi̍ḥ |
1.164.35c a̱yaṁ somo̱ vṛṣṇo̱ aśva̍sya̱ reto̍ bra̱hmāyaṁ vā̱caḥ pa̍ra̱maṁ vyo̍ma ||

1.164.36a sa̱ptārdha̍ga̱rbhā bhuva̍nasya̱ reto̱ viṣṇo̍s tiṣṭhanti pra̱diśā̱ vidha̍rmaṇi |
1.164.36c te dhī̱tibhi̱r mana̍sā̱ te vi̍pa̱ścita̍ḥ pari̱bhuva̱ḥ pari̍ bhavanti vi̱śvata̍ḥ ||

1.164.37a na vi jā̍nāmi̱ yad i̍ve̱dam asmi̍ ni̱ṇyaḥ saṁna̍ddho̱ mana̍sā carāmi |
1.164.37c ya̱dā māga̍n prathama̱jā ṛ̱tasyād id vā̱co a̍śnuve bhā̱gam a̱syāḥ ||

1.164.38a apā̱ṅ prāṅ e̍ti sva̱dhayā̍ gṛbhī̱to 'ma̍rtyo̱ martye̍nā̱ sayo̍niḥ |
1.164.38c tā śaśva̍ntā viṣū̱cīnā̍ vi̱yantā̱ ny a1̱̍nyaṁ ci̱kyur na ni ci̍kyur a̱nyam ||

1.164.39a ṛ̱co a̱kṣare̍ para̱me vyo̍ma̱n yasmi̍n de̱vā adhi̱ viśve̍ niṣe̱duḥ |
1.164.39c yas tan na veda̱ kim ṛ̱cā ka̍riṣyati̱ ya it tad vi̱dus ta i̱me sam ā̍sate ||

1.164.40a sū̱ya̱va̱sād bhaga̍vatī̱ hi bhū̱yā atho̍ va̱yam bhaga̍vantaḥ syāma |
1.164.40c a̱ddhi tṛṇa̍m aghnye viśva̱dānī̱m piba̍ śu̱ddham u̍da̱kam ā̱cara̍ntī ||

1.164.41a gau̱rīr mi̍māya sali̱lāni̱ takṣa̱ty eka̍padī dvi̱padī̱ sā catu̍ṣpadī |
1.164.41c a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̍kṣarā para̱me vyo̍man ||

1.164.42a tasyā̍ḥ samu̱drā adhi̱ vi kṣa̍ranti̱ tena̍ jīvanti pra̱diśa̱ś cata̍sraḥ |
1.164.42c tata̍ḥ kṣaraty a̱kṣara̱ṁ tad viśva̱m upa̍ jīvati ||

1.164.43a śa̱ka̱maya̍ṁ dhū̱mam ā̱rād a̍paśyaṁ viṣū̱vatā̍ pa̱ra e̱nāva̍reṇa |
1.164.43c u̱kṣāṇa̱m pṛśni̍m apacanta vī̱rās tāni̱ dharmā̍ṇi pratha̱māny ā̍san ||

1.164.44a traya̍ḥ ke̱śina̍ ṛtu̱thā vi ca̍kṣate saṁvatsa̱re va̍pata̱ eka̍ eṣām |
1.164.44c viśva̱m eko̍ a̱bhi ca̍ṣṭe̱ śacī̍bhi̱r dhrāji̱r eka̍sya dadṛśe̱ na rū̱pam ||

1.164.45a ca̱tvāri̱ vāk pari̍mitā pa̱dāni̱ tāni̍ vidur brāhma̱ṇā ye ma̍nī̱ṣiṇa̍ḥ |
1.164.45c guhā̱ trīṇi̱ nihi̍tā̱ neṅga̍yanti tu̱rīya̍ṁ vā̱co ma̍nu̱ṣyā̍ vadanti ||

1.164.46a indra̍m mi̱traṁ varu̍ṇam a̱gnim ā̍hu̱r atho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
1.164.46c eka̱ṁ sad viprā̍ bahu̱dhā va̍danty a̱gniṁ ya̱mam mā̍ta̱riśvā̍nam āhuḥ ||

1.164.47a kṛ̱ṣṇaṁ ni̱yāna̱ṁ hara̍yaḥ supa̱rṇā a̱po vasā̍nā̱ diva̱m ut pa̍tanti |
1.164.47c ta āva̍vṛtra̱n sada̍nād ṛ̱tasyād id ghṛ̱tena̍ pṛthi̱vī vy u̍dyate ||

1.164.48a dvāda̍śa pra̱dhaya̍ś ca̱kram eka̱ṁ trīṇi̱ nabhyā̍ni̱ ka u̱ tac ci̍keta |
1.164.48c tasmi̍n sā̱kaṁ tri̍śa̱tā na śa̱ṅkavo̍ 'rpi̱tāḥ ṣa̱ṣṭir na ca̍lāca̱lāsa̍ḥ ||

1.164.49a yas te̱ stana̍ḥ śaśa̱yo yo ma̍yo̱bhūr yena̱ viśvā̱ puṣya̍si̱ vāryā̍ṇi |
1.164.49c yo ra̍tna̱dhā va̍su̱vid yaḥ su̱datra̱ḥ sara̍svati̱ tam i̱ha dhāta̍ve kaḥ ||

1.164.50a ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
1.164.50c te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

1.164.51a sa̱mā̱nam e̱tad u̍da̱kam uc caity ava̱ cāha̍bhiḥ |
1.164.51c bhūmi̍m pa̱rjanyā̱ jinva̍nti̱ diva̍ṁ jinvanty a̱gnaya̍ḥ ||

1.164.52a di̱vyaṁ su̍pa̱rṇaṁ vā̍ya̱sam bṛ̱hanta̍m a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnām |
1.164.52c a̱bhī̱pa̱to vṛ̱ṣṭibhi̍s ta̱rpaya̍nta̱ṁ sara̍svanta̱m ava̍se johavīmi ||


1.165.01a kayā̍ śu̱bhā sava̍yasa̱ḥ sanī̍ḻāḥ samā̱nyā ma̱ruta̱ḥ sam mi̍mikṣuḥ |
1.165.01c kayā̍ ma̱tī kuta̱ etā̍sa e̱te 'rca̍nti̱ śuṣma̱ṁ vṛṣa̍ṇo vasū̱yā ||

1.165.02a kasya̱ brahmā̍ṇi jujuṣu̱r yuvā̍na̱ḥ ko a̍dhva̱re ma̱ruta̱ ā va̍varta |
1.165.02c śye̱nām̐ i̍va̱ dhraja̍to a̱ntari̍kṣe̱ kena̍ ma̱hā mana̍sā rīramāma ||

1.165.03a kuta̱s tvam i̍ndra̱ māhi̍na̱ḥ sann eko̍ yāsi satpate̱ kiṁ ta̍ i̱tthā |
1.165.03c sam pṛ̍cchase samarā̱ṇaḥ śu̍bhā̱nair vo̱ces tan no̍ harivo̱ yat te̍ a̱sme ||

1.165.04a brahmā̍ṇi me ma̱taya̱ḥ śaṁ su̱tāsa̱ḥ śuṣma̍ iyarti̱ prabhṛ̍to me̱ adri̍ḥ |
1.165.04c ā śā̍sate̱ prati̍ haryanty u̱kthemā harī̍ vahata̱s tā no̱ accha̍ ||

1.165.05a ato̍ va̱yam a̍nta̱mebhi̍r yujā̱nāḥ svakṣa̍trebhis ta̱nva1̱̍ḥ śumbha̍mānāḥ |
1.165.05c maho̍bhi̱r etā̱m̐ upa̍ yujmahe̱ nv indra̍ sva̱dhām anu̱ hi no̍ ba̱bhūtha̍ ||

1.165.06a kva1̱̍ syā vo̍ marutaḥ sva̱dhāsī̱d yan mām eka̍ṁ sa̱madha̍ttāhi̱hatye̍ |
1.165.06c a̱haṁ hy u1̱̍gras ta̍vi̱ṣas tuvi̍ṣmā̱n viśva̍sya̱ śatro̱r ana̍maṁ vadha̱snaiḥ ||

1.165.07a bhūri̍ cakartha̱ yujye̍bhir a̱sme sa̍mā̱nebhi̍r vṛṣabha̱ pauṁsye̍bhiḥ |
1.165.07c bhūrī̍ṇi̱ hi kṛ̱ṇavā̍mā śavi̱ṣṭhendra̱ kratvā̍ maruto̱ yad vaśā̍ma ||

1.165.08a vadhī̍ṁ vṛ̱tram ma̍ruta indri̱yeṇa̱ svena̱ bhāme̍na tavi̱ṣo ba̍bhū̱vān |
1.165.08c a̱ham e̱tā mana̍ve vi̱śvaśca̍ndrāḥ su̱gā a̱paś ca̍kara̱ vajra̍bāhuḥ ||

1.165.09a anu̍tta̱m ā te̍ maghava̱n naki̱r nu na tvāvā̍m̐ asti de̱vatā̱ vidā̍naḥ |
1.165.09c na jāya̍māno̱ naśa̍te̱ na jā̱to yāni̍ kari̱ṣyā kṛ̍ṇu̱hi pra̍vṛddha ||

1.165.10a eka̍sya cin me vi̱bhv a1̱̍stv ojo̱ yā nu da̍dhṛ̱ṣvān kṛ̱ṇavai̍ manī̱ṣā |
1.165.10c a̱haṁ hy u1̱̍gro ma̍ruto̱ vidā̍no̱ yāni̱ cyava̱m indra̱ id ī̍śa eṣām ||

1.165.11a ama̍ndan mā maruta̱ḥ stomo̱ atra̱ yan me̍ nara̱ḥ śrutya̱m brahma̍ ca̱kra |
1.165.11c indrā̍ya̱ vṛṣṇe̱ suma̍khāya̱ mahya̱ṁ sakhye̱ sakhā̍yas ta̱nve̍ ta̱nūbhi̍ḥ ||

1.165.12a e̱ved e̱te prati̍ mā̱ roca̍mānā̱ ane̍dya̱ḥ śrava̱ eṣo̱ dadhā̍nāḥ |
1.165.12c sa̱ṁcakṣyā̍ marutaś ca̱ndrava̍rṇā̱ acchā̍nta me cha̱dayā̍thā ca nū̱nam ||

1.165.13a ko nv atra̍ maruto māmahe va̱ḥ pra yā̍tana̱ sakhī̱m̐r acchā̍ sakhāyaḥ |
1.165.13c manmā̍ni citrā apivā̱taya̍nta e̱ṣām bhū̍ta̱ nave̍dā ma ṛ̱tānā̍m ||

1.165.14a ā yad du̍va̱syād du̱vase̱ na kā̱rur a̱smāñ ca̱kre mā̱nyasya̍ me̱dhā |
1.165.14c o ṣu va̍rtta maruto̱ vipra̱m acche̱mā brahmā̍ṇi jari̱tā vo̍ arcat ||

1.165.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.165.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.166.01a tan nu vo̍cāma rabha̱sāya̱ janma̍ne̱ pūrva̍m mahi̱tvaṁ vṛ̍ṣa̱bhasya̍ ke̱tave̍ |
1.166.01c ai̱dheva̱ yāma̍n marutas tuviṣvaṇo yu̱dheva̍ śakrās tavi̱ṣāṇi̍ kartana ||

1.166.02a nitya̱ṁ na sū̱num madhu̱ bibhra̍ta̱ upa̱ krīḻa̍nti krī̱ḻā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ |
1.166.02c nakṣa̍nti ru̱drā ava̍sā nama̱svina̱ṁ na ma̍rdhanti̱ svata̍vaso havi̱ṣkṛta̍m ||

1.166.03a yasmā̱ ūmā̍so a̱mṛtā̱ arā̍sata rā̱yas poṣa̍ṁ ca ha̱viṣā̍ dadā̱śuṣe̍ |
1.166.03c u̱kṣanty a̍smai ma̱ruto̍ hi̱tā i̍va pu̱rū rajā̍ṁsi̱ paya̍sā mayo̱bhuva̍ḥ ||

1.166.04a ā ye rajā̍ṁsi̱ tavi̍ṣībhi̱r avya̍ta̱ pra va̱ evā̍sa̱ḥ svaya̍tāso adhrajan |
1.166.04c bhaya̍nte̱ viśvā̱ bhuva̍nāni ha̱rmyā ci̱tro vo̱ yāma̱ḥ praya̍tāsv ṛ̱ṣṭiṣu̍ ||

1.166.05a yat tve̱ṣayā̍mā na̱daya̍nta̱ parva̍tān di̱vo vā̍ pṛ̱ṣṭhaṁ naryā̱ acu̍cyavuḥ |
1.166.05c viśvo̍ vo̱ ajma̍n bhayate̱ vana̱spatī̍ rathī̱yantī̍va̱ pra ji̍hīta̱ oṣa̍dhiḥ ||

1.166.06a yū̱yaṁ na̍ ugrā marutaḥ suce̱tunāri̍ṣṭagrāmāḥ suma̱tim pi̍partana |
1.166.06c yatrā̍ vo di̱dyud rada̍ti̱ krivi̍rdatī ri̱ṇāti̍ pa̱śvaḥ sudhi̍teva ba̱rhaṇā̍ ||

1.166.07a pra ska̱mbhade̍ṣṇā anava̱bhrarā̍dhaso 'lātṛ̱ṇāso̍ vi̱dathe̍ṣu̱ suṣṭu̍tāḥ |
1.166.07c arca̍nty a̱rkam ma̍di̱rasya̍ pī̱taye̍ vi̱dur vī̱rasya̍ pratha̱māni̱ pauṁsyā̍ ||

1.166.08a śa̱tabhu̍jibhi̱s tam a̱bhihru̍ter a̱ghāt pū̱rbhī ra̍kṣatā maruto̱ yam āva̍ta |
1.166.08c jana̱ṁ yam u̍grās tavaso virapśinaḥ pā̱thanā̱ śaṁsā̱t tana̍yasya pu̱ṣṭiṣu̍ ||

1.166.09a viśvā̍ni bha̱drā ma̍ruto̱ rathe̍ṣu vo mitha̱spṛdhye̍va tavi̱ṣāṇy āhi̍tā |
1.166.09c aṁse̱ṣv ā va̱ḥ prapa̍theṣu khā̱dayo 'kṣo̍ vaś ca̱krā sa̱mayā̱ vi vā̍vṛte ||

1.166.10a bhūrī̍ṇi bha̱drā narye̍ṣu bā̱huṣu̱ vakṣa̍ḥsu ru̱kmā ra̍bha̱sāso̍ a̱ñjaya̍ḥ |
1.166.10c aṁse̱ṣv etā̍ḥ pa̱viṣu̍ kṣu̱rā adhi̱ vayo̱ na pa̱kṣān vy anu̱ śriyo̍ dhire ||

1.166.11a ma̱hānto̍ ma̱hnā vi̱bhvo̱3̱̍ vibhū̍tayo dūre̱dṛśo̱ ye di̱vyā i̍va̱ stṛbhi̍ḥ |
1.166.11c ma̱ndrāḥ su̍ji̱hvāḥ svari̍tāra ā̱sabhi̱ḥ sammi̍ślā̱ indre̍ ma̱ruta̍ḥ pari̱ṣṭubha̍ḥ ||

1.166.12a tad va̍ḥ sujātā maruto mahitva̱naṁ dī̱rghaṁ vo̍ dā̱tram adi̍ter iva vra̱tam |
1.166.12c indra̍ś ca̱na tyaja̍sā̱ vi hru̍ṇāti̱ taj janā̍ya̱ yasmai̍ su̱kṛte̱ arā̍dhvam ||

1.166.13a tad vo̍ jāmi̱tvam ma̍ruta̱ḥ pare̍ yu̱ge pu̱rū yac chaṁsa̍m amṛtāsa̱ āva̍ta |
1.166.13c a̱yā dhi̱yā mana̍ve śru̱ṣṭim āvyā̍ sā̱kaṁ naro̍ da̱ṁsanai̱r ā ci̍kitrire ||

1.166.14a yena̍ dī̱rgham ma̍rutaḥ śū̱śavā̍ma yu̱ṣmāke̍na̱ parī̍ṇasā turāsaḥ |
1.166.14c ā yat ta̱tana̍n vṛ̱jane̱ janā̍sa e̱bhir ya̱jñebhi̱s tad a̱bhīṣṭi̍m aśyām ||

1.166.15a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.166.15c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.167.01a sa̱hasra̍ṁ ta indro̱tayo̍ naḥ sa̱hasra̱m iṣo̍ harivo gū̱rtata̍māḥ |
1.167.01c sa̱hasra̱ṁ rāyo̍ māda̱yadhyai̍ saha̱sriṇa̱ upa̍ no yantu̱ vājā̍ḥ ||

1.167.02a ā no 'vo̍bhir ma̱ruto̍ yā̱ntv acchā̱ jyeṣṭhe̍bhir vā bṛ̱haddi̍vaiḥ sumā̱yāḥ |
1.167.02c adha̱ yad e̍ṣāṁ ni̱yuta̍ḥ para̱māḥ sa̍mu̱drasya̍ cid dha̱naya̍nta pā̱re ||

1.167.03a mi̱myakṣa̱ yeṣu̱ sudhi̍tā ghṛ̱tācī̱ hira̍ṇyanirṇi̱g upa̍rā̱ na ṛ̱ṣṭiḥ |
1.167.03c guhā̱ cara̍ntī̱ manu̍ṣo̱ na yoṣā̍ sa̱bhāva̍tī vida̱thye̍va̱ saṁ vāk ||

1.167.04a parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ |
1.167.04c na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṁ sa̱khyāya̍ de̱vāḥ ||

1.167.05a joṣa̱d yad ī̍m asu̱ryā̍ sa̱cadhyai̱ viṣi̍tastukā roda̱sī nṛ̱maṇā̍ḥ |
1.167.05c ā sū̱ryeva̍ vidha̱to ratha̍ṁ gāt tve̱ṣapra̍tīkā̱ nabha̍so̱ netyā ||

1.167.06a āsthā̍payanta yuva̱tiṁ yuvā̍naḥ śu̱bhe nimi̍ślāṁ vi̱dathe̍ṣu pa̱jrām |
1.167.06c a̱rko yad vo̍ maruto ha̱viṣmā̱n gāya̍d gā̱thaṁ su̱taso̍mo duva̱syan ||

1.167.07a pra taṁ vi̍vakmi̱ vakmyo̱ ya e̍ṣām ma̱rutā̍m mahi̱mā sa̱tyo asti̍ |
1.167.07c sacā̱ yad ī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱j janī̱r vaha̍te subhā̱gāḥ ||

1.167.08a pānti̍ mi̱trāvaru̍ṇāv ava̱dyāc caya̍ta īm arya̱mo apra̍śastān |
1.167.08c u̱ta cya̍vante̱ acyu̍tā dhru̱vāṇi̍ vāvṛ̱dha ī̍m maruto̱ dāti̍vāraḥ ||

1.167.09a na̱hī nu vo̍ maruto̱ anty a̱sme ā̱rāttā̍c ci̱c chava̍so̱ anta̍m ā̱puḥ |
1.167.09c te dhṛ̱ṣṇunā̱ śava̍sā śūśu̱vāṁso 'rṇo̱ na dveṣo̍ dhṛṣa̱tā pari̍ ṣṭhuḥ ||

1.167.10a va̱yam a̱dyendra̍sya̱ preṣṭhā̍ va̱yaṁ śvo vo̍cemahi sama̱rye |
1.167.10c va̱yam pu̱rā mahi̍ ca no̱ anu̱ dyūn tan na̍ ṛbhu̱kṣā na̱rām anu̍ ṣyāt ||

1.167.11a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.167.11c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.168.01a ya̱jñā-ya̍jñā vaḥ sama̱nā tu̍tu̱rvaṇi̱r dhiya̍ṁ-dhiyaṁ vo deva̱yā u̍ dadhidhve |
1.168.01c ā vo̱ 'rvāca̍ḥ suvi̱tāya̱ roda̍syor ma̱he va̍vṛtyā̱m ava̍se suvṛ̱ktibhi̍ḥ ||

1.168.02a va̱vrāso̱ na ye sva̱jāḥ svata̍vasa̱ iṣa̱ṁ sva̍r abhi̱jāya̍nta̱ dhūta̍yaḥ |
1.168.02c sa̱ha̱sriyā̍so a̱pāṁ normaya̍ ā̱sā gāvo̱ vandyā̍so̱ nokṣaṇa̍ḥ ||

1.168.03a somā̍so̱ na ye su̱tās tṛ̱ptāṁśa̍vo hṛ̱tsu pī̱tāso̍ du̱vaso̱ nāsa̍te |
1.168.03c aiṣā̱m aṁse̍ṣu ra̱mbhiṇī̍va rārabhe̱ haste̍ṣu khā̱diś ca̍ kṛ̱tiś ca̱ saṁ da̍dhe ||

1.168.04a ava̱ svayu̍ktā di̱va ā vṛthā̍ yayu̱r ama̍rtyā̱ḥ kaśa̍yā codata̱ tmanā̍ |
1.168.04c a̱re̱ṇava̍s tuvijā̱tā a̍cucyavur dṛ̱ḻhāni̍ cin ma̱ruto̱ bhrāja̍dṛṣṭayaḥ ||

1.168.05a ko vo̱ 'ntar ma̍ruta ṛṣṭividyuto̱ reja̍ti̱ tmanā̱ hanve̍va ji̱hvayā̍ |
1.168.05c dha̱nva̱cyuta̍ i̱ṣāṁ na yāma̍ni puru̱praiṣā̍ aha̱nyo̱3̱̍ naita̍śaḥ ||

1.168.06a kva̍ svid a̱sya raja̍so ma̱has para̱ṁ kvāva̍ram maruto̱ yasmi̍nn āya̱ya |
1.168.06c yac cyā̱vaya̍tha vithu̱reva̱ saṁhi̍ta̱ṁ vy adri̍ṇā patatha tve̱ṣam a̍rṇa̱vam ||

1.168.07a sā̱tir na vo 'ma̍vatī̱ sva̍rvatī tve̱ṣā vipā̍kā maruta̱ḥ pipi̍ṣvatī |
1.168.07c bha̱drā vo̍ rā̱tiḥ pṛ̍ṇa̱to na dakṣi̍ṇā pṛthu̱jrayī̍ asu̱rye̍va̱ jañja̍tī ||

1.168.08a prati̍ ṣṭobhanti̱ sindha̍vaḥ pa̱vibhyo̱ yad a̱bhriyā̱ṁ vāca̍m udī̱raya̍nti |
1.168.08c ava̍ smayanta vi̱dyuta̍ḥ pṛthi̱vyāṁ yadī̍ ghṛ̱tam ma̱ruta̍ḥ pruṣṇu̱vanti̍ ||

1.168.09a asū̍ta̱ pṛśni̍r maha̱te raṇā̍ya tve̱ṣam a̱yāsā̍m ma̱rutā̱m anī̍kam |
1.168.09c te sa̍psa̱rāso̍ 'janaya̱ntābhva̱m ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan ||

1.168.10a e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīr mā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ |
1.168.10c eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.169.01a ma̱haś ci̱t tvam i̍ndra ya̱ta e̱tān ma̱haś ci̍d asi̱ tyaja̍so varū̱tā |
1.169.01c sa no̍ vedho ma̱rutā̍ṁ ciki̱tvān su̱mnā va̍nuṣva̱ tava̱ hi preṣṭhā̍ ||

1.169.02a ayu̍jran ta indra vi̱śvakṛ̍ṣṭīr vidā̱nāso̍ ni̱ṣṣidho̍ martya̱trā |
1.169.02c ma̱rutā̍m pṛtsu̱tir hāsa̍mānā̱ sva̍rmīḻhasya pra̱dhana̍sya sā̱tau ||

1.169.03a amya̱k sā ta̍ indra ṛ̱ṣṭir a̱sme sane̱my abhva̍m ma̱ruto̍ junanti |
1.169.03c a̱gniś ci̱d dhi ṣmā̍ta̱se śu̍śu̱kvān āpo̱ na dvī̱paṁ dadha̍ti̱ prayā̍ṁsi ||

1.169.04a tvaṁ tū na̍ indra̱ taṁ ra̱yiṁ dā̱ oji̍ṣṭhayā̱ dakṣi̍ṇayeva rā̱tim |
1.169.04c stuta̍ś ca̱ yās te̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ ||

1.169.05a tve rāya̍ indra to̱śata̍māḥ praṇe̱tāra̱ḥ kasya̍ cid ṛtā̱yoḥ |
1.169.05c te ṣu ṇo̍ ma̱ruto̍ mṛḻayantu̱ ye smā̍ pu̱rā gā̍tū̱yantī̍va de̱vāḥ ||

1.169.06a prati̱ pra yā̍hīndra mī̱ḻhuṣo̱ nṝn ma̱haḥ pārthi̍ve̱ sada̍ne yatasva |
1.169.06c adha̱ yad e̍ṣām pṛthubu̱dhnāsa̱ etā̍s tī̱rthe nāryaḥ pauṁsyā̍ni ta̱sthuḥ ||

1.169.07a prati̍ gho̱rāṇā̱m etā̍nām a̱yāsā̍m ma̱rutā̍ṁ śṛṇva āya̱tām u̍pa̱bdiḥ |
1.169.07c ye martya̍m pṛtanā̱yanta̱m ūmai̍r ṛṇā̱vāna̱ṁ na pa̱taya̍nta̱ sargai̍ḥ ||

1.169.08a tvam māne̍bhya indra vi̱śvaja̍nyā̱ radā̍ ma̱rudbhi̍ḥ śu̱rudho̱ goa̍grāḥ |
1.169.08c stavā̍nebhiḥ stavase deva de̱vair vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.170.01a na nū̱nam asti̱ no śvaḥ kas tad ve̍da̱ yad adbhu̍tam |
1.170.01c a̱nyasya̍ ci̱ttam a̱bhi sa̍ṁca̱reṇya̍m u̱tādhī̍ta̱ṁ vi na̍śyati ||

1.170.02a kiṁ na̍ indra jighāṁsasi̱ bhrāta̍ro ma̱ruta̱s tava̍ |
1.170.02c tebhi̍ḥ kalpasva sādhu̱yā mā na̍ḥ sa̱mara̍ṇe vadhīḥ ||

1.170.03a kiṁ no̍ bhrātar agastya̱ sakhā̱ sann ati̍ manyase |
1.170.03c vi̱dmā hi te̱ yathā̱ mano̱ 'smabhya̱m in na di̍tsasi ||

1.170.04a ara̍ṁ kṛṇvantu̱ vedi̱ṁ sam a̱gnim i̍ndhatām pu̱raḥ |
1.170.04c tatrā̱mṛta̍sya̱ ceta̍naṁ ya̱jñaṁ te̍ tanavāvahai ||

1.170.05a tvam ī̍śiṣe vasupate̱ vasū̍nā̱ṁ tvam mi̱trāṇā̍m mitrapate̱ dheṣṭha̍ḥ |
1.170.05c indra̱ tvam ma̱rudbhi̱ḥ saṁ va̍da̱svādha̱ prāśā̍na ṛtu̱thā ha̱vīṁṣi̍ ||


1.171.01a prati̍ va e̱nā nama̍sā̱ham e̍mi sū̱ktena̍ bhikṣe suma̱tiṁ tu̱rāṇā̍m |
1.171.01c ra̱rā̱ṇatā̍ maruto ve̱dyābhi̱r ni heḻo̍ dha̱tta vi mu̍cadhva̱m aśvā̍n ||

1.171.02a e̱ṣa va̱ḥ stomo̍ maruto̱ nama̍svān hṛ̱dā ta̱ṣṭo mana̍sā dhāyi devāḥ |
1.171.02c upe̱m ā yā̍ta̱ mana̍sā juṣā̱ṇā yū̱yaṁ hi ṣṭhā nama̍sa̱ id vṛ̱dhāsa̍ḥ ||

1.171.03a stu̱tāso̍ no ma̱ruto̍ mṛḻayantū̱ta stu̱to ma̱ghavā̱ śambha̍viṣṭhaḥ |
1.171.03c ū̱rdhvā na̍ḥ santu ko̱myā vanā̱ny ahā̍ni̱ viśvā̍ maruto jigī̱ṣā ||

1.171.04a a̱smād a̱haṁ ta̍vi̱ṣād īṣa̍māṇa̱ indrā̍d bhi̱yā ma̍ruto̱ reja̍mānaḥ |
1.171.04c yu̱ṣmabhya̍ṁ ha̱vyā niśi̍tāny āsa̱n tāny ā̱re ca̍kṛmā mṛ̱ḻatā̍ naḥ ||

1.171.05a yena̱ mānā̍saś ci̱taya̍nta u̱srā vyu̍ṣṭiṣu̱ śava̍sā̱ śaśva̍tīnām |
1.171.05c sa no̍ ma̱rudbhi̍r vṛṣabha̱ śravo̍ dhā u̱gra u̱grebhi̱ḥ sthavi̍raḥ saho̱dāḥ ||

1.171.06a tvam pā̍hīndra̱ sahī̍yaso̱ nṝn bhavā̍ ma̱rudbhi̱r ava̍yātaheḻāḥ |
1.171.06c su̱pra̱ke̱tebhi̍ḥ sāsa̱hir dadhā̍no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.172.01a ci̱tro vo̍ 'stu̱ yāma̍ś ci̱tra ū̱tī su̍dānavaḥ |
1.172.01c maru̍to̱ ahi̍bhānavaḥ ||

1.172.02a ā̱re sā va̍ḥ sudānavo̱ maru̍ta ṛñja̱tī śaru̍ḥ |
1.172.02c ā̱re aśmā̱ yam asya̍tha ||

1.172.03a tṛ̱ṇa̱ska̱ndasya̱ nu viśa̱ḥ pari̍ vṛṅkta sudānavaḥ |
1.172.03c ū̱rdhvān na̍ḥ karta jī̱vase̍ ||


1.173.01a gāya̱t sāma̍ nabha̱nya1̱̍ṁ yathā̱ ver arcā̍ma̱ tad vā̍vṛdhā̱naṁ sva̍rvat |
1.173.01c gāvo̍ dhe̱navo̍ ba̱rhiṣy ada̍bdhā̱ ā yat sa̱dmāna̍ṁ di̱vyaṁ vivā̍sān ||

1.173.02a arca̱d vṛṣā̱ vṛṣa̍bhi̱ḥ svedu̍havyair mṛ̱go nāśno̱ ati̱ yaj ju̍gu̱ryāt |
1.173.02c pra ma̍nda̱yur ma̱nāṁ gū̍rta̱ hotā̱ bhara̍te̱ maryo̍ mithu̱nā yaja̍traḥ ||

1.173.03a nakṣa̱d dhotā̱ pari̱ sadma̍ mi̱tā yan bhara̱d garbha̱m ā śa̱rada̍ḥ pṛthi̱vyāḥ |
1.173.03c kranda̱d aśvo̱ naya̍māno ru̱vad gaur a̱ntar dū̱to na roda̍sī cara̱d vāk ||

1.173.04a tā ka̱rmāṣa̍tarāsmai̱ pra cyau̱tnāni̍ deva̱yanto̍ bharante |
1.173.04c jujo̍ṣa̱d indro̍ da̱smava̍rcā̱ nāsa̍tyeva̱ sugmyo̍ rathe̱ṣṭhāḥ ||

1.173.05a tam u̍ ṣṭu̱hīndra̱ṁ yo ha̱ satvā̱ yaḥ śūro̍ ma̱ghavā̱ yo ra̍the̱ṣṭhāḥ |
1.173.05c pra̱tī̱caś ci̱d yodhī̍yā̱n vṛṣa̍ṇvān vava̱vruṣa̍ś ci̱t tama̍so viha̱ntā ||

1.173.06a pra yad i̱tthā ma̍hi̱nā nṛbhyo̱ asty ara̱ṁ roda̍sī ka̱kṣye̱3̱̍ nāsmai̍ |
1.173.06c saṁ vi̍vya̱ indro̍ vṛ̱jana̱ṁ na bhūmā̱ bharti̍ sva̱dhāvā̍m̐ opa̱śam i̍va̱ dyām ||

1.173.07a sa̱matsu̍ tvā śūra sa̱tām u̍rā̱ṇam pra̍pa̱thinta̍mam paritaṁsa̱yadhyai̍ |
1.173.07c sa̱joṣa̍sa̱ indra̱m made̍ kṣo̱ṇīḥ sū̱riṁ ci̱d ye a̍nu̱mada̍nti̱ vājai̍ḥ ||

1.173.08a e̱vā hi te̱ śaṁ sava̍nā samu̱dra āpo̱ yat ta̍ ā̱su mada̍nti de̱vīḥ |
1.173.08c viśvā̍ te̱ anu̱ joṣyā̍ bhū̱d gauḥ sū̱rīm̐ś ci̱d yadi̍ dhi̱ṣā veṣi̱ janā̍n ||

1.173.09a asā̍ma̱ yathā̍ suṣa̱khāya̍ ena svabhi̱ṣṭayo̍ na̱rāṁ na śaṁsai̍ḥ |
1.173.09c asa̱d yathā̍ na̱ indro̍ vandane̱ṣṭhās tu̱ro na karma̱ naya̍māna u̱kthā ||

1.173.10a viṣpa̍rdhaso na̱rāṁ na śaṁsai̍r a̱smākā̍sa̱d indro̱ vajra̍hastaḥ |
1.173.10c mi̱trā̱yuvo̱ na pūrpa̍ti̱ṁ suśi̍ṣṭau madhyā̱yuva̱ upa̍ śikṣanti ya̱jñaiḥ ||

1.173.11a ya̱jño hi ṣmendra̱ṁ kaś ci̍d ṛ̱ndhañ ju̍hurā̱ṇaś ci̱n mana̍sā pari̱yan |
1.173.11c tī̱rthe nācchā̍ tātṛṣā̱ṇam oko̍ dī̱rgho na si̱dhram ā kṛ̍ṇo̱ty adhvā̍ ||

1.173.12a mo ṣū ṇa̍ i̱ndrātra̍ pṛ̱tsu de̱vair asti̱ hi ṣmā̍ te śuṣminn ava̱yāḥ |
1.173.12c ma̱haś ci̱d yasya̍ mī̱ḻhuṣo̍ ya̱vyā ha̱viṣma̍to ma̱ruto̱ vanda̍te̱ gīḥ ||

1.173.13a e̱ṣa stoma̍ indra̱ tubhya̍m a̱sme e̱tena̍ gā̱tuṁ ha̍rivo vido naḥ |
1.173.13c ā no̍ vavṛtyāḥ suvi̱tāya̍ deva vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.174.01a tvaṁ rāje̍ndra̱ ye ca̍ de̱vā rakṣā̱ nṝn pā̱hy a̍sura̱ tvam a̱smān |
1.174.01c tvaṁ satpa̍tir ma̱ghavā̍ na̱s taru̍tra̱s tvaṁ sa̱tyo vasa̍vānaḥ saho̱dāḥ ||

1.174.02a dano̱ viśa̍ indra mṛ̱dhravā̍caḥ sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dart |
1.174.02c ṛ̱ṇor a̱po a̍nava̱dyārṇā̱ yūne̍ vṛ̱tram pu̍ru̱kutsā̍ya randhīḥ ||

1.174.03a ajā̱ vṛta̍ indra̱ śūra̍patnī̱r dyāṁ ca̱ yebhi̍ḥ puruhūta nū̱nam |
1.174.03c rakṣo̍ a̱gnim a̱śuṣa̱ṁ tūrva̍yāṇaṁ si̱ṁho na dame̱ apā̍ṁsi̱ vasto̍ḥ ||

1.174.04a śeṣa̱n nu ta i̍ndra̱ sasmi̱n yonau̱ praśa̍staye̱ pavī̍ravasya ma̱hnā |
1.174.04c sṛ̱jad arṇā̱ṁsy ava̱ yad yu̱dhā gās tiṣṭha̱d dharī̍ dhṛṣa̱tā mṛ̍ṣṭa̱ vājā̍n ||

1.174.05a vaha̱ kutsa̍m indra̱ yasmi̍ñ cā̱kan syū̍ma̱nyū ṛ̱jrā vāta̱syāśvā̍ |
1.174.05c pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̱ 'bhi spṛdho̍ yāsiṣa̱d vajra̍bāhuḥ ||

1.174.06a ja̱gha̱nvām̐ i̍ndra mi̱trerū̍ñ co̱dapra̍vṛddho harivo̱ adā̍śūn |
1.174.06c pra ye paśya̍nn arya̱maṇa̱ṁ sacā̱yos tvayā̍ śū̱rtā vaha̍mānā̱ apa̍tyam ||

1.174.07a rapa̍t ka̱vir i̍ndrā̱rkasā̍tau̱ kṣāṁ dā̱sāyo̍pa̱barha̍ṇīṁ kaḥ |
1.174.07c kara̍t ti̱sro ma̱ghavā̱ dānu̍citrā̱ ni du̍ryo̱ṇe kuya̍vācam mṛ̱dhi śre̍t ||

1.174.08a sanā̱ tā ta̍ indra̱ navyā̱ āgu̱ḥ saho̱ nabho 'vi̍raṇāya pū̱rvīḥ |
1.174.08c bhi̱nat puro̱ na bhido̱ ade̍vīr na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ ||

1.174.09a tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
1.174.09c pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

1.174.10a tvam a̱smāka̍m indra vi̱śvadha̍ syā avṛ̱kata̍mo na̱rāṁ nṛ̍pā̱tā |
1.174.10c sa no̱ viśvā̍sāṁ spṛ̱dhāṁ sa̍ho̱dā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.175.01a matsy apā̍yi te̱ maha̱ḥ pātra̍syeva harivo matsa̱ro mada̍ḥ |
1.175.01c vṛṣā̍ te̱ vṛṣṇa̱ indu̍r vā̱jī sa̍hasra̱sāta̍maḥ ||

1.175.02a ā na̍s te gantu matsa̱ro vṛṣā̱ mado̱ vare̍ṇyaḥ |
1.175.02c sa̱hāvā̍m̐ indra sāna̱siḥ pṛ̍tanā̱ṣāḻ ama̍rtyaḥ ||

1.175.03a tvaṁ hi śūra̱ḥ sani̍tā co̱dayo̱ manu̍ṣo̱ ratha̍m |
1.175.03c sa̱hāvā̱n dasyu̍m avra̱tam oṣa̱ḥ pātra̱ṁ na śo̱ciṣā̍ ||

1.175.04a mu̱ṣā̱ya sūrya̍ṁ kave ca̱kram īśā̍na̱ oja̍sā |
1.175.04c vaha̱ śuṣṇā̍ya va̱dhaṁ kutsa̱ṁ vāta̱syāśvai̍ḥ ||

1.175.05a śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ |
1.175.05c vṛ̱tra̱ghnā va̍rivo̱vidā̍ maṁsī̱ṣṭhā a̍śva̱sāta̍maḥ ||

1.175.06a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.175.06c tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.176.01a matsi̍ no̱ vasya̍ïṣṭaya̱ indra̍m indo̱ vṛṣā vi̍śa |
1.176.01c ṛ̱ghā̱yamā̍ṇa invasi̱ śatru̱m anti̱ na vi̍ndasi ||

1.176.02a tasmi̱nn ā ve̍śayā̱ giro̱ ya eka̍ś carṣaṇī̱nām |
1.176.02c anu̍ sva̱dhā yam u̱pyate̱ yava̱ṁ na carkṛ̍ṣa̱d vṛṣā̍ ||

1.176.03a yasya̱ viśvā̍ni̱ hasta̍yo̱ḥ pañca̍ kṣitī̱nāṁ vasu̍ |
1.176.03c spā̱śaya̍sva̱ yo a̍sma̱dhrug di̱vyevā̱śani̍r jahi ||

1.176.04a asu̍nvantaṁ samaṁ jahi dū̱ṇāśa̱ṁ yo na te̱ maya̍ḥ |
1.176.04c a̱smabhya̍m asya̱ veda̍naṁ da̱ddhi sū̱riś ci̍d ohate ||

1.176.05a āvo̱ yasya̍ dvi̱barha̍so̱ 'rkeṣu̍ sānu̱ṣag asa̍t |
1.176.05c ā̱jāv indra̍syendo̱ prāvo̱ vāje̍ṣu vā̱jina̍m ||

1.176.06a yathā̱ pūrve̍bhyo jari̱tṛbhya̍ indra̱ maya̍ i̱vāpo̱ na tṛṣya̍te ba̱bhūtha̍ |
1.176.06c tām anu̍ tvā ni̱vida̍ṁ johavīmi vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.177.01a ā ca̍rṣaṇi̱prā vṛ̍ṣa̱bho janā̍nā̱ṁ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
1.177.01c stu̱taḥ śra̍va̱syann ava̱sopa̍ ma̱drig yu̱ktvā harī̱ vṛṣa̱ṇā yā̍hy a̱rvāṅ ||

1.177.02a ye te̱ vṛṣa̍ṇo vṛṣa̱bhāsa̍ indra brahma̱yujo̱ vṛṣa̍rathāso̱ atyā̍ḥ |
1.177.02c tām̐ ā ti̍ṣṭha̱ tebhi̱r ā yā̍hy a̱rvāṅ havā̍mahe tvā su̱ta i̍ndra̱ some̍ ||

1.177.03a ā ti̍ṣṭha̱ ratha̱ṁ vṛṣa̍ṇa̱ṁ vṛṣā̍ te su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
1.177.03c yu̱ktvā vṛṣa̍bhyāṁ vṛṣabha kṣitī̱nāṁ hari̍bhyāṁ yāhi pra̱vatopa̍ ma̱drik ||

1.177.04a a̱yaṁ ya̱jño de̍va̱yā a̱yam mi̱yedha̍ i̱mā brahmā̍ṇy a̱yam i̍ndra̱ soma̍ḥ |
1.177.04c stī̱rṇam ba̱rhir ā tu śa̍kra̱ pra yā̍hi̱ pibā̍ ni̱ṣadya̱ vi mu̍cā̱ harī̍ i̱ha ||

1.177.05a o suṣṭu̍ta indra yāhy a̱rvāṅ upa̱ brahmā̍ṇi mā̱nyasya̍ kā̱roḥ |
1.177.05c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.178.01a yad dha̱ syā ta̍ indra śru̱ṣṭir asti̱ yayā̍ ba̱bhūtha̍ jari̱tṛbhya̍ ū̱tī |
1.178.01c mā na̱ḥ kāma̍m ma̱haya̍nta̱m ā dha̱g viśvā̍ te aśyā̱m pary āpa̍ ā̱yoḥ ||

1.178.02a na ghā̱ rājendra̱ ā da̍bhan no̱ yā nu svasā̍rā kṛ̱ṇava̍nta̱ yonau̍ |
1.178.02c āpa̍ś cid asmai su̱tukā̍ aveṣa̱n gama̍n na̱ indra̍ḥ sa̱khyā vaya̍ś ca ||

1.178.03a jetā̱ nṛbhi̱r indra̍ḥ pṛ̱tsu śūra̱ḥ śrotā̱ hava̱ṁ nādha̍mānasya kā̱roḥ |
1.178.03c prabha̍rtā̱ ratha̍ṁ dā̱śuṣa̍ upā̱ka udya̍ntā̱ giro̱ yadi̍ ca̱ tmanā̱ bhūt ||

1.178.04a e̱vā nṛbhi̱r indra̍ḥ suśrava̱syā pra̍khā̱daḥ pṛ̱kṣo a̱bhi mi̱triṇo̍ bhūt |
1.178.04c sa̱ma̱rya i̱ṣaḥ sta̍vate̱ vivā̍ci satrāka̱ro yaja̍mānasya̱ śaṁsa̍ḥ ||

1.178.05a tvayā̍ va̱yam ma̍ghavann indra̱ śatrū̍n a̱bhi ṣyā̍ma maha̱to manya̍mānān |
1.178.05c tvaṁ trā̱tā tvam u̍ no vṛ̱dhe bhū̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.179.01a pū̱rvīr a̱haṁ śa̱rada̍ḥ śaśramā̱ṇā do̱ṣā vasto̍r u̱ṣaso̍ ja̱raya̍ntīḥ |
1.179.01c mi̱nāti̱ śriya̍ṁ jari̱mā ta̱nūnā̱m apy ū̱ nu patnī̱r vṛṣa̍ṇo jagamyuḥ ||

1.179.02a ye ci̱d dhi pūrva̍ ṛta̱sāpa̱ āsa̍n sā̱kaṁ de̱vebhi̱r ava̍dann ṛ̱tāni̍ |
1.179.02c te ci̱d avā̍sur na̱hy anta̍m ā̱puḥ sam ū̱ nu patnī̱r vṛṣa̍bhir jagamyuḥ ||

1.179.03a na mṛṣā̍ śrā̱ntaṁ yad ava̍nti de̱vā viśvā̱ it spṛdho̍ a̱bhy a̍śnavāva |
1.179.03c jayā̱ved atra̍ śa̱tanī̍tham ā̱jiṁ yat sa̱myañcā̍ mithu̱nāv a̱bhy ajā̍va ||

1.179.04a na̱dasya̍ mā rudha̱taḥ kāma̱ āga̍nn i̱ta ājā̍to a̱muta̱ḥ kuta̍ś cit |
1.179.04c lopā̍mudrā̱ vṛṣa̍ṇa̱ṁ nī ri̍ṇāti̱ dhīra̱m adhī̍rā dhayati śva̱santa̍m ||

1.179.05a i̱maṁ nu soma̱m anti̍to hṛ̱tsu pī̱tam upa̍ bruve |
1.179.05c yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻatu pulu̱kāmo̱ hi martya̍ḥ ||

1.179.06a a̱gastya̱ḥ khana̍mānaḥ kha̱nitrai̍ḥ pra̱jām apa̍tya̱m bala̍m i̱cchamā̍naḥ |
1.179.06c u̱bhau varṇā̱v ṛṣi̍r u̱graḥ pu̍poṣa sa̱tyā de̱veṣv ā̱śiṣo̍ jagāma ||


1.180.01a yu̱vo rajā̍ṁsi su̱yamā̍so̱ aśvā̱ ratho̱ yad vā̱m pary arṇā̍ṁsi̱ dīya̍t |
1.180.01c hi̱ra̱ṇyayā̍ vām pa̱vaya̍ḥ pruṣāya̱n madhva̱ḥ piba̍ntā u̱ṣasa̍ḥ sacethe ||

1.180.02a yu̱vam atya̱syāva̍ nakṣatho̱ yad vipa̍tmano̱ narya̍sya̱ praya̍jyoḥ |
1.180.02c svasā̱ yad vā̍ṁ viśvagūrtī̱ bharā̍ti̱ vājā̱yeṭṭe̍ madhupāv i̱ṣe ca̍ ||

1.180.03a yu̱vam paya̍ u̱sriyā̍yām adhattam pa̱kvam ā̱māyā̱m ava̱ pūrvya̱ṁ goḥ |
1.180.03c a̱ntar yad va̱nino̍ vām ṛtapsū hvā̱ro na śuci̱r yaja̍te ha̱viṣmā̍n ||

1.180.04a yu̱vaṁ ha̍ gha̱rmam madhu̍manta̱m atra̍ye̱ 'po na kṣodo̍ 'vṛṇītam e̱ṣe |
1.180.04c tad vā̍ṁ narāv aśvinā̱ paśva̍ïṣṭī̱ rathye̍va ca̱krā prati̍ yanti̱ madhva̍ḥ ||

1.180.05a ā vā̍ṁ dā̱nāya̍ vavṛtīya dasrā̱ gor ohe̍ṇa tau̱gryo na jivri̍ḥ |
1.180.05c a̱paḥ kṣo̱ṇī sa̍cate̱ māhi̍nā vāṁ jū̱rṇo vā̱m akṣu̱r aṁha̍so yajatrā ||

1.180.06a ni yad yu̱vethe̍ ni̱yuta̍ḥ sudānū̱ upa̍ sva̱dhābhi̍ḥ sṛjatha̱ḥ pura̍ṁdhim |
1.180.06c preṣa̱d veṣa̱d vāto̱ na sū̱rir ā ma̱he da̍de suvra̱to na vāja̍m ||

1.180.07a va̱yaṁ ci̱d dhi vā̍ṁ jari̱tāra̍ḥ sa̱tyā vi̍pa̱nyāma̍he̱ vi pa̱ṇir hi̱tāvā̍n |
1.180.07c adhā̍ ci̱d dhi ṣmā̍śvināv anindyā pā̱tho hi ṣmā̍ vṛṣaṇā̱v anti̍devam ||

1.180.08a yu̱vāṁ ci̱d dhi ṣmā̍śvinā̱v anu̱ dyūn viru̍drasya pra̱srava̍ṇasya sā̱tau |
1.180.08c a̱gastyo̍ na̱rāṁ nṛṣu̱ praśa̍sta̱ḥ kārā̍dhunīva citayat sa̱hasrai̍ḥ ||

1.180.09a pra yad vahe̍the mahi̱nā ratha̍sya̱ pra sya̍ndrā yātho̱ manu̍ṣo̱ na hotā̍ |
1.180.09c dha̱ttaṁ sū̱ribhya̍ u̱ta vā̱ svaśvya̱ṁ nāsa̍tyā rayi̱ṣāca̍ḥ syāma ||

1.180.10a taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema̱ stomai̍r aśvinā suvi̱tāya̱ navya̍m |
1.180.10c ari̍ṣṭanemi̱m pari̱ dyām i̍yā̱naṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.181.01a kad u̱ preṣṭā̍v i̱ṣāṁ ra̍yī̱ṇām a̍dhva̱ryantā̱ yad u̍nninī̱tho a̱pām |
1.181.01c a̱yaṁ vā̍ṁ ya̱jño a̍kṛta̱ praśa̍sti̱ṁ vasu̍dhitī̱ avi̍tārā janānām ||

1.181.02a ā vā̱m aśvā̍sa̱ḥ śuca̍yaḥ paya̱spā vāta̍raṁhaso di̱vyāso̱ atyā̍ḥ |
1.181.02c ma̱no̱juvo̱ vṛṣa̍ṇo vī̱tapṛ̍ṣṭhā̱ eha sva̱rājo̍ a̱śvinā̍ vahantu ||

1.181.03a ā vā̱ṁ ratho̱ 'vani̱r na pra̱vatvā̍n sṛ̱prava̍ndhuraḥ suvi̱tāya̍ gamyāḥ |
1.181.03c vṛṣṇa̍ḥ sthātārā̱ mana̍so̱ javī̍yān ahampū̱rvo ya̍ja̱to dhi̍ṣṇyā̱ yaḥ ||

1.181.04a i̱heha̍ jā̱tā sam a̍vāvaśītām are̱pasā̍ ta̱nvā̱3̱̍ nāma̍bhi̱ḥ svaiḥ |
1.181.04c ji̱ṣṇur vā̍m a̱nyaḥ suma̍khasya sū̱rir di̱vo a̱nyaḥ su̱bhaga̍ḥ pu̱tra ū̍he ||

1.181.05a pra vā̍ṁ nice̱ruḥ ka̍ku̱ho vaśā̱m̐ anu̍ pi̱śaṅga̍rūpa̱ḥ sada̍nāni gamyāḥ |
1.181.05c harī̍ a̱nyasya̍ pī̱paya̍nta̱ vājai̍r ma̱thrā rajā̍ṁsy aśvinā̱ vi ghoṣai̍ḥ ||

1.181.06a pra vā̍ṁ śa̱radvā̍n vṛṣa̱bho na ni̱ṣṣāṭ pū̱rvīr iṣa̍ś carati̱ madhva̍ i̱ṣṇan |
1.181.06c evai̍r a̱nyasya̍ pī̱paya̍nta̱ vājai̱r veṣa̍ntīr ū̱rdhvā na̱dyo̍ na̱ āgu̍ḥ ||

1.181.07a asa̍rji vā̱ṁ sthavi̍rā vedhasā̱ gīr bā̱ḻhe a̍śvinā tre̱dhā kṣara̍ntī |
1.181.07c upa̍stutāv avata̱ṁ nādha̍māna̱ṁ yāma̱nn ayā̍mañ chṛṇuta̱ṁ hava̍m me ||

1.181.08a u̱ta syā vā̱ṁ ruśa̍to̱ vapsa̍so̱ gīs tri̍ba̱rhiṣi̱ sada̍si pinvate̱ nṝn |
1.181.08c vṛṣā̍ vām me̱gho vṛ̍ṣaṇā pīpāya̱ gor na seke̱ manu̍ṣo daśa̱syan ||

1.181.09a yu̱vām pū̱ṣevā̍śvinā̱ pura̍ṁdhir a̱gnim u̱ṣāṁ na ja̍rate ha̱viṣmā̍n |
1.181.09c hu̱ve yad vā̍ṁ variva̱syā gṛ̍ṇā̱no vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.182.01a abhū̍d i̱daṁ va̱yuna̱m o ṣu bhū̍ṣatā̱ ratho̱ vṛṣa̍ṇvā̱n mada̍tā manīṣiṇaḥ |
1.182.01c dhi̱ya̱ṁji̱nvā dhiṣṇyā̍ vi̱śpalā̍vasū di̱vo napā̍tā su̱kṛte̱ śuci̍vratā ||

1.182.02a indra̍tamā̱ hi dhiṣṇyā̍ ma̱rutta̍mā da̱srā daṁsi̍ṣṭhā ra̱thyā̍ ra̱thīta̍mā |
1.182.02c pū̱rṇaṁ ratha̍ṁ vahethe̱ madhva̱ āci̍ta̱ṁ tena̍ dā̱śvāṁsa̱m upa̍ yātho aśvinā ||

1.182.03a kim atra̍ dasrā kṛṇutha̱ḥ kim ā̍sāthe̱ jano̱ yaḥ kaś ci̱d aha̍vir mahī̱yate̍ |
1.182.03c ati̍ kramiṣṭaṁ ju̱rata̍m pa̱ṇer asu̱ṁ jyoti̱r viprā̍ya kṛṇutaṁ vaca̱syave̍ ||

1.182.04a ja̱mbhaya̍tam a̱bhito̱ rāya̍ta̱ḥ śuno̍ ha̱tam mṛdho̍ vi̱dathu̱s tāny a̍śvinā |
1.182.04c vāca̍ṁ-vācaṁ jari̱tū ra̱tninī̍ṁ kṛtam u̱bhā śaṁsa̍ṁ nāsatyāvata̱m mama̍ ||

1.182.05a yu̱vam e̱taṁ ca̍krathu̱ḥ sindhu̍ṣu pla̱vam ā̍tma̱nvanta̍m pa̱kṣiṇa̍ṁ tau̱gryāya̱ kam |
1.182.05c yena̍ deva̱trā mana̍sā nirū̱hathu̍ḥ supapta̱nī pe̍tathu̱ḥ kṣoda̍so ma̱haḥ ||

1.182.06a ava̍viddhaṁ tau̱gryam a̱psv a1̱̍ntar a̍nārambha̱ṇe tama̍si̱ pravi̍ddham |
1.182.06c cata̍sro̱ nāvo̱ jaṭha̍lasya̱ juṣṭā̱ ud a̱śvibhyā̍m iṣi̱tāḥ pā̍rayanti ||

1.182.07a kaḥ svi̍d vṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat |
1.182.07c pa̱rṇā mṛ̱gasya̍ pa̱taro̍r ivā̱rabha̱ ud a̍śvinā ūhathu̱ḥ śroma̍tāya̱ kam ||

1.182.08a tad vā̍ṁ narā nāsatyā̱v anu̍ ṣyā̱d yad vā̱m mānā̍sa u̱catha̱m avo̍can |
1.182.08c a̱smād a̱dya sada̍saḥ so̱myād ā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.183.01a taṁ yu̍ñjāthā̱m mana̍so̱ yo javī̍yān trivandhu̱ro vṛ̍ṣaṇā̱ yas tri̍ca̱kraḥ |
1.183.01c yeno̍payā̱thaḥ su̱kṛto̍ duro̱ṇaṁ tri̱dhātu̍nā patatho̱ vir na pa̱rṇaiḥ ||

1.183.02a su̱vṛd ratho̍ vartate̱ yann a̱bhi kṣāṁ yat tiṣṭha̍tha̱ḥ kratu̍ma̱ntānu̍ pṛ̱kṣe |
1.183.02c vapu̍r vapu̱ṣyā sa̍catām i̱yaṁ gīr di̱vo du̍hi̱troṣasā̍ sacethe ||

1.183.03a ā ti̍ṣṭhataṁ su̱vṛta̱ṁ yo ratho̍ vā̱m anu̍ vra̱tāni̱ varta̍te ha̱viṣmā̍n |
1.183.03c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca ||

1.183.04a mā vā̱ṁ vṛko̱ mā vṛ̱kīr ā da̍dharṣī̱n mā pari̍ varktam u̱ta māti̍ dhaktam |
1.183.04c a̱yaṁ vā̍m bhā̱go nihi̍ta i̱yaṁ gīr dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

1.183.05a yu̱vāṁ gota̍maḥ purumī̱ḻho atri̱r dasrā̱ hava̱te 'va̍se ha̱viṣmā̍n |
1.183.05c diśa̱ṁ na di̱ṣṭām ṛ̍jū̱yeva̱ yantā me̱ hava̍ṁ nāsa̱tyopa̍ yātam ||

1.183.06a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
1.183.06c eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.184.01a tā vā̍m a̱dya tāv a̍pa̱raṁ hu̍vemo̱cchantyā̍m u̱ṣasi̱ vahni̍r u̱kthaiḥ |
1.184.01c nāsa̍tyā̱ kuha̍ ci̱t santā̍v a̱ryo di̱vo napā̍tā su̱dāsta̍rāya ||

1.184.02a a̱sme ū̱ ṣu vṛ̍ṣaṇā mādayethā̱m ut pa̱ṇīm̐r ha̍tam ū̱rmyā mada̍ntā |
1.184.02c śru̱tam me̱ accho̍ktibhir matī̱nām eṣṭā̍ narā̱ nice̍tārā ca̱ karṇai̍ḥ ||

1.184.03a śri̱ye pū̍ṣann iṣu̱kṛte̍va de̱vā nāsa̍tyā vaha̱tuṁ sū̱ryāyā̍ḥ |
1.184.03c va̱cyante̍ vāṁ kaku̱hā a̱psu jā̱tā yu̱gā jū̱rṇeva̱ varu̍ṇasya̱ bhūre̍ḥ ||

1.184.04a a̱sme sā vā̍m mādhvī rā̱tir a̍stu̱ stoma̍ṁ hinotam mā̱nyasya̍ kā̱roḥ |
1.184.04c anu̱ yad vā̍ṁ śrava̱syā̍ sudānū su̱vīryā̍ya carṣa̱ṇayo̱ mada̍nti ||

1.184.05a e̱ṣa vā̱ṁ stomo̍ aśvināv akāri̱ māne̍bhir maghavānā suvṛ̱kti |
1.184.05c yā̱taṁ va̱rtis tana̍yāya̱ tmane̍ cā̱gastye̍ nāsatyā̱ mada̍ntā ||

1.184.06a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̍ vā̱ṁ stomo̍ aśvināv adhāyi |
1.184.06c eha yā̍tam pa̱thibhi̍r deva̱yānai̍r vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.185.01a ka̱ta̱rā pūrvā̍ kata̱rāpa̍rā̱yoḥ ka̱thā jā̱te ka̍vaya̱ḥ ko vi ve̍da |
1.185.01c viśva̱ṁ tmanā̍ bibhṛto̱ yad dha̱ nāma̱ vi va̍rtete̱ aha̍nī ca̱kriye̍va ||

1.185.02a bhūri̱ṁ dve aca̍rantī̱ cara̍ntam pa̱dvanta̱ṁ garbha̍m a̱padī̍ dadhāte |
1.185.02c nitya̱ṁ na sū̱num pi̱tror u̱pasthe̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.03a a̱ne̱ho dā̱tram adi̍ter ana̱rvaṁ hu̱ve sva̍rvad ava̱dhaṁ nama̍svat |
1.185.03c tad ro̍dasī janayataṁ jari̱tre dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.04a ata̍pyamāne̱ ava̱sāva̍ntī̱ anu̍ ṣyāma̱ roda̍sī de̱vapu̍tre |
1.185.04c u̱bhe de̱vānā̍m u̱bhaye̍bhi̱r ahnā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.05a sa̱ṁgaccha̍māne yuva̱tī sama̍nte̱ svasā̍rā jā̱mī pi̱tror u̱pasthe̍ |
1.185.05c a̱bhi̱jighra̍ntī̱ bhuva̍nasya̱ nābhi̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.06a u̱rvī sadma̍nī bṛha̱tī ṛ̱tena̍ hu̱ve de̱vānā̱m ava̍sā̱ jani̍trī |
1.185.06c da̱dhāte̱ ye a̱mṛta̍ṁ su̱pratī̍ke̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.07a u̱rvī pṛ̱thvī ba̍hu̱le dū̱rea̍nte̱ upa̍ bruve̱ nama̍sā ya̱jñe a̱smin |
1.185.07c da̱dhāte̱ ye su̱bhage̍ su̱pratū̍rtī̱ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.08a de̱vān vā̱ yac ca̍kṛ̱mā kac ci̱d āga̱ḥ sakhā̍yaṁ vā̱ sada̱m ij jāspa̍tiṁ vā |
1.185.08c i̱yaṁ dhīr bhū̍yā ava̱yāna̍m eṣā̱ṁ dyāvā̱ rakṣa̍tam pṛthivī no̱ abhvā̍t ||

1.185.09a u̱bhā śaṁsā̱ naryā̱ mām a̍viṣṭām u̱bhe mām ū̱tī ava̍sā sacetām |
1.185.09c bhūri̍ cid a̱ryaḥ su̱dāsta̍rāye̱ṣā mada̍nta iṣayema devāḥ ||

1.185.10a ṛ̱taṁ di̱ve tad a̍vocam pṛthi̱vyā a̍bhiśrā̱vāya̍ pratha̱maṁ su̍me̱dhāḥ |
1.185.10c pā̱tām a̍va̱dyād du̍ri̱tād a̱bhīke̍ pi̱tā mā̱tā ca̍ rakṣatā̱m avo̍bhiḥ ||

1.185.11a i̱daṁ dyā̍vāpṛthivī sa̱tyam a̍stu̱ pita̱r māta̱r yad i̱hopa̍bru̱ve vā̍m |
1.185.11c bhū̱taṁ de̱vānā̍m ava̱me avo̍bhir vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.186.01a ā na̱ iḻā̍bhir vi̱dathe̍ suśa̱sti vi̱śvāna̍raḥ savi̱tā de̱va e̍tu |
1.186.01c api̱ yathā̍ yuvāno̱ matsa̍thā no̱ viśva̱ṁ jaga̍d abhipi̱tve ma̍nī̱ṣā ||

1.186.02a ā no̱ viśva̱ āskrā̍ gamantu de̱vā mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ |
1.186.02c bhuva̱n yathā̍ no̱ viśve̍ vṛ̱dhāsa̱ḥ kara̍n su̱ṣāhā̍ vithu̱raṁ na śava̍ḥ ||

1.186.03a preṣṭha̍ṁ vo̱ ati̍thiṁ gṛṇīṣe̱ 'gniṁ śa̱stibhi̍s tu̱rvaṇi̍ḥ sa̱joṣā̍ḥ |
1.186.03c asa̱d yathā̍ no̱ varu̍ṇaḥ sukī̱rtir iṣa̍ś ca parṣad arigū̱rtaḥ sū̱riḥ ||

1.186.04a upa̍ va̱ eṣe̱ nama̍sā jigī̱ṣoṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
1.186.04c sa̱mā̱ne aha̍n vi̱mimā̍no a̱rkaṁ viṣu̍rūpe̱ paya̍si̱ sasmi̱nn ūdha̍n ||

1.186.05a u̱ta no 'hi̍r bu̱dhnyo̱3̱̍ maya̍s ka̱ḥ śiśu̱ṁ na pi̱pyuṣī̍va veti̱ sindhu̍ḥ |
1.186.05c yena̱ napā̍tam a̱pāṁ ju̱nāma̍ mano̱juvo̱ vṛṣa̍ṇo̱ yaṁ vaha̍nti ||

1.186.06a u̱ta na̍ ī̱ṁ tvaṣṭā ga̱ntv acchā̱ smat sū̱ribhi̍r abhipi̱tve sa̱joṣā̍ḥ |
1.186.06c ā vṛ̍tra̱hendra̍ś carṣaṇi̱prās tu̱viṣṭa̍mo na̱rāṁ na̍ i̱ha ga̍myāḥ ||

1.186.07a u̱ta na̍ īm ma̱tayo 'śva̍yogā̱ḥ śiśu̱ṁ na gāva̱s taru̍ṇaṁ rihanti |
1.186.07c tam ī̱ṁ giro̱ jana̍yo̱ na patnī̍ḥ sura̱bhiṣṭa̍maṁ na̱rāṁ na̍santa ||

1.186.08a u̱ta na̍ īm ma̱ruto̍ vṛ̱ddhase̍nā̱ḥ smad roda̍sī̱ sama̍nasaḥ sadantu |
1.186.08c pṛṣa̍daśvāso̱ 'vana̍yo̱ na rathā̍ ri̱śāda̍so mitra̱yujo̱ na de̱vāḥ ||

1.186.09a pra nu yad e̍ṣām mahi̱nā ci̍ki̱tre pra yu̍ñjate pra̱yuja̱s te su̍vṛ̱kti |
1.186.09c adha̱ yad e̍ṣāṁ su̱dine̱ na śaru̱r viśva̱m eri̍ṇam pruṣā̱yanta̱ senā̍ḥ ||

1.186.10a pro a̱śvinā̱v ava̍se kṛṇudhva̱m pra pū̱ṣaṇa̱ṁ svata̍vaso̱ hi santi̍ |
1.186.10c a̱dve̱ṣo viṣṇu̱r vāta̍ ṛbhu̱kṣā acchā̍ su̱mnāya̍ vavṛtīya de̱vān ||

1.186.11a i̱yaṁ sā vo̍ a̱sme dīdhi̍tir yajatrā api̱prāṇī̍ ca̱ sada̍nī ca bhūyāḥ |
1.186.11c ni yā de̱veṣu̱ yata̍te vasū̱yur vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.187.01a pi̱tuṁ nu sto̍ṣam ma̱ho dha̱rmāṇa̱ṁ tavi̍ṣīm |
1.187.01c yasya̍ tri̱to vy oja̍sā vṛ̱traṁ vipa̍rvam a̱rdaya̍t ||

1.187.02a svādo̍ pito̱ madho̍ pito va̱yaṁ tvā̍ vavṛmahe |
1.187.02c a̱smāka̍m avi̱tā bha̍va ||

1.187.03a upa̍ naḥ pita̱v ā ca̍ra śi̱vaḥ śi̱vābhi̍r ū̱tibhi̍ḥ |
1.187.03c ma̱yo̱bhur a̍dviṣe̱ṇyaḥ sakhā̍ su̱śevo̱ adva̍yāḥ ||

1.187.04a tava̱ tye pi̍to̱ rasā̱ rajā̱ṁsy anu̱ viṣṭhi̍tāḥ |
1.187.04c di̱vi vātā̍ iva śri̱tāḥ ||

1.187.05a tava̱ tye pi̍to̱ dada̍ta̱s tava̍ svādiṣṭha̱ te pi̍to |
1.187.05c pra svā̱dmāno̱ rasā̍nāṁ tuvi̱grīvā̍ iverate ||

1.187.06a tve pi̍to ma̱hānā̍ṁ de̱vānā̱m mano̍ hi̱tam |
1.187.06c akā̍ri̱ cāru̍ ke̱tunā̱ tavāhi̱m ava̍sāvadhīt ||

1.187.07a yad a̱do pi̍to̱ aja̍gan vi̱vasva̱ parva̍tānām |
1.187.07c atrā̍ cin no madho pi̱to 'ra̍m bha̱kṣāya̍ gamyāḥ ||

1.187.08a yad a̱pām oṣa̍dhīnām pari̱ṁśam ā̍ri̱śāma̍he |
1.187.08c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.09a yat te̍ soma̱ gavā̍śiro̱ yavā̍śiro̱ bhajā̍mahe |
1.187.09c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.10a ka̱ra̱mbha o̍ṣadhe bhava̱ pīvo̍ vṛ̱kka u̍dāra̱thiḥ |
1.187.10c vātā̍pe̱ pīva̱ id bha̍va ||

1.187.11a taṁ tvā̍ va̱yam pi̍to̱ vaco̍bhi̱r gāvo̱ na ha̱vyā su̍ṣūdima |
1.187.11c de̱vebhya̍s tvā sadha̱māda̍m a̱smabhya̍ṁ tvā sadha̱māda̍m ||


1.188.01a sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit |
1.188.01c dū̱to ha̱vyā ka̱vir va̍ha ||

1.188.02a tanū̍napād ṛ̱taṁ ya̱te madhvā̍ ya̱jñaḥ sam a̍jyate |
1.188.02c dadha̍t saha̱sriṇī̱r iṣa̍ḥ ||

1.188.03a ā̱juhvā̍no na̱ īḍyo̍ de̱vām̐ ā va̍kṣi ya̱jñiyā̍n |
1.188.03c agne̍ sahasra̱sā a̍si ||

1.188.04a prā̱cīna̍m ba̱rhir oja̍sā sa̱hasra̍vīram astṛṇan |
1.188.04c yatrā̍dityā vi̱rāja̍tha ||

1.188.05a vi̱rāṭ sa̱mrāḍ vi̱bhvīḥ pra̱bhvīr ba̱hvīś ca̱ bhūya̍sīś ca̱ yāḥ |
1.188.05c duro̍ ghṛ̱tāny a̍kṣaran ||

1.188.06a su̱ru̱kme hi su̱peśa̱sādhi̍ śri̱yā vi̱rāja̍taḥ |
1.188.06c u̱ṣāsā̱v eha sī̍datām ||

1.188.07a pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī |
1.188.07c ya̱jñaṁ no̍ yakṣatām i̱mam ||

1.188.08a bhāra̱tīḻe̱ sara̍svati̱ yā va̱ḥ sarvā̍ upabru̱ve |
1.188.08c tā na̍ś codayata śri̱ye ||

1.188.09a tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūn viśvā̍n samāna̱je |
1.188.09c teṣā̍ṁ naḥ sphā̱tim ā ya̍ja ||

1.188.10a upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍ḥ sṛja |
1.188.10c a̱gnir ha̱vyāni̍ siṣvadat ||

1.188.11a pu̱ro̱gā a̱gnir de̱vānā̍ṁ gāya̱treṇa̱ sam a̍jyate |
1.188.11c svāhā̍kṛtīṣu rocate ||


1.189.01a agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān viśvā̍ni deva va̱yunā̍ni vi̱dvān |
1.189.01c yu̱yo̱dhy a1̱̍smaj ju̍hurā̱ṇam eno̱ bhūyi̍ṣṭhāṁ te̱ nama̍üktiṁ vidhema ||

1.189.02a agne̱ tvam pā̍rayā̱ navyo̍ a̱smān sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
1.189.02c pūś ca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

1.189.03a agne̱ tvam a̱smad yu̍yo̱dhy amī̍vā̱ ana̍gnitrā a̱bhy ama̍nta kṛ̱ṣṭīḥ |
1.189.03c puna̍r a̱smabhya̍ṁ suvi̱tāya̍ deva̱ kṣāṁ viśve̍bhir a̱mṛte̍bhir yajatra ||

1.189.04a pā̱hi no̍ agne pā̱yubhi̱r aja̍srair u̱ta pri̱ye sada̍na̱ ā śu̍śu̱kvān |
1.189.04c mā te̍ bha̱yaṁ ja̍ri̱tāra̍ṁ yaviṣṭha nū̱naṁ vi̍da̱n māpa̱raṁ sa̍hasvaḥ ||

1.189.05a mā no̍ a̱gne 'va̍ sṛjo a̱ghāyā̍vi̱ṣyave̍ ri̱pave̍ du̱cchunā̍yai |
1.189.05c mā da̱tvate̱ daśa̍te̱ mādate̍ no̱ mā rīṣa̍te sahasāva̱n parā̍ dāḥ ||

1.189.06a vi gha̱ tvāvā̍m̐ ṛtajāta yaṁsad gṛṇā̱no a̍gne ta̱nve̱3̱̍ varū̍tham |
1.189.06c viśvā̍d riri̱kṣor u̱ta vā̍ nini̱tsor a̍bhi̱hrutā̱m asi̱ hi de̍va vi̱ṣpaṭ ||

1.189.07a tvaṁ tām̐ a̍gna u̱bhayā̱n vi vi̱dvān veṣi̍ prapi̱tve manu̍ṣo yajatra |
1.189.07c a̱bhi̱pi̱tve mana̍ve̱ śāsyo̍ bhūr marmṛ̱jenya̍ u̱śigbhi̱r nākraḥ ||

1.189.08a avo̍cāma ni̱vaca̍nāny asmi̱n māna̍sya sū̱nuḥ sa̍hasā̱ne a̱gnau |
1.189.08c va̱yaṁ sa̱hasra̱m ṛṣi̍bhiḥ sanema vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.190.01a a̱na̱rvāṇa̍ṁ vṛṣa̱bham ma̱ndraji̍hva̱m bṛha̱spati̍ṁ vardhayā̱ navya̍m a̱rkaiḥ |
1.190.01c gā̱thā̱nya̍ḥ su̱ruco̱ yasya̍ de̱vā ā̍śṛ̱ṇvanti̱ nava̍mānasya̱ martā̍ḥ ||

1.190.02a tam ṛ̱tviyā̱ upa̱ vāca̍ḥ sacante̱ sargo̱ na yo de̍vaya̱tām asa̍rji |
1.190.02c bṛha̱spati̱ḥ sa hy añjo̱ varā̍ṁsi̱ vibhvābha̍va̱t sam ṛ̱te mā̍ta̱riśvā̍ ||

1.190.03a upa̍stuti̱ṁ nama̍sa̱ udya̍tiṁ ca̱ śloka̍ṁ yaṁsat savi̱teva̱ pra bā̱hū |
1.190.03c a̱sya kratvā̍ha̱nyo̱3̱̍ yo asti̍ mṛ̱go na bhī̱mo a̍ra̱kṣasa̱s tuvi̍ṣmān ||

1.190.04a a̱sya śloko̍ di̱vīya̍te pṛthi̱vyām atyo̱ na ya̍ṁsad yakṣa̱bhṛd vice̍tāḥ |
1.190.04c mṛ̱gāṇā̱ṁ na he̱tayo̱ yanti̍ ce̱mā bṛha̱spate̱r ahi̍māyām̐ a̱bhi dyūn ||

1.190.05a ye tvā̍ devosri̱kam manya̍mānāḥ pā̱pā bha̱dram u̍pa̱jīva̍nti pa̱jrāḥ |
1.190.05c na dū̱ḍhye̱3̱̍ anu̍ dadāsi vā̱mam bṛha̍spate̱ caya̍sa̱ it piyā̍rum ||

1.190.06a su̱praitu̍ḥ sū̱yava̍so̱ na panthā̍ durni̱yantu̱ḥ pari̍prīto̱ na mi̱traḥ |
1.190.06c a̱na̱rvāṇo̍ a̱bhi ye cakṣa̍te̱ no 'pī̍vṛtā aporṇu̱vanto̍ asthuḥ ||

1.190.07a saṁ yaṁ stubho̱ 'vana̍yo̱ na yanti̍ samu̱draṁ na sra̱vato̱ rodha̍cakrāḥ |
1.190.07c sa vi̱dvām̐ u̱bhaya̍ṁ caṣṭe a̱ntar bṛha̱spati̱s tara̱ āpa̍ś ca̱ gṛdhra̍ḥ ||

1.190.08a e̱vā ma̱has tu̍vijā̱tas tuvi̍ṣmā̱n bṛha̱spati̍r vṛṣa̱bho dhā̍yi de̱vaḥ |
1.190.08c sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num ||


1.191.01a kaṅka̍to̱ na kaṅka̱to 'tho̍ satī̱naka̍ṅkataḥ |
1.191.01c dvāv iti̱ pluṣī̱ iti̱ ny a1̱̍dṛṣṭā̍ alipsata ||

1.191.02a a̱dṛṣṭā̍n hanty āya̱ty atho̍ hanti parāya̱tī |
1.191.02c atho̍ avaghna̱tī ha̱nty atho̍ pinaṣṭi piṁṣa̱tī ||

1.191.03a śa̱rāsa̱ḥ kuśa̍rāso da̱rbhāsa̍ḥ sai̱ryā u̱ta |
1.191.03c mau̱ñjā a̱dṛṣṭā̍ vairi̱ṇāḥ sarve̍ sā̱kaṁ ny a̍lipsata ||

1.191.04a ni gāvo̍ go̱ṣṭhe a̍sada̱n ni mṛ̱gāso̍ avikṣata |
1.191.04c ni ke̱tavo̱ janā̍nā̱ṁ ny a1̱̍dṛṣṭā̍ alipsata ||

1.191.05a e̱ta u̱ tye praty a̍dṛśran prado̱ṣaṁ taska̍rā iva |
1.191.05c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱ḥ prati̍buddhā abhūtana ||

1.191.06a dyaur va̍ḥ pi̱tā pṛ̍thi̱vī mā̱tā somo̱ bhrātādi̍ti̱ḥ svasā̍ |
1.191.06c adṛ̍ṣṭā̱ viśva̍dṛṣṭā̱s tiṣṭha̍te̱laya̍tā̱ su ka̍m ||

1.191.07a ye aṁsyā̱ ye aṅgyā̍ḥ sū̱cīkā̱ ye pra̍kaṅka̱tāḥ |
1.191.07c adṛ̍ṣṭā̱ḥ kiṁ ca̱neha va̱ḥ sarve̍ sā̱kaṁ ni ja̍syata ||

1.191.08a ut pu̱rastā̱t sūrya̍ eti vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā |
1.191.08c a̱dṛṣṭā̱n sarvā̍ñ ja̱mbhaya̱n sarvā̍ś ca yātudhā̱nya̍ḥ ||

1.191.09a ud a̍paptad a̱sau sūrya̍ḥ pu̱ru viśvā̍ni̱ jūrva̍n |
1.191.09c ā̱di̱tyaḥ parva̍tebhyo vi̱śvadṛ̍ṣṭo adṛṣṭa̱hā ||

1.191.10a sūrye̍ vi̱ṣam ā sa̍jāmi̱ dṛti̱ṁ surā̍vato gṛ̱he |
1.191.10c so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.11a i̱ya̱tti̱kā śa̍kunti̱kā sa̱kā ja̍ghāsa te vi̱ṣam |
1.191.11c so ci̱n nu na ma̍rāti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.12a triḥ sa̱pta vi̍ṣpuliṅga̱kā vi̱ṣasya̱ puṣya̍m akṣan |
1.191.12c tāś ci̱n nu na ma̍ranti̱ no va̱yam ma̍rāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.13a na̱vā̱nāṁ na̍vatī̱nāṁ vi̱ṣasya̱ ropu̍ṣīṇām |
1.191.13c sarvā̍sām agrabha̱ṁ nāmā̱re a̍sya̱ yoja̍naṁ hari̱ṣṭhā madhu̍ tvā madhu̱lā ca̍kāra ||

1.191.14a triḥ sa̱pta ma̍yū̱rya̍ḥ sa̱pta svasā̍ro a̱gruva̍ḥ |
1.191.14c tās te̍ vi̱ṣaṁ vi ja̍bhrira uda̱kaṁ ku̱mbhinī̍r iva ||

1.191.15a i̱ya̱tta̱kaḥ ku̍ṣumbha̱kas ta̱kam bhi̍na̱dmy aśma̍nā |
1.191.15c tato̍ vi̱ṣam pra vā̍vṛte̱ parā̍cī̱r anu̍ sa̱ṁvata̍ḥ ||

1.191.16a ku̱ṣu̱mbha̱kas tad a̍bravīd gi̱reḥ pra̍vartamāna̱kaḥ |
1.191.16c vṛści̍kasyāra̱saṁ vi̱ṣam a̍ra̱saṁ vṛ̍ścika te vi̱ṣam ||



2.001.01a tvam a̍gne̱ dyubhi̱s tvam ā̍śuśu̱kṣaṇi̱s tvam a̱dbhyas tvam aśma̍na̱s pari̍ |
2.001.01c tvaṁ vane̍bhya̱s tvam oṣa̍dhībhya̱s tvaṁ nṛ̱ṇāṁ nṛ̍pate jāyase̱ śuci̍ḥ ||

2.001.02a tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
2.001.02c tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ ||

2.001.03a tvam a̍gna̱ indro̍ vṛṣa̱bhaḥ sa̱tām a̍si̱ tvaṁ viṣṇu̍r urugā̱yo na̍ma̱sya̍ḥ |
2.001.03c tvam bra̱hmā ra̍yi̱vid bra̍hmaṇas pate̱ tvaṁ vi̍dhartaḥ sacase̱ pura̍ṁdhyā ||

2.001.04a tvam a̍gne̱ rājā̱ varu̍ṇo dhṛ̱tavra̍ta̱s tvam mi̱tro bha̍vasi da̱sma īḍya̍ḥ |
2.001.04c tvam a̍rya̱mā satpa̍ti̱r yasya̍ sa̱mbhuja̱ṁ tvam aṁśo̍ vi̱dathe̍ deva bhāja̱yuḥ ||

2.001.05a tvam a̍gne̱ tvaṣṭā̍ vidha̱te su̱vīrya̱ṁ tava̱ gnāvo̍ mitramahaḥ sajā̱tya̍m |
2.001.05c tvam ā̍śu̱hemā̍ rariṣe̱ svaśvya̱ṁ tvaṁ na̱rāṁ śardho̍ asi purū̱vasu̍ḥ ||

2.001.06a tvam a̍gne ru̱dro asu̍ro ma̱ho di̱vas tvaṁ śardho̱ māru̍tam pṛ̱kṣa ī̍śiṣe |
2.001.06c tvaṁ vātai̍r aru̱ṇair yā̍si śaṁga̱yas tvam pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ ||

2.001.07a tvam a̍gne draviṇo̱dā a̍ra̱ṁkṛte̱ tvaṁ de̱vaḥ sa̍vi̱tā ra̍tna̱dhā a̍si |
2.001.07c tvam bhago̍ nṛpate̱ vasva̍ īśiṣe̱ tvam pā̱yur dame̱ yas te 'vi̍dhat ||

2.001.08a tvām a̍gne̱ dama̱ ā vi̱śpati̱ṁ viśa̱s tvāṁ rājā̍naṁ suvi̱datra̍m ṛñjate |
2.001.08c tvaṁ viśvā̍ni svanīka patyase̱ tvaṁ sa̱hasrā̍ṇi śa̱tā daśa̱ prati̍ ||

2.001.09a tvām a̍gne pi̱tara̍m i̱ṣṭibhi̱r nara̱s tvām bhrā̱trāya̱ śamyā̍ tanū̱ruca̍m |
2.001.09c tvam pu̱tro bha̍vasi̱ yas te 'vi̍dha̱t tvaṁ sakhā̍ su̱śeva̍ḥ pāsy ā̱dhṛṣa̍ḥ ||

2.001.10a tvam a̍gna ṛ̱bhur ā̱ke na̍ma̱sya1̱̍s tvaṁ vāja̍sya kṣu̱mato̍ rā̱ya ī̍śiṣe |
2.001.10c tvaṁ vi bhā̱sy anu̍ dakṣi dā̱vane̱ tvaṁ vi̱śikṣu̍r asi ya̱jñam ā̱tani̍ḥ ||

2.001.11a tvam a̍gne̱ adi̍tir deva dā̱śuṣe̱ tvaṁ hotrā̱ bhāra̍tī vardhase gi̱rā |
2.001.11c tvam iḻā̍ śa̱tahi̍māsi̱ dakṣa̍se̱ tvaṁ vṛ̍tra̱hā va̍supate̱ sara̍svatī ||

2.001.12a tvam a̍gne̱ subhṛ̍ta utta̱maṁ vaya̱s tava̍ spā̱rhe varṇa̱ ā sa̱ṁdṛśi̱ śriya̍ḥ |
2.001.12c tvaṁ vāja̍ḥ pra̱tara̍ṇo bṛ̱hann a̍si̱ tvaṁ ra̱yir ba̍hu̱lo vi̱śvata̍s pṛ̱thuḥ ||

2.001.13a tvām a̍gna ādi̱tyāsa̍ ā̱sya1̱̍ṁ tvāṁ ji̱hvāṁ śuca̍yaś cakrire kave |
2.001.13c tvāṁ rā̍ti̱ṣāco̍ adhva̱reṣu̍ saścire̱ tve de̱vā ha̱vir a̍da̱nty āhu̍tam ||

2.001.14a tve a̍gne̱ viśve̍ a̱mṛtā̍so a̱druha̍ ā̱sā de̱vā ha̱vir a̍da̱nty āhu̍tam |
2.001.14c tvayā̱ martā̍saḥ svadanta āsu̱tiṁ tvaṁ garbho̍ vī̱rudhā̍ṁ jajñiṣe̱ śuci̍ḥ ||

2.001.15a tvaṁ tān saṁ ca̱ prati̍ cāsi ma̱jmanāgne̍ sujāta̱ pra ca̍ deva ricyase |
2.001.15c pṛ̱kṣo yad atra̍ mahi̱nā vi te̱ bhuva̱d anu̱ dyāvā̍pṛthi̱vī roda̍sī u̱bhe ||

2.001.16a ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.001.16c a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.002.01a ya̱jñena̍ vardhata jā̱tave̍dasam a̱gniṁ ya̍jadhvaṁ ha̱viṣā̱ tanā̍ gi̱rā |
2.002.01c sa̱mi̱dhā̱naṁ su̍pra̱yasa̱ṁ sva̍rṇaraṁ dyu̱kṣaṁ hotā̍raṁ vṛ̱jane̍ṣu dhū̱rṣada̍m ||

2.002.02a a̱bhi tvā̱ naktī̍r u̱ṣaso̍ vavāśi̱re 'gne̍ va̱tsaṁ na svasa̍reṣu dhe̱nava̍ḥ |
2.002.02c di̱va i̱ved a̍ra̱tir mānu̍ṣā yu̱gā kṣapo̍ bhāsi puruvāra sa̱ṁyata̍ḥ ||

2.002.03a taṁ de̱vā bu̱dhne raja̍saḥ su̱daṁsa̍saṁ di̱vaspṛ̍thi̱vyor a̍ra̱tiṁ ny e̍rire |
2.002.03c ratha̍m iva̱ vedya̍ṁ śu̱kraśo̍ciṣam a̱gnim mi̱traṁ na kṣi̱tiṣu̍ pra̱śaṁsya̍m ||

2.002.04a tam u̱kṣamā̍ṇa̱ṁ raja̍si̱ sva ā dame̍ ca̱ndram i̍va su̱ruca̍ṁ hvā̱ra ā da̍dhuḥ |
2.002.04c pṛśnyā̍ḥ pata̱raṁ ci̱taya̍ntam a̱kṣabhi̍ḥ pā̱tho na pā̱yuṁ jana̍sī u̱bhe anu̍ ||

2.002.05a sa hotā̱ viśva̱m pari̍ bhūtv adhva̱raṁ tam u̍ ha̱vyair manu̍ṣa ṛñjate gi̱rā |
2.002.05c hi̱ri̱śi̱pro vṛ̍dhasā̱nāsu̱ jarbhu̍ra̱d dyaur na stṛbhi̍ś citaya̱d roda̍sī̱ anu̍ ||

2.002.06a sa no̍ re̱vat sa̍midhā̱naḥ sva̱staye̍ saṁdada̱svān ra̱yim a̱smāsu̍ dīdihi |
2.002.06c ā na̍ḥ kṛṇuṣva suvi̱tāya̱ roda̍sī̱ agne̍ ha̱vyā manu̍ṣo deva vī̱taye̍ ||

2.002.07a dā no̍ agne bṛha̱to dāḥ sa̍ha̱sriṇo̍ du̱ro na vāja̱ṁ śrutyā̱ apā̍ vṛdhi |
2.002.07c prācī̱ dyāvā̍pṛthi̱vī brahma̍ṇā kṛdhi̱ sva1̱̍r ṇa śu̱kram u̱ṣaso̱ vi di̍dyutaḥ ||

2.002.08a sa i̍dhā̱na u̱ṣaso̱ rāmyā̱ anu̱ sva1̱̍r ṇa dī̍ded aru̱ṣeṇa̍ bhā̱nunā̍ |
2.002.08c hotrā̍bhir a̱gnir manu̍ṣaḥ svadhva̱ro rājā̍ vi̱śām ati̍thi̱ś cāru̍r ā̱yave̍ ||

2.002.09a e̱vā no̍ agne a̱mṛte̍ṣu pūrvya̱ dhīṣ pī̍pāya bṛ̱haddi̍veṣu̱ mānu̍ṣā |
2.002.09c duhā̍nā dhe̱nur vṛ̱jane̍ṣu kā̱rave̱ tmanā̍ śa̱tina̍m puru̱rūpa̍m i̱ṣaṇi̍ ||

2.002.10a va̱yam a̍gne̱ arva̍tā vā su̱vīrya̱m brahma̍ṇā vā citayemā̱ janā̱m̐ ati̍ |
2.002.10c a̱smāka̍ṁ dyu̱mnam adhi̱ pañca̍ kṛ̱ṣṭiṣū̱ccā sva1̱̍r ṇa śu̍śucīta du̱ṣṭara̍m ||

2.002.11a sa no̍ bodhi sahasya pra̱śaṁsyo̱ yasmi̍n sujā̱tā i̱ṣaya̍nta sū̱raya̍ḥ |
2.002.11c yam a̍gne ya̱jñam u̍pa̱yanti̍ vā̱jino̱ nitye̍ to̱ke dī̍di̱vāṁsa̱ṁ sve dame̍ ||

2.002.12a u̱bhayā̍so jātavedaḥ syāma te sto̱tāro̍ agne sū̱raya̍ś ca̱ śarma̍ṇi |
2.002.12c vasvo̍ rā̱yaḥ pu̍ruśca̱ndrasya̱ bhūya̍saḥ pra̱jāva̍taḥ svapa̱tyasya̍ śagdhi naḥ ||

2.002.13a ye sto̱tṛbhyo̱ goa̍grā̱m aśva̍peśasa̱m agne̍ rā̱tim u̍pasṛ̱janti̍ sū̱raya̍ḥ |
2.002.13c a̱smāñ ca̱ tām̐ś ca̱ pra hi neṣi̱ vasya̱ ā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.003.01a sami̍ddho a̱gnir nihi̍taḥ pṛthi̱vyām pra̱tyaṅ viśvā̍ni̱ bhuva̍nāny asthāt |
2.003.01c hotā̍ pāva̱kaḥ pra̱diva̍ḥ sume̱dhā de̱vo de̱vān ya̍jatv a̱gnir arha̍n ||

2.003.02a narā̱śaṁsa̱ḥ prati̱ dhāmā̍ny a̱ñjan ti̱sro diva̱ḥ prati̍ ma̱hnā sva̱rciḥ |
2.003.02c ghṛ̱ta̱pruṣā̱ mana̍sā ha̱vyam u̱ndan mū̱rdhan ya̱jñasya̱ sam a̍naktu de̱vān ||

2.003.03a ī̱ḻi̱to a̍gne̱ mana̍sā no̱ arha̍n de̱vān ya̍kṣi̱ mānu̍ṣā̱t pūrvo̍ a̱dya |
2.003.03c sa ā va̍ha ma̱rutā̱ṁ śardho̱ acyu̍ta̱m indra̍ṁ naro barhi̱ṣada̍ṁ yajadhvam ||

2.003.04a deva̍ barhi̱r vardha̍mānaṁ su̱vīra̍ṁ stī̱rṇaṁ rā̱ye su̱bhara̱ṁ vedy a̱syām |
2.003.04c ghṛ̱tenā̱ktaṁ va̍savaḥ sīdate̱daṁ viśve̍ devā ādityā ya̱jñiyā̍saḥ ||

2.003.05a vi śra̍yantām urvi̱yā hū̱yamā̍nā̱ dvāro̍ de̱vīḥ su̍prāya̱ṇā namo̍bhiḥ |
2.003.05c vyaca̍svatī̱r vi pra̍thantām aju̱ryā varṇa̍m punā̱nā ya̱śasa̍ṁ su̱vīra̍m ||

2.003.06a sā̱dhv apā̍ṁsi sa̱natā̍ na ukṣi̱te u̱ṣāsā̱naktā̍ va̱yye̍va raṇvi̱te |
2.003.06c tantu̍ṁ ta̱taṁ sa̱ṁvaya̍ntī samī̱cī ya̱jñasya̱ peśa̍ḥ su̱dughe̱ paya̍svatī ||

2.003.07a daivyā̱ hotā̍rā pratha̱mā vi̱duṣṭa̍ra ṛ̱ju ya̍kṣata̱ḥ sam ṛ̱cā va̱puṣṭa̍rā |
2.003.07c de̱vān yaja̍ntāv ṛtu̱thā sam a̍ñjato̱ nābhā̍ pṛthi̱vyā adhi̱ sānu̍ṣu tri̱ṣu ||

2.003.08a sara̍svatī sā̱dhaya̍ntī̱ dhiya̍ṁ na̱ iḻā̍ de̱vī bhāra̍tī vi̱śvatū̍rtiḥ |
2.003.08c ti̱sro de̱vīḥ sva̱dhayā̍ ba̱rhir edam acchi̍dram pāntu śara̱ṇaṁ ni̱ṣadya̍ ||

2.003.09a pi̱śaṅga̍rūpaḥ su̱bharo̍ vayo̱dhāḥ śru̱ṣṭī vī̱ro jā̍yate de̱vakā̍maḥ |
2.003.09c pra̱jāṁ tvaṣṭā̱ vi ṣya̍tu̱ nābhi̍m a̱sme athā̍ de̱vānā̱m apy e̍tu̱ pātha̍ḥ ||

2.003.10a vana̱spati̍r avasṛ̱jann upa̍ sthād a̱gnir ha̱viḥ sū̍dayāti̱ pra dhī̱bhiḥ |
2.003.10c tridhā̱ sama̍ktaṁ nayatu prajā̱nan de̱vebhyo̱ daivya̍ḥ śami̱topa̍ ha̱vyam ||

2.003.11a ghṛ̱tam mi̍mikṣe ghṛ̱tam a̍sya̱ yoni̍r ghṛ̱te śri̱to ghṛ̱tam v a̍sya̱ dhāma̍ |
2.003.11c a̱nu̱ṣva̱dham ā va̍ha mā̱daya̍sva̱ svāhā̍kṛtaṁ vṛṣabha vakṣi ha̱vyam ||


2.004.01a hu̱ve va̍ḥ su̱dyotmā̍naṁ suvṛ̱ktiṁ vi̱śām a̱gnim ati̍thiṁ supra̱yasa̍m |
2.004.01c mi̱tra i̍va̱ yo di̍dhi̱ṣāyyo̱ bhūd de̱va āde̍ve̱ jane̍ jā̱tave̍dāḥ ||

2.004.02a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ dvi̱tāda̍dhu̱r bhṛga̍vo vi̱kṣv ā̱3̱̍yoḥ |
2.004.02c e̱ṣa viśvā̍ny a̱bhy a̍stu̱ bhūmā̍ de̱vānā̍m a̱gnir a̍ra̱tir jī̱rāśva̍ḥ ||

2.004.03a a̱gniṁ de̱vāso̱ mānu̍ṣīṣu vi̱kṣu pri̱yaṁ dhu̍ḥ kṣe̱ṣyanto̱ na mi̱tram |
2.004.03c sa dī̍dayad uśa̱tīr ūrmyā̱ ā da̱kṣāyyo̱ yo dāsva̍te̱ dama̱ ā ||

2.004.04a a̱sya ra̱ṇvā svasye̍va pu̱ṣṭiḥ saṁdṛ̍ṣṭir asya hiyā̱nasya̱ dakṣo̍ḥ |
2.004.04c vi yo bhari̍bhra̱d oṣa̍dhīṣu ji̱hvām atyo̱ na rathyo̍ dodhavīti̱ vārā̍n ||

2.004.05a ā yan me̱ abhva̍ṁ va̱nada̱ḥ pana̍nto̱śigbhyo̱ nāmi̍mīta̱ varṇa̍m |
2.004.05c sa ci̱treṇa̍ cikite̱ raṁsu̍ bhā̱sā ju̍ju̱rvām̐ yo muhu̱r ā yuvā̱ bhūt ||

2.004.06a ā yo vanā̍ tātṛṣā̱ṇo na bhāti̱ vār ṇa pa̱thā rathye̍va svānīt |
2.004.06c kṛ̱ṣṇādhvā̱ tapū̍ ra̱ṇvaś ci̍keta̱ dyaur i̍va̱ smaya̍māno̱ nabho̍bhiḥ ||

2.004.07a sa yo vy asthā̍d a̱bhi dakṣa̍d u̱rvīm pa̱śur naiti̍ sva̱yur ago̍pāḥ |
2.004.07c a̱gniḥ śo̱ciṣmā̍m̐ ata̱sāny u̱ṣṇan kṛ̱ṣṇavya̍thir asvadaya̱n na bhūma̍ ||

2.004.08a nū te̱ pūrva̱syāva̍so̱ adhī̍tau tṛ̱tīye̍ vi̱dathe̱ manma̍ śaṁsi |
2.004.08c a̱sme a̍gne sa̱ṁyadvī̍ram bṛ̱hanta̍ṁ kṣu̱manta̱ṁ vāja̍ṁ svapa̱tyaṁ ra̱yiṁ dā̍ḥ ||

2.004.09a tvayā̱ yathā̍ gṛtsama̱dāso̍ agne̱ guhā̍ va̱nvanta̱ upa̍rām̐ a̱bhi ṣyuḥ |
2.004.09c su̱vīrā̍so abhimāti̱ṣāha̱ḥ smat sū̱ribhyo̍ gṛṇa̱te tad vayo̍ dhāḥ ||


2.005.01a hotā̍janiṣṭa̱ ceta̍naḥ pi̱tā pi̱tṛbhya̍ ū̱taye̍ |
2.005.01c pra̱yakṣa̱ñ jenya̱ṁ vasu̍ śa̱kema̍ vā̱jino̱ yama̍m ||

2.005.02a ā yasmi̍n sa̱pta ra̱śmaya̍s ta̱tā ya̱jñasya̍ ne̱tari̍ |
2.005.02c ma̱nu̱ṣvad daivya̍m aṣṭa̱mam potā̱ viśva̱ṁ tad i̍nvati ||

2.005.03a da̱dha̱nve vā̱ yad ī̱m anu̱ voca̱d brahmā̍ṇi̱ ver u̱ tat |
2.005.03c pari̱ viśvā̍ni̱ kāvyā̍ ne̱miś ca̱kram i̍vābhavat ||

2.005.04a sā̱kaṁ hi śuci̍nā̱ śuci̍ḥ praśā̱stā kratu̱nāja̍ni |
2.005.04c vi̱dvām̐ a̍sya vra̱tā dhru̱vā va̱yā i̱vānu̍ rohate ||

2.005.05a tā a̍sya̱ varṇa̍m ā̱yuvo̱ neṣṭu̍ḥ sacanta dhe̱nava̍ḥ |
2.005.05c ku̱vit ti̱sṛbhya̱ ā vara̱ṁ svasā̍ro̱ yā i̱daṁ ya̱yuḥ ||

2.005.06a yadī̍ mā̱tur upa̱ svasā̍ ghṛ̱tam bhara̱nty asthi̍ta |
2.005.06c tāsā̍m adhva̱ryur āga̍tau̱ yavo̍ vṛ̱ṣṭīva̍ modate ||

2.005.07a svaḥ svāya̱ dhāya̍se kṛṇu̱tām ṛ̱tvig ṛ̱tvija̍m |
2.005.07c stoma̍ṁ ya̱jñaṁ cād ara̍ṁ va̱nemā̍ rari̱mā va̱yam ||

2.005.08a yathā̍ vi̱dvām̐ ara̱ṁ kara̱d viśve̍bhyo yaja̱tebhya̍ḥ |
2.005.08c a̱yam a̍gne̱ tve api̱ yaṁ ya̱jñaṁ ca̍kṛ̱mā va̱yam ||


2.006.01a i̱mām me̍ agne sa̱midha̍m i̱mām u̍pa̱sada̍ṁ vaneḥ |
2.006.01c i̱mā u̱ ṣu śru̍dhī̱ gira̍ḥ ||

2.006.02a a̱yā te̍ agne vidhe̱morjo̍ napā̱d aśva̍miṣṭe |
2.006.02c e̱nā sū̱ktena̍ sujāta ||

2.006.03a taṁ tvā̍ gī̱rbhir girva̍ṇasaṁ draviṇa̱syuṁ dra̍viṇodaḥ |
2.006.03c sa̱pa̱ryema̍ sapa̱ryava̍ḥ ||

2.006.04a sa bo̍dhi sū̱rir ma̱ghavā̱ vasu̍pate̱ vasu̍dāvan |
2.006.04c yu̱yo̱dhy a1̱̍smad dveṣā̍ṁsi ||

2.006.05a sa no̍ vṛ̱ṣṭiṁ di̱vas pari̱ sa no̱ vāja̍m ana̱rvāṇa̍m |
2.006.05c sa na̍ḥ saha̱sriṇī̱r iṣa̍ḥ ||

2.006.06a īḻā̍nāyāva̱syave̱ yavi̍ṣṭha dūta no gi̱rā |
2.006.06c yaji̍ṣṭha hota̱r ā ga̍hi ||

2.006.07a a̱ntar hy a̍gna̱ īya̍se vi̱dvāñ janmo̱bhayā̍ kave |
2.006.07c dū̱to janye̍va̱ mitrya̍ḥ ||

2.006.08a sa vi̱dvām̐ ā ca̍ piprayo̱ yakṣi̍ cikitva ānu̱ṣak |
2.006.08c ā cā̱smin sa̍tsi ba̱rhiṣi̍ ||


2.007.01a śreṣṭha̍ṁ yaviṣṭha bhāra̱tāgne̍ dyu̱manta̱m ā bha̍ra |
2.007.01c vaso̍ puru̱spṛha̍ṁ ra̱yim ||

2.007.02a mā no̱ arā̍tir īśata de̱vasya̱ martya̍sya ca |
2.007.02c parṣi̱ tasyā̍ u̱ta dvi̱ṣaḥ ||

2.007.03a viśvā̍ u̱ta tvayā̍ va̱yaṁ dhārā̍ uda̱nyā̍ iva |
2.007.03c ati̍ gāhemahi̱ dviṣa̍ḥ ||

2.007.04a śuci̍ḥ pāvaka̱ vandyo 'gne̍ bṛ̱had vi ro̍case |
2.007.04c tvaṁ ghṛ̱tebhi̱r āhu̍taḥ ||

2.007.05a tvaṁ no̍ asi bhāra̱tāgne̍ va̱śābhi̍r u̱kṣabhi̍ḥ |
2.007.05c a̱ṣṭāpa̍dībhi̱r āhu̍taḥ ||

2.007.06a drva̍nnaḥ sa̱rpirā̍sutiḥ pra̱tno hotā̱ vare̍ṇyaḥ |
2.007.06c saha̍sas pu̱tro adbhu̍taḥ ||


2.008.01a vā̱ja̱yann i̍va̱ nū rathā̱n yogā̍m̐ a̱gner upa̍ stuhi |
2.008.01c ya̱śasta̍masya mī̱ḻhuṣa̍ḥ ||

2.008.02a yaḥ su̍nī̱tho da̍dā̱śuṣe̍ 'ju̱ryo ja̱raya̍nn a̱rim |
2.008.02c cāru̍pratīka̱ āhu̍taḥ ||

2.008.03a ya u̍ śri̱yā dame̱ṣv ā do̱ṣoṣasi̍ praśa̱syate̍ |
2.008.03c yasya̍ vra̱taṁ na mīya̍te ||

2.008.04a ā yaḥ sva1̱̍r ṇa bhā̱nunā̍ ci̱tro vi̱bhāty a̱rciṣā̍ |
2.008.04c a̱ñjā̱no a̱jarai̍r a̱bhi ||

2.008.05a atri̱m anu̍ sva̱rājya̍m a̱gnim u̱kthāni̍ vāvṛdhuḥ |
2.008.05c viśvā̱ adhi̱ śriyo̍ dadhe ||

2.008.06a a̱gner indra̍sya̱ soma̍sya de̱vānā̍m ū̱tibhi̍r va̱yam |
2.008.06c ari̍ṣyantaḥ sacemahy a̱bhi ṣyā̍ma pṛtanya̱taḥ ||


2.009.01a ni hotā̍ hotṛ̱ṣada̍ne̱ vidā̍nas tve̱ṣo dī̍di̱vām̐ a̍sadat su̱dakṣa̍ḥ |
2.009.01c ada̍bdhavratapramati̱r vasi̍ṣṭhaḥ sahasrambha̱raḥ śuci̍jihvo a̱gniḥ ||

2.009.02a tvaṁ dū̱tas tvam u̍ naḥ para̱spās tvaṁ vasya̱ ā vṛ̍ṣabha praṇe̱tā |
2.009.02c agne̍ to̱kasya̍ na̱s tane̍ ta̱nūnā̱m apra̍yuccha̱n dīdya̍d bodhi go̱pāḥ ||

2.009.03a vi̱dhema̍ te para̱me janma̍nn agne vi̱dhema̱ stomai̱r ava̍re sa̱dhasthe̍ |
2.009.03c yasmā̱d yone̍r u̱dāri̍thā̱ yaje̱ tam pra tve ha̱vīṁṣi̍ juhure̱ sami̍ddhe ||

2.009.04a agne̱ yaja̍sva ha̱viṣā̱ yajī̍yāñ chru̱ṣṭī de̱ṣṇam a̱bhi gṛ̍ṇīhi̱ rādha̍ḥ |
2.009.04c tvaṁ hy asi̍ rayi̱patī̍ rayī̱ṇāṁ tvaṁ śu̱krasya̱ vaca̍so ma̱notā̍ ||

2.009.05a u̱bhaya̍ṁ te̱ na kṣī̍yate vasa̱vya̍ṁ di̱ve-di̍ve̱ jāya̍mānasya dasma |
2.009.05c kṛ̱dhi kṣu̱manta̍ṁ jari̱tāra̍m agne kṛ̱dhi pati̍ṁ svapa̱tyasya̍ rā̱yaḥ ||

2.009.06a sainānī̍kena suvi̱datro̍ a̱sme yaṣṭā̍ de̱vām̐ āya̍jiṣṭhaḥ sva̱sti |
2.009.06c ada̍bdho go̱pā u̱ta na̍ḥ para̱spā agne̍ dyu̱mad u̱ta re̱vad di̍dīhi ||


2.010.01a jo̱hūtro̍ a̱gniḥ pra̍tha̱maḥ pi̱teve̱ḻas pa̱de manu̍ṣā̱ yat sami̍ddhaḥ |
2.010.01c śriya̱ṁ vasā̍no a̱mṛto̱ vice̍tā marmṛ̱jenya̍ḥ śrava̱sya1̱̍ḥ sa vā̱jī ||

2.010.02a śrū̱yā a̱gniś ci̱trabhā̍nu̱r hava̍m me̱ viśvā̍bhir gī̱rbhir a̱mṛto̱ vice̍tāḥ |
2.010.02c śyā̱vā ratha̍ṁ vahato̱ rohi̍tā vo̱tāru̱ṣāha̍ cakre̱ vibhṛ̍traḥ ||

2.010.03a u̱ttā̱nāyā̍m ajanaya̱n suṣū̍ta̱m bhuva̍d a̱gniḥ pu̍ru̱peśā̍su̱ garbha̍ḥ |
2.010.03c śiri̍ṇāyāṁ cid a̱ktunā̱ maho̍bhi̱r apa̍rīvṛto vasati̱ prace̍tāḥ ||

2.010.04a jigha̍rmy a̱gniṁ ha̱viṣā̍ ghṛ̱tena̍ pratikṣi̱yanta̱m bhuva̍nāni̱ viśvā̍ |
2.010.04c pṛ̱thuṁ ti̍ra̱ścā vaya̍sā bṛ̱hanta̱ṁ vyaci̍ṣṭha̱m annai̍ rabha̱saṁ dṛśā̍nam ||

2.010.05a ā vi̱śvata̍ḥ pra̱tyañca̍ṁ jigharmy ara̱kṣasā̱ mana̍sā̱ taj ju̍ṣeta |
2.010.05c marya̍śrīḥ spṛha̱yadva̍rṇo a̱gnir nābhi̱mṛśe̍ ta̱nvā̱3̱̍ jarbhu̍rāṇaḥ ||

2.010.06a jñe̱yā bhā̱gaṁ sa̍hasā̱no vare̍ṇa̱ tvādū̍tāso manu̱vad va̍dema |
2.010.06c anū̍nam a̱gniṁ ju̱hvā̍ vaca̱syā ma̍dhu̱pṛca̍ṁ dhana̱sā jo̍havīmi ||


2.011.01a śru̱dhī hava̍m indra̱ mā ri̍ṣaṇya̱ḥ syāma̍ te dā̱vane̱ vasū̍nām |
2.011.01c i̱mā hi tvām ūrjo̍ va̱rdhaya̍nti vasū̱yava̱ḥ sindha̍vo̱ na kṣara̍ntaḥ ||

2.011.02a sṛ̱jo ma̱hīr i̍ndra̱ yā api̍nva̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
2.011.02c ama̍rtyaṁ cid dā̱sam manya̍māna̱m avā̍bhinad u̱kthair vā̍vṛdhā̱naḥ ||

2.011.03a u̱ktheṣv in nu śū̍ra̱ yeṣu̍ cā̱kan stome̍ṣv indra ru̱driye̍ṣu ca |
2.011.03c tubhyed e̱tā yāsu̍ mandasā̱naḥ pra vā̱yave̍ sisrate̱ na śu̱bhrāḥ ||

2.011.04a śu̱bhraṁ nu te̱ śuṣma̍ṁ va̱rdhaya̍ntaḥ śu̱bhraṁ vajra̍m bā̱hvor dadhā̍nāḥ |
2.011.04c śu̱bhras tvam i̍ndra vāvṛdhā̱no a̱sme dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ ||

2.011.05a guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psv apī̍vṛtam mā̱yina̍ṁ kṣi̱yanta̍m |
2.011.05c u̱to a̱po dyāṁ ta̍sta̱bhvāṁsa̱m aha̱nn ahi̍ṁ śūra vī̱rye̍ṇa ||

2.011.06a stavā̱ nu ta̍ indra pū̱rvyā ma̱hāny u̱ta sta̍vāma̱ nūta̍nā kṛ̱tāni̍ |
2.011.06c stavā̱ vajra̍m bā̱hvor u̱śanta̱ṁ stavā̱ harī̱ sūrya̍sya ke̱tū ||

2.011.07a harī̱ nu ta̍ indra vā̱jaya̍ntā ghṛta̱ścuta̍ṁ svā̱ram a̍svārṣṭām |
2.011.07c vi sa̍ma̱nā bhūmi̍r aprathi̱ṣṭāra̍ṁsta̱ parva̍taś cit sari̱ṣyan ||

2.011.08a ni parva̍taḥ sā̱dy apra̍yuccha̱n sam mā̱tṛbhi̍r vāvaśā̱no a̍krān |
2.011.08c dū̱re pā̱re vāṇī̍ṁ va̱rdhaya̍nta̱ indre̍ṣitāṁ dha̱mani̍m papratha̱n ni ||

2.011.09a indro̍ ma̱hāṁ sindhu̍m ā̱śayā̍nam māyā̱vina̍ṁ vṛ̱tram a̍sphura̱n niḥ |
2.011.09c are̍jetā̱ṁ roda̍sī bhiyā̱ne kani̍kradato̱ vṛṣṇo̍ asya̱ vajrā̍t ||

2.011.10a aro̍ravī̱d vṛṣṇo̍ asya̱ vajro 'mā̍nuṣa̱ṁ yan mānu̍ṣo ni̱jūrvā̍t |
2.011.10c ni mā̱yino̍ dāna̱vasya̍ mā̱yā apā̍dayat papi̱vān su̱tasya̍ ||

2.011.11a pibā̍-pi̱bed i̍ndra śūra̱ soma̱m manda̍ntu tvā ma̱ndina̍ḥ su̱tāsa̍ḥ |
2.011.11c pṛ̱ṇanta̍s te ku̱kṣī va̍rdhayantv i̱tthā su̱taḥ pau̱ra indra̍m āva ||

2.011.12a tve i̱ndrāpy a̍bhūma̱ viprā̱ dhiya̍ṁ vanema ṛta̱yā sapa̍ntaḥ |
2.011.12c a̱va̱syavo̍ dhīmahi̱ praśa̍stiṁ sa̱dyas te̍ rā̱yo dā̱vane̍ syāma ||

2.011.13a syāma̱ te ta̍ indra̱ ye ta̍ ū̱tī a̍va̱syava̱ ūrja̍ṁ va̱rdhaya̍ntaḥ |
2.011.13c śu̱ṣminta̍ma̱ṁ yaṁ cā̱kanā̍ma devā̱sme ra̱yiṁ rā̍si vī̱rava̍ntam ||

2.011.14a rāsi̱ kṣaya̱ṁ rāsi̍ mi̱tram a̱sme rāsi̱ śardha̍ indra̱ māru̍taṁ naḥ |
2.011.14c sa̱joṣa̍so̱ ye ca̍ mandasā̱nāḥ pra vā̱yava̍ḥ pā̱nty agra̍ṇītim ||

2.011.15a vyantv in nu yeṣu̍ mandasā̱nas tṛ̱pat soma̍m pāhi dra̱hyad i̍ndra |
2.011.15c a̱smān su pṛ̱tsv ā ta̍ru̱trāva̍rdhayo̱ dyām bṛ̱hadbhi̍r a̱rkaiḥ ||

2.011.16a bṛ̱hanta̱ in nu ye te̍ tarutro̱kthebhi̍r vā su̱mnam ā̱vivā̍sān |
2.011.16c stṛ̱ṇā̱nāso̍ ba̱rhiḥ pa̱styā̍va̱t tvotā̱ id i̍ndra̱ vāja̍m agman ||

2.011.17a u̱greṣv in nu śū̍ra mandasā̱nas trika̍drukeṣu pāhi̱ soma̍m indra |
2.011.17c pra̱dodhu̍va̱c chmaśru̍ṣu prīṇā̱no yā̱hi hari̍bhyāṁ su̱tasya̍ pī̱tim ||

2.011.18a dhi̱ṣvā śava̍ḥ śūra̱ yena̍ vṛ̱tram a̱vābhi̍na̱d dānu̍m aurṇavā̱bham |
2.011.18c apā̍vṛṇo̱r jyoti̱r āryā̍ya̱ ni sa̍vya̱taḥ sā̍di̱ dasyu̍r indra ||

2.011.19a sane̍ma̱ ye ta̍ ū̱tibhi̱s tara̍nto̱ viśvā̱ḥ spṛdha̱ ārye̍ṇa̱ dasyū̍n |
2.011.19c a̱smabhya̱ṁ tat tvā̱ṣṭraṁ vi̱śvarū̍pa̱m ara̍ndhayaḥ sā̱khyasya̍ tri̱tāya̍ ||

2.011.20a a̱sya su̍vā̱nasya̍ ma̱ndina̍s tri̱tasya̱ ny arbu̍daṁ vāvṛdhā̱no a̍staḥ |
2.011.20c ava̍rtaya̱t sūryo̱ na ca̱kram bhi̱nad va̱lam indro̱ aṅgi̍rasvān ||

2.011.21a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.011.21c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.012.01a yo jā̱ta e̱va pra̍tha̱mo mana̍svān de̱vo de̱vān kratu̍nā pa̱ryabhū̍ṣat |
2.012.01c yasya̱ śuṣmā̱d roda̍sī̱ abhya̍setāṁ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ ||

2.012.02a yaḥ pṛ̍thi̱vīṁ vyatha̍mānā̱m adṛ̍ṁha̱d yaḥ parva̍tā̱n praku̍pitā̱m̐ ara̍mṇāt |
2.012.02c yo a̱ntari̍kṣaṁ vima̱me varī̍yo̱ yo dyām asta̍bhnā̱t sa ja̍nāsa̱ indra̍ḥ ||

2.012.03a yo ha̱tvāhi̱m ari̍ṇāt sa̱pta sindhū̱n yo gā u̱dāja̍d apa̱dhā va̱lasya̍ |
2.012.03c yo aśma̍nor a̱ntar a̱gniṁ ja̱jāna̍ sa̱ṁvṛk sa̱matsu̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.04a yene̱mā viśvā̱ cyava̍nā kṛ̱tāni̱ yo dāsa̱ṁ varṇa̱m adha̍ra̱ṁ guhāka̍ḥ |
2.012.04c śva̱ghnīva̱ yo ji̍gī̱vām̐l la̱kṣam āda̍d a̱ryaḥ pu̱ṣṭāni̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.05a yaṁ smā̍ pṛ̱cchanti̱ kuha̱ seti̍ gho̱ram u̱tem ā̍hu̱r naiṣo a̱stīty e̍nam |
2.012.05c so a̱ryaḥ pu̱ṣṭīr vija̍ i̱vā mi̍nāti̱ śrad a̍smai dhatta̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.06a yo ra̱dhrasya̍ codi̱tā yaḥ kṛ̱śasya̱ yo bra̱hmaṇo̱ nādha̍mānasya kī̱reḥ |
2.012.06c yu̱ktagrā̍vṇo̱ yo̍ 'vi̱tā su̍śi̱praḥ su̱taso̍masya̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.07a yasyāśvā̍saḥ pra̱diśi̱ yasya̱ gāvo̱ yasya̱ grāmā̱ yasya̱ viśve̱ rathā̍saḥ |
2.012.07c yaḥ sūrya̱ṁ ya u̱ṣasa̍ṁ ja̱jāna̱ yo a̱pāṁ ne̱tā sa ja̍nāsa̱ indra̍ḥ ||

2.012.08a yaṁ kranda̍sī saṁya̱tī vi̱hvaye̍te̱ pare 'va̍ra u̱bhayā̍ a̱mitrā̍ḥ |
2.012.08c sa̱mā̱naṁ ci̱d ratha̍m ātasthi̱vāṁsā̱ nānā̍ havete̱ sa ja̍nāsa̱ indra̍ḥ ||

2.012.09a yasmā̱n na ṛ̱te vi̱jaya̍nte̱ janā̍so̱ yaṁ yudhya̍mānā̱ ava̍se̱ hava̍nte |
2.012.09c yo viśva̍sya prati̱māna̍m ba̱bhūva̱ yo a̍cyuta̱cyut sa ja̍nāsa̱ indra̍ḥ ||

2.012.10a yaḥ śaśva̍to̱ mahy eno̱ dadhā̍nā̱n ama̍nyamānā̱ñ charvā̍ ja̱ghāna̍ |
2.012.10c yaḥ śardha̍te̱ nānu̱dadā̍ti śṛ̱dhyāṁ yo dasyo̍r ha̱ntā sa ja̍nāsa̱ indra̍ḥ ||

2.012.11a yaḥ śamba̍ra̱m parva̍teṣu kṣi̱yanta̍ṁ catvāri̱ṁśyāṁ śa̱rady a̱nvavi̍ndat |
2.012.11c o̱jā̱yamā̍na̱ṁ yo ahi̍ṁ ja̱ghāna̱ dānu̱ṁ śayā̍na̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

2.012.12a yaḥ sa̱ptara̍śmir vṛṣa̱bhas tuvi̍ṣmān a̱vāsṛ̍ja̱t sarta̍ve sa̱pta sindhū̍n |
2.012.12c yo rau̍hi̱ṇam asphu̍ra̱d vajra̍bāhu̱r dyām ā̱roha̍nta̱ṁ sa ja̍nāsa̱ indra̍ḥ ||

2.012.13a dyāvā̍ cid asmai pṛthi̱vī na̍mete̱ śuṣmā̍c cid asya̱ parva̍tā bhayante |
2.012.13c yaḥ so̍ma̱pā ni̍ci̱to vajra̍bāhu̱r yo vajra̍hasta̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

2.012.14a yaḥ su̱nvanta̱m ava̍ti̱ yaḥ paca̍nta̱ṁ yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī |
2.012.14c yasya̱ brahma̱ vardha̍na̱ṁ yasya̱ somo̱ yasye̱daṁ rādha̱ḥ sa ja̍nāsa̱ indra̍ḥ ||

2.012.15a yaḥ su̍nva̱te paca̍te du̱dhra ā ci̱d vāja̱ṁ darda̍rṣi̱ sa kilā̍si sa̱tyaḥ |
2.012.15c va̱yaṁ ta̍ indra vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema ||


2.013.01a ṛ̱tur jani̍trī̱ tasyā̍ a̱pas pari̍ ma̱kṣū jā̱ta āvi̍śa̱d yāsu̱ vardha̍te |
2.013.01c tad ā̍ha̱nā a̍bhavat pi̱pyuṣī̱ payo̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱maṁ tad u̱kthya̍m ||

2.013.02a sa̱dhrīm ā ya̍nti̱ pari̱ bibhra̍tī̱ḥ payo̍ vi̱śvapsnyā̍ya̱ pra bha̍ranta̱ bhoja̍nam |
2.013.02c sa̱mā̱no adhvā̍ pra̱vatā̍m anu̱ṣyade̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.03a anv eko̍ vadati̱ yad dadā̍ti̱ tad rū̱pā mi̱nan tada̍pā̱ eka̍ īyate |
2.013.03c viśvā̱ eka̍sya vi̱nuda̍s titikṣate̱ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.04a pra̱jābhya̍ḥ pu̱ṣṭiṁ vi̱bhaja̍nta āsate ra̱yim i̍va pṛ̱ṣṭham pra̱bhava̍ntam āya̱te |
2.013.04c asi̍nva̱n daṁṣṭrai̍ḥ pi̱tur a̍tti̱ bhoja̍na̱ṁ yas tākṛ̍ṇoḥ pratha̱maṁ sāsy u̱kthya̍ḥ ||

2.013.05a adhā̍kṛṇoḥ pṛthi̱vīṁ sa̱ṁdṛśe̍ di̱ve yo dhau̍tī̱nām a̍hiha̱nn āri̍ṇak pa̱thaḥ |
2.013.05c taṁ tvā̱ stome̍bhir u̱dabhi̱r na vā̱jina̍ṁ de̱vaṁ de̱vā a̍jana̱n sāsy u̱kthya̍ḥ ||

2.013.06a yo bhoja̍naṁ ca̱ daya̍se ca̱ vardha̍nam ā̱rdrād ā śuṣka̱m madhu̍mad du̱dohi̍tha |
2.013.06c sa śe̍va̱dhiṁ ni da̍dhiṣe vi̱vasva̍ti̱ viśva̱syaika̍ īśiṣe̱ sāsy u̱kthya̍ḥ ||

2.013.07a yaḥ pu̱ṣpiṇī̍ś ca pra̱sva̍ś ca̱ dharma̱ṇādhi̱ dāne̱ vy a1̱̍vanī̱r adhā̍rayaḥ |
2.013.07c yaś cāsa̍mā̱ aja̍no di̱dyuto̍ di̱va u̱rur ū̱rvām̐ a̱bhita̱ḥ sāsy u̱kthya̍ḥ ||

2.013.08a yo nā̍rma̱raṁ sa̱hava̍su̱ṁ niha̍ntave pṛ̱kṣāya̍ ca dā̱save̍śāya̱ cāva̍haḥ |
2.013.08c ū̱rjaya̍ntyā̱ apa̍riviṣṭam ā̱sya̍m u̱taivādya pu̍rukṛ̱t sāsy u̱kthya̍ḥ ||

2.013.09a śa̱taṁ vā̱ yasya̱ daśa̍ sā̱kam ādya̱ eka̍sya śru̱ṣṭau yad dha̍ co̱dam āvi̍tha |
2.013.09c a̱ra̱jjau dasyū̱n sam u̍nab da̱bhīta̍ye suprā̱vyo̍ abhava̱ḥ sāsy u̱kthya̍ḥ ||

2.013.10a viśved anu̍ rodha̱nā a̍sya̱ pauṁsya̍ṁ da̱dur a̍smai dadhi̱re kṛ̱tnave̱ dhana̍m |
2.013.10c ṣaḻ a̍stabhnā vi̱ṣṭira̱ḥ pañca̍ sa̱ṁdṛśa̱ḥ pari̍ pa̱ro a̍bhava̱ḥ sāsy u̱kthya̍ḥ ||

2.013.11a su̱pra̱vā̱ca̱naṁ tava̍ vīra vī̱rya1̱̍ṁ yad eke̍na̱ kratu̍nā vi̱ndase̱ vasu̍ |
2.013.11c jā̱tūṣṭhi̍rasya̱ pra vaya̱ḥ saha̍svato̱ yā ca̱kartha̱ sendra̱ viśvā̍sy u̱kthya̍ḥ ||

2.013.12a ara̍maya̱ḥ sara̍pasa̱s tarā̍ya̱ kaṁ tu̱rvīta̍ye ca va̱yyā̍ya ca sru̱tim |
2.013.12c nī̱cā santa̱m ud a̍nayaḥ parā̱vṛja̱m prāndhaṁ śro̱ṇaṁ śra̱vaya̱n sāsy u̱kthya̍ḥ ||

2.013.13a a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.013.13c indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.014.01a adhva̍ryavo̱ bhara̱tendrā̍ya̱ soma̱m āma̍trebhiḥ siñcatā̱ madya̱m andha̍ḥ |
2.014.01c kā̱mī hi vī̱raḥ sada̍m asya pī̱tiṁ ju̱hota̱ vṛṣṇe̱ tad id e̱ṣa va̍ṣṭi ||

2.014.02a adhva̍ryavo̱ yo a̱po va̍vri̱vāṁsa̍ṁ vṛ̱traṁ ja̱ghānā̱śanye̍va vṛ̱kṣam |
2.014.02c tasmā̍ e̱tam bha̍rata tadva̱śāya̍m̐ e̱ṣa indro̍ arhati pī̱tim a̍sya ||

2.014.03a adhva̍ryavo̱ yo dṛbhī̍kaṁ ja̱ghāna̱ yo gā u̱dāja̱d apa̱ hi va̱laṁ vaḥ |
2.014.03c tasmā̍ e̱tam a̱ntari̍kṣe̱ na vāta̱m indra̱ṁ somai̱r orṇu̍ta̱ jūr na vastrai̍ḥ ||

2.014.04a adhva̍ryavo̱ ya ura̍ṇaṁ ja̱ghāna̱ nava̍ ca̱khvāṁsa̍ṁ nava̱tiṁ ca̍ bā̱hūn |
2.014.04c yo arbu̍da̱m ava̍ nī̱cā ba̍bā̱dhe tam indra̱ṁ soma̍sya bhṛ̱the hi̍nota ||

2.014.05a adhva̍ryavo̱ yaḥ sv aśna̍ṁ ja̱ghāna̱ yaḥ śuṣṇa̍m a̱śuṣa̱ṁ yo vya̍ṁsam |
2.014.05c yaḥ pipru̱ṁ namu̍ci̱ṁ yo ru̍dhi̱krāṁ tasmā̱ indrā̱yāndha̍so juhota ||

2.014.06a adhva̍ryavo̱ yaḥ śa̱taṁ śamba̍rasya̱ puro̍ bi̱bhedāśma̍neva pū̱rvīḥ |
2.014.06c yo va̱rcina̍ḥ śa̱tam indra̍ḥ sa̱hasra̍m a̱pāva̍pa̱d bhara̍tā̱ soma̍m asmai ||

2.014.07a adhva̍ryavo̱ yaḥ śa̱tam ā sa̱hasra̱m bhūmyā̍ u̱pasthe 'va̍paj jagha̱nvān |
2.014.07c kutsa̍syā̱yor a̍tithi̱gvasya̍ vī̱rān ny āvṛ̍ṇa̱g bhara̍tā̱ soma̍m asmai ||

2.014.08a adhva̍ryavo̱ yan na̍raḥ kā̱mayā̍dhve śru̱ṣṭī vaha̍nto naśathā̱ tad indre̍ |
2.014.08c gabha̍stipūtam bharata śru̱tāyendrā̍ya̱ soma̍ṁ yajyavo juhota ||

2.014.09a adhva̍ryava̱ḥ karta̍nā śru̱ṣṭim a̍smai̱ vane̱ nipū̍ta̱ṁ vana̱ un na̍yadhvam |
2.014.09c ju̱ṣā̱ṇo hastya̍m a̱bhi vā̍vaśe va̱ indrā̍ya̱ soma̍m madi̱raṁ ju̍hota ||

2.014.10a adhva̍ryava̱ḥ paya̱sodha̱r yathā̱ goḥ some̍bhir īm pṛṇatā bho̱jam indra̍m |
2.014.10c vedā̱ham a̍sya̱ nibhṛ̍tam ma e̱tad ditsa̍nta̱m bhūyo̍ yaja̱taś ci̍keta ||

2.014.11a adhva̍ryavo̱ yo di̱vyasya̱ vasvo̱ yaḥ pārthi̍vasya̱ kṣamya̍sya̱ rājā̍ |
2.014.11c tam ūrda̍ra̱ṁ na pṛ̍ṇatā̱ yave̱nendra̱ṁ some̍bhi̱s tad apo̍ vo astu ||

2.014.12a a̱smabhya̱ṁ tad va̍so dā̱nāya̱ rādha̱ḥ sam a̍rthayasva ba̱hu te̍ vasa̱vya̍m |
2.014.12c indra̱ yac ci̱traṁ śra̍va̱syā anu̱ dyūn bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.015.01a pra ghā̱ nv a̍sya maha̱to ma̱hāni̍ sa̱tyā sa̱tyasya̱ kara̍ṇāni vocam |
2.015.01c trika̍drukeṣv apibat su̱tasyā̱sya made̱ ahi̱m indro̍ jaghāna ||

2.015.02a a̱va̱ṁśe dyām a̍stabhāyad bṛ̱hanta̱m ā roda̍sī apṛṇad a̱ntari̍kṣam |
2.015.02c sa dhā̍rayat pṛthi̱vīm pa̱pratha̍c ca̱ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.03a sadme̍va̱ prāco̱ vi mi̍māya̱ mānai̱r vajre̍ṇa̱ khāny a̍tṛṇan na̱dīnā̍m |
2.015.03c vṛthā̍sṛjat pa̱thibhi̍r dīrghayā̱thaiḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.04a sa pra̍vo̱ḻhṝn pa̍ri̱gatyā̍ da̱bhīte̱r viśva̍m adhā̱g āyu̍dham i̱ddhe a̱gnau |
2.015.04c saṁ gobhi̱r aśvai̍r asṛja̱d rathe̍bhi̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.05a sa ī̍m ma̱hīṁ dhuni̱m eto̍r aramṇā̱t so a̍snā̱tṝn a̍pārayat sva̱sti |
2.015.05c ta u̱tsnāya̍ ra̱yim a̱bhi pra ta̍sthu̱ḥ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.06a soda̍ñca̱ṁ sindhu̍m ariṇān mahi̱tvā vajre̱ṇāna̍ u̱ṣasa̱ḥ sam pi̍peṣa |
2.015.06c a̱ja̱vaso̍ ja̱vinī̍bhir vivṛ̱ścan soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.07a sa vi̱dvām̐ a̍pago̱haṁ ka̱nīnā̍m ā̱vir bhava̱nn ud a̍tiṣṭhat parā̱vṛk |
2.015.07c prati̍ śro̱ṇaḥ sthā̱d vy a1̱̍nag a̍caṣṭa̱ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.08a bhi̱nad va̱lam aṅgi̍robhir gṛṇā̱no vi parva̍tasya dṛṁhi̱tāny ai̍rat |
2.015.08c ri̱ṇag rodhā̍ṁsi kṛ̱trimā̍ṇy eṣā̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.09a svapne̍nā̱bhyupyā̱ cumu̍ri̱ṁ dhuni̍ṁ ca ja̱ghantha̱ dasyu̱m pra da̱bhīti̍m āvaḥ |
2.015.09c ra̱mbhī ci̱d atra̍ vivide̱ hira̍ṇya̱ṁ soma̍sya̱ tā mada̱ indra̍ś cakāra ||

2.015.10a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.015.10c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.016.01a pra va̍ḥ sa̱tāṁ jyeṣṭha̍tamāya suṣṭu̱tim a̱gnāv i̍va samidhā̱ne ha̱vir bha̍re |
2.016.01c indra̍m aju̱ryaṁ ja̱raya̍ntam ukṣi̱taṁ sa̱nād yuvā̍na̱m ava̍se havāmahe ||

2.016.02a yasmā̱d indrā̍d bṛha̱taḥ kiṁ ca̱nem ṛ̱te viśvā̍ny asmi̱n sambhṛ̱tādhi̍ vī̱ryā̍ |
2.016.02c ja̱ṭhare̱ soma̍ṁ ta̱nvī̱3̱̍ saho̱ maho̱ haste̱ vajra̱m bhara̍ti śī̱rṣaṇi̱ kratu̍m ||

2.016.03a na kṣo̱ṇībhyā̍m pari̱bhve̍ ta indri̱yaṁ na sa̍mu̱draiḥ parva̍tair indra te̱ ratha̍ḥ |
2.016.03c na te̱ vajra̱m anv a̍śnoti̱ kaś ca̱na yad ā̱śubhi̱ḥ pata̍si̱ yoja̍nā pu̱ru ||

2.016.04a viśve̱ hy a̍smai yaja̱tāya̍ dhṛ̱ṣṇave̱ kratu̱m bhara̍nti vṛṣa̱bhāya̱ saśca̍te |
2.016.04c vṛṣā̍ yajasva ha̱viṣā̍ vi̱duṣṭa̍ra̱ḥ pibe̍ndra̱ soma̍ṁ vṛṣa̱bheṇa̍ bhā̱nunā̍ ||

2.016.05a vṛṣṇa̱ḥ kośa̍ḥ pavate̱ madhva̍ ū̱rmir vṛ̍ṣa̱bhānnā̍ya vṛṣa̱bhāya̱ pāta̍ve |
2.016.05c vṛṣa̍ṇādhva̱ryū vṛ̍ṣa̱bhāso̱ adra̍yo̱ vṛṣa̍ṇa̱ṁ soma̍ṁ vṛṣa̱bhāya̍ suṣvati ||

2.016.06a vṛṣā̍ te̱ vajra̍ u̱ta te̱ vṛṣā̱ ratho̱ vṛṣa̍ṇā̱ harī̍ vṛṣa̱bhāṇy āyu̍dhā |
2.016.06c vṛṣṇo̱ mada̍sya vṛṣabha̱ tvam ī̍śiṣa̱ indra̱ soma̍sya vṛṣa̱bhasya̍ tṛpṇuhi ||

2.016.07a pra te̱ nāva̱ṁ na sama̍ne vaca̱syuva̱m brahma̍ṇā yāmi̱ sava̍neṣu̱ dādhṛ̍ṣiḥ |
2.016.07c ku̱vin no̍ a̱sya vaca̍so ni̱bodhi̍ṣa̱d indra̱m utsa̱ṁ na vasu̍naḥ sicāmahe ||

2.016.08a pu̱rā sa̍mbā̱dhād a̱bhy ā va̍vṛtsva no dhe̱nur na va̱tsaṁ yava̍sasya pi̱pyuṣī̍ |
2.016.08c sa̱kṛt su te̍ suma̱tibhi̍ḥ śatakrato̱ sam patnī̍bhi̱r na vṛṣa̍ṇo nasīmahi ||

2.016.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.016.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.017.01a tad a̍smai̱ navya̍m aṅgira̱svad a̍rcata̱ śuṣmā̱ yad a̍sya pra̱tnatho̱dīra̍te |
2.017.01c viśvā̱ yad go̱trā saha̍sā̱ parī̍vṛtā̱ made̱ soma̍sya dṛṁhi̱tāny aira̍yat ||

2.017.02a sa bhū̍tu̱ yo ha̍ pratha̱māya̱ dhāya̍sa̱ ojo̱ mimā̍no mahi̱māna̱m āti̍rat |
2.017.02c śūro̱ yo yu̱tsu ta̱nva̍m pari̱vyata̍ śī̱rṣaṇi̱ dyām ma̍hi̱nā praty a̍muñcata ||

2.017.03a adhā̍kṛṇoḥ pratha̱maṁ vī̱rya̍m ma̱had yad a̱syāgre̱ brahma̍ṇā̱ śuṣma̱m aira̍yaḥ |
2.017.03c ra̱the̱ṣṭhena̱ harya̍śvena̱ vicyu̍tā̱ḥ pra jī̱raya̍ḥ sisrate sa̱dhrya1̱̍k pṛtha̍k ||

2.017.04a adhā̱ yo viśvā̱ bhuva̍nā̱bhi ma̱jmane̍śāna̱kṛt prava̍yā a̱bhy ava̍rdhata |
2.017.04c ād roda̍sī̱ jyoti̍ṣā̱ vahni̱r āta̍no̱t sīvya̱n tamā̍ṁsi̱ dudhi̍tā̱ sam a̍vyayat ||

2.017.05a sa prā̱cīnā̱n parva̍tān dṛṁha̱d oja̍sādharā̱cīna̍m akṛṇod a̱pām apa̍ḥ |
2.017.05c adhā̍rayat pṛthi̱vīṁ vi̱śvadhā̍yasa̱m asta̍bhnān mā̱yayā̱ dyām a̍va̱srasa̍ḥ ||

2.017.06a sāsmā̱ ara̍m bā̱hubhyā̱ṁ yam pi̱tākṛ̍ṇo̱d viśva̍smā̱d ā ja̱nuṣo̱ veda̍sa̱s pari̍ |
2.017.06c yenā̍ pṛthi̱vyāṁ ni krivi̍ṁ śa̱yadhyai̱ vajre̍ṇa ha̱tvy avṛ̍ṇak tuvi̱ṣvaṇi̍ḥ ||

2.017.07a a̱mā̱jūr i̍va pi̱troḥ sacā̍ sa̱tī sa̍mā̱nād ā sada̍sa̱s tvām i̍ye̱ bhaga̍m |
2.017.07c kṛ̱dhi pra̍ke̱tam upa̍ mā̱sy ā bha̍ra da̱ddhi bhā̱gaṁ ta̱nvo̱3̱̍ yena̍ mā̱maha̍ḥ ||

2.017.08a bho̱jaṁ tvām i̍ndra va̱yaṁ hu̍vema da̱diṣ ṭvam i̱ndrāpā̍ṁsi̱ vājā̍n |
2.017.08c a̱vi̱ḍḍhī̍ndra ci̱trayā̍ na ū̱tī kṛ̱dhi vṛ̍ṣann indra̱ vasya̍so naḥ ||

2.017.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.017.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.018.01a prā̱tā ratho̱ navo̍ yoji̱ sasni̱ś catu̍ryugas trika̱śaḥ sa̱ptara̍śmiḥ |
2.018.01c daśā̍ritro manu̱ṣya̍ḥ sva̱rṣāḥ sa i̱ṣṭibhi̍r ma̱tibhī̱ raṁhyo̍ bhūt ||

2.018.02a sāsmā̱ ara̍m pratha̱maṁ sa dvi̱tīya̍m u̱to tṛ̱tīya̱m manu̍ṣa̱ḥ sa hotā̍ |
2.018.02c a̱nyasyā̱ garbha̍m a̱nya ū̍ jananta̱ so a̱nyebhi̍ḥ sacate̱ jenyo̱ vṛṣā̍ ||

2.018.03a harī̱ nu ka̱ṁ ratha̱ indra̍sya yojam ā̱yai sū̱ktena̱ vaca̍sā̱ nave̍na |
2.018.03c mo ṣu tvām atra̍ ba̱havo̱ hi viprā̱ ni rī̍rama̱n yaja̍mānāso a̱nye ||

2.018.04a ā dvābhyā̱ṁ hari̍bhyām indra yā̱hy ā ca̱turbhi̱r ā ṣa̱ḍbhir hū̱yamā̍naḥ |
2.018.04c āṣṭā̱bhir da̱śabhi̍ḥ soma̱peya̍m a̱yaṁ su̱taḥ su̍makha̱ mā mṛdha̍s kaḥ ||

2.018.05a ā vi̍ṁśa̱tyā tri̱ṁśatā̍ yāhy a̱rvāṅ ā ca̍tvāri̱ṁśatā̱ hari̍bhir yujā̱naḥ |
2.018.05c ā pa̍ñcā̱śatā̍ su̱rathe̍bhir i̱ndrā ṣa̱ṣṭyā sa̍pta̱tyā so̍ma̱peya̍m ||

2.018.06a āśī̱tyā na̍va̱tyā yā̍hy a̱rvāṅ ā śa̱tena̱ hari̍bhir u̱hyamā̍naḥ |
2.018.06c a̱yaṁ hi te̍ śu̱naho̍treṣu̱ soma̱ indra̍ tvā̱yā pari̍ṣikto̱ madā̍ya ||

2.018.07a mama̱ brahme̍ndra yā̱hy acchā̱ viśvā̱ harī̍ dhu̱ri dhi̍ṣvā̱ ratha̍sya |
2.018.07c pu̱ru̱trā hi vi̱havyo̍ ba̱bhūthā̱smiñ chū̍ra̱ sava̍ne mādayasva ||

2.018.08a na ma̱ indre̍ṇa sa̱khyaṁ vi yo̍ṣad a̱smabhya̍m asya̱ dakṣi̍ṇā duhīta |
2.018.08c upa̱ jyeṣṭhe̱ varū̍the̱ gabha̍stau prā̱ye-prā̍ye jigī̱vāṁsa̍ḥ syāma ||

2.018.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.018.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.019.01a apā̍yy a̱syāndha̍so̱ madā̍ya̱ manī̍ṣiṇaḥ suvā̱nasya̱ praya̍saḥ |
2.019.01c yasmi̱nn indra̍ḥ pra̱divi̍ vāvṛdhā̱na oko̍ da̱dhe bra̍hma̱ṇyanta̍ś ca̱ nara̍ḥ ||

2.019.02a a̱sya ma̍ndā̱no madhvo̱ vajra̍ha̱sto 'hi̱m indro̍ arṇo̱vṛta̱ṁ vi vṛ̍ścat |
2.019.02c pra yad vayo̱ na svasa̍rā̱ṇy acchā̱ prayā̍ṁsi ca na̱dīnā̱ṁ cakra̍manta ||

2.019.03a sa māhi̍na̱ indro̱ arṇo̍ a̱pām praira̍yad ahi̱hācchā̍ samu̱dram |
2.019.03c aja̍naya̱t sūrya̍ṁ vi̱dad gā a̱ktunāhnā̍ṁ va̱yunā̍ni sādhat ||

2.019.04a so a̍pra̱tīni̱ mana̍ve pu̱rūṇīndro̍ dāśad dā̱śuṣe̱ hanti̍ vṛ̱tram |
2.019.04c sa̱dyo yo nṛbhyo̍ ata̱sāyyo̱ bhūt pa̍spṛdhā̱nebhya̱ḥ sūrya̍sya sā̱tau ||

2.019.05a sa su̍nva̱ta indra̱ḥ sūrya̱m ā de̱vo ri̍ṇa̱ṅ martyā̍ya sta̱vān |
2.019.05c ā yad ra̱yiṁ gu̱hada̍vadyam asmai̱ bhara̱d aṁśa̱ṁ naita̍śo daśa̱syan ||

2.019.06a sa ra̍ndhayat sa̱diva̱ḥ sāra̍thaye̱ śuṣṇa̍m a̱śuṣa̱ṁ kuya̍va̱ṁ kutsā̍ya |
2.019.06c divo̍dāsāya nava̱tiṁ ca̱ navendra̱ḥ puro̱ vy ai̍ra̱c chamba̍rasya ||

2.019.07a e̱vā ta̍ indro̱catha̍m ahema śrava̱syā na tmanā̍ vā̱jaya̍ntaḥ |
2.019.07c a̱śyāma̱ tat sāpta̍m āśuṣā̱ṇā na̱namo̱ vadha̱r ade̍vasya pī̱yoḥ ||

2.019.08a e̱vā te̍ gṛtsama̱dāḥ śū̍ra̱ manmā̍va̱syavo̱ na va̱yunā̍ni takṣuḥ |
2.019.08c bra̱hma̱ṇyanta̍ indra te̱ navī̍ya̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ su̱mnam a̍śyuḥ ||

2.019.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.019.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.020.01a va̱yaṁ te̱ vaya̍ indra vi̱ddhi ṣu ṇa̱ḥ pra bha̍rāmahe vāja̱yur na ratha̍m |
2.020.01c vi̱pa̱nyavo̱ dīdhya̍to manī̱ṣā su̱mnam iya̍kṣanta̱s tvāva̍to̱ nṝn ||

2.020.02a tvaṁ na̍ indra̱ tvābhi̍r ū̱tī tvā̍ya̱to a̍bhiṣṭi̱pāsi̱ janā̍n |
2.020.02c tvam i̱no dā̱śuṣo̍ varū̱tetthādhī̍r a̱bhi yo nakṣa̍ti tvā ||

2.020.03a sa no̱ yuvendro̍ jo̱hūtra̱ḥ sakhā̍ śi̱vo na̱rām a̍stu pā̱tā |
2.020.03c yaḥ śaṁsa̍nta̱ṁ yaḥ śa̍śamā̱nam ū̱tī paca̍ntaṁ ca stu̱vanta̍ṁ ca pra̱ṇeṣa̍t ||

2.020.04a tam u̍ stuṣa̱ indra̱ṁ taṁ gṛ̍ṇīṣe̱ yasmi̍n pu̱rā vā̍vṛ̱dhuḥ śā̍śa̱duś ca̍ |
2.020.04c sa vasva̱ḥ kāma̍m pīparad iyā̱no bra̍hmaṇya̱to nūta̍nasyā̱yoḥ ||

2.020.05a so aṅgi̍rasām u̱cathā̍ juju̱ṣvān brahmā̍ tūto̱d indro̍ gā̱tum i̱ṣṇan |
2.020.05c mu̱ṣṇann u̱ṣasa̱ḥ sūrye̍ṇa sta̱vān aśna̍sya cic chiśnathat pū̱rvyāṇi̍ ||

2.020.06a sa ha̍ śru̱ta indro̱ nāma̍ de̱va ū̱rdhvo bhu̍va̱n manu̍ṣe da̱smata̍maḥ |
2.020.06c ava̍ pri̱yam a̍rśasā̱nasya̍ sā̱hvāñ chiro̍ bharad dā̱sasya̍ sva̱dhāvā̍n ||

2.020.07a sa vṛ̍tra̱hendra̍ḥ kṛ̱ṣṇayo̍nīḥ puraṁda̱ro dāsī̍r airaya̱d vi |
2.020.07c aja̍naya̱n mana̍ve̱ kṣām a̱paś ca̍ sa̱trā śaṁsa̱ṁ yaja̍mānasya tūtot ||

2.020.08a tasmai̍ tava̱sya1̱̍m anu̍ dāyi sa̱trendrā̍ya de̱vebhi̱r arṇa̍sātau |
2.020.08c prati̱ yad a̍sya̱ vajra̍m bā̱hvor dhur ha̱tvī dasyū̱n pura̱ āya̍sī̱r ni tā̍rīt ||

2.020.09a nū̱naṁ sā te̱ prati̱ vara̍ṁ jari̱tre du̍hī̱yad i̍ndra̱ dakṣi̍ṇā ma̱ghonī̍ |
2.020.09c śikṣā̍ sto̱tṛbhyo̱ māti̍ dha̱g bhago̍ no bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.021.01a vi̱śva̱jite̍ dhana̱jite̍ sva̱rjite̍ satrā̱jite̍ nṛ̱jita̍ urvarā̱jite̍ |
2.021.01c a̱śva̱jite̍ go̱jite̍ a̱bjite̍ bha̱rendrā̍ya̱ soma̍ṁ yaja̱tāya̍ harya̱tam ||

2.021.02a a̱bhi̱bhuve̍ 'bhibha̱ṅgāya̍ vanva̱te 'ṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ |
2.021.02c tu̱vi̱graye̱ vahna̍ye du̱ṣṭarī̍tave satrā̱sāhe̱ nama̱ indrā̍ya vocata ||

2.021.03a sa̱trā̱sā̱ho ja̍nabha̱kṣo ja̍naṁsa̱haś cyava̍no yu̱dhmo anu̱ joṣa̍m ukṣi̱taḥ |
2.021.03c vṛ̱ta̱ṁca̱yaḥ sahu̍rir vi̱kṣv ā̍ri̱ta indra̍sya voca̱m pra kṛ̱tāni̍ vī̱ryā̍ ||

2.021.04a a̱nā̱nu̱do vṛ̍ṣa̱bho dodha̍to va̱dho ga̍mbhī̱ra ṛ̱ṣvo asa̍maṣṭakāvyaḥ |
2.021.04c ra̱dhra̱co̱daḥ śnatha̍no vīḻi̱tas pṛ̱thur indra̍ḥ suya̱jña u̱ṣasa̱ḥ sva̍r janat ||

2.021.05a ya̱jñena̍ gā̱tum a̱pturo̍ vividrire̱ dhiyo̍ hinvā̱nā u̱śijo̍ manī̱ṣiṇa̍ḥ |
2.021.05c a̱bhi̱svarā̍ ni̱ṣadā̱ gā a̍va̱syava̱ indre̍ hinvā̱nā dravi̍ṇāny āśata ||

2.021.06a indra̱ śreṣṭhā̍ni̱ dravi̍ṇāni dhehi̱ citti̱ṁ dakṣa̍sya subhaga̱tvam a̱sme |
2.021.06c poṣa̍ṁ rayī̱ṇām ari̍ṣṭiṁ ta̱nūnā̍ṁ svā̱dmāna̍ṁ vā̱caḥ su̍dina̱tvam ahnā̍m ||


2.022.01a trika̍drukeṣu mahi̱ṣo yavā̍śiraṁ tuvi̱śuṣma̍s tṛ̱pat soma̍m apiba̱d viṣṇu̍nā su̱taṁ yathāva̍śat |
2.022.01e sa ī̍m mamāda̱ mahi̱ karma̱ karta̍ve ma̱hām u̱ruṁ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.02a adha̱ tviṣī̍mām̐ a̱bhy oja̍sā̱ krivi̍ṁ yu̱dhābha̍va̱d ā roda̍sī apṛṇad asya ma̱jmanā̱ pra vā̍vṛdhe |
2.022.02e adha̍ttā̱nyaṁ ja̱ṭhare̱ prem a̍ricyata̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.03a sā̱kaṁ jā̱taḥ kratu̍nā sā̱kam oja̍sā vavakṣitha sā̱kaṁ vṛ̱ddho vī̱ryai̍ḥ sāsa̱hir mṛdho̱ vica̍rṣaṇiḥ |
2.022.03e dātā̱ rādha̍ḥ stuva̱te kāmya̱ṁ vasu̱ saina̍ṁ saścad de̱vo de̱vaṁ sa̱tyam indra̍ṁ sa̱tya indu̍ḥ ||

2.022.04a tava̱ tyan narya̍ṁ nṛ̱to 'pa̍ indra pratha̱mam pū̱rvyaṁ di̱vi pra̱vācya̍ṁ kṛ̱tam |
2.022.04c yad de̱vasya̱ śava̍sā̱ prāri̍ṇā̱ asu̍ṁ ri̱ṇann a̱paḥ |
2.022.04e bhuva̱d viśva̍m a̱bhy āde̍va̱m oja̍sā vi̱dād ūrja̍ṁ śa̱takra̍tur vi̱dād iṣa̍m ||


2.023.01a ga̱ṇānā̍ṁ tvā ga̱ṇapa̍tiṁ havāmahe ka̱viṁ ka̍vī̱nām u̍pa̱maśra̍vastamam |
2.023.01c jye̱ṣṭha̱rāja̱m brahma̍ṇām brahmaṇas pata̱ ā na̍ḥ śṛ̱ṇvann ū̱tibhi̍ḥ sīda̱ sāda̍nam ||

2.023.02a de̱vāś ci̍t te asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̍m bhā̱gam ā̍naśuḥ |
2.023.02c u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̍ṣā̱m ij ja̍ni̱tā brahma̍ṇām asi ||

2.023.03a ā vi̱bādhyā̍ pari̱rāpa̱s tamā̍ṁsi ca̱ jyoti̍ṣmanta̱ṁ ratha̍m ṛ̱tasya̍ tiṣṭhasi |
2.023.03c bṛha̍spate bhī̱mam a̍mitra̱dambha̍naṁ rakṣo̱haṇa̍ṁ gotra̱bhida̍ṁ sva̱rvida̍m ||

2.023.04a su̱nī̱tibhi̍r nayasi̱ trāya̍se̱ jana̱ṁ yas tubhya̱ṁ dāśā̱n na tam aṁho̍ aśnavat |
2.023.04c bra̱hma̱dviṣa̱s tapa̍no manyu̱mīr a̍si̱ bṛha̍spate̱ mahi̱ tat te̍ mahitva̱nam ||

2.023.05a na tam aṁho̱ na du̍ri̱taṁ kuta̍ś ca̱na nārā̍tayas titiru̱r na dva̍yā̱vina̍ḥ |
2.023.05c viśvā̱ id a̍smād dhva̱raso̱ vi bā̍dhase̱ yaṁ su̍go̱pā rakṣa̍si brahmaṇas pate ||

2.023.06a tvaṁ no̍ go̱pāḥ pa̍thi̱kṛd vi̍cakṣa̱ṇas tava̍ vra̱tāya̍ ma̱tibhi̍r jarāmahe |
2.023.06c bṛha̍spate̱ yo no̍ a̱bhi hvaro̍ da̱dhe svā tam ma̍rmartu du̱cchunā̱ hara̍svatī ||

2.023.07a u̱ta vā̱ yo no̍ ma̱rcayā̱d anā̍gaso 'rātī̱vā marta̍ḥ sānu̱ko vṛka̍ḥ |
2.023.07c bṛha̍spate̱ apa̱ taṁ va̍rtayā pa̱thaḥ su̱gaṁ no̍ a̱syai de̱vavī̍taye kṛdhi ||

2.023.08a trā̱tāra̍ṁ tvā ta̱nūnā̍ṁ havāma̱he 'va̍spartar adhiva̱ktāra̍m asma̱yum |
2.023.08c bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṁ su̱mnam un na̍śan ||

2.023.09a tvayā̍ va̱yaṁ su̱vṛdhā̍ brahmaṇas pate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
2.023.09c yā no̍ dū̱re ta̱ḻito̱ yā arā̍tayo̱ 'bhi santi̍ ja̱mbhayā̱ tā a̍na̱pnasa̍ḥ ||

2.023.10a tvayā̍ va̱yam u̍tta̱maṁ dhī̍mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
2.023.10c mā no̍ du̱ḥśaṁso̍ abhidi̱psur ī̍śata̱ pra su̱śaṁsā̍ ma̱tibhi̍s tāriṣīmahi ||

2.023.11a a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍r āha̱vaṁ niṣṭa̍ptā̱ śatru̱m pṛta̍nāsu sāsa̱hiḥ |
2.023.11c asi̍ sa̱tya ṛ̍ṇa̱yā bra̍hmaṇas pata u̱grasya̍ cid dami̱tā vī̍ḻuha̱rṣiṇa̍ḥ ||

2.023.12a ade̍vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sām u̱gro manya̍māno̱ jighā̍ṁsati |
2.023.12c bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̍rma ma̱nyuṁ du̱reva̍sya̱ śardha̍taḥ ||

2.023.13a bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̍ṣu̱ sani̍tā̱ dhana̍ṁ-dhanam |
2.023.13c viśvā̱ id a̱ryo a̍bhidi̱psvo̱3̱̍ mṛdho̱ bṛha̱spati̱r vi va̍varhā̱ rathā̍m̐ iva ||

2.023.14a teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍s tapa̱ ye tvā̍ ni̱de da̍dhi̱re dṛ̱ṣṭavī̍ryam |
2.023.14c ā̱vis tat kṛ̍ṣva̱ yad asa̍t ta u̱kthya1̱̍m bṛha̍spate̱ vi pa̍ri̱rāpo̍ ardaya ||

2.023.15a bṛha̍spate̱ ati̱ yad a̱ryo arhā̍d dyu̱mad vi̱bhāti̱ kratu̍ma̱j jane̍ṣu |
2.023.15c yad dī̱daya̱c chava̍sa ṛtaprajāta̱ tad a̱smāsu̱ dravi̍ṇaṁ dhehi ci̱tram ||

2.023.16a mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱has pa̱de ni̍rā̱miṇo̍ ri̱pavo 'nne̍ṣu jāgṛ̱dhuḥ |
2.023.16c ā de̱vānā̱m oha̍te̱ vi vrayo̍ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̍ viduḥ ||

2.023.17a viśve̍bhyo̱ hi tvā̱ bhuva̍nebhya̱s pari̱ tvaṣṭāja̍na̱t sāmna̍ḥ-sāmnaḥ ka̱viḥ |
2.023.17c sa ṛ̍ṇa̱cid ṛ̍ṇa̱yā brahma̍ṇa̱s pati̍r dru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ ||

2.023.18a tava̍ śri̱ye vy a̍jihīta̱ parva̍to̱ gavā̍ṁ go̱tram u̱dasṛ̍jo̱ yad a̍ṅgiraḥ |
2.023.18c indre̍ṇa yu̱jā tama̍sā̱ parī̍vṛta̱m bṛha̍spate̱ nir a̱pām au̍bjo arṇa̱vam ||

2.023.19a brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.023.19c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.024.01a semām a̍viḍḍhi̱ prabhṛ̍ti̱ṁ ya īśi̍ṣe̱ 'yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
2.024.01c yathā̍ no mī̱ḍhvān stava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim ||

2.024.02a yo nantvā̱ny ana̍ma̱n ny oja̍so̱tāda̍rdar ma̱nyunā̱ śamba̍rāṇi̱ vi |
2.024.02c prācyā̍vaya̱d acyu̍tā̱ brahma̍ṇa̱s pati̱r ā cāvi̍śa̱d vasu̍manta̱ṁ vi parva̍tam ||

2.024.03a tad de̱vānā̍ṁ de̱vata̍māya̱ kartva̱m aśra̍thnan dṛ̱ḻhāvra̍danta vīḻi̱tā |
2.024.03c ud gā ā̍ja̱d abhi̍na̱d brahma̍ṇā va̱lam agū̍ha̱t tamo̱ vy a̍cakṣaya̱t sva̍ḥ ||

2.024.04a aśmā̍syam ava̱tam brahma̍ṇa̱s pati̱r madhu̍dhāram a̱bhi yam oja̱sātṛ̍ṇat |
2.024.04c tam e̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṁ si̍sicu̱r utsa̍m u̱driṇa̍m ||

2.024.05a sanā̱ tā kā ci̱d bhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱r duro̍ varanta vaḥ |
2.024.05c aya̍tantā carato a̱nyad-a̍nya̱d id yā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱s pati̍ḥ ||

2.024.06a a̱bhi̱nakṣa̍nto a̱bhi ye tam ā̍na̱śur ni̱dhim pa̍ṇī̱nām pa̍ra̱maṁ guhā̍ hi̱tam |
2.024.06c te vi̱dvāṁsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱r yata̍ u̱ āya̱n tad ud ī̍yur ā̱viśa̍m ||

2.024.07a ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱r āta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱has pa̱thaḥ |
2.024.07c te bā̱hubhyā̍ṁ dhami̱tam a̱gnim aśma̍ni̱ naki̱ḥ ṣo a̱sty ara̍ṇo ja̱hur hi tam ||

2.024.08a ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱s pati̱r yatra̱ vaṣṭi̱ pra tad a̍śnoti̱ dhanva̍nā |
2.024.08c tasya̍ sā̱dhvīr iṣa̍vo̱ yābhi̱r asya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ ||

2.024.09a sa sa̍ṁna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱s pati̍ḥ |
2.024.09c cā̱kṣmo yad vāja̱m bhara̍te ma̱tī dhanād it sūrya̍s tapati tapya̱tur vṛthā̍ ||

2.024.10a vi̱bhu pra̱bhu pra̍tha̱mam me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ |
2.024.10c i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ ||

2.024.11a yo 'va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhur ma̱hām u̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
2.024.11c sa de̱vo de̱vān prati̍ paprathe pṛ̱thu viśved u̱ tā pa̍ri̱bhūr brahma̍ṇa̱s pati̍ḥ ||

2.024.12a viśva̍ṁ sa̱tyam ma̍ghavānā yu̱vor id āpa̍ś ca̱na pra mi̍nanti vra̱taṁ vā̍m |
2.024.12c acche̍ndrābrahmaṇaspatī ha̱vir no 'nna̱ṁ yuje̍va vā̱jinā̍ jigātam ||

2.024.13a u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ |
2.024.13c vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇam ā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱s pati̍ḥ ||

2.024.14a brahma̍ṇa̱s pate̍r abhavad yathāva̱śaṁ sa̱tyo ma̱nyur mahi̱ karmā̍ kariṣya̱taḥ |
2.024.14c yo gā u̱dāja̱t sa di̱ve vi cā̍bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱t pṛtha̍k ||

2.024.15a brahma̍ṇas pate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
2.024.15c vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱s tvaṁ yad īśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m ||

2.024.16a brahma̍ṇas pate̱ tvam a̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṁ ca jinva |
2.024.16c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.025.01a indhā̍no a̱gniṁ va̍navad vanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvad rā̱taha̍vya̱ it |
2.025.01c jā̱tena̍ jā̱tam ati̱ sa pra sa̍rsṛte̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.02a vī̱rebhi̍r vī̱rān va̍navad vanuṣya̱to gobhī̍ ra̱yim pa̍pratha̱d bodha̍ti̱ tmanā̍ |
2.025.02c to̱kaṁ ca̱ tasya̱ tana̍yaṁ ca vardhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.03a sindhu̱r na kṣoda̱ḥ śimī̍vām̐ ṛghāya̱to vṛṣe̍va̱ vadhrī̍m̐r a̱bhi va̱ṣṭy oja̍sā |
2.025.03c a̱gner i̍va̱ prasi̍ti̱r nāha̱ varta̍ve̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.04a tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
2.025.04c ani̍bhṛṣṭataviṣir ha̱nty oja̍sā̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||

2.025.05a tasmā̱ id viśve̍ dhunayanta̱ sindha̱vo 'cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
2.025.05c de̱vānā̍ṁ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṁ-ya̱ṁ yuja̍ṁ kṛṇu̱te brahma̍ṇa̱s pati̍ḥ ||


2.026.01a ṛ̱jur ic chaṁso̍ vanavad vanuṣya̱to de̍va̱yann id ade̍vayantam a̱bhy a̍sat |
2.026.01c su̱prā̱vīr id va̍navat pṛ̱tsu du̱ṣṭara̱ṁ yajved aya̍jyo̱r vi bha̍jāti̱ bhoja̍nam ||

2.026.02a yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ |
2.026.02c ha̱viṣ kṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱s pate̱r ava̱ ā vṛ̍ṇīmahe ||

2.026.03a sa ij jane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trair vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ |
2.026.03c de̱vānā̱ṁ yaḥ pi̱tara̍m ā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱s pati̍m ||

2.026.04a yo a̍smai ha̱vyair ghṛ̱tava̍dbhi̱r avi̍dha̱t pra tam prā̱cā na̍yati̱ brahma̍ṇa̱s pati̍ḥ |
2.026.04c u̱ru̱ṣyatī̱m aṁha̍so̱ rakṣa̍tī ri̱ṣo̱3̱̍ 'ṁhoś ci̍d asmā uru̱cakri̱r adbhu̍taḥ ||


2.027.01a i̱mā gira̍ ādi̱tyebhyo̍ ghṛ̱tasnū̍ḥ sa̱nād rāja̍bhyo ju̱hvā̍ juhomi |
2.027.01c śṛ̱ṇotu̍ mi̱tro a̍rya̱mā bhago̍ nas tuvijā̱to varu̍ṇo̱ dakṣo̱ aṁśa̍ḥ ||

2.027.02a i̱maṁ stoma̱ṁ sakra̍tavo me a̱dya mi̱tro a̍rya̱mā varu̍ṇo juṣanta |
2.027.02c ā̱di̱tyāsa̱ḥ śuca̍yo̱ dhāra̍pūtā̱ avṛ̍jinā anava̱dyā ari̍ṣṭāḥ ||

2.027.03a ta ā̍di̱tyāsa̍ u̱ravo̍ gabhī̱rā ada̍bdhāso̱ dipsa̍nto bhūrya̱kṣāḥ |
2.027.03c a̱ntaḥ pa̍śyanti vṛji̱nota sā̱dhu sarva̱ṁ rāja̍bhyaḥ para̱mā ci̱d anti̍ ||

2.027.04a dhā̱raya̍nta ādi̱tyāso̱ jaga̱t sthā de̱vā viśva̍sya̱ bhuva̍nasya go̱pāḥ |
2.027.04c dī̱rghādhi̍yo̱ rakṣa̍māṇā asu̱rya̍m ṛ̱tāvā̍na̱ś caya̍mānā ṛ̱ṇāni̍ ||

2.027.05a vi̱dyām ā̍dityā̱ ava̍so vo a̱sya yad a̍ryaman bha̱ya ā ci̍n mayo̱bhu |
2.027.05c yu̱ṣmāka̍m mitrāvaruṇā̱ praṇī̍tau̱ pari̱ śvabhre̍va duri̱tāni̍ vṛjyām ||

2.027.06a su̱go hi vo̍ aryaman mitra̱ panthā̍ anṛkṣa̱ro va̍ruṇa sā̱dhur asti̍ |
2.027.06c tenā̍dityā̱ adhi̍ vocatā no̱ yaccha̍tā no duṣpari̱hantu̱ śarma̍ ||

2.027.07a pipa̍rtu no̱ adi̍tī̱ rāja̍pu̱trāti̱ dveṣā̍ṁsy arya̱mā su̱gebhi̍ḥ |
2.027.07c bṛ̱han mi̱trasya̱ varu̍ṇasya̱ śarmopa̍ syāma puru̱vīrā̱ ari̍ṣṭāḥ ||

2.027.08a ti̱sro bhūmī̍r dhāraya̱n trīm̐r u̱ta dyūn trīṇi̍ vra̱tā vi̱dathe̍ a̱ntar e̍ṣām |
2.027.08c ṛ̱tenā̍dityā̱ mahi̍ vo mahi̱tvaṁ tad a̍ryaman varuṇa mitra̱ cāru̍ ||

2.027.09a trī ro̍ca̱nā di̱vyā dhā̍rayanta hira̱ṇyayā̱ḥ śuca̍yo̱ dhāra̍pūtāḥ |
2.027.09c asva̍pnajo animi̱ṣā ada̍bdhā uru̱śaṁsā̍ ṛ̱jave̱ martyā̍ya ||

2.027.10a tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̱ ye ca̍ de̱vā a̍sura̱ ye ca̱ martā̍ḥ |
2.027.10c śa̱taṁ no̍ rāsva śa̱rado̍ vi̱cakṣe̱ 'śyāmāyū̍ṁṣi̱ sudhi̍tāni̱ pūrvā̍ ||

2.027.11a na da̍kṣi̱ṇā vi ci̍kite̱ na sa̱vyā na prā̱cīna̍m ādityā̱ nota pa̱ścā |
2.027.11c pā̱kyā̍ cid vasavo dhī̱ryā̍ cid yu̱ṣmānī̍to̱ abha̍ya̱ṁ jyoti̍r aśyām ||

2.027.12a yo rāja̍bhya ṛta̱nibhyo̍ da̱dāśa̱ yaṁ va̱rdhaya̍nti pu̱ṣṭaya̍ś ca̱ nityā̍ḥ |
2.027.12c sa re̱vān yā̍ti pratha̱mo rathe̍na vasu̱dāvā̍ vi̱dathe̍ṣu praśa̱staḥ ||

2.027.13a śuci̍r a̱paḥ sū̱yava̍sā̱ ada̍bdha̱ upa̍ kṣeti vṛ̱ddhava̍yāḥ su̱vīra̍ḥ |
2.027.13c naki̱ṣ ṭaṁ ghna̱nty anti̍to̱ na dū̱rād ya ā̍di̱tyānā̱m bhava̍ti̱ praṇī̍tau ||

2.027.14a adi̍te̱ mitra̱ varu̍ṇo̱ta mṛ̍ḻa̱ yad vo̍ va̱yaṁ ca̍kṛ̱mā kac ci̱d āga̍ḥ |
2.027.14c u̱rv a̍śyā̱m abha̍ya̱ṁ jyoti̍r indra̱ mā no̍ dī̱rghā a̱bhi na̍śa̱n tami̍srāḥ ||

2.027.15a u̱bhe a̍smai pīpayataḥ samī̱cī di̱vo vṛ̱ṣṭiṁ su̱bhago̱ nāma̱ puṣya̍n |
2.027.15c u̱bhā kṣayā̍v ā̱jaya̍n yāti pṛ̱tsūbhāv ardhau̍ bhavataḥ sā̱dhū a̍smai ||

2.027.16a yā vo̍ mā̱yā a̍bhi̱druhe̍ yajatrā̱ḥ pāśā̍ ādityā ri̱pave̱ vicṛ̍ttāḥ |
2.027.16c a̱śvīva̱ tām̐ ati̍ yeṣa̱ṁ rathe̱nāri̍ṣṭā u̱rāv ā śarma̍n syāma ||

2.027.17a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.027.17c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.028.01a i̱daṁ ka̱ver ā̍di̱tyasya̍ sva̱rājo̱ viśvā̍ni̱ sānty a̱bhy a̍stu ma̱hnā |
2.028.01c ati̱ yo ma̱ndro ya̱jathā̍ya de̱vaḥ su̍kī̱rtim bhi̍kṣe̱ varu̍ṇasya̱ bhūre̍ḥ ||

2.028.02a tava̍ vra̱te su̱bhagā̍saḥ syāma svā̱dhyo̍ varuṇa tuṣṭu̱vāṁsa̍ḥ |
2.028.02c u̱pāya̍na u̱ṣasā̱ṁ goma̍tīnām a̱gnayo̱ na jara̍māṇā̱ anu̱ dyūn ||

2.028.03a tava̍ syāma puru̱vīra̍sya̱ śarma̍nn uru̱śaṁsa̍sya varuṇa praṇetaḥ |
2.028.03c yū̱yaṁ na̍ḥ putrā aditer adabdhā a̱bhi kṣa̍madhva̱ṁ yujyā̍ya devāḥ ||

2.028.04a pra sī̍m ādi̱tyo a̍sṛjad vidha̱rtām̐ ṛ̱taṁ sindha̍vo̱ varu̍ṇasya yanti |
2.028.04c na śrā̍myanti̱ na vi mu̍canty e̱te vayo̱ na pa̍ptū raghu̱yā pari̍jman ||

2.028.05a vi mac chra̍thāya raśa̱nām i̱vāga̍ ṛ̱dhyāma̍ te varuṇa̱ khām ṛ̱tasya̍ |
2.028.05c mā tantu̍ś chedi̱ vaya̍to̱ dhiya̍m me̱ mā mātrā̍ śāry a̱pasa̍ḥ pu̱ra ṛ̱toḥ ||

2.028.06a apo̱ su mya̍kṣa varuṇa bhi̱yasa̱m mat samrā̱ḻ ṛtā̱vo 'nu̍ mā gṛbhāya |
2.028.06c dāme̍va va̱tsād vi mu̍mu̱gdhy aṁho̍ na̱hi tvad ā̱re ni̱miṣa̍ś ca̱neśe̍ ||

2.028.07a mā no̍ va̱dhair va̍ruṇa̱ ye ta̍ i̱ṣṭāv ena̍ḥ kṛ̱ṇvanta̍m asura bhrī̱ṇanti̍ |
2.028.07c mā jyoti̍ṣaḥ pravasa̱thāni̍ ganma̱ vi ṣū mṛdha̍ḥ śiśratho jī̱vase̍ naḥ ||

2.028.08a nama̍ḥ pu̱rā te̍ varuṇo̱ta nū̱nam u̱tāpa̱raṁ tu̍vijāta bravāma |
2.028.08c tve hi ka̱m parva̍te̱ na śri̱tāny apra̍cyutāni dūḻabha vra̱tāni̍ ||

2.028.09a para̍ ṛ̱ṇā sā̍vī̱r adha̱ matkṛ̍tāni̱ māhaṁ rā̍jann a̱nyakṛ̍tena bhojam |
2.028.09c avyu̍ṣṭā̱ in nu bhūya̍sīr u̱ṣāsa̱ ā no̍ jī̱vān va̍ruṇa̱ tāsu̍ śādhi ||

2.028.10a yo me̍ rāja̱n yujyo̍ vā̱ sakhā̍ vā̱ svapne̍ bha̱yam bhī̱rave̱ mahya̱m āha̍ |
2.028.10c ste̱no vā̱ yo dipsa̍ti no̱ vṛko̍ vā̱ tvaṁ tasmā̍d varuṇa pāhy a̱smān ||

2.028.11a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.028.11c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.029.01a dhṛta̍vratā̱ ādi̍tyā̱ iṣi̍rā ā̱re mat ka̍rta raha̱sūr i̱vāga̍ḥ |
2.029.01c śṛ̱ṇva̱to vo̱ varu̍ṇa̱ mitra̱ devā̍ bha̱drasya̍ vi̱dvām̐ ava̍se huve vaḥ ||

2.029.02a yū̱yaṁ de̍vā̱ḥ prama̍tir yū̱yam ojo̍ yū̱yaṁ dveṣā̍ṁsi sanu̱tar yu̍yota |
2.029.02c a̱bhi̱kṣa̱ttāro̍ a̱bhi ca̱ kṣama̍dhvam a̱dyā ca̍ no mṛ̱ḻaya̍tāpa̱raṁ ca̍ ||

2.029.03a kim ū̱ nu va̍ḥ kṛṇavā̱māpa̍reṇa̱ kiṁ sane̍na vasava̱ āpye̍na |
2.029.03c yū̱yaṁ no̍ mitrāvaruṇādite ca sva̱stim i̍ndrāmaruto dadhāta ||

2.029.04a ha̱ye de̍vā yū̱yam id ā̱paya̍ḥ stha̱ te mṛ̍ḻata̱ nādha̍mānāya̱ mahya̍m |
2.029.04c mā vo̱ ratho̍ madhyama̱vāḻ ṛ̱te bhū̱n mā yu̱ṣmāva̍tsv ā̱piṣu̍ śramiṣma ||

2.029.05a pra va̱ eko̍ mimaya̱ bhūry āgo̱ yan mā̍ pi̱teva̍ kita̱vaṁ śa̍śā̱sa |
2.029.05c ā̱re pāśā̍ ā̱re a̱ghāni̍ devā̱ mā mādhi̍ pu̱tre vim i̍va grabhīṣṭa ||

2.029.06a a̱rvāñco̍ a̱dyā bha̍vatā yajatrā̱ ā vo̱ hārdi̱ bhaya̍māno vyayeyam |
2.029.06c trādhva̍ṁ no devā ni̱juro̱ vṛka̍sya̱ trādhva̍ṁ ka̱rtād a̍va̱pado̍ yajatrāḥ ||

2.029.07a māham ma̱ghono̍ varuṇa pri̱yasya̍ bhūri̱dāvna̱ ā vi̍da̱ṁ śūna̍m ā̱peḥ |
2.029.07c mā rā̱yo rā̍jan su̱yamā̱d ava̍ sthām bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.030.01a ṛ̱taṁ de̱vāya̍ kṛṇva̱te sa̍vi̱tra indrā̍yāhi̱ghne na ra̍manta̱ āpa̍ḥ |
2.030.01c aha̍r-ahar yāty a̱ktur a̱pāṁ kiyā̱ty ā pra̍tha̱maḥ sarga̍ āsām ||

2.030.02a yo vṛ̱trāya̱ sina̱m atrābha̍riṣya̱t pra taṁ jani̍trī vi̱duṣa̍ uvāca |
2.030.02c pa̱tho rada̍ntī̱r anu̱ joṣa̍m asmai di̱ve-di̍ve̱ dhuna̍yo ya̱nty artha̍m ||

2.030.03a ū̱rdhvo hy asthā̱d adhy a̱ntari̱kṣe 'dhā̍ vṛ̱trāya̱ pra va̱dhaṁ ja̍bhāra |
2.030.03c miha̱ṁ vasā̍na̱ upa̱ hīm adu̍drot ti̱gmāyu̍dho ajaya̱c chatru̱m indra̍ḥ ||

2.030.04a bṛha̍spate̱ tapu̱ṣāśne̍va vidhya̱ vṛka̍dvaraso̱ asu̍rasya vī̱rān |
2.030.04c yathā̍ ja̱ghantha̍ dhṛṣa̱tā pu̱rā ci̍d e̱vā ja̍hi̱ śatru̍m a̱smāka̍m indra ||

2.030.05a ava̍ kṣipa di̱vo aśmā̍nam u̱ccā yena̱ śatru̍m mandasā̱no ni̱jūrvā̍ḥ |
2.030.05c to̱kasya̍ sā̱tau tana̍yasya̱ bhūre̍r a̱smām̐ a̱rdhaṁ kṛ̍ṇutād indra̱ gonā̍m ||

2.030.06a pra hi kratu̍ṁ vṛ̱hatho̱ yaṁ va̍nu̱tho ra̱dhrasya̍ stho̱ yaja̍mānasya co̱dau |
2.030.06c indrā̍somā yu̱vam a̱smām̐ a̍viṣṭam a̱smin bha̱yasthe̍ kṛṇutam u lo̱kam ||

2.030.07a na mā̍ tama̱n na śra̍ma̱n nota ta̍ndra̱n na vo̍cāma̱ mā su̍no̱teti̱ soma̍m |
2.030.07c yo me̍ pṛ̱ṇād yo dada̱d yo ni̱bodhā̱d yo mā̍ su̱nvanta̱m upa̱ gobhi̱r āya̍t ||

2.030.08a sara̍svati̱ tvam a̱smām̐ a̍viḍḍhi ma̱rutva̍tī dhṛṣa̱tī je̍ṣi̱ śatrū̍n |
2.030.08c tyaṁ ci̱c chardha̍ntaṁ taviṣī̱yamā̍ṇa̱m indro̍ hanti vṛṣa̱bhaṁ śaṇḍi̍kānām ||

2.030.09a yo na̱ḥ sanu̍tya u̱ta vā̍ jigha̱tnur a̍bhi̱khyāya̱ taṁ ti̍gi̱tena̍ vidhya |
2.030.09c bṛha̍spata̱ āyu̍dhair jeṣi̱ śatrū̍n dru̱he rīṣa̍nta̱m pari̍ dhehi rājan ||

2.030.10a a̱smāke̍bhi̱ḥ satva̍bhiḥ śūra̱ śūrai̍r vī̱ryā̍ kṛdhi̱ yāni̍ te̱ kartvā̍ni |
2.030.10c jyog a̍bhūva̱nn anu̍dhūpitāso ha̱tvī teṣā̱m ā bha̍rā no̱ vasū̍ni ||

2.030.11a taṁ va̱ḥ śardha̱m māru̍taṁ sumna̱yur gi̱ropa̍ bruve̱ nama̍sā̱ daivya̱ṁ jana̍m |
2.030.11c yathā̍ ra̱yiṁ sarva̍vīra̱ṁ naśā̍mahā apatya̱sāca̱ṁ śrutya̍ṁ di̱ve-di̍ve ||


2.031.01a a̱smāka̍m mitrāvaruṇāvata̱ṁ ratha̍m ādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
2.031.01c pra yad vayo̱ na papta̱n vasma̍na̱s pari̍ śrava̱syavo̱ hṛṣī̍vanto vana̱rṣada̍ḥ ||

2.031.02a adha̍ smā na̱ ud a̍vatā sajoṣaso̱ ratha̍ṁ devāso a̱bhi vi̱kṣu vā̍ja̱yum |
2.031.02c yad ā̱śava̱ḥ padyā̍bhi̱s titra̍to̱ raja̍ḥ pṛthi̱vyāḥ sānau̱ jaṅgha̍nanta pā̱ṇibhi̍ḥ ||

2.031.03a u̱ta sya na̱ indro̍ vi̱śvaca̍rṣaṇir di̱vaḥ śardhe̍na̱ māru̍tena su̱kratu̍ḥ |
2.031.03c anu̱ nu sthā̍ty avṛ̱kābhi̍r ū̱tibhī̱ ratha̍m ma̱he sa̱naye̱ vāja̍sātaye ||

2.031.04a u̱ta sya de̱vo bhuva̍nasya sa̱kṣaṇi̱s tvaṣṭā̱ gnābhi̍ḥ sa̱joṣā̍ jūjuva̱d ratha̍m |
2.031.04c iḻā̱ bhago̍ bṛhaddi̱vota roda̍sī pū̱ṣā pura̍ṁdhir a̱śvinā̱v adhā̱ patī̍ ||

2.031.05a u̱ta tye de̱vī su̱bhage̍ mithū̱dṛśo̱ṣāsā̱naktā̱ jaga̍tām apī̱juvā̍ |
2.031.05c stu̱ṣe yad vā̍m pṛthivi̱ navya̍sā̱ vaca̍ḥ sthā̱tuś ca̱ vaya̱s triva̍yā upa̱stire̍ ||

2.031.06a u̱ta va̱ḥ śaṁsa̍m u̱śijā̍m iva śma̱sy ahi̍r bu̱dhnyo̱3̱̍ 'ja eka̍pād u̱ta |
2.031.06c tri̱ta ṛ̍bhu̱kṣāḥ sa̍vi̱tā cano̍ dadhe̱ 'pāṁ napā̍d āśu̱hemā̍ dhi̱yā śami̍ ||

2.031.07a e̱tā vo̍ va̱śmy udya̍tā yajatrā̱ ata̍kṣann ā̱yavo̱ navya̍se̱ sam |
2.031.07c śra̱va̱syavo̱ vāja̍ṁ cakā̱nāḥ sapti̱r na rathyo̱ aha̍ dhī̱tim a̍śyāḥ ||


2.032.01a a̱sya me̍ dyāvāpṛthivī ṛtāya̱to bhū̱tam a̍vi̱trī vaca̍sa̱ḥ siṣā̍sataḥ |
2.032.01c yayo̱r āyu̍ḥ prata̱raṁ te i̱dam pu̱ra upa̍stute vasū̱yur vā̍m ma̱ho da̍dhe ||

2.032.02a mā no̱ guhyā̱ ripa̍ ā̱yor aha̍n dabha̱n mā na̍ ā̱bhyo rī̍radho du̱cchunā̍bhyaḥ |
2.032.02c mā no̱ vi yau̍ḥ sa̱khyā vi̱ddhi tasya̍ naḥ sumnāya̱tā mana̍sā̱ tat tve̍mahe ||

2.032.03a ahe̍ḻatā̱ mana̍sā śru̱ṣṭim ā va̍ha̱ duhā̍nāṁ dhe̱num pi̱pyuṣī̍m asa̱ścata̍m |
2.032.03c padyā̍bhir ā̱śuṁ vaca̍sā ca vā̱jina̱ṁ tvāṁ hi̍nomi puruhūta vi̱śvahā̍ ||

2.032.04a rā̱kām a̱haṁ su̱havā̍ṁ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̍ |
2.032.04c sīvya̱tv apa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̍tu vī̱raṁ śa̱tadā̍yam u̱kthya̍m ||

2.032.05a yās te̍ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱r dadā̍si dā̱śuṣe̱ vasū̍ni |
2.032.05c tābhi̍r no a̱dya su̱manā̍ u̱pāga̍hi sahasrapo̱ṣaṁ su̍bhage̱ rarā̍ṇā ||

2.032.06a sinī̍vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱m asi̱ svasā̍ |
2.032.06c ju̱ṣasva̍ ha̱vyam āhu̍tam pra̱jāṁ de̍vi didiḍḍhi naḥ ||

2.032.07a yā su̍bā̱huḥ sva̍ṅgu̱riḥ su̱ṣūmā̍ bahu̱sūva̍rī |
2.032.07c tasyai̍ vi̱śpatnyai̍ ha̱viḥ si̍nīvā̱lyai ju̍hotana ||

2.032.08a yā gu̱ṅgūr yā si̍nīvā̱lī yā rā̱kā yā sara̍svatī |
2.032.08c i̱ndrā̱ṇīm a̍hva ū̱taye̍ varuṇā̱nīṁ sva̱staye̍ ||


2.033.01a ā te̍ pitar marutāṁ su̱mnam e̍tu̱ mā na̱ḥ sūrya̍sya sa̱ṁdṛśo̍ yuyothāḥ |
2.033.01c a̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ ||

2.033.02a tvāda̍ttebhī rudra̱ śaṁta̍mebhiḥ śa̱taṁ himā̍ aśīya bheṣa̱jebhi̍ḥ |
2.033.02c vy a1̱̍smad dveṣo̍ vita̱raṁ vy aṁho̱ vy amī̍vāś cātayasvā̱ viṣū̍cīḥ ||

2.033.03a śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍mas ta̱vasā̍ṁ vajrabāho |
2.033.03c parṣi̍ ṇaḥ pā̱ram aṁha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi ||

2.033.04a mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱r mā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |
2.033.04c un no̍ vī̱rām̐ a̍rpaya bheṣa̱jebhi̍r bhi̱ṣakta̍maṁ tvā bhi̱ṣajā̍ṁ śṛṇomi ||

2.033.05a havī̍mabhi̱r hava̍te̱ yo ha̱virbhi̱r ava̱ stome̍bhī ru̱draṁ di̍ṣīya |
2.033.05c ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhan ma̱nāyai̍ ||

2.033.06a un mā̍ mamanda vṛṣa̱bho ma̱rutvā̱n tvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam |
2.033.06c ghṛṇī̍va cchā̱yām a̍ra̱pā a̍śī̱yā vi̍vāseyaṁ ru̱drasya̍ su̱mnam ||

2.033.07a kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱r hasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ |
2.033.07c a̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ ||

2.033.08a pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṁ su̍ṣṭu̱tim ī̍rayāmi |
2.033.08c na̱ma̱syā ka̍lmalī̱kina̱ṁ namo̍bhir gṛṇī̱masi̍ tve̱ṣaṁ ru̱drasya̱ nāma̍ ||

2.033.09a sthi̱rebhi̱r aṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ |
2.033.09c īśā̍nād a̱sya bhuva̍nasya̱ bhūre̱r na vā u̍ yoṣad ru̱drād a̍su̱rya̍m ||

2.033.10a arha̍n bibharṣi̱ sāya̍kāni̱ dhanvārha̍n ni̱ṣkaṁ ya̍ja̱taṁ vi̱śvarū̍pam |
2.033.10c arha̍nn i̱daṁ da̍yase̱ viśva̱m abhva̱ṁ na vā ojī̍yo rudra̱ tvad a̍sti ||

2.033.11a stu̱hi śru̱taṁ ga̍rta̱sada̱ṁ yuvā̍nam mṛ̱gaṁ na bhī̱mam u̍paha̱tnum u̱gram |
2.033.11c mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱ 'nyaṁ te̍ a̱sman ni va̍pantu̱ senā̍ḥ ||

2.033.12a ku̱mā̱raś ci̍t pi̱tara̱ṁ vanda̍māna̱m prati̍ nānāma rudropa̱yanta̍m |
2.033.12c bhūre̍r dā̱tāra̱ṁ satpa̍tiṁ gṛṇīṣe stu̱tas tvam bhe̍ṣa̱jā rā̍sy a̱sme ||

2.033.13a yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śaṁta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu |
2.033.13c yāni̱ manu̱r avṛ̍ṇītā pi̱tā na̱s tā śaṁ ca̱ yoś ca̍ ru̱drasya̍ vaśmi ||

2.033.14a pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tir ma̱hī gā̍t |
2.033.14c ava̍ sthi̱rā ma̱ghava̍dbhyas tanuṣva̱ mīḍhva̍s to̱kāya̱ tana̍yāya mṛḻa ||

2.033.15a e̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṁsi̍ |
2.033.15c ha̱va̱na̱śrun no̍ rudre̱ha bo̍dhi bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.034.01a dhā̱rā̱va̱rā ma̱ruto̍ dhṛ̱ṣṇvo̍jaso mṛ̱gā na bhī̱mās tavi̍ṣībhir a̱rcina̍ḥ |
2.034.01c a̱gnayo̱ na śu̍śucā̱nā ṛ̍jī̱ṣiṇo̱ bhṛmi̱ṁ dhama̍nto̱ apa̱ gā a̍vṛṇvata ||

2.034.02a dyāvo̱ na stṛbhi̍ś citayanta khā̱dino̱ vy a1̱̍bhriyā̱ na dyu̍tayanta vṛ̱ṣṭaya̍ḥ |
2.034.02c ru̱dro yad vo̍ maruto rukmavakṣaso̱ vṛṣāja̍ni̱ pṛśnyā̍ḥ śu̱kra ūdha̍ni ||

2.034.03a u̱kṣante̱ aśvā̱m̐ atyā̍m̐ ivā̱jiṣu̍ na̱dasya̱ karṇai̍s turayanta ā̱śubhi̍ḥ |
2.034.03c hira̍ṇyaśiprā maruto̱ davi̍dhvataḥ pṛ̱kṣaṁ yā̍tha̱ pṛṣa̍tībhiḥ samanyavaḥ ||

2.034.04a pṛ̱kṣe tā viśvā̱ bhuva̍nā vavakṣire mi̱trāya̍ vā̱ sada̱m ā jī̱radā̍navaḥ |
2.034.04c pṛṣa̍daśvāso anava̱bhrarā̍dhasa ṛji̱pyāso̱ na va̱yune̍ṣu dhū̱rṣada̍ḥ ||

2.034.05a indha̍nvabhir dhe̱nubhī̍ ra̱pśadū̍dhabhir adhva̱smabhi̍ḥ pa̱thibhi̍r bhrājadṛṣṭayaḥ |
2.034.05c ā ha̱ṁsāso̱ na svasa̍rāṇi gantana̱ madho̱r madā̍ya marutaḥ samanyavaḥ ||

2.034.06a ā no̱ brahmā̍ṇi marutaḥ samanyavo na̱rāṁ na śaṁsa̱ḥ sava̍nāni gantana |
2.034.06c aśvā̍m iva pipyata dhe̱num ūdha̍ni̱ kartā̱ dhiya̍ṁ jari̱tre vāja̍peśasam ||

2.034.07a taṁ no̍ dāta maruto vā̱jina̱ṁ ratha̍ āpā̱nam brahma̍ ci̱taya̍d di̱ve-di̍ve |
2.034.07c iṣa̍ṁ sto̱tṛbhyo̍ vṛ̱jane̍ṣu kā̱rave̍ sa̱nim me̱dhām ari̍ṣṭaṁ du̱ṣṭara̱ṁ saha̍ḥ ||

2.034.08a yad yu̱ñjate̍ ma̱ruto̍ ru̱kmava̍kṣa̱so 'śvā̱n rathe̍ṣu̱ bhaga̱ ā su̱dāna̍vaḥ |
2.034.08c dhe̱nur na śiśve̱ svasa̍reṣu pinvate̱ janā̍ya rā̱taha̍viṣe ma̱hīm iṣa̍m ||

2.034.09a yo no̍ maruto vṛ̱katā̍ti̱ martyo̍ ri̱pur da̱dhe va̍savo̱ rakṣa̍tā ri̱ṣaḥ |
2.034.09c va̱rtaya̍ta̱ tapu̍ṣā ca̱kriyā̱bhi tam ava̍ rudrā a̱śaso̍ hantanā̱ vadha̍ḥ ||

2.034.10a ci̱traṁ tad vo̍ maruto̱ yāma̍ cekite̱ pṛśnyā̱ yad ūdha̱r apy ā̱payo̍ du̱huḥ |
2.034.10c yad vā̍ ni̱de nava̍mānasya rudriyās tri̱taṁ jarā̍ya jura̱tām a̍dābhyāḥ ||

2.034.11a tān vo̍ ma̱ho ma̱ruta̍ eva̱yāvno̱ viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̍vāmahe |
2.034.11c hira̍ṇyavarṇān kaku̱hān ya̱tasru̍co brahma̱ṇyanta̱ḥ śaṁsya̱ṁ rādha̍ īmahe ||

2.034.12a te daśa̍gvāḥ pratha̱mā ya̱jñam ū̍hire̱ te no̍ hinvantū̱ṣaso̱ vyu̍ṣṭiṣu |
2.034.12c u̱ṣā na rā̱mīr a̍ru̱ṇair apo̍rṇute ma̱ho jyoti̍ṣā śuca̱tā goa̍rṇasā ||

2.034.13a te kṣo̱ṇībhi̍r aru̱ṇebhi̱r nāñjibhī̍ ru̱drā ṛ̱tasya̱ sada̍neṣu vāvṛdhuḥ |
2.034.13c ni̱megha̍mānā̱ atye̍na̱ pāja̍sā suśca̱ndraṁ varṇa̍ṁ dadhire su̱peśa̍sam ||

2.034.14a tām̐ i̍yā̱no mahi̱ varū̍tham ū̱taya̱ upa̱ ghed e̱nā nama̍sā gṛṇīmasi |
2.034.14c tri̱to na yān pañca̱ hotṝ̍n a̱bhiṣṭa̍ya āva̱varta̱d ava̍rāñ ca̱kriyāva̍se ||

2.034.15a yayā̍ ra̱dhram pā̱raya̱thāty aṁho̱ yayā̍ ni̱do mu̱ñcatha̍ vandi̱tāra̍m |
2.034.15c a̱rvācī̱ sā ma̍ruto̱ yā va̍ ū̱tir o ṣu vā̱śreva̍ suma̱tir ji̍gātu ||


2.035.01a upe̍m asṛkṣi vāja̱yur va̍ca̱syāṁ cano̍ dadhīta nā̱dyo giro̍ me |
2.035.01c a̱pāṁ napā̍d āśu̱hemā̍ ku̱vit sa su̱peśa̍sas karati̱ joṣi̍ṣa̱d dhi ||

2.035.02a i̱maṁ sv a̍smai hṛ̱da ā suta̍ṣṭa̱m mantra̍ṁ vocema ku̱vid a̍sya̱ veda̍t |
2.035.02c a̱pāṁ napā̍d asu̱rya̍sya ma̱hnā viśvā̍ny a̱ryo bhuva̍nā jajāna ||

2.035.03a sam a̱nyā yanty upa̍ yanty a̱nyāḥ sa̍mā̱nam ū̱rvaṁ na̱dya̍ḥ pṛṇanti |
2.035.03c tam ū̱ śuci̱ṁ śuca̍yo dīdi̱vāṁsa̍m a̱pāṁ napā̍ta̱m pari̍ tasthu̱r āpa̍ḥ ||

2.035.04a tam asme̍rā yuva̱tayo̱ yuvā̍nam marmṛ̱jyamā̍nā̱ḥ pari̍ ya̱nty āpa̍ḥ |
2.035.04c sa śu̱krebhi̱ḥ śikva̍bhī re̱vad a̱sme dī̱dāyā̍ni̱dhmo ghṛ̱tani̍rṇig a̱psu ||

2.035.05a a̱smai ti̱sro a̍vya̱thyāya̱ nārī̍r de̱vāya̍ de̱vīr di̍dhiṣa̱nty anna̍m |
2.035.05c kṛtā̍ i̱vopa̱ hi pra̍sa̱rsre a̱psu sa pī̱yūṣa̍ṁ dhayati pūrva̱sūnā̍m ||

2.035.06a aśva̱syātra̱ jani̍mā̱sya ca̱ sva̍r dru̱ho ri̱ṣaḥ sa̱mpṛca̍ḥ pāhi sū̱rīn |
2.035.06c ā̱māsu̍ pū̱rṣu pa̱ro a̍pramṛ̱ṣyaṁ nārā̍tayo̱ vi na̍śa̱n nānṛ̍tāni ||

2.035.07a sva ā dame̍ su̱dughā̱ yasya̍ dhe̱nuḥ sva̱dhām pī̍pāya su̱bhv anna̍m atti |
2.035.07c so a̱pāṁ napā̍d ū̱rjaya̍nn a̱psv a1̱̍ntar va̍su̱deyā̍ya vidha̱te vi bhā̍ti ||

2.035.08a yo a̱psv ā śuci̍nā̱ daivye̍na ṛ̱tāvāja̍sra urvi̱yā vi̱bhāti̍ |
2.035.08c va̱yā id a̱nyā bhuva̍nāny asya̱ pra jā̍yante vī̱rudha̍ś ca pra̱jābhi̍ḥ ||

2.035.09a a̱pāṁ napā̱d ā hy asthā̍d u̱pastha̍ṁ ji̱hmānā̍m ū̱rdhvo vi̱dyuta̱ṁ vasā̍naḥ |
2.035.09c tasya̱ jyeṣṭha̍m mahi̱māna̱ṁ vaha̍ntī̱r hira̍ṇyavarṇā̱ḥ pari̍ yanti ya̱hvīḥ ||

2.035.10a hira̍ṇyarūpa̱ḥ sa hira̍ṇyasaṁdṛg a̱pāṁ napā̱t sed u̱ hira̍ṇyavarṇaḥ |
2.035.10c hi̱ra̱ṇyayā̱t pari̱ yone̍r ni̱ṣadyā̍ hiraṇya̱dā da̍da̱ty anna̍m asmai ||

2.035.11a tad a̱syānī̍kam u̱ta cāru̱ nāmā̍pī̱cya̍ṁ vardhate̱ naptu̍r a̱pām |
2.035.11c yam i̱ndhate̍ yuva̱taya̱ḥ sam i̱tthā hira̍ṇyavarṇaṁ ghṛ̱tam anna̍m asya ||

2.035.12a a̱smai ba̍hū̱nām a̍va̱māya̱ sakhye̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
2.035.12c saṁ sānu̱ mārjmi̱ didhi̍ṣāmi̱ bilmai̱r dadhā̱my annai̱ḥ pari̍ vanda ṛ̱gbhiḥ ||

2.035.13a sa ī̱ṁ vṛṣā̍janaya̱t tāsu̱ garbha̱ṁ sa ī̱ṁ śiśu̍r dhayati̱ taṁ ri̍hanti |
2.035.13c so a̱pāṁ napā̱d ana̍bhimlātavarṇo̱ 'nyasye̍ve̱ha ta̱nvā̍ viveṣa ||

2.035.14a a̱smin pa̱de pa̍ra̱me ta̍sthi̱vāṁsa̍m adhva̱smabhi̍r vi̱śvahā̍ dīdi̱vāṁsa̍m |
2.035.14c āpo̱ naptre̍ ghṛ̱tam anna̱ṁ vaha̍ntīḥ sva̱yam atkai̱ḥ pari̍ dīyanti ya̱hvīḥ ||

2.035.15a ayā̍ṁsam agne sukṣi̱tiṁ janā̱yāyā̍ṁsam u ma̱ghava̍dbhyaḥ suvṛ̱ktim |
2.035.15c viśva̱ṁ tad bha̱draṁ yad ava̍nti de̱vā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.036.01a tubhya̍ṁ hinvā̱no va̍siṣṭa̱ gā a̱po 'dhu̍kṣan sī̱m avi̍bhi̱r adri̍bhi̱r nara̍ḥ |
2.036.01c pibe̍ndra̱ svāhā̱ prahu̍ta̱ṁ vaṣa̍ṭkṛtaṁ ho̱trād ā soma̍m pratha̱mo ya īśi̍ṣe ||

2.036.02a ya̱jñaiḥ sammi̍ślā̱ḥ pṛṣa̍tībhir ṛ̱ṣṭibhi̱r yāma̍ñ chu̱bhrāso̍ a̱ñjiṣu̍ pri̱yā u̱ta |
2.036.02c ā̱sadyā̍ ba̱rhir bha̍ratasya sūnavaḥ po̱trād ā soma̍m pibatā divo naraḥ ||

2.036.03a a̱meva̍ naḥ suhavā̱ ā hi ganta̍na̱ ni ba̱rhiṣi̍ sadatanā̱ raṇi̍ṣṭana |
2.036.03c athā̍ mandasva jujuṣā̱ṇo andha̍sa̱s tvaṣṭa̍r de̱vebhi̱r jani̍bhiḥ su̱madga̍ṇaḥ ||

2.036.04a ā va̍kṣi de̱vām̐ i̱ha vi̍pra̱ yakṣi̍ co̱śan ho̍ta̱r ni ṣa̍dā̱ yoni̍ṣu tri̱ṣu |
2.036.04c prati̍ vīhi̱ prasthi̍taṁ so̱myam madhu̱ pibāgnī̍dhrā̱t tava̍ bhā̱gasya̍ tṛpṇuhi ||

2.036.05a e̱ṣa sya te̍ ta̱nvo̍ nṛmṇa̱vardha̍na̱ḥ saha̱ oja̍ḥ pra̱divi̍ bā̱hvor hi̱taḥ |
2.036.05c tubhya̍ṁ su̱to ma̍ghava̱n tubhya̱m ābhṛ̍ta̱s tvam a̍sya̱ brāhma̍ṇā̱d ā tṛ̱pat pi̍ba ||

2.036.06a ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me sa̱tto hotā̍ ni̱vida̍ḥ pū̱rvyā anu̍ |
2.036.06c acchā̱ rājā̍nā̱ nama̍ ety ā̱vṛta̍m praśā̱strād ā pi̍bataṁ so̱myam madhu̍ ||


2.037.01a manda̍sva ho̱trād anu̱ joṣa̱m andha̱so 'dhva̍ryava̱ḥ sa pū̱rṇāṁ va̍ṣṭy ā̱sica̍m |
2.037.01c tasmā̍ e̱tam bha̍rata tadva̱śo da̱dir ho̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.02a yam u̱ pūrva̱m ahu̍ve̱ tam i̱daṁ hu̍ve̱ sed u̱ havyo̍ da̱dir yo nāma̱ patya̍te |
2.037.02c a̱dhva̱ryubhi̱ḥ prasthi̍taṁ so̱myam madhu̍ po̱trāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.03a medya̍ntu te̱ vahna̍yo̱ yebhi̱r īya̱se 'ri̍ṣaṇyan vīḻayasvā vanaspate |
2.037.03c ā̱yūyā̍ dhṛṣṇo abhi̱gūryā̱ tvaṁ ne̱ṣṭrāt soma̍ṁ draviṇoda̱ḥ piba̍ ṛ̱tubhi̍ḥ ||

2.037.04a apā̍d dho̱trād u̱ta po̱trād a̍matto̱ta ne̱ṣṭrād a̍juṣata̱ prayo̍ hi̱tam |
2.037.04c tu̱rīya̱m pātra̱m amṛ̍kta̱m ama̍rtyaṁ draviṇo̱dāḥ pi̍batu drāviṇoda̱saḥ ||

2.037.05a a̱rvāñca̍m a̱dya ya̱yya̍ṁ nṛ̱vāha̍ṇa̱ṁ ratha̍ṁ yuñjāthām i̱ha vā̍ṁ vi̱moca̍nam |
2.037.05c pṛ̱ṅktaṁ ha̱vīṁṣi̱ madhu̱nā hi ka̍ṁ ga̱tam athā̱ soma̍m pibataṁ vājinīvasū ||

2.037.06a joṣy a̍gne sa̱midha̱ṁ joṣy āhu̍ti̱ṁ joṣi̱ brahma̱ janya̱ṁ joṣi̍ suṣṭu̱tim |
2.037.06c viśve̍bhi̱r viśvā̍m̐ ṛ̱tunā̍ vaso ma̱ha u̱śan de̱vām̐ u̍śa̱taḥ pā̍yayā ha̱viḥ ||


2.038.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā sa̱vāya̍ śaśvatta̱maṁ tada̍pā̱ vahni̍r asthāt |
2.038.01c nū̱naṁ de̱vebhyo̱ vi hi dhāti̱ ratna̱m athābha̍jad vī̱tiho̍traṁ sva̱stau ||

2.038.02a viśva̍sya̱ hi śru̱ṣṭaye̍ de̱va ū̱rdhvaḥ pra bā̱havā̍ pṛ̱thupā̍ṇi̱ḥ sisa̍rti |
2.038.02c āpa̍ś cid asya vra̱ta ā nimṛ̍grā a̱yaṁ ci̱d vāto̍ ramate̱ pari̍jman ||

2.038.03a ā̱śubhi̍ś ci̱d yān vi mu̍cāti nū̱nam arī̍rama̱d ata̍mānaṁ ci̱d eto̍ḥ |
2.038.03c a̱hyarṣū̍ṇāṁ ci̱n ny a̍yām̐ avi̱ṣyām anu̍ vra̱taṁ sa̍vi̱tur moky āgā̍t ||

2.038.04a puna̱ḥ sam a̍vya̱d vita̍ta̱ṁ vaya̍ntī ma̱dhyā karto̱r ny a̍dhā̱c chakma̱ dhīra̍ḥ |
2.038.04c ut sa̱ṁhāyā̍sthā̱d vy ṛ1̱̍tūm̐r a̍dardhar a̱rama̍tiḥ savi̱tā de̱va āgā̍t ||

2.038.05a nānaukā̍ṁsi̱ duryo̱ viśva̱m āyu̱r vi ti̍ṣṭhate prabha̱vaḥ śoko̍ a̱gneḥ |
2.038.05c jyeṣṭha̍m mā̱tā sū̱nave̍ bhā̱gam ādhā̱d anv a̍sya̱ keta̍m iṣi̱taṁ sa̍vi̱trā ||

2.038.06a sa̱māva̍varti̱ viṣṭhi̍to jigī̱ṣur viśve̍ṣā̱ṁ kāma̱ś cara̍tām a̱mābhū̍t |
2.038.06c śaśvā̱m̐ apo̱ vikṛ̍taṁ hi̱tvy āgā̱d anu̍ vra̱taṁ sa̍vi̱tur daivya̍sya ||

2.038.07a tvayā̍ hi̱tam apya̍m a̱psu bhā̱gaṁ dhanvānv ā mṛ̍ga̱yaso̱ vi ta̍sthuḥ |
2.038.07c vanā̍ni̱ vibhyo̱ naki̍r asya̱ tāni̍ vra̱tā de̱vasya̍ savi̱tur mi̍nanti ||

2.038.08a yā̱drā̱dhya1̱̍ṁ varu̍ṇo̱ yoni̱m apya̱m ani̍śitaṁ ni̱miṣi̱ jarbhu̍rāṇaḥ |
2.038.08c viśvo̍ mārtā̱ṇḍo vra̱jam ā pa̱śur gā̍t stha̱śo janmā̍ni savi̱tā vy āka̍ḥ ||

2.038.09a na yasyendro̱ varu̍ṇo̱ na mi̱tro vra̱tam a̍rya̱mā na mi̱nanti̍ ru̱draḥ |
2.038.09c nārā̍taya̱s tam i̱daṁ sva̱sti hu̱ve de̱vaṁ sa̍vi̱tāra̱ṁ namo̍bhiḥ ||

2.038.10a bhaga̱ṁ dhiya̍ṁ vā̱jaya̍nta̱ḥ pura̍ṁdhi̱ṁ narā̱śaṁso̱ gnāspati̍r no avyāḥ |
2.038.10c ā̱ye vā̱masya̍ saṁga̱the ra̍yī̱ṇām pri̱yā de̱vasya̍ savi̱tuḥ syā̍ma ||

2.038.11a a̱smabhya̱ṁ tad di̱vo a̱dbhyaḥ pṛ̍thi̱vyās tvayā̍ da̱ttaṁ kāmya̱ṁ rādha̱ ā gā̍t |
2.038.11c śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ty uru̱śaṁsā̍ya savitar jari̱tre ||


2.039.01a grāvā̍ṇeva̱ tad id artha̍ṁ jarethe̱ gṛdhre̍va vṛ̱kṣaṁ ni̍dhi̱manta̱m accha̍ |
2.039.01c bra̱hmāṇe̍va vi̱datha̍ uktha̱śāsā̍ dū̱teva̱ havyā̱ janyā̍ puru̱trā ||

2.039.02a prā̱ta̱ryāvā̍ṇā ra̱thye̍va vī̱rājeva̍ ya̱mā vara̱m ā sa̍cethe |
2.039.02c mene̍ iva ta̱nvā̱3̱̍ śumbha̍māne̱ dampa̍tīva kratu̱vidā̱ jane̍ṣu ||

2.039.03a śṛṅge̍va naḥ pratha̱mā ga̍ntam a̱rvāk cha̱phāv i̍va̱ jarbhu̍rāṇā̱ taro̍bhiḥ |
2.039.03c ca̱kra̱vā̱keva̱ prati̱ vasto̍r usrā̱rvāñcā̍ yātaṁ ra̱thye̍va śakrā ||

2.039.04a nā̱veva̍ naḥ pārayataṁ yu̱geva̱ nabhye̍va na upa̱dhīva̍ pra̱dhīva̍ |
2.039.04c śvāne̍va no̱ ari̍ṣaṇyā ta̱nūnā̱ṁ khṛga̍leva vi̱srasa̍ḥ pātam a̱smān ||

2.039.05a vāte̍vāju̱ryā na̱dye̍va rī̱tir a̱kṣī i̍va̱ cakṣu̱ṣā yā̍tam a̱rvāk |
2.039.05c hastā̍v iva ta̱nve̱3̱̍ śambha̍viṣṭhā̱ pāde̍va no nayata̱ṁ vasyo̱ accha̍ ||

2.039.06a oṣṭhā̍v iva̱ madhv ā̱sne vada̍ntā̱ stanā̍v iva pipyataṁ jī̱vase̍ naḥ |
2.039.06c nāse̍va nas ta̱nvo̍ rakṣi̱tārā̱ karṇā̍v iva su̱śrutā̍ bhūtam a̱sme ||

2.039.07a haste̍va śa̱ktim a̱bhi sa̍ṁda̱dī na̱ḥ kṣāme̍va na̱ḥ sam a̍jata̱ṁ rajā̍ṁsi |
2.039.07c i̱mā giro̍ aśvinā yuṣma̱yantī̱ḥ kṣṇotre̍ṇeva̱ svadhi̍ti̱ṁ saṁ śi̍śītam ||

2.039.08a e̱tāni̍ vām aśvinā̱ vardha̍nāni̱ brahma̱ stoma̍ṁ gṛtsama̱dāso̍ akran |
2.039.08c tāni̍ narā jujuṣā̱ṇopa̍ yātam bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.040.01a somā̍pūṣaṇā̱ jana̍nā rayī̱ṇāṁ jana̍nā di̱vo jana̍nā pṛthi̱vyāḥ |
2.040.01c jā̱tau viśva̍sya̱ bhuva̍nasya go̱pau de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m ||

2.040.02a i̱mau de̱vau jāya̍mānau juṣante̱mau tamā̍ṁsi gūhatā̱m aju̍ṣṭā |
2.040.02c ā̱bhyām indra̍ḥ pa̱kvam ā̱māsv a̱ntaḥ so̍māpū̱ṣabhyā̍ṁ janad u̱sriyā̍su ||

2.040.03a somā̍pūṣaṇā̱ raja̍so vi̱māna̍ṁ sa̱ptaca̍kra̱ṁ ratha̱m avi̍śvaminvam |
2.040.03c vi̱ṣū̱vṛta̱m mana̍sā yu̱jyamā̍na̱ṁ taṁ ji̍nvatho vṛṣaṇā̱ pañca̍raśmim ||

2.040.04a di̱vy a1̱̍nyaḥ sada̍naṁ ca̱kra u̱ccā pṛ̍thi̱vyām a̱nyo adhy a̱ntari̍kṣe |
2.040.04c tāv a̱smabhya̍m puru̱vāra̍m puru̱kṣuṁ rā̱yas poṣa̱ṁ vi ṣya̍tā̱ṁ nābhi̍m a̱sme ||

2.040.05a viśvā̍ny a̱nyo bhuva̍nā ja̱jāna̱ viśva̍m a̱nyo a̍bhi̱cakṣā̍ṇa eti |
2.040.05c somā̍pūṣaṇā̱v ava̍ta̱ṁ dhiya̍m me yu̱vābhyā̱ṁ viśvā̱ḥ pṛta̍nā jayema ||

2.040.06a dhiya̍m pū̱ṣā ji̍nvatu viśvami̱nvo ra̱yiṁ somo̍ rayi̱pati̍r dadhātu |
2.040.06c ava̍tu de̱vy adi̍tir ana̱rvā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.041.01a vāyo̱ ye te̍ saha̱sriṇo̱ rathā̍sa̱s tebhi̱r ā ga̍hi |
2.041.01c ni̱yutvā̱n soma̍pītaye ||

2.041.02a ni̱yutvā̍n vāya̱v ā ga̍hy a̱yaṁ śu̱kro a̍yāmi te |
2.041.02c gantā̍si sunva̱to gṛ̱ham ||

2.041.03a śu̱krasyā̱dya gavā̍śira̱ indra̍vāyū ni̱yutva̍taḥ |
2.041.03c ā yā̍ta̱m piba̍taṁ narā ||

2.041.04a a̱yaṁ vā̍m mitrāvaruṇā su̱taḥ soma̍ ṛtāvṛdhā |
2.041.04c mamed i̱ha śru̍ta̱ṁ hava̍m ||

2.041.05a rājā̍nā̱v ana̍bhidruhā dhru̱ve sada̍sy utta̱me |
2.041.05c sa̱hasra̍sthūṇa āsāte ||

2.041.06a tā sa̱mrājā̍ ghṛ̱tāsu̍tī ādi̱tyā dānu̍na̱s patī̍ |
2.041.06c sace̍te̱ ana̍vahvaram ||

2.041.07a goma̍d ū̱ ṣu nā̍sa̱tyāśvā̍vad yātam aśvinā |
2.041.07c va̱rtī ru̍drā nṛ̱pāyya̍m ||

2.041.08a na yat paro̱ nānta̍ra āda̱dharṣa̍d vṛṣaṇvasū |
2.041.08c du̱ḥśaṁso̱ martyo̍ ri̱puḥ ||

2.041.09a tā na̱ ā vo̍ḻham aśvinā ra̱yim pi̱śaṅga̍saṁdṛśam |
2.041.09c dhiṣṇyā̍ varivo̱vida̍m ||

2.041.10a indro̍ a̱ṅga ma̱had bha̱yam a̱bhī ṣad apa̍ cucyavat |
2.041.10c sa hi sthi̱ro vica̍rṣaṇiḥ ||

2.041.11a indra̍ś ca mṛ̱ḻayā̍ti no̱ na na̍ḥ pa̱ścād a̱ghaṁ na̍śat |
2.041.11c bha̱dram bha̍vāti naḥ pu̱raḥ ||

2.041.12a indra̱ āśā̍bhya̱s pari̱ sarvā̍bhyo̱ abha̍yaṁ karat |
2.041.12c jetā̱ śatrū̱n vica̍rṣaṇiḥ ||

2.041.13a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
2.041.13c edam ba̱rhir ni ṣī̍data ||

2.041.14a tī̱vro vo̱ madhu̍mām̐ a̱yaṁ śu̱naho̍treṣu matsa̱raḥ |
2.041.14c e̱tam pi̍bata̱ kāmya̍m ||

2.041.15a indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱ḥ pūṣa̍rātayaḥ |
2.041.15c viśve̱ mama̍ śrutā̱ hava̍m ||

2.041.16a ambi̍tame̱ nadī̍tame̱ devi̍tame̱ sara̍svati |
2.041.16c a̱pra̱śa̱stā i̍va smasi̱ praśa̍stim amba nas kṛdhi ||

2.041.17a tve viśvā̍ sarasvati śri̱tāyū̍ṁṣi de̱vyām |
2.041.17c śu̱naho̍treṣu matsva pra̱jāṁ de̍vi didiḍḍhi naḥ ||

2.041.18a i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati |
2.041.18c yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti ||

2.041.19a pretā̍ṁ ya̱jñasya̍ śa̱mbhuvā̍ yu̱vām id ā vṛ̍ṇīmahe |
2.041.19c a̱gniṁ ca̍ havya̱vāha̍nam ||

2.041.20a dyāvā̍ naḥ pṛthi̱vī i̱maṁ si̱dhram a̱dya di̍vi̱spṛśa̍m |
2.041.20c ya̱jñaṁ de̱veṣu̍ yacchatām ||

2.041.21a ā vā̍m u̱pastha̍m adruhā de̱vāḥ sī̍dantu ya̱jñiyā̍ḥ |
2.041.21c i̱hādya soma̍pītaye ||


2.042.01a kani̍kradaj ja̱nuṣa̍m prabruvā̱ṇa iya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
2.042.01c su̱ma̱ṅgala̍ś ca śakune̱ bhavā̍si̱ mā tvā̱ kā ci̍d abhi̱bhā viśvyā̍ vidat ||

2.042.02a mā tvā̍ śye̱na ud va̍dhī̱n mā su̍pa̱rṇo mā tvā̍ vida̱d iṣu̍mān vī̱ro astā̍ |
2.042.02c pitryā̱m anu̍ pra̱diśa̱ṁ kani̍kradat suma̱ṅgalo̍ bhadravā̱dī va̍de̱ha ||

2.042.03a ava̍ kranda dakṣiṇa̱to gṛ̱hāṇā̍ṁ suma̱ṅgalo̍ bhadravā̱dī śa̍kunte |
2.042.03c mā na̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁso bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


2.043.01a pra̱da̱kṣi̱ṇid a̱bhi gṛ̍ṇanti kā̱ravo̱ vayo̱ vada̍nta ṛtu̱thā śa̱kunta̍yaḥ |
2.043.01c u̱bhe vācau̍ vadati sāma̱gā i̍va gāya̱traṁ ca̱ traiṣṭu̍bha̱ṁ cānu̍ rājati ||

2.043.02a u̱dgā̱teva̍ śakune̱ sāma̍ gāyasi brahmapu̱tra i̍va̱ sava̍neṣu śaṁsasi |
2.043.02c vṛṣe̍va vā̱jī śiśu̍matīr a̱pītyā̍ sa̱rvato̍ naḥ śakune bha̱dram ā va̍da vi̱śvato̍ naḥ śakune̱ puṇya̱m ā va̍da ||

2.043.03a ā̱vada̱m̐s tvaṁ śa̍kune bha̱dram ā va̍da tū̱ṣṇīm āsī̍naḥ suma̱tiṁ ci̍kiddhi naḥ |
2.043.03c yad u̱tpata̱n vada̍si karka̱rir ya̍thā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||



3.001.01a soma̍sya mā ta̱vasa̱ṁ vakṣy a̍gne̱ vahni̍ṁ cakartha vi̱dathe̱ yaja̍dhyai |
3.001.01c de̱vām̐ acchā̱ dīdya̍d yu̱ñje adri̍ṁ śamā̱ye a̍gne ta̱nva̍ṁ juṣasva ||

3.001.02a prāñca̍ṁ ya̱jñaṁ ca̍kṛma̱ vardha̍tā̱ṁ gīḥ sa̱midbhi̍r a̱gniṁ nama̍sā duvasyan |
3.001.02c di̱vaḥ śa̍śāsur vi̱dathā̍ kavī̱nāṁ gṛtsā̍ya cit ta̱vase̍ gā̱tum ī̍ṣuḥ ||

3.001.03a mayo̍ dadhe̱ medhi̍raḥ pū̱tada̍kṣo di̱vaḥ su̱bandhu̍r ja̱nuṣā̍ pṛthi̱vyāḥ |
3.001.03c avi̍ndann u darśa̱tam a̱psv a1̱̍ntar de̱vāso̍ a̱gnim a̱pasi̱ svasṝ̍ṇām ||

3.001.04a ava̍rdhayan su̱bhaga̍ṁ sa̱pta ya̱hvīḥ śve̱taṁ ja̍jñā̱nam a̍ru̱ṣam ma̍hi̱tvā |
3.001.04c śiśu̱ṁ na jā̱tam a̱bhy ā̍ru̱r aśvā̍ de̱vāso̍ a̱gniṁ jani̍man vapuṣyan ||

3.001.05a śu̱krebhi̱r aṅgai̱ raja̍ ātata̱nvān kratu̍m punā̱naḥ ka̱vibhi̍ḥ pa̱vitrai̍ḥ |
3.001.05c śo̱cir vasā̍na̱ḥ pary āyu̍r a̱pāṁ śriyo̍ mimīte bṛha̱tīr anū̍nāḥ ||

3.001.06a va̱vrājā̍ sī̱m ana̍datī̱r ada̍bdhā di̱vo ya̱hvīr ava̍sānā̱ ana̍gnāḥ |
3.001.06c sanā̱ atra̍ yuva̱taya̱ḥ sayo̍nī̱r eka̱ṁ garbha̍ṁ dadhire sa̱pta vāṇī̍ḥ ||

3.001.07a stī̱rṇā a̍sya sa̱ṁhato̍ vi̱śvarū̍pā ghṛ̱tasya̱ yonau̍ sra̱vathe̱ madhū̍nām |
3.001.07c asthu̱r atra̍ dhe̱nava̱ḥ pinva̍mānā ma̱hī da̱smasya̍ mā̱tarā̍ samī̱cī ||

3.001.08a ba̱bhrā̱ṇaḥ sū̍no sahaso̱ vy a̍dyau̱d dadhā̍naḥ śu̱krā ra̍bha̱sā vapū̍ṁṣi |
3.001.08c ścota̍nti̱ dhārā̱ madhu̍no ghṛ̱tasya̱ vṛṣā̱ yatra̍ vāvṛ̱dhe kāvye̍na ||

3.001.09a pi̱tuś ci̱d ūdha̍r ja̱nuṣā̍ viveda̱ vy a̍sya̱ dhārā̍ asṛja̱d vi dhenā̍ḥ |
3.001.09c guhā̱ cara̍nta̱ṁ sakhi̍bhiḥ śi̱vebhi̍r di̱vo ya̱hvībhi̱r na guhā̍ babhūva ||

3.001.10a pi̱tuś ca̱ garbha̍ṁ jani̱tuś ca̍ babhre pū̱rvīr eko̍ adhaya̱t pīpyā̍nāḥ |
3.001.10c vṛṣṇe̍ sa̱patnī̱ śuca̍ye̱ saba̍ndhū u̱bhe a̍smai manu̱ṣye̱3̱̍ ni pā̍hi ||

3.001.11a u̱rau ma̱hām̐ a̍nibā̱dhe va̍va̱rdhāpo̍ a̱gniṁ ya̱śasa̱ḥ saṁ hi pū̱rvīḥ |
3.001.11c ṛ̱tasya̱ yonā̍v aśaya̱d damū̍nā jāmī̱nām a̱gnir a̱pasi̱ svasṝ̍ṇām ||

3.001.12a a̱kro na ba̱bhriḥ sa̍mi̱the ma̱hīnā̍ṁ didṛ̱kṣeya̍ḥ sū̱nave̱ bhāṛ̍jīkaḥ |
3.001.12c ud u̱sriyā̱ jani̍tā̱ yo ja̱jānā̱pāṁ garbho̱ nṛta̍mo ya̱hvo a̱gniḥ ||

3.001.13a a̱pāṁ garbha̍ṁ darśa̱tam oṣa̍dhīnā̱ṁ vanā̍ jajāna su̱bhagā̱ virū̍pam |
3.001.13c de̱vāsa̍ś ci̱n mana̍sā̱ saṁ hi ja̱gmuḥ pani̍ṣṭhaṁ jā̱taṁ ta̱vasa̍ṁ duvasyan ||

3.001.14a bṛ̱hanta̱ id bhā̱navo̱ bhāṛ̍jīkam a̱gniṁ sa̍canta vi̱dyuto̱ na śu̱krāḥ |
3.001.14c guhe̍va vṛ̱ddhaṁ sada̍si̱ sve a̱ntar a̍pā̱ra ū̱rve a̱mṛta̱ṁ duhā̍nāḥ ||

3.001.15a īḻe̍ ca tvā̱ yaja̍māno ha̱virbhi̱r īḻe̍ sakhi̱tvaṁ su̍ma̱tiṁ nikā̍maḥ |
3.001.15c de̱vair avo̍ mimīhi̱ saṁ ja̍ri̱tre rakṣā̍ ca no̱ damye̍bhi̱r anī̍kaiḥ ||

3.001.16a u̱pa̱kṣe̱tāra̱s tava̍ supraṇī̱te 'gne̱ viśvā̍ni̱ dhanyā̱ dadhā̍nāḥ |
3.001.16c su̱reta̍sā̱ śrava̍sā̱ tuñja̍mānā a̱bhi ṣyā̍ma pṛtanā̱yūm̐r ade̍vān ||

3.001.17a ā de̱vānā̍m abhavaḥ ke̱tur a̍gne ma̱ndro viśvā̍ni̱ kāvyā̍ni vi̱dvān |
3.001.17c prati̱ martā̍m̐ avāsayo̱ damū̍nā̱ anu̍ de̱vān ra̍thi̱ro yā̍si̱ sādha̍n ||

3.001.18a ni du̍ro̱ṇe a̱mṛto̱ martyā̍nā̱ṁ rājā̍ sasāda vi̱dathā̍ni̱ sādha̍n |
3.001.18c ghṛ̱tapra̍tīka urvi̱yā vy a̍dyaud a̱gnir viśvā̍ni̱ kāvyā̍ni vi̱dvān ||

3.001.19a ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan |
3.001.19c a̱sme ra̱yim ba̍hu̱laṁ saṁta̍rutraṁ su̱vāca̍m bhā̱gaṁ ya̱śasa̍ṁ kṛdhī naḥ ||

3.001.20a e̱tā te̍ agne̱ jani̍mā̱ sanā̍ni̱ pra pū̱rvyāya̱ nūta̍nāni vocam |
3.001.20c ma̱hānti̱ vṛṣṇe̱ sava̍nā kṛ̱temā janma̍ñ-janma̱n nihi̍to jā̱tave̍dāḥ ||

3.001.21a janma̍ñ-janma̱n nihi̍to jā̱tave̍dā vi̱śvāmi̍trebhir idhyate̱ aja̍sraḥ |
3.001.21c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

3.001.22a i̱maṁ ya̱jñaṁ sa̍hasāva̱n tvaṁ no̍ deva̱trā dhe̍hi sukrato̱ rarā̍ṇaḥ |
3.001.22c pra ya̍ṁsi hotar bṛha̱tīr iṣo̱ no 'gne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva ||

3.001.23a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.001.23c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.002.01a vai̱śvā̱na̱rāya̍ dhi̱ṣaṇā̍m ṛtā̱vṛdhe̍ ghṛ̱taṁ na pū̱tam a̱gnaye̍ janāmasi |
3.002.01c dvi̱tā hotā̍ra̱m manu̍ṣaś ca vā̱ghato̍ dhi̱yā ratha̱ṁ na kuli̍śa̱ḥ sam ṛ̍ṇvati ||

3.002.02a sa ro̍cayaj ja̱nuṣā̱ roda̍sī u̱bhe sa mā̱tror a̍bhavat pu̱tra īḍya̍ḥ |
3.002.02c ha̱vya̱vāḻ a̱gnir a̱jara̱ś cano̍hito dū̱ḻabho̍ vi̱śām ati̍thir vi̱bhāva̍suḥ ||

3.002.03a kratvā̱ dakṣa̍sya̱ taru̍ṣo̱ vidha̍rmaṇi de̱vāso̍ a̱gniṁ ja̍nayanta̱ citti̍bhiḥ |
3.002.03c ru̱ru̱cā̱nam bhā̱nunā̱ jyoti̍ṣā ma̱hām atya̱ṁ na vāja̍ṁ sani̱ṣyann upa̍ bruve ||

3.002.04a ā ma̱ndrasya̍ sani̱ṣyanto̱ vare̍ṇyaṁ vṛṇī̱mahe̱ ahra̍ya̱ṁ vāja̍m ṛ̱gmiya̍m |
3.002.04c rā̱tim bhṛgū̍ṇām u̱śija̍ṁ ka̱vikra̍tum a̱gniṁ rāja̍ntaṁ di̱vyena̍ śo̱ciṣā̍ ||

3.002.05a a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̱ vāja̍śravasam i̱ha vṛ̱ktaba̍rhiṣaḥ |
3.002.05c ya̱tasru̍caḥ su̱ruca̍ṁ vi̱śvade̍vyaṁ ru̱draṁ ya̱jñānā̱ṁ sādha̍diṣṭim a̱pasā̍m ||

3.002.06a pāva̍kaśoce̱ tava̱ hi kṣaya̱m pari̱ hota̍r ya̱jñeṣu̍ vṛ̱ktaba̍rhiṣo̱ nara̍ḥ |
3.002.06c agne̱ duva̍ i̱cchamā̍nāsa̱ āpya̱m upā̍sate̱ dravi̍ṇaṁ dhehi̱ tebhya̍ḥ ||

3.002.07a ā roda̍sī apṛṇa̱d ā sva̍r ma̱haj jā̱taṁ yad e̍nam a̱paso̱ adhā̍rayan |
3.002.07c so a̍dhva̱rāya̱ pari̍ ṇīyate ka̱vir atyo̱ na vāja̍sātaye̱ cano̍hitaḥ ||

3.002.08a na̱ma̱syata̍ ha̱vyadā̍tiṁ svadhva̱raṁ du̍va̱syata̱ damya̍ṁ jā̱tave̍dasam |
3.002.08c ra̱thīr ṛ̱tasya̍ bṛha̱to vica̍rṣaṇir a̱gnir de̱vānā̍m abhavat pu̱rohi̍taḥ ||

3.002.09a ti̱sro ya̱hvasya̍ sa̱midha̱ḥ pari̍jmano̱ 'gner a̍punann u̱śijo̱ amṛ̍tyavaḥ |
3.002.09c tāsā̱m ekā̱m ada̍dhu̱r martye̱ bhuja̍m u lo̱kam u̱ dve upa̍ jā̱mim ī̍yatuḥ ||

3.002.10a vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣī̱r iṣa̱ḥ saṁ sī̍m akṛṇva̱n svadhi̍ti̱ṁ na teja̍se |
3.002.10c sa u̱dvato̍ ni̱vato̍ yāti̱ vevi̍ṣa̱t sa garbha̍m e̱ṣu bhuva̍neṣu dīdharat ||

3.002.11a sa ji̍nvate ja̱ṭhare̍ṣu prajajñi̱vān vṛṣā̍ ci̱treṣu̱ nāna̍da̱n na si̱ṁhaḥ |
3.002.11c vai̱śvā̱na̱raḥ pṛ̍thu̱pājā̱ ama̍rtyo̱ vasu̱ ratnā̱ daya̍māno̱ vi dā̱śuṣe̍ ||

3.002.12a vai̱śvā̱na̱raḥ pra̱tnathā̱ nāka̱m āru̍had di̱vas pṛ̱ṣṭham bhanda̍mānaḥ su̱manma̍bhiḥ |
3.002.12c sa pū̍rva̱vaj ja̱naya̍ñ ja̱ntave̱ dhana̍ṁ samā̱nam ajma̱m pary e̍ti̱ jāgṛ̍viḥ ||

3.002.13a ṛ̱tāvā̍naṁ ya̱jñiya̱ṁ vipra̍m u̱kthya1̱̍m ā yaṁ da̱dhe mā̍ta̱riśvā̍ di̱vi kṣaya̍m |
3.002.13c taṁ ci̱trayā̍ma̱ṁ hari̍keśam īmahe sudī̱tim a̱gniṁ su̍vi̱tāya̱ navya̍se ||

3.002.14a śuci̱ṁ na yāma̍nn iṣi̱raṁ sva̱rdṛśa̍ṁ ke̱tuṁ di̱vo ro̍cana̱sthām u̍ṣa̱rbudha̍m |
3.002.14c a̱gnim mū̱rdhāna̍ṁ di̱vo apra̍tiṣkuta̱ṁ tam ī̍mahe̱ nama̍sā vā̱jina̍m bṛ̱hat ||

3.002.15a ma̱ndraṁ hotā̍ra̱ṁ śuci̱m adva̍yāvina̱ṁ damū̍nasam u̱kthya̍ṁ vi̱śvaca̍rṣaṇim |
3.002.15c ratha̱ṁ na ci̱traṁ vapu̍ṣāya darśa̱tam manu̍rhita̱ṁ sada̱m id rā̱ya ī̍mahe ||


3.003.01a vai̱śvā̱na̱rāya̍ pṛthu̱pāja̍se̱ vipo̱ ratnā̍ vidhanta dha̱ruṇe̍ṣu̱ gāta̍ve |
3.003.01c a̱gnir hi de̱vām̐ a̱mṛto̍ duva̱syaty athā̱ dharmā̍ṇi sa̱natā̱ na dū̍duṣat ||

3.003.02a a̱ntar dū̱to roda̍sī da̱sma ī̍yate̱ hotā̱ niṣa̍tto̱ manu̍ṣaḥ pu̱rohi̍taḥ |
3.003.02c kṣaya̍m bṛ̱hanta̱m pari̍ bhūṣati̱ dyubhi̍r de̱vebhi̍r a̱gnir i̍ṣi̱to dhi̱yāva̍suḥ ||

3.003.03a ke̱tuṁ ya̱jñānā̍ṁ vi̱datha̍sya̱ sādha̍na̱ṁ viprā̍so a̱gnim ma̍hayanta̱ citti̍bhiḥ |
3.003.03c apā̍ṁsi̱ yasmi̱nn adhi̍ saṁda̱dhur gira̱s tasmi̍n su̱mnāni̱ yaja̍māna̱ ā ca̍ke ||

3.003.04a pi̱tā ya̱jñānā̱m asu̍ro vipa̱ścitā̍ṁ vi̱māna̍m a̱gnir va̱yuna̍ṁ ca vā̱ghatā̍m |
3.003.04c ā vi̍veśa̱ roda̍sī̱ bhūri̍varpasā purupri̱yo bha̍ndate̱ dhāma̍bhiḥ ka̱viḥ ||

3.003.05a ca̱ndram a̱gniṁ ca̱ndrara̍tha̱ṁ hari̍vrataṁ vaiśvāna̱ram a̍psu̱ṣada̍ṁ sva̱rvida̍m |
3.003.05c vi̱gā̱haṁ tūrṇi̱ṁ tavi̍ṣībhi̱r āvṛ̍ta̱m bhūrṇi̍ṁ de̱vāsa̍ i̱ha su̱śriya̍ṁ dadhuḥ ||

3.003.06a a̱gnir de̱vebhi̱r manu̍ṣaś ca ja̱ntubhi̍s tanvā̱no ya̱jñam pu̍ru̱peśa̍saṁ dhi̱yā |
3.003.06c ra̱thīr a̱ntar ī̍yate̱ sādha̍diṣṭibhir jī̱ro damū̍nā abhiśasti̱cāta̍naḥ ||

3.003.07a agne̱ jara̍sva svapa̱tya āyu̍ny ū̱rjā pi̍nvasva̱ sam iṣo̍ didīhi naḥ |
3.003.07c vayā̍ṁsi jinva bṛha̱taś ca̍ jāgṛva u̱śig de̱vānā̱m asi̍ su̱kratu̍r vi̱pām ||

3.003.08a vi̱śpati̍ṁ ya̱hvam ati̍thi̱ṁ nara̱ḥ sadā̍ ya̱ntāra̍ṁ dhī̱nām u̱śija̍ṁ ca vā̱ghatā̍m |
3.003.08c a̱dhva̱rāṇā̱ṁ ceta̍naṁ jā̱tave̍dasa̱m pra śa̍ṁsanti̱ nama̍sā jū̱tibhi̍r vṛ̱dhe ||

3.003.09a vi̱bhāvā̍ de̱vaḥ su̱raṇa̱ḥ pari̍ kṣi̱tīr a̱gnir ba̍bhūva̱ śava̍sā su̱madra̍thaḥ |
3.003.09c tasya̍ vra̱tāni̍ bhūripo̱ṣiṇo̍ va̱yam upa̍ bhūṣema̱ dama̱ ā su̍vṛ̱ktibhi̍ḥ ||

3.003.10a vaiśvā̍nara̱ tava̱ dhāmā̱ny ā ca̍ke̱ yebhi̍ḥ sva̱rvid abha̍vo vicakṣaṇa |
3.003.10c jā̱ta āpṛ̍ṇo̱ bhuva̍nāni̱ roda̍sī̱ agne̱ tā viśvā̍ pari̱bhūr a̍si̱ tmanā̍ ||

3.003.11a vai̱śvā̱na̱rasya̍ da̱ṁsanā̍bhyo bṛ̱had ari̍ṇā̱d eka̍ḥ svapa̱syayā̍ ka̱viḥ |
3.003.11c u̱bhā pi̱tarā̍ ma̱haya̍nn ajāyatā̱gnir dyāvā̍pṛthi̱vī bhūri̍retasā ||


3.004.01a sa̱mit-sa̍mit su̱manā̍ bodhy a̱sme śu̱cā-śu̍cā suma̱tiṁ rā̍si̱ vasva̍ḥ |
3.004.01c ā de̍va de̱vān ya̱jathā̍ya vakṣi̱ sakhā̱ sakhī̍n su̱manā̍ yakṣy agne ||

3.004.02a yaṁ de̱vāsa̱s trir aha̍nn ā̱yaja̍nte di̱ve-di̍ve̱ varu̍ṇo mi̱tro a̱gniḥ |
3.004.02c semaṁ ya̱jñam madhu̍mantaṁ kṛdhī na̱s tanū̍napād ghṛ̱tayo̍niṁ vi̱dhanta̍m ||

3.004.03a pra dīdhi̍tir vi̱śvavā̍rā jigāti̱ hotā̍ram i̱ḻaḥ pra̍tha̱maṁ yaja̍dhyai |
3.004.03c acchā̱ namo̍bhir vṛṣa̱bhaṁ va̱ndadhyai̱ sa de̱vān ya̍kṣad iṣi̱to yajī̍yān ||

3.004.04a ū̱rdhvo vā̍ṁ gā̱tur a̍dhva̱re a̍kāry ū̱rdhvā śo̱cīṁṣi̱ prasthi̍tā̱ rajā̍ṁsi |
3.004.04c di̱vo vā̱ nābhā̱ ny a̍sādi̱ hotā̍ stṛṇī̱mahi̍ de̱vavya̍cā̱ vi ba̱rhiḥ ||

3.004.05a sa̱pta ho̱trāṇi̱ mana̍sā vṛṇā̱nā inva̍nto̱ viśva̱m prati̍ yann ṛ̱tena̍ |
3.004.05c nṛ̱peśa̍so vi̱dathe̍ṣu̱ pra jā̱tā a̱bhī̱3̱̍maṁ ya̱jñaṁ vi ca̍ranta pū̱rvīḥ ||

3.004.06a ā bhanda̍māne u̱ṣasā̱ upā̍ke u̱ta sma̍yete ta̱nvā̱3̱̍ virū̍pe |
3.004.06c yathā̍ no mi̱tro varu̍ṇo̱ jujo̍ṣa̱d indro̍ ma̱rutvā̍m̐ u̱ta vā̱ maho̍bhiḥ ||

3.004.07a daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.004.07c ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

3.004.08a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
3.004.08c sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu ||

3.004.09a tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
3.004.09c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

3.004.10a vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
3.004.10c sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

3.004.11a ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
3.004.11c ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||


3.005.01a praty a̱gnir u̱ṣasa̱ś ceki̍tā̱no 'bo̍dhi̱ vipra̍ḥ pada̱vīḥ ka̍vī̱nām |
3.005.01c pṛ̱thu̱pājā̍ deva̱yadbhi̱ḥ sami̱ddho 'pa̱ dvārā̱ tama̍so̱ vahni̍r āvaḥ ||

3.005.02a pred v a̱gnir vā̍vṛdhe̱ stome̍bhir gī̱rbhiḥ sto̍tṝ̱ṇāṁ na̍ma̱sya̍ u̱kthaiḥ |
3.005.02c pū̱rvīr ṛ̱tasya̍ sa̱ṁdṛśa̍ś cakā̱naḥ saṁ dū̱to a̍dyaud u̱ṣaso̍ viro̱ke ||

3.005.03a adhā̍yy a̱gnir mānu̍ṣīṣu vi̱kṣv a1̱̍pāṁ garbho̍ mi̱tra ṛ̱tena̱ sādha̍n |
3.005.03c ā ha̍rya̱to ya̍ja̱taḥ sānv a̍sthā̱d abhū̍d u̱ vipro̱ havyo̍ matī̱nām ||

3.005.04a mi̱tro a̱gnir bha̍vati̱ yat sami̍ddho mi̱tro hotā̱ varu̍ṇo jā̱tave̍dāḥ |
3.005.04c mi̱tro a̍dhva̱ryur i̍ṣi̱ro damū̍nā mi̱traḥ sindhū̍nām u̱ta parva̍tānām ||

3.005.05a pāti̍ pri̱yaṁ ri̱po agra̍m pa̱daṁ veḥ pāti̍ ya̱hvaś cara̍ṇa̱ṁ sūrya̍sya |
3.005.05c pāti̱ nābhā̍ sa̱ptaśī̍rṣāṇam a̱gniḥ pāti̍ de̱vānā̍m upa̱māda̍m ṛ̱ṣvaḥ ||

3.005.06a ṛ̱bhuś ca̍kra̱ īḍya̱ṁ cāru̱ nāma̱ viśvā̍ni de̱vo va̱yunā̍ni vi̱dvān |
3.005.06c sa̱sasya̱ carma̍ ghṛ̱tava̍t pa̱daṁ ves tad id a̱gnī ra̍kṣa̱ty apra̍yucchan ||

3.005.07a ā yoni̍m a̱gnir ghṛ̱tava̍ntam asthāt pṛ̱thupra̍gāṇam u̱śanta̍m uśā̱naḥ |
3.005.07c dīdyā̍na̱ḥ śuci̍r ṛ̱ṣvaḥ pā̍va̱kaḥ puna̍ḥ-punar mā̱tarā̱ navya̍sī kaḥ ||

3.005.08a sa̱dyo jā̱ta oṣa̍dhībhir vavakṣe̱ yadī̱ vardha̍nti pra̱svo̍ ghṛ̱tena̍ |
3.005.08c āpa̍ iva pra̱vatā̱ śumbha̍mānā uru̱ṣyad a̱gniḥ pi̱tror u̱pasthe̍ ||

3.005.09a ud u̍ ṣṭu̱taḥ sa̱midhā̍ ya̱hvo a̍dyau̱d varṣma̍n di̱vo adhi̱ nābhā̍ pṛthi̱vyāḥ |
3.005.09c mi̱tro a̱gnir īḍyo̍ māta̱riśvā dū̱to va̍kṣad ya̱jathā̍ya de̱vān ||

3.005.10a ud a̍stambhīt sa̱midhā̱ nāka̍m ṛ̱ṣvo̱3̱̍ 'gnir bhava̍nn utta̱mo ro̍ca̱nānā̍m |
3.005.10c yadī̱ bhṛgu̍bhya̱ḥ pari̍ māta̱riśvā̱ guhā̱ santa̍ṁ havya̱vāha̍ṁ samī̱dhe ||

3.005.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.005.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.006.01a pra kā̍ravo mana̱nā va̱cyamā̍nā deva̱drīcī̍ṁ nayata deva̱yanta̍ḥ |
3.006.01c da̱kṣi̱ṇā̱vāḍ vā̱jinī̱ prācy e̍ti ha̱vir bhara̍nty a̱gnaye̍ ghṛ̱tācī̍ ||

3.006.02a ā roda̍sī apṛṇā̱ jāya̍māna u̱ta pra ri̍kthā̱ adha̱ nu pra̍yajyo |
3.006.02c di̱vaś ci̍d agne mahi̱nā pṛ̍thi̱vyā va̱cyantā̍ṁ te̱ vahna̍yaḥ sa̱ptaji̍hvāḥ ||

3.006.03a dyauś ca̍ tvā pṛthi̱vī ya̱jñiyā̍so̱ ni hotā̍raṁ sādayante̱ damā̍ya |
3.006.03c yadī̱ viśo̱ mānu̍ṣīr deva̱yantī̱ḥ praya̍svatī̱r īḻa̍te śu̱kram a̱rciḥ ||

3.006.04a ma̱hān sa̱dhasthe̍ dhru̱va ā niṣa̍tto̱ 'ntar dyāvā̱ māhi̍ne̱ harya̍māṇaḥ |
3.006.04c āskre̍ sa̱patnī̍ a̱jare̱ amṛ̍kte saba̱rdughe̍ urugā̱yasya̍ dhe̱nū ||

3.006.05a vra̱tā te̍ agne maha̱to ma̱hāni̱ tava̱ kratvā̱ roda̍sī̱ ā ta̍tantha |
3.006.05c tvaṁ dū̱to a̍bhavo̱ jāya̍māna̱s tvaṁ ne̱tā vṛ̍ṣabha carṣaṇī̱nām ||

3.006.06a ṛ̱tasya̍ vā ke̱śinā̍ yo̱gyābhi̍r ghṛta̱snuvā̱ rohi̍tā dhu̱ri dhi̍ṣva |
3.006.06c athā va̍ha de̱vān de̍va̱ viśvā̍n svadhva̱rā kṛ̍ṇuhi jātavedaḥ ||

3.006.07a di̱vaś ci̱d ā te̍ rucayanta ro̱kā u̱ṣo vi̍bhā̱tīr anu̍ bhāsi pū̱rvīḥ |
3.006.07c a̱po yad a̍gna u̱śadha̱g vane̍ṣu̱ hotu̍r ma̱ndrasya̍ pa̱naya̍nta de̱vāḥ ||

3.006.08a u̱rau vā̱ ye a̱ntari̍kṣe̱ mada̍nti di̱vo vā̱ ye ro̍ca̱ne santi̍ de̱vāḥ |
3.006.08c ūmā̍ vā̱ ye su̱havā̍so̱ yaja̍trā āyemi̱re ra̱thyo̍ agne̱ aśvā̍ḥ ||

3.006.09a aibhi̍r agne sa̱ratha̍ṁ yāhy a̱rvāṅ nā̍nāra̱thaṁ vā̍ vi̱bhavo̱ hy aśvā̍ḥ |
3.006.09c patnī̍vatas tri̱ṁśata̱ṁ trīm̐ś ca̍ de̱vān a̍nuṣva̱dham ā va̍ha mā̱daya̍sva ||

3.006.10a sa hotā̱ yasya̱ roda̍sī cid u̱rvī ya̱jñaṁ-ya̍jñam a̱bhi vṛ̱dhe gṛ̍ṇī̱taḥ |
3.006.10c prācī̍ adhva̱reva̍ tasthatuḥ su̱meke̍ ṛ̱tāva̍rī ṛ̱tajā̍tasya sa̱tye ||

3.006.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.006.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.007.01a pra ya ā̱ruḥ śi̍tipṛ̱ṣṭhasya̍ dhā̱ser ā mā̱tarā̍ viviśuḥ sa̱pta vāṇī̍ḥ |
3.007.01c pa̱ri̱kṣitā̍ pi̱tarā̱ saṁ ca̍rete̱ pra sa̍rsrāte dī̱rgham āyu̍ḥ pra̱yakṣe̍ ||

3.007.02a di̱vakṣa̍so dhe̱navo̱ vṛṣṇo̱ aśvā̍ de̱vīr ā ta̍sthau̱ madhu̍ma̱d vaha̍ntīḥ |
3.007.02c ṛ̱tasya̍ tvā̱ sada̍si kṣema̱yanta̱m pary ekā̍ carati varta̱niṁ gauḥ ||

3.007.03a ā sī̍m arohat su̱yamā̱ bhava̍ntī̱ḥ pati̍ś ciki̱tvān ra̍yi̱vid ra̍yī̱ṇām |
3.007.03c pra nīla̍pṛṣṭho ata̱sasya̍ dhā̱ses tā a̍vāsayat puru̱dhapra̍tīkaḥ ||

3.007.04a mahi̍ tvā̱ṣṭram ū̱rjaya̍ntīr aju̱ryaṁ sta̍bhū̱yamā̍naṁ va̱hato̍ vahanti |
3.007.04c vy aṅge̍bhir didyutā̱naḥ sa̱dhastha̱ ekā̍m iva̱ roda̍sī̱ ā vi̍veśa ||

3.007.05a jā̱nanti̱ vṛṣṇo̍ aru̱ṣasya̱ śeva̍m u̱ta bra̱dhnasya̱ śāsa̍ne raṇanti |
3.007.05c di̱vo̱ruca̍ḥ su̱ruco̱ roca̍mānā̱ iḻā̱ yeṣā̱ṁ gaṇyā̱ māhi̍nā̱ gīḥ ||

3.007.06a u̱to pi̱tṛbhyā̍m pra̱vidānu̱ ghoṣa̍m ma̱ho ma̱hadbhyā̍m anayanta śū̱ṣam |
3.007.06c u̱kṣā ha̱ yatra̱ pari̱ dhāna̍m a̱ktor anu̱ svaṁ dhāma̍ jari̱tur va̱vakṣa̍ ||

3.007.07a a̱dhva̱ryubhi̍ḥ pa̱ñcabhi̍ḥ sa̱pta viprā̍ḥ pri̱yaṁ ra̍kṣante̱ nihi̍tam pa̱daṁ veḥ |
3.007.07c prāñco̍ madanty u̱kṣaṇo̍ aju̱ryā de̱vā de̱vānā̱m anu̱ hi vra̱tā guḥ ||

3.007.08a daivyā̱ hotā̍rā pratha̱mā ny ṛ̍ñje sa̱pta pṛ̱kṣāsa̍ḥ sva̱dhayā̍ madanti |
3.007.08c ṛ̱taṁ śaṁsa̍nta ṛ̱tam it ta ā̍hu̱r anu̍ vra̱taṁ vra̍ta̱pā dīdhyā̍nāḥ ||

3.007.09a vṛ̱ṣā̱yante̍ ma̱he atyā̍ya pū̱rvīr vṛṣṇe̍ ci̱trāya̍ ra̱śmaya̍ḥ suyā̱māḥ |
3.007.09c deva̍ hotar ma̱ndrata̍raś ciki̱tvān ma̱ho de̱vān roda̍sī̱ eha va̍kṣi ||

3.007.10a pṛ̱kṣapra̍yajo draviṇaḥ su̱vāca̍ḥ suke̱tava̍ u̱ṣaso̍ re̱vad ū̍ṣuḥ |
3.007.10c u̱to ci̍d agne mahi̱nā pṛ̍thi̱vyāḥ kṛ̱taṁ ci̱d ena̱ḥ sam ma̱he da̍śasya ||

3.007.11a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.007.11c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.008.01a a̱ñjanti̱ tvām a̍dhva̱re de̍va̱yanto̱ vana̍spate̱ madhu̍nā̱ daivye̍na |
3.008.01c yad ū̱rdhvas tiṣṭhā̱ dravi̍ṇe̱ha dha̍ttā̱d yad vā̱ kṣayo̍ mā̱tur a̱syā u̱pasthe̍ ||

3.008.02a sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱d brahma̍ vanvā̱no a̱jara̍ṁ su̱vīra̍m |
3.008.02c ā̱re a̱smad ama̍ti̱m bādha̍māna̱ uc chra̍yasva maha̱te saubha̍gāya ||

3.008.03a uc chra̍yasva vanaspate̱ varṣma̍n pṛthi̱vyā adhi̍ |
3.008.03c sumi̍tī mī̱yamā̍no̱ varco̍ dhā ya̱jñavā̍hase ||

3.008.04a yuvā̍ su̱vāsā̱ḥ pari̍vīta̱ āgā̱t sa u̱ śreyā̍n bhavati̱ jāya̍mānaḥ |
3.008.04c taṁ dhīrā̍saḥ ka̱vaya̱ un na̍yanti svā̱dhyo̱3̱̍ mana̍sā deva̱yanta̍ḥ ||

3.008.05a jā̱to jā̍yate sudina̱tve ahnā̍ṁ sama̱rya ā vi̱dathe̱ vardha̍mānaḥ |
3.008.05c pu̱nanti̱ dhīrā̍ a̱paso̍ manī̱ṣā de̍va̱yā vipra̱ ud i̍yarti̱ vāca̍m ||

3.008.06a yān vo̱ naro̍ deva̱yanto̍ nimi̱myur vana̍spate̱ svadhi̍tir vā ta̱takṣa̍ |
3.008.06c te de̱vāsa̱ḥ svara̍vas tasthi̱vāṁsa̍ḥ pra̱jāva̍d a̱sme di̍dhiṣantu̱ ratna̍m ||

3.008.07a ye vṛ̱kṇāso̱ adhi̱ kṣami̱ nimi̍tāso ya̱tasru̍caḥ |
3.008.07c te no̍ vyantu̱ vārya̍ṁ deva̱trā kṣe̍tra̱sādha̍saḥ ||

3.008.08a ā̱di̱tyā ru̱drā vasa̍vaḥ sunī̱thā dyāvā̱kṣāmā̍ pṛthi̱vī a̱ntari̍kṣam |
3.008.08c sa̱joṣa̍so ya̱jñam a̍vantu de̱vā ū̱rdhvaṁ kṛ̍ṇvantv adhva̱rasya̍ ke̱tum ||

3.008.09a ha̱ṁsā i̍va śreṇi̱śo yatā̍nāḥ śu̱krā vasā̍nā̱ḥ svara̍vo na̱ āgu̍ḥ |
3.008.09c u̱nnī̱yamā̍nāḥ ka̱vibhi̍ḥ pu̱rastā̍d de̱vā de̱vānā̱m api̍ yanti̱ pātha̍ḥ ||

3.008.10a śṛṅgā̍ṇī̱vec chṛ̱ṅgiṇā̱ṁ saṁ da̍dṛśre ca̱ṣāla̍vanta̱ḥ svara̍vaḥ pṛthi̱vyām |
3.008.10c vā̱ghadbhi̍r vā viha̱ve śroṣa̍māṇā a̱smām̐ a̍vantu pṛta̱nājye̍ṣu ||

3.008.11a vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṁ ru̍hema |
3.008.11c yaṁ tvām a̱yaṁ svadhi̍ti̱s teja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya ||


3.009.01a sakhā̍yas tvā vavṛmahe de̱vam martā̍sa ū̱taye̍ |
3.009.01c a̱pāṁ napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tiṁ su̱pratū̍rtim ane̱hasa̍m ||

3.009.02a kāya̍māno va̱nā tvaṁ yan mā̱tṝr aja̍gann a̱paḥ |
3.009.02c na tat te̍ agne pra̱mṛṣe̍ ni̱varta̍na̱ṁ yad dū̱re sann i̱hābha̍vaḥ ||

3.009.03a ati̍ tṛ̱ṣṭaṁ va̍vakṣi̱thāthai̱va su̱manā̍ asi |
3.009.03c pra-prā̱nye yanti̱ pary a̱nya ā̍sate̱ yeṣā̍ṁ sa̱khye asi̍ śri̱taḥ ||

3.009.04a ī̱yi̱vāṁsa̱m ati̱ sridha̱ḥ śaśva̍tī̱r ati̍ sa̱ścata̍ḥ |
3.009.04c anv ī̍m avindan nici̱rāso̍ a̱druho̱ 'psu si̱ṁham i̍va śri̱tam ||

3.009.05a sa̱sṛ̱vāṁsa̍m iva̱ tmanā̱gnim i̱tthā ti̱rohi̍tam |
3.009.05c aina̍ṁ nayan māta̱riśvā̍ parā̱vato̍ de̱vebhyo̍ mathi̱tam pari̍ ||

3.009.06a taṁ tvā̱ martā̍ agṛbhṇata de̱vebhyo̍ havyavāhana |
3.009.06c viśvā̱n yad ya̱jñām̐ a̍bhi̱pāsi̍ mānuṣa̱ tava̱ kratvā̍ yaviṣṭhya ||

3.009.07a tad bha̱draṁ tava̍ da̱ṁsanā̱ pākā̍ya cic chadayati |
3.009.07c tvāṁ yad a̍gne pa̱śava̍ḥ sa̱māsa̍te̱ sami̍ddham apiśarva̱re ||

3.009.08a ā ju̍hotā svadhva̱raṁ śī̱ram pā̍va̱kaśo̍ciṣam |
3.009.08c ā̱śuṁ dū̱tam a̍ji̱ram pra̱tnam īḍya̍ṁ śru̱ṣṭī de̱vaṁ sa̍paryata ||

3.009.09a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
3.009.09c aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta ||


3.010.01a tvām a̍gne manī̱ṣiṇa̍ḥ sa̱mrāja̍ṁ carṣaṇī̱nām |
3.010.01c de̱vam martā̍sa indhate̱ sam a̍dhva̱re ||

3.010.02a tvāṁ ya̱jñeṣv ṛ̱tvija̱m agne̱ hotā̍ram īḻate |
3.010.02c go̱pā ṛ̱tasya̍ dīdihi̱ sve dame̍ ||

3.010.03a sa ghā̱ yas te̱ dadā̍śati sa̱midhā̍ jā̱tave̍dase |
3.010.03c so a̍gne dhatte su̱vīrya̱ṁ sa pu̍ṣyati ||

3.010.04a sa ke̱tur a̍dhva̱rāṇā̍m a̱gnir de̱vebhi̱r ā ga̍mat |
3.010.04c a̱ñjā̱naḥ sa̱pta hotṛ̍bhir ha̱viṣma̍te ||

3.010.05a pra hotre̍ pū̱rvyaṁ vaco̱ 'gnaye̍ bharatā bṛ̱hat |
3.010.05c vi̱pāṁ jyotī̍ṁṣi̱ bibhra̍te̱ na ve̱dhase̍ ||

3.010.06a a̱gniṁ va̍rdhantu no̱ giro̱ yato̱ jāya̍ta u̱kthya̍ḥ |
3.010.06c ma̱he vājā̍ya̱ dravi̍ṇāya darśa̱taḥ ||

3.010.07a agne̱ yaji̍ṣṭho adhva̱re de̱vān de̍vaya̱te ya̍ja |
3.010.07c hotā̍ ma̱ndro vi rā̍ja̱sy ati̱ sridha̍ḥ ||

3.010.08a sa na̍ḥ pāvaka dīdihi dyu̱mad a̱sme su̱vīrya̍m |
3.010.08c bhavā̍ sto̱tṛbhyo̱ anta̍maḥ sva̱staye̍ ||

3.010.09a taṁ tvā̱ viprā̍ vipa̱nyavo̍ jāgṛ̱vāṁsa̱ḥ sam i̍ndhate |
3.010.09c ha̱vya̱vāha̱m ama̍rtyaṁ saho̱vṛdha̍m ||


3.011.01a a̱gnir hotā̍ pu̱rohi̍to 'dhva̱rasya̱ vica̍rṣaṇiḥ |
3.011.01c sa ve̍da ya̱jñam ā̍nu̱ṣak ||

3.011.02a sa ha̍vya̱vāḻ ama̍rtya u̱śig dū̱taś cano̍hitaḥ |
3.011.02c a̱gnir dhi̱yā sam ṛ̍ṇvati ||

3.011.03a a̱gnir dhi̱yā sa ce̍tati ke̱tur ya̱jñasya̍ pū̱rvyaḥ |
3.011.03c artha̱ṁ hy a̍sya ta̱raṇi̍ ||

3.011.04a a̱gniṁ sū̱nuṁ sana̍śruta̱ṁ saha̍so jā̱tave̍dasam |
3.011.04c vahni̍ṁ de̱vā a̍kṛṇvata ||

3.011.05a adā̍bhyaḥ purae̱tā vi̱śām a̱gnir mānu̍ṣīṇām |
3.011.05c tūrṇī̱ ratha̱ḥ sadā̱ nava̍ḥ ||

3.011.06a sā̱hvān viśvā̍ abhi̱yuja̱ḥ kratu̍r de̱vānā̱m amṛ̍ktaḥ |
3.011.06c a̱gnis tu̱viśra̍vastamaḥ ||

3.011.07a a̱bhi prayā̍ṁsi̱ vāha̍sā dā̱śvām̐ a̍śnoti̱ martya̍ḥ |
3.011.07c kṣaya̍m pāva̱kaśo̍ciṣaḥ ||

3.011.08a pari̱ viśvā̍ni̱ sudhi̍tā̱gner a̍śyāma̱ manma̍bhiḥ |
3.011.08c viprā̍so jā̱tave̍dasaḥ ||

3.011.09a agne̱ viśvā̍ni̱ vāryā̱ vāje̍ṣu saniṣāmahe |
3.011.09c tve de̱vāsa̱ eri̍re ||


3.012.01a indrā̍gnī̱ ā ga̍taṁ su̱taṁ gī̱rbhir nabho̱ vare̍ṇyam |
3.012.01c a̱sya pā̍taṁ dhi̱yeṣi̱tā ||

3.012.02a indrā̍gnī jari̱tuḥ sacā̍ ya̱jño ji̍gāti̱ ceta̍naḥ |
3.012.02c a̱yā pā̍tam i̱maṁ su̱tam ||

3.012.03a indra̍m a̱gniṁ ka̍vi̱cchadā̍ ya̱jñasya̍ jū̱tyā vṛ̍ṇe |
3.012.03c tā soma̍sye̱ha tṛ̍mpatām ||

3.012.04a to̱śā vṛ̍tra̱haṇā̍ huve sa̱jitvā̱nāpa̍rājitā |
3.012.04c i̱ndrā̱gnī vā̍ja̱sāta̍mā ||

3.012.05a pra vā̍m arcanty u̱kthino̍ nīthā̱vido̍ jari̱tāra̍ḥ |
3.012.05c indrā̍gnī̱ iṣa̱ ā vṛ̍ṇe ||

3.012.06a indrā̍gnī nava̱tim puro̍ dā̱sapa̍tnīr adhūnutam |
3.012.06c sā̱kam eke̍na̱ karma̍ṇā ||

3.012.07a indrā̍gnī̱ apa̍sa̱s pary upa̱ pra ya̍nti dhī̱taya̍ḥ |
3.012.07c ṛ̱tasya̍ pa̱thyā̱3̱̍ anu̍ ||

3.012.08a indrā̍gnī tavi̱ṣāṇi̍ vāṁ sa̱dhasthā̍ni̱ prayā̍ṁsi ca |
3.012.08c yu̱vor a̱ptūrya̍ṁ hi̱tam ||

3.012.09a indrā̍gnī roca̱nā di̱vaḥ pari̱ vāje̍ṣu bhūṣathaḥ |
3.012.09c tad vā̍ṁ ceti̱ pra vī̱rya̍m ||


3.013.01a pra vo̍ de̱vāyā̱gnaye̱ barhi̍ṣṭham arcāsmai |
3.013.01c gama̍d de̱vebhi̱r ā sa no̱ yaji̍ṣṭho ba̱rhir ā sa̍dat ||

3.013.02a ṛ̱tāvā̱ yasya̱ roda̍sī̱ dakṣa̱ṁ saca̍nta ū̱taya̍ḥ |
3.013.02c ha̱viṣma̍nta̱s tam ī̍ḻate̱ taṁ sa̍ni̱ṣyanto 'va̍se ||

3.013.03a sa ya̱ntā vipra̍ eṣā̱ṁ sa ya̱jñānā̱m athā̱ hi ṣaḥ |
3.013.03c a̱gniṁ taṁ vo̍ duvasyata̱ dātā̱ yo vani̍tā ma̱gham ||

3.013.04a sa na̱ḥ śarmā̍ṇi vī̱taye̱ 'gnir ya̍cchatu̱ śaṁta̍mā |
3.013.04c yato̍ naḥ pru̱ṣṇava̱d vasu̍ di̱vi kṣi̱tibhyo̍ a̱psv ā ||

3.013.05a dī̱di̱vāṁsa̱m apū̍rvya̱ṁ vasvī̍bhir asya dhī̱tibhi̍ḥ |
3.013.05c ṛkvā̍ṇo a̱gnim i̍ndhate̱ hotā̍raṁ vi̱śpati̍ṁ vi̱śām ||

3.013.06a u̱ta no̱ brahma̍nn aviṣa u̱ktheṣu̍ deva̱hūta̍maḥ |
3.013.06c śaṁ na̍ḥ śocā ma̱rudvṛ̱dho 'gne̍ sahasra̱sāta̍maḥ ||

3.013.07a nū no̍ rāsva sa̱hasra̍vat to̱kava̍t puṣṭi̱mad vasu̍ |
3.013.07c dyu̱mad a̍gne su̱vīrya̱ṁ varṣi̍ṣṭha̱m anu̍pakṣitam ||


3.014.01a ā hotā̍ ma̱ndro vi̱dathā̍ny asthāt sa̱tyo yajvā̍ ka̱vita̍ma̱ḥ sa ve̱dhāḥ |
3.014.01c vi̱dyudra̍tha̱ḥ saha̍sas pu̱tro a̱gniḥ śo̱ciṣke̍śaḥ pṛthi̱vyām pājo̍ aśret ||

3.014.02a ayā̍mi te̱ nama̍üktiṁ juṣasva̱ ṛtā̍va̱s tubhya̱ṁ ceta̍te sahasvaḥ |
3.014.02c vi̱dvām̐ ā va̍kṣi vi̱duṣo̱ ni ṣa̍tsi̱ madhya̱ ā ba̱rhir ū̱taye̍ yajatra ||

3.014.03a drava̍tāṁ ta u̱ṣasā̍ vā̱jaya̍ntī̱ agne̱ vāta̍sya pa̱thyā̍bhi̱r accha̍ |
3.014.03c yat sī̍m a̱ñjanti̍ pū̱rvyaṁ ha̱virbhi̱r ā va̱ndhure̍va tasthatur duro̱ṇe ||

3.014.04a mi̱traś ca̱ tubhya̱ṁ varu̍ṇaḥ saha̱svo 'gne̱ viśve̍ ma̱ruta̍ḥ su̱mnam a̍rcan |
3.014.04c yac cho̱ciṣā̍ sahasas putra̱ tiṣṭhā̍ a̱bhi kṣi̱tīḥ pra̱thaya̱n sūryo̱ nṝn ||

3.014.05a va̱yaṁ te̍ a̱dya ra̍ri̱mā hi kāma̍m uttā̱naha̍stā̱ nama̍sopa̱sadya̍ |
3.014.05c yaji̍ṣṭhena̱ mana̍sā yakṣi de̱vān asre̍dhatā̱ manma̍nā̱ vipro̍ agne ||

3.014.06a tvad dhi pu̍tra sahaso̱ vi pū̱rvīr de̱vasya̱ yanty ū̱tayo̱ vi vājā̍ḥ |
3.014.06c tvaṁ de̍hi saha̱sriṇa̍ṁ ra̱yiṁ no̍ 'dro̱gheṇa̱ vaca̍sā sa̱tyam a̍gne ||

3.014.07a tubhya̍ṁ dakṣa kavikrato̱ yānī̱mā deva̱ martā̍so adhva̱re aka̍rma |
3.014.07c tvaṁ viśva̍sya su̱ratha̍sya bodhi̱ sarva̱ṁ tad a̍gne amṛta svade̱ha ||


3.015.01a vi pāja̍sā pṛ̱thunā̱ śośu̍cāno̱ bādha̍sva dvi̱ṣo ra̱kṣaso̱ amī̍vāḥ |
3.015.01c su̱śarma̍ṇo bṛha̱taḥ śarma̍ṇi syām a̱gner a̱haṁ su̱hava̍sya̱ praṇī̍tau ||

3.015.02a tvaṁ no̍ a̱syā u̱ṣaso̱ vyu̍ṣṭau̱ tvaṁ sūra̱ udi̍te bodhi go̱pāḥ |
3.015.02c janme̍va̱ nitya̱ṁ tana̍yaṁ juṣasva̱ stoma̍m me agne ta̱nvā̍ sujāta ||

3.015.03a tvaṁ nṛ̱cakṣā̍ vṛṣa̱bhānu̍ pū̱rvīḥ kṛ̱ṣṇāsv a̍gne aru̱ṣo vi bhā̍hi |
3.015.03c vaso̱ neṣi̍ ca̱ parṣi̱ cāty aṁha̍ḥ kṛ̱dhī no̍ rā̱ya u̱śijo̍ yaviṣṭha ||

3.015.04a aṣā̍ḻho agne vṛṣa̱bho di̍dīhi̱ puro̱ viśvā̱ḥ saubha̍gā saṁjigī̱vān |
3.015.04c ya̱jñasya̍ ne̱tā pra̍tha̱masya̍ pā̱yor jāta̍vedo bṛha̱taḥ su̍praṇīte ||

3.015.05a acchi̍drā̱ śarma̍ jaritaḥ pu̱rūṇi̍ de̱vām̐ acchā̱ dīdyā̍naḥ sume̱dhāḥ |
3.015.05c ratho̱ na sasni̍r a̱bhi va̍kṣi̱ vāja̱m agne̱ tvaṁ roda̍sī naḥ su̱meke̍ ||

3.015.06a pra pī̍paya vṛṣabha̱ jinva̱ vājā̱n agne̱ tvaṁ roda̍sī naḥ su̱doghe̍ |
3.015.06c de̱vebhi̍r deva su̱rucā̍ rucā̱no mā no̱ marta̍sya durma̱tiḥ pari̍ ṣṭhāt ||

3.015.07a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.015.07c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.016.01a a̱yam a̱gniḥ su̱vīrya̱syeśe̍ ma̱haḥ saubha̍gasya |
3.016.01c rā̱ya ī̍śe svapa̱tyasya̱ goma̍ta̱ īśe̍ vṛtra̱hathā̍nām ||

3.016.02a i̱maṁ na̍ro marutaḥ saścatā̱ vṛdha̱ṁ yasmi̱n rāya̱ḥ śevṛ̍dhāsaḥ |
3.016.02c a̱bhi ye santi̱ pṛta̍nāsu dū̱ḍhyo̍ vi̱śvāhā̱ śatru̍m āda̱bhuḥ ||

3.016.03a sa tvaṁ no̍ rā̱yaḥ śi̍śīhi̱ mīḍhvo̍ agne su̱vīrya̍sya |
3.016.03c tuvi̍dyumna̱ varṣi̍ṣṭhasya pra̱jāva̍to 'namī̱vasya̍ śu̱ṣmiṇa̍ḥ ||

3.016.04a cakri̱r yo viśvā̱ bhuva̍nā̱bhi sā̍sa̱hiś cakri̍r de̱veṣv ā duva̍ḥ |
3.016.04c ā de̱veṣu̱ yata̍ta̱ ā su̱vīrya̱ ā śaṁsa̍ u̱ta nṛ̱ṇām ||

3.016.05a mā no̍ a̱gne 'ma̍taye̱ māvīra̍tāyai rīradhaḥ |
3.016.05c māgotā̍yai sahasas putra̱ mā ni̱de 'pa̱ dveṣā̱ṁsy ā kṛ̍dhi ||

3.016.06a śa̱gdhi vāja̍sya subhaga pra̱jāva̱to 'gne̍ bṛha̱to a̍dhva̱re |
3.016.06c saṁ rā̱yā bhūya̍sā sṛja mayo̱bhunā̱ tuvi̍dyumna̱ yaśa̍svatā ||


3.017.01a sa̱mi̱dhyamā̍naḥ pratha̱mānu̱ dharmā̱ sam a̱ktubhi̍r ajyate vi̱śvavā̍raḥ |
3.017.01c śo̱ciṣke̍śo ghṛ̱tani̍rṇik pāva̱kaḥ su̍ya̱jño a̱gnir ya̱jathā̍ya de̱vān ||

3.017.02a yathāya̍jo ho̱tram a̍gne pṛthi̱vyā yathā̍ di̱vo jā̍tavedaś ciki̱tvān |
3.017.02c e̱vānena̍ ha̱viṣā̍ yakṣi de̱vān ma̍nu̱ṣvad ya̱jñam pra ti̍re̱mam a̱dya ||

3.017.03a trīṇy āyū̍ṁṣi̱ tava̍ jātavedas ti̱sra ā̱jānī̍r u̱ṣasa̍s te agne |
3.017.03c tābhi̍r de̱vānā̱m avo̍ yakṣi vi̱dvān athā̍ bhava̱ yaja̍mānāya̱ śaṁ yoḥ ||

3.017.04a a̱gniṁ su̍dī̱tiṁ su̱dṛśa̍ṁ gṛ̱ṇanto̍ nama̱syāma̱s tveḍya̍ṁ jātavedaḥ |
3.017.04c tvāṁ dū̱tam a̍ra̱tiṁ ha̍vya̱vāha̍ṁ de̱vā a̍kṛṇvann a̱mṛta̍sya̱ nābhi̍m ||

3.017.05a yas tvad dhotā̱ pūrvo̍ agne̱ yajī̍yān dvi̱tā ca̱ sattā̍ sva̱dhayā̍ ca śa̱mbhuḥ |
3.017.05c tasyānu̱ dharma̱ pra ya̍jā ciki̱tvo 'thā̍ no dhā adhva̱raṁ de̱vavī̍tau ||


3.018.01a bhavā̍ no agne su̱manā̱ upe̍tau̱ sakhe̍va̱ sakhye̍ pi̱tare̍va sā̱dhuḥ |
3.018.01c pu̱ru̱druho̱ hi kṣi̱tayo̱ janā̍nā̱m prati̍ pratī̱cīr da̍hatā̱d arā̍tīḥ ||

3.018.02a tapo̱ ṣv a̍gne̱ anta̍rām̐ a̱mitrā̱n tapā̱ śaṁsa̱m ara̍ruṣa̱ḥ para̍sya |
3.018.02c tapo̍ vaso cikitā̱no a̱cittā̱n vi te̍ tiṣṭhantām a̱jarā̍ a̱yāsa̍ḥ ||

3.018.03a i̱dhmenā̍gna i̱cchamā̍no ghṛ̱tena̍ ju̱homi̍ ha̱vyaṁ tara̍se̱ balā̍ya |
3.018.03c yāva̱d īśe̱ brahma̍ṇā̱ vanda̍māna i̱māṁ dhiya̍ṁ śata̱seyā̍ya de̱vīm ||

3.018.04a uc cho̱ciṣā̍ sahasas putra stu̱to bṛ̱had vaya̍ḥ śaśamā̱neṣu̍ dhehi |
3.018.04c re̱vad a̍gne vi̱śvāmi̍treṣu̱ śaṁ yor ma̍rmṛ̱jmā te̍ ta̱nva1̱̍m bhūri̱ kṛtva̍ḥ ||

3.018.05a kṛ̱dhi ratna̍ṁ susanita̱r dhanā̍nā̱ṁ sa ghed a̍gne bhavasi̱ yat sami̍ddhaḥ |
3.018.05c sto̱tur du̍ro̱ṇe su̱bhaga̍sya re̱vat sṛ̱prā ka̱rasnā̍ dadhiṣe̱ vapū̍ṁṣi ||


3.019.01a a̱gniṁ hotā̍ra̱m pra vṛ̍ṇe mi̱yedhe̱ gṛtsa̍ṁ ka̱viṁ vi̍śva̱vida̱m amū̍ram |
3.019.01c sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yān rā̱ye vājā̍ya vanate ma̱ghāni̍ ||

3.019.02a pra te̍ agne ha̱viṣma̍tīm iya̱rmy acchā̍ sudyu̱mnāṁ rā̱tinī̍ṁ ghṛ̱tācī̍m |
3.019.02c pra̱da̱kṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ saṁ rā̱tibhi̱r vasu̍bhir ya̱jñam a̍śret ||

3.019.03a sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
3.019.03c agne̍ rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍ś ca̱ vasva̍ḥ ||

3.019.04a bhūrī̍ṇi̱ hi tve da̍dhi̱re anī̱kāgne̍ de̱vasya̱ yajya̍vo̱ janā̍saḥ |
3.019.04c sa ā va̍ha de̱vatā̍tiṁ yaviṣṭha̱ śardho̱ yad a̱dya di̱vyaṁ yajā̍si ||

3.019.05a yat tvā̱ hotā̍ram a̱naja̍n mi̱yedhe̍ niṣā̱daya̍nto ya̱jathā̍ya de̱vāḥ |
3.019.05c sa tvaṁ no̍ agne 'vi̱teha bo̱dhy adhi̱ śravā̍ṁsi dhehi nas ta̱nūṣu̍ ||


3.020.01a a̱gnim u̱ṣasa̍m a̱śvinā̍ dadhi̱krāṁ vyu̍ṣṭiṣu havate̱ vahni̍r u̱kthaiḥ |
3.020.01c su̱jyoti̍ṣo naḥ śṛṇvantu de̱vāḥ sa̱joṣa̍so adhva̱raṁ vā̍vaśā̱nāḥ ||

3.020.02a agne̱ trī te̱ vāji̍nā̱ trī ṣa̱dhasthā̍ ti̱sras te̍ ji̱hvā ṛ̍tajāta pū̱rvīḥ |
3.020.02c ti̱sra u̍ te ta̱nvo̍ de̱vavā̍tā̱s tābhi̍r naḥ pāhi̱ giro̱ apra̍yucchan ||

3.020.03a agne̱ bhūrī̍ṇi̱ tava̍ jātavedo̱ deva̍ svadhāvo̱ 'mṛta̍sya̱ nāma̍ |
3.020.03c yāś ca̍ mā̱yā mā̱yinā̍ṁ viśvaminva̱ tve pū̱rvīḥ sa̍ṁda̱dhuḥ pṛ̍ṣṭabandho ||

3.020.04a a̱gnir ne̱tā bhaga̍ iva kṣitī̱nāṁ daivī̍nāṁ de̱va ṛ̍tu̱pā ṛ̱tāvā̍ |
3.020.04c sa vṛ̍tra̱hā sa̱nayo̍ vi̱śvave̍dā̱ḥ parṣa̱d viśvāti̍ duri̱tā gṛ̱ṇanta̍m ||

3.020.05a da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam |
3.020.05c a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍n ru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve ||


3.021.01a i̱maṁ no̍ ya̱jñam a̱mṛte̍ṣu dhehī̱mā ha̱vyā jā̍tavedo juṣasva |
3.021.01c sto̱kānā̍m agne̱ meda̍so ghṛ̱tasya̱ hota̱ḥ prāśā̍na pratha̱mo ni̱ṣadya̍ ||

3.021.02a ghṛ̱tava̍ntaḥ pāvaka te sto̱kāḥ śco̍tanti̱ meda̍saḥ |
3.021.02c svadha̍rman de̱vavī̍taye̱ śreṣṭha̍ṁ no dhehi̱ vārya̍m ||

3.021.03a tubhya̍ṁ sto̱kā ghṛ̍ta̱ścuto 'gne̱ viprā̍ya santya |
3.021.03c ṛṣi̱ḥ śreṣṭha̱ḥ sam i̍dhyase ya̱jñasya̍ prāvi̱tā bha̍va ||

3.021.04a tubhya̍ṁ ścotanty adhrigo śacīvaḥ sto̱kāso̍ agne̱ meda̍so ghṛ̱tasya̍ |
3.021.04c ka̱vi̱śa̱sto bṛ̍ha̱tā bhā̱nunāgā̍ ha̱vyā ju̍ṣasva medhira ||

3.021.05a oji̍ṣṭhaṁ te madhya̱to meda̱ udbhṛ̍ta̱m pra te̍ va̱yaṁ da̍dāmahe |
3.021.05c ścota̍nti te vaso sto̱kā adhi̍ tva̱ci prati̱ tān de̍va̱śo vi̍hi ||


3.022.01a a̱yaṁ so a̱gnir yasmi̱n soma̱m indra̍ḥ su̱taṁ da̱dhe ja̱ṭhare̍ vāvaśā̱naḥ |
3.022.01c sa̱ha̱sriṇa̱ṁ vāja̱m atya̱ṁ na sapti̍ṁ sasa̱vān san stū̍yase jātavedaḥ ||

3.022.02a agne̱ yat te̍ di̱vi varca̍ḥ pṛthi̱vyāṁ yad oṣa̍dhīṣv a̱psv ā ya̍jatra |
3.022.02c yenā̱ntari̍kṣam u̱rv ā̍ta̱tantha̍ tve̱ṣaḥ sa bhā̱nur a̍rṇa̱vo nṛ̱cakṣā̍ḥ ||

3.022.03a agne̍ di̱vo arṇa̱m acchā̍ jigā̱sy acchā̍ de̱vām̐ ū̍ciṣe̱ dhiṣṇyā̱ ye |
3.022.03c yā ro̍ca̱ne pa̱rastā̱t sūrya̍sya̱ yāś cā̱vastā̍d upa̱tiṣṭha̍nta̱ āpa̍ḥ ||

3.022.04a pu̱rī̱ṣyā̍so a̱gnaya̍ḥ prāva̱ṇebhi̍ḥ sa̱joṣa̍saḥ |
3.022.04c ju̱ṣantā̍ṁ ya̱jñam a̱druho̍ 'namī̱vā iṣo̍ ma̱hīḥ ||

3.022.05a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.022.05c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.023.01a nirma̍thita̱ḥ sudhi̍ta̱ ā sa̱dhasthe̱ yuvā̍ ka̱vir a̍dhva̱rasya̍ praṇe̱tā |
3.023.01c jūrya̍tsv a̱gnir a̱jaro̱ vane̱ṣv atrā̍ dadhe a̱mṛta̍ṁ jā̱tave̍dāḥ ||

3.023.02a ama̍nthiṣṭā̱m bhāra̍tā re̱vad a̱gniṁ de̱vaśra̍vā de̱vavā̍taḥ su̱dakṣa̍m |
3.023.02c agne̱ vi pa̍śya bṛha̱tābhi rā̱yeṣāṁ no̍ ne̱tā bha̍vatā̱d anu̱ dyūn ||

3.023.03a daśa̱ kṣipa̍ḥ pū̱rvyaṁ sī̍m ajījana̱n sujā̍tam mā̱tṛṣu̍ pri̱yam |
3.023.03c a̱gniṁ stu̍hi daivavā̱taṁ de̍vaśravo̱ yo janā̍nā̱m asa̍d va̱śī ||

3.023.04a ni tvā̍ dadhe̱ vara̱ ā pṛ̍thi̱vyā iḻā̍yās pa̱de su̍dina̱tve ahnā̍m |
3.023.04c dṛ̱ṣadva̍tyā̱m mānu̍ṣa āpa̱yāyā̱ṁ sara̍svatyāṁ re̱vad a̍gne didīhi ||

3.023.05a iḻā̍m agne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha |
3.023.05c syān na̍ḥ sū̱nus tana̍yo vi̱jāvāgne̱ sā te̍ suma̱tir bhū̍tv a̱sme ||


3.024.01a agne̱ saha̍sva̱ pṛta̍nā a̱bhimā̍tī̱r apā̍sya |
3.024.01c du̱ṣṭara̱s tara̱nn arā̍tī̱r varco̍ dhā ya̱jñavā̍hase ||

3.024.02a agna̍ i̱ḻā sam i̍dhyase vī̱tiho̍tro̱ ama̍rtyaḥ |
3.024.02c ju̱ṣasva̱ sū no̍ adhva̱ram ||

3.024.03a agne̍ dyu̱mnena̍ jāgṛve̱ saha̍saḥ sūnav āhuta |
3.024.03c edam ba̱rhiḥ sa̍do̱ mama̍ ||

3.024.04a agne̱ viśve̍bhir a̱gnibhi̍r de̱vebhi̍r mahayā̱ gira̍ḥ |
3.024.04c ya̱jñeṣu̱ ya u̍ cā̱yava̍ḥ ||

3.024.05a agne̱ dā dā̱śuṣe̍ ra̱yiṁ vī̱rava̍nta̱m parī̍ṇasam |
3.024.05c śi̱śī̱hi na̍ḥ sūnu̱mata̍ḥ ||


3.025.01a agne̍ di̱vaḥ sū̱nur a̍si̱ prace̍tā̱s tanā̍ pṛthi̱vyā u̱ta vi̱śvave̍dāḥ |
3.025.01c ṛdha̍g de̱vām̐ i̱ha ya̍jā cikitvaḥ ||

3.025.02a a̱gniḥ sa̍noti vī̱ryā̍ṇi vi̱dvān sa̱noti̱ vāja̍m a̱mṛtā̍ya̱ bhūṣa̍n |
3.025.02c sa no̍ de̱vām̐ eha va̍hā purukṣo ||

3.025.03a a̱gnir dyāvā̍pṛthi̱vī vi̱śvaja̍nye̱ ā bhā̍ti de̱vī a̱mṛte̱ amū̍raḥ |
3.025.03c kṣaya̱n vājai̍ḥ puruśca̱ndro namo̍bhiḥ ||

3.025.04a agna̱ indra̍ś ca dā̱śuṣo̍ duro̱ṇe su̱tāva̍to ya̱jñam i̱hopa̍ yātam |
3.025.04c ama̍rdhantā soma̱peyā̍ya devā ||

3.025.05a agne̍ a̱pāṁ sam i̍dhyase duro̱ṇe nitya̍ḥ sūno sahaso jātavedaḥ |
3.025.05c sa̱dhasthā̍ni ma̱haya̍māna ū̱tī ||


3.026.01a vai̱śvā̱na̱ram mana̍sā̱gniṁ ni̱cāyyā̍ ha̱viṣma̍nto anuṣa̱tyaṁ sva̱rvida̍m |
3.026.01c su̱dānu̍ṁ de̱vaṁ ra̍thi̱raṁ va̍sū̱yavo̍ gī̱rbhī ra̱ṇvaṁ ku̍śi̱kāso̍ havāmahe ||

3.026.02a taṁ śu̱bhram a̱gnim ava̍se havāmahe vaiśvāna̱ram mā̍ta̱riśvā̍nam u̱kthya̍m |
3.026.02c bṛha̱spati̱m manu̍ṣo de̱vatā̍taye̱ vipra̱ṁ śrotā̍ra̱m ati̍thiṁ raghu̱ṣyada̍m ||

3.026.03a aśvo̱ na kranda̱ñ jani̍bhi̱ḥ sam i̍dhyate vaiśvāna̱raḥ ku̍śi̱kebhi̍r yu̱ge-yu̍ge |
3.026.03c sa no̍ a̱gniḥ su̱vīrya̱ṁ svaśvya̱ṁ dadhā̍tu̱ ratna̍m a̱mṛte̍ṣu̱ jāgṛ̍viḥ ||

3.026.04a pra ya̍ntu̱ vājā̱s tavi̍ṣībhir a̱gnaya̍ḥ śu̱bhe sammi̍ślā̱ḥ pṛṣa̍tīr ayukṣata |
3.026.04c bṛ̱ha̱dukṣo̍ ma̱ruto̍ vi̱śvave̍dasa̱ḥ pra ve̍payanti̱ parva̍tā̱m̐ adā̍bhyāḥ ||

3.026.05a a̱gni̱śriyo̍ ma̱ruto̍ vi̱śvakṛ̍ṣṭaya̱ ā tve̱ṣam u̱gram ava̍ īmahe va̱yam |
3.026.05c te svā̱nino̍ ru̱driyā̍ va̱rṣani̍rṇijaḥ si̱ṁhā na he̱ṣakra̍tavaḥ su̱dāna̍vaḥ ||

3.026.06a vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍r a̱gner bhāma̍m ma̱rutā̱m oja̍ īmahe |
3.026.06c pṛṣa̍daśvāso anava̱bhrarā̍dhaso̱ gantā̍ro ya̱jñaṁ vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

3.026.07a a̱gnir a̍smi̱ janma̍nā jā̱tave̍dā ghṛ̱tam me̱ cakṣu̍r a̱mṛta̍m ma ā̱san |
3.026.07c a̱rkas tri̱dhātū̱ raja̍so vi̱māno 'ja̍sro gha̱rmo ha̱vir a̍smi̱ nāma̍ ||

3.026.08a tri̱bhiḥ pa̱vitrai̱r apu̍po̱d dhy a1̱̍rkaṁ hṛ̱dā ma̱tiṁ jyoti̱r anu̍ prajā̱nan |
3.026.08c varṣi̍ṣṭha̱ṁ ratna̍m akṛta sva̱dhābhi̱r ād id dyāvā̍pṛthi̱vī pary a̍paśyat ||

3.026.09a śa̱tadhā̍ra̱m utsa̱m akṣī̍yamāṇaṁ vipa̱ścita̍m pi̱tara̱ṁ vaktvā̍nām |
3.026.09c me̱ḻim mada̍ntam pi̱tror u̱pasthe̱ taṁ ro̍dasī pipṛtaṁ satya̱vāca̍m ||


3.027.01a pra vo̱ vājā̍ a̱bhidya̍vo ha̱viṣma̍nto ghṛ̱tācyā̍ |
3.027.01c de̱vāñ ji̍gāti sumna̱yuḥ ||

3.027.02a īḻe̍ a̱gniṁ vi̍pa̱ścita̍ṁ gi̱rā ya̱jñasya̱ sādha̍nam |
3.027.02c śru̱ṣṭī̱vāna̍ṁ dhi̱tāvā̍nam ||

3.027.03a agne̍ śa̱kema̍ te va̱yaṁ yama̍ṁ de̱vasya̍ vā̱jina̍ḥ |
3.027.03c ati̱ dveṣā̍ṁsi tarema ||

3.027.04a sa̱mi̱dhyamā̍no adhva̱re̱3̱̍ 'gniḥ pā̍va̱ka īḍya̍ḥ |
3.027.04c śo̱ciṣke̍śa̱s tam ī̍mahe ||

3.027.05a pṛ̱thu̱pājā̱ ama̍rtyo ghṛ̱tani̍rṇi̱k svā̍hutaḥ |
3.027.05c a̱gnir ya̱jñasya̍ havya̱vāṭ ||

3.027.06a taṁ sa̱bādho̍ ya̱tasru̍ca i̱tthā dhi̱yā ya̱jñava̍ntaḥ |
3.027.06c ā ca̍krur a̱gnim ū̱taye̍ ||

3.027.07a hotā̍ de̱vo ama̍rtyaḥ pu̱rastā̍d eti mā̱yayā̍ |
3.027.07c vi̱dathā̍ni praco̱daya̍n ||

3.027.08a vā̱jī vāje̍ṣu dhīyate 'dhva̱reṣu̱ pra ṇī̍yate |
3.027.08c vipro̍ ya̱jñasya̱ sādha̍naḥ ||

3.027.09a dhi̱yā ca̍kre̱ vare̍ṇyo bhū̱tānā̱ṁ garbha̱m ā da̍dhe |
3.027.09c dakṣa̍sya pi̱tara̱ṁ tanā̍ ||

3.027.10a ni tvā̍ dadhe̱ vare̍ṇya̱ṁ dakṣa̍sye̱ḻā sa̍haskṛta |
3.027.10c agne̍ sudī̱tim u̱śija̍m ||

3.027.11a a̱gniṁ ya̱ntura̍m a̱ptura̍m ṛ̱tasya̱ yoge̍ va̱nuṣa̍ḥ |
3.027.11c viprā̱ vājai̱ḥ sam i̍ndhate ||

3.027.12a ū̱rjo napā̍tam adhva̱re dī̍di̱vāṁsa̱m upa̱ dyavi̍ |
3.027.12c a̱gnim ī̍ḻe ka̱vikra̍tum ||

3.027.13a ī̱ḻenyo̍ nama̱sya̍s ti̱ras tamā̍ṁsi darśa̱taḥ |
3.027.13c sam a̱gnir i̍dhyate̱ vṛṣā̍ ||

3.027.14a vṛṣo̍ a̱gniḥ sam i̍dhya̱te 'śvo̱ na de̍va̱vāha̍naḥ |
3.027.14c taṁ ha̱viṣma̍nta īḻate ||

3.027.15a vṛṣa̍ṇaṁ tvā va̱yaṁ vṛ̍ṣa̱n vṛṣa̍ṇa̱ḥ sam i̍dhīmahi |
3.027.15c agne̱ dīdya̍tam bṛ̱hat ||


3.028.01a agne̍ ju̱ṣasva̍ no ha̱viḥ pu̍ro̱ḻāśa̍ṁ jātavedaḥ |
3.028.01c prā̱ta̱ḥsā̱ve dhi̍yāvaso ||

3.028.02a pu̱ro̱ḻā a̍gne paca̱tas tubhya̍ṁ vā ghā̱ pari̍ṣkṛtaḥ |
3.028.02c taṁ ju̍ṣasva yaviṣṭhya ||

3.028.03a agne̍ vī̱hi pu̍ro̱ḻāśa̱m āhu̍taṁ ti̱roa̍hnyam |
3.028.03c saha̍saḥ sū̱nur a̍sy adhva̱re hi̱taḥ ||

3.028.04a mādhya̍ṁdine̱ sava̍ne jātavedaḥ puro̱ḻāśa̍m i̱ha ka̍ve juṣasva |
3.028.04c agne̍ ya̱hvasya̱ tava̍ bhāga̱dheya̱ṁ na pra mi̍nanti vi̱dathe̍ṣu̱ dhīrā̍ḥ ||

3.028.05a agne̍ tṛ̱tīye̱ sava̍ne̱ hi kāni̍ṣaḥ puro̱ḻāśa̍ṁ sahasaḥ sūna̱v āhu̍tam |
3.028.05c athā̍ de̱veṣv a̍dhva̱raṁ vi̍pa̱nyayā̱ dhā ratna̍vantam a̱mṛte̍ṣu̱ jāgṛ̍vim ||

3.028.06a agne̍ vṛdhā̱na āhu̍tim puro̱ḻāśa̍ṁ jātavedaḥ |
3.028.06c ju̱ṣasva̍ ti̱roa̍hnyam ||


3.029.01a astī̱dam a̍dhi̱mantha̍na̱m asti̍ pra̱jana̍naṁ kṛ̱tam |
3.029.01c e̱tāṁ vi̱śpatnī̱m ā bha̍rā̱gnim ma̍nthāma pū̱rvathā̍ ||

3.029.02a a̱raṇyo̱r nihi̍to jā̱tave̍dā̱ garbha̍ iva̱ sudhi̍to ga̱rbhiṇī̍ṣu |
3.029.02c di̱ve-di̍va̱ īḍyo̍ jāgṛ̱vadbhi̍r ha̱viṣma̍dbhir manu̱ṣye̍bhir a̱gniḥ ||

3.029.03a u̱ttā̱nāyā̱m ava̍ bharā ciki̱tvān sa̱dyaḥ pravī̍tā̱ vṛṣa̍ṇaṁ jajāna |
3.029.03c a̱ru̱ṣastū̍po̱ ruśa̍d asya̱ pāja̱ iḻā̍yās pu̱tro va̱yune̍ 'janiṣṭa ||

3.029.04a iḻā̍yās tvā pa̱de va̱yaṁ nābhā̍ pṛthi̱vyā adhi̍ |
3.029.04c jāta̍vedo̱ ni dhī̍ma̱hy agne̍ ha̱vyāya̱ voḻha̍ve ||

3.029.05a mantha̍tā naraḥ ka̱vim adva̍yanta̱m prace̍tasam a̱mṛta̍ṁ su̱pratī̍kam |
3.029.05c ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rastā̍d a̱gniṁ na̍ro janayatā su̱śeva̍m ||

3.029.06a yadī̱ mantha̍nti bā̱hubhi̱r vi ro̍ca̱te 'śvo̱ na vā̱jy a̍ru̱ṣo vane̱ṣv ā |
3.029.06c ci̱tro na yāma̍nn a̱śvino̱r ani̍vṛta̱ḥ pari̍ vṛṇa̱kty aśma̍na̱s tṛṇā̱ daha̍n ||

3.029.07a jā̱to a̱gnī ro̍cate̱ ceki̍tāno vā̱jī vipra̍ḥ kaviśa̱staḥ su̱dānu̍ḥ |
3.029.07c yaṁ de̱vāsa̱ īḍya̍ṁ viśva̱vida̍ṁ havya̱vāha̱m ada̍dhur adhva̱reṣu̍ ||

3.029.08a sīda̍ hota̱ḥ sva u̍ lo̱ke ci̍ki̱tvān sā̱dayā̍ ya̱jñaṁ su̍kṛ̱tasya̱ yonau̍ |
3.029.08c de̱vā̱vīr de̱vān ha̱viṣā̍ yajā̱sy agne̍ bṛ̱had yaja̍māne̱ vayo̍ dhāḥ ||

3.029.09a kṛ̱ṇota̍ dhū̱maṁ vṛṣa̍ṇaṁ sakhā̱yo 'sre̍dhanta itana̱ vāja̱m accha̍ |
3.029.09c a̱yam a̱gniḥ pṛ̍tanā̱ṣāṭ su̱vīro̱ yena̍ de̱vāso̱ asa̍hanta̱ dasyū̍n ||

3.029.10a a̱yaṁ te̱ yoni̍r ṛ̱tviyo̱ yato̍ jā̱to aro̍cathāḥ |
3.029.10c taṁ jā̱nann a̍gna̱ ā sī̱dāthā̍ no vardhayā̱ gira̍ḥ ||

3.029.11a tanū̱napā̍d ucyate̱ garbha̍ āsu̱ro narā̱śaṁso̍ bhavati̱ yad vi̱jāya̍te |
3.029.11c mā̱ta̱riśvā̱ yad ami̍mīta mā̱tari̱ vāta̍sya̱ sargo̍ abhava̱t sarī̍maṇi ||

3.029.12a su̱ni̱rmathā̱ nirma̍thitaḥ suni̱dhā nihi̍taḥ ka̱viḥ |
3.029.12c agne̍ svadhva̱rā kṛ̍ṇu de̱vān de̍vaya̱te ya̍ja ||

3.029.13a ajī̍janann a̱mṛta̱m martyā̍so 'sre̱māṇa̍ṁ ta̱raṇi̍ṁ vī̱ḻuja̍mbham |
3.029.13c daśa̱ svasā̍ro a̱gruva̍ḥ samī̱cīḥ pumā̍ṁsaṁ jā̱tam a̱bhi saṁ ra̍bhante ||

3.029.14a pra sa̱ptaho̍tā sana̱kād a̍rocata mā̱tur u̱pasthe̱ yad aśo̍ca̱d ūdha̍ni |
3.029.14c na ni mi̍ṣati su̱raṇo̍ di̱ve-di̍ve̱ yad asu̍rasya ja̱ṭharā̱d ajā̍yata ||

3.029.15a a̱mi̱trā̱yudho̍ ma̱rutā̍m iva pra̱yāḥ pra̍thama̱jā brahma̍ṇo̱ viśva̱m id vi̍duḥ |
3.029.15c dyu̱mnava̱d brahma̍ kuśi̱kāsa̱ eri̍ra̱ eka̍-eko̱ dame̍ a̱gniṁ sam ī̍dhire ||

3.029.16a yad a̱dya tvā̍ praya̱ti ya̱jñe a̱smin hota̍ś ciki̱tvo 'vṛ̍ṇīmahī̱ha |
3.029.16c dhru̱vam a̍yā dhru̱vam u̱tāśa̍miṣṭhāḥ prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m ||


3.030.01a i̱cchanti̍ tvā so̱myāsa̱ḥ sakhā̍yaḥ su̱nvanti̱ soma̱ṁ dadha̍ti̱ prayā̍ṁsi |
3.030.01c titi̍kṣante a̱bhiśa̍sti̱ṁ janā̍nā̱m indra̱ tvad ā kaś ca̱na hi pra̍ke̱taḥ ||

3.030.02a na te̍ dū̱re pa̍ra̱mā ci̱d rajā̱ṁsy ā tu pra yā̍hi harivo̱ hari̍bhyām |
3.030.02c sthi̱rāya̱ vṛṣṇe̱ sava̍nā kṛ̱temā yu̱ktā grāvā̍ṇaḥ samidhā̱ne a̱gnau ||

3.030.03a indra̍ḥ su̱śipro̍ ma̱ghavā̱ taru̍tro ma̱hāvrā̍tas tuvikū̱rmir ṛghā̍vān |
3.030.03c yad u̱gro dhā bā̍dhi̱to martye̍ṣu̱ kva1̱̍ tyā te̍ vṛṣabha vī̱ryā̍ṇi ||

3.030.04a tvaṁ hi ṣmā̍ cyā̱vaya̱nn acyu̍tā̱ny eko̍ vṛ̱trā cara̍si̱ jighna̍mānaḥ |
3.030.04c tava̱ dyāvā̍pṛthi̱vī parva̍tā̱so 'nu̍ vra̱tāya̱ nimi̍teva tasthuḥ ||

3.030.05a u̱tābha̍ye puruhūta̱ śravo̍bhi̱r eko̍ dṛ̱ḻham a̍vado vṛtra̱hā san |
3.030.05c i̱me ci̍d indra̱ roda̍sī apā̱re yat sa̍ṁgṛ̱bhṇā ma̍ghavan kā̱śir it te̍ ||

3.030.06a pra sū ta̍ indra pra̱vatā̱ hari̍bhyā̱m pra te̱ vajra̍ḥ pramṛ̱ṇann e̍tu̱ śatrū̍n |
3.030.06c ja̱hi pra̍tī̱co a̍nū̱caḥ parā̍co̱ viśva̍ṁ sa̱tyaṁ kṛ̍ṇuhi vi̱ṣṭam a̍stu ||

3.030.07a yasmai̱ dhāyu̱r ada̍dhā̱ martyā̱yābha̍ktaṁ cid bhajate ge̱hya1̱̍ṁ saḥ |
3.030.07c bha̱drā ta̍ indra suma̱tir ghṛ̱tācī̍ sa̱hasra̍dānā puruhūta rā̱tiḥ ||

3.030.08a sa̱hadā̍num puruhūta kṣi̱yanta̍m aha̱stam i̍ndra̱ sam pi̍ṇa̱k kuṇā̍rum |
3.030.08c a̱bhi vṛ̱traṁ vardha̍māna̱m piyā̍rum a̱pāda̍m indra ta̱vasā̍ jaghantha ||

3.030.09a ni sā̍ma̱nām i̍ṣi̱rām i̍ndra̱ bhūmi̍m ma̱hīm a̍pā̱rāṁ sada̍ne sasattha |
3.030.09c asta̍bhnā̱d dyāṁ vṛ̍ṣa̱bho a̱ntari̍kṣa̱m arṣa̱ntv āpa̱s tvaye̱ha prasū̍tāḥ ||

3.030.10a a̱lā̱tṛ̱ṇo va̱la i̍ndra vra̱jo goḥ pu̱rā hanto̱r bhaya̍māno̱ vy ā̍ra |
3.030.10c su̱gān pa̱tho a̍kṛṇon ni̱raje̱ gāḥ prāva̱n vāṇī̍ḥ puruhū̱taṁ dhama̍ntīḥ ||

3.030.11a eko̱ dve vasu̍matī samī̱cī indra̱ ā pa̍prau pṛthi̱vīm u̱ta dyām |
3.030.11c u̱tāntari̍kṣād a̱bhi na̍ḥ samī̱ka i̱ṣo ra̱thīḥ sa̱yuja̍ḥ śūra̱ vājā̍n ||

3.030.12a diśa̱ḥ sūryo̱ na mi̍nāti̱ pradi̍ṣṭā di̱ve-di̍ve̱ harya̍śvaprasūtāḥ |
3.030.12c saṁ yad āna̱ḻ adhva̍na̱ ād id aśvai̍r vi̱moca̍naṁ kṛṇute̱ tat tv a̍sya ||

3.030.13a didṛ̍kṣanta u̱ṣaso̱ yāma̍nn a̱ktor vi̱vasva̍tyā̱ mahi̍ ci̱tram anī̍kam |
3.030.13c viśve̍ jānanti mahi̱nā yad āgā̱d indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ ||

3.030.14a mahi̱ jyoti̱r nihi̍taṁ va̱kṣaṇā̍sv ā̱mā pa̱kvaṁ ca̍rati̱ bibhra̍tī̱ gauḥ |
3.030.14c viśva̱ṁ svādma̱ sambhṛ̍tam u̱sriyā̍yā̱ṁ yat sī̱m indro̱ ada̍dhā̱d bhoja̍nāya ||

3.030.15a indra̱ dṛhya̍ yāmako̱śā a̍bhūvan ya̱jñāya̍ śikṣa gṛṇa̱te sakhi̍bhyaḥ |
3.030.15c du̱rmā̱yavo̍ du̱revā̱ martyā̍so niṣa̱ṅgiṇo̍ ri̱pavo̱ hantvā̍saḥ ||

3.030.16a saṁ ghoṣa̍ḥ śṛṇve 'va̱mair a̱mitrai̍r ja̱hī ny e̍ṣv a̱śani̱ṁ tapi̍ṣṭhām |
3.030.16c vṛ̱ścem a̱dhastā̱d vi ru̍jā̱ saha̍sva ja̱hi rakṣo̍ maghavan ra̱ndhaya̍sva ||

3.030.17a ud vṛ̍ha̱ rakṣa̍ḥ sa̱hamū̍lam indra vṛ̱ścā madhya̱m praty agra̍ṁ śṛṇīhi |
3.030.17c ā kīva̍taḥ sala̱lūka̍ṁ cakartha brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya ||

3.030.18a sva̱staye̍ vā̱jibhi̍ś ca praṇeta̱ḥ saṁ yan ma̱hīr iṣa̍ ā̱satsi̍ pū̱rvīḥ |
3.030.18c rā̱yo va̱ntāro̍ bṛha̱taḥ syā̍mā̱sme a̍stu̱ bhaga̍ indra pra̱jāvā̍n ||

3.030.19a ā no̍ bhara̱ bhaga̍m indra dyu̱manta̱ṁ ni te̍ de̱ṣṇasya̍ dhīmahi prare̱ke |
3.030.19c ū̱rva i̍va paprathe̱ kāmo̍ a̱sme tam ā pṛ̍ṇa vasupate̱ vasū̍nām ||

3.030.20a i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
3.030.20c sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

3.030.21a ā no̍ go̱trā da̍rdṛhi gopate̱ gāḥ sam a̱smabhya̍ṁ sa̱nayo̍ yantu̱ vājā̍ḥ |
3.030.21c di̱vakṣā̍ asi vṛṣabha sa̱tyaśu̍ṣmo̱ 'smabhya̱ṁ su ma̍ghavan bodhi go̱dāḥ ||

3.030.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.030.22c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.031.01a śāsa̱d vahni̍r duhi̱tur na̱ptya̍ṁ gād vi̱dvām̐ ṛ̱tasya̱ dīdhi̍tiṁ sapa̱ryan |
3.031.01c pi̱tā yatra̍ duhi̱tuḥ seka̍m ṛ̱ñjan saṁ śa̱gmye̍na̱ mana̍sā dadha̱nve ||

3.031.02a na jā̱maye̱ tānvo̍ ri̱ktham ā̍raik ca̱kāra̱ garbha̍ṁ sani̱tur ni̱dhāna̍m |
3.031.02c yadī̍ mā̱taro̍ ja̱naya̍nta̱ vahni̍m a̱nyaḥ ka̱rtā su̱kṛto̍r a̱nya ṛ̱ndhan ||

3.031.03a a̱gnir ja̍jñe ju̱hvā̱3̱̍ reja̍māno ma̱has pu̱trām̐ a̍ru̱ṣasya̍ pra̱yakṣe̍ |
3.031.03c ma̱hān garbho̱ mahy ā jā̱tam e̍ṣām ma̱hī pra̱vṛd dharya̍śvasya ya̱jñaiḥ ||

3.031.04a a̱bhi jaitrī̍r asacanta spṛdhā̱nam mahi̱ jyoti̱s tama̍so̱ nir a̍jānan |
3.031.04c taṁ jā̍na̱tīḥ praty ud ā̍yann u̱ṣāsa̱ḥ pati̱r gavā̍m abhava̱d eka̱ indra̍ḥ ||

3.031.05a vī̱ḻau sa̱tīr a̱bhi dhīrā̍ atṛndan prā̱cāhi̍nva̱n mana̍sā sa̱pta viprā̍ḥ |
3.031.05c viśvā̍m avindan pa̱thyā̍m ṛ̱tasya̍ prajā̱nann it tā nama̱sā vi̍veśa ||

3.031.06a vi̱dad yadī̍ sa̱ramā̍ ru̱gṇam adre̱r mahi̱ pātha̍ḥ pū̱rvyaṁ sa̱dhrya̍k kaḥ |
3.031.06c agra̍ṁ nayat su̱pady akṣa̍rāṇā̱m acchā̱ rava̍m pratha̱mā jā̍na̱tī gā̍t ||

3.031.07a aga̍cchad u̱ vipra̍tamaḥ sakhī̱yann asū̍dayat su̱kṛte̱ garbha̱m adri̍ḥ |
3.031.07c sa̱sāna̱ maryo̱ yuva̍bhir makha̱syann athā̍bhava̱d aṅgi̍rāḥ sa̱dyo arca̍n ||

3.031.08a sa̱taḥ-sa̍taḥ prati̱māna̍m puro̱bhūr viśvā̍ veda̱ jani̍mā̱ hanti̱ śuṣṇa̍m |
3.031.08c pra ṇo̍ di̱vaḥ pa̍da̱vīr ga̱vyur arca̱n sakhā̱ sakhī̍m̐r amuñca̱n nir a̍va̱dyāt ||

3.031.09a ni ga̍vya̱tā mana̍sā sedur a̱rkaiḥ kṛ̍ṇvā̱nāso̍ amṛta̱tvāya̍ gā̱tum |
3.031.09c i̱daṁ ci̱n nu sada̍na̱m bhūry e̍ṣā̱ṁ yena̱ māsā̱m̐ asi̍ṣāsann ṛ̱tena̍ ||

3.031.10a sa̱mpaśya̍mānā amadann a̱bhi svam paya̍ḥ pra̱tnasya̱ reta̍so̱ dughā̍nāḥ |
3.031.10c vi roda̍sī atapa̱d ghoṣa̍ eṣāṁ jā̱te ni̱ṣṭhām ada̍dhu̱r goṣu̍ vī̱rān ||

3.031.11a sa jā̱tebhi̍r vṛtra̱hā sed u̍ ha̱vyair ud u̱sriyā̍ asṛja̱d indro̍ a̱rkaiḥ |
3.031.11c u̱rū̱cy a̍smai ghṛ̱tava̱d bhara̍ntī̱ madhu̱ svādma̍ duduhe̱ jenyā̱ gauḥ ||

3.031.12a pi̱tre ci̍c cakru̱ḥ sada̍na̱ṁ sam a̍smai̱ mahi̱ tviṣī̍mat su̱kṛto̱ vi hi khyan |
3.031.12c vi̱ṣka̱bhnanta̱ḥ skambha̍nenā̱ jani̍trī̱ āsī̍nā ū̱rdhvaṁ ra̍bha̱saṁ vi mi̍nvan ||

3.031.13a ma̱hī yadi̍ dhi̱ṣaṇā̍ śi̱śnathe̱ dhāt sa̍dyo̱vṛdha̍ṁ vi̱bhva1̱̍ṁ roda̍syoḥ |
3.031.13c giro̱ yasmi̍nn anava̱dyāḥ sa̍mī̱cīr viśvā̱ indrā̍ya̱ tavi̍ṣī̱r anu̍ttāḥ ||

3.031.14a mahy ā te̍ sa̱khyaṁ va̍śmi śa̱ktīr ā vṛ̍tra̱ghne ni̱yuto̍ yanti pū̱rvīḥ |
3.031.14c mahi̍ sto̱tram ava̱ āga̍nma sū̱rer a̱smāka̱ṁ su ma̍ghavan bodhi go̱pāḥ ||

3.031.15a mahi̱ kṣetra̍m pu̱ru śca̱ndraṁ vi̍vi̱dvān ād it sakhi̍bhyaś ca̱ratha̱ṁ sam ai̍rat |
3.031.15c indro̱ nṛbhi̍r ajana̱d dīdyā̍naḥ sā̱kaṁ sūrya̍m u̱ṣasa̍ṁ gā̱tum a̱gnim ||

3.031.16a a̱paś ci̍d e̱ṣa vi̱bhvo̱3̱̍ damū̍nā̱ḥ pra sa̱dhrīcī̍r asṛjad vi̱śvaśca̍ndrāḥ |
3.031.16c madhva̍ḥ punā̱nāḥ ka̱vibhi̍ḥ pa̱vitrai̱r dyubhi̍r hinvanty a̱ktubhi̱r dhanu̍trīḥ ||

3.031.17a anu̍ kṛ̱ṣṇe vasu̍dhitī jihāte u̱bhe sūrya̍sya ma̱ṁhanā̱ yaja̍tre |
3.031.17c pari̱ yat te̍ mahi̱māna̍ṁ vṛ̱jadhyai̱ sakhā̍ya indra̱ kāmyā̍ ṛji̱pyāḥ ||

3.031.18a pati̍r bhava vṛtrahan sū̱nṛtā̍nāṁ gi̱rāṁ vi̱śvāyu̍r vṛṣa̱bho va̍yo̱dhāḥ |
3.031.18c ā no̍ gahi sa̱khyebhi̍ḥ śi̱vebhi̍r ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ sara̱ṇyan ||

3.031.19a tam a̍ṅgira̱svan nama̍sā sapa̱ryan navya̍ṁ kṛṇomi̱ sanya̍se purā̱jām |
3.031.19c druho̱ vi yā̍hi bahu̱lā ade̍vī̱ḥ sva̍ś ca no maghavan sā̱taye̍ dhāḥ ||

3.031.20a miha̍ḥ pāva̱kāḥ prata̍tā abhūvan sva̱sti na̍ḥ pipṛhi pā̱ram ā̍sām |
3.031.20c indra̱ tvaṁ ra̍thi̱raḥ pā̍hi no ri̱ṣo ma̱kṣū-ma̍kṣū kṛṇuhi go̱jito̍ naḥ ||

3.031.21a ade̍diṣṭa vṛtra̱hā gopa̍ti̱r gā a̱ntaḥ kṛ̱ṣṇām̐ a̍ru̱ṣair dhāma̍bhir gāt |
3.031.21c pra sū̱nṛtā̍ di̱śamā̍na ṛ̱tena̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ ||

3.031.22a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.031.22c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.032.01a indra̱ soma̍ṁ somapate̱ pibe̱mam mādhya̍ṁdina̱ṁ sava̍na̱ṁ cāru̱ yat te̍ |
3.032.01c pra̱pruthyā̱ śipre̍ maghavann ṛjīṣin vi̱mucyā̱ harī̍ i̱ha mā̍dayasva ||

3.032.02a gavā̍śiram ma̱nthina̍m indra śu̱kram pibā̱ soma̍ṁ rari̱mā te̱ madā̍ya |
3.032.02c bra̱hma̱kṛtā̱ māru̍tenā ga̱ṇena̍ sa̱joṣā̍ ru̱drais tṛ̱pad ā vṛ̍ṣasva ||

3.032.03a ye te̱ śuṣma̱ṁ ye tavi̍ṣī̱m ava̍rdha̱nn arca̍nta indra ma̱ruta̍s ta̱ oja̍ḥ |
3.032.03c mādhya̍ṁdine̱ sava̍ne vajrahasta̱ pibā̍ ru̱drebhi̱ḥ saga̍ṇaḥ suśipra ||

3.032.04a ta in nv a̍sya̱ madhu̍mad vivipra̱ indra̍sya̱ śardho̍ ma̱ruto̱ ya āsa̍n |
3.032.04c yebhi̍r vṛ̱trasye̍ṣi̱to vi̱vedā̍ma̱rmaṇo̱ manya̍mānasya̱ marma̍ ||

3.032.05a ma̱nu̱ṣvad i̍ndra̱ sava̍naṁ juṣā̱ṇaḥ pibā̱ soma̱ṁ śaśva̍te vī̱ryā̍ya |
3.032.05c sa ā va̍vṛtsva haryaśva ya̱jñaiḥ sa̍ra̱ṇyubhi̍r a̱po arṇā̍ sisarṣi ||

3.032.06a tvam a̱po yad dha̍ vṛ̱traṁ ja̍gha̱nvām̐ atyā̍m̐ iva̱ prāsṛ̍ja̱ḥ sarta̱vājau |
3.032.06c śayā̍nam indra̱ cara̍tā va̱dhena̍ vavri̱vāṁsa̱m pari̍ de̱vīr ade̍vam ||

3.032.07a yajā̍ma̱ in nama̍sā vṛ̱ddham indra̍m bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
3.032.07c yasya̍ pri̱ye ma̱matu̍r ya̱jñiya̍sya̱ na roda̍sī mahi̱māna̍m ma̱māte̍ ||

3.032.08a indra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ vra̱tāni̍ de̱vā na mi̍nanti̱ viśve̍ |
3.032.08c dā̱dhāra̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temāṁ ja̱jāna̱ sūrya̍m u̱ṣasa̍ṁ su̱daṁsā̍ḥ ||

3.032.09a adro̍gha sa̱tyaṁ tava̱ tan ma̍hi̱tvaṁ sa̱dyo yaj jā̱to api̍bo ha̱ soma̍m |
3.032.09c na dyāva̍ indra ta̱vasa̍s ta̱ ojo̱ nāhā̱ na māsā̍ḥ śa̱rado̍ varanta ||

3.032.10a tvaṁ sa̱dyo a̍pibo jā̱ta i̍ndra̱ madā̍ya̱ soma̍m para̱me vyo̍man |
3.032.10c yad dha̱ dyāvā̍pṛthi̱vī āvi̍veśī̱r athā̍bhavaḥ pū̱rvyaḥ kā̱rudhā̍yāḥ ||

3.032.11a aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̍ ojā̱yamā̍naṁ tuvijāta̱ tavyā̍n |
3.032.11c na te̍ mahi̱tvam anu̍ bhū̱d adha̱ dyaur yad a̱nyayā̍ sphi̱gyā̱3̱̍ kṣām ava̍sthāḥ ||

3.032.12a ya̱jño hi ta̍ indra̱ vardha̍no̱ bhūd u̱ta pri̱yaḥ su̱taso̍mo mi̱yedha̍ḥ |
3.032.12c ya̱jñena̍ ya̱jñam a̍va ya̱jñiya̱ḥ san ya̱jñas te̱ vajra̍m ahi̱hatya̍ āvat ||

3.032.13a ya̱jñenendra̱m ava̱sā ca̍kre a̱rvāg aina̍ṁ su̱mnāya̱ navya̍se vavṛtyām |
3.032.13c yaḥ stome̍bhir vāvṛ̱dhe pū̱rvyebhi̱r yo ma̍dhya̱mebhi̍r u̱ta nūta̍nebhiḥ ||

3.032.14a vi̱veṣa̱ yan mā̍ dhi̱ṣaṇā̍ ja̱jāna̱ stavai̍ pu̱rā pāryā̱d indra̱m ahna̍ḥ |
3.032.14c aṁha̍so̱ yatra̍ pī̱para̱d yathā̍ no nā̱veva̱ yānta̍m u̱bhaye̍ havante ||

3.032.15a āpū̍rṇo asya ka̱laśa̱ḥ svāhā̱ sekte̍va̱ kośa̍ṁ sisice̱ piba̍dhyai |
3.032.15c sam u̍ pri̱yā āva̍vṛtra̱n madā̍ya pradakṣi̱ṇid a̱bhi somā̍sa̱ indra̍m ||

3.032.16a na tvā̍ gabhī̱raḥ pu̍ruhūta̱ sindhu̱r nādra̍ya̱ḥ pari̱ ṣanto̍ varanta |
3.032.16c i̱tthā sakhi̍bhya iṣi̱to yad i̱ndrā dṛ̱ḻhaṁ ci̱d aru̍jo̱ gavya̍m ū̱rvam ||

3.032.17a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.032.17c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.033.01a pra parva̍tānām uśa̱tī u̱pasthā̱d aśve̍ iva̱ viṣi̍te̱ hāsa̍māne |
3.033.01c gāve̍va śu̱bhre mā̱tarā̍ rihā̱ṇe vipā̍ṭ chutu̱drī paya̍sā javete ||

3.033.02a indre̍ṣite prasa̱vam bhikṣa̍māṇe̱ acchā̍ samu̱draṁ ra̱thye̍va yāthaḥ |
3.033.02c sa̱mā̱rā̱ṇe ū̱rmibhi̱ḥ pinva̍māne a̱nyā vā̍m a̱nyām apy e̍ti śubhre ||

3.033.03a acchā̱ sindhu̍m mā̱tṛta̍mām ayāsa̱ṁ vipā̍śam u̱rvīṁ su̱bhagā̍m aganma |
3.033.03c va̱tsam i̍va mā̱tarā̍ saṁrihā̱ṇe sa̍mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntī ||

3.033.04a e̱nā va̱yam paya̍sā̱ pinva̍mānā̱ anu̱ yoni̍ṁ de̱vakṛ̍ta̱ṁ cara̍ntīḥ |
3.033.04c na varta̍ve prasa̱vaḥ sarga̍taktaḥ ki̱ṁyur vipro̍ na̱dyo̍ johavīti ||

3.033.05a rama̍dhvam me̱ vaca̍se so̱myāya̱ ṛtā̍varī̱r upa̍ muhū̱rtam evai̍ḥ |
3.033.05c pra sindhu̱m acchā̍ bṛha̱tī ma̍nī̱ṣāva̱syur a̍hve kuśi̱kasya̍ sū̱nuḥ ||

3.033.06a indro̍ a̱smām̐ a̍rada̱d vajra̍bāhu̱r apā̍han vṛ̱tram pa̍ri̱dhiṁ na̱dīnā̍m |
3.033.06c de̱vo̍ 'nayat savi̱tā su̍pā̱ṇis tasya̍ va̱yam pra̍sa̱ve yā̍ma u̱rvīḥ ||

3.033.07a pra̱vācya̍ṁ śaśva̱dhā vī̱rya1̱̍ṁ tad indra̍sya̱ karma̱ yad ahi̍ṁ vivṛ̱ścat |
3.033.07c vi vajre̍ṇa pari̱ṣado̍ jaghā̱nāya̱nn āpo 'ya̍nam i̱cchamā̍nāḥ ||

3.033.08a e̱tad vaco̍ jarita̱r māpi̍ mṛṣṭhā̱ ā yat te̱ ghoṣā̱n utta̍rā yu̱gāni̍ |
3.033.08c u̱ktheṣu̍ kāro̱ prati̍ no juṣasva̱ mā no̱ ni ka̍ḥ puruṣa̱trā nama̍s te ||

3.033.09a o ṣu sva̍sāraḥ kā̱rave̍ śṛṇota ya̱yau vo̍ dū̱rād ana̍sā̱ rathe̍na |
3.033.09c ni ṣū na̍madhva̱m bhava̍tā supā̱rā a̍dhoa̱kṣāḥ si̍ndhavaḥ sro̱tyābhi̍ḥ ||

3.033.10a ā te̍ kāro śṛṇavāmā̱ vacā̍ṁsi ya̱yātha̍ dū̱rād ana̍sā̱ rathe̍na |
3.033.10c ni te̍ naṁsai pīpyā̱neva̱ yoṣā̱ maryā̍yeva ka̱nyā̍ śaśva̱cai te̍ ||

3.033.11a yad a̱ṅga tvā̍ bhara̱tāḥ sa̱ṁtare̍yur ga̱vyan grāma̍ iṣi̱ta indra̍jūtaḥ |
3.033.11c arṣā̱d aha̍ prasa̱vaḥ sarga̍takta̱ ā vo̍ vṛṇe suma̱tiṁ ya̱jñiyā̍nām ||

3.033.12a atā̍riṣur bhara̱tā ga̱vyava̱ḥ sam abha̍kta̱ vipra̍ḥ suma̱tiṁ na̱dīnā̍m |
3.033.12c pra pi̍nvadhvam i̱ṣaya̍ntīḥ su̱rādhā̱ ā va̱kṣaṇā̍ḥ pṛ̱ṇadhva̍ṁ yā̱ta śībha̍m ||

3.033.13a ud va̍ ū̱rmiḥ śamyā̍ ha̱ntv āpo̱ yoktrā̍ṇi muñcata |
3.033.13c mādu̍ṣkṛtau̱ vye̍nasā̱ghnyau śūna̱m āra̍tām ||


3.034.01a indra̍ḥ pū̱rbhid āti̍ra̱d dāsa̍m a̱rkair vi̱dadva̍su̱r daya̍māno̱ vi śatrū̍n |
3.034.01c brahma̍jūtas ta̱nvā̍ vāvṛdhā̱no bhūri̍dātra̱ āpṛ̍ṇa̱d roda̍sī u̱bhe ||

3.034.02a ma̱khasya̍ te tavi̱ṣasya̱ pra jū̱tim iya̍rmi̱ vāca̍m a̱mṛtā̍ya̱ bhūṣa̍n |
3.034.02c indra̍ kṣitī̱nām a̍si̱ mānu̍ṣīṇāṁ vi̱śāṁ daivī̍nām u̱ta pū̍rva̱yāvā̍ ||

3.034.03a indro̍ vṛ̱tram a̍vṛṇo̱c chardha̍nīti̱ḥ pra mā̱yinā̍m aminā̱d varpa̍ṇītiḥ |
3.034.03c aha̱n vya̍ṁsam u̱śadha̱g vane̍ṣv ā̱vir dhenā̍ akṛṇod rā̱myāṇā̍m ||

3.034.04a indra̍ḥ sva̱rṣā ja̱naya̱nn ahā̍ni ji̱gāyo̱śigbhi̱ḥ pṛta̍nā abhi̱ṣṭiḥ |
3.034.04c prāro̍caya̱n mana̍ve ke̱tum ahnā̱m avi̍nda̱j jyoti̍r bṛha̱te raṇā̍ya ||

3.034.05a indra̱s tujo̍ ba̱rhaṇā̱ ā vi̍veśa nṛ̱vad dadhā̍no̱ naryā̍ pu̱rūṇi̍ |
3.034.05c ace̍taya̱d dhiya̍ i̱mā ja̍ri̱tre premaṁ varṇa̍m atirac chu̱kram ā̍sām ||

3.034.06a ma̱ho ma̱hāni̍ panayanty a̱syendra̍sya̱ karma̱ sukṛ̍tā pu̱rūṇi̍ |
3.034.06c vṛ̱jane̍na vṛji̱nān sam pi̍peṣa mā̱yābhi̱r dasyū̍m̐r a̱bhibhū̍tyojāḥ ||

3.034.07a yu̱dhendro̍ ma̱hnā vari̍vaś cakāra de̱vebhya̱ḥ satpa̍tiś carṣaṇi̱prāḥ |
3.034.07c vi̱vasva̍ta̱ḥ sada̍ne asya̱ tāni̱ viprā̍ u̱kthebhi̍ḥ ka̱vayo̍ gṛṇanti ||

3.034.08a sa̱trā̱sāha̱ṁ vare̍ṇyaṁ saho̱dāṁ sa̍sa̱vāṁsa̱ṁ sva̍r a̱paś ca̍ de̱vīḥ |
3.034.08c sa̱sāna̱ yaḥ pṛ̍thi̱vīṁ dyām u̱temām indra̍m mada̱nty anu̱ dhīra̍ṇāsaḥ ||

3.034.09a sa̱sānātyā̍m̐ u̱ta sūrya̍ṁ sasā̱nendra̍ḥ sasāna puru̱bhoja̍sa̱ṁ gām |
3.034.09c hi̱ra̱ṇyaya̍m u̱ta bhoga̍ṁ sasāna ha̱tvī dasyū̱n prārya̱ṁ varṇa̍m āvat ||

3.034.10a indra̱ oṣa̍dhīr asano̱d ahā̍ni̱ vana̱spatī̍m̐r asanod a̱ntari̍kṣam |
3.034.10c bi̱bheda̍ va̱laṁ nu̍nu̱de vivā̱co 'thā̍bhavad dami̱tābhikra̍tūnām ||

3.034.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.034.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.035.01a tiṣṭhā̱ harī̱ ratha̱ ā yu̱jyamā̍nā yā̱hi vā̱yur na ni̱yuto̍ no̱ accha̍ |
3.035.01c pibā̱sy andho̍ a̱bhisṛ̍ṣṭo a̱sme indra̱ svāhā̍ rari̱mā te̱ madā̍ya ||

3.035.02a upā̍ji̱rā pu̍ruhū̱tāya̱ saptī̱ harī̱ ratha̍sya dhū̱rṣv ā yu̍najmi |
3.035.02c dra̱vad yathā̱ sambhṛ̍taṁ vi̱śvata̍ś ci̱d upe̱maṁ ya̱jñam ā va̍hāta̱ indra̍m ||

3.035.03a upo̍ nayasva̱ vṛṣa̍ṇā tapu̱ṣpotem a̍va̱ tvaṁ vṛ̍ṣabha svadhāvaḥ |
3.035.03c grase̍tā̱m aśvā̱ vi mu̍ce̱ha śoṇā̍ di̱ve-di̍ve sa̱dṛśī̍r addhi dhā̱nāḥ ||

3.035.04a brahma̍ṇā te brahma̱yujā̍ yunajmi̱ harī̱ sakhā̍yā sadha̱māda̍ ā̱śū |
3.035.04c sthi̱raṁ ratha̍ṁ su̱kham i̍ndrādhi̱tiṣṭha̍n prajā̱nan vi̱dvām̐ upa̍ yāhi̱ soma̍m ||

3.035.05a mā te̱ harī̱ vṛṣa̍ṇā vī̱tapṛ̍ṣṭhā̱ ni rī̍rama̱n yaja̍mānāso a̱nye |
3.035.05c a̱tyāyā̍hi̱ śaśva̍to va̱yaṁ te 'ra̍ṁ su̱tebhi̍ḥ kṛṇavāma̱ somai̍ḥ ||

3.035.06a tavā̱yaṁ soma̱s tvam ehy a̱rvāṅ cha̍śvatta̱maṁ su̱manā̍ a̱sya pā̍hi |
3.035.06c a̱smin ya̱jñe ba̱rhiṣy ā ni̱ṣadyā̍ dadhi̱ṣvemaṁ ja̱ṭhara̱ indu̍m indra ||

3.035.07a stī̱rṇaṁ te̍ ba̱rhiḥ su̱ta i̍ndra̱ soma̍ḥ kṛ̱tā dhā̱nā atta̍ve te̱ hari̍bhyām |
3.035.07c tado̍kase puru̱śākā̍ya̱ vṛṣṇe̍ ma̱rutva̍te̱ tubhya̍ṁ rā̱tā ha̱vīṁṣi̍ ||

3.035.08a i̱maṁ nara̱ḥ parva̍tā̱s tubhya̱m āpa̱ḥ sam i̍ndra̱ gobhi̱r madhu̍mantam akran |
3.035.08c tasyā̱gatyā̍ su̱manā̍ ṛṣva pāhi prajā̱nan vi̱dvān pa̱thyā̱3̱̍ anu̱ svāḥ ||

3.035.09a yām̐ ābha̍jo ma̱ruta̍ indra̱ some̱ ye tvām ava̍rdha̱nn abha̍van ga̱ṇas te̍ |
3.035.09c tebhi̍r e̱taṁ sa̱joṣā̍ vāvaśā̱no̱3̱̍ 'gneḥ pi̍ba ji̱hvayā̱ soma̍m indra ||

3.035.10a indra̱ piba̍ sva̱dhayā̍ cit su̱tasyā̱gner vā̍ pāhi ji̱hvayā̍ yajatra |
3.035.10c a̱dhva̱ryor vā̱ praya̍taṁ śakra̱ hastā̱d dhotu̍r vā ya̱jñaṁ ha̱viṣo̍ juṣasva ||

3.035.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.035.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.036.01a i̱mām ū̱ ṣu prabhṛ̍tiṁ sā̱taye̍ dhā̱ḥ śaśva̍c-chaśvad ū̱tibhi̱r yāda̍mānaḥ |
3.036.01c su̱te-su̍te vāvṛdhe̱ vardha̍nebhi̱r yaḥ karma̍bhir ma̱hadbhi̱ḥ suśru̍to̱ bhūt ||

3.036.02a indrā̍ya̱ somā̍ḥ pra̱divo̱ vidā̍nā ṛ̱bhur yebhi̱r vṛṣa̍parvā̱ vihā̍yāḥ |
3.036.02c pra̱ya̱myamā̍nā̱n prati̱ ṣū gṛ̍bhā̱yendra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̍ḥ ||

3.036.03a pibā̱ vardha̍sva̱ tava̍ ghā su̱tāsa̱ indra̱ somā̍saḥ pratha̱mā u̱teme |
3.036.03c yathāpi̍baḥ pū̱rvyām̐ i̍ndra̱ somā̍m̐ e̱vā pā̍hi̱ panyo̍ a̱dyā navī̍yān ||

3.036.04a ma̱hām̐ ama̍tro vṛ̱jane̍ vira̱pśy u1̱̍graṁ śava̍ḥ patyate dhṛ̱ṣṇv oja̍ḥ |
3.036.04c nāha̍ vivyāca pṛthi̱vī ca̱naina̱ṁ yat somā̍so̱ harya̍śva̱m ama̍ndan ||

3.036.05a ma̱hām̐ u̱gro vā̍vṛdhe vī̱ryā̍ya sa̱māca̍kre vṛṣa̱bhaḥ kāvye̍na |
3.036.05c indro̱ bhago̍ vāja̱dā a̍sya̱ gāva̱ḥ pra jā̍yante̱ dakṣi̍ṇā asya pū̱rvīḥ ||

3.036.06a pra yat sindha̍vaḥ prasa̱vaṁ yathāya̱nn āpa̍ḥ samu̱draṁ ra̱thye̍va jagmuḥ |
3.036.06c ata̍ś ci̱d indra̱ḥ sada̍so̱ varī̍yā̱n yad ī̱ṁ soma̍ḥ pṛ̱ṇati̍ du̱gdho a̱ṁśuḥ ||

3.036.07a sa̱mu̱dreṇa̱ sindha̍vo̱ yāda̍mānā̱ indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntaḥ |
3.036.07c a̱ṁśuṁ du̍hanti ha̱stino̍ bha̱ritrai̱r madhva̍ḥ punanti̱ dhāra̍yā pa̱vitrai̍ḥ ||

3.036.08a hra̱dā i̍va ku̱kṣaya̍ḥ soma̱dhānā̱ḥ sam ī̍ vivyāca̱ sava̍nā pu̱rūṇi̍ |
3.036.08c annā̱ yad indra̍ḥ pratha̱mā vy āśa̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍vṛṇīta̱ soma̍m ||

3.036.09a ā tū bha̍ra̱ māki̍r e̱tat pari̍ ṣṭhād vi̱dmā hi tvā̱ vasu̍pati̱ṁ vasū̍nām |
3.036.09c indra̱ yat te̱ māhi̍na̱ṁ datra̱m asty a̱smabhya̱ṁ tad dha̍ryaśva̱ pra ya̍ndhi ||

3.036.10a a̱sme pra ya̍ndhi maghavann ṛjīṣi̱nn indra̍ rā̱yo vi̱śvavā̍rasya̱ bhūre̍ḥ |
3.036.10c a̱sme śa̱taṁ śa̱rado̍ jī̱vase̍ dhā a̱sme vī̱rāñ chaśva̍ta indra śiprin ||

3.036.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.036.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.037.01a vārtra̍hatyāya̱ śava̍se pṛtanā̱ṣāhyā̍ya ca |
3.037.01c indra̱ tvā va̍rtayāmasi ||

3.037.02a a̱rvā̱cīna̱ṁ su te̱ mana̍ u̱ta cakṣu̍ḥ śatakrato |
3.037.02c indra̍ kṛ̱ṇvantu̍ vā̱ghata̍ḥ ||

3.037.03a nāmā̍ni te śatakrato̱ viśvā̍bhir gī̱rbhir ī̍mahe |
3.037.03c indrā̍bhimāti̱ṣāhye̍ ||

3.037.04a pu̱ru̱ṣṭu̱tasya̱ dhāma̍bhiḥ śa̱tena̍ mahayāmasi |
3.037.04c indra̍sya carṣaṇī̱dhṛta̍ḥ ||

3.037.05a indra̍ṁ vṛ̱trāya̱ hanta̍ve puruhū̱tam upa̍ bruve |
3.037.05c bhare̍ṣu̱ vāja̍sātaye ||

3.037.06a vāje̍ṣu sāsa̱hir bha̍va̱ tvām ī̍mahe śatakrato |
3.037.06c indra̍ vṛ̱trāya̱ hanta̍ve ||

3.037.07a dyu̱mneṣu̍ pṛta̱nājye̍ pṛtsu̱tūrṣu̱ śrava̍ḥsu ca |
3.037.07c indra̱ sākṣvā̱bhimā̍tiṣu ||

3.037.08a śu̱ṣminta̍maṁ na ū̱taye̍ dyu̱mnina̍m pāhi̱ jāgṛ̍vim |
3.037.08c indra̱ soma̍ṁ śatakrato ||

3.037.09a i̱ndri̱yāṇi̍ śatakrato̱ yā te̱ jane̍ṣu pa̱ñcasu̍ |
3.037.09c indra̱ tāni̍ ta̱ ā vṛ̍ṇe ||

3.037.10a aga̍nn indra̱ śravo̍ bṛ̱had dyu̱mnaṁ da̍dhiṣva du̱ṣṭara̍m |
3.037.10c ut te̱ śuṣma̍ṁ tirāmasi ||

3.037.11a a̱rvā̱vato̍ na̱ ā ga̱hy atho̍ śakra parā̱vata̍ḥ |
3.037.11c u̱ lo̱ko yas te̍ adriva̱ indre̱ha tata̱ ā ga̍hi ||


3.038.01a a̱bhi taṣṭe̍va dīdhayā manī̱ṣām atyo̱ na vā̱jī su̱dhuro̱ jihā̍naḥ |
3.038.01c a̱bhi pri̱yāṇi̱ marmṛ̍śa̱t parā̍ṇi ka̱vīm̐r i̍cchāmi sa̱ṁdṛśe̍ sume̱dhāḥ ||

3.038.02a i̱nota pṛ̍ccha̱ jani̍mā kavī̱nām ma̍no̱dhṛta̍ḥ su̱kṛta̍s takṣata̱ dyām |
3.038.02c i̱mā u̍ te pra̱ṇyo̱3̱̍ vardha̍mānā̱ mano̍vātā̱ adha̱ nu dharma̍ṇi gman ||

3.038.03a ni ṣī̱m id atra̱ guhyā̱ dadhā̍nā u̱ta kṣa̱trāya̱ roda̍sī̱ sam a̍ñjan |
3.038.03c sam mātrā̍bhir mami̱re ye̱mur u̱rvī a̱ntar ma̱hī samṛ̍te̱ dhāya̍se dhuḥ ||

3.038.04a ā̱tiṣṭha̍nta̱m pari̱ viśve̍ abhūṣa̱ñ chriyo̱ vasā̍naś carati̱ svaro̍ciḥ |
3.038.04c ma̱hat tad vṛṣṇo̱ asu̍rasya̱ nāmā vi̱śvarū̍po a̱mṛtā̍ni tasthau ||

3.038.05a asū̍ta̱ pūrvo̍ vṛṣa̱bho jyāyā̍n i̱mā a̍sya śu̱rudha̍ḥ santi pū̱rvīḥ |
3.038.05c divo̍ napātā vi̱datha̍sya dhī̱bhiḥ kṣa̱traṁ rā̍jānā pra̱divo̍ dadhāthe ||

3.038.06a trīṇi̍ rājānā vi̱dathe̍ pu̱rūṇi̱ pari̱ viśvā̍ni bhūṣatha̱ḥ sadā̍ṁsi |
3.038.06c apa̍śya̱m atra̱ mana̍sā jaga̱nvān vra̱te ga̍ndha̱rvām̐ api̍ vā̱yuke̍śān ||

3.038.07a tad in nv a̍sya vṛṣa̱bhasya̍ dhe̱nor ā nāma̍bhir mamire̱ sakmya̱ṁ goḥ |
3.038.07c a̱nyad-a̍nyad asu̱rya1̱̍ṁ vasā̍nā̱ ni mā̱yino̍ mamire rū̱pam a̍smin ||

3.038.08a tad in nv a̍sya savi̱tur naki̍r me hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
3.038.08c ā su̍ṣṭu̱tī roda̍sī viśvami̱nve apī̍va̱ yoṣā̱ jani̍māni vavre ||

3.038.09a yu̱vam pra̱tnasya̍ sādhatho ma̱ho yad daivī̍ sva̱stiḥ pari̍ ṇaḥ syātam |
3.038.09c go̱pāji̍hvasya ta̱sthuṣo̱ virū̍pā̱ viśve̍ paśyanti mā̱yina̍ḥ kṛ̱tāni̍ ||

3.038.10a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.038.10c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.039.01a indra̍m ma̱tir hṛ̱da ā va̱cyamā̱nācchā̱ pati̱ṁ stoma̍taṣṭā jigāti |
3.039.01c yā jāgṛ̍vir vi̱dathe̍ śa̱syamā̱nendra̱ yat te̱ jāya̍te vi̱ddhi tasya̍ ||

3.039.02a di̱vaś ci̱d ā pū̱rvyā jāya̍mānā̱ vi jāgṛ̍vir vi̱dathe̍ śa̱syamā̍nā |
3.039.02c bha̱drā vastrā̱ṇy arju̍nā̱ vasā̍nā̱ seyam a̱sme sa̍na̱jā pitryā̱ dhīḥ ||

3.039.03a ya̱mā ci̱d atra̍ yama̱sūr a̍sūta ji̱hvāyā̱ agra̱m pata̱d ā hy asthā̍t |
3.039.03c vapū̍ṁṣi jā̱tā mi̍thu̱nā sa̍cete tamo̱hanā̱ tapu̍ṣo bu̱dhna etā̍ ||

3.039.04a naki̍r eṣāṁ nindi̱tā martye̍ṣu̱ ye a̱smāka̍m pi̱taro̱ goṣu̍ yo̱dhāḥ |
3.039.04c indra̍ eṣāṁ dṛṁhi̱tā māhi̍nāvā̱n ud go̱trāṇi̍ sasṛje da̱ṁsanā̍vān ||

3.039.05a sakhā̍ ha̱ yatra̱ sakhi̍bhi̱r nava̍gvair abhi̱jñv ā satva̍bhi̱r gā a̍nu̱gman |
3.039.05c sa̱tyaṁ tad indro̍ da̱śabhi̱r daśa̍gvai̱ḥ sūrya̍ṁ viveda̱ tama̍si kṣi̱yanta̍m ||

3.039.06a indro̱ madhu̱ sambhṛ̍tam u̱sriyā̍yām pa̱dvad vi̍veda śa̱phava̱n name̱ goḥ |
3.039.06c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu haste̍ dadhe̱ dakṣi̍ṇe̱ dakṣi̍ṇāvān ||

3.039.07a jyoti̍r vṛṇīta̱ tama̍so vijā̱nann ā̱re syā̍ma duri̱tād a̱bhīke̍ |
3.039.07c i̱mā gira̍ḥ somapāḥ somavṛddha ju̱ṣasve̍ndra puru̱tama̍sya kā̱roḥ ||

3.039.08a jyoti̍r ya̱jñāya̱ roda̍sī̱ anu̍ ṣyād ā̱re syā̍ma duri̱tasya̱ bhūre̍ḥ |
3.039.08c bhūri̍ ci̱d dhi tu̍ja̱to martya̍sya supā̱rāso̍ vasavo ba̱rhaṇā̍vat ||

3.039.09a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.039.09c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.040.01a indra̍ tvā vṛṣa̱bhaṁ va̱yaṁ su̱te some̍ havāmahe |
3.040.01c sa pā̍hi̱ madhvo̱ andha̍saḥ ||

3.040.02a indra̍ kratu̱vida̍ṁ su̱taṁ soma̍ṁ harya puruṣṭuta |
3.040.02c pibā vṛ̍ṣasva̱ tātṛ̍pim ||

3.040.03a indra̱ pra ṇo̍ dhi̱tāvā̍naṁ ya̱jñaṁ viśve̍bhir de̱vebhi̍ḥ |
3.040.03c ti̱ra sta̍vāna viśpate ||

3.040.04a indra̱ somā̍ḥ su̱tā i̱me tava̱ pra ya̍nti satpate |
3.040.04c kṣaya̍ṁ ca̱ndrāsa̱ inda̍vaḥ ||

3.040.05a da̱dhi̱ṣvā ja̱ṭhare̍ su̱taṁ soma̍m indra̱ vare̍ṇyam |
3.040.05c tava̍ dyu̱kṣāsa̱ inda̍vaḥ ||

3.040.06a girva̍ṇaḥ pā̱hi na̍ḥ su̱tam madho̱r dhārā̍bhir ajyase |
3.040.06c indra̱ tvādā̍ta̱m id yaśa̍ḥ ||

3.040.07a a̱bhi dyu̱mnāni̍ va̱nina̱ indra̍ṁ sacante̱ akṣi̍tā |
3.040.07c pī̱tvī soma̍sya vāvṛdhe ||

3.040.08a a̱rvā̱vato̍ na̱ ā ga̍hi parā̱vata̍ś ca vṛtrahan |
3.040.08c i̱mā ju̍ṣasva no̱ gira̍ḥ ||

3.040.09a yad a̍nta̱rā pa̍rā̱vata̍m arvā̱vata̍ṁ ca hū̱yase̍ |
3.040.09c indre̱ha tata̱ ā ga̍hi ||


3.041.01a ā tū na̍ indra ma̱drya̍g ghuvā̱naḥ soma̍pītaye |
3.041.01c hari̍bhyāṁ yāhy adrivaḥ ||

3.041.02a sa̱tto hotā̍ na ṛ̱tviya̍s tisti̱re ba̱rhir ā̍nu̱ṣak |
3.041.02c ayu̍jran prā̱tar adra̍yaḥ ||

3.041.03a i̱mā brahma̍ brahmavāhaḥ kri̱yanta̱ ā ba̱rhiḥ sī̍da |
3.041.03c vī̱hi śū̍ra puro̱ḻāśa̍m ||

3.041.04a rā̱ra̱ndhi sava̍neṣu ṇa e̱ṣu stome̍ṣu vṛtrahan |
3.041.04c u̱ktheṣv i̍ndra girvaṇaḥ ||

3.041.05a ma̱taya̍ḥ soma̱pām u̱ruṁ ri̱hanti̱ śava̍sa̱s pati̍m |
3.041.05c indra̍ṁ va̱tsaṁ na mā̱tara̍ḥ ||

3.041.06a sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
3.041.06c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

3.041.07a va̱yam i̍ndra tvā̱yavo̍ ha̱viṣma̍nto jarāmahe |
3.041.07c u̱ta tvam a̍sma̱yur va̍so ||

3.041.08a māre a̱smad vi mu̍muco̱ hari̍priyā̱rvāṅ yā̍hi |
3.041.08c indra̍ svadhāvo̱ matsve̱ha ||

3.041.09a a̱rvāñca̍ṁ tvā su̱khe rathe̱ vaha̍tām indra ke̱śinā̍ |
3.041.09c ghṛ̱tasnū̍ ba̱rhir ā̱sade̍ ||


3.042.01a upa̍ naḥ su̱tam ā ga̍hi̱ soma̍m indra̱ gavā̍śiram |
3.042.01c hari̍bhyā̱ṁ yas te̍ asma̱yuḥ ||

3.042.02a tam i̍ndra̱ mada̱m ā ga̍hi barhi̱ḥṣṭhāṁ grāva̍bhiḥ su̱tam |
3.042.02c ku̱vin nv a̍sya tṛ̱pṇava̍ḥ ||

3.042.03a indra̍m i̱tthā giro̱ mamācchā̍gur iṣi̱tā i̱taḥ |
3.042.03c ā̱vṛte̱ soma̍pītaye ||

3.042.04a indra̱ṁ soma̍sya pī̱taye̱ stomai̍r i̱ha ha̍vāmahe |
3.042.04c u̱kthebhi̍ḥ ku̱vid ā̱gama̍t ||

3.042.05a indra̱ somā̍ḥ su̱tā i̱me tān da̍dhiṣva śatakrato |
3.042.05c ja̱ṭhare̍ vājinīvaso ||

3.042.06a vi̱dmā hi tvā̍ dhanaṁja̱yaṁ vāje̍ṣu dadhṛ̱ṣaṁ ka̍ve |
3.042.06c adhā̍ te su̱mnam ī̍mahe ||

3.042.07a i̱mam i̍ndra̱ gavā̍śira̱ṁ yavā̍śiraṁ ca naḥ piba |
3.042.07c ā̱gatyā̱ vṛṣa̍bhiḥ su̱tam ||

3.042.08a tubhyed i̍ndra̱ sva o̱kye̱3̱̍ soma̍ṁ codāmi pī̱taye̍ |
3.042.08c e̱ṣa rā̍rantu te hṛ̱di ||

3.042.09a tvāṁ su̱tasya̍ pī̱taye̍ pra̱tnam i̍ndra havāmahe |
3.042.09c ku̱śi̱kāso̍ ava̱syava̍ḥ ||


3.043.01a ā yā̍hy a̱rvāṅ upa̍ vandhure̱ṣṭhās taved anu̍ pra̱diva̍ḥ soma̱peya̍m |
3.043.01c pri̱yā sakhā̍yā̱ vi mu̱copa̍ ba̱rhis tvām i̱me ha̍vya̱vāho̍ havante ||

3.043.02a ā yā̍hi pū̱rvīr ati̍ carṣa̱ṇīr ām̐ a̱rya ā̱śiṣa̱ upa̍ no̱ hari̍bhyām |
3.043.02c i̱mā hi tvā̍ ma̱taya̱ḥ stoma̍taṣṭā̱ indra̱ hava̍nte sa̱khyaṁ ju̍ṣā̱ṇāḥ ||

3.043.03a ā no̍ ya̱jñaṁ na̍mo̱vṛdha̍ṁ sa̱joṣā̱ indra̍ deva̱ hari̍bhir yāhi̱ tūya̍m |
3.043.03c a̱haṁ hi tvā̍ ma̱tibhi̱r joha̍vīmi ghṛ̱tapra̍yāḥ sadha̱māde̱ madhū̍nām ||

3.043.04a ā ca̱ tvām e̱tā vṛṣa̍ṇā̱ vahā̍to̱ harī̱ sakhā̍yā su̱dhurā̱ svaṅgā̍ |
3.043.04c dhā̱nāva̱d indra̱ḥ sava̍naṁ juṣā̱ṇaḥ sakhā̱ sakhyu̍ḥ śṛṇava̱d vanda̍nāni ||

3.043.05a ku̱vin mā̍ go̱pāṁ kara̍se̱ jana̍sya ku̱vid rājā̍nam maghavann ṛjīṣin |
3.043.05c ku̱vin ma̱ ṛṣi̍m papi̱vāṁsa̍ṁ su̱tasya̍ ku̱vin me̱ vasvo̍ a̱mṛta̍sya̱ śikṣā̍ḥ ||

3.043.06a ā tvā̍ bṛ̱hanto̱ hara̍yo yujā̱nā a̱rvāg i̍ndra sadha̱mādo̍ vahantu |
3.043.06c pra ye dvi̱tā di̱va ṛ̱ñjanty ātā̱ḥ susa̍mmṛṣṭāso vṛṣa̱bhasya̍ mū̱rāḥ ||

3.043.07a indra̱ piba̱ vṛṣa̍dhūtasya̱ vṛṣṇa̱ ā yaṁ te̍ śye̱na u̍śa̱te ja̱bhāra̍ |
3.043.07c yasya̱ made̍ cyā̱vaya̍si̱ pra kṛ̱ṣṭīr yasya̱ made̱ apa̍ go̱trā va̱vartha̍ ||

3.043.08a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.043.08c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.044.01a a̱yaṁ te̍ astu harya̱taḥ soma̱ ā hari̍bhiḥ su̱taḥ |
3.044.01c ju̱ṣā̱ṇa i̍ndra̱ hari̍bhir na̱ ā ga̱hy ā ti̍ṣṭha̱ hari̍ta̱ṁ ratha̍m ||

3.044.02a ha̱ryann u̱ṣasa̍m arcaya̱ḥ sūrya̍ṁ ha̱ryann a̍rocayaḥ |
3.044.02c vi̱dvām̐ś ci̍ki̱tvān ha̍ryaśva vardhasa̱ indra̱ viśvā̍ a̱bhi śriya̍ḥ ||

3.044.03a dyām indro̱ hari̍dhāyasam pṛthi̱vīṁ hari̍varpasam |
3.044.03c adhā̍rayad dha̱rito̱r bhūri̱ bhoja̍na̱ṁ yayo̍r a̱ntar hari̱ś cara̍t ||

3.044.04a ja̱jñā̱no hari̍to̱ vṛṣā̱ viśva̱m ā bhā̍ti roca̱nam |
3.044.04c harya̍śvo̱ hari̍taṁ dhatta̱ āyu̍dha̱m ā vajra̍m bā̱hvor hari̍m ||

3.044.05a indro̍ ha̱ryanta̱m arju̍na̱ṁ vajra̍ṁ śu̱krair a̱bhīvṛ̍tam |
3.044.05c apā̍vṛṇo̱d dhari̍bhi̱r adri̍bhiḥ su̱tam ud gā hari̍bhir ājata ||


3.045.01a ā ma̱ndrair i̍ndra̱ hari̍bhir yā̱hi ma̱yūra̍romabhiḥ |
3.045.01c mā tvā̱ ke ci̱n ni ya̍ma̱n viṁ na pā̱śino 'ti̱ dhanve̍va̱ tām̐ i̍hi ||

3.045.02a vṛ̱tra̱khā̱do va̍laṁru̱jaḥ pu̱rāṁ da̱rmo a̱pām a̱jaḥ |
3.045.02c sthātā̱ ratha̍sya̱ haryo̍r abhisva̱ra indro̍ dṛ̱ḻhā ci̍d āru̱jaḥ ||

3.045.03a ga̱mbhī̱rām̐ u̍da̱dhīm̐r i̍va̱ kratu̍m puṣyasi̱ gā i̍va |
3.045.03c pra su̍go̱pā yava̍saṁ dhe̱navo̍ yathā hra̱daṁ ku̱lyā i̍vāśata ||

3.045.04a ā na̱s tuja̍ṁ ra̱yim bha̱rāṁśa̱ṁ na pra̍tijāna̱te |
3.045.04c vṛ̱kṣam pa̱kvam phala̍m a̱ṅkīva̍ dhūnu̱hīndra̍ sa̱mpāra̍ṇa̱ṁ vasu̍ ||

3.045.05a sva̱yur i̍ndra sva̱rāḻ a̍si̱ smaddi̍ṣṭi̱ḥ svaya̍śastaraḥ |
3.045.05c sa vā̍vṛdhā̱na oja̍sā puruṣṭuta̱ bhavā̍ naḥ su̱śrava̍stamaḥ ||


3.046.01a yu̱dhmasya̍ te vṛṣa̱bhasya̍ sva̱rāja̍ u̱grasya̱ yūna̱ḥ sthavi̍rasya̱ ghṛṣve̍ḥ |
3.046.01c ajū̍ryato va̱jriṇo̍ vī̱ryā̱3̱̍ṇīndra̍ śru̱tasya̍ maha̱to ma̱hāni̍ ||

3.046.02a ma̱hām̐ a̍si mahiṣa̱ vṛṣṇye̍bhir dhana̱spṛd u̍gra̱ saha̍māno a̱nyān |
3.046.02c eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ sa yo̱dhayā̍ ca kṣa̱yayā̍ ca̱ janā̍n ||

3.046.03a pra mātrā̍bhī ririce̱ roca̍māna̱ḥ pra de̱vebhi̍r vi̱śvato̱ apra̍tītaḥ |
3.046.03c pra ma̱jmanā̍ di̱va indra̍ḥ pṛthi̱vyāḥ proror ma̱ho a̱ntari̍kṣād ṛjī̱ṣī ||

3.046.04a u̱ruṁ ga̍bhī̱raṁ ja̱nuṣā̱bhy u1̱̍graṁ vi̱śvavya̍casam ava̱tam ma̍tī̱nām |
3.046.04c indra̱ṁ somā̍saḥ pra̱divi̍ su̱tāsa̍ḥ samu̱draṁ na sra̱vata̱ ā vi̍śanti ||

3.046.05a yaṁ soma̍m indra pṛthi̱vīdyāvā̱ garbha̱ṁ na mā̱tā bi̍bhṛ̱tas tvā̱yā |
3.046.05c taṁ te̍ hinvanti̱ tam u̍ te mṛjanty adhva̱ryavo̍ vṛṣabha̱ pāta̱vā u̍ ||


3.047.01a ma̱rutvā̍m̐ indra vṛṣa̱bho raṇā̍ya̱ pibā̱ soma̍m anuṣva̱dham madā̍ya |
3.047.01c ā si̍ñcasva ja̱ṭhare̱ madhva̍ ū̱rmiṁ tvaṁ rājā̍si pra̱diva̍ḥ su̱tānā̍m ||

3.047.02a sa̱joṣā̍ indra̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān |
3.047.02c ja̱hi śatrū̱m̐r apa̱ mṛdho̍ nuda̱svāthābha̍yaṁ kṛṇuhi vi̱śvato̍ naḥ ||

3.047.03a u̱ta ṛ̱tubhi̍r ṛtupāḥ pāhi̱ soma̱m indra̍ de̱vebhi̱ḥ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.047.03c yām̐ ābha̍jo ma̱ruto̱ ye tvānv aha̍n vṛ̱tram ada̍dhu̱s tubhya̱m oja̍ḥ ||

3.047.04a ye tvā̍hi̱hatye̍ maghava̱nn ava̍rdha̱n ye śā̍mba̱re ha̍rivo̱ ye gavi̍ṣṭau |
3.047.04c ye tvā̍ nū̱nam a̍nu̱mada̍nti̱ viprā̱ḥ pibe̍ndra̱ soma̱ṁ saga̍ṇo ma̱rudbhi̍ḥ ||

3.047.05a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
3.047.05c vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema ||


3.048.01a sa̱dyo ha̍ jā̱to vṛ̍ṣa̱bhaḥ ka̱nīna̱ḥ prabha̍rtum āva̱d andha̍saḥ su̱tasya̍ |
3.048.01c sā̱dhoḥ pi̍ba pratikā̱maṁ yathā̍ te̱ rasā̍śiraḥ pratha̱maṁ so̱myasya̍ ||

3.048.02a yaj jāya̍thā̱s tad aha̍r asya̱ kāme̱ 'ṁśoḥ pī̱yūṣa̍m apibo giri̱ṣṭhām |
3.048.02c taṁ te̍ mā̱tā pari̱ yoṣā̱ jani̍trī ma̱haḥ pi̱tur dama̱ āsi̍ñca̱d agre̍ ||

3.048.03a u̱pa̱sthāya̍ mā̱tara̱m anna̍m aiṭṭa ti̱gmam a̍paśyad a̱bhi soma̱m ūdha̍ḥ |
3.048.03c pra̱yā̱vaya̍nn acara̱d gṛtso̍ a̱nyān ma̱hāni̍ cakre puru̱dhapra̍tīkaḥ ||

3.048.04a u̱gras tu̍rā̱ṣāḻ a̱bhibhū̍tyojā yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
3.048.04c tvaṣṭā̍ra̱m indro̍ ja̱nuṣā̍bhi̱bhūyā̱muṣyā̱ soma̍m apibac ca̱mūṣu̍ ||

3.048.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.048.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.049.01a śaṁsā̍ ma̱hām indra̱ṁ yasmi̱n viśvā̱ ā kṛ̱ṣṭaya̍ḥ soma̱pāḥ kāma̱m avya̍n |
3.049.01c yaṁ su̱kratu̍ṁ dhi̱ṣaṇe̍ vibhvata̱ṣṭaṁ gha̱naṁ vṛ̱trāṇā̍ṁ ja̱naya̍nta de̱vāḥ ||

3.049.02a yaṁ nu naki̱ḥ pṛta̍nāsu sva̱rāja̍ṁ dvi̱tā tara̍ti̱ nṛta̍maṁ hari̱ṣṭhām |
3.049.02c i̱nata̍ma̱ḥ satva̍bhi̱r yo ha̍ śū̱ṣaiḥ pṛ̍thu̱jrayā̍ aminā̱d āyu̱r dasyo̍ḥ ||

3.049.03a sa̱hāvā̍ pṛ̱tsu ta̱raṇi̱r nārvā̍ vyāna̱śī roda̍sī me̱hanā̍vān |
3.049.03c bhago̱ na kā̱re havyo̍ matī̱nām pi̱teva̱ cāru̍ḥ su̱havo̍ vayo̱dhāḥ ||

3.049.04a dha̱rtā di̱vo raja̍sas pṛ̱ṣṭa ū̱rdhvo ratho̱ na vā̱yur vasu̍bhir ni̱yutvā̍n |
3.049.04c kṣa̱pāṁ va̱stā ja̍ni̱tā sūrya̍sya̱ vibha̍ktā bhā̱gaṁ dhi̱ṣaṇe̍va̱ vāja̍m ||

3.049.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.049.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.050.01a indra̱ḥ svāhā̍ pibatu̱ yasya̱ soma̍ ā̱gatyā̱ tumro̍ vṛṣa̱bho ma̱rutvā̍n |
3.050.01c oru̱vyacā̍ḥ pṛṇatām e̱bhir annai̱r āsya̍ ha̱vis ta̱nva1̱̍ḥ kāma̍m ṛdhyāḥ ||

3.050.02a ā te̍ sapa̱ryū ja̱vase̍ yunajmi̱ yayo̱r anu̍ pra̱diva̍ḥ śru̱ṣṭim āva̍ḥ |
3.050.02c i̱ha tvā̍ dheyu̱r hara̍yaḥ suśipra̱ pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̍ḥ ||

3.050.03a gobhi̍r mimi̱kṣuṁ da̍dhire supā̱ram indra̱ṁ jyaiṣṭhyā̍ya̱ dhāya̍se gṛṇā̱nāḥ |
3.050.03c ma̱ndā̱naḥ soma̍m papi̱vām̐ ṛ̍jīṣi̱n sam a̱smabhya̍m puru̱dhā gā i̍ṣaṇya ||

3.050.04a i̱maṁ kāma̍m mandayā̱ gobhi̱r aśvai̍ś ca̱ndrava̍tā̱ rādha̍sā pa̱pratha̍ś ca |
3.050.04c sva̱ryavo̍ ma̱tibhi̱s tubhya̱ṁ viprā̱ indrā̍ya̱ vāha̍ḥ kuśi̱kāso̍ akran ||

3.050.05a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
3.050.05c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


3.051.01a ca̱rṣa̱ṇī̱dhṛta̍m ma̱ghavā̍nam u̱kthya1̱̍m indra̱ṁ giro̍ bṛha̱tīr a̱bhy a̍nūṣata |
3.051.01c vā̱vṛ̱dhā̱nam pu̍ruhū̱taṁ su̍vṛ̱ktibhi̱r ama̍rtya̱ṁ jara̍māṇaṁ di̱ve-di̍ve ||

3.051.02a śa̱takra̍tum arṇa̱vaṁ śā̱kina̱ṁ nara̱ṁ giro̍ ma̱ indra̱m upa̍ yanti vi̱śvata̍ḥ |
3.051.02c vā̱ja̱sani̍m pū̱rbhida̱ṁ tūrṇi̍m a̱ptura̍ṁ dhāma̱sāca̍m abhi̱ṣāca̍ṁ sva̱rvida̍m ||

3.051.03a ā̱ka̱re vaso̍r jari̱tā pa̍nasyate 'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati |
3.051.03c vi̱vasva̍ta̱ḥ sada̍na̱ ā hi pi̍pri̱ye sa̍trā̱sāha̍m abhimāti̱hana̍ṁ stuhi ||

3.051.04a nṛ̱ṇām u̍ tvā̱ nṛta̍maṁ gī̱rbhir u̱kthair a̱bhi pra vī̱ram a̍rcatā sa̱bādha̍ḥ |
3.051.04c saṁ saha̍se purumā̱yo ji̍hīte̱ namo̍ asya pra̱diva̱ eka̍ īśe ||

3.051.05a pū̱rvīr a̍sya ni̱ṣṣidho̱ martye̍ṣu pu̱rū vasū̍ni pṛthi̱vī bi̍bharti |
3.051.05c indrā̍ya̱ dyāva̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ra̍kṣanti jī̱rayo̱ vanā̍ni ||

3.051.06a tubhya̱m brahmā̍ṇi̱ gira̍ indra̱ tubhya̍ṁ sa̱trā da̍dhire harivo ju̱ṣasva̍ |
3.051.06c bo̱dhy ā̱3̱̍pir ava̍so̱ nūta̍nasya̱ sakhe̍ vaso jari̱tṛbhyo̱ vayo̍ dhāḥ ||

3.051.07a indra̍ marutva i̱ha pā̍hi̱ soma̱ṁ yathā̍ śāryā̱te api̍baḥ su̱tasya̍ |
3.051.07c tava̱ praṇī̍tī̱ tava̍ śūra̱ śarma̱nn ā vi̍vāsanti ka̱vaya̍ḥ suya̱jñāḥ ||

3.051.08a sa vā̍vaśā̱na i̱ha pā̍hi̱ soma̍m ma̱rudbhi̍r indra̱ sakhi̍bhiḥ su̱taṁ na̍ḥ |
3.051.08c jā̱taṁ yat tvā̱ pari̍ de̱vā abhū̍ṣan ma̱he bharā̍ya puruhūta̱ viśve̍ ||

3.051.09a a̱ptūrye̍ maruta ā̱pir e̱ṣo 'ma̍nda̱nn indra̱m anu̱ dāti̍vārāḥ |
3.051.09c tebhi̍ḥ sā̱kam pi̍batu vṛtrakhā̱daḥ su̱taṁ soma̍ṁ dā̱śuṣa̱ḥ sve sa̱dhasthe̍ ||

3.051.10a i̱daṁ hy anv oja̍sā su̱taṁ rā̍dhānām pate |
3.051.10c pibā̱ tv a1̱̍sya gi̍rvaṇaḥ ||

3.051.11a yas te̱ anu̍ sva̱dhām asa̍t su̱te ni ya̍ccha ta̱nva̍m |
3.051.11c sa tvā̍ mamattu so̱myam ||

3.051.12a pra te̍ aśnotu ku̱kṣyoḥ prendra̱ brahma̍ṇā̱ śira̍ḥ |
3.051.12c pra bā̱hū śū̍ra̱ rādha̍se ||


3.052.01a dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m |
3.052.01c indra̍ prā̱tar ju̍ṣasva naḥ ||

3.052.02a pu̱ro̱ḻāśa̍m paca̱tya̍ṁ ju̱ṣasve̱ndrā gu̍rasva ca |
3.052.02c tubhya̍ṁ ha̱vyāni̍ sisrate ||

3.052.03a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
3.052.03c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

3.052.04a pu̱ro̱ḻāśa̍ṁ sanaśruta prātaḥsā̱ve ju̍ṣasva naḥ |
3.052.04c indra̱ kratu̱r hi te̍ bṛ̱han ||

3.052.05a mādhya̍ṁdinasya̱ sava̍nasya dhā̱nāḥ pu̍ro̱ḻāśa̍m indra kṛṣve̱ha cāru̍m |
3.052.05c pra yat sto̱tā ja̍ri̱tā tūrṇya̍rtho vṛṣā̱yamā̍ṇa̱ upa̍ gī̱rbhir īṭṭe̍ ||

3.052.06a tṛ̱tīye̍ dhā̱nāḥ sava̍ne puruṣṭuta puro̱ḻāśa̱m āhu̍tam māmahasva naḥ |
3.052.06c ṛ̱bhu̱manta̱ṁ vāja̍vantaṁ tvā kave̱ praya̍svanta̱ upa̍ śikṣema dhī̱tibhi̍ḥ ||

3.052.07a pū̱ṣa̱ṇvate̍ te cakṛmā kara̱mbhaṁ hari̍vate̱ harya̍śvāya dhā̱nāḥ |
3.052.07c a̱pū̱pam a̍ddhi̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍m piba vṛtra̱hā śū̍ra vi̱dvān ||

3.052.08a prati̍ dhā̱nā bha̍rata̱ tūya̍m asmai puro̱ḻāśa̍ṁ vī̱rata̍māya nṛ̱ṇām |
3.052.08c di̱ve-di̍ve sa̱dṛśī̍r indra̱ tubhya̱ṁ vardha̍ntu tvā soma̱peyā̍ya dhṛṣṇo ||


3.053.01a indrā̍parvatā bṛha̱tā rathe̍na vā̱mīr iṣa̱ ā va̍hataṁ su̱vīrā̍ḥ |
3.053.01c vī̱taṁ ha̱vyāny a̍dhva̱reṣu̍ devā̱ vardhe̍thāṁ gī̱rbhir iḻa̍yā̱ mada̍ntā ||

3.053.02a tiṣṭhā̱ su ka̍m maghava̱n mā parā̍ gā̱ḥ soma̍sya̱ nu tvā̱ suṣu̍tasya yakṣi |
3.053.02c pi̱tur na pu̱traḥ sica̱m ā ra̍bhe ta̱ indra̱ svādi̍ṣṭhayā gi̱rā śa̍cīvaḥ ||

3.053.03a śaṁsā̍vādhvaryo̱ prati̍ me gṛṇī̱hīndrā̍ya̱ vāha̍ḥ kṛṇavāva̱ juṣṭa̍m |
3.053.03c edam ba̱rhir yaja̍mānasya sī̱dāthā̍ ca bhūd u̱ktham indrā̍ya śa̱stam ||

3.053.04a jā̱yed asta̍m maghava̱n sed u̱ yoni̱s tad it tvā̍ yu̱ktā hara̍yo vahantu |
3.053.04c ya̱dā ka̱dā ca̍ su̱navā̍ma̱ soma̍m a̱gniṣ ṭvā̍ dū̱to dha̍nvā̱ty accha̍ ||

3.053.05a parā̍ yāhi maghava̱nn ā ca̍ yā̱hīndra̍ bhrātar ubha̱yatrā̍ te̱ artha̍m |
3.053.05c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ rāsa̍bhasya ||

3.053.06a apā̱ḥ soma̱m asta̍m indra̱ pra yā̍hi kalyā̱ṇīr jā̱yā su̱raṇa̍ṁ gṛ̱he te̍ |
3.053.06c yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ dakṣi̍ṇāvat ||

3.053.07a i̱me bho̱jā aṅgi̍raso̱ virū̍pā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
3.053.07c vi̱śvāmi̍trāya̱ dada̍to ma̱ghāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||

3.053.08a rū̱paṁ-rū̍pam ma̱ghavā̍ bobhavīti mā̱yāḥ kṛ̍ṇvā̱nas ta̱nva1̱̍m pari̱ svām |
3.053.08c trir yad di̱vaḥ pari̍ muhū̱rtam āgā̱t svair mantrai̱r anṛ̍tupā ṛ̱tāvā̍ ||

3.053.09a ma̱hām̐ ṛṣi̍r deva̱jā de̱vajū̱to 'sta̍bhnā̱t sindhu̍m arṇa̱vaṁ nṛ̱cakṣā̍ḥ |
3.053.09c vi̱śvāmi̍tro̱ yad ava̍hat su̱dāsa̱m apri̍yāyata kuśi̱kebhi̱r indra̍ḥ ||

3.053.10a ha̱ṁsā i̍va kṛṇutha̱ śloka̱m adri̍bhi̱r mada̍nto gī̱rbhir a̍dhva̱re su̱te sacā̍ |
3.053.10c de̱vebhi̍r viprā ṛṣayo nṛcakṣaso̱ vi pi̍badhvaṁ kuśikāḥ so̱myam madhu̍ ||

3.053.11a upa̱ preta̍ kuśikāś ce̱taya̍dhva̱m aśva̍ṁ rā̱ye pra mu̍ñcatā su̱dāsa̍ḥ |
3.053.11c rājā̍ vṛ̱traṁ ja̍ṅghana̱t prāg apā̱g uda̱g athā̍ yajāte̱ vara̱ ā pṛ̍thi̱vyāḥ ||

3.053.12a ya i̱me roda̍sī u̱bhe a̱ham indra̱m atu̍ṣṭavam |
3.053.12c vi̱śvāmi̍trasya rakṣati̱ brahme̱dam bhāra̍ta̱ṁ jana̍m ||

3.053.13a vi̱śvāmi̍trā arāsata̱ brahmendrā̍ya va̱jriṇe̍ |
3.053.13c kara̱d in na̍ḥ su̱rādha̍saḥ ||

3.053.14a kiṁ te̍ kṛṇvanti̱ kīka̍ṭeṣu̱ gāvo̱ nāśira̍ṁ du̱hre na ta̍panti gha̱rmam |
3.053.14c ā no̍ bhara̱ prama̍gandasya̱ vedo̍ naicāśā̱kham ma̍ghavan randhayā naḥ ||

3.053.15a sa̱sa̱rpa̱rīr ama̍ti̱m bādha̍mānā bṛ̱han mi̍māya ja̱mada̍gnidattā |
3.053.15c ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣv a̱mṛta̍m aju̱ryam ||

3.053.16a sa̱sa̱rpa̱rīr a̍bhara̱t tūya̍m e̱bhyo 'dhi̱ śrava̱ḥ pāñca̍janyāsu kṛ̱ṣṭiṣu̍ |
3.053.16c sā pa̱kṣyā̱3̱̍ navya̱m āyu̱r dadhā̍nā̱ yām me̍ palastijamada̱gnayo̍ da̱duḥ ||

3.053.17a sthi̱rau gāvau̍ bhavatāṁ vī̱ḻur akṣo̱ meṣā vi va̍rhi̱ mā yu̱gaṁ vi śā̍ri |
3.053.17c indra̍ḥ pāta̱lye̍ dadatā̱ṁ śarī̍to̱r ari̍ṣṭaneme a̱bhi na̍ḥ sacasva ||

3.053.18a bala̍ṁ dhehi ta̱nūṣu̍ no̱ bala̍m indrāna̱ḻutsu̍ naḥ |
3.053.18c bala̍ṁ to̱kāya̱ tana̍yāya jī̱vase̱ tvaṁ hi ba̍la̱dā asi̍ ||

3.053.19a a̱bhi vya̍yasva khadi̱rasya̱ sāra̱m ojo̍ dhehi spanda̱ne śi̱ṁśapā̍yām |
3.053.19c akṣa̍ vīḻo vīḻita vī̱ḻaya̍sva̱ mā yāmā̍d a̱smād ava̍ jīhipo naḥ ||

3.053.20a a̱yam a̱smān vana̱spati̱r mā ca̱ hā mā ca̍ rīriṣat |
3.053.20c sva̱sty ā gṛ̱hebhya̱ āva̱sā ā vi̱moca̍nāt ||

3.053.21a indro̱tibhi̍r bahu̱lābhi̍r no a̱dya yā̍cchre̱ṣṭhābhi̍r maghavañ chūra jinva |
3.053.21c yo no̱ dveṣṭy adha̍ra̱ḥ sas pa̍dīṣṭa̱ yam u̍ dvi̱ṣmas tam u̍ prā̱ṇo ja̍hātu ||

3.053.22a pa̱ra̱śuṁ ci̱d vi ta̍pati śimba̱laṁ ci̱d vi vṛ̍ścati |
3.053.22c u̱khā ci̍d indra̱ yeṣa̍ntī̱ praya̍stā̱ phena̍m asyati ||

3.053.23a na sāya̍kasya cikite janāso lo̱dhaṁ na̍yanti̱ paśu̱ manya̍mānāḥ |
3.053.23c nāvā̍jinaṁ vā̱jinā̍ hāsayanti̱ na ga̍rda̱bham pu̱ro aśvā̍n nayanti ||

3.053.24a i̱ma i̍ndra bhara̱tasya̍ pu̱trā a̍papi̱tvaṁ ci̍kitu̱r na pra̍pi̱tvam |
3.053.24c hi̱nvanty aśva̱m ara̍ṇa̱ṁ na nitya̱ṁ jyā̍vāja̱m pari̍ ṇayanty ā̱jau ||


3.054.01a i̱mam ma̱he vi̍da̱thyā̍ya śū̱ṣaṁ śaśva̱t kṛtva̱ īḍyā̍ya̱ pra ja̍bhruḥ |
3.054.01c śṛ̱ṇotu̍ no̱ damye̍bhi̱r anī̍kaiḥ śṛ̱ṇotv a̱gnir di̱vyair aja̍sraḥ ||

3.054.02a mahi̍ ma̱he di̱ve a̍rcā pṛthi̱vyai kāmo̍ ma i̱cchañ ca̍rati prajā̱nan |
3.054.02c yayo̍r ha̱ stome̍ vi̱dathe̍ṣu de̱vāḥ sa̍pa̱ryavo̍ mā̱daya̍nte̱ sacā̱yoḥ ||

3.054.03a yu̱vor ṛ̱taṁ ro̍dasī sa̱tyam a̍stu ma̱he ṣu ṇa̍ḥ suvi̱tāya̱ pra bhū̍tam |
3.054.03c i̱daṁ di̱ve namo̍ agne pṛthi̱vyai sa̍pa̱ryāmi̱ praya̍sā̱ yāmi̱ ratna̍m ||

3.054.04a u̱to hi vā̍m pū̱rvyā ā̍vivi̱dra ṛtā̍varī rodasī satya̱vāca̍ḥ |
3.054.04c nara̍ś cid vāṁ sami̱the śūra̍sātau vavandi̱re pṛ̍thivi̱ vevi̍dānāḥ ||

3.054.05a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍cad de̱vām̐ acchā̍ pa̱thyā̱3̱̍ kā sam e̍ti |
3.054.05c dadṛ̍śra eṣām ava̱mā sadā̍ṁsi̱ pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

3.054.06a ka̱vir nṛ̱cakṣā̍ a̱bhi ṣī̍m acaṣṭa ṛ̱tasya̱ yonā̱ vighṛ̍te̱ mada̍ntī |
3.054.06c nānā̍ cakrāte̱ sada̍na̱ṁ yathā̱ veḥ sa̍mā̱nena̱ kratu̍nā saṁvidā̱ne ||

3.054.07a sa̱mā̱nyā viyu̍te dū̱rea̍nte dhru̱ve pa̱de ta̍sthatur jāga̱rūke̍ |
3.054.07c u̱ta svasā̍rā yuva̱tī bhava̍ntī̱ ād u̍ bruvāte mithu̱nāni̱ nāma̍ ||

3.054.08a viśved e̱te jani̍mā̱ saṁ vi̍vikto ma̱ho de̱vān bibhra̍tī̱ na vya̍thete |
3.054.08c eja̍d dhru̱vam pa̍tyate̱ viśva̱m eka̱ṁ cara̍t pata̱tri viṣu̍ṇa̱ṁ vi jā̱tam ||

3.054.09a sanā̍ purā̱ṇam adhy e̍my ā̱rān ma̱haḥ pi̱tur ja̍ni̱tur jā̱mi tan na̍ḥ |
3.054.09c de̱vāso̱ yatra̍ pani̱tāra̱ evai̍r u̱rau pa̱thi vyu̍te ta̱sthur a̱ntaḥ ||

3.054.10a i̱maṁ stoma̍ṁ rodasī̱ pra bra̍vīmy ṛdū̱darā̍ḥ śṛṇavann agniji̱hvāḥ |
3.054.10c mi̱traḥ sa̱mrājo̱ varu̍ṇo̱ yuvā̍na ādi̱tyāsa̍ḥ ka̱vaya̍ḥ paprathā̱nāḥ ||

3.054.11a hira̍ṇyapāṇiḥ savi̱tā su̍ji̱hvas trir ā di̱vo vi̱dathe̱ patya̍mānaḥ |
3.054.11c de̱veṣu̍ ca savita̱ḥ śloka̱m aśre̱r ād a̱smabhya̱m ā su̍va sa̱rvatā̍tim ||

3.054.12a su̱kṛt su̍pā̱ṇiḥ svavā̍m̐ ṛ̱tāvā̍ de̱vas tvaṣṭāva̍se̱ tāni̍ no dhāt |
3.054.12c pū̱ṣa̱ṇvanta̍ ṛbhavo mādayadhvam ū̱rdhvagrā̍vāṇo adhva̱ram a̍taṣṭa ||

3.054.13a vi̱dyudra̍thā ma̱ruta̍ ṛṣṭi̱manto̍ di̱vo maryā̍ ṛ̱tajā̍tā a̱yāsa̍ḥ |
3.054.13c sara̍svatī śṛṇavan ya̱jñiyā̍so̱ dhātā̍ ra̱yiṁ sa̱havī̍raṁ turāsaḥ ||

3.054.14a viṣṇu̱ṁ stomā̍saḥ puruda̱smam a̱rkā bhaga̍syeva kā̱riṇo̱ yāma̍ni gman |
3.054.14c u̱ru̱kra̱maḥ ka̍ku̱ho yasya̍ pū̱rvīr na ma̍rdhanti yuva̱tayo̱ jani̍trīḥ ||

3.054.15a indro̱ viśvai̍r vī̱ryai̱3̱̍ḥ patya̍māna u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
3.054.15c pu̱ra̱ṁda̱ro vṛ̍tra̱hā dhṛ̱ṣṇuṣe̍ṇaḥ sa̱ṁgṛbhyā̍ na̱ ā bha̍rā̱ bhūri̍ pa̱śvaḥ ||

3.054.16a nāsa̍tyā me pi̱tarā̍ bandhu̱pṛcchā̍ sajā̱tya̍m a̱śvino̱ś cāru̱ nāma̍ |
3.054.16c yu̱vaṁ hi stho ra̍yi̱dau no̍ rayī̱ṇāṁ dā̱traṁ ra̍kṣethe̱ aka̍vai̱r ada̍bdhā ||

3.054.17a ma̱hat tad va̍ḥ kavaya̱ś cāru̱ nāma̱ yad dha̍ devā̱ bhava̍tha̱ viśva̱ indre̍ |
3.054.17c sakha̍ ṛ̱bhubhi̍ḥ puruhūta pri̱yebhi̍r i̱māṁ dhiya̍ṁ sā̱taye̍ takṣatā naḥ ||

3.054.18a a̱rya̱mā ṇo̱ adi̍tir ya̱jñiyā̱so 'da̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
3.054.18c yu̱yota̍ no anapa̱tyāni̱ ganto̍ḥ pra̱jāvā̍n naḥ paśu̱mām̐ a̍stu gā̱tuḥ ||

3.054.19a de̱vānā̍ṁ dū̱taḥ pu̍ru̱dha prasū̱to 'nā̍gān no vocatu sa̱rvatā̍tā |
3.054.19c śṛ̱ṇotu̍ naḥ pṛthi̱vī dyaur u̱tāpa̱ḥ sūryo̱ nakṣa̍trair u̱rv a1̱̍ntari̍kṣam ||

3.054.20a śṛ̱ṇvantu̍ no̱ vṛṣa̍ṇa̱ḥ parva̍tāso dhru̱vakṣe̍māsa̱ iḻa̍yā̱ mada̍ntaḥ |
3.054.20c ā̱di̱tyair no̱ adi̍tiḥ śṛṇotu̱ yaccha̍ntu no ma̱ruta̱ḥ śarma̍ bha̱dram ||

3.054.21a sadā̍ su̱gaḥ pi̍tu̱mām̐ a̍stu̱ panthā̱ madhvā̍ devā̱ oṣa̍dhī̱ḥ sam pi̍pṛkta |
3.054.21c bhago̍ me agne sa̱khye na mṛ̍dhyā̱ ud rā̱yo a̍śyā̱ṁ sada̍nam puru̱kṣoḥ ||

3.054.22a svada̍sva ha̱vyā sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
3.054.22c viśvā̍m̐ agne pṛ̱tsu tāñ je̍ṣi̱ śatrū̱n ahā̱ viśvā̍ su̱manā̍ dīdihī naḥ ||


3.055.01a u̱ṣasa̱ḥ pūrvā̱ adha̱ yad vyū̱ṣur ma̱had vi ja̍jñe a̱kṣara̍m pa̱de goḥ |
3.055.01c vra̱tā de̱vānā̱m upa̱ nu pra̱bhūṣa̍n ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.02a mo ṣū ṇo̱ atra̍ juhuranta de̱vā mā pūrve̍ agne pi̱tara̍ḥ pada̱jñāḥ |
3.055.02c pu̱rā̱ṇyoḥ sadma̍noḥ ke̱tur a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.03a vi me̍ puru̱trā pa̍tayanti̱ kāmā̱ḥ śamy acchā̍ dīdye pū̱rvyāṇi̍ |
3.055.03c sami̍ddhe a̱gnāv ṛ̱tam id va̍dema ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.04a sa̱mā̱no rājā̱ vibhṛ̍taḥ puru̱trā śaye̍ śa̱yāsu̱ prayu̍to̱ vanānu̍ |
3.055.04c a̱nyā va̱tsam bhara̍ti̱ kṣeti̍ mā̱tā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.05a ā̱kṣit pūrvā̱sv apa̍rā anū̱rut sa̱dyo jā̱tāsu̱ taru̍ṇīṣv a̱ntaḥ |
3.055.05c a̱ntarva̍tīḥ suvate̱ apra̍vītā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.06a śa̱yuḥ pa̱rastā̱d adha̱ nu dvi̍mā̱tāba̍ndha̱naś ca̍rati va̱tsa eka̍ḥ |
3.055.06c mi̱trasya̱ tā varu̍ṇasya vra̱tāni̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.07a dvi̱mā̱tā hotā̍ vi̱dathe̍ṣu sa̱mrāḻ anv agra̱ṁ cara̍ti̱ kṣeti̍ bu̱dhnaḥ |
3.055.07c pra raṇyā̍ni raṇya̱vāco̍ bharante ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.08a śūra̍syeva̱ yudhya̍to anta̱masya̍ pratī̱cīna̍ṁ dadṛśe̱ viśva̍m ā̱yat |
3.055.08c a̱ntar ma̱tiś ca̍rati ni̱ṣṣidha̱ṁ gor ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.09a ni ve̍veti pali̱to dū̱ta ā̍sv a̱ntar ma̱hām̐ś ca̍rati roca̱nena̍ |
3.055.09c vapū̍ṁṣi̱ bibhra̍d a̱bhi no̱ vi ca̍ṣṭe ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.10a viṣṇu̍r go̱pāḥ pa̍ra̱mam pā̍ti̱ pātha̍ḥ pri̱yā dhāmā̍ny a̱mṛtā̱ dadhā̍naḥ |
3.055.10c a̱gniṣ ṭā viśvā̱ bhuva̍nāni veda ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.11a nānā̍ cakrāte ya̱myā̱3̱̍ vapū̍ṁṣi̱ tayo̍r a̱nyad roca̍te kṛ̱ṣṇam a̱nyat |
3.055.11c śyāvī̍ ca̱ yad aru̍ṣī ca̱ svasā̍rau ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.12a mā̱tā ca̱ yatra̍ duhi̱tā ca̍ dhe̱nū sa̍ba̱rdughe̍ dhā̱paye̍te samī̱cī |
3.055.12c ṛ̱tasya̱ te sada̍sīḻe a̱ntar ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.13a a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ |
3.055.13c ṛ̱tasya̱ sā paya̍sāpinva̱teḻā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.14a padyā̍ vaste puru̱rūpā̱ vapū̍ṁṣy ū̱rdhvā ta̍sthau̱ tryavi̱ṁ reri̍hāṇā |
3.055.14c ṛ̱tasya̱ sadma̱ vi ca̍rāmi vi̱dvān ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.15a pa̱de i̍va̱ nihi̍te da̱sme a̱ntas tayo̍r a̱nyad guhya̍m ā̱vir a̱nyat |
3.055.15c sa̱dhrī̱cī̱nā pa̱thyā̱3̱̍ sā viṣū̍cī ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.16a ā dhe̱navo̍ dhunayantā̱m aśi̍śvīḥ saba̱rdughā̍ḥ śaśa̱yā apra̍dugdhāḥ |
3.055.16c navyā̍-navyā yuva̱tayo̱ bhava̍ntīr ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.17a yad a̱nyāsu̍ vṛṣa̱bho rora̍vīti̱ so a̱nyasmi̍n yū̱the ni da̍dhāti̱ reta̍ḥ |
3.055.17c sa hi kṣapā̍vā̱n sa bhaga̱ḥ sa rājā̍ ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.18a vī̱rasya̱ nu svaśvya̍ṁ janāsa̱ḥ pra nu vo̍cāma vi̱dur a̍sya de̱vāḥ |
3.055.18c ṣo̱ḻhā yu̱ktāḥ pañca̍-pa̱ñcā va̍hanti ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.19a de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ pu̱poṣa̍ pra̱jāḥ pu̍ru̱dhā ja̍jāna |
3.055.19c i̱mā ca̱ viśvā̱ bhuva̍nāny asya ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.20a ma̱hī sam ai̍rac ca̱mvā̍ samī̱cī u̱bhe te a̍sya̱ vasu̍nā̱ nyṛ̍ṣṭe |
3.055.20c śṛ̱ṇve vī̱ro vi̱ndamā̍no̱ vasū̍ni ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.21a i̱māṁ ca̍ naḥ pṛthi̱vīṁ vi̱śvadhā̍yā̱ upa̍ kṣeti hi̱tami̍tro̱ na rājā̍ |
3.055.21c pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā ma̱had de̱vānā̍m asura̱tvam eka̍m ||

3.055.22a ni̱ṣṣidhva̍rīs ta̱ oṣa̍dhīr u̱tāpo̍ ra̱yiṁ ta̍ indra pṛthi̱vī bi̍bharti |
3.055.22c sakhā̍yas te vāma̱bhāja̍ḥ syāma ma̱had de̱vānā̍m asura̱tvam eka̍m ||


3.056.01a na tā mi̍nanti mā̱yino̱ na dhīrā̍ vra̱tā de̱vānā̍m pratha̱mā dhru̱vāṇi̍ |
3.056.01c na roda̍sī a̱druhā̍ ve̱dyābhi̱r na parva̍tā ni̱name̍ tasthi̱vāṁsa̍ḥ ||

3.056.02a ṣaḍ bhā̱rām̐ eko̱ aca̍ran bibharty ṛ̱taṁ varṣi̍ṣṭha̱m upa̱ gāva̱ āgu̍ḥ |
3.056.02c ti̱sro ma̱hīr upa̍rās tasthu̱r atyā̱ guhā̱ dve nihi̍te̱ darśy ekā̍ ||

3.056.03a tri̱pā̱ja̱syo vṛ̍ṣa̱bho vi̱śvarū̍pa u̱ta tryu̱dhā pu̍ru̱dha pra̱jāvā̍n |
3.056.03c trya̱nī̱kaḥ pa̍tyate̱ māhi̍nāvā̱n sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnām ||

3.056.04a a̱bhīka̍ āsām pada̱vīr a̍bodhy ādi̱tyānā̍m ahve̱ cāru̱ nāma̍ |
3.056.04c āpa̍ś cid asmā aramanta de̱vīḥ pṛtha̱g vraja̍ntī̱ḥ pari̍ ṣīm avṛñjan ||

3.056.05a trī ṣa̱dhasthā̍ sindhava̱s triḥ ka̍vī̱nām u̱ta tri̍mā̱tā vi̱dathe̍ṣu sa̱mrāṭ |
3.056.05c ṛ̱tāva̍rī̱r yoṣa̍ṇās ti̱sro apyā̱s trir ā di̱vo vi̱dathe̱ patya̍mānāḥ ||

3.056.06a trir ā di̱vaḥ sa̍vita̱r vāryā̍ṇi di̱ve-di̍va̱ ā su̍va̱ trir no̱ ahna̍ḥ |
3.056.06c tri̱dhātu̍ rā̱ya ā su̍vā̱ vasū̍ni̱ bhaga̍ trātar dhiṣaṇe sā̱taye̍ dhāḥ ||

3.056.07a trir ā di̱vaḥ sa̍vi̱tā so̍ṣavīti̱ rājā̍nā mi̱trāvaru̍ṇā supā̱ṇī |
3.056.07c āpa̍ś cid asya̱ roda̍sī cid u̱rvī ratna̍m bhikṣanta savi̱tuḥ sa̱vāya̍ ||

3.056.08a trir u̍tta̱mā dū̱ṇaśā̍ roca̱nāni̱ trayo̍ rāja̱nty asu̍rasya vī̱rāḥ |
3.056.08c ṛ̱tāvā̍na iṣi̱rā dū̱ḻabhā̍sa̱s trir ā di̱vo vi̱dathe̍ santu de̱vāḥ ||


3.057.01a pra me̍ vivi̱kvām̐ a̍vidan manī̱ṣāṁ dhe̱nuṁ cara̍ntī̱m prayu̍tā̱m ago̍pām |
3.057.01c sa̱dyaś ci̱d yā du̍du̱he bhūri̍ dhā̱ser indra̱s tad a̱gniḥ pa̍ni̱tāro̍ asyāḥ ||

3.057.02a indra̱ḥ su pū̱ṣā vṛṣa̍ṇā su̱hastā̍ di̱vo na prī̱tāḥ śa̍śa̱yaṁ du̍duhre |
3.057.02c viśve̱ yad a̍syāṁ ra̱ṇaya̍nta de̱vāḥ pra vo 'tra̍ vasavaḥ su̱mnam a̍śyām ||

3.057.03a yā jā̱mayo̱ vṛṣṇa̍ i̱cchanti̍ śa̱ktiṁ na̍ma̱syantī̍r jānate̱ garbha̍m asmin |
3.057.03c acchā̍ pu̱traṁ dhe̱navo̍ vāvaśā̱nā ma̱haś ca̍ranti̱ bibhra̍ta̱ṁ vapū̍ṁṣi ||

3.057.04a acchā̍ vivakmi̱ roda̍sī su̱meke̱ grāvṇo̍ yujā̱no a̍dhva̱re ma̍nī̱ṣā |
3.057.04c i̱mā u̍ te̱ mana̍ve̱ bhūri̍vārā ū̱rdhvā bha̍vanti darśa̱tā yaja̍trāḥ ||

3.057.05a yā te̍ ji̱hvā madhu̍matī sume̱dhā agne̍ de̱veṣū̱cyata̍ urū̱cī |
3.057.05c taye̱ha viśvā̱m̐ ava̍se̱ yaja̍trā̱n ā sā̍daya pā̱yayā̍ cā̱ madhū̍ni ||

3.057.06a yā te̍ agne̱ parva̍tasyeva̱ dhārāsa̍ścantī pī̱paya̍d deva ci̱trā |
3.057.06c tām a̱smabhya̱m prama̍tiṁ jātavedo̱ vaso̱ rāsva̍ suma̱tiṁ vi̱śvaja̍nyām ||


3.058.01a dhe̱nuḥ pra̱tnasya̱ kāmya̱ṁ duhā̍nā̱ntaḥ pu̱traś ca̍rati̱ dakṣi̍ṇāyāḥ |
3.058.01c ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍v ajīgaḥ ||

3.058.02a su̱yug va̍hanti̱ prati̍ vām ṛ̱teno̱rdhvā bha̍vanti pi̱tare̍va̱ medhā̍ḥ |
3.058.02c jare̍thām a̱smad vi pa̱ṇer ma̍nī̱ṣāṁ yu̱vor ava̍ś cakṛ̱mā yā̍tam a̱rvāk ||

3.058.03a su̱yugbhi̱r aśvai̍ḥ su̱vṛtā̱ rathe̍na̱ dasrā̍v i̱maṁ śṛ̍ṇuta̱ṁ śloka̱m adre̍ḥ |
3.058.03c kim a̱ṅga vā̱m praty ava̍rti̱ṁ gami̍ṣṭhā̱hur viprā̍so aśvinā purā̱jāḥ ||

3.058.04a ā ma̍nyethā̱m ā ga̍ta̱ṁ kac ci̱d evai̱r viśve̱ janā̍so a̱śvinā̍ havante |
3.058.04c i̱mā hi vā̱ṁ goṛ̍jīkā̱ madhū̍ni̱ pra mi̱trāso̱ na da̱dur u̱sro agre̍ ||

3.058.05a ti̱raḥ pu̱rū ci̍d aśvinā̱ rajā̍ṁsy āṅgū̱ṣo vā̍m maghavānā̱ jane̍ṣu |
3.058.05c eha yā̍tam pa̱thibhi̍r deva̱yānai̱r dasrā̍v i̱me vā̍ṁ ni̱dhayo̱ madhū̍nām ||

3.058.06a pu̱rā̱ṇam oka̍ḥ sa̱khyaṁ śi̱vaṁ vā̍ṁ yu̱vor na̍rā̱ dravi̍ṇaṁ ja̱hnāvyā̍m |
3.058.06c puna̍ḥ kṛṇvā̱nāḥ sa̱khyā śi̱vāni̱ madhvā̍ madema sa̱ha nū sa̍mā̱nāḥ ||

3.058.07a aśvi̍nā vā̱yunā̍ yu̱vaṁ su̍dakṣā ni̱yudbhi̍ṣ ca sa̱joṣa̍sā yuvānā |
3.058.07c nāsa̍tyā ti̱roa̍hnyaṁ juṣā̱ṇā soma̍m pibatam a̱sridhā̍ sudānū ||

3.058.08a aśvi̍nā̱ pari̍ vā̱m iṣa̍ḥ purū̱cīr ī̱yur gī̱rbhir yata̍mānā̱ amṛ̍dhrāḥ |
3.058.08c ratho̍ ha vām ṛta̱jā adri̍jūta̱ḥ pari̱ dyāvā̍pṛthi̱vī yā̍ti sa̱dyaḥ ||

3.058.09a aśvi̍nā madhu̱ṣutta̍mo yu̱vāku̱ḥ soma̱s tam pā̍ta̱m ā ga̍taṁ duro̱ṇe |
3.058.09c ratho̍ ha vā̱m bhūri̱ varpa̱ḥ kari̍krat su̱tāva̍to niṣkṛ̱tam āga̍miṣṭhaḥ ||


3.059.01a mi̱tro janā̍n yātayati bruvā̱ṇo mi̱tro dā̍dhāra pṛthi̱vīm u̱ta dyām |
3.059.01c mi̱traḥ kṛ̱ṣṭīr ani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyaṁ ghṛ̱tava̍j juhota ||

3.059.02a pra sa mi̍tra̱ marto̍ astu̱ praya̍svā̱n yas ta̍ āditya̱ śikṣa̍ti vra̱tena̍ |
3.059.02c na ha̍nyate̱ na jī̍yate̱ tvoto̱ naina̱m aṁho̍ aśno̱ty anti̍to̱ na dū̱rāt ||

3.059.03a a̱na̱mī̱vāsa̱ iḻa̍yā̱ mada̍nto mi̱tajña̍vo̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
3.059.03c ā̱di̱tyasya̍ vra̱tam u̍pakṣi̱yanto̍ va̱yam mi̱trasya̍ suma̱tau syā̍ma ||

3.059.04a a̱yam mi̱tro na̍ma̱sya̍ḥ su̱śevo̱ rājā̍ sukṣa̱tro a̍janiṣṭa ve̱dhāḥ |
3.059.04c tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma ||

3.059.05a ma̱hām̐ ā̍di̱tyo nama̍sopa̱sadyo̍ yāta̱yajja̍no gṛṇa̱te su̱śeva̍ḥ |
3.059.05c tasmā̍ e̱tat panya̍tamāya̱ juṣṭa̍m a̱gnau mi̱trāya̍ ha̱vir ā ju̍hota ||

3.059.06a mi̱trasya̍ carṣaṇī̱dhṛto 'vo̍ de̱vasya̍ sāna̱si |
3.059.06c dyu̱mnaṁ ci̱traśra̍vastamam ||

3.059.07a a̱bhi yo ma̍hi̱nā diva̍m mi̱tro ba̱bhūva̍ sa̱prathā̍ḥ |
3.059.07c a̱bhi śravo̍bhiḥ pṛthi̱vīm ||

3.059.08a mi̱trāya̱ pañca̍ yemire̱ janā̍ a̱bhiṣṭi̍śavase |
3.059.08c sa de̱vān viśvā̍n bibharti ||

3.059.09a mi̱tro de̱veṣv ā̱yuṣu̱ janā̍ya vṛ̱ktaba̍rhiṣe |
3.059.09c iṣa̍ i̱ṣṭavra̍tā akaḥ ||


3.060.01a i̱heha̍ vo̱ mana̍sā ba̱ndhutā̍ nara u̱śijo̍ jagmur a̱bhi tāni̱ veda̍sā |
3.060.01c yābhi̍r mā̱yābhi̱ḥ prati̍jūtivarpasa̱ḥ saudha̍nvanā ya̱jñiya̍m bhā̱gam ā̍na̱śa ||

3.060.02a yābhi̱ḥ śacī̍bhiś cama̱sām̐ api̍ṁśata̱ yayā̍ dhi̱yā gām ari̍ṇīta̱ carma̍ṇaḥ |
3.060.02c yena̱ harī̱ mana̍sā ni̱rata̍kṣata̱ tena̍ deva̱tvam ṛ̍bhava̱ḥ sam ā̍naśa ||

3.060.03a indra̍sya sa̱khyam ṛ̱bhava̱ḥ sam ā̍naśu̱r mano̱r napā̍to a̱paso̍ dadhanvire |
3.060.03c sau̱dha̱nva̱nāso̍ amṛta̱tvam eri̍re vi̱ṣṭvī śamī̍bhiḥ su̱kṛta̍ḥ sukṛ̱tyayā̍ ||

3.060.04a indre̍ṇa yātha sa̱ratha̍ṁ su̱te sacā̱m̐ atho̱ vaśā̍nām bhavathā sa̱ha śri̱yā |
3.060.04c na va̍ḥ prati̱mai su̍kṛ̱tāni̍ vāghata̱ḥ saudha̍nvanā ṛbhavo vī̱ryā̍ṇi ca ||

3.060.05a indra̍ ṛ̱bhubhi̱r vāja̍vadbhi̱ḥ samu̍kṣitaṁ su̱taṁ soma̱m ā vṛ̍ṣasvā̱ gabha̍styoḥ |
3.060.05c dhi̱yeṣi̱to ma̍ghavan dā̱śuṣo̍ gṛ̱he sau̍dhanva̱nebhi̍ḥ sa̱ha ma̍tsvā̱ nṛbhi̍ḥ ||

3.060.06a indra̍ ṛbhu̱mān vāja̍vān matsve̱ha no̱ 'smin sava̍ne̱ śacyā̍ puruṣṭuta |
3.060.06c i̱māni̱ tubhya̱ṁ svasa̍rāṇi yemire vra̱tā de̱vānā̱m manu̍ṣaś ca̱ dharma̍bhiḥ ||

3.060.07a indra̍ ṛ̱bhubhi̍r vā̱jibhi̍r vā̱jaya̍nn i̱ha stoma̍ṁ jari̱tur upa̍ yāhi ya̱jñiya̍m |
3.060.07c śa̱taṁ kete̍bhir iṣi̱rebhi̍r ā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni ||


3.061.01a uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni |
3.061.01c pu̱rā̱ṇī de̍vi yuva̱tiḥ pura̍ṁdhi̱r anu̍ vra̱taṁ ca̍rasi viśvavāre ||

3.061.02a uṣo̍ de̱vy ama̍rtyā̱ vi bhā̍hi ca̱ndrara̍thā sū̱nṛtā̍ ī̱raya̍ntī |
3.061.02c ā tvā̍ vahantu su̱yamā̍so̱ aśvā̱ hira̍ṇyavarṇām pṛthu̱pāja̍so̱ ye ||

3.061.03a uṣa̍ḥ pratī̱cī bhuva̍nāni̱ viśvo̱rdhvā ti̍ṣṭhasy a̱mṛta̍sya ke̱tuḥ |
3.061.03c sa̱mā̱nam artha̍ṁ caraṇī̱yamā̍nā ca̱kram i̍va navya̱sy ā va̍vṛtsva ||

3.061.04a ava̱ syūme̍va cinva̱tī ma̱ghony u̱ṣā yā̍ti̱ svasa̍rasya̱ patnī̍ |
3.061.04c sva1̱̍r jana̍ntī su̱bhagā̍ su̱daṁsā̱ āntā̍d di̱vaḥ pa̍pratha̱ ā pṛ̍thi̱vyāḥ ||

3.061.05a acchā̍ vo de̱vīm u̱ṣasa̍ṁ vibhā̱tīm pra vo̍ bharadhva̱ṁ nama̍sā suvṛ̱ktim |
3.061.05c ū̱rdhvam ma̍dhu̱dhā di̱vi pājo̍ aśre̱t pra ro̍ca̱nā ru̍ruce ra̱ṇvasa̍ṁdṛk ||

3.061.06a ṛ̱tāva̍rī di̱vo a̱rkair a̍bo̱dhy ā re̱vatī̱ roda̍sī ci̱tram a̍sthāt |
3.061.06c ā̱ya̱tīm a̍gna u̱ṣasa̍ṁ vibhā̱tīṁ vā̱mam e̍ṣi̱ dravi̍ṇa̱m bhikṣa̍māṇaḥ ||

3.061.07a ṛ̱tasya̍ bu̱dhna u̱ṣasā̍m iṣa̱ṇyan vṛṣā̍ ma̱hī roda̍sī̱ ā vi̍veśa |
3.061.07c ma̱hī mi̱trasya̱ varu̍ṇasya mā̱yā ca̱ndreva̍ bhā̱nuṁ vi da̍dhe puru̱trā ||


3.062.01a i̱mā u̍ vām bhṛ̱mayo̱ manya̍mānā yu̱vāva̍te̱ na tujyā̍ abhūvan |
3.062.01c kva1̱̍ tyad i̍ndrāvaruṇā̱ yaśo̍ vā̱ṁ yena̍ smā̱ sina̱m bhara̍tha̱ḥ sakhi̍bhyaḥ ||

3.062.02a a̱yam u̍ vām puru̱tamo̍ rayī̱yañ cha̍śvatta̱mam ava̍se johavīti |
3.062.02c sa̱joṣā̍v indrāvaruṇā ma̱rudbhi̍r di̱vā pṛ̍thi̱vyā śṛ̍ṇuta̱ṁ hava̍m me ||

3.062.03a a̱sme tad i̍ndrāvaruṇā̱ vasu̍ ṣyād a̱sme ra̱yir ma̍ruta̱ḥ sarva̍vīraḥ |
3.062.03c a̱smān varū̍trīḥ śara̱ṇair a̍vantv a̱smān hotrā̱ bhāra̍tī̱ dakṣi̍ṇābhiḥ ||

3.062.04a bṛha̍spate ju̱ṣasva̍ no ha̱vyāni̍ viśvadevya |
3.062.04c rāsva̱ ratnā̍ni dā̱śuṣe̍ ||

3.062.05a śuci̍m a̱rkair bṛha̱spati̍m adhva̱reṣu̍ namasyata |
3.062.05c anā̱my oja̱ ā ca̍ke ||

3.062.06a vṛ̱ṣa̱bhaṁ ca̍rṣaṇī̱nāṁ vi̱śvarū̍pa̱m adā̍bhyam |
3.062.06c bṛha̱spati̱ṁ vare̍ṇyam ||

3.062.07a i̱yaṁ te̍ pūṣann āghṛṇe suṣṭu̱tir de̍va̱ navya̍sī |
3.062.07c a̱smābhi̱s tubhya̍ṁ śasyate ||

3.062.08a tāṁ ju̍ṣasva̱ gira̱m mama̍ vāja̱yantī̍m avā̱ dhiya̍m |
3.062.08c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

3.062.09a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
3.062.09c sa na̍ḥ pū̱ṣāvi̱tā bhu̍vat ||

3.062.10a tat sa̍vi̱tur vare̍ṇya̱m bhargo̍ de̱vasya̍ dhīmahi |
3.062.10c dhiyo̱ yo na̍ḥ praco̱dayā̍t ||

3.062.11a de̱vasya̍ savi̱tur va̱yaṁ vā̍ja̱yanta̱ḥ pura̍ṁdhyā |
3.062.11c bhaga̍sya rā̱tim ī̍mahe ||

3.062.12a de̱vaṁ nara̍ḥ savi̱tāra̱ṁ viprā̍ ya̱jñaiḥ su̍vṛ̱ktibhi̍ḥ |
3.062.12c na̱ma̱syanti̍ dhi̱yeṣi̱tāḥ ||

3.062.13a somo̍ jigāti gātu̱vid de̱vānā̍m eti niṣkṛ̱tam |
3.062.13c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

3.062.14a somo̍ a̱smabhya̍ṁ dvi̱pade̱ catu̍ṣpade ca pa̱śave̍ |
3.062.14c a̱na̱mī̱vā iṣa̍s karat ||

3.062.15a a̱smāka̱m āyu̍r va̱rdhaya̍nn a̱bhimā̍tī̱ḥ saha̍mānaḥ |
3.062.15c soma̍ḥ sa̱dhastha̱m āsa̍dat ||

3.062.16a ā no̍ mitrāvaruṇā ghṛ̱tair gavyū̍tim ukṣatam |
3.062.16c madhvā̱ rajā̍ṁsi sukratū ||

3.062.17a u̱ru̱śaṁsā̍ namo̱vṛdhā̍ ma̱hnā dakṣa̍sya rājathaḥ |
3.062.17c drāghi̍ṣṭhābhiḥ śucivratā ||

3.062.18a gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍v ṛ̱tasya̍ sīdatam |
3.062.18c pā̱taṁ soma̍m ṛtāvṛdhā ||



4.001.01a tvāṁ hy a̍gne̱ sada̱m it sa̍ma̱nyavo̍ de̱vāso̍ de̱vam a̍ra̱tiṁ nye̍ri̱ra iti̱ kratvā̍ nyeri̱re |
4.001.01c ama̍rtyaṁ yajata̱ martye̱ṣv ā de̱vam āde̍vaṁ janata̱ prace̍tasa̱ṁ viśva̱m āde̍vaṁ janata̱ prace̍tasam ||

4.001.02a sa bhrāta̍ra̱ṁ varu̍ṇam agna̱ ā va̍vṛtsva de̱vām̐ acchā̍ suma̱tī ya̱jñava̍nasa̱ṁ jyeṣṭha̍ṁ ya̱jñava̍nasam |
4.001.02c ṛ̱tāvā̍nam ādi̱tyaṁ ca̍rṣaṇī̱dhṛta̱ṁ rājā̍naṁ carṣaṇī̱dhṛta̍m ||

4.001.03a sakhe̱ sakhā̍yam a̱bhy ā va̍vṛtsvā̱śuṁ na ca̱kraṁ rathye̍va̱ raṁhyā̱smabhya̍ṁ dasma̱ raṁhyā̍ |
4.001.03c agne̍ mṛḻī̱kaṁ varu̍ṇe̱ sacā̍ vido ma̱rutsu̍ vi̱śvabhā̍nuṣu |
4.001.03d to̱kāya̍ tu̱je śu̍śucāna̱ śaṁ kṛ̍dhy a̱smabhya̍ṁ dasma̱ śaṁ kṛ̍dhi ||

4.001.04a tvaṁ no̍ agne̱ varu̍ṇasya vi̱dvān de̱vasya̱ heḻo 'va̍ yāsisīṣṭhāḥ |
4.001.04c yaji̍ṣṭho̱ vahni̍tama̱ḥ śośu̍cāno̱ viśvā̱ dveṣā̍ṁsi̱ pra mu̍mugdhy a̱smat ||

4.001.05a sa tvaṁ no̍ agne 'va̱mo bha̍vo̱tī nedi̍ṣṭho a̱syā u̱ṣaso̱ vyu̍ṣṭau |
4.001.05c ava̍ yakṣva no̱ varu̍ṇa̱ṁ rarā̍ṇo vī̱hi mṛ̍ḻī̱kaṁ su̱havo̍ na edhi ||

4.001.06a a̱sya śreṣṭhā̍ su̱bhaga̍sya sa̱ṁdṛg de̱vasya̍ ci̱trata̍mā̱ martye̍ṣu |
4.001.06c śuci̍ ghṛ̱taṁ na ta̱ptam aghnyā̍yāḥ spā̱rhā de̱vasya̍ ma̱ṁhane̍va dhe̱noḥ ||

4.001.07a trir a̍sya̱ tā pa̍ra̱mā sa̍nti sa̱tyā spā̱rhā de̱vasya̱ jani̍māny a̱gneḥ |
4.001.07c a̱na̱nte a̱ntaḥ pari̍vīta̱ āgā̱c chuci̍ḥ śu̱kro a̱ryo roru̍cānaḥ ||

4.001.08a sa dū̱to viśved a̱bhi va̍ṣṭi̱ sadmā̱ hotā̱ hira̍ṇyaratho̱ raṁsu̍jihvaḥ |
4.001.08c ro̱hida̍śvo vapu̱ṣyo̍ vi̱bhāvā̱ sadā̍ ra̱ṇvaḥ pi̍tu̱matī̍va sa̱ṁsat ||

4.001.09a sa ce̍taya̱n manu̍ṣo ya̱jñaba̍ndhu̱ḥ pra tam ma̱hyā ra̍śa̱nayā̍ nayanti |
4.001.09c sa kṣe̍ty asya̱ duryā̍su̱ sādha̍n de̱vo marta̍sya sadhani̱tvam ā̍pa ||

4.001.10a sa tū no̍ a̱gnir na̍yatu prajā̱nann acchā̱ ratna̍ṁ de̱vabha̍kta̱ṁ yad a̍sya |
4.001.10c dhi̱yā yad viśve̍ a̱mṛtā̱ akṛ̍ṇva̱n dyauṣ pi̱tā ja̍ni̱tā sa̱tyam u̍kṣan ||

4.001.11a sa jā̍yata pratha̱maḥ pa̱styā̍su ma̱ho bu̱dhne raja̍so a̱sya yonau̍ |
4.001.11b a̱pād a̍śī̱rṣā gu̱hamā̍no̱ antā̱yoyu̍vāno vṛṣa̱bhasya̍ nī̱ḻe ||

4.001.12a pra śardha̍ ārta pratha̱maṁ vi̍pa̱nyām̐ ṛ̱tasya̱ yonā̍ vṛṣa̱bhasya̍ nī̱ḻe |
4.001.12c spā̱rho yuvā̍ vapu̱ṣyo̍ vi̱bhāvā̍ sa̱pta pri̱yāso̍ 'janayanta̱ vṛṣṇe̍ ||

4.001.13a a̱smāka̱m atra̍ pi̱taro̍ manu̱ṣyā̍ a̱bhi pra se̍dur ṛ̱tam ā̍śuṣā̱ṇāḥ |
4.001.13c aśma̍vrajāḥ su̱dughā̍ va̱vre a̱ntar ud u̱srā ā̍jann u̱ṣaso̍ huvā̱nāḥ ||

4.001.14a te ma̍rmṛjata dadṛ̱vāṁso̱ adri̱ṁ tad e̍ṣām a̱nye a̱bhito̱ vi vo̍can |
4.001.14c pa̱śvaya̍ntrāso a̱bhi kā̱ram a̍rcan vi̱danta̱ jyoti̍ś cakṛ̱panta̍ dhī̱bhiḥ ||

4.001.15a te ga̍vya̱tā mana̍sā dṛ̱dhram u̱bdhaṁ gā ye̍mā̱nam pari̱ ṣanta̱m adri̍m |
4.001.15c dṛ̱ḻhaṁ naro̱ vaca̍sā̱ daivye̍na vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

4.001.16a te ma̍nvata pratha̱maṁ nāma̍ dhe̱nos triḥ sa̱pta mā̱tuḥ pa̍ra̱māṇi̍ vindan |
4.001.16c taj jā̍na̱tīr a̱bhy a̍nūṣata̱ vrā ā̱vir bhu̍vad aru̱ṇīr ya̱śasā̱ goḥ ||

4.001.17a neśa̱t tamo̱ dudhi̍ta̱ṁ roca̍ta̱ dyaur ud de̱vyā u̱ṣaso̍ bhā̱nur a̍rta |
4.001.17c ā sūryo̍ bṛha̱tas ti̍ṣṭha̱d ajrā̍m̐ ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

4.001.18a ād it pa̱ścā bu̍budhā̱nā vy a̍khya̱nn ād id ratna̍ṁ dhārayanta̱ dyubha̍ktam |
4.001.18c viśve̱ viśvā̍su̱ duryā̍su de̱vā mitra̍ dhi̱ye va̍ruṇa sa̱tyam a̍stu ||

4.001.19a acchā̍ voceya śuśucā̱nam a̱gniṁ hotā̍raṁ vi̱śvabha̍rasa̱ṁ yaji̍ṣṭham |
4.001.19c śucy ūdho̍ atṛṇa̱n na gavā̱m andho̱ na pū̱tam pari̍ṣiktam a̱ṁśoḥ ||

4.001.20a viśve̍ṣā̱m adi̍tir ya̱jñiyā̍nā̱ṁ viśve̍ṣā̱m ati̍thi̱r mānu̍ṣāṇām |
4.001.20c a̱gnir de̱vānā̱m ava̍ āvṛṇā̱naḥ su̍mṛḻī̱ko bha̍vatu jā̱tave̍dāḥ ||


4.002.01a yo martye̍ṣv a̱mṛta̍ ṛ̱tāvā̍ de̱vo de̱veṣv a̍ra̱tir ni̱dhāyi̍ |
4.002.01c hotā̱ yaji̍ṣṭho ma̱hnā śu̱cadhyai̍ ha̱vyair a̱gnir manu̍ṣa īra̱yadhyai̍ ||

4.002.02a i̱ha tvaṁ sū̍no sahaso no a̱dya jā̱to jā̱tām̐ u̱bhayā̍m̐ a̱ntar a̍gne |
4.002.02c dū̱ta ī̍yase yuyujā̱na ṛ̍ṣva ṛjumu̱ṣkān vṛṣa̍ṇaḥ śu̱krām̐ś ca̍ ||

4.002.03a atyā̍ vṛdha̱snū rohi̍tā ghṛ̱tasnū̍ ṛ̱tasya̍ manye̱ mana̍sā̱ javi̍ṣṭhā |
4.002.03c a̱ntar ī̍yase aru̱ṣā yu̍jā̱no yu̱ṣmām̐ś ca̍ de̱vān viśa̱ ā ca̱ martā̍n ||

4.002.04a a̱rya̱maṇa̱ṁ varu̍ṇam mi̱tram e̍ṣā̱m indrā̱viṣṇū̍ ma̱ruto̍ a̱śvino̱ta |
4.002.04c svaśvo̍ agne su̱ratha̍ḥ su̱rādhā̱ ed u̍ vaha suha̱viṣe̱ janā̍ya ||

4.002.05a gomā̍m̐ a̱gne 'vi̍mām̐ a̱śvī ya̱jño nṛ̱vatsa̍khā̱ sada̱m id a̍pramṛ̱ṣyaḥ |
4.002.05c iḻā̍vām̐ e̱ṣo a̍sura pra̱jāvā̍n dī̱rgho ra̱yiḥ pṛ̍thubu̱dhnaḥ sa̱bhāvā̍n ||

4.002.06a yas ta̍ i̱dhmaṁ ja̱bhara̍t siṣvidā̱no mū̱rdhāna̍ṁ vā ta̱tapa̍te tvā̱yā |
4.002.06c bhuva̱s tasya̱ svata̍vām̐ḥ pā̱yur a̍gne̱ viśva̍smāt sīm aghāya̱ta u̍ruṣya ||

4.002.07a yas te̱ bharā̱d anni̍yate ci̱d anna̍ṁ ni̱śiṣa̍n ma̱ndram ati̍thim u̱dīra̍t |
4.002.07c ā de̍va̱yur i̱nadha̍te duro̱ṇe tasmi̍n ra̱yir dhru̱vo a̍stu̱ dāsvā̍n ||

4.002.08a yas tvā̍ do̱ṣā ya u̱ṣasi̍ pra̱śaṁsā̍t pri̱yaṁ vā̍ tvā kṛ̱ṇava̍te ha̱viṣmā̍n |
4.002.08c aśvo̱ na sve dama̱ ā he̱myāvā̱n tam aṁha̍saḥ pīparo dā̱śvāṁsa̍m ||

4.002.09a yas tubhya̍m agne a̱mṛtā̍ya̱ dāśa̱d duva̱s tve kṛ̱ṇava̍te ya̱tasru̍k |
4.002.09c na sa rā̱yā śa̍śamā̱no vi yo̍ṣa̱n naina̱m aṁha̱ḥ pari̍ varad aghā̱yoḥ ||

4.002.10a yasya̱ tvam a̍gne adhva̱raṁ jujo̍ṣo de̱vo marta̍sya̱ sudhi̍ta̱ṁ rarā̍ṇaḥ |
4.002.10c prī̱ted a̍sa̱d dhotrā̱ sā ya̍vi̱ṣṭhāsā̍ma̱ yasya̍ vidha̱to vṛ̱dhāsa̍ḥ ||

4.002.11a citti̱m aci̍ttiṁ cinava̱d vi vi̱dvān pṛ̱ṣṭheva̍ vī̱tā vṛ̍ji̱nā ca̱ martā̍n |
4.002.11c rā̱ye ca̍ naḥ svapa̱tyāya̍ deva̱ diti̍ṁ ca̱ rāsvādi̍tim uruṣya ||

4.002.12a ka̱viṁ śa̍śāsuḥ ka̱vayo 'da̍bdhā nidhā̱raya̍nto̱ duryā̍sv ā̱yoḥ |
4.002.12c ata̱s tvaṁ dṛśyā̍m̐ agna e̱tān pa̱ḍbhiḥ pa̍śye̱r adbhu̍tām̐ a̱rya evai̍ḥ ||

4.002.13a tvam a̍gne vā̱ghate̍ su̱praṇī̍tiḥ su̱taso̍māya vidha̱te ya̍viṣṭha |
4.002.13c ratna̍m bhara śaśamā̱nāya̍ ghṛṣve pṛ̱thu śca̱ndram ava̍se carṣaṇi̱prāḥ ||

4.002.14a adhā̍ ha̱ yad va̱yam a̍gne tvā̱yā pa̱ḍbhir haste̍bhiś cakṛ̱mā ta̱nūbhi̍ḥ |
4.002.14c ratha̱ṁ na kranto̱ apa̍sā bhu̱rijo̍r ṛ̱taṁ ye̍muḥ su̱dhya̍ āśuṣā̱ṇāḥ ||

4.002.15a adhā̍ mā̱tur u̱ṣasa̍ḥ sa̱pta viprā̱ jāye̍mahi pratha̱mā ve̱dhaso̱ nṝn |
4.002.15c di̱vas pu̱trā aṅgi̍raso bhave̱mādri̍ṁ rujema dha̱nina̍ṁ śu̱canta̍ḥ ||

4.002.16a adhā̱ yathā̍ naḥ pi̱tara̱ḥ parā̍saḥ pra̱tnāso̍ agna ṛ̱tam ā̍śuṣā̱ṇāḥ |
4.002.16c śucīd a̍ya̱n dīdhi̍tim uktha̱śāsa̱ḥ kṣāmā̍ bhi̱ndanto̍ aru̱ṇīr apa̍ vran ||

4.002.17a su̱karmā̍ṇaḥ su̱ruco̍ deva̱yanto 'yo̱ na de̱vā jani̍mā̱ dhama̍ntaḥ |
4.002.17c śu̱canto̍ a̱gniṁ va̍vṛ̱dhanta̱ indra̍m ū̱rvaṁ gavya̍m pari̱ṣada̍nto agman ||

4.002.18a ā yū̱theva̍ kṣu̱mati̍ pa̱śvo a̍khyad de̱vānā̱ṁ yaj jani̱mānty u̍gra |
4.002.18c martā̍nāṁ cid u̱rvaśī̍r akṛpran vṛ̱dhe ci̍d a̱rya upa̍rasyā̱yoḥ ||

4.002.19a aka̍rma te̱ svapa̍so abhūma ṛ̱tam a̍vasrann u̱ṣaso̍ vibhā̱tīḥ |
4.002.19c anū̍nam a̱gnim pu̍ru̱dhā su̍śca̱ndraṁ de̱vasya̱ marmṛ̍jata̱ś cāru̱ cakṣu̍ḥ ||

4.002.20a e̱tā te̍ agna u̱cathā̍ni ve̱dho 'vo̍cāma ka̱vaye̱ tā ju̍ṣasva |
4.002.20c uc cho̍casva kṛṇu̱hi vasya̍so no ma̱ho rā̱yaḥ pu̍ruvāra̱ pra ya̍ndhi ||


4.003.01a ā vo̱ rājā̍nam adhva̱rasya̍ ru̱draṁ hotā̍raṁ satya̱yaja̱ṁ roda̍syoḥ |
4.003.01c a̱gnim pu̱rā ta̍nayi̱tnor a̱cittā̱d dhira̍ṇyarūpa̱m ava̍se kṛṇudhvam ||

4.003.02a a̱yaṁ yoni̍ś cakṛ̱mā yaṁ va̱yaṁ te̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ |
4.003.02c a̱rvā̱cī̱naḥ pari̍vīto̱ ni ṣī̍de̱mā u̍ te svapāka pratī̱cīḥ ||

4.003.03a ā̱śṛ̱ṇva̱te adṛ̍pitāya̱ manma̍ nṛ̱cakṣa̍se sumṛḻī̱kāya̍ vedhaḥ |
4.003.03c de̱vāya̍ śa̱stim a̱mṛtā̍ya śaṁsa̱ grāve̍va̱ sotā̍ madhu̱ṣud yam ī̱ḻe ||

4.003.04a tvaṁ ci̍n na̱ḥ śamyā̍ agne a̱syā ṛ̱tasya̍ bodhy ṛtacit svā̱dhīḥ |
4.003.04c ka̱dā ta̍ u̱kthā sa̍dha̱mādyā̍ni ka̱dā bha̍vanti sa̱khyā gṛ̱he te̍ ||

4.003.05a ka̱thā ha̱ tad varu̍ṇāya̱ tvam a̍gne ka̱thā di̱ve ga̍rhase̱ kan na̱ āga̍ḥ |
4.003.05c ka̱thā mi̱trāya̍ mī̱ḻhuṣe̍ pṛthi̱vyai brava̱ḥ kad a̍rya̱mṇe kad bhagā̍ya ||

4.003.06a kad dhiṣṇyā̍su vṛdhasā̱no a̍gne̱ kad vātā̍ya̱ prata̍vase śubha̱ṁye |
4.003.06c pari̍jmane̱ nāsa̍tyāya̱ kṣe brava̱ḥ kad a̍gne ru̱drāya̍ nṛ̱ghne ||

4.003.07a ka̱thā ma̱he pu̍ṣṭimbha̱rāya̍ pū̱ṣṇe kad ru̱drāya̱ suma̍khāya havi̱rde |
4.003.07c kad viṣṇa̍va urugā̱yāya̱ reto̱ brava̱ḥ kad a̍gne̱ śara̍ve bṛha̱tyai ||

4.003.08a ka̱thā śardhā̍ya ma̱rutā̍m ṛ̱tāya̍ ka̱thā sū̱re bṛ̍ha̱te pṛ̱cchyamā̍naḥ |
4.003.08c prati̍ bra̱vo 'di̍taye tu̱rāya̱ sādhā̍ di̱vo jā̍tavedaś ciki̱tvān ||

4.003.09a ṛ̱tena̍ ṛ̱taṁ niya̍tam īḻa̱ ā gor ā̱mā sacā̱ madhu̍mat pa̱kvam a̍gne |
4.003.09c kṛ̱ṣṇā sa̱tī ruśa̍tā dhā̱sinai̱ṣā jāma̍ryeṇa̱ paya̍sā pīpāya ||

4.003.10a ṛ̱tena̱ hi ṣmā̍ vṛṣa̱bhaś ci̍d a̱ktaḥ pumā̍m̐ a̱gniḥ paya̍sā pṛ̱ṣṭhye̍na |
4.003.10c aspa̍ndamāno acarad vayo̱dhā vṛṣā̍ śu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ ||

4.003.11a ṛ̱tenādri̱ṁ vy a̍san bhi̱danta̱ḥ sam aṅgi̍raso navanta̱ gobhi̍ḥ |
4.003.11c śu̱naṁ nara̱ḥ pari̍ ṣadann u̱ṣāsa̍m ā̱viḥ sva̍r abhavaj jā̱te a̱gnau ||

4.003.12a ṛ̱tena̍ de̱vīr a̱mṛtā̱ amṛ̍ktā̱ arṇo̍bhi̱r āpo̱ madhu̍madbhir agne |
4.003.12c vā̱jī na sarge̍ṣu prastubhā̱naḥ pra sada̱m it sravi̍tave dadhanyuḥ ||

4.003.13a mā kasya̍ ya̱kṣaṁ sada̱m id dhu̱ro gā̱ mā ve̱śasya̍ pramina̱to māpeḥ |
4.003.13c mā bhrātu̍r agne̱ anṛ̍jor ṛ̱ṇaṁ ve̱r mā sakhyu̱r dakṣa̍ṁ ri̱por bhu̍jema ||

4.003.14a rakṣā̍ ṇo agne̱ tava̱ rakṣa̍ṇebhī rārakṣā̱ṇaḥ su̍makha prīṇā̱naḥ |
4.003.14c prati̍ ṣphura̱ vi ru̍ja vī̱ḍv aṁho̍ ja̱hi rakṣo̱ mahi̍ cid vāvṛdhā̱nam ||

4.003.15a e̱bhir bha̍va su̱manā̍ agne a̱rkair i̱mān spṛ̍śa̱ manma̍bhiḥ śūra̱ vājā̍n |
4.003.15c u̱ta brahmā̍ṇy aṅgiro juṣasva̱ saṁ te̍ śa̱stir de̱vavā̍tā jareta ||

4.003.16a e̱tā viśvā̍ vi̱duṣe̱ tubhya̍ṁ vedho nī̱thāny a̍gne ni̱ṇyā vacā̍ṁsi |
4.003.16c ni̱vaca̍nā ka̱vaye̱ kāvyā̱ny aśa̍ṁsiṣam ma̱tibhi̱r vipra̍ u̱kthaiḥ ||


4.004.01a kṛ̱ṇu̱ṣva pāja̱ḥ prasi̍ti̱ṁ na pṛ̱thvīṁ yā̱hi rāje̱vāma̍vā̱m̐ ibhe̍na |
4.004.01c tṛ̱ṣvīm anu̱ prasi̍tiṁ drūṇā̱no 'stā̍si̱ vidhya̍ ra̱kṣasa̱s tapi̍ṣṭhaiḥ ||

4.004.02a tava̍ bhra̱māsa̍ āśu̱yā pa̍ta̱nty anu̍ spṛśa dhṛṣa̱tā śośu̍cānaḥ |
4.004.02c tapū̍ṁṣy agne ju̱hvā̍ pata̱ṁgān asa̍ṁdito̱ vi sṛ̍ja̱ viṣva̍g u̱lkāḥ ||

4.004.03a prati̱ spaśo̱ vi sṛ̍ja̱ tūrṇi̍tamo̱ bhavā̍ pā̱yur vi̱śo a̱syā ada̍bdhaḥ |
4.004.03c yo no̍ dū̱re a̱ghaśa̍ṁso̱ yo anty agne̱ māki̍ṣ ṭe̱ vyathi̱r ā da̍dharṣīt ||

4.004.04a ud a̍gne tiṣṭha̱ praty ā ta̍nuṣva̱ ny a1̱̍mitrā̍m̐ oṣatāt tigmahete |
4.004.04c yo no̱ arā̍tiṁ samidhāna ca̱kre nī̱cā taṁ dha̍kṣy ata̱saṁ na śuṣka̍m ||

4.004.05a ū̱rdhvo bha̍va̱ prati̍ vi̱dhyādhy a̱smad ā̱viṣ kṛ̍ṇuṣva̱ daivyā̍ny agne |
4.004.05c ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍ṁ jā̱mim ajā̍mi̱m pra mṛ̍ṇīhi̱ śatrū̍n ||

4.004.06a sa te̍ jānāti suma̱tiṁ ya̍viṣṭha̱ ya īva̍te̱ brahma̍ṇe gā̱tum aira̍t |
4.004.06c viśvā̍ny asmai su̱dinā̍ni rā̱yo dyu̱mnāny a̱ryo vi duro̍ a̱bhi dyau̍t ||

4.004.07a sed a̍gne astu su̱bhaga̍ḥ su̱dānu̱r yas tvā̱ nitye̍na ha̱viṣā̱ ya u̱kthaiḥ |
4.004.07c piprī̍ṣati̱ sva āyu̍ṣi duro̱ṇe viśved a̍smai su̱dinā̱ sāsa̍d i̱ṣṭiḥ ||

4.004.08a arcā̍mi te suma̱tiṁ ghoṣy a̱rvāk saṁ te̍ vā̱vātā̍ jaratām i̱yaṁ gīḥ |
4.004.08c svaśvā̍s tvā su̱rathā̍ marjayemā̱sme kṣa̱trāṇi̍ dhāraye̱r anu̱ dyūn ||

4.004.09a i̱ha tvā̱ bhūry ā ca̍re̱d upa̱ tman doṣā̍vastar dīdi̱vāṁsa̱m anu̱ dyūn |
4.004.09c krīḻa̍ntas tvā su̱mana̍saḥ sapemā̱bhi dyu̱mnā ta̍sthi̱vāṁso̱ janā̍nām ||

4.004.10a yas tvā̱ svaśva̍ḥ suhira̱ṇyo a̍gna upa̱yāti̱ vasu̍matā̱ rathe̍na |
4.004.10c tasya̍ trā̱tā bha̍vasi̱ tasya̱ sakhā̱ yas ta̍ āti̱thyam ā̍nu̱ṣag jujo̍ṣat ||

4.004.11a ma̱ho ru̍jāmi ba̱ndhutā̱ vaco̍bhi̱s tan mā̍ pi̱tur gota̍mā̱d anv i̍yāya |
4.004.11c tvaṁ no̍ a̱sya vaca̍saś cikiddhi̱ hota̍r yaviṣṭha sukrato̱ damū̍nāḥ ||

4.004.12a asva̍pnajas ta̱raṇa̍yaḥ su̱śevā̱ ata̍ndrāso 'vṛ̱kā aśra̍miṣṭhāḥ |
4.004.12c te pā̱yava̍ḥ sa̱dhrya̍ñco ni̱ṣadyāgne̱ tava̍ naḥ pāntv amūra ||

4.004.13a ye pā̱yavo̍ māmate̱yaṁ te̍ agne̱ paśya̍nto a̱ndhaṁ du̍ri̱tād ara̍kṣan |
4.004.13c ra̱rakṣa̱ tān su̱kṛto̍ vi̱śvave̍dā̱ dipsa̍nta̱ id ri̱pavo̱ nāha̍ debhuḥ ||

4.004.14a tvayā̍ va̱yaṁ sa̍dha̱nya1̱̍s tvotā̱s tava̱ praṇī̍ty aśyāma̱ vājā̍n |
4.004.14c u̱bhā śaṁsā̍ sūdaya satyatāte 'nuṣṭhu̱yā kṛ̍ṇuhy ahrayāṇa ||

4.004.15a a̱yā te̍ agne sa̱midhā̍ vidhema̱ prati̱ stoma̍ṁ śa̱syamā̍naṁ gṛbhāya |
4.004.15c dahā̱śaso̍ ra̱kṣasa̍ḥ pā̱hy a1̱̍smān dru̱ho ni̱do mi̍tramaho ava̱dyāt ||


4.005.01a vai̱śvā̱na̱rāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ka̱thā dā̍śemā̱gnaye̍ bṛ̱had bhāḥ |
4.005.01c anū̍nena bṛha̱tā va̱kṣathe̱nopa̍ stabhāyad upa̱min na rodha̍ḥ ||

4.005.02a mā ni̍ndata̱ ya i̱mām mahya̍ṁ rā̱tiṁ de̱vo da̱dau martyā̍ya sva̱dhāvā̍n |
4.005.02c pākā̍ya̱ gṛtso̍ a̱mṛto̱ vice̍tā vaiśvāna̱ro nṛta̍mo ya̱hvo a̱gniḥ ||

4.005.03a sāma̍ dvi̱barhā̱ mahi̍ ti̱gmabhṛ̍ṣṭiḥ sa̱hasra̍retā vṛṣa̱bhas tuvi̍ṣmān |
4.005.03c pa̱daṁ na gor apa̍gūḻhaṁ vivi̱dvān a̱gnir mahya̱m pred u̍ vocan manī̱ṣām ||

4.005.04a pra tām̐ a̱gnir ba̍bhasat ti̱gmaja̍mbha̱s tapi̍ṣṭhena śo̱ciṣā̱ yaḥ su̱rādhā̍ḥ |
4.005.04c pra ye mi̱nanti̱ varu̍ṇasya̱ dhāma̍ pri̱yā mi̱trasya̱ ceta̍to dhru̱vāṇi̍ ||

4.005.05a a̱bhrā̱taro̱ na yoṣa̍ṇo̱ vyanta̍ḥ pati̱ripo̱ na jana̍yo du̱revā̍ḥ |
4.005.05c pā̱pāsa̱ḥ santo̍ anṛ̱tā a̍sa̱tyā i̱dam pa̱dam a̍janatā gabhī̱ram ||

4.005.06a i̱dam me̍ agne̱ kiya̍te pāva̱kāmi̍nate gu̱rum bhā̱raṁ na manma̍ |
4.005.06c bṛ̱had da̍dhātha dhṛṣa̱tā ga̍bhī̱raṁ ya̱hvam pṛ̱ṣṭham praya̍sā sa̱ptadhā̍tu ||

4.005.07a tam in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nam a̱bhi kratvā̍ puna̱tī dhī̱tir a̍śyāḥ |
4.005.07c sa̱sasya̱ carma̱nn adhi̱ cāru̱ pṛśne̱r agre̍ ru̱pa āru̍pita̱ṁ jabā̍ru ||

4.005.08a pra̱vācya̱ṁ vaca̍sa̱ḥ kim me̍ a̱sya guhā̍ hi̱tam upa̍ ni̱ṇig va̍danti |
4.005.08c yad u̱sriyā̍ṇā̱m apa̱ vār i̍va̱ vran pāti̍ pri̱yaṁ ru̱po agra̍m pa̱daṁ veḥ ||

4.005.09a i̱dam u̱ tyan mahi̍ ma̱hām anī̍ka̱ṁ yad u̱sriyā̱ saca̍ta pū̱rvyaṁ gauḥ |
4.005.09c ṛ̱tasya̍ pa̱de adhi̱ dīdyā̍na̱ṁ guhā̍ raghu̱ṣyad ra̍ghu̱yad vi̍veda ||

4.005.10a adha̍ dyutā̱naḥ pi̱troḥ sacā̱sāma̍nuta̱ guhya̱ṁ cāru̱ pṛśne̍ḥ |
4.005.10c mā̱tuṣ pa̱de pa̍ra̱me anti̱ ṣad gor vṛṣṇa̍ḥ śo̱ciṣa̱ḥ praya̍tasya ji̱hvā ||

4.005.11a ṛ̱taṁ vo̍ce̱ nama̍sā pṛ̱cchyamā̍na̱s tavā̱śasā̍ jātavedo̱ yadī̱dam |
4.005.11c tvam a̱sya kṣa̍yasi̱ yad dha̱ viśva̍ṁ di̱vi yad u̱ dravi̍ṇa̱ṁ yat pṛ̍thi̱vyām ||

4.005.12a kiṁ no̍ a̱sya dravi̍ṇa̱ṁ kad dha̱ ratna̱ṁ vi no̍ voco jātavedaś ciki̱tvān |
4.005.12c guhādhva̍naḥ para̱maṁ yan no̍ a̱sya reku̍ pa̱daṁ na ni̍dā̱nā aga̍nma ||

4.005.13a kā ma̱ryādā̍ va̱yunā̱ kad dha̍ vā̱mam acchā̍ gamema ra̱ghavo̱ na vāja̍m |
4.005.13c ka̱dā no̍ de̱vīr a̱mṛta̍sya̱ patnī̱ḥ sūro̱ varṇe̍na tatanann u̱ṣāsa̍ḥ ||

4.005.14a a̱ni̱reṇa̱ vaca̍sā pha̱lgve̍na pra̱tītye̍na kṛ̱dhunā̍tṛ̱pāsa̍ḥ |
4.005.14c adhā̱ te a̍gne̱ kim i̱hā va̍danty anāyu̱dhāsa̱ āsa̍tā sacantām ||

4.005.15a a̱sya śri̱ye sa̍midhā̱nasya̱ vṛṣṇo̱ vaso̱r anī̍ka̱ṁ dama̱ ā ru̍roca |
4.005.15c ruśa̱d vasā̍naḥ su̱dṛśī̍karūpaḥ kṣi̱tir na rā̱yā pu̍ru̱vāro̍ adyaut ||


4.006.01a ū̱rdhva ū̱ ṣu ṇo̍ adhvarasya hota̱r agne̱ tiṣṭha̍ de̱vatā̍tā̱ yajī̍yān |
4.006.01c tvaṁ hi viśva̍m a̱bhy asi̱ manma̱ pra ve̱dhasa̍ś cit tirasi manī̱ṣām ||

4.006.02a amū̍ro̱ hotā̱ ny a̍sādi vi̱kṣv a1̱̍gnir ma̱ndro vi̱dathe̍ṣu̱ prace̍tāḥ |
4.006.02c ū̱rdhvam bhā̱nuṁ sa̍vi̱tevā̍śre̱n mete̍va dhū̱maṁ sta̍bhāya̱d upa̱ dyām ||

4.006.03a ya̱tā su̍jū̱rṇī rā̱tinī̍ ghṛ̱tācī̍ pradakṣi̱ṇid de̱vatā̍tim urā̱ṇaḥ |
4.006.03c ud u̱ svaru̍r nava̱jā nākraḥ pa̱śvo a̍nakti̱ sudhi̍taḥ su̱meka̍ḥ ||

4.006.04a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnā ū̱rdhvo a̍dhva̱ryur ju̍juṣā̱ṇo a̍sthāt |
4.006.04c pary a̱gniḥ pa̍śu̱pā na hotā̍ trivi̱ṣṭy e̍ti pra̱diva̍ urā̱ṇaḥ ||

4.006.05a pari̱ tmanā̍ mi̱tadru̍r eti̱ hotā̱gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ |
4.006.05c drava̍nty asya vā̱jino̱ na śokā̱ bhaya̍nte̱ viśvā̱ bhuva̍nā̱ yad abhrā̍ṭ ||

4.006.06a bha̱drā te̍ agne svanīka sa̱ṁdṛg gho̱rasya̍ sa̱to viṣu̍ṇasya̱ cāru̍ḥ |
4.006.06c na yat te̍ śo̱cis tama̍sā̱ vara̍nta̱ na dhva̱smāna̍s ta̱nvī̱3̱̍ repa̱ ā dhu̍ḥ ||

4.006.07a na yasya̱ sātu̱r jani̍to̱r avā̍ri̱ na mā̱tarā̍pi̱tarā̱ nū ci̍d i̱ṣṭau |
4.006.07c adhā̍ mi̱tro na sudhi̍taḥ pāva̱ko̱3̱̍ 'gnir dī̍dāya̱ mānu̍ṣīṣu vi̱kṣu ||

4.006.08a dvir yam pañca̱ jīja̍nan sa̱ṁvasā̍nā̱ḥ svasā̍ro a̱gnim mānu̍ṣīṣu vi̱kṣu |
4.006.08c u̱ṣa̱rbudha̍m atha̱ryo̱3̱̍ na danta̍ṁ śu̱kraṁ svāsa̍m para̱śuṁ na ti̱gmam ||

4.006.09a tava̱ tye a̍gne ha̱rito̍ ghṛta̱snā rohi̍tāsa ṛ̱jvañca̱ḥ svañca̍ḥ |
4.006.09c a̱ru̱ṣāso̱ vṛṣa̍ṇa ṛjumu̱ṣkā ā de̱vatā̍tim ahvanta da̱smāḥ ||

4.006.10a ye ha̱ tye te̱ saha̍mānā a̱yāsa̍s tve̱ṣāso̍ agne a̱rcaya̱ś cara̍nti |
4.006.10c śye̱nāso̱ na du̍vasa̱nāso̱ artha̍ṁ tuviṣva̱ṇaso̱ māru̍ta̱ṁ na śardha̍ḥ ||

4.006.11a akā̍ri̱ brahma̍ samidhāna̱ tubhya̱ṁ śaṁsā̍ty u̱kthaṁ yaja̍te̱ vy ū̍ dhāḥ |
4.006.11c hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur nama̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ ||


4.007.01a a̱yam i̱ha pra̍tha̱mo dhā̍yi dhā̱tṛbhi̱r hotā̱ yaji̍ṣṭho adhva̱reṣv īḍya̍ḥ |
4.007.01c yam apna̍vāno̱ bhṛga̍vo viruru̱cur vane̍ṣu ci̱traṁ vi̱bhva̍ṁ vi̱śe-vi̍śe ||

4.007.02a agne̍ ka̱dā ta̍ ānu̱ṣag bhuva̍d de̱vasya̱ ceta̍nam |
4.007.02c adhā̱ hi tvā̍ jagṛbhri̱re martā̍so vi̱kṣv īḍya̍m ||

4.007.03a ṛ̱tāvā̍na̱ṁ vice̍tasa̱m paśya̍nto̱ dyām i̍va̱ stṛbhi̍ḥ |
4.007.03c viśve̍ṣām adhva̱rāṇā̍ṁ haska̱rtāra̱ṁ dame̍-dame ||

4.007.04a ā̱śuṁ dū̱taṁ vi̱vasva̍to̱ viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhi |
4.007.04c ā ja̍bhruḥ ke̱tum ā̱yavo̱ bhṛga̍vāṇaṁ vi̱śe-vi̍śe ||

4.007.05a tam ī̱ṁ hotā̍ram ānu̱ṣak ci̍ki̱tvāṁsa̱ṁ ni ṣe̍dire |
4.007.05c ra̱ṇvam pā̍va̱kaśo̍ciṣa̱ṁ yaji̍ṣṭhaṁ sa̱pta dhāma̍bhiḥ ||

4.007.06a taṁ śaśva̍tīṣu mā̱tṛṣu̱ vana̱ ā vī̱tam aśri̍tam |
4.007.06c ci̱traṁ santa̱ṁ guhā̍ hi̱taṁ su̱veda̍ṁ kūcida̱rthina̍m ||

4.007.07a sa̱sasya̱ yad viyu̍tā̱ sasmi̱nn ūdha̍nn ṛ̱tasya̱ dhāma̍n ra̱ṇaya̍nta de̱vāḥ |
4.007.07c ma̱hām̐ a̱gnir nama̍sā rā̱taha̍vyo̱ ver a̍dhva̱rāya̱ sada̱m id ṛ̱tāvā̍ ||

4.007.08a ver a̍dhva̱rasya̍ dū̱tyā̍ni vi̱dvān u̱bhe a̱ntā roda̍sī saṁciki̱tvān |
4.007.08c dū̱ta ī̍yase pra̱diva̍ urā̱ṇo vi̱duṣṭa̍ro di̱va ā̱rodha̍nāni ||

4.007.09a kṛ̱ṣṇaṁ ta̱ ema̱ ruśa̍taḥ pu̱ro bhāś ca̍ri̱ṣṇv a1̱̍rcir vapu̍ṣā̱m id eka̍m |
4.007.09c yad apra̍vītā̱ dadha̍te ha̱ garbha̍ṁ sa̱dyaś ci̍j jā̱to bhava̱sīd u̍ dū̱taḥ ||

4.007.10a sa̱dyo jā̱tasya̱ dadṛ̍śāna̱m ojo̱ yad a̍sya̱ vāto̍ anu̱vāti̍ śo̱ciḥ |
4.007.10c vṛ̱ṇakti̍ ti̱gmām a̍ta̱seṣu̍ ji̱hvāṁ sthi̱rā ci̱d annā̍ dayate̱ vi jambhai̍ḥ ||

4.007.11a tṛ̱ṣu yad annā̍ tṛ̱ṣuṇā̍ va̱vakṣa̍ tṛ̱ṣuṁ dū̱taṁ kṛ̍ṇute ya̱hvo a̱gniḥ |
4.007.11c vāta̍sya me̱ḻiṁ sa̍cate ni̱jūrva̍nn ā̱śuṁ na vā̍jayate hi̱nve arvā̍ ||


4.008.01a dū̱taṁ vo̍ vi̱śvave̍dasaṁ havya̱vāha̱m ama̍rtyam |
4.008.01c yaji̍ṣṭham ṛñjase gi̱rā ||

4.008.02a sa hi vedā̱ vasu̍dhitim ma̱hām̐ ā̱rodha̍naṁ di̱vaḥ |
4.008.02c sa de̱vām̐ eha va̍kṣati ||

4.008.03a sa ve̍da de̱va ā̱nama̍ṁ de̱vām̐ ṛ̍tāya̱te dame̍ |
4.008.03c dāti̍ pri̱yāṇi̍ ci̱d vasu̍ ||

4.008.04a sa hotā̱ sed u̍ dū̱tya̍ṁ ciki̱tvām̐ a̱ntar ī̍yate |
4.008.04c vi̱dvām̐ ā̱rodha̍naṁ di̱vaḥ ||

4.008.05a te syā̍ma̱ ye a̱gnaye̍ dadā̱śur ha̱vyadā̍tibhiḥ |
4.008.05c ya ī̱m puṣya̍nta indha̱te ||

4.008.06a te rā̱yā te su̱vīryai̍ḥ sasa̱vāṁso̱ vi śṛ̍ṇvire |
4.008.06c ye a̱gnā da̍dhi̱re duva̍ḥ ||

4.008.07a a̱sme rāyo̍ di̱ve-di̍ve̱ saṁ ca̍rantu puru̱spṛha̍ḥ |
4.008.07c a̱sme vājā̍sa īratām ||

4.008.08a sa vipra̍ś carṣaṇī̱nāṁ śava̍sā̱ mānu̍ṣāṇām |
4.008.08c ati̍ kṣi̱preva̍ vidhyati ||


4.009.01a agne̍ mṛ̱ḻa ma̱hām̐ a̍si̱ ya ī̱m ā de̍va̱yuṁ jana̍m |
4.009.01c i̱yetha̍ ba̱rhir ā̱sada̍m ||

4.009.02a sa mānu̍ṣīṣu dū̱ḻabho̍ vi̱kṣu prā̱vīr ama̍rtyaḥ |
4.009.02c dū̱to viśve̍ṣām bhuvat ||

4.009.03a sa sadma̱ pari̍ ṇīyate̱ hotā̍ ma̱ndro divi̍ṣṭiṣu |
4.009.03c u̱ta potā̱ ni ṣī̍dati ||

4.009.04a u̱ta gnā a̱gnir a̍dhva̱ra u̱to gṛ̱hapa̍ti̱r dame̍ |
4.009.04c u̱ta bra̱hmā ni ṣī̍dati ||

4.009.05a veṣi̱ hy a̍dhvarīya̱tām u̍pava̱ktā janā̍nām |
4.009.05b ha̱vyā ca̱ mānu̍ṣāṇām ||

4.009.06a veṣīd v a̍sya dū̱tya1̱̍ṁ yasya̱ jujo̍ṣo adhva̱ram |
4.009.06b ha̱vyam marta̍sya̱ voḻha̍ve ||

4.009.07a a̱smāka̍ṁ joṣy adhva̱ram a̱smāka̍ṁ ya̱jñam a̍ṅgiraḥ |
4.009.07c a̱smāka̍ṁ śṛṇudhī̱ hava̍m ||

4.009.08a pari̍ te dū̱ḻabho̱ ratho̱ 'smām̐ a̍śnotu vi̱śvata̍ḥ |
4.009.08c yena̱ rakṣa̍si dā̱śuṣa̍ḥ ||


4.010.01a agne̱ tam a̱dyāśva̱ṁ na stomai̱ḥ kratu̱ṁ na bha̱draṁ hṛ̍di̱spṛśa̍m |
4.010.01c ṛ̱dhyāmā̍ ta̱ ohai̍ḥ ||

4.010.02a adhā̱ hy a̍gne̱ krato̍r bha̱drasya̱ dakṣa̍sya sā̱dhoḥ |
4.010.02c ra̱thīr ṛ̱tasya̍ bṛha̱to ba̱bhūtha̍ ||

4.010.03a e̱bhir no̍ a̱rkair bhavā̍ no a̱rvāṅ sva1̱̍r ṇa jyoti̍ḥ |
4.010.03c agne̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ ||

4.010.04a ā̱bhiṣ ṭe̍ a̱dya gī̱rbhir gṛ̱ṇanto 'gne̱ dāśe̍ma |
4.010.04c pra te̍ di̱vo na sta̍nayanti̱ śuṣmā̍ḥ ||

4.010.05a tava̱ svādi̱ṣṭhāgne̱ saṁdṛ̍ṣṭir i̱dā ci̱d ahna̍ i̱dā ci̍d a̱ktoḥ |
4.010.05c śri̱ye ru̱kmo na ro̍cata upā̱ke ||

4.010.06a ghṛ̱taṁ na pū̱taṁ ta̱nūr a̍re̱pāḥ śuci̱ hira̍ṇyam |
4.010.06c tat te̍ ru̱kmo na ro̍cata svadhāvaḥ ||

4.010.07a kṛ̱taṁ ci̱d dhi ṣmā̱ sane̍mi̱ dveṣo 'gna̍ i̱noṣi̱ martā̍t |
4.010.07c i̱tthā yaja̍mānād ṛtāvaḥ ||

4.010.08a śi̱vā na̍ḥ sa̱khyā santu̍ bhrā̱trāgne̍ de̱veṣu̍ yu̱ṣme |
4.010.08c sā no̱ nābhi̱ḥ sada̍ne̱ sasmi̱nn ūdha̍n ||


4.011.01a bha̱draṁ te̍ agne sahasi̱nn anī̍kam upā̱ka ā ro̍cate̱ sūrya̍sya |
4.011.01c ruśa̍d dṛ̱śe da̍dṛśe nakta̱yā ci̱d arū̍kṣitaṁ dṛ̱śa ā rū̱pe anna̍m ||

4.011.02a vi ṣā̍hy agne gṛṇa̱te ma̍nī̱ṣāṁ khaṁ vepa̍sā tuvijāta̱ stavā̍naḥ |
4.011.02c viśve̍bhi̱r yad vā̱vana̍ḥ śukra de̱vais tan no̍ rāsva sumaho̱ bhūri̱ manma̍ ||

4.011.03a tvad a̍gne̱ kāvyā̱ tvan ma̍nī̱ṣās tvad u̱kthā jā̍yante̱ rādhyā̍ni |
4.011.03c tvad e̍ti̱ dravi̍ṇaṁ vī̱rape̍śā i̱tthādhi̍ye dā̱śuṣe̱ martyā̍ya ||

4.011.04a tvad vā̱jī vā̍jambha̱ro vihā̍yā abhiṣṭi̱kṛj jā̍yate sa̱tyaśu̍ṣmaḥ |
4.011.04c tvad ra̱yir de̱vajū̍to mayo̱bhus tvad ā̱śur jū̍ju̱vām̐ a̍gne̱ arvā̍ ||

4.011.05a tvām a̍gne pratha̱maṁ de̍va̱yanto̍ de̱vam martā̍ amṛta ma̱ndraji̍hvam |
4.011.05c dve̱ṣo̱yuta̱m ā vi̍vāsanti dhī̱bhir damū̍nasaṁ gṛ̱hapa̍ti̱m amū̍ram ||

4.011.06a ā̱re a̱smad ama̍tim ā̱re aṁha̍ ā̱re viśvā̍ṁ durma̱tiṁ yan ni̱pāsi̍ |
4.011.06c do̱ṣā śi̱vaḥ sa̍hasaḥ sūno agne̱ yaṁ de̱va ā ci̱t saca̍se sva̱sti ||


4.012.01a yas tvām a̍gna i̱nadha̍te ya̱tasru̱k tris te̱ anna̍ṁ kṛ̱ṇava̱t sasmi̱nn aha̍n |
4.012.01c sa su dyu̱mnair a̱bhy a̍stu pra̱sakṣa̱t tava̱ kratvā̍ jātavedaś ciki̱tvān ||

4.012.02a i̱dhmaṁ yas te̍ ja̱bhara̍c chaśramā̱ṇo ma̱ho a̍gne̱ anī̍ka̱m ā sa̍pa̱ryan |
4.012.02c sa i̍dhā̱naḥ prati̍ do̱ṣām u̱ṣāsa̱m puṣya̍n ra̱yiṁ sa̍cate̱ ghnann a̱mitrā̍n ||

4.012.03a a̱gnir ī̍śe bṛha̱taḥ kṣa̱triya̍syā̱gnir vāja̍sya para̱masya̍ rā̱yaḥ |
4.012.03c dadhā̍ti̱ ratna̍ṁ vidha̱te yavi̍ṣṭho̱ vy ā̍nu̱ṣaṅ martyā̍ya sva̱dhāvā̍n ||

4.012.04a yac ci̱d dhi te̍ puruṣa̱trā ya̍vi̱ṣṭhāci̍ttibhiś cakṛ̱mā kac ci̱d āga̍ḥ |
4.012.04c kṛ̱dhī ṣv a1̱̍smām̐ adi̍te̱r anā̍gā̱n vy enā̍ṁsi śiśratho̱ viṣva̍g agne ||

4.012.05a ma̱haś ci̍d agna̱ ena̍so a̱bhīka̍ ū̱rvād de̱vānā̍m u̱ta martyā̍nām |
4.012.05c mā te̱ sakhā̍ya̱ḥ sada̱m id ri̍ṣāma̱ yacchā̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

4.012.06a yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
4.012.06c e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ ||


4.013.01a praty a̱gnir u̱ṣasā̱m agra̍m akhyad vibhātī̱nāṁ su̱manā̍ ratna̱dheya̍m |
4.013.01c yā̱tam a̍śvinā su̱kṛto̍ duro̱ṇam ut sūryo̱ jyoti̍ṣā de̱va e̍ti ||

4.013.02a ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred dra̱psaṁ davi̍dhvad gavi̱ṣo na satvā̍ |
4.013.02c anu̍ vra̱taṁ varu̍ṇo yanti mi̱tro yat sūrya̍ṁ di̱vy ā̍ro̱haya̍nti ||

4.013.03a yaṁ sī̱m akṛ̍ṇva̱n tama̍se vi̱pṛce̍ dhru̱vakṣe̍mā̱ ana̍vasyanto̱ artha̍m |
4.013.03c taṁ sūrya̍ṁ ha̱rita̍ḥ sa̱pta ya̱hvīḥ spaśa̱ṁ viśva̍sya̱ jaga̍to vahanti ||

4.013.04a vahi̍ṣṭhebhir vi̱hara̍n yāsi̱ tantu̍m ava̱vyaya̱nn asi̍taṁ deva̱ vasma̍ |
4.013.04c davi̍dhvato ra̱śmaya̱ḥ sūrya̍sya̱ carme̱vāvā̍dhu̱s tamo̍ a̱psv a1̱̍ntaḥ ||

4.013.05a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
4.013.05c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||


4.014.01a praty a̱gnir u̱ṣaso̍ jā̱tave̍dā̱ akhya̍d de̱vo roca̍mānā̱ maho̍bhiḥ |
4.014.01c ā nā̍satyorugā̱yā rathe̍ne̱maṁ ya̱jñam upa̍ no yāta̱m accha̍ ||

4.014.02a ū̱rdhvaṁ ke̱tuṁ sa̍vi̱tā de̱vo a̍śre̱j jyoti̱r viśva̍smai̱ bhuva̍nāya kṛ̱ṇvan |
4.014.02c āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ vi sūryo̍ ra̱śmibhi̱ś ceki̍tānaḥ ||

4.014.03a ā̱vaha̍nty aru̱ṇīr jyoti̱ṣāgā̍n ma̱hī ci̱trā ra̱śmibhi̱ś ceki̍tānā |
4.014.03c pra̱bo̱dhaya̍ntī suvi̱tāya̍ de̱vy u1̱̍ṣā ī̍yate su̱yujā̱ rathe̍na ||

4.014.04a ā vā̱ṁ vahi̍ṣṭhā i̱ha te va̍hantu̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭau |
4.014.04c i̱me hi vā̍m madhu̱peyā̍ya̱ somā̍ a̱smin ya̱jñe vṛ̍ṣaṇā mādayethām ||

4.014.05a anā̍yato̱ ani̍baddhaḥ ka̱thāyaṁ nya̍ṅṅ uttā̱no 'va̍ padyate̱ na |
4.014.05c kayā̍ yāti sva̱dhayā̱ ko da̍darśa di̱vaḥ ska̱mbhaḥ samṛ̍taḥ pāti̱ nāka̍m ||


4.015.01a a̱gnir hotā̍ no adhva̱re vā̱jī san pari̍ ṇīyate |
4.015.01c de̱vo de̱veṣu̍ ya̱jñiya̍ḥ ||

4.015.02a pari̍ trivi̱ṣṭy a̍dhva̱raṁ yāty a̱gnī ra̱thīr i̍va |
4.015.02c ā de̱veṣu̱ prayo̱ dadha̍t ||

4.015.03a pari̱ vāja̍patiḥ ka̱vir a̱gnir ha̱vyāny a̍kramīt |
4.015.03c dadha̱d ratnā̍ni dā̱śuṣe̍ ||

4.015.04a a̱yaṁ yaḥ sṛñja̍ye pu̱ro dai̍vavā̱te sa̍mi̱dhyate̍ |
4.015.04c dyu̱mām̐ a̍mitra̱dambha̍naḥ ||

4.015.05a asya̍ ghā vī̱ra īva̍to̱ 'gner ī̍śīta̱ martya̍ḥ |
4.015.05c ti̱gmaja̍mbhasya mī̱ḻhuṣa̍ḥ ||

4.015.06a tam arva̍nta̱ṁ na sā̍na̱sim a̍ru̱ṣaṁ na di̱vaḥ śiśu̍m |
4.015.06c ma̱rmṛ̱jyante̍ di̱ve-di̍ve ||

4.015.07a bodha̱d yan mā̱ hari̍bhyāṁ kumā̱raḥ sā̍hade̱vyaḥ |
4.015.07c acchā̱ na hū̱ta ud a̍ram ||

4.015.08a u̱ta tyā ya̍ja̱tā harī̍ kumā̱rāt sā̍hade̱vyāt |
4.015.08c praya̍tā sa̱dya ā da̍de ||

4.015.09a e̱ṣa vā̍ṁ devāv aśvinā kumā̱raḥ sā̍hade̱vyaḥ |
4.015.09c dī̱rghāyu̍r astu̱ soma̍kaḥ ||

4.015.10a taṁ yu̱vaṁ de̍vāv aśvinā kumā̱raṁ sā̍hade̱vyam |
4.015.10c dī̱rghāyu̍ṣaṁ kṛṇotana ||


4.016.01a ā sa̱tyo yā̍tu ma̱ghavā̍m̐ ṛjī̱ṣī drava̍ntv asya̱ hara̍ya̱ upa̍ naḥ |
4.016.01c tasmā̱ id andha̍ḥ suṣumā su̱dakṣa̍m i̱hābhi̍pi̱tvaṁ ka̍rate gṛṇā̱naḥ ||

4.016.02a ava̍ sya śū̱rādhva̍no̱ nānte̱ 'smin no̍ a̱dya sava̍ne ma̱ndadhyai̍ |
4.016.02c śaṁsā̍ty u̱ktham u̱śane̍va ve̱dhāś ci̍ki̱tuṣe̍ asu̱ryā̍ya̱ manma̍ ||

4.016.03a ka̱vir na ni̱ṇyaṁ vi̱dathā̍ni̱ sādha̱n vṛṣā̱ yat seka̍ṁ vipipā̱no arcā̍t |
4.016.03c di̱va i̱tthā jī̍janat sa̱pta kā̱rūn ahnā̍ cic cakrur va̱yunā̍ gṛ̱ṇanta̍ḥ ||

4.016.04a sva1̱̍r yad vedi̍ su̱dṛśī̍kam a̱rkair mahi̱ jyotī̍ rurucu̱r yad dha̱ vasto̍ḥ |
4.016.04c a̱ndhā tamā̍ṁsi̱ dudhi̍tā vi̱cakṣe̱ nṛbhya̍ś cakāra̱ nṛta̍mo a̱bhiṣṭau̍ ||

4.016.05a va̱va̱kṣa indro̱ ami̍tam ṛjī̱ṣy u1̱̍bhe ā pa̍prau̱ roda̍sī mahi̱tvā |
4.016.05c ata̍ś cid asya mahi̱mā vi re̍cy a̱bhi yo viśvā̱ bhuva̍nā ba̱bhūva̍ ||

4.016.06a viśvā̍ni śa̱kro naryā̍ṇi vi̱dvān a̱po ri̍reca̱ sakhi̍bhi̱r nikā̍maiḥ |
4.016.06c aśmā̍naṁ ci̱d ye bi̍bhi̱dur vaco̍bhir vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

4.016.07a a̱po vṛ̱traṁ va̍vri̱vāṁsa̱m parā̍ha̱n prāva̍t te̱ vajra̍m pṛthi̱vī sace̍tāḥ |
4.016.07c prārṇā̍ṁsi samu̱driyā̍ṇy aino̱ḥ pati̱r bhava̱ñ chava̍sā śūra dhṛṣṇo ||

4.016.08a a̱po yad adri̍m puruhūta̱ darda̍r ā̱vir bhu̍vat sa̱ramā̍ pū̱rvyaṁ te̍ |
4.016.08c sa no̍ ne̱tā vāja̱m ā da̍rṣi̱ bhūri̍ṁ go̱trā ru̱jann aṅgi̍robhir gṛṇā̱naḥ ||

4.016.09a acchā̍ ka̱viṁ nṛ̍maṇo gā a̱bhiṣṭau̱ sva̍rṣātā maghava̱n nādha̍mānam |
4.016.09c ū̱tibhi̱s tam i̍ṣaṇo dyu̱mnahū̍tau̱ ni mā̱yāvā̱n abra̍hmā̱ dasyu̍r arta ||

4.016.10a ā da̍syu̱ghnā mana̍sā yā̱hy asta̱m bhuva̍t te̱ kutsa̍ḥ sa̱khye nikā̍maḥ |
4.016.10c sve yonau̱ ni ṣa̍data̱ṁ sarū̍pā̱ vi vā̍ṁ cikitsad ṛta̱cid dha̱ nārī̍ ||

4.016.11a yāsi̱ kutse̍na sa̱ratha̍m ava̱syus to̱do vāta̍sya̱ haryo̱r īśā̍naḥ |
4.016.11c ṛ̱jrā vāja̱ṁ na gadhya̱ṁ yuyū̍ṣan ka̱vir yad aha̱n pāryā̍ya̱ bhūṣā̍t ||

4.016.12a kutsā̍ya̱ śuṣṇa̍m a̱śuṣa̱ṁ ni ba̍rhīḥ prapi̱tve ahna̱ḥ kuya̍vaṁ sa̱hasrā̍ |
4.016.12c sa̱dyo dasyū̱n pra mṛ̍ṇa ku̱tsyena̱ pra sūra̍ś ca̱kraṁ vṛ̍hatād a̱bhīke̍ ||

4.016.13a tvam pipru̱m mṛga̍yaṁ śūśu̱vāṁsa̍m ṛ̱jiśva̍ne vaidathi̱nāya̍ randhīḥ |
4.016.13c pa̱ñcā̱śat kṛ̱ṣṇā ni va̍paḥ sa̱hasrātka̱ṁ na puro̍ jari̱mā vi da̍rdaḥ ||

4.016.14a sūra̍ upā̱ke ta̱nva1̱̍ṁ dadhā̍no̱ vi yat te̱ cety a̱mṛta̍sya̱ varpa̍ḥ |
4.016.14c mṛ̱go na ha̱stī tavi̍ṣīm uṣā̱ṇaḥ si̱ṁho na bhī̱ma āyu̍dhāni̱ bibhra̍t ||

4.016.15a indra̱ṁ kāmā̍ vasū̱yanto̍ agma̱n sva̍rmīḻhe̱ na sava̍ne cakā̱nāḥ |
4.016.15c śra̱va̱syava̍ḥ śaśamā̱nāsa̍ u̱kthair oko̱ na ra̱ṇvā su̱dṛśī̍va pu̱ṣṭiḥ ||

4.016.16a tam id va̱ indra̍ṁ su̱hava̍ṁ huvema̱ yas tā ca̱kāra̱ naryā̍ pu̱rūṇi̍ |
4.016.16c yo māva̍te jari̱tre gadhya̍ṁ cin ma̱kṣū vāja̱m bhara̍ti spā̱rharā̍dhāḥ ||

4.016.17a ti̱gmā yad a̱ntar a̱śani̱ḥ patā̍ti̱ kasmi̍ñ cic chūra muhu̱ke janā̍nām |
4.016.17c gho̱rā yad a̍rya̱ samṛ̍ti̱r bhavā̱ty adha̍ smā nas ta̱nvo̍ bodhi go̱pāḥ ||

4.016.18a bhuvo̍ 'vi̱tā vā̱made̍vasya dhī̱nām bhuva̱ḥ sakhā̍vṛ̱ko vāja̍sātau |
4.016.18c tvām anu̱ prama̍ti̱m ā ja̍ganmoru̱śaṁso̍ jari̱tre vi̱śvadha̍ syāḥ ||

4.016.19a e̱bhir nṛbhi̍r indra tvā̱yubhi̍ṣ ṭvā ma̱ghava̍dbhir maghava̱n viśva̍ ā̱jau |
4.016.19c dyāvo̱ na dyu̱mnair a̱bhi santo̍ a̱ryaḥ kṣa̱po ma̍dema śa̱rada̍ś ca pū̱rvīḥ ||

4.016.20a e̱ved indrā̍ya vṛṣa̱bhāya̱ vṛṣṇe̱ brahmā̍karma̱ bhṛga̍vo̱ na ratha̍m |
4.016.20c nū ci̱d yathā̍ naḥ sa̱khyā vi̱yoṣa̱d asa̍n na u̱gro̍ 'vi̱tā ta̍nū̱pāḥ ||

4.016.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.016.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.017.01a tvam ma̱hām̐ i̍ndra̱ tubhya̍ṁ ha̱ kṣā anu̍ kṣa̱tram ma̱ṁhanā̍ manyata̱ dyauḥ |
4.017.01c tvaṁ vṛ̱traṁ śava̍sā jagha̱nvān sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nān ||

4.017.02a tava̍ tvi̱ṣo jani̍man rejata̱ dyau reja̱d bhūmi̍r bhi̱yasā̱ svasya̍ ma̱nyoḥ |
4.017.02c ṛ̱ghā̱yanta̍ su̱bhva1̱̍ḥ parva̍tāsa̱ ārda̱n dhanvā̍ni sa̱raya̍nta̱ āpa̍ḥ ||

4.017.03a bhi̱nad gi̱riṁ śava̍sā̱ vajra̍m i̱ṣṇann ā̍viṣkṛṇvā̱naḥ sa̍hasā̱na oja̍ḥ |
4.017.03c vadhī̍d vṛ̱traṁ vajre̍ṇa mandasā̱naḥ sara̱nn āpo̱ java̍sā ha̱tavṛ̍ṣṇīḥ ||

4.017.04a su̱vīra̍s te jani̱tā ma̍nyata̱ dyaur indra̍sya ka̱rtā svapa̍stamo bhūt |
4.017.04c ya ī̍ṁ ja̱jāna̍ sva̱rya̍ṁ su̱vajra̱m ana̍pacyuta̱ṁ sada̍so̱ na bhūma̍ ||

4.017.05a ya eka̍ ic cyā̱vaya̍ti̱ pra bhūmā̱ rājā̍ kṛṣṭī̱nām pu̍ruhū̱ta indra̍ḥ |
4.017.05c sa̱tyam e̍na̱m anu̱ viśve̍ madanti rā̱tiṁ de̱vasya̍ gṛṇa̱to ma̱ghona̍ḥ ||

4.017.06a sa̱trā somā̍ abhavann asya̱ viśve̍ sa̱trā madā̍so bṛha̱to madi̍ṣṭhāḥ |
4.017.06c sa̱trābha̍vo̱ vasu̍pati̱r vasū̍nā̱ṁ datre̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ ||

4.017.07a tvam adha̍ pratha̱maṁ jāya̍mā̱no 'me̱ viśvā̍ adhithā indra kṛ̱ṣṭīḥ |
4.017.07c tvam prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa maghava̱n vi vṛ̍ścaḥ ||

4.017.08a sa̱trā̱haṇa̱ṁ dādhṛ̍ṣi̱ṁ tumra̱m indra̍m ma̱hām a̍pā̱raṁ vṛ̍ṣa̱bhaṁ su̱vajra̍m |
4.017.08c hantā̱ yo vṛ̱traṁ sani̍to̱ta vāja̱ṁ dātā̍ ma̱ghāni̍ ma̱ghavā̍ su̱rādhā̍ḥ ||

4.017.09a a̱yaṁ vṛta̍ś cātayate samī̱cīr ya ā̱jiṣu̍ ma̱ghavā̍ śṛ̱ṇva eka̍ḥ |
4.017.09c a̱yaṁ vāja̍m bharati̱ yaṁ sa̱noty a̱sya pri̱yāsa̍ḥ sa̱khye syā̍ma ||

4.017.10a a̱yaṁ śṛ̍ṇve̱ adha̱ jaya̍nn u̱ta ghnann a̱yam u̱ta pra kṛ̍ṇute yu̱dhā gāḥ |
4.017.10c ya̱dā sa̱tyaṁ kṛ̍ṇu̱te ma̱nyum indro̱ viśva̍ṁ dṛ̱ḻham bha̍yata̱ eja̍d asmāt ||

4.017.11a sam indro̱ gā a̍jaya̱t saṁ hira̍ṇyā̱ sam a̍śvi̱yā ma̱ghavā̱ yo ha̍ pū̱rvīḥ |
4.017.11c e̱bhir nṛbhi̱r nṛta̍mo asya śā̱kai rā̱yo vi̍bha̱ktā sa̍mbha̱raś ca̱ vasva̍ḥ ||

4.017.12a kiya̍t svi̱d indro̱ adhy e̍ti mā̱tuḥ kiya̍t pi̱tur ja̍ni̱tur yo ja̱jāna̍ |
4.017.12c yo a̍sya̱ śuṣma̍m muhu̱kair iya̍rti̱ vāto̱ na jū̱taḥ sta̱naya̍dbhir a̱bhraiḥ ||

4.017.13a kṣi̱yanta̍ṁ tva̱m akṣi̍yantaṁ kṛṇo̱tīya̍rti re̱ṇum ma̱ghavā̍ sa̱moha̍m |
4.017.13c vi̱bha̱ñja̱nur a̱śani̍mām̐ iva̱ dyaur u̱ta sto̱tāra̍m ma̱ghavā̱ vasau̍ dhāt ||

4.017.14a a̱yaṁ ca̱kram i̍ṣaṇa̱t sūrya̍sya̱ ny eta̍śaṁ rīramat sasṛmā̱ṇam |
4.017.14b ā kṛ̱ṣṇa ī̍ṁ juhurā̱ṇo ji̍gharti tva̱co bu̱dhne raja̍so a̱sya yonau̍ ||

4.017.15a asi̍knyā̱ṁ yaja̍māno̱ na hotā̍ ||

4.017.16a ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ |
4.017.16c ja̱nī̱yanto̍ jani̱dām akṣi̍toti̱m ā cyā̍vayāmo 'va̱te na kośa̍m ||

4.017.17a trā̱tā no̍ bodhi̱ dadṛ̍śāna ā̱pir a̍bhikhyā̱tā ma̍rḍi̱tā so̱myānā̍m |
4.017.17c sakhā̍ pi̱tā pi̱tṛta̍maḥ pitṝ̱ṇāṁ karte̍m u lo̱kam u̍śa̱te va̍yo̱dhāḥ ||

4.017.18a sa̱khī̱ya̱tām a̍vi̱tā bo̍dhi̱ sakhā̍ gṛṇā̱na i̍ndra stuva̱te vayo̍ dhāḥ |
4.017.18c va̱yaṁ hy ā te̍ cakṛ̱mā sa̱bādha̍ ā̱bhiḥ śamī̍bhir ma̱haya̍nta indra ||

4.017.19a stu̱ta indro̍ ma̱ghavā̱ yad dha̍ vṛ̱trā bhūrī̱ṇy eko̍ apra̱tīni̍ hanti |
4.017.19c a̱sya pri̱yo ja̍ri̱tā yasya̱ śarma̱n naki̍r de̱vā vā̱raya̍nte̱ na martā̍ḥ ||

4.017.20a e̱vā na̱ indro̍ ma̱ghavā̍ vira̱pśī kara̍t sa̱tyā ca̍rṣaṇī̱dhṛd a̍na̱rvā |
4.017.20c tvaṁ rājā̍ ja̱nuṣā̍ṁ dhehy a̱sme adhi̱ śravo̱ māhi̍na̱ṁ yaj ja̍ri̱tre ||

4.017.21a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.017.21c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.018.01a a̱yam panthā̱ anu̍vittaḥ purā̱ṇo yato̍ de̱vā u̱dajā̍yanta̱ viśve̍ |
4.018.01c ata̍ś ci̱d ā ja̍niṣīṣṭa̱ pravṛ̍ddho̱ mā mā̱tara̍m amu̱yā patta̍ve kaḥ ||

4.018.02a nāham ato̱ nir a̍yā du̱rgahai̱tat ti̍ra̱ścatā̍ pā̱rśvān nir ga̍māṇi |
4.018.02c ba̱hūni̍ me̱ akṛ̍tā̱ kartvā̍ni̱ yudhyai̍ tvena̱ saṁ tve̍na pṛcchai ||

4.018.03a pa̱rā̱ya̱tīm mā̱tara̱m anv a̍caṣṭa̱ na nānu̍ gā̱ny anu̱ nū ga̍māni |
4.018.03c tvaṣṭu̍r gṛ̱he a̍piba̱t soma̱m indra̍ḥ śatadha̱nya̍ṁ ca̱mvo̍ḥ su̱tasya̍ ||

4.018.04a kiṁ sa ṛdha̍k kṛṇava̱d yaṁ sa̱hasra̍m mā̱so ja̱bhāra̍ śa̱rada̍ś ca pū̱rvīḥ |
4.018.04c na̱hī nv a̍sya prati̱māna̱m asty a̱ntar jā̱teṣū̱ta ye jani̍tvāḥ ||

4.018.05a a̱va̱dyam i̍va̱ manya̍mānā̱ guhā̍ka̱r indra̍m mā̱tā vī̱rye̍ṇā̱ nyṛ̍ṣṭam |
4.018.05c athod a̍sthāt sva̱yam atka̱ṁ vasā̍na̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ ||

4.018.06a e̱tā a̍rṣanty alalā̱bhava̍ntīr ṛ̱tāva̍rīr iva sa̱ṁkrośa̍mānāḥ |
4.018.06c e̱tā vi pṛ̍ccha̱ kim i̱dam bha̍nanti̱ kam āpo̱ adri̍m pari̱dhiṁ ru̍janti ||

4.018.07a kim u̍ ṣvid asmai ni̱vido̍ bhana̱ntendra̍syāva̱dyaṁ di̍dhiṣanta̱ āpa̍ḥ |
4.018.07c mamai̱tān pu̱tro ma̍ha̱tā va̱dhena̍ vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n ||

4.018.08a mama̍c ca̱na tvā̍ yuva̱tiḥ pa̱rāsa̱ mama̍c ca̱na tvā̍ ku̱ṣavā̍ ja̱gāra̍ |
4.018.08c mama̍c ci̱d āpa̱ḥ śiśa̍ve mamṛḍyu̱r mama̍c ci̱d indra̱ḥ saha̱sod a̍tiṣṭhat ||

4.018.09a mama̍c ca̱na te̍ maghava̱n vya̍ṁso nivivi̱dhvām̐ apa̱ hanū̍ ja̱ghāna̍ |
4.018.09c adhā̱ nivi̍ddha̱ utta̍ro babhū̱vāñ chiro̍ dā̱sasya̱ sam pi̍ṇag va̱dhena̍ ||

4.018.10a gṛ̱ṣṭiḥ sa̍sūva̱ sthavi̍raṁ tavā̱gām a̍nādhṛ̱ṣyaṁ vṛ̍ṣa̱bhaṁ tumra̱m indra̍m |
4.018.10c arī̍ḻhaṁ va̱tsaṁ ca̱rathā̍ya mā̱tā sva̱yaṁ gā̱tuṁ ta̱nva̍ i̱cchamā̍nam ||

4.018.11a u̱ta mā̱tā ma̍hi̱ṣam anv a̍venad a̱mī tvā̍ jahati putra de̱vāḥ |
4.018.11c athā̍bravīd vṛ̱tram indro̍ hani̱ṣyan sakhe̍ viṣṇo vita̱raṁ vi kra̍masva ||

4.018.12a kas te̍ mā̱tara̍ṁ vi̱dhavā̍m acakrac cha̱yuṁ kas tvām a̍jighāṁsa̱c cara̍ntam |
4.018.12c kas te̍ de̱vo adhi̍ mārḍī̱ka ā̍sī̱d yat prākṣi̍ṇāḥ pi̱tara̍m pāda̱gṛhya̍ ||

4.018.13a ava̍rtyā̱ śuna̍ ā̱ntrāṇi̍ pece̱ na de̱veṣu̍ vivide marḍi̱tāra̍m |
4.018.13c apa̍śyaṁ jā̱yām ama̍hīyamānā̱m adhā̍ me śye̱no madhv ā ja̍bhāra ||


4.019.01a e̱vā tvām i̍ndra vajri̱nn atra̱ viśve̍ de̱vāsa̍ḥ su̱havā̍sa̱ ūmā̍ḥ |
4.019.01c ma̱hām u̱bhe roda̍sī vṛ̱ddham ṛ̱ṣvaṁ nir eka̱m id vṛ̍ṇate vṛtra̱hatye̍ ||

4.019.02a avā̍sṛjanta̱ jivra̍yo̱ na de̱vā bhuva̍ḥ sa̱mrāḻ i̍ndra sa̱tyayo̍niḥ |
4.019.02c aha̱nn ahi̍m pari̱śayā̍na̱m arṇa̱ḥ pra va̍rta̱nīr a̍rado vi̱śvadhe̍nāḥ ||

4.019.03a atṛ̍pṇuvanta̱ṁ viya̍tam abu̱dhyam abu̍dhyamānaṁ suṣupā̱ṇam i̍ndra |
4.019.03c sa̱pta prati̍ pra̱vata̍ ā̱śayā̍na̱m ahi̱ṁ vajre̍ṇa̱ vi ri̍ṇā apa̱rvan ||

4.019.04a akṣo̍daya̱c chava̍sā̱ kṣāma̍ bu̱dhnaṁ vār ṇa vāta̱s tavi̍ṣībhi̱r indra̍ḥ |
4.019.04c dṛ̱ḻhāny au̍bhnād u̱śamā̍na̱ ojo 'vā̍bhinat ka̱kubha̱ḥ parva̍tānām ||

4.019.05a a̱bhi pra da̍dru̱r jana̍yo̱ na garbha̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱kam adra̍yaḥ |
4.019.05c ata̍rpayo vi̱sṛta̍ u̱bja ū̱rmīn tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

4.019.06a tvam ma̱hīm a̱vani̍ṁ vi̱śvadhe̍nāṁ tu̱rvīta̍ye va̱yyā̍ya̱ kṣara̍ntīm |
4.019.06c ara̍mayo̱ nama̱saija̱d arṇa̍ḥ sutara̱ṇām̐ a̍kṛṇor indra̱ sindhū̍n ||

4.019.07a prāgruvo̍ nabha̱nvo̱3̱̍ na vakvā̍ dhva̱srā a̍pinvad yuva̱tīr ṛ̍ta̱jñāḥ |
4.019.07c dhanvā̱ny ajrā̍m̐ apṛṇak tṛṣā̱ṇām̐ adho̱g indra̍ḥ sta̱ryo̱3̱̍ daṁsu̍patnīḥ ||

4.019.08a pū̱rvīr u̱ṣasa̍ḥ śa̱rada̍ś ca gū̱rtā vṛ̱traṁ ja̍gha̱nvām̐ a̍sṛja̱d vi sindhū̍n |
4.019.08c pari̍ṣṭhitā atṛṇad badbadhā̱nāḥ sī̱rā indra̱ḥ sravi̍tave pṛthi̱vyā ||

4.019.09a va̱mrībhi̍ḥ pu̱tram a̱gruvo̍ adā̱naṁ ni̱veśa̍nād dhariva̱ ā ja̍bhartha |
4.019.09c vy a1̱̍ndho a̍khya̱d ahi̍m ādadā̱no nir bhū̍d ukha̱cchit sam a̍ranta̱ parva̍ ||

4.019.10a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni viprāvi̱dvām̐ ā̍ha vi̱duṣe̱ karā̍ṁsi |
4.019.10c yathā̍-yathā̱ vṛṣṇyā̍ni̱ svagū̱rtāpā̍ṁsi rāja̱n naryāvi̍veṣīḥ ||

4.019.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.019.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.020.01a ā na̱ indro̍ dū̱rād ā na̍ ā̱sād a̍bhiṣṭi̱kṛd ava̍se yāsad u̱graḥ |
4.020.01c oji̍ṣṭhebhir nṛ̱pati̱r vajra̍bāhuḥ sa̱ṁge sa̱matsu̍ tu̱rvaṇi̍ḥ pṛta̱nyūn ||

4.020.02a ā na̱ indro̱ hari̍bhir yā̱tv acchā̍rvācī̱no 'va̍se̱ rādha̍se ca |
4.020.02c tiṣṭhā̍ti va̱jrī ma̱ghavā̍ vira̱pśīmaṁ ya̱jñam anu̍ no̱ vāja̍sātau ||

4.020.03a i̱maṁ ya̱jñaṁ tvam a̱smāka̍m indra pu̱ro dadha̍t saniṣyasi̱ kratu̍ṁ naḥ |
4.020.03c śva̱ghnīva̍ vajrin sa̱naye̱ dhanā̍nā̱ṁ tvayā̍ va̱yam a̱rya ā̱jiṁ ja̍yema ||

4.020.04a u̱śann u̱ ṣu ṇa̍ḥ su̱manā̍ upā̱ke soma̍sya̱ nu suṣu̍tasya svadhāvaḥ |
4.020.04c pā i̍ndra̱ prati̍bhṛtasya̱ madhva̱ḥ sam andha̍sā mamadaḥ pṛ̱ṣṭhye̍na ||

4.020.05a vi yo ra̍ra̱pśa ṛṣi̍bhi̱r nave̍bhir vṛ̱kṣo na pa̱kvaḥ sṛṇyo̱ na jetā̍ |
4.020.05c maryo̱ na yoṣā̍m a̱bhi manya̍mā̱no 'cchā̍ vivakmi puruhū̱tam indra̍m ||

4.020.06a gi̱rir na yaḥ svata̍vām̐ ṛ̱ṣva indra̍ḥ sa̱nād e̱va saha̍se jā̱ta u̱graḥ |
4.020.06c āda̍rtā̱ vajra̱ṁ sthavi̍ra̱ṁ na bhī̱ma u̱dneva̱ kośa̱ṁ vasu̍nā̱ nyṛ̍ṣṭam ||

4.020.07a na yasya̍ va̱rtā ja̱nuṣā̱ nv asti̱ na rādha̍sa āmarī̱tā ma̱ghasya̍ |
4.020.07c u̱dvā̱vṛ̱ṣā̱ṇas ta̍viṣīva ugrā̱smabhya̍ṁ daddhi puruhūta rā̱yaḥ ||

4.020.08a īkṣe̍ rā̱yaḥ kṣaya̍sya carṣaṇī̱nām u̱ta vra̱jam a̍pava̱rtāsi̱ gonā̍m |
4.020.08c śi̱kṣā̱na̱raḥ sa̍mi̱theṣu̍ pra̱hāvā̱n vasvo̍ rā̱śim a̍bhine̱tāsi̱ bhūri̍m ||

4.020.09a kayā̱ tac chṛ̍ṇve̱ śacyā̱ śaci̍ṣṭho̱ yayā̍ kṛ̱ṇoti̱ muhu̱ kā ci̍d ṛ̱ṣvaḥ |
4.020.09c pu̱ru dā̱śuṣe̱ vica̍yiṣṭho̱ aṁho 'thā̍ dadhāti̱ dravi̍ṇaṁ jari̱tre ||

4.020.10a mā no̍ mardhī̱r ā bha̍rā da̱ddhi tan na̱ḥ pra dā̱śuṣe̱ dāta̍ve̱ bhūri̱ yat te̍ |
4.020.10c navye̍ de̱ṣṇe śa̱ste a̱smin ta̍ u̱kthe pra bra̍vāma va̱yam i̍ndra stu̱vanta̍ḥ ||

4.020.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.020.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.021.01a ā yā̱tv indro 'va̍sa̱ upa̍ na i̱ha stu̱taḥ sa̍dha̱mād a̍stu̱ śūra̍ḥ |
4.021.01c vā̱vṛ̱dhā̱nas tavi̍ṣī̱r yasya̍ pū̱rvīr dyaur na kṣa̱tram a̱bhibhū̍ti̱ puṣyā̍t ||

4.021.02a tasyed i̱ha sta̍vatha̱ vṛṣṇyā̍ni tuvidyu̱mnasya̍ tuvi̱rādha̍so̱ nṝn |
4.021.02c yasya̱ kratu̍r vida̱thyo̱3̱̍ na sa̱mrāṭ sā̱hvān taru̍tro a̱bhy asti̍ kṛ̱ṣṭīḥ ||

4.021.03a ā yā̱tv indro̍ di̱va ā pṛ̍thi̱vyā ma̱kṣū sa̍mu̱drād u̱ta vā̱ purī̍ṣāt |
4.021.03c sva̍rṇarā̱d ava̍se no ma̱rutvā̍n parā̱vato̍ vā̱ sada̍nād ṛ̱tasya̍ ||

4.021.04a sthū̱rasya̍ rā̱yo bṛ̍ha̱to ya īśe̱ tam u̍ ṣṭavāma vi̱dathe̱ṣv indra̍m |
4.021.04c yo vā̱yunā̱ jaya̍ti̱ goma̍tīṣu̱ pra dhṛ̍ṣṇu̱yā naya̍ti̱ vasyo̱ accha̍ ||

4.021.05a upa̱ yo namo̱ nama̍si stabhā̱yann iya̍rti̱ vāca̍ṁ ja̱naya̱n yaja̍dhyai |
4.021.05c ṛ̱ñja̱sā̱naḥ pu̍ru̱vāra̍ u̱kthair endra̍ṁ kṛṇvīta̱ sada̍neṣu̱ hotā̍ ||

4.021.06a dhi̱ṣā yadi̍ dhiṣa̱ṇyanta̍ḥ sara̱ṇyān sada̍nto̱ adri̍m auśi̱jasya̱ gohe̍ |
4.021.06c ā du̱roṣā̍ḥ pā̱styasya̱ hotā̱ yo no̍ ma̱hān sa̱ṁvara̍ṇeṣu̱ vahni̍ḥ ||

4.021.07a sa̱trā yad ī̍m bhārva̱rasya̱ vṛṣṇa̱ḥ siṣa̍kti̱ śuṣma̍ḥ stuva̱te bharā̍ya |
4.021.07c guhā̱ yad ī̍m auśi̱jasya̱ gohe̱ pra yad dhi̱ye prāya̍se̱ madā̍ya ||

4.021.08a vi yad varā̍ṁsi̱ parva̍tasya vṛ̱ṇve payo̍bhir ji̱nve a̱pāṁ javā̍ṁsi |
4.021.08c vi̱dad gau̱rasya̍ gava̱yasya̱ gohe̱ yadī̱ vājā̍ya su̱dhyo̱3̱̍ vaha̍nti ||

4.021.09a bha̱drā te̱ hastā̱ sukṛ̍to̱ta pā̱ṇī pra̍ya̱ntārā̍ stuva̱te rādha̍ indra |
4.021.09c kā te̱ niṣa̍tti̱ḥ kim u̱ no ma̍matsi̱ kiṁ nod-u̍d u harṣase̱ dāta̱vā u̍ ||

4.021.10a e̱vā vasva̱ indra̍ḥ sa̱tyaḥ sa̱mrāḍ ḍhantā̍ vṛ̱traṁ vari̍vaḥ pū̱rave̍ kaḥ |
4.021.10c puru̍ṣṭuta̱ kratvā̍ naḥ śagdhi rā̱yo bha̍kṣī̱ya te 'va̍so̱ daivya̍sya ||

4.021.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.021.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.022.01a yan na̱ indro̍ juju̱ṣe yac ca̱ vaṣṭi̱ tan no̍ ma̱hān ka̍rati śu̱ṣmy ā ci̍t |
4.022.01c brahma̱ stoma̍m ma̱ghavā̱ soma̍m u̱kthā yo aśmā̍na̱ṁ śava̍sā̱ bibhra̱d eti̍ ||

4.022.02a vṛṣā̱ vṛṣa̍ndhi̱ṁ catu̍raśri̱m asya̍nn u̱gro bā̱hubhyā̱ṁ nṛta̍ma̱ḥ śacī̍vān |
4.022.02c śri̱ye paru̍ṣṇīm u̱ṣamā̍ṇa̱ ūrṇā̱ṁ yasyā̱ḥ parvā̍ṇi sa̱khyāya̍ vi̱vye ||

4.022.03a yo de̱vo de̱vata̍mo̱ jāya̍māno ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
4.022.03c dadhā̍no̱ vajra̍m bā̱hvor u̱śanta̱ṁ dyām ame̍na rejaya̱t pra bhūma̍ ||

4.022.04a viśvā̱ rodhā̍ṁsi pra̱vata̍ś ca pū̱rvīr dyaur ṛ̱ṣvāj jani̍man rejata̱ kṣāḥ |
4.022.04c ā mā̱tarā̱ bhara̍ti śu̱ṣmy ā gor nṛ̱vat pari̍jman nonuvanta̱ vātā̍ḥ ||

4.022.05a tā tū ta̍ indra maha̱to ma̱hāni̱ viśve̱ṣv it sava̍neṣu pra̱vācyā̍ |
4.022.05c yac chū̍ra dhṛṣṇo dhṛṣa̱tā da̍dhṛ̱ṣvān ahi̱ṁ vajre̍ṇa̱ śava̱sāvi̍veṣīḥ ||

4.022.06a tā tū te̍ sa̱tyā tu̍vinṛmṇa̱ viśvā̱ pra dhe̱nava̍ḥ sisrate̱ vṛṣṇa̱ ūdhna̍ḥ |
4.022.06c adhā̍ ha̱ tvad vṛ̍ṣamaṇo bhiyā̱nāḥ pra sindha̍vo̱ java̍sā cakramanta ||

4.022.07a atrāha̍ te hariva̱s tā u̍ de̱vīr avo̍bhir indra stavanta̱ svasā̍raḥ |
4.022.07c yat sī̱m anu̱ pra mu̱co ba̍dbadhā̱nā dī̱rghām anu̱ prasi̍tiṁ syanda̱yadhyai̍ ||

4.022.08a pi̱pī̱ḻe a̱ṁśur madyo̱ na sindhu̱r ā tvā̱ śamī̍ śaśamā̱nasya̍ śa̱ktiḥ |
4.022.08c a̱sma̱drya̍k chuśucā̱nasya̍ yamyā ā̱śur na ra̱śmiṁ tu̱vyoja̍sa̱ṁ goḥ ||

4.022.09a a̱sme varṣi̍ṣṭhā kṛṇuhi̱ jyeṣṭhā̍ nṛ̱mṇāni̍ sa̱trā sa̍hure̱ sahā̍ṁsi |
4.022.09c a̱smabhya̍ṁ vṛ̱trā su̱hanā̍ni randhi ja̱hi vadha̍r va̱nuṣo̱ martya̍sya ||

4.022.10a a̱smāka̱m it su śṛ̍ṇuhi̱ tvam i̍ndrā̱smabhya̍ṁ ci̱trām̐ upa̍ māhi̱ vājā̍n |
4.022.10c a̱smabhya̱ṁ viśvā̍ iṣaṇa̱ḥ pura̍ṁdhīr a̱smāka̱ṁ su ma̍ghavan bodhi go̱dāḥ ||

4.022.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.022.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.023.01a ka̱thā ma̱hām a̍vṛdha̱t kasya̱ hotu̍r ya̱jñaṁ ju̍ṣā̱ṇo a̱bhi soma̱m ūdha̍ḥ |
4.023.01c piba̍nn uśā̱no ju̱ṣamā̍ṇo̱ andho̍ vava̱kṣa ṛ̱ṣvaḥ śu̍ca̱te dhanā̍ya ||

4.023.02a ko a̍sya vī̱raḥ sa̍dha̱māda̍m āpa̱ sam ā̍naṁśa suma̱tibhi̱ḥ ko a̍sya |
4.023.02c kad a̍sya ci̱traṁ ci̍kite̱ kad ū̱tī vṛ̱dhe bhu̍vac chaśamā̱nasya̱ yajyo̍ḥ ||

4.023.03a ka̱thā śṛ̍ṇoti hū̱yamā̍na̱m indra̍ḥ ka̱thā śṛ̱ṇvann ava̍sām asya veda |
4.023.03c kā a̍sya pū̱rvīr upa̍mātayo ha ka̱thaina̍m āhu̱ḥ papu̍riṁ jari̱tre ||

4.023.04a ka̱thā sa̱bādha̍ḥ śaśamā̱no a̍sya̱ naśa̍d a̱bhi dravi̍ṇa̱ṁ dīdhyā̍naḥ |
4.023.04c de̱vo bhu̍va̱n nave̍dā ma ṛ̱tānā̱ṁ namo̍ jagṛ̱bhvām̐ a̱bhi yaj jujo̍ṣat ||

4.023.05a ka̱thā kad a̱syā u̱ṣaso̱ vyu̍ṣṭau de̱vo marta̍sya sa̱khyaṁ ju̍joṣa |
4.023.05c ka̱thā kad a̍sya sa̱khyaṁ sakhi̍bhyo̱ ye a̍smi̱n kāma̍ṁ su̱yuja̍ṁ tata̱sre ||

4.023.06a kim ād ama̍traṁ sa̱khyaṁ sakhi̍bhyaḥ ka̱dā nu te̍ bhrā̱tram pra bra̍vāma |
4.023.06c śri̱ye su̱dṛśo̱ vapu̍r asya̱ sargā̱ḥ sva1̱̍r ṇa ci̱trata̍mam iṣa̱ ā goḥ ||

4.023.07a druha̱ṁ jighā̍ṁsan dhva̱rasa̍m ani̱ndrāṁ teti̍kte ti̱gmā tu̱jase̱ anī̍kā |
4.023.07c ṛ̱ṇā ci̱d yatra̍ ṛṇa̱yā na̍ u̱gro dū̱re ajñā̍tā u̱ṣaso̍ babā̱dhe ||

4.023.08a ṛ̱tasya̱ hi śu̱rudha̱ḥ santi̍ pū̱rvīr ṛ̱tasya̍ dhī̱tir vṛ̍ji̱nāni̍ hanti |
4.023.08c ṛ̱tasya̱ śloko̍ badhi̱rā ta̍tarda̱ karṇā̍ budhā̱naḥ śu̱camā̍na ā̱yoḥ ||

4.023.09a ṛ̱tasya̍ dṛ̱ḻhā dha̱ruṇā̍ni santi pu̱rūṇi̍ ca̱ndrā vapu̍ṣe̱ vapū̍ṁṣi |
4.023.09c ṛ̱tena̍ dī̱rgham i̍ṣaṇanta̱ pṛkṣa̍ ṛ̱tena̱ gāva̍ ṛ̱tam ā vi̍veśuḥ ||

4.023.10a ṛ̱taṁ ye̍mā̱na ṛ̱tam id va̍noty ṛ̱tasya̱ śuṣma̍s tura̱yā u̍ ga̱vyuḥ |
4.023.10c ṛ̱tāya̍ pṛ̱thvī ba̍hu̱le ga̍bhī̱re ṛ̱tāya̍ dhe̱nū pa̍ra̱me du̍hāte ||

4.023.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.023.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.024.01a kā su̍ṣṭu̱tiḥ śava̍saḥ sū̱num indra̍m arvācī̱naṁ rādha̍sa̱ ā va̍vartat |
4.024.01c da̱dir hi vī̱ro gṛ̍ṇa̱te vasū̍ni̱ sa gopa̍tir ni̱ṣṣidhā̍ṁ no janāsaḥ ||

4.024.02a sa vṛ̍tra̱hatye̱ havya̱ḥ sa īḍya̱ḥ sa suṣṭu̍ta̱ indra̍ḥ sa̱tyarā̍dhāḥ |
4.024.02c sa yāma̱nn ā ma̱ghavā̱ martyā̍ya brahmaṇya̱te suṣva̍ye̱ vari̍vo dhāt ||

4.024.03a tam in naro̱ vi hva̍yante samī̱ke ri̍ri̱kvāṁsa̍s ta̱nva̍ḥ kṛṇvata̱ trām |
4.024.03c mi̱tho yat tyā̱gam u̱bhayā̍so̱ agma̱n nara̍s to̱kasya̱ tana̍yasya sā̱tau ||

4.024.04a kra̱tū̱yanti̍ kṣi̱tayo̱ yoga̍ ugrāśuṣā̱ṇāso̍ mi̱tho arṇa̍sātau |
4.024.04c saṁ yad viśo 'va̍vṛtranta yu̱dhmā ād in nema̍ indrayante a̱bhīke̍ ||

4.024.05a ād id dha̱ nema̍ indri̱yaṁ ya̍janta̱ ād it pa̱ktiḥ pu̍ro̱ḻāśa̍ṁ riricyāt |
4.024.05c ād it somo̱ vi pa̍pṛcyā̱d asu̍ṣvī̱n ād ij ju̍joṣa vṛṣa̱bhaṁ yaja̍dhyai ||

4.024.06a kṛ̱ṇoty a̍smai̱ vari̍vo̱ ya i̱tthendrā̍ya̱ soma̍m uśa̱te su̱noti̍ |
4.024.06c sa̱dhrī̱cīne̍na̱ mana̱sāvi̍vena̱n tam it sakhā̍yaṁ kṛṇute sa̱matsu̍ ||

4.024.07a ya indrā̍ya su̱nava̱t soma̍m a̱dya pacā̍t pa̱ktīr u̱ta bhṛ̱jjāti̍ dhā̱nāḥ |
4.024.07c prati̍ manā̱yor u̱cathā̍ni̱ harya̱n tasmi̍n dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̱m indra̍ḥ ||

4.024.08a ya̱dā sa̍ma̱ryaṁ vy ace̱d ṛghā̍vā dī̱rghaṁ yad ā̱jim a̱bhy akhya̍d a̱ryaḥ |
4.024.08c aci̍krada̱d vṛṣa̍ṇa̱m patny acchā̍ duro̱ṇa ā niśi̍taṁ soma̱sudbhi̍ḥ ||

4.024.09a bhūya̍sā va̱snam a̍cara̱t kanī̱yo 'vi̍krīto akāniṣa̱m puna̱r yan |
4.024.09c sa bhūya̍sā̱ kanī̍yo̱ nāri̍recīd dī̱nā dakṣā̱ vi du̍hanti̱ pra vā̱ṇam ||

4.024.10a ka i̱maṁ da̱śabhi̱r mamendra̍ṁ krīṇāti dhe̱nubhi̍ḥ |
4.024.10c ya̱dā vṛ̱trāṇi̱ jaṅgha̍na̱d athai̍nam me̱ puna̍r dadat ||

4.024.11a nū ṣṭu̱ta i̍ndra̱ nū gṛ̍ṇā̱na iṣa̍ṁ jari̱tre na̱dyo̱3̱̍ na pī̍peḥ |
4.024.11c akā̍ri te harivo̱ brahma̱ navya̍ṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||


4.025.01a ko a̱dya naryo̍ de̱vakā̍ma u̱śann indra̍sya sa̱khyaṁ ju̍joṣa |
4.025.01c ko vā̍ ma̱he 'va̍se̱ pāryā̍ya̱ sami̍ddhe a̱gnau su̱taso̍ma īṭṭe ||

4.025.02a ko nā̍nāma̱ vaca̍sā so̱myāya̍ manā̱yur vā̍ bhavati̱ vasta̍ u̱srāḥ |
4.025.02c ka indra̍sya̱ yujya̱ṁ kaḥ sa̍khi̱tvaṁ ko bhrā̱traṁ va̍ṣṭi ka̱vaye̱ ka ū̱tī ||

4.025.03a ko de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīte̱ ka ā̍di̱tyām̐ adi̍ti̱ṁ jyoti̍r īṭṭe |
4.025.03c kasyā̱śvinā̱v indro̍ a̱gniḥ su̱tasyā̱ṁśoḥ pi̍banti̱ mana̱sāvi̍venam ||

4.025.04a tasmā̍ a̱gnir bhāra̍ta̱ḥ śarma̍ yaṁsa̱j jyok pa̍śyā̱t sūrya̍m u̱ccara̍ntam |
4.025.04c ya indrā̍ya su̱navā̱mety āha̱ nare̱ naryā̍ya̱ nṛta̍māya nṛ̱ṇām ||

4.025.05a na taṁ ji̍nanti ba̱havo̱ na da̱bhrā u̱rv a̍smā̱ adi̍ti̱ḥ śarma̍ yaṁsat |
4.025.05c pri̱yaḥ su̱kṛt pri̱ya indre̍ manā̱yuḥ pri̱yaḥ su̍prā̱vīḥ pri̱yo a̍sya so̱mī ||

4.025.06a su̱prā̱vya̍ḥ prāśu̱ṣāḻ e̱ṣa vī̱raḥ suṣve̍ḥ pa̱ktiṁ kṛ̍ṇute̱ keva̱lendra̍ḥ |
4.025.06c nāsu̍ṣver ā̱pir na sakhā̱ na jā̱mir du̍ṣprā̱vyo̍ 'vaha̱nted avā̍caḥ ||

4.025.07a na re̱vatā̍ pa̱ṇinā̍ sa̱khyam indro 'su̍nvatā suta̱pāḥ saṁ gṛ̍ṇīte |
4.025.07c āsya̱ veda̍ḥ khi̱dati̱ hanti̍ na̱gnaṁ vi suṣva̍ye pa̱ktaye̱ keva̍lo bhūt ||

4.025.08a indra̱m pare 'va̍re madhya̱māsa̱ indra̱ṁ yānto 'va̍sitāsa̱ indra̍m |
4.025.08c indra̍ṁ kṣi̱yanta̍ u̱ta yudhya̍mānā̱ indra̱ṁ naro̍ vāja̱yanto̍ havante ||


4.026.01a a̱ham manu̍r abhava̱ṁ sūrya̍ś cā̱haṁ ka̱kṣīvā̱m̐ ṛṣi̍r asmi̱ vipra̍ḥ |
4.026.01c a̱haṁ kutsa̍m ārjune̱yaṁ ny ṛ̍ñje̱ 'haṁ ka̱vir u̱śanā̱ paśya̍tā mā ||

4.026.02a a̱ham bhūmi̍m adadā̱m āryā̍yā̱haṁ vṛ̱ṣṭiṁ dā̱śuṣe̱ martyā̍ya |
4.026.02c a̱ham a̱po a̍nayaṁ vāvaśā̱nā mama̍ de̱vāso̱ anu̱ keta̍m āyan ||

4.026.03a a̱ham puro̍ mandasā̱no vy ai̍ra̱ṁ nava̍ sā̱kaṁ na̍va̱tīḥ śamba̍rasya |
4.026.03c śa̱ta̱ta̱maṁ ve̱śya̍ṁ sa̱rvatā̍tā̱ divo̍dāsam atithi̱gvaṁ yad āva̍m ||

4.026.04a pra su ṣa vibhyo̍ maruto̱ vir a̍stu̱ pra śye̱naḥ śye̱nebhya̍ āśu̱patvā̍ |
4.026.04c a̱ca̱krayā̱ yat sva̱dhayā̍ supa̱rṇo ha̱vyam bhara̱n mana̍ve de̱vaju̍ṣṭam ||

4.026.05a bhara̱d yadi̱ vir ato̱ vevi̍jānaḥ pa̱thoruṇā̱ mano̍javā asarji |
4.026.05c tūya̍ṁ yayau̱ madhu̍nā so̱myeno̱ta śravo̍ vivide śye̱no atra̍ ||

4.026.06a ṛ̱jī̱pī śye̱no dada̍māno a̱ṁśum pa̍rā̱vata̍ḥ śaku̱no ma̱ndram mada̍m |
4.026.06c soma̍m bharad dādṛhā̱ṇo de̱vāvā̍n di̱vo a̱muṣmā̱d utta̍rād ā̱dāya̍ ||

4.026.07a ā̱dāya̍ śye̱no a̍bhara̱t soma̍ṁ sa̱hasra̍ṁ sa̱vām̐ a̱yuta̍ṁ ca sā̱kam |
4.026.07c atrā̱ pura̍ṁdhir ajahā̱d arā̍tī̱r made̱ soma̍sya mū̱rā amū̍raḥ ||


4.027.01a garbhe̱ nu sann anv e̍ṣām avedam a̱haṁ de̱vānā̱ṁ jani̍māni̱ viśvā̍ |
4.027.01c śa̱tam mā̱ pura̱ āya̍sīr arakṣa̱nn adha̍ śye̱no ja̱vasā̱ nir a̍dīyam ||

4.027.02a na ghā̱ sa mām apa̱ joṣa̍ṁ jabhārā̱bhīm ā̍sa̱ tvakṣa̍sā vī̱rye̍ṇa |
4.027.02c ī̱rmā pura̍ṁdhir ajahā̱d arā̍tīr u̱ta vātā̍m̐ atara̱c chūśu̍vānaḥ ||

4.027.03a ava̱ yac chye̱no asva̍nī̱d adha̱ dyor vi yad yadi̱ vāta̍ ū̱huḥ pura̍ṁdhim |
4.027.03c sṛ̱jad yad a̍smā̱ ava̍ ha kṣi̱paj jyāṁ kṛ̱śānu̱r astā̱ mana̍sā bhura̱ṇyan ||

4.027.04a ṛ̱ji̱pya ī̱m indrā̍vato̱ na bhu̱jyuṁ śye̱no ja̍bhāra bṛha̱to adhi̱ ṣṇoḥ |
4.027.04c a̱ntaḥ pa̍tat pata̱try a̍sya pa̱rṇam adha̱ yāma̍ni̱ prasi̍tasya̱ tad veḥ ||

4.027.05a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktam ā̍pipyā̱nam ma̱ghavā̍ śu̱kram andha̍ḥ |
4.027.05c a̱dhva̱ryubhi̱ḥ praya̍ta̱m madhvo̱ agra̱m indro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai̱ śūro̱ madā̍ya̱ prati̍ dha̱t piba̍dhyai ||


4.028.01a tvā yu̱jā tava̱ tat so̍ma sa̱khya indro̍ a̱po mana̍ve sa̱sruta̍s kaḥ |
4.028.01c aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̱n apā̍vṛṇo̱d api̍hiteva̱ khāni̍ ||

4.028.02a tvā yu̱jā ni khi̍da̱t sūrya̱syendra̍ś ca̱kraṁ saha̍sā sa̱dya i̍ndo |
4.028.02c adhi̱ ṣṇunā̍ bṛha̱tā varta̍mānam ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi ||

4.028.03a aha̱nn indro̱ ada̍had a̱gnir i̍ndo pu̱rā dasyū̍n ma̱dhyaṁdi̍nād a̱bhīke̍ |
4.028.03c du̱rge du̍ro̱ṇe kratvā̱ na yā̱tām pu̱rū sa̱hasrā̱ śarvā̱ ni ba̍rhīt ||

4.028.04a viśva̍smāt sīm adha̱mām̐ i̍ndra̱ dasyū̱n viśo̱ dāsī̍r akṛṇor apraśa̱stāḥ |
4.028.04c abā̍dhethā̱m amṛ̍ṇata̱ṁ ni śatrū̱n avi̍ndethā̱m apa̍citi̱ṁ vadha̍traiḥ ||

4.028.05a e̱vā sa̱tyam ma̍ghavānā yu̱vaṁ tad indra̍ś ca somo̱rvam aśvya̱ṁ goḥ |
4.028.05c āda̍rdṛta̱m api̍hitā̱ny aśnā̍ riri̱cathu̱ḥ kṣāś ci̍t tatṛdā̱nā ||


4.029.01a ā na̍ḥ stu̱ta upa̱ vāje̍bhir ū̱tī indra̍ yā̱hi hari̍bhir mandasā̱naḥ |
4.029.01c ti̱raś ci̍d a̱ryaḥ sava̍nā pu̱rūṇy ā̍ṅgū̱ṣebhi̍r gṛṇā̱naḥ sa̱tyarā̍dhāḥ ||

4.029.02a ā hi ṣmā̱ yāti̱ narya̍ś ciki̱tvān hū̱yamā̍naḥ so̱tṛbhi̱r upa̍ ya̱jñam |
4.029.02c svaśvo̱ yo abhī̍ru̱r manya̍mānaḥ suṣvā̱ṇebhi̱r mada̍ti̱ saṁ ha̍ vī̱raiḥ ||

4.029.03a śrā̱vayed a̍sya̱ karṇā̍ vāja̱yadhyai̱ juṣṭā̱m anu̱ pra diśa̍m manda̱yadhyai̍ |
4.029.03c u̱dvā̱vṛ̱ṣā̱ṇo rādha̍se̱ tuvi̍ṣmā̱n kara̍n na̱ indra̍ḥ sutī̱rthābha̍yaṁ ca ||

4.029.04a acchā̱ yo gantā̱ nādha̍mānam ū̱tī i̱tthā vipra̱ṁ hava̍mānaṁ gṛ̱ṇanta̍m |
4.029.04c upa̱ tmani̱ dadhā̍no dhu̱ry ā̱3̱̍śūn sa̱hasrā̍ṇi śa̱tāni̱ vajra̍bāhuḥ ||

4.029.05a tvotā̍so maghavann indra̱ viprā̍ va̱yaṁ te̍ syāma sū̱rayo̍ gṛ̱ṇanta̍ḥ |
4.029.05c bhe̱jā̱nāso̍ bṛ̱haddi̍vasya rā̱ya ā̍kā̱yya̍sya dā̱vane̍ puru̱kṣoḥ ||


4.030.01a naki̍r indra̱ tvad utta̍ro̱ na jyāyā̍m̐ asti vṛtrahan |
4.030.01c naki̍r e̱vā yathā̱ tvam ||

4.030.02a sa̱trā te̱ anu̍ kṛ̱ṣṭayo̱ viśvā̍ ca̱kreva̍ vāvṛtuḥ |
4.030.02c sa̱trā ma̱hām̐ a̍si śru̱taḥ ||

4.030.03a viśve̍ ca̱ned a̱nā tvā̍ de̱vāsa̍ indra yuyudhuḥ |
4.030.03c yad ahā̱ nakta̱m āti̍raḥ ||

4.030.04a yatro̱ta bā̍dhi̱tebhya̍ś ca̱kraṁ kutsā̍ya̱ yudhya̍te |
4.030.04c mu̱ṣā̱ya i̍ndra̱ sūrya̍m ||

4.030.05a yatra̍ de̱vām̐ ṛ̍ghāya̱to viśvā̱m̐ ayu̍dhya̱ eka̱ it |
4.030.05c tvam i̍ndra va̱nūm̐r aha̍n ||

4.030.06a yatro̱ta martyā̍ya̱ kam ari̍ṇā indra̱ sūrya̍m |
4.030.06c prāva̱ḥ śacī̍bhi̱r eta̍śam ||

4.030.07a kim ād u̱tāsi̍ vṛtraha̱n magha̍van manyu̱matta̍maḥ |
4.030.07c atrāha̱ dānu̱m āti̍raḥ ||

4.030.08a e̱tad ghed u̱ta vī̱rya1̱̍m indra̍ ca̱kartha̱ pauṁsya̍m |
4.030.08c striya̱ṁ yad du̍rhaṇā̱yuva̱ṁ vadhī̍r duhi̱tara̍ṁ di̱vaḥ ||

4.030.09a di̱vaś ci̍d ghā duhi̱tara̍m ma̱hān ma̍hī̱yamā̍nām |
4.030.09c u̱ṣāsa̍m indra̱ sam pi̍ṇak ||

4.030.10a apo̱ṣā ana̍saḥ sara̱t sampi̍ṣṭā̱d aha̍ bi̱bhyuṣī̍ |
4.030.10c ni yat sī̍ṁ śi̱śnatha̱d vṛṣā̍ ||

4.030.11a e̱tad a̍syā̱ ana̍ḥ śaye̱ susa̍mpiṣṭa̱ṁ vipā̱śy ā |
4.030.11c sa̱sāra̍ sīm parā̱vata̍ḥ ||

4.030.12a u̱ta sindhu̍ṁ vibā̱lya̍ṁ vitasthā̱nām adhi̱ kṣami̍ |
4.030.12c pari̍ ṣṭhā indra mā̱yayā̍ ||

4.030.13a u̱ta śuṣṇa̍sya dhṛṣṇu̱yā pra mṛ̍kṣo a̱bhi veda̍nam |
4.030.13c puro̱ yad a̍sya sampi̱ṇak ||

4.030.14a u̱ta dā̱saṁ kau̍lita̱ram bṛ̍ha̱taḥ parva̍tā̱d adhi̍ |
4.030.14c avā̍hann indra̱ śamba̍ram ||

4.030.15a u̱ta dā̱sasya̍ va̱rcina̍ḥ sa̱hasrā̍ṇi śa̱tāva̍dhīḥ |
4.030.15c adhi̱ pañca̍ pra̱dhīm̐r i̍va ||

4.030.16a u̱ta tyam pu̱tram a̱gruva̱ḥ parā̍vṛktaṁ śa̱takra̍tuḥ |
4.030.16c u̱ktheṣv indra̱ ābha̍jat ||

4.030.17a u̱ta tyā tu̱rvaśā̱yadū̍ asnā̱tārā̱ śacī̱pati̍ḥ |
4.030.17c indro̍ vi̱dvām̐ a̍pārayat ||

4.030.18a u̱ta tyā sa̱dya āryā̍ sa̱rayo̍r indra pā̱rata̍ḥ |
4.030.18c arṇā̍ci̱trara̍thāvadhīḥ ||

4.030.19a anu̱ dvā ja̍hi̱tā na̍yo̱ 'ndhaṁ śro̱ṇaṁ ca̍ vṛtrahan |
4.030.19c na tat te̍ su̱mnam aṣṭa̍ve ||

4.030.20a śa̱tam a̍śma̱nmayī̍nām pu̱rām indro̱ vy ā̍syat |
4.030.20c divo̍dāsāya dā̱śuṣe̍ ||

4.030.21a asvā̍payad da̱bhīta̍ye sa̱hasrā̍ tri̱ṁśata̱ṁ hathai̍ḥ |
4.030.21c dā̱sānā̱m indro̍ mā̱yayā̍ ||

4.030.22a sa ghed u̱tāsi̍ vṛtrahan samā̱na i̍ndra̱ gopa̍tiḥ |
4.030.22c yas tā viśvā̍ni cicyu̱ṣe ||

4.030.23a u̱ta nū̱naṁ yad i̍ndri̱yaṁ ka̍ri̱ṣyā i̍ndra̱ pauṁsya̍m |
4.030.23c a̱dyā naki̱ṣ ṭad ā mi̍nat ||

4.030.24a vā̱maṁ-vā̍maṁ ta ādure de̱vo da̍dātv arya̱mā |
4.030.24c vā̱mam pū̱ṣā vā̱mam bhago̍ vā̱maṁ de̱vaḥ karū̍ḻatī ||


4.031.01a kayā̍ naś ci̱tra ā bhu̍vad ū̱tī sa̱dāvṛ̍dha̱ḥ sakhā̍ |
4.031.01c kayā̱ śaci̍ṣṭhayā vṛ̱tā ||

4.031.02a kas tvā̍ sa̱tyo madā̍nā̱m maṁhi̍ṣṭho matsa̱d andha̍saḥ |
4.031.02c dṛ̱ḻhā ci̍d ā̱ruje̱ vasu̍ ||

4.031.03a a̱bhī ṣu ṇa̱ḥ sakhī̍nām avi̱tā ja̍ritṝ̱ṇām |
4.031.03c śa̱tam bha̍vāsy ū̱tibhi̍ḥ ||

4.031.04a a̱bhī na̱ ā va̍vṛtsva ca̱kraṁ na vṛ̱ttam arva̍taḥ |
4.031.04c ni̱yudbhi̍ś carṣaṇī̱nām ||

4.031.05a pra̱vatā̱ hi kratū̍nā̱m ā hā̍ pa̱deva̱ gaccha̍si |
4.031.05c abha̍kṣi̱ sūrye̱ sacā̍ ||

4.031.06a saṁ yat ta̍ indra ma̱nyava̱ḥ saṁ ca̱krāṇi̍ dadhanvi̱re |
4.031.06c adha̱ tve adha̱ sūrye̍ ||

4.031.07a u̱ta smā̱ hi tvām ā̱hur in ma̱ghavā̍naṁ śacīpate |
4.031.07c dātā̍ra̱m avi̍dīdhayum ||

4.031.08a u̱ta smā̍ sa̱dya it pari̍ śaśamā̱nāya̍ sunva̱te |
4.031.08c pu̱rū ci̍n maṁhase̱ vasu̍ ||

4.031.09a na̱hi ṣmā̍ te śa̱taṁ ca̱na rādho̱ vara̍nta ā̱mura̍ḥ |
4.031.09c na cyau̱tnāni̍ kariṣya̱taḥ ||

4.031.10a a̱smām̐ a̍vantu te śa̱tam a̱smān sa̱hasra̍m ū̱taya̍ḥ |
4.031.10c a̱smān viśvā̍ a̱bhiṣṭa̍yaḥ ||

4.031.11a a̱smām̐ i̱hā vṛ̍ṇīṣva sa̱khyāya̍ sva̱staye̍ |
4.031.11c ma̱ho rā̱ye di̱vitma̍te ||

4.031.12a a̱smām̐ a̍viḍḍhi vi̱śvahendra̍ rā̱yā parī̍ṇasā |
4.031.12c a̱smān viśvā̍bhir ū̱tibhi̍ḥ ||

4.031.13a a̱smabhya̱ṁ tām̐ apā̍ vṛdhi vra̱jām̐ aste̍va̱ goma̍taḥ |
4.031.13c navā̍bhir indro̱tibhi̍ḥ ||

4.031.14a a̱smāka̍ṁ dhṛṣṇu̱yā ratho̍ dyu̱mām̐ i̱ndrāna̍pacyutaḥ |
4.031.14c ga̱vyur a̍śva̱yur ī̍yate ||

4.031.15a a̱smāka̍m utta̱maṁ kṛ̍dhi̱ śravo̍ de̱veṣu̍ sūrya |
4.031.15c varṣi̍ṣṭha̱ṁ dyām i̍vo̱pari̍ ||


4.032.01a ā tū na̍ indra vṛtrahann a̱smāka̍m a̱rdham ā ga̍hi |
4.032.01c ma̱hān ma̱hībhi̍r ū̱tibhi̍ḥ ||

4.032.02a bhṛmi̍ś cid ghāsi̱ tūtu̍ji̱r ā ci̍tra ci̱triṇī̱ṣv ā |
4.032.02c ci̱traṁ kṛ̍ṇoṣy ū̱taye̍ ||

4.032.03a da̱bhrebhi̍ś ci̱c chaśī̍yāṁsa̱ṁ haṁsi̱ vrādha̍nta̱m oja̍sā |
4.032.03c sakhi̍bhi̱r ye tve sacā̍ ||

4.032.04a va̱yam i̍ndra̱ tve sacā̍ va̱yaṁ tvā̱bhi no̍numaḥ |
4.032.04c a̱smām̐-a̍smā̱m̐ id ud a̍va ||

4.032.05a sa na̍ś ci̱trābhi̍r adrivo 'nava̱dyābhi̍r ū̱tibhi̍ḥ |
4.032.05c anā̍dhṛṣṭābhi̱r ā ga̍hi ||

4.032.06a bhū̱yāmo̱ ṣu tvāva̍ta̱ḥ sakhā̍ya indra̱ goma̍taḥ |
4.032.06c yujo̱ vājā̍ya̱ ghṛṣva̍ye ||

4.032.07a tvaṁ hy eka̱ īśi̍ṣa̱ indra̱ vāja̍sya̱ goma̍taḥ |
4.032.07c sa no̍ yandhi ma̱hīm iṣa̍m ||

4.032.08a na tvā̍ varante a̱nyathā̱ yad ditsa̍si stu̱to ma̱gham |
4.032.08c sto̱tṛbhya̍ indra girvaṇaḥ ||

4.032.09a a̱bhi tvā̱ gota̍mā gi̱rānū̍ṣata̱ pra dā̱vane̍ |
4.032.09c indra̱ vājā̍ya̱ ghṛṣva̍ye ||

4.032.10a pra te̍ vocāma vī̱ryā̱3̱̍ yā ma̍ndasā̱na āru̍jaḥ |
4.032.10c puro̱ dāsī̍r a̱bhītya̍ ||

4.032.11a tā te̍ gṛṇanti ve̱dhaso̱ yāni̍ ca̱kartha̱ pauṁsyā̍ |
4.032.11c su̱teṣv i̍ndra girvaṇaḥ ||

4.032.12a avī̍vṛdhanta̱ gota̍mā̱ indra̱ tve stoma̍vāhasaḥ |
4.032.12c aiṣu̍ dhā vī̱rava̱d yaśa̍ḥ ||

4.032.13a yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
4.032.13c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

4.032.14a a̱rvā̱cī̱no va̍so bhavā̱sme su ma̱tsvāndha̍saḥ |
4.032.14c somā̍nām indra somapāḥ ||

4.032.15a a̱smāka̍ṁ tvā matī̱nām ā stoma̍ indra yacchatu |
4.032.15c a̱rvāg ā va̍rtayā̱ harī̍ ||

4.032.16a pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍ś ca naḥ |
4.032.16c va̱dhū̱yur i̍va̱ yoṣa̍ṇām ||

4.032.17a sa̱hasra̱ṁ vyatī̍nāṁ yu̱ktānā̱m indra̍m īmahe |
4.032.17c śa̱taṁ soma̍sya khā̱rya̍ḥ ||

4.032.18a sa̱hasrā̍ te śa̱tā va̱yaṁ gavā̱m ā cyā̍vayāmasi |
4.032.18c a̱sma̱trā rādha̍ etu te ||

4.032.19a daśa̍ te ka̱laśā̍nā̱ṁ hira̍ṇyānām adhīmahi |
4.032.19c bhū̱ri̱dā a̍si vṛtrahan ||

4.032.20a bhūri̍dā̱ bhūri̍ dehi no̱ mā da̱bhram bhūry ā bha̍ra |
4.032.20c bhūri̱ ghed i̍ndra ditsasi ||

4.032.21a bhū̱ri̱dā hy asi̍ śru̱taḥ pu̍ru̱trā śū̍ra vṛtrahan |
4.032.21c ā no̍ bhajasva̱ rādha̍si ||

4.032.22a pra te̍ ba̱bhrū vi̍cakṣaṇa̱ śaṁsā̍mi goṣaṇo napāt |
4.032.22c mābhyā̱ṁ gā anu̍ śiśrathaḥ ||

4.032.23a ka̱nī̱na̱keva̍ vidra̱dhe nave̍ drupa̱de a̍rbha̱ke |
4.032.23c ba̱bhrū yāme̍ṣu śobhete ||

4.032.24a ara̍m ma u̱srayā̱mṇe 'ra̱m anu̍srayāmṇe |
4.032.24c ba̱bhrū yāme̍ṣv a̱sridhā̍ ||


4.033.01a pra ṛ̱bhubhyo̍ dū̱tam i̍va̱ vāca̍m iṣya upa̱stire̱ śvaita̍rīṁ dhe̱num ī̍ḻe |
4.033.01c ye vāta̍jūtās ta̱raṇi̍bhi̱r evai̱ḥ pari̱ dyāṁ sa̱dyo a̱paso̍ babhū̱vuḥ ||

4.033.02a ya̱dāra̱m akra̍nn ṛ̱bhava̍ḥ pi̱tṛbhyā̱m pari̍viṣṭī ve̱ṣaṇā̍ da̱ṁsanā̍bhiḥ |
4.033.02c ād id de̱vānā̱m upa̍ sa̱khyam ā̍ya̱n dhīrā̍saḥ pu̱ṣṭim a̍vahan ma̱nāyai̍ ||

4.033.03a puna̱r ye ca̱kruḥ pi̱tarā̱ yuvā̍nā̱ sanā̱ yūpe̍va jara̱ṇā śayā̍nā |
4.033.03c te vājo̱ vibhvā̍m̐ ṛ̱bhur indra̍vanto̱ madhu̍psaraso no 'vantu ya̱jñam ||

4.033.04a yat sa̱ṁvatsa̍m ṛ̱bhavo̱ gām ara̍kṣa̱n yat sa̱ṁvatsa̍m ṛ̱bhavo̱ mā api̍ṁśan |
4.033.04c yat sa̱ṁvatsa̱m abha̍ra̱n bhāso̍ asyā̱s tābhi̱ḥ śamī̍bhir amṛta̱tvam ā̍śuḥ ||

4.033.05a jye̱ṣṭha ā̍ha cama̱sā dvā ka̱reti̱ kanī̍yā̱n trīn kṛ̍ṇavā̱mety ā̍ha |
4.033.05c ka̱ni̱ṣṭha ā̍ha ca̱tura̍s ka̱reti̱ tvaṣṭa̍ ṛbhava̱s tat pa̍naya̱d vaco̍ vaḥ ||

4.033.06a sa̱tyam ū̍cu̱r nara̍ e̱vā hi ca̱krur anu̍ sva̱dhām ṛ̱bhavo̍ jagmur e̱tām |
4.033.06c vi̱bhrāja̍mānām̐ś cama̱sām̐ ahe̱vāve̍na̱t tvaṣṭā̍ ca̱turo̍ dadṛ̱śvān ||

4.033.07a dvāda̍śa̱ dyūn yad ago̍hyasyāti̱thye raṇa̍nn ṛ̱bhava̍ḥ sa̱santa̍ḥ |
4.033.07c su̱kṣetrā̍kṛṇva̱nn ana̍yanta̱ sindhū̱n dhanvāti̍ṣṭha̱nn oṣa̍dhīr ni̱mnam āpa̍ḥ ||

4.033.08a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ nare̱ṣṭhāṁ ye dhe̱nuṁ vi̍śva̱juva̍ṁ vi̱śvarū̍pām |
4.033.08c ta ā ta̍kṣantv ṛ̱bhavo̍ ra̱yiṁ na̱ḥ svava̍sa̱ḥ svapa̍saḥ su̱hastā̍ḥ ||

4.033.09a apo̱ hy e̍ṣā̱m aju̍ṣanta de̱vā a̱bhi kratvā̱ mana̍sā̱ dīdhyā̍nāḥ |
4.033.09c vājo̍ de̱vānā̍m abhavat su̱karmendra̍sya ṛbhu̱kṣā varu̍ṇasya̱ vibhvā̍ ||

4.033.10a ye harī̍ me̱dhayo̱kthā mada̍nta̱ indrā̍ya ca̱kruḥ su̱yujā̱ ye aśvā̍ |
4.033.10c te rā̱yas poṣa̱ṁ dravi̍ṇāny a̱sme dha̱tta ṛ̍bhavaḥ kṣema̱yanto̱ na mi̱tram ||

4.033.11a i̱dāhna̍ḥ pī̱tim u̱ta vo̱ mada̍ṁ dhu̱r na ṛ̱te śrā̱ntasya̍ sa̱khyāya̍ de̱vāḥ |
4.033.11c te nū̱nam a̱sme ṛ̍bhavo̱ vasū̍ni tṛ̱tīye̍ a̱smin sava̍ne dadhāta ||


4.034.01a ṛ̱bhur vibhvā̱ vāja̱ indro̍ no̱ acche̱maṁ ya̱jñaṁ ra̍tna̱dheyopa̍ yāta |
4.034.01c i̱dā hi vo̍ dhi̱ṣaṇā̍ de̱vy ahnā̱m adhā̍t pī̱tiṁ sam madā̍ agmatā vaḥ ||

4.034.02a vi̱dā̱nāso̱ janma̍no vājaratnā u̱ta ṛ̱tubhi̍r ṛbhavo mādayadhvam |
4.034.02c saṁ vo̱ madā̱ agma̍ta̱ sam pura̍ṁdhiḥ su̱vīrā̍m a̱sme ra̱yim era̍yadhvam ||

4.034.03a a̱yaṁ vo̍ ya̱jña ṛ̍bhavo 'kāri̱ yam ā ma̍nu̱ṣvat pra̱divo̍ dadhi̱dhve |
4.034.03c pra vo 'cchā̍ jujuṣā̱ṇāso̍ asthu̱r abhū̍ta̱ viśve̍ agri̱yota vā̍jāḥ ||

4.034.04a abhū̍d u vo vidha̱te ra̍tna̱dheya̍m i̱dā na̍ro dā̱śuṣe̱ martyā̍ya |
4.034.04c piba̍ta vājā ṛbhavo da̱de vo̱ mahi̍ tṛ̱tīya̱ṁ sava̍na̱m madā̍ya ||

4.034.05a ā vā̍jā yā̱topa̍ na ṛbhukṣā ma̱ho na̍ro̱ dravi̍ṇaso gṛṇā̱nāḥ |
4.034.05c ā va̍ḥ pī̱tayo̍ 'bhipi̱tve ahnā̍m i̱mā asta̍ṁ nava̱sva̍ iva gman ||

4.034.06a ā na̍pātaḥ śavaso yāta̱nope̱maṁ ya̱jñaṁ nama̍sā hū̱yamā̍nāḥ |
4.034.06c sa̱joṣa̍saḥ sūrayo̱ yasya̍ ca̱ stha madhva̍ḥ pāta ratna̱dhā indra̍vantaḥ ||

4.034.07a sa̱joṣā̍ indra̱ varu̍ṇena̱ soma̍ṁ sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ |
4.034.07c a̱gre̱pābhi̍r ṛtu̱pābhi̍ḥ sa̱joṣā̱ gnāspatnī̍bhī ratna̱dhābhi̍ḥ sa̱joṣā̍ḥ ||

4.034.08a sa̱joṣa̍sa ādi̱tyair mā̍dayadhvaṁ sa̱joṣa̍sa ṛbhava̱ḥ parva̍tebhiḥ |
4.034.08c sa̱joṣa̍so̱ daivye̍nā savi̱trā sa̱joṣa̍sa̱ḥ sindhu̍bhī ratna̱dhebhi̍ḥ ||

4.034.09a ye a̱śvinā̱ ye pi̱tarā̱ ya ū̱tī dhe̱nuṁ ta̍ta̱kṣur ṛ̱bhavo̱ ye aśvā̍ |
4.034.09c ye aṁsa̍trā̱ ya ṛdha̱g roda̍sī̱ ye vibhvo̱ nara̍ḥ svapa̱tyāni̍ ca̱kruḥ ||

4.034.10a ye goma̍nta̱ṁ vāja̍vantaṁ su̱vīra̍ṁ ra̱yiṁ dha̱ttha vasu̍mantam puru̱kṣum |
4.034.10c te a̍gre̱pā ṛ̍bhavo mandasā̱nā a̱sme dha̍tta̱ ye ca̍ rā̱tiṁ gṛ̱ṇanti̍ ||

4.034.11a nāpā̍bhūta̱ na vo̍ 'tītṛṣā̱māni̍ḥśastā ṛbhavo ya̱jñe a̱smin |
4.034.11c sam indre̍ṇa̱ mada̍tha̱ sam ma̱rudbhi̱ḥ saṁ rāja̍bhī ratna̱dheyā̍ya devāḥ ||


4.035.01a i̱hopa̍ yāta śavaso napāta̱ḥ saudha̍nvanā ṛbhavo̱ māpa̍ bhūta |
4.035.01c a̱smin hi va̱ḥ sava̍ne ratna̱dheya̱ṁ gama̱ntv indra̱m anu̍ vo̱ madā̍saḥ ||

4.035.02a āga̍nn ṛbhū̱ṇām i̱ha ra̍tna̱dheya̱m abhū̱t soma̍sya̱ suṣu̍tasya pī̱tiḥ |
4.035.02c su̱kṛ̱tyayā̱ yat sva̍pa̱syayā̍ ca̱m̐ eka̍ṁ vica̱kra ca̍ma̱saṁ ca̍tu̱rdhā ||

4.035.03a vy a̍kṛṇota cama̱saṁ ca̍tu̱rdhā sakhe̱ vi śi̱kṣety a̍bravīta |
4.035.03c athai̍ta vājā a̱mṛta̍sya̱ panthā̍ṁ ga̱ṇaṁ de̱vānā̍m ṛbhavaḥ suhastāḥ ||

4.035.04a ki̱mmaya̍ḥ svic cama̱sa e̱ṣa ā̍sa̱ yaṁ kāvye̍na ca̱turo̍ vica̱kra |
4.035.04c athā̍ sunudhva̱ṁ sava̍na̱m madā̍ya pā̱ta ṛ̍bhavo̱ madhu̍naḥ so̱myasya̍ ||

4.035.05a śacyā̍karta pi̱tarā̱ yuvā̍nā̱ śacyā̍karta cama̱saṁ de̍va̱pāna̍m |
4.035.05c śacyā̱ harī̱ dhanu̍tarāv ataṣṭendra̱vāhā̍v ṛbhavo vājaratnāḥ ||

4.035.06a yo va̍ḥ su̱noty a̍bhipi̱tve ahnā̍ṁ tī̱vraṁ vā̍jāsa̱ḥ sava̍na̱m madā̍ya |
4.035.06c tasmai̍ ra̱yim ṛ̍bhava̱ḥ sarva̍vīra̱m ā ta̍kṣata vṛṣaṇo mandasā̱nāḥ ||

4.035.07a prā̱taḥ su̱tam a̍pibo haryaśva̱ mādhya̍ṁdina̱ṁ sava̍na̱ṁ keva̍laṁ te |
4.035.07c sam ṛ̱bhubhi̍ḥ pibasva ratna̱dhebhi̱ḥ sakhī̱m̐r yām̐ i̍ndra cakṛ̱ṣe su̍kṛ̱tyā ||

4.035.08a ye de̱vāso̱ abha̍vatā sukṛ̱tyā śye̱nā i̱ved adhi̍ di̱vi ni̍ṣe̱da |
4.035.08c te ratna̍ṁ dhāta śavaso napāta̱ḥ saudha̍nvanā̱ abha̍vatā̱mṛtā̍saḥ ||

4.035.09a yat tṛ̱tīya̱ṁ sava̍naṁ ratna̱dheya̱m akṛ̍ṇudhvaṁ svapa̱syā su̍hastāḥ |
4.035.09c tad ṛ̍bhava̱ḥ pari̍ṣiktaṁ va e̱tat sam made̍bhir indri̱yebhi̍ḥ pibadhvam ||


4.036.01a a̱na̱śvo jā̱to a̍nabhī̱śur u̱kthyo̱3̱̍ ratha̍s trica̱kraḥ pari̍ vartate̱ raja̍ḥ |
4.036.01c ma̱hat tad vo̍ de̱vya̍sya pra̱vāca̍na̱ṁ dyām ṛ̍bhavaḥ pṛthi̱vīṁ yac ca̱ puṣya̍tha ||

4.036.02a ratha̱ṁ ye ca̱kruḥ su̱vṛta̍ṁ su̱ceta̱so 'vi̍hvaranta̱m mana̍sa̱s pari̱ dhyayā̍ |
4.036.02c tām̐ ū̱ nv a1̱̍sya sava̍nasya pī̱taya̱ ā vo̍ vājā ṛbhavo vedayāmasi ||

4.036.03a tad vo̍ vājā ṛbhavaḥ supravāca̱naṁ de̱veṣu̍ vibhvo abhavan mahitva̱nam |
4.036.03c jivrī̱ yat santā̍ pi̱tarā̍ sanā̱jurā̱ puna̱r yuvā̍nā ca̱rathā̍ya̱ takṣa̍tha ||

4.036.04a eka̱ṁ vi ca̍kra cama̱saṁ catu̍rvaya̱ṁ niś carma̍ṇo̱ gām a̍riṇīta dhī̱tibhi̍ḥ |
4.036.04c athā̍ de̱veṣv a̍mṛta̱tvam ā̍naśa śru̱ṣṭī vā̍jā ṛbhava̱s tad va̍ u̱kthya̍m ||

4.036.05a ṛ̱bhu̱to ra̱yiḥ pra̍tha̱maśra̍vastamo̱ vāja̍śrutāso̱ yam ajī̍jana̱n nara̍ḥ |
4.036.05c vi̱bhva̱ta̱ṣṭo vi̱dathe̍ṣu pra̱vācyo̱ yaṁ de̍vā̱so 'va̍thā̱ sa vica̍rṣaṇiḥ ||

4.036.06a sa vā̱jy arvā̱ sa ṛṣi̍r vaca̱syayā̱ sa śūro̱ astā̱ pṛta̍nāsu du̱ṣṭara̍ḥ |
4.036.06c sa rā̱yas poṣa̱ṁ sa su̱vīrya̍ṁ dadhe̱ yaṁ vājo̱ vibhvā̍m̐ ṛ̱bhavo̱ yam āvi̍ṣuḥ ||

4.036.07a śreṣṭha̍ṁ va̱ḥ peśo̱ adhi̍ dhāyi darśa̱taṁ stomo̍ vājā ṛbhava̱s taṁ ju̍juṣṭana |
4.036.07c dhīrā̍so̱ hi ṣṭhā ka̱vayo̍ vipa̱ścita̱s tān va̍ e̱nā brahma̱ṇā ve̍dayāmasi ||

4.036.08a yū̱yam a̱smabhya̍ṁ dhi̱ṣaṇā̍bhya̱s pari̍ vi̱dvāṁso̱ viśvā̱ naryā̍ṇi̱ bhoja̍nā |
4.036.08c dyu̱manta̱ṁ vāja̱ṁ vṛṣa̍śuṣmam utta̱mam ā no̍ ra̱yim ṛ̍bhavas takṣa̱tā vaya̍ḥ ||

4.036.09a i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇā i̱ha śravo̍ vī̱rava̍t takṣatā naḥ |
4.036.09c yena̍ va̱yaṁ ci̱taye̱māty a̱nyān taṁ vāja̍ṁ ci̱tram ṛ̍bhavo dadā naḥ ||


4.037.01a upa̍ no vājā adhva̱ram ṛ̍bhukṣā̱ devā̍ yā̱ta pa̱thibhi̍r deva̱yānai̍ḥ |
4.037.01c yathā̍ ya̱jñam manu̍ṣo vi̱kṣv ā̱3̱̍su da̍dhi̱dhve ra̍ṇvāḥ su̱dine̱ṣv ahnā̍m ||

4.037.02a te vo̍ hṛ̱de mana̍se santu ya̱jñā juṣṭā̍so a̱dya ghṛ̱tani̍rṇijo guḥ |
4.037.02c pra va̍ḥ su̱tāso̍ harayanta pū̱rṇāḥ kratve̱ dakṣā̍ya harṣayanta pī̱tāḥ ||

4.037.03a tryu̱dā̱yaṁ de̱vahi̍ta̱ṁ yathā̍ va̱ḥ stomo̍ vājā ṛbhukṣaṇo da̱de va̍ḥ |
4.037.03c ju̱hve ma̍nu̱ṣvad upa̍rāsu vi̱kṣu yu̱ṣme sacā̍ bṛ̱haddi̍veṣu̱ soma̍m ||

4.037.04a pīvo̍aśvāḥ śu̱cadra̍thā̱ hi bhū̱tāya̍ḥśiprā vājinaḥ suni̱ṣkāḥ |
4.037.04c indra̍sya sūno śavaso napā̱to 'nu̍ vaś cety agri̱yam madā̍ya ||

4.037.05a ṛ̱bhum ṛ̍bhukṣaṇo ra̱yiṁ vāje̍ vā̱jinta̍ma̱ṁ yuja̍m |
4.037.05c indra̍svantaṁ havāmahe sadā̱sāta̍mam a̱śvina̍m ||

4.037.06a sed ṛ̍bhavo̱ yam ava̍tha yū̱yam indra̍ś ca̱ martya̍m |
4.037.06c sa dhī̱bhir a̍stu̱ sani̍tā me̱dhasā̍tā̱ so arva̍tā ||

4.037.07a vi no̍ vājā ṛbhukṣaṇaḥ pa̱thaś ci̍tana̱ yaṣṭa̍ve |
4.037.07c a̱smabhya̍ṁ sūrayaḥ stu̱tā viśvā̱ āśā̍s tarī̱ṣaṇi̍ ||

4.037.08a taṁ no̍ vājā ṛbhukṣaṇa̱ indra̱ nāsa̍tyā ra̱yim |
4.037.08c sam aśva̍ṁ carṣa̱ṇibhya̱ ā pu̱ru śa̍sta ma̱ghatta̍ye ||


4.038.01a u̱to hi vā̍ṁ dā̱trā santi̱ pūrvā̱ yā pū̱rubhya̍s tra̱sada̍syur nito̱śe |
4.038.01c kṣe̱trā̱sāṁ da̍dathur urvarā̱sāṁ gha̱naṁ dasyu̍bhyo a̱bhibhū̍tim u̱gram ||

4.038.02a u̱ta vā̱jina̍m puruni̱ṣṣidhvā̍naṁ dadhi̱krām u̍ dadathur vi̱śvakṛ̍ṣṭim |
4.038.02c ṛ̱ji̱pyaṁ śye̱nam pru̍ṣi̱tapsu̍m ā̱śuṁ ca̱rkṛtya̍m a̱ryo nṛ̱pati̱ṁ na śūra̍m ||

4.038.03a yaṁ sī̱m anu̍ pra̱vate̍va̱ drava̍nta̱ṁ viśva̍ḥ pū̱rur mada̍ti̱ harṣa̍māṇaḥ |
4.038.03c pa̱ḍbhir gṛdhya̍ntam medha̱yuṁ na śūra̍ṁ ratha̱tura̱ṁ vāta̍m iva̱ dhraja̍ntam ||

4.038.04a yaḥ smā̍rundhā̱no gadhyā̍ sa̱matsu̱ sanu̍tara̱ś cara̍ti̱ goṣu̱ gaccha̍n |
4.038.04c ā̱virṛ̍jīko vi̱dathā̍ ni̱cikya̍t ti̱ro a̍ra̱tim pary āpa̍ ā̱yoḥ ||

4.038.05a u̱ta smai̍naṁ vastra̱mathi̱ṁ na tā̱yum anu̍ krośanti kṣi̱tayo̱ bhare̍ṣu |
4.038.05c nī̱cāya̍māna̱ṁ jasu̍ri̱ṁ na śye̱naṁ śrava̱ś cācchā̍ paśu̱mac ca̍ yū̱tham ||

4.038.06a u̱ta smā̍su pratha̱maḥ sa̍ri̱ṣyan ni ve̍veti̱ śreṇi̍bhī̱ rathā̍nām |
4.038.06c sraja̍ṁ kṛṇvā̱no janyo̱ na śubhvā̍ re̱ṇuṁ reri̍hat ki̱raṇa̍ṁ dada̱śvān ||

4.038.07a u̱ta sya vā̱jī sahu̍rir ṛ̱tāvā̱ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
4.038.07c tura̍ṁ ya̱tīṣu̍ tu̱raya̍nn ṛji̱pyo 'dhi̍ bhru̱voḥ ki̍rate re̱ṇum ṛ̱ñjan ||

4.038.08a u̱ta smā̍sya tanya̱tor i̍va̱ dyor ṛ̍ghāya̱to a̍bhi̱yujo̍ bhayante |
4.038.08c ya̱dā sa̱hasra̍m a̱bhi ṣī̱m ayo̍dhīd du̱rvartu̍ḥ smā bhavati bhī̱ma ṛ̱ñjan ||

4.038.09a u̱ta smā̍sya panayanti̱ janā̍ jū̱tiṁ kṛ̍ṣṭi̱pro a̱bhibhū̍tim ā̱śoḥ |
4.038.09c u̱taina̍m āhuḥ sami̱the vi̱yanta̱ḥ parā̍ dadhi̱krā a̍sarat sa̱hasrai̍ḥ ||

4.038.10a ā da̍dhi̱krāḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̍tāna |
4.038.10c sa̱ha̱sra̱sāḥ śa̍ta̱sā vā̱jy arvā̍ pṛ̱ṇaktu̱ madhvā̱ sam i̱mā vacā̍ṁsi ||


4.039.01a ā̱śuṁ da̍dhi̱krāṁ tam u̱ nu ṣṭa̍vāma di̱vas pṛ̍thi̱vyā u̱ta ca̍rkirāma |
4.039.01c u̱cchantī̱r mām u̱ṣasa̍ḥ sūdaya̱ntv ati̱ viśvā̍ni duri̱tāni̍ parṣan ||

4.039.02a ma̱haś ca̍rka̱rmy arva̍taḥ kratu̱prā da̍dhi̱krāvṇa̍ḥ puru̱vāra̍sya̱ vṛṣṇa̍ḥ |
4.039.02c yam pū̱rubhyo̍ dīdi̱vāṁsa̱ṁ nāgniṁ da̱dathu̍r mitrāvaruṇā̱ tatu̍rim ||

4.039.03a yo aśva̍sya dadhi̱krāvṇo̱ akā̍rī̱t sami̍ddhe a̱gnā u̱ṣaso̱ vyu̍ṣṭau |
4.039.03c anā̍gasa̱ṁ tam adi̍tiḥ kṛṇotu̱ sa mi̱treṇa̱ varu̍ṇenā sa̱joṣā̍ḥ ||

4.039.04a da̱dhi̱krāvṇa̍ i̱ṣa ū̱rjo ma̱ho yad ama̍nmahi ma̱rutā̱ṁ nāma̍ bha̱dram |
4.039.04c sva̱staye̱ varu̍ṇam mi̱tram a̱gniṁ havā̍maha̱ indra̱ṁ vajra̍bāhum ||

4.039.05a indra̍m i̱ved u̱bhaye̱ vi hva̍yanta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
4.039.05c da̱dhi̱krām u̱ sūda̍na̱m martyā̍ya da̱dathu̍r mitrāvaruṇā no̱ aśva̍m ||

4.039.06a da̱dhi̱krāvṇo̍ akāriṣaṁ ji̱ṣṇor aśva̍sya vā̱jina̍ḥ |
4.039.06c su̱ra̱bhi no̱ mukhā̍ kara̱t pra ṇa̱ āyū̍ṁṣi tāriṣat ||


4.040.01a da̱dhi̱krāvṇa̱ id u̱ nu ca̍rkirāma̱ viśvā̱ in mām u̱ṣasa̍ḥ sūdayantu |
4.040.01c a̱pām a̱gner u̱ṣasa̱ḥ sūrya̍sya̱ bṛha̱spate̍r āṅgira̱sasya̍ ji̱ṣṇoḥ ||

4.040.02a satvā̍ bhari̱ṣo ga̍vi̱ṣo du̍vanya̱sac chra̍va̱syād i̱ṣa u̱ṣasa̍s turaṇya̱sat |
4.040.02c sa̱tyo dra̱vo dra̍va̱raḥ pa̍taṁga̱ro da̍dhi̱krāveṣa̱m ūrja̱ṁ sva̍r janat ||

4.040.03a u̱ta smā̍sya̱ drava̍tas turaṇya̱taḥ pa̱rṇaṁ na ver anu̍ vāti praga̱rdhina̍ḥ |
4.040.03c śye̱nasye̍va̱ dhraja̍to aṅka̱sam pari̍ dadhi̱krāvṇa̍ḥ sa̱horjā tari̍trataḥ ||

4.040.04a u̱ta sya vā̱jī kṣi̍pa̱ṇiṁ tu̍raṇyati grī̱vāyā̍m ba̱ddho a̍pika̱kṣa ā̱sani̍ |
4.040.04c kratu̍ṁ dadhi̱krā anu̍ sa̱ṁtavī̍tvat pa̱thām aṅkā̱ṁsy anv ā̱panī̍phaṇat ||

4.040.05a ha̱ṁsaḥ śu̍ci̱ṣad vasu̍r antarikṣa̱sad dhotā̍ vedi̱ṣad ati̍thir duroṇa̱sat |
4.040.05c nṛ̱ṣad va̍ra̱sad ṛ̍ta̱sad vyo̍ma̱sad a̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱tam ||


4.041.01a indrā̱ ko vā̍ṁ varuṇā su̱mnam ā̍pa̱ stomo̍ ha̱viṣmā̍m̐ a̱mṛto̱ na hotā̍ |
4.041.01c yo vā̍ṁ hṛ̱di kratu̍mām̐ a̱smad u̱ktaḥ pa̱sparśa̍d indrāvaruṇā̱ nama̍svān ||

4.041.02a indrā̍ ha̱ yo varu̍ṇā ca̱kra ā̱pī de̱vau marta̍ḥ sa̱khyāya̱ praya̍svān |
4.041.02c sa ha̍nti vṛ̱trā sa̍mi̱theṣu̱ śatrū̱n avo̍bhir vā ma̱hadbhi̱ḥ sa pra śṛ̍ṇve ||

4.041.03a indrā̍ ha̱ ratna̱ṁ varu̍ṇā̱ dheṣṭhe̱tthā nṛbhya̍ḥ śaśamā̱nebhya̱s tā |
4.041.03c yadī̱ sakhā̍yā sa̱khyāya̱ somai̍ḥ su̱tebhi̍ḥ supra̱yasā̍ mā̱dayai̍te ||

4.041.04a indrā̍ yu̱vaṁ va̍ruṇā di̱dyum a̍smi̱nn oji̍ṣṭham ugrā̱ ni va̍dhiṣṭa̱ṁ vajra̍m |
4.041.04c yo no̍ du̱revo̍ vṛ̱kati̍r da̱bhīti̱s tasmi̍n mimāthām a̱bhibhū̱ty oja̍ḥ ||

4.041.05a indrā̍ yu̱vaṁ va̍ruṇā bhū̱tam a̱syā dhi̱yaḥ pre̱tārā̍ vṛṣa̱bheva̍ dhe̱noḥ |
4.041.05c sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

4.041.06a to̱ke hi̱te tana̍ya u̱rvarā̍su̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
4.041.06c indrā̍ no̱ atra̱ varu̍ṇā syātā̱m avo̍bhir da̱smā pari̍takmyāyām ||

4.041.07a yu̱vām id dhy ava̍se pū̱rvyāya̱ pari̱ prabhū̍tī ga̱viṣa̍ḥ svāpī |
4.041.07c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ pri̱yāya̱ śūrā̱ maṁhi̍ṣṭhā pi̱tare̍va śa̱mbhū ||

4.041.08a tā vā̱ṁ dhiyo 'va̍se vāja̱yantī̍r ā̱jiṁ na ja̍gmur yuva̱yūḥ su̍dānū |
4.041.08c śri̱ye na gāva̱ upa̱ soma̍m asthu̱r indra̱ṁ giro̱ varu̍ṇam me manī̱ṣāḥ ||

4.041.09a i̱mā indra̱ṁ varu̍ṇam me manī̱ṣā agma̱nn upa̱ dravi̍ṇam i̱cchamā̍nāḥ |
4.041.09c upe̍m asthur jo̱ṣṭāra̍ iva̱ vasvo̍ ra̱ghvīr i̍va̱ śrava̍so̱ bhikṣa̍māṇāḥ ||

4.041.10a aśvya̍sya̱ tmanā̱ rathya̍sya pu̱ṣṭer nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
4.041.10c tā ca̍krā̱ṇā ū̱tibhi̱r navya̍sībhir asma̱trā rāyo̍ ni̱yuta̍ḥ sacantām ||

4.041.11a ā no̍ bṛhantā bṛha̱tībhi̍r ū̱tī indra̍ yā̱taṁ va̍ruṇa̱ vāja̍sātau |
4.041.11c yad di̱dyava̱ḥ pṛta̍nāsu pra̱krīḻā̱n tasya̍ vāṁ syāma sani̱tāra̍ ā̱jeḥ ||


4.042.01a mama̍ dvi̱tā rā̱ṣṭraṁ kṣa̱triya̍sya vi̱śvāyo̱r viśve̍ a̱mṛtā̱ yathā̍ naḥ |
4.042.01c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ ||

4.042.02a a̱haṁ rājā̱ varu̍ṇo̱ mahya̱ṁ tāny a̍su̱ryā̍ṇi pratha̱mā dhā̍rayanta |
4.042.02c kratu̍ṁ sacante̱ varu̍ṇasya de̱vā rājā̍mi kṛ̱ṣṭer u̍pa̱masya̍ va̱vreḥ ||

4.042.03a a̱ham indro̱ varu̍ṇa̱s te ma̍hi̱tvorvī ga̍bhī̱re raja̍sī su̱meke̍ |
4.042.03c tvaṣṭe̍va̱ viśvā̱ bhuva̍nāni vi̱dvān sam ai̍raya̱ṁ roda̍sī dhā̱raya̍ṁ ca ||

4.042.04a a̱ham a̱po a̍pinvam u̱kṣamā̍ṇā dhā̱raya̱ṁ diva̱ṁ sada̍na ṛ̱tasya̍ |
4.042.04c ṛ̱tena̍ pu̱tro adi̍ter ṛ̱tāvo̱ta tri̱dhātu̍ prathaya̱d vi bhūma̍ ||

4.042.05a māṁ nara̱ḥ svaśvā̍ vā̱jaya̍nto̱ māṁ vṛ̱tāḥ sa̱mara̍ṇe havante |
4.042.05c kṛ̱ṇomy ā̱jim ma̱ghavā̱ham indra̱ iya̍rmi re̱ṇum a̱bhibhū̍tyojāḥ ||

4.042.06a a̱haṁ tā viśvā̍ cakara̱ṁ naki̍r mā̱ daivya̱ṁ saho̍ varate̱ apra̍tītam |
4.042.06c yan mā̱ somā̍so ma̱mada̱n yad u̱kthobhe bha̍yete̱ raja̍sī apā̱re ||

4.042.07a vi̱duṣ ṭe̱ viśvā̱ bhuva̍nāni̱ tasya̱ tā pra bra̍vīṣi̱ varu̍ṇāya vedhaḥ |
4.042.07c tvaṁ vṛ̱trāṇi̍ śṛṇviṣe jagha̱nvān tvaṁ vṛ̱tām̐ a̍riṇā indra̱ sindhū̍n ||

4.042.08a a̱smāka̱m atra̍ pi̱tara̱s ta ā̍san sa̱pta ṛṣa̍yo daurga̱he ba̱dhyamā̍ne |
4.042.08c ta āya̍janta tra̱sada̍syum asyā̱ indra̱ṁ na vṛ̍tra̱tura̍m ardhade̱vam ||

4.042.09a pu̱ru̱kutsā̍nī̱ hi vā̱m adā̍śad dha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
4.042.09c athā̱ rājā̍naṁ tra̱sada̍syum asyā vṛtra̱haṇa̍ṁ dadathur ardhade̱vam ||

4.042.10a rā̱yā va̱yaṁ sa̍sa̱vāṁso̍ madema ha̱vyena̍ de̱vā yava̍sena̱ gāva̍ḥ |
4.042.10c tāṁ dhe̱num i̍ndrāvaruṇā yu̱vaṁ no̍ vi̱śvāhā̍ dhatta̱m ana̍pasphurantīm ||


4.043.01a ka u̍ śravat kata̱mo ya̱jñiyā̍nāṁ va̱ndāru̍ de̱vaḥ ka̍ta̱mo ju̍ṣāte |
4.043.01c kasye̱māṁ de̱vīm a̱mṛte̍ṣu̱ preṣṭhā̍ṁ hṛ̱di śre̍ṣāma suṣṭu̱tiṁ su̍ha̱vyām ||

4.043.02a ko mṛ̍ḻāti kata̱ma āga̍miṣṭho de̱vānā̍m u kata̱maḥ śambha̍viṣṭhaḥ |
4.043.02c ratha̱ṁ kam ā̍hur dra̱vada̍śvam ā̱śuṁ yaṁ sūrya̍sya duhi̱tāvṛ̍ṇīta ||

4.043.03a ma̱kṣū hi ṣmā̱ gaccha̍tha̱ īva̍to̱ dyūn indro̱ na śa̱ktim pari̍takmyāyām |
4.043.03c di̱va ājā̍tā di̱vyā su̍pa̱rṇā kayā̱ śacī̍nām bhavatha̱ḥ śaci̍ṣṭhā ||

4.043.04a kā vā̍m bhū̱d upa̍māti̱ḥ kayā̍ na̱ āśvi̍nā gamatho hū̱yamā̍nā |
4.043.04c ko vā̍m ma̱haś ci̱t tyaja̍so a̱bhīka̍ uru̱ṣyata̍m mādhvī dasrā na ū̱tī ||

4.043.05a u̱ru vā̱ṁ ratha̱ḥ pari̍ nakṣati̱ dyām ā yat sa̍mu̱drād a̱bhi varta̍te vām |
4.043.05c madhvā̍ mādhvī̱ madhu̍ vām pruṣāya̱n yat sī̍ṁ vā̱m pṛkṣo̍ bhu̱raja̍nta pa̱kvāḥ ||

4.043.06a sindhu̍r ha vāṁ ra̱sayā̍ siñca̱d aśvā̍n ghṛ̱ṇā vayo̍ 'ru̱ṣāsa̱ḥ pari̍ gman |
4.043.06c tad ū̱ ṣu vā̍m aji̱raṁ ce̍ti̱ yāna̱ṁ yena̱ patī̱ bhava̍thaḥ sū̱ryāyā̍ḥ ||

4.043.07a i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
4.043.07c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||


4.044.01a taṁ vā̱ṁ ratha̍ṁ va̱yam a̱dyā hu̍vema pṛthu̱jraya̍m aśvinā̱ saṁga̍ti̱ṁ goḥ |
4.044.01c yaḥ sū̱ryāṁ vaha̍ti vandhurā̱yur girvā̍hasam puru̱tama̍ṁ vasū̱yum ||

4.044.02a yu̱vaṁ śriya̍m aśvinā de̱vatā̱ tāṁ divo̍ napātā vanatha̱ḥ śacī̍bhiḥ |
4.044.02c yu̱vor vapu̍r a̱bhi pṛkṣa̍ḥ sacante̱ vaha̍nti̱ yat ka̍ku̱hāso̱ rathe̍ vām ||

4.044.03a ko vā̍m a̱dyā ka̍rate rā̱taha̍vya ū̱taye̍ vā suta̱peyā̍ya vā̱rkaiḥ |
4.044.03c ṛ̱tasya̍ vā va̱nuṣe̍ pū̱rvyāya̱ namo̍ yemā̱no a̍śvi̱nā va̍vartat ||

4.044.04a hi̱ra̱ṇyaye̍na purubhū̱ rathe̍ne̱maṁ ya̱jñaṁ nā̍sa̱tyopa̍ yātam |
4.044.04c pibā̍tha̱ in madhu̍naḥ so̱myasya̱ dadha̍tho̱ ratna̍ṁ vidha̱te janā̍ya ||

4.044.05a ā no̍ yātaṁ di̱vo acchā̍ pṛthi̱vyā hi̍ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
4.044.05c mā vā̍m a̱nye ni ya̍man deva̱yanta̱ḥ saṁ yad da̱de nābhi̍ḥ pū̱rvyā vā̍m ||

4.044.06a nū no̍ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ dasrā̱ mimā̍thām u̱bhaye̍ṣv a̱sme |
4.044.06c naro̱ yad vā̍m aśvinā̱ stoma̱m āva̍n sa̱dhastu̍tim ājamī̱ḻhāso̍ agman ||

4.044.07a i̱heha̱ yad vā̍ṁ sama̱nā pa̍pṛ̱kṣe seyam a̱sme su̍ma̱tir vā̍jaratnā |
4.044.07c u̱ru̱ṣyata̍ṁ jari̱tāra̍ṁ yu̱vaṁ ha̍ śri̱taḥ kāmo̍ nāsatyā yuva̱drik ||


4.045.01a e̱ṣa sya bhā̱nur ud i̍yarti yu̱jyate̱ ratha̱ḥ pari̍jmā di̱vo a̱sya sāna̍vi |
4.045.01c pṛ̱kṣāso̍ asmin mithu̱nā adhi̱ trayo̱ dṛti̍s tu̱rīyo̱ madhu̍no̱ vi ra̍pśate ||

4.045.02a ud vā̍m pṛ̱kṣāso̱ madhu̍manta īrate̱ rathā̱ aśvā̍sa u̱ṣaso̱ vyu̍ṣṭiṣu |
4.045.02c a̱po̱rṇu̱vanta̱s tama̱ ā parī̍vṛta̱ṁ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ ||

4.045.03a madhva̍ḥ pibatam madhu̱pebhi̍r ā̱sabhi̍r u̱ta pri̱yam madhu̍ne yuñjāthā̱ṁ ratha̍m |
4.045.03c ā va̍rta̱nim madhu̍nā jinvathas pa̱tho dṛti̍ṁ vahethe̱ madhu̍mantam aśvinā ||

4.045.04a ha̱ṁsāso̱ ye vā̱m madhu̍manto a̱sridho̱ hira̍ṇyaparṇā u̱huva̍ uṣa̱rbudha̍ḥ |
4.045.04c u̱da̱pruto̍ ma̱ndino̍ mandini̱spṛśo̱ madhvo̱ na makṣa̱ḥ sava̍nāni gacchathaḥ ||

4.045.05a sva̱dhva̱rāso̱ madhu̍manto a̱gnaya̍ u̱srā ja̍rante̱ prati̱ vasto̍r a̱śvinā̍ |
4.045.05c yan ni̱ktaha̍stas ta̱raṇi̍r vicakṣa̱ṇaḥ soma̍ṁ su̱ṣāva̱ madhu̍manta̱m adri̍bhiḥ ||

4.045.06a ā̱ke̱ni̱pāso̱ aha̍bhi̱r davi̍dhvata̱ḥ sva1̱̍r ṇa śu̱kraṁ ta̱nvanta̱ ā raja̍ḥ |
4.045.06c sūra̍ś ci̱d aśvā̍n yuyujā̱na ī̍yate̱ viśvā̱m̐ anu̍ sva̱dhayā̍ cetathas pa̱thaḥ ||

4.045.07a pra vā̍m avocam aśvinā dhiya̱ṁdhā ratha̱ḥ svaśvo̍ a̱jaro̱ yo asti̍ |
4.045.07c yena̍ sa̱dyaḥ pari̱ rajā̍ṁsi yā̱tho ha̱viṣma̍ntaṁ ta̱raṇi̍m bho̱jam accha̍ ||


4.046.01a agra̍m pibā̱ madhū̍nāṁ su̱taṁ vā̍yo̱ divi̍ṣṭiṣu |
4.046.01c tvaṁ hi pū̍rva̱pā asi̍ ||

4.046.02a śa̱tenā̍ no a̱bhiṣṭi̍bhir ni̱yutvā̱m̐ indra̍sārathiḥ |
4.046.02c vāyo̍ su̱tasya̍ tṛmpatam ||

4.046.03a ā vā̍ṁ sa̱hasra̱ṁ hara̍ya̱ indra̍vāyū a̱bhi praya̍ḥ |
4.046.03c vaha̍ntu̱ soma̍pītaye ||

4.046.04a ratha̱ṁ hira̍ṇyavandhura̱m indra̍vāyū svadhva̱ram |
4.046.04c ā hi sthātho̍ divi̱spṛśa̍m ||

4.046.05a rathe̍na pṛthu̱pāja̍sā dā̱śvāṁsa̱m upa̍ gacchatam |
4.046.05c indra̍vāyū i̱hā ga̍tam ||

4.046.06a indra̍vāyū a̱yaṁ su̱tas taṁ de̱vebhi̍ḥ sa̱joṣa̍sā |
4.046.06c piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

4.046.07a i̱ha pra̱yāṇa̍m astu vā̱m indra̍vāyū vi̱moca̍nam |
4.046.07c i̱ha vā̱ṁ soma̍pītaye ||


4.047.01a vāyo̍ śu̱kro a̍yāmi te̱ madhvo̱ agra̱ṁ divi̍ṣṭiṣu |
4.047.01c ā yā̍hi̱ soma̍pītaye spā̱rho de̍va ni̱yutva̍tā ||

4.047.02a indra̍ś ca vāyav eṣā̱ṁ somā̍nām pī̱tim a̍rhathaḥ |
4.047.02c yu̱vāṁ hi yantīnda̍vo ni̱mnam āpo̱ na sa̱dhrya̍k ||

4.047.03a vāya̱v indra̍ś ca śu̱ṣmiṇā̍ sa̱ratha̍ṁ śavasas patī |
4.047.03c ni̱yutva̍ntā na ū̱taya̱ ā yā̍ta̱ṁ soma̍pītaye ||

4.047.04a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
4.047.04c a̱sme tā ya̍jñavāha̱sendra̍vāyū̱ ni ya̍cchatam ||


4.048.01a vi̱hi hotrā̱ avī̍tā̱ vipo̱ na rāyo̍ a̱ryaḥ |
4.048.01c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.02a ni̱ryu̱vā̱ṇo aśa̍stīr ni̱yutvā̱m̐ indra̍sārathiḥ |
4.048.02c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.03a anu̍ kṛ̱ṣṇe vasu̍dhitī ye̱māte̍ vi̱śvape̍śasā |
4.048.03c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.04a vaha̍ntu tvā mano̱yujo̍ yu̱ktāso̍ nava̱tir nava̍ |
4.048.04c vāya̱v ā ca̱ndreṇa̱ rathe̍na yā̱hi su̱tasya̍ pī̱taye̍ ||

4.048.05a vāyo̍ śa̱taṁ harī̍ṇāṁ yu̱vasva̱ poṣyā̍ṇām |
4.048.05c u̱ta vā̍ te saha̱sriṇo̱ ratha̱ ā yā̍tu̱ pāja̍sā ||


4.049.01a i̱daṁ vā̍m ā̱sye̍ ha̱viḥ pri̱yam i̍ndrābṛhaspatī |
4.049.01c u̱ktham mada̍ś ca śasyate ||

4.049.02a a̱yaṁ vā̱m pari̍ ṣicyate̱ soma̍ indrābṛhaspatī |
4.049.02c cāru̱r madā̍ya pī̱taye̍ ||

4.049.03a ā na̍ indrābṛhaspatī gṛ̱ham indra̍ś ca gacchatam |
4.049.03c so̱ma̱pā soma̍pītaye ||

4.049.04a a̱sme i̍ndrābṛhaspatī ra̱yiṁ dha̍ttaṁ śata̱gvina̍m |
4.049.04c aśvā̍vantaṁ saha̱sriṇa̍m ||

4.049.05a indrā̱bṛha̱spatī̍ va̱yaṁ su̱te gī̱rbhir ha̍vāmahe |
4.049.05c a̱sya soma̍sya pī̱taye̍ ||

4.049.06a soma̍m indrābṛhaspatī̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he |
4.049.06c mā̱daye̍thā̱ṁ tado̍kasā ||


4.050.01a yas ta̱stambha̱ saha̍sā̱ vi jmo antā̱n bṛha̱spati̍s triṣadha̱stho rave̍ṇa |
4.050.01c tam pra̱tnāsa̱ ṛṣa̍yo̱ dīdhyā̍nāḥ pu̱ro viprā̍ dadhire ma̱ndraji̍hvam ||

4.050.02a dhu̱neta̍yaḥ suprake̱tam mada̍nto̱ bṛha̍spate a̱bhi ye na̍s tata̱sre |
4.050.02c pṛṣa̍ntaṁ sṛ̱pram ada̍bdham ū̱rvam bṛha̍spate̱ rakṣa̍tād asya̱ yoni̍m ||

4.050.03a bṛha̍spate̱ yā pa̍ra̱mā pa̍rā̱vad ata̱ ā ta̍ ṛta̱spṛśo̱ ni ṣe̍duḥ |
4.050.03c tubhya̍ṁ khā̱tā a̍va̱tā adri̍dugdhā̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

4.050.04a bṛha̱spati̍ḥ pratha̱maṁ jāya̍māno ma̱ho jyoti̍ṣaḥ para̱me vyo̍man |
4.050.04c sa̱ptāsya̍s tuvijā̱to rave̍ṇa̱ vi sa̱ptara̍śmir adhama̱t tamā̍ṁsi ||

4.050.05a sa su̱ṣṭubhā̱ sa ṛkva̍tā ga̱ṇena̍ va̱laṁ ru̍roja phali̱gaṁ rave̍ṇa |
4.050.05c bṛha̱spati̍r u̱sriyā̍ havya̱sūda̱ḥ kani̍krada̱d vāva̍śatī̱r ud ā̍jat ||

4.050.06a e̱vā pi̱tre vi̱śvade̍vāya̱ vṛṣṇe̍ ya̱jñair vi̍dhema̱ nama̍sā ha̱virbhi̍ḥ |
4.050.06c bṛha̍spate supra̱jā vī̱rava̍nto va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

4.050.07a sa id rājā̱ prati̍janyāni̱ viśvā̱ śuṣme̍ṇa tasthāv a̱bhi vī̱rye̍ṇa |
4.050.07c bṛha̱spati̱ṁ yaḥ subhṛ̍tam bi̱bharti̍ valgū̱yati̱ vanda̍te pūrva̱bhāja̍m ||

4.050.08a sa it kṣe̍ti̱ sudhi̍ta̱ oka̍si̱ sve tasmā̱ iḻā̍ pinvate viśva̱dānī̍m |
4.050.08c tasmai̱ viśa̍ḥ sva̱yam e̱vā na̍mante̱ yasmi̍n bra̱hmā rāja̍ni̱ pūrva̱ eti̍ ||

4.050.09a apra̍tīto jayati̱ saṁ dhanā̍ni̱ prati̍janyāny u̱ta yā saja̍nyā |
4.050.09c a̱va̱syave̱ yo vari̍vaḥ kṛ̱ṇoti̍ bra̱hmaṇe̱ rājā̱ tam a̍vanti de̱vāḥ ||

4.050.10a indra̍ś ca̱ soma̍m pibatam bṛhaspate̱ 'smin ya̱jñe ma̍ndasā̱nā vṛ̍ṣaṇvasū |
4.050.10c ā vā̍ṁ viśa̱ntv inda̍vaḥ svā̱bhuvo̱ 'sme ra̱yiṁ sarva̍vīra̱ṁ ni ya̍cchatam ||

4.050.11a bṛha̍spata indra̱ vardha̍taṁ na̱ḥ sacā̱ sā vā̍ṁ suma̱tir bhū̍tv a̱sme |
4.050.11c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ ||


4.051.01a i̱dam u̱ tyat pu̍ru̱tama̍m pu̱rastā̱j jyoti̱s tama̍so va̱yunā̍vad asthāt |
4.051.01c nū̱naṁ di̱vo du̍hi̱taro̍ vibhā̱tīr gā̱tuṁ kṛ̍ṇavann u̱ṣaso̱ janā̍ya ||

4.051.02a asthu̍r u ci̱trā u̱ṣasa̍ḥ pu̱rastā̍n mi̱tā i̍va̱ svara̍vo 'dhva̱reṣu̍ |
4.051.02c vy ū̍ vra̱jasya̱ tama̍so̱ dvāro̱cchantī̍r avra̱ñ chuca̍yaḥ pāva̱kāḥ ||

4.051.03a u̱cchantī̍r a̱dya ci̍tayanta bho̱jān rā̍dho̱deyā̍yo̱ṣaso̍ ma̱ghonī̍ḥ |
4.051.03c a̱ci̱tre a̱ntaḥ pa̱ṇaya̍ḥ sasa̱ntv abu̍dhyamānā̱s tama̍so̱ vima̍dhye ||

4.051.04a ku̱vit sa de̍vīḥ sa̱nayo̱ navo̍ vā̱ yāmo̍ babhū̱yād u̍ṣaso vo a̱dya |
4.051.04c yenā̱ nava̍gve̱ aṅgi̍re̱ daśa̍gve sa̱ptāsye̍ revatī re̱vad ū̱ṣa ||

4.051.05a yū̱yaṁ hi de̍vīr ṛta̱yugbhi̱r aśvai̍ḥ pariprayā̱tha bhuva̍nāni sa̱dyaḥ |
4.051.05c pra̱bo̱dhaya̍ntīr uṣasaḥ sa̱santa̍ṁ dvi̱pāc catu̍ṣpāc ca̱rathā̍ya jī̱vam ||

4.051.06a kva̍ svid āsāṁ kata̱mā pu̍rā̱ṇī yayā̍ vi̱dhānā̍ vida̱dhur ṛ̍bhū̱ṇām |
4.051.06c śubha̱ṁ yac chu̱bhrā u̱ṣasa̱ś cara̍nti̱ na vi jñā̍yante sa̱dṛśī̍r aju̱ryāḥ ||

4.051.07a tā ghā̱ tā bha̱drā u̱ṣasa̍ḥ pu̱rāsu̍r abhi̱ṣṭidyu̍mnā ṛ̱tajā̍tasatyāḥ |
4.051.07c yāsv ī̍jā̱naḥ śa̍śamā̱na u̱kthaiḥ stu̱vañ chaṁsa̱n dravi̍ṇaṁ sa̱dya āpa̍ ||

4.051.08a tā ā ca̍ranti sama̱nā pu̱rastā̍t samā̱nata̍ḥ sama̱nā pa̍prathā̱nāḥ |
4.051.08c ṛ̱tasya̍ de̱vīḥ sada̍so budhā̱nā gavā̱ṁ na sargā̍ u̱ṣaso̍ jarante ||

4.051.09a tā in nv e̱3̱̍va sa̍ma̱nā sa̍mā̱nīr amī̍tavarṇā u̱ṣasa̍ś caranti |
4.051.09c gūha̍ntī̱r abhva̱m asi̍ta̱ṁ ruśa̍dbhiḥ śu̱krās ta̱nūbhi̱ḥ śuca̍yo rucā̱nāḥ ||

4.051.10a ra̱yiṁ di̍vo duhitaro vibhā̱tīḥ pra̱jāva̍ntaṁ yacchatā̱smāsu̍ devīḥ |
4.051.10c syo̱nād ā va̍ḥ prati̱budhya̍mānāḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||

4.051.11a tad vo̍ divo duhitaro vibhā̱tīr upa̍ bruva uṣaso ya̱jñake̍tuḥ |
4.051.11c va̱yaṁ syā̍ma ya̱śaso̱ jane̍ṣu̱ tad dyauś ca̍ dha̱ttām pṛ̍thi̱vī ca̍ de̱vī ||


4.052.01a prati̱ ṣyā sū̱narī̱ janī̍ vyu̱cchantī̱ pari̱ svasu̍ḥ |
4.052.01c di̱vo a̍darśi duhi̱tā ||

4.052.02a aśve̍va ci̱trāru̍ṣī mā̱tā gavā̍m ṛ̱tāva̍rī |
4.052.02c sakhā̍bhūd a̱śvino̍r u̱ṣāḥ ||

4.052.03a u̱ta sakhā̍sy a̱śvino̍r u̱ta mā̱tā gavā̍m asi |
4.052.03c u̱toṣo̱ vasva̍ īśiṣe ||

4.052.04a yā̱va̱yaddve̍ṣasaṁ tvā ciki̱tvit sū̍nṛtāvari |
4.052.04c prati̱ stomai̍r abhutsmahi ||

4.052.05a prati̍ bha̱drā a̍dṛkṣata̱ gavā̱ṁ sargā̱ na ra̱śmaya̍ḥ |
4.052.05c oṣā a̍prā u̱ru jraya̍ḥ ||

4.052.06a ā̱pa̱pruṣī̍ vibhāvari̱ vy ā̍va̱r jyoti̍ṣā̱ tama̍ḥ |
4.052.06c uṣo̱ anu̍ sva̱dhām a̍va ||

4.052.07a ā dyāṁ ta̍noṣi ra̱śmibhi̱r āntari̍kṣam u̱ru pri̱yam |
4.052.07c uṣa̍ḥ śu̱kreṇa̍ śo̱ciṣā̍ ||


4.053.01a tad de̱vasya̍ savi̱tur vārya̍m ma̱had vṛ̍ṇī̱mahe̱ asu̍rasya̱ prace̍tasaḥ |
4.053.01c cha̱rdir yena̍ dā̱śuṣe̱ yaccha̍ti̱ tmanā̱ tan no̍ ma̱hām̐ ud a̍yān de̱vo a̱ktubhi̍ḥ ||

4.053.02a di̱vo dha̱rtā bhuva̍nasya pra̱jāpa̍tiḥ pi̱śaṅga̍ṁ drā̱pim prati̍ muñcate ka̱viḥ |
4.053.02c vi̱ca̱kṣa̱ṇaḥ pra̱thaya̍nn āpṛ̱ṇann u̱rv ajī̍janat savi̱tā su̱mnam u̱kthya̍m ||

4.053.03a āprā̱ rajā̍ṁsi di̱vyāni̱ pārthi̍vā̱ śloka̍ṁ de̱vaḥ kṛ̍ṇute̱ svāya̱ dharma̍ṇe |
4.053.03c pra bā̱hū a̍srāk savi̱tā savī̍mani nive̱śaya̍n prasu̱vann a̱ktubhi̱r jaga̍t ||

4.053.04a adā̍bhyo̱ bhuva̍nāni pra̱cāka̍śad vra̱tāni̍ de̱vaḥ sa̍vi̱tābhi ra̍kṣate |
4.053.04c prāsrā̍g bā̱hū bhuva̍nasya pra̱jābhyo̍ dhṛ̱tavra̍to ma̱ho ajma̍sya rājati ||

4.053.05a trir a̱ntari̍kṣaṁ savi̱tā ma̍hitva̱nā trī rajā̍ṁsi pari̱bhus trīṇi̍ roca̱nā |
4.053.05c ti̱sro diva̍ḥ pṛthi̱vīs ti̱sra i̍nvati tri̱bhir vra̱tair a̱bhi no̍ rakṣati̱ tmanā̍ ||

4.053.06a bṛ̱hatsu̍mnaḥ prasavī̱tā ni̱veśa̍no̱ jaga̍taḥ sthā̱tur u̱bhaya̍sya̱ yo va̱śī |
4.053.06c sa no̍ de̱vaḥ sa̍vi̱tā śarma̍ yacchatv a̱sme kṣayā̍ya tri̱varū̍tha̱m aṁha̍saḥ ||

4.053.07a āga̍n de̱va ṛ̱tubhi̱r vardha̍tu̱ kṣaya̱ṁ dadhā̍tu naḥ savi̱tā su̍pra̱jām iṣa̍m |
4.053.07c sa na̍ḥ kṣa̱pābhi̱r aha̍bhiś ca jinvatu pra̱jāva̍ntaṁ ra̱yim a̱sme sam i̍nvatu ||


4.054.01a abhū̍d de̱vaḥ sa̍vi̱tā vandyo̱ nu na̍ i̱dānī̱m ahna̍ upa̱vācyo̱ nṛbhi̍ḥ |
4.054.01c vi yo ratnā̱ bhaja̍ti māna̱vebhya̱ḥ śreṣṭha̍ṁ no̱ atra̱ dravi̍ṇa̱ṁ yathā̱ dadha̍t ||

4.054.02a de̱vebhyo̱ hi pra̍tha̱maṁ ya̱jñiye̍bhyo 'mṛta̱tvaṁ su̱vasi̍ bhā̱gam u̍tta̱mam |
4.054.02c ād id dā̱māna̍ṁ savita̱r vy ū̍rṇuṣe 'nūcī̱nā jī̍vi̱tā mānu̍ṣebhyaḥ ||

4.054.03a aci̍ttī̱ yac ca̍kṛ̱mā daivye̱ jane̍ dī̱nair dakṣai̱ḥ prabhū̍tī pūruṣa̱tvatā̍ |
4.054.03c de̱veṣu̍ ca savita̱r mānu̍ṣeṣu ca̱ tvaṁ no̱ atra̍ suvatā̱d anā̍gasaḥ ||

4.054.04a na pra̱miye̍ savi̱tur daivya̍sya̱ tad yathā̱ viśva̱m bhuva̍naṁ dhārayi̱ṣyati̍ |
4.054.04c yat pṛ̍thi̱vyā vari̍ma̱nn ā sva̍ṅgu̱rir varṣma̍n di̱vaḥ su̱vati̍ sa̱tyam a̍sya̱ tat ||

4.054.05a indra̍jyeṣṭhān bṛ̱hadbhya̱ḥ parva̍tebhya̱ḥ kṣayā̍m̐ ebhyaḥ suvasi pa̱styā̍vataḥ |
4.054.05c yathā̍-yathā pa̱taya̍nto viyemi̱ra e̱vaiva ta̍sthuḥ savitaḥ sa̱vāya̍ te ||

4.054.06a ye te̱ trir aha̍n savitaḥ sa̱vāso̍ di̱ve-di̍ve̱ saubha̍gam āsu̱vanti̍ |
4.054.06c indro̱ dyāvā̍pṛthi̱vī sindhu̍r a̱dbhir ā̍di̱tyair no̱ adi̍ti̱ḥ śarma̍ yaṁsat ||


4.055.01a ko va̍s trā̱tā va̍sava̱ḥ ko va̍rū̱tā dyāvā̍bhūmī adite̱ trāsī̍thāṁ naḥ |
4.055.01c sahī̍yaso varuṇa mitra̱ martā̱t ko vo̍ 'dhva̱re vari̍vo dhāti devāḥ ||

4.055.02a pra ye dhāmā̍ni pū̱rvyāṇy arcā̱n vi yad u̱cchān vi̍yo̱tāro̱ amū̍rāḥ |
4.055.02c vi̱dhā̱tāro̱ vi te da̍dhu̱r aja̍srā ṛ̱tadhī̍tayo rurucanta da̱smāḥ ||

4.055.03a pra pa̱styā̱3̱̍m adi̍ti̱ṁ sindhu̍m a̱rkaiḥ sva̱stim ī̍ḻe sa̱khyāya̍ de̱vīm |
4.055.03c u̱bhe yathā̍ no̱ aha̍nī ni̱pāta̍ u̱ṣāsā̱naktā̍ karatā̱m ada̍bdhe ||

4.055.04a vy a̍rya̱mā varu̍ṇaś ceti̱ panthā̍m i̱ṣas pati̍ḥ suvi̱taṁ gā̱tum a̱gniḥ |
4.055.04c indrā̍viṣṇū nṛ̱vad u̱ ṣu stavā̍nā̱ śarma̍ no yanta̱m ama̍va̱d varū̍tham ||

4.055.05a ā parva̍tasya ma̱rutā̱m avā̍ṁsi de̱vasya̍ trā̱tur a̍vri̱ bhaga̍sya |
4.055.05c pāt pati̱r janyā̱d aṁha̍so no mi̱tro mi̱triyā̍d u̱ta na̍ uruṣyet ||

4.055.06a nū ro̍dasī̱ ahi̍nā bu̱dhnye̍na stuvī̱ta de̍vī̱ apye̍bhir i̱ṣṭaiḥ |
4.055.06c sa̱mu̱draṁ na sa̱ṁcara̍ṇe sani̱ṣyavo̍ gha̱rmasva̍raso na̱dyo̱3̱̍ apa̍ vran ||

4.055.07a de̱vair no̍ de̱vy adi̍ti̱r ni pā̍tu de̱vas trā̱tā trā̍yatā̱m apra̍yucchan |
4.055.07c na̱hi mi̱trasya̱ varu̍ṇasya dhā̱sim arhā̍masi pra̱miya̱ṁ sānv a̱gneḥ ||

4.055.08a a̱gnir ī̍śe vasa̱vya̍syā̱gnir ma̱haḥ saubha̍gasya |
4.055.08c tāny a̱smabhya̍ṁ rāsate ||

4.055.09a uṣo̍ magho̱ny ā va̍ha̱ sūnṛ̍te̱ vāryā̍ pu̱ru |
4.055.09c a̱smabhya̍ṁ vājinīvati ||

4.055.10a tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
4.055.10c indro̍ no̱ rādha̱sā ga̍mat ||


4.056.01a ma̱hī dyāvā̍pṛthi̱vī i̱ha jyeṣṭhe̍ ru̱cā bha̍vatāṁ śu̱caya̍dbhir a̱rkaiḥ |
4.056.01c yat sī̱ṁ vari̍ṣṭhe bṛha̱tī vi̍mi̱nvan ru̱vad dho̱kṣā pa̍prathā̱nebhi̱r evai̍ḥ ||

4.056.02a de̱vī de̱vebhi̍r yaja̱te yaja̍trai̱r ami̍natī tasthatur u̱kṣamā̍ṇe |
4.056.02c ṛ̱tāva̍rī a̱druhā̍ de̱vapu̍tre ya̱jñasya̍ ne̱trī śu̱caya̍dbhir a̱rkaiḥ ||

4.056.03a sa it svapā̱ bhuva̍neṣv āsa̱ ya i̱me dyāvā̍pṛthi̱vī ja̱jāna̍ |
4.056.03c u̱rvī ga̍bhī̱re raja̍sī su̱meke̍ ava̱ṁśe dhīra̱ḥ śacyā̱ sam ai̍rat ||

4.056.04a nū ro̍dasī bṛ̱hadbhi̍r no̱ varū̍thai̱ḥ patnī̍vadbhir i̱ṣaya̍ntī sa̱joṣā̍ḥ |
4.056.04c u̱rū̱cī viśve̍ yaja̱te ni pā̍taṁ dhi̱yā syā̍ma ra̱thya̍ḥ sadā̱sāḥ ||

4.056.05a pra vā̱m mahi̱ dyavī̍ a̱bhy upa̍stutim bharāmahe |
4.056.05c śucī̱ upa̱ praśa̍staye ||

4.056.06a pu̱nā̱ne ta̱nvā̍ mi̱thaḥ svena̱ dakṣe̍ṇa rājathaḥ |
4.056.06c ū̱hyāthe̍ sa̱nād ṛ̱tam ||

4.056.07a ma̱hī mi̱trasya̍ sādhatha̱s tara̍ntī̱ pipra̍tī ṛ̱tam |
4.056.07c pari̍ ya̱jñaṁ ni ṣe̍dathuḥ ||


4.057.01a kṣetra̍sya̱ pati̍nā va̱yaṁ hi̱tene̍va jayāmasi |
4.057.01c gām aśva̍m poṣayi̱tnv ā sa no̍ mṛḻātī̱dṛśe̍ ||

4.057.02a kṣetra̍sya pate̱ madhu̍mantam ū̱rmiṁ dhe̱nur i̍va̱ payo̍ a̱smāsu̍ dhukṣva |
4.057.02c ma̱dhu̱ścuta̍ṁ ghṛ̱tam i̍va̱ supū̍tam ṛ̱tasya̍ na̱ḥ pata̍yo mṛḻayantu ||

4.057.03a madhu̍matī̱r oṣa̍dhī̱r dyāva̱ āpo̱ madhu̍man no bhavatv a̱ntari̍kṣam |
4.057.03c kṣetra̍sya̱ pati̱r madhu̍mān no a̱stv ari̍ṣyanto̱ anv e̍naṁ carema ||

4.057.04a śu̱naṁ vā̱hāḥ śu̱naṁ nara̍ḥ śu̱naṁ kṛ̍ṣatu̱ lāṅga̍lam |
4.057.04c śu̱naṁ va̍ra̱trā ba̍dhyantāṁ śu̱nam aṣṭrā̱m ud i̍ṅgaya ||

4.057.05a śunā̍sīrāv i̱māṁ vāca̍ṁ juṣethā̱ṁ yad di̱vi ca̱krathu̱ḥ paya̍ḥ |
4.057.05c tene̱mām upa̍ siñcatam ||

4.057.06a a̱rvācī̍ subhage bhava̱ sīte̱ vandā̍mahe tvā |
4.057.06c yathā̍ naḥ su̱bhagāsa̍si̱ yathā̍ naḥ su̱phalāsa̍si ||

4.057.07a indra̱ḥ sītā̱ṁ ni gṛ̍hṇātu̱ tām pū̱ṣānu̍ yacchatu |
4.057.07c sā na̱ḥ paya̍svatī duhā̱m utta̍rām-uttarā̱ṁ samā̍m ||

4.057.08a śu̱naṁ na̱ḥ phālā̱ vi kṛ̍ṣantu̱ bhūmi̍ṁ śu̱naṁ kī̱nāśā̍ a̱bhi ya̍ntu vā̱haiḥ |
4.057.08c śu̱nam pa̱rjanyo̱ madhu̍nā̱ payo̍bhi̱ḥ śunā̍sīrā śu̱nam a̱smāsu̍ dhattam ||


4.058.01a sa̱mu̱drād ū̱rmir madhu̍mā̱m̐ ud ā̍ra̱d upā̱ṁśunā̱ sam a̍mṛta̱tvam ā̍naṭ |
4.058.01c ghṛ̱tasya̱ nāma̱ guhya̱ṁ yad asti̍ ji̱hvā de̱vānā̍m a̱mṛta̍sya̱ nābhi̍ḥ ||

4.058.02a va̱yaṁ nāma̱ pra bra̍vāmā ghṛ̱tasyā̱smin ya̱jñe dhā̍rayāmā̱ namo̍bhiḥ |
4.058.02c upa̍ bra̱hmā śṛ̍ṇavac cha̱syamā̍na̱ṁ catu̍ḥśṛṅgo 'vamīd gau̱ra e̱tat ||

4.058.03a ca̱tvāri̱ śṛṅgā̱ trayo̍ asya̱ pādā̱ dve śī̱rṣe sa̱pta hastā̍so asya |
4.058.03c tridhā̍ ba̱ddho vṛ̍ṣa̱bho ro̍ravīti ma̱ho de̱vo martyā̱m̐ ā vi̍veśa ||

4.058.04a tridhā̍ hi̱tam pa̱ṇibhi̍r gu̱hyamā̍na̱ṁ gavi̍ de̱vāso̍ ghṛ̱tam anv a̍vindan |
4.058.04c indra̱ eka̱ṁ sūrya̱ eka̍ṁ jajāna ve̱nād eka̍ṁ sva̱dhayā̱ niṣ ṭa̍takṣuḥ ||

4.058.05a e̱tā a̍rṣanti̱ hṛdyā̍t samu̱drāc cha̱tavra̍jā ri̱puṇā̱ nāva̱cakṣe̍ |
4.058.05c ghṛ̱tasya̱ dhārā̍ a̱bhi cā̍kaśīmi hira̱ṇyayo̍ veta̱so madhya̍ āsām ||

4.058.06a sa̱myak sra̍vanti sa̱rito̱ na dhenā̍ a̱ntar hṛ̱dā mana̍sā pū̱yamā̍nāḥ |
4.058.06c e̱te a̍rṣanty ū̱rmayo̍ ghṛ̱tasya̍ mṛ̱gā i̍va kṣipa̱ṇor īṣa̍māṇāḥ ||

4.058.07a sindho̍r iva prādhva̱ne śū̍gha̱nāso̱ vāta̍pramiyaḥ patayanti ya̱hvāḥ |
4.058.07c ghṛ̱tasya̱ dhārā̍ aru̱ṣo na vā̱jī kāṣṭhā̍ bhi̱ndann ū̱rmibhi̱ḥ pinva̍mānaḥ ||

4.058.08a a̱bhi pra̍vanta̱ sama̍neva̱ yoṣā̍ḥ kalyā̱ṇya1̱̍ḥ smaya̍mānāso a̱gnim |
4.058.08c ghṛ̱tasya̱ dhārā̍ḥ sa̱midho̍ nasanta̱ tā ju̍ṣā̱ṇo ha̍ryati jā̱tave̍dāḥ ||

4.058.09a ka̱nyā̍ iva vaha̱tum eta̱vā u̍ a̱ñjy a̍ñjā̱nā a̱bhi cā̍kaśīmi |
4.058.09c yatra̱ soma̍ḥ sū̱yate̱ yatra̍ ya̱jño ghṛ̱tasya̱ dhārā̍ a̱bhi tat pa̍vante ||

4.058.10a a̱bhy a̍rṣata suṣṭu̱tiṁ gavya̍m ā̱jim a̱smāsu̍ bha̱drā dravi̍ṇāni dhatta |
4.058.10c i̱maṁ ya̱jñaṁ na̍yata de̱vatā̍ no ghṛ̱tasya̱ dhārā̱ madhu̍mat pavante ||

4.058.11a dhāma̍n te̱ viśva̱m bhuva̍na̱m adhi̍ śri̱tam a̱ntaḥ sa̍mu̱dre hṛ̱dy a1̱̍ntar āyu̍ṣi |
4.058.11c a̱pām anī̍ke sami̱the ya ābhṛ̍ta̱s tam a̍śyāma̱ madhu̍mantaṁ ta ū̱rmim ||



5.001.01a abo̍dhy a̱gniḥ sa̱midhā̱ janā̍nā̱m prati̍ dhe̱num i̍vāya̱tīm u̱ṣāsa̍m |
5.001.01c ya̱hvā i̍va̱ pra va̱yām u̱jjihā̍nā̱ḥ pra bhā̱nava̍ḥ sisrate̱ nāka̱m accha̍ ||

5.001.02a abo̍dhi̱ hotā̍ ya̱jathā̍ya de̱vān ū̱rdhvo a̱gniḥ su̱manā̍ḥ prā̱tar a̍sthāt |
5.001.02c sami̍ddhasya̱ ruśa̍d adarśi̱ pājo̍ ma̱hān de̱vas tama̍so̱ nir a̍moci ||

5.001.03a yad ī̍ṁ ga̱ṇasya̍ raśa̱nām ajī̍ga̱ḥ śuci̍r aṅkte̱ śuci̍bhi̱r gobhi̍r a̱gniḥ |
5.001.03c ād dakṣi̍ṇā yujyate vāja̱yanty u̍ttā̱nām ū̱rdhvo a̍dhayaj ju̱hūbhi̍ḥ ||

5.001.04a a̱gnim acchā̍ devaya̱tām manā̍ṁsi̱ cakṣū̍ṁṣīva̱ sūrye̱ saṁ ca̍ranti |
5.001.04c yad ī̱ṁ suvā̍te u̱ṣasā̱ virū̍pe śve̱to vā̱jī jā̍yate̱ agre̱ ahnā̍m ||

5.001.05a jani̍ṣṭa̱ hi jenyo̱ agre̱ ahnā̍ṁ hi̱to hi̱teṣv a̍ru̱ṣo vane̍ṣu |
5.001.05c dame̍-dame sa̱pta ratnā̱ dadhā̍no̱ 'gnir hotā̱ ni ṣa̍sādā̱ yajī̍yān ||

5.001.06a a̱gnir hotā̱ ny a̍sīda̱d yajī̍yān u̱pasthe̍ mā̱tuḥ su̍ra̱bhā u̍ lo̱ke |
5.001.06c yuvā̍ ka̱viḥ pu̍runi̱ṣṭha ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nām u̱ta madhya̍ i̱ddhaḥ ||

5.001.07a pra ṇu tyaṁ vipra̍m adhva̱reṣu̍ sā̱dhum a̱gniṁ hotā̍ram īḻate̱ namo̍bhiḥ |
5.001.07c ā yas ta̱tāna̱ roda̍sī ṛ̱tena̱ nitya̍m mṛjanti vā̱jina̍ṁ ghṛ̱tena̍ ||

5.001.08a mā̱rjā̱lyo̍ mṛjyate̱ sve damū̍nāḥ kavipraśa̱sto ati̍thiḥ śi̱vo na̍ḥ |
5.001.08c sa̱hasra̍śṛṅgo vṛṣa̱bhas tado̍jā̱ viśvā̍m̐ agne̱ saha̍sā̱ prāsy a̱nyān ||

5.001.09a pra sa̱dyo a̍gne̱ aty e̍ṣy a̱nyān ā̱vir yasmai̱ cāru̍tamo ba̱bhūtha̍ |
5.001.09c ī̱ḻenyo̍ vapu̱ṣyo̍ vi̱bhāvā̍ pri̱yo vi̱śām ati̍thi̱r mānu̍ṣīṇām ||

5.001.10a tubhya̍m bharanti kṣi̱tayo̍ yaviṣṭha ba̱lim a̍gne̱ anti̍ta̱ ota dū̱rāt |
5.001.10c ā bhandi̍ṣṭhasya suma̱tiṁ ci̍kiddhi bṛ̱hat te̍ agne̱ mahi̱ śarma̍ bha̱dram ||

5.001.11a ādya ratha̍m bhānumo bhānu̱manta̱m agne̱ tiṣṭha̍ yaja̱tebhi̱ḥ sama̍ntam |
5.001.11c vi̱dvān pa̍thī̱nām u̱rv a1̱̍ntari̍kṣa̱m eha de̱vān ha̍vi̱radyā̍ya vakṣi ||

5.001.12a avo̍cāma ka̱vaye̱ medhyā̍ya̱ vaco̍ va̱ndāru̍ vṛṣa̱bhāya̱ vṛṣṇe̍ |
5.001.12c gavi̍ṣṭhiro̱ nama̍sā̱ stoma̍m a̱gnau di̱vī̍va ru̱kmam u̍ru̱vyañca̍m aśret ||


5.002.01a ku̱mā̱ram mā̱tā yu̍va̱tiḥ samu̍bdha̱ṁ guhā̍ bibharti̱ na da̍dāti pi̱tre |
5.002.01c anī̍kam asya̱ na mi̱naj janā̍saḥ pu̱raḥ pa̍śyanti̱ nihi̍tam ara̱tau ||

5.002.02a kam e̱taṁ tvaṁ yu̍vate kumā̱ram peṣī̍ bibharṣi̱ mahi̍ṣī jajāna |
5.002.02c pū̱rvīr hi garbha̍ḥ śa̱rado̍ va̱vardhāpa̍śyaṁ jā̱taṁ yad asū̍ta mā̱tā ||

5.002.03a hira̍ṇyadanta̱ṁ śuci̍varṇam ā̱rāt kṣetrā̍d apaśya̱m āyu̍dhā̱ mimā̍nam |
5.002.03c da̱dā̱no a̍smā a̱mṛta̍ṁ vi̱pṛkva̱t kim mām a̍ni̱ndrāḥ kṛ̍ṇavann anu̱kthāḥ ||

5.002.04a kṣetrā̍d apaśyaṁ sanu̱taś cara̍ntaṁ su̱mad yū̱thaṁ na pu̱ru śobha̍mānam |
5.002.04c na tā a̍gṛbhra̱nn aja̍niṣṭa̱ hi ṣaḥ pali̍knī̱r id yu̍va̱tayo̍ bhavanti ||

5.002.05a ke me̍ marya̱kaṁ vi ya̍vanta̱ gobhi̱r na yeṣā̍ṁ go̱pā ara̍ṇaś ci̱d āsa̍ |
5.002.05c ya ī̍ṁ jagṛ̱bhur ava̱ te sṛ̍ja̱ntv ājā̍ti pa̱śva upa̍ naś ciki̱tvān ||

5.002.06a va̱sāṁ rājā̍naṁ vasa̱tiṁ janā̍nā̱m arā̍tayo̱ ni da̍dhu̱r martye̍ṣu |
5.002.06c brahmā̱ṇy atre̱r ava̱ taṁ sṛ̍jantu nindi̱tāro̱ nindyā̍so bhavantu ||

5.002.07a śuna̍ś ci̱c chepa̱ṁ nidi̍taṁ sa̱hasrā̱d yūpā̍d amuñco̱ aśa̍miṣṭa̱ hi ṣaḥ |
5.002.07c e̱vāsmad a̍gne̱ vi mu̍mugdhi̱ pāśā̱n hota̍ś cikitva i̱ha tū ni̱ṣadya̍ ||

5.002.08a hṛ̱ṇī̱yamā̍no̱ apa̱ hi mad aiye̱ḥ pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
5.002.08c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

5.002.09a vi jyoti̍ṣā bṛha̱tā bhā̍ty a̱gnir ā̱vir viśvā̍ni kṛṇute mahi̱tvā |
5.002.09c prāde̍vīr mā̱yāḥ sa̍hate du̱revā̱ḥ śiśī̍te̱ śṛṅge̱ rakṣa̍se vi̱nikṣe̍ ||

5.002.10a u̱ta svā̱nāso̍ di̱vi ṣa̍ntv a̱gnes ti̱gmāyu̍dhā̱ rakṣa̍se̱ hanta̱vā u̍ |
5.002.10c made̍ cid asya̱ pra ru̍janti̱ bhāmā̱ na va̍rante pari̱bādho̱ ade̍vīḥ ||

5.002.11a e̱taṁ te̱ stoma̍ṁ tuvijāta̱ vipro̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam |
5.002.11c yadīd a̍gne̱ prati̱ tvaṁ de̍va̱ haryā̱ḥ sva̍rvatīr a̱pa e̍nā jayema ||

5.002.12a tu̱vi̱grīvo̍ vṛṣa̱bho vā̍vṛdhā̱no̍ 'śa̱trv a1̱̍ryaḥ sam a̍jāti̱ veda̍ḥ |
5.002.12c itī̱mam a̱gnim a̱mṛtā̍ avocan ba̱rhiṣma̍te̱ mana̍ve̱ śarma̍ yaṁsad dha̱viṣma̍te̱ mana̍ve̱ śarma̍ yaṁsat ||


5.003.01a tvam a̍gne̱ varu̍ṇo̱ jāya̍se̱ yat tvam mi̱tro bha̍vasi̱ yat sami̍ddhaḥ |
5.003.01c tve viśve̍ sahasas putra de̱vās tvam indro̍ dā̱śuṣe̱ martyā̍ya ||

5.003.02a tvam a̍rya̱mā bha̍vasi̱ yat ka̱nīnā̱ṁ nāma̍ svadhāva̱n guhya̍m bibharṣi |
5.003.02c a̱ñjanti̍ mi̱traṁ sudhi̍ta̱ṁ na gobhi̱r yad dampa̍tī̱ sama̍nasā kṛ̱ṇoṣi̍ ||

5.003.03a tava̍ śri̱ye ma̱ruto̍ marjayanta̱ rudra̱ yat te̱ jani̍ma̱ cāru̍ ci̱tram |
5.003.03c pa̱daṁ yad viṣṇo̍r upa̱maṁ ni̱dhāyi̱ tena̍ pāsi̱ guhya̱ṁ nāma̱ gonā̍m ||

5.003.04a tava̍ śri̱yā su̱dṛśo̍ deva de̱vāḥ pu̱rū dadhā̍nā a̱mṛta̍ṁ sapanta |
5.003.04c hotā̍ram a̱gnim manu̍ṣo̱ ni ṣe̍dur daśa̱syanta̍ u̱śija̱ḥ śaṁsa̍m ā̱yoḥ ||

5.003.05a na tvad dhotā̱ pūrvo̍ agne̱ yajī̍yā̱n na kāvyai̍ḥ pa̱ro a̍sti svadhāvaḥ |
5.003.05c vi̱śaś ca̱ yasyā̱ ati̍thi̱r bhavā̍si̱ sa ya̱jñena̍ vanavad deva̱ martā̍n ||

5.003.06a va̱yam a̍gne vanuyāma̱ tvotā̍ vasū̱yavo̍ ha̱viṣā̱ budhya̍mānāḥ |
5.003.06c va̱yaṁ sa̍ma̱rye vi̱dathe̱ṣv ahnā̍ṁ va̱yaṁ rā̱yā sa̍hasas putra̱ martā̍n ||

5.003.07a yo na̱ āgo̍ a̱bhy eno̱ bharā̱ty adhīd a̱gham a̱ghaśa̍ṁse dadhāta |
5.003.07c ja̱hī ci̍kitvo a̱bhiśa̍stim e̱tām agne̱ yo no̍ ma̱rcaya̍ti dva̱yena̍ ||

5.003.08a tvām a̱syā vyuṣi̍ deva̱ pūrve̍ dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta ha̱vyaiḥ |
5.003.08c sa̱ṁsthe yad a̍gna̱ īya̍se rayī̱ṇāṁ de̱vo martai̱r vasu̍bhir i̱dhyamā̍naḥ ||

5.003.09a ava̍ spṛdhi pi̱tara̱ṁ yodhi̍ vi̱dvān pu̱tro yas te̍ sahasaḥ sūna ū̱he |
5.003.09c ka̱dā ci̍kitvo a̱bhi ca̍kṣase̱ no 'gne̍ ka̱dām̐ ṛ̍ta̱cid yā̍tayāse ||

5.003.10a bhūri̱ nāma̱ vanda̍māno dadhāti pi̱tā va̍so̱ yadi̱ taj jo̱ṣayā̍se |
5.003.10c ku̱vid de̱vasya̱ saha̍sā cakā̱naḥ su̱mnam a̱gnir va̍nate vāvṛdhā̱naḥ ||

5.003.11a tvam a̱ṅga ja̍ri̱tāra̍ṁ yaviṣṭha̱ viśvā̍ny agne duri̱tāti̍ parṣi |
5.003.11c ste̱nā a̍dṛśran ri̱pavo̱ janā̱so 'jñā̍taketā vṛji̱nā a̍bhūvan ||

5.003.12a i̱me yāmā̍sas tva̱drig a̍bhūva̱n vasa̍ve vā̱ tad id āgo̍ avāci |
5.003.12c nāhā̱yam a̱gnir a̱bhiśa̍staye no̱ na rīṣa̍te vāvṛdhā̱naḥ parā̍ dāt ||


5.004.01a tvām a̍gne̱ vasu̍pati̱ṁ vasū̍nām a̱bhi pra ma̍nde adhva̱reṣu̍ rājan |
5.004.01c tvayā̱ vāja̍ṁ vāja̱yanto̍ jayemā̱bhi ṣyā̍ma pṛtsu̱tīr martyā̍nām ||

5.004.02a ha̱vya̱vāḻ a̱gnir a̱jara̍ḥ pi̱tā no̍ vi̱bhur vi̱bhāvā̍ su̱dṛśī̍ko a̱sme |
5.004.02c su̱gā̱rha̱pa̱tyāḥ sam iṣo̍ didīhy asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi ||

5.004.03a vi̱śāṁ ka̱viṁ vi̱śpati̱m mānu̍ṣīṇā̱ṁ śuci̍m pāva̱kaṁ ghṛ̱tapṛ̍ṣṭham a̱gnim |
5.004.03c ni hotā̍raṁ viśva̱vida̍ṁ dadhidhve̱ sa de̱veṣu̍ vanate̱ vāryā̍ṇi ||

5.004.04a ju̱ṣasvā̍gna̱ iḻa̍yā sa̱joṣā̱ yata̍māno ra̱śmibhi̱ḥ sūrya̍sya |
5.004.04c ju̱ṣasva̍ naḥ sa̱midha̍ṁ jātaveda̱ ā ca̍ de̱vān ha̍vi̱radyā̍ya vakṣi ||

5.004.05a juṣṭo̱ damū̍nā̱ ati̍thir duro̱ṇa i̱maṁ no̍ ya̱jñam upa̍ yāhi vi̱dvān |
5.004.05c viśvā̍ agne abhi̱yujo̍ vi̱hatyā̍ śatrūya̱tām ā bha̍rā̱ bhoja̍nāni ||

5.004.06a va̱dhena̱ dasyu̱m pra hi cā̱taya̍sva̱ vaya̍ḥ kṛṇvā̱nas ta̱nve̱3̱̍ svāyai̍ |
5.004.06c pipa̍rṣi̱ yat sa̍hasas putra de̱vānt so a̍gne pāhi nṛtama̱ vāje̍ a̱smān ||

5.004.07a va̱yaṁ te̍ agna u̱kthair vi̍dhema va̱yaṁ ha̱vyaiḥ pā̍vaka bhadraśoce |
5.004.07c a̱sme ra̱yiṁ vi̱śvavā̍ra̱ṁ sam i̍nvā̱sme viśvā̍ni̱ dravi̍ṇāni dhehi ||

5.004.08a a̱smāka̍m agne adhva̱raṁ ju̍ṣasva̱ saha̍saḥ sūno triṣadhastha ha̱vyam |
5.004.08c va̱yaṁ de̱veṣu̍ su̱kṛta̍ḥ syāma̱ śarma̍ṇā nas tri̱varū̍thena pāhi ||

5.004.09a viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṁ na nā̱vā du̍ri̱tāti̍ parṣi |
5.004.09c agne̍ atri̱van nama̍sā gṛṇā̱no̱3̱̍ 'smāka̍m bodhy avi̱tā ta̱nūnā̍m ||

5.004.10a yas tvā̍ hṛ̱dā kī̱riṇā̱ manya̍mā̱no 'ma̍rtya̱m martyo̱ joha̍vīmi |
5.004.10c jāta̍vedo̱ yaśo̍ a̱smāsu̍ dhehi pra̱jābhi̍r agne amṛta̱tvam a̍śyām ||

5.004.11a yasmai̱ tvaṁ su̱kṛte̍ jātaveda u lo̱kam a̍gne kṛ̱ṇava̍ḥ syo̱nam |
5.004.11c a̱śvina̱ṁ sa pu̱triṇa̍ṁ vī̱rava̍nta̱ṁ goma̍ntaṁ ra̱yiṁ na̍śate sva̱sti ||


5.005.01a susa̍middhāya śo̱ciṣe̍ ghṛ̱taṁ tī̱vraṁ ju̍hotana |
5.005.01c a̱gnaye̍ jā̱tave̍dase ||

5.005.02a narā̱śaṁsa̍ḥ suṣūdatī̱maṁ ya̱jñam adā̍bhyaḥ |
5.005.02c ka̱vir hi madhu̍hastyaḥ ||

5.005.03a ī̱ḻi̱to a̍gna̱ ā va̱hendra̍ṁ ci̱tram i̱ha pri̱yam |
5.005.03c su̱khai rathe̍bhir ū̱taye̍ ||

5.005.04a ūrṇa̍mradā̱ vi pra̍thasvā̱bhy a1̱̍rkā a̍nūṣata |
5.005.04c bhavā̍ naḥ śubhra sā̱taye̍ ||

5.005.05a devī̍r dvāro̱ vi śra̍yadhvaṁ suprāya̱ṇā na̍ ū̱taye̍ |
5.005.05c pra-pra̍ ya̱jñam pṛ̍ṇītana ||

5.005.06a su̱pratī̍ke vayo̱vṛdhā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
5.005.06c do̱ṣām u̱ṣāsa̍m īmahe ||

5.005.07a vāta̍sya̱ patma̍nn īḻi̱tā daivyā̱ hotā̍rā̱ manu̍ṣaḥ |
5.005.07c i̱maṁ no̍ ya̱jñam ā ga̍tam ||

5.005.08a iḻā̱ sara̍svatī ma̱hī ti̱sro de̱vīr ma̍yo̱bhuva̍ḥ |
5.005.08b ba̱rhiḥ sī̍dantv a̱sridha̍ḥ ||

5.005.09a śi̱vas tva̍ṣṭar i̱hā ga̍hi vi̱bhuḥ poṣa̍ u̱ta tmanā̍ |
5.005.09c ya̱jñe-ya̍jñe na̱ ud a̍va ||

5.005.10a yatra̱ vettha̍ vanaspate de̱vānā̱ṁ guhyā̱ nāmā̍ni |
5.005.10c tatra̍ ha̱vyāni̍ gāmaya ||

5.005.11a svāhā̱gnaye̱ varu̍ṇāya̱ svāhendrā̍ya ma̱rudbhya̍ḥ |
5.005.11c svāhā̍ de̱vebhyo̍ ha̱viḥ ||


5.006.01a a̱gniṁ tam ma̍nye̱ yo vasu̱r asta̱ṁ yaṁ yanti̍ dhe̱nava̍ḥ |
5.006.01c asta̱m arva̍nta ā̱śavo 'sta̱ṁ nityā̍so vā̱jina̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.02a so a̱gnir yo vasu̍r gṛ̱ṇe saṁ yam ā̱yanti̍ dhe̱nava̍ḥ |
5.006.02c sam arva̍nto raghu̱druva̱ḥ saṁ su̍jā̱tāsa̍ḥ sū̱raya̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.03a a̱gnir hi vā̱jina̍ṁ vi̱śe dadā̍ti vi̱śvaca̍rṣaṇiḥ |
5.006.03c a̱gnī rā̱ye svā̱bhuva̱ṁ sa prī̱to yā̍ti̱ vārya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.04a ā te̍ agna idhīmahi dyu̱manta̍ṁ devā̱jara̍m |
5.006.04c yad dha̱ syā te̱ panī̍yasī sa̱mid dī̱daya̍ti̱ dyavīṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.05a ā te̍ agna ṛ̱cā ha̱viḥ śukra̍sya śociṣas pate |
5.006.05c suśca̍ndra̱ dasma̱ viśpa̍te̱ havya̍vā̱ṭ tubhya̍ṁ hūyata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.06a pro tye a̱gnayo̱ 'gniṣu̱ viśva̍m puṣyanti̱ vārya̍m |
5.006.06c te hi̍nvire̱ ta i̍nvire̱ ta i̍ṣaṇyanty ānu̱ṣag iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.07a tava̱ tye a̍gne a̱rcayo̱ mahi̍ vrādhanta vā̱jina̍ḥ |
5.006.07c ye patva̍bhiḥ śa̱phānā̍ṁ vra̱jā bhu̱ranta̱ gonā̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.08a navā̍ no agna̱ ā bha̍ra sto̱tṛbhya̍ḥ sukṣi̱tīr iṣa̍ḥ |
5.006.08c te syā̍ma̱ ya ā̍nṛ̱cus tvādū̍tāso̱ dame̍-dama̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.09a u̱bhe su̍ścandra sa̱rpiṣo̱ darvī̍ śrīṇīṣa ā̱sani̍ |
5.006.09c u̱to na̱ ut pu̍pūryā u̱ktheṣu̍ śavasas pata̱ iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

5.006.10a e̱vām̐ a̱gnim a̍juryamur gī̱rbhir ya̱jñebhi̍r ānu̱ṣak |
5.006.10c dadha̍d a̱sme su̱vīrya̍m u̱ta tyad ā̱śvaśvya̱m iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||


5.007.01a sakhā̍ya̱ḥ saṁ va̍ḥ sa̱myañca̱m iṣa̱ṁ stoma̍ṁ cā̱gnaye̍ |
5.007.01c varṣi̍ṣṭhāya kṣitī̱nām ū̱rjo naptre̱ saha̍svate ||

5.007.02a kutrā̍ ci̱d yasya̱ samṛ̍tau ra̱ṇvā naro̍ nṛ̱ṣada̍ne |
5.007.02c arha̍ntaś ci̱d yam i̍ndha̱te sa̍ṁja̱naya̍nti ja̱ntava̍ḥ ||

5.007.03a saṁ yad i̱ṣo vanā̍mahe̱ saṁ ha̱vyā mānu̍ṣāṇām |
5.007.03c u̱ta dyu̱mnasya̱ śava̍sa ṛ̱tasya̍ ra̱śmim ā da̍de ||

5.007.04a sa smā̍ kṛṇoti ke̱tum ā nakta̍ṁ cid dū̱ra ā sa̱te |
5.007.04c pā̱va̱ko yad vana̱spatī̱n pra smā̍ mi̱nāty a̱jara̍ḥ ||

5.007.05a ava̍ sma̱ yasya̱ veṣa̍ṇe̱ sveda̍m pa̱thiṣu̱ juhva̍ti |
5.007.05c a̱bhīm aha̱ svaje̍nya̱m bhūmā̍ pṛ̱ṣṭheva̍ ruruhuḥ ||

5.007.06a yam martya̍ḥ puru̱spṛha̍ṁ vi̱dad viśva̍sya̱ dhāya̍se |
5.007.06c pra svāda̍nam pitū̱nām asta̍tātiṁ cid ā̱yave̍ ||

5.007.07a sa hi ṣmā̱ dhanvākṣi̍ta̱ṁ dātā̱ na dāty ā pa̱śuḥ |
5.007.07c hiri̍śmaśru̱ḥ śuci̍dann ṛ̱bhur ani̍bhṛṣṭataviṣiḥ ||

5.007.08a śuci̍ḥ ṣma̱ yasmā̍ atri̱vat pra svadhi̍tīva̱ rīya̍te |
5.007.08c su̱ṣūr a̍sūta mā̱tā krā̱ṇā yad ā̍na̱śe bhaga̍m ||

5.007.09a ā yas te̍ sarpirāsu̱te 'gne̱ śam asti̱ dhāya̍se |
5.007.09c aiṣu̍ dyu̱mnam u̱ta śrava̱ ā ci̱ttam martye̍ṣu dhāḥ ||

5.007.10a iti̍ cin ma̱nyum a̱dhrija̱s tvādā̍ta̱m ā pa̱śuṁ da̍de |
5.007.10c ād a̍gne̱ apṛ̍ṇa̱to 'tri̍ḥ sāsahyā̱d dasyū̍n i̱ṣaḥ sā̍sahyā̱n nṝn ||


5.008.01a tvām a̍gna ṛtā̱yava̱ḥ sam ī̍dhire pra̱tnam pra̱tnāsa̍ ū̱taye̍ sahaskṛta |
5.008.01c pu̱ru̱śca̱ndraṁ ya̍ja̱taṁ vi̱śvadhā̍yasa̱ṁ damū̍nasaṁ gṛ̱hapa̍ti̱ṁ vare̍ṇyam ||

5.008.02a tvām a̍gne̱ ati̍thim pū̱rvyaṁ viśa̍ḥ śo̱ciṣke̍śaṁ gṛ̱hapa̍ti̱ṁ ni ṣe̍dire |
5.008.02c bṛ̱hatke̍tum puru̱rūpa̍ṁ dhana̱spṛta̍ṁ su̱śarmā̍ṇa̱ṁ svava̍saṁ jara̱dviṣa̍m ||

5.008.03a tvām a̍gne̱ mānu̍ṣīr īḻate̱ viśo̍ hotrā̱vida̱ṁ vivi̍ciṁ ratna̱dhāta̍mam |
5.008.03c guhā̱ santa̍ṁ subhaga vi̱śvada̍rśataṁ tuviṣva̱ṇasa̍ṁ su̱yaja̍ṁ ghṛta̱śriya̍m ||

5.008.04a tvām a̍gne dharṇa̱siṁ vi̱śvadhā̍ va̱yaṁ gī̱rbhir gṛ̱ṇanto̱ nama̱sopa̍ sedima |
5.008.04c sa no̍ juṣasva samidhā̱no a̍ṅgiro de̱vo marta̍sya ya̱śasā̍ sudī̱tibhi̍ḥ ||

5.008.05a tvam a̍gne puru̱rūpo̍ vi̱śe-vi̍śe̱ vayo̍ dadhāsi pra̱tnathā̍ puruṣṭuta |
5.008.05c pu̱rūṇy annā̱ saha̍sā̱ vi rā̍jasi̱ tviṣi̱ḥ sā te̍ titviṣā̱ṇasya̱ nādhṛṣe̍ ||

5.008.06a tvām a̍gne samidhā̱naṁ ya̍viṣṭhya de̱vā dū̱taṁ ca̍krire havya̱vāha̍nam |
5.008.06c u̱ru̱jraya̍saṁ ghṛ̱tayo̍ni̱m āhu̍taṁ tve̱ṣaṁ cakṣu̍r dadhire coda̱yanma̍ti ||

5.008.07a tvām a̍gne pra̱diva̱ āhu̍taṁ ghṛ̱taiḥ su̍mnā̱yava̍ḥ suṣa̱midhā̱ sam ī̍dhire |
5.008.07c sa vā̍vṛdhā̱na oṣa̍dhībhir ukṣi̱to̱3̱̍ 'bhi jrayā̍ṁsi̱ pārthi̍vā̱ vi ti̍ṣṭhase ||


5.009.01a tvām a̍gne ha̱viṣma̍nto de̱vam martā̍sa īḻate |
5.009.01c manye̍ tvā jā̱tave̍dasa̱ṁ sa ha̱vyā va̍kṣy ānu̱ṣak ||

5.009.02a a̱gnir hotā̱ dāsva̍ta̱ḥ kṣaya̍sya vṛ̱ktaba̍rhiṣaḥ |
5.009.02c saṁ ya̱jñāsa̱ś cara̍nti̱ yaṁ saṁ vājā̍saḥ śrava̱syava̍ḥ ||

5.009.03a u̱ta sma̱ yaṁ śiśu̍ṁ yathā̱ nava̱ṁ jani̍ṣṭā̱raṇī̍ |
5.009.03c dha̱rtāra̱m mānu̍ṣīṇāṁ vi̱śām a̱gniṁ sva̍dhva̱ram ||

5.009.04a u̱ta sma̍ durgṛbhīyase pu̱tro na hvā̱ryāṇā̍m |
5.009.04c pu̱rū yo dagdhāsi̱ vanāgne̍ pa̱śur na yava̍se ||

5.009.05a adha̍ sma̱ yasyā̱rcaya̍ḥ sa̱myak sa̱ṁyanti̍ dhū̱mina̍ḥ |
5.009.05c yad ī̱m aha̍ tri̱to di̱vy upa̱ dhmāte̍va̱ dhama̍ti̱ śiśī̍te dhmā̱tarī̍ yathā ||

5.009.06a tavā̱ham a̍gna ū̱tibhi̍r mi̱trasya̍ ca̱ praśa̍stibhiḥ |
5.009.06c dve̱ṣo̱yuto̱ na du̍ri̱tā tu̱ryāma̱ martyā̍nām ||

5.009.07a taṁ no̍ agne a̱bhī naro̍ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.009.07c sa kṣe̍paya̱t sa po̍ṣaya̱d bhuva̱d vāja̍sya sā̱taya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||


5.010.01a agna̱ oji̍ṣṭha̱m ā bha̍ra dyu̱mnam a̱smabhya̍m adhrigo |
5.010.01c pra no̍ rā̱yā parī̍ṇasā̱ ratsi̱ vājā̍ya̱ panthā̍m ||

5.010.02a tvaṁ no̍ agne adbhuta̱ kratvā̱ dakṣa̍sya ma̱ṁhanā̍ |
5.010.02c tve a̍su̱rya1̱̍m āru̍hat krā̱ṇā mi̱tro na ya̱jñiya̍ḥ ||

5.010.03a tvaṁ no̍ agna eṣā̱ṁ gaya̍m pu̱ṣṭiṁ ca̍ vardhaya |
5.010.03c ye stome̍bhi̱ḥ pra sū̱rayo̱ naro̍ ma̱ghāny ā̍na̱śuḥ ||

5.010.04a ye a̍gne candra te̱ gira̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
5.010.04c śuṣme̍bhiḥ śu̱ṣmiṇo̱ naro̍ di̱vaś ci̱d yeṣā̍m bṛ̱hat su̍kī̱rtir bodha̍ti̱ tmanā̍ ||

5.010.05a tava̱ tye a̍gne a̱rcayo̱ bhrāja̍nto yanti dhṛṣṇu̱yā |
5.010.05c pari̍jmāno̱ na vi̱dyuta̍ḥ svā̱no ratho̱ na vā̍ja̱yuḥ ||

5.010.06a nū no̍ agna ū̱taye̍ sa̱bādha̍saś ca rā̱taye̍ |
5.010.06c a̱smākā̍saś ca sū̱rayo̱ viśvā̱ āśā̍s tarī̱ṣaṇi̍ ||

5.010.07a tvaṁ no̍ agne aṅgiraḥ stu̱taḥ stavā̍na̱ ā bha̍ra |
5.010.07c hota̍r vibhvā̱saha̍ṁ ra̱yiṁ sto̱tṛbhya̱ḥ stava̍se ca na u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||


5.011.01a jana̍sya go̱pā a̍janiṣṭa̱ jāgṛ̍vir a̱gniḥ su̱dakṣa̍ḥ suvi̱tāya̱ navya̍se |
5.011.01c ghṛ̱tapra̍tīko bṛha̱tā di̍vi̱spṛśā̍ dyu̱mad vi bhā̍ti bhara̱tebhya̱ḥ śuci̍ḥ ||

5.011.02a ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍tam a̱gniṁ nara̍s triṣadha̱sthe sam ī̍dhire |
5.011.02c indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ sa ba̱rhiṣi̱ sīda̱n ni hotā̍ ya̱jathā̍ya su̱kratu̍ḥ ||

5.011.03a asa̍mmṛṣṭo jāyase mā̱troḥ śuci̍r ma̱ndraḥ ka̱vir ud a̍tiṣṭho vi̱vasva̍taḥ |
5.011.03c ghṛ̱tena̍ tvāvardhayann agna āhuta dhū̱mas te̍ ke̱tur a̍bhavad di̱vi śri̱taḥ ||

5.011.04a a̱gnir no̍ ya̱jñam upa̍ vetu sādhu̱yāgniṁ naro̱ vi bha̍rante gṛ̱he-gṛ̍he |
5.011.04c a̱gnir dū̱to a̍bhavad dhavya̱vāha̍no̱ 'gniṁ vṛ̍ṇā̱nā vṛ̍ṇate ka̱vikra̍tum ||

5.011.05a tubhye̱dam a̍gne̱ madhu̍mattama̱ṁ vaca̱s tubhya̍m manī̱ṣā i̱yam a̍stu̱ śaṁ hṛ̱de |
5.011.05c tvāṁ gira̱ḥ sindhu̍m ivā̱vanī̍r ma̱hīr ā pṛ̍ṇanti̱ śava̍sā va̱rdhaya̍nti ca ||

5.011.06a tvām a̍gne̱ aṅgi̍raso̱ guhā̍ hi̱tam anv a̍vindañ chiśriyā̱ṇaṁ vane̍-vane |
5.011.06c sa jā̍yase ma̱thyamā̍na̱ḥ saho̍ ma̱hat tvām ā̍hu̱ḥ saha̍sas pu̱tram a̍ṅgiraḥ ||


5.012.01a prāgnaye̍ bṛha̱te ya̱jñiyā̍ya ṛ̱tasya̱ vṛṣṇe̱ asu̍rāya̱ manma̍ |
5.012.01c ghṛ̱taṁ na ya̱jña ā̱sye̱3̱̍ supū̍ta̱ṁ gira̍m bhare vṛṣa̱bhāya̍ pratī̱cīm ||

5.012.02a ṛ̱taṁ ci̍kitva ṛ̱tam ic ci̍kiddhy ṛ̱tasya̱ dhārā̱ anu̍ tṛndhi pū̱rvīḥ |
5.012.02c nāhaṁ yā̱tuṁ saha̍sā̱ na dva̱yena̍ ṛ̱taṁ sa̍pāmy aru̱ṣasya̱ vṛṣṇa̍ḥ ||

5.012.03a kayā̍ no agna ṛ̱taya̍nn ṛ̱tena̱ bhuvo̱ nave̍dā u̱catha̍sya̱ navya̍ḥ |
5.012.03c vedā̍ me de̱va ṛ̍tu̱pā ṛ̍tū̱nāṁ nāham pati̍ṁ sani̱tur a̱sya rā̱yaḥ ||

5.012.04a ke te̍ agne ri̱pave̱ bandha̍nāsa̱ḥ ke pā̱yava̍ḥ saniṣanta dyu̱manta̍ḥ |
5.012.04c ke dhā̱sim a̍gne̱ anṛ̍tasya pānti̱ ka āsa̍to̱ vaca̍saḥ santi go̱pāḥ ||

5.012.05a sakhā̍yas te̱ viṣu̍ṇā agna e̱te śi̱vāsa̱ḥ santo̱ aśi̍vā abhūvan |
5.012.05c adhū̍rṣata sva̱yam e̱te vaco̍bhir ṛjūya̱te vṛ̍ji̱nāni̍ bru̱vanta̍ḥ ||

5.012.06a yas te̍ agne̱ nama̍sā ya̱jñam īṭṭa̍ ṛ̱taṁ sa pā̍ty aru̱ṣasya̱ vṛṣṇa̍ḥ |
5.012.06c tasya̱ kṣaya̍ḥ pṛ̱thur ā sā̱dhur e̍tu pra̱sarsrā̍ṇasya̱ nahu̍ṣasya̱ śeṣa̍ḥ ||


5.013.01a arca̍ntas tvā havāma̱he 'rca̍nta̱ḥ sam i̍dhīmahi |
5.013.01c agne̱ arca̍nta ū̱taye̍ ||

5.013.02a a̱gneḥ stoma̍m manāmahe si̱dhram a̱dya di̍vi̱spṛśa̍ḥ |
5.013.02c de̱vasya̍ draviṇa̱syava̍ḥ ||

5.013.03a a̱gnir ju̍ṣata no̱ giro̱ hotā̱ yo mānu̍ṣe̱ṣv ā |
5.013.03c sa ya̍kṣa̱d daivya̱ṁ jana̍m ||

5.013.04a tvam a̍gne sa̱prathā̍ asi̱ juṣṭo̱ hotā̱ vare̍ṇyaḥ |
5.013.04c tvayā̍ ya̱jñaṁ vi ta̍nvate ||

5.013.05a tvām a̍gne vāja̱sāta̍ma̱ṁ viprā̍ vardhanti̱ suṣṭu̍tam |
5.013.05c sa no̍ rāsva su̱vīrya̍m ||

5.013.06a agne̍ ne̱mir a̱rām̐ i̍va de̱vām̐s tvam pa̍ri̱bhūr a̍si |
5.013.06c ā rādha̍ś ci̱tram ṛ̍ñjase ||


5.014.01a a̱gniṁ stome̍na bodhaya samidhā̱no ama̍rtyam |
5.014.01c ha̱vyā de̱veṣu̍ no dadhat ||

5.014.02a tam a̍dhva̱reṣv ī̍ḻate de̱vam martā̱ ama̍rtyam |
5.014.02c yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ ||

5.014.03a taṁ hi śaśva̍nta̱ īḻa̍te sru̱cā de̱vaṁ ghṛ̍ta̱ścutā̍ |
5.014.03c a̱gniṁ ha̱vyāya̱ voḻha̍ve ||

5.014.04a a̱gnir jā̱to a̍rocata̱ ghnan dasyū̱ñ jyoti̍ṣā̱ tama̍ḥ |
5.014.04c avi̍nda̱d gā a̱paḥ sva̍ḥ ||

5.014.05a a̱gnim ī̱ḻenya̍ṁ ka̱viṁ ghṛ̱tapṛ̍ṣṭhaṁ saparyata |
5.014.05c vetu̍ me śṛ̱ṇava̱d dhava̍m ||

5.014.06a a̱gniṁ ghṛ̱tena̍ vāvṛdhu̱ḥ stome̍bhir vi̱śvaca̍rṣaṇim |
5.014.06c svā̱dhībhi̍r vaca̱syubhi̍ḥ ||


5.015.01a pra ve̱dhase̍ ka̱vaye̱ vedyā̍ya̱ gira̍m bhare ya̱śase̍ pū̱rvyāya̍ |
5.015.01c ghṛ̱tapra̍satto̱ asu̍raḥ su̱śevo̍ rā̱yo dha̱rtā dha̱ruṇo̱ vasvo̍ a̱gniḥ ||

5.015.02a ṛ̱tena̍ ṛ̱taṁ dha̱ruṇa̍ṁ dhārayanta ya̱jñasya̍ śā̱ke pa̍ra̱me vyo̍man |
5.015.02c di̱vo dharma̍n dha̱ruṇe̍ se̱duṣo̱ nṝñ jā̱tair ajā̍tām̐ a̱bhi ye na̍na̱kṣuḥ ||

5.015.03a a̱ṅho̱yuva̍s ta̱nva̍s tanvate̱ vi vayo̍ ma̱had du̱ṣṭara̍m pū̱rvyāya̍ |
5.015.03c sa sa̱ṁvato̱ nava̍jātas tuturyāt si̱ṅhaṁ na kru̱ddham a̱bhita̱ḥ pari̍ ṣṭhuḥ ||

5.015.04a mā̱teva̱ yad bhara̍se paprathā̱no jana̍ṁ-jana̱ṁ dhāya̍se̱ cakṣa̍se ca |
5.015.04c vayo̍-vayo jarase̱ yad dadhā̍na̱ḥ pari̱ tmanā̱ viṣu̍rūpo jigāsi ||

5.015.05a vājo̱ nu te̱ śava̍sas pā̱tv anta̍m u̱ruṁ dogha̍ṁ dha̱ruṇa̍ṁ deva rā̱yaḥ |
5.015.05c pa̱daṁ na tā̱yur guhā̱ dadhā̍no ma̱ho rā̱ye ci̱taya̱nn atri̍m aspaḥ ||


5.016.01a bṛ̱had vayo̱ hi bhā̱nave 'rcā̍ de̱vāyā̱gnaye̍ |
5.016.01c yam mi̱traṁ na praśa̍stibhi̱r martā̍so dadhi̱re pu̱raḥ ||

5.016.02a sa hi dyubhi̱r janā̍nā̱ṁ hotā̱ dakṣa̍sya bā̱hvoḥ |
5.016.02c vi ha̱vyam a̱gnir ā̍nu̱ṣag bhago̱ na vāra̍m ṛṇvati ||

5.016.03a a̱sya stome̍ ma̱ghona̍ḥ sa̱khye vṛ̱ddhaśo̍ciṣaḥ |
5.016.03c viśvā̱ yasmi̍n tuvi̱ṣvaṇi̱ sam a̱rye śuṣma̍m āda̱dhuḥ ||

5.016.04a adhā̱ hy a̍gna eṣāṁ su̱vīrya̍sya ma̱ṁhanā̍ |
5.016.04c tam id ya̱hvaṁ na roda̍sī̱ pari̱ śravo̍ babhūvatuḥ ||

5.016.05a nū na̱ ehi̱ vārya̱m agne̍ gṛṇā̱na ā bha̍ra |
5.016.05c ye va̱yaṁ ye ca̍ sū̱raya̍ḥ sva̱sti dhāma̍he̱ saco̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||


5.017.01a ā ya̱jñair de̍va̱ martya̍ i̱tthā tavyā̍ṁsam ū̱taye̍ |
5.017.01c a̱gniṁ kṛ̱te sva̍dhva̱re pū̱rur ī̍ḻī̱tāva̍se ||

5.017.02a asya̱ hi svaya̍śastara ā̱sā vi̍dharma̱n manya̍se |
5.017.02c taṁ nāka̍ṁ ci̱traśo̍ciṣam ma̱ndram pa̱ro ma̍nī̱ṣayā̍ ||

5.017.03a a̱sya vāsā u̍ a̱rciṣā̱ ya āyu̍kta tu̱jā gi̱rā |
5.017.03c di̱vo na yasya̱ reta̍sā bṛ̱hac choca̍nty a̱rcaya̍ḥ ||

5.017.04a a̱sya kratvā̱ vice̍taso da̱smasya̱ vasu̱ ratha̱ ā |
5.017.04c adhā̱ viśvā̍su̱ havyo̱ 'gnir vi̱kṣu pra śa̍syate ||

5.017.05a nū na̱ id dhi vārya̍m ā̱sā sa̍canta sū̱raya̍ḥ |
5.017.05c ūrjo̍ napād a̱bhiṣṭa̍ye pā̱hi śa̱gdhi sva̱staya̍ u̱taidhi̍ pṛ̱tsu no̍ vṛ̱dhe ||


5.018.01a prā̱tar a̱gniḥ pu̍rupri̱yo vi̱śaḥ sta̍ve̱tāti̍thiḥ |
5.018.01c viśvā̍ni̱ yo ama̍rtyo ha̱vyā marte̍ṣu̱ raṇya̍ti ||

5.018.02a dvi̱tāya̍ mṛ̱ktavā̍hase̱ svasya̱ dakṣa̍sya ma̱ṁhanā̍ |
5.018.02c indu̱ṁ sa dha̍tta ānu̱ṣak sto̱tā ci̍t te amartya ||

5.018.03a taṁ vo̍ dī̱rghāyu̍śociṣaṁ gi̱rā hu̍ve ma̱ghonā̍m |
5.018.03c ari̍ṣṭo̱ yeṣā̱ṁ ratho̱ vy a̍śvadāva̱nn īya̍te ||

5.018.04a ci̱trā vā̱ yeṣu̱ dīdhi̍tir ā̱sann u̱kthā pānti̱ ye |
5.018.04b stī̱rṇam ba̱rhiḥ sva̍rṇare̱ śravā̍ṁsi dadhire̱ pari̍ ||

5.018.05a ye me̍ pañcā̱śata̍ṁ da̱dur aśvā̍nāṁ sa̱dhastu̍ti |
5.018.05b dyu̱mad a̍gne̱ mahi̱ śravo̍ bṛ̱hat kṛ̍dhi ma̱ghonā̍ṁ nṛ̱vad a̍mṛta nṛ̱ṇām ||


5.019.01a a̱bhy a̍va̱sthāḥ pra jā̍yante̱ pra va̱vrer va̱vriś ci̍keta |
5.019.01c u̱pasthe̍ mā̱tur vi ca̍ṣṭe ||

5.019.02a ju̱hu̱re vi ci̱taya̱nto 'ni̍miṣaṁ nṛ̱mṇam pā̍nti |
5.019.02c ā dṛ̱ḻhām pura̍ṁ viviśuḥ ||

5.019.03a ā śvai̍tre̱yasya̍ ja̱ntavo̍ dyu̱mad va̍rdhanta kṛ̱ṣṭaya̍ḥ |
5.019.03b ni̱ṣkagrī̍vo bṛ̱hadu̍ktha e̱nā madhvā̱ na vā̍ja̱yuḥ ||

5.019.04a pri̱yaṁ du̱gdhaṁ na kāmya̱m ajā̍mi jā̱myoḥ sacā̍ |
5.019.04c gha̱rmo na vāja̍jaṭha̱ro 'da̍bdha̱ḥ śaśva̍to̱ dabha̍ḥ ||

5.019.05a krīḻa̍n no raśma̱ ā bhu̍va̱ḥ sam bhasma̍nā vā̱yunā̱ vevi̍dānaḥ |
5.019.05b tā a̍sya san dhṛ̱ṣajo̱ na ti̱gmāḥ susa̍ṁśitā va̱kṣyo̍ vakṣaṇe̱sthāḥ ||


5.020.01a yam a̍gne vājasātama̱ tvaṁ ci̱n manya̍se ra̱yim |
5.020.01c taṁ no̍ gī̱rbhiḥ śra̱vāyya̍ṁ deva̱trā pa̍nayā̱ yuja̍m ||

5.020.02a ye a̍gne̱ neraya̍nti te vṛ̱ddhā u̱grasya̱ śava̍saḥ |
5.020.02b apa̱ dveṣo̱ apa̱ hvaro̱ 'nyavra̍tasya saścire ||

5.020.03a hotā̍raṁ tvā vṛṇīma̱he 'gne̱ dakṣa̍sya̱ sādha̍nam |
5.020.03b ya̱jñeṣu̍ pū̱rvyaṁ gi̱rā praya̍svanto havāmahe ||

5.020.04a i̱tthā yathā̍ ta ū̱taye̱ saha̍sāvan di̱ve-di̍ve |
5.020.04b rā̱ya ṛ̱tāya̍ sukrato̱ gobhi̍ḥ ṣyāma sadha̱mādo̍ vī̱raiḥ syā̍ma sadha̱māda̍ḥ ||


5.021.01a ma̱nu̱ṣvat tvā̱ ni dhī̍mahi manu̱ṣvat sam i̍dhīmahi |
5.021.01c agne̍ manu̱ṣvad a̍ṅgiro de̱vān de̍vaya̱te ya̍ja ||

5.021.02a tvaṁ hi mānu̍ṣe̱ jane 'gne̱ suprī̍ta i̱dhyase̍ |
5.021.02c sruca̍s tvā yanty ānu̱ṣak sujā̍ta̱ sarpi̍rāsute ||

5.021.03a tvāṁ viśve̍ sa̱joṣa̍so de̱vāso̍ dū̱tam a̍krata |
5.021.03b sa̱pa̱ryanta̍s tvā kave ya̱jñeṣu̍ de̱vam ī̍ḻate ||

5.021.04a de̱vaṁ vo̍ devaya̱jyayā̱gnim ī̍ḻīta̱ martya̍ḥ |
5.021.04b sami̍ddhaḥ śukra dīdihy ṛ̱tasya̱ yoni̱m āsa̍daḥ sa̱sasya̱ yoni̱m āsa̍daḥ ||


5.022.01a pra vi̍śvasāmann atri̱vad arcā̍ pāva̱kaśo̍ciṣe |
5.022.01c yo a̍dhva̱reṣv īḍyo̱ hotā̍ ma̱ndrata̍mo vi̱śi ||

5.022.02a ny a1̱̍gniṁ jā̱tave̍dasa̱ṁ dadhā̍tā de̱vam ṛ̱tvija̍m |
5.022.02c pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ ||

5.022.03a ci̱ki̱tvinma̍nasaṁ tvā de̱vam martā̍sa ū̱taye̍ |
5.022.03c vare̍ṇyasya̱ te 'va̍sa iyā̱nāso̍ amanmahi ||

5.022.04a agne̍ ciki̱ddhy a1̱̍sya na̍ i̱daṁ vaca̍ḥ sahasya |
5.022.04c taṁ tvā̍ suśipra dampate̱ stomai̍r vardha̱nty atra̍yo gī̱rbhiḥ śu̍mbha̱nty atra̍yaḥ ||


5.023.01a agne̱ saha̍nta̱m ā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
5.023.01c viśvā̱ yaś ca̍rṣa̱ṇīr a̱bhy ā̱3̱̍sā vāje̍ṣu sā̱saha̍t ||

5.023.02a tam a̍gne pṛtanā̱ṣaha̍ṁ ra̱yiṁ sa̍hasva̱ ā bha̍ra |
5.023.02b tvaṁ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ ||

5.023.03a viśve̱ hi tvā̍ sa̱joṣa̍so̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.023.03c hotā̍ra̱ṁ sadma̍su pri̱yaṁ vyanti̱ vāryā̍ pu̱ru ||

5.023.04a sa hi ṣmā̍ vi̱śvaca̍rṣaṇir a̱bhimā̍ti̱ saho̍ da̱dhe |
5.023.04b agna̍ e̱ṣu kṣaye̱ṣv ā re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi ||


5.024.01a agne̱ tvaṁ no̱ anta̍ma u̱ta trā̱tā śi̱vo bha̍vā varū̱thya̍ḥ ||

5.024.02a vasu̍r a̱gnir vasu̍śravā̱ acchā̍ nakṣi dyu̱matta̍maṁ ra̱yiṁ dā̍ḥ ||

5.024.03a sa no̍ bodhi śru̱dhī hava̍m uru̱ṣyā ṇo̍ aghāya̱taḥ sa̍masmāt ||

5.024.04a taṁ tvā̍ śociṣṭha dīdivaḥ su̱mnāya̍ nū̱nam ī̍mahe̱ sakhi̍bhyaḥ ||


5.025.01a acchā̍ vo a̱gnim ava̍se de̱vaṁ gā̍si̱ sa no̱ vasu̍ḥ |
5.025.01c rāsa̍t pu̱tra ṛ̍ṣū̱ṇām ṛ̱tāvā̍ parṣati dvi̱ṣaḥ ||

5.025.02a sa hi sa̱tyo yam pūrve̍ cid de̱vāsa̍ś ci̱d yam ī̍dhi̱re |
5.025.02c hotā̍ram ma̱ndraji̍hva̱m it su̍dī̱tibhi̍r vi̱bhāva̍sum ||

5.025.03a sa no̍ dhī̱tī vari̍ṣṭhayā̱ śreṣṭha̍yā ca suma̱tyā |
5.025.03c agne̍ rā̱yo di̍dīhi naḥ suvṛ̱ktibhi̍r vareṇya ||

5.025.04a a̱gnir de̱veṣu̍ rājaty a̱gnir marte̍ṣv āvi̱śan |
5.025.04c a̱gnir no̍ havya̱vāha̍no̱ 'gniṁ dhī̱bhiḥ sa̍paryata ||

5.025.05a a̱gnis tu̱viśra̍vastamaṁ tu̱vibra̍hmāṇam utta̱mam |
5.025.05c a̱tūrta̍ṁ śrāva̱yatpa̍tim pu̱traṁ da̍dāti dā̱śuṣe̍ ||

5.025.06a a̱gnir da̍dāti̱ satpa̍tiṁ sā̱sāha̱ yo yu̱dhā nṛbhi̍ḥ |
5.025.06c a̱gnir atya̍ṁ raghu̱ṣyada̱ṁ jetā̍ra̱m apa̍rājitam ||

5.025.07a yad vāhi̍ṣṭha̱ṁ tad a̱gnaye̍ bṛ̱had a̍rca vibhāvaso |
5.025.07c mahi̍ṣīva̱ tvad ra̱yis tvad vājā̱ ud ī̍rate ||

5.025.08a tava̍ dyu̱manto̍ a̱rcayo̱ grāve̍vocyate bṛ̱hat |
5.025.08c u̱to te̍ tanya̱tur ya̍thā svā̱no a̍rta̱ tmanā̍ di̱vaḥ ||

5.025.09a e̱vām̐ a̱gniṁ va̍sū̱yava̍ḥ sahasā̱naṁ va̍vandima |
5.025.09c sa no̱ viśvā̱ ati̱ dviṣa̱ḥ parṣa̍n nā̱veva̍ su̱kratu̍ḥ ||


5.026.01a agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̍ |
5.026.01c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

5.026.02a taṁ tvā̍ ghṛtasnav īmahe̱ citra̍bhāno sva̱rdṛśa̍m |
5.026.02c de̱vām̐ ā vī̱taye̍ vaha ||

5.026.03a vī̱tiho̍traṁ tvā kave dyu̱manta̱ṁ sam i̍dhīmahi |
5.026.03c agne̍ bṛ̱hanta̍m adhva̱re ||

5.026.04a agne̱ viśve̍bhi̱r ā ga̍hi de̱vebhi̍r ha̱vyadā̍taye |
5.026.04b hotā̍raṁ tvā vṛṇīmahe ||

5.026.05a yaja̍mānāya sunva̱ta āgne̍ su̱vīrya̍ṁ vaha |
5.026.05c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

5.026.06a sa̱mi̱dhā̱naḥ sa̍hasraji̱d agne̱ dharmā̍ṇi puṣyasi |
5.026.06c de̱vānā̍ṁ dū̱ta u̱kthya̍ḥ ||

5.026.07a ny a1̱̍gniṁ jā̱tave̍dasaṁ hotra̱vāha̱ṁ yavi̍ṣṭhyam |
5.026.07c dadhā̍tā de̱vam ṛ̱tvija̍m ||

5.026.08a pra ya̱jña e̍tv ānu̱ṣag a̱dyā de̱vavya̍castamaḥ |
5.026.08c stṛ̱ṇī̱ta ba̱rhir ā̱sade̍ ||

5.026.09a edam ma̱ruto̍ a̱śvinā̍ mi̱traḥ sī̍dantu̱ varu̍ṇaḥ |
5.026.09c de̱vāsa̱ḥ sarva̍yā vi̱śā ||


5.027.01a ana̍svantā̱ satpa̍tir māmahe me̱ gāvā̱ ceti̍ṣṭho̱ asu̍ro ma̱ghona̍ḥ |
5.027.01c trai̱vṛ̱ṣṇo a̍gne da̱śabhi̍ḥ sa̱hasrai̱r vaiśvā̍nara̱ trya̍ruṇaś ciketa ||

5.027.02a yo me̍ śa̱tā ca̍ viṁśa̱tiṁ ca̱ gonā̱ṁ harī̍ ca yu̱ktā su̱dhurā̱ dadā̍ti |
5.027.02c vaiśvā̍nara̱ suṣṭu̍to vāvṛdhā̱no 'gne̱ yaccha̱ trya̍ruṇāya̱ śarma̍ ||

5.027.03a e̱vā te̍ agne suma̱tiṁ ca̍kā̱no navi̍ṣṭhāya nava̱maṁ tra̱sada̍syuḥ |
5.027.03c yo me̱ gira̍s tuvijā̱tasya̍ pū̱rvīr yu̱ktenā̱bhi trya̍ruṇo gṛ̱ṇāti̍ ||

5.027.04a yo ma̱ iti̍ pra̱voca̱ty aśva̍medhāya sū̱raye̍ |
5.027.04b dada̍d ṛ̱cā sa̱niṁ ya̱te dada̍n me̱dhām ṛ̍tāya̱te ||

5.027.05a yasya̍ mā paru̱ṣāḥ śa̱tam u̍ddha̱rṣaya̍nty u̱kṣaṇa̍ḥ |
5.027.05c aśva̍medhasya̱ dānā̱ḥ somā̍ iva̱ tryā̍śiraḥ ||

5.027.06a indrā̍gnī śata̱dāvny aśva̍medhe su̱vīrya̍m |
5.027.06c kṣa̱traṁ dhā̍rayatam bṛ̱had di̱vi sūrya̍m ivā̱jara̍m ||


5.028.01a sami̍ddho a̱gnir di̱vi śo̱cir a̍śret pra̱tyaṅṅ u̱ṣasa̍m urvi̱yā vi bhā̍ti |
5.028.01c eti̱ prācī̍ vi̱śvavā̍rā̱ namo̍bhir de̱vām̐ īḻā̍nā ha̱viṣā̍ ghṛ̱tācī̍ ||

5.028.02a sa̱mi̱dhyamā̍no a̱mṛta̍sya rājasi ha̱viṣ kṛ̱ṇvanta̍ṁ sacase sva̱staye̍ |
5.028.02c viśva̱ṁ sa dha̍tte̱ dravi̍ṇa̱ṁ yam inva̍sy āti̱thyam a̍gne̱ ni ca̍ dhatta̱ it pu̱raḥ ||

5.028.03a agne̱ śardha̍ maha̱te saubha̍gāya̱ tava̍ dyu̱mnāny u̍tta̱māni̍ santu |
5.028.03c saṁ jā̍spa̱tyaṁ su̱yama̱m ā kṛ̍ṇuṣva śatrūya̱tām a̱bhi ti̍ṣṭhā̱ mahā̍ṁsi ||

5.028.04a sami̍ddhasya̱ prama̍ha̱so 'gne̱ vande̱ tava̱ śriya̍m |
5.028.04c vṛ̱ṣa̱bho dyu̱mnavā̍m̐ asi̱ sam a̍dhva̱reṣv i̍dhyase ||

5.028.05a sami̍ddho agna āhuta de̱vān ya̍kṣi svadhvara |
5.028.05c tvaṁ hi ha̍vya̱vāḻ asi̍ ||

5.028.06a ā ju̍hotā duva̱syatā̱gnim pra̍ya̱ty a̍dhva̱re |
5.028.06c vṛ̱ṇī̱dhvaṁ ha̍vya̱vāha̍nam ||


5.029.01a try a̍rya̱mā manu̍ṣo de̱vatā̍tā̱ trī ro̍ca̱nā di̱vyā dhā̍rayanta |
5.029.01c arca̍nti tvā ma̱ruta̍ḥ pū̱tada̍kṣā̱s tvam e̍ṣā̱m ṛṣi̍r indrāsi̱ dhīra̍ḥ ||

5.029.02a anu̱ yad ī̍m ma̱ruto̍ mandasā̱nam ārca̱nn indra̍m papi̱vāṁsa̍ṁ su̱tasya̍ |
5.029.02c āda̍tta̱ vajra̍m a̱bhi yad ahi̱ṁ hann a̱po ya̱hvīr a̍sṛja̱t sarta̱vā u̍ ||

5.029.03a u̱ta bra̍hmāṇo maruto me a̱syendra̱ḥ soma̍sya̱ suṣu̍tasya peyāḥ |
5.029.03c tad dhi ha̱vyam manu̍ṣe̱ gā avi̍nda̱d aha̱nn ahi̍m papi̱vām̐ indro̍ asya ||

5.029.04a ād roda̍sī vita̱raṁ vi ṣka̍bhāyat saṁvivyā̱naś ci̍d bhi̱yase̍ mṛ̱gaṁ ka̍ḥ |
5.029.04c jiga̍rti̱m indro̍ apa̱jargu̍rāṇa̱ḥ prati̍ śva̱santa̱m ava̍ dāna̱vaṁ ha̍n ||

5.029.05a adha̱ kratvā̍ maghava̱n tubhya̍ṁ de̱vā anu̱ viśve̍ adaduḥ soma̱peya̍m |
5.029.05c yat sūrya̍sya ha̱rita̱ḥ pata̍ntīḥ pu̱raḥ sa̱tīr upa̍rā̱ eta̍śe̱ kaḥ ||

5.029.06a nava̱ yad a̍sya nava̱tiṁ ca̍ bho̱gān sā̱kaṁ vajre̍ṇa ma̱ghavā̍ vivṛ̱ścat |
5.029.06c arca̱ntīndra̍m ma̱ruta̍ḥ sa̱dhasthe̱ traiṣṭu̍bhena̱ vaca̍sā bādhata̱ dyām ||

5.029.07a sakhā̱ sakhye̍ apaca̱t tūya̍m a̱gnir a̱sya kratvā̍ mahi̱ṣā trī śa̱tāni̍ |
5.029.07c trī sā̱kam indro̱ manu̍ṣa̱ḥ sarā̍ṁsi su̱tam pi̍bad vṛtra̱hatyā̍ya̱ soma̍m ||

5.029.08a trī yac cha̱tā ma̍hi̱ṣāṇā̱m agho̱ mās trī sarā̍ṁsi ma̱ghavā̍ so̱myāpā̍ḥ |
5.029.08c kā̱raṁ na viśve̍ ahvanta de̱vā bhara̱m indrā̍ya̱ yad ahi̍ṁ ja̱ghāna̍ ||

5.029.09a u̱śanā̱ yat sa̍ha̱syai̱3̱̍r ayā̍taṁ gṛ̱ham i̍ndra jūjuvā̱nebhi̱r aśvai̍ḥ |
5.029.09c va̱nvā̱no atra̍ sa̱ratha̍ṁ yayātha̱ kutse̍na de̱vair ava̍nor ha̱ śuṣṇa̍m ||

5.029.10a prānyac ca̱kram a̍vṛha̱ḥ sūrya̍sya̱ kutsā̍yā̱nyad vari̍vo̱ yāta̍ve 'kaḥ |
5.029.10c a̱nāso̱ dasyū̍m̐r amṛṇo va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍caḥ ||

5.029.11a stomā̍sas tvā̱ gauri̍vīter avardha̱nn ara̍ndhayo vaidathi̱nāya̱ pipru̍m |
5.029.11c ā tvām ṛ̱jiśvā̍ sa̱khyāya̍ cakre̱ paca̍n pa̱ktīr api̍ba̱ḥ soma̍m asya ||

5.029.12a nava̍gvāsaḥ su̱taso̍māsa̱ indra̱ṁ daśa̍gvāso a̱bhy a̍rcanty a̱rkaiḥ |
5.029.12c gavya̍ṁ cid ū̱rvam a̍pi̱dhāna̍vanta̱ṁ taṁ ci̱n nara̍ḥ śaśamā̱nā apa̍ vran ||

5.029.13a ka̱tho nu te̱ pari̍ carāṇi vi̱dvān vī̱ryā̍ maghava̱n yā ca̱kartha̍ |
5.029.13c yā co̱ nu navyā̍ kṛ̱ṇava̍ḥ śaviṣṭha̱ pred u̱ tā te̍ vi̱dathe̍ṣu bravāma ||

5.029.14a e̱tā viśvā̍ cakṛ̱vām̐ i̍ndra̱ bhūry apa̍rīto ja̱nuṣā̍ vī̱rye̍ṇa |
5.029.14c yā ci̱n nu va̍jrin kṛ̱ṇavo̍ dadhṛ̱ṣvān na te̍ va̱rtā tavi̍ṣyā asti̱ tasyā̍ḥ ||

5.029.15a indra̱ brahma̍ kri̱yamā̍ṇā juṣasva̱ yā te̍ śaviṣṭha̱ navyā̱ aka̍rma |
5.029.15c vastre̍va bha̱drā sukṛ̍tā vasū̱yū ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣam ||


5.030.01a kva1̱̍ sya vī̱raḥ ko a̍paśya̱d indra̍ṁ su̱khara̍tha̱m īya̍māna̱ṁ hari̍bhyām |
5.030.01c yo rā̱yā va̱jrī su̱taso̍mam i̱cchan tad oko̱ gantā̍ puruhū̱ta ū̱tī ||

5.030.02a avā̍cacakṣam pa̱dam a̍sya sa̱svar u̱graṁ ni̍dhā̱tur anv ā̍yam i̱cchan |
5.030.02c apṛ̍ccham a̱nyām̐ u̱ta te ma̍ āhu̱r indra̱ṁ naro̍ bubudhā̱nā a̍śema ||

5.030.03a pra nu va̱yaṁ su̱te yā te̍ kṛ̱tānīndra̱ bravā̍ma̱ yāni̍ no̱ jujo̍ṣaḥ |
5.030.03b veda̱d avi̍dvāñ chṛ̱ṇava̍c ca vi̱dvān vaha̍te̱ 'yam ma̱ghavā̱ sarva̍senaḥ ||

5.030.04a sthi̱ram mana̍ś cakṛṣe jā̱ta i̍ndra̱ veṣīd eko̍ yu̱dhaye̱ bhūya̍saś cit |
5.030.04b aśmā̍naṁ ci̱c chava̍sā didyuto̱ vi vi̱do gavā̍m ū̱rvam u̱sriyā̍ṇām ||

5.030.05a pa̱ro yat tvam pa̍ra̱ma ā̱jani̍ṣṭhāḥ parā̱vati̱ śrutya̱ṁ nāma̱ bibhra̍t |
5.030.05c ata̍ś ci̱d indrā̍d abhayanta de̱vā viśvā̍ a̱po a̍jayad dā̱sapa̍tnīḥ ||

5.030.06a tubhyed e̱te ma̱ruta̍ḥ su̱śevā̱ arca̍nty a̱rkaṁ su̱nvanty andha̍ḥ |
5.030.06c ahi̍m ohā̱nam a̱pa ā̱śayā̍na̱m pra mā̱yābhi̍r mā̱yina̍ṁ sakṣa̱d indra̍ḥ ||

5.030.07a vi ṣū mṛdho̍ ja̱nuṣā̱ dāna̱m inva̱nn aha̱n gavā̍ maghavan saṁcakā̱naḥ |
5.030.07c atrā̍ dā̱sasya̱ namu̍ce̱ḥ śiro̱ yad ava̍rtayo̱ mana̍ve gā̱tum i̱cchan ||

5.030.08a yuja̱ṁ hi mām akṛ̍thā̱ ād id i̍ndra̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
5.030.08c aśmā̍naṁ cit sva̱rya1̱̍ṁ varta̍māna̱m pra ca̱kriye̍va̱ roda̍sī ma̱rudbhya̍ḥ ||

5.030.09a striyo̱ hi dā̱sa āyu̍dhāni ca̱kre kim mā̍ karann aba̱lā a̍sya̱ senā̍ḥ |
5.030.09c a̱ntar hy akhya̍d u̱bhe a̍sya̱ dhene̱ athopa̱ praid yu̱dhaye̱ dasyu̱m indra̍ḥ ||

5.030.10a sam atra̱ gāvo̱ 'bhito̍ 'navante̱heha̍ va̱tsair viyu̍tā̱ yad āsa̍n |
5.030.10c saṁ tā indro̍ asṛjad asya śā̱kair yad ī̱ṁ somā̍sa̱ḥ suṣu̍tā̱ ama̍ndan ||

5.030.11a yad ī̱ṁ somā̍ ba̱bhrudhū̍tā̱ ama̍nda̱nn aro̍ravīd vṛṣa̱bhaḥ sāda̍neṣu |
5.030.11c pu̱ra̱ṁda̱raḥ pa̍pi̱vām̐ indro̍ asya̱ puna̱r gavā̍m adadād u̱sriyā̍ṇām ||

5.030.12a bha̱dram i̱daṁ ru̱śamā̍ agne akra̱n gavā̍ṁ ca̱tvāri̱ dada̍taḥ sa̱hasrā̍ |
5.030.12c ṛ̱ṇa̱ṁca̱yasya̱ praya̍tā ma̱ghāni̱ praty a̍grabhīṣma̱ nṛta̍masya nṛ̱ṇām ||

5.030.13a su̱peśa̍sa̱m māva̍ sṛja̱nty asta̱ṁ gavā̍ṁ sa̱hasrai̍ ru̱śamā̍so agne |
5.030.13c tī̱vrā indra̍m amamanduḥ su̱tāso̱ 'ktor vyu̍ṣṭau̱ pari̍takmyāyāḥ ||

5.030.14a auccha̱t sā rātrī̱ pari̍takmyā̱ yām̐ ṛ̍ṇaṁca̱ye rāja̍ni ru̱śamā̍nām |
5.030.14c atyo̱ na vā̱jī ra̱ghur a̱jyamā̍no ba̱bhruś ca̱tvāry a̍sanat sa̱hasrā̍ ||

5.030.15a catu̍ḥsahasra̱ṁ gavya̍sya pa̱śvaḥ praty a̍grabhīṣma ru̱śame̍ṣv agne |
5.030.15c gha̱rmaś ci̍t ta̱ptaḥ pra̱vṛje̱ ya āsī̍d aya̱smaya̱s tam v ādā̍ma̱ viprā̍ḥ ||


5.031.01a indro̱ rathā̍ya pra̱vata̍ṁ kṛṇoti̱ yam a̱dhyasthā̍n ma̱ghavā̍ vāja̱yanta̍m |
5.031.01c yū̱theva̍ pa̱śvo vy u̍noti go̱pā ari̍ṣṭo yāti pratha̱maḥ siṣā̍san ||

5.031.02a ā pra dra̍va harivo̱ mā vi ve̍na̱ḥ piśa̍ṅgarāte a̱bhi na̍ḥ sacasva |
5.031.02c na̱hi tvad i̍ndra̱ vasyo̍ a̱nyad asty a̍me̱nām̐ś ci̱j jani̍vataś cakartha ||

5.031.03a ud yat saha̱ḥ saha̍sa̱ āja̍niṣṭa̱ dedi̍ṣṭa̱ indra̍ indri̱yāṇi̱ viśvā̍ |
5.031.03c prāco̍dayat su̱dughā̍ va̱vre a̱ntar vi jyoti̍ṣā saṁvavṛ̱tvat tamo̍ 'vaḥ ||

5.031.04a ana̍vas te̱ ratha̱m aśvā̍ya takṣa̱n tvaṣṭā̱ vajra̍m puruhūta dyu̱manta̍m |
5.031.04c bra̱hmāṇa̱ indra̍m ma̱haya̍nto a̱rkair ava̍rdhaya̱nn aha̍ye̱ hanta̱vā u̍ ||

5.031.05a vṛṣṇe̱ yat te̱ vṛṣa̍ṇo a̱rkam arcā̱n indra̱ grāvā̍ṇo̱ adi̍tiḥ sa̱joṣā̍ḥ |
5.031.05c a̱na̱śvāso̱ ye pa̱vayo̍ 'ra̱thā indre̍ṣitā a̱bhy ava̍rtanta̱ dasyū̍n ||

5.031.06a pra te̱ pūrvā̍ṇi̱ kara̍ṇāni voca̱m pra nūta̍nā maghava̱n yā ca̱kartha̍ |
5.031.06c śaktī̍vo̱ yad vi̱bharā̱ roda̍sī u̱bhe jaya̍nn a̱po mana̍ve̱ dānu̍citrāḥ ||

5.031.07a tad in nu te̱ kara̍ṇaṁ dasma vi̱prāhi̱ṁ yad ghnann ojo̱ atrāmi̍mīthāḥ |
5.031.07c śuṣṇa̍sya ci̱t pari̍ mā̱yā a̍gṛbhṇāḥ prapi̱tvaṁ yann apa̱ dasyū̍m̐r asedhaḥ ||

5.031.08a tvam a̱po yada̍ve tu̱rvaśā̱yāra̍mayaḥ su̱dughā̍ḥ pā̱ra i̍ndra |
5.031.08c u̱gram a̍yāta̱m ava̍ho ha̱ kutsa̱ṁ saṁ ha̱ yad vā̍m u̱śanāra̍nta de̱vāḥ ||

5.031.09a indrā̍kutsā̱ vaha̍mānā̱ rathe̱nā vā̱m atyā̱ api̱ karṇe̍ vahantu |
5.031.09c niḥ ṣī̍m a̱dbhyo dhama̍tho̱ niḥ ṣa̱dhasthā̍n ma̱ghono̍ hṛ̱do va̍ratha̱s tamā̍ṁsi ||

5.031.10a vāta̍sya yu̱ktān su̱yuja̍ś ci̱d aśvā̍n ka̱viś ci̍d e̱ṣo a̍jagann ava̱syuḥ |
5.031.10c viśve̍ te̱ atra̍ ma̱ruta̱ḥ sakhā̍ya̱ indra̱ brahmā̍ṇi̱ tavi̍ṣīm avardhan ||

5.031.11a sūra̍ś ci̱d ratha̱m pari̍takmyāyā̱m pūrva̍ṁ kara̱d upa̍raṁ jūju̱vāṁsa̍m |
5.031.11c bhara̍c ca̱kram eta̍śa̱ḥ saṁ ri̍ṇāti pu̱ro dadha̍t saniṣyati̱ kratu̍ṁ naḥ ||

5.031.12a āyaṁ ja̍nā abhi̱cakṣe̍ jagā̱mendra̱ḥ sakhā̍yaṁ su̱taso̍mam i̱cchan |
5.031.12c vada̱n grāvāva̱ vedi̍m bhriyāte̱ yasya̍ jī̱ram a̍dhva̱ryava̱ś cara̍nti ||

5.031.13a ye cā̱kana̍nta cā̱kana̍nta̱ nū te martā̍ amṛta̱ mo te aṁha̱ āra̍n |
5.031.13c vā̱va̱ndhi yajyū̍m̐r u̱ta teṣu̍ dhe̱hy ojo̱ jane̍ṣu̱ yeṣu̍ te̱ syāma̍ ||


5.032.01a ada̍rda̱r utsa̱m asṛ̍jo̱ vi khāni̱ tvam a̍rṇa̱vān ba̍dbadhā̱nām̐ a̍ramṇāḥ |
5.032.01c ma̱hānta̍m indra̱ parva̍ta̱ṁ vi yad vaḥ sṛ̱jo vi dhārā̱ ava̍ dāna̱vaṁ ha̍n ||

5.032.02a tvam utsā̍m̐ ṛ̱tubhi̍r badbadhā̱nām̐ ara̍ṁha̱ ūdha̱ḥ parva̍tasya vajrin |
5.032.02c ahi̍ṁ cid ugra̱ prayu̍ta̱ṁ śayā̍naṁ jagha̱nvām̐ i̍ndra̱ tavi̍ṣīm adhatthāḥ ||

5.032.03a tyasya̍ cin maha̱to nir mṛ̱gasya̱ vadha̍r jaghāna̱ tavi̍ṣībhi̱r indra̍ḥ |
5.032.03c ya eka̱ id a̍pra̱tir manya̍māna̱ ād a̍smād a̱nyo a̍janiṣṭa̱ tavyā̍n ||

5.032.04a tyaṁ ci̍d eṣāṁ sva̱dhayā̱ mada̍ntam mi̱ho napā̍taṁ su̱vṛdha̍ṁ tamo̱gām |
5.032.04c vṛṣa̍prabharmā dāna̱vasya̱ bhāma̱ṁ vajre̍ṇa va̱jrī ni ja̍ghāna̱ śuṣṇa̍m ||

5.032.05a tyaṁ ci̍d asya̱ kratu̍bhi̱r niṣa̍ttam ama̱rmaṇo̍ vi̱dad id a̍sya̱ marma̍ |
5.032.05c yad ī̍ṁ sukṣatra̱ prabhṛ̍tā̱ mada̍sya̱ yuyu̍tsanta̱ṁ tama̍si ha̱rmye dhāḥ ||

5.032.06a tyaṁ ci̍d i̱tthā ka̍tpa̱yaṁ śayā̍nam asū̱rye tama̍si vāvṛdhā̱nam |
5.032.06c taṁ ci̍n mandā̱no vṛ̍ṣa̱bhaḥ su̱tasyo̱ccair indro̍ apa̱gūryā̍ jaghāna ||

5.032.07a ud yad indro̍ maha̱te dā̍na̱vāya̱ vadha̱r yami̍ṣṭa̱ saho̱ apra̍tītam |
5.032.07c yad ī̱ṁ vajra̍sya̱ prabhṛ̍tau da̱dābha̱ viśva̍sya ja̱ntor a̍dha̱maṁ ca̍kāra ||

5.032.08a tyaṁ ci̱d arṇa̍m madhu̱paṁ śayā̍nam asi̱nvaṁ va̱vram mahy āda̍d u̱graḥ |
5.032.08c a̱pāda̍m a̱tram ma̍ha̱tā va̱dhena̱ ni du̍ryo̱ṇa ā̍vṛṇaṅ mṛ̱dhravā̍cam ||

5.032.09a ko a̍sya̱ śuṣma̱ṁ tavi̍ṣīṁ varāta̱ eko̱ dhanā̍ bharate̱ apra̍tītaḥ |
5.032.09c i̱me ci̍d asya̱ jraya̍so̱ nu de̱vī indra̱syauja̍so bhi̱yasā̍ jihāte ||

5.032.10a ny a̍smai de̱vī svadhi̍tir jihīta̱ indrā̍ya gā̱tur u̍śa̱tīva̍ yeme |
5.032.10c saṁ yad ojo̍ yu̱vate̱ viśva̍m ābhi̱r anu̍ sva̱dhāvne̍ kṣi̱tayo̍ namanta ||

5.032.11a eka̱ṁ nu tvā̱ satpa̍ti̱m pāñca̍janyaṁ jā̱taṁ śṛ̍ṇomi ya̱śasa̱ṁ jane̍ṣu |
5.032.11c tam me̍ jagṛbhra ā̱śaso̱ navi̍ṣṭhaṁ do̱ṣā vasto̱r hava̍mānāsa̱ indra̍m ||

5.032.12a e̱vā hi tvām ṛ̍tu̱thā yā̱taya̍ntam ma̱ghā vipre̍bhyo̱ dada̍taṁ śṛ̱ṇomi̍ |
5.032.12c kiṁ te̍ bra̱hmāṇo̍ gṛhate̱ sakhā̍yo̱ ye tvā̱yā ni̍da̱dhuḥ kāma̍m indra ||


5.033.01a mahi̍ ma̱he ta̱vase̍ dīdhye̱ nṝn indrā̍ye̱tthā ta̱vase̱ ata̍vyān |
5.033.01c yo a̍smai suma̱tiṁ vāja̍sātau stu̱to jane̍ sama̱rya̍ś ci̱keta̍ ||

5.033.02a sa tvaṁ na̍ indra dhiyasā̱no a̱rkair harī̍ṇāṁ vṛṣa̱n yoktra̍m aśreḥ |
5.033.02c yā i̱tthā ma̍ghava̱nn anu̱ joṣa̱ṁ vakṣo̍ a̱bhi prāryaḥ sa̍kṣi̱ janā̍n ||

5.033.03a na te ta̍ indrā̱bhy a1̱̍smad ṛ̱ṣvāyu̍ktāso abra̱hmatā̱ yad asa̍n |
5.033.03c tiṣṭhā̱ ratha̱m adhi̱ taṁ va̍jraha̱stā ra̱śmiṁ de̍va yamase̱ svaśva̍ḥ ||

5.033.04a pu̱rū yat ta̍ indra̱ santy u̱kthā gave̍ ca̱kartho̱rvarā̍su̱ yudhya̍n |
5.033.04c ta̱ta̱kṣe sūryā̍ya ci̱d oka̍si̱ sve vṛṣā̍ sa̱matsu̍ dā̱sasya̱ nāma̍ cit ||

5.033.05a va̱yaṁ te ta̍ indra̱ ye ca̱ nara̱ḥ śardho̍ jajñā̱nā yā̱tāś ca̱ rathā̍ḥ |
5.033.05c āsmāñ ja̍gamyād ahiśuṣma̱ satvā̱ bhago̱ na havya̍ḥ prabhṛ̱theṣu̱ cāru̍ḥ ||

5.033.06a pa̱pṛ̱kṣeṇya̍m indra̱ tve hy ojo̍ nṛ̱mṇāni̍ ca nṛ̱tamā̍no̱ ama̍rtaḥ |
5.033.06c sa na̱ enī̍ṁ vasavāno ra̱yiṁ dā̱ḥ prāryaḥ stu̍ṣe tuvima̱ghasya̱ dāna̍m ||

5.033.07a e̱vā na̍ indro̱tibhi̍r ava pā̱hi gṛ̍ṇa̱taḥ śū̍ra kā̱rūn |
5.033.07c u̱ta tvaca̱ṁ dada̍to̱ vāja̍sātau piprī̱hi madhva̱ḥ suṣu̍tasya̱ cāro̍ḥ ||

5.033.08a u̱ta tye mā̍ pauruku̱tsyasya̍ sū̱res tra̱sada̍syor hira̱ṇino̱ rarā̍ṇāḥ |
5.033.08c vaha̍ntu mā̱ daśa̱ śyetā̍so asya gairikṣi̱tasya̱ kratu̍bhi̱r nu sa̍śce ||

5.033.09a u̱ta tye mā̍ māru̱tāśva̍sya̱ śoṇā̱ḥ kratvā̍maghāso vi̱datha̍sya rā̱tau |
5.033.09c sa̱hasrā̍ me̱ cyava̍tāno̱ dadā̍na ānū̱kam a̱ryo vapu̍ṣe̱ nārca̍t ||

5.033.10a u̱ta tye mā̍ dhva̱nya̍sya̱ juṣṭā̍ lakṣma̱ṇya̍sya su̱ruco̱ yatā̍nāḥ |
5.033.10c ma̱hnā rā̱yaḥ sa̱ṁvara̍ṇasya̱ ṛṣe̍r vra̱jaṁ na gāva̱ḥ praya̍tā̱ api̍ gman ||


5.034.01a ajā̍taśatrum a̱jarā̱ sva̍rva̱ty anu̍ sva̱dhāmi̍tā da̱smam ī̍yate |
5.034.01c su̱nota̍na̱ paca̍ta̱ brahma̍vāhase puruṣṭu̱tāya̍ prata̱raṁ da̍dhātana ||

5.034.02a ā yaḥ some̍na ja̱ṭhara̱m api̍pra̱tāma̍ndata ma̱ghavā̱ madhvo̱ andha̍saḥ |
5.034.02c yad ī̍m mṛ̱gāya̱ hanta̍ve ma̱hāva̍dhaḥ sa̱hasra̍bhṛṣṭim u̱śanā̍ va̱dhaṁ yama̍t ||

5.034.03a yo a̍smai ghra̱ṁsa u̱ta vā̱ ya ūdha̍ni̱ soma̍ṁ su̱noti̱ bhava̍ti dyu̱mām̐ aha̍ |
5.034.03c apā̍pa śa̱kras ta̍ta̱nuṣṭi̍m ūhati ta̱nūśu̍bhram ma̱ghavā̱ yaḥ ka̍vāsa̱khaḥ ||

5.034.04a yasyāva̍dhīt pi̱tara̱ṁ yasya̍ mā̱tara̱ṁ yasya̍ śa̱kro bhrāta̍ra̱ṁ nāta̍ īṣate |
5.034.04c vetīd v a̍sya̱ praya̍tā yataṁka̱ro na kilbi̍ṣād īṣate̱ vasva̍ āka̱raḥ ||

5.034.05a na pa̱ñcabhi̍r da̱śabhi̍r vaṣṭy ā̱rabha̱ṁ nāsu̍nvatā sacate̱ puṣya̍tā ca̱na |
5.034.05c ji̱nāti̱ ved a̍mu̱yā hanti̍ vā̱ dhuni̱r ā de̍va̱yum bha̍jati̱ goma̍ti vra̱je ||

5.034.06a vi̱tvakṣa̍ṇa̱ḥ samṛ̍tau cakramāsa̱jo 'su̍nvato̱ viṣu̍ṇaḥ sunva̱to vṛ̱dhaḥ |
5.034.06c indro̱ viśva̍sya dami̱tā vi̱bhīṣa̍ṇo yathāva̱śaṁ na̍yati̱ dāsa̱m ārya̍ḥ ||

5.034.07a sam ī̍m pa̱ṇer a̍jati̱ bhoja̍nam mu̱ṣe vi dā̱śuṣe̍ bhajati sū̱nara̱ṁ vasu̍ |
5.034.07c du̱rge ca̱na dhri̍yate̱ viśva̱ ā pu̱ru jano̱ yo a̍sya̱ tavi̍ṣī̱m acu̍krudhat ||

5.034.08a saṁ yaj janau̍ su̱dhanau̍ vi̱śvaśa̍rdhasā̱v ave̱d indro̍ ma̱ghavā̱ goṣu̍ śu̱bhriṣu̍ |
5.034.08c yuja̱ṁ hy a1̱̍nyam akṛ̍ta pravepa̱ny ud ī̱ṁ gavya̍ṁ sṛjate̱ satva̍bhi̱r dhuni̍ḥ ||

5.034.09a sa̱ha̱sra̱sām āgni̍veśiṁ gṛṇīṣe̱ śatri̍m agna upa̱māṁ ke̱tum a̱ryaḥ |
5.034.09c tasmā̱ āpa̍ḥ sa̱ṁyata̍ḥ pīpayanta̱ tasmi̍n kṣa̱tram ama̍vat tve̱ṣam a̍stu ||


5.035.01a yas te̱ sādhi̱ṣṭho 'va̍sa̱ indra̱ kratu̱ṣ ṭam ā bha̍ra |
5.035.01c a̱smabhya̍ṁ carṣaṇī̱saha̱ṁ sasni̱ṁ vāje̍ṣu du̱ṣṭara̍m ||

5.035.02a yad i̍ndra te̱ cata̍sro̱ yac chū̍ra̱ santi̍ ti̱sraḥ |
5.035.02c yad vā̱ pañca̍ kṣitī̱nām ava̱s tat su na̱ ā bha̍ra ||

5.035.03a ā te 'vo̱ vare̍ṇya̱ṁ vṛṣa̍ntamasya hūmahe |
5.035.03c vṛṣa̍jūti̱r hi ja̍jñi̱ṣa ā̱bhūbhi̍r indra tu̱rvaṇi̍ḥ ||

5.035.04a vṛṣā̱ hy asi̱ rādha̍se jajñi̱ṣe vṛṣṇi̍ te̱ śava̍ḥ |
5.035.04c svakṣa̍traṁ te dhṛ̱ṣan mana̍ḥ satrā̱ham i̍ndra̱ pauṁsya̍m ||

5.035.05a tvaṁ tam i̍ndra̱ martya̍m amitra̱yanta̍m adrivaḥ |
5.035.05c sa̱rva̱ra̱thā śa̍takrato̱ ni yā̍hi śavasas pate ||

5.035.06a tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
5.035.06c u̱gram pū̱rvīṣu̍ pū̱rvyaṁ hava̍nte̱ vāja̍sātaye ||

5.035.07a a̱smāka̍m indra du̱ṣṭara̍m puro̱yāvā̍nam ā̱jiṣu̍ |
5.035.07c sa̱yāvā̍na̱ṁ dhane̍-dhane vāja̱yanta̍m avā̱ ratha̍m ||

5.035.08a a̱smāka̍m i̱ndrehi̍ no̱ ratha̍m avā̱ pura̍ṁdhyā |
5.035.08c va̱yaṁ śa̍viṣṭha̱ vārya̍ṁ di̱vi śravo̍ dadhīmahi di̱vi stoma̍m manāmahe ||


5.036.01a sa ā ga̍ma̱d indro̱ yo vasū̍nā̱ṁ cike̍ta̱d dātu̱ṁ dāma̍no rayī̱ṇām |
5.036.01c dha̱nva̱ca̱ro na vaṁsa̍gas tṛṣā̱ṇaś ca̍kamā̱naḥ pi̍batu du̱gdham a̱ṁśum ||

5.036.02a ā te̱ hanū̍ harivaḥ śūra̱ śipre̱ ruha̱t somo̱ na parva̍tasya pṛ̱ṣṭhe |
5.036.02c anu̍ tvā rāja̱nn arva̍to̱ na hi̱nvan gī̱rbhir ma̍dema puruhūta̱ viśve̍ ||

5.036.03a ca̱kraṁ na vṛ̱ttam pu̍ruhūta vepate̱ mano̍ bhi̱yā me̱ ama̍te̱r id a̍drivaḥ |
5.036.03c rathā̱d adhi̍ tvā jari̱tā sa̍dāvṛdha ku̱vin nu sto̍ṣan maghavan purū̱vasu̍ḥ ||

5.036.04a e̱ṣa grāve̍va jari̱tā ta̍ i̱ndreya̍rti̱ vāca̍m bṛ̱had ā̍śuṣā̱ṇaḥ |
5.036.04c pra sa̱vyena̍ maghava̱n yaṁsi̍ rā̱yaḥ pra da̍kṣi̱ṇid dha̍rivo̱ mā vi ve̍naḥ ||

5.036.05a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ vardhatu̱ dyaur vṛṣā̱ vṛṣa̍bhyāṁ vahase̱ hari̍bhyām |
5.036.05c sa no̱ vṛṣā̱ vṛṣa̍rathaḥ suśipra̱ vṛṣa̍krato̱ vṛṣā̍ vajri̱n bhare̍ dhāḥ ||

5.036.06a yo rohi̍tau vā̱jinau̍ vā̱jinī̍vān tri̱bhiḥ śa̱taiḥ saca̍mānā̱v adi̍ṣṭa |
5.036.06c yūne̱ sam a̍smai kṣi̱tayo̍ namantāṁ śru̱tara̍thāya maruto duvo̱yā ||


5.037.01a sam bhā̱nunā̍ yatate̱ sūrya̍syā̱juhvā̍no ghṛ̱tapṛ̍ṣṭha̱ḥ svañcā̍ḥ |
5.037.01c tasmā̱ amṛ̍dhrā u̱ṣaso̱ vy u̍cchā̱n ya indrā̍ya su̱navā̱mety āha̍ ||

5.037.02a sami̍ddhāgnir vanavat stī̱rṇaba̍rhir yu̱ktagrā̍vā su̱taso̍mo jarāte |
5.037.02c grāvā̍ṇo̱ yasye̍ṣi̱raṁ vada̱nty aya̍d adhva̱ryur ha̱viṣāva̱ sindhu̍m ||

5.037.03a va̱dhūr i̱yam pati̍m i̱cchanty e̍ti̱ ya ī̱ṁ vahā̍te̱ mahi̍ṣīm iṣi̱rām |
5.037.03c āsya̍ śravasyā̱d ratha̱ ā ca̍ ghoṣāt pu̱rū sa̱hasrā̱ pari̍ vartayāte ||

5.037.04a na sa rājā̍ vyathate̱ yasmi̱nn indra̍s tī̱vraṁ soma̱m piba̍ti̱ gosa̍khāyam |
5.037.04c ā sa̍tva̱nair aja̍ti̱ hanti̍ vṛ̱traṁ kṣeti̍ kṣi̱tīḥ su̱bhago̱ nāma̱ puṣya̍n ||

5.037.05a puṣyā̱t kṣeme̍ a̱bhi yoge̍ bhavāty u̱bhe vṛtau̍ saṁya̱tī saṁ ja̍yāti |
5.037.05c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vāti̱ ya indrā̍ya su̱taso̍mo̱ dadā̍śat ||


5.038.01a u̱roṣ ṭa̍ indra̱ rādha̍so vi̱bhvī rā̱tiḥ śa̍takrato |
5.038.01c adhā̍ no viśvacarṣaṇe dyu̱mnā su̍kṣatra maṁhaya ||

5.038.02a yad ī̍m indra śra̱vāyya̱m iṣa̍ṁ śaviṣṭha dadhi̱ṣe |
5.038.02c pa̱pra̱the dī̍rgha̱śrutta̍ma̱ṁ hira̍ṇyavarṇa du̱ṣṭara̍m ||

5.038.03a śuṣmā̍so̱ ye te̍ adrivo me̱hanā̍ keta̱sāpa̍ḥ |
5.038.03c u̱bhā de̱vāv a̱bhiṣṭa̍ye di̱vaś ca̱ gmaś ca̍ rājathaḥ ||

5.038.04a u̱to no̍ a̱sya kasya̍ ci̱d dakṣa̍sya̱ tava̍ vṛtrahan |
5.038.04c a̱smabhya̍ṁ nṛ̱mṇam ā bha̍rā̱smabhya̍ṁ nṛmaṇasyase ||

5.038.05a nū ta̍ ā̱bhir a̱bhiṣṭi̍bhi̱s tava̱ śarma̍ñ chatakrato |
5.038.05c indra̱ syāma̍ sugo̱pāḥ śūra̱ syāma̍ sugo̱pāḥ ||


5.039.01a yad i̍ndra citra me̱hanāsti̱ tvādā̍tam adrivaḥ |
5.039.01c rādha̱s tan no̍ vidadvasa ubhayāha̱sty ā bha̍ra ||

5.039.02a yan manya̍se̱ vare̍ṇya̱m indra̍ dyu̱kṣaṁ tad ā bha̍ra |
5.039.02c vi̱dyāma̱ tasya̍ te va̱yam akū̍pārasya dā̱vane̍ ||

5.039.03a yat te̍ di̱tsu pra̱rādhya̱m mano̱ asti̍ śru̱tam bṛ̱hat |
5.039.03c tena̍ dṛ̱ḻhā ci̍d adriva̱ ā vāja̍ṁ darṣi sā̱taye̍ ||

5.039.04a maṁhi̍ṣṭhaṁ vo ma̱ghonā̱ṁ rājā̍naṁ carṣaṇī̱nām |
5.039.04c indra̱m upa̱ praśa̍staye pū̱rvībhi̍r jujuṣe̱ gira̍ḥ ||

5.039.05a asmā̱ it kāvya̱ṁ vaca̍ u̱ktham indrā̍ya̱ śaṁsya̍m |
5.039.05c tasmā̍ u̱ brahma̍vāhase̱ giro̍ vardha̱nty atra̍yo̱ gira̍ḥ śumbha̱nty atra̍yaḥ ||


5.040.01a ā yā̱hy adri̍bhiḥ su̱taṁ soma̍ṁ somapate piba |
5.040.01c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.02a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
5.040.02c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.03a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
5.040.03c vṛṣa̍nn indra̱ vṛṣa̍bhir vṛtrahantama ||

5.040.04a ṛ̱jī̱ṣī va̱jrī vṛ̍ṣa̱bhas tu̍rā̱ṣāṭ chu̱ṣmī rājā̍ vṛtra̱hā so̍ma̱pāvā̍ |
5.040.04c yu̱ktvā hari̍bhyā̱m upa̍ yāsad a̱rvāṅ mādhya̍ṁdine̱ sava̍ne matsa̱d indra̍ḥ ||

5.040.05a yat tvā̍ sūrya̱ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
5.040.05c akṣe̍travi̱d yathā̍ mu̱gdho bhuva̍nāny adīdhayuḥ ||

5.040.06a sva̍rbhāno̱r adha̱ yad i̍ndra mā̱yā a̱vo di̱vo varta̍mānā a̱vāha̍n |
5.040.06c gū̱ḻhaṁ sūrya̱ṁ tama̱sāpa̍vratena tu̱rīye̍ṇa̱ brahma̍ṇāvinda̱d atri̍ḥ ||

5.040.07a mā mām i̱maṁ tava̱ santa̍m atra ira̱syā dru̱gdho bhi̱yasā̱ ni gā̍rīt |
5.040.07c tvam mi̱tro a̍si sa̱tyarā̍dhā̱s tau me̱hāva̍ta̱ṁ varu̍ṇaś ca̱ rājā̍ ||

5.040.08a grāvṇo̍ bra̱hmā yu̍yujā̱naḥ sa̍pa̱ryan kī̱riṇā̍ de̱vān nama̍sopa̱śikṣa̍n |
5.040.08c atri̱ḥ sūrya̍sya di̱vi cakṣu̱r ādhā̱t sva̍rbhāno̱r apa̍ mā̱yā a̍ghukṣat ||

5.040.09a yaṁ vai sūrya̱ṁ sva̍rbhānu̱s tama̱sāvi̍dhyad āsu̱raḥ |
5.040.09c atra̍ya̱s tam anv a̍vindan na̱hy a1̱̍nye aśa̍knuvan ||


5.041.01a ko nu vā̍m mitrāvaruṇāv ṛtā̱yan di̱vo vā̍ ma̱haḥ pārthi̍vasya vā̱ de |
5.041.01c ṛ̱tasya̍ vā̱ sada̍si̱ trāsī̍thāṁ no yajñāya̱te vā̍ paśu̱ṣo na vājā̍n ||

5.041.02a te no̍ mi̱tro varu̍ṇo arya̱māyur indra̍ ṛbhu̱kṣā ma̱ruto̍ juṣanta |
5.041.02c namo̍bhir vā̱ ye dadha̍te suvṛ̱ktiṁ stoma̍ṁ ru̱drāya̍ mī̱ḻhuṣe̍ sa̱joṣā̍ḥ ||

5.041.03a ā vā̱ṁ yeṣṭhā̍śvinā hu̱vadhyai̱ vāta̍sya̱ patma̱n rathya̍sya pu̱ṣṭau |
5.041.03c u̱ta vā̍ di̱vo asu̍rāya̱ manma̱ prāndhā̍ṁsīva̱ yajya̍ve bharadhvam ||

5.041.04a pra sa̱kṣaṇo̍ di̱vyaḥ kaṇva̍hotā tri̱to di̱vaḥ sa̱joṣā̱ vāto̍ a̱gniḥ |
5.041.04c pū̱ṣā bhaga̍ḥ prabhṛ̱the vi̱śvabho̍jā ā̱jiṁ na ja̍gmur ā̱śva̍śvatamāḥ ||

5.041.05a pra vo̍ ra̱yiṁ yu̱ktāśva̍m bharadhvaṁ rā̱ya eṣe 'va̍se dadhīta̱ dhīḥ |
5.041.05c su̱śeva̱ evai̍r auśi̱jasya̱ hotā̱ ye va̱ evā̍ marutas tu̱rāṇā̍m ||

5.041.06a pra vo̍ vā̱yuṁ ra̍tha̱yuja̍ṁ kṛṇudhva̱m pra de̱vaṁ vipra̍m pani̱tāra̍m a̱rkaiḥ |
5.041.06c i̱ṣu̱dhyava̍ ṛta̱sāpa̱ḥ pura̍ṁdhī̱r vasvī̍r no̱ atra̱ patnī̱r ā dhi̱ye dhu̍ḥ ||

5.041.07a upa̍ va̱ eṣe̱ vandye̍bhiḥ śū̱ṣaiḥ pra ya̱hvī di̱vaś ci̱taya̍dbhir a̱rkaiḥ |
5.041.07c u̱ṣāsā̱naktā̍ vi̱duṣī̍va̱ viśva̱m ā hā̍ vahato̱ martyā̍ya ya̱jñam ||

5.041.08a a̱bhi vo̍ arce po̱ṣyāva̍to̱ nṝn vāsto̱ṣ pati̱ṁ tvaṣṭā̍ra̱ṁ rarā̍ṇaḥ |
5.041.08c dhanyā̍ sa̱joṣā̍ dhi̱ṣaṇā̱ namo̍bhi̱r vana̱spatī̱m̐r oṣa̍dhī rā̱ya eṣe̍ ||

5.041.09a tu̱je na̱s tane̱ parva̍tāḥ santu̱ svaita̍vo̱ ye vasa̍vo̱ na vī̱rāḥ |
5.041.09c pa̱ni̱ta ā̱ptyo ya̍ja̱taḥ sadā̍ no̱ vardhā̍n na̱ḥ śaṁsa̱ṁ naryo̍ a̱bhiṣṭau̍ ||

5.041.10a vṛṣṇo̍ astoṣi bhū̱myasya̱ garbha̍ṁ tri̱to napā̍tam a̱pāṁ su̍vṛ̱kti |
5.041.10c gṛ̱ṇī̱te a̱gnir e̱tarī̱ na śū̱ṣaiḥ śo̱ciṣke̍śo̱ ni ri̍ṇāti̱ vanā̍ ||

5.041.11a ka̱thā ma̱he ru̱driyā̍ya bravāma̱ kad rā̱ye ci̍ki̱tuṣe̱ bhagā̍ya |
5.041.11c āpa̱ oṣa̍dhīr u̱ta no̍ 'vantu̱ dyaur vanā̍ gi̱rayo̍ vṛ̱kṣake̍śāḥ ||

5.041.12a śṛ̱ṇotu̍ na ū̱rjām pati̱r gira̱ḥ sa nabha̱s tarī̍yām̐ iṣi̱raḥ pari̍jmā |
5.041.12c śṛ̱ṇvantv āpa̱ḥ puro̱ na śu̱bhrāḥ pari̱ sruco̍ babṛhā̱ṇasyādre̍ḥ ||

5.041.13a vi̱dā ci̱n nu ma̍hānto̱ ye va̱ evā̱ bravā̍ma dasmā̱ vārya̱ṁ dadhā̍nāḥ |
5.041.13c vaya̍ś ca̱na su̱bhva1̱̍ āva̍ yanti kṣu̱bhā marta̱m anu̍yataṁ vadha̱snaiḥ ||

5.041.14a ā daivyā̍ni̱ pārthi̍vāni̱ janmā̱paś cācchā̱ suma̍khāya vocam |
5.041.14c vardha̍ntā̱ṁ dyāvo̱ gira̍ś ca̱ndrāgrā̍ u̱dā va̍rdhantām a̱bhiṣā̍tā̱ arṇā̍ḥ ||

5.041.15a pa̱de-pa̍de me jari̱mā ni dhā̍yi̱ varū̍trī vā śa̱krā yā pā̱yubhi̍ś ca |
5.041.15c siṣa̍ktu mā̱tā ma̱hī ra̱sā na̱ḥ smat sū̱ribhi̍r ṛju̱hasta̍ ṛju̱vani̍ḥ ||

5.041.16a ka̱thā dā̍śema̱ nama̍sā su̱dānū̍n eva̱yā ma̱ruto̱ accho̍ktau̱ praśra̍vaso ma̱ruto̱ accho̍ktau |
5.041.16c mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̍d a̱smāka̍m bhūd upamāti̱vani̍ḥ ||

5.041.17a iti̍ ci̱n nu pra̱jāyai̍ paśu̱matyai̱ devā̍so̱ vana̍te̱ martyo̍ va̱ ā de̍vāso vanate̱ martyo̍ vaḥ |
5.041.17c atrā̍ śi̱vāṁ ta̱nvo̍ dhā̱sim a̱syā ja̱rāṁ ci̍n me̱ nirṛ̍tir jagrasīta ||

5.041.18a tāṁ vo̍ devāḥ suma̱tim ū̱rjaya̍ntī̱m iṣa̍m aśyāma vasava̱ḥ śasā̱ goḥ |
5.041.18c sā na̍ḥ su̱dānu̍r mṛ̱ḻaya̍ntī de̱vī prati̱ drava̍ntī suvi̱tāya̍ gamyāḥ ||

5.041.19a a̱bhi na̱ iḻā̍ yū̱thasya̍ mā̱tā sman na̱dībhi̍r u̱rvaśī̍ vā gṛṇātu |
5.041.19c u̱rvaśī̍ vā bṛhaddi̱vā gṛ̍ṇā̱nābhyū̍rṇvā̱nā pra̍bhṛ̱thasyā̱yoḥ ||

5.041.20a siṣa̍ktu na ūrja̱vya̍sya pu̱ṣṭeḥ ||


5.042.01a pra śaṁta̍mā̱ varu̍ṇa̱ṁ dīdhi̍tī̱ gīr mi̱tram bhaga̱m adi̍tiṁ nū̱nam a̍śyāḥ |
5.042.01c pṛṣa̍dyoni̱ḥ pañca̍hotā śṛṇo̱tv atū̍rtapanthā̱ asu̍ro mayo̱bhuḥ ||

5.042.02a prati̍ me̱ stoma̱m adi̍tir jagṛbhyāt sū̱nuṁ na mā̱tā hṛdya̍ṁ su̱śeva̍m |
5.042.02c brahma̍ pri̱yaṁ de̱vahi̍ta̱ṁ yad asty a̱ham mi̱tre varu̍ṇe̱ yan ma̍yo̱bhu ||

5.042.03a ud ī̍raya ka̱vita̍maṁ kavī̱nām u̱nattai̍nam a̱bhi madhvā̍ ghṛ̱tena̍ |
5.042.03c sa no̱ vasū̍ni̱ praya̍tā hi̱tāni̍ ca̱ndrāṇi̍ de̱vaḥ sa̍vi̱tā su̍vāti ||

5.042.04a sam i̍ndra ṇo̱ mana̍sā neṣi̱ gobhi̱ḥ saṁ sū̱ribhi̍r hariva̱ḥ saṁ sva̱sti |
5.042.04c sam brahma̍ṇā de̱vahi̍ta̱ṁ yad asti̱ saṁ de̱vānā̍ṁ suma̱tyā ya̱jñiyā̍nām ||

5.042.05a de̱vo bhaga̍ḥ savi̱tā rā̱yo aṁśa̱ indro̍ vṛ̱trasya̍ sa̱ṁjito̱ dhanā̍nām |
5.042.05c ṛ̱bhu̱kṣā vāja̍ u̱ta vā̱ pura̍ṁdhi̱r ava̍ntu no a̱mṛtā̍sas tu̱rāsa̍ḥ ||

5.042.06a ma̱rutva̍to̱ apra̍tītasya ji̱ṣṇor ajū̍ryata̱ḥ pra bra̍vāmā kṛ̱tāni̍ |
5.042.06c na te̱ pūrve̍ maghava̱n nāpa̍rāso̱ na vī̱rya1̱̍ṁ nūta̍na̱ḥ kaś ca̱nāpa̍ ||

5.042.07a upa̍ stuhi pratha̱maṁ ra̍tna̱dheya̱m bṛha̱spati̍ṁ sani̱tāra̱ṁ dhanā̍nām |
5.042.07c yaḥ śaṁsa̍te stuva̱te śambha̍viṣṭhaḥ purū̱vasu̍r ā̱gama̱j johu̍vānam ||

5.042.08a tavo̱tibhi̱ḥ saca̍mānā̱ ari̍ṣṭā̱ bṛha̍spate ma̱ghavā̍naḥ su̱vīrā̍ḥ |
5.042.08c ye a̍śva̱dā u̱ta vā̱ santi̍ go̱dā ye va̍stra̱dāḥ su̱bhagā̱s teṣu̱ rāya̍ḥ ||

5.042.09a vi̱sa̱rmāṇa̍ṁ kṛṇuhi vi̱ttam e̍ṣā̱ṁ ye bhu̱ñjate̱ apṛ̍ṇanto na u̱kthaiḥ |
5.042.09c apa̍vratān prasa̱ve vā̍vṛdhā̱nān bra̍hma̱dviṣa̱ḥ sūryā̍d yāvayasva ||

5.042.10a ya oha̍te ra̱kṣaso̍ de̱vavī̍tāv aca̱krebhi̱s tam ma̍ruto̱ ni yā̍ta |
5.042.10c yo va̱ḥ śamī̍ṁ śaśamā̱nasya̱ nindā̍t tu̱cchyān kāmā̍n karate siṣvidā̱naḥ ||

5.042.11a tam u̍ ṣṭuhi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
5.042.11c yakṣvā̍ ma̱he sau̍mana̱sāya̍ ru̱draṁ namo̍bhir de̱vam asu̍raṁ duvasya ||

5.042.12a damū̍naso a̱paso̱ ye su̱hastā̱ vṛṣṇa̱ḥ patnī̍r na̱dyo̍ vibhvata̱ṣṭāḥ |
5.042.12c sara̍svatī bṛhaddi̱vota rā̱kā da̍śa̱syantī̍r varivasyantu śu̱bhrāḥ ||

5.042.13a pra sū ma̱he su̍śara̱ṇāya̍ me̱dhāṁ gira̍m bhare̱ navya̍sī̱ṁ jāya̍mānām |
5.042.13c ya ā̍ha̱nā du̍hi̱tur va̱kṣaṇā̍su rū̱pā mi̍nā̱no akṛ̍ṇod i̱daṁ na̍ḥ ||

5.042.14a pra su̍ṣṭu̱tiḥ sta̱naya̍ntaṁ ru̱vanta̍m i̱ḻas pati̍ṁ jaritar nū̱nam a̍śyāḥ |
5.042.14c yo a̍bdi̱mām̐ u̍dani̱mām̐ iya̍rti̱ pra vi̱dyutā̱ roda̍sī u̱kṣamā̍ṇaḥ ||

5.042.15a e̱ṣa stomo̱ māru̍ta̱ṁ śardho̱ acchā̍ ru̱drasya̍ sū̱nūm̐r yu̍va̱nyūm̐r ud a̍śyāḥ |
5.042.15c kāmo̍ rā̱ye ha̍vate mā sva̱sty upa̍ stuhi̱ pṛṣa̍daśvām̐ a̱yāsa̍ḥ ||

5.042.16a praiṣa stoma̍ḥ pṛthi̱vīm a̱ntari̍kṣa̱ṁ vana̱spatī̱m̐r oṣa̍dhī rā̱ye a̍śyāḥ |
5.042.16c de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

5.042.17a u̱rau de̍vā anibā̱dhe syā̍ma ||

5.042.18a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.042.18c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||


5.043.01a ā dhe̱nava̱ḥ paya̍sā̱ tūrṇya̍rthā̱ ama̍rdhantī̱r upa̍ no yantu̱ madhvā̍ |
5.043.01c ma̱ho rā̱ye bṛ̍ha̱tīḥ sa̱pta vipro̍ mayo̱bhuvo̍ jari̱tā jo̍havīti ||

5.043.02a ā su̍ṣṭu̱tī nama̍sā varta̱yadhyai̱ dyāvā̱ vājā̍ya pṛthi̱vī amṛ̍dhre |
5.043.02c pi̱tā mā̱tā madhu̍vacāḥ su̱hastā̱ bhare̍-bhare no ya̱śasā̍v aviṣṭām ||

5.043.03a adhva̍ryavaś cakṛ̱vāṁso̱ madhū̍ni̱ pra vā̱yave̍ bharata̱ cāru̍ śu̱kram |
5.043.03c hote̍va naḥ pratha̱maḥ pā̍hy a̱sya deva̱ madhvo̍ rari̱mā te̱ madā̍ya ||

5.043.04a daśa̱ kṣipo̍ yuñjate bā̱hū adri̱ṁ soma̍sya̱ yā śa̍mi̱tārā̍ su̱hastā̍ |
5.043.04c madhvo̱ rasa̍ṁ su̱gabha̍stir giri̱ṣṭhāṁ cani̍ścadad duduhe śu̱kram a̱ṁśuḥ ||

5.043.05a asā̍vi te jujuṣā̱ṇāya̱ soma̱ḥ kratve̱ dakṣā̍ya bṛha̱te madā̍ya |
5.043.05c harī̱ rathe̍ su̱dhurā̱ yoge̍ a̱rvāg indra̍ pri̱yā kṛ̍ṇuhi hū̱yamā̍naḥ ||

5.043.06a ā no̍ ma̱hīm a̱rama̍tiṁ sa̱joṣā̱ gnāṁ de̱vīṁ nama̍sā rā̱taha̍vyām |
5.043.06c madho̱r madā̍ya bṛha̱tīm ṛ̍ta̱jñām āgne̍ vaha pa̱thibhi̍r deva̱yānai̍ḥ ||

5.043.07a a̱ñjanti̱ yam pra̱thaya̍nto̱ na viprā̍ va̱pāva̍nta̱ṁ nāgninā̱ tapa̍ntaḥ |
5.043.07c pi̱tur na pu̱tra u̱pasi̱ preṣṭha̱ ā gha̱rmo a̱gnim ṛ̱taya̍nn asādi ||

5.043.08a acchā̍ ma̱hī bṛ̍ha̱tī śaṁta̍mā̱ gīr dū̱to na ga̍ntv a̱śvinā̍ hu̱vadhyai̍ |
5.043.08c ma̱yo̱bhuvā̍ sa̱rathā yā̍tam a̱rvāg ga̱ntaṁ ni̱dhiṁ dhura̍m ā̱ṇir na nābhi̍m ||

5.043.09a pra tavya̍so̱ nama̍üktiṁ tu̱rasyā̱ham pū̱ṣṇa u̱ta vā̱yor a̍dikṣi |
5.043.09c yā rādha̍sā codi̱tārā̍ matī̱nāṁ yā vāja̍sya draviṇo̱dā u̱ta tman ||

5.043.10a ā nāma̍bhir ma̱ruto̍ vakṣi̱ viśvā̱n ā rū̱pebhi̍r jātavedo huvā̱naḥ |
5.043.10c ya̱jñaṁ giro̍ jari̱tuḥ su̍ṣṭu̱tiṁ ca̱ viśve̍ ganta maruto̱ viśva̍ ū̱tī ||

5.043.11a ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ā sara̍svatī yaja̱tā ga̍ntu ya̱jñam |
5.043.11c hava̍ṁ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̍ śa̱gmāṁ no̱ vāca̍m uśa̱tī śṛ̍ṇotu ||

5.043.12a ā ve̱dhasa̱ṁ nīla̍pṛṣṭham bṛ̱hanta̱m bṛha̱spati̱ṁ sada̍ne sādayadhvam |
5.043.12c sā̱dadyo̍ni̱ṁ dama̱ ā dī̍di̱vāṁsa̱ṁ hira̍ṇyavarṇam aru̱ṣaṁ sa̍pema ||

5.043.13a ā dha̍rṇa̱sir bṛ̱haddi̍vo̱ rarā̍ṇo̱ viśve̍bhir ga̱ntv oma̍bhir huvā̱naḥ |
5.043.13c gnā vasā̍na̱ oṣa̍dhī̱r amṛ̍dhras tri̱dhātu̍śṛṅgo vṛṣa̱bho va̍yo̱dhāḥ ||

5.043.14a mā̱tuṣ pa̱de pa̍ra̱me śu̱kra ā̱yor vi̍pa̱nyavo̍ rāspi̱rāso̍ agman |
5.043.14c su̱śevya̱ṁ nama̍sā rā̱taha̍vyā̱ḥ śiśu̍m mṛjanty ā̱yavo̱ na vā̱se ||

5.043.15a bṛ̱had vayo̍ bṛha̱te tubhya̍m agne dhiyā̱juro̍ mithu̱nāsa̍ḥ sacanta |
5.043.15c de̱vo-de̍vaḥ su̱havo̍ bhūtu̱ mahya̱m mā no̍ mā̱tā pṛ̍thi̱vī du̍rma̱tau dhā̍t ||

5.043.16a u̱rau de̍vā anibā̱dhe syā̍ma ||

5.043.17a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.043.17c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||


5.044.01a tam pra̱tnathā̍ pū̱rvathā̍ vi̱śvathe̱mathā̍ jye̱ṣṭhatā̍tim barhi̱ṣada̍ṁ sva̱rvida̍m |
5.044.01c pra̱tī̱cī̱naṁ vṛ̱jana̍ṁ dohase gi̱rāśuṁ jaya̍nta̱m anu̱ yāsu̱ vardha̍se ||

5.044.02a śri̱ye su̱dṛśī̱r upa̍rasya̱ yāḥ sva̍r vi̱roca̍mānaḥ ka̱kubhā̍m aco̱date̍ |
5.044.02c su̱go̱pā a̍si̱ na dabhā̍ya sukrato pa̱ro mā̱yābhi̍r ṛ̱ta ā̍sa̱ nāma̍ te ||

5.044.03a atya̍ṁ ha̱viḥ sa̍cate̱ sac ca̱ dhātu̱ cāri̍ṣṭagātu̱ḥ sa hotā̍ saho̱bhari̍ḥ |
5.044.03c pra̱sarsrā̍ṇo̱ anu̍ ba̱rhir vṛṣā̱ śiśu̱r madhye̱ yuvā̱jaro̍ vi̱sruhā̍ hi̱taḥ ||

5.044.04a pra va̍ e̱te su̱yujo̱ yāma̍nn i̱ṣṭaye̱ nīcī̍r a̱muṣmai̍ ya̱mya̍ ṛtā̱vṛdha̍ḥ |
5.044.04c su̱yantu̍bhiḥ sarvaśā̱sair a̱bhīśu̍bhi̱ḥ krivi̱r nāmā̍ni prava̱ṇe mu̍ṣāyati ||

5.044.05a sa̱ṁjarbhu̍rāṇa̱s taru̍bhiḥ sute̱gṛbha̍ṁ vayā̱kina̍ṁ ci̱ttaga̍rbhāsu su̱svaru̍ḥ |
5.044.05c dhā̱ra̱vā̱keṣv ṛ̍jugātha śobhase̱ vardha̍sva̱ patnī̍r a̱bhi jī̱vo a̍dhva̱re ||

5.044.06a yā̱dṛg e̱va dadṛ̍śe tā̱dṛg u̍cyate̱ saṁ chā̱yayā̍ dadhire si̱dhrayā̱psv ā |
5.044.06c ma̱hīm a̱smabhya̍m uru̱ṣām u̱ru jrayo̍ bṛ̱hat su̱vīra̱m ana̍pacyuta̱ṁ saha̍ḥ ||

5.044.07a vety agru̱r jani̍vā̱n vā ati̱ spṛdha̍ḥ samarya̱tā mana̍sā̱ sūrya̍ḥ ka̱viḥ |
5.044.07c ghra̱ṁsaṁ rakṣa̍nta̱m pari̍ vi̱śvato̱ gaya̍m a̱smāka̱ṁ śarma̍ vanava̱t svāva̍suḥ ||

5.044.08a jyāyā̍ṁsam a̱sya ya̱tuna̍sya ke̱tuna̍ ṛṣisva̱raṁ ca̍rati̱ yāsu̱ nāma̍ te |
5.044.08c yā̱dṛśmi̱n dhāyi̱ tam a̍pa̱syayā̍ vida̱d ya u̍ sva̱yaṁ vaha̍te̱ so ara̍ṁ karat ||

5.044.09a sa̱mu̱dram ā̍sā̱m ava̍ tasthe agri̱mā na ri̍ṣyati̱ sava̍na̱ṁ yasmi̱nn āya̍tā |
5.044.09c atrā̱ na hārdi̍ krava̱ṇasya̍ rejate̱ yatrā̍ ma̱tir vi̱dyate̍ pūta̱bandha̍nī ||

5.044.10a sa hi kṣa̱trasya̍ mana̱sasya̱ citti̍bhir evāva̱dasya̍ yaja̱tasya̱ sadhre̍ḥ |
5.044.10c a̱va̱tsā̱rasya̍ spṛṇavāma̱ raṇva̍bhi̱ḥ śavi̍ṣṭha̱ṁ vāja̍ṁ vi̱duṣā̍ ci̱d ardhya̍m ||

5.044.11a śye̱na ā̍sā̱m adi̍tiḥ ka̱kṣyo̱3̱̍ mado̍ vi̱śvavā̍rasya yaja̱tasya̍ mā̱yina̍ḥ |
5.044.11c sam a̱nyam-a̍nyam arthaya̱nty eta̍ve vi̱dur vi̱ṣāṇa̍m pari̱pāna̱m anti̱ te ||

5.044.12a sa̱dā̱pṛ̱ṇo ya̍ja̱to vi dviṣo̍ vadhīd bāhuvṛ̱ktaḥ śru̍ta̱vit taryo̍ va̱ḥ sacā̍ |
5.044.12c u̱bhā sa varā̱ praty e̍ti̱ bhāti̍ ca̱ yad ī̍ṁ ga̱ṇam bhaja̍te supra̱yāva̍bhiḥ ||

5.044.13a su̱ta̱mbha̱ro yaja̍mānasya̱ satpa̍ti̱r viśvā̍sā̱m ūdha̱ḥ sa dhi̱yām u̱dañca̍naḥ |
5.044.13c bhara̍d dhe̱nū rasa̍vac chiśriye̱ payo̍ 'nubruvā̱ṇo adhy e̍ti̱ na sva̱pan ||

5.044.14a yo jā̱gāra̱ tam ṛca̍ḥ kāmayante̱ yo jā̱gāra̱ tam u̱ sāmā̍ni yanti |
5.044.14c yo jā̱gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ ||

5.044.15a a̱gnir jā̍gāra̱ tam ṛca̍ḥ kāmayante̱ 'gnir jā̍gāra̱ tam u̱ sāmā̍ni yanti |
5.044.15c a̱gnir jā̍gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ ||


5.045.01a vi̱dā di̱vo vi̱ṣyann adri̍m u̱kthair ā̍ya̱tyā u̱ṣaso̍ a̱rcino̍ guḥ |
5.045.01c apā̍vṛta vra̱jinī̱r ut sva̍r gā̱d vi duro̱ mānu̍ṣīr de̱va ā̍vaḥ ||

5.045.02a vi sūryo̍ a̱mati̱ṁ na śriya̍ṁ sā̱d orvād gavā̍m mā̱tā jā̍na̱tī gā̍t |
5.045.02c dhanva̍rṇaso na̱dya1̱̍ḥ khādo̍arṇā̱ḥ sthūṇe̍va̱ sumi̍tā dṛṁhata̱ dyauḥ ||

5.045.03a a̱smā u̱kthāya̱ parva̍tasya̱ garbho̍ ma̱hīnā̍ṁ ja̱nuṣe̍ pū̱rvyāya̍ |
5.045.03c vi parva̍to̱ jihī̍ta̱ sādha̍ta̱ dyaur ā̱vivā̍santo dasayanta̱ bhūma̍ ||

5.045.04a sū̱ktebhi̍r vo̱ vaco̍bhir de̱vaju̍ṣṭai̱r indrā̱ nv a1̱̍gnī ava̍se hu̱vadhyai̍ |
5.045.04c u̱kthebhi̱r hi ṣmā̍ ka̱vaya̍ḥ suya̱jñā ā̱vivā̍santo ma̱ruto̱ yaja̍nti ||

5.045.05a eto̱ nv a1̱̍dya su̱dhyo̱3̱̍ bhavā̍ma̱ pra du̱cchunā̍ minavāmā̱ varī̍yaḥ |
5.045.05c ā̱re dveṣā̍ṁsi sanu̱tar da̍dhā̱māyā̍ma̱ prāñco̱ yaja̍māna̱m accha̍ ||

5.045.06a etā̱ dhiya̍ṁ kṛ̱ṇavā̍mā sakhā̱yo 'pa̱ yā mā̱tām̐ ṛ̍ṇu̱ta vra̱jaṁ goḥ |
5.045.06c yayā̱ manu̍r viśiśi̱praṁ ji̱gāya̱ yayā̍ va̱ṇig va̱ṅkur āpā̱ purī̍ṣam ||

5.045.07a anū̍no̱d atra̱ hasta̍yato̱ adri̱r ārca̱n yena̱ daśa̍ mā̱so nava̍gvāḥ |
5.045.07c ṛ̱taṁ ya̱tī sa̱ramā̱ gā a̍vinda̱d viśvā̍ni sa̱tyāṅgi̍rāś cakāra ||

5.045.08a viśve̍ a̱syā vyuṣi̱ māhi̍nāyā̱ḥ saṁ yad gobhi̱r aṅgi̍raso̱ nava̍nta |
5.045.08c utsa̍ āsām para̱me sa̱dhastha̍ ṛ̱tasya̍ pa̱thā sa̱ramā̍ vida̱d gāḥ ||

5.045.09a ā sūryo̍ yātu sa̱ptāśva̱ḥ kṣetra̱ṁ yad a̍syorvi̱yā dī̍rghayā̱the |
5.045.09c ra̱ghuḥ śye̱naḥ pa̍taya̱d andho̱ acchā̱ yuvā̍ ka̱vir dī̍daya̱d goṣu̱ gaccha̍n ||

5.045.10a ā sūryo̍ aruhac chu̱kram arṇo 'yu̍kta̱ yad dha̱rito̍ vī̱tapṛ̍ṣṭhāḥ |
5.045.10c u̱dnā na nāva̍m anayanta̱ dhīrā̍ āśṛṇva̱tīr āpo̍ a̱rvāg a̍tiṣṭhan ||

5.045.11a dhiya̍ṁ vo a̱psu da̍dhiṣe sva̱rṣāṁ yayāta̍ra̱n daśa̍ mā̱so nava̍gvāḥ |
5.045.11c a̱yā dhi̱yā syā̍ma de̱vago̍pā a̱yā dhi̱yā tu̍turyā̱māty aṁha̍ḥ ||


5.046.01a hayo̱ na vi̱dvām̐ a̍yuji sva̱yaṁ dhu̱ri tāṁ va̍hāmi pra̱tara̍ṇīm ava̱syuva̍m |
5.046.01c nāsyā̍ vaśmi vi̱muca̱ṁ nāvṛta̱m puna̍r vi̱dvān pa̱thaḥ pu̍rae̱ta ṛ̱ju ne̍ṣati ||

5.046.02a agna̱ indra̱ varu̍ṇa̱ mitra̱ devā̱ḥ śardha̱ḥ pra ya̍nta̱ māru̍to̱ta vi̍ṣṇo |
5.046.02c u̱bhā nāsa̍tyā ru̱dro adha̱ gnāḥ pū̱ṣā bhaga̱ḥ sara̍svatī juṣanta ||

5.046.03a i̱ndrā̱gnī mi̱trāvaru̱ṇādi̍ti̱ṁ sva̍ḥ pṛthi̱vīṁ dyām ma̱ruta̱ḥ parva̍tām̐ a̱paḥ |
5.046.03c hu̱ve viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̱m bhaga̱ṁ nu śaṁsa̍ṁ savi̱tāra̍m ū̱taye̍ ||

5.046.04a u̱ta no̱ viṣṇu̍r u̱ta vāto̍ a̱sridho̍ draviṇo̱dā u̱ta somo̱ maya̍s karat |
5.046.04c u̱ta ṛ̱bhava̍ u̱ta rā̱ye no̍ a̱śvino̱ta tvaṣṭo̱ta vibhvānu̍ maṁsate ||

5.046.05a u̱ta tyan no̱ māru̍ta̱ṁ śardha̱ ā ga̍mad divikṣa̱yaṁ ya̍ja̱tam ba̱rhir ā̱sade̍ |
5.046.05c bṛha̱spati̱ḥ śarma̍ pū̱ṣota no̍ yamad varū̱thya1̱̍ṁ varu̍ṇo mi̱tro a̍rya̱mā ||

5.046.06a u̱ta tye na̱ḥ parva̍tāsaḥ suśa̱staya̍ḥ sudī̱tayo̍ na̱dya1̱̍s trāma̍ṇe bhuvan |
5.046.06c bhago̍ vibha̱ktā śava̱sāva̱sā ga̍mad uru̱vyacā̱ adi̍tiḥ śrotu me̱ hava̍m ||

5.046.07a de̱vānā̱m patnī̍r uśa̱tīr a̍vantu na̱ḥ prāva̍ntu nas tu̱jaye̱ vāja̍sātaye |
5.046.07c yāḥ pārthi̍vāso̱ yā a̱pām api̍ vra̱te tā no̍ devīḥ suhavā̱ḥ śarma̍ yacchata ||

5.046.08a u̱ta gnā vya̍ntu de̱vapa̍tnīr indrā̱ṇy a1̱̍gnāyy a̱śvinī̱ rāṭ |
5.046.08c ā roda̍sī varuṇā̱nī śṛ̍ṇotu̱ vyantu̍ de̱vīr ya ṛ̱tur janī̍nām ||


5.047.01a pra̱yu̱ñja̱tī di̱va e̍ti bruvā̱ṇā ma̱hī mā̱tā du̍hi̱tur bo̱dhaya̍ntī |
5.047.01c ā̱vivā̍santī yuva̱tir ma̍nī̱ṣā pi̱tṛbhya̱ ā sada̍ne̱ johu̍vānā ||

5.047.02a a̱ji̱rāsa̱s tada̍pa̱ īya̍mānā ātasthi̱vāṁso̍ a̱mṛta̍sya̱ nābhi̍m |
5.047.02c a̱na̱ntāsa̍ u̱ravo̍ vi̱śvata̍ḥ sī̱m pari̱ dyāvā̍pṛthi̱vī ya̍nti̱ panthā̍ḥ ||

5.047.03a u̱kṣā sa̍mu̱dro a̍ru̱ṣaḥ su̍pa̱rṇaḥ pūrva̍sya̱ yoni̍m pi̱tur ā vi̍veśa |
5.047.03c madhye̍ di̱vo nihi̍ta̱ḥ pṛśni̱r aśmā̱ vi ca̍krame̱ raja̍sas pā̱ty antau̍ ||

5.047.04a ca̱tvāra̍ īm bibhrati kṣema̱yanto̱ daśa̱ garbha̍ṁ ca̱rase̍ dhāpayante |
5.047.04c tri̱dhāta̍vaḥ para̱mā a̍sya̱ gāvo̍ di̱vaś ca̍ranti̱ pari̍ sa̱dyo antā̍n ||

5.047.05a i̱daṁ vapu̍r ni̱vaca̍naṁ janāsa̱ś cara̍nti̱ yan na̱dya̍s ta̱sthur āpa̍ḥ |
5.047.05c dve yad ī̍m bibhṛ̱to mā̱tur a̱nye i̱heha̍ jā̱te ya̱myā̱3̱̍ saba̍ndhū ||

5.047.06a vi ta̍nvate̱ dhiyo̍ asmā̱ apā̍ṁsi̱ vastrā̍ pu̱trāya̍ mā̱taro̍ vayanti |
5.047.06c u̱pa̱pra̱kṣe vṛṣa̍ṇo̱ moda̍mānā di̱vas pa̱thā va̱dhvo̍ ya̱nty accha̍ ||

5.047.07a tad a̍stu mitrāvaruṇā̱ tad a̍gne̱ śaṁ yor a̱smabhya̍m i̱dam a̍stu śa̱stam |
5.047.07c a̱śī̱mahi̍ gā̱dham u̱ta pra̍ti̱ṣṭhāṁ namo̍ di̱ve bṛ̍ha̱te sāda̍nāya ||


5.048.01a kad u̍ pri̱yāya̱ dhāmne̍ manāmahe̱ svakṣa̍trāya̱ svaya̍śase ma̱he va̱yam |
5.048.01c ā̱me̱nyasya̱ raja̍so̱ yad a̱bhra ām̐ a̱po vṛ̍ṇā̱nā vi̍ta̱noti̍ mā̱yinī̍ ||

5.048.02a tā a̍tnata va̱yuna̍ṁ vī̱rava̍kṣaṇaṁ samā̱nyā vṛ̱tayā̱ viśva̱m ā raja̍ḥ |
5.048.02c apo̱ apā̍cī̱r apa̍rā̱ ape̍jate̱ pra pūrvā̍bhis tirate deva̱yur jana̍ḥ ||

5.048.03a ā grāva̍bhir aha̱nye̍bhir a̱ktubhi̱r vari̍ṣṭha̱ṁ vajra̱m ā ji̍gharti mā̱yini̍ |
5.048.03c śa̱taṁ vā̱ yasya̍ pra̱cara̱n sve dame̍ saṁva̱rtaya̍nto̱ vi ca̍ vartaya̱nn ahā̍ ||

5.048.04a tām a̍sya rī̱tim pa̍ra̱śor i̍va̱ praty anī̍kam akhyam bhu̱je a̍sya̱ varpa̍saḥ |
5.048.04c sacā̱ yadi̍ pitu̱manta̍m iva̱ kṣaya̱ṁ ratna̱ṁ dadhā̍ti̱ bhara̍hūtaye vi̱śe ||

5.048.05a sa ji̱hvayā̱ catu̍ranīka ṛñjate̱ cāru̱ vasā̍no̱ varu̍ṇo̱ yata̍nn a̱rim |
5.048.05c na tasya̍ vidma puruṣa̱tvatā̍ va̱yaṁ yato̱ bhaga̍ḥ savi̱tā dāti̱ vārya̍m ||


5.049.01a de̱vaṁ vo̍ a̱dya sa̍vi̱tāra̱m eṣe̱ bhaga̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ |
5.049.01c ā vā̍ṁ narā purubhujā vavṛtyāṁ di̱ve-di̍ve cid aśvinā sakhī̱yan ||

5.049.02a prati̍ pra̱yāṇa̱m asu̍rasya vi̱dvān sū̱ktair de̱vaṁ sa̍vi̱tāra̍ṁ duvasya |
5.049.02c upa̍ bruvīta̱ nama̍sā vijā̱nañ jyeṣṭha̍ṁ ca̱ ratna̍ṁ vi̱bhaja̍ntam ā̱yoḥ ||

5.049.03a a̱da̱tra̱yā da̍yate̱ vāryā̍ṇi pū̱ṣā bhago̱ adi̍ti̱r vasta̍ u̱sraḥ |
5.049.03c indro̱ viṣṇu̱r varu̍ṇo mi̱tro a̱gnir ahā̍ni bha̱drā ja̍nayanta da̱smāḥ ||

5.049.04a tan no̍ ana̱rvā sa̍vi̱tā varū̍tha̱ṁ tat sindha̍va i̱ṣaya̍nto̱ anu̍ gman |
5.049.04c upa̱ yad voce̍ adhva̱rasya̱ hotā̍ rā̱yaḥ syā̍ma̱ pata̍yo̱ vāja̍ratnāḥ ||

5.049.05a pra ye vasu̍bhya̱ īva̱d ā namo̱ dur ye mi̱tre varu̍ṇe sū̱ktavā̍caḥ |
5.049.05c avai̱tv abhva̍ṁ kṛṇu̱tā varī̍yo di̱vaspṛ̍thi̱vyor ava̍sā madema ||


5.050.01a viśvo̍ de̱vasya̍ ne̱tur marto̍ vurīta sa̱khyam |
5.050.01c viśvo̍ rā̱ya i̍ṣudhyati dyu̱mnaṁ vṛ̍ṇīta pu̱ṣyase̍ ||

5.050.02a te te̍ deva neta̱r ye ce̱mām̐ a̍nu̱śase̍ |
5.050.02c te rā̱yā te hy ā̱3̱̍pṛce̱ sace̍mahi saca̱thyai̍ḥ ||

5.050.03a ato̍ na̱ ā nṝn ati̍thī̱n ata̱ḥ patnī̍r daśasyata |
5.050.03c ā̱re viśva̍m pathe̱ṣṭhāṁ dvi̱ṣo yu̍yotu̱ yūyu̍viḥ ||

5.050.04a yatra̱ vahni̍r a̱bhihi̍to du̱drava̱d droṇya̍ḥ pa̱śuḥ |
5.050.04c nṛ̱maṇā̍ vī̱rapa̱styo 'rṇā̱ dhīre̍va̱ sani̍tā ||

5.050.05a e̱ṣa te̍ deva netā̱ ratha̱spati̱ḥ śaṁ ra̱yiḥ |
5.050.05c śaṁ rā̱ye śaṁ sva̱staya̍ iṣa̱ḥstuto̍ manāmahe deva̱stuto̍ manāmahe ||


5.051.01a agne̍ su̱tasya̍ pī̱taye̱ viśvai̱r ūme̍bhi̱r ā ga̍hi |
5.051.01c de̱vebhi̍r ha̱vyadā̍taye ||

5.051.02a ṛta̍dhītaya̱ ā ga̍ta̱ satya̍dharmāṇo adhva̱ram |
5.051.02c a̱gneḥ pi̍bata ji̱hvayā̍ ||

5.051.03a vipre̍bhir vipra santya prāta̱ryāva̍bhi̱r ā ga̍hi |
5.051.03c de̱vebhi̱ḥ soma̍pītaye ||

5.051.04a a̱yaṁ soma̍ś ca̱mū su̱to 'ma̍tre̱ pari̍ ṣicyate |
5.051.04c pri̱ya indrā̍ya vā̱yave̍ ||

5.051.05a vāya̱v ā yā̍hi vī̱taye̍ juṣā̱ṇo ha̱vyadā̍taye |
5.051.05c pibā̍ su̱tasyāndha̍so a̱bhi praya̍ḥ ||

5.051.06a indra̍ś ca vāyav eṣāṁ su̱tānā̍m pī̱tim a̍rhathaḥ |
5.051.06c tāñ ju̍ṣethām are̱pasā̍v a̱bhi praya̍ḥ ||

5.051.07a su̱tā indrā̍ya vā̱yave̱ somā̍so̱ dadhyā̍śiraḥ |
5.051.07c ni̱mnaṁ na ya̍nti̱ sindha̍vo̱ 'bhi praya̍ḥ ||

5.051.08a sa̱jūr viśve̍bhir de̱vebhi̍r a̱śvibhyā̍m u̱ṣasā̍ sa̱jūḥ |
5.051.08c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.09a sa̱jūr mi̱trāvaru̍ṇābhyāṁ sa̱jūḥ some̍na̱ viṣṇu̍nā |
5.051.09c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.10a sa̱jūr ā̍di̱tyair vasu̍bhiḥ sa̱jūr indre̍ṇa vā̱yunā̍ |
5.051.10c ā yā̍hy agne atri̱vat su̱te ra̍ṇa ||

5.051.11a sva̱sti no̍ mimītām a̱śvinā̱ bhaga̍ḥ sva̱sti de̱vy adi̍tir ana̱rvaṇa̍ḥ |
5.051.11c sva̱sti pū̱ṣā asu̍ro dadhātu naḥ sva̱sti dyāvā̍pṛthi̱vī su̍ce̱tunā̍ ||

5.051.12a sva̱staye̍ vā̱yum upa̍ bravāmahai̱ soma̍ṁ sva̱sti bhuva̍nasya̱ yas pati̍ḥ |
5.051.12c bṛha̱spati̱ṁ sarva̍gaṇaṁ sva̱staye̍ sva̱staya̍ ādi̱tyāso̍ bhavantu naḥ ||

5.051.13a viśve̍ de̱vā no̍ a̱dyā sva̱staye̍ vaiśvāna̱ro vasu̍r a̱gniḥ sva̱staye̍ |
5.051.13c de̱vā a̍vantv ṛ̱bhava̍ḥ sva̱staye̍ sva̱sti no̍ ru̱draḥ pā̱tv aṁha̍saḥ ||

5.051.14a sva̱sti mi̍trāvaruṇā sva̱sti pa̍thye revati |
5.051.14c sva̱sti na̱ indra̍ś cā̱gniś ca̍ sva̱sti no̍ adite kṛdhi ||

5.051.15a sva̱sti panthā̱m anu̍ carema sūryācandra̱masā̍v iva |
5.051.15c puna̱r dada̱tāghna̍tā jāna̱tā saṁ ga̍memahi ||


5.052.01a pra śyā̍vāśva dhṛṣṇu̱yārcā̍ ma̱rudbhi̱r ṛkva̍bhiḥ |
5.052.01c ye a̍dro̱gham a̍nuṣva̱dhaṁ śravo̱ mada̍nti ya̱jñiyā̍ḥ ||

5.052.02a te hi sthi̱rasya̱ śava̍sa̱ḥ sakhā̍ya̱ḥ santi̍ dhṛṣṇu̱yā |
5.052.02c te yāma̱nn ā dhṛ̍ṣa̱dvina̱s tmanā̍ pānti̱ śaśva̍taḥ ||

5.052.03a te sya̱ndrāso̱ nokṣaṇo 'ti̍ ṣkandanti̱ śarva̍rīḥ |
5.052.03c ma̱rutā̱m adhā̱ maho̍ di̱vi kṣa̱mā ca̍ manmahe ||

5.052.04a ma̱rutsu̍ vo dadhīmahi̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
5.052.04c viśve̱ ye mānu̍ṣā yu̱gā pānti̱ martya̍ṁ ri̱ṣaḥ ||

5.052.05a arha̍nto̱ ye su̱dāna̍vo̱ naro̱ asā̍miśavasaḥ |
5.052.05c pra ya̱jñaṁ ya̱jñiye̍bhyo di̱vo a̍rcā ma̱rudbhya̍ḥ ||

5.052.06a ā ru̱kmair ā yu̱dhā nara̍ ṛ̱ṣvā ṛ̱ṣṭīr a̍sṛkṣata |
5.052.06c anv e̍nā̱m̐ aha̍ vi̱dyuto̍ ma̱ruto̱ jajjha̍tīr iva bhā̱nur a̍rta̱ tmanā̍ di̱vaḥ ||

5.052.07a ye vā̍vṛ̱dhanta̱ pārthi̍vā̱ ya u̱rāv a̱ntari̍kṣa̱ ā |
5.052.07c vṛ̱jane̍ vā na̱dīnā̍ṁ sa̱dhasthe̍ vā ma̱ho di̱vaḥ ||

5.052.08a śardho̱ māru̍ta̱m uc cha̍ṁsa sa̱tyaśa̍vasa̱m ṛbhva̍sam |
5.052.08c u̱ta sma̱ te śu̱bhe nara̱ḥ pra sya̱ndrā yu̍jata̱ tmanā̍ ||

5.052.09a u̱ta sma̱ te paru̍ṣṇyā̱m ūrṇā̍ vasata śu̱ndhyava̍ḥ |
5.052.09c u̱ta pa̱vyā rathā̍nā̱m adri̍m bhinda̱nty oja̍sā ||

5.052.10a āpa̍thayo̱ vipa̍tha̱yo 'nta̍spathā̱ anu̍pathāḥ |
5.052.10c e̱tebhi̱r mahya̱ṁ nāma̍bhir ya̱jñaṁ vi̍ṣṭā̱ra o̍hate ||

5.052.11a adhā̱ naro̱ ny o̍ha̱te 'dhā̍ ni̱yuta̍ ohate |
5.052.11c adhā̱ pārā̍vatā̱ iti̍ ci̱trā rū̱pāṇi̱ darśyā̍ ||

5.052.12a cha̱nda̱ḥstubha̍ḥ kubha̱nyava̱ utsa̱m ā kī̱riṇo̍ nṛtuḥ |
5.052.12c te me̱ ke ci̱n na tā̱yava̱ ūmā̍ āsan dṛ̱śi tvi̱ṣe ||

5.052.13a ya ṛ̱ṣvā ṛ̱ṣṭivi̍dyutaḥ ka̱vaya̱ḥ santi̍ ve̱dhasa̍ḥ |
5.052.13c tam ṛ̍ṣe̱ māru̍taṁ ga̱ṇaṁ na̍ma̱syā ra̱mayā̍ gi̱rā ||

5.052.14a accha̍ ṛṣe̱ māru̍taṁ ga̱ṇaṁ dā̱nā mi̱traṁ na yo̱ṣaṇā̍ |
5.052.14c di̱vo vā̍ dhṛṣṇava̱ oja̍sā stu̱tā dhī̱bhir i̍ṣaṇyata ||

5.052.15a nū ma̍nvā̱na e̍ṣāṁ de̱vām̐ acchā̱ na va̱kṣaṇā̍ |
5.052.15c dā̱nā sa̍ceta sū̱ribhi̱r yāma̍śrutebhir a̱ñjibhi̍ḥ ||

5.052.16a pra ye me̍ bandhve̱ṣe gāṁ voca̍nta sū̱raya̱ḥ pṛśni̍ṁ vocanta mā̱tara̍m |
5.052.16c adhā̍ pi̱tara̍m i̱ṣmiṇa̍ṁ ru̱draṁ vo̍canta̱ śikva̍saḥ ||

5.052.17a sa̱pta me̍ sa̱pta śā̱kina̱ eka̍m-ekā śa̱tā da̍duḥ |
5.052.17c ya̱munā̍yā̱m adhi̍ śru̱tam ud rādho̱ gavya̍m mṛje̱ ni rādho̱ aśvya̍m mṛje ||


5.053.01a ko ve̍da̱ jāna̍m eṣā̱ṁ ko vā̍ pu̱rā su̱mneṣv ā̍sa ma̱rutā̍m |
5.053.01c yad yu̍yu̱jre ki̍lā̱sya̍ḥ ||

5.053.02a aitān rathe̍ṣu ta̱sthuṣa̱ḥ kaḥ śu̍śrāva ka̱thā ya̍yuḥ |
5.053.02c kasmai̍ sasruḥ su̱dāse̱ anv ā̱paya̱ iḻā̍bhir vṛ̱ṣṭaya̍ḥ sa̱ha ||

5.053.03a te ma̍ āhu̱r ya ā̍ya̱yur upa̱ dyubhi̱r vibhi̱r made̍ |
5.053.03c naro̱ maryā̍ are̱pasa̍ i̱mān paśya̱nn iti̍ ṣṭuhi ||

5.053.04a ye a̱ñjiṣu̱ ye vāśī̍ṣu̱ svabhā̍navaḥ sra̱kṣu ru̱kmeṣu̍ khā̱diṣu̍ |
5.053.04c śrā̱yā rathe̍ṣu̱ dhanva̍su ||

5.053.05a yu̱ṣmāka̍ṁ smā̱ rathā̱m̐ anu̍ mu̱de da̍dhe maruto jīradānavaḥ |
5.053.05c vṛ̱ṣṭī dyāvo̍ ya̱tīr i̍va ||

5.053.06a ā yaṁ nara̍ḥ su̱dāna̍vo dadā̱śuṣe̍ di̱vaḥ kośa̱m acu̍cyavuḥ |
5.053.06c vi pa̱rjanya̍ṁ sṛjanti̱ roda̍sī̱ anu̱ dhanva̍nā yanti vṛ̱ṣṭaya̍ḥ ||

5.053.07a ta̱tṛ̱dā̱nāḥ sindha̍va̱ḥ kṣoda̍sā̱ raja̱ḥ pra sa̍srur dhe̱navo̍ yathā |
5.053.07c sya̱nnā aśvā̍ i̱vādhva̍no vi̱moca̍ne̱ vi yad varta̍nta e̱nya̍ḥ ||

5.053.08a ā yā̍ta maruto di̱va āntari̍kṣād a̱mād u̱ta |
5.053.08c māva̍ sthāta parā̱vata̍ḥ ||

5.053.09a mā vo̍ ra̱sāni̍tabhā̱ kubhā̱ krumu̱r mā va̱ḥ sindhu̱r ni rī̍ramat |
5.053.09c mā va̱ḥ pari̍ ṣṭhāt sa̱rayu̍ḥ purī̱ṣiṇy a̱sme it su̱mnam a̍stu vaḥ ||

5.053.10a taṁ va̱ḥ śardha̱ṁ rathā̍nāṁ tve̱ṣaṁ ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
5.053.10c anu̱ pra ya̍nti vṛ̱ṣṭaya̍ḥ ||

5.053.11a śardha̍ṁ-śardhaṁ va eṣā̱ṁ vrāta̍ṁ-vrātaṁ ga̱ṇaṁ-ga̍ṇaṁ suśa̱stibhi̍ḥ |
5.053.11c anu̍ krāmema dhī̱tibhi̍ḥ ||

5.053.12a kasmā̍ a̱dya sujā̍tāya rā̱taha̍vyāya̱ pra ya̍yuḥ |
5.053.12c e̱nā yāme̍na ma̱ruta̍ḥ ||

5.053.13a yena̍ to̱kāya̱ tana̍yāya dhā̱nya1̱̍m bīja̱ṁ vaha̍dhve̱ akṣi̍tam |
5.053.13c a̱smabhya̱ṁ tad dha̍ttana̱ yad va̱ īma̍he̱ rādho̍ vi̱śvāyu̱ saubha̍gam ||

5.053.14a atī̍yāma ni̱das ti̱raḥ sva̱stibhi̍r hi̱tvāva̱dyam arā̍tīḥ |
5.053.14c vṛ̱ṣṭvī śaṁ yor āpa̍ u̱sri bhe̍ṣa̱jaṁ syāma̍ marutaḥ sa̱ha ||

5.053.15a su̱de̱vaḥ sa̍mahāsati su̱vīro̍ naro maruta̱ḥ sa martya̍ḥ |
5.053.15c yaṁ trāya̍dhve̱ syāma̱ te ||

5.053.16a stu̱hi bho̱jān stu̍va̱to a̍sya̱ yāma̍ni̱ raṇa̱n gāvo̱ na yava̍se |
5.053.16c ya̱taḥ pūrvā̍m̐ iva̱ sakhī̱m̐r anu̍ hvaya gi̱rā gṛ̍ṇīhi kā̱mina̍ḥ ||


5.054.01a pra śardhā̍ya̱ māru̍tāya̱ svabhā̍nava i̱māṁ vāca̍m anajā parvata̱cyute̍ |
5.054.01c gha̱rma̱stubhe̍ di̱va ā pṛ̍ṣṭha̱yajva̍ne dyu̱mnaśra̍vase̱ mahi̍ nṛ̱mṇam a̍rcata ||

5.054.02a pra vo̍ marutas tavi̱ṣā u̍da̱nyavo̍ vayo̱vṛdho̍ aśva̱yuja̱ḥ pari̍jrayaḥ |
5.054.02c saṁ vi̱dyutā̱ dadha̍ti̱ vāśa̍ti tri̱taḥ svara̱nty āpo̱ 'vanā̱ pari̍jrayaḥ ||

5.054.03a vi̱dyunma̍haso̱ naro̱ aśma̍didyavo̱ vāta̍tviṣo ma̱ruta̍ḥ parvata̱cyuta̍ḥ |
5.054.03c a̱bda̱yā ci̱n muhu̱r ā hrā̍dunī̱vṛta̍ḥ sta̱naya̍damā rabha̱sā udo̍jasaḥ ||

5.054.04a vy a1̱̍ktūn ru̍drā̱ vy ahā̍ni śikvaso̱ vy a1̱̍ntari̍kṣa̱ṁ vi rajā̍ṁsi dhūtayaḥ |
5.054.04c vi yad ajrā̱m̐ aja̍tha̱ nāva̍ īṁ yathā̱ vi du̱rgāṇi̍ maruto̱ nāha̍ riṣyatha ||

5.054.05a tad vī̱rya̍ṁ vo maruto mahitva̱naṁ dī̱rghaṁ ta̍tāna̱ sūryo̱ na yoja̍nam |
5.054.05c etā̱ na yāme̱ agṛ̍bhītaśoci̱ṣo 'na̍śvadā̱ṁ yan ny ayā̍tanā gi̱rim ||

5.054.06a abhrā̍ji̱ śardho̍ maruto̱ yad a̍rṇa̱sam moṣa̍thā vṛ̱kṣaṁ ka̍pa̱neva̍ vedhasaḥ |
5.054.06c adha̍ smā no a̱rama̍tiṁ sajoṣasa̱ś cakṣu̍r iva̱ yanta̱m anu̍ neṣathā su̱gam ||

5.054.07a na sa jī̍yate maruto̱ na ha̍nyate̱ na sre̍dhati̱ na vya̍thate̱ na ri̍ṣyati |
5.054.07c nāsya̱ rāya̱ upa̍ dasyanti̱ notaya̱ ṛṣi̍ṁ vā̱ yaṁ rājā̍naṁ vā̱ suṣū̍datha ||

5.054.08a ni̱yutva̍nto grāma̱jito̱ yathā̱ naro̍ 'rya̱maṇo̱ na ma̱ruta̍ḥ kaba̱ndhina̍ḥ |
5.054.08c pinva̱nty utsa̱ṁ yad i̱nāso̱ asva̍ra̱n vy u̍ndanti pṛthi̱vīm madhvo̱ andha̍sā ||

5.054.09a pra̱vatva̍tī̱yam pṛ̍thi̱vī ma̱rudbhya̍ḥ pra̱vatva̍tī̱ dyaur bha̍vati pra̱yadbhya̍ḥ |
5.054.09c pra̱vatva̍tīḥ pa̱thyā̍ a̱ntari̍kṣyāḥ pra̱vatva̍nta̱ḥ parva̍tā jī̱radā̍navaḥ ||

5.054.10a yan ma̍rutaḥ sabharasaḥ svarṇara̱ḥ sūrya̱ udi̍te̱ mada̍thā divo naraḥ |
5.054.10c na vo 'śvā̍ḥ śrathaya̱ntāha̱ sisra̍taḥ sa̱dyo a̱syādhva̍naḥ pā̱ram a̍śnutha ||

5.054.11a aṁse̍ṣu va ṛ̱ṣṭaya̍ḥ pa̱tsu khā̱dayo̱ vakṣa̍ḥsu ru̱kmā ma̍ruto̱ rathe̱ śubha̍ḥ |
5.054.11c a̱gnibhrā̍jaso vi̱dyuto̱ gabha̍styo̱ḥ śiprā̍ḥ śī̱rṣasu̱ vita̍tā hira̱ṇyayī̍ḥ ||

5.054.12a taṁ nāka̍m a̱ryo agṛ̍bhītaśociṣa̱ṁ ruśa̱t pippa̍lam maruto̱ vi dhū̍nutha |
5.054.12c sam a̍cyanta vṛ̱janāti̍tviṣanta̱ yat svara̍nti̱ ghoṣa̱ṁ vita̍tam ṛtā̱yava̍ḥ ||

5.054.13a yu̱ṣmāda̍ttasya maruto vicetaso rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
5.054.13c na yo yuccha̍ti ti̱ṣyo̱3̱̍ yathā̍ di̱vo̱3̱̍ 'sme rā̍ranta marutaḥ saha̱sriṇa̍m ||

5.054.14a yū̱yaṁ ra̱yim ma̍rutaḥ spā̱rhavī̍raṁ yū̱yam ṛṣi̍m avatha̱ sāma̍vipram |
5.054.14c yū̱yam arva̍ntam bhara̱tāya̱ vāja̍ṁ yū̱yaṁ dha̍ttha̱ rājā̍naṁ śruṣṭi̱manta̍m ||

5.054.15a tad vo̍ yāmi̱ dravi̍ṇaṁ sadyaūtayo̱ yenā̱ sva1̱̍r ṇa ta̱tanā̍ma̱ nṝm̐r a̱bhi |
5.054.15c i̱daṁ su me̍ maruto haryatā̱ vaco̱ yasya̱ tare̍ma̱ tara̍sā śa̱taṁ himā̍ḥ ||


5.055.01a praya̍jyavo ma̱ruto̱ bhrāja̍dṛṣṭayo bṛ̱had vayo̍ dadhire ru̱kmava̍kṣasaḥ |
5.055.01c īya̍nte̱ aśvai̍ḥ su̱yame̍bhir ā̱śubhi̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.02a sva̱yaṁ da̍dhidhve̱ tavi̍ṣī̱ṁ yathā̍ vi̱da bṛ̱han ma̍hānta urvi̱yā vi rā̍jatha |
5.055.02c u̱tāntari̍kṣam mamire̱ vy oja̍sā̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.03a sā̱kaṁ jā̱tāḥ su̱bhva̍ḥ sā̱kam u̍kṣi̱tāḥ śri̱ye ci̱d ā pra̍ta̱raṁ vā̍vṛdhu̱r nara̍ḥ |
5.055.03c vi̱ro̱kiṇa̱ḥ sūrya̍syeva ra̱śmaya̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.04a ā̱bhū̱ṣeṇya̍ṁ vo maruto mahitva̱naṁ di̍dṛ̱kṣeṇya̱ṁ sūrya̍syeva̱ cakṣa̍ṇam |
5.055.04c u̱to a̱smām̐ a̍mṛta̱tve da̍dhātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.05a ud ī̍rayathā marutaḥ samudra̱to yū̱yaṁ vṛ̱ṣṭiṁ va̍rṣayathā purīṣiṇaḥ |
5.055.05c na vo̍ dasrā̱ upa̍ dasyanti dhe̱nava̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.06a yad aśvā̍n dhū̱rṣu pṛṣa̍tī̱r ayu̍gdhvaṁ hira̱ṇyayā̱n praty atkā̱m̐ amu̍gdhvam |
5.055.06c viśvā̱ it spṛdho̍ maruto̱ vy a̍syatha̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.07a na parva̍tā̱ na na̱dyo̍ varanta vo̱ yatrāci̍dhvam maruto̱ gaccha̱thed u̱ tat |
5.055.07c u̱ta dyāvā̍pṛthi̱vī yā̍thanā̱ pari̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.08a yat pū̱rvyam ma̍ruto̱ yac ca̱ nūta̍na̱ṁ yad u̱dyate̍ vasavo̱ yac ca̍ śa̱syate̍ |
5.055.08c viśva̍sya̱ tasya̍ bhavathā̱ nave̍dasa̱ḥ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.09a mṛ̱ḻata̍ no maruto̱ mā va̍dhiṣṭanā̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍ntana |
5.055.09c adhi̍ sto̱trasya̍ sa̱khyasya̍ gātana̱ śubha̍ṁ yā̱tām anu̱ rathā̍ avṛtsata ||

5.055.10a yū̱yam a̱smān na̍yata̱ vasyo̱ acchā̱ nir a̍ṁha̱tibhyo̍ maruto gṛṇā̱nāḥ |
5.055.10c ju̱ṣadhva̍ṁ no ha̱vyadā̍tiṁ yajatrā va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||


5.056.01a agne̱ śardha̍nta̱m ā ga̱ṇam pi̱ṣṭaṁ ru̱kmebhi̍r a̱ñjibhi̍ḥ |
5.056.01c viśo̍ a̱dya ma̱rutā̱m ava̍ hvaye di̱vaś ci̍d roca̱nād adhi̍ ||

5.056.02a yathā̍ ci̱n manya̍se hṛ̱dā tad in me̍ jagmur ā̱śasa̍ḥ |
5.056.02c ye te̱ nedi̍ṣṭha̱ṁ hava̍nāny ā̱gama̱n tān va̍rdha bhī̱masa̍ṁdṛśaḥ ||

5.056.03a mī̱ḻhuṣma̍tīva pṛthi̱vī parā̍hatā̱ mada̍nty ety a̱smad ā |
5.056.03c ṛkṣo̱ na vo̍ maruta̱ḥ śimī̍vā̱m̐ amo̍ du̱dhro gaur i̍va bhīma̱yuḥ ||

5.056.04a ni ye ri̱ṇanty oja̍sā̱ vṛthā̱ gāvo̱ na du̱rdhura̍ḥ |
5.056.04c aśmā̍naṁ cit sva̱rya1̱̍m parva̍taṁ gi̱rim pra cyā̍vayanti̱ yāma̍bhiḥ ||

5.056.05a ut ti̍ṣṭha nū̱nam e̍ṣā̱ṁ stomai̱ḥ samu̍kṣitānām |
5.056.05c ma̱rutā̍m puru̱tama̱m apū̍rvya̱ṁ gavā̱ṁ sarga̍m iva hvaye ||

5.056.06a yu̱ṅgdhvaṁ hy aru̍ṣī̱ rathe̍ yu̱ṅgdhvaṁ rathe̍ṣu ro̱hita̍ḥ |
5.056.06c yu̱ṅgdhvaṁ harī̍ aji̱rā dhu̱ri voḻha̍ve̱ vahi̍ṣṭhā dhu̱ri voḻha̍ve ||

5.056.07a u̱ta sya vā̱jy a̍ru̱ṣas tu̍vi̱ṣvaṇi̍r i̱ha sma̍ dhāyi darśa̱taḥ |
5.056.07c mā vo̱ yāme̍ṣu marutaś ci̱raṁ ka̍ra̱t pra taṁ rathe̍ṣu codata ||

5.056.08a ratha̱ṁ nu māru̍taṁ va̱yaṁ śra̍va̱syum ā hu̍vāmahe |
5.056.08c ā yasmi̍n ta̱sthau su̱raṇā̍ni̱ bibhra̍tī̱ sacā̍ ma̱rutsu̍ roda̱sī ||

5.056.09a taṁ va̱ḥ śardha̍ṁ rathe̱śubha̍ṁ tve̱ṣam pa̍na̱syum ā hu̍ve |
5.056.09c yasmi̱n sujā̍tā su̱bhagā̍ mahī̱yate̱ sacā̍ ma̱rutsu̍ mīḻhu̱ṣī ||


5.057.01a ā ru̍drāsa̱ indra̍vantaḥ sa̱joṣa̍so̱ hira̍ṇyarathāḥ suvi̱tāya̍ gantana |
5.057.01c i̱yaṁ vo̍ a̱smat prati̍ haryate ma̱tis tṛ̱ṣṇaje̱ na di̱va utsā̍ uda̱nyave̍ ||

5.057.02a vāśī̍manta ṛṣṭi̱manto̍ manī̱ṣiṇa̍ḥ su̱dhanvā̍na̱ iṣu̍manto niṣa̱ṅgiṇa̍ḥ |
5.057.02c svaśvā̍ḥ stha su̱rathā̍ḥ pṛśnimātaraḥ svāyu̱dhā ma̍ruto yāthanā̱ śubha̍m ||

5.057.03a dhū̱nu̱tha dyām parva̍tān dā̱śuṣe̱ vasu̱ ni vo̱ vanā̍ jihate̱ yāma̍no bhi̱yā |
5.057.03c ko̱paya̍tha pṛthi̱vīm pṛ̍śnimātaraḥ śu̱bhe yad u̍grā̱ḥ pṛṣa̍tī̱r ayu̍gdhvam ||

5.057.04a vāta̍tviṣo ma̱ruto̍ va̱rṣani̍rṇijo ya̱mā i̍va̱ susa̍dṛśaḥ su̱peśa̍saḥ |
5.057.04c pi̱śaṅgā̍śvā aru̱ṇāśvā̍ are̱pasa̱ḥ pratva̍kṣaso mahi̱nā dyaur i̍vo̱rava̍ḥ ||

5.057.05a pu̱ru̱dra̱psā a̍ñji̱manta̍ḥ su̱dāna̍vas tve̱ṣasa̍ṁdṛśo anava̱bhrarā̍dhasaḥ |
5.057.05c su̱jā̱tāso̍ ja̱nuṣā̍ ru̱kmava̍kṣaso di̱vo a̱rkā a̱mṛta̱ṁ nāma̍ bhejire ||

5.057.06a ṛ̱ṣṭayo̍ vo maruto̱ aṁsa̍yo̱r adhi̱ saha̱ ojo̍ bā̱hvor vo̱ bala̍ṁ hi̱tam |
5.057.06c nṛ̱mṇā śī̱rṣasv āyu̍dhā̱ rathe̍ṣu vo̱ viśvā̍ va̱ḥ śrīr adhi̍ ta̱nūṣu̍ pipiśe ||

5.057.07a goma̱d aśvā̍va̱d ratha̍vat su̱vīra̍ṁ ca̱ndrava̱d rādho̍ maruto dadā naḥ |
5.057.07c praśa̍stiṁ naḥ kṛṇuta rudriyāso bhakṣī̱ya vo 'va̍so̱ daivya̍sya ||

5.057.08a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.057.08c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ ||


5.058.01a tam u̍ nū̱naṁ tavi̍ṣīmantam eṣāṁ stu̱ṣe ga̱ṇam māru̍ta̱ṁ navya̍sīnām |
5.058.01c ya ā̱śva̍śvā̱ ama̍va̱d vaha̍nta u̱teśi̍re a̱mṛta̍sya sva̱rāja̍ḥ ||

5.058.02a tve̱ṣaṁ ga̱ṇaṁ ta̱vasa̱ṁ khādi̍hasta̱ṁ dhuni̍vratam mā̱yina̱ṁ dāti̍vāram |
5.058.02c ma̱yo̱bhuvo̱ ye ami̍tā mahi̱tvā vanda̍sva vipra tuvi̱rādha̍so̱ nṝn ||

5.058.03a ā vo̍ yantūdavā̱hāso̍ a̱dya vṛ̱ṣṭiṁ ye viśve̍ ma̱ruto̍ ju̱nanti̍ |
5.058.03c a̱yaṁ yo a̱gnir ma̍ruta̱ḥ sami̍ddha e̱taṁ ju̍ṣadhvaṁ kavayo yuvānaḥ ||

5.058.04a yū̱yaṁ rājā̍na̱m irya̱ṁ janā̍ya vibhvata̱ṣṭaṁ ja̍nayathā yajatrāḥ |
5.058.04c yu̱ṣmad e̍ti muṣṭi̱hā bā̱hujū̍to yu̱ṣmat sada̍śvo marutaḥ su̱vīra̍ḥ ||

5.058.05a a̱rā i̱ved aca̍ramā̱ ahe̍va̱ pra-pra̍ jāyante̱ aka̍vā̱ maho̍bhiḥ |
5.058.05c pṛśne̍ḥ pu̱trā u̍pa̱māso̱ rabhi̍ṣṭhā̱ḥ svayā̍ ma̱tyā ma̱ruta̱ḥ sam mi̍mikṣuḥ ||

5.058.06a yat prāyā̍siṣṭa̱ pṛṣa̍tībhi̱r aśvai̍r vīḻupa̱vibhi̍r maruto̱ rathe̍bhiḥ |
5.058.06c kṣoda̍nta̱ āpo̍ riṇa̱te vanā̱ny avo̱sriyo̍ vṛṣa̱bhaḥ kra̍ndatu̱ dyauḥ ||

5.058.07a prathi̍ṣṭa̱ yāma̍n pṛthi̱vī ci̍d eṣā̱m bharte̍va̱ garbha̱ṁ svam ic chavo̍ dhuḥ |
5.058.07c vātā̱n hy aśvā̍n dhu̱ry ā̍yuyu̱jre va̱rṣaṁ sveda̍ṁ cakrire ru̱driyā̍saḥ ||

5.058.08a ha̱ye naro̱ maru̍to mṛ̱ḻatā̍ na̱s tuvī̍maghāso̱ amṛ̍tā̱ ṛta̍jñāḥ |
5.058.08c satya̍śruta̱ḥ kava̍yo̱ yuvā̍no̱ bṛha̍dgirayo bṛ̱had u̱kṣamā̍ṇāḥ ||


5.059.01a pra va̱ḥ spaḻ a̍kran suvi̱tāya̍ dā̱vane 'rcā̍ di̱ve pra pṛ̍thi̱vyā ṛ̱tam bha̍re |
5.059.01c u̱kṣante̱ aśvā̱n taru̍ṣanta̱ ā rajo 'nu̱ svam bhā̱nuṁ śra̍thayante arṇa̱vaiḥ ||

5.059.02a amā̍d eṣām bhi̱yasā̱ bhūmi̍r ejati̱ naur na pū̱rṇā kṣa̍rati̱ vyathi̍r ya̱tī |
5.059.02c dū̱re̱dṛśo̱ ye ci̱taya̍nta̱ ema̍bhir a̱ntar ma̱he vi̱dathe̍ yetire̱ nara̍ḥ ||

5.059.03a gavā̍m iva śri̱yase̱ śṛṅga̍m utta̱maṁ sūryo̱ na cakṣū̱ raja̍so vi̱sarja̍ne |
5.059.03c atyā̍ iva su̱bhva1̱̍ś cāra̍vaḥ sthana̱ maryā̍ iva śri̱yase̍ cetathā naraḥ ||

5.059.04a ko vo̍ ma̱hānti̍ maha̱tām ud a̍śnava̱t kas kāvyā̍ maruta̱ḥ ko ha̱ pauṁsyā̍ |
5.059.04c yū̱yaṁ ha̱ bhūmi̍ṁ ki̱raṇa̱ṁ na re̍jatha̱ pra yad bhara̍dhve suvi̱tāya̍ dā̱vane̍ ||

5.059.05a aśvā̍ i̱ved a̍ru̱ṣāsa̱ḥ saba̍ndhava̱ḥ śūrā̍ iva pra̱yudha̱ḥ prota yu̍yudhuḥ |
5.059.05c maryā̍ iva su̱vṛdho̍ vāvṛdhu̱r nara̱ḥ sūrya̍sya̱ cakṣu̱ḥ pra mi̍nanti vṛ̱ṣṭibhi̍ḥ ||

5.059.06a te a̍jye̱ṣṭhā aka̍niṣṭhāsa u̱dbhido 'ma̍dhyamāso̱ maha̍sā̱ vi vā̍vṛdhuḥ |
5.059.06c su̱jā̱tāso̍ ja̱nuṣā̱ pṛśni̍mātaro di̱vo maryā̱ ā no̱ acchā̍ jigātana ||

5.059.07a vayo̱ na ye śreṇī̍ḥ pa̱ptur oja̱sāntā̍n di̱vo bṛ̍ha̱taḥ sānu̍na̱s pari̍ |
5.059.07c aśvā̍sa eṣām u̱bhaye̱ yathā̍ vi̱duḥ pra parva̍tasya nabha̱nūm̐r a̍cucyavuḥ ||

5.059.08a mimā̍tu̱ dyaur adi̍tir vī̱taye̍ na̱ḥ saṁ dānu̍citrā u̱ṣaso̍ yatantām |
5.059.08c ācu̍cyavur di̱vyaṁ kośa̍m e̱ta ṛṣe̍ ru̱drasya̍ ma̱ruto̍ gṛṇā̱nāḥ ||


5.060.01a īḻe̍ a̱gniṁ svava̍sa̱ṁ namo̍bhir i̱ha pra̍sa̱tto vi ca̍yat kṛ̱taṁ na̍ḥ |
5.060.01c rathai̍r iva̱ pra bha̍re vāja̱yadbhi̍ḥ pradakṣi̱ṇin ma̱rutā̱ṁ stoma̍m ṛdhyām ||

5.060.02a ā ye ta̱sthuḥ pṛṣa̍tīṣu śru̱tāsu̍ su̱kheṣu̍ ru̱drā ma̱ruto̱ rathe̍ṣu |
5.060.02c vanā̍ cid ugrā jihate̱ ni vo̍ bhi̱yā pṛ̍thi̱vī ci̍d rejate̱ parva̍taś cit ||

5.060.03a parva̍taś ci̱n mahi̍ vṛ̱ddho bi̍bhāya di̱vaś ci̱t sānu̍ rejata sva̱ne va̍ḥ |
5.060.03c yat krīḻa̍tha maruta ṛṣṭi̱manta̱ āpa̍ iva sa̱dhrya̍ñco dhavadhve ||

5.060.04a va̱rā i̱ved rai̍va̱tāso̱ hira̍ṇyair a̱bhi sva̱dhābhi̍s ta̱nva̍ḥ pipiśre |
5.060.04c śri̱ye śreyā̍ṁsas ta̱vaso̱ rathe̍ṣu sa̱trā mahā̍ṁsi cakrire ta̱nūṣu̍ ||

5.060.05a a̱jye̱ṣṭhāso̱ aka̍niṣṭhāsa e̱te sam bhrāta̍ro vāvṛdhu̱ḥ saubha̍gāya |
5.060.05c yuvā̍ pi̱tā svapā̍ ru̱dra e̍ṣāṁ su̱dughā̱ pṛśni̍ḥ su̱dinā̍ ma̱rudbhya̍ḥ ||

5.060.06a yad u̍tta̱me ma̍ruto madhya̱me vā̱ yad vā̍va̱me su̍bhagāso di̱vi ṣṭha |
5.060.06c ato̍ no rudrā u̱ta vā̱ nv a1̱̍syāgne̍ vi̱ttād dha̱viṣo̱ yad yajā̍ma ||

5.060.07a a̱gniś ca̱ yan ma̍ruto viśvavedaso di̱vo vaha̍dhva̱ utta̍rā̱d adhi̱ ṣṇubhi̍ḥ |
5.060.07c te ma̍ndasā̱nā dhuna̍yo riśādaso vā̱maṁ dha̍tta̱ yaja̍mānāya sunva̱te ||

5.060.08a agne̍ ma̱rudbhi̍ḥ śu̱bhaya̍dbhi̱r ṛkva̍bhi̱ḥ soma̍m piba mandasā̱no ga̍ṇa̱śribhi̍ḥ |
5.060.08c pā̱va̱kebhi̍r viśvami̱nvebhi̍r ā̱yubhi̱r vaiśvā̍nara pra̱divā̍ ke̱tunā̍ sa̱jūḥ ||


5.061.01a ke ṣṭhā̍ nara̱ḥ śreṣṭha̍tamā̱ ya eka̍-eka āya̱ya |
5.061.01c pa̱ra̱masyā̍ḥ parā̱vata̍ḥ ||

5.061.02a kva1̱̍ vo 'śvā̱ḥ kvā̱3̱̍bhīśa̍vaḥ ka̱thaṁ śe̍ka ka̱thā ya̍ya |
5.061.02c pṛ̱ṣṭhe sado̍ na̱sor yama̍ḥ ||

5.061.03a ja̱ghane̱ coda̍ eṣā̱ṁ vi sa̱kthāni̱ naro̍ yamuḥ |
5.061.03c pu̱tra̱kṛ̱the na jana̍yaḥ ||

5.061.04a parā̍ vīrāsa etana̱ maryā̍so̱ bhadra̍jānayaḥ |
5.061.04c a̱gni̱tapo̱ yathāsa̍tha ||

5.061.05a sana̱t sāśvya̍m pa̱śum u̱ta gavya̍ṁ śa̱tāva̍yam |
5.061.05c śyā̱vāśva̍stutāya̱ yā dor vī̱rāyo̍pa̱barbṛ̍hat ||

5.061.06a u̱ta tvā̱ strī śaśī̍yasī pu̱ṁso bha̍vati̱ vasya̍sī |
5.061.06c ade̍vatrād arā̱dhasa̍ḥ ||

5.061.07a vi yā jā̱nāti̱ jasu̍ri̱ṁ vi tṛṣya̍nta̱ṁ vi kā̱mina̍m |
5.061.07c de̱va̱trā kṛ̍ṇu̱te mana̍ḥ ||

5.061.08a u̱ta ghā̱ nemo̱ astu̍ta̱ḥ pumā̱m̐ iti̍ bruve pa̱ṇiḥ |
5.061.08c sa vaira̍deya̱ it sa̱maḥ ||

5.061.09a u̱ta me̍ 'rapad yuva̱tir ma̍ma̱nduṣī̱ prati̍ śyā̱vāya̍ varta̱nim |
5.061.09c vi rohi̍tā purumī̱ḻhāya̍ yematu̱r viprā̍ya dī̱rghaya̍śase ||

5.061.10a yo me̍ dhenū̱nāṁ śa̱taṁ vaida̍daśvi̱r yathā̱ dada̍t |
5.061.10c ta̱ra̱nta i̍va ma̱ṁhanā̍ ||

5.061.11a ya ī̱ṁ vaha̍nta ā̱śubhi̱ḥ piba̍nto madi̱ram madhu̍ |
5.061.11c atra̱ śravā̍ṁsi dadhire ||

5.061.12a yeṣā̍ṁ śri̱yādhi̱ roda̍sī vi̱bhrāja̍nte̱ rathe̱ṣv ā |
5.061.12c di̱vi ru̱kma i̍vo̱pari̍ ||

5.061.13a yuvā̱ sa māru̍to ga̱ṇas tve̱ṣara̍tho̱ ane̍dyaḥ |
5.061.13c śu̱bha̱ṁyāvāpra̍tiṣkutaḥ ||

5.061.14a ko ve̍da nū̱nam e̍ṣā̱ṁ yatrā̱ mada̍nti̱ dhūta̍yaḥ |
5.061.14c ṛ̱tajā̍tā are̱pasa̍ḥ ||

5.061.15a yū̱yam marta̍ṁ vipanyavaḥ praṇe̱tāra̍ i̱tthā dhi̱yā |
5.061.15c śrotā̍ro̱ yāma̍hūtiṣu ||

5.061.16a te no̱ vasū̍ni̱ kāmyā̍ puruśca̱ndrā ri̍śādasaḥ |
5.061.16c ā ya̍jñiyāso vavṛttana ||

5.061.17a e̱tam me̱ stoma̍m ūrmye dā̱rbhyāya̱ parā̍ vaha |
5.061.17c giro̍ devi ra̱thīr i̍va ||

5.061.18a u̱ta me̍ vocatā̱d iti̍ su̱taso̍me̱ ratha̍vītau |
5.061.18c na kāmo̱ apa̍ veti me ||

5.061.19a e̱ṣa kṣe̍ti̱ ratha̍vītir ma̱ghavā̱ goma̍tī̱r anu̍ |
5.061.19c parva̍te̱ṣv apa̍śritaḥ ||


5.062.01a ṛ̱tena̍ ṛ̱tam api̍hitaṁ dhru̱vaṁ vā̱ṁ sūrya̍sya̱ yatra̍ vimu̱canty aśvā̍n |
5.062.01c daśa̍ śa̱tā sa̱ha ta̍sthu̱s tad eka̍ṁ de̱vānā̱ṁ śreṣṭha̱ṁ vapu̍ṣām apaśyam ||

5.062.02a tat su vā̍m mitrāvaruṇā mahi̱tvam ī̱rmā ta̱sthuṣī̱r aha̍bhir duduhre |
5.062.02c viśvā̍ḥ pinvatha̱ḥ svasa̍rasya̱ dhenā̱ anu̍ vā̱m eka̍ḥ pa̱vir ā va̍varta ||

5.062.03a adhā̍rayatam pṛthi̱vīm u̱ta dyām mitra̍rājānā varuṇā̱ maho̍bhiḥ |
5.062.03c va̱rdhaya̍ta̱m oṣa̍dhī̱ḥ pinva̍ta̱ṁ gā ava̍ vṛ̱ṣṭiṁ sṛ̍jataṁ jīradānū ||

5.062.04a ā vā̱m aśvā̍saḥ su̱yujo̍ vahantu ya̱tara̍śmaya̱ upa̍ yantv a̱rvāk |
5.062.04c ghṛ̱tasya̍ ni̱rṇig anu̍ vartate vā̱m upa̱ sindha̍vaḥ pra̱divi̍ kṣaranti ||

5.062.05a anu̍ śru̱tām a̱mati̱ṁ vardha̍d u̱rvīm ba̱rhir i̍va̱ yaju̍ṣā̱ rakṣa̍māṇā |
5.062.05c nama̍svantā dhṛtada̱kṣādhi̱ garte̱ mitrāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ ||

5.062.06a akra̍vihastā su̱kṛte̍ para̱spā yaṁ trāsā̍the varu̱ṇeḻā̍sv a̱ntaḥ |
5.062.06c rājā̍nā kṣa̱tram ahṛ̍ṇīyamānā sa̱hasra̍sthūṇam bibhṛthaḥ sa̱ha dvau ||

5.062.07a hira̍ṇyanirṇi̱g ayo̍ asya̱ sthūṇā̱ vi bhrā̍jate di̱vy a1̱̍śvāja̍nīva |
5.062.07c bha̱dre kṣetre̱ nimi̍tā̱ tilvi̍le vā sa̱nema̱ madhvo̱ adhi̍gartyasya ||

5.062.08a hira̍ṇyarūpam u̱ṣaso̱ vyu̍ṣṭā̱v aya̍ḥsthūṇa̱m udi̍tā̱ sūrya̍sya |
5.062.08c ā ro̍hatho varuṇa mitra̱ garta̱m ata̍ś cakṣāthe̱ adi̍ti̱ṁ diti̍ṁ ca ||

5.062.09a yad baṁhi̍ṣṭha̱ṁ nāti̱vidhe̍ sudānū̱ acchi̍dra̱ṁ śarma̍ bhuvanasya gopā |
5.062.09c tena̍ no mitrāvaruṇāv aviṣṭa̱ṁ siṣā̍santo jigī̱vāṁsa̍ḥ syāma ||


5.063.01a ṛta̍sya gopā̱v adhi̍ tiṣṭhatho̱ ratha̱ṁ satya̍dharmāṇā para̱me vyo̍mani |
5.063.01c yam atra̍ mitrāvaru̱ṇāva̍tho yu̱vaṁ tasmai̍ vṛ̱ṣṭir madhu̍mat pinvate di̱vaḥ ||

5.063.02a sa̱mrājā̍v a̱sya bhuva̍nasya rājatho̱ mitrā̍varuṇā vi̱dathe̍ sva̱rdṛśā̍ |
5.063.02c vṛ̱ṣṭiṁ vā̱ṁ rādho̍ amṛta̱tvam ī̍mahe̱ dyāvā̍pṛthi̱vī vi ca̍ranti ta̱nyava̍ḥ ||

5.063.03a sa̱mrājā̍ u̱grā vṛ̍ṣa̱bhā di̱vas patī̍ pṛthi̱vyā mi̱trāvaru̍ṇā̱ vica̍rṣaṇī |
5.063.03c ci̱trebhi̍r a̱bhrair upa̍ tiṣṭhatho̱ rava̱ṁ dyāṁ va̍rṣayatho̱ asu̍rasya mā̱yayā̍ ||

5.063.04a mā̱yā vā̍m mitrāvaruṇā di̱vi śri̱tā sūryo̱ jyoti̍ś carati ci̱tram āyu̍dham |
5.063.04c tam a̱bhreṇa̍ vṛ̱ṣṭyā gū̍hatho di̱vi parja̍nya dra̱psā madhu̍manta īrate ||

5.063.05a ratha̍ṁ yuñjate ma̱ruta̍ḥ śu̱bhe su̱khaṁ śūro̱ na mi̍trāvaruṇā̱ gavi̍ṣṭiṣu |
5.063.05c rajā̍ṁsi ci̱trā vi ca̍ranti ta̱nyavo̍ di̱vaḥ sa̍mrājā̱ paya̍sā na ukṣatam ||

5.063.06a vāca̱ṁ su mi̍trāvaruṇā̱v irā̍vatīm pa̱rjanya̍ś ci̱trāṁ va̍dati̱ tviṣī̍matīm |
5.063.06c a̱bhrā va̍sata ma̱ruta̱ḥ su mā̱yayā̱ dyāṁ va̍rṣayatam aru̱ṇām a̍re̱pasa̍m ||

5.063.07a dharma̍ṇā mitrāvaruṇā vipaścitā vra̱tā ra̍kṣethe̱ asu̍rasya mā̱yayā̍ |
5.063.07c ṛ̱tena̱ viśva̱m bhuva̍na̱ṁ vi rā̍jatha̱ḥ sūrya̱m ā dha̍ttho di̱vi citrya̱ṁ ratha̍m ||


5.064.01a varu̍ṇaṁ vo ri̱śāda̍sam ṛ̱cā mi̱traṁ ha̍vāmahe |
5.064.01c pari̍ vra̱jeva̍ bā̱hvor ja̍ga̱nvāṁsā̱ sva̍rṇaram ||

5.064.02a tā bā̱havā̍ suce̱tunā̱ pra ya̍ntam asmā̱ arca̍te |
5.064.02c śeva̱ṁ hi jā̱rya̍ṁ vā̱ṁ viśvā̍su̱ kṣāsu̱ jogu̍ve ||

5.064.03a yan nū̱nam a̱śyāṁ gati̍m mi̱trasya̍ yāyām pa̱thā |
5.064.03c asya̍ pri̱yasya̱ śarma̱ṇy ahi̍ṁsānasya saścire ||

5.064.04a yu̱vābhyā̍m mitrāvaruṇopa̱maṁ dhe̍yām ṛ̱cā |
5.064.04c yad dha̱ kṣaye̍ ma̱ghonā̍ṁ stotṝ̱ṇāṁ ca̍ spū̱rdhase̍ ||

5.064.05a ā no̍ mitra sudī̱tibhi̱r varu̍ṇaś ca sa̱dhastha̱ ā |
5.064.05c sve kṣaye̍ ma̱ghonā̱ṁ sakhī̍nāṁ ca vṛ̱dhase̍ ||

5.064.06a yu̱vaṁ no̱ yeṣu̍ varuṇa kṣa̱tram bṛ̱hac ca̍ bibhṛ̱thaḥ |
5.064.06c u̱ru ṇo̱ vāja̍sātaye kṛ̱taṁ rā̱ye sva̱staye̍ ||

5.064.07a u̱cchantyā̍m me yaja̱tā de̱vakṣa̍tre̱ ruśa̍dgavi |
5.064.07c su̱taṁ soma̱ṁ na ha̱stibhi̱r ā pa̱ḍbhir dhā̍vataṁ narā̱ bibhra̍tāv arca̱nāna̍sam ||


5.065.01a yaś ci̱keta̱ sa su̱kratu̍r deva̱trā sa bra̍vītu naḥ |
5.065.01c varu̍ṇo̱ yasya̍ darśa̱to mi̱tro vā̱ vana̍te̱ gira̍ḥ ||

5.065.02a tā hi śreṣṭha̍varcasā̱ rājā̍nā dīrgha̱śrutta̍mā |
5.065.02c tā satpa̍tī ṛtā̱vṛdha̍ ṛ̱tāvā̍nā̱ jane̍-jane ||

5.065.03a tā vā̍m iyā̱no 'va̍se̱ pūrvā̱ upa̍ bruve̱ sacā̍ |
5.065.03c svaśvā̍sa̱ḥ su ce̱tunā̱ vājā̍m̐ a̱bhi pra dā̱vane̍ ||

5.065.04a mi̱tro a̱ṁhoś ci̱d ād u̱ru kṣayā̍ya gā̱tuṁ va̍nate |
5.065.04c mi̱trasya̱ hi pra̱tūrva̍taḥ suma̱tir asti̍ vidha̱taḥ ||

5.065.05a va̱yam mi̱trasyāva̍si̱ syāma̍ sa̱pratha̍stame |
5.065.05c a̱ne̱hasa̱s tvota̍yaḥ sa̱trā varu̍ṇaśeṣasaḥ ||

5.065.06a yu̱vam mi̍tre̱maṁ jana̱ṁ yata̍tha̱ḥ saṁ ca̍ nayathaḥ |
5.065.06c mā ma̱ghona̱ḥ pari̍ khyata̱m mo a̱smāka̱m ṛṣī̍ṇāṁ gopī̱the na̍ uruṣyatam ||


5.066.01a ā ci̍kitāna su̱kratū̍ de̱vau ma̍rta ri̱śāda̍sā |
5.066.01c varu̍ṇāya ṛ̱tape̍śase dadhī̱ta praya̍se ma̱he ||

5.066.02a tā hi kṣa̱tram avi̍hrutaṁ sa̱myag a̍su̱rya1̱̍m āśā̍te |
5.066.02c adha̍ vra̱teva̱ mānu̍ṣa̱ṁ sva1̱̍r ṇa dhā̍yi darśa̱tam ||

5.066.03a tā vā̱m eṣe̱ rathā̍nām u̱rvīṁ gavyū̍tim eṣām |
5.066.03c rā̱taha̍vyasya suṣṭu̱tiṁ da̱dhṛk stomai̍r manāmahe ||

5.066.04a adhā̱ hi kāvyā̍ yu̱vaṁ dakṣa̍sya pū̱rbhir a̍dbhutā |
5.066.04c ni ke̱tunā̱ janā̍nāṁ ci̱kethe̍ pūtadakṣasā ||

5.066.05a tad ṛ̱tam pṛ̍thivi bṛ̱hac chra̍vae̱ṣa ṛṣī̍ṇām |
5.066.05c jra̱ya̱sā̱nāv ara̍m pṛ̱thv ati̍ kṣaranti̱ yāma̍bhiḥ ||

5.066.06a ā yad vā̍m īyacakṣasā̱ mitra̍ va̱yaṁ ca̍ sū̱raya̍ḥ |
5.066.06c vyaci̍ṣṭhe bahu̱pāyye̱ yate̍mahi sva̱rājye̍ ||


5.067.01a baḻ i̱tthā de̍va niṣkṛ̱tam ādi̍tyā yaja̱tam bṛ̱hat |
5.067.01c varu̍ṇa̱ mitrārya̍ma̱n varṣi̍ṣṭhaṁ kṣa̱tram ā̍śāthe ||

5.067.02a ā yad yoni̍ṁ hira̱ṇyaya̱ṁ varu̍ṇa̱ mitra̱ sada̍thaḥ |
5.067.02c dha̱rtārā̍ carṣaṇī̱nāṁ ya̱ntaṁ su̱mnaṁ ri̍śādasā ||

5.067.03a viśve̱ hi vi̱śvave̍daso̱ varu̍ṇo mi̱tro a̍rya̱mā |
5.067.03c vra̱tā pa̱deva̍ saścire̱ pānti̱ martya̍ṁ ri̱ṣaḥ ||

5.067.04a te hi sa̱tyā ṛ̍ta̱spṛśa̍ ṛ̱tāvā̍no̱ jane̍-jane |
5.067.04c su̱nī̱thāsa̍ḥ su̱dāna̍vo̱ 'ṁhoś ci̍d uru̱cakra̍yaḥ ||

5.067.05a ko nu vā̍m mi̱trāstu̍to̱ varu̍ṇo vā ta̱nūnā̍m |
5.067.05c tat su vā̱m eṣa̍te ma̱tir atri̍bhya̱ eṣa̍te ma̱tiḥ ||


5.068.01a pra vo̍ mi̱trāya̍ gāyata̱ varu̍ṇāya vi̱pā gi̱rā |
5.068.01c mahi̍kṣatrāv ṛ̱tam bṛ̱hat ||

5.068.02a sa̱mrājā̱ yā ghṛ̱tayo̍nī mi̱traś co̱bhā varu̍ṇaś ca |
5.068.02c de̱vā de̱veṣu̍ praśa̱stā ||

5.068.03a tā na̍ḥ śakta̱m pārthi̍vasya ma̱ho rā̱yo di̱vyasya̍ |
5.068.03c mahi̍ vāṁ kṣa̱traṁ de̱veṣu̍ ||

5.068.04a ṛ̱tam ṛ̱tena̱ sapa̍nteṣi̱raṁ dakṣa̍m āśāte |
5.068.04c a̱druhā̍ de̱vau va̍rdhete ||

5.068.05a vṛ̱ṣṭidyā̍vā rī̱tyā̍pe̱ṣas patī̱ dānu̍matyāḥ |
5.068.05c bṛ̱hanta̱ṁ garta̍m āśāte ||


5.069.01a trī ro̍ca̱nā va̍ruṇa̱ trīm̐r u̱ta dyūn trīṇi̍ mitra dhārayatho̱ rajā̍ṁsi |
5.069.01c vā̱vṛ̱dhā̱nāv a̱mati̍ṁ kṣa̱triya̱syānu̍ vra̱taṁ rakṣa̍māṇāv aju̱ryam ||

5.069.02a irā̍vatīr varuṇa dhe̱navo̍ vā̱m madhu̍mad vā̱ṁ sindha̍vo mitra duhre |
5.069.02c traya̍s tasthur vṛṣa̱bhāsa̍s tisṛ̱ṇāṁ dhi̱ṣaṇā̍nāṁ reto̱dhā vi dyu̱manta̍ḥ ||

5.069.03a prā̱tar de̱vīm adi̍tiṁ johavīmi ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.069.03c rā̱ye mi̍trāvaruṇā sa̱rvatā̱teḻe̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ ||

5.069.04a yā dha̱rtārā̱ raja̍so roca̱nasyo̱tādi̱tyā di̱vyā pārthi̍vasya |
5.069.04c na vā̍ṁ de̱vā a̱mṛtā̱ ā mi̍nanti vra̱tāni̍ mitrāvaruṇā dhru̱vāṇi̍ ||


5.070.01a pu̱rū̱ruṇā̍ ci̱d dhy asty avo̍ nū̱naṁ vā̍ṁ varuṇa |
5.070.01c mitra̱ vaṁsi̍ vāṁ suma̱tim ||

5.070.02a tā vā̍ṁ sa̱myag a̍druhvā̱ṇeṣa̍m aśyāma̱ dhāya̍se |
5.070.02c va̱yaṁ te ru̍drā syāma ||

5.070.03a pā̱taṁ no̍ rudrā pā̱yubhi̍r u̱ta trā̍yethāṁ sutrā̱trā |
5.070.03c tu̱ryāma̱ dasyū̍n ta̱nūbhi̍ḥ ||

5.070.04a mā kasyā̍dbhutakratū ya̱kṣam bhu̍jemā ta̱nūbhi̍ḥ |
5.070.04c mā śeṣa̍sā̱ mā tana̍sā ||


5.071.01a ā no̍ gantaṁ riśādasā̱ varu̍ṇa̱ mitra̍ ba̱rhaṇā̍ |
5.071.01c upe̱maṁ cāru̍m adhva̱ram ||

5.071.02a viśva̍sya̱ hi pra̍cetasā̱ varu̍ṇa̱ mitra̱ rāja̍thaḥ |
5.071.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

5.071.03a upa̍ naḥ su̱tam ā ga̍ta̱ṁ varu̍ṇa̱ mitra̍ dā̱śuṣa̍ḥ |
5.071.03c a̱sya soma̍sya pī̱taye̍ ||


5.072.01a ā mi̱tre varu̍ṇe va̱yaṁ gī̱rbhir ju̍humo atri̱vat |
5.072.01c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

5.072.02a vra̱tena̍ stho dhru̱vakṣe̍mā̱ dharma̍ṇā yāta̱yajja̍nā |
5.072.02c ni ba̱rhiṣi̍ sadata̱ṁ soma̍pītaye ||

5.072.03a mi̱traś ca̍ no̱ varu̍ṇaś ca ju̱ṣetā̍ṁ ya̱jñam i̱ṣṭaye̍ |
5.072.03c ni ba̱rhiṣi̍ sadatā̱ṁ soma̍pītaye ||


5.073.01a yad a̱dya sthaḥ pa̍rā̱vati̱ yad a̍rvā̱vaty a̍śvinā |
5.073.01c yad vā̍ pu̱rū pu̍rubhujā̱ yad a̱ntari̍kṣa̱ ā ga̍tam ||

5.073.02a i̱ha tyā pu̍ru̱bhūta̍mā pu̱rū daṁsā̍ṁsi̱ bibhra̍tā |
5.073.02c va̱ra̱syā yā̱my adhri̍gū hu̱ve tu̱viṣṭa̍mā bhu̱je ||

5.073.03a ī̱rmānyad vapu̍ṣe̱ vapu̍ś ca̱kraṁ ratha̍sya yemathuḥ |
5.073.03c pary a̱nyā nāhu̍ṣā yu̱gā ma̱hnā rajā̍ṁsi dīyathaḥ ||

5.073.04a tad ū̱ ṣu vā̍m e̱nā kṛ̱taṁ viśvā̱ yad vā̱m anu̱ ṣṭave̍ |
5.073.04c nānā̍ jā̱tāv a̍re̱pasā̱ sam a̱sme bandhu̱m eya̍thuḥ ||

5.073.05a ā yad vā̍ṁ sū̱ryā ratha̱ṁ tiṣṭha̍d raghu̱ṣyada̱ṁ sadā̍ |
5.073.05c pari̍ vām aru̱ṣā vayo̍ ghṛ̱ṇā va̍ranta ā̱tapa̍ḥ ||

5.073.06a yu̱vor atri̍ś ciketati̱ narā̍ su̱mnena̱ ceta̍sā |
5.073.06c gha̱rmaṁ yad vā̍m are̱pasa̱ṁ nāsa̍tyā̱snā bhu̍ra̱ṇyati̍ ||

5.073.07a u̱gro vā̍ṁ kaku̱ho ya̱yiḥ śṛ̱ṇve yāme̍ṣu saṁta̱niḥ |
5.073.07c yad vā̱ṁ daṁso̍bhir aśvi̱nātri̍r narāva̱varta̍ti ||

5.073.08a madhva̍ ū̱ ṣu ma̍dhūyuvā̱ rudrā̱ siṣa̍kti pi̱pyuṣī̍ |
5.073.08c yat sa̍mu̱drāti̱ parṣa̍thaḥ pa̱kvāḥ pṛkṣo̍ bharanta vām ||

5.073.09a sa̱tyam id vā u̍ aśvinā yu̱vām ā̍hur mayo̱bhuvā̍ |
5.073.09c tā yāma̍n yāma̱hūta̍mā̱ yāma̱nn ā mṛ̍ḻa̱yatta̍mā ||

5.073.10a i̱mā brahmā̍ṇi̱ vardha̍nā̱śvibhyā̍ṁ santu̱ śaṁta̍mā |
5.073.10c yā takṣā̍ma̱ rathā̍m̐ i̱vāvo̍cāma bṛ̱han nama̍ḥ ||


5.074.01a kūṣṭho̍ devāv aśvinā̱dyā di̱vo ma̍nāvasū |
5.074.01c tac chra̍vatho vṛṣaṇvasū̱ atri̍r vā̱m ā vi̍vāsati ||

5.074.02a kuha̱ tyā kuha̱ nu śru̱tā di̱vi de̱vā nāsa̍tyā |
5.074.02c kasmi̱nn ā ya̍tatho̱ jane̱ ko vā̍ṁ na̱dīnā̱ṁ sacā̍ ||

5.074.03a kaṁ yā̍tha̱ḥ kaṁ ha̍ gacchatha̱ḥ kam acchā̍ yuñjāthe̱ ratha̍m |
5.074.03c kasya̱ brahmā̍ṇi raṇyatho va̱yaṁ vā̍m uśmasī̱ṣṭaye̍ ||

5.074.04a pau̱raṁ ci̱d dhy u̍da̱pruta̱m paura̍ pau̱rāya̱ jinva̍thaḥ |
5.074.04c yad ī̍ṁ gṛbhī̱tatā̍taye si̱ṁham i̍va dru̱has pa̱de ||

5.074.05a pra cyavā̍nāj juju̱ruṣo̍ va̱vrim atka̱ṁ na mu̍ñcathaḥ |
5.074.05c yuvā̱ yadī̍ kṛ̱thaḥ puna̱r ā kāma̍m ṛṇve va̱dhva̍ḥ ||

5.074.06a asti̱ hi vā̍m i̱ha sto̱tā smasi̍ vāṁ sa̱ṁdṛśi̍ śri̱ye |
5.074.06c nū śru̱tam ma̱ ā ga̍ta̱m avo̍bhir vājinīvasū ||

5.074.07a ko vā̍m a̱dya pu̍rū̱ṇām ā va̍vne̱ martyā̍nām |
5.074.07c ko vipro̍ vipravāhasā̱ ko ya̱jñair vā̍jinīvasū ||

5.074.08a ā vā̱ṁ ratho̱ rathā̍nā̱ṁ yeṣṭho̍ yātv aśvinā |
5.074.08c pu̱rū ci̍d asma̱yus ti̱ra ā̍ṅgū̱ṣo martye̱ṣv ā ||

5.074.09a śam ū̱ ṣu vā̍m madhūyuvā̱smāka̍m astu carkṛ̱tiḥ |
5.074.09c a̱rvā̱cī̱nā vi̍cetasā̱ vibhi̍ḥ śye̱neva̍ dīyatam ||

5.074.10a aśvi̍nā̱ yad dha̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
5.074.10c vasvī̍r ū̱ ṣu vā̱m bhuja̍ḥ pṛ̱ñcanti̱ su vā̱m pṛca̍ḥ ||


5.075.01a prati̍ pri̱yata̍ma̱ṁ ratha̱ṁ vṛṣa̍ṇaṁ vasu̱vāha̍nam |
5.075.01c sto̱tā vā̍m aśvinā̱v ṛṣi̱ḥ stome̍na̱ prati̍ bhūṣati̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.02a a̱tyāyā̍tam aśvinā ti̱ro viśvā̍ a̱haṁ sanā̍ |
5.075.02c dasrā̱ hira̍ṇyavartanī̱ suṣu̍mnā̱ sindhu̍vāhasā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.03a ā no̱ ratnā̍ni̱ bibhra̍tā̱v aśvi̍nā̱ gaccha̍taṁ yu̱vam |
5.075.03c rudrā̱ hira̍ṇyavartanī juṣā̱ṇā vā̍jinīvasū̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.04a su̱ṣṭubho̍ vāṁ vṛṣaṇvasū̱ rathe̱ vāṇī̱cy āhi̍tā |
5.075.04c u̱ta vā̍ṁ kaku̱ho mṛ̱gaḥ pṛkṣa̍ḥ kṛṇoti vāpu̱ṣo mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.05a bo̱dhinma̍nasā ra̱thye̍ṣi̱rā ha̍vana̱śrutā̍ |
5.075.05c vibhi̱ś cyavā̍nam aśvinā̱ ni yā̍tho̱ adva̍yāvina̱m mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.06a ā vā̍ṁ narā mano̱yujo 'śvā̍saḥ pruṣi̱tapsa̍vaḥ |
5.075.06c vayo̍ vahantu pī̱taye̍ sa̱ha su̱mnebhi̍r aśvinā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.07a aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.075.07c ti̱raś ci̍d arya̱yā pari̍ va̱rtir yā̍tam adābhyā̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.08a a̱smin ya̱jñe a̍dābhyā jari̱tāra̍ṁ śubhas patī |
5.075.08c a̱va̱syum a̍śvinā yu̱vaṁ gṛ̱ṇanta̱m upa̍ bhūṣatho̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||

5.075.09a abhū̍d u̱ṣā ruśa̍tpaśu̱r āgnir a̍dhāyy ṛ̱tviya̍ḥ |
5.075.09c ayo̍ji vāṁ vṛṣaṇvasū̱ ratho̍ dasrā̱v ama̍rtyo̱ mādhvī̱ mama̍ śruta̱ṁ hava̍m ||


5.076.01a ā bhā̍ty a̱gnir u̱ṣasā̱m anī̍ka̱m ud viprā̍ṇāṁ deva̱yā vāco̍ asthuḥ |
5.076.01c a̱rvāñcā̍ nū̱naṁ ra̍thye̱ha yā̍tam pīpi̱vāṁsa̍m aśvinā gha̱rmam accha̍ ||

5.076.02a na sa̍ṁskṛ̱tam pra mi̍mīto̱ gami̱ṣṭhānti̍ nū̱nam a̱śvinopa̍stute̱ha |
5.076.02c divā̍bhipi̱tve 'va̱sāga̍miṣṭhā̱ praty ava̍rtiṁ dā̱śuṣe̱ śambha̍viṣṭhā ||

5.076.03a u̱tā yā̍taṁ saṁga̱ve prā̱tar ahno̍ ma̱dhyaṁdi̍na̱ udi̍tā̱ sūrya̍sya |
5.076.03c divā̱ nakta̱m ava̍sā̱ śaṁta̍mena̱ nedānī̍m pī̱tir a̱śvinā ta̍tāna ||

5.076.04a i̱daṁ hi vā̍m pra̱divi̱ sthāna̱m oka̍ i̱me gṛ̱hā a̍śvine̱daṁ du̍ro̱ṇam |
5.076.04c ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱d ādbhyo yā̍ta̱m iṣa̱m ūrja̱ṁ vaha̍ntā ||

5.076.05a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.076.05c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||


5.077.01a prā̱ta̱ryāvā̍ṇā pratha̱mā ya̍jadhvam pu̱rā gṛdhrā̱d ara̍ruṣaḥ pibātaḥ |
5.077.01c prā̱tar hi ya̱jñam a̱śvinā̍ da̱dhāte̱ pra śa̍ṁsanti ka̱vaya̍ḥ pūrva̱bhāja̍ḥ ||

5.077.02a prā̱tar ya̍jadhvam a̱śvinā̍ hinota̱ na sā̱yam a̍sti deva̱yā aju̍ṣṭam |
5.077.02c u̱tānyo a̱smad ya̍jate̱ vi cāva̱ḥ pūrva̍ḥ-pūrvo̱ yaja̍māno̱ vanī̍yān ||

5.077.03a hira̍ṇyatva̱ṅ madhu̍varṇo ghṛ̱tasnu̱ḥ pṛkṣo̱ vaha̱nn ā ratho̍ vartate vām |
5.077.03c mano̍javā aśvinā̱ vāta̍raṁhā̱ yenā̍tiyā̱tho du̍ri̱tāni̱ viśvā̍ ||

5.077.04a yo bhūyi̍ṣṭha̱ṁ nāsa̍tyābhyāṁ vi̱veṣa̱ cani̍ṣṭham pi̱tvo rara̍te vibhā̱ge |
5.077.04c sa to̱kam a̍sya pīpara̱c chamī̍bhi̱r anū̍rdhvabhāsa̱ḥ sada̱m it tu̍turyāt ||

5.077.05a sam a̱śvino̱r ava̍sā̱ nūta̍nena mayo̱bhuvā̍ su̱praṇī̍tī gamema |
5.077.05c ā no̍ ra̱yiṁ va̍hata̱m ota vī̱rān ā viśvā̍ny amṛtā̱ saubha̍gāni ||


5.078.01a aśvi̍nā̱v eha ga̍cchata̱ṁ nāsa̍tyā̱ mā vi ve̍natam |
5.078.01c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.02a aśvi̍nā hari̱ṇāv i̍va gau̱rāv i̱vānu̱ yava̍sam |
5.078.02c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.03a aśvi̍nā vājinīvasū ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ |
5.078.03c ha̱ṁsāv i̍va patata̱m ā su̱tām̐ upa̍ ||

5.078.04a atri̱r yad vā̍m ava̱roha̍nn ṛ̱bīsa̱m ajo̍havī̱n nādha̍māneva̱ yoṣā̍ |
5.078.04c śye̱nasya̍ ci̱j java̍sā̱ nūta̍ne̱nāga̍cchatam aśvinā̱ śaṁta̍mena ||

5.078.05a vi ji̍hīṣva vanaspate̱ yoni̱ḥ sūṣya̍ntyā iva |
5.078.05c śru̱tam me̍ aśvinā̱ hava̍ṁ sa̱ptava̍dhriṁ ca muñcatam ||

5.078.06a bhī̱tāya̱ nādha̍mānāya̱ ṛṣa̍ye sa̱ptava̍dhraye |
5.078.06c mā̱yābhi̍r aśvinā yu̱vaṁ vṛ̱kṣaṁ saṁ ca̱ vi cā̍cathaḥ ||

5.078.07a yathā̱ vāta̍ḥ puṣka̱riṇī̍ṁ sami̱ṅgaya̍ti sa̱rvata̍ḥ |
5.078.07c e̱vā te̱ garbha̍ ejatu ni̱raitu̱ daśa̍māsyaḥ ||

5.078.08a yathā̱ vāto̱ yathā̱ vana̱ṁ yathā̍ samu̱dra eja̍ti |
5.078.08c e̱vā tvaṁ da̍śamāsya sa̱hāve̍hi ja̱rāyu̍ṇā ||

5.078.09a daśa̱ māsā̍ñ chaśayā̱naḥ ku̍mā̱ro adhi̍ mā̱tari̍ |
5.078.09c ni̱raitu̍ jī̱vo akṣa̍to jī̱vo jīva̍ntyā̱ adhi̍ ||


5.079.01a ma̱he no̍ a̱dya bo̍dha̱yoṣo̍ rā̱ye di̱vitma̍tī |
5.079.01c yathā̍ cin no̱ abo̍dhayaḥ sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.02a yā su̍nī̱the śau̍cadra̱the vy auccho̍ duhitar divaḥ |
5.079.02c sā vy u̍ccha̱ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.03a sā no̍ a̱dyābha̱radva̍su̱r vy u̍cchā duhitar divaḥ |
5.079.03c yo vy auccha̱ḥ sahī̍yasi sa̱tyaśra̍vasi vā̱yye sujā̍te̱ aśva̍sūnṛte ||

5.079.04a a̱bhi ye tvā̍ vibhāvari̱ stomai̍r gṛ̱ṇanti̱ vahna̍yaḥ |
5.079.04c ma̱ghair ma̍ghoni su̱śriyo̱ dāma̍nvantaḥ surā̱taya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.05a yac ci̱d dhi te̍ ga̱ṇā i̱me cha̱daya̍nti ma̱ghatta̍ye |
5.079.05c pari̍ ci̱d vaṣṭa̍yo dadhu̱r dada̍to̱ rādho̱ ahra̍ya̱ṁ sujā̍te̱ aśva̍sūnṛte ||

5.079.06a aiṣu̍ dhā vī̱rava̱d yaśa̱ uṣo̍ maghoni sū̱riṣu̍ |
5.079.06c ye no̱ rādhā̱ṁsy ahra̍yā ma̱ghavā̍no̱ arā̍sata̱ sujā̍te̱ aśva̍sūnṛte ||

5.079.07a tebhyo̍ dyu̱mnam bṛ̱had yaśa̱ uṣo̍ magho̱ny ā va̍ha |
5.079.07c ye no̱ rādhā̱ṁsy aśvyā̍ ga̱vyā bhaja̍nta sū̱raya̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.08a u̱ta no̱ goma̍tī̱r iṣa̱ ā va̍hā duhitar divaḥ |
5.079.08c sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ śu̱kraiḥ śoca̍dbhir a̱rcibhi̱ḥ sujā̍te̱ aśva̍sūnṛte ||

5.079.09a vy u̍cchā duhitar divo̱ mā ci̱raṁ ta̍nuthā̱ apa̍ḥ |
5.079.09c net tvā̍ ste̱naṁ yathā̍ ri̱puṁ tapā̍ti̱ sūro̍ a̱rciṣā̱ sujā̍te̱ aśva̍sūnṛte ||

5.079.10a e̱tāva̱d ved u̍ṣa̱s tvam bhūyo̍ vā̱ dātu̍m arhasi |
5.079.10c yā sto̱tṛbhyo̍ vibhāvary u̱cchantī̱ na pra̱mīya̍se̱ sujā̍te̱ aśva̍sūnṛte ||


5.080.01a dyu̱tadyā̍mānam bṛha̱tīm ṛ̱tena̍ ṛ̱tāva̍rīm aru̱ṇapsu̍ṁ vibhā̱tīm |
5.080.01c de̱vīm u̱ṣasa̱ṁ sva̍r ā̱vaha̍ntī̱m prati̱ viprā̍so ma̱tibhi̍r jarante ||

5.080.02a e̱ṣā jana̍ṁ darśa̱tā bo̱dhaya̍ntī su̱gān pa̱thaḥ kṛ̍ṇva̱tī yā̱ty agre̍ |
5.080.02c bṛ̱ha̱dra̱thā bṛ̍ha̱tī vi̍śvami̱nvoṣā jyoti̍r yaccha̱ty agre̱ ahnā̍m ||

5.080.03a e̱ṣā gobhi̍r aru̱ṇebhi̍r yujā̱nāsre̍dhantī ra̱yim aprā̍yu cakre |
5.080.03c pa̱tho rada̍ntī suvi̱tāya̍ de̱vī pu̍ruṣṭu̱tā vi̱śvavā̍rā̱ vi bhā̍ti ||

5.080.04a e̱ṣā vye̍nī bhavati dvi̱barhā̍ āviṣkṛṇvā̱nā ta̱nva̍m pu̱rastā̍t |
5.080.04c ṛ̱tasya̱ panthā̱m anv e̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti ||

5.080.05a e̱ṣā śu̱bhrā na ta̱nvo̍ vidā̱nordhveva̍ snā̱tī dṛ̱śaye̍ no asthāt |
5.080.05c apa̱ dveṣo̱ bādha̍mānā̱ tamā̍ṁsy u̱ṣā di̱vo du̍hi̱tā jyoti̱ṣāgā̍t ||

5.080.06a e̱ṣā pra̍tī̱cī du̍hi̱tā di̱vo nṝn yoṣe̍va bha̱drā ni ri̍ṇīte̱ apsa̍ḥ |
5.080.06c vyū̱rṇva̱tī dā̱śuṣe̱ vāryā̍ṇi̱ puna̱r jyoti̍r yuva̱tiḥ pū̱rvathā̍kaḥ ||


5.081.01a yu̱ñjate̱ mana̍ u̱ta yu̍ñjate̱ dhiyo̱ viprā̱ vipra̍sya bṛha̱to vi̍pa̱ścita̍ḥ |
5.081.01c vi hotrā̍ dadhe vayunā̱vid eka̱ in ma̱hī de̱vasya̍ savi̱tuḥ pari̍ṣṭutiḥ ||

5.081.02a viśvā̍ rū̱pāṇi̱ prati̍ muñcate ka̱viḥ prāsā̍vīd bha̱draṁ dvi̱pade̱ catu̍ṣpade |
5.081.02c vi nāka̍m akhyat savi̱tā vare̱ṇyo 'nu̍ pra̱yāṇa̍m u̱ṣaso̱ vi rā̍jati ||

5.081.03a yasya̍ pra̱yāṇa̱m anv a̱nya id ya̱yur de̱vā de̱vasya̍ mahi̱māna̱m oja̍sā |
5.081.03c yaḥ pārthi̍vāni vima̱me sa eta̍śo̱ rajā̍ṁsi de̱vaḥ sa̍vi̱tā ma̍hitva̱nā ||

5.081.04a u̱ta yā̍si savita̱s trīṇi̍ roca̱nota sūrya̍sya ra̱śmibhi̱ḥ sam u̍cyasi |
5.081.04c u̱ta rātrī̍m ubha̱yata̱ḥ parī̍yasa u̱ta mi̱tro bha̍vasi deva̱ dharma̍bhiḥ ||

5.081.05a u̱teśi̍ṣe prasa̱vasya̱ tvam eka̱ id u̱ta pū̱ṣā bha̍vasi deva̱ yāma̍bhiḥ |
5.081.05c u̱tedaṁ viśva̱m bhuva̍na̱ṁ vi rā̍jasi śyā̱vāśva̍s te savita̱ḥ stoma̍m ānaśe ||


5.082.01a tat sa̍vi̱tur vṛ̍ṇīmahe va̱yaṁ de̱vasya̱ bhoja̍nam |
5.082.01c śreṣṭha̍ṁ sarva̱dhāta̍ma̱ṁ tura̱m bhaga̍sya dhīmahi ||

5.082.02a asya̱ hi svaya̍śastaraṁ savi̱tuḥ kac ca̱na pri̱yam |
5.082.02c na mi̱nanti̍ sva̱rājya̍m ||

5.082.03a sa hi ratnā̍ni dā̱śuṣe̍ su̱vāti̍ savi̱tā bhaga̍ḥ |
5.082.03c tam bhā̱gaṁ ci̱tram ī̍mahe ||

5.082.04a a̱dyā no̍ deva savitaḥ pra̱jāva̍t sāvī̱ḥ saubha̍gam |
5.082.04c parā̍ du̱ṣṣvapnya̍ṁ suva ||

5.082.05a viśvā̍ni deva savitar duri̱tāni̱ parā̍ suva |
5.082.05c yad bha̱draṁ tan na̱ ā su̍va ||

5.082.06a anā̍gaso̱ adi̍taye de̱vasya̍ savi̱tuḥ sa̱ve |
5.082.06c viśvā̍ vā̱māni̍ dhīmahi ||

5.082.07a ā vi̱śvade̍va̱ṁ satpa̍tiṁ sū̱ktair a̱dyā vṛ̍ṇīmahe |
5.082.07c sa̱tyasa̍vaṁ savi̱tāra̍m ||

5.082.08a ya i̱me u̱bhe aha̍nī pu̱ra ety apra̍yucchan |
5.082.08c svā̱dhīr de̱vaḥ sa̍vi̱tā ||

5.082.09a ya i̱mā viśvā̍ jā̱tāny ā̍śrā̱vaya̍ti̱ śloke̍na |
5.082.09c pra ca̍ su̱vāti̍ savi̱tā ||


5.083.01a acchā̍ vada ta̱vasa̍ṁ gī̱rbhir ā̱bhiḥ stu̱hi pa̱rjanya̱ṁ nama̱sā vi̍vāsa |
5.083.01c kani̍kradad vṛṣa̱bho jī̱radā̍nū̱ reto̍ dadhā̱ty oṣa̍dhīṣu̱ garbha̍m ||

5.083.02a vi vṛ̱kṣān ha̍nty u̱ta ha̍nti ra̱kṣaso̱ viśva̍m bibhāya̱ bhuva̍nam ma̱hāva̍dhāt |
5.083.02c u̱tānā̍gā īṣate̱ vṛṣṇyā̍vato̱ yat pa̱rjanya̍ḥ sta̱naya̱n hanti̍ du̱ṣkṛta̍ḥ ||

5.083.03a ra̱thīva̱ kaśa̱yāśvā̍m̐ abhikṣi̱pann ā̱vir dū̱tān kṛ̍ṇute va̱rṣyā̱3̱̍m̐ aha̍ |
5.083.03c dū̱rāt si̱ṁhasya̍ sta̱nathā̱ ud ī̍rate̱ yat pa̱rjanya̍ḥ kṛṇu̱te va̱rṣya1̱̍ṁ nabha̍ḥ ||

5.083.04a pra vātā̱ vānti̍ pa̱taya̍nti vi̱dyuta̱ ud oṣa̍dhī̱r jiha̍te̱ pinva̍te̱ sva̍ḥ |
5.083.04c irā̱ viśva̍smai̱ bhuva̍nāya jāyate̱ yat pa̱rjanya̍ḥ pṛthi̱vīṁ reta̱sāva̍ti ||

5.083.05a yasya̍ vra̱te pṛ̍thi̱vī nanna̍mīti̱ yasya̍ vra̱te śa̱phava̱j jarbhu̍rīti |
5.083.05c yasya̍ vra̱ta oṣa̍dhīr vi̱śvarū̍pā̱ḥ sa na̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

5.083.06a di̱vo no̍ vṛ̱ṣṭim ma̍ruto rarīdhva̱m pra pi̍nvata̱ vṛṣṇo̱ aśva̍sya̱ dhārā̍ḥ |
5.083.06c a̱rvāṅ e̱tena̍ stanayi̱tnunehy a̱po ni̍ṣi̱ñcann asu̍raḥ pi̱tā na̍ḥ ||

5.083.07a a̱bhi kra̍nda sta̱naya̱ garbha̱m ā dhā̍ uda̱nvatā̱ pari̍ dīyā̱ rathe̍na |
5.083.07c dṛti̱ṁ su ka̍rṣa̱ viṣi̍ta̱ṁ nya̍ñcaṁ sa̱mā bha̍vantū̱dvato̍ nipā̱dāḥ ||

5.083.08a ma̱hānta̱ṁ kośa̱m ud a̍cā̱ ni ṣi̍ñca̱ syanda̍ntāṁ ku̱lyā viṣi̍tāḥ pu̱rastā̍t |
5.083.08c ghṛ̱tena̱ dyāvā̍pṛthi̱vī vy u̍ndhi suprapā̱ṇam bha̍vatv a̱ghnyābhya̍ḥ ||

5.083.09a yat pa̍rjanya̱ kani̍kradat sta̱naya̱n haṁsi̍ du̱ṣkṛta̍ḥ |
5.083.09c pratī̱daṁ viśva̍m modate̱ yat kiṁ ca̍ pṛthi̱vyām adhi̍ ||

5.083.10a ava̍rṣīr va̱rṣam ud u̱ ṣū gṛ̍bhā̱yāka̱r dhanvā̱ny atye̍ta̱vā u̍ |
5.083.10c ajī̍jana̱ oṣa̍dhī̱r bhoja̍nāya̱ kam u̱ta pra̱jābhyo̍ 'vido manī̱ṣām ||


5.084.01a baḻ i̱tthā parva̍tānāṁ khi̱dram bi̍bharṣi pṛthivi |
5.084.01c pra yā bhūmi̍m pravatvati ma̱hnā ji̱noṣi̍ mahini ||

5.084.02a stomā̍sas tvā vicāriṇi̱ prati̍ ṣṭobhanty a̱ktubhi̍ḥ |
5.084.02c pra yā vāja̱ṁ na heṣa̍ntam pe̱rum asya̍sy arjuni ||

5.084.03a dṛ̱ḻhā ci̱d yā vana̱spatī̍n kṣma̱yā dardha̱rṣy oja̍sā |
5.084.03c yat te̍ a̱bhrasya̍ vi̱dyuto̍ di̱vo varṣa̍nti vṛ̱ṣṭaya̍ḥ ||


5.085.01a pra sa̱mrāje̍ bṛ̱had a̍rcā gabhī̱ram brahma̍ pri̱yaṁ varu̍ṇāya śru̱tāya̍ |
5.085.01c vi yo ja̱ghāna̍ śami̱teva̱ carmo̍pa̱stire̍ pṛthi̱vīṁ sūryā̍ya ||

5.085.02a vane̍ṣu̱ vy a1̱̍ntari̍kṣaṁ tatāna̱ vāja̱m arva̍tsu̱ paya̍ u̱sriyā̍su |
5.085.02c hṛ̱tsu kratu̱ṁ varu̍ṇo a̱psv a1̱̍gniṁ di̱vi sūrya̍m adadhā̱t soma̱m adrau̍ ||

5.085.03a nī̱cīna̍bāra̱ṁ varu̍ṇa̱ḥ kava̍ndha̱m pra sa̍sarja̱ roda̍sī a̱ntari̍kṣam |
5.085.03c tena̱ viśva̍sya̱ bhuva̍nasya̱ rājā̱ yava̱ṁ na vṛ̱ṣṭir vy u̍natti̱ bhūma̍ ||

5.085.04a u̱natti̱ bhūmi̍m pṛthi̱vīm u̱ta dyāṁ ya̱dā du̱gdhaṁ varu̍ṇo̱ vaṣṭy ād it |
5.085.04c sam a̱bhreṇa̍ vasata̱ parva̍tāsas taviṣī̱yanta̍ḥ śrathayanta vī̱rāḥ ||

5.085.05a i̱mām ū̱ ṣv ā̍su̱rasya̍ śru̱tasya̍ ma̱hīm mā̱yāṁ varu̍ṇasya̱ pra vo̍cam |
5.085.05c māne̍neva tasthi̱vām̐ a̱ntari̍kṣe̱ vi yo ma̱me pṛ̍thi̱vīṁ sūrye̍ṇa ||

5.085.06a i̱mām ū̱ nu ka̱vita̍masya mā̱yām ma̱hīṁ de̱vasya̱ naki̱r ā da̍dharṣa |
5.085.06c eka̱ṁ yad u̱dnā na pṛ̱ṇanty enī̍r āsi̱ñcantī̍r a̱vana̍yaḥ samu̱dram ||

5.085.07a a̱rya̱mya̍ṁ varuṇa mi̱trya̍ṁ vā̱ sakhā̍yaṁ vā̱ sada̱m id bhrāta̍raṁ vā |
5.085.07c ve̱śaṁ vā̱ nitya̍ṁ varu̱ṇāra̍ṇaṁ vā̱ yat sī̱m āga̍ś cakṛ̱mā śi̱śratha̱s tat ||

5.085.08a ki̱ta̱vāso̱ yad ri̍ri̱pur na dī̱vi yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma |
5.085.08c sarvā̱ tā vi ṣya̍ śithi̱reva̍ de̱vādhā̍ te syāma varuṇa pri̱yāsa̍ḥ ||


5.086.01a indrā̍gnī̱ yam ava̍tha u̱bhā vāje̍ṣu̱ martya̍m |
5.086.01c dṛ̱ḻhā ci̱t sa pra bhe̍dati dyu̱mnā vāṇī̍r iva tri̱taḥ ||

5.086.02a yā pṛta̍nāsu du̱ṣṭarā̱ yā vāje̍ṣu śra̱vāyyā̍ |
5.086.02c yā pañca̍ carṣa̱ṇīr a̱bhī̍ndrā̱gnī tā ha̍vāmahe ||

5.086.03a tayo̱r id ama̍va̱c chava̍s ti̱gmā di̱dyun ma̱ghono̍ḥ |
5.086.03c prati̱ druṇā̱ gabha̍styo̱r gavā̍ṁ vṛtra̱ghna eṣa̍te ||

5.086.04a tā vā̱m eṣe̱ rathā̍nām indrā̱gnī ha̍vāmahe |
5.086.04c patī̍ tu̱rasya̱ rādha̍so vi̱dvāṁsā̱ girva̍ṇastamā ||

5.086.05a tā vṛ̱dhantā̱v anu̱ dyūn martā̍ya de̱vāv a̱dabhā̍ |
5.086.05c arha̍ntā cit pu̱ro da̱dhe 'ṁśe̍va de̱vāv arva̍te ||

5.086.06a e̱vendrā̱gnibhyā̱m ahā̍vi ha̱vyaṁ śū̱ṣya̍ṁ ghṛ̱taṁ na pū̱tam adri̍bhiḥ |
5.086.06c tā sū̱riṣu̱ śravo̍ bṛ̱had ra̱yiṁ gṛ̱ṇatsu̍ didhṛta̱m iṣa̍ṁ gṛ̱ṇatsu̍ didhṛtam ||


5.087.01a pra vo̍ ma̱he ma̱tayo̍ yantu̱ viṣṇa̍ve ma̱rutva̍te giri̱jā e̍va̱yāma̍rut |
5.087.01c pra śardhā̍ya̱ praya̍jyave sukhā̱daye̍ ta̱vase̍ bha̱ndadi̍ṣṭaye̱ dhuni̍vratāya̱ śava̍se ||

5.087.02a pra ye jā̱tā ma̍hi̱nā ye ca̱ nu sva̱yam pra vi̱dmanā̍ bru̱vata̍ eva̱yāma̍rut |
5.087.02c kratvā̱ tad vo̍ maruto̱ nādhṛṣe̱ śavo̍ dā̱nā ma̱hnā tad e̍ṣā̱m adhṛ̍ṣṭāso̱ nādra̍yaḥ ||

5.087.03a pra ye di̱vo bṛ̍ha̱taḥ śṛ̍ṇvi̱re gi̱rā su̱śukvā̍naḥ su̱bhva̍ eva̱yāma̍rut |
5.087.03c na yeṣā̱m irī̍ sa̱dhastha̱ īṣṭa̱ ām̐ a̱gnayo̱ na svavi̍dyuta̱ḥ pra sya̱ndrāso̱ dhunī̍nām ||

5.087.04a sa ca̍krame maha̱to nir u̍rukra̱maḥ sa̍mā̱nasmā̱t sada̍sa eva̱yāma̍rut |
5.087.04c ya̱dāyu̍kta̱ tmanā̱ svād adhi̱ ṣṇubhi̱r viṣpa̍rdhaso̱ vima̍haso̱ jigā̍ti̱ śevṛ̍dho̱ nṛbhi̍ḥ ||

5.087.05a sva̱no na vo 'ma̍vān rejaya̱d vṛṣā̍ tve̱ṣo ya̱yis ta̍vi̱ṣa e̍va̱yāma̍rut |
5.087.05c yenā̱ saha̍nta ṛ̱ñjata̱ svaro̍ciṣa̱ḥ sthāra̍śmāno hira̱ṇyayā̍ḥ svāyu̱dhāsa̍ i̱ṣmiṇa̍ḥ ||

5.087.06a a̱pā̱ro vo̍ mahi̱mā vṛ̍ddhaśavasas tve̱ṣaṁ śavo̍ 'vatv eva̱yāma̍rut |
5.087.06c sthātā̍ro̱ hi prasi̍tau sa̱ṁdṛśi̱ sthana̱ te na̍ uruṣyatā ni̱daḥ śu̍śu̱kvāṁso̱ nāgnaya̍ḥ ||

5.087.07a te ru̱drāsa̱ḥ suma̍khā a̱gnayo̍ yathā tuvidyu̱mnā a̍vantv eva̱yāma̍rut |
5.087.07c dī̱rgham pṛ̱thu pa̍prathe̱ sadma̱ pārthi̍va̱ṁ yeṣā̱m ajme̱ṣv ā ma̱haḥ śardhā̱ṁsy adbhu̍tainasām ||

5.087.08a a̱dve̱ṣo no̍ maruto gā̱tum eta̍na̱ śrotā̱ hava̍ṁ jari̱tur e̍va̱yāma̍rut |
5.087.08c viṣṇo̍r ma̱haḥ sa̍manyavo yuyotana̱ smad ra̱thyo̱3̱̍ na da̱ṁsanāpa̱ dveṣā̍ṁsi sanu̱taḥ ||

5.087.09a gantā̍ no ya̱jñaṁ ya̍jñiyāḥ su̱śami̱ śrotā̱ hava̍m ara̱kṣa e̍va̱yāma̍rut |
5.087.09c jyeṣṭhā̍so̱ na parva̍tāso̱ vyo̍mani yū̱yaṁ tasya̍ pracetasa̱ḥ syāta̍ du̱rdharta̍vo ni̱daḥ ||



6.001.01a tvaṁ hy a̍gne pratha̱mo ma̱notā̱syā dhi̱yo abha̍vo dasma̱ hotā̍ |
6.001.01c tvaṁ sī̍ṁ vṛṣann akṛṇor du̱ṣṭarī̍tu̱ saho̱ viśva̍smai̱ saha̍se̱ saha̍dhyai ||

6.001.02a adhā̱ hotā̱ ny a̍sīdo̱ yajī̍yān i̱ḻas pa̱da i̱ṣaya̱nn īḍya̱ḥ san |
6.001.02c taṁ tvā̱ nara̍ḥ pratha̱maṁ de̍va̱yanto̍ ma̱ho rā̱ye ci̱taya̍nto̱ anu̍ gman ||

6.001.03a vṛ̱teva̱ yanta̍m ba̱hubhi̍r vasa̱vyai̱3̱̍s tve ra̱yiṁ jā̍gṛ̱vāṁso̱ anu̍ gman |
6.001.03c ruśa̍ntam a̱gniṁ da̍rśa̱tam bṛ̱hanta̍ṁ va̱pāva̍ntaṁ vi̱śvahā̍ dīdi̱vāṁsa̍m ||

6.001.04a pa̱daṁ de̱vasya̱ nama̍sā̱ vyanta̍ḥ śrava̱syava̱ḥ śrava̍ āpa̱nn amṛ̍ktam |
6.001.04c nāmā̍ni cid dadhire ya̱jñiyā̍ni bha̱drāyā̍ṁ te raṇayanta̱ saṁdṛ̍ṣṭau ||

6.001.05a tvāṁ va̍rdhanti kṣi̱taya̍ḥ pṛthi̱vyāṁ tvāṁ rāya̍ u̱bhayā̍so̱ janā̍nām |
6.001.05c tvaṁ trā̱tā ta̍raṇe̱ cetyo̍ bhūḥ pi̱tā mā̱tā sada̱m in mānu̍ṣāṇām ||

6.001.06a sa̱pa̱ryeṇya̱ḥ sa pri̱yo vi̱kṣv a1̱̍gnir hotā̍ ma̱ndro ni ṣa̍sādā̱ yajī̍yān |
6.001.06c taṁ tvā̍ va̱yaṁ dama̱ ā dī̍di̱vāṁsa̱m upa̍ jñu̱bādho̱ nama̍sā sadema ||

6.001.07a taṁ tvā̍ va̱yaṁ su̱dhyo̱3̱̍ navya̍m agne sumnā̱yava̍ īmahe deva̱yanta̍ḥ |
6.001.07c tvaṁ viśo̍ anayo̱ dīdyā̍no di̱vo a̍gne bṛha̱tā ro̍ca̱nena̍ ||

6.001.08a vi̱śāṁ ka̱viṁ vi̱śpati̱ṁ śaśva̍tīnāṁ ni̱tośa̍naṁ vṛṣa̱bhaṁ ca̍rṣaṇī̱nām |
6.001.08c pretī̍ṣaṇim i̱ṣaya̍ntam pāva̱kaṁ rāja̍ntam a̱gniṁ ya̍ja̱taṁ ra̍yī̱ṇām ||

6.001.09a so a̍gna īje śaśa̱me ca̱ marto̱ yas ta̱ āna̍ṭ sa̱midhā̍ ha̱vyadā̍tim |
6.001.09c ya āhu̍ti̱m pari̱ vedā̱ namo̍bhi̱r viśvet sa vā̱mā da̍dhate̱ tvota̍ḥ ||

6.001.10a a̱smā u̍ te̱ mahi̍ ma̱he vi̍dhema̱ namo̍bhir agne sa̱midho̱ta ha̱vyaiḥ |
6.001.10c vedī̍ sūno sahaso gī̱rbhir u̱kthair ā te̍ bha̱drāyā̍ṁ suma̱tau ya̍tema ||

6.001.11a ā yas ta̱tantha̱ roda̍sī̱ vi bhā̱sā śravo̍bhiś ca śrava̱sya1̱̍s taru̍traḥ |
6.001.11c bṛ̱hadbhi̱r vājai̱ḥ sthavi̍rebhir a̱sme re̱vadbhi̍r agne vita̱raṁ vi bhā̍hi ||

6.001.12a nṛ̱vad va̍so̱ sada̱m id dhe̍hy a̱sme bhūri̍ to̱kāya̱ tana̍yāya pa̱śvaḥ |
6.001.12c pū̱rvīr iṣo̍ bṛha̱tīr ā̱re-a̍ghā a̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

6.001.13a pu̱rūṇy a̍gne puru̱dhā tvā̱yā vasū̍ni rājan va̱sutā̍ te aśyām |
6.001.13c pu̱rūṇi̱ hi tve pu̍ruvāra̱ santy agne̱ vasu̍ vidha̱te rāja̍ni̱ tve ||


6.002.01a tvaṁ hi kṣaita̍va̱d yaśo 'gne̍ mi̱tro na patya̍se |
6.002.01c tvaṁ vi̍carṣaṇe̱ śravo̱ vaso̍ pu̱ṣṭiṁ na pu̍ṣyasi ||

6.002.02a tvāṁ hi ṣmā̍ carṣa̱ṇayo̍ ya̱jñebhi̍r gī̱rbhir īḻa̍te |
6.002.02c tvāṁ vā̱jī yā̍ty avṛ̱ko ra̍ja̱stūr vi̱śvaca̍rṣaṇiḥ ||

6.002.03a sa̱joṣa̍s tvā di̱vo naro̍ ya̱jñasya̍ ke̱tum i̍ndhate |
6.002.03c yad dha̱ sya mānu̍ṣo̱ jana̍ḥ sumnā̱yur ju̱hve a̍dhva̱re ||

6.002.04a ṛdha̱d yas te̍ su̱dāna̍ve dhi̱yā marta̍ḥ śa̱śama̍te |
6.002.04c ū̱tī ṣa bṛ̍ha̱to di̱vo dvi̱ṣo aṁho̱ na ta̍rati ||

6.002.05a sa̱midhā̱ yas ta̱ āhu̍ti̱ṁ niśi̍ti̱m martyo̱ naśa̍t |
6.002.05c va̱yāva̍nta̱ṁ sa pu̍ṣyati̱ kṣaya̍m agne śa̱tāyu̍ṣam ||

6.002.06a tve̱ṣas te̍ dhū̱ma ṛ̍ṇvati di̱vi ṣañ chu̱kra āta̍taḥ |
6.002.06c sūro̱ na hi dyu̱tā tvaṁ kṛ̱pā pā̍vaka̱ roca̍se ||

6.002.07a adhā̱ hi vi̱kṣv īḍyo 'si̍ pri̱yo no̱ ati̍thiḥ |
6.002.07c ra̱ṇvaḥ pu̱rī̍va̱ jūrya̍ḥ sū̱nur na tra̍ya̱yāyya̍ḥ ||

6.002.08a kratvā̱ hi droṇe̍ a̱jyase 'gne̍ vā̱jī na kṛtvya̍ḥ |
6.002.08c pari̍jmeva sva̱dhā gayo 'tyo̱ na hvā̱ryaḥ śiśu̍ḥ ||

6.002.09a tvaṁ tyā ci̱d acyu̱tāgne̍ pa̱śur na yava̍se |
6.002.09c dhāmā̍ ha̱ yat te̍ ajara̱ vanā̍ vṛ̱ścanti̱ śikva̍saḥ ||

6.002.10a veṣi̱ hy a̍dhvarīya̱tām agne̱ hotā̱ dame̍ vi̱śām |
6.002.10c sa̱mṛdho̍ viśpate kṛṇu ju̱ṣasva̍ ha̱vyam a̍ṅgiraḥ ||

6.002.11a acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.002.11c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||


6.003.01a agne̱ sa kṣe̍ṣad ṛta̱pā ṛ̍te̱jā u̱ru jyoti̍r naśate deva̱yuṣ ṭe̍ |
6.003.01c yaṁ tvam mi̱treṇa̱ varu̍ṇaḥ sa̱joṣā̱ deva̱ pāsi̱ tyaja̍sā̱ marta̱m aṁha̍ḥ ||

6.003.02a ī̱je ya̱jñebhi̍ḥ śaśa̱me śamī̍bhir ṛ̱dhadvā̍rāyā̱gnaye̍ dadāśa |
6.003.02c e̱vā ca̱na taṁ ya̱śasā̱m aju̍ṣṭi̱r nāṁho̱ marta̍ṁ naśate̱ na pradṛ̍ptiḥ ||

6.003.03a sūro̱ na yasya̍ dṛśa̱tir a̍re̱pā bhī̱mā yad eti̍ śuca̱tas ta̱ ā dhīḥ |
6.003.03c heṣa̍svataḥ śu̱rudho̱ nāyam a̱ktoḥ kutrā̍ cid ra̱ṇvo va̍sa̱tir va̍ne̱jāḥ ||

6.003.04a ti̱gmaṁ ci̱d ema̱ mahi̱ varpo̍ asya̱ bhasa̱d aśvo̱ na ya̍masā̱na ā̱sā |
6.003.04c vi̱jeha̍mānaḥ para̱śur na ji̱hvāṁ dra̱vir na drā̍vayati̱ dāru̱ dhakṣa̍t ||

6.003.05a sa id aste̍va̱ prati̍ dhād asi̱ṣyañ chiśī̍ta̱ tejo 'ya̍so̱ na dhārā̍m |
6.003.05c ci̱tradhra̍jatir ara̱tir yo a̱ktor ver na dru̱ṣadvā̍ raghu̱patma̍jaṁhāḥ ||

6.003.06a sa ī̍ṁ re̱bho na prati̍ vasta u̱srāḥ śo̱ciṣā̍ rārapīti mi̱trama̍hāḥ |
6.003.06c nakta̱ṁ ya ī̍m aru̱ṣo yo divā̱ nṝn ama̍rtyo aru̱ṣo yo divā̱ nṝn ||

6.003.07a di̱vo na yasya̍ vidha̱to navī̍no̱d vṛṣā̍ ru̱kṣa oṣa̍dhīṣu nūnot |
6.003.07c ghṛṇā̱ na yo dhraja̍sā̱ patma̍nā̱ yann ā roda̍sī̱ vasu̍nā̱ daṁ su̱patnī̍ ||

6.003.08a dhāyo̍bhir vā̱ yo yujye̍bhir a̱rkair vi̱dyun na da̍vidyo̱t svebhi̱ḥ śuṣmai̍ḥ |
6.003.08c śardho̍ vā̱ yo ma̱rutā̍ṁ ta̱takṣa̍ ṛ̱bhur na tve̱ṣo ra̍bhasā̱no a̍dyaut ||


6.004.01a yathā̍ hota̱r manu̍ṣo de̱vatā̍tā ya̱jñebhi̍ḥ sūno sahaso̱ yajā̍si |
6.004.01c e̱vā no̍ a̱dya sa̍ma̱nā sa̍mā̱nān u̱śann a̍gna uśa̱to ya̍kṣi de̱vān ||

6.004.02a sa no̍ vi̱bhāvā̍ ca̱kṣaṇi̱r na vasto̍r a̱gnir va̱ndāru̱ vedya̱ś cano̍ dhāt |
6.004.02c vi̱śvāyu̱r yo a̱mṛto̱ martye̍ṣūṣa̱rbhud bhūd ati̍thir jā̱tave̍dāḥ ||

6.004.03a dyāvo̱ na yasya̍ pa̱naya̱nty abhva̱m bhāsā̍ṁsi vaste̱ sūryo̱ na śu̱kraḥ |
6.004.03c vi ya i̱noty a̱jara̍ḥ pāva̱ko 'śna̍sya cic chiśnathat pū̱rvyāṇi̍ ||

6.004.04a va̱dmā hi sū̍no̱ asy a̍dma̱sadvā̍ ca̱kre a̱gnir ja̱nuṣājmānna̍m |
6.004.04c sa tvaṁ na̍ ūrjasana̱ ūrja̍ṁ dhā̱ rāje̍va jer avṛ̱ke kṣe̍ṣy a̱ntaḥ ||

6.004.05a niti̍kti̱ yo vā̍ra̱ṇam anna̱m atti̍ vā̱yur na rāṣṭry aty e̍ty a̱ktūn |
6.004.05c tu̱ryāma̱ yas ta̍ ā̱diśā̱m arā̍tī̱r atyo̱ na hruta̱ḥ pata̍taḥ pari̱hrut ||

6.004.06a ā sūryo̱ na bhā̍nu̱madbhi̍r a̱rkair agne̍ ta̱tantha̱ roda̍sī̱ vi bhā̱sā |
6.004.06c ci̱tro na̍ya̱t pari̱ tamā̍ṁsy a̱ktaḥ śo̱ciṣā̱ patma̍nn auśi̱jo na dīya̍n ||

6.004.07a tvāṁ hi ma̱ndrata̍mam arkaśo̱kair va̍vṛ̱mahe̱ mahi̍ na̱ḥ śroṣy a̍gne |
6.004.07c indra̱ṁ na tvā̱ śava̍sā de̱vatā̍ vā̱yum pṛ̍ṇanti̱ rādha̍sā̱ nṛta̍māḥ ||

6.004.08a nū no̍ agne 'vṛ̱kebhi̍ḥ sva̱sti veṣi̍ rā̱yaḥ pa̱thibhi̱ḥ parṣy aṁha̍ḥ |
6.004.08c tā sū̱ribhyo̍ gṛṇa̱te rā̍si su̱mnam made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.005.01a hu̱ve va̍ḥ sū̱nuṁ saha̍so̱ yuvā̍na̱m adro̍ghavācam ma̱tibhi̱r yavi̍ṣṭham |
6.005.01c ya inva̍ti̱ dravi̍ṇāni̱ prace̍tā vi̱śvavā̍rāṇi puru̱vāro̍ a̱dhruk ||

6.005.02a tve vasū̍ni purvaṇīka hotar do̱ṣā vasto̱r eri̍re ya̱jñiyā̍saḥ |
6.005.02c kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱n saṁ saubha̍gāni dadhi̱re pā̍va̱ke ||

6.005.03a tvaṁ vi̱kṣu pra̱diva̍ḥ sīda ā̱su kratvā̍ ra̱thīr a̍bhavo̱ vāryā̍ṇām |
6.005.03c ata̍ inoṣi vidha̱te ci̍kitvo̱ vy ā̍nu̱ṣag jā̍tavedo̱ vasū̍ni ||

6.005.04a yo na̱ḥ sanu̍tyo abhi̱dāsa̍d agne̱ yo anta̍ro mitramaho vanu̱ṣyāt |
6.005.04c tam a̱jare̍bhi̱r vṛṣa̍bhi̱s tava̱ svais tapā̍ tapiṣṭha̱ tapa̍sā̱ tapa̍svān ||

6.005.05a yas te̍ ya̱jñena̍ sa̱midhā̱ ya u̱kthair a̱rkebhi̍ḥ sūno sahaso̱ dadā̍śat |
6.005.05c sa martye̍ṣv amṛta̱ prace̍tā rā̱yā dyu̱mnena̱ śrava̍sā̱ vi bhā̍ti ||

6.005.06a sa tat kṛ̍dhīṣi̱tas tūya̍m agne̱ spṛdho̍ bādhasva̱ saha̍sā̱ saha̍svān |
6.005.06c yac cha̱syase̱ dyubhi̍r a̱kto vaco̍bhi̱s taj ju̍ṣasva jari̱tur ghoṣi̱ manma̍ ||

6.005.07a a̱śyāma̱ taṁ kāma̍m agne̱ tavo̱tī a̱śyāma̍ ra̱yiṁ ra̍yivaḥ su̱vīra̍m |
6.005.07c a̱śyāma̱ vāja̍m a̱bhi vā̱jaya̍nto̱ 'śyāma̍ dyu̱mnam a̍jarā̱jara̍ṁ te ||


6.006.01a pra navya̍sā̱ saha̍saḥ sū̱num acchā̍ ya̱jñena̍ gā̱tum ava̍ i̱cchamā̍naḥ |
6.006.01c vṛ̱ścadva̍naṁ kṛ̱ṣṇayā̍ma̱ṁ ruśa̍ntaṁ vī̱tī hotā̍raṁ di̱vyaṁ ji̍gāti ||

6.006.02a sa śvi̍tā̱nas ta̍nya̱tū ro̍cana̱sthā a̱jare̍bhi̱r nāna̍dadbhi̱r yavi̍ṣṭhaḥ |
6.006.02c yaḥ pā̍va̱kaḥ pu̍ru̱tama̍ḥ pu̱rūṇi̍ pṛ̱thūny a̱gnir a̍nu̱yāti̱ bharva̍n ||

6.006.03a vi te̱ viṣva̱g vāta̍jūtāso agne̱ bhāmā̍saḥ śuce̱ śuca̍yaś caranti |
6.006.03c tu̱vi̱mra̱kṣāso̍ di̱vyā nava̍gvā̱ vanā̍ vananti dhṛṣa̱tā ru̱janta̍ḥ ||

6.006.04a ye te̍ śu̱krāsa̱ḥ śuca̍yaḥ śuciṣma̱ḥ kṣāṁ vapa̍nti̱ viṣi̍tāso̱ aśvā̍ḥ |
6.006.04c adha̍ bhra̱mas ta̍ urvi̱yā vi bhā̍ti yā̱taya̍māno̱ adhi̱ sānu̱ pṛśne̍ḥ ||

6.006.05a adha̍ ji̱hvā pā̍patīti̱ pra vṛṣṇo̍ goṣu̱yudho̱ nāśani̍ḥ sṛjā̱nā |
6.006.05c śūra̍syeva̱ prasi̍tiḥ kṣā̱tir a̱gner du̱rvartu̍r bhī̱mo da̍yate̱ vanā̍ni ||

6.006.06a ā bhā̱nunā̱ pārthi̍vāni̱ jrayā̍ṁsi ma̱has to̱dasya̍ dhṛṣa̱tā ta̍tantha |
6.006.06c sa bā̍dha̱svāpa̍ bha̱yā saho̍bhi̱ḥ spṛdho̍ vanu̱ṣyan va̱nuṣo̱ ni jū̍rva ||

6.006.07a sa ci̍tra ci̱traṁ ci̱taya̍ntam a̱sme citra̍kṣatra ci̱trata̍maṁ vayo̱dhām |
6.006.07c ca̱ndraṁ ra̱yim pu̍ru̱vīra̍m bṛ̱hanta̱ṁ candra̍ ca̱ndrābhi̍r gṛṇa̱te yu̍vasva ||


6.007.01a mū̱rdhāna̍ṁ di̱vo a̍ra̱tim pṛ̍thi̱vyā vai̍śvāna̱ram ṛ̱ta ā jā̱tam a̱gnim |
6.007.01c ka̱viṁ sa̱mrāja̱m ati̍thi̱ṁ janā̍nām ā̱sann ā pātra̍ṁ janayanta de̱vāḥ ||

6.007.02a nābhi̍ṁ ya̱jñānā̱ṁ sada̍naṁ rayī̱ṇām ma̱hām ā̍hā̱vam a̱bhi saṁ na̍vanta |
6.007.02c vai̱śvā̱na̱raṁ ra̱thya̍m adhva̱rāṇā̍ṁ ya̱jñasya̍ ke̱tuṁ ja̍nayanta de̱vāḥ ||

6.007.03a tvad vipro̍ jāyate vā̱jy a̍gne̱ tvad vī̱rāso̍ abhimāti̱ṣāha̍ḥ |
6.007.03c vaiśvā̍nara̱ tvam a̱smāsu̍ dhehi̱ vasū̍ni rājan spṛha̱yāyyā̍ṇi ||

6.007.04a tvāṁ viśve̍ amṛta̱ jāya̍māna̱ṁ śiśu̱ṁ na de̱vā a̱bhi saṁ na̍vante |
6.007.04c tava̱ kratu̍bhir amṛta̱tvam ā̍ya̱n vaiśvā̍nara̱ yat pi̱tror adī̍deḥ ||

6.007.05a vaiśvā̍nara̱ tava̱ tāni̍ vra̱tāni̍ ma̱hāny a̍gne̱ naki̱r ā da̍dharṣa |
6.007.05c yaj jāya̍mānaḥ pi̱tror u̱pasthe 'vi̍ndaḥ ke̱tuṁ va̱yune̱ṣv ahnā̍m ||

6.007.06a vai̱śvā̱na̱rasya̱ vimi̍tāni̱ cakṣa̍sā̱ sānū̍ni di̱vo a̱mṛta̍sya ke̱tunā̍ |
6.007.06c tasyed u̱ viśvā̱ bhuva̱nādhi̍ mū̱rdhani̍ va̱yā i̍va ruruhuḥ sa̱pta vi̱sruha̍ḥ ||

6.007.07a vi yo rajā̱ṁsy ami̍mīta su̱kratu̍r vaiśvāna̱ro vi di̱vo ro̍ca̱nā ka̱viḥ |
6.007.07c pari̱ yo viśvā̱ bhuva̍nāni papra̱the 'da̍bdho go̱pā a̱mṛta̍sya rakṣi̱tā ||


6.008.01a pṛ̱kṣasya̱ vṛṣṇo̍ aru̱ṣasya̱ nū saha̱ḥ pra nu vo̍caṁ vi̱dathā̍ jā̱tave̍dasaḥ |
6.008.01c vai̱śvā̱na̱rāya̍ ma̱tir navya̍sī̱ śuci̱ḥ soma̍ iva pavate̱ cāru̍r a̱gnaye̍ ||

6.008.02a sa jāya̍mānaḥ para̱me vyo̍mani vra̱tāny a̱gnir vra̍ta̱pā a̍rakṣata |
6.008.02c vy a1̱̍ntari̍kṣam amimīta su̱kratu̍r vaiśvāna̱ro ma̍hi̱nā nāka̍m aspṛśat ||

6.008.03a vy a̍stabhnā̱d roda̍sī mi̱tro adbhu̍to 'nta̱rvāva̍d akṛṇo̱j jyoti̍ṣā̱ tama̍ḥ |
6.008.03c vi carma̍ṇīva dhi̱ṣaṇe̍ avartayad vaiśvāna̱ro viśva̍m adhatta̱ vṛṣṇya̍m ||

6.008.04a a̱pām u̱pasthe̍ mahi̱ṣā a̍gṛbhṇata̱ viśo̱ rājā̍na̱m upa̍ tasthur ṛ̱gmiya̍m |
6.008.04c ā dū̱to a̱gnim a̍bharad vi̱vasva̍to vaiśvāna̱ram mā̍ta̱riśvā̍ parā̱vata̍ḥ ||

6.008.05a yu̱ge-yu̍ge vida̱thya̍ṁ gṛ̱ṇadbhyo 'gne̍ ra̱yiṁ ya̱śasa̍ṁ dhehi̱ navya̍sīm |
6.008.05c pa̱vyeva̍ rājann a̱ghaśa̍ṁsam ajara nī̱cā ni vṛ̍śca va̱nina̱ṁ na teja̍sā ||

6.008.06a a̱smāka̍m agne ma̱ghava̍tsu dhāra̱yānā̍mi kṣa̱tram a̱jara̍ṁ su̱vīrya̍m |
6.008.06c va̱yaṁ ja̍yema śa̱tina̍ṁ saha̱sriṇa̱ṁ vaiśvā̍nara̱ vāja̍m agne̱ tavo̱tibhi̍ḥ ||

6.008.07a ada̍bdhebhi̱s tava̍ go̱pābhi̍r iṣṭe̱ 'smāka̍m pāhi triṣadhastha sū̱rīn |
6.008.07c rakṣā̍ ca no da̱duṣā̱ṁ śardho̍ agne̱ vaiśvā̍nara̱ pra ca̍ tārī̱ḥ stavā̍naḥ ||


6.009.01a aha̍ś ca kṛ̱ṣṇam aha̱r arju̍naṁ ca̱ vi va̍rtete̱ raja̍sī ve̱dyābhi̍ḥ |
6.009.01c vai̱śvā̱na̱ro jāya̍māno̱ na rājāvā̍tira̱j jyoti̍ṣā̱gnis tamā̍ṁsi ||

6.009.02a nāhaṁ tantu̱ṁ na vi jā̍nā̱my otu̱ṁ na yaṁ vaya̍nti sama̱re 'ta̍mānāḥ |
6.009.02c kasya̍ svit pu̱tra i̱ha vaktvā̍ni pa̱ro va̍dā̱ty ava̍reṇa pi̱trā ||

6.009.03a sa it tantu̱ṁ sa vi jā̍nā̱ty otu̱ṁ sa vaktvā̍ny ṛtu̱thā va̍dāti |
6.009.03c ya ī̱ṁ cike̍tad a̱mṛta̍sya go̱pā a̱vaś cara̍n pa̱ro a̱nyena̱ paśya̍n ||

6.009.04a a̱yaṁ hotā̍ pratha̱maḥ paśya̍te̱mam i̱daṁ jyoti̍r a̱mṛta̱m martye̍ṣu |
6.009.04c a̱yaṁ sa ja̍jñe dhru̱va ā niṣa̱tto 'ma̍rtyas ta̱nvā̱3̱̍ vardha̍mānaḥ ||

6.009.05a dhru̱vaṁ jyoti̱r nihi̍taṁ dṛ̱śaye̱ kam mano̱ javi̍ṣṭham pa̱taya̍tsv a̱ntaḥ |
6.009.05c viśve̍ de̱vāḥ sama̍nasa̱ḥ sake̍tā̱ eka̱ṁ kratu̍m a̱bhi vi ya̍nti sā̱dhu ||

6.009.06a vi me̱ karṇā̍ patayato̱ vi cakṣu̱r vī̱3̱̍daṁ jyoti̱r hṛda̍ya̱ āhi̍ta̱ṁ yat |
6.009.06c vi me̱ mana̍ś carati dū̱raā̍dhī̱ḥ kiṁ svi̍d va̱kṣyāmi̱ kim u̱ nū ma̍niṣye ||

6.009.07a viśve̍ de̱vā a̍namasyan bhiyā̱nās tvām a̍gne̱ tama̍si tasthi̱vāṁsa̍m |
6.009.07c vai̱śvā̱na̱ro̍ 'vatū̱taye̱ no 'ma̍rtyo 'vatū̱taye̍ naḥ ||


6.010.01a pu̱ro vo̍ ma̱ndraṁ di̱vyaṁ su̍vṛ̱ktim pra̍ya̱ti ya̱jñe a̱gnim a̍dhva̱re da̍dhidhvam |
6.010.01c pu̱ra u̱kthebhi̱ḥ sa hi no̍ vi̱bhāvā̍ svadhva̱rā ka̍rati jā̱tave̍dāḥ ||

6.010.02a tam u̍ dyumaḥ purvaṇīka hota̱r agne̍ a̱gnibhi̱r manu̍ṣa idhā̱naḥ |
6.010.02c stoma̱ṁ yam a̍smai ma̱mate̍va śū̱ṣaṁ ghṛ̱taṁ na śuci̍ ma̱taya̍ḥ pavante ||

6.010.03a pī̱pāya̱ sa śrava̍sā̱ martye̍ṣu̱ yo a̱gnaye̍ da̱dāśa̱ vipra̍ u̱kthaiḥ |
6.010.03c ci̱trābhi̱s tam ū̱tibhi̍ś ci̱traśo̍cir vra̱jasya̍ sā̱tā goma̍to dadhāti ||

6.010.04a ā yaḥ pa̱prau jāya̍māna u̱rvī dū̍re̱dṛśā̍ bhā̱sā kṛ̱ṣṇādhvā̍ |
6.010.04c adha̍ ba̱hu ci̱t tama̱ ūrmyā̍yās ti̱raḥ śo̱ciṣā̍ dadṛśe pāva̱kaḥ ||

6.010.05a nū na̍ś ci̱tram pu̍ru̱vājā̍bhir ū̱tī agne̍ ra̱yim ma̱ghava̍dbhyaś ca dhehi |
6.010.05c ye rādha̍sā̱ śrava̍sā̱ cāty a̱nyān su̱vīrye̍bhiś cā̱bhi santi̱ janā̍n ||

6.010.06a i̱maṁ ya̱jñaṁ cano̍ dhā agna u̱śan yaṁ ta̍ āsā̱no ju̍hu̱te ha̱viṣmā̍n |
6.010.06c bha̱radvā̍jeṣu dadhiṣe suvṛ̱ktim avī̱r vāja̍sya̱ gadhya̍sya sā̱tau ||

6.010.07a vi dveṣā̍ṁsīnu̱hi va̱rdhayeḻā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.011.01a yaja̍sva hotar iṣi̱to yajī̍yā̱n agne̱ bādho̍ ma̱rutā̱ṁ na prayu̍kti |
6.011.01c ā no̍ mi̱trāvaru̍ṇā̱ nāsa̍tyā̱ dyāvā̍ ho̱trāya̍ pṛthi̱vī va̍vṛtyāḥ ||

6.011.02a tvaṁ hotā̍ ma̱ndrata̍mo no a̱dhrug a̱ntar de̱vo vi̱dathā̱ martye̍ṣu |
6.011.02c pā̱va̱kayā̍ ju̱hvā̱3̱̍ vahni̍r ā̱sāgne̱ yaja̍sva ta̱nva1̱̍ṁ tava̱ svām ||

6.011.03a dhanyā̍ ci̱d dhi tve dhi̱ṣaṇā̱ vaṣṭi̱ pra de̱vāñ janma̍ gṛṇa̱te yaja̍dhyai |
6.011.03c vepi̍ṣṭho̱ aṅgi̍rasā̱ṁ yad dha̱ vipro̱ madhu̍ ccha̱ndo bhana̍ti re̱bha i̱ṣṭau ||

6.011.04a adi̍dyuta̱t sv apā̍ko vi̱bhāvāgne̱ yaja̍sva̱ roda̍sī urū̱cī |
6.011.04c ā̱yuṁ na yaṁ nama̍sā rā̱taha̍vyā a̱ñjanti̍ supra̱yasa̱m pañca̱ janā̍ḥ ||

6.011.05a vṛ̱ñje ha̱ yan nama̍sā ba̱rhir a̱gnāv ayā̍mi̱ srug ghṛ̱tava̍tī suvṛ̱ktiḥ |
6.011.05c amya̍kṣi̱ sadma̱ sada̍ne pṛthi̱vyā aśrā̍yi ya̱jñaḥ sūrye̱ na cakṣu̍ḥ ||

6.011.06a da̱śa̱syā na̍ḥ purvaṇīka hotar de̱vebhi̍r agne a̱gnibhi̍r idhā̱naḥ |
6.011.06c rā̱yaḥ sū̍no sahaso vāvasā̱nā ati̍ srasema vṛ̱jana̱ṁ nāṁha̍ḥ ||


6.012.01a madhye̱ hotā̍ duro̱ṇe ba̱rhiṣo̱ rāḻ a̱gnis to̱dasya̱ roda̍sī̱ yaja̍dhyai |
6.012.01c a̱yaṁ sa sū̱nuḥ saha̍sa ṛ̱tāvā̍ dū̱rāt sūryo̱ na śo̱ciṣā̍ tatāna ||

6.012.02a ā yasmi̱n tve sv apā̍ke yajatra̱ yakṣa̍d rājan sa̱rvatā̍teva̱ nu dyauḥ |
6.012.02c tri̱ṣa̱dhastha̍s tata̱ruṣo̱ na jaṁho̍ ha̱vyā ma̱ghāni̱ mānu̍ṣā̱ yaja̍dhyai ||

6.012.03a teji̍ṣṭhā̱ yasyā̍ra̱tir va̍ne̱rāṭ to̱do adhva̱n na vṛ̍dhasā̱no a̍dyaut |
6.012.03c a̱dro̱gho na dra̍vi̱tā ce̍tati̱ tmann ama̍rtyo 'va̱rtra oṣa̍dhīṣu ||

6.012.04a sāsmāke̍bhir e̱tarī̱ na śū̱ṣair a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
6.012.04c drva̍nno va̱nvan kratvā̱ nārvo̱sraḥ pi̱teva̍ jāra̱yāyi̍ ya̱jñaiḥ ||

6.012.05a adha̍ smāsya panayanti̱ bhāso̱ vṛthā̱ yat takṣa̍d anu̱yāti̍ pṛ̱thvīm |
6.012.05c sa̱dyo yaḥ sya̱ndro viṣi̍to̱ dhavī̍yān ṛ̱ṇo na tā̱yur ati̱ dhanvā̍ rāṭ ||

6.012.06a sa tvaṁ no̍ arva̱n nidā̍yā̱ viśve̍bhir agne a̱gnibhi̍r idhā̱naḥ |
6.012.06c veṣi̍ rā̱yo vi yā̍si du̱cchunā̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.013.01a tvad viśvā̍ subhaga̱ saubha̍gā̱ny agne̱ vi ya̍nti va̱nino̱ na va̱yāḥ |
6.013.01c śru̱ṣṭī ra̱yir vājo̍ vṛtra̱tūrye̍ di̱vo vṛ̱ṣṭir īḍyo̍ rī̱tir a̱pām ||

6.013.02a tvam bhago̍ na̱ ā hi ratna̍m i̱ṣe pari̍jmeva kṣayasi da̱smava̍rcāḥ |
6.013.02c agne̍ mi̱tro na bṛ̍ha̱ta ṛ̱tasyāsi̍ kṣa̱ttā vā̱masya̍ deva̱ bhūre̍ḥ ||

6.013.03a sa satpa̍ti̱ḥ śava̍sā hanti vṛ̱tram agne̱ vipro̱ vi pa̱ṇer bha̍rti̱ vāja̍m |
6.013.03c yaṁ tvam pra̍ceta ṛtajāta rā̱yā sa̱joṣā̱ naptrā̱pāṁ hi̱noṣi̍ ||

6.013.04a yas te̍ sūno sahaso gī̱rbhir u̱kthair ya̱jñair marto̱ niśi̍tiṁ ve̱dyāna̍ṭ |
6.013.04c viśva̱ṁ sa de̍va̱ prati̱ vāra̍m agne dha̱tte dhā̱nya1̱̍m patya̍te vasa̱vyai̍ḥ ||

6.013.05a tā nṛbhya̱ ā sau̍śrava̱sā su̱vīrāgne̍ sūno sahasaḥ pu̱ṣyase̍ dhāḥ |
6.013.05c kṛ̱ṇoṣi̱ yac chava̍sā̱ bhūri̍ pa̱śvo vayo̱ vṛkā̍yā̱raye̱ jasu̍raye ||

6.013.06a va̱dmā sū̍no sahaso no̱ vihā̍yā̱ agne̍ to̱kaṁ tana̍yaṁ vā̱ji no̍ dāḥ |
6.013.06c viśvā̍bhir gī̱rbhir a̱bhi pū̱rtim a̍śyā̱m made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.014.01a a̱gnā yo martyo̱ duvo̱ dhiya̍ṁ ju̱joṣa̍ dhī̱tibhi̍ḥ |
6.014.01c bhasa̱n nu ṣa pra pū̱rvya iṣa̍ṁ vurī̱tāva̍se ||

6.014.02a a̱gnir id dhi prace̍tā a̱gnir ve̱dhasta̍ma̱ ṛṣi̍ḥ |
6.014.02c a̱gniṁ hotā̍ram īḻate ya̱jñeṣu̱ manu̍ṣo̱ viśa̍ḥ ||

6.014.03a nānā̱ hy a1̱̍gne 'va̍se̱ spardha̍nte̱ rāyo̍ a̱ryaḥ |
6.014.03c tūrva̍nto̱ dasyu̍m ā̱yavo̍ vra̱taiḥ sīkṣa̍nto avra̱tam ||

6.014.04a a̱gnir a̱psām ṛ̍tī̱ṣaha̍ṁ vī̱raṁ da̍dāti̱ satpa̍tim |
6.014.04c yasya̱ trasa̍nti̱ śava̍saḥ sa̱ṁcakṣi̱ śatra̍vo bhi̱yā ||

6.014.05a a̱gnir hi vi̱dmanā̍ ni̱do de̱vo marta̍m uru̱ṣyati̍ |
6.014.05c sa̱hāvā̱ yasyāvṛ̍to ra̱yir vāje̱ṣv avṛ̍taḥ ||

6.014.06a acchā̍ no mitramaho deva de̱vān agne̱ voca̍ḥ suma̱tiṁ roda̍syoḥ |
6.014.06c vī̱hi sva̱stiṁ su̍kṣi̱tiṁ di̱vo nṝn dvi̱ṣo aṁhā̍ṁsi duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||


6.015.01a i̱mam ū̱ ṣu vo̱ ati̍thim uṣa̱rbudha̱ṁ viśvā̍sāṁ vi̱śām pati̍m ṛñjase gi̱rā |
6.015.01c vetīd di̱vo ja̱nuṣā̱ kac ci̱d ā śuci̱r jyok ci̍d atti̱ garbho̱ yad acyu̍tam ||

6.015.02a mi̱traṁ na yaṁ sudhi̍ta̱m bhṛga̍vo da̱dhur vana̱spatā̱v īḍya̍m ū̱rdhvaśo̍ciṣam |
6.015.02c sa tvaṁ suprī̍to vī̱taha̍vye adbhuta̱ praśa̍stibhir mahayase di̱ve-di̍ve ||

6.015.03a sa tvaṁ dakṣa̍syāvṛ̱ko vṛ̱dho bhū̍r a̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
6.015.03c rā̱yaḥ sū̍no sahaso̱ martye̱ṣv ā cha̱rdir ya̍ccha vī̱taha̍vyāya sa̱pratho̍ bha̱radvā̍jāya sa̱pratha̍ḥ ||

6.015.04a dyu̱tā̱naṁ vo̱ ati̍thi̱ṁ sva̍rṇaram a̱gniṁ hotā̍ra̱m manu̍ṣaḥ svadhva̱ram |
6.015.04c vipra̱ṁ na dyu̱kṣava̍casaṁ suvṛ̱ktibhi̍r havya̱vāha̍m ara̱tiṁ de̱vam ṛ̍ñjase ||

6.015.05a pā̱va̱kayā̱ yaś ci̱taya̍ntyā kṛ̱pā kṣāma̍n ruru̱ca u̱ṣaso̱ na bhā̱nunā̍ |
6.015.05c tūrva̱n na yāma̱nn eta̍śasya̱ nū raṇa̱ ā yo ghṛ̱ṇe na ta̍tṛṣā̱ṇo a̱jara̍ḥ ||

6.015.06a a̱gnim-a̍gniṁ vaḥ sa̱midhā̍ duvasyata pri̱yam-pri̍yaṁ vo̱ ati̍thiṁ gṛṇī̱ṣaṇi̍ |
6.015.06c upa̍ vo gī̱rbhir a̱mṛta̍ṁ vivāsata de̱vo de̱veṣu̱ vana̍te̱ hi vārya̍ṁ de̱vo de̱veṣu̱ vana̍te̱ hi no̱ duva̍ḥ ||

6.015.07a sami̍ddham a̱gniṁ sa̱midhā̍ gi̱rā gṛ̍ṇe̱ śuci̍m pāva̱kam pu̱ro a̍dhva̱re dhru̱vam |
6.015.07c vipra̱ṁ hotā̍ram puru̱vāra̍m a̱druha̍ṁ ka̱viṁ su̱mnair ī̍mahe jā̱tave̍dasam ||

6.015.08a tvāṁ dū̱tam a̍gne a̱mṛta̍ṁ yu̱ge-yu̍ge havya̱vāha̍ṁ dadhire pā̱yum īḍya̍m |
6.015.08c de̱vāsa̍ś ca̱ martā̍saś ca̱ jāgṛ̍viṁ vi̱bhuṁ vi̱śpati̱ṁ nama̍sā̱ ni ṣe̍dire ||

6.015.09a vi̱bhūṣa̍nn agna u̱bhayā̱m̐ anu̍ vra̱tā dū̱to de̱vānā̱ṁ raja̍sī̱ sam ī̍yase |
6.015.09c yat te̍ dhī̱tiṁ su̍ma̱tim ā̍vṛṇī̱mahe 'dha̍ smā nas tri̱varū̍thaḥ śi̱vo bha̍va ||

6.015.10a taṁ su̱pratī̍kaṁ su̱dṛśa̱ṁ svañca̱m avi̍dvāṁso vi̱duṣṭa̍raṁ sapema |
6.015.10c sa ya̍kṣa̱d viśvā̍ va̱yunā̍ni vi̱dvān pra ha̱vyam a̱gnir a̱mṛte̍ṣu vocat ||

6.015.11a tam a̍gne pāsy u̱ta tam pi̍parṣi̱ yas ta̱ āna̍ṭ ka̱vaye̍ śūra dhī̱tim |
6.015.11c ya̱jñasya̍ vā̱ niśi̍ti̱ṁ vodi̍tiṁ vā̱ tam it pṛ̍ṇakṣi̱ śava̍so̱ta rā̱yā ||

6.015.12a tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
6.015.12c saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

6.015.13a a̱gnir hotā̍ gṛ̱hapa̍ti̱ḥ sa rājā̱ viśvā̍ veda̱ jani̍mā jā̱tave̍dāḥ |
6.015.13c de̱vānā̍m u̱ta yo martyā̍nā̱ṁ yaji̍ṣṭha̱ḥ sa pra ya̍jatām ṛ̱tāvā̍ ||

6.015.14a agne̱ yad a̱dya vi̱śo a̍dhvarasya hota̱ḥ pāva̍kaśoce̱ veṣ ṭvaṁ hi yajvā̍ |
6.015.14c ṛ̱tā ya̍jāsi mahi̱nā vi yad bhūr ha̱vyā va̍ha yaviṣṭha̱ yā te̍ a̱dya ||

6.015.15a a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyo ni tvā̍ dadhīta̱ roda̍sī̱ yaja̍dhyai |
6.015.15c avā̍ no maghava̱n vāja̍sātā̱v agne̱ viśvā̍ni duri̱tā ta̍rema̱ tā ta̍rema̱ tavāva̍sā tarema ||

6.015.16a agne̱ viśve̍bhiḥ svanīka de̱vair ūrṇā̍vantam pratha̱maḥ sī̍da̱ yoni̍m |
6.015.16c ku̱lā̱yina̍ṁ ghṛ̱tava̍ntaṁ savi̱tre ya̱jñaṁ na̍ya̱ yaja̍mānāya sā̱dhu ||

6.015.17a i̱mam u̱ tyam a̍tharva̱vad a̱gnim ma̍nthanti ve̱dhasa̍ḥ |
6.015.17c yam a̍ṅkū̱yanta̱m āna̍ya̱nn amū̍raṁ śyā̱vyā̍bhyaḥ ||

6.015.18a jani̍ṣvā de̱vavī̍taye sa̱rvatā̍tā sva̱staye̍ |
6.015.18c ā de̱vān va̍kṣy a̱mṛtā̍m̐ ṛtā̱vṛdho̍ ya̱jñaṁ de̱veṣu̍ pispṛśaḥ ||

6.015.19a va̱yam u̍ tvā gṛhapate janānā̱m agne̱ aka̍rma sa̱midhā̍ bṛ̱hanta̍m |
6.015.19c a̱sthū̱ri no̱ gārha̍patyāni santu ti̱gmena̍ na̱s teja̍sā̱ saṁ śi̍śādhi ||


6.016.01a tvam a̍gne ya̱jñānā̱ṁ hotā̱ viśve̍ṣāṁ hi̱taḥ |
6.016.01c de̱vebhi̱r mānu̍ṣe̱ jane̍ ||

6.016.02a sa no̍ ma̱ndrābhi̍r adhva̱re ji̱hvābhi̍r yajā ma̱haḥ |
6.016.02c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

6.016.03a vetthā̱ hi ve̍dho̱ adhva̍naḥ pa̱thaś ca̍ de̱vāñja̍sā |
6.016.03c agne̍ ya̱jñeṣu̍ sukrato ||

6.016.04a tvām ī̍ḻe̱ adha̍ dvi̱tā bha̍ra̱to vā̱jibhi̍ḥ śu̱nam |
6.016.04c ī̱je ya̱jñeṣu̍ ya̱jñiya̍m ||

6.016.05a tvam i̱mā vāryā̍ pu̱ru divo̍dāsāya sunva̱te |
6.016.05c bha̱radvā̍jāya dā̱śuṣe̍ ||

6.016.06a tvaṁ dū̱to ama̍rtya̱ ā va̍hā̱ daivya̱ṁ jana̍m |
6.016.06c śṛ̱ṇvan vipra̍sya suṣṭu̱tim ||

6.016.07a tvām a̍gne svā̱dhyo̱3̱̍ martā̍so de̱vavī̍taye |
6.016.07c ya̱jñeṣu̍ de̱vam ī̍ḻate ||

6.016.08a tava̱ pra ya̍kṣi sa̱ṁdṛśa̍m u̱ta kratu̍ṁ su̱dāna̍vaḥ |
6.016.08c viśve̍ juṣanta kā̱mina̍ḥ ||

6.016.09a tvaṁ hotā̱ manu̍rhito̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
6.016.09c agne̱ yakṣi̍ di̱vo viśa̍ḥ ||

6.016.10a agna̱ ā yā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye |
6.016.10c ni hotā̍ satsi ba̱rhiṣi̍ ||

6.016.11a taṁ tvā̍ sa̱midbhi̍r aṅgiro ghṛ̱tena̍ vardhayāmasi |
6.016.11c bṛ̱hac cho̍cā yaviṣṭhya ||

6.016.12a sa na̍ḥ pṛ̱thu śra̱vāyya̱m acchā̍ deva vivāsasi |
6.016.12c bṛ̱had a̍gne su̱vīrya̍m ||

6.016.13a tvām a̍gne̱ puṣka̍rā̱d adhy atha̍rvā̱ nir a̍manthata |
6.016.13c mū̱rdhno viśva̍sya vā̱ghata̍ḥ ||

6.016.14a tam u̍ tvā da̱dhyaṅṅ ṛṣi̍ḥ pu̱tra ī̍dhe̱ atha̍rvaṇaḥ |
6.016.14c vṛ̱tra̱haṇa̍m puraṁda̱ram ||

6.016.15a tam u̍ tvā pā̱thyo vṛṣā̱ sam ī̍dhe dasyu̱hanta̍mam |
6.016.15c dha̱na̱ṁja̱yaṁ raṇe̍-raṇe ||

6.016.16a ehy ū̱ ṣu bravā̍ṇi̱ te 'gna̍ i̱ttheta̍rā̱ gira̍ḥ |
6.016.16c e̱bhir va̍rdhāsa̱ indu̍bhiḥ ||

6.016.17a yatra̱ kva̍ ca te̱ mano̱ dakṣa̍ṁ dadhasa̱ utta̍ram |
6.016.17c tatrā̱ sada̍ḥ kṛṇavase ||

6.016.18a na̱hi te̍ pū̱rtam a̍kṣi̱pad bhuva̍n nemānāṁ vaso |
6.016.18c athā̱ duvo̍ vanavase ||

6.016.19a āgnir a̍gāmi̱ bhāra̍to vṛtra̱hā pu̍ru̱ceta̍naḥ |
6.016.19c divo̍dāsasya̱ satpa̍tiḥ ||

6.016.20a sa hi viśvāti̱ pārthi̍vā ra̱yiṁ dāśa̍n mahitva̱nā |
6.016.20c va̱nvann avā̍to̱ astṛ̍taḥ ||

6.016.21a sa pra̍tna̱van navī̍ya̱sāgne̍ dyu̱mnena̍ sa̱ṁyatā̍ |
6.016.21c bṛ̱hat ta̍tantha bhā̱nunā̍ ||

6.016.22a pra va̍ḥ sakhāyo a̱gnaye̱ stoma̍ṁ ya̱jñaṁ ca̍ dhṛṣṇu̱yā |
6.016.22c arca̱ gāya̍ ca ve̱dhase̍ ||

6.016.23a sa hi yo mānu̍ṣā yu̱gā sīda̱d dhotā̍ ka̱vikra̍tuḥ |
6.016.23c dū̱taś ca̍ havya̱vāha̍naḥ ||

6.016.24a tā rājā̍nā̱ śuci̍vratādi̱tyān māru̍taṁ ga̱ṇam |
6.016.24c vaso̱ yakṣī̱ha roda̍sī ||

6.016.25a vasvī̍ te agne̱ saṁdṛ̍ṣṭir iṣaya̱te martyā̍ya |
6.016.25c ūrjo̍ napād a̱mṛta̍sya ||

6.016.26a kratvā̱ dā a̍stu̱ śreṣṭho̱ 'dya tvā̍ va̱nvan su̱rekṇā̍ḥ |
6.016.26c marta̍ ānāśa suvṛ̱ktim ||

6.016.27a te te̍ agne̱ tvotā̍ i̱ṣaya̍nto̱ viśva̱m āyu̍ḥ |
6.016.27c tara̍nto a̱ryo arā̍tīr va̱nvanto̍ a̱ryo arā̍tīḥ ||

6.016.28a a̱gnis ti̱gmena̍ śo̱ciṣā̱ yāsa̱d viśva̱ṁ ny a1̱̍triṇa̍m |
6.016.28c a̱gnir no̍ vanate ra̱yim ||

6.016.29a su̱vīra̍ṁ ra̱yim ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.016.29c ja̱hi rakṣā̍ṁsi sukrato ||

6.016.30a tvaṁ na̍ḥ pā̱hy aṁha̍so̱ jāta̍vedo aghāya̱taḥ |
6.016.30c rakṣā̍ ṇo brahmaṇas kave ||

6.016.31a yo no̍ agne du̱reva̱ ā marto̍ va̱dhāya̱ dāśa̍ti |
6.016.31c tasmā̍n naḥ pā̱hy aṁha̍saḥ ||

6.016.32a tvaṁ taṁ de̍va ji̱hvayā̱ pari̍ bādhasva du̱ṣkṛta̍m |
6.016.32c marto̱ yo no̱ jighā̍ṁsati ||

6.016.33a bha̱radvā̍jāya sa̱pratha̱ḥ śarma̍ yaccha sahantya |
6.016.33c agne̱ vare̍ṇya̱ṁ vasu̍ ||

6.016.34a a̱gnir vṛ̱trāṇi̍ jaṅghanad draviṇa̱syur vi̍pa̱nyayā̍ |
6.016.34c sami̍ddhaḥ śu̱kra āhu̍taḥ ||

6.016.35a garbhe̍ mā̱tuḥ pi̱tuṣ pi̱tā vi̍didyutā̱no a̱kṣare̍ |
6.016.35c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

6.016.36a brahma̍ pra̱jāva̱d ā bha̍ra̱ jāta̍vedo̱ vica̍rṣaṇe |
6.016.36c agne̱ yad dī̱daya̍d di̱vi ||

6.016.37a upa̍ tvā ra̱ṇvasa̍ṁdṛśa̱m praya̍svantaḥ sahaskṛta |
6.016.37c agne̍ sasṛ̱jmahe̱ gira̍ḥ ||

6.016.38a upa̍ cchā̱yām i̍va̱ ghṛṇe̱r aga̍nma̱ śarma̍ te va̱yam |
6.016.38c agne̱ hira̍ṇyasaṁdṛśaḥ ||

6.016.39a ya u̱gra i̍va śarya̱hā ti̱gmaśṛ̍ṅgo̱ na vaṁsa̍gaḥ |
6.016.39c agne̱ puro̍ ru̱roji̍tha ||

6.016.40a ā yaṁ haste̱ na khā̱dina̱ṁ śiśu̍ṁ jā̱taṁ na bibhra̍ti |
6.016.40c vi̱śām a̱gniṁ sva̍dhva̱ram ||

6.016.41a pra de̱vaṁ de̱vavī̍taye̱ bhara̍tā vasu̱vitta̍mam |
6.016.41c ā sve yonau̱ ni ṣī̍datu ||

6.016.42a ā jā̱taṁ jā̱tave̍dasi pri̱yaṁ śi̍śī̱tāti̍thim |
6.016.42c syo̱na ā gṛ̱hapa̍tim ||

6.016.43a agne̍ yu̱kṣvā hi ye tavāśvā̍so deva sā̱dhava̍ḥ |
6.016.43c ara̱ṁ vaha̍nti ma̱nyave̍ ||

6.016.44a acchā̍ no yā̱hy ā va̍hā̱bhi prayā̍ṁsi vī̱taye̍ |
6.016.44c ā de̱vān soma̍pītaye ||

6.016.45a ud a̍gne bhārata dyu̱mad aja̍sreṇa̱ davi̍dyutat |
6.016.45c śocā̱ vi bhā̍hy ajara ||

6.016.46a vī̱tī yo de̱vam marto̍ duva̱syed a̱gnim ī̍ḻītādhva̱re ha̱viṣmā̍n |
6.016.46c hotā̍raṁ satya̱yaja̱ṁ roda̍syor uttā̱naha̍sto̱ nama̱sā vi̍vāset ||

6.016.47a ā te̍ agna ṛ̱cā ha̱vir hṛ̱dā ta̱ṣṭam bha̍rāmasi |
6.016.47c te te̍ bhavantū̱kṣaṇa̍ ṛṣa̱bhāso̍ va̱śā u̱ta ||

6.016.48a a̱gniṁ de̱vāso̍ agri̱yam i̱ndhate̍ vṛtra̱hanta̍mam |
6.016.48c yenā̱ vasū̱ny ābhṛ̍tā tṛ̱ḻhā rakṣā̍ṁsi vā̱jinā̍ ||


6.017.01a pibā̱ soma̍m a̱bhi yam u̍gra̱ tarda̍ ū̱rvaṁ gavya̱m mahi̍ gṛṇā̱na i̍ndra |
6.017.01c vi yo dhṛ̍ṣṇo̱ vadhi̍ṣo vajrahasta̱ viśvā̍ vṛ̱tram a̍mi̱triyā̱ śavo̍bhiḥ ||

6.017.02a sa ī̍m pāhi̱ ya ṛ̍jī̱ṣī taru̍tro̱ yaḥ śipra̍vān vṛṣa̱bho yo ma̍tī̱nām |
6.017.02c yo go̍tra̱bhid va̍jra̱bhṛd yo ha̍ri̱ṣṭhāḥ sa i̍ndra ci̱trām̐ a̱bhi tṛ̍ndhi̱ vājā̍n ||

6.017.03a e̱vā pā̍hi pra̱tnathā̱ manda̍tu tvā śru̱dhi brahma̍ vāvṛ̱dhasvo̱ta gī̱rbhiḥ |
6.017.03c ā̱viḥ sūrya̍ṁ kṛṇu̱hi pī̍pi̱hīṣo̍ ja̱hi śatrū̍m̐r a̱bhi gā i̍ndra tṛndhi ||

6.017.04a te tvā̱ madā̍ bṛ̱had i̍ndra svadhāva i̱me pī̱tā u̍kṣayanta dyu̱manta̍m |
6.017.04c ma̱hām anū̍naṁ ta̱vasa̱ṁ vibhū̍tim matsa̱rāso̍ jarhṛṣanta pra̱sāha̍m ||

6.017.05a yebhi̱ḥ sūrya̍m u̱ṣasa̍m mandasā̱no 'vā̍sa̱yo 'pa̍ dṛ̱ḻhāni̱ dardra̍t |
6.017.05c ma̱hām adri̱m pari̱ gā i̍ndra̱ santa̍ṁ nu̱tthā acyu̍ta̱ṁ sada̍sa̱s pari̱ svāt ||

6.017.06a tava̱ kratvā̱ tava̱ tad da̱ṁsanā̍bhir ā̱māsu̍ pa̱kvaṁ śacyā̱ ni dī̍dhaḥ |
6.017.06c aurṇo̱r dura̍ u̱sriyā̍bhyo̱ vi dṛ̱ḻhod ū̱rvād gā a̍sṛjo̱ aṅgi̍rasvān ||

6.017.07a pa̱prātha̱ kṣām mahi̱ daṁso̱ vy u1̱̍rvīm upa̱ dyām ṛ̱ṣvo bṛ̱had i̍ndra stabhāyaḥ |
6.017.07c adhā̍rayo̱ roda̍sī de̱vapu̍tre pra̱tne mā̱tarā̍ ya̱hvī ṛ̱tasya̍ ||

6.017.08a adha̍ tvā̱ viśve̍ pu̱ra i̍ndra de̱vā eka̍ṁ ta̱vasa̍ṁ dadhire̱ bharā̍ya |
6.017.08c ade̍vo̱ yad a̱bhy auhi̍ṣṭa de̱vān sva̍rṣātā vṛṇata̱ indra̱m atra̍ ||

6.017.09a adha̱ dyauś ci̍t te̱ apa̱ sā nu vajrā̍d dvi̱tāna̍mad bhi̱yasā̱ svasya̍ ma̱nyoḥ |
6.017.09c ahi̱ṁ yad indro̍ a̱bhy oha̍sāna̱ṁ ni ci̍d vi̱śvāyu̍ḥ śa̱yathe̍ ja̱ghāna̍ ||

6.017.10a adha̱ tvaṣṭā̍ te ma̱ha u̍gra̱ vajra̍ṁ sa̱hasra̍bhṛṣṭiṁ vavṛtac cha̱tāśri̍m |
6.017.10c nikā̍mam a̱rama̍ṇasa̱ṁ yena̱ nava̍nta̱m ahi̱ṁ sam pi̍ṇag ṛjīṣin ||

6.017.11a vardhā̱n yaṁ viśve̍ ma̱ruta̍ḥ sa̱joṣā̱ḥ paca̍c cha̱tam ma̍hi̱ṣām̐ i̍ndra̱ tubhya̍m |
6.017.11c pū̱ṣā viṣṇu̱s trīṇi̱ sarā̍ṁsi dhāvan vṛtra̱haṇa̍m madi̱ram a̱ṁśum a̍smai ||

6.017.12a ā kṣodo̱ mahi̍ vṛ̱taṁ na̱dīnā̱m pari̍ṣṭhitam asṛja ū̱rmim a̱pām |
6.017.12c tāsā̱m anu̍ pra̱vata̍ indra̱ panthā̱m prārda̍yo̱ nīcī̍r a̱pasa̍ḥ samu̱dram ||

6.017.13a e̱vā tā viśvā̍ cakṛ̱vāṁsa̱m indra̍m ma̱hām u̱gram a̍ju̱ryaṁ sa̍ho̱dām |
6.017.13c su̱vīra̍ṁ tvā svāyu̱dhaṁ su̱vajra̱m ā brahma̱ navya̱m ava̍se vavṛtyāt ||

6.017.14a sa no̱ vājā̍ya̱ śrava̍sa i̱ṣe ca̍ rā̱ye dhe̍hi dyu̱mata̍ indra̱ viprā̍n |
6.017.14c bha̱radvā̍je nṛ̱vata̍ indra sū̱rīn di̱vi ca̍ smaidhi̱ pārye̍ na indra ||

6.017.15a a̱yā vāja̍ṁ de̱vahi̍taṁ sanema̱ made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.018.01a tam u̍ ṣṭuhi̱ yo a̱bhibhū̍tyojā va̱nvann avā̍taḥ puruhū̱ta indra̍ḥ |
6.018.01c aṣā̍ḻham u̱graṁ saha̍mānam ā̱bhir gī̱rbhir va̍rdha vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

6.018.02a sa yu̱dhmaḥ satvā̍ khaja̱kṛt sa̱madvā̍ tuvimra̱kṣo na̍danu̱mām̐ ṛ̍jī̱ṣī |
6.018.02c bṛ̱hadre̍ṇu̱ś cyava̍no̱ mānu̍ṣīṇā̱m eka̍ḥ kṛṣṭī̱nām a̍bhavat sa̱hāvā̍ ||

6.018.03a tvaṁ ha̱ nu tyad a̍damāyo̱ dasyū̱m̐r eka̍ḥ kṛ̱ṣṭīr a̍vano̱r āryā̍ya |
6.018.03c asti̍ svi̱n nu vī̱rya1̱̍ṁ tat ta̍ indra̱ na svi̍d asti̱ tad ṛ̍tu̱thā vi vo̍caḥ ||

6.018.04a sad id dhi te̍ tuvijā̱tasya̱ manye̱ saha̍ḥ sahiṣṭha tura̱tas tu̱rasya̍ |
6.018.04c u̱gram u̱grasya̍ ta̱vasa̱s tavī̱yo 'ra̍dhrasya radhra̱turo̍ babhūva ||

6.018.05a tan na̍ḥ pra̱tnaṁ sa̱khyam a̍stu yu̱ṣme i̱tthā vada̍dbhir va̱lam aṅgi̍robhiḥ |
6.018.05c hann a̍cyutacyud dasme̱ṣaya̍ntam ṛ̱ṇoḥ puro̱ vi duro̍ asya̱ viśvā̍ḥ ||

6.018.06a sa hi dhī̱bhir havyo̱ asty u̱gra ī̍śāna̱kṛn ma̍ha̱ti vṛ̍tra̱tūrye̍ |
6.018.06c sa to̱kasā̍tā̱ tana̍ye̱ sa va̱jrī vi̍tanta̱sāyyo̍ abhavat sa̱matsu̍ ||

6.018.07a sa ma̱jmanā̱ jani̍ma̱ mānu̍ṣāṇā̱m ama̍rtyena̱ nāmnāti̱ pra sa̍rsre |
6.018.07c sa dyu̱mnena̱ sa śava̍so̱ta rā̱yā sa vī̱rye̍ṇa̱ nṛta̍ma̱ḥ samo̍kāḥ ||

6.018.08a sa yo na mu̱he na mithū̱ jano̱ bhūt su̱mantu̍nāmā̱ cumu̍ri̱ṁ dhuni̍ṁ ca |
6.018.08c vṛ̱ṇak pipru̱ṁ śamba̍ra̱ṁ śuṣṇa̱m indra̍ḥ pu̱rāṁ cyau̱tnāya̍ śa̱yathā̍ya̱ nū ci̍t ||

6.018.09a u̱dāva̍tā̱ tvakṣa̍sā̱ panya̍sā ca vṛtra̱hatyā̍ya̱ ratha̍m indra tiṣṭha |
6.018.09c dhi̱ṣva vajra̱ṁ hasta̱ ā da̍kṣiṇa̱trābhi pra ma̍nda purudatra mā̱yāḥ ||

6.018.10a a̱gnir na śuṣka̱ṁ vana̍m indra he̱tī rakṣo̱ ni dha̍kṣy a̱śani̱r na bhī̱mā |
6.018.10c ga̱mbhī̱raya̍ ṛ̱ṣvayā̱ yo ru̱rojādhvā̍nayad duri̱tā da̱mbhaya̍c ca ||

6.018.11a ā sa̱hasra̍m pa̱thibhi̍r indra rā̱yā tuvi̍dyumna tuvi̱vāje̍bhir a̱rvāk |
6.018.11c yā̱hi sū̍no sahaso̱ yasya̱ nū ci̱d ade̍va̱ īśe̍ puruhūta̱ yoto̍ḥ ||

6.018.12a pra tu̍vidyu̱mnasya̱ sthavi̍rasya̱ ghṛṣve̍r di̱vo ra̍rapśe mahi̱mā pṛ̍thi̱vyāḥ |
6.018.12c nāsya̱ śatru̱r na pra̍ti̱māna̍m asti̱ na pra̍ti̱ṣṭhiḥ pu̍rumā̱yasya̱ sahyo̍ḥ ||

6.018.13a pra tat te̍ a̱dyā kara̍ṇaṁ kṛ̱tam bhū̱t kutsa̱ṁ yad ā̱yum a̍tithi̱gvam a̍smai |
6.018.13c pu̱rū sa̱hasrā̱ ni śi̍śā a̱bhi kṣām ut tūrva̍yāṇaṁ dhṛṣa̱tā ni̍netha ||

6.018.14a anu̱ tvāhi̍ghne̱ adha̍ deva de̱vā mada̱n viśve̍ ka̱vita̍maṁ kavī̱nām |
6.018.14c karo̱ yatra̱ vari̍vo bādhi̱tāya̍ di̱ve janā̍ya ta̱nve̍ gṛṇā̱naḥ ||

6.018.15a anu̱ dyāvā̍pṛthi̱vī tat ta̱ ojo 'ma̍rtyā jihata indra de̱vāḥ |
6.018.15c kṛ̱ṣvā kṛ̍tno̱ akṛ̍ta̱ṁ yat te̱ asty u̱kthaṁ navī̍yo janayasva ya̱jñaiḥ ||


6.019.01a ma̱hām̐ indro̍ nṛ̱vad ā ca̍rṣaṇi̱prā u̱ta dvi̱barhā̍ ami̱naḥ saho̍bhiḥ |
6.019.01c a̱sma̱drya̍g vāvṛdhe vī̱ryā̍yo̱ruḥ pṛ̱thuḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt ||

6.019.02a indra̍m e̱va dhi̱ṣaṇā̍ sā̱taye̍ dhād bṛ̱hanta̍m ṛ̱ṣvam a̱jara̱ṁ yuvā̍nam |
6.019.02c aṣā̍ḻhena̱ śava̍sā śūśu̱vāṁsa̍ṁ sa̱dyaś ci̱d yo vā̍vṛ̱dhe asā̍mi ||

6.019.03a pṛ̱thū ka̱rasnā̍ bahu̱lā gabha̍stī asma̱drya1̱̍k sam mi̍mīhi̱ śravā̍ṁsi |
6.019.03c yū̱theva̍ pa̱śvaḥ pa̍śu̱pā damū̍nā a̱smām̐ i̍ndrā̱bhy ā va̍vṛtsvā̱jau ||

6.019.04a taṁ va̱ indra̍ṁ ca̱tina̍m asya śā̱kair i̱ha nū̱naṁ vā̍ja̱yanto̍ huvema |
6.019.04c yathā̍ ci̱t pūrve̍ jari̱tāra̍ ā̱sur ane̍dyā anava̱dyā ari̍ṣṭāḥ ||

6.019.05a dhṛ̱tavra̍to dhana̱dāḥ soma̍vṛddha̱ḥ sa hi vā̱masya̱ vasu̍naḥ puru̱kṣuḥ |
6.019.05c saṁ ja̍gmire pa̱thyā̱3̱̍ rāyo̍ asmin samu̱dre na sindha̍vo̱ yāda̍mānāḥ ||

6.019.06a śavi̍ṣṭhaṁ na̱ ā bha̍ra śūra̱ śava̱ oji̍ṣṭha̱m ojo̍ abhibhūta u̱gram |
6.019.06c viśvā̍ dyu̱mnā vṛṣṇyā̱ mānu̍ṣāṇām a̱smabhya̍ṁ dā harivo māda̱yadhyai̍ ||

6.019.07a yas te̱ mada̍ḥ pṛtanā̱ṣāḻ amṛ̍dhra̱ indra̱ taṁ na̱ ā bha̍ra śūśu̱vāṁsa̍m |
6.019.07c yena̍ to̱kasya̱ tana̍yasya sā̱tau ma̍ṁsī̱mahi̍ jigī̱vāṁsa̱s tvotā̍ḥ ||

6.019.08a ā no̍ bhara̱ vṛṣa̍ṇa̱ṁ śuṣma̍m indra dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
6.019.08c yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śatrū̱n tavo̱tibhi̍r u̱ta jā̱mīm̐r ajā̍mīn ||

6.019.09a ā te̱ śuṣmo̍ vṛṣa̱bha e̍tu pa̱ścād otta̱rād a̍dha̱rād ā pu̱rastā̍t |
6.019.09c ā vi̱śvato̍ a̱bhi sam e̍tv a̱rvāṅ indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme ||

6.019.10a nṛ̱vat ta̍ indra̱ nṛta̍mābhir ū̱tī va̍ṁsī̱mahi̍ vā̱maṁ śroma̍tebhiḥ |
6.019.10c īkṣe̱ hi vasva̍ u̱bhaya̍sya rāja̱n dhā ratna̱m mahi̍ sthū̱ram bṛ̱hanta̍m ||

6.019.11a ma̱rutva̍ntaṁ vṛṣa̱bhaṁ vā̍vṛdhā̱nam aka̍vāriṁ di̱vyaṁ śā̱sam indra̍m |
6.019.11c vi̱śvā̱sāha̱m ava̍se̱ nūta̍nāyo̱graṁ sa̍ho̱dām i̱ha taṁ hu̍vema ||

6.019.12a jana̍ṁ vajri̱n mahi̍ ci̱n manya̍mānam e̱bhyo nṛbhyo̍ randhayā̱ yeṣv asmi̍ |
6.019.12c adhā̱ hi tvā̍ pṛthi̱vyāṁ śūra̍sātau̱ havā̍mahe̱ tana̍ye̱ goṣv a̱psu ||

6.019.13a va̱yaṁ ta̍ e̱bhiḥ pu̍ruhūta sa̱khyaiḥ śatro̍ḥ-śatro̱r utta̍ra̱ it syā̍ma |
6.019.13c ghnanto̍ vṛ̱trāṇy u̱bhayā̍ni śūra rā̱yā ma̍dema bṛha̱tā tvotā̍ḥ ||


6.020.01a dyaur na ya i̍ndrā̱bhi bhūmā̱ryas ta̱sthau ra̱yiḥ śava̍sā pṛ̱tsu janā̍n |
6.020.01c taṁ na̍ḥ sa̱hasra̍bharam urvarā̱sāṁ da̱ddhi sū̍no sahaso vṛtra̱tura̍m ||

6.020.02a di̱vo na tubhya̱m anv i̍ndra sa̱trāsu̱rya̍ṁ de̱vebhi̍r dhāyi̱ viśva̍m |
6.020.02c ahi̱ṁ yad vṛ̱tram a̱po va̍vri̱vāṁsa̱ṁ hann ṛ̍jīṣi̱n viṣṇu̍nā sacā̱naḥ ||

6.020.03a tūrva̱nn ojī̍yān ta̱vasa̱s tavī̍yān kṛ̱tabra̱hmendro̍ vṛ̱ddhama̍hāḥ |
6.020.03c rājā̍bhava̱n madhu̍naḥ so̱myasya̱ viśvā̍sā̱ṁ yat pu̱rāṁ da̱rtnum āva̍t ||

6.020.04a śa̱tair a̍padran pa̱ṇaya̍ i̱ndrātra̱ daśo̍ṇaye ka̱vaye̱ 'rkasā̍tau |
6.020.04c va̱dhaiḥ śuṣṇa̍syā̱śuṣa̍sya mā̱yāḥ pi̱tvo nāri̍recī̱t kiṁ ca̱na pra ||

6.020.05a ma̱ho dru̱ho apa̍ vi̱śvāyu̍ dhāyi̱ vajra̍sya̱ yat pata̍ne̱ pādi̱ śuṣṇa̍ḥ |
6.020.05c u̱ru ṣa sa̱ratha̱ṁ sāra̍thaye ka̱r indra̱ḥ kutsā̍ya̱ sūrya̍sya sā̱tau ||

6.020.06a pra śye̱no na ma̍di̱ram a̱ṁśum a̍smai̱ śiro̍ dā̱sasya̱ namu̍cer mathā̱yan |
6.020.06c prāva̱n namī̍ṁ sā̱pyaṁ sa̱santa̍m pṛ̱ṇag rā̱yā sam i̱ṣā saṁ sva̱sti ||

6.020.07a vi pipro̱r ahi̍māyasya dṛ̱ḻhāḥ puro̍ vajri̱ñ chava̍sā̱ na da̍rdaḥ |
6.020.07c sudā̍ma̱n tad rekṇo̍ apramṛ̱ṣyam ṛ̱jiśva̍ne dā̱traṁ dā̱śuṣe̍ dāḥ ||

6.020.08a sa ve̍ta̱suṁ daśa̍māya̱ṁ daśo̍ṇi̱ṁ tūtu̍ji̱m indra̍ḥ svabhi̱ṣṭisu̍mnaḥ |
6.020.08c ā tugra̱ṁ śaśva̱d ibha̱ṁ dyota̍nāya mā̱tur na sī̱m upa̍ sṛjā i̱yadhyai̍ ||

6.020.09a sa ī̱ṁ spṛdho̍ vanate̱ apra̍tīto̱ bibhra̱d vajra̍ṁ vṛtra̱haṇa̱ṁ gabha̍stau |
6.020.09c tiṣṭha̱d dharī̱ adhy aste̍va̱ garte̍ vaco̱yujā̍ vahata̱ indra̍m ṛ̱ṣvam ||

6.020.10a sa̱nema̱ te 'va̍sā̱ navya̍ indra̱ pra pū̱rava̍ḥ stavanta e̱nā ya̱jñaiḥ |
6.020.10c sa̱pta yat pura̱ḥ śarma̱ śāra̍dī̱r dard dhan dāsī̍ḥ puru̱kutsā̍ya̱ śikṣa̍n ||

6.020.11a tvaṁ vṛ̱dha i̍ndra pū̱rvyo bhū̍r variva̱syann u̱śane̍ kā̱vyāya̍ |
6.020.11c parā̱ nava̍vāstvam anu̱deya̍m ma̱he pi̱tre da̍dātha̱ svaṁ napā̍tam ||

6.020.12a tvaṁ dhuni̍r indra̱ dhuni̍matīr ṛ̱ṇor a̱paḥ sī̱rā na srava̍ntīḥ |
6.020.12c pra yat sa̍mu̱dram ati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti ||

6.020.13a tava̍ ha̱ tyad i̍ndra̱ viśva̍m ā̱jau sa̱sto dhunī̱cumu̍rī̱ yā ha̱ siṣva̍p |
6.020.13c dī̱daya̱d it tubhya̱ṁ some̍bhiḥ su̱nvan da̱bhīti̍r i̱dhmabhṛ̍tiḥ pa̱kthy a1̱̍rkaiḥ ||


6.021.01a i̱mā u̍ tvā puru̱tama̍sya kā̱ror havya̍ṁ vīra̱ havyā̍ havante |
6.021.01c dhiyo̍ rathe̱ṣṭhām a̱jara̱ṁ navī̍yo ra̱yir vibhū̍tir īyate vaca̱syā ||

6.021.02a tam u̍ stuṣa̱ indra̱ṁ yo vidā̍no̱ girvā̍hasaṁ gī̱rbhir ya̱jñavṛ̍ddham |
6.021.02c yasya̱ diva̱m ati̍ ma̱hnā pṛ̍thi̱vyāḥ pu̍rumā̱yasya̍ riri̱ce ma̍hi̱tvam ||

6.021.03a sa it tamo̍ 'vayu̱naṁ ta̍ta̱nvat sūrye̍ṇa va̱yuna̍vac cakāra |
6.021.03c ka̱dā te̱ martā̍ a̱mṛta̍sya̱ dhāmeya̍kṣanto̱ na mi̍nanti svadhāvaḥ ||

6.021.04a yas tā ca̱kāra̱ sa kuha̍ svi̱d indra̱ḥ kam ā jana̍ṁ carati̱ kāsu̍ vi̱kṣu |
6.021.04c kas te̍ ya̱jño mana̍se̱ śaṁ varā̍ya̱ ko a̱rka i̍ndra kata̱maḥ sa hotā̍ ||

6.021.05a i̱dā hi te̱ vevi̍ṣataḥ purā̱jāḥ pra̱tnāsa̍ ā̱suḥ pu̍rukṛ̱t sakhā̍yaḥ |
6.021.05c ye ma̍dhya̱māsa̍ u̱ta nūta̍nāsa u̱tāva̱masya̍ puruhūta bodhi ||

6.021.06a tam pṛ̱cchanto 'va̍rāsa̱ḥ parā̍ṇi pra̱tnā ta̍ indra̱ śrutyānu̍ yemuḥ |
6.021.06c arcā̍masi vīra brahmavāho̱ yād e̱va vi̱dma tāt tvā̍ ma̱hānta̍m ||

6.021.07a a̱bhi tvā̱ pājo̍ ra̱kṣaso̱ vi ta̍sthe̱ mahi̍ jajñā̱nam a̱bhi tat su ti̍ṣṭha |
6.021.07c tava̍ pra̱tnena̱ yujye̍na̱ sakhyā̱ vajre̍ṇa dhṛṣṇo̱ apa̱ tā nu̍dasva ||

6.021.08a sa tu śru̍dhīndra̱ nūta̍nasya brahmaṇya̱to vī̍ra kārudhāyaḥ |
6.021.08c tvaṁ hy ā̱3̱̍piḥ pra̱divi̍ pitṝ̱ṇāṁ śaśva̍d ba̱bhūtha̍ su̱hava̱ eṣṭau̍ ||

6.021.09a protaye̱ varu̍ṇam mi̱tram indra̍m ma̱ruta̍ḥ kṛ̱ṣvāva̍se no a̱dya |
6.021.09c pra pū̱ṣaṇa̱ṁ viṣṇu̍m a̱gnim pura̍ṁdhiṁ savi̱tāra̱m oṣa̍dhī̱ḥ parva̍tām̐ś ca ||

6.021.10a i̱ma u̍ tvā puruśāka prayajyo jari̱tāro̍ a̱bhy a̍rcanty a̱rkaiḥ |
6.021.10c śru̱dhī hava̱m ā hu̍va̱to hu̍vā̱no na tvāvā̍m̐ a̱nyo a̍mṛta̱ tvad a̍sti ||

6.021.11a nū ma̱ ā vāca̱m upa̍ yāhi vi̱dvān viśve̍bhiḥ sūno sahaso̱ yaja̍traiḥ |
6.021.11c ye a̍gniji̱hvā ṛ̍ta̱sāpa̍ ā̱sur ye manu̍ṁ ca̱krur upa̍ra̱ṁ dasā̍ya ||

6.021.12a sa no̍ bodhi purae̱tā su̱geṣū̱ta du̱rgeṣu̍ pathi̱kṛd vidā̍naḥ |
6.021.12c ye aśra̍māsa u̱ravo̱ vahi̍ṣṭhā̱s tebhi̍r na indrā̱bhi va̍kṣi̱ vāja̍m ||


6.022.01a ya eka̱ id dhavya̍ś carṣaṇī̱nām indra̱ṁ taṁ gī̱rbhir a̱bhy a̍rca ā̱bhiḥ |
6.022.01c yaḥ patya̍te vṛṣa̱bho vṛṣṇyā̍vān sa̱tyaḥ satvā̍ purumā̱yaḥ saha̍svān ||

6.022.02a tam u̍ na̱ḥ pūrve̍ pi̱taro̱ nava̍gvāḥ sa̱pta viprā̍so a̱bhi vā̱jaya̍ntaḥ |
6.022.02c na̱kṣa̱ddā̱bhaṁ tatu̍rim parvate̱ṣṭhām adro̍ghavācam ma̱tibhi̱ḥ śavi̍ṣṭham ||

6.022.03a tam ī̍maha̱ indra̍m asya rā̱yaḥ pu̍ru̱vīra̍sya nṛ̱vata̍ḥ puru̱kṣoḥ |
6.022.03c yo askṛ̍dhoyur a̱jara̱ḥ sva̍rvā̱n tam ā bha̍ra harivo māda̱yadhyai̍ ||

6.022.04a tan no̱ vi vo̍co̱ yadi̍ te pu̱rā ci̍j jari̱tāra̍ āna̱śuḥ su̱mnam i̍ndra |
6.022.04c kas te̍ bhā̱gaḥ kiṁ vayo̍ dudhra khidva̱ḥ puru̍hūta purūvaso 'sura̱ghnaḥ ||

6.022.05a tam pṛ̱cchantī̱ vajra̍hastaṁ rathe̱ṣṭhām indra̱ṁ vepī̱ vakva̍rī̱ yasya̱ nū gīḥ |
6.022.05c tu̱vi̱grā̱bhaṁ tu̍vikū̱rmiṁ ra̍bho̱dāṁ gā̱tum i̍ṣe̱ nakṣa̍te̱ tumra̱m accha̍ ||

6.022.06a a̱yā ha̱ tyam mā̱yayā̍ vāvṛdhā̱nam ma̍no̱juvā̍ svatava̱ḥ parva̍tena |
6.022.06c acyu̍tā cid vīḻi̱tā svo̍jo ru̱jo vi dṛ̱ḻhā dhṛ̍ṣa̱tā vi̍rapśin ||

6.022.07a taṁ vo̍ dhi̱yā navya̍syā̱ śavi̍ṣṭham pra̱tnam pra̍tna̱vat pa̍ritaṁsa̱yadhyai̍ |
6.022.07c sa no̍ vakṣad animā̱naḥ su̱vahmendro̱ viśvā̱ny ati̍ du̱rgahā̍ṇi ||

6.022.08a ā janā̍ya̱ druhva̍ṇe̱ pārthi̍vāni di̱vyāni̍ dīpayo̱ 'ntari̍kṣā |
6.022.08c tapā̍ vṛṣan vi̱śvata̍ḥ śo̱ciṣā̱ tān bra̍hma̱dviṣe̍ śocaya̱ kṣām a̱paś ca̍ ||

6.022.09a bhuvo̱ jana̍sya di̱vyasya̱ rājā̱ pārthi̍vasya̱ jaga̍tas tveṣasaṁdṛk |
6.022.09c dhi̱ṣva vajra̱ṁ dakṣi̍ṇa indra̱ haste̱ viśvā̍ ajurya dayase̱ vi mā̱yāḥ ||

6.022.10a ā sa̱ṁyata̍m indra ṇaḥ sva̱stiṁ śa̍tru̱tūryā̍ya bṛha̱tīm amṛ̍dhrām |
6.022.10c yayā̱ dāsā̱ny āryā̍ṇi vṛ̱trā karo̍ vajrin su̱tukā̱ nāhu̍ṣāṇi ||

6.022.11a sa no̍ ni̱yudbhi̍ḥ puruhūta vedho vi̱śvavā̍rābhi̱r ā ga̍hi prayajyo |
6.022.11c na yā ade̍vo̱ vara̍te̱ na de̱va ābhi̍r yāhi̱ tūya̱m ā ma̍drya̱drik ||


6.023.01a su̱ta it tvaṁ nimi̍śla indra̱ some̱ stome̱ brahma̍ṇi śa̱syamā̍na u̱kthe |
6.023.01c yad vā̍ yu̱ktābhyā̍m maghava̱n hari̍bhyā̱m bibhra̱d vajra̍m bā̱hvor i̍ndra̱ yāsi̍ ||

6.023.02a yad vā̍ di̱vi pārye̱ suṣvi̍m indra vṛtra̱hatye 'va̍si̱ śūra̍sātau |
6.023.02c yad vā̱ dakṣa̍sya bi̱bhyuṣo̱ abi̍bhya̱d ara̍ndhaya̱ḥ śardha̍ta indra̱ dasyū̍n ||

6.023.03a pātā̍ su̱tam indro̍ astu̱ soma̍m praṇe̱nīr u̱gro ja̍ri̱tāra̍m ū̱tī |
6.023.03c kartā̍ vī̱rāya̱ suṣva̍ya u lo̱kaṁ dātā̱ vasu̍ stuva̱te kī̱raye̍ cit ||

6.023.04a ganteyā̍nti̱ sava̍nā̱ hari̍bhyām ba̱bhrir vajra̍m pa̱piḥ soma̍ṁ da̱dir gāḥ |
6.023.04c kartā̍ vī̱raṁ narya̱ṁ sarva̍vīra̱ṁ śrotā̱ hava̍ṁ gṛṇa̱taḥ stoma̍vāhāḥ ||

6.023.05a asmai̍ va̱yaṁ yad vā̱vāna̱ tad vi̍viṣma̱ indrā̍ya̱ yo na̍ḥ pra̱divo̱ apa̱s kaḥ |
6.023.05c su̱te some̍ stu̱masi̱ śaṁsa̍d u̱kthendrā̍ya̱ brahma̱ vardha̍na̱ṁ yathāsa̍t ||

6.023.06a brahmā̍ṇi̱ hi ca̍kṛ̱ṣe vardha̍nāni̱ tāva̍t ta indra ma̱tibhi̍r viviṣmaḥ |
6.023.06c su̱te some̍ sutapā̱ḥ śaṁta̍māni̱ rāṇḍyā̍ kriyāsma̱ vakṣa̍ṇāni ya̱jñaiḥ ||

6.023.07a sa no̍ bodhi puro̱ḻāśa̱ṁ rarā̍ṇa̱ḥ pibā̱ tu soma̱ṁ goṛ̍jīkam indra |
6.023.07c edam ba̱rhir yaja̍mānasya sīdo̱ruṁ kṛ̍dhi tvāya̱ta u̍ lo̱kam ||

6.023.08a sa ma̍ndasvā̱ hy anu̱ joṣa̍m ugra̱ pra tvā̍ ya̱jñāsa̍ i̱me a̍śnuvantu |
6.023.08c preme havā̍saḥ puruhū̱tam a̱sme ā tve̱yaṁ dhīr ava̍sa indra yamyāḥ ||

6.023.09a taṁ va̍ḥ sakhāya̱ḥ saṁ yathā̍ su̱teṣu̱ some̍bhir īm pṛṇatā bho̱jam indra̍m |
6.023.09c ku̱vit tasmā̱ asa̍ti no̱ bharā̍ya̱ na suṣvi̱m indro 'va̍se mṛdhāti ||

6.023.10a e̱ved indra̍ḥ su̱te a̍stāvi̱ some̍ bha̱radvā̍jeṣu̱ kṣaya̱d in ma̱ghona̍ḥ |
6.023.10c asa̱d yathā̍ jari̱tra u̱ta sū̱rir indro̍ rā̱yo vi̱śvavā̍rasya dā̱tā ||


6.024.01a vṛṣā̱ mada̱ indre̱ śloka̍ u̱kthā sacā̱ some̍ṣu suta̱pā ṛ̍jī̱ṣī |
6.024.01c a̱rca̱tryo̍ ma̱ghavā̱ nṛbhya̍ u̱kthair dyu̱kṣo rājā̍ gi̱rām akṣi̍totiḥ ||

6.024.02a tatu̍rir vī̱ro naryo̱ vice̍tā̱ḥ śrotā̱ hava̍ṁ gṛṇa̱ta u̱rvyū̍tiḥ |
6.024.02c vasu̱ḥ śaṁso̍ na̱rāṁ kā̱rudhā̍yā vā̱jī stu̱to vi̱dathe̍ dāti̱ vāja̍m ||

6.024.03a akṣo̱ na ca̱kryo̍ḥ śūra bṛ̱han pra te̍ ma̱hnā ri̍rice̱ roda̍syoḥ |
6.024.03c vṛ̱kṣasya̱ nu te̍ puruhūta va̱yā vy ū̱3̱̍tayo̍ ruruhur indra pū̱rvīḥ ||

6.024.04a śacī̍vatas te puruśāka̱ śākā̱ gavā̍m iva sru̱taya̍ḥ sa̱ṁcara̍ṇīḥ |
6.024.04c va̱tsānā̱ṁ na ta̱ntaya̍s ta indra̱ dāma̍nvanto adā̱māna̍ḥ sudāman ||

6.024.05a a̱nyad a̱dya karva̍ram a̱nyad u̱ śvo 'sa̍c ca̱ san muhu̍r āca̱krir indra̍ḥ |
6.024.05c mi̱tro no̱ atra̱ varu̍ṇaś ca pū̱ṣāryo vaśa̍sya parye̱tāsti̍ ||

6.024.06a vi tvad āpo̱ na parva̍tasya pṛ̱ṣṭhād u̱kthebhi̍r indrānayanta ya̱jñaiḥ |
6.024.06c taṁ tvā̱bhiḥ su̍ṣṭu̱tibhi̍r vā̱jaya̍nta ā̱jiṁ na ja̍gmur girvāho̱ aśvā̍ḥ ||

6.024.07a na yaṁ jara̍nti śa̱rado̱ na māsā̱ na dyāva̱ indra̍m avaka̱rśaya̍nti |
6.024.07c vṛ̱ddhasya̍ cid vardhatām asya ta̱nūḥ stome̍bhir u̱kthaiś ca̍ śa̱syamā̍nā ||

6.024.08a na vī̱ḻave̱ nama̍te̱ na sthi̱rāya̱ na śardha̍te̱ dasyu̍jūtāya sta̱vān |
6.024.08c ajrā̱ indra̍sya gi̱raya̍ś cid ṛ̱ṣvā ga̍mbhī̱re ci̍d bhavati gā̱dham a̍smai ||

6.024.09a ga̱mbhī̱reṇa̍ na u̱ruṇā̍matri̱n preṣo ya̍ndhi sutapāva̱n vājā̍n |
6.024.09c sthā ū̱ ṣu ū̱rdhva ū̱tī ari̍ṣaṇyann a̱ktor vyu̍ṣṭau̱ pari̍takmyāyām ||

6.024.10a saca̍sva nā̱yam ava̍se a̱bhīka̍ i̱to vā̱ tam i̍ndra pāhi ri̱ṣaḥ |
6.024.10c a̱mā cai̍na̱m ara̍ṇye pāhi ri̱ṣo made̍ma śa̱tahi̍māḥ su̱vīrā̍ḥ ||


6.025.01a yā ta̍ ū̱tir a̍va̱mā yā pa̍ra̱mā yā ma̍dhya̱mendra̍ śuṣmi̱nn asti̍ |
6.025.01c tābhi̍r ū̱ ṣu vṛ̍tra̱hatye̍ 'vīr na e̱bhiś ca̱ vājai̍r ma̱hān na̍ ugra ||

6.025.02a ābhi̱ḥ spṛdho̍ mitha̱tīr ari̍ṣaṇyann a̱mitra̍sya vyathayā ma̱nyum i̍ndra |
6.025.02c ābhi̱r viśvā̍ abhi̱yujo̱ viṣū̍cī̱r āryā̍ya̱ viśo 'va̍ tārī̱r dāsī̍ḥ ||

6.025.03a indra̍ jā̱maya̍ u̱ta ye 'jā̍mayo 'rvācī̱nāso̍ va̱nuṣo̍ yuyu̱jre |
6.025.03c tvam e̍ṣāṁ vithu̱rā śavā̍ṁsi ja̱hi vṛṣṇyā̍ni kṛṇu̱hī parā̍caḥ ||

6.025.04a śūro̍ vā̱ śūra̍ṁ vanate̱ śarī̍rais tanū̱rucā̱ taru̍ṣi̱ yat kṛ̱ṇvaite̍ |
6.025.04c to̱ke vā̱ goṣu̱ tana̍ye̱ yad a̱psu vi kranda̍sī u̱rvarā̍su̱ bravai̍te ||

6.025.05a na̱hi tvā̱ śūro̱ na tu̱ro na dhṛ̱ṣṇur na tvā̍ yo̱dho manya̍māno yu̱yodha̍ |
6.025.05c indra̱ naki̍ṣ ṭvā̱ praty a̍sty eṣā̱ṁ viśvā̍ jā̱tāny a̱bhy a̍si̱ tāni̍ ||

6.025.06a sa pa̍tyata u̱bhayo̍r nṛ̱mṇam a̱yor yadī̍ ve̱dhasa̍ḥ sami̱the hava̍nte |
6.025.06c vṛ̱tre vā̍ ma̱ho nṛ̱vati̱ kṣaye̍ vā̱ vyaca̍svantā̱ yadi̍ vitanta̱saite̍ ||

6.025.07a adha̍ smā te carṣa̱ṇayo̱ yad ejā̱n indra̍ trā̱tota bha̍vā varū̱tā |
6.025.07c a̱smākā̍so̱ ye nṛta̍māso a̱rya indra̍ sū̱rayo̍ dadhi̱re pu̱ro na̍ḥ ||

6.025.08a anu̍ te dāyi ma̱ha i̍ndri̱yāya̍ sa̱trā te̱ viśva̱m anu̍ vṛtra̱hatye̍ |
6.025.08c anu̍ kṣa̱tram anu̱ saho̍ yaja̱trendra̍ de̱vebhi̱r anu̍ te nṛ̱ṣahye̍ ||

6.025.09a e̱vā na̱ḥ spṛdha̱ḥ sam a̍jā sa̱matsv indra̍ rāra̱ndhi mi̍tha̱tīr ade̍vīḥ |
6.025.09c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ bha̱radvā̍jā u̱ta ta̍ indra nū̱nam ||


6.026.01a śru̱dhī na̍ indra̱ hvayā̍masi tvā ma̱ho vāja̍sya sā̱tau vā̍vṛṣā̱ṇāḥ |
6.026.01c saṁ yad viśo 'ya̍nta̱ śūra̍sātā u̱graṁ no 'va̱ḥ pārye̱ aha̍n dāḥ ||

6.026.02a tvāṁ vā̱jī ha̍vate vājine̱yo ma̱ho vāja̍sya̱ gadhya̍sya sā̱tau |
6.026.02c tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ taru̍tra̱ṁ tvāṁ ca̍ṣṭe muṣṭi̱hā goṣu̱ yudhya̍n ||

6.026.03a tvaṁ ka̱viṁ co̍dayo̱ 'rkasā̍tau̱ tvaṁ kutsā̍ya̱ śuṣṇa̍ṁ dā̱śuṣe̍ vark |
6.026.03c tvaṁ śiro̍ ama̱rmaṇa̱ḥ parā̍hann atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

6.026.04a tvaṁ ratha̱m pra bha̍ro yo̱dham ṛ̱ṣvam āvo̱ yudhya̍ntaṁ vṛṣa̱bhaṁ daśa̍dyum |
6.026.04c tvaṁ tugra̍ṁ veta̱save̱ sacā̍ha̱n tvaṁ tuji̍ṁ gṛ̱ṇanta̍m indra tūtoḥ ||

6.026.05a tvaṁ tad u̱ktham i̍ndra ba̱rhaṇā̍ ka̱ḥ pra yac cha̱tā sa̱hasrā̍ śūra̱ darṣi̍ |
6.026.05c ava̍ gi̱rer dāsa̱ṁ śamba̍raṁ ha̱n prāvo̱ divo̍dāsaṁ ci̱trābhi̍r ū̱tī ||

6.026.06a tvaṁ śra̱ddhābhi̍r mandasā̱naḥ somai̍r da̱bhīta̍ye̱ cumu̍rim indra siṣvap |
6.026.06c tvaṁ ra̱jim piṭhī̍nase daśa̱syan ṣa̱ṣṭiṁ sa̱hasrā̱ śacyā̱ sacā̍han ||

6.026.07a a̱haṁ ca̱na tat sū̱ribhi̍r ānaśyā̱ṁ tava̱ jyāya̍ indra su̱mnam oja̍ḥ |
6.026.07c tvayā̱ yat stava̍nte sadhavīra vī̱rās tri̱varū̍thena̱ nahu̍ṣā śaviṣṭha ||

6.026.08a va̱yaṁ te̍ a̱syām i̍ndra dyu̱mnahū̍tau̱ sakhā̍yaḥ syāma mahina̱ preṣṭhā̍ḥ |
6.026.08c prāta̍rdaniḥ kṣatra̱śrīr a̍stu̱ śreṣṭho̍ gha̱ne vṛ̱trāṇā̍ṁ sa̱naye̱ dhanā̍nām ||


6.027.01a kim a̍sya̱ made̱ kim v a̍sya pī̱tāv indra̱ḥ kim a̍sya sa̱khye ca̍kāra |
6.027.01c raṇā̍ vā̱ ye ni̱ṣadi̱ kiṁ te a̍sya pu̱rā vi̍vidre̱ kim u̱ nūta̍nāsaḥ ||

6.027.02a sad a̍sya̱ made̱ sad v a̍sya pī̱tāv indra̱ḥ sad a̍sya sa̱khye ca̍kāra |
6.027.02c raṇā̍ vā̱ ye ni̱ṣadi̱ sat te a̍sya pu̱rā vi̍vidre̱ sad u̱ nūta̍nāsaḥ ||

6.027.03a na̱hi nu te̍ mahi̱mana̍ḥ samasya̱ na ma̍ghavan maghava̱ttvasya̍ vi̱dma |
6.027.03c na rādha̍so-rādhaso̱ nūta̍na̱syendra̱ naki̍r dadṛśa indri̱yaṁ te̍ ||

6.027.04a e̱tat tyat ta̍ indri̱yam a̍ceti̱ yenāva̍dhīr va̱raśi̍khasya̱ śeṣa̍ḥ |
6.027.04c vajra̍sya̱ yat te̱ niha̍tasya̱ śuṣmā̍t sva̱nāc ci̍d indra para̱mo da̱dāra̍ ||

6.027.05a vadhī̱d indro̍ va̱raśi̍khasya̱ śeṣo̍ 'bhyāva̱rtine̍ cāyamā̱nāya̱ śikṣa̍n |
6.027.05c vṛ̱cīva̍to̱ yad dha̍riyū̱pīyā̍yā̱ṁ han pūrve̱ ardhe̍ bhi̱yasāpa̍ro̱ dart ||

6.027.06a tri̱ṁśaccha̍taṁ va̱rmiṇa̍ indra sā̱kaṁ ya̱vyāva̍tyām puruhūta śrava̱syā |
6.027.06c vṛ̱cīva̍nta̱ḥ śara̍ve̱ patya̍mānā̱ḥ pātrā̍ bhindā̱nā nya̱rthāny ā̍yan ||

6.027.07a yasya̱ gāvā̍v aru̱ṣā sū̍yava̱syū a̱ntar ū̱ ṣu cara̍to̱ reri̍hāṇā |
6.027.07c sa sṛñja̍yāya tu̱rvaśa̱m parā̍dād vṛ̱cīva̍to daivavā̱tāya̱ śikṣa̍n ||

6.027.08a dva̱yām̐ a̍gne ra̱thino̍ viṁśa̱tiṁ gā va̱dhūma̍to ma̱ghavā̱ mahya̍ṁ sa̱mrāṭ |
6.027.08c a̱bhyā̱va̱rtī cā̍yamā̱no da̍dāti dū̱ṇāśe̱yaṁ dakṣi̍ṇā pārtha̱vānā̍m ||


6.028.01a ā gāvo̍ agmann u̱ta bha̱dram a̍kra̱n sīda̍ntu go̱ṣṭhe ra̱ṇaya̍ntv a̱sme |
6.028.01c pra̱jāva̍tīḥ puru̱rūpā̍ i̱ha syu̱r indrā̍ya pū̱rvīr u̱ṣaso̱ duhā̍nāḥ ||

6.028.02a indro̱ yajva̍ne pṛṇa̱te ca̍ śikṣa̱ty uped da̍dāti̱ na svam mu̍ṣāyati |
6.028.02c bhūyo̍-bhūyo ra̱yim id a̍sya va̱rdhaya̱nn abhi̍nne khi̱lye ni da̍dhāti deva̱yum ||

6.028.03a na tā na̍śanti̱ na da̍bhāti̱ taska̍ro̱ nāsā̍m āmi̱tro vyathi̱r ā da̍dharṣati |
6.028.03c de̱vām̐ś ca̱ yābhi̱r yaja̍te̱ dadā̍ti ca̱ jyog it tābhi̍ḥ sacate̱ gopa̍tiḥ sa̱ha ||

6.028.04a na tā arvā̍ re̱ṇuka̍kāṭo aśnute̱ na sa̍ṁskṛta̱tram upa̍ yanti̱ tā a̱bhi |
6.028.04c u̱ru̱gā̱yam abha̍ya̱ṁ tasya̱ tā anu̱ gāvo̱ marta̍sya̱ vi ca̍ranti̱ yajva̍naḥ ||

6.028.05a gāvo̱ bhago̱ gāva̱ indro̍ me acchā̱n gāva̱ḥ soma̍sya pratha̱masya̍ bha̱kṣaḥ |
6.028.05c i̱mā yā gāva̱ḥ sa ja̍nāsa̱ indra̍ i̱cchāmīd dhṛ̱dā mana̍sā ci̱d indra̍m ||

6.028.06a yū̱yaṁ gā̍vo medayathā kṛ̱śaṁ ci̍d aśrī̱raṁ ci̍t kṛṇuthā su̱pratī̍kam |
6.028.06c bha̱draṁ gṛ̱haṁ kṛ̍ṇutha bhadravāco bṛ̱had vo̱ vaya̍ ucyate sa̱bhāsu̍ ||

6.028.07a pra̱jāva̍tīḥ sū̱yava̍saṁ ri̱śantī̍ḥ śu̱ddhā a̱paḥ su̍prapā̱ṇe piba̍ntīḥ |
6.028.07c mā va̍ḥ ste̱na ī̍śata̱ māghaśa̍ṁsa̱ḥ pari̍ vo he̱tī ru̱drasya̍ vṛjyāḥ ||

6.028.08a upe̱dam u̍pa̱parca̍nam ā̱su goṣūpa̍ pṛcyatām |
6.028.08c upa̍ ṛṣa̱bhasya̱ reta̱sy upe̍ndra̱ tava̍ vī̱rye̍ ||


6.029.01a indra̍ṁ vo̱ nara̍ḥ sa̱khyāya̍ sepur ma̱ho yanta̍ḥ suma̱taye̍ cakā̱nāḥ |
6.029.01c ma̱ho hi dā̱tā vajra̍hasto̱ asti̍ ma̱hām u̍ ra̱ṇvam ava̍se yajadhvam ||

6.029.02a ā yasmi̱n haste̱ naryā̍ mimi̱kṣur ā rathe̍ hira̱ṇyaye̍ rathe̱ṣṭhāḥ |
6.029.02c ā ra̱śmayo̱ gabha̍styoḥ sthū̱rayo̱r ādhva̱nn aśvā̍so̱ vṛṣa̍ṇo yujā̱nāḥ ||

6.029.03a śri̱ye te̱ pādā̱ duva̱ ā mi̍mikṣur dhṛ̱ṣṇur va̱jrī śava̍sā̱ dakṣi̍ṇāvān |
6.029.03c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nṛ̍tav iṣi̱ro ba̍bhūtha ||

6.029.04a sa soma̱ āmi̍ślatamaḥ su̱to bhū̱d yasmi̍n pa̱ktiḥ pa̱cyate̱ santi̍ dhā̱nāḥ |
6.029.04c indra̱ṁ nara̍ḥ stu̱vanto̍ brahmakā̱rā u̱kthā śaṁsa̍nto de̱vavā̍tatamāḥ ||

6.029.05a na te̱ anta̱ḥ śava̍so dhāyy a̱sya vi tu bā̍badhe̱ roda̍sī mahi̱tvā |
6.029.05c ā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jāno yū̱thevā̱psu sa̱mīja̍māna ū̱tī ||

6.029.06a e̱ved indra̍ḥ su̱hava̍ ṛ̱ṣvo a̍stū̱tī anū̍tī hiriśi̱praḥ satvā̍ |
6.029.06c e̱vā hi jā̱to asa̍mātyojāḥ pu̱rū ca̍ vṛ̱trā ha̍nati̱ ni dasyū̍n ||


6.030.01a bhūya̱ id vā̍vṛdhe vī̱ryā̍ya̱m̐ eko̍ aju̱ryo da̍yate̱ vasū̍ni |
6.030.01c pra ri̍rice di̱va indra̍ḥ pṛthi̱vyā a̱rdham id a̍sya̱ prati̱ roda̍sī u̱bhe ||

6.030.02a adhā̍ manye bṛ̱had a̍su̱rya̍m asya̱ yāni̍ dā̱dhāra̱ naki̱r ā mi̍nāti |
6.030.02c di̱ve-di̍ve̱ sūryo̍ darśa̱to bhū̱d vi sadmā̍ny urvi̱yā su̱kratu̍r dhāt ||

6.030.03a a̱dyā ci̱n nū ci̱t tad apo̍ na̱dīnā̱ṁ yad ā̍bhyo̱ ara̍do gā̱tum i̍ndra |
6.030.03c ni parva̍tā adma̱sado̱ na se̍du̱s tvayā̍ dṛ̱ḻhāni̍ sukrato̱ rajā̍ṁsi ||

6.030.04a sa̱tyam it tan na tvāvā̍m̐ a̱nyo a̱stīndra̍ de̱vo na martyo̱ jyāyā̍n |
6.030.04c aha̱nn ahi̍m pari̱śayā̍na̱m arṇo 'vā̍sṛjo a̱po acchā̍ samu̱dram ||

6.030.05a tvam a̱po vi duro̱ viṣū̍cī̱r indra̍ dṛ̱ḻham a̍ruja̱ḥ parva̍tasya |
6.030.05c rājā̍bhavo̱ jaga̍taś carṣaṇī̱nāṁ sā̱kaṁ sūrya̍ṁ ja̱naya̱n dyām u̱ṣāsa̍m ||


6.031.01a abhū̱r eko̍ rayipate rayī̱ṇām ā hasta̍yor adhithā indra kṛ̱ṣṭīḥ |
6.031.01c vi to̱ke a̱psu tana̍ye ca̱ sūre 'vo̍canta carṣa̱ṇayo̱ vivā̍caḥ ||

6.031.02a tvad bhi̱yendra̱ pārthi̍vāni̱ viśvācyu̍tā cic cyāvayante̱ rajā̍ṁsi |
6.031.02c dyāvā̱kṣāmā̱ parva̍tāso̱ vanā̍ni̱ viśva̍ṁ dṛ̱ḻham bha̍yate̱ ajma̱nn ā te̍ ||

6.031.03a tvaṁ kutse̍nā̱bhi śuṣṇa̍m indrā̱śuṣa̍ṁ yudhya̱ kuya̍va̱ṁ gavi̍ṣṭau |
6.031.03c daśa̍ prapi̱tve adha̱ sūrya̍sya muṣā̱yaś ca̱kram avi̍ve̱ rapā̍ṁsi ||

6.031.04a tvaṁ śa̱tāny ava̱ śamba̍rasya̱ puro̍ jaghanthāpra̱tīni̱ dasyo̍ḥ |
6.031.04c aśi̍kṣo̱ yatra̱ śacyā̍ śacīvo̱ divo̍dāsāya sunva̱te su̍takre bha̱radvā̍jāya gṛṇa̱te vasū̍ni ||

6.031.05a sa sa̍tyasatvan maha̱te raṇā̍ya̱ ratha̱m ā ti̍ṣṭha tuvinṛmṇa bhī̱mam |
6.031.05c yā̱hi pra̍pathi̱nn ava̱sopa̍ ma̱drik pra ca̍ śruta śrāvaya carṣa̱ṇibhya̍ḥ ||


6.032.01a apū̍rvyā puru̱tamā̍ny asmai ma̱he vī̱rāya̍ ta̱vase̍ tu̱rāya̍ |
6.032.01c vi̱ra̱pśine̍ va̱jriṇe̱ śaṁta̍māni̱ vacā̍ṁsy ā̱sā sthavi̍rāya takṣam ||

6.032.02a sa mā̱tarā̱ sūrye̍ṇā kavī̱nām avā̍sayad ru̱jad adri̍ṁ gṛṇā̱naḥ |
6.032.02c svā̱dhībhi̱r ṛkva̍bhir vāvaśā̱na ud u̱sriyā̍ṇām asṛjan ni̱dāna̍m ||

6.032.03a sa vahni̍bhi̱r ṛkva̍bhi̱r goṣu̱ śaśva̍n mi̱tajñu̍bhiḥ puru̱kṛtvā̍ jigāya |
6.032.03c pura̍ḥ puro̱hā sakhi̍bhiḥ sakhī̱yan dṛ̱ḻhā ru̍roja ka̱vibhi̍ḥ ka̱viḥ san ||

6.032.04a sa nī̱vyā̍bhir jari̱tāra̱m acchā̍ ma̱ho vāje̍bhir ma̱hadbhi̍ś ca̱ śuṣmai̍ḥ |
6.032.04c pu̱ru̱vīrā̍bhir vṛṣabha kṣitī̱nām ā gi̍rvaṇaḥ suvi̱tāya̱ pra yā̍hi ||

6.032.05a sa sarge̍ṇa̱ śava̍sā ta̱kto atyai̍r a̱pa indro̍ dakṣiṇa̱tas tu̍rā̱ṣāṭ |
6.032.05c i̱tthā sṛ̍jā̱nā ana̍pāvṛ̱d artha̍ṁ di̱ve-di̍ve viviṣur apramṛ̱ṣyam ||


6.033.01a ya oji̍ṣṭha indra̱ taṁ su no̍ dā̱ mado̍ vṛṣan svabhi̱ṣṭir dāsvā̍n |
6.033.01c sauva̍śvya̱ṁ yo va̱nava̱t svaśvo̍ vṛ̱trā sa̱matsu̍ sā̱saha̍d a̱mitrā̍n ||

6.033.02a tvāṁ hī̱3̱̍ndrāva̍se̱ vivā̍co̱ hava̍nte carṣa̱ṇaya̱ḥ śūra̍sātau |
6.033.02c tvaṁ vipre̍bhi̱r vi pa̱ṇīm̐r a̍śāya̱s tvota̱ it sani̍tā̱ vāja̱m arvā̍ ||

6.033.03a tvaṁ tām̐ i̍ndro̱bhayā̍m̐ a̱mitrā̱n dāsā̍ vṛ̱trāṇy āryā̍ ca śūra |
6.033.03c vadhī̱r vane̍va̱ sudhi̍tebhi̱r atkai̱r ā pṛ̱tsu da̍rṣi nṛ̱ṇāṁ nṛ̍tama ||

6.033.04a sa tvaṁ na̍ i̱ndrāka̍vābhir ū̱tī sakhā̍ vi̱śvāyu̍r avi̱tā vṛ̱dhe bhū̍ḥ |
6.033.04c sva̍rṣātā̱ yad dhvayā̍masi tvā̱ yudhya̍nto ne̱madhi̍tā pṛ̱tsu śū̍ra ||

6.033.05a nū̱naṁ na̍ indrāpa̱rāya̍ ca syā̱ bhavā̍ mṛḻī̱ka u̱ta no̍ a̱bhiṣṭau̍ |
6.033.05c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śarma̍n di̱vi ṣyā̍ma̱ pārye̍ go̱ṣata̍māḥ ||


6.034.01a saṁ ca̱ tve ja̱gmur gira̍ indra pū̱rvīr vi ca̱ tvad ya̍nti vi̱bhvo̍ manī̱ṣāḥ |
6.034.01c pu̱rā nū̱naṁ ca̍ stu̱taya̱ ṛṣī̍ṇām paspṛ̱dhra indre̱ adhy u̍kthā̱rkā ||

6.034.02a pu̱ru̱hū̱to yaḥ pu̍rugū̱rta ṛbhvā̱m̐ eka̍ḥ purupraśa̱sto asti̍ ya̱jñaiḥ |
6.034.02c ratho̱ na ma̱he śava̍se yujā̱no̱3̱̍ 'smābhi̱r indro̍ anu̱mādyo̍ bhūt ||

6.034.03a na yaṁ hiṁsa̍nti dhī̱tayo̱ na vāṇī̱r indra̱ṁ nakṣa̱ntīd a̱bhi va̱rdhaya̍ntīḥ |
6.034.03c yadi̍ sto̱tāra̍ḥ śa̱taṁ yat sa̱hasra̍ṁ gṛ̱ṇanti̱ girva̍ṇasa̱ṁ śaṁ tad a̍smai ||

6.034.04a asmā̍ e̱tad di̱vy a1̱̍rceva̍ mā̱sā mi̍mi̱kṣa indre̱ ny a̍yāmi̱ soma̍ḥ |
6.034.04c jana̱ṁ na dhanva̍nn a̱bhi saṁ yad āpa̍ḥ sa̱trā vā̍vṛdhu̱r hava̍nāni ya̱jñaiḥ ||

6.034.05a asmā̍ e̱tan mahy ā̍ṅgū̱ṣam a̍smā̱ indrā̍ya sto̱tram ma̱tibhi̍r avāci |
6.034.05c asa̱d yathā̍ maha̱ti vṛ̍tra̱tūrya̱ indro̍ vi̱śvāyu̍r avi̱tā vṛ̱dhaś ca̍ ||


6.035.01a ka̱dā bhu̍va̱n ratha̍kṣayāṇi̱ brahma̍ ka̱dā sto̱tre sa̍hasrapo̱ṣya̍ṁ dāḥ |
6.035.01c ka̱dā stoma̍ṁ vāsayo 'sya rā̱yā ka̱dā dhiya̍ḥ karasi̱ vāja̍ratnāḥ ||

6.035.02a karhi̍ svi̱t tad i̍ndra̱ yan nṛbhi̱r nṝn vī̱rair vī̱rān nī̱ḻayā̍se̱ jayā̱jīn |
6.035.02c tri̱dhātu̱ gā adhi̍ jayāsi̱ goṣv indra̍ dyu̱mnaṁ sva̍rvad dhehy a̱sme ||

6.035.03a karhi̍ svi̱t tad i̍ndra̱ yaj ja̍ri̱tre vi̱śvapsu̱ brahma̍ kṛ̱ṇava̍ḥ śaviṣṭha |
6.035.03c ka̱dā dhiyo̱ na ni̱yuto̍ yuvāse ka̱dā goma̍ghā̱ hava̍nāni gacchāḥ ||

6.035.04a sa goma̍ghā jari̱tre aśva̍ścandrā̱ vāja̍śravaso̱ adhi̍ dhehi̱ pṛkṣa̍ḥ |
6.035.04c pī̱pi̱hīṣa̍ḥ su̱dughā̍m indra dhe̱num bha̱radvā̍jeṣu su̱ruco̍ rurucyāḥ ||

6.035.05a tam ā nū̱naṁ vṛ̱jana̍m a̱nyathā̍ ci̱c chūro̱ yac cha̍kra̱ vi duro̍ gṛṇī̱ṣe |
6.035.05c mā nir a̍raṁ śukra̱dugha̍sya dhe̱nor ā̍ṅgira̱sān brahma̍ṇā vipra jinva ||


6.036.01a sa̱trā madā̍sa̱s tava̍ vi̱śvaja̍nyāḥ sa̱trā rāyo 'dha̱ ye pārthi̍vāsaḥ |
6.036.01c sa̱trā vājā̍nām abhavo vibha̱ktā yad de̱veṣu̍ dhā̱raya̍thā asu̱rya̍m ||

6.036.02a anu̱ pra ye̍je̱ jana̱ ojo̍ asya sa̱trā da̍dhire̱ anu̍ vī̱ryā̍ya |
6.036.02c syū̱ma̱gṛbhe̱ dudha̱ye 'rva̍te ca̱ kratu̍ṁ vṛñja̱nty api̍ vṛtra̱hatye̍ ||

6.036.03a taṁ sa̱dhrīcī̍r ū̱tayo̱ vṛṣṇyā̍ni̱ pauṁsyā̍ni ni̱yuta̍ḥ saścu̱r indra̍m |
6.036.03c sa̱mu̱draṁ na sindha̍va u̱kthaśu̍ṣmā uru̱vyaca̍sa̱ṁ gira̱ ā vi̍śanti ||

6.036.04a sa rā̱yas khām upa̍ sṛjā gṛṇā̱naḥ pu̍ruśca̱ndrasya̱ tvam i̍ndra̱ vasva̍ḥ |
6.036.04c pati̍r babhū̱thāsa̍mo̱ janā̍nā̱m eko̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

6.036.05a sa tu śru̍dhi̱ śrutyā̱ yo du̍vo̱yur dyaur na bhūmā̱bhi rāyo̍ a̱ryaḥ |
6.036.05c aso̱ yathā̍ na̱ḥ śava̍sā cakā̱no yu̱ge-yu̍ge̱ vaya̍sā̱ ceki̍tānaḥ ||


6.037.01a a̱rvāg ratha̍ṁ vi̱śvavā̍raṁ ta u̱grendra̍ yu̱ktāso̱ hara̍yo vahantu |
6.037.01c kī̱riś ci̱d dhi tvā̱ hava̍te̱ sva̍rvān ṛdhī̱mahi̍ sadha̱māda̍s te a̱dya ||

6.037.02a pro droṇe̱ hara̍ya̱ḥ karmā̍gman punā̱nāsa̱ ṛjya̍nto abhūvan |
6.037.02c indro̍ no a̱sya pū̱rvyaḥ pa̍pīyād dyu̱kṣo mada̍sya so̱myasya̱ rājā̍ ||

6.037.03a ā̱sa̱srā̱ṇāsa̍ḥ śavasā̱nam acchendra̍ṁ suca̱kre ra̱thyā̍so̱ aśvā̍ḥ |
6.037.03c a̱bhi śrava̱ ṛjya̍nto vaheyu̱r nū ci̱n nu vā̱yor a̱mṛta̱ṁ vi da̍syet ||

6.037.04a vari̍ṣṭho asya̱ dakṣi̍ṇām iya̱rtīndro̍ ma̱ghonā̍ṁ tuvikū̱rmita̍maḥ |
6.037.04c yayā̍ vajrivaḥ pari̱yāsy aṁho̍ ma̱ghā ca̍ dhṛṣṇo̱ daya̍se̱ vi sū̱rīn ||

6.037.05a indro̱ vāja̍sya̱ sthavi̍rasya dā̱tendro̍ gī̱rbhir va̍rdhatāṁ vṛ̱ddhama̍hāḥ |
6.037.05c indro̍ vṛ̱traṁ hani̍ṣṭho astu̱ satvā tā sū̱riḥ pṛ̍ṇati̱ tūtu̍jānaḥ ||


6.038.01a apā̍d i̱ta ud u̍ naś ci̱trata̍mo ma̱hīm bha̍rṣad dyu̱matī̱m indra̍hūtim |
6.038.01c panya̍sīṁ dhī̱tiṁ daivya̍sya̱ yāma̱ñ jana̍sya rā̱tiṁ va̍nate su̱dānu̍ḥ ||

6.038.02a dū̱rāc ci̱d ā va̍sato asya̱ karṇā̱ ghoṣā̱d indra̍sya tanyati bruvā̱ṇaḥ |
6.038.02c eyam e̍naṁ de̱vahū̍tir vavṛtyān ma̱drya1̱̍g indra̍m i̱yam ṛ̱cyamā̍nā ||

6.038.03a taṁ vo̍ dhi̱yā pa̍ra̱mayā̍ purā̱jām a̱jara̱m indra̍m a̱bhy a̍nūṣy a̱rkaiḥ |
6.038.03c brahmā̍ ca̱ giro̍ dadhi̱re sam a̍smin ma̱hām̐ś ca̱ stomo̱ adhi̍ vardha̱d indre̍ ||

6.038.04a vardhā̱d yaṁ ya̱jña u̱ta soma̱ indra̱ṁ vardhā̱d brahma̱ gira̍ u̱kthā ca̱ manma̍ |
6.038.04c vardhāhai̍nam u̱ṣaso̱ yāma̍nn a̱ktor vardhā̱n māsā̍ḥ śa̱rado̱ dyāva̱ indra̍m ||

6.038.05a e̱vā ja̍jñā̱naṁ saha̍se̱ asā̍mi vāvṛdhā̱naṁ rādha̍se ca śru̱tāya̍ |
6.038.05c ma̱hām u̱gram ava̍se vipra nū̱nam ā vi̍vāsema vṛtra̱tūrye̍ṣu ||


6.039.01a ma̱ndrasya̍ ka̱ver di̱vyasya̱ vahne̱r vipra̍manmano vaca̱nasya̱ madhva̍ḥ |
6.039.01c apā̍ na̱s tasya̍ saca̱nasya̍ de̱veṣo̍ yuvasva gṛṇa̱te goa̍grāḥ ||

6.039.02a a̱yam u̍śā̱naḥ pary adri̍m u̱srā ṛ̱tadhī̍tibhir ṛta̱yug yu̍jā̱naḥ |
6.039.02c ru̱jad aru̍gṇa̱ṁ vi va̱lasya̱ sānu̍m pa̱ṇīm̐r vaco̍bhir a̱bhi yo̍dha̱d indra̍ḥ ||

6.039.03a a̱yaṁ dyo̍tayad a̱dyuto̱ vy a1̱̍ktūn do̱ṣā vasto̍ḥ śa̱rada̱ indu̍r indra |
6.039.03c i̱maṁ ke̱tum a̍dadhu̱r nū ci̱d ahnā̱ṁ śuci̍janmana u̱ṣasa̍ś cakāra ||

6.039.04a a̱yaṁ ro̍cayad a̱ruco̍ rucā̱no̱3̱̍ 'yaṁ vā̍saya̱d vy ṛ1̱̍tena̍ pū̱rvīḥ |
6.039.04c a̱yam ī̍yata ṛta̱yugbhi̱r aśvai̍ḥ sva̱rvidā̱ nābhi̍nā carṣaṇi̱prāḥ ||

6.039.05a nū gṛ̍ṇā̱no gṛ̍ṇa̱te pra̍tna rāja̱nn iṣa̍ḥ pinva vasu̱deyā̍ya pū̱rvīḥ |
6.039.05c a̱pa oṣa̍dhīr avi̱ṣā vanā̍ni̱ gā arva̍to̱ nṝn ṛ̱case̍ rirīhi ||


6.040.01a indra̱ piba̱ tubhya̍ṁ su̱to madā̱yāva̍ sya̱ harī̱ vi mu̍cā̱ sakhā̍yā |
6.040.01c u̱ta pra gā̍ya ga̱ṇa ā ni̱ṣadyāthā̍ ya̱jñāya̍ gṛṇa̱te vayo̍ dhāḥ ||

6.040.02a asya̍ piba̱ yasya̍ jajñā̱na i̍ndra̱ madā̍ya̱ kratve̱ api̍bo virapśin |
6.040.02c tam u̍ te̱ gāvo̱ nara̱ āpo̱ adri̱r indu̱ṁ sam a̍hyan pī̱taye̱ sam a̍smai ||

6.040.03a sami̍ddhe a̱gnau su̱ta i̍ndra̱ soma̱ ā tvā̍ vahantu̱ hara̍yo̱ vahi̍ṣṭhāḥ |
6.040.03c tvā̱ya̱tā mana̍sā johavī̱mīndrā yā̍hi suvi̱tāya̍ ma̱he na̍ḥ ||

6.040.04a ā yā̍hi̱ śaśva̍d uśa̱tā ya̍yā̱thendra̍ ma̱hā mana̍sā soma̱peya̍m |
6.040.04c upa̱ brahmā̍ṇi śṛṇava i̱mā no 'thā̍ te ya̱jñas ta̱nve̱3̱̍ vayo̍ dhāt ||

6.040.05a yad i̍ndra di̱vi pārye̱ yad ṛdha̱g yad vā̱ sve sada̍ne̱ yatra̱ vāsi̍ |
6.040.05c ato̍ no ya̱jñam ava̍se ni̱yutvā̍n sa̱joṣā̍ḥ pāhi girvaṇo ma̱rudbhi̍ḥ ||


6.041.01a ahe̍ḻamāna̱ upa̍ yāhi ya̱jñaṁ tubhya̍m pavanta̱ inda̍vaḥ su̱tāsa̍ḥ |
6.041.01c gāvo̱ na va̍jri̱n svam oko̱ acchendrā ga̍hi pratha̱mo ya̱jñiyā̍nām ||

6.041.02a yā te̍ kā̱kut sukṛ̍tā̱ yā vari̍ṣṭhā̱ yayā̱ śaśva̱t piba̍si̱ madhva̍ ū̱rmim |
6.041.02c tayā̍ pāhi̱ pra te̍ adhva̱ryur a̍sthā̱t saṁ te̱ vajro̍ vartatām indra ga̱vyuḥ ||

6.041.03a e̱ṣa dra̱pso vṛ̍ṣa̱bho vi̱śvarū̍pa̱ indrā̍ya̱ vṛṣṇe̱ sam a̍kāri̱ soma̍ḥ |
6.041.03c e̱tam pi̍ba harivaḥ sthātar ugra̱ yasyeśi̍ṣe pra̱divi̱ yas te̱ anna̍m ||

6.041.04a su̱taḥ somo̱ asu̍tād indra̱ vasyā̍n a̱yaṁ śreyā̍ñ ciki̱tuṣe̱ raṇā̍ya |
6.041.04c e̱taṁ ti̍tirva̱ upa̍ yāhi ya̱jñaṁ tena̱ viśvā̱s tavi̍ṣī̱r ā pṛ̍ṇasva ||

6.041.05a hvayā̍masi̱ tvendra̍ yāhy a̱rvāṅ ara̍ṁ te̱ soma̍s ta̱nve̍ bhavāti |
6.041.05c śata̍krato mā̱daya̍svā su̱teṣu̱ prāsmām̐ a̍va̱ pṛta̍nāsu̱ pra vi̱kṣu ||


6.042.01a praty a̍smai̱ pipī̍ṣate̱ viśvā̍ni vi̱duṣe̍ bhara |
6.042.01c a̱ra̱ṁga̱māya̱ jagma̱ye 'pa̍ścāddaghvane̱ nare̍ ||

6.042.02a em e̍nam pra̱tyeta̍na̱ some̍bhiḥ soma̱pāta̍mam |
6.042.02c ama̍trebhir ṛjī̱ṣiṇa̱m indra̍ṁ su̱tebhi̱r indu̍bhiḥ ||

6.042.03a yadī̍ su̱tebhi̱r indu̍bhi̱ḥ some̍bhiḥ prati̱bhūṣa̍tha |
6.042.03c vedā̱ viśva̍sya̱ medhi̍ro dhṛ̱ṣat taṁ-ta̱m id eṣa̍te ||

6.042.04a a̱smā-a̍smā̱ id andha̱so 'dhva̍ryo̱ pra bha̍rā su̱tam |
6.042.04c ku̱vit sa̍masya̱ jenya̍sya̱ śardha̍to̱ 'bhiśa̍ster ava̱spara̍t ||


6.043.01a yasya̱ tyac chamba̍ra̱m made̱ divo̍dāsāya ra̱ndhaya̍ḥ |
6.043.01c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.02a yasya̍ tīvra̱suta̱m mada̱m madhya̱m anta̍ṁ ca̱ rakṣa̍se |
6.043.02c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.03a yasya̱ gā a̱ntar aśma̍no̱ made̍ dṛ̱ḻhā a̱vāsṛ̍jaḥ |
6.043.03c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||

6.043.04a yasya̍ mandā̱no andha̍so̱ māgho̍naṁ dadhi̱ṣe śava̍ḥ |
6.043.04c a̱yaṁ sa soma̍ indra te su̱taḥ piba̍ ||


6.044.01a yo ra̍yivo ra̱yiṁta̍mo̱ yo dyu̱mnair dyu̱mnava̍ttamaḥ |
6.044.01c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.02a yaḥ śa̱gmas tu̍viśagma te rā̱yo dā̱mā ma̍tī̱nām |
6.044.02c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.03a yena̍ vṛ̱ddho na śava̍sā tu̱ro na svābhi̍r ū̱tibhi̍ḥ |
6.044.03c soma̍ḥ su̱taḥ sa i̍ndra̱ te 'sti̍ svadhāpate̱ mada̍ḥ ||

6.044.04a tyam u̍ vo̱ apra̍haṇaṁ gṛṇī̱ṣe śava̍sa̱s pati̍m |
6.044.04c indra̍ṁ viśvā̱sāha̱ṁ nara̱m maṁhi̍ṣṭhaṁ vi̱śvaca̍rṣaṇim ||

6.044.05a yaṁ va̱rdhaya̱ntīd gira̱ḥ pati̍ṁ tu̱rasya̱ rādha̍saḥ |
6.044.05c tam in nv a̍sya̱ roda̍sī de̱vī śuṣma̍ṁ saparyataḥ ||

6.044.06a tad va̍ u̱kthasya̍ ba̱rhaṇendrā̍yopastṛṇī̱ṣaṇi̍ |
6.044.06c vipo̱ na yasyo̱tayo̱ vi yad roha̍nti sa̱kṣita̍ḥ ||

6.044.07a avi̍da̱d dakṣa̍m mi̱tro navī̍yān papā̱no de̱vebhyo̱ vasyo̍ acait |
6.044.07c sa̱sa̱vān stau̱lābhi̍r dhau̱tarī̍bhir uru̱ṣyā pā̱yur a̍bhava̱t sakhi̍bhyaḥ ||

6.044.08a ṛ̱tasya̍ pa̱thi ve̱dhā a̍pāyi śri̱ye manā̍ṁsi de̱vāso̍ akran |
6.044.08c dadhā̍no̱ nāma̍ ma̱ho vaco̍bhi̱r vapu̍r dṛ̱śaye̍ ve̱nyo vy ā̍vaḥ ||

6.044.09a dyu̱matta̍ma̱ṁ dakṣa̍ṁ dhehy a̱sme sedhā̱ janā̍nām pū̱rvīr arā̍tīḥ |
6.044.09c varṣī̍yo̱ vaya̍ḥ kṛṇuhi̱ śacī̍bhi̱r dhana̍sya sā̱tāv a̱smām̐ a̍viḍḍhi ||

6.044.10a indra̱ tubhya̱m in ma̍ghavann abhūma va̱yaṁ dā̱tre ha̍rivo̱ mā vi ve̍naḥ |
6.044.10c naki̍r ā̱pir da̍dṛśe martya̱trā kim a̱ṅga ra̍dhra̱coda̍naṁ tvāhuḥ ||

6.044.11a mā jasva̍ne vṛṣabha no rarīthā̱ mā te̍ re̱vata̍ḥ sa̱khye ri̍ṣāma |
6.044.11c pū̱rvīṣ ṭa̍ indra ni̱ṣṣidho̱ jane̍ṣu ja̱hy asu̍ṣvī̱n pra vṛ̱hāpṛ̍ṇataḥ ||

6.044.12a ud a̱bhrāṇī̍va sta̱naya̍nn iya̱rtīndro̱ rādhā̱ṁsy aśvyā̍ni̱ gavyā̍ |
6.044.12c tvam a̍si pra̱diva̍ḥ kā̱rudhā̍yā̱ mā tvā̍dā̱māna̱ ā da̍bhan ma̱ghona̍ḥ ||

6.044.13a adhva̍ryo vīra̱ pra ma̱he su̱tānā̱m indrā̍ya bhara̱ sa hy a̍sya̱ rājā̍ |
6.044.13c yaḥ pū̱rvyābhi̍r u̱ta nūta̍nābhir gī̱rbhir vā̍vṛ̱dhe gṛ̍ṇa̱tām ṛṣī̍ṇām ||

6.044.14a a̱sya made̍ pu̱ru varpā̍ṁsi vi̱dvān indro̍ vṛ̱trāṇy a̍pra̱tī ja̍ghāna |
6.044.14c tam u̱ pra ho̍ṣi̱ madhu̍mantam asmai̱ soma̍ṁ vī̱rāya̍ śi̱priṇe̱ piba̍dhyai ||

6.044.15a pātā̍ su̱tam indro̍ astu̱ soma̱ṁ hantā̍ vṛ̱traṁ vajre̍ṇa mandasā̱naḥ |
6.044.15c gantā̍ ya̱jñam pa̍rā̱vata̍ś ci̱d acchā̱ vasu̍r dhī̱nām a̍vi̱tā kā̱rudhā̍yāḥ ||

6.044.16a i̱daṁ tyat pātra̍m indra̱pāna̱m indra̍sya pri̱yam a̱mṛta̍m apāyi |
6.044.16c matsa̱d yathā̍ saumana̱sāya̍ de̱vaṁ vy a1̱̍smad dveṣo̍ yu̱yava̱d vy aṁha̍ḥ ||

6.044.17a e̱nā ma̍ndā̱no ja̱hi śū̍ra̱ śatrū̍ñ jā̱mim ajā̍mim maghavann a̱mitrā̍n |
6.044.17c a̱bhi̱ṣe̱ṇām̐ a̱bhy ā̱3̱̍dedi̍śānā̱n parā̍ca indra̱ pra mṛ̍ṇā ja̱hī ca̍ ||

6.044.18a ā̱su ṣmā̍ ṇo maghavann indra pṛ̱tsv a1̱̍smabhya̱m mahi̱ vari̍vaḥ su̱gaṁ ka̍ḥ |
6.044.18c a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣa indra̍ sū̱rīn kṛ̍ṇu̱hi smā̍ no a̱rdham ||

6.044.19a ā tvā̱ hara̍yo̱ vṛṣa̍ṇo yujā̱nā vṛṣa̍rathāso̱ vṛṣa̍raśma̱yo 'tyā̍ḥ |
6.044.19c a̱sma̱trāñco̱ vṛṣa̍ṇo vajra̱vāho̱ vṛṣṇe̱ madā̍ya su̱yujo̍ vahantu ||

6.044.20a ā te̍ vṛṣa̱n vṛṣa̍ṇo̱ droṇa̍m asthur ghṛta̱pruṣo̱ normayo̱ mada̍ntaḥ |
6.044.20c indra̱ pra tubhya̱ṁ vṛṣa̍bhiḥ su̱tānā̱ṁ vṛṣṇe̍ bharanti vṛṣa̱bhāya̱ soma̍m ||

6.044.21a vṛṣā̍si di̱vo vṛ̍ṣa̱bhaḥ pṛ̍thi̱vyā vṛṣā̱ sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
6.044.21c vṛṣṇe̍ ta̱ indu̍r vṛṣabha pīpāya svā̱dū raso̍ madhu̱peyo̱ varā̍ya ||

6.044.22a a̱yaṁ de̱vaḥ saha̍sā̱ jāya̍māna̱ indre̍ṇa yu̱jā pa̱ṇim a̍stabhāyat |
6.044.22c a̱yaṁ svasya̍ pi̱tur āyu̍dhā̱nīndu̍r amuṣṇā̱d aśi̍vasya mā̱yāḥ ||

6.044.23a a̱yam a̍kṛṇod u̱ṣasa̍ḥ su̱patnī̍r a̱yaṁ sūrye̍ adadhā̱j jyoti̍r a̱ntaḥ |
6.044.23c a̱yaṁ tri̱dhātu̍ di̱vi ro̍ca̱neṣu̍ tri̱teṣu̍ vindad a̱mṛta̱ṁ nigū̍ḻham ||

6.044.24a a̱yaṁ dyāvā̍pṛthi̱vī vi ṣka̍bhāyad a̱yaṁ ratha̍m ayunak sa̱ptara̍śmim |
6.044.24c a̱yaṁ goṣu̱ śacyā̍ pa̱kvam a̱ntaḥ somo̍ dādhāra̱ daśa̍yantra̱m utsa̍m ||


6.045.01a ya āna̍yat parā̱vata̱ḥ sunī̍tī tu̱rvaśa̱ṁ yadu̍m |
6.045.01c indra̱ḥ sa no̱ yuvā̱ sakhā̍ ||

6.045.02a a̱vi̱pre ci̱d vayo̱ dadha̍d anā̱śunā̍ ci̱d arva̍tā |
6.045.02c indro̱ jetā̍ hi̱taṁ dhana̍m ||

6.045.03a ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
6.045.03c nāsya̍ kṣīyanta ū̱taya̍ḥ ||

6.045.04a sakhā̍yo̱ brahma̍vāha̱se 'rca̍ta̱ pra ca̍ gāyata |
6.045.04c sa hi na̱ḥ prama̍tir ma̱hī ||

6.045.05a tvam eka̍sya vṛtrahann avi̱tā dvayo̍r asi |
6.045.05c u̱tedṛśe̱ yathā̍ va̱yam ||

6.045.06a naya̱sīd v ati̱ dviṣa̍ḥ kṛ̱ṇoṣy u̍kthaśa̱ṁsina̍ḥ |
6.045.06c nṛbhi̍ḥ su̱vīra̍ ucyase ||

6.045.07a bra̱hmāṇa̱m brahma̍vāhasaṁ gī̱rbhiḥ sakhā̍yam ṛ̱gmiya̍m |
6.045.07c gāṁ na do̱hase̍ huve ||

6.045.08a yasya̱ viśvā̍ni̱ hasta̍yor ū̱cur vasū̍ni̱ ni dvi̱tā |
6.045.08c vī̱rasya̍ pṛtanā̱ṣaha̍ḥ ||

6.045.09a vi dṛ̱ḻhāni̍ cid adrivo̱ janā̍nāṁ śacīpate |
6.045.09c vṛ̱ha mā̱yā a̍nānata ||

6.045.10a tam u̍ tvā satya somapā̱ indra̍ vājānām pate |
6.045.10c ahū̍mahi śrava̱syava̍ḥ ||

6.045.11a tam u̍ tvā̱ yaḥ pu̱rāsi̍tha̱ yo vā̍ nū̱naṁ hi̱te dhane̍ |
6.045.11c havya̱ḥ sa śru̍dhī̱ hava̍m ||

6.045.12a dhī̱bhir arva̍dbhi̱r arva̍to̱ vājā̍m̐ indra śra̱vāyyā̍n |
6.045.12c tvayā̍ jeṣma hi̱taṁ dhana̍m ||

6.045.13a abhū̍r u vīra girvaṇo ma̱hām̐ i̍ndra̱ dhane̍ hi̱te |
6.045.13c bhare̍ vitanta̱sāyya̍ḥ ||

6.045.14a yā ta̍ ū̱tir a̍mitrahan ma̱kṣūja̍vasta̱māsa̍ti |
6.045.14c tayā̍ no hinuhī̱ ratha̍m ||

6.045.15a sa rathe̍na ra̱thīta̍mo̱ 'smāke̍nābhi̱yugva̍nā |
6.045.15c jeṣi̍ jiṣṇo hi̱taṁ dhana̍m ||

6.045.16a ya eka̱ it tam u̍ ṣṭuhi kṛṣṭī̱nāṁ vica̍rṣaṇiḥ |
6.045.16c pati̍r ja̱jñe vṛṣa̍kratuḥ ||

6.045.17a yo gṛ̍ṇa̱tām id āsi̍thā̱pir ū̱tī śi̱vaḥ sakhā̍ |
6.045.17c sa tvaṁ na̍ indra mṛḻaya ||

6.045.18a dhi̱ṣva vajra̱ṁ gabha̍styo rakṣo̱hatyā̍ya vajrivaḥ |
6.045.18c sā̱sa̱hī̱ṣṭhā a̱bhi spṛdha̍ḥ ||

6.045.19a pra̱tnaṁ ra̍yī̱ṇāṁ yuja̱ṁ sakhā̍yaṁ kīri̱coda̍nam |
6.045.19c brahma̍vāhastamaṁ huve ||

6.045.20a sa hi viśvā̍ni̱ pārthi̍vā̱m̐ eko̱ vasū̍ni̱ patya̍te |
6.045.20c girva̍ṇastamo̱ adhri̍guḥ ||

6.045.21a sa no̍ ni̱yudbhi̱r ā pṛ̍ṇa̱ kāma̱ṁ vāje̍bhir a̱śvibhi̍ḥ |
6.045.21c goma̍dbhir gopate dhṛ̱ṣat ||

6.045.22a tad vo̍ gāya su̱te sacā̍ puruhū̱tāya̱ satva̍ne |
6.045.22c śaṁ yad gave̱ na śā̱kine̍ ||

6.045.23a na ghā̱ vasu̱r ni ya̍mate dā̱naṁ vāja̍sya̱ goma̍taḥ |
6.045.23c yat sī̱m upa̱ śrava̱d gira̍ḥ ||

6.045.24a ku̱vitsa̍sya̱ pra hi vra̱jaṁ goma̍ntaṁ dasyu̱hā gama̍t |
6.045.24c śacī̍bhi̱r apa̍ no varat ||

6.045.25a i̱mā u̍ tvā śatakrato̱ 'bhi pra ṇo̍nuvu̱r gira̍ḥ |
6.045.25c indra̍ va̱tsaṁ na mā̱tara̍ḥ ||

6.045.26a dū̱ṇāśa̍ṁ sa̱khyaṁ tava̱ gaur a̍si vīra gavya̱te |
6.045.26c aśvo̍ aśvāya̱te bha̍va ||

6.045.27a sa ma̍ndasvā̱ hy andha̍so̱ rādha̍se ta̱nvā̍ ma̱he |
6.045.27c na sto̱tāra̍ṁ ni̱de ka̍raḥ ||

6.045.28a i̱mā u̍ tvā su̱te-su̍te̱ nakṣa̍nte girvaṇo̱ gira̍ḥ |
6.045.28c va̱tsaṁ gāvo̱ na dhe̱nava̍ḥ ||

6.045.29a pu̱rū̱tama̍m purū̱ṇāṁ sto̍tṝ̱ṇāṁ vivā̍ci |
6.045.29c vāje̍bhir vājaya̱tām ||

6.045.30a a̱smāka̍m indra bhūtu te̱ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
6.045.30c a̱smān rā̱ye ma̱he hi̍nu ||

6.045.31a adhi̍ bṛ̱buḥ pa̍ṇī̱nāṁ varṣi̍ṣṭhe mū̱rdhann a̍sthāt |
6.045.31c u̱ruḥ kakṣo̱ na gā̱ṅgyaḥ ||

6.045.32a yasya̍ vā̱yor i̍va dra̱vad bha̱drā rā̱tiḥ sa̍ha̱sriṇī̍ |
6.045.32c sa̱dyo dā̱nāya̱ maṁha̍te ||

6.045.33a tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
6.045.33c bṛ̱buṁ sa̍hasra̱dāta̍maṁ sū̱riṁ sa̍hasra̱sāta̍mam ||


6.046.01a tvām id dhi havā̍mahe sā̱tā vāja̍sya kā̱rava̍ḥ |
6.046.01c tvāṁ vṛ̱treṣv i̍ndra̱ satpa̍ti̱ṁ nara̱s tvāṁ kāṣṭhā̱sv arva̍taḥ ||

6.046.02a sa tvaṁ na̍ś citra vajrahasta dhṛṣṇu̱yā ma̱haḥ sta̍vā̱no a̍drivaḥ |
6.046.02c gām aśva̍ṁ ra̱thya̍m indra̱ saṁ ki̍ra sa̱trā vāja̱ṁ na ji̱gyuṣe̍ ||

6.046.03a yaḥ sa̍trā̱hā vica̍rṣaṇi̱r indra̱ṁ taṁ hū̍mahe va̱yam |
6.046.03c saha̍sramuṣka̱ tuvi̍nṛmṇa̱ satpa̍te̱ bhavā̍ sa̱matsu̍ no vṛ̱dhe ||

6.046.04a bādha̍se̱ janā̍n vṛṣa̱bheva̍ ma̱nyunā̱ ghṛṣau̍ mī̱ḻha ṛ̍cīṣama |
6.046.04c a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne ta̱nūṣv a̱psu sūrye̍ ||

6.046.05a indra̱ jyeṣṭha̍ṁ na̱ ā bha̍ra̱m̐ oji̍ṣṭha̱m papu̍ri̱ śrava̍ḥ |
6.046.05c yene̱me ci̍tra vajrahasta̱ roda̍sī̱ obhe su̍śipra̱ prāḥ ||

6.046.06a tvām u̱gram ava̍se carṣaṇī̱saha̱ṁ rāja̍n de̱veṣu̍ hūmahe |
6.046.06c viśvā̱ su no̍ vithu̱rā pi̍bda̱nā va̍so̱ 'mitrā̍n su̱ṣahā̍n kṛdhi ||

6.046.07a yad i̍ndra̱ nāhu̍ṣī̱ṣv ām̐ ojo̍ nṛ̱mṇaṁ ca̍ kṛ̱ṣṭiṣu̍ |
6.046.07c yad vā̱ pañca̍ kṣitī̱nāṁ dyu̱mnam ā bha̍ra sa̱trā viśvā̍ni̱ pauṁsyā̍ ||

6.046.08a yad vā̍ tṛ̱kṣau ma̍ghavan dru̱hyāv ā jane̱ yat pū̱rau kac ca̱ vṛṣṇya̍m |
6.046.08c a̱smabhya̱ṁ tad ri̍rīhi̱ saṁ nṛ̱ṣāhye̱ 'mitrā̍n pṛ̱tsu tu̱rvaṇe̍ ||

6.046.09a indra̍ tri̱dhātu̍ śara̱ṇaṁ tri̱varū̍thaṁ svasti̱mat |
6.046.09c cha̱rdir ya̍ccha ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca yā̱vayā̍ di̱dyum e̍bhyaḥ ||

6.046.10a ye ga̍vya̱tā mana̍sā̱ śatru̍m āda̱bhur a̍bhipra̱ghnanti̍ dhṛṣṇu̱yā |
6.046.10c adha̍ smā no maghavann indra girvaṇas tanū̱pā anta̍mo bhava ||

6.046.11a adha̍ smā no vṛ̱dhe bha̱vendra̍ nā̱yam a̍vā yu̱dhi |
6.046.11c yad a̱ntari̍kṣe pa̱taya̍nti pa̱rṇino̍ di̱dyava̍s ti̱gmamū̍rdhānaḥ ||

6.046.12a yatra̱ śūrā̍sas ta̱nvo̍ vitanva̱te pri̱yā śarma̍ pitṝ̱ṇām |
6.046.12c adha̍ smā yaccha ta̱nve̱3̱̍ tane̍ ca cha̱rdir a̱citta̍ṁ yā̱vaya̱ dveṣa̍ḥ ||

6.046.13a yad i̍ndra̱ sarge̱ arva̍taś co̱dayā̍se mahādha̱ne |
6.046.13c a̱sa̱ma̱ne adhva̍ni vṛji̱ne pa̱thi śye̱nām̐ i̍va śravasya̱taḥ ||

6.046.14a sindhū̍m̐r iva prava̱ṇa ā̍śu̱yā ya̱to yadi̱ klośa̱m anu̱ ṣvaṇi̍ |
6.046.14c ā ye vayo̱ na varvṛ̍ta̱ty āmi̍ṣi gṛbhī̱tā bā̱hvor gavi̍ ||


6.047.01a svā̱duṣ kilā̱yam madhu̍mām̐ u̱tāyaṁ tī̱vraḥ kilā̱yaṁ rasa̍vām̐ u̱tāyam |
6.047.01c u̱to nv a1̱̍sya pa̍pi̱vāṁsa̱m indra̱ṁ na kaś ca̱na sa̍hata āha̱veṣu̍ ||

6.047.02a a̱yaṁ svā̱dur i̱ha madi̍ṣṭha āsa̱ yasyendro̍ vṛtra̱hatye̍ ma̱māda̍ |
6.047.02c pu̱rūṇi̱ yaś cyau̱tnā śamba̍rasya̱ vi na̍va̱tiṁ nava̍ ca de̱hyo̱3̱̍ han ||

6.047.03a a̱yam me̍ pī̱ta ud i̍yarti̱ vāca̍m a̱yam ma̍nī̱ṣām u̍śa̱tīm a̍jīgaḥ |
6.047.03c a̱yaṁ ṣaḻ u̱rvīr a̍mimīta̱ dhīro̱ na yābhyo̱ bhuva̍na̱ṁ kac ca̱nāre ||

6.047.04a a̱yaṁ sa yo va̍ri̱māṇa̍m pṛthi̱vyā va̱rṣmāṇa̍ṁ di̱vo akṛ̍ṇod a̱yaṁ saḥ |
6.047.04c a̱yam pī̱yūṣa̍ṁ ti̱sṛṣu̍ pra̱vatsu̱ somo̍ dādhāro̱rv a1̱̍ntari̍kṣam ||

6.047.05a a̱yaṁ vi̍dac citra̱dṛśī̍ka̱m arṇa̍ḥ śu̱krasa̍dmanām u̱ṣasā̱m anī̍ke |
6.047.05c a̱yam ma̱hān ma̍ha̱tā skambha̍ne̱nod dyām a̍stabhnād vṛṣa̱bho ma̱rutvā̍n ||

6.047.06a dhṛ̱ṣat pi̍ba ka̱laśe̱ soma̍m indra vṛtra̱hā śū̍ra sama̱re vasū̍nām |
6.047.06c mādhya̍ṁdine̱ sava̍na̱ ā vṛ̍ṣasva rayi̱sthāno̍ ra̱yim a̱smāsu̍ dhehi ||

6.047.07a indra̱ pra ṇa̍ḥ purae̱teva̍ paśya̱ pra no̍ naya prata̱raṁ vasyo̱ accha̍ |
6.047.07c bhavā̍ supā̱ro a̍tipāra̱yo no̱ bhavā̱ sunī̍tir u̱ta vā̱manī̍tiḥ ||

6.047.08a u̱ruṁ no̍ lo̱kam anu̍ neṣi vi̱dvān sva̍rva̱j jyoti̱r abha̍yaṁ sva̱sti |
6.047.08c ṛ̱ṣvā ta̍ indra̱ sthavi̍rasya bā̱hū upa̍ stheyāma śara̱ṇā bṛ̱hantā̍ ||

6.047.09a vari̍ṣṭhe na indra va̱ndhure̍ dhā̱ vahi̍ṣṭhayoḥ śatāva̱nn aśva̍yo̱r ā |
6.047.09c iṣa̱m ā va̍kṣī̱ṣāṁ varṣi̍ṣṭhā̱m mā na̍s tārīn maghava̱n rāyo̍ a̱ryaḥ ||

6.047.10a indra̍ mṛ̱ḻa mahya̍ṁ jī̱vātu̍m iccha co̱daya̱ dhiya̱m aya̍so̱ na dhārā̍m |
6.047.10c yat kiṁ cā̱haṁ tvā̱yur i̱daṁ vadā̍mi̱ taj ju̍ṣasva kṛ̱dhi mā̍ de̱vava̍ntam ||

6.047.11a trā̱tāra̱m indra̍m avi̱tāra̱m indra̱ṁ have̍-have su̱hava̱ṁ śūra̱m indra̍m |
6.047.11c hvayā̍mi śa̱kram pu̍ruhū̱tam indra̍ṁ sva̱sti no̍ ma̱ghavā̍ dhā̱tv indra̍ḥ ||

6.047.12a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
6.047.12c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

6.047.13a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
6.047.13c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu ||

6.047.14a ava̱ tve i̍ndra pra̱vato̱ normir giro̱ brahmā̍ṇi ni̱yuto̍ dhavante |
6.047.14c u̱rū na rādha̱ḥ sava̍nā pu̱rūṇy a̱po gā va̍jrin yuvase̱ sam indū̍n ||

6.047.15a ka ī̍ṁ stava̱t kaḥ pṛ̍ṇā̱t ko ya̍jāte̱ yad u̱gram in ma̱ghavā̍ vi̱śvahāve̍t |
6.047.15c pādā̍v iva pra̱hara̍nn a̱nyam-a̍nyaṁ kṛ̱ṇoti̱ pūrva̱m apa̍ra̱ṁ śacī̍bhiḥ ||

6.047.16a śṛ̱ṇve vī̱ra u̱gram-u̍graṁ damā̱yann a̱nyam-a̍nyam atinenī̱yamā̍naḥ |
6.047.16c e̱dha̱mā̱na̱dviḻ u̱bhaya̍sya̱ rājā̍ coṣkū̱yate̱ viśa̱ indro̍ manu̱ṣyā̍n ||

6.047.17a parā̱ pūrve̍ṣāṁ sa̱khyā vṛ̍ṇakti vi̱tartu̍rāṇo̱ apa̍rebhir eti |
6.047.17c anā̍nubhūtīr avadhūnvā̱naḥ pū̱rvīr indra̍ḥ śa̱rada̍s tartarīti ||

6.047.18a rū̱paṁ-rū̍pa̱m prati̍rūpo babhūva̱ tad a̍sya rū̱pam pra̍ti̱cakṣa̍ṇāya |
6.047.18c indro̍ mā̱yābhi̍ḥ puru̱rūpa̍ īyate yu̱ktā hy a̍sya̱ hara̍yaḥ śa̱tā daśa̍ ||

6.047.19a yu̱jā̱no ha̱ritā̱ rathe̱ bhūri̱ tvaṣṭe̱ha rā̍jati |
6.047.19c ko vi̱śvāhā̍ dviṣa̱taḥ pakṣa̍ āsata u̱tāsī̍neṣu sū̱riṣu̍ ||

6.047.20a a̱ga̱vyū̱ti kṣetra̱m āga̍nma devā u̱rvī sa̱tī bhūmi̍r aṁhūra̱ṇābhū̍t |
6.047.20c bṛha̍spate̱ pra ci̍kitsā̱ gavi̍ṣṭāv i̱tthā sa̱te ja̍ri̱tra i̍ndra̱ panthā̍m ||

6.047.21a di̱ve-di̍ve sa̱dṛśī̍r a̱nyam ardha̍ṁ kṛ̱ṣṇā a̍sedha̱d apa̱ sadma̍no̱ jāḥ |
6.047.21c aha̍n dā̱sā vṛ̍ṣa̱bho va̍sna̱yanto̱davra̍je va̱rcina̱ṁ śamba̍raṁ ca ||

6.047.22a pra̱sto̱ka in nu rādha̍sas ta indra̱ daśa̱ kośa̍yī̱r daśa̍ vā̱jino̍ 'dāt |
6.047.22c divo̍dāsād atithi̱gvasya̱ rādha̍ḥ śāmba̱raṁ vasu̱ praty a̍grabhīṣma ||

6.047.23a daśāśvā̱n daśa̱ kośā̱n daśa̱ vastrādhi̍bhojanā |
6.047.23c daśo̍ hiraṇyapi̱ṇḍān divo̍dāsād asāniṣam ||

6.047.24a daśa̱ rathā̱n praṣṭi̍mataḥ śa̱taṁ gā atha̍rvabhyaḥ |
6.047.24c a̱śva̱thaḥ pā̱yave̍ 'dāt ||

6.047.25a mahi̱ rādho̍ vi̱śvaja̍nya̱ṁ dadhā̍nān bha̱radvā̍jān sārñja̱yo a̱bhy a̍yaṣṭa ||

6.047.26a vana̍spate vī̱ḍva̍ṅgo̱ hi bhū̱yā a̱smatsa̍khā pra̱tara̍ṇaḥ su̱vīra̍ḥ |
6.047.26c gobhi̱ḥ saṁna̍ddho asi vī̱ḻaya̍svāsthā̱tā te̍ jayatu̱ jetvā̍ni ||

6.047.27a di̱vas pṛ̍thi̱vyāḥ pary oja̱ udbhṛ̍ta̱ṁ vana̱spati̍bhya̱ḥ pary ābhṛ̍ta̱ṁ saha̍ḥ |
6.047.27c a̱pām o̱jmāna̱m pari̱ gobhi̱r āvṛ̍ta̱m indra̍sya̱ vajra̍ṁ ha̱viṣā̱ ratha̍ṁ yaja ||

6.047.28a indra̍sya̱ vajro̍ ma̱rutā̱m anī̍kam mi̱trasya̱ garbho̱ varu̍ṇasya̱ nābhi̍ḥ |
6.047.28c semāṁ no̍ ha̱vyadā̍tiṁ juṣā̱ṇo deva̍ ratha̱ prati̍ ha̱vyā gṛ̍bhāya ||

6.047.29a upa̍ śvāsaya pṛthi̱vīm u̱ta dyām pu̍ru̱trā te̍ manutā̱ṁ viṣṭhi̍ta̱ṁ jaga̍t |
6.047.29c sa du̍ndubhe sa̱jūr indre̍ṇa de̱vair dū̱rād davī̍yo̱ apa̍ sedha̱ śatrū̍n ||

6.047.30a ā kra̍ndaya̱ bala̱m ojo̍ na̱ ā dhā̱ niḥ ṣṭa̍nihi duri̱tā bādha̍mānaḥ |
6.047.30c apa̍ protha dundubhe du̱cchunā̍ i̱ta indra̍sya mu̱ṣṭir a̍si vī̱ḻaya̍sva ||

6.047.31a āmūr a̍ja pra̱tyāva̍rtaye̱māḥ ke̍tu̱mad du̍ndu̱bhir vā̍vadīti |
6.047.31c sam aśva̍parṇā̱ś cara̍nti no̱ naro̱ 'smāka̍m indra ra̱thino̍ jayantu ||


6.048.01a ya̱jñā-ya̍jñā vo a̱gnaye̍ gi̱rā-gi̍rā ca̱ dakṣa̍se |
6.048.01c pra-pra̍ va̱yam a̱mṛta̍ṁ jā̱tave̍dasam pri̱yam mi̱traṁ na śa̍ṁsiṣam ||

6.048.02a ū̱rjo napā̍ta̱ṁ sa hi̱nāyam a̍sma̱yur dāśe̍ma ha̱vyadā̍taye |
6.048.02c bhuva̱d vāje̍ṣv avi̱tā bhuva̍d vṛ̱dha u̱ta trā̱tā ta̱nūnā̍m ||

6.048.03a vṛṣā̱ hy a̍gne a̱jaro̍ ma̱hān vi̱bhāsy a̱rciṣā̍ |
6.048.03c aja̍sreṇa śo̱ciṣā̱ śośu̍cac chuce sudī̱tibhi̱ḥ su dī̍dihi ||

6.048.04a ma̱ho de̱vān yaja̍si̱ yakṣy ā̍nu̱ṣak tava̱ kratvo̱ta da̱ṁsanā̍ |
6.048.04c a̱rvāca̍ḥ sīṁ kṛṇuhy a̱gne 'va̍se̱ rāsva̱ vājo̱ta va̍ṁsva ||

6.048.05a yam āpo̱ adra̍yo̱ vanā̱ garbha̍m ṛ̱tasya̱ pipra̍ti |
6.048.05c saha̍sā̱ yo ma̍thi̱to jāya̍te̱ nṛbhi̍ḥ pṛthi̱vyā adhi̱ sāna̍vi ||

6.048.06a ā yaḥ pa̱prau bhā̱nunā̱ roda̍sī u̱bhe dhū̱mena̍ dhāvate di̱vi |
6.048.06c ti̱ras tamo̍ dadṛśa̱ ūrmyā̱sv ā śyā̱vāsv a̍ru̱ṣo vṛṣā śyā̱vā a̍ru̱ṣo vṛṣā̍ ||

6.048.07a bṛ̱hadbhi̍r agne a̱rcibhi̍ḥ śu̱kreṇa̍ deva śo̱ciṣā̍ |
6.048.07c bha̱radvā̍je samidhā̱no ya̍viṣṭhya re̱van na̍ḥ śukra dīdihi dyu̱mat pā̍vaka dīdihi ||

6.048.08a viśvā̍sāṁ gṛ̱hapa̍tir vi̱śām a̍si̱ tvam a̍gne̱ mānu̍ṣīṇām |
6.048.08c śa̱tam pū̱rbhir ya̍viṣṭha pā̱hy aṁha̍saḥ same̱ddhāra̍ṁ śa̱taṁ himā̍ḥ sto̱tṛbhyo̱ ye ca̱ dada̍ti ||

6.048.09a tvaṁ na̍ś ci̱tra ū̱tyā vaso̱ rādhā̍ṁsi codaya |
6.048.09c a̱sya rā̱yas tvam a̍gne ra̱thīr a̍si vi̱dā gā̱dhaṁ tu̱ce tu na̍ḥ ||

6.048.10a parṣi̍ to̱kaṁ tana̍yam pa̱rtṛbhi̱ṣ ṭvam ada̍bdhai̱r apra̍yutvabhiḥ |
6.048.10c agne̱ heḻā̍ṁsi̱ daivyā̍ yuyodhi̱ no 'de̍vāni̱ hvarā̍ṁsi ca ||

6.048.11a ā sa̍khāyaḥ saba̱rdughā̍ṁ dhe̱num a̍jadhva̱m upa̱ navya̍sā̱ vaca̍ḥ |
6.048.11c sṛ̱jadhva̱m ana̍pasphurām ||

6.048.12a yā śardhā̍ya̱ māru̍tāya̱ svabhā̍nave̱ śravo 'mṛ̍tyu̱ dhukṣa̍ta |
6.048.12c yā mṛ̍ḻī̱ke ma̱rutā̍ṁ tu̱rāṇā̱ṁ yā su̱mnair e̍va̱yāva̍rī ||

6.048.13a bha̱radvā̍jā̱yāva̍ dhukṣata dvi̱tā |
6.048.13b dhe̱nuṁ ca̍ vi̱śvado̍hasa̱m iṣa̍ṁ ca vi̱śvabho̍jasam ||

6.048.14a taṁ va̱ indra̱ṁ na su̱kratu̱ṁ varu̍ṇam iva mā̱yina̍m |
6.048.14c a̱rya̱maṇa̱ṁ na ma̱ndraṁ sṛ̱prabho̍jasa̱ṁ viṣṇu̱ṁ na stu̍ṣa ā̱diśe̍ ||

6.048.15a tve̱ṣaṁ śardho̱ na māru̍taṁ tuvi̱ṣvaṇy a̍na̱rvāṇa̍m pū̱ṣaṇa̱ṁ saṁ yathā̍ śa̱tā |
6.048.15c saṁ sa̱hasrā̱ kāri̍ṣac carṣa̱ṇibhya̱ ām̐ ā̱vir gū̱ḻhā vasū̍ karat su̱vedā̍ no̱ vasū̍ karat ||

6.048.16a ā mā̍ pūṣa̱nn upa̍ drava̱ śaṁsi̍ṣa̱ṁ nu te̍ apika̱rṇa ā̍ghṛṇe |
6.048.16c a̱ghā a̱ryo arā̍tayaḥ ||

6.048.17a mā kā̍ka̱mbīra̱m ud vṛ̍ho̱ vana̱spati̱m aśa̍stī̱r vi hi nīna̍śaḥ |
6.048.17c mota sūro̱ aha̍ e̱vā ca̱na grī̱vā ā̱dadha̍te̱ veḥ ||

6.048.18a dṛte̍r iva te 'vṛ̱kam a̍stu sa̱khyam |
6.048.18b acchi̍drasya dadha̱nvata̱ḥ supū̍rṇasya dadha̱nvata̍ḥ ||

6.048.19a pa̱ro hi martyai̱r asi̍ sa̱mo de̱vair u̱ta śri̱yā |
6.048.19c a̱bhi khya̍ḥ pūṣa̱n pṛta̍nāsu na̱s tvam avā̍ nū̱naṁ yathā̍ pu̱rā ||

6.048.20a vā̱mī vā̱masya̍ dhūtaya̱ḥ praṇī̍tir astu sū̱nṛtā̍ |
6.048.20c de̱vasya̍ vā maruto̱ martya̍sya vejā̱nasya̍ prayajyavaḥ ||

6.048.21a sa̱dyaś ci̱d yasya̍ carkṛ̱tiḥ pari̱ dyāṁ de̱vo naiti̱ sūrya̍ḥ |
6.048.21c tve̱ṣaṁ śavo̍ dadhire̱ nāma̍ ya̱jñiya̍m ma̱ruto̍ vṛtra̱haṁ śavo̱ jyeṣṭha̍ṁ vṛtra̱haṁ śava̍ḥ ||

6.048.22a sa̱kṛd dha̱ dyaur a̍jāyata sa̱kṛd bhūmi̍r ajāyata |
6.048.22c pṛśnyā̍ du̱gdhaṁ sa̱kṛt paya̱s tad a̱nyo nānu̍ jāyate ||


6.049.01a stu̱ṣe jana̍ṁ suvra̱taṁ navya̍sībhir gī̱rbhir mi̱trāvaru̍ṇā sumna̱yantā̍ |
6.049.01c ta ā ga̍mantu̱ ta i̱ha śru̍vantu sukṣa̱trāso̱ varu̍ṇo mi̱tro a̱gniḥ ||

6.049.02a vi̱śo-vi̍śa̱ īḍya̍m adhva̱reṣv adṛ̍ptakratum ara̱tiṁ yu̍va̱tyoḥ |
6.049.02c di̱vaḥ śiśu̱ṁ saha̍saḥ sū̱num a̱gniṁ ya̱jñasya̍ ke̱tum a̍ru̱ṣaṁ yaja̍dhyai ||

6.049.03a a̱ru̱ṣasya̍ duhi̱tarā̱ virū̍pe̱ stṛbhi̍r a̱nyā pi̍pi̱śe sūro̍ a̱nyā |
6.049.03c mi̱tha̱sturā̍ vi̱cara̍ntī pāva̱ke manma̍ śru̱taṁ na̍kṣata ṛ̱cyamā̍ne ||

6.049.04a pra vā̱yum acchā̍ bṛha̱tī ma̍nī̱ṣā bṛ̱hadra̍yiṁ vi̱śvavā̍raṁ ratha̱prām |
6.049.04c dyu̱tadyā̍mā ni̱yuta̱ḥ patya̍mānaḥ ka̱viḥ ka̱vim i̍yakṣasi prayajyo ||

6.049.05a sa me̱ vapu̍ś chadayad a̱śvino̱r yo ratho̍ vi̱rukmā̱n mana̍sā yujā̱naḥ |
6.049.05c yena̍ narā nāsatyeṣa̱yadhyai̍ va̱rtir yā̱thas tana̍yāya̱ tmane̍ ca ||

6.049.06a parja̍nyavātā vṛṣabhā pṛthi̱vyāḥ purī̍ṣāṇi jinvata̱m apyā̍ni |
6.049.06c satya̍śrutaḥ kavayo̱ yasya̍ gī̱rbhir jaga̍taḥ sthāta̱r jaga̱d ā kṛ̍ṇudhvam ||

6.049.07a pāvī̍ravī ka̱nyā̍ ci̱trāyu̱ḥ sara̍svatī vī̱rapa̍tnī̱ dhiya̍ṁ dhāt |
6.049.07c gnābhi̱r acchi̍draṁ śara̱ṇaṁ sa̱joṣā̍ durā̱dharṣa̍ṁ gṛṇa̱te śarma̍ yaṁsat ||

6.049.08a pa̱thas-pa̍tha̱ḥ pari̍patiṁ vaca̱syā kāme̍na kṛ̱to a̱bhy ā̍naḻ a̱rkam |
6.049.08c sa no̍ rāsac chu̱rudha̍ś ca̱ndrāgrā̱ dhiya̍ṁ-dhiyaṁ sīṣadhāti̱ pra pū̱ṣā ||

6.049.09a pra̱tha̱ma̱bhāja̍ṁ ya̱śasa̍ṁ vayo̱dhāṁ su̍pā̱ṇiṁ de̱vaṁ su̱gabha̍sti̱m ṛbhva̍m |
6.049.09c hotā̍ yakṣad yaja̱tam pa̱styā̍nām a̱gnis tvaṣṭā̍raṁ su̱hava̍ṁ vi̱bhāvā̍ ||

6.049.10a bhuva̍nasya pi̱tara̍ṁ gī̱rbhir ā̱bhī ru̱draṁ divā̍ va̱rdhayā̍ ru̱dram a̱ktau |
6.049.10c bṛ̱hanta̍m ṛ̱ṣvam a̱jara̍ṁ suṣu̱mnam ṛdha̍g ghuvema ka̱vine̍ṣi̱tāsa̍ḥ ||

6.049.11a ā yu̍vānaḥ kavayo yajñiyāso̱ maru̍to ga̱nta gṛ̍ṇa̱to va̍ra̱syām |
6.049.11c a̱ci̱traṁ ci̱d dhi jinva̍thā vṛ̱dhanta̍ i̱tthā nakṣa̍nto naro aṅgira̱svat ||

6.049.12a pra vī̱rāya̱ pra ta̱vase̍ tu̱rāyājā̍ yū̱theva̍ paśu̱rakṣi̱r asta̍m |
6.049.12c sa pi̍spṛśati ta̱nvi̍ śru̱tasya̱ stṛbhi̱r na nāka̍ṁ vaca̱nasya̱ vipa̍ḥ ||

6.049.13a yo rajā̍ṁsi vima̱me pārthi̍vāni̱ triś ci̱d viṣṇu̱r mana̍ve bādhi̱tāya̍ |
6.049.13c tasya̍ te̱ śarma̍nn upada̱dyamā̍ne rā̱yā ma̍dema ta̱nvā̱3̱̍ tanā̍ ca ||

6.049.14a tan no 'hi̍r bu̱dhnyo̍ a̱dbhir a̱rkais tat parva̍ta̱s tat sa̍vi̱tā cano̍ dhāt |
6.049.14c tad oṣa̍dhībhir a̱bhi rā̍ti̱ṣāco̱ bhaga̱ḥ pura̍ṁdhir jinvatu̱ pra rā̱ye ||

6.049.15a nu no̍ ra̱yiṁ ra̱thya̍ṁ carṣaṇi̱prām pu̍ru̱vīra̍m ma̱ha ṛ̱tasya̍ go̱pām |
6.049.15c kṣaya̍ṁ dātā̱jara̱ṁ yena̱ janā̱n spṛdho̱ ade̍vīr a̱bhi ca̱ kramā̍ma̱ viśa̱ āde̍vīr a̱bhy a1̱̍śnavā̍ma ||


6.050.01a hu̱ve vo̍ de̱vīm adi̍ti̱ṁ namo̍bhir mṛḻī̱kāya̱ varu̍ṇam mi̱tram a̱gnim |
6.050.01c a̱bhi̱kṣa̱dām a̍rya̱maṇa̍ṁ su̱śeva̍ṁ trā̱tṝn de̱vān sa̍vi̱tāra̱m bhaga̍ṁ ca ||

6.050.02a su̱jyoti̍ṣaḥ sūrya̱ dakṣa̍pitṝn anāgā̱stve su̍maho vīhi de̱vān |
6.050.02c dvi̱janmā̍no̱ ya ṛ̍ta̱sāpa̍ḥ sa̱tyāḥ sva̍rvanto yaja̱tā a̍gniji̱hvāḥ ||

6.050.03a u̱ta dyā̍vāpṛthivī kṣa̱tram u̱ru bṛ̱had ro̍dasī śara̱ṇaṁ su̍ṣumne |
6.050.03c ma̱has ka̍ratho̱ vari̍vo̱ yathā̍ no̱ 'sme kṣayā̍ya dhiṣaṇe ane̱haḥ ||

6.050.04a ā no̍ ru̱drasya̍ sū̱navo̍ namantām a̱dyā hū̱tāso̱ vasa̱vo 'dhṛ̍ṣṭāḥ |
6.050.04c yad ī̱m arbhe̍ maha̱ti vā̍ hi̱tāso̍ bā̱dhe ma̱ruto̱ ahvā̍ma de̱vān ||

6.050.05a mi̱myakṣa̱ yeṣu̍ roda̱sī nu de̱vī siṣa̍kti pū̱ṣā a̍bhyardha̱yajvā̍ |
6.050.05c śru̱tvā hava̍m maruto̱ yad dha̍ yā̱tha bhūmā̍ rejante̱ adhva̍ni̱ pravi̍kte ||

6.050.06a a̱bhi tyaṁ vī̱raṁ girva̍ṇasam a̱rcendra̱m brahma̍ṇā jarita̱r nave̍na |
6.050.06c śrava̱d id dhava̱m upa̍ ca̱ stavā̍no̱ rāsa̱d vājā̱m̐ upa̍ ma̱ho gṛ̍ṇā̱naḥ ||

6.050.07a o̱māna̍m āpo mānuṣī̱r amṛ̍kta̱ṁ dhāta̍ to̱kāya̱ tana̍yāya̱ śaṁ yoḥ |
6.050.07c yū̱yaṁ hi ṣṭhā bhi̱ṣajo̍ mā̱tṛta̍mā̱ viśva̍sya sthā̱tur jaga̍to̱ jani̍trīḥ ||

6.050.08a ā no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇo̱ hira̍ṇyapāṇir yaja̱to ja̍gamyāt |
6.050.08c yo datra̍vām̐ u̱ṣaso̱ na pratī̍kaṁ vyūrṇu̱te dā̱śuṣe̱ vāryā̍ṇi ||

6.050.09a u̱ta tvaṁ sū̍no sahaso no a̱dyā de̱vām̐ a̱sminn a̍dhva̱re va̍vṛtyāḥ |
6.050.09c syām a̱haṁ te̱ sada̱m id rā̱tau tava̍ syām a̱gne 'va̍sā su̱vīra̍ḥ ||

6.050.10a u̱ta tyā me̱ hava̱m ā ja̍gmyāta̱ṁ nāsa̍tyā dhī̱bhir yu̱vam a̱ṅga vi̍prā |
6.050.10c atri̱ṁ na ma̱has tama̍so 'mumukta̱ṁ tūrva̍taṁ narā duri̱tād a̱bhīke̍ ||

6.050.11a te no̍ rā̱yo dyu̱mato̱ vāja̍vato dā̱tāro̍ bhūta nṛ̱vata̍ḥ puru̱kṣoḥ |
6.050.11c da̱śa̱syanto̍ di̱vyāḥ pārthi̍vāso̱ gojā̍tā̱ apyā̍ mṛ̱ḻatā̍ ca devāḥ ||

6.050.12a te no̍ ru̱draḥ sara̍svatī sa̱joṣā̍ mī̱ḻhuṣma̍nto̱ viṣṇu̍r mṛḻantu vā̱yuḥ |
6.050.12c ṛ̱bhu̱kṣā vājo̱ daivyo̍ vidhā̱tā pa̱rjanyā̱vātā̍ pipyatā̱m iṣa̍ṁ naḥ ||

6.050.13a u̱ta sya de̱vaḥ sa̍vi̱tā bhago̍ no̱ 'pāṁ napā̍d avatu̱ dānu̱ papri̍ḥ |
6.050.13c tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ sa̱joṣā̱ dyaur de̱vebhi̍ḥ pṛthi̱vī sa̍mu̱draiḥ ||

6.050.14a u̱ta no 'hi̍r bu̱dhnya̍ḥ śṛṇotv a̱ja eka̍pāt pṛthi̱vī sa̍mu̱draḥ |
6.050.14c viśve̍ de̱vā ṛ̍tā̱vṛdho̍ huvā̱nāḥ stu̱tā mantrā̍ḥ kaviśa̱stā a̍vantu ||

6.050.15a e̱vā napā̍to̱ mama̱ tasya̍ dhī̱bhir bha̱radvā̍jā a̱bhy a̍rcanty a̱rkaiḥ |
6.050.15c gnā hu̱tāso̱ vasa̱vo 'dhṛ̍ṣṭā̱ viśve̍ stu̱tāso̍ bhūtā yajatrāḥ ||


6.051.01a ud u̱ tyac cakṣu̱r mahi̍ mi̱trayo̱r ām̐ eti̍ pri̱yaṁ varu̍ṇayo̱r ada̍bdham |
6.051.01c ṛ̱tasya̱ śuci̍ darśa̱tam anī̍kaṁ ru̱kmo na di̱va udi̍tā̱ vy a̍dyaut ||

6.051.02a veda̱ yas trīṇi̍ vi̱dathā̍ny eṣāṁ de̱vānā̱ṁ janma̍ sanu̱tar ā ca̱ vipra̍ḥ |
6.051.02c ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍nn a̱bhi ca̍ṣṭe̱ sūro̍ a̱rya evā̍n ||

6.051.03a stu̱ṣa u̍ vo ma̱ha ṛ̱tasya̍ go̱pān adi̍tim mi̱traṁ varu̍ṇaṁ sujā̱tān |
6.051.03c a̱rya̱maṇa̱m bhaga̱m ada̍bdhadhītī̱n acchā̍ voce sadha̱nya̍ḥ pāva̱kān ||

6.051.04a ri̱śāda̍sa̱ḥ satpa̍tī̱m̐r ada̍bdhān ma̱ho rājña̍ḥ suvasa̱nasya̍ dā̱tṝn |
6.051.04c yūna̍ḥ sukṣa̱trān kṣaya̍to di̱vo nṝn ā̍di̱tyān yā̱my adi̍tiṁ duvo̱yu ||

6.051.05a dyau̱3̱̍ṣ pita̱ḥ pṛthi̍vi̱ māta̱r adhru̱g agne̍ bhrātar vasavo mṛ̱ḻatā̍ naḥ |
6.051.05c viśva̍ ādityā adite sa̱joṣā̍ a̱smabhya̱ṁ śarma̍ bahu̱laṁ vi ya̍nta ||

6.051.06a mā no̱ vṛkā̍ya vṛ̱kye̍ samasmā aghāya̱te rī̍radhatā yajatrāḥ |
6.051.06c yū̱yaṁ hi ṣṭhā ra̱thyo̍ nas ta̱nūnā̍ṁ yū̱yaṁ dakṣa̍sya̱ vaca̍so babhū̱va ||

6.051.07a mā va̱ eno̍ a̱nyakṛ̍tam bhujema̱ mā tat ka̍rma vasavo̱ yac caya̍dhve |
6.051.07c viśva̍sya̱ hi kṣaya̍tha viśvadevāḥ sva̱yaṁ ri̱pus ta̱nva̍ṁ rīriṣīṣṭa ||

6.051.08a nama̱ id u̱graṁ nama̱ ā vi̍vāse̱ namo̍ dādhāra pṛthi̱vīm u̱ta dyām |
6.051.08c namo̍ de̱vebhyo̱ nama̍ īśa eṣāṁ kṛ̱taṁ ci̱d eno̱ nama̱sā vi̍vāse ||

6.051.09a ṛ̱tasya̍ vo ra̱thya̍ḥ pū̱tada̍kṣān ṛ̱tasya̍ pastya̱sado̱ ada̍bdhān |
6.051.09c tām̐ ā namo̍bhir uru̱cakṣa̍so̱ nṝn viśvā̍n va̱ ā na̍me ma̱ho ya̍jatrāḥ ||

6.051.10a te hi śreṣṭha̍varcasa̱s ta u̍ nas ti̱ro viśvā̍ni duri̱tā naya̍nti |
6.051.10c su̱kṣa̱trāso̱ varu̍ṇo mi̱tro a̱gnir ṛ̱tadhī̍tayo vakma̱rāja̍satyāḥ ||

6.051.11a te na̱ indra̍ḥ pṛthi̱vī kṣāma̍ vardhan pū̱ṣā bhago̱ adi̍ti̱ḥ pañca̱ janā̍ḥ |
6.051.11c su̱śarmā̍ṇa̱ḥ svava̍saḥ sunī̱thā bhava̍ntu naḥ sutrā̱trāsa̍ḥ sugo̱pāḥ ||

6.051.12a nū sa̱dmāna̍ṁ di̱vyaṁ naṁśi̍ devā̱ bhāra̍dvājaḥ suma̱tiṁ yā̍ti̱ hotā̍ |
6.051.12c ā̱sā̱nebhi̱r yaja̍māno mi̱yedhai̍r de̱vānā̱ṁ janma̍ vasū̱yur va̍vanda ||

6.051.13a apa̱ tyaṁ vṛ̍ji̱naṁ ri̱puṁ ste̱nam a̍gne durā̱dhya̍m |
6.051.13c da̱vi̱ṣṭham a̍sya satpate kṛ̱dhī su̱gam ||

6.051.14a grāvā̍ṇaḥ soma no̱ hi ka̍ṁ sakhitva̱nāya̍ vāva̱śuḥ |
6.051.14c ja̱hī ny a1̱̍triṇa̍m pa̱ṇiṁ vṛko̱ hi ṣaḥ ||

6.051.15a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
6.051.15c kartā̍ no̱ adhva̱nn ā su̱gaṁ go̱pā a̱mā ||

6.051.16a api̱ panthā̍m aganmahi svasti̱gām a̍ne̱hasa̍m |
6.051.16c yena̱ viśvā̱ḥ pari̱ dviṣo̍ vṛ̱ṇakti̍ vi̱ndate̱ vasu̍ ||


6.052.01a na tad di̱vā na pṛ̍thi̱vyānu̍ manye̱ na ya̱jñena̱ nota śamī̍bhir ā̱bhiḥ |
6.052.01c u̱bjantu̱ taṁ su̱bhva1̱̍ḥ parva̍tāso̱ ni hī̍yatām atiyā̱jasya̍ ya̱ṣṭā ||

6.052.02a ati̍ vā̱ yo ma̍ruto̱ manya̍te no̱ brahma̍ vā̱ yaḥ kri̱yamā̍ṇa̱ṁ nini̍tsāt |
6.052.02c tapū̍ṁṣi̱ tasmai̍ vṛji̱nāni̍ santu brahma̱dviṣa̍m a̱bhi taṁ śo̍catu̱ dyauḥ ||

6.052.03a kim a̱ṅga tvā̱ brahma̍ṇaḥ soma go̱pāṁ kim a̱ṅga tvā̍hur abhiśasti̱pāṁ na̍ḥ |
6.052.03c kim a̱ṅga na̍ḥ paśyasi ni̱dyamā̍nān brahma̱dviṣe̱ tapu̍ṣiṁ he̱tim a̍sya ||

6.052.04a ava̍ntu̱ mām u̱ṣaso̱ jāya̍mānā̱ ava̍ntu mā̱ sindha̍va̱ḥ pinva̍mānāḥ |
6.052.04c ava̍ntu mā̱ parva̍tāso dhru̱vāso 'va̍ntu mā pi̱taro̍ de̱vahū̍tau ||

6.052.05a vi̱śva̱dānī̍ṁ su̱mana̍saḥ syāma̱ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
6.052.05c tathā̍ kara̱d vasu̍pati̱r vasū̍nāṁ de̱vām̐ ohā̱no 'va̱sāga̍miṣṭhaḥ ||

6.052.06a indro̱ nedi̍ṣṭha̱m ava̱sāga̍miṣṭha̱ḥ sara̍svatī̱ sindhu̍bhi̱ḥ pinva̍mānā |
6.052.06c pa̱rjanyo̍ na̱ oṣa̍dhībhir mayo̱bhur a̱gniḥ su̱śaṁsa̍ḥ su̱hava̍ḥ pi̱teva̍ ||

6.052.07a viśve̍ devāsa̱ ā ga̍ta śṛṇu̱tā ma̍ i̱maṁ hava̍m |
6.052.07c edam ba̱rhir ni ṣī̍data ||

6.052.08a yo vo̍ devā ghṛ̱tasnu̍nā ha̱vyena̍ prati̱bhūṣa̍ti |
6.052.08c taṁ viśva̱ upa̍ gacchatha ||

6.052.09a upa̍ naḥ sū̱navo̱ gira̍ḥ śṛ̱ṇvantv a̱mṛta̍sya̱ ye |
6.052.09c su̱mṛ̱ḻī̱kā bha̍vantu naḥ ||

6.052.10a viśve̍ de̱vā ṛ̍tā̱vṛdha̍ ṛ̱tubhi̍r havana̱śruta̍ḥ |
6.052.10c ju̱ṣantā̱ṁ yujya̱m paya̍ḥ ||

6.052.11a sto̱tram indro̍ ma̱rudga̍ṇa̱s tvaṣṭṛ̍mān mi̱tro a̍rya̱mā |
6.052.11c i̱mā ha̱vyā ju̍ṣanta naḥ ||

6.052.12a i̱maṁ no̍ agne adhva̱raṁ hota̍r vayuna̱śo ya̍ja |
6.052.12c ci̱ki̱tvān daivya̱ṁ jana̍m ||

6.052.13a viśve̍ devāḥ śṛṇu̱temaṁ hava̍m me̱ ye a̱ntari̍kṣe̱ ya upa̱ dyavi̱ ṣṭha |
6.052.13c ye a̍gniji̱hvā u̱ta vā̱ yaja̍trā ā̱sadyā̱smin ba̱rhiṣi̍ mādayadhvam ||

6.052.14a viśve̍ de̱vā mama̍ śṛṇvantu ya̱jñiyā̍ u̱bhe roda̍sī a̱pāṁ napā̍c ca̱ manma̍ |
6.052.14c mā vo̱ vacā̍ṁsi pari̱cakṣyā̍ṇi vocaṁ su̱mneṣv id vo̱ anta̍mā madema ||

6.052.15a ye ke ca̱ jmā ma̱hino̱ ahi̍māyā di̱vo ja̍jñi̱re a̱pāṁ sa̱dhasthe̍ |
6.052.15c te a̱smabhya̍m i̱ṣaye̱ viśva̱m āyu̱ḥ kṣapa̍ u̱srā va̍rivasyantu de̱vāḥ ||

6.052.16a agnī̍parjanyā̱v ava̍ta̱ṁ dhiya̍m me̱ 'smin have̍ suhavā suṣṭu̱tiṁ na̍ḥ |
6.052.16c iḻā̍m a̱nyo ja̱naya̱d garbha̍m a̱nyaḥ pra̱jāva̍tī̱r iṣa̱ ā dha̍ttam a̱sme ||

6.052.17a stī̱rṇe ba̱rhiṣi̍ samidhā̱ne a̱gnau sū̱ktena̍ ma̱hā nama̱sā vi̍vāse |
6.052.17c a̱smin no̍ a̱dya vi̱dathe̍ yajatrā̱ viśve̍ devā ha̱viṣi̍ mādayadhvam ||


6.053.01a va̱yam u̍ tvā pathas pate̱ ratha̱ṁ na vāja̍sātaye |
6.053.01c dhi̱ye pū̍ṣann ayujmahi ||

6.053.02a a̱bhi no̱ narya̱ṁ vasu̍ vī̱ram praya̍tadakṣiṇam |
6.053.02c vā̱maṁ gṛ̱hapa̍tiṁ naya ||

6.053.03a adi̍tsantaṁ cid āghṛṇe̱ pūṣa̱n dānā̍ya codaya |
6.053.03c pa̱ṇeś ci̱d vi mra̍dā̱ mana̍ḥ ||

6.053.04a vi pa̱tho vāja̍sātaye cinu̱hi vi mṛdho̍ jahi |
6.053.04c sādha̍ntām ugra no̱ dhiya̍ḥ ||

6.053.05a pari̍ tṛndhi paṇī̱nām āra̍yā̱ hṛda̍yā kave |
6.053.05c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.06a vi pū̍ṣa̱nn āra̍yā tuda pa̱ṇer i̍ccha hṛ̱di pri̱yam |
6.053.06c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.07a ā ri̍kha kiki̱rā kṛ̍ṇu paṇī̱nāṁ hṛda̍yā kave |
6.053.07c athe̍m a̱smabhya̍ṁ randhaya ||

6.053.08a yām pū̍ṣan brahma̱coda̍nī̱m ārā̱m bibha̍rṣy āghṛṇe |
6.053.08c tayā̍ samasya̱ hṛda̍ya̱m ā ri̍kha kiki̱rā kṛ̍ṇu ||

6.053.09a yā te̱ aṣṭrā̱ goo̍pa̱śāghṛ̍ṇe paśu̱sādha̍nī |
6.053.09c tasyā̍s te su̱mnam ī̍mahe ||

6.053.10a u̱ta no̍ go̱ṣaṇi̱ṁ dhiya̍m aśva̱sāṁ vā̍ja̱sām u̱ta |
6.053.10c nṛ̱vat kṛ̍ṇuhi vī̱taye̍ ||


6.054.01a sam pū̍ṣan vi̱duṣā̍ naya̱ yo añja̍sānu̱śāsa̍ti |
6.054.01c ya e̱vedam iti̱ brava̍t ||

6.054.02a sam u̍ pū̱ṣṇā ga̍memahi̱ yo gṛ̱hām̐ a̍bhi̱śāsa̍ti |
6.054.02c i̱ma e̱veti̍ ca̱ brava̍t ||

6.054.03a pū̱ṣṇaś ca̱kraṁ na ri̍ṣyati̱ na kośo 'va̍ padyate |
6.054.03c no a̍sya vyathate pa̱viḥ ||

6.054.04a yo a̍smai ha̱viṣāvi̍dha̱n na tam pū̱ṣāpi̍ mṛṣyate |
6.054.04c pra̱tha̱mo vi̍ndate̱ vasu̍ ||

6.054.05a pū̱ṣā gā anv e̍tu naḥ pū̱ṣā ra̍kṣa̱tv arva̍taḥ |
6.054.05c pū̱ṣā vāja̍ṁ sanotu naḥ ||

6.054.06a pūṣa̱nn anu̱ pra gā i̍hi̱ yaja̍mānasya sunva̱taḥ |
6.054.06c a̱smāka̍ṁ stuva̱tām u̱ta ||

6.054.07a māki̍r neśa̱n mākī̍ṁ riṣa̱n mākī̱ṁ saṁ śā̍ri̱ keva̍ṭe |
6.054.07c athāri̍ṣṭābhi̱r ā ga̍hi ||

6.054.08a śṛ̱ṇvanta̍m pū̱ṣaṇa̍ṁ va̱yam irya̱m ana̍ṣṭavedasam |
6.054.08c īśā̍naṁ rā̱ya ī̍mahe ||

6.054.09a pūṣa̱n tava̍ vra̱te va̱yaṁ na ri̍ṣyema̱ kadā̍ ca̱na |
6.054.09c sto̱tāra̍s ta i̱ha sma̍si ||

6.054.10a pari̍ pū̱ṣā pa̱rastā̱d dhasta̍ṁ dadhātu̱ dakṣi̍ṇam |
6.054.10c puna̍r no na̱ṣṭam āja̍tu ||


6.055.01a ehi̱ vāṁ vi̍muco napā̱d āghṛ̍ṇe̱ saṁ sa̍cāvahai |
6.055.01c ra̱thīr ṛ̱tasya̍ no bhava ||

6.055.02a ra̱thīta̍maṁ kapa̱rdina̱m īśā̍na̱ṁ rādha̍so ma̱haḥ |
6.055.02c rā̱yaḥ sakhā̍yam īmahe ||

6.055.03a rā̱yo dhārā̍sy āghṛṇe̱ vaso̍ rā̱śir a̍jāśva |
6.055.03c dhīva̍to-dhīvata̱ḥ sakhā̍ ||

6.055.04a pū̱ṣaṇa̱ṁ nv a1̱̍jāśva̱m upa̍ stoṣāma vā̱jina̍m |
6.055.04c svasu̱r yo jā̱ra u̱cyate̍ ||

6.055.05a mā̱tur di̍dhi̱ṣum a̍brava̱ṁ svasu̍r jā̱raḥ śṛ̍ṇotu naḥ |
6.055.05c bhrātendra̍sya̱ sakhā̱ mama̍ ||

6.055.06a ājāsa̍ḥ pū̱ṣaṇa̱ṁ rathe̍ niśṛ̱mbhās te ja̍na̱śriya̍m |
6.055.06c de̱vaṁ va̍hantu̱ bibhra̍taḥ ||


6.056.01a ya e̍nam ā̱dide̍śati kara̱mbhād iti̍ pū̱ṣaṇa̍m |
6.056.01c na tena̍ de̱va ā̱diśe̍ ||

6.056.02a u̱ta ghā̱ sa ra̱thīta̍ma̱ḥ sakhyā̱ satpa̍tir yu̱jā |
6.056.02c indro̍ vṛ̱trāṇi̍ jighnate ||

6.056.03a u̱tādaḥ pa̍ru̱ṣe gavi̱ sūra̍ś ca̱kraṁ hi̍ra̱ṇyaya̍m |
6.056.03c ny ai̍rayad ra̱thīta̍maḥ ||

6.056.04a yad a̱dya tvā̍ puruṣṭuta̱ bravā̍ma dasra mantumaḥ |
6.056.04c tat su no̱ manma̍ sādhaya ||

6.056.05a i̱maṁ ca̍ no ga̱veṣa̍ṇaṁ sā̱taye̍ sīṣadho ga̱ṇam |
6.056.05c ā̱rāt pū̍ṣann asi śru̱taḥ ||

6.056.06a ā te̍ sva̱stim ī̍maha ā̱rea̍ghā̱m upā̍vasum |
6.056.06c a̱dyā ca̍ sa̱rvatā̍taye̱ śvaś ca̍ sa̱rvatā̍taye ||


6.057.01a indrā̱ nu pū̱ṣaṇā̍ va̱yaṁ sa̱khyāya̍ sva̱staye̍ |
6.057.01c hu̱vema̱ vāja̍sātaye ||

6.057.02a soma̍m a̱nya upā̍sada̱t pāta̍ve ca̱mvo̍ḥ su̱tam |
6.057.02c ka̱ra̱mbham a̱nya i̍cchati ||

6.057.03a a̱jā a̱nyasya̱ vahna̍yo̱ harī̍ a̱nyasya̱ sambhṛ̍tā |
6.057.03c tābhyā̍ṁ vṛ̱trāṇi̍ jighnate ||

6.057.04a yad indro̱ ana̍ya̱d rito̍ ma̱hīr a̱po vṛṣa̍ntamaḥ |
6.057.04c tatra̍ pū̱ṣābha̍va̱t sacā̍ ||

6.057.05a tām pū̱ṣṇaḥ su̍ma̱tiṁ va̱yaṁ vṛ̱kṣasya̱ pra va̱yām i̍va |
6.057.05c indra̍sya̱ cā ra̍bhāmahe ||

6.057.06a ut pū̱ṣaṇa̍ṁ yuvāmahe̱ 'bhīśū̍m̐r iva̱ sāra̍thiḥ |
6.057.06c ma̱hyā indra̍ṁ sva̱staye̍ ||


6.058.01a śu̱kraṁ te̍ a̱nyad ya̍ja̱taṁ te̍ a̱nyad viṣu̍rūpe̱ aha̍nī̱ dyaur i̍vāsi |
6.058.01c viśvā̱ hi mā̱yā ava̍si svadhāvo bha̱drā te̍ pūṣann i̱ha rā̱tir a̍stu ||

6.058.02a a̱jāśva̍ḥ paśu̱pā vāja̍pastyo dhiyaṁji̱nvo bhuva̍ne̱ viśve̱ arpi̍taḥ |
6.058.02c aṣṭrā̍m pū̱ṣā śi̍thi̱rām u̱dvarī̍vṛjat sa̱ṁcakṣā̍ṇo̱ bhuva̍nā de̱va ī̍yate ||

6.058.03a yās te̍ pūṣa̱n nāvo̍ a̱ntaḥ sa̍mu̱dre hi̍ra̱ṇyayī̍r a̱ntari̍kṣe̱ cara̍nti |
6.058.03c tābhi̍r yāsi dū̱tyāṁ sūrya̍sya̱ kāme̍na kṛta̱ śrava̍ i̱cchamā̍naḥ ||

6.058.04a pū̱ṣā su̱bandhu̍r di̱va ā pṛ̍thi̱vyā i̱ḻas pati̍r ma̱ghavā̍ da̱smava̍rcāḥ |
6.058.04c yaṁ de̱vāso̱ ada̍duḥ sū̱ryāyai̱ kāme̍na kṛ̱taṁ ta̱vasa̱ṁ svañca̍m ||


6.059.01a pra nu vo̍cā su̱teṣu̍ vāṁ vī̱ryā̱3̱̍ yāni̍ ca̱krathu̍ḥ |
6.059.01c ha̱tāso̍ vām pi̱taro̍ de̱vaśa̍trava̱ indrā̍gnī̱ jīva̍tho yu̱vam ||

6.059.02a baḻ i̱tthā ma̍hi̱mā vā̱m indrā̍gnī̱ pani̍ṣṭha̱ ā |
6.059.02c sa̱mā̱no vā̍ṁ jani̱tā bhrāta̍rā yu̱vaṁ ya̱māv i̱heha̍mātarā ||

6.059.03a o̱ki̱vāṁsā̍ su̱te sacā̱m̐ aśvā̱ saptī̍ i̱vāda̍ne |
6.059.03c indrā̱ nv a1̱̍gnī ava̍se̱ha va̱jriṇā̍ va̱yaṁ de̱vā ha̍vāmahe ||

6.059.04a ya i̍ndrāgnī su̱teṣu̍ vā̱ṁ stava̱t teṣv ṛ̍tāvṛdhā |
6.059.04c jo̱ṣa̱vā̱kaṁ vada̍taḥ pajrahoṣiṇā̱ na de̍vā bha̱satha̍ś ca̱na ||

6.059.05a indrā̍gnī̱ ko a̱sya vā̱ṁ devau̱ marta̍ś ciketati |
6.059.05c viṣū̍co̱ aśvā̍n yuyujā̱na ī̍yata̱ eka̍ḥ samā̱na ā rathe̍ ||

6.059.06a indrā̍gnī a̱pād i̱yam pūrvāgā̍t pa̱dvatī̍bhyaḥ |
6.059.06c hi̱tvī śiro̍ ji̱hvayā̱ vāva̍da̱c cara̍t tri̱ṁśat pa̱dā ny a̍kramīt ||

6.059.07a indrā̍gnī̱ ā hi ta̍nva̱te naro̱ dhanvā̍ni bā̱hvoḥ |
6.059.07c mā no̍ a̱smin ma̍hādha̱ne parā̍ varkta̱ṁ gavi̍ṣṭiṣu ||

6.059.08a indrā̍gnī̱ tapa̍nti mā̱ghā a̱ryo arā̍tayaḥ |
6.059.08c apa̱ dveṣā̱ṁsy ā kṛ̍taṁ yuyu̱taṁ sūryā̱d adhi̍ ||

6.059.09a indrā̍gnī yu̱vor api̱ vasu̍ di̱vyāni̱ pārthi̍vā |
6.059.09c ā na̍ i̱ha pra ya̍cchataṁ ra̱yiṁ vi̱śvāyu̍poṣasam ||

6.059.10a indrā̍gnī ukthavāhasā̱ stome̍bhir havanaśrutā |
6.059.10c viśvā̍bhir gī̱rbhir ā ga̍tam a̱sya soma̍sya pī̱taye̍ ||


6.060.01a śnatha̍d vṛ̱tram u̱ta sa̍noti̱ vāja̱m indrā̱ yo a̱gnī sahu̍rī sapa̱ryāt |
6.060.01c i̱ra̱jyantā̍ vasa̱vya̍sya̱ bhūre̱ḥ saha̍stamā̱ saha̍sā vāja̱yantā̍ ||

6.060.02a tā yo̍dhiṣṭam a̱bhi gā i̍ndra nū̱nam a̱paḥ sva̍r u̱ṣaso̍ agna ū̱ḻhāḥ |
6.060.02c diśa̱ḥ sva̍r u̱ṣasa̍ indra ci̱trā a̱po gā a̍gne yuvase ni̱yutvā̍n ||

6.060.03a ā vṛ̍trahaṇā vṛtra̱habhi̱ḥ śuṣmai̱r indra̍ yā̱taṁ namo̍bhir agne a̱rvāk |
6.060.03c yu̱vaṁ rādho̍bhi̱r aka̍vebhir i̱ndrāgne̍ a̱sme bha̍vatam utta̱mebhi̍ḥ ||

6.060.04a tā hu̍ve̱ yayo̍r i̱dam pa̱pne viśva̍m pu̱rā kṛ̱tam |
6.060.04c i̱ndrā̱gnī na ma̍rdhataḥ ||

6.060.05a u̱grā vi̍gha̱ninā̱ mṛdha̍ indrā̱gnī ha̍vāmahe |
6.060.05c tā no̍ mṛḻāta ī̱dṛśe̍ ||

6.060.06a ha̱to vṛ̱trāṇy āryā̍ ha̱to dāsā̍ni̱ satpa̍tī |
6.060.06c ha̱to viśvā̱ apa̱ dviṣa̍ḥ ||

6.060.07a indrā̍gnī yu̱vām i̱me̱3̱̍ 'bhi stomā̍ anūṣata |
6.060.07c piba̍taṁ śambhuvā su̱tam ||

6.060.08a yā vā̱ṁ santi̍ puru̱spṛho̍ ni̱yuto̍ dā̱śuṣe̍ narā |
6.060.08c indrā̍gnī̱ tābhi̱r ā ga̍tam ||

6.060.09a tābhi̱r ā ga̍cchataṁ na̱rope̱daṁ sava̍naṁ su̱tam |
6.060.09c indrā̍gnī̱ soma̍pītaye ||

6.060.10a tam ī̍ḻiṣva̱ yo a̱rciṣā̱ vanā̱ viśvā̍ pari̱ṣvaja̍t |
6.060.10c kṛ̱ṣṇā kṛ̱ṇoti̍ ji̱hvayā̍ ||

6.060.11a ya i̱ddha ā̱vivā̍sati su̱mnam indra̍sya̱ martya̍ḥ |
6.060.11c dyu̱mnāya̍ su̱tarā̍ a̱paḥ ||

6.060.12a tā no̱ vāja̍vatī̱r iṣa̍ ā̱śūn pi̍pṛta̱m arva̍taḥ |
6.060.12c indra̍m a̱gniṁ ca̱ voḻha̍ve ||

6.060.13a u̱bhā vā̍m indrāgnī āhu̱vadhyā̍ u̱bhā rādha̍saḥ sa̱ha mā̍da̱yadhyai̍ |
6.060.13c u̱bhā dā̱tārā̍v i̱ṣāṁ ra̍yī̱ṇām u̱bhā vāja̍sya sā̱taye̍ huve vām ||

6.060.14a ā no̱ gavye̍bhi̱r aśvyai̍r vasa̱vyai̱3̱̍r upa̍ gacchatam |
6.060.14c sakhā̍yau de̱vau sa̱khyāya̍ śa̱mbhuve̍ndrā̱gnī tā ha̍vāmahe ||

6.060.15a indrā̍gnī śṛṇu̱taṁ hava̱ṁ yaja̍mānasya sunva̱taḥ |
6.060.15c vī̱taṁ ha̱vyāny ā ga̍ta̱m piba̍taṁ so̱myam madhu̍ ||


6.061.01a i̱yam a̍dadād rabha̱sam ṛ̍ṇa̱cyuta̱ṁ divo̍dāsaṁ vadhrya̱śvāya̍ dā̱śuṣe̍ |
6.061.01c yā śaśva̍ntam āca̱khādā̍va̱sam pa̱ṇiṁ tā te̍ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati ||

6.061.02a i̱yaṁ śuṣme̍bhir bisa̱khā i̍vāruja̱t sānu̍ girī̱ṇāṁ ta̍vi̱ṣebhi̍r ū̱rmibhi̍ḥ |
6.061.02c pā̱rā̱va̱ta̱ghnīm ava̍se suvṛ̱ktibhi̱ḥ sara̍svatī̱m ā vi̍vāsema dhī̱tibhi̍ḥ ||

6.061.03a sara̍svati deva̱nido̱ ni ba̍rhaya pra̱jāṁ viśva̍sya̱ bṛsa̍yasya mā̱yina̍ḥ |
6.061.03c u̱ta kṣi̱tibhyo̱ 'vanī̍r avindo vi̱ṣam e̍bhyo asravo vājinīvati ||

6.061.04a pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhir vā̱jinī̍vatī |
6.061.04c dhī̱nām a̍vi̱try a̍vatu ||

6.061.05a yas tvā̍ devi sarasvaty upabrū̱te dhane̍ hi̱te |
6.061.05c indra̱ṁ na vṛ̍tra̱tūrye̍ ||

6.061.06a tvaṁ de̍vi sarasva̱ty avā̱ vāje̍ṣu vājini |
6.061.06c radā̍ pū̱ṣeva̍ naḥ sa̱nim ||

6.061.07a u̱ta syā na̱ḥ sara̍svatī gho̱rā hira̍ṇyavartaniḥ |
6.061.07c vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim ||

6.061.08a yasyā̍ ana̱nto ahru̍tas tve̱ṣaś ca̍ri̱ṣṇur a̍rṇa̱vaḥ |
6.061.08c ama̱ś cara̍ti̱ roru̍vat ||

6.061.09a sā no̱ viśvā̱ ati̱ dviṣa̱ḥ svasṝ̍r a̱nyā ṛ̱tāva̍rī |
6.061.09c ata̱nn ahe̍va̱ sūrya̍ḥ ||

6.061.10a u̱ta na̍ḥ pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā |
6.061.10c sara̍svatī̱ stomyā̍ bhūt ||

6.061.11a ā̱pa̱pruṣī̱ pārthi̍vāny u̱ru rajo̍ a̱ntari̍kṣam |
6.061.11c sara̍svatī ni̱das pā̍tu ||

6.061.12a tri̱ṣa̱dhasthā̍ sa̱ptadhā̍tu̱ḥ pañca̍ jā̱tā va̱rdhaya̍ntī |
6.061.12c vāje̍-vāje̱ havyā̍ bhūt ||

6.061.13a pra yā ma̍hi̱mnā ma̱hinā̍su̱ ceki̍te dyu̱mnebhi̍r a̱nyā a̱pasā̍m a̱pasta̍mā |
6.061.13c ratha̍ iva bṛha̱tī vi̱bhvane̍ kṛ̱topa̱stutyā̍ ciki̱tuṣā̱ sara̍svatī ||

6.061.14a sara̍svaty a̱bhi no̍ neṣi̱ vasyo̱ māpa̍ spharī̱ḥ paya̍sā̱ mā na̱ ā dha̍k |
6.061.14c ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̍ ca̱ mā tvat kṣetrā̱ṇy ara̍ṇāni ganma ||


6.062.01a stu̱ṣe narā̍ di̱vo a̱sya pra̱santā̱śvinā̍ huve̱ jara̍māṇo a̱rkaiḥ |
6.062.01c yā sa̱dya u̱srā vyuṣi̱ jmo antā̱n yuyū̍ṣata̱ḥ pary u̱rū varā̍ṁsi ||

6.062.02a tā ya̱jñam ā śuci̍bhiś cakramā̱ṇā ratha̍sya bhā̱nuṁ ru̍rucū̱ rajo̍bhiḥ |
6.062.02c pu̱rū varā̱ṁsy ami̍tā̱ mimā̍nā̱po dhanvā̱ny ati̍ yātho̱ ajrā̍n ||

6.062.03a tā ha̱ tyad va̱rtir yad ara̍dhram ugre̱tthā dhiya̍ ūhathu̱ḥ śaśva̱d aśvai̍ḥ |
6.062.03c mano̍javebhir iṣi̱raiḥ śa̱yadhyai̱ pari̱ vyathi̍r dā̱śuṣo̱ martya̍sya ||

6.062.04a tā navya̍so̱ jara̍māṇasya̱ manmopa̍ bhūṣato yuyujā̱nasa̍ptī |
6.062.04c śubha̱m pṛkṣa̱m iṣa̱m ūrja̱ṁ vaha̍ntā̱ hotā̍ yakṣat pra̱tno a̱dhrug yuvā̍nā ||

6.062.05a tā va̱lgū da̱srā pu̍ru̱śāka̍tamā pra̱tnā navya̍sā̱ vaca̱sā vi̍vāse |
6.062.05c yā śaṁsa̍te stuva̱te śambha̍viṣṭhā babhū̱vatu̍r gṛṇa̱te ci̱trarā̍tī ||

6.062.06a tā bhu̱jyuṁ vibhi̍r a̱dbhyaḥ sa̍mu̱drāt tugra̍sya sū̱num ū̍hathū̱ rajo̍bhiḥ |
6.062.06c a̱re̱ṇubhi̱r yoja̍nebhir bhu̱jantā̍ pata̱tribhi̱r arṇa̍so̱ nir u̱pasthā̍t ||

6.062.07a vi ja̱yuṣā̍ rathyā yāta̱m adri̍ṁ śru̱taṁ hava̍ṁ vṛṣaṇā vadhrima̱tyāḥ |
6.062.07c da̱śa̱syantā̍ śa̱yave̍ pipyathu̱r gām iti̍ cyavānā suma̱tim bhu̍raṇyū ||

6.062.08a yad ro̍dasī pra̱divo̱ asti̱ bhūmā̱ heḻo̍ de̱vānā̍m u̱ta ma̍rtya̱trā |
6.062.08c tad ā̍dityā vasavo rudriyāso rakṣo̱yuje̱ tapu̍r a̱ghaṁ da̍dhāta ||

6.062.09a ya ī̱ṁ rājā̍nāv ṛtu̱thā vi̱dadha̱d raja̍so mi̱tro varu̍ṇa̱ś cike̍tat |
6.062.09c ga̱mbhī̱rāya̱ rakṣa̍se he̱tim a̍sya̱ droghā̍ya ci̱d vaca̍sa̱ āna̍vāya ||

6.062.10a anta̍raiś ca̱krais tana̍yāya va̱rtir dyu̱matā yā̍taṁ nṛ̱vatā̱ rathe̍na |
6.062.10c sanu̍tyena̱ tyaja̍sā̱ martya̍sya vanuṣya̱tām api̍ śī̱rṣā va̍vṛktam ||

6.062.11a ā pa̍ra̱mābhi̍r u̱ta ma̍dhya̱mābhi̍r ni̱yudbhi̍r yātam ava̱mābhi̍r a̱rvāk |
6.062.11c dṛ̱ḻhasya̍ ci̱d goma̍to̱ vi vra̱jasya̱ duro̍ vartaṁ gṛṇa̱te ci̍trarātī ||


6.063.01a kva1̱̍ tyā va̱lgū pu̍ruhū̱tādya dū̱to na stomo̍ 'vida̱n nama̍svān |
6.063.01c ā yo a̱rvāṅ nāsa̍tyā va̱varta̱ preṣṭhā̱ hy asa̍tho asya̱ manma̍n ||

6.063.02a ara̍m me ganta̱ṁ hava̍nāyā̱smai gṛ̍ṇā̱nā yathā̱ pibā̍tho̱ andha̍ḥ |
6.063.02c pari̍ ha̱ tyad va̱rtir yā̍tho ri̱ṣo na yat paro̱ nānta̍ras tutu̱ryāt ||

6.063.03a akā̍ri vā̱m andha̍so̱ varī̍ma̱nn astā̍ri ba̱rhiḥ su̍prāya̱ṇata̍mam |
6.063.03c u̱ttā̱naha̍sto yuva̱yur va̍va̱ndā vā̱ṁ nakṣa̍nto̱ adra̍ya āñjan ||

6.063.04a ū̱rdhvo vā̍m a̱gnir a̍dhva̱reṣv a̍sthā̱t pra rā̱tir e̍ti jū̱rṇinī̍ ghṛ̱tācī̍ |
6.063.04c pra hotā̍ gū̱rtama̍nā urā̱ṇo 'yu̍kta̱ yo nāsa̍tyā̱ havī̍man ||

6.063.05a adhi̍ śri̱ye du̍hi̱tā sūrya̍sya̱ ratha̍ṁ tasthau purubhujā śa̱toti̍m |
6.063.05c pra mā̱yābhi̍r māyinā bhūta̱m atra̱ narā̍ nṛtū̱ jani̍man ya̱jñiyā̍nām ||

6.063.06a yu̱vaṁ śrī̱bhir da̍rśa̱tābhi̍r ā̱bhiḥ śu̱bhe pu̱ṣṭim ū̍hathuḥ sū̱ryāyā̍ḥ |
6.063.06c pra vā̱ṁ vayo̱ vapu̱ṣe 'nu̍ papta̱n nakṣa̱d vāṇī̱ suṣṭu̍tā dhiṣṇyā vām ||

6.063.07a ā vā̱ṁ vayo 'śvā̍so̱ vahi̍ṣṭhā a̱bhi prayo̍ nāsatyā vahantu |
6.063.07c pra vā̱ṁ ratho̱ mano̍javā asarjī̱ṣaḥ pṛ̱kṣa i̱ṣidho̱ anu̍ pū̱rvīḥ ||

6.063.08a pu̱ru hi vā̍m purubhujā de̱ṣṇaṁ dhe̱nuṁ na̱ iṣa̍m pinvata̱m asa̍krām |
6.063.08c stuta̍ś ca vām mādhvī suṣṭu̱tiś ca̱ rasā̍ś ca̱ ye vā̱m anu̍ rā̱tim agma̍n ||

6.063.09a u̱ta ma̍ ṛ̱jre pura̍yasya ra̱ghvī su̍mī̱ḻhe śa̱tam pe̍ru̱ke ca̍ pa̱kvā |
6.063.09c śā̱ṇḍo dā̍d dhira̱ṇina̱ḥ smaddi̍ṣṭī̱n daśa̍ va̱śāso̍ abhi̱ṣāca̍ ṛ̱ṣvān ||

6.063.10a saṁ vā̍ṁ śa̱tā nā̍satyā sa̱hasrāśvā̍nām puru̱panthā̍ gi̱re dā̍t |
6.063.10c bha̱radvā̍jāya vīra̱ nū gi̱re dā̍d dha̱tā rakṣā̍ṁsi purudaṁsasā syuḥ ||

6.063.11a ā vā̍ṁ su̱mne vari̍man sū̱ribhi̍ḥ ṣyām ||


6.064.01a ud u̍ śri̱ya u̱ṣaso̱ roca̍mānā̱ asthu̍r a̱pāṁ normayo̱ ruśa̍ntaḥ |
6.064.01c kṛ̱ṇoti̱ viśvā̍ su̱pathā̍ su̱gāny abhū̍d u̱ vasvī̱ dakṣi̍ṇā ma̱ghonī̍ ||

6.064.02a bha̱drā da̍dṛkṣa urvi̱yā vi bhā̱sy ut te̍ śo̱cir bhā̱navo̱ dyām a̍paptan |
6.064.02c ā̱vir vakṣa̍ḥ kṛṇuṣe śu̱mbhamā̱noṣo̍ devi̱ roca̍mānā̱ maho̍bhiḥ ||

6.064.03a vaha̍nti sīm aru̱ṇāso̱ ruśa̍nto̱ gāva̍ḥ su̱bhagā̍m urvi̱yā pra̍thā̱nām |
6.064.03c ape̍jate̱ śūro̱ aste̍va̱ śatrū̱n bādha̍te̱ tamo̍ aji̱ro na voḻhā̍ ||

6.064.04a su̱gota te̍ su̱pathā̱ parva̍teṣv avā̱te a̱pas ta̍rasi svabhāno |
6.064.04c sā na̱ ā va̍ha pṛthuyāmann ṛṣve ra̱yiṁ di̍vo duhitar iṣa̱yadhyai̍ ||

6.064.05a sā va̍ha̱ yokṣabhi̱r avā̱toṣo̱ vara̱ṁ vaha̍si̱ joṣa̱m anu̍ |
6.064.05c tvaṁ di̍vo duhita̱r yā ha̍ de̱vī pū̱rvahū̍tau ma̱ṁhanā̍ darśa̱tā bhū̍ḥ ||

6.064.06a ut te̱ vaya̍ś cid vasa̱ter a̍papta̱n nara̍ś ca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau |
6.064.06c a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mam uṣo̍ devi dā̱śuṣe̱ martyā̍ya ||


6.065.01a e̱ṣā syā no̍ duhi̱tā di̍vo̱jāḥ kṣi̱tīr u̱cchantī̱ mānu̍ṣīr ajīgaḥ |
6.065.01c yā bhā̱nunā̱ ruśa̍tā rā̱myāsv ajñā̍yi ti̱ras tama̍saś cid a̱ktūn ||

6.065.02a vi tad ya̍yur aruṇa̱yugbhi̱r aśvai̍ś ci̱tram bhā̍nty u̱ṣasa̍ś ca̱ndrara̍thāḥ |
6.065.02c agra̍ṁ ya̱jñasya̍ bṛha̱to naya̍ntī̱r vi tā bā̍dhante̱ tama̱ ūrmyā̍yāḥ ||

6.065.03a śravo̱ vāja̱m iṣa̱m ūrja̱ṁ vaha̍ntī̱r ni dā̱śuṣa̍ uṣaso̱ martyā̍ya |
6.065.03c ma̱ghonī̍r vī̱rava̱t patya̍mānā̱ avo̍ dhāta vidha̱te ratna̍m a̱dya ||

6.065.04a i̱dā hi vo̍ vidha̱te ratna̱m astī̱dā vī̱rāya̍ dā̱śuṣa̍ uṣāsaḥ |
6.065.04c i̱dā viprā̍ya̱ jara̍te̱ yad u̱kthā ni ṣma̱ māva̍te vahathā pu̱rā ci̍t ||

6.065.05a i̱dā hi ta̍ uṣo adrisāno go̱trā gavā̱m aṅgi̍raso gṛ̱ṇanti̍ |
6.065.05c vy a1̱̍rkeṇa̍ bibhidu̱r brahma̍ṇā ca sa̱tyā nṛ̱ṇām a̍bhavad de̱vahū̍tiḥ ||

6.065.06a u̱cchā di̍vo duhitaḥ pratna̱van no̍ bharadvāja̱vad vi̍dha̱te ma̍ghoni |
6.065.06c su̱vīra̍ṁ ra̱yiṁ gṛ̍ṇa̱te ri̍rīhy urugā̱yam adhi̍ dhehi̱ śravo̍ naḥ ||


6.066.01a vapu̱r nu tac ci̍ki̱tuṣe̍ cid astu samā̱naṁ nāma̍ dhe̱nu patya̍mānam |
6.066.01c marte̍ṣv a̱nyad do̱hase̍ pī̱pāya̍ sa̱kṛc chu̱kraṁ du̍duhe̱ pṛśni̱r ūdha̍ḥ ||

6.066.02a ye a̱gnayo̱ na śośu̍cann idhā̱nā dvir yat trir ma̱ruto̍ vāvṛ̱dhanta̍ |
6.066.02c a̱re̱ṇavo̍ hira̱ṇyayā̍sa eṣāṁ sā̱kaṁ nṛ̱mṇaiḥ pauṁsye̍bhiś ca bhūvan ||

6.066.03a ru̱drasya̱ ye mī̱ḻhuṣa̱ḥ santi̍ pu̱trā yām̐ś co̱ nu dādhṛ̍vi̱r bhara̍dhyai |
6.066.03c vi̱de hi mā̱tā ma̱ho ma̱hī ṣā set pṛśni̍ḥ su̱bhve̱3̱̍ garbha̱m ādhā̍t ||

6.066.04a na ya īṣa̍nte ja̱nuṣo 'yā̱ nv a1̱̍ntaḥ santo̍ 'va̱dyāni̍ punā̱nāḥ |
6.066.04c nir yad du̱hre śuca̱yo 'nu̱ joṣa̱m anu̍ śri̱yā ta̱nva̍m u̱kṣamā̍ṇāḥ ||

6.066.05a ma̱kṣū na yeṣu̍ do̱hase̍ cid a̱yā ā nāma̍ dhṛ̱ṣṇu māru̍ta̱ṁ dadhā̍nāḥ |
6.066.05c na ye stau̱nā a̱yāso̍ ma̱hnā nū ci̍t su̱dānu̱r ava̍ yāsad u̱grān ||

6.066.06a ta id u̱grāḥ śava̍sā dhṛ̱ṣṇuṣe̍ṇā u̱bhe yu̍janta̱ roda̍sī su̱meke̍ |
6.066.06c adha̍ smaiṣu roda̱sī svaśo̍ci̱r āma̍vatsu tasthau̱ na roka̍ḥ ||

6.066.07a a̱ne̱no vo̍ maruto̱ yāmo̍ astv ana̱śvaś ci̱d yam aja̱ty ara̍thīḥ |
6.066.07c a̱na̱va̱so a̍nabhī̱śū ra̍ja̱stūr vi roda̍sī pa̱thyā̍ yāti̱ sādha̍n ||

6.066.08a nāsya̍ va̱rtā na ta̍ru̱tā nv a̍sti̱ maru̍to̱ yam ava̍tha̱ vāja̍sātau |
6.066.08c to̱ke vā̱ goṣu̱ tana̍ye̱ yam a̱psu sa vra̱jaṁ dartā̱ pārye̱ adha̱ dyoḥ ||

6.066.09a pra ci̱tram a̱rkaṁ gṛ̍ṇa̱te tu̱rāya̱ māru̍tāya̱ svata̍vase bharadhvam |
6.066.09c ye sahā̍ṁsi̱ saha̍sā̱ saha̍nte̱ reja̍te agne pṛthi̱vī ma̱khebhya̍ḥ ||

6.066.10a tviṣī̍manto adhva̱rasye̍va di̱dyut tṛ̍ṣu̱cyava̍so ju̱hvo̱3̱̍ nāgneḥ |
6.066.10c a̱rcatra̍yo̱ dhuna̍yo̱ na vī̱rā bhrāja̍jjanmāno ma̱ruto̱ adhṛ̍ṣṭāḥ ||

6.066.11a taṁ vṛ̱dhanta̱m māru̍ta̱m bhrāja̍dṛṣṭiṁ ru̱drasya̍ sū̱nuṁ ha̱vasā vi̍vāse |
6.066.11c di̱vaḥ śardhā̍ya̱ śuca̍yo manī̱ṣā gi̱rayo̱ nāpa̍ u̱grā a̍spṛdhran ||


6.067.01a viśve̍ṣāṁ vaḥ sa̱tāṁ jyeṣṭha̍tamā gī̱rbhir mi̱trāvaru̍ṇā vāvṛ̱dhadhyai̍ |
6.067.01c saṁ yā ra̱śmeva̍ ya̱matu̱r yami̍ṣṭhā̱ dvā janā̱m̐ asa̍mā bā̱hubhi̱ḥ svaiḥ ||

6.067.02a i̱yam mad vā̱m pra stṛ̍ṇīte manī̱ṣopa̍ pri̱yā nama̍sā ba̱rhir accha̍ |
6.067.02c ya̱ntaṁ no̍ mitrāvaruṇā̱v adhṛ̍ṣṭaṁ cha̱rdir yad vā̍ṁ varū̱thya̍ṁ sudānū ||

6.067.03a ā yā̍tam mitrāvaruṇā suśa̱sty upa̍ pri̱yā nama̍sā hū̱yamā̍nā |
6.067.03c saṁ yāv a̍pna̱ḥstho a̱pase̍va̱ janā̍ñ chrudhīya̱taś ci̍d yatatho mahi̱tvā ||

6.067.04a aśvā̱ na yā vā̱jinā̍ pū̱taba̍ndhū ṛ̱tā yad garbha̱m adi̍ti̱r bhara̍dhyai |
6.067.04c pra yā mahi̍ ma̱hāntā̱ jāya̍mānā gho̱rā martā̍ya ri̱pave̱ ni dī̍dhaḥ ||

6.067.05a viśve̱ yad vā̍m ma̱ṁhanā̱ manda̍mānāḥ kṣa̱traṁ de̱vāso̱ ada̍dhuḥ sa̱joṣā̍ḥ |
6.067.05c pari̱ yad bhū̱tho roda̍sī cid u̱rvī santi̱ spaśo̱ ada̍bdhāso̱ amū̍rāḥ ||

6.067.06a tā hi kṣa̱traṁ dhā̱raye̍the̱ anu̱ dyūn dṛ̱ṁhethe̱ sānu̍m upa̱mād i̍va̱ dyoḥ |
6.067.06c dṛ̱ḻho nakṣa̍tra u̱ta vi̱śvade̍vo̱ bhūmi̱m ātā̱n dyāṁ dhā̱sinā̱yoḥ ||

6.067.07a tā vi̱graṁ dhai̍the ja̱ṭhara̍m pṛ̱ṇadhyā̱ ā yat sadma̱ sabhṛ̍tayaḥ pṛ̱ṇanti̍ |
6.067.07c na mṛ̍ṣyante yuva̱tayo 'vā̍tā̱ vi yat payo̍ viśvajinvā̱ bhara̍nte ||

6.067.08a tā ji̱hvayā̱ sada̱m edaṁ su̍me̱dhā ā yad vā̍ṁ sa̱tyo a̍ra̱tir ṛ̱te bhūt |
6.067.08c tad vā̍m mahi̱tvaṁ ghṛ̍tānnāv astu yu̱vaṁ dā̱śuṣe̱ vi ca̍yiṣṭa̱m aṁha̍ḥ ||

6.067.09a pra yad vā̍m mitrāvaruṇā spū̱rdhan pri̱yā dhāma̍ yu̱vadhi̍tā mi̱nanti̍ |
6.067.09c na ye de̱vāsa̱ oha̍sā̱ na martā̱ aya̍jñasāco̱ apyo̱ na pu̱trāḥ ||

6.067.10a vi yad vāca̍ṁ kī̱stāso̱ bhara̍nte̱ śaṁsa̍nti̱ ke ci̍n ni̱vido̍ manā̱nāḥ |
6.067.10c ād vā̍m bravāma sa̱tyāny u̱kthā naki̍r de̱vebhi̍r yatatho mahi̱tvā ||

6.067.11a a̱vor i̱tthā vā̍ṁ cha̱rdiṣo̍ a̱bhiṣṭau̍ yu̱vor mi̍trāvaruṇā̱v askṛ̍dhoyu |
6.067.11c anu̱ yad gāva̍ḥ sphu̱rān ṛ̍ji̱pyaṁ dhṛ̱ṣṇuṁ yad raṇe̱ vṛṣa̍ṇaṁ yu̱naja̍n ||


6.068.01a śru̱ṣṭī vā̍ṁ ya̱jña udya̍taḥ sa̱joṣā̍ manu̱ṣvad vṛ̱ktaba̍rhiṣo̱ yaja̍dhyai |
6.068.01c ā ya indrā̱varu̍ṇāv i̱ṣe a̱dya ma̱he su̱mnāya̍ ma̱ha ā̍va̱varta̍t ||

6.068.02a tā hi śreṣṭhā̍ de̱vatā̍tā tu̱jā śūrā̍ṇā̱ṁ śavi̍ṣṭhā̱ tā hi bhū̱tam |
6.068.02c ma̱ghonā̱m maṁhi̍ṣṭhā tuvi̱śuṣma̍ ṛ̱tena̍ vṛtra̱turā̱ sarva̍senā ||

6.068.03a tā gṛ̍ṇīhi nama̱sye̍bhiḥ śū̱ṣaiḥ su̱mnebhi̱r indrā̱varu̍ṇā cakā̱nā |
6.068.03c vajre̍ṇā̱nyaḥ śava̍sā̱ hanti̍ vṛ̱traṁ siṣa̍kty a̱nyo vṛ̱jane̍ṣu̱ vipra̍ḥ ||

6.068.04a gnāś ca̱ yan nara̍ś ca vāvṛ̱dhanta̱ viśve̍ de̱vāso̍ na̱rāṁ svagū̍rtāḥ |
6.068.04c praibhya̍ indrāvaruṇā mahi̱tvā dyauś ca̍ pṛthivi bhūtam u̱rvī ||

6.068.05a sa it su̱dānu̱ḥ svavā̍m̐ ṛ̱tāvendrā̱ yo vā̍ṁ varuṇa̱ dāśa̍ti̱ tman |
6.068.05c i̱ṣā sa dvi̱ṣas ta̍re̱d dāsvā̱n vaṁsa̍d ra̱yiṁ ra̍yi̱vata̍ś ca̱ janā̍n ||

6.068.06a yaṁ yu̱vaṁ dā̱śva̍dhvarāya devā ra̱yiṁ dha̱ttho vasu̍mantam puru̱kṣum |
6.068.06c a̱sme sa i̍ndrāvaruṇā̱v api̍ ṣyā̱t pra yo bha̱nakti̍ va̱nuṣā̱m aśa̍stīḥ ||

6.068.07a u̱ta na̍ḥ sutrā̱tro de̱vago̍pāḥ sū̱ribhya̍ indrāvaruṇā ra̱yiḥ ṣyā̍t |
6.068.07c yeṣā̱ṁ śuṣma̱ḥ pṛta̍nāsu sā̱hvān pra sa̱dyo dyu̱mnā ti̱rate̱ tatu̍riḥ ||

6.068.08a nū na̍ indrāvaruṇā gṛṇā̱nā pṛ̱ṅktaṁ ra̱yiṁ sau̍śrava̱sāya̍ devā |
6.068.08c i̱tthā gṛ̱ṇanto̍ ma̱hina̍sya̱ śardho̱ 'po na nā̱vā du̍ri̱tā ta̍rema ||

6.068.09a pra sa̱mrāje̍ bṛha̱te manma̱ nu pri̱yam arca̍ de̱vāya̱ varu̍ṇāya sa̱pratha̍ḥ |
6.068.09c a̱yaṁ ya u̱rvī ma̍hi̱nā mahi̍vrata̱ḥ kratvā̍ vi̱bhāty a̱jaro̱ na śo̱ciṣā̍ ||

6.068.10a indrā̍varuṇā sutapāv i̱maṁ su̱taṁ soma̍m pibata̱m madya̍ṁ dhṛtavratā |
6.068.10c yu̱vo ratho̍ adhva̱raṁ de̱vavī̍taye̱ prati̱ svasa̍ra̱m upa̍ yāti pī̱taye̍ ||

6.068.11a indrā̍varuṇā̱ madhu̍mattamasya̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām |
6.068.11c i̱daṁ vā̱m andha̱ḥ pari̍ṣiktam a̱sme ā̱sadyā̱smin ba̱rhiṣi̍ mādayethām ||


6.069.01a saṁ vā̱ṁ karma̍ṇā̱ sam i̱ṣā hi̍no̱mīndrā̍viṣṇū̱ apa̍sas pā̱re a̱sya |
6.069.01c ju̱ṣethā̍ṁ ya̱jñaṁ dravi̍ṇaṁ ca dhatta̱m ari̍ṣṭair naḥ pa̱thibhi̍ḥ pā̱raya̍ntā ||

6.069.02a yā viśvā̍sāṁ jani̱tārā̍ matī̱nām indrā̱viṣṇū̍ ka̱laśā̍ soma̱dhānā̍ |
6.069.02c pra vā̱ṁ gira̍ḥ śa̱syamā̍nā avantu̱ pra stomā̍so gī̱yamā̍nāso a̱rkaiḥ ||

6.069.03a indrā̍viṣṇū madapatī madānā̱m ā soma̍ṁ yāta̱ṁ dravi̍ṇo̱ dadhā̍nā |
6.069.03c saṁ vā̍m añjantv a̱ktubhi̍r matī̱nāṁ saṁ stomā̍saḥ śa̱syamā̍nāsa u̱kthaiḥ ||

6.069.04a ā vā̱m aśvā̍so abhimāti̱ṣāha̱ indrā̍viṣṇū sadha̱mādo̍ vahantu |
6.069.04c ju̱ṣethā̱ṁ viśvā̱ hava̍nā matī̱nām upa̱ brahmā̍ṇi śṛṇuta̱ṁ giro̍ me ||

6.069.05a indrā̍viṣṇū̱ tat pa̍na̱yāyya̍ṁ vā̱ṁ soma̍sya̱ mada̍ u̱ru ca̍kramāthe |
6.069.05c akṛ̍ṇutam a̱ntari̍kṣa̱ṁ varī̱yo 'pra̍thataṁ jī̱vase̍ no̱ rajā̍ṁsi ||

6.069.06a indrā̍viṣṇū ha̱viṣā̍ vāvṛdhā̱nāgrā̍dvānā̱ nama̍sā rātahavyā |
6.069.06c ghṛtā̍sutī̱ dravi̍ṇaṁ dhattam a̱sme sa̍mu̱draḥ stha̍ḥ ka̱laśa̍ḥ soma̱dhāna̍ḥ ||

6.069.07a indrā̍viṣṇū̱ piba̍ta̱m madhvo̍ a̱sya soma̍sya dasrā ja̱ṭhara̍m pṛṇethām |
6.069.07c ā vā̱m andhā̍ṁsi madi̱rāṇy a̍gma̱nn upa̱ brahmā̍ṇi śṛṇuta̱ṁ hava̍m me ||

6.069.08a u̱bhā ji̍gyathu̱r na parā̍ jayethe̱ na parā̍ jigye kata̱raś ca̱naino̍ḥ |
6.069.08c indra̍ś ca viṣṇo̱ yad apa̍spṛdhethāṁ tre̱dhā sa̱hasra̱ṁ vi tad ai̍rayethām ||


6.070.01a ghṛ̱tava̍tī̱ bhuva̍nānām abhi̱śriyo̱rvī pṛ̱thvī ma̍dhu̱dughe̍ su̱peśa̍sā |
6.070.01c dyāvā̍pṛthi̱vī varu̍ṇasya̱ dharma̍ṇā̱ viṣka̍bhite a̱jare̱ bhūri̍retasā ||

6.070.02a asa̍ścantī̱ bhūri̍dhāre̱ paya̍svatī ghṛ̱taṁ du̍hāte su̱kṛte̱ śuci̍vrate |
6.070.02c rāja̍ntī a̱sya bhuva̍nasya rodasī a̱sme reta̍ḥ siñcata̱ṁ yan manu̍rhitam ||

6.070.03a yo vā̍m ṛ̱jave̱ krama̍ṇāya rodasī̱ marto̍ da̱dāśa̍ dhiṣaṇe̱ sa sā̍dhati |
6.070.03c pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ yu̱voḥ si̱ktā viṣu̍rūpāṇi̱ savra̍tā ||

6.070.04a ghṛ̱tena̱ dyāvā̍pṛthi̱vī a̱bhīvṛ̍te ghṛta̱śriyā̍ ghṛta̱pṛcā̍ ghṛtā̱vṛdhā̍ |
6.070.04c u̱rvī pṛ̱thvī ho̍tṛ̱vūrye̍ pu̱rohi̍te̱ te id viprā̍ īḻate su̱mnam i̱ṣṭaye̍ ||

6.070.05a madhu̍ no̱ dyāvā̍pṛthi̱vī mi̍mikṣatām madhu̱ścutā̍ madhu̱dughe̱ madhu̍vrate |
6.070.05c dadhā̍ne ya̱jñaṁ dravi̍ṇaṁ ca de̱vatā̱ mahi̱ śravo̱ vāja̍m a̱sme su̱vīrya̍m ||

6.070.06a ūrja̍ṁ no̱ dyauś ca̍ pṛthi̱vī ca̍ pinvatām pi̱tā mā̱tā vi̍śva̱vidā̍ su̱daṁsa̍sā |
6.070.06c sa̱ṁra̱rā̱ṇe roda̍sī vi̱śvaśa̍mbhuvā sa̱niṁ vāja̍ṁ ra̱yim a̱sme sam i̍nvatām ||


6.071.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā hi̍ra̱ṇyayā̍ bā̱hū a̍yaṁsta̱ sava̍nāya su̱kratu̍ḥ |
6.071.01c ghṛ̱tena̍ pā̱ṇī a̱bhi pru̍ṣṇute ma̱kho yuvā̍ su̱dakṣo̱ raja̍so̱ vidha̍rmaṇi ||

6.071.02a de̱vasya̍ va̱yaṁ sa̍vi̱tuḥ savī̍mani̱ śreṣṭhe̍ syāma̱ vasu̍naś ca dā̱vane̍ |
6.071.02c yo viśva̍sya dvi̱pado̱ yaś catu̍ṣpado ni̱veśa̍ne prasa̱ve cāsi̱ bhūma̍naḥ ||

6.071.03a ada̍bdhebhiḥ savitaḥ pā̱yubhi̱ṣ ṭvaṁ śi̱vebhi̍r a̱dya pari̍ pāhi no̱ gaya̍m |
6.071.03c hira̍ṇyajihvaḥ suvi̱tāya̱ navya̍se̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata ||

6.071.04a ud u̱ ṣya de̱vaḥ sa̍vi̱tā damū̍nā̱ hira̍ṇyapāṇiḥ pratido̱ṣam a̍sthāt |
6.071.04c ayo̍hanur yaja̱to ma̱ndraji̍hva̱ ā dā̱śuṣe̍ suvati̱ bhūri̍ vā̱mam ||

6.071.05a ud ū̍ ayām̐ upava̱kteva̍ bā̱hū hi̍ra̱ṇyayā̍ savi̱tā su̱pratī̍kā |
6.071.05c di̱vo rohā̍ṁsy aruhat pṛthi̱vyā arī̍ramat pa̱taya̱t kac ci̱d abhva̍m ||

6.071.06a vā̱mam a̱dya sa̍vitar vā̱mam u̱ śvo di̱ve-di̍ve vā̱mam a̱smabhya̍ṁ sāvīḥ |
6.071.06c vā̱masya̱ hi kṣaya̍sya deva̱ bhūre̍r a̱yā dhi̱yā vā̍ma̱bhāja̍ḥ syāma ||


6.072.01a indrā̍somā̱ mahi̱ tad vā̍m mahi̱tvaṁ yu̱vam ma̱hāni̍ pratha̱māni̍ cakrathuḥ |
6.072.01c yu̱vaṁ sūrya̍ṁ vivi̱dathu̍r yu̱vaṁ sva1̱̍r viśvā̱ tamā̍ṁsy ahataṁ ni̱daś ca̍ ||

6.072.02a indrā̍somā vā̱saya̍tha u̱ṣāsa̱m ut sūrya̍ṁ nayatho̱ jyoti̍ṣā sa̱ha |
6.072.02c upa̱ dyāṁ ska̱mbhathu̱ḥ skambha̍ne̱nāpra̍thatam pṛthi̱vīm mā̱tara̱ṁ vi ||

6.072.03a indrā̍somā̱v ahi̍m a̱paḥ pa̍ri̱ṣṭhāṁ ha̱tho vṛ̱tram anu̍ vā̱ṁ dyaur a̍manyata |
6.072.03c prārṇā̍ṁsy airayataṁ na̱dīnā̱m ā sa̍mu̱drāṇi̍ paprathuḥ pu̱rūṇi̍ ||

6.072.04a indrā̍somā pa̱kvam ā̱māsv a̱ntar ni gavā̱m id da̍dhathur va̱kṣaṇā̍su |
6.072.04c ja̱gṛ̱bhathu̱r ana̍pinaddham āsu̱ ruśa̍c ci̱trāsu̱ jaga̍tīṣv a̱ntaḥ ||

6.072.05a indrā̍somā yu̱vam a̱ṅga taru̍tram apatya̱sāca̱ṁ śrutya̍ṁ rarāthe |
6.072.05c yu̱vaṁ śuṣma̱ṁ narya̍ṁ carṣa̱ṇibhya̱ḥ saṁ vi̍vyathuḥ pṛtanā̱ṣāha̍m ugrā ||


6.073.01a yo a̍dri̱bhit pra̍thama̱jā ṛ̱tāvā̱ bṛha̱spati̍r āṅgira̱so ha̱viṣmā̍n |
6.073.01c dvi̱barha̍jmā prāgharma̱sat pi̱tā na̱ ā roda̍sī vṛṣa̱bho ro̍ravīti ||

6.073.02a janā̍ya ci̱d ya īva̍ta u lo̱kam bṛha̱spati̍r de̱vahū̍tau ca̱kāra̍ |
6.073.02c ghnan vṛ̱trāṇi̱ vi puro̍ dardarīti̱ jaya̱ñ chatrū̍m̐r a̱mitrā̍n pṛ̱tsu sāha̍n ||

6.073.03a bṛha̱spati̱ḥ sam a̍jaya̱d vasū̍ni ma̱ho vra̱jān goma̍to de̱va e̱ṣaḥ |
6.073.03c a̱paḥ siṣā̍sa̱n sva1̱̍r apra̍tīto̱ bṛha̱spati̱r hanty a̱mitra̍m a̱rkaiḥ ||


6.074.01a somā̍rudrā dhā̱raye̍thām asu̱rya1̱̍m pra vā̍m i̱ṣṭayo 'ra̍m aśnuvantu |
6.074.01c dame̍-dame sa̱pta ratnā̱ dadhā̍nā̱ śaṁ no̍ bhūtaṁ dvi̱pade̱ śaṁ catu̍ṣpade ||

6.074.02a somā̍rudrā̱ vi vṛ̍hata̱ṁ viṣū̍cī̱m amī̍vā̱ yā no̱ gaya̍m āvi̱veśa̍ |
6.074.02c ā̱re bā̍dhethā̱ṁ nirṛ̍tim parā̱cair a̱sme bha̱drā sau̍śrava̱sāni̍ santu ||

6.074.03a somā̍rudrā yu̱vam e̱tāny a̱sme viśvā̍ ta̱nūṣu̍ bheṣa̱jāni̍ dhattam |
6.074.03c ava̍ syatam mu̱ñcata̱ṁ yan no̱ asti̍ ta̱nūṣu̍ ba̱ddhaṁ kṛ̱tam eno̍ a̱smat ||

6.074.04a ti̱gmāyu̍dhau ti̱gmahe̍tī su̱śevau̱ somā̍rudrāv i̱ha su mṛ̍ḻataṁ naḥ |
6.074.04c pra no̍ muñcata̱ṁ varu̍ṇasya̱ pāśā̍d gopā̱yata̍ṁ naḥ sumana̱syamā̍nā ||


6.075.01a jī̱mūta̍syeva bhavati̱ pratī̍ka̱ṁ yad va̱rmī yāti̍ sa̱madā̍m u̱pasthe̍ |
6.075.01c anā̍viddhayā ta̱nvā̍ jaya̱ tvaṁ sa tvā̱ varma̍ṇo mahi̱mā pi̍partu ||

6.075.02a dhanva̍nā̱ gā dhanva̍nā̱jiṁ ja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̍ jayema |
6.075.02c dhanu̱ḥ śatro̍r apakā̱maṁ kṛ̍ṇoti̱ dhanva̍nā̱ sarvā̍ḥ pra̱diśo̍ jayema ||

6.075.03a va̱kṣyantī̱ved ā ga̍nīganti̱ karṇa̍m pri̱yaṁ sakhā̍yam pariṣasvajā̱nā |
6.075.03c yoṣe̍va śiṅkte̱ vita̱tādhi̱ dhanva̱ñ jyā i̱yaṁ sama̍ne pā̱raya̍ntī ||

6.075.04a te ā̱cara̍ntī̱ sama̍neva̱ yoṣā̍ mā̱teva̍ pu̱tram bi̍bhṛtām u̱pasthe̍ |
6.075.04c apa̱ śatrū̍n vidhyatāṁ saṁvidā̱ne ārtnī̍ i̱me vi̍ṣphu̱rantī̍ a̱mitrā̍n ||

6.075.05a ba̱hvī̱nām pi̱tā ba̱hur a̍sya pu̱traś ci̱ścā kṛ̍ṇoti̱ sama̍nāva̱gatya̍ |
6.075.05c i̱ṣu̱dhiḥ saṅkā̱ḥ pṛta̍nāś ca̱ sarvā̍ḥ pṛ̱ṣṭhe nina̍ddho jayati̱ prasū̍taḥ ||

6.075.06a rathe̱ tiṣṭha̍n nayati vā̱jina̍ḥ pu̱ro yatra̍-yatra kā̱maya̍te suṣāra̱thiḥ |
6.075.06c a̱bhīśū̍nām mahi̱māna̍m panāyata̱ mana̍ḥ pa̱ścād anu̍ yacchanti ra̱śmaya̍ḥ ||

6.075.07a tī̱vrān ghoṣā̍n kṛṇvate̱ vṛṣa̍pāṇa̱yo 'śvā̱ rathe̍bhiḥ sa̱ha vā̱jaya̍ntaḥ |
6.075.07c a̱va̱krāma̍nta̱ḥ prapa̍dair a̱mitrā̍n kṣi̱ṇanti̱ śatrū̱m̐r ana̍pavyayantaḥ ||

6.075.08a ra̱tha̱vāha̍naṁ ha̱vir a̍sya̱ nāma̱ yatrāyu̍dha̱ṁ nihi̍tam asya̱ varma̍ |
6.075.08c tatrā̱ ratha̱m upa̍ śa̱gmaṁ sa̍dema vi̱śvāhā̍ va̱yaṁ su̍mana̱syamā̍nāḥ ||

6.075.09a svā̱du̱ṣa̱ṁsada̍ḥ pi̱taro̍ vayo̱dhāḥ kṛ̍cchre̱śrita̱ḥ śaktī̍vanto gabhī̱rāḥ |
6.075.09c ci̱trase̍nā̱ iṣu̍balā̱ amṛ̍dhrāḥ sa̱tovī̍rā u̱ravo̍ vrātasā̱hāḥ ||

6.075.10a brāhma̍ṇāsa̱ḥ pita̍ra̱ḥ somyā̍saḥ śi̱ve no̱ dyāvā̍pṛthi̱vī a̍ne̱hasā̍ |
6.075.10c pū̱ṣā na̍ḥ pātu duri̱tād ṛ̍tāvṛdho̱ rakṣā̱ māki̍r no a̱ghaśa̍ṁsa īśata ||

6.075.11a su̱pa̱rṇaṁ va̍ste mṛ̱go a̍syā̱ danto̱ gobhi̱ḥ saṁna̍ddhā patati̱ prasū̍tā |
6.075.11c yatrā̱ nara̱ḥ saṁ ca̱ vi ca̱ drava̍nti̱ tatrā̱smabhya̱m iṣa̍va̱ḥ śarma̍ yaṁsan ||

6.075.12a ṛjī̍te̱ pari̍ vṛṅdhi̱ no 'śmā̍ bhavatu nas ta̱nūḥ |
6.075.12c somo̱ adhi̍ bravītu̱ no 'di̍ti̱ḥ śarma̍ yacchatu ||

6.075.13a ā ja̍ṅghanti̱ sānv e̍ṣāṁ ja̱ghanā̱m̐ upa̍ jighnate |
6.075.13c aśvā̍jani̱ prace̍ta̱so 'śvā̍n sa̱matsu̍ codaya ||

6.075.14a ahi̍r iva bho̱gaiḥ pary e̍ti bā̱huṁ jyāyā̍ he̱tim pa̍ri̱bādha̍mānaḥ |
6.075.14c ha̱sta̱ghno viśvā̍ va̱yunā̍ni vi̱dvān pumā̱n pumā̍ṁsa̱m pari̍ pātu vi̱śvata̍ḥ ||

6.075.15a ālā̍ktā̱ yā ruru̍śī̱rṣṇy atho̱ yasyā̱ ayo̱ mukha̍m |
6.075.15c i̱dam pa̱rjanya̍retasa̱ iṣvai̍ de̱vyai bṛ̱han nama̍ḥ ||

6.075.16a ava̍sṛṣṭā̱ parā̍ pata̱ śara̍vye̱ brahma̍saṁśite |
6.075.16c gacchā̱mitrā̱n pra pa̍dyasva̱ māmīṣā̱ṁ kaṁ ca̱noc chi̍ṣaḥ ||

6.075.17a yatra̍ bā̱ṇāḥ sa̱mpata̍nti kumā̱rā vi̍śi̱khā i̍va |
6.075.17c tatrā̍ no̱ brahma̍ṇa̱s pati̱r adi̍ti̱ḥ śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu ||

6.075.18a marmā̍ṇi te̱ varma̍ṇā chādayāmi̱ soma̍s tvā̱ rājā̱mṛte̱nānu̍ vastām |
6.075.18c u̱ror varī̍yo̱ varu̍ṇas te kṛṇotu̱ jaya̍nta̱ṁ tvānu̍ de̱vā ma̍dantu ||

6.075.19a yo na̱ḥ svo ara̍ṇo̱ yaś ca̱ niṣṭyo̱ jighā̍ṁsati |
6.075.19c de̱vās taṁ sarve̍ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram ||



7.001.01a a̱gniṁ naro̱ dīdhi̍tibhir a̱raṇyo̱r hasta̍cyutī janayanta praśa̱stam |
7.001.01c dū̱re̱dṛśa̍ṁ gṛ̱hapa̍tim atha̱ryum ||

7.001.02a tam a̱gnim aste̱ vasa̍vo̱ ny ṛ̍ṇvan suprati̱cakṣa̱m ava̍se̱ kuta̍ś cit |
7.001.02c da̱kṣāyyo̱ yo dama̱ āsa̱ nitya̍ḥ ||

7.001.03a preddho̍ agne dīdihi pu̱ro no 'ja̍srayā sū̱rmyā̍ yaviṣṭha |
7.001.03c tvāṁ śaśva̍nta̱ upa̍ yanti̱ vājā̍ḥ ||

7.001.04a pra te a̱gnayo̱ 'gnibhyo̱ vara̱ṁ niḥ su̱vīrā̍saḥ śośucanta dyu̱manta̍ḥ |
7.001.04c yatrā̱ nara̍ḥ sa̱māsa̍te sujā̱tāḥ ||

7.001.05a dā no̍ agne dhi̱yā ra̱yiṁ su̱vīra̍ṁ svapa̱tyaṁ sa̍hasya praśa̱stam |
7.001.05c na yaṁ yāvā̱ tara̍ti yātu̱māvā̍n ||

7.001.06a upa̱ yam eti̍ yuva̱tiḥ su̱dakṣa̍ṁ do̱ṣā vasto̍r ha̱viṣma̍tī ghṛ̱tācī̍ |
7.001.06c upa̱ svaina̍m a̱rama̍tir vasū̱yuḥ ||

7.001.07a viśvā̍ a̱gne 'pa̍ da̱hārā̍tī̱r yebhi̱s tapo̍bhi̱r ada̍ho̱ jarū̍tham |
7.001.07c pra ni̍sva̱raṁ cā̍taya̱svāmī̍vām ||

7.001.08a ā yas te̍ agna idha̱te anī̍ka̱ṁ vasi̍ṣṭha̱ śukra̱ dīdi̍va̱ḥ pāva̍ka |
7.001.08c u̱to na̍ e̱bhiḥ sta̱vathai̍r i̱ha syā̍ḥ ||

7.001.09a vi ye te̍ agne bheji̱re anī̍ka̱m martā̱ nara̱ḥ pitryā̍saḥ puru̱trā |
7.001.09c u̱to na̍ e̱bhiḥ su̱manā̍ i̱ha syā̍ḥ ||

7.001.10a i̱me naro̍ vṛtra̱hatye̍ṣu̱ śūrā̱ viśvā̱ ade̍vīr a̱bhi sa̍ntu mā̱yāḥ |
7.001.10c ye me̱ dhiya̍m pa̱naya̍nta praśa̱stām ||

7.001.11a mā śūne̍ agne̱ ni ṣa̍dāma nṛ̱ṇām māśeṣa̍so̱ 'vīra̍tā̱ pari̍ tvā |
7.001.11c pra̱jāva̍tīṣu̱ duryā̍su durya ||

7.001.12a yam a̱śvī nitya̍m upa̱yāti̍ ya̱jñam pra̱jāva̍ntaṁ svapa̱tyaṁ kṣaya̍ṁ naḥ |
7.001.12c svaja̍nmanā̱ śeṣa̍sā vāvṛdhā̱nam ||

7.001.13a pā̱hi no̍ agne ra̱kṣaso̱ aju̍ṣṭāt pā̱hi dhū̱rter ara̍ruṣo aghā̱yoḥ |
7.001.13c tvā yu̱jā pṛ̍tanā̱yūm̐r a̱bhi ṣyā̍m ||

7.001.14a sed a̱gnir a̱gnīm̐r aty a̍stv a̱nyān yatra̍ vā̱jī tana̍yo vī̱ḻupā̍ṇiḥ |
7.001.14c sa̱hasra̍pāthā a̱kṣarā̍ sa̱meti̍ ||

7.001.15a sed a̱gnir yo va̍nuṣya̱to ni̱pāti̍ same̱ddhāra̱m aṁha̍sa uru̱ṣyāt |
7.001.15c su̱jā̱tāsa̱ḥ pari̍ caranti vī̱rāḥ ||

7.001.16a a̱yaṁ so a̱gnir āhu̍taḥ puru̱trā yam īśā̍na̱ḥ sam id i̱ndhe ha̱viṣmā̍n |
7.001.16c pari̱ yam ety a̍dhva̱reṣu̱ hotā̍ ||

7.001.17a tve a̍gna ā̱hava̍nāni̱ bhūrī̍śā̱nāsa̱ ā ju̍huyāma̱ nityā̍ |
7.001.17c u̱bhā kṛ̱ṇvanto̍ vaha̱tū mi̱yedhe̍ ||

7.001.18a i̱mo a̍gne vī̱tata̍māni ha̱vyāja̍sro vakṣi de̱vatā̍ti̱m accha̍ |
7.001.18c prati̍ na īṁ sura̱bhīṇi̍ vyantu ||

7.001.19a mā no̍ agne̱ 'vīra̍te̱ parā̍ dā du̱rvāsa̱se 'ma̍taye̱ mā no̍ a̱syai |
7.001.19c mā na̍ḥ kṣu̱dhe mā ra̱kṣasa̍ ṛtāvo̱ mā no̱ dame̱ mā vana̱ ā ju̍hūrthāḥ ||

7.001.20a nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.001.20c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

7.001.21a tvam a̍gne su̱havo̍ ra̱ṇvasa̍ṁdṛk sudī̱tī sū̍no sahaso didīhi |
7.001.21c mā tve sacā̱ tana̍ye̱ nitya̱ ā dha̱ṅ mā vī̱ro a̱sman naryo̱ vi dā̍sīt ||

7.001.22a mā no̍ agne durbhṛ̱taye̱ sacai̱ṣu de̱veddhe̍ṣv a̱gniṣu̱ pra vo̍caḥ |
7.001.22c mā te̍ a̱smān du̍rma̱tayo̍ bhṛ̱māc ci̍d de̱vasya̍ sūno sahaso naśanta ||

7.001.23a sa marto̍ agne svanīka re̱vān ama̍rtye̱ ya ā̍ju̱hoti̍ ha̱vyam |
7.001.23c sa de̱vatā̍ vasu̱vani̍ṁ dadhāti̱ yaṁ sū̱rir a̱rthī pṛ̱cchamā̍na̱ eti̍ ||

7.001.24a ma̱ho no̍ agne suvi̱tasya̍ vi̱dvān ra̱yiṁ sū̱ribhya̱ ā va̍hā bṛ̱hanta̍m |
7.001.24c yena̍ va̱yaṁ sa̍hasāva̱n made̱māvi̍kṣitāsa̱ āyu̍ṣā su̱vīrā̍ḥ ||

7.001.25a nū me̱ brahmā̍ṇy agna̱ uc cha̍śādhi̱ tvaṁ de̍va ma̱ghava̍dbhyaḥ suṣūdaḥ |
7.001.25c rā̱tau syā̍mo̱bhayā̍sa̱ ā te̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.002.01a ju̱ṣasva̍ naḥ sa̱midha̍m agne a̱dya śocā̍ bṛ̱had ya̍ja̱taṁ dhū̱mam ṛ̱ṇvan |
7.002.01c upa̍ spṛśa di̱vyaṁ sānu̱ stūpai̱ḥ saṁ ra̱śmibhi̍s tatana̱ḥ sūrya̍sya ||

7.002.02a narā̱śaṁsa̍sya mahi̱māna̍m eṣā̱m upa̍ stoṣāma yaja̱tasya̍ ya̱jñaiḥ |
7.002.02c ye su̱krata̍va̱ḥ śuca̍yo dhiya̱ṁdhāḥ svada̍nti de̱vā u̱bhayā̍ni ha̱vyā ||

7.002.03a ī̱ḻenya̍ṁ vo̱ asu̍raṁ su̱dakṣa̍m a̱ntar dū̱taṁ roda̍sī satya̱vāca̍m |
7.002.03c ma̱nu̱ṣvad a̱gnim manu̍nā̱ sami̍ddha̱ṁ sam a̍dhva̱rāya̱ sada̱m in ma̍hema ||

7.002.04a sa̱pa̱ryavo̱ bhara̍māṇā abhi̱jñu pra vṛ̍ñjate̱ nama̍sā ba̱rhir a̱gnau |
7.002.04c ā̱juhvā̍nā ghṛ̱tapṛ̍ṣṭha̱m pṛṣa̍dva̱d adhva̍ryavo ha̱viṣā̍ marjayadhvam ||

7.002.05a svā̱dhyo̱3̱̍ vi duro̍ deva̱yanto 'śi̍śrayū ratha̱yur de̱vatā̍tā |
7.002.05c pū̱rvī śiśu̱ṁ na mā̱tarā̍ rihā̱ṇe sam a̱gruvo̱ na sama̍neṣv añjan ||

7.002.06a u̱ta yoṣa̍ṇe di̱vye ma̱hī na̍ u̱ṣāsā̱naktā̍ su̱dughe̍va dhe̱nuḥ |
7.002.06c ba̱rhi̱ṣadā̍ puruhū̱te ma̱ghonī̱ ā ya̱jñiye̍ suvi̱tāya̍ śrayetām ||

7.002.07a viprā̍ ya̱jñeṣu̱ mānu̍ṣeṣu kā̱rū manye̍ vāṁ jā̱tave̍dasā̱ yaja̍dhyai |
7.002.07c ū̱rdhvaṁ no̍ adhva̱raṁ kṛ̍ta̱ṁ have̍ṣu̱ tā de̱veṣu̍ vanatho̱ vāryā̍ṇi ||

7.002.08a ā bhāra̍tī̱ bhāra̍tībhiḥ sa̱joṣā̱ iḻā̍ de̱vair ma̍nu̱ṣye̍bhir a̱gniḥ |
7.002.08c sara̍svatī sārasva̱tebhi̍r a̱rvāk ti̱sro de̱vīr ba̱rhir edaṁ sa̍dantu ||

7.002.09a tan na̍s tu̱rīpa̱m adha̍ poṣayi̱tnu deva̍ tvaṣṭa̱r vi ra̍rā̱ṇaḥ sya̍sva |
7.002.09c yato̍ vī̱raḥ ka̍rma̱ṇya̍ḥ su̱dakṣo̍ yu̱ktagrā̍vā̱ jāya̍te de̱vakā̍maḥ ||

7.002.10a vana̍spa̱te 'va̍ sṛ̱jopa̍ de̱vān a̱gnir ha̱viḥ śa̍mi̱tā sū̍dayāti |
7.002.10c sed u̱ hotā̍ sa̱tyata̍ro yajāti̱ yathā̍ de̱vānā̱ṁ jani̍māni̱ veda̍ ||

7.002.11a ā yā̍hy agne samidhā̱no a̱rvāṅ indre̍ṇa de̱vaiḥ sa̱ratha̍ṁ tu̱rebhi̍ḥ |
7.002.11c ba̱rhir na̍ āstā̱m adi̍tiḥ supu̱trā svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||


7.003.01a a̱gniṁ vo̍ de̱vam a̱gnibhi̍ḥ sa̱joṣā̱ yaji̍ṣṭhaṁ dū̱tam a̍dhva̱re kṛ̍ṇudhvam |
7.003.01c yo martye̍ṣu̱ nidhru̍vir ṛ̱tāvā̱ tapu̍rmūrdhā ghṛ̱tānna̍ḥ pāva̱kaḥ ||

7.003.02a protha̱d aśvo̱ na yava̍se 'vi̱ṣyan ya̱dā ma̱haḥ sa̱ṁvara̍ṇā̱d vy asthā̍t |
7.003.02c ād a̍sya̱ vāto̱ anu̍ vāti śo̱cir adha̍ sma te̱ vraja̍naṁ kṛ̱ṣṇam a̍sti ||

7.003.03a ud yasya̍ te̱ nava̍jātasya̱ vṛṣṇo 'gne̱ cara̍nty a̱jarā̍ idhā̱nāḥ |
7.003.03c acchā̱ dyām a̍ru̱ṣo dhū̱ma e̍ti̱ saṁ dū̱to a̍gna̱ īya̍se̱ hi de̱vān ||

7.003.04a vi yasya̍ te pṛthi̱vyām pājo̱ aśre̍t tṛ̱ṣu yad annā̍ sa̱mavṛ̍kta̱ jambhai̍ḥ |
7.003.04c sene̍va sṛ̱ṣṭā prasi̍tiṣ ṭa eti̱ yava̱ṁ na da̍sma ju̱hvā̍ vivekṣi ||

7.003.05a tam id do̱ṣā tam u̱ṣasi̱ yavi̍ṣṭham a̱gnim atya̱ṁ na ma̍rjayanta̱ nara̍ḥ |
7.003.05c ni̱śiśā̍nā̱ ati̍thim asya̱ yonau̍ dī̱dāya̍ śo̱cir āhu̍tasya̱ vṛṣṇa̍ḥ ||

7.003.06a su̱sa̱ṁdṛk te̍ svanīka̱ pratī̍ka̱ṁ vi yad ru̱kmo na roca̍sa upā̱ke |
7.003.06c di̱vo na te̍ tanya̱tur e̍ti̱ śuṣma̍ś ci̱tro na sūra̱ḥ prati̍ cakṣi bhā̱num ||

7.003.07a yathā̍ va̱ḥ svāhā̱gnaye̱ dāśe̍ma̱ parīḻā̍bhir ghṛ̱tava̍dbhiś ca ha̱vyaiḥ |
7.003.07c tebhi̍r no agne̱ ami̍tai̱r maho̍bhiḥ śa̱tam pū̱rbhir āya̍sībhi̱r ni pā̍hi ||

7.003.08a yā vā̍ te̱ santi̍ dā̱śuṣe̱ adhṛ̍ṣṭā̱ giro̍ vā̱ yābhi̍r nṛ̱vatī̍r uru̱ṣyāḥ |
7.003.08c tābhi̍r naḥ sūno sahaso̱ ni pā̍hi̱ smat sū̱rīñ ja̍ri̱tṝñ jā̍tavedaḥ ||

7.003.09a nir yat pū̱teva̱ svadhi̍ti̱ḥ śuci̱r gāt svayā̍ kṛ̱pā ta̱nvā̱3̱̍ roca̍mānaḥ |
7.003.09c ā yo mā̱tror u̱śenyo̱ jani̍ṣṭa deva̱yajyā̍ya su̱kratu̍ḥ pāva̱kaḥ ||

7.003.10a e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.003.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.004.01a pra va̍ḥ śu̱krāya̍ bhā̱nave̍ bharadhvaṁ ha̱vyam ma̱tiṁ cā̱gnaye̱ supū̍tam |
7.004.01c yo daivyā̍ni̱ mānu̍ṣā ja̱nūṁṣy a̱ntar viśvā̍ni vi̱dmanā̱ jigā̍ti ||

7.004.02a sa gṛtso̍ a̱gnis taru̍ṇaś cid astu̱ yato̱ yavi̍ṣṭho̱ aja̍niṣṭa mā̱tuḥ |
7.004.02c saṁ yo vanā̍ yu̱vate̱ śuci̍da̱n bhūri̍ ci̱d annā̱ sam id a̍tti sa̱dyaḥ ||

7.004.03a a̱sya de̱vasya̍ sa̱ṁsady anī̍ke̱ yam martā̍saḥ śye̱taṁ ja̍gṛ̱bhre |
7.004.03c ni yo gṛbha̱m pauru̍ṣeyīm u̱voca̍ du̱roka̍m a̱gnir ā̱yave̍ śuśoca ||

7.004.04a a̱yaṁ ka̱vir aka̍viṣu̱ prace̍tā̱ marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
7.004.04c sa mā no̱ atra̍ juhuraḥ sahasva̱ḥ sadā̱ tve su̱mana̍saḥ syāma ||

7.004.05a ā yo yoni̍ṁ de̱vakṛ̍taṁ sa̱sāda̱ kratvā̱ hy a1̱̍gnir a̱mṛtā̱m̐ atā̍rīt |
7.004.05c tam oṣa̍dhīś ca va̱nina̍ś ca̱ garbha̱m bhūmi̍ś ca vi̱śvadhā̍yasam bibharti ||

7.004.06a īśe̱ hy a1̱̍gnir a̱mṛta̍sya̱ bhūre̱r īśe̍ rā̱yaḥ su̱vīrya̍sya̱ dāto̍ḥ |
7.004.06c mā tvā̍ va̱yaṁ sa̍hasāvann a̱vīrā̱ māpsa̍va̱ḥ pari̍ ṣadāma̱ mādu̍vaḥ ||

7.004.07a pa̱ri̱ṣadya̱ṁ hy ara̍ṇasya̱ rekṇo̱ nitya̍sya rā̱yaḥ pata̍yaḥ syāma |
7.004.07c na śeṣo̍ agne a̱nyajā̍tam a̱sty ace̍tānasya̱ mā pa̱tho vi du̍kṣaḥ ||

7.004.08a na̱hi grabhā̱yāra̍ṇaḥ su̱śevo̱ 'nyoda̍ryo̱ mana̍sā̱ manta̱vā u̍ |
7.004.08c adhā̍ ci̱d oka̱ḥ puna̱r it sa e̱ty ā no̍ vā̱jy a̍bhī̱ṣāḻ e̍tu̱ navya̍ḥ ||

7.004.09a tvam a̍gne vanuṣya̱to ni pā̍hi̱ tvam u̍ naḥ sahasāvann ava̱dyāt |
7.004.09c saṁ tvā̍ dhvasma̱nvad a̱bhy e̍tu̱ pātha̱ḥ saṁ ra̱yiḥ spṛ̍ha̱yāyya̍ḥ saha̱srī ||

7.004.10a e̱tā no̍ agne̱ saubha̍gā didī̱hy api̱ kratu̍ṁ su̱ceta̍saṁ vatema |
7.004.10c viśvā̍ sto̱tṛbhyo̍ gṛṇa̱te ca̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.005.01a prāgnaye̍ ta̱vase̍ bharadhva̱ṁ gira̍ṁ di̱vo a̍ra̱taye̍ pṛthi̱vyāḥ |
7.005.01c yo viśve̍ṣām a̱mṛtā̍nām u̱pasthe̍ vaiśvāna̱ro vā̍vṛ̱dhe jā̍gṛ̱vadbhi̍ḥ ||

7.005.02a pṛ̱ṣṭo di̱vi dhāyy a̱gniḥ pṛ̍thi̱vyāṁ ne̱tā sindhū̍nāṁ vṛṣa̱bhaḥ stiyā̍nām |
7.005.02c sa mānu̍ṣīr a̱bhi viśo̱ vi bhā̍ti vaiśvāna̱ro vā̍vṛdhā̱no vare̍ṇa ||

7.005.03a tvad bhi̱yā viśa̍ āya̱nn asi̍knīr asama̱nā jaha̍tī̱r bhoja̍nāni |
7.005.03c vaiśvā̍nara pū̱rave̱ śośu̍cāna̱ḥ puro̱ yad a̍gne da̱raya̱nn adī̍deḥ ||

7.005.04a tava̍ tri̱dhātu̍ pṛthi̱vī u̱ta dyaur vaiśvā̍nara vra̱tam a̍gne sacanta |
7.005.04c tvam bhā̱sā roda̍sī̱ ā ta̍ta̱nthāja̍sreṇa śo̱ciṣā̱ śośu̍cānaḥ ||

7.005.05a tvām a̍gne ha̱rito̍ vāvaśā̱nā gira̍ḥ sacante̱ dhuna̍yo ghṛ̱tācī̍ḥ |
7.005.05c pati̍ṁ kṛṣṭī̱nāṁ ra̱thya̍ṁ rayī̱ṇāṁ vai̍śvāna̱ram u̱ṣasā̍ṁ ke̱tum ahnā̍m ||

7.005.06a tve a̍su̱rya1̱̍ṁ vasa̍vo̱ ny ṛ̍ṇva̱n kratu̱ṁ hi te̍ mitramaho ju̱ṣanta̍ |
7.005.06c tvaṁ dasyū̱m̐r oka̍so agna āja u̱ru jyoti̍r ja̱naya̱nn āryā̍ya ||

7.005.07a sa jāya̍mānaḥ para̱me vyo̍man vā̱yur na pātha̱ḥ pari̍ pāsi sa̱dyaḥ |
7.005.07c tvam bhuva̍nā ja̱naya̍nn a̱bhi kra̱nn apa̍tyāya jātavedo daśa̱syan ||

7.005.08a tām a̍gne a̱sme iṣa̱m era̍yasva̱ vaiśvā̍nara dyu̱matī̍ṁ jātavedaḥ |
7.005.08c yayā̱ rādha̱ḥ pinva̍si viśvavāra pṛ̱thu śravo̍ dā̱śuṣe̱ martyā̍ya ||

7.005.09a taṁ no̍ agne ma̱ghava̍dbhyaḥ puru̱kṣuṁ ra̱yiṁ ni vāja̱ṁ śrutya̍ṁ yuvasva |
7.005.09c vaiśvā̍nara̱ mahi̍ na̱ḥ śarma̍ yaccha ru̱drebhi̍r agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ ||


7.006.01a pra sa̱mrājo̱ asu̍rasya̱ praśa̍stim pu̱ṁsaḥ kṛ̍ṣṭī̱nām a̍nu̱mādya̍sya |
7.006.01c indra̍syeva̱ pra ta̱vasa̍s kṛ̱tāni̱ vande̍ dā̱ruṁ vanda̍māno vivakmi ||

7.006.02a ka̱viṁ ke̱tuṁ dhā̱sim bhā̱num adre̍r hi̱nvanti̱ śaṁ rā̱jyaṁ roda̍syoḥ |
7.006.02c pu̱ra̱ṁda̱rasya̍ gī̱rbhir ā vi̍vāse̱ 'gner vra̱tāni̍ pū̱rvyā ma̱hāni̍ ||

7.006.03a ny a̍kra̱tūn gra̱thino̍ mṛ̱dhravā̍caḥ pa̱ṇīm̐r a̍śra̱ddhām̐ a̍vṛ̱dhām̐ a̍ya̱jñān |
7.006.03c pra-pra̱ tān dasyū̍m̐r a̱gnir vi̍vāya̱ pūrva̍ś cakā̱rāpa̍rā̱m̐ aya̍jyūn ||

7.006.04a yo a̍pā̱cīne̱ tama̍si̱ mada̍ntī̱ḥ prācī̍ś ca̱kāra̱ nṛta̍ma̱ḥ śacī̍bhiḥ |
7.006.04c tam īśā̍na̱ṁ vasvo̍ a̱gniṁ gṛ̍ṇī̱ṣe 'nā̍nataṁ da̱maya̍ntam pṛta̱nyūn ||

7.006.05a yo de̱hyo̱3̱̍ ana̍mayad vadha̱snair yo a̱ryapa̍tnīr u̱ṣasa̍ś ca̱kāra̍ |
7.006.05c sa ni̱rudhyā̱ nahu̍ṣo ya̱hvo a̱gnir viśa̍ś cakre bali̱hṛta̱ḥ saho̍bhiḥ ||

7.006.06a yasya̱ śarma̱nn upa̱ viśve̱ janā̍sa̱ evai̍s ta̱sthuḥ su̍ma̱tim bhikṣa̍māṇāḥ |
7.006.06c vai̱śvā̱na̱ro vara̱m ā roda̍syo̱r āgniḥ sa̍sāda pi̱tror u̱pastha̍m ||

7.006.07a ā de̱vo da̍de bu̱dhnyā̱3̱̍ vasū̍ni vaiśvāna̱ra udi̍tā̱ sūrya̍sya |
7.006.07c ā sa̍mu̱drād ava̍rā̱d ā para̍smā̱d āgnir da̍de di̱va ā pṛ̍thi̱vyāḥ ||


7.007.01a pra vo̍ de̱vaṁ ci̍t sahasā̱nam a̱gnim aśva̱ṁ na vā̱jina̍ṁ hiṣe̱ namo̍bhiḥ |
7.007.01c bhavā̍ no dū̱to a̍dhva̱rasya̍ vi̱dvān tmanā̍ de̱veṣu̍ vivide mi̱tadru̍ḥ ||

7.007.02a ā yā̍hy agne pa̱thyā̱3̱̍ anu̱ svā ma̱ndro de̱vānā̍ṁ sa̱khyaṁ ju̍ṣā̱ṇaḥ |
7.007.02c ā sānu̱ śuṣmai̍r na̱daya̍n pṛthi̱vyā jambhe̍bhi̱r viśva̍m u̱śadha̱g vanā̍ni ||

7.007.03a prā̱cīno̍ ya̱jñaḥ sudhi̍ta̱ṁ hi ba̱rhiḥ prī̍ṇī̱te a̱gnir ī̍ḻi̱to na hotā̍ |
7.007.03c ā mā̱tarā̍ vi̱śvavā̍re huvā̱no yato̍ yaviṣṭha jajñi̱ṣe su̱śeva̍ḥ ||

7.007.04a sa̱dyo a̍dhva̱re ra̍thi̱raṁ ja̍nanta̱ mānu̍ṣāso̱ vice̍taso̱ ya e̍ṣām |
7.007.04c vi̱śām a̍dhāyi vi̱śpati̍r duro̱ṇe̱3̱̍ 'gnir ma̱ndro madhu̍vacā ṛ̱tāvā̍ ||

7.007.05a asā̍di vṛ̱to vahni̍r ājaga̱nvān a̱gnir bra̱hmā nṛ̱ṣada̍ne vidha̱rtā |
7.007.05c dyauś ca̱ yam pṛ̍thi̱vī vā̍vṛ̱dhāte̱ ā yaṁ hotā̱ yaja̍ti vi̱śvavā̍ram ||

7.007.06a e̱te dyu̱mnebhi̱r viśva̱m āti̍ranta̱ mantra̱ṁ ye vāra̱ṁ naryā̱ ata̍kṣan |
7.007.06c pra ye viśa̍s ti̱ranta̱ śroṣa̍māṇā̱ ā ye me̍ a̱sya dīdha̍yann ṛ̱tasya̍ ||

7.007.07a nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.007.07c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.008.01a i̱ndhe rājā̱ sam a̱ryo namo̍bhi̱r yasya̱ pratī̍ka̱m āhu̍taṁ ghṛ̱tena̍ |
7.008.01c naro̍ ha̱vyebhi̍r īḻate sa̱bādha̱ āgnir agra̍ u̱ṣasā̍m aśoci ||

7.008.02a a̱yam u̱ ṣya suma̍hām̐ avedi̱ hotā̍ ma̱ndro manu̍ṣo ya̱hvo a̱gniḥ |
7.008.02c vi bhā a̍kaḥ sasṛjā̱naḥ pṛ̍thi̱vyāṁ kṛ̱ṣṇapa̍vi̱r oṣa̍dhībhir vavakṣe ||

7.008.03a kayā̍ no agne̱ vi va̍saḥ suvṛ̱ktiṁ kām u̍ sva̱dhām ṛ̍ṇavaḥ śa̱syamā̍naḥ |
7.008.03c ka̱dā bha̍vema̱ pata̍yaḥ sudatra rā̱yo va̱ntāro̍ du̱ṣṭara̍sya sā̱dhoḥ ||

7.008.04a pra-prā̱yam a̱gnir bha̍ra̱tasya̍ śṛṇve̱ vi yat sūryo̱ na roca̍te bṛ̱had bhāḥ |
7.008.04c a̱bhi yaḥ pū̱rum pṛta̍nāsu ta̱sthau dyu̍tā̱no daivyo̱ ati̍thiḥ śuśoca ||

7.008.05a asa̱nn it tve ā̱hava̍nāni̱ bhūri̱ bhuvo̱ viśve̍bhiḥ su̱manā̱ anī̍kaiḥ |
7.008.05c stu̱taś ci̍d agne śṛṇviṣe gṛṇā̱naḥ sva̱yaṁ va̍rdhasva ta̱nva̍ṁ sujāta ||

7.008.06a i̱daṁ vaca̍ḥ śata̱sāḥ saṁsa̍hasra̱m ud a̱gnaye̍ janiṣīṣṭa dvi̱barhā̍ḥ |
7.008.06c śaṁ yat sto̱tṛbhya̍ ā̱paye̱ bhavā̍ti dyu̱mad a̍mīva̱cāta̍naṁ rakṣo̱hā ||

7.008.07a nū tvām a̍gna īmahe̱ vasi̍ṣṭhā īśā̱naṁ sū̍no sahaso̱ vasū̍nām |
7.008.07c iṣa̍ṁ sto̱tṛbhyo̍ ma̱ghava̍dbhya ānaḍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.009.01a abo̍dhi jā̱ra u̱ṣasā̍m u̱pasthā̱d dhotā̍ ma̱ndraḥ ka̱vita̍maḥ pāva̱kaḥ |
7.009.01c dadhā̍ti ke̱tum u̱bhaya̍sya ja̱ntor ha̱vyā de̱veṣu̱ dravi̍ṇaṁ su̱kṛtsu̍ ||

7.009.02a sa su̱kratu̱r yo vi dura̍ḥ paṇī̱nām pu̍nā̱no a̱rkam pu̍ru̱bhoja̍saṁ naḥ |
7.009.02c hotā̍ ma̱ndro vi̱śāṁ damū̍nās ti̱ras tamo̍ dadṛśe rā̱myāṇā̍m ||

7.009.03a amū̍raḥ ka̱vir adi̍tir vi̱vasvā̍n susa̱ṁsan mi̱tro ati̍thiḥ śi̱vo na̍ḥ |
7.009.03c ci̱trabhā̍nur u̱ṣasā̍m bhā̱ty agre̱ 'pāṁ garbha̍ḥ pra̱sva1̱̍ ā vi̍veśa ||

7.009.04a ī̱ḻenyo̍ vo̱ manu̍ṣo yu̱geṣu̍ samana̱gā a̍śucaj jā̱tave̍dāḥ |
7.009.04c su̱sa̱ṁdṛśā̍ bhā̱nunā̱ yo vi̱bhāti̱ prati̱ gāva̍ḥ samidhā̱nam bu̍dhanta ||

7.009.05a agne̍ yā̱hi dū̱tya1̱̍m mā ri̍ṣaṇyo de̱vām̐ acchā̍ brahma̱kṛtā̍ ga̱ṇena̍ |
7.009.05c sara̍svatīm ma̱ruto̍ a̱śvinā̱po yakṣi̍ de̱vān ra̍tna̱dheyā̍ya̱ viśvā̍n ||

7.009.06a tvām a̍gne samidhā̱no vasi̍ṣṭho̱ jarū̍thaṁ ha̱n yakṣi̍ rā̱ye pura̍ṁdhim |
7.009.06c pu̱ru̱ṇī̱thā jā̍tavedo jarasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.010.01a u̱ṣo na jā̱raḥ pṛ̱thu pājo̍ aśre̱d davi̍dyuta̱d dīdya̱c chośu̍cānaḥ |
7.010.01c vṛṣā̱ hari̱ḥ śuci̱r ā bhā̍ti bhā̱sā dhiyo̍ hinvā̱na u̍śa̱tīr a̍jīgaḥ ||

7.010.02a sva1̱̍r ṇa vasto̍r u̱ṣasā̍m aroci ya̱jñaṁ ta̍nvā̱nā u̱śijo̱ na manma̍ |
7.010.02c a̱gnir janmā̍ni de̱va ā vi vi̱dvān dra̱vad dū̱to de̍va̱yāvā̱ vani̍ṣṭhaḥ ||

7.010.03a acchā̱ giro̍ ma̱tayo̍ deva̱yantī̍r a̱gniṁ ya̍nti̱ dravi̍ṇa̱m bhikṣa̍māṇāḥ |
7.010.03c su̱sa̱ṁdṛśa̍ṁ su̱pratī̍ka̱ṁ svañca̍ṁ havya̱vāha̍m ara̱tim mānu̍ṣāṇām ||

7.010.04a indra̍ṁ no agne̱ vasu̍bhiḥ sa̱joṣā̍ ru̱draṁ ru̱drebhi̱r ā va̍hā bṛ̱hanta̍m |
7.010.04c ā̱di̱tyebhi̱r adi̍tiṁ vi̱śvaja̍nyā̱m bṛha̱spati̱m ṛkva̍bhir vi̱śvavā̍ram ||

7.010.05a ma̱ndraṁ hotā̍ram u̱śijo̱ yavi̍ṣṭham a̱gniṁ viśa̍ īḻate adhva̱reṣu̍ |
7.010.05c sa hi kṣapā̍vā̱m̐ abha̍vad rayī̱ṇām ata̍ndro dū̱to ya̱jathā̍ya de̱vān ||


7.011.01a ma̱hām̐ a̍sy adhva̱rasya̍ prake̱to na ṛ̱te tvad a̱mṛtā̍ mādayante |
7.011.01c ā viśve̍bhiḥ sa̱ratha̍ṁ yāhi de̱vair ny a̍gne̱ hotā̍ pratha̱maḥ sa̍de̱ha ||

7.011.02a tvām ī̍ḻate aji̱raṁ dū̱tyā̍ya ha̱viṣma̍nta̱ḥ sada̱m in mānu̍ṣāsaḥ |
7.011.02c yasya̍ de̱vair āsa̍do ba̱rhir a̱gne 'hā̍ny asmai su̱dinā̍ bhavanti ||

7.011.03a triś ci̍d a̱ktoḥ pra ci̍kitu̱r vasū̍ni̱ tve a̱ntar dā̱śuṣe̱ martyā̍ya |
7.011.03c ma̱nu̱ṣvad a̍gna i̱ha ya̍kṣi de̱vān bhavā̍ no dū̱to a̍bhiśasti̱pāvā̍ ||

7.011.04a a̱gnir ī̍śe bṛha̱to a̍dhva̱rasyā̱gnir viśva̍sya ha̱viṣa̍ḥ kṛ̱tasya̍ |
7.011.04c kratu̱ṁ hy a̍sya̱ vasa̍vo ju̱ṣantāthā̍ de̱vā da̍dhire havya̱vāha̍m ||

7.011.05a āgne̍ vaha havi̱radyā̍ya de̱vān indra̍jyeṣṭhāsa i̱ha mā̍dayantām |
7.011.05c i̱maṁ ya̱jñaṁ di̱vi de̱veṣu̍ dhehi yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.012.01a aga̍nma ma̱hā nama̍sā̱ yavi̍ṣṭha̱ṁ yo dī̱dāya̱ sami̍ddha̱ḥ sve du̍ro̱ṇe |
7.012.01c ci̱trabhā̍nu̱ṁ roda̍sī a̱ntar u̱rvī svā̍hutaṁ vi̱śvata̍ḥ pra̱tyañca̍m ||

7.012.02a sa ma̱hnā viśvā̍ duri̱tāni̍ sā̱hvān a̱gniḥ ṣṭa̍ve̱ dama̱ ā jā̱tave̍dāḥ |
7.012.02c sa no̍ rakṣiṣad duri̱tād a̍va̱dyād a̱smān gṛ̍ṇa̱ta u̱ta no̍ ma̱ghona̍ḥ ||

7.012.03a tvaṁ varu̍ṇa u̱ta mi̱tro a̍gne̱ tvāṁ va̍rdhanti ma̱tibhi̱r vasi̍ṣṭhāḥ |
7.012.03c tve vasu̍ suṣaṇa̱nāni̍ santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.013.01a prāgnaye̍ viśva̱śuce̍ dhiya̱ṁdhe̍ 'sura̱ghne manma̍ dhī̱tim bha̍radhvam |
7.013.01c bhare̍ ha̱vir na ba̱rhiṣi̍ prīṇā̱no vai̍śvāna̱rāya̱ yata̍ye matī̱nām ||

7.013.02a tvam a̍gne śo̱ciṣā̱ śośu̍cāna̱ ā roda̍sī apṛṇā̱ jāya̍mānaḥ |
7.013.02c tvaṁ de̱vām̐ a̱bhiśa̍ster amuñco̱ vaiśvā̍nara jātavedo mahi̱tvā ||

7.013.03a jā̱to yad a̍gne̱ bhuva̍nā̱ vy akhya̍ḥ pa̱śūn na go̱pā irya̱ḥ pari̍jmā |
7.013.03c vaiśvā̍nara̱ brahma̍ṇe vinda gā̱tuṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.014.01a sa̱midhā̍ jā̱tave̍dase de̱vāya̍ de̱vahū̍tibhiḥ |
7.014.01c ha̱virbhi̍ḥ śu̱kraśo̍ciṣe nama̱svino̍ va̱yaṁ dā̍śemā̱gnaye̍ ||

7.014.02a va̱yaṁ te̍ agne sa̱midhā̍ vidhema va̱yaṁ dā̍śema suṣṭu̱tī ya̍jatra |
7.014.02c va̱yaṁ ghṛ̱tenā̍dhvarasya hotar va̱yaṁ de̍va ha̱viṣā̍ bhadraśoce ||

7.014.03a ā no̍ de̱vebhi̱r upa̍ de̱vahū̍ti̱m agne̍ yā̱hi vaṣa̍ṭkṛtiṁ juṣā̱ṇaḥ |
7.014.03c tubhya̍ṁ de̱vāya̱ dāśa̍taḥ syāma yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.015.01a u̱pa̱sadyā̍ya mī̱ḻhuṣa̍ ā̱sye̍ juhutā ha̱viḥ |
7.015.01c yo no̱ nedi̍ṣṭha̱m āpya̍m ||

7.015.02a yaḥ pañca̍ carṣa̱ṇīr a̱bhi ni̍ṣa̱sāda̱ dame̍-dame |
7.015.02c ka̱vir gṛ̱hapa̍ti̱r yuvā̍ ||

7.015.03a sa no̱ vedo̍ a̱mātya̍m a̱gnī ra̍kṣatu vi̱śvata̍ḥ |
7.015.03c u̱tāsmān pā̱tv aṁha̍saḥ ||

7.015.04a nava̱ṁ nu stoma̍m a̱gnaye̍ di̱vaḥ śye̱nāya̍ jījanam |
7.015.04c vasva̍ḥ ku̱vid va̱nāti̍ naḥ ||

7.015.05a spā̱rhā yasya̱ śriyo̍ dṛ̱śe ra̱yir vī̱rava̍to yathā |
7.015.05c agre̍ ya̱jñasya̱ śoca̍taḥ ||

7.015.06a semāṁ ve̍tu̱ vaṣa̍ṭkṛtim a̱gnir ju̍ṣata no̱ gira̍ḥ |
7.015.06c yaji̍ṣṭho havya̱vāha̍naḥ ||

7.015.07a ni tvā̍ nakṣya viśpate dyu̱manta̍ṁ deva dhīmahi |
7.015.07c su̱vīra̍m agna āhuta ||

7.015.08a kṣapa̍ u̱sraś ca̍ dīdihi sva̱gnaya̱s tvayā̍ va̱yam |
7.015.08c su̱vīra̱s tvam a̍sma̱yuḥ ||

7.015.09a upa̍ tvā sā̱taye̱ naro̱ viprā̍so yanti dhī̱tibhi̍ḥ |
7.015.09c upākṣa̍rā saha̱sriṇī̍ ||

7.015.10a a̱gnī rakṣā̍ṁsi sedhati śu̱kraśo̍ci̱r ama̍rtyaḥ |
7.015.10c śuci̍ḥ pāva̱ka īḍya̍ḥ ||

7.015.11a sa no̱ rādhā̱ṁsy ā bha̱reśā̍naḥ sahaso yaho |
7.015.11c bhaga̍ś ca dātu̱ vārya̍m ||

7.015.12a tvam a̍gne vī̱rava̱d yaśo̍ de̱vaś ca̍ savi̱tā bhaga̍ḥ |
7.015.12c diti̍ś ca dāti̱ vārya̍m ||

7.015.13a agne̱ rakṣā̍ ṇo̱ aṁha̍sa̱ḥ prati̍ ṣma deva̱ rīṣa̍taḥ |
7.015.13c tapi̍ṣṭhair a̱jaro̍ daha ||

7.015.14a adhā̍ ma̱hī na̱ āya̱sy anā̍dhṛṣṭo̱ nṛpī̍taye |
7.015.14c pūr bha̍vā śa̱tabhu̍jiḥ ||

7.015.15a tvaṁ na̍ḥ pā̱hy aṁha̍so̱ doṣā̍vastar aghāya̱taḥ |
7.015.15c divā̱ nakta̍m adābhya ||


7.016.01a e̱nā vo̍ a̱gniṁ nama̍so̱rjo napā̍ta̱m ā hu̍ve |
7.016.01c pri̱yaṁ ceti̍ṣṭham ara̱tiṁ sva̍dhva̱raṁ viśva̍sya dū̱tam a̱mṛta̍m ||

7.016.02a sa yo̍jate aru̱ṣā vi̱śvabho̍jasā̱ sa du̍drava̱t svā̍hutaḥ |
7.016.02c su̱brahmā̍ ya̱jñaḥ su̱śamī̱ vasū̍nāṁ de̱vaṁ rādho̱ janā̍nām ||

7.016.03a ud a̍sya śo̱cir a̍sthād ā̱juhvā̍nasya mī̱ḻhuṣa̍ḥ |
7.016.03c ud dhū̱māso̍ aru̱ṣāso̍ divi̱spṛśa̱ḥ sam a̱gnim i̍ndhate̱ nara̍ḥ ||

7.016.04a taṁ tvā̍ dū̱taṁ kṛ̍ṇmahe ya̱śasta̍maṁ de̱vām̐ ā vī̱taye̍ vaha |
7.016.04c viśvā̍ sūno sahaso marta̱bhoja̍nā̱ rāsva̱ tad yat tvema̍he ||

7.016.05a tvam a̍gne gṛ̱hapa̍ti̱s tvaṁ hotā̍ no adhva̱re |
7.016.05c tvam potā̍ viśvavāra̱ prace̍tā̱ yakṣi̱ veṣi̍ ca̱ vārya̍m ||

7.016.06a kṛ̱dhi ratna̱ṁ yaja̍mānāya sukrato̱ tvaṁ hi ra̍tna̱dhā asi̍ |
7.016.06c ā na̍ ṛ̱te śi̍śīhi̱ viśva̍m ṛ̱tvija̍ṁ su̱śaṁso̱ yaś ca̱ dakṣa̍te ||

7.016.07a tve a̍gne svāhuta pri̱yāsa̍ḥ santu sū̱raya̍ḥ |
7.016.07c ya̱ntāro̱ ye ma̱ghavā̍no̱ janā̍nām ū̱rvān daya̍nta̱ gonā̍m ||

7.016.08a yeṣā̱m iḻā̍ ghṛ̱taha̍stā duro̱ṇa ām̐ api̍ prā̱tā ni̱ṣīda̍ti |
7.016.08c tām̐s trā̍yasva sahasya dru̱ho ni̱do yacchā̍ na̱ḥ śarma̍ dīrgha̱śrut ||

7.016.09a sa ma̱ndrayā̍ ca ji̱hvayā̱ vahni̍r ā̱sā vi̱duṣṭa̍raḥ |
7.016.09c agne̍ ra̱yim ma̱ghava̍dbhyo na̱ ā va̍ha ha̱vyadā̍tiṁ ca sūdaya ||

7.016.10a ye rādhā̍ṁsi̱ dada̱ty aśvyā̍ ma̱ghā kāme̍na̱ śrava̍so ma̱haḥ |
7.016.10c tām̐ aṁha̍saḥ pipṛhi pa̱rtṛbhi̱ṣ ṭvaṁ śa̱tam pū̱rbhir ya̍viṣṭhya ||

7.016.11a de̱vo vo̍ draviṇo̱dāḥ pū̱rṇāṁ vi̍vaṣṭy ā̱sica̍m |
7.016.11c ud vā̍ si̱ñcadhva̱m upa̍ vā pṛṇadhva̱m ād id vo̍ de̱va o̍hate ||

7.016.12a taṁ hotā̍ram adhva̱rasya̱ prace̍tasa̱ṁ vahni̍ṁ de̱vā a̍kṛṇvata |
7.016.12c dadhā̍ti̱ ratna̍ṁ vidha̱te su̱vīrya̍m a̱gnir janā̍ya dā̱śuṣe̍ ||


7.017.01 agne̱ bhava̍ suṣa̱midhā̱ sami̍ddha u̱ta ba̱rhir u̍rvi̱yā vi stṛ̍ṇītām ||

7.017.02 u̱ta dvāra̍ uśa̱tīr vi śra̍yantām u̱ta de̱vām̐ u̍śa̱ta ā va̍he̱ha ||

7.017.03 agne̍ vī̱hi ha̱viṣā̱ yakṣi̍ de̱vān sva̍dhva̱rā kṛ̍ṇuhi jātavedaḥ ||

7.017.04 sva̱dhva̱rā ka̍rati jā̱tave̍dā̱ yakṣa̍d de̱vām̐ a̱mṛtā̍n pi̱praya̍c ca ||

7.017.05 vaṁsva̱ viśvā̱ vāryā̍ṇi pracetaḥ sa̱tyā bha̍vantv ā̱śiṣo̍ no a̱dya ||

7.017.06 tvām u̱ te da̍dhire havya̱vāha̍ṁ de̱vāso̍ agna ū̱rja ā napā̍tam ||

7.017.07 te te̍ de̱vāya̱ dāśa̍taḥ syāma ma̱ho no̱ ratnā̱ vi da̍dha iyā̱naḥ ||


7.018.01a tve ha̱ yat pi̱tara̍ś cin na indra̱ viśvā̍ vā̱mā ja̍ri̱tāro̱ asa̍nvan |
7.018.01c tve gāva̍ḥ su̱dughā̱s tve hy aśvā̱s tvaṁ vasu̍ devaya̱te vani̍ṣṭhaḥ ||

7.018.02a rāje̍va̱ hi jani̍bhi̱ḥ kṣeṣy e̱vāva̱ dyubhi̍r a̱bhi vi̱duṣ ka̱viḥ san |
7.018.02c pi̱śā giro̍ maghava̱n gobhi̱r aśvai̍s tvāya̱taḥ śi̍śīhi rā̱ye a̱smān ||

7.018.03a i̱mā u̍ tvā paspṛdhā̱nāso̱ atra̍ ma̱ndrā giro̍ deva̱yantī̱r upa̍ sthuḥ |
7.018.03c a̱rvācī̍ te pa̱thyā̍ rā̱ya e̍tu̱ syāma̍ te suma̱tāv i̍ndra̱ śarma̍n ||

7.018.04a dhe̱nuṁ na tvā̍ sū̱yava̍se̱ dudu̍kṣa̱nn upa̱ brahmā̍ṇi sasṛje̱ vasi̍ṣṭhaḥ |
7.018.04c tvām in me̱ gopa̍ti̱ṁ viśva̍ ā̱hā na̱ indra̍ḥ suma̱tiṁ ga̱ntv accha̍ ||

7.018.05a arṇā̍ṁsi cit paprathā̱nā su̱dāsa̱ indro̍ gā̱dhāny a̍kṛṇot supā̱rā |
7.018.05c śardha̍ntaṁ śi̱myum u̱catha̍sya̱ navya̱ḥ śāpa̱ṁ sindhū̍nām akṛṇo̱d aśa̍stīḥ ||

7.018.06a pu̱ro̱ḻā it tu̱rvaśo̱ yakṣu̍r āsīd rā̱ye matsyā̍so̱ niśi̍tā̱ apī̍va |
7.018.06c śru̱ṣṭiṁ ca̍kru̱r bhṛga̍vo dru̱hyava̍ś ca̱ sakhā̱ sakhā̍yam atara̱d viṣū̍coḥ ||

7.018.07a ā pa̱kthāso̍ bhalā̱naso̍ bhana̱ntāli̍nāso viṣā̱ṇina̍ḥ śi̱vāsa̍ḥ |
7.018.07c ā yo 'na̍yat sadha̱mā ārya̍sya ga̱vyā tṛtsu̍bhyo ajagan yu̱dhā nṝn ||

7.018.08a du̱rā̱dhyo̱3̱̍ adi̍tiṁ sre̱vaya̍nto 'ce̱taso̱ vi ja̍gṛbhre̱ paru̍ṣṇīm |
7.018.08c ma̱hnāvi̍vyak pṛthi̱vīm patya̍mānaḥ pa̱śuṣ ka̱vir a̍śaya̱c cāya̍mānaḥ ||

7.018.09a ī̱yur artha̱ṁ na nya̱rtham paru̍ṣṇīm ā̱śuś ca̱ned a̍bhipi̱tvaṁ ja̍gāma |
7.018.09c su̱dāsa̱ indra̍ḥ su̱tukā̍m̐ a̱mitrā̱n ara̍ndhaya̱n mānu̍ṣe̱ vadhri̍vācaḥ ||

7.018.10a ī̱yur gāvo̱ na yava̍sā̱d ago̍pā yathākṛ̱tam a̱bhi mi̱traṁ ci̱tāsa̍ḥ |
7.018.10c pṛśni̍gāva̱ḥ pṛśni̍nipreṣitāsaḥ śru̱ṣṭiṁ ca̍krur ni̱yuto̱ ranta̍yaś ca ||

7.018.11a eka̍ṁ ca̱ yo vi̍ṁśa̱tiṁ ca̍ śrava̱syā vai̍ka̱rṇayo̱r janā̱n rājā̱ ny asta̍ḥ |
7.018.11c da̱smo na sadma̱n ni śi̍śāti ba̱rhiḥ śūra̱ḥ sarga̍m akṛṇo̱d indra̍ eṣām ||

7.018.12a adha̍ śru̱taṁ ka̱vaṣa̍ṁ vṛ̱ddham a̱psv anu̍ dru̱hyuṁ ni vṛ̍ṇa̱g vajra̍bāhuḥ |
7.018.12c vṛ̱ṇā̱nā atra̍ sa̱khyāya̍ sa̱khyaṁ tvā̱yanto̱ ye ama̍da̱nn anu̍ tvā ||

7.018.13a vi sa̱dyo viśvā̍ dṛṁhi̱tāny e̍ṣā̱m indra̱ḥ pura̱ḥ saha̍sā sa̱pta da̍rdaḥ |
7.018.13c vy āna̍vasya̱ tṛtsa̍ve̱ gaya̍m bhā̱g jeṣma̍ pū̱ruṁ vi̱dathe̍ mṛ̱dhravā̍cam ||

7.018.14a ni ga̱vyavo 'na̍vo dru̱hyava̍ś ca ṣa̱ṣṭiḥ śa̱tā su̍ṣupu̱ḥ ṣaṭ sa̱hasrā̍ |
7.018.14c ṣa̱ṣṭir vī̱rāso̱ adhi̱ ṣaḍ du̍vo̱yu viśved indra̍sya vī̱ryā̍ kṛ̱tāni̍ ||

7.018.15a indre̍ṇai̱te tṛtsa̍vo̱ vevi̍ṣāṇā̱ āpo̱ na sṛ̱ṣṭā a̍dhavanta̱ nīcī̍ḥ |
7.018.15c du̱rmi̱trāsa̍ḥ prakala̱vin mimā̍nā ja̱hur viśvā̍ni̱ bhoja̍nā su̱dāse̍ ||

7.018.16a a̱rdhaṁ vī̱rasya̍ śṛta̱pām a̍ni̱ndram parā̱ śardha̍ntaṁ nunude a̱bhi kṣām |
7.018.16c indro̍ ma̱nyum ma̍nyu̱myo̍ mimāya bhe̱je pa̱tho va̍rta̱nim patya̍mānaḥ ||

7.018.17a ā̱dhreṇa̍ ci̱t tad v eka̍ṁ cakāra si̱ṁhya̍ṁ ci̱t petve̍nā jaghāna |
7.018.17c ava̍ sra̱ktīr ve̱śyā̍vṛśca̱d indra̱ḥ prāya̍ccha̱d viśvā̱ bhoja̍nā su̱dāse̍ ||

7.018.18a śaśva̍nto̱ hi śatra̍vo rāra̱dhuṣ ṭe̍ bhe̱dasya̍ ci̱c chardha̍to vinda̱ randhi̍m |
7.018.18c martā̱m̐ ena̍ḥ stuva̱to yaḥ kṛ̱ṇoti̍ ti̱gmaṁ tasmi̱n ni ja̍hi̱ vajra̍m indra ||

7.018.19a āva̱d indra̍ṁ ya̱munā̱ tṛtsa̍vaś ca̱ prātra̍ bhe̱daṁ sa̱rvatā̍tā muṣāyat |
7.018.19c a̱jāsa̍ś ca̱ śigra̍vo̱ yakṣa̍vaś ca ba̱liṁ śī̱rṣāṇi̍ jabhru̱r aśvyā̍ni ||

7.018.20a na ta̍ indra suma̱tayo̱ na rāya̍ḥ sa̱ṁcakṣe̱ pūrvā̍ u̱ṣaso̱ na nūtnā̍ḥ |
7.018.20c deva̍kaṁ cin mānyamā̱naṁ ja̍gha̱nthāva̱ tmanā̍ bṛha̱taḥ śamba̍ram bhet ||

7.018.21a pra ye gṛ̱hād ama̍madus tvā̱yā pa̍rāśa̱raḥ śa̱tayā̍tu̱r vasi̍ṣṭhaḥ |
7.018.21c na te̍ bho̱jasya̍ sa̱khyam mṛ̍ṣa̱ntādhā̍ sū̱ribhya̍ḥ su̱dinā̱ vy u̍cchān ||

7.018.22a dve naptu̍r de̱vava̍taḥ śa̱te gor dvā rathā̍ va̱dhūma̍ntā su̱dāsa̍ḥ |
7.018.22c arha̍nn agne paijava̱nasya̱ dāna̱ṁ hote̍va̱ sadma̱ pary e̍mi̱ rebha̍n ||

7.018.23a ca̱tvāro̍ mā paijava̱nasya̱ dānā̱ḥ smaddi̍ṣṭayaḥ kṛśa̱nino̍ nire̱ke |
7.018.23c ṛ̱jrāso̍ mā pṛthivi̱ṣṭhāḥ su̱dāsa̍s to̱kaṁ to̱kāya̱ śrava̍se vahanti ||

7.018.24a yasya̱ śravo̱ roda̍sī a̱ntar u̱rvī śī̱rṣṇe-śī̍rṣṇe viba̱bhājā̍ vibha̱ktā |
7.018.24c sa̱pted indra̱ṁ na sra̱vato̍ gṛṇanti̱ ni yu̍dhyāma̱dhim a̍śiśād a̱bhīke̍ ||

7.018.25a i̱maṁ na̍ro marutaḥ saśca̱tānu̱ divo̍dāsa̱ṁ na pi̱tara̍ṁ su̱dāsa̍ḥ |
7.018.25c a̱vi̱ṣṭanā̍ paijava̱nasya̱ keta̍ṁ dū̱ṇāśa̍ṁ kṣa̱tram a̱jara̍ṁ duvo̱yu ||


7.019.01a yas ti̱gmaśṛ̍ṅgo vṛṣa̱bho na bhī̱ma eka̍ḥ kṛ̱ṣṭīś cyā̱vaya̍ti̱ pra viśvā̍ḥ |
7.019.01c yaḥ śaśva̍to̱ adā̍śuṣo̱ gaya̍sya praya̱ntāsi̱ suṣvi̍tarāya̱ veda̍ḥ ||

7.019.02a tvaṁ ha̱ tyad i̍ndra̱ kutsa̍m āva̱ḥ śuśrū̍ṣamāṇas ta̱nvā̍ sama̱rye |
7.019.02c dāsa̱ṁ yac chuṣṇa̱ṁ kuya̍va̱ṁ ny a̍smā̱ ara̍ndhaya ārjune̱yāya̱ śikṣa̍n ||

7.019.03a tvaṁ dhṛ̍ṣṇo dhṛṣa̱tā vī̱taha̍vya̱m prāvo̱ viśvā̍bhir ū̱tibhi̍ḥ su̱dāsa̍m |
7.019.03c pra pauru̍kutsiṁ tra̱sada̍syum āva̱ḥ kṣetra̍sātā vṛtra̱hatye̍ṣu pū̱rum ||

7.019.04a tvaṁ nṛbhi̍r nṛmaṇo de̱vavī̍tau̱ bhūrī̍ṇi vṛ̱trā ha̍ryaśva haṁsi |
7.019.04c tvaṁ ni dasyu̱ṁ cumu̍ri̱ṁ dhuni̱ṁ cāsvā̍payo da̱bhīta̍ye su̱hantu̍ ||

7.019.05a tava̍ cyau̱tnāni̍ vajrahasta̱ tāni̱ nava̱ yat puro̍ nava̱tiṁ ca̍ sa̱dyaḥ |
7.019.05c ni̱veśa̍ne śatata̱māvi̍veṣī̱r aha̍ñ ca vṛ̱traṁ namu̍cim u̱tāha̍n ||

7.019.06a sanā̱ tā ta̍ indra̱ bhoja̍nāni rā̱taha̍vyāya dā̱śuṣe̍ su̱dāse̍ |
7.019.06c vṛṣṇe̍ te̱ harī̱ vṛṣa̍ṇā yunajmi̱ vyantu̱ brahmā̍ṇi puruśāka̱ vāja̍m ||

7.019.07a mā te̍ a̱syāṁ sa̍hasāva̱n pari̍ṣṭāv a̱ghāya̍ bhūma harivaḥ parā̱dai |
7.019.07c trāya̍sva no 'vṛ̱kebhi̱r varū̍thai̱s tava̍ pri̱yāsa̍ḥ sū̱riṣu̍ syāma ||

7.019.08a pri̱yāsa̱ it te̍ maghavann a̱bhiṣṭau̱ naro̍ madema śara̱ṇe sakhā̍yaḥ |
7.019.08c ni tu̱rvaśa̱ṁ ni yādva̍ṁ śiśīhy atithi̱gvāya̱ śaṁsya̍ṁ kari̱ṣyan ||

7.019.09a sa̱dyaś ci̱n nu te ma̍ghavann a̱bhiṣṭau̱ nara̍ḥ śaṁsanty uktha̱śāsa̍ u̱kthā |
7.019.09c ye te̱ have̍bhi̱r vi pa̱ṇīm̐r adā̍śann a̱smān vṛ̍ṇīṣva̱ yujyā̍ya̱ tasmai̍ ||

7.019.10a e̱te stomā̍ na̱rāṁ nṛ̍tama̱ tubhya̍m asma̱drya̍ñco̱ dada̍to ma̱ghāni̍ |
7.019.10c teṣā̍m indra vṛtra̱hatye̍ śi̱vo bhū̱ḥ sakhā̍ ca̱ śūro̍ 'vi̱tā ca̍ nṛ̱ṇām ||

7.019.11a nū i̍ndra śūra̱ stava̍māna ū̱tī brahma̍jūtas ta̱nvā̍ vāvṛdhasva |
7.019.11c upa̍ no̱ vājā̍n mimī̱hy upa̱ stīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.020.01a u̱gro ja̍jñe vī̱ryā̍ya sva̱dhāvā̱ñ cakri̱r apo̱ naryo̱ yat ka̍ri̱ṣyan |
7.020.01c jagmi̱r yuvā̍ nṛ̱ṣada̍na̱m avo̍bhis trā̱tā na̱ indra̱ ena̍so ma̱haś ci̍t ||

7.020.02a hantā̍ vṛ̱tram indra̱ḥ śūśu̍vāna̱ḥ prāvī̱n nu vī̱ro ja̍ri̱tāra̍m ū̱tī |
7.020.02c kartā̍ su̱dāse̱ aha̱ vā u̍ lo̱kaṁ dātā̱ vasu̱ muhu̱r ā dā̱śuṣe̍ bhūt ||

7.020.03a yu̱dhmo a̍na̱rvā kha̍ja̱kṛt sa̱madvā̱ śūra̍ḥ satrā̱ṣāḍ ja̱nuṣe̱m aṣā̍ḻhaḥ |
7.020.03c vy ā̍sa̱ indra̱ḥ pṛta̍nā̱ḥ svojā̱ adhā̱ viśva̍ṁ śatrū̱yanta̍ṁ jaghāna ||

7.020.04a u̱bhe ci̍d indra̱ roda̍sī mahi̱tvā pa̍prātha̱ tavi̍ṣībhis tuviṣmaḥ |
7.020.04c ni vajra̱m indro̱ hari̍vā̱n mimi̍kṣa̱n sam andha̍sā̱ made̍ṣu̱ vā u̍voca ||

7.020.05a vṛṣā̍ jajāna̱ vṛṣa̍ṇa̱ṁ raṇā̍ya̱ tam u̍ ci̱n nārī̱ narya̍ṁ sasūva |
7.020.05c pra yaḥ se̍nā̱nīr adha̱ nṛbhyo̱ astī̱naḥ satvā̍ ga̱veṣa̍ṇa̱ḥ sa dhṛ̱ṣṇuḥ ||

7.020.06a nū ci̱t sa bhre̍ṣate̱ jano̱ na re̍ṣa̱n mano̱ yo a̍sya gho̱ram ā̱vivā̍sāt |
7.020.06c ya̱jñair ya indre̱ dadha̍te̱ duvā̍ṁsi̱ kṣaya̱t sa rā̱ya ṛ̍ta̱pā ṛ̍te̱jāḥ ||

7.020.07a yad i̍ndra̱ pūrvo̱ apa̍rāya̱ śikṣa̱nn aya̱j jyāyā̱n kanī̍yaso de̱ṣṇam |
7.020.07c a̱mṛta̱ it pary ā̍sīta dū̱ram ā ci̍tra̱ citrya̍m bharā ra̱yiṁ na̍ḥ ||

7.020.08a yas ta̍ indra pri̱yo jano̱ dadā̍śa̱d asa̍n nire̱ke a̍driva̱ḥ sakhā̍ te |
7.020.08c va̱yaṁ te̍ a̱syāṁ su̍ma̱tau cani̍ṣṭhā̱ḥ syāma̱ varū̍the̱ aghna̍to̱ nṛpī̍tau ||

7.020.09a e̱ṣa stomo̍ acikrada̱d vṛṣā̍ ta u̱ta stā̱mur ma̍ghavann akrapiṣṭa |
7.020.09c rā̱yas kāmo̍ jari̱tāra̍ṁ ta̱ āga̱n tvam a̱ṅga śa̍kra̱ vasva̱ ā śa̍ko naḥ ||

7.020.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.020.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.021.01a asā̍vi de̱vaṁ goṛ̍jīka̱m andho̱ ny a̍smi̱nn indro̍ ja̱nuṣe̍m uvoca |
7.021.01c bodhā̍masi tvā haryaśva ya̱jñair bodhā̍ na̱ḥ stoma̱m andha̍so̱ made̍ṣu ||

7.021.02a pra ya̍nti ya̱jñaṁ vi̱paya̍nti ba̱rhiḥ so̍ma̱mādo̍ vi̱dathe̍ du̱dhravā̍caḥ |
7.021.02c ny u̍ bhriyante ya̱śaso̍ gṛ̱bhād ā dū̱raü̍pabdo̱ vṛṣa̍ṇo nṛ̱ṣāca̍ḥ ||

7.021.03a tvam i̍ndra̱ sravi̍ta̱vā a̱pas ka̱ḥ pari̍ṣṭhitā̱ ahi̍nā śūra pū̱rvīḥ |
7.021.03c tvad vā̍vakre ra̱thyo̱3̱̍ na dhenā̱ reja̍nte̱ viśvā̍ kṛ̱trimā̍ṇi bhī̱ṣā ||

7.021.04a bhī̱mo vi̍ve̱ṣāyu̍dhebhir eṣā̱m apā̍ṁsi̱ viśvā̱ naryā̍ṇi vi̱dvān |
7.021.04c indra̱ḥ puro̱ jarhṛ̍ṣāṇo̱ vi dū̍dho̱d vi vajra̍hasto mahi̱nā ja̍ghāna ||

7.021.05a na yā̱tava̍ indra jūjuvur no̱ na vanda̍nā śaviṣṭha ve̱dyābhi̍ḥ |
7.021.05c sa śa̍rdhad a̱ryo viṣu̍ṇasya ja̱ntor mā śi̱śnade̍vā̱ api̍ gur ṛ̱taṁ na̍ḥ ||

7.021.06a a̱bhi kratve̍ndra bhū̱r adha̱ jman na te̍ vivyaṅ mahi̱māna̱ṁ rajā̍ṁsi |
7.021.06c svenā̱ hi vṛ̱traṁ śava̍sā ja̱ghantha̱ na śatru̱r anta̍ṁ vividad yu̱dhā te̍ ||

7.021.07a de̱vāś ci̍t te asu̱ryā̍ya̱ pūrve 'nu̍ kṣa̱trāya̍ mamire̱ sahā̍ṁsi |
7.021.07c indro̍ ma̱ghāni̍ dayate vi̱ṣahyendra̱ṁ vāja̍sya johuvanta sā̱tau ||

7.021.08a kī̱riś ci̱d dhi tvām ava̍se ju̱hāveśā̍nam indra̱ saubha̍gasya̱ bhūre̍ḥ |
7.021.08c avo̍ babhūtha śatamūte a̱sme a̍bhikṣa̱ttus tvāva̍to varū̱tā ||

7.021.09a sakhā̍yas ta indra vi̱śvaha̍ syāma namovṛ̱dhāso̍ mahi̱nā ta̍rutra |
7.021.09c va̱nvantu̍ smā̱ te 'va̍sā samī̱ke̱3̱̍ 'bhī̍tim a̱ryo va̱nuṣā̱ṁ śavā̍ṁsi ||

7.021.10a sa na̍ indra̱ tvaya̍tāyā i̱ṣe dhā̱s tmanā̍ ca̱ ye ma̱ghavā̍no ju̱nanti̍ |
7.021.10c vasvī̱ ṣu te̍ jari̱tre a̍stu śa̱ktir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.022.01a pibā̱ soma̍m indra̱ manda̍tu tvā̱ yaṁ te̍ su̱ṣāva̍ harya̱śvādri̍ḥ |
7.022.01c so̱tur bā̱hubhyā̱ṁ suya̍to̱ nārvā̍ ||

7.022.02a yas te̱ mado̱ yujya̱ś cāru̱r asti̱ yena̍ vṛ̱trāṇi̍ haryaśva̱ haṁsi̍ |
7.022.02c sa tvām i̍ndra prabhūvaso mamattu ||

7.022.03a bodhā̱ su me̍ maghava̱n vāca̱m emāṁ yāṁ te̱ vasi̍ṣṭho̱ arca̍ti̱ praśa̍stim |
7.022.03c i̱mā brahma̍ sadha̱māde̍ juṣasva ||

7.022.04a śru̱dhī hava̍ṁ vipipā̱nasyādre̱r bodhā̱ vipra̱syārca̍to manī̱ṣām |
7.022.04c kṛ̱ṣvā duvā̱ṁsy anta̍mā̱ sace̱mā ||

7.022.05a na te̱ giro̱ api̍ mṛṣye tu̱rasya̱ na su̍ṣṭu̱tim a̍su̱rya̍sya vi̱dvān |
7.022.05c sadā̍ te̱ nāma̍ svayaśo vivakmi ||

7.022.06a bhūri̱ hi te̱ sava̍nā̱ mānu̍ṣeṣu̱ bhūri̍ manī̱ṣī ha̍vate̱ tvām it |
7.022.06c māre a̱sman ma̍ghava̱ñ jyok ka̍ḥ ||

7.022.07a tubhyed i̱mā sava̍nā śūra̱ viśvā̱ tubhya̱m brahmā̍ṇi̱ vardha̍nā kṛṇomi |
7.022.07c tvaṁ nṛbhi̱r havyo̍ vi̱śvadhā̍si ||

7.022.08a nū ci̱n nu te̱ manya̍mānasya da̱smod a̍śnuvanti mahi̱māna̍m ugra |
7.022.08c na vī̱rya̍m indra te̱ na rādha̍ḥ ||

7.022.09a ye ca̱ pūrva̱ ṛṣa̍yo̱ ye ca̱ nūtnā̱ indra̱ brahmā̍ṇi ja̱naya̍nta̱ viprā̍ḥ |
7.022.09c a̱sme te̍ santu sa̱khyā śi̱vāni̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.023.01a ud u̱ brahmā̍ṇy airata śrava̱syendra̍ṁ sama̱rye ma̍hayā vasiṣṭha |
7.023.01c ā yo viśvā̍ni̱ śava̍sā ta̱tāno̍paśro̱tā ma̱ īva̍to̱ vacā̍ṁsi ||

7.023.02a ayā̍mi̱ ghoṣa̍ indra de̱vajā̍mir ira̱jyanta̱ yac chu̱rudho̱ vivā̍ci |
7.023.02c na̱hi svam āyu̍ś ciki̱te jane̍ṣu̱ tānīd aṁhā̱ṁsy ati̍ parṣy a̱smān ||

7.023.03a yu̱je ratha̍ṁ ga̱veṣa̍ṇa̱ṁ hari̍bhyā̱m upa̱ brahmā̍ṇi jujuṣā̱ṇam a̍sthuḥ |
7.023.03c vi bā̍dhiṣṭa̱ sya roda̍sī mahi̱tvendro̍ vṛ̱trāṇy a̍pra̱tī ja̍gha̱nvān ||

7.023.04a āpa̍ś cit pipyuḥ sta̱ryo̱3̱̍ na gāvo̱ nakṣa̍nn ṛ̱taṁ ja̍ri̱tāra̍s ta indra |
7.023.04c yā̱hi vā̱yur na ni̱yuto̍ no̱ acchā̱ tvaṁ hi dhī̱bhir daya̍se̱ vi vājā̍n ||

7.023.05a te tvā̱ madā̍ indra mādayantu śu̱ṣmiṇa̍ṁ tuvi̱rādha̍saṁ jari̱tre |
7.023.05c eko̍ deva̱trā daya̍se̱ hi martā̍n a̱smiñ chū̍ra̱ sava̍ne mādayasva ||

7.023.06a e̱ved indra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhu̱ṁ vasi̍ṣṭhāso a̱bhy a̍rcanty a̱rkaiḥ |
7.023.06c sa na̍ḥ stu̱to vī̱rava̍d dhātu̱ goma̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.024.01a yoni̍ṣ ṭa indra̱ sada̍ne akāri̱ tam ā nṛbhi̍ḥ puruhūta̱ pra yā̍hi |
7.024.01c aso̱ yathā̍ no 'vi̱tā vṛ̱dhe ca̱ dado̱ vasū̍ni ma̱mada̍ś ca̱ somai̍ḥ ||

7.024.02a gṛ̱bhī̱taṁ te̱ mana̍ indra dvi̱barhā̍ḥ su̱taḥ soma̱ḥ pari̍ṣiktā̱ madhū̍ni |
7.024.02c visṛ̍ṣṭadhenā bharate suvṛ̱ktir i̱yam indra̱ṁ johu̍vatī manī̱ṣā ||

7.024.03a ā no̍ di̱va ā pṛ̍thi̱vyā ṛ̍jīṣinn i̱dam ba̱rhiḥ so̍ma̱peyā̍ya yāhi |
7.024.03c vaha̍ntu tvā̱ hara̍yo ma̱drya̍ñcam āṅgū̱ṣam acchā̍ ta̱vasa̱m madā̍ya ||

7.024.04a ā no̱ viśvā̍bhir ū̱tibhi̍ḥ sa̱joṣā̱ brahma̍ juṣā̱ṇo ha̍ryaśva yāhi |
7.024.04c varī̍vṛja̱t sthavi̍rebhiḥ suśiprā̱sme dadha̱d vṛṣa̍ṇa̱ṁ śuṣma̍m indra ||

7.024.05a e̱ṣa stomo̍ ma̱ha u̱grāya̱ vāhe̍ dhu̱rī̱3̱̍vātyo̱ na vā̱jaya̍nn adhāyi |
7.024.05c indra̍ tvā̱yam a̱rka ī̍ṭṭe̱ vasū̍nāṁ di̱vī̍va̱ dyām adhi̍ na̱ḥ śroma̍taṁ dhāḥ ||

7.024.06a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.024.06c iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.025.01a ā te̍ ma̱ha i̍ndro̱ty u̍gra̱ sama̍nyavo̱ yat sa̱mara̍nta̱ senā̍ḥ |
7.025.01c patā̍ti di̱dyun narya̍sya bā̱hvor mā te̱ mano̍ viṣva̱drya1̱̍g vi cā̍rīt ||

7.025.02a ni du̱rga i̍ndra śnathihy a̱mitrā̍n a̱bhi ye no̱ martā̍so a̱manti̍ |
7.025.02c ā̱re taṁ śaṁsa̍ṁ kṛṇuhi nini̱tsor ā no̍ bhara sa̱mbhara̍ṇa̱ṁ vasū̍nām ||

7.025.03a śa̱taṁ te̍ śiprinn ū̱taya̍ḥ su̱dāse̍ sa̱hasra̱ṁ śaṁsā̍ u̱ta rā̱tir a̍stu |
7.025.03c ja̱hi vadha̍r va̱nuṣo̱ martya̍syā̱sme dyu̱mnam adhi̱ ratna̍ṁ ca dhehi ||

7.025.04a tvāva̍to̱ hī̍ndra̱ kratve̱ asmi̱ tvāva̍to 'vi̱tuḥ śū̍ra rā̱tau |
7.025.04c viśved ahā̍ni taviṣīva ugra̱m̐ oka̍ḥ kṛṇuṣva harivo̱ na ma̍rdhīḥ ||

7.025.05a kutsā̍ e̱te harya̍śvāya śū̱ṣam indre̱ saho̍ de̱vajū̍tam iyā̱nāḥ |
7.025.05c sa̱trā kṛ̍dhi su̱hanā̍ śūra vṛ̱trā va̱yaṁ taru̍trāḥ sanuyāma̱ vāja̍m ||

7.025.06a e̱vā na̍ indra̱ vārya̍sya pūrdhi̱ pra te̍ ma̱hīṁ su̍ma̱tiṁ ve̍vidāma |
7.025.06c iṣa̍m pinva ma̱ghava̍dbhyaḥ su̱vīrā̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.026.01a na soma̱ indra̱m asu̍to mamāda̱ nābra̍hmāṇo ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.026.01c tasmā̍ u̱kthaṁ ja̍naye̱ yaj jujo̍ṣan nṛ̱van navī̍yaḥ śṛ̱ṇava̱d yathā̍ naḥ ||

7.026.02a u̱ktha-u̍kthe̱ soma̱ indra̍m mamāda nī̱the-nī̍the ma̱ghavā̍naṁ su̱tāsa̍ḥ |
7.026.02c yad ī̍ṁ sa̱bādha̍ḥ pi̱tara̱ṁ na pu̱trāḥ sa̍mā̱nada̍kṣā̱ ava̍se̱ hava̍nte ||

7.026.03a ca̱kāra̱ tā kṛ̱ṇava̍n nū̱nam a̱nyā yāni̍ bru̱vanti̍ ve̱dhasa̍ḥ su̱teṣu̍ |
7.026.03c janī̍r iva̱ pati̱r eka̍ḥ samā̱no ni mā̍mṛje̱ pura̱ indra̱ḥ su sarvā̍ḥ ||

7.026.04a e̱vā tam ā̍hur u̱ta śṛ̍ṇva̱ indra̱ eko̍ vibha̱ktā ta̱raṇi̍r ma̱ghānā̍m |
7.026.04c mi̱tha̱stura̍ ū̱tayo̱ yasya̍ pū̱rvīr a̱sme bha̱drāṇi̍ saścata pri̱yāṇi̍ ||

7.026.05a e̱vā vasi̍ṣṭha̱ indra̍m ū̱taye̱ nṝn kṛ̍ṣṭī̱nāṁ vṛ̍ṣa̱bhaṁ su̱te gṛ̍ṇāti |
7.026.05c sa̱ha̱sriṇa̱ upa̍ no māhi̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.027.01a indra̱ṁ naro̍ ne̱madhi̍tā havante̱ yat pāryā̍ yu̱naja̍te̱ dhiya̱s tāḥ |
7.027.01c śūro̱ nṛṣā̍tā̱ śava̍saś cakā̱na ā goma̍ti vra̱je bha̍jā̱ tvaṁ na̍ḥ ||

7.027.02a ya i̍ndra̱ śuṣmo̍ maghavan te̱ asti̱ śikṣā̱ sakhi̍bhyaḥ puruhūta̱ nṛbhya̍ḥ |
7.027.02c tvaṁ hi dṛ̱ḻhā ma̍ghava̱n vice̍tā̱ apā̍ vṛdhi̱ pari̍vṛta̱ṁ na rādha̍ḥ ||

7.027.03a indro̱ rājā̱ jaga̍taś carṣaṇī̱nām adhi̱ kṣami̱ viṣu̍rūpa̱ṁ yad asti̍ |
7.027.03c tato̍ dadāti dā̱śuṣe̱ vasū̍ni̱ coda̱d rādha̱ upa̍stutaś cid a̱rvāk ||

7.027.04a nū ci̍n na̱ indro̍ ma̱ghavā̱ sahū̍tī dā̱no vāja̱ṁ ni ya̍mate na ū̱tī |
7.027.04c anū̍nā̱ yasya̱ dakṣi̍ṇā pī̱pāya̍ vā̱maṁ nṛbhyo̍ a̱bhivī̍tā̱ sakhi̍bhyaḥ ||

7.027.05a nū i̍ndra rā̱ye vari̍vas kṛdhī na̱ ā te̱ mano̍ vavṛtyāma ma̱ghāya̍ |
7.027.05c goma̱d aśvā̍va̱d ratha̍va̱d vyanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.028.01a brahmā̍ ṇa i̱ndropa̍ yāhi vi̱dvān a̱rvāñca̍s te̱ hara̍yaḥ santu yu̱ktāḥ |
7.028.01c viśve̍ ci̱d dhi tvā̍ vi̱hava̍nta̱ martā̍ a̱smāka̱m ic chṛ̍ṇuhi viśvaminva ||

7.028.02a hava̍ṁ ta indra mahi̱mā vy ā̍na̱ḍ brahma̱ yat pāsi̍ śavasi̱nn ṛṣī̍ṇām |
7.028.02c ā yad vajra̍ṁ dadhi̱ṣe hasta̍ ugra gho̱raḥ san kratvā̍ janiṣṭhā̱ aṣā̍ḻhaḥ ||

7.028.03a tava̱ praṇī̍tīndra̱ johu̍vānā̱n saṁ yan nṝn na roda̍sī ni̱netha̍ |
7.028.03c ma̱he kṣa̱trāya̱ śava̍se̱ hi ja̱jñe 'tū̍tujiṁ ci̱t tūtu̍jir aśiśnat ||

7.028.04a e̱bhir na̍ i̱ndrāha̍bhir daśasya durmi̱trāso̱ hi kṣi̱taya̱ḥ pava̍nte |
7.028.04c prati̱ yac caṣṭe̱ anṛ̍tam ane̱nā ava̍ dvi̱tā varu̍ṇo mā̱yī na̍ḥ sāt ||

7.028.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.028.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.029.01a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunva̱ ā tu pra yā̍hi hariva̱s tado̍kāḥ |
7.029.01c pibā̱ tv a1̱̍sya suṣu̍tasya̱ cāro̱r dado̍ ma̱ghāni̍ maghavann iyā̱naḥ ||

7.029.02a brahma̍n vīra̱ brahma̍kṛtiṁ juṣā̱ṇo̍ 'rvācī̱no hari̍bhir yāhi̱ tūya̍m |
7.029.02c a̱sminn ū̱ ṣu sava̍ne mādaya̱svopa̱ brahmā̍ṇi śṛṇava i̱mā na̍ḥ ||

7.029.03a kā te̍ a̱sty ara̍ṁkṛtiḥ sū̱ktaiḥ ka̱dā nū̱naṁ te̍ maghavan dāśema |
7.029.03c viśvā̍ ma̱tīr ā ta̍tane tvā̱yādhā̍ ma indra śṛṇavo̱ have̱mā ||

7.029.04a u̱to ghā̱ te pu̍ru̱ṣyā̱3̱̍ id ā̍sa̱n yeṣā̱m pūrve̍ṣā̱m aśṛ̍ṇo̱r ṛṣī̍ṇām |
7.029.04c adhā̱haṁ tvā̍ maghavañ johavīmi̱ tvaṁ na̍ indrāsi̱ prama̍tiḥ pi̱teva̍ ||

7.029.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.029.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.030.01a ā no̍ deva̱ śava̍sā yāhi śuṣmi̱n bhavā̍ vṛ̱dha i̍ndra rā̱yo a̱sya |
7.030.01c ma̱he nṛ̱mṇāya̍ nṛpate suvajra̱ mahi̍ kṣa̱trāya̱ pauṁsyā̍ya śūra ||

7.030.02a hava̍nta u tvā̱ havya̱ṁ vivā̍ci ta̱nūṣu̱ śūrā̱ḥ sūrya̍sya sā̱tau |
7.030.02c tvaṁ viśve̍ṣu̱ senyo̱ jane̍ṣu̱ tvaṁ vṛ̱trāṇi̍ randhayā su̱hantu̍ ||

7.030.03a ahā̱ yad i̍ndra su̱dinā̍ vyu̱cchān dadho̱ yat ke̱tum u̍pa̱maṁ sa̱matsu̍ |
7.030.03c ny a1̱̍gniḥ sī̍da̱d asu̍ro̱ na hotā̍ huvā̱no atra̍ su̱bhagā̍ya de̱vān ||

7.030.04a va̱yaṁ te ta̍ indra̱ ye ca̍ deva̱ stava̍nta śūra̱ dada̍to ma̱ghāni̍ |
7.030.04c yacchā̍ sū̱ribhya̍ upa̱maṁ varū̍thaṁ svā̱bhuvo̍ jara̱ṇām a̍śnavanta ||

7.030.05a vo̱cemed indra̍m ma̱ghavā̍nam enam ma̱ho rā̱yo rādha̍so̱ yad dada̍n naḥ |
7.030.05c yo arca̍to̱ brahma̍kṛti̱m avi̍ṣṭho yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.031.01a pra va̱ indrā̍ya̱ māda̍na̱ṁ harya̍śvāya gāyata |
7.031.01c sakhā̍yaḥ soma̱pāvne̍ ||

7.031.02a śaṁsed u̱kthaṁ su̱dāna̍va u̱ta dyu̱kṣaṁ yathā̱ nara̍ḥ |
7.031.02c ca̱kṛ̱mā sa̱tyarā̍dhase ||

7.031.03a tvaṁ na̍ indra vāja̱yus tvaṁ ga̱vyuḥ śa̍takrato |
7.031.03c tvaṁ hi̍raṇya̱yur va̍so ||

7.031.04a va̱yam i̍ndra tvā̱yavo̱ 'bhi pra ṇo̍numo vṛṣan |
7.031.04c vi̱ddhī tv a1̱̍sya no̍ vaso ||

7.031.05a mā no̍ ni̱de ca̱ vakta̍ve̱ 'ryo ra̍ndhī̱r arā̍vṇe |
7.031.05c tve api̱ kratu̱r mama̍ ||

7.031.06a tvaṁ varmā̍si sa̱pratha̍ḥ puroyo̱dhaś ca̍ vṛtrahan |
7.031.06c tvayā̱ prati̍ bruve yu̱jā ||

7.031.07a ma̱hām̐ u̱tāsi̱ yasya̱ te 'nu̍ sva̱dhāva̍rī̱ saha̍ḥ |
7.031.07c ma̱mnāte̍ indra̱ roda̍sī ||

7.031.08a taṁ tvā̍ ma̱rutva̍tī̱ pari̱ bhuva̱d vāṇī̍ sa̱yāva̍rī |
7.031.08c nakṣa̍māṇā sa̱ha dyubhi̍ḥ ||

7.031.09a ū̱rdhvāsa̱s tvānv inda̍vo̱ bhuva̍n da̱smam upa̱ dyavi̍ |
7.031.09c saṁ te̍ namanta kṛ̱ṣṭaya̍ḥ ||

7.031.10a pra vo̍ ma̱he ma̍hi̱vṛdhe̍ bharadhva̱m prace̍tase̱ pra su̍ma̱tiṁ kṛ̍ṇudhvam |
7.031.10c viśa̍ḥ pū̱rvīḥ pra ca̍rā carṣaṇi̱prāḥ ||

7.031.11a u̱ru̱vyaca̍se ma̱hine̍ suvṛ̱ktim indrā̍ya̱ brahma̍ janayanta̱ viprā̍ḥ |
7.031.11c tasya̍ vra̱tāni̱ na mi̍nanti̱ dhīrā̍ḥ ||

7.031.12a indra̱ṁ vāṇī̱r anu̍ttamanyum e̱va sa̱trā rājā̍naṁ dadhire̱ saha̍dhyai |
7.031.12c harya̍śvāya barhayā̱ sam ā̱pīn ||


7.032.01a mo ṣu tvā̍ vā̱ghata̍ś ca̱nāre a̱sman ni rī̍raman |
7.032.01c ā̱rāttā̍c cit sadha̱māda̍ṁ na̱ ā ga̍hī̱ha vā̱ sann upa̍ śrudhi ||

7.032.02a i̱me hi te̍ brahma̱kṛta̍ḥ su̱te sacā̱ madhau̱ na makṣa̱ āsa̍te |
7.032.02c indre̱ kāma̍ṁ jari̱tāro̍ vasū̱yavo̱ rathe̱ na pāda̱m ā da̍dhuḥ ||

7.032.03 rā̱yaskā̍mo̱ vajra̍hastaṁ su̱dakṣi̍ṇam pu̱tro na pi̱tara̍ṁ huve ||

7.032.04a i̱ma indrā̍ya sunvire̱ somā̍so̱ dadhyā̍śiraḥ |
7.032.04c tām̐ ā madā̍ya vajrahasta pī̱taye̱ hari̍bhyāṁ yā̱hy oka̱ ā ||

7.032.05a śrava̱c chrutka̍rṇa īyate̱ vasū̍nā̱ṁ nū ci̍n no mardhiṣa̱d gira̍ḥ |
7.032.05c sa̱dyaś ci̱d yaḥ sa̱hasrā̍ṇi śa̱tā dada̱n naki̱r ditsa̍nta̱m ā mi̍nat ||

7.032.06a sa vī̱ro apra̍tiṣkuta̱ indre̍ṇa śūśuve̱ nṛbhi̍ḥ |
7.032.06c yas te̍ gabhī̱rā sava̍nāni vṛtrahan su̱noty ā ca̱ dhāva̍ti ||

7.032.07a bhavā̱ varū̍tham maghavan ma̱ghonā̱ṁ yat sa̱majā̍si̱ śardha̍taḥ |
7.032.07c vi tvāha̍tasya̱ veda̍nam bhajema̱hy ā dū̱ṇāśo̍ bharā̱ gaya̍m ||

7.032.08a su̱notā̍ soma̱pāvne̱ soma̱m indrā̍ya va̱jriṇe̍ |
7.032.08c paca̍tā pa̱ktīr ava̍se kṛṇu̱dhvam it pṛ̱ṇann it pṛ̍ṇa̱te maya̍ḥ ||

7.032.09a mā sre̍dhata somino̱ dakṣa̍tā ma̱he kṛ̍ṇu̱dhvaṁ rā̱ya ā̱tuje̍ |
7.032.09c ta̱raṇi̱r ij ja̍yati̱ kṣeti̱ puṣya̍ti̱ na de̱vāsa̍ḥ kava̱tnave̍ ||

7.032.10a naki̍ḥ su̱dāso̱ ratha̱m pary ā̍sa̱ na rī̍ramat |
7.032.10c indro̱ yasyā̍vi̱tā yasya̍ ma̱ruto̱ gama̱t sa goma̍ti vra̱je ||

7.032.11a gama̱d vāja̍ṁ vā̱jaya̍nn indra̱ martyo̱ yasya̱ tvam a̍vi̱tā bhuva̍ḥ |
7.032.11c a̱smāka̍m bodhy avi̱tā rathā̍nām a̱smāka̍ṁ śūra nṛ̱ṇām ||

7.032.12a ud in nv a̍sya ricya̱te 'ṁśo̱ dhana̱ṁ na ji̱gyuṣa̍ḥ |
7.032.12c ya indro̱ hari̍vā̱n na da̍bhanti̱ taṁ ripo̱ dakṣa̍ṁ dadhāti so̱mini̍ ||

7.032.13a mantra̱m akha̍rva̱ṁ sudhi̍taṁ su̱peśa̍sa̱ṁ dadhā̍ta ya̱jñiye̱ṣv ā |
7.032.13c pū̱rvīś ca̱na prasi̍tayas taranti̱ taṁ ya indre̱ karma̍ṇā̱ bhuva̍t ||

7.032.14a kas tam i̍ndra̱ tvāva̍su̱m ā martyo̍ dadharṣati |
7.032.14c śra̱ddhā it te̍ maghava̱n pārye̍ di̱vi vā̱jī vāja̍ṁ siṣāsati ||

7.032.15a ma̱ghona̍ḥ sma vṛtra̱hatye̍ṣu codaya̱ ye dada̍ti pri̱yā vasu̍ |
7.032.15c tava̱ praṇī̍tī haryaśva sū̱ribhi̱r viśvā̍ tarema duri̱tā ||

7.032.16a taved i̍ndrāva̱maṁ vasu̱ tvam pu̍ṣyasi madhya̱mam |
7.032.16c sa̱trā viśva̍sya para̱masya̍ rājasi̱ naki̍ṣ ṭvā̱ goṣu̍ vṛṇvate ||

7.032.17a tvaṁ viśva̍sya dhana̱dā a̍si śru̱to ya ī̱m bhava̍nty ā̱jaya̍ḥ |
7.032.17c tavā̱yaṁ viśva̍ḥ puruhūta̱ pārthi̍vo 'va̱syur nāma̍ bhikṣate ||

7.032.18a yad i̍ndra̱ yāva̍ta̱s tvam e̱tāva̍d a̱ham īśī̍ya |
7.032.18c sto̱tāra̱m id di̍dhiṣeya radāvaso̱ na pā̍pa̱tvāya̍ rāsīya ||

7.032.19a śikṣe̍ya̱m in ma̍haya̱te di̱ve-di̍ve rā̱ya ā ku̍haci̱dvide̍ |
7.032.19c na̱hi tvad a̱nyan ma̍ghavan na̱ āpya̱ṁ vasyo̱ asti̍ pi̱tā ca̱na ||

7.032.20a ta̱raṇi̱r it si̍ṣāsati̱ vāja̱m pura̍ṁdhyā yu̱jā |
7.032.20c ā va̱ indra̍m puruhū̱taṁ na̍me gi̱rā ne̱miṁ taṣṭe̍va su̱drva̍m ||

7.032.21a na du̍ṣṭu̱tī martyo̍ vindate̱ vasu̱ na sredha̍ntaṁ ra̱yir na̍śat |
7.032.21c su̱śakti̱r in ma̍ghava̱n tubhya̱m māva̍te de̱ṣṇaṁ yat pārye̍ di̱vi ||

7.032.22a a̱bhi tvā̍ śūra nonu̱mo 'du̍gdhā iva dhe̱nava̍ḥ |
7.032.22c īśā̍nam a̱sya jaga̍taḥ sva̱rdṛśa̱m īśā̍nam indra ta̱sthuṣa̍ḥ ||

7.032.23a na tvāvā̍m̐ a̱nyo di̱vyo na pārthi̍vo̱ na jā̱to na ja̍niṣyate |
7.032.23c a̱śvā̱yanto̍ maghavann indra vā̱jino̍ ga̱vyanta̍s tvā havāmahe ||

7.032.24a a̱bhī ṣa̱tas tad ā bha̱rendra̱ jyāya̱ḥ kanī̍yasaḥ |
7.032.24c pu̱rū̱vasu̱r hi ma̍ghavan sa̱nād asi̱ bhare̍-bhare ca̱ havya̍ḥ ||

7.032.25a parā̍ ṇudasva maghavann a̱mitrā̍n su̱vedā̍ no̱ vasū̍ kṛdhi |
7.032.25c a̱smāka̍m bodhy avi̱tā ma̍hādha̱ne bhavā̍ vṛ̱dhaḥ sakhī̍nām ||

7.032.26a indra̱ kratu̍ṁ na̱ ā bha̍ra pi̱tā pu̱trebhyo̱ yathā̍ |
7.032.26c śikṣā̍ ṇo a̱smin pu̍ruhūta̱ yāma̍ni jī̱vā jyoti̍r aśīmahi ||

7.032.27a mā no̱ ajñā̍tā vṛ̱janā̍ durā̱dhyo̱3̱̍ māśi̍vāso̱ ava̍ kramuḥ |
7.032.27c tvayā̍ va̱yam pra̱vata̱ḥ śaśva̍tīr a̱po 'ti̍ śūra tarāmasi ||


7.033.01a śvi̱tyañco̍ mā dakṣiṇa̱taska̍pardā dhiyaṁji̱nvāso̍ a̱bhi hi pra̍ma̱nduḥ |
7.033.01c u̱ttiṣṭha̍n voce̱ pari̍ ba̱rhiṣo̱ nṝn na me̍ dū̱rād avi̍tave̱ vasi̍ṣṭhāḥ ||

7.033.02a dū̱rād indra̍m anaya̱nn ā su̱tena̍ ti̱ro vai̍śa̱ntam ati̱ pānta̍m u̱gram |
7.033.02c pāśa̍dyumnasya vāya̱tasya̱ somā̍t su̱tād indro̍ 'vṛṇītā̱ vasi̍ṣṭhān ||

7.033.03a e̱ven nu ka̱ṁ sindhu̍m ebhis tatāre̱ven nu ka̍m bhe̱dam e̍bhir jaghāna |
7.033.03c e̱ven nu ka̍ṁ dāśarā̱jñe su̱dāsa̱m prāva̱d indro̱ brahma̍ṇā vo vasiṣṭhāḥ ||

7.033.04a juṣṭī̍ naro̱ brahma̍ṇā vaḥ pitṝ̱ṇām akṣa̍m avyaya̱ṁ na kilā̍ riṣātha |
7.033.04c yac chakva̍rīṣu bṛha̱tā rave̱ṇendre̱ śuṣma̱m ada̍dhātā vasiṣṭhāḥ ||

7.033.05a ud dyām i̱vet tṛ̱ṣṇajo̍ nāthi̱tāso 'dī̍dhayur dāśarā̱jñe vṛ̱tāsa̍ḥ |
7.033.05c vasi̍ṣṭhasya stuva̱ta indro̍ aśrod u̱ruṁ tṛtsu̍bhyo akṛṇod u lo̱kam ||

7.033.06a da̱ṇḍā i̱ved go̱aja̍nāsa āsa̱n pari̍cchinnā bhara̱tā a̍rbha̱kāsa̍ḥ |
7.033.06c abha̍vac ca purae̱tā vasi̍ṣṭha̱ ād it tṛtsū̍nā̱ṁ viśo̍ aprathanta ||

7.033.07a traya̍ḥ kṛṇvanti̱ bhuva̍neṣu̱ reta̍s ti̱sraḥ pra̱jā āryā̱ jyoti̍ragrāḥ |
7.033.07c trayo̍ gha̱rmāsa̍ u̱ṣasa̍ṁ sacante̱ sarvā̱m̐ it tām̐ anu̍ vidu̱r vasi̍ṣṭhāḥ ||

7.033.08a sūrya̍syeva va̱kṣatho̱ jyoti̍r eṣāṁ samu̱drasye̍va mahi̱mā ga̍bhī̱raḥ |
7.033.08c vāta̍syeva praja̱vo nānyena̱ stomo̍ vasiṣṭhā̱ anve̍tave vaḥ ||

7.033.09a ta in ni̱ṇyaṁ hṛda̍yasya prake̱taiḥ sa̱hasra̍valśam a̱bhi saṁ ca̍ranti |
7.033.09c ya̱mena̍ ta̱tam pa̍ri̱dhiṁ vaya̍nto 'psa̱rasa̱ upa̍ sedu̱r vasi̍ṣṭhāḥ ||

7.033.10a vi̱dyuto̱ jyoti̱ḥ pari̍ sa̱ṁjihā̍nam mi̱trāvaru̍ṇā̱ yad apa̍śyatāṁ tvā |
7.033.10c tat te̱ janmo̱taika̍ṁ vasiṣṭhā̱gastyo̱ yat tvā̍ vi̱śa ā̍ja̱bhāra̍ ||

7.033.11a u̱tāsi̍ maitrāvaru̱ṇo va̍siṣṭho̱rvaśyā̍ brahma̱n mana̱so 'dhi̍ jā̱taḥ |
7.033.11c dra̱psaṁ ska̱nnam brahma̍ṇā̱ daivye̍na̱ viśve̍ de̱vāḥ puṣka̍re tvādadanta ||

7.033.12a sa pra̍ke̱ta u̱bhaya̍sya pravi̱dvān sa̱hasra̍dāna u̱ta vā̱ sadā̍naḥ |
7.033.12c ya̱mena̍ ta̱tam pa̍ri̱dhiṁ va̍yi̱ṣyann a̍psa̱rasa̱ḥ pari̍ jajñe̱ vasi̍ṣṭhaḥ ||

7.033.13a sa̱tre ha̍ jā̱tāv i̍ṣi̱tā namo̍bhiḥ ku̱mbhe reta̍ḥ siṣicatuḥ samā̱nam |
7.033.13c tato̍ ha̱ māna̱ ud i̍yāya̱ madhyā̱t tato̍ jā̱tam ṛṣi̍m āhu̱r vasi̍ṣṭham ||

7.033.14a u̱ktha̱bhṛta̍ṁ sāma̱bhṛta̍m bibharti̱ grāvā̍ṇa̱m bibhra̱t pra va̍dā̱ty agre̍ |
7.033.14c upai̍nam ādhvaṁ sumana̱syamā̍nā̱ ā vo̍ gacchāti pratṛdo̱ vasi̍ṣṭhaḥ ||


7.034.01 pra śu̱kraitu̍ de̱vī ma̍nī̱ṣā a̱smat suta̍ṣṭo̱ ratho̱ na vā̱jī ||

7.034.02 vi̱duḥ pṛ̍thi̱vyā di̱vo ja̱nitra̍ṁ śṛ̱ṇvanty āpo̱ adha̱ kṣara̍ntīḥ ||

7.034.03 āpa̍ś cid asmai̱ pinva̍nta pṛ̱thvīr vṛ̱treṣu̱ śūrā̱ maṁsa̍nta u̱grāḥ ||

7.034.04 ā dhū̱rṣv a̍smai̱ dadhā̱tāśvā̱n indro̱ na va̱jrī hira̍ṇyabāhuḥ ||

7.034.05 a̱bhi pra sthā̱tāhe̍va ya̱jñaṁ yāte̍va̱ patma̱n tmanā̍ hinota ||

7.034.06 tmanā̍ sa̱matsu̍ hi̱nota̍ ya̱jñaṁ dadhā̍ta ke̱tuṁ janā̍ya vī̱ram ||

7.034.07 ud a̍sya̱ śuṣmā̍d bhā̱nur nārta̱ bibha̍rti bhā̱ram pṛ̍thi̱vī na bhūma̍ ||

7.034.08 hvayā̍mi de̱vām̐ ayā̍tur agne̱ sādha̍nn ṛ̱tena̱ dhiya̍ṁ dadhāmi ||

7.034.09 a̱bhi vo̍ de̱vīṁ dhiya̍ṁ dadhidhva̱m pra vo̍ deva̱trā vāca̍ṁ kṛṇudhvam ||

7.034.10 ā ca̍ṣṭa āsā̱m pātho̍ na̱dīnā̱ṁ varu̍ṇa u̱graḥ sa̱hasra̍cakṣāḥ ||

7.034.11 rājā̍ rā̱ṣṭrānā̱m peśo̍ na̱dīnā̱m anu̍ttam asmai kṣa̱traṁ vi̱śvāyu̍ ||

7.034.12 avi̍ṣṭo a̱smān viśvā̍su vi̱kṣv adyu̍ṁ kṛṇota̱ śaṁsa̍ṁ nini̱tsoḥ ||

7.034.13 vy e̍tu di̱dyud dvi̱ṣām aśe̍vā yu̱yota̱ viṣva̱g rapa̍s ta̱nūnā̍m ||

7.034.14 avī̍n no a̱gnir ha̱vyān namo̍bhi̱ḥ preṣṭho̍ asmā adhāyi̱ stoma̍ḥ ||

7.034.15 sa̱jūr de̱vebhi̍r a̱pāṁ napā̍ta̱ṁ sakhā̍yaṁ kṛdhvaṁ śi̱vo no̍ astu ||

7.034.16 a̱bjām u̱kthair ahi̍ṁ gṛṇīṣe bu̱dhne na̱dīnā̱ṁ raja̍ḥsu̱ ṣīda̍n ||

7.034.17 mā no 'hi̍r bu̱dhnyo̍ ri̱ṣe dhā̱n mā ya̱jño a̍sya sridhad ṛtā̱yoḥ ||

7.034.18 u̱ta na̍ e̱ṣu nṛṣu̱ śravo̍ dhu̱ḥ pra rā̱ye ya̍ntu̱ śardha̍nto a̱ryaḥ ||

7.034.19 tapa̍nti̱ śatru̱ṁ sva1̱̍r ṇa bhūmā̍ ma̱hāse̍nāso̱ ame̍bhir eṣām ||

7.034.20 ā yan na̱ḥ patnī̱r gama̱nty acchā̱ tvaṣṭā̍ supā̱ṇir dadhā̍tu vī̱rān ||

7.034.21 prati̍ na̱ḥ stoma̱ṁ tvaṣṭā̍ juṣeta̱ syād a̱sme a̱rama̍tir vasū̱yuḥ ||

7.034.22a tā no̍ rāsan rāti̱ṣāco̱ vasū̱ny ā roda̍sī varuṇā̱nī śṛ̍ṇotu |
7.034.22c varū̍trībhiḥ suśara̱ṇo no̍ astu̱ tvaṣṭā̍ su̱datro̱ vi da̍dhātu̱ rāya̍ḥ ||

7.034.23a tan no̱ rāya̱ḥ parva̍tā̱s tan na̱ āpa̱s tad rā̍ti̱ṣāca̱ oṣa̍dhīr u̱ta dyauḥ |
7.034.23c vana̱spati̍bhiḥ pṛthi̱vī sa̱joṣā̍ u̱bhe roda̍sī̱ pari̍ pāsato naḥ ||

7.034.24a anu̱ tad u̱rvī roda̍sī jihātā̱m anu̍ dyu̱kṣo varu̍ṇa̱ indra̍sakhā |
7.034.24c anu̱ viśve̍ ma̱ruto̱ ye sa̱hāso̍ rā̱yaḥ syā̍ma dha̱ruṇa̍ṁ dhi̱yadhyai̍ ||

7.034.25a tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
7.034.25c śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.035.01a śaṁ na̍ indrā̱gnī bha̍vatā̱m avo̍bhi̱ḥ śaṁ na̱ indrā̱varu̍ṇā rā̱taha̍vyā |
7.035.01c śam indrā̱somā̍ suvi̱tāya̱ śaṁ yoḥ śaṁ na̱ indrā̍pū̱ṣaṇā̱ vāja̍sātau ||

7.035.02a śaṁ no̱ bhaga̱ḥ śam u̍ na̱ḥ śaṁso̍ astu̱ śaṁ na̱ḥ pura̍ṁdhi̱ḥ śam u̍ santu̱ rāya̍ḥ |
7.035.02c śaṁ na̍ḥ sa̱tyasya̍ su̱yama̍sya̱ śaṁsa̱ḥ śaṁ no̍ arya̱mā pu̍rujā̱to a̍stu ||

7.035.03a śaṁ no̍ dhā̱tā śam u̍ dha̱rtā no̍ astu̱ śaṁ na̍ urū̱cī bha̍vatu sva̱dhābhi̍ḥ |
7.035.03c śaṁ roda̍sī bṛha̱tī śaṁ no̱ adri̱ḥ śaṁ no̍ de̱vānā̍ṁ su̱havā̍ni santu ||

7.035.04a śaṁ no̍ a̱gnir jyoti̍ranīko astu̱ śaṁ no̍ mi̱trāvaru̍ṇāv a̱śvinā̱ śam |
7.035.04c śaṁ na̍ḥ su̱kṛtā̍ṁ sukṛ̱tāni̍ santu̱ śaṁ na̍ iṣi̱ro a̱bhi vā̍tu̱ vāta̍ḥ ||

7.035.05a śaṁ no̱ dyāvā̍pṛthi̱vī pū̱rvahū̍tau̱ śam a̱ntari̍kṣaṁ dṛ̱śaye̍ no astu |
7.035.05c śaṁ na̱ oṣa̍dhīr va̱nino̍ bhavantu̱ śaṁ no̱ raja̍sa̱s pati̍r astu ji̱ṣṇuḥ ||

7.035.06a śaṁ na̱ indro̱ vasu̍bhir de̱vo a̍stu̱ śam ā̍di̱tyebhi̱r varu̍ṇaḥ su̱śaṁsa̍ḥ |
7.035.06c śaṁ no̍ ru̱dro ru̱drebhi̱r jalā̍ṣa̱ḥ śaṁ na̱s tvaṣṭā̱ gnābhi̍r i̱ha śṛ̍ṇotu ||

7.035.07a śaṁ na̱ḥ somo̍ bhavatu̱ brahma̱ śaṁ na̱ḥ śaṁ no̱ grāvā̍ṇa̱ḥ śam u̍ santu ya̱jñāḥ |
7.035.07c śaṁ na̱ḥ svarū̍ṇām mi̱tayo̍ bhavantu̱ śaṁ na̍ḥ pra̱sva1̱̍ḥ śam v a̍stu̱ vedi̍ḥ ||

7.035.08a śaṁ na̱ḥ sūrya̍ uru̱cakṣā̱ ud e̍tu̱ śaṁ na̱ś cata̍sraḥ pra̱diśo̍ bhavantu |
7.035.08c śaṁ na̱ḥ parva̍tā dhru̱vayo̍ bhavantu̱ śaṁ na̱ḥ sindha̍va̱ḥ śam u̍ sa̱ntv āpa̍ḥ ||

7.035.09a śaṁ no̱ adi̍tir bhavatu vra̱tebhi̱ḥ śaṁ no̍ bhavantu ma̱ruta̍ḥ sva̱rkāḥ |
7.035.09c śaṁ no̱ viṣṇu̱ḥ śam u̍ pū̱ṣā no̍ astu̱ śaṁ no̍ bha̱vitra̱ṁ śam v a̍stu vā̱yuḥ ||

7.035.10a śaṁ no̍ de̱vaḥ sa̍vi̱tā trāya̍māṇa̱ḥ śaṁ no̍ bhavantū̱ṣaso̍ vibhā̱tīḥ |
7.035.10c śaṁ na̍ḥ pa̱rjanyo̍ bhavatu pra̱jābhya̱ḥ śaṁ na̱ḥ kṣetra̍sya̱ pati̍r astu śa̱mbhuḥ ||

7.035.11a śaṁ no̍ de̱vā vi̱śvade̍vā bhavantu̱ śaṁ sara̍svatī sa̱ha dhī̱bhir a̍stu |
7.035.11c śam a̍bhi̱ṣāca̱ḥ śam u̍ rāti̱ṣāca̱ḥ śaṁ no̍ di̱vyāḥ pārthi̍vā̱ḥ śaṁ no̱ apyā̍ḥ ||

7.035.12a śaṁ na̍ḥ sa̱tyasya̱ pata̍yo bhavantu̱ śaṁ no̱ arva̍nta̱ḥ śam u̍ santu̱ gāva̍ḥ |
7.035.12c śaṁ na̍ ṛ̱bhava̍ḥ su̱kṛta̍ḥ su̱hastā̱ḥ śaṁ no̍ bhavantu pi̱taro̱ have̍ṣu ||

7.035.13a śaṁ no̍ a̱ja eka̍pād de̱vo a̍stu̱ śaṁ no 'hi̍r bu̱dhnya1̱̍ḥ śaṁ sa̍mu̱draḥ |
7.035.13c śaṁ no̍ a̱pāṁ napā̍t pe̱rur a̍stu̱ śaṁ na̱ḥ pṛśni̍r bhavatu de̱vago̍pā ||

7.035.14a ā̱di̱tyā ru̱drā vasa̍vo juṣante̱dam brahma̍ kri̱yamā̍ṇa̱ṁ navī̍yaḥ |
7.035.14c śṛ̱ṇvantu̍ no di̱vyāḥ pārthi̍vāso̱ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ ||

7.035.15a ye de̱vānā̍ṁ ya̱jñiyā̍ ya̱jñiyā̍nā̱m mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
7.035.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.036.01a pra brahmai̍tu̱ sada̍nād ṛ̱tasya̱ vi ra̱śmibhi̍ḥ sasṛje̱ sūryo̱ gāḥ |
7.036.01c vi sānu̍nā pṛthi̱vī sa̍sra u̱rvī pṛ̱thu pratī̍ka̱m adhy edhe̍ a̱gniḥ ||

7.036.02a i̱māṁ vā̍m mitrāvaruṇā suvṛ̱ktim iṣa̱ṁ na kṛ̍ṇve asurā̱ navī̍yaḥ |
7.036.02c i̱no vā̍m a̱nyaḥ pa̍da̱vīr ada̍bdho̱ jana̍ṁ ca mi̱tro ya̍tati bruvā̱ṇaḥ ||

7.036.03a ā vāta̍sya̱ dhraja̍to ranta i̱tyā apī̍payanta dhe̱navo̱ na sūdā̍ḥ |
7.036.03c ma̱ho di̱vaḥ sada̍ne̱ jāya̍mā̱no 'ci̍kradad vṛṣa̱bhaḥ sasmi̱nn ūdha̍n ||

7.036.04a gi̱rā ya e̱tā yu̱naja̱d dharī̍ ta̱ indra̍ pri̱yā su̱rathā̍ śūra dhā̱yū |
7.036.04c pra yo ma̱nyuṁ riri̍kṣato mi̱nāty ā su̱kratu̍m arya̱maṇa̍ṁ vavṛtyām ||

7.036.05a yaja̍nte asya sa̱khyaṁ vaya̍ś ca nama̱svina̱ḥ sva ṛ̱tasya̱ dhāma̍n |
7.036.05c vi pṛkṣo̍ bābadhe̱ nṛbhi̱ḥ stavā̍na i̱daṁ namo̍ ru̱drāya̱ preṣṭha̍m ||

7.036.06a ā yat sā̱kaṁ ya̱śaso̍ vāvaśā̱nāḥ sara̍svatī sa̱ptathī̱ sindhu̍mātā |
7.036.06c yāḥ su̱ṣvaya̍nta su̱dughā̍ḥ sudhā̱rā a̱bhi svena̱ paya̍sā̱ pīpyā̍nāḥ ||

7.036.07a u̱ta tye no̍ ma̱ruto̍ mandasā̱nā dhiya̍ṁ to̱kaṁ ca̍ vā̱jino̍ 'vantu |
7.036.07c mā na̱ḥ pari̍ khya̱d akṣa̍rā̱ cara̱nty avī̍vṛdha̱n yujya̱ṁ te ra̱yiṁ na̍ḥ ||

7.036.08a pra vo̍ ma̱hīm a̱rama̍tiṁ kṛṇudhva̱m pra pū̱ṣaṇa̍ṁ vida̱thya1̱̍ṁ na vī̱ram |
7.036.08c bhaga̍ṁ dhi̱yo̍ 'vi̱tāra̍ṁ no a̱syāḥ sā̱tau vāja̍ṁ rāti̱ṣāca̱m pura̍ṁdhim ||

7.036.09a acchā̱yaṁ vo̍ maruta̱ḥ śloka̍ e̱tv acchā̱ viṣṇu̍ṁ niṣikta̱pām avo̍bhiḥ |
7.036.09c u̱ta pra̱jāyai̍ gṛṇa̱te vayo̍ dhur yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.037.01a ā vo̱ vāhi̍ṣṭho vahatu sta̱vadhyai̱ ratho̍ vājā ṛbhukṣaṇo̱ amṛ̍ktaḥ |
7.037.01c a̱bhi tri̍pṛ̱ṣṭhaiḥ sava̍neṣu̱ somai̱r made̍ suśiprā ma̱habhi̍ḥ pṛṇadhvam ||

7.037.02a yū̱yaṁ ha̱ ratna̍m ma̱ghava̍tsu dhattha sva̱rdṛśa̍ ṛbhukṣaṇo̱ amṛ̍ktam |
7.037.02c saṁ ya̱jñeṣu̍ svadhāvantaḥ pibadhva̱ṁ vi no̱ rādhā̍ṁsi ma̱tibhi̍r dayadhvam ||

7.037.03a u̱voci̍tha̱ hi ma̍ghavan de̱ṣṇam ma̱ho arbha̍sya̱ vasu̍no vibhā̱ge |
7.037.03c u̱bhā te̍ pū̱rṇā vasu̍nā̱ gabha̍stī̱ na sū̱nṛtā̱ ni ya̍mate vasa̱vyā̍ ||

7.037.04a tvam i̍ndra̱ svaya̍śā ṛbhu̱kṣā vājo̱ na sā̱dhur asta̍m e̱ṣy ṛkvā̍ |
7.037.04c va̱yaṁ nu te̍ dā̱śvāṁsa̍ḥ syāma̱ brahma̍ kṛ̱ṇvanto̍ harivo̱ vasi̍ṣṭhāḥ ||

7.037.05a sani̍tāsi pra̱vato̍ dā̱śuṣe̍ ci̱d yābhi̱r vive̍ṣo haryaśva dhī̱bhiḥ |
7.037.05c va̱va̱nmā nu te̱ yujyā̍bhir ū̱tī ka̱dā na̍ indra rā̱ya ā da̍śasyeḥ ||

7.037.06a vā̱saya̍sīva ve̱dhasa̱s tvaṁ na̍ḥ ka̱dā na̍ indra̱ vaca̍so bubodhaḥ |
7.037.06c asta̍ṁ tā̱tyā dhi̱yā ra̱yiṁ su̱vīra̍m pṛ̱kṣo no̱ arvā̱ ny u̍hīta vā̱jī ||

7.037.07a a̱bhi yaṁ de̱vī nirṛ̍tiś ci̱d īśe̱ nakṣa̍nta̱ indra̍ṁ śa̱rada̍ḥ su̱pṛkṣa̍ḥ |
7.037.07c upa̍ triba̱ndhur ja̱rada̍ṣṭim e̱ty asva̍veśa̱ṁ yaṁ kṛ̱ṇava̍nta̱ martā̍ḥ ||

7.037.08a ā no̱ rādhā̍ṁsi savitaḥ sta̱vadhyā̱ ā rāyo̍ yantu̱ parva̍tasya rā̱tau |
7.037.08c sadā̍ no di̱vyaḥ pā̱yuḥ si̍ṣaktu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.038.01a ud u̱ ṣya de̱vaḥ sa̍vi̱tā ya̍yāma hira̱ṇyayī̍m a̱mati̱ṁ yām aśi̍śret |
7.038.01c nū̱nam bhago̱ havyo̱ mānu̍ṣebhi̱r vi yo ratnā̍ purū̱vasu̱r dadhā̍ti ||

7.038.02a ud u̍ tiṣṭha savitaḥ śru̱dhy a1̱̍sya hira̍ṇyapāṇe̱ prabhṛ̍tāv ṛ̱tasya̍ |
7.038.02c vy u1̱̍rvīm pṛ̱thvīm a̱mati̍ṁ sṛjā̱na ā nṛbhyo̍ marta̱bhoja̍naṁ suvā̱naḥ ||

7.038.03a api̍ ṣṭu̱taḥ sa̍vi̱tā de̱vo a̍stu̱ yam ā ci̱d viśve̱ vasa̍vo gṛ̱ṇanti̍ |
7.038.03c sa na̱ḥ stomā̍n nama̱sya1̱̍ś cano̍ dhā̱d viśve̍bhiḥ pātu pā̱yubhi̱r ni sū̱rīn ||

7.038.04a a̱bhi yaṁ de̱vy adi̍tir gṛ̱ṇāti̍ sa̱vaṁ de̱vasya̍ savi̱tur ju̍ṣā̱ṇā |
7.038.04c a̱bhi sa̱mrājo̱ varu̍ṇo gṛṇanty a̱bhi mi̱trāso̍ arya̱mā sa̱joṣā̍ḥ ||

7.038.05a a̱bhi ye mi̱tho va̱nuṣa̱ḥ sapa̍nte rā̱tiṁ di̱vo rā̍ti̱ṣāca̍ḥ pṛthi̱vyāḥ |
7.038.05c ahi̍r bu̱dhnya̍ u̱ta na̍ḥ śṛṇotu̱ varū̱try eka̍dhenubhi̱r ni pā̍tu ||

7.038.06a anu̱ tan no̱ jāspati̍r maṁsīṣṭa̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱naḥ |
7.038.06c bhaga̍m u̱gro 'va̍se̱ joha̍vīti̱ bhaga̱m anu̍gro̱ adha̍ yāti̱ ratna̍m ||

7.038.07a śaṁ no̍ bhavantu vā̱jino̱ have̍ṣu de̱vatā̍tā mi̱tadra̍vaḥ sva̱rkāḥ |
7.038.07c ja̱mbhaya̱nto 'hi̱ṁ vṛka̱ṁ rakṣā̍ṁsi̱ sane̍my a̱smad yu̍yava̱nn amī̍vāḥ ||

7.038.08a vāje̍-vāje 'vata vājino no̱ dhane̍ṣu viprā amṛtā ṛtajñāḥ |
7.038.08c a̱sya madhva̍ḥ pibata mā̱daya̍dhvaṁ tṛ̱ptā yā̍ta pa̱thibhi̍r deva̱yānai̍ḥ ||


7.039.01a ū̱rdhvo a̱gniḥ su̍ma̱tiṁ vasvo̍ aśret pratī̱cī jū̱rṇir de̱vatā̍tim eti |
7.039.01c bhe̱jāte̱ adrī̍ ra̱thye̍va̱ panthā̍m ṛ̱taṁ hotā̍ na iṣi̱to ya̍jāti ||

7.039.02a pra vā̍vṛje supra̱yā ba̱rhir e̍ṣā̱m ā vi̱śpatī̍va̱ bīri̍ṭa iyāte |
7.039.02c vi̱śām a̱ktor u̱ṣasa̍ḥ pū̱rvahū̍tau vā̱yuḥ pū̱ṣā sva̱staye̍ ni̱yutvā̍n ||

7.039.03a jma̱yā atra̱ vasa̍vo ranta de̱vā u̱rāv a̱ntari̍kṣe marjayanta śu̱bhrāḥ |
7.039.03c a̱rvāk pa̱tha u̍rujrayaḥ kṛṇudhva̱ṁ śrotā̍ dū̱tasya̍ ja̱gmuṣo̍ no a̱sya ||

7.039.04a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ḥ sa̱dhastha̱ṁ viśve̍ a̱bhi santi̍ de̱vāḥ |
7.039.04c tām̐ a̍dhva̱ra u̍śa̱to ya̍kṣy agne śru̱ṣṭī bhaga̱ṁ nāsa̍tyā̱ pura̍ṁdhim ||

7.039.05a āgne̱ giro̍ di̱va ā pṛ̍thi̱vyā mi̱traṁ va̍ha̱ varu̍ṇa̱m indra̍m a̱gnim |
7.039.05c ārya̱maṇa̱m adi̍ti̱ṁ viṣṇu̍m eṣā̱ṁ sara̍svatī ma̱ruto̍ mādayantām ||

7.039.06a ra̱re ha̱vyam ma̱tibhi̍r ya̱jñiyā̍nā̱ṁ nakṣa̱t kāma̱m martyā̍nā̱m asi̍nvan |
7.039.06c dhātā̍ ra̱yim a̍vida̱syaṁ sa̍dā̱sāṁ sa̍kṣī̱mahi̱ yujye̍bhi̱r nu de̱vaiḥ ||

7.039.07a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.039.07c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.040.01a o śru̱ṣṭir vi̍da̱thyā̱3̱̍ sam e̍tu̱ prati̱ stoma̍ṁ dadhīmahi tu̱rāṇā̍m |
7.040.01c yad a̱dya de̱vaḥ sa̍vi̱tā su̱vāti̱ syāmā̍sya ra̱tnino̍ vibhā̱ge ||

7.040.02a mi̱tras tan no̱ varu̍ṇo̱ roda̍sī ca̱ dyubha̍kta̱m indro̍ arya̱mā da̍dātu |
7.040.02c dide̍ṣṭu de̱vy adi̍tī̱ rekṇo̍ vā̱yuś ca̱ yan ni̍yu̱vaite̱ bhaga̍ś ca ||

7.040.03a sed u̱gro a̍stu maruta̱ḥ sa śu̱ṣmī yam martya̍m pṛṣadaśvā̱ avā̍tha |
7.040.03c u̱tem a̱gniḥ sara̍svatī ju̱nanti̱ na tasya̍ rā̱yaḥ pa̍rye̱tāsti̍ ||

7.040.04a a̱yaṁ hi ne̱tā varu̍ṇa ṛ̱tasya̍ mi̱tro rājā̍no arya̱māpo̱ dhuḥ |
7.040.04c su̱havā̍ de̱vy adi̍tir ana̱rvā te no̱ aṁho̱ ati̍ parṣa̱nn ari̍ṣṭān ||

7.040.05a a̱sya de̱vasya̍ mī̱ḻhuṣo̍ va̱yā viṣṇo̍r e̱ṣasya̍ prabhṛ̱the ha̱virbhi̍ḥ |
7.040.05c vi̱de hi ru̱dro ru̱driya̍m mahi̱tvaṁ yā̍si̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat ||

7.040.06a mātra̍ pūṣann āghṛṇa irasyo̱ varū̍trī̱ yad rā̍ti̱ṣāca̍ś ca̱ rāsa̍n |
7.040.06c ma̱yo̱bhuvo̍ no̱ arva̍nto̱ ni pā̍ntu vṛ̱ṣṭim pari̍jmā̱ vāto̍ dadātu ||

7.040.07a nū roda̍sī a̱bhiṣṭu̍te̱ vasi̍ṣṭhair ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.040.07c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkaṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.041.01a prā̱tar a̱gnim prā̱tar indra̍ṁ havāmahe prā̱tar mi̱trāvaru̍ṇā prā̱tar a̱śvinā̍ |
7.041.01c prā̱tar bhaga̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m prā̱taḥ soma̍m u̱ta ru̱draṁ hu̍vema ||

7.041.02a prā̱ta̱rjita̱m bhaga̍m u̱graṁ hu̍vema va̱yam pu̱tram adi̍te̱r yo vi̍dha̱rtā |
7.041.02c ā̱dhraś ci̱d yam manya̍mānas tu̱raś ci̱d rājā̍ ci̱d yam bhaga̍m bha̱kṣīty āha̍ ||

7.041.03a bhaga̱ praṇe̍ta̱r bhaga̱ satya̍rādho̱ bhage̱māṁ dhiya̱m ud a̍vā̱ dada̍n naḥ |
7.041.03c bhaga̱ pra ṇo̍ janaya̱ gobhi̱r aśvai̱r bhaga̱ pra nṛbhi̍r nṛ̱vanta̍ḥ syāma ||

7.041.04a u̱tedānī̱m bhaga̍vantaḥ syāmo̱ta pra̍pi̱tva u̱ta madhye̱ ahnā̍m |
7.041.04c u̱todi̍tā maghava̱n sūrya̍sya va̱yaṁ de̱vānā̍ṁ suma̱tau syā̍ma ||

7.041.05a bhaga̍ e̱va bhaga̍vām̐ astu devā̱s tena̍ va̱yam bhaga̍vantaḥ syāma |
7.041.05c taṁ tvā̍ bhaga̱ sarva̱ ij jo̍havīti̱ sa no̍ bhaga purae̱tā bha̍ve̱ha ||

7.041.06a sam a̍dhva̱rāyo̱ṣaso̍ namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
7.041.06c a̱rvā̱cī̱naṁ va̍su̱vida̱m bhaga̍ṁ no̱ ratha̍m i̱vāśvā̍ vā̱jina̱ ā va̍hantu ||

7.041.07a aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
7.041.07c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.042.01a pra bra̱hmāṇo̱ aṅgi̍raso nakṣanta̱ pra kra̍nda̱nur na̍bha̱nya̍sya vetu |
7.042.01c pra dhe̱nava̍ uda̱pruto̍ navanta yu̱jyātā̱m adrī̍ adhva̱rasya̱ peśa̍ḥ ||

7.042.02a su̱gas te̍ agne̱ sana̍vitto̱ adhvā̍ yu̱kṣvā su̱te ha̱rito̍ ro̱hita̍ś ca |
7.042.02c ye vā̱ sadma̍nn aru̱ṣā vī̍ra̱vāho̍ hu̱ve de̱vānā̱ṁ jani̍māni sa̱ttaḥ ||

7.042.03a sam u̍ vo ya̱jñam ma̍haya̱n namo̍bhi̱ḥ pra hotā̍ ma̱ndro ri̍rica upā̱ke |
7.042.03c yaja̍sva̱ su pu̍rvaṇīka de̱vān ā ya̱jñiyā̍m a̱rama̍tiṁ vavṛtyāḥ ||

7.042.04a ya̱dā vī̱rasya̍ re̱vato̍ duro̱ṇe syo̍na̱śīr ati̍thir ā̱cike̍tat |
7.042.04c suprī̍to a̱gniḥ sudhi̍to̱ dama̱ ā sa vi̱śe dā̍ti̱ vārya̱m iya̍tyai ||

7.042.05a i̱maṁ no̍ agne adhva̱raṁ ju̍ṣasva ma̱rutsv indre̍ ya̱śasa̍ṁ kṛdhī naḥ |
7.042.05c ā naktā̍ ba̱rhiḥ sa̍datām u̱ṣāso̱śantā̍ mi̱trāvaru̍ṇā yaje̱ha ||

7.042.06a e̱vāgniṁ sa̍ha̱sya1̱̍ṁ vasi̍ṣṭho rā̱yaskā̍mo vi̱śvapsnya̍sya staut |
7.042.06c iṣa̍ṁ ra̱yim pa̍pratha̱d vāja̍m a̱sme yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.043.01a pra vo̍ ya̱jñeṣu̍ deva̱yanto̍ arca̱n dyāvā̱ namo̍bhiḥ pṛthi̱vī i̱ṣadhyai̍ |
7.043.01c yeṣā̱m brahmā̱ṇy asa̍māni̱ viprā̱ viṣva̍g vi̱yanti̍ va̱nino̱ na śākhā̍ḥ ||

7.043.02a pra ya̱jña e̍tu̱ hetvo̱ na sapti̱r ud ya̍cchadhva̱ṁ sama̍naso ghṛ̱tācī̍ḥ |
7.043.02c stṛ̱ṇī̱ta ba̱rhir a̍dhva̱rāya̍ sā̱dhūrdhvā śo̱cīṁṣi̍ deva̱yūny a̍sthuḥ ||

7.043.03a ā pu̱trāso̱ na mā̱tara̱ṁ vibhṛ̍trā̱ḥ sānau̍ de̱vāso̍ ba̱rhiṣa̍ḥ sadantu |
7.043.03c ā vi̱śvācī̍ vida̱thyā̍m ana̱ktv agne̱ mā no̍ de̱vatā̍tā̱ mṛdha̍s kaḥ ||

7.043.04a te sī̍ṣapanta̱ joṣa̱m ā yaja̍trā ṛ̱tasya̱ dhārā̍ḥ su̱dughā̱ duhā̍nāḥ |
7.043.04c jyeṣṭha̍ṁ vo a̱dya maha̱ ā vasū̍nā̱m ā ga̍ntana̱ sama̍naso̱ yati̱ ṣṭha ||

7.043.05a e̱vā no̍ agne vi̱kṣv ā da̍śasya̱ tvayā̍ va̱yaṁ sa̍hasāva̱nn āskrā̍ḥ |
7.043.05c rā̱yā yu̱jā sa̍dha̱mādo̱ ari̍ṣṭā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.044.01a da̱dhi̱krāṁ va̍ḥ pratha̱mam a̱śvino̱ṣasa̍m a̱gniṁ sami̍ddha̱m bhaga̍m ū̱taye̍ huve |
7.044.01c indra̱ṁ viṣṇu̍m pū̱ṣaṇa̱m brahma̍ṇa̱s pati̍m ādi̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

7.044.02a da̱dhi̱krām u̱ nama̍sā bo̱dhaya̍nta u̱dīrā̍ṇā ya̱jñam u̍papra̱yanta̍ḥ |
7.044.02c iḻā̍ṁ de̱vīm ba̱rhiṣi̍ sā̱daya̍nto̱ 'śvinā̱ viprā̍ su̱havā̍ huvema ||

7.044.03a da̱dhi̱krāvā̍ṇam bubudhā̱no a̱gnim upa̍ bruva u̱ṣasa̱ṁ sūrya̱ṁ gām |
7.044.03c bra̱dhnam ma̍m̐śca̱tor varu̍ṇasya ba̱bhruṁ te viśvā̱smad du̍ri̱tā yā̍vayantu ||

7.044.04a da̱dhi̱krāvā̍ pratha̱mo vā̱jy arvāgre̱ rathā̍nām bhavati prajā̱nan |
7.044.04c sa̱ṁvi̱dā̱na u̱ṣasā̱ sūrye̍ṇādi̱tyebhi̱r vasu̍bhi̱r aṅgi̍robhiḥ ||

7.044.05a ā no̍ dadhi̱krāḥ pa̱thyā̍m anaktv ṛ̱tasya̱ panthā̱m anve̍ta̱vā u̍ |
7.044.05c śṛ̱ṇotu̍ no̱ daivya̱ṁ śardho̍ a̱gniḥ śṛ̱ṇvantu̱ viśve̍ mahi̱ṣā amū̍rāḥ ||


7.045.01a ā de̱vo yā̍tu savi̱tā su̱ratno̍ 'ntarikṣa̱prā vaha̍māno̱ aśvai̍ḥ |
7.045.01c haste̱ dadhā̍no̱ naryā̍ pu̱rūṇi̍ nive̱śaya̍ñ ca prasu̱vañ ca̱ bhūma̍ ||

7.045.02a ud a̍sya bā̱hū śi̍thi̱rā bṛ̱hantā̍ hira̱ṇyayā̍ di̱vo antā̍m̐ anaṣṭām |
7.045.02c nū̱naṁ so a̍sya mahi̱mā pa̍niṣṭa̱ sūra̍ś cid asmā̱ anu̍ dād apa̱syām ||

7.045.03a sa ghā̍ no de̱vaḥ sa̍vi̱tā sa̱hāvā sā̍viṣa̱d vasu̍pati̱r vasū̍ni |
7.045.03c vi̱śraya̍māṇo a̱mati̍m urū̱cīm ma̍rta̱bhoja̍na̱m adha̍ rāsate naḥ ||

7.045.04a i̱mā gira̍ḥ savi̱tāra̍ṁ suji̱hvam pū̱rṇaga̍bhastim īḻate supā̱ṇim |
7.045.04c ci̱traṁ vayo̍ bṛ̱had a̱sme da̍dhātu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.046.01a i̱mā ru̱drāya̍ sthi̱radha̍nvane̱ gira̍ḥ kṣi̱preṣa̍ve de̱vāya̍ sva̱dhāvne̍ |
7.046.01c aṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ ti̱gmāyu̍dhāya bharatā śṛ̱ṇotu̍ naḥ ||

7.046.02a sa hi kṣaye̍ṇa̱ kṣamya̍sya̱ janma̍na̱ḥ sāmrā̍jyena di̱vyasya̱ ceta̍ti |
7.046.02c ava̱nn ava̍ntī̱r upa̍ no̱ dura̍ś carānamī̱vo ru̍dra̱ jāsu̍ no bhava ||

7.046.03a yā te̍ di̱dyud ava̍sṛṣṭā di̱vas pari̍ kṣma̱yā cara̍ti̱ pari̱ sā vṛ̍ṇaktu naḥ |
7.046.03c sa̱hasra̍ṁ te svapivāta bheṣa̱jā mā na̍s to̱keṣu̱ tana̍yeṣu rīriṣaḥ ||

7.046.04a mā no̍ vadhī rudra̱ mā parā̍ dā̱ mā te̍ bhūma̱ prasi̍tau hīḻi̱tasya̍ |
7.046.04c ā no̍ bhaja ba̱rhiṣi̍ jīvaśa̱ṁse yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.047.01a āpo̱ yaṁ va̍ḥ pratha̱maṁ de̍va̱yanta̍ indra̱pāna̍m ū̱rmim akṛ̍ṇvate̱ḻaḥ |
7.047.01c taṁ vo̍ va̱yaṁ śuci̍m ari̱pram a̱dya ghṛ̍ta̱pruṣa̱m madhu̍mantaṁ vanema ||

7.047.02a tam ū̱rmim ā̍po̱ madhu̍mattamaṁ vo̱ 'pāṁ napā̍d avatv āśu̱hemā̍ |
7.047.02c yasmi̱nn indro̱ vasu̍bhir mā̱dayā̍te̱ tam a̍śyāma deva̱yanto̍ vo a̱dya ||

7.047.03a śa̱tapa̍vitrāḥ sva̱dhayā̱ mada̍ntīr de̱vīr de̱vānā̱m api̍ yanti̱ pātha̍ḥ |
7.047.03c tā indra̍sya̱ na mi̍nanti vra̱tāni̱ sindhu̍bhyo ha̱vyaṁ ghṛ̱tava̍j juhota ||

7.047.04a yāḥ sūryo̍ ra̱śmibhi̍r āta̱tāna̱ yābhya̱ indro̱ ara̍dad gā̱tum ū̱rmim |
7.047.04c te si̍ndhavo̱ vari̍vo dhātanā no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.048.01a ṛbhu̍kṣaṇo vājā mā̱daya̍dhvam a̱sme na̍ro maghavānaḥ su̱tasya̍ |
7.048.01c ā vo̱ 'rvāca̱ḥ krata̍vo̱ na yā̱tāṁ vibhvo̱ ratha̱ṁ narya̍ṁ vartayantu ||

7.048.02a ṛ̱bhur ṛ̱bhubhi̍r a̱bhi va̍ḥ syāma̱ vibhvo̍ vi̱bhubhi̱ḥ śava̍sā̱ śavā̍ṁsi |
7.048.02c vājo̍ a̱smām̐ a̍vatu̱ vāja̍sātā̱v indre̍ṇa yu̱jā ta̍ruṣema vṛ̱tram ||

7.048.03a te ci̱d dhi pū̱rvīr a̱bhi santi̍ śā̱sā viśvā̍m̐ a̱rya u̍pa̱ratā̍ti vanvan |
7.048.03c indro̱ vibhvā̍m̐ ṛbhu̱kṣā vājo̍ a̱ryaḥ śatro̍r mitha̱tyā kṛ̍ṇava̱n vi nṛ̱mṇam ||

7.048.04a nū de̍vāso̱ vari̍vaḥ kartanā no bhū̱ta no̱ viśve 'va̍se sa̱joṣā̍ḥ |
7.048.04c sam a̱sme iṣa̱ṁ vasa̍vo dadīran yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.049.01a sa̱mu̱drajye̍ṣṭhāḥ sali̱lasya̱ madhyā̍t punā̱nā ya̱nty ani̍viśamānāḥ |
7.049.01c indro̱ yā va̱jrī vṛ̍ṣa̱bho ra̱rāda̱ tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.02a yā āpo̍ di̱vyā u̱ta vā̱ srava̍nti kha̱nitri̍mā u̱ta vā̱ yāḥ sva̍ya̱ṁjāḥ |
7.049.02c sa̱mu̱drārthā̱ yāḥ śuca̍yaḥ pāva̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.03a yāsā̱ṁ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ñ janā̍nām |
7.049.03c ma̱dhu̱ścuta̱ḥ śuca̍yo̱ yāḥ pā̍va̱kās tā āpo̍ de̱vīr i̱ha mām a̍vantu ||

7.049.04a yāsu̱ rājā̱ varu̍ṇo̱ yāsu̱ somo̱ viśve̍ de̱vā yāsūrja̱m mada̍nti |
7.049.04c vai̱śvā̱na̱ro yāsv a̱gniḥ pravi̍ṣṭa̱s tā āpo̍ de̱vīr i̱ha mām a̍vantu ||


7.050.01a ā mām mi̍trāvaruṇe̱ha ra̍kṣataṁ kulā̱yaya̍d vi̱śvaya̱n mā na̱ ā ga̍n |
7.050.01c a̱ja̱kā̱vaṁ du̱rdṛśī̍kaṁ ti̱ro da̍dhe̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.02a yad vi̱jāma̱n paru̍ṣi̱ vanda̍na̱m bhuva̍d aṣṭhī̱vantau̱ pari̍ ku̱lphau ca̱ deha̍t |
7.050.02c a̱gniṣ ṭac choca̱nn apa̍ bādhatām i̱to mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.03a yac cha̍lma̱lau bhava̍ti̱ yan na̱dīṣu̱ yad oṣa̍dhībhya̱ḥ pari̱ jāya̍te vi̱ṣam |
7.050.03c viśve̍ de̱vā nir i̱tas tat su̍vantu̱ mā mām padye̍na̱ rapa̍sā vida̱t tsaru̍ḥ ||

7.050.04a yāḥ pra̱vato̍ ni̱vata̍ u̱dvata̍ uda̱nvatī̍r anuda̱kāś ca̱ yāḥ |
7.050.04c tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ śi̱vā de̱vīr a̍śipa̱dā bha̍vantu̱ sarvā̍ na̱dyo̍ aśimi̱dā bha̍vantu ||


7.051.01a ā̱di̱tyānā̱m ava̍sā̱ nūta̍nena sakṣī̱mahi̱ śarma̍ṇā̱ śaṁta̍mena |
7.051.01c a̱nā̱gā̱stve a̍diti̱tve tu̱rāsa̍ i̱maṁ ya̱jñaṁ da̍dhatu̱ śroṣa̍māṇāḥ ||

7.051.02a ā̱di̱tyāso̱ adi̍tir mādayantām mi̱tro a̍rya̱mā varu̍ṇo̱ raji̍ṣṭhāḥ |
7.051.02c a̱smāka̍ṁ santu̱ bhuva̍nasya go̱pāḥ piba̍ntu̱ soma̱m ava̍se no a̱dya ||

7.051.03a ā̱di̱tyā viśve̍ ma̱ruta̍ś ca̱ viśve̍ de̱vāś ca̱ viśva̍ ṛ̱bhava̍ś ca̱ viśve̍ |
7.051.03c indro̍ a̱gnir a̱śvinā̍ tuṣṭuvā̱nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.052.01a ā̱di̱tyāso̱ adi̍tayaḥ syāma̱ pūr de̍va̱trā va̍savo martya̱trā |
7.052.01c sane̍ma mitrāvaruṇā̱ sana̍nto̱ bhave̍ma dyāvāpṛthivī̱ bhava̍ntaḥ ||

7.052.02a mi̱tras tan no̱ varu̍ṇo māmahanta̱ śarma̍ to̱kāya̱ tana̍yāya go̱pāḥ |
7.052.02c mā vo̍ bhujemā̱nyajā̍ta̱m eno̱ mā tat ka̍rma vasavo̱ yac caya̍dhve ||

7.052.03a tu̱ra̱ṇyavo 'ṅgi̍raso nakṣanta̱ ratna̍ṁ de̱vasya̍ savi̱tur i̍yā̱nāḥ |
7.052.03c pi̱tā ca̱ tan no̍ ma̱hān yaja̍tro̱ viśve̍ de̱vāḥ sama̍naso juṣanta ||


7.053.01a pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī namo̍bhiḥ sa̱bādha̍ īḻe bṛha̱tī yaja̍tre |
7.053.01c te ci̱d dhi pūrve̍ ka̱vayo̍ gṛ̱ṇanta̍ḥ pu̱ro ma̱hī da̍dhi̱re de̱vapu̍tre ||

7.053.02a pra pū̍rva̱je pi̱tarā̱ navya̍sībhir gī̱rbhiḥ kṛ̍ṇudhva̱ṁ sada̍ne ṛ̱tasya̍ |
7.053.02c ā no̍ dyāvāpṛthivī̱ daivye̍na̱ jane̍na yāta̱m mahi̍ vā̱ṁ varū̍tham ||

7.053.03a u̱to hi vā̍ṁ ratna̱dheyā̍ni̱ santi̍ pu̱rūṇi̍ dyāvāpṛthivī su̱dāse̍ |
7.053.03c a̱sme dha̍tta̱ṁ yad asa̱d askṛ̍dhoyu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.054.01a vāsto̍ṣ pate̱ prati̍ jānīhy a̱smān svā̍ve̱śo a̍namī̱vo bha̍vā naḥ |
7.054.01c yat tvema̍he̱ prati̱ tan no̍ juṣasva̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

7.054.02a vāsto̍ṣ pate pra̱tara̍ṇo na edhi gaya̱sphāno̱ gobhi̱r aśve̍bhir indo |
7.054.02c a̱jarā̍sas te sa̱khye syā̍ma pi̱teva̍ pu̱trān prati̍ no juṣasva ||

7.054.03a vāsto̍ṣ pate śa̱gmayā̍ sa̱ṁsadā̍ te sakṣī̱mahi̍ ra̱ṇvayā̍ gātu̱matyā̍ |
7.054.03c pā̱hi kṣema̍ u̱ta yoge̱ vara̍ṁ no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.055.01a a̱mī̱va̱hā vā̍stoṣ pate̱ viśvā̍ rū̱pāṇy ā̍vi̱śan |
7.055.01c sakhā̍ su̱śeva̍ edhi naḥ ||

7.055.02a yad a̍rjuna sārameya da̱taḥ pi̍śaṅga̱ yaccha̍se |
7.055.02c vī̍va bhrājanta ṛ̱ṣṭaya̱ upa̱ srakve̍ṣu̱ bapsa̍to̱ ni ṣu sva̍pa ||

7.055.03a ste̱naṁ rā̍ya sārameya̱ taska̍raṁ vā punaḥsara |
7.055.03c sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa ||

7.055.04a tvaṁ sū̍ka̱rasya̍ dardṛhi̱ tava̍ dardartu sūka̱raḥ |
7.055.04c sto̱tṝn indra̍sya rāyasi̱ kim a̱smān du̍cchunāyase̱ ni ṣu sva̍pa ||

7.055.05a sastu̍ mā̱tā sastu̍ pi̱tā sastu̱ śvā sastu̍ vi̱śpati̍ḥ |
7.055.05c sa̱santu̱ sarve̍ jñā̱taya̱ḥ sastv a̱yam a̱bhito̱ jana̍ḥ ||

7.055.06a ya āste̱ yaś ca̱ cara̍ti̱ yaś ca̱ paśya̍ti no̱ jana̍ḥ |
7.055.06c teṣā̱ṁ saṁ ha̍nmo a̱kṣāṇi̱ yathe̱daṁ ha̱rmyaṁ tathā̍ ||

7.055.07a sa̱hasra̍śṛṅgo vṛṣa̱bho yaḥ sa̍mu̱drād u̱dāca̍rat |
7.055.07c tenā̍ saha̱sye̍nā va̱yaṁ ni janā̍n svāpayāmasi ||

7.055.08a pro̱ṣṭhe̱śa̱yā va̍hyeśa̱yā nārī̱r yās ta̍lpa̱śīva̍rīḥ |
7.055.08c striyo̱ yāḥ puṇya̍gandhā̱s tāḥ sarvā̍ḥ svāpayāmasi ||


7.056.01a ka ī̱ṁ vya̍ktā̱ nara̱ḥ sanī̍ḻā ru̱drasya̱ maryā̱ adha̱ svaśvā̍ḥ ||

7.056.02a naki̱r hy e̍ṣāṁ ja̱nūṁṣi̱ veda̱ te a̱ṅga vi̍dre mi̱tho ja̱nitra̍m ||

7.056.03a a̱bhi sva̱pūbhi̍r mi̱tho va̍panta̱ vāta̍svanasaḥ śye̱nā a̍spṛdhran ||

7.056.04a e̱tāni̱ dhīro̍ ni̱ṇyā ci̍keta̱ pṛśni̱r yad ūdho̍ ma̱hī ja̱bhāra̍ ||

7.056.05a sā viṭ su̱vīrā̍ ma̱rudbhi̍r astu sa̱nāt saha̍ntī̱ puṣya̍ntī nṛ̱mṇam ||

7.056.06a yāma̱ṁ yeṣṭhā̍ḥ śu̱bhā śobhi̍ṣṭhāḥ śri̱yā sammi̍ślā̱ ojo̍bhir u̱grāḥ ||

7.056.07a u̱graṁ va̱ oja̍ḥ sthi̱rā śavā̱ṁsy adhā̍ ma̱rudbhi̍r ga̱ṇas tuvi̍ṣmān ||

7.056.08a śu̱bhro va̱ḥ śuṣma̱ḥ krudhmī̱ manā̍ṁsi̱ dhuni̱r muni̍r iva̱ śardha̍sya dhṛ̱ṣṇoḥ ||

7.056.09a sane̍my a̱smad yu̱yota̍ di̱dyum mā vo̍ durma̱tir i̱ha praṇa̍ṅ naḥ ||

7.056.10a pri̱yā vo̱ nāma̍ huve tu̱rāṇā̱m ā yat tṛ̱pan ma̍ruto vāvaśā̱nāḥ ||

7.056.11a svā̱yu̱dhāsa̍ i̱ṣmiṇa̍ḥ suni̱ṣkā u̱ta sva̱yaṁ ta̱nva1̱̍ḥ śumbha̍mānāḥ ||

7.056.12a śucī̍ vo ha̱vyā ma̍ruta̱ḥ śucī̍nā̱ṁ śuci̍ṁ hinomy adhva̱raṁ śuci̍bhyaḥ |
7.056.12c ṛ̱tena̍ sa̱tyam ṛ̍ta̱sāpa̍ āya̱ñ chuci̍janmāna̱ḥ śuca̍yaḥ pāva̱kāḥ ||

7.056.13a aṁse̱ṣv ā ma̍rutaḥ khā̱dayo̍ vo̱ vakṣa̍ḥsu ru̱kmā u̍paśiśriyā̱ṇāḥ |
7.056.13c vi vi̱dyuto̱ na vṛ̱ṣṭibhī̍ rucā̱nā anu̍ sva̱dhām āyu̍dhai̱r yaccha̍mānāḥ ||

7.056.14a pra bu̱dhnyā̍ va īrate̱ mahā̍ṁsi̱ pra nāmā̍ni prayajyavas tiradhvam |
7.056.14c sa̱ha̱sriya̱ṁ damya̍m bhā̱gam e̱taṁ gṛ̍hame̱dhīya̍m maruto juṣadhvam ||

7.056.15a yadi̍ stu̱tasya̍ maruto adhī̱thetthā vipra̍sya vā̱jino̱ havī̍man |
7.056.15c ma̱kṣū rā̱yaḥ su̱vīrya̍sya dāta̱ nū ci̱d yam a̱nya ā̱dabha̱d arā̍vā ||

7.056.16a atyā̍so̱ na ye ma̱ruta̱ḥ svañco̍ yakṣa̱dṛśo̱ na śu̱bhaya̍nta̱ maryā̍ḥ |
7.056.16c te ha̍rmye̱ṣṭhāḥ śiśa̍vo̱ na śu̱bhrā va̱tsāso̱ na pra̍krī̱ḻina̍ḥ payo̱dhāḥ ||

7.056.17a da̱śa̱syanto̍ no ma̱ruto̍ mṛḻantu variva̱syanto̱ roda̍sī su̱meke̍ |
7.056.17c ā̱re go̱hā nṛ̱hā va̱dho vo̍ astu su̱mnebhi̍r a̱sme va̍savo namadhvam ||

7.056.18a ā vo̱ hotā̍ johavīti sa̱ttaḥ sa̱trācī̍ṁ rā̱tim ma̍ruto gṛṇā̱naḥ |
7.056.18c ya īva̍to vṛṣaṇo̱ asti̍ go̱pāḥ so adva̍yāvī havate va u̱kthaiḥ ||

7.056.19a i̱me tu̱ram ma̱ruto̍ rāmayantī̱me saha̱ḥ saha̍sa̱ ā na̍manti |
7.056.19c i̱me śaṁsa̍ṁ vanuṣya̱to ni pā̍nti gu̱ru dveṣo̱ ara̍ruṣe dadhanti ||

7.056.20a i̱me ra̱dhraṁ ci̍n ma̱ruto̍ junanti̱ bhṛmi̍ṁ ci̱d yathā̱ vasa̍vo ju̱ṣanta̍ |
7.056.20c apa̍ bādhadhvaṁ vṛṣaṇa̱s tamā̍ṁsi dha̱tta viśva̱ṁ tana̍yaṁ to̱kam a̱sme ||

7.056.21a mā vo̍ dā̱trān ma̍ruto̱ nir a̍rāma̱ mā pa̱ścād da̍ghma rathyo vibhā̱ge |
7.056.21c ā na̍ḥ spā̱rhe bha̍jatanā vasa̱vye̱3̱̍ yad ī̍ṁ sujā̱taṁ vṛ̍ṣaṇo vo̱ asti̍ ||

7.056.22a saṁ yad dhana̍nta ma̱nyubhi̱r janā̍sa̱ḥ śūrā̍ ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
7.056.22c adha̍ smā no maruto rudriyāsas trā̱tāro̍ bhūta̱ pṛta̍nāsv a̱ryaḥ ||

7.056.23a bhūri̍ cakra maruta̱ḥ pitryā̍ṇy u̱kthāni̱ yā va̍ḥ śa̱syante̍ pu̱rā ci̍t |
7.056.23c ma̱rudbhi̍r u̱graḥ pṛta̍nāsu̱ sāḻhā̍ ma̱rudbhi̱r it sani̍tā̱ vāja̱m arvā̍ ||

7.056.24a a̱sme vī̱ro ma̍rutaḥ śu̱ṣmy a̍stu̱ janā̍nā̱ṁ yo asu̍ro vidha̱rtā |
7.056.24c a̱po yena̍ sukṣi̱taye̱ tare̱mādha̱ svam oko̍ a̱bhi va̍ḥ syāma ||

7.056.25a tan na̱ indro̱ varu̍ṇo mi̱tro a̱gnir āpa̱ oṣa̍dhīr va̱nino̍ juṣanta |
7.056.25c śarma̍n syāma ma̱rutā̍m u̱pasthe̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.057.01a madhvo̍ vo̱ nāma̱ māru̍taṁ yajatrā̱ḥ pra ya̱jñeṣu̱ śava̍sā madanti |
7.057.01c ye re̱jaya̍nti̱ roda̍sī cid u̱rvī pinva̱nty utsa̱ṁ yad ayā̍sur u̱grāḥ ||

7.057.02a ni̱ce̱tāro̱ hi ma̱ruto̍ gṛ̱ṇanta̍m praṇe̱tāro̱ yaja̍mānasya̱ manma̍ |
7.057.02c a̱smāka̍m a̱dya vi̱dathe̍ṣu ba̱rhir ā vī̱taye̍ sadata pipriyā̱ṇāḥ ||

7.057.03a naitāva̍d a̱nye ma̱ruto̱ yathe̱me bhrāja̍nte ru̱kmair āyu̍dhais ta̱nūbhi̍ḥ |
7.057.03c ā roda̍sī viśva̱piśa̍ḥ piśā̱nāḥ sa̍mā̱nam a̱ñjy a̍ñjate śu̱bhe kam ||

7.057.04a ṛdha̱k sā vo̍ maruto di̱dyud a̍stu̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma |
7.057.04c mā va̱s tasyā̱m api̍ bhūmā yajatrā a̱sme vo̍ astu suma̱tiś cani̍ṣṭhā ||

7.057.05a kṛ̱te ci̱d atra̍ ma̱ruto̍ raṇantānava̱dyāsa̱ḥ śuca̍yaḥ pāva̱kāḥ |
7.057.05c pra ṇo̍ 'vata suma̱tibhi̍r yajatrā̱ḥ pra vāje̍bhis tirata pu̱ṣyase̍ naḥ ||

7.057.06a u̱ta stu̱tāso̍ ma̱ruto̍ vyantu̱ viśve̍bhi̱r nāma̍bhi̱r naro̍ ha̱vīṁṣi̍ |
7.057.06c dadā̍ta no a̱mṛta̍sya pra̱jāyai̍ jigṛ̱ta rā̱yaḥ sū̱nṛtā̍ ma̱ghāni̍ ||

7.057.07a ā stu̱tāso̍ maruto̱ viśva̍ ū̱tī acchā̍ sū̱rīn sa̱rvatā̍tā jigāta |
7.057.07c ye na̱s tmanā̍ śa̱tino̍ va̱rdhaya̍nti yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.058.01a pra sā̍ka̱mukṣe̍ arcatā ga̱ṇāya̱ yo daivya̍sya̱ dhāmna̱s tuvi̍ṣmān |
7.058.01c u̱ta kṣo̍danti̱ roda̍sī mahi̱tvā nakṣa̍nte̱ nāka̱ṁ nirṛ̍ter ava̱ṁśāt ||

7.058.02a ja̱nūś ci̍d vo marutas tve̱ṣye̍ṇa̱ bhīmā̍sa̱s tuvi̍manya̱vo 'yā̍saḥ |
7.058.02c pra ye maho̍bhi̱r oja̍so̱ta santi̱ viśvo̍ vo̱ yāma̍n bhayate sva̱rdṛk ||

7.058.03a bṛ̱had vayo̍ ma̱ghava̍dbhyo dadhāta̱ jujo̍ṣa̱nn in ma̱ruta̍ḥ suṣṭu̱tiṁ na̍ḥ |
7.058.03c ga̱to nādhvā̱ vi ti̍rāti ja̱ntum pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tireta ||

7.058.04a yu̱ṣmoto̱ vipro̍ marutaḥ śata̱svī yu̱ṣmoto̱ arvā̱ sahu̍riḥ saha̱srī |
7.058.04c yu̱ṣmota̍ḥ sa̱mrāḻ u̱ta ha̍nti vṛ̱tram pra tad vo̍ astu dhūtayo de̱ṣṇam ||

7.058.05a tām̐ ā ru̱drasya̍ mī̱ḻhuṣo̍ vivāse ku̱vin naṁsa̍nte ma̱ruta̱ḥ puna̍r naḥ |
7.058.05c yat sa̱svartā̍ jihīḻi̱re yad ā̱vir ava̱ tad ena̍ īmahe tu̱rāṇā̍m ||

7.058.06a pra sā vā̍ci suṣṭu̱tir ma̱ghonā̍m i̱daṁ sū̱ktam ma̱ruto̍ juṣanta |
7.058.06c ā̱rāc ci̱d dveṣo̍ vṛṣaṇo yuyota yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.059.01a yaṁ trāya̍dhva i̱dam-i̍da̱ṁ devā̍so̱ yaṁ ca̱ naya̍tha |
7.059.01c tasmā̍ agne̱ varu̍ṇa̱ mitrārya̍ma̱n maru̍ta̱ḥ śarma̍ yacchata ||

7.059.02a yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ya ī̍jā̱nas ta̍rati̱ dviṣa̍ḥ |
7.059.02c pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti ||

7.059.03a na̱hi va̍ś cara̱maṁ ca̱na vasi̍ṣṭhaḥ pari̱maṁsa̍te |
7.059.03c a̱smāka̍m a̱dya ma̍rutaḥ su̱te sacā̱ viśve̍ pibata kā̱mina̍ḥ ||

7.059.04a na̱hi va̍ ū̱tiḥ pṛta̍nāsu̱ mardha̍ti̱ yasmā̱ arā̍dhvaṁ naraḥ |
7.059.04c a̱bhi va̱ āva̍rt suma̱tir navī̍yasī̱ tūya̍ṁ yāta pipīṣavaḥ ||

7.059.05a o ṣu ghṛ̍ṣvirādhaso yā̱tanāndhā̍ṁsi pī̱taye̍ |
7.059.05c i̱mā vo̍ ha̱vyā ma̍ruto ra̱re hi ka̱m mo ṣv a1̱̍nyatra̍ gantana ||

7.059.06a ā ca̍ no ba̱rhiḥ sada̍tāvi̱tā ca̍ naḥ spā̱rhāṇi̱ dāta̍ve̱ vasu̍ |
7.059.06c asre̍dhanto marutaḥ so̱mye madhau̱ svāhe̱ha mā̍dayādhvai ||

7.059.07a sa̱svaś ci̱d dhi ta̱nva1̱̍ḥ śumbha̍mānā̱ ā ha̱ṁsāso̱ nīla̍pṛṣṭhā apaptan |
7.059.07c viśva̱ṁ śardho̍ a̱bhito̍ mā̱ ni ṣe̍da̱ naro̱ na ra̱ṇvāḥ sava̍ne̱ mada̍ntaḥ ||

7.059.08a yo no̍ maruto a̱bhi du̍rhṛṇā̱yus ti̱raś ci̱ttāni̍ vasavo̱ jighā̍ṁsati |
7.059.08c dru̱haḥ pāśā̱n prati̱ sa mu̍cīṣṭa̱ tapi̍ṣṭhena̱ hanma̍nā hantanā̱ tam ||

7.059.09a sāṁta̍panā i̱daṁ ha̱vir maru̍ta̱s taj ju̍juṣṭana |
7.059.09c yu̱ṣmāko̱tī ri̍śādasaḥ ||

7.059.10a gṛha̍medhāsa̱ ā ga̍ta̱ maru̍to̱ māpa̍ bhūtana |
7.059.10c yu̱ṣmāko̱tī su̍dānavaḥ ||

7.059.11a i̱heha̍ vaḥ svatavasa̱ḥ kava̍ya̱ḥ sūrya̍tvacaḥ |
7.059.11c ya̱jñam ma̍ruta̱ ā vṛ̍ṇe ||

7.059.12a trya̍mbakaṁ yajāmahe su̱gandhi̍m puṣṭi̱vardha̍nam |
7.059.12c u̱rvā̱ru̱kam i̍va̱ bandha̍nān mṛ̱tyor mu̍kṣīya̱ māmṛtā̍t ||


7.060.01a yad a̱dya sū̍rya̱ bravo 'nā̍gā u̱dyan mi̱trāya̱ varu̍ṇāya sa̱tyam |
7.060.01c va̱yaṁ de̍va̱trādi̍te syāma̱ tava̍ pri̱yāso̍ aryaman gṛ̱ṇanta̍ḥ ||

7.060.02a e̱ṣa sya mi̍trāvaruṇā nṛ̱cakṣā̍ u̱bhe ud e̍ti̱ sūryo̍ a̱bhi jman |
7.060.02c viśva̍sya sthā̱tur jaga̍taś ca go̱pā ṛ̱ju marte̍ṣu vṛji̱nā ca̱ paśya̍n ||

7.060.03a ayu̍kta sa̱pta ha̱rita̍ḥ sa̱dhasthā̱d yā ī̱ṁ vaha̍nti̱ sūrya̍ṁ ghṛ̱tācī̍ḥ |
7.060.03c dhāmā̍ni mitrāvaruṇā yu̱vāku̱ḥ saṁ yo yū̱theva̱ jani̍māni̱ caṣṭe̍ ||

7.060.04a ud vā̍m pṛ̱kṣāso̱ madhu̍manto asthu̱r ā sūryo̍ aruhac chu̱kram arṇa̍ḥ |
7.060.04c yasmā̍ ādi̱tyā adhva̍no̱ rada̍nti mi̱tro a̍rya̱mā varu̍ṇaḥ sa̱joṣā̍ḥ ||

7.060.05a i̱me ce̱tāro̱ anṛ̍tasya̱ bhūre̍r mi̱tro a̍rya̱mā varu̍ṇo̱ hi santi̍ |
7.060.05c i̱ma ṛ̱tasya̍ vāvṛdhur duro̱ṇe śa̱gmāsa̍ḥ pu̱trā adi̍te̱r ada̍bdhāḥ ||

7.060.06a i̱me mi̱tro varu̍ṇo dū̱ḻabhā̍so 'ce̱tasa̍ṁ cic citayanti̱ dakṣai̍ḥ |
7.060.06c api̱ kratu̍ṁ su̱ceta̍sa̱ṁ vata̍ntas ti̱raś ci̱d aṁha̍ḥ su̱pathā̍ nayanti ||

7.060.07a i̱me di̱vo ani̍miṣā pṛthi̱vyāś ci̍ki̱tvāṁso̍ ace̱tasa̍ṁ nayanti |
7.060.07c pra̱vrā̱je ci̍n na̱dyo̍ gā̱dham a̍sti pā̱raṁ no̍ a̱sya vi̍ṣpi̱tasya̍ parṣan ||

7.060.08a yad go̱pāva̱d adi̍ti̱ḥ śarma̍ bha̱dram mi̱tro yaccha̍nti̱ varu̍ṇaḥ su̱dāse̍ |
7.060.08c tasmi̱nn ā to̱kaṁ tana̍ya̱ṁ dadhā̍nā̱ mā ka̍rma deva̱heḻa̍naṁ turāsaḥ ||

7.060.09a ava̱ vedi̱ṁ hotrā̍bhir yajeta̱ ripa̱ḥ kāś ci̍d varuṇa̱dhruta̱ḥ saḥ |
7.060.09c pari̱ dveṣo̍bhir arya̱mā vṛ̍ṇaktū̱ruṁ su̱dāse̍ vṛṣaṇā u lo̱kam ||

7.060.10a sa̱svaś ci̱d dhi samṛ̍tis tve̱ṣy e̍ṣām apī̱cye̍na̱ saha̍sā̱ saha̍nte |
7.060.10c yu̱ṣmad bhi̱yā vṛ̍ṣaṇo̱ reja̍mānā̱ dakṣa̍sya cin mahi̱nā mṛ̱ḻatā̍ naḥ ||

7.060.11a yo brahma̍ṇe suma̱tim ā̱yajā̍te̱ vāja̍sya sā̱tau pa̍ra̱masya̍ rā̱yaḥ |
7.060.11c sīkṣa̍nta ma̱nyum ma̱ghavā̍no a̱rya u̱ru kṣayā̍ya cakrire su̱dhātu̍ ||

7.060.12a i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
7.060.12c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.061.01a ud vā̱ṁ cakṣu̍r varuṇa su̱pratī̍kaṁ de̱vayo̍r eti̱ sūrya̍s tata̱nvān |
7.061.01c a̱bhi yo viśvā̱ bhuva̍nāni̱ caṣṭe̱ sa ma̱nyum martye̱ṣv ā ci̍keta ||

7.061.02a pra vā̱ṁ sa mi̍trāvaruṇāv ṛ̱tāvā̱ vipro̱ manmā̍ni dīrgha̱śrud i̍yarti |
7.061.02c yasya̱ brahmā̍ṇi sukratū̱ avā̍tha̱ ā yat kratvā̱ na śa̱rada̍ḥ pṛ̱ṇaithe̍ ||

7.061.03a proror mi̍trāvaruṇā pṛthi̱vyāḥ pra di̱va ṛ̱ṣvād bṛ̍ha̱taḥ su̍dānū |
7.061.03c spaśo̍ dadhāthe̱ oṣa̍dhīṣu vi̱kṣv ṛdha̍g ya̱to ani̍miṣa̱ṁ rakṣa̍māṇā ||

7.061.04a śaṁsā̍ mi̱trasya̱ varu̍ṇasya̱ dhāma̱ śuṣmo̱ roda̍sī badbadhe mahi̱tvā |
7.061.04c aya̱n māsā̱ aya̍jvanām a̱vīrā̱ḥ pra ya̱jñama̍nmā vṛ̱jana̍ṁ tirāte ||

7.061.05a amū̍rā̱ viśvā̍ vṛṣaṇāv i̱mā vā̱ṁ na yāsu̍ ci̱traṁ dadṛ̍śe̱ na ya̱kṣam |
7.061.05c druha̍ḥ sacante̱ anṛ̍tā̱ janā̍nā̱ṁ na vā̍ṁ ni̱ṇyāny a̱cite̍ abhūvan ||

7.061.06a sam u̍ vāṁ ya̱jñam ma̍haya̱ṁ namo̍bhir hu̱ve vā̍m mitrāvaruṇā sa̱bādha̍ḥ |
7.061.06c pra vā̱m manmā̍ny ṛ̱case̱ navā̍ni kṛ̱tāni̱ brahma̍ jujuṣann i̱māni̍ ||

7.061.07a i̱yaṁ de̍va pu̱rohi̍tir yu̱vabhyā̍ṁ ya̱jñeṣu̍ mitrāvaruṇāv akāri |
7.061.07c viśvā̍ni du̱rgā pi̍pṛtaṁ ti̱ro no̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.062.01a ut sūryo̍ bṛ̱had a̱rcīṁṣy a̍śret pu̱ru viśvā̱ jani̍ma̱ mānu̍ṣāṇām |
7.062.01c sa̱mo di̱vā da̍dṛśe̱ roca̍māna̱ḥ kratvā̍ kṛ̱taḥ sukṛ̍taḥ ka̱rtṛbhi̍r bhūt ||

7.062.02a sa sū̍rya̱ prati̍ pu̱ro na̱ ud gā̍ e̱bhiḥ stome̍bhir eta̱śebhi̱r evai̍ḥ |
7.062.02c pra no̍ mi̱trāya̱ varu̍ṇāya vo̱co 'nā̍gaso arya̱mṇe a̱gnaye̍ ca ||

7.062.03a vi na̍ḥ sa̱hasra̍ṁ śu̱rudho̍ radantv ṛ̱tāvā̍no̱ varu̍ṇo mi̱tro a̱gniḥ |
7.062.03c yaccha̍ntu ca̱ndrā u̍pa̱maṁ no̍ a̱rkam ā na̱ḥ kāma̍m pūpurantu̱ stavā̍nāḥ ||

7.062.04a dyāvā̍bhūmī adite̱ trāsī̍thāṁ no̱ ye vā̍ṁ ja̱jñuḥ su̱jani̍māna ṛṣve |
7.062.04c mā heḻe̍ bhūma̱ varu̍ṇasya vā̱yor mā mi̱trasya̍ pri̱yata̍masya nṛ̱ṇām ||

7.062.05a pra bā̱havā̍ sisṛtaṁ jī̱vase̍ na̱ ā no̱ gavyū̍tim ukṣataṁ ghṛ̱tena̍ |
7.062.05c ā no̱ jane̍ śravayataṁ yuvānā śru̱tam me̍ mitrāvaruṇā̱ have̱mā ||

7.062.06a nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
7.062.06c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.063.01a ud v e̍ti su̱bhago̍ vi̱śvaca̍kṣā̱ḥ sādhā̍raṇa̱ḥ sūryo̱ mānu̍ṣāṇām |
7.063.01c cakṣu̍r mi̱trasya̱ varu̍ṇasya de̱vaś carme̍va̱ yaḥ sa̱mavi̍vya̱k tamā̍ṁsi ||

7.063.02a ud v e̍ti prasavī̱tā janā̍nām ma̱hān ke̱tur a̍rṇa̱vaḥ sūrya̍sya |
7.063.02c sa̱mā̱naṁ ca̱kram pa̍ryā̱vivṛ̍tsa̱n yad e̍ta̱śo vaha̍ti dhū̱rṣu yu̱ktaḥ ||

7.063.03a vi̱bhrāja̍māna u̱ṣasā̍m u̱pasthā̍d re̱bhair ud e̍ty anuma̱dyamā̍naḥ |
7.063.03c e̱ṣa me̍ de̱vaḥ sa̍vi̱tā ca̍cchanda̱ yaḥ sa̍mā̱naṁ na pra̍mi̱nāti̱ dhāma̍ ||

7.063.04a di̱vo ru̱kma u̍ru̱cakṣā̱ ud e̍ti dū̱rea̍rthas ta̱raṇi̱r bhrāja̍mānaḥ |
7.063.04c nū̱naṁ janā̱ḥ sūrye̍ṇa̱ prasū̍tā̱ aya̱nn arthā̍ni kṛ̱ṇava̱nn apā̍ṁsi ||

7.063.05a yatrā̍ ca̱krur a̱mṛtā̍ gā̱tum a̍smai śye̱no na dīya̱nn anv e̍ti̱ pātha̍ḥ |
7.063.05c prati̍ vā̱ṁ sūra̱ udi̍te vidhema̱ namo̍bhir mitrāvaruṇo̱ta ha̱vyaiḥ ||

7.063.06a nū mi̱tro varu̍ṇo arya̱mā na̱s tmane̍ to̱kāya̱ vari̍vo dadhantu |
7.063.06c su̱gā no̱ viśvā̍ su̱pathā̍ni santu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.064.01a di̱vi kṣaya̍ntā̱ raja̍saḥ pṛthi̱vyām pra vā̍ṁ ghṛ̱tasya̍ ni̱rṇijo̍ dadīran |
7.064.01c ha̱vyaṁ no̍ mi̱tro a̍rya̱mā sujā̍to̱ rājā̍ sukṣa̱tro varu̍ṇo juṣanta ||

7.064.02a ā rā̍jānā maha ṛtasya gopā̱ sindhu̍patī kṣatriyā yātam a̱rvāk |
7.064.02c iḻā̍ṁ no mitrāvaruṇo̱ta vṛ̱ṣṭim ava̍ di̱va i̍nvataṁ jīradānū ||

7.064.03a mi̱tras tan no̱ varu̍ṇo de̱vo a̱ryaḥ pra sādhi̍ṣṭhebhiḥ pa̱thibhi̍r nayantu |
7.064.03c brava̱d yathā̍ na̱ ād a̱riḥ su̱dāsa̍ i̱ṣā ma̍dema sa̱ha de̱vago̍pāḥ ||

7.064.04a yo vā̱ṁ garta̱m mana̍sā̱ takṣa̍d e̱tam ū̱rdhvāṁ dhī̱tiṁ kṛ̱ṇava̍d dhā̱raya̍c ca |
7.064.04c u̱kṣethā̍m mitrāvaruṇā ghṛ̱tena̱ tā rā̍jānā sukṣi̱tīs ta̍rpayethām ||

7.064.05a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
7.064.05c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.065.01a prati̍ vā̱ṁ sūra̱ udi̍te sū̱ktair mi̱traṁ hu̍ve̱ varu̍ṇam pū̱tada̍kṣam |
7.065.01c yayo̍r asu̱rya1̱̍m akṣi̍ta̱ṁ jyeṣṭha̱ṁ viśva̍sya̱ yāma̍nn ā̱citā̍ jiga̱tnu ||

7.065.02a tā hi de̱vānā̱m asu̍rā̱ tāv a̱ryā tā na̍ḥ kṣi̱tīḥ ka̍ratam ū̱rjaya̍ntīḥ |
7.065.02c a̱śyāma̍ mitrāvaruṇā va̱yaṁ vā̱ṁ dyāvā̍ ca̱ yatra̍ pī̱paya̱nn ahā̍ ca ||

7.065.03a tā bhūri̍pāśā̱v anṛ̍tasya̱ setū̍ dura̱tyetū̍ ri̱pave̱ martyā̍ya |
7.065.03c ṛ̱tasya̍ mitrāvaruṇā pa̱thā vā̍m a̱po na nā̱vā du̍ri̱tā ta̍rema ||

7.065.04a ā no̍ mitrāvaruṇā ha̱vyaju̍ṣṭiṁ ghṛ̱tair gavyū̍tim ukṣata̱m iḻā̍bhiḥ |
7.065.04c prati̍ vā̱m atra̱ vara̱m ā janā̍ya pṛṇī̱tam u̱dno di̱vyasya̱ cāro̍ḥ ||

7.065.05a e̱ṣa stomo̍ varuṇa mitra̱ tubhya̱ṁ soma̍ḥ śu̱kro na vā̱yave̍ 'yāmi |
7.065.05c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.066.01a pra mi̱trayo̱r varu̍ṇayo̱ḥ stomo̍ na etu śū̱ṣya̍ḥ |
7.066.01c nama̍svān tuvijā̱tayo̍ḥ ||

7.066.02a yā dhā̱raya̍nta de̱vāḥ su̱dakṣā̱ dakṣa̍pitarā |
7.066.02c a̱su̱ryā̍ya̱ prama̍hasā ||

7.066.03a tā na̍ḥ sti̱pā ta̍nū̱pā varu̍ṇa jaritṝ̱ṇām |
7.066.03c mitra̍ sā̱dhaya̍ta̱ṁ dhiya̍ḥ ||

7.066.04a yad a̱dya sūra̱ udi̱te 'nā̍gā mi̱tro a̍rya̱mā |
7.066.04c su̱vāti̍ savi̱tā bhaga̍ḥ ||

7.066.05a su̱prā̱vīr a̍stu̱ sa kṣaya̱ḥ pra nu yāma̍n sudānavaḥ |
7.066.05c ye no̱ aṁho̍ 'ti̱pipra̍ti ||

7.066.06a u̱ta sva̱rājo̱ adi̍ti̱r ada̍bdhasya vra̱tasya̱ ye |
7.066.06c ma̱ho rājā̍na īśate ||

7.066.07a prati̍ vā̱ṁ sūra̱ udi̍te mi̱traṁ gṛ̍ṇīṣe̱ varu̍ṇam |
7.066.07c a̱rya̱maṇa̍ṁ ri̱śāda̍sam ||

7.066.08a rā̱yā hi̍raṇya̱yā ma̱tir i̱yam a̍vṛ̱kāya̱ śava̍se |
7.066.08c i̱yaṁ viprā̍ me̱dhasā̍taye ||

7.066.09a te syā̍ma deva varuṇa̱ te mi̍tra sū̱ribhi̍ḥ sa̱ha |
7.066.09c iṣa̱ṁ sva̍ś ca dhīmahi ||

7.066.10a ba̱hava̱ḥ sūra̍cakṣaso 'gniji̱hvā ṛ̍tā̱vṛdha̍ḥ |
7.066.10c trīṇi̱ ye ye̱mur vi̱dathā̍ni dhī̱tibhi̱r viśvā̍ni̱ pari̍bhūtibhiḥ ||

7.066.11a vi ye da̱dhuḥ śa̱rada̱m māsa̱m ād aha̍r ya̱jñam a̱ktuṁ cād ṛca̍m |
7.066.11c a̱nā̱pyaṁ varu̍ṇo mi̱tro a̍rya̱mā kṣa̱traṁ rājā̍na āśata ||

7.066.12a tad vo̍ a̱dya ma̍nāmahe sū̱ktaiḥ sūra̱ udi̍te |
7.066.12c yad oha̍te̱ varu̍ṇo mi̱tro a̍rya̱mā yū̱yam ṛ̱tasya̍ rathyaḥ ||

7.066.13a ṛ̱tāvā̍na ṛ̱tajā̍tā ṛtā̱vṛdho̍ gho̱rāso̍ anṛta̱dviṣa̍ḥ |
7.066.13c teṣā̍ṁ vaḥ su̱mne su̍ccha̱rdiṣṭa̍me nara̱ḥ syāma̱ ye ca̍ sū̱raya̍ḥ ||

7.066.14a ud u̱ tyad da̍rśa̱taṁ vapu̍r di̱va e̍ti pratihva̱re |
7.066.14c yad ī̍m ā̱śur vaha̍ti de̱va eta̍śo̱ viśva̍smai̱ cakṣa̍se̱ ara̍m ||

7.066.15a śī̱rṣṇaḥ-śī̍rṣṇo̱ jaga̍tas ta̱sthuṣa̱s pati̍ṁ sa̱mayā̱ viśva̱m ā raja̍ḥ |
7.066.15c sa̱pta svasā̍raḥ suvi̱tāya̱ sūrya̱ṁ vaha̍nti ha̱rito̱ rathe̍ ||

7.066.16a tac cakṣu̍r de̱vahi̍taṁ śu̱kram u̱ccara̍t |
7.066.16b paśye̍ma śa̱rada̍ḥ śa̱taṁ jīve̍ma śa̱rada̍ḥ śa̱tam ||

7.066.17a kāvye̍bhir adā̱bhyā yā̍taṁ varuṇa dyu̱mat |
7.066.17c mi̱traś ca̱ soma̍pītaye ||

7.066.18a di̱vo dhāma̍bhir varuṇa mi̱traś cā yā̍tam a̱druhā̍ |
7.066.18c piba̍ta̱ṁ soma̍m ātu̱jī ||

7.066.19a ā yā̍tam mitrāvaruṇā juṣā̱ṇāv āhu̍tiṁ narā |
7.066.19c pā̱taṁ soma̍m ṛtāvṛdhā ||


7.067.01a prati̍ vā̱ṁ ratha̍ṁ nṛpatī ja̱radhyai̍ ha̱viṣma̍tā̱ mana̍sā ya̱jñiye̍na |
7.067.01c yo vā̍ṁ dū̱to na dhi̍ṣṇyā̱v ajī̍ga̱r acchā̍ sū̱nur na pi̱tarā̍ vivakmi ||

7.067.02a aśo̍cy a̱gniḥ sa̍midhā̱no a̱sme upo̍ adṛśra̱n tama̍saś ci̱d antā̍ḥ |
7.067.02c ace̍ti ke̱tur u̱ṣasa̍ḥ pu̱rastā̍c chri̱ye di̱vo du̍hi̱tur jāya̍mānaḥ ||

7.067.03a a̱bhi vā̍ṁ nū̱nam a̍śvinā̱ suho̍tā̱ stomai̍ḥ siṣakti nāsatyā viva̱kvān |
7.067.03c pū̱rvībhi̍r yātam pa̱thyā̍bhir a̱rvāk sva̱rvidā̱ vasu̍matā̱ rathe̍na ||

7.067.04a a̱vor vā̍ṁ nū̱nam a̍śvinā yu̱vāku̍r hu̱ve yad vā̍ṁ su̱te mā̍dhvī vasū̱yuḥ |
7.067.04c ā vā̍ṁ vahantu̱ sthavi̍rāso̱ aśvā̱ḥ pibā̍tho a̱sme suṣu̍tā̱ madhū̍ni ||

7.067.05a prācī̍m u devāśvinā̱ dhiya̱m me 'mṛ̍dhrāṁ sā̱taye̍ kṛtaṁ vasū̱yum |
7.067.05c viśvā̍ aviṣṭa̱ṁ vāja̱ ā pura̍ṁdhī̱s tā na̍ḥ śaktaṁ śacīpatī̱ śacī̍bhiḥ ||

7.067.06a a̱vi̱ṣṭaṁ dhī̱ṣv a̍śvinā na ā̱su pra̱jāva̱d reto̱ ahra̍yaṁ no astu |
7.067.06c ā vā̍ṁ to̱ke tana̍ye̱ tūtu̍jānāḥ su̱ratnā̍so de̱vavī̍tiṁ gamema ||

7.067.07a e̱ṣa sya vā̍m pūrva̱gatve̍va̱ sakhye̍ ni̱dhir hi̱to mā̍dhvī rā̱to a̱sme |
7.067.07c ahe̍ḻatā̱ mana̱sā yā̍tam a̱rvāg a̱śnantā̍ ha̱vyam mānu̍ṣīṣu vi̱kṣu ||

7.067.08a eka̍smi̱n yoge̍ bhuraṇā samā̱ne pari̍ vāṁ sa̱pta sra̱vato̱ ratho̍ gāt |
7.067.08c na vā̍yanti su̱bhvo̍ de̱vayu̍ktā̱ ye vā̍ṁ dhū̱rṣu ta̱raṇa̍yo̱ vaha̍nti ||

7.067.09a a̱sa̱ścatā̍ ma̱ghava̍dbhyo̱ hi bhū̱taṁ ye rā̱yā ma̍gha̱deya̍ṁ ju̱nanti̍ |
7.067.09c pra ye bandhu̍ṁ sū̱nṛtā̍bhis ti̱rante̱ gavyā̍ pṛ̱ñcanto̱ aśvyā̍ ma̱ghāni̍ ||

7.067.10a nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
7.067.10c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.068.01a ā śu̍bhrā yātam aśvinā̱ svaśvā̱ giro̍ dasrā jujuṣā̱ṇā yu̱vāko̍ḥ |
7.068.01c ha̱vyāni̍ ca̱ prati̍bhṛtā vī̱taṁ na̍ḥ ||

7.068.02a pra vā̱m andhā̍ṁsi̱ madyā̍ny asthu̱r ara̍ṁ gantaṁ ha̱viṣo̍ vī̱taye̍ me |
7.068.02c ti̱ro a̱ryo hava̍nāni śru̱taṁ na̍ḥ ||

7.068.03a pra vā̱ṁ ratho̱ mano̍javā iyarti ti̱ro rajā̍ṁsy aśvinā śa̱toti̍ḥ |
7.068.03c a̱smabhya̍ṁ sūryāvasū iyā̱naḥ ||

7.068.04a a̱yaṁ ha̱ yad vā̍ṁ deva̱yā u̱ adri̍r ū̱rdhvo viva̍kti soma̱sud yu̱vabhyā̍m |
7.068.04c ā va̱lgū vipro̍ vavṛtīta ha̱vyaiḥ ||

7.068.05a ci̱traṁ ha̱ yad vā̱m bhoja̍na̱ṁ nv asti̱ ny atra̍ye̱ mahi̍ṣvantaṁ yuyotam |
7.068.05c yo vā̍m o̱māna̱ṁ dadha̍te pri̱yaḥ san ||

7.068.06a u̱ta tyad vā̍ṁ jura̱te a̍śvinā bhū̱c cyavā̍nāya pra̱tītya̍ṁ havi̱rde |
7.068.06c adhi̱ yad varpa̍ i̱taū̍ti dha̱tthaḥ ||

7.068.07a u̱ta tyam bhu̱jyum a̍śvinā̱ sakhā̍yo̱ madhye̍ jahur du̱revā̍saḥ samu̱dre |
7.068.07c nir ī̍m parṣa̱d arā̍vā̱ yo yu̱vāku̍ḥ ||

7.068.08a vṛkā̍ya ci̱j jasa̍mānāya śaktam u̱ta śru̍taṁ śa̱yave̍ hū̱yamā̍nā |
7.068.08c yāv a̱ghnyām api̍nvatam a̱po na sta̱rya̍ṁ cic cha̱kty a̍śvinā̱ śacī̍bhiḥ ||

7.068.09a e̱ṣa sya kā̱rur ja̍rate sū̱ktair agre̍ budhā̱na u̱ṣasā̍ṁ su̱manmā̍ |
7.068.09c i̱ṣā taṁ va̍rdhad a̱ghnyā payo̍bhir yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.069.01a ā vā̱ṁ ratho̱ roda̍sī badbadhā̱no hi̍ra̱ṇyayo̱ vṛṣa̍bhir yā̱tv aśvai̍ḥ |
7.069.01c ghṛ̱tava̍rtaniḥ pa̱vibhī̍ rucā̱na i̱ṣāṁ vo̱ḻhā nṛ̱pati̍r vā̱jinī̍vān ||

7.069.02a sa pa̍prathā̱no a̱bhi pañca̱ bhūmā̍ trivandhu̱ro mana̱sā yā̍tu yu̱ktaḥ |
7.069.02c viśo̱ yena̱ gaccha̍tho deva̱yantī̱ḥ kutrā̍ ci̱d yāma̍m aśvinā̱ dadhā̍nā ||

7.069.03a svaśvā̍ ya̱śasā yā̍tam a̱rvāg dasrā̍ ni̱dhim madhu̍mantam pibāthaḥ |
7.069.03c vi vā̱ṁ ratho̍ va̱dhvā̱3̱̍ yāda̍mā̱no 'ntā̍n di̱vo bā̍dhate varta̱nibhyā̍m ||

7.069.04a yu̱voḥ śriya̱m pari̱ yoṣā̍vṛṇīta̱ sūro̍ duhi̱tā pari̍takmyāyām |
7.069.04c yad de̍va̱yanta̱m ava̍tha̱ḥ śacī̍bhi̱ḥ pari̍ ghra̱ṁsam o̱manā̍ vā̱ṁ vayo̍ gāt ||

7.069.05a yo ha̱ sya vā̍ṁ rathirā̱ vasta̍ u̱srā ratho̍ yujā̱naḥ pa̍ri̱yāti̍ va̱rtiḥ |
7.069.05c tena̍ na̱ḥ śaṁ yor u̱ṣaso̱ vyu̍ṣṭau̱ ny a̍śvinā vahataṁ ya̱jñe a̱smin ||

7.069.06a narā̍ gau̱reva̍ vi̱dyuta̍ṁ tṛṣā̱ṇāsmāka̍m a̱dya sava̱nopa̍ yātam |
7.069.06c pu̱ru̱trā hi vā̍m ma̱tibhi̱r hava̍nte̱ mā vā̍m a̱nye ni ya̍man deva̱yanta̍ḥ ||

7.069.07a yu̱vam bhu̱jyum ava̍viddhaṁ samu̱dra ud ū̍hathu̱r arṇa̍so̱ asri̍dhānaiḥ |
7.069.07c pa̱ta̱tribhi̍r aśra̱mair a̍vya̱thibhi̍r da̱ṁsanā̍bhir aśvinā pā̱raya̍ntā ||

7.069.08a nū me̱ hava̱m ā śṛ̍ṇutaṁ yuvānā yāsi̱ṣṭaṁ va̱rtir a̍śvinā̱v irā̍vat |
7.069.08c dha̱ttaṁ ratnā̍ni̱ jara̍taṁ ca sū̱rīn yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.070.01a ā vi̍śvavārāśvinā gataṁ na̱ḥ pra tat sthāna̍m avāci vām pṛthi̱vyām |
7.070.01c aśvo̱ na vā̱jī śu̱napṛ̍ṣṭho asthā̱d ā yat se̱dathu̍r dhru̱vase̱ na yoni̍m ||

7.070.02a siṣa̍kti̱ sā vā̍ṁ suma̱tiś cani̱ṣṭhātā̍pi gha̱rmo manu̍ṣo duro̱ṇe |
7.070.02c yo vā̍ṁ samu̱drān sa̱rita̱ḥ pipa̱rty eta̍gvā ci̱n na su̱yujā̍ yujā̱naḥ ||

7.070.03a yāni̱ sthānā̍ny aśvinā da̱dhāthe̍ di̱vo ya̱hvīṣv oṣa̍dhīṣu vi̱kṣu |
7.070.03c ni parva̍tasya mū̱rdhani̱ sada̱nteṣa̱ṁ janā̍ya dā̱śuṣe̱ vaha̍ntā ||

7.070.04a ca̱ni̱ṣṭaṁ de̍vā̱ oṣa̍dhīṣv a̱psu yad yo̱gyā a̱śnavai̍the̱ ṛṣī̍ṇām |
7.070.04c pu̱rūṇi̱ ratnā̱ dadha̍tau̱ ny a1̱̍sme anu̱ pūrvā̍ṇi cakhyathur yu̱gāni̍ ||

7.070.05a śu̱śru̱vāṁsā̍ cid aśvinā pu̱rūṇy a̱bhi brahmā̍ṇi cakṣāthe̱ ṛṣī̍ṇām |
7.070.05c prati̱ pra yā̍ta̱ṁ vara̱m ā janā̍yā̱sme vā̍m astu suma̱tiś cani̍ṣṭhā ||

7.070.06a yo vā̍ṁ ya̱jño nā̍satyā ha̱viṣmā̍n kṛ̱tabra̍hmā sama̱ryo̱3̱̍ bhavā̍ti |
7.070.06c upa̱ pra yā̍ta̱ṁ vara̱m ā vasi̍ṣṭham i̱mā brahmā̍ṇy ṛcyante yu̱vabhyā̍m ||

7.070.07a i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.070.07c i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.071.01a apa̱ svasu̍r u̱ṣaso̱ nag ji̍hīte ri̱ṇakti̍ kṛ̱ṣṇīr a̍ru̱ṣāya̱ panthā̍m |
7.071.01c aśvā̍maghā̱ goma̍ghā vāṁ huvema̱ divā̱ nakta̱ṁ śaru̍m a̱smad yu̍yotam ||

7.071.02a u̱pāyā̍taṁ dā̱śuṣe̱ martyā̍ya̱ rathe̍na vā̱mam a̍śvinā̱ vaha̍ntā |
7.071.02c yu̱yu̱tam a̱smad ani̍rā̱m amī̍vā̱ṁ divā̱ nakta̍m mādhvī̱ trāsī̍thāṁ naḥ ||

7.071.03a ā vā̱ṁ ratha̍m ava̱masyā̱ṁ vyu̍ṣṭau sumnā̱yavo̱ vṛṣa̍ṇo vartayantu |
7.071.03c syūma̍gabhastim ṛta̱yugbhi̱r aśvai̱r āśvi̍nā̱ vasu̍mantaṁ vahethām ||

7.071.04a yo vā̱ṁ ratho̍ nṛpatī̱ asti̍ vo̱ḻhā tri̍vandhu̱ro vasu̍mām̐ u̱srayā̍mā |
7.071.04c ā na̍ e̱nā nā̍sa̱tyopa̍ yātam a̱bhi yad vā̍ṁ vi̱śvapsnyo̱ jigā̍ti ||

7.071.05a yu̱vaṁ cyavā̍naṁ ja̱raso̍ 'mumukta̱ṁ ni pe̱dava̍ ūhathur ā̱śum aśva̍m |
7.071.05c nir aṁha̍sa̱s tama̍saḥ sparta̱m atri̱ṁ ni jā̍hu̱ṣaṁ śi̍thi̱re dhā̍tam a̱ntaḥ ||

7.071.06a i̱yam ma̍nī̱ṣā i̱yam a̍śvinā̱ gīr i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.071.06c i̱mā brahmā̍ṇi yuva̱yūny a̍gman yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.072.01a ā goma̍tā nāsatyā̱ rathe̱nāśvā̍vatā puruśca̱ndreṇa̍ yātam |
7.072.01c a̱bhi vā̱ṁ viśvā̍ ni̱yuta̍ḥ sacante spā̱rhayā̍ śri̱yā ta̱nvā̍ śubhā̱nā ||

7.072.02a ā no̍ de̱vebhi̱r upa̍ yātam a̱rvāk sa̱joṣa̍sā nāsatyā̱ rathe̍na |
7.072.02c yu̱vor hi na̍ḥ sa̱khyā pitryā̍ṇi samā̱no bandhu̍r u̱ta tasya̍ vittam ||

7.072.03a ud u̱ stomā̍so a̱śvino̍r abudhrañ jā̱mi brahmā̍ṇy u̱ṣasa̍ś ca de̱vīḥ |
7.072.03c ā̱vivā̍sa̱n roda̍sī̱ dhiṣṇye̱me acchā̱ vipro̱ nāsa̍tyā vivakti ||

7.072.04a vi ced u̱cchanty a̍śvinā u̱ṣāsa̱ḥ pra vā̱m brahmā̍ṇi kā̱ravo̍ bharante |
7.072.04c ū̱rdhvam bhā̱nuṁ sa̍vi̱tā de̱vo a̍śred bṛ̱had a̱gnaya̍ḥ sa̱midhā̍ jarante ||

7.072.05a ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
7.072.05c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.073.01a atā̍riṣma̱ tama̍sas pā̱ram a̱sya prati̱ stoma̍ṁ deva̱yanto̱ dadhā̍nāḥ |
7.073.01c pu̱ru̱daṁsā̍ puru̱tamā̍ purā̱jāma̍rtyā havate a̱śvinā̱ gīḥ ||

7.073.02a ny u̍ pri̱yo manu̍ṣaḥ sādi̱ hotā̱ nāsa̍tyā̱ yo yaja̍te̱ vanda̍te ca |
7.073.02c a̱śnī̱tam madhvo̍ aśvinā upā̱ka ā vā̍ṁ voce vi̱dathe̍ṣu̱ praya̍svān ||

7.073.03a ahe̍ma ya̱jñam pa̱thām u̍rā̱ṇā i̱māṁ su̍vṛ̱ktiṁ vṛ̍ṣaṇā juṣethām |
7.073.03c śru̱ṣṭī̱veva̱ preṣi̍to vām abodhi̱ prati̱ stomai̱r jara̍māṇo̱ vasi̍ṣṭhaḥ ||

7.073.04a upa̱ tyā vahnī̍ gamato̱ viśa̍ṁ no rakṣo̱haṇā̱ sambhṛ̍tā vī̱ḻupā̍ṇī |
7.073.04c sam andhā̍ṁsy agmata matsa̱rāṇi̱ mā no̍ mardhiṣṭa̱m ā ga̍taṁ śi̱vena̍ ||

7.073.05a ā pa̱ścātā̍n nāsa̱tyā pu̱rastā̱d āśvi̍nā yātam adha̱rād uda̍ktāt |
7.073.05c ā vi̱śvata̱ḥ pāñca̍janyena rā̱yā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.074.01a i̱mā u̍ vā̱ṁ divi̍ṣṭaya u̱srā ha̍vante aśvinā |
7.074.01c a̱yaṁ vā̍m a̱hve 'va̍se śacīvasū̱ viśa̍ṁ-viśa̱ṁ hi gaccha̍thaḥ ||

7.074.02a yu̱vaṁ ci̱traṁ da̍dathu̱r bhoja̍naṁ narā̱ code̍thāṁ sū̱nṛtā̍vate |
7.074.02c a̱rvāg ratha̱ṁ sama̍nasā̱ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ ||

7.074.03a ā yā̍ta̱m upa̍ bhūṣata̱m madhva̍ḥ pibatam aśvinā |
7.074.03c du̱gdham payo̍ vṛṣaṇā jenyāvasū̱ mā no̍ mardhiṣṭa̱m ā ga̍tam ||

7.074.04a aśvā̍so̱ ye vā̱m upa̍ dā̱śuṣo̍ gṛ̱haṁ yu̱vāṁ dīya̍nti̱ bibhra̍taḥ |
7.074.04c ma̱kṣū̱yubhi̍r narā̱ haye̍bhir aśvi̱nā de̍vā yātam asma̱yū ||

7.074.05a adhā̍ ha̱ yanto̍ a̱śvinā̱ pṛkṣa̍ḥ sacanta sū̱raya̍ḥ |
7.074.05c tā ya̍ṁsato ma̱ghava̍dbhyo dhru̱vaṁ yaśa̍ś cha̱rdir a̱smabhya̱ṁ nāsa̍tyā ||

7.074.06a pra ye ya̱yur a̍vṛ̱kāso̱ rathā̍ iva nṛpā̱tāro̱ janā̍nām |
7.074.06c u̱ta svena̱ śava̍sā śūśuvu̱r nara̍ u̱ta kṣi̍yanti sukṣi̱tim ||


7.075.01a vy u1̱̍ṣā ā̍vo divi̱jā ṛ̱tenā̍viṣkṛṇvā̱nā ma̍hi̱māna̱m āgā̍t |
7.075.01c apa̱ druha̱s tama̍ āva̱r aju̍ṣṭa̱m aṅgi̍rastamā pa̱thyā̍ ajīgaḥ ||

7.075.02a ma̱he no̍ a̱dya su̍vi̱tāya̍ bo̱dhy uṣo̍ ma̱he saubha̍gāya̱ pra ya̍ndhi |
7.075.02c ci̱traṁ ra̱yiṁ ya̱śasa̍ṁ dhehy a̱sme devi̱ marte̍ṣu mānuṣi śrava̱syum ||

7.075.03a e̱te tye bhā̱navo̍ darśa̱tāyā̍ś ci̱trā u̱ṣaso̍ a̱mṛtā̍sa̱ āgu̍ḥ |
7.075.03c ja̱naya̍nto̱ daivyā̍ni vra̱tāny ā̍pṛ̱ṇanto̍ a̱ntari̍kṣā̱ vy a̍sthuḥ ||

7.075.04a e̱ṣā syā yu̍jā̱nā pa̍rā̱kāt pañca̍ kṣi̱tīḥ pari̍ sa̱dyo ji̍gāti |
7.075.04c a̱bhi̱paśya̍ntī va̱yunā̱ janā̍nāṁ di̱vo du̍hi̱tā bhuva̍nasya̱ patnī̍ ||

7.075.05a vā̱jinī̍vatī̱ sūrya̍sya̱ yoṣā̍ ci̱trāma̍ghā rā̱ya ī̍śe̱ vasū̍nām |
7.075.05c ṛṣi̍ṣṭutā ja̱raya̍ntī ma̱ghony u̱ṣā u̍cchati̱ vahni̍bhir gṛṇā̱nā ||

7.075.06a prati̍ dyutā̱nām a̍ru̱ṣāso̱ aśvā̍ś ci̱trā a̍dṛśrann u̱ṣasa̱ṁ vaha̍ntaḥ |
7.075.06c yāti̍ śu̱bhrā vi̍śva̱piśā̱ rathe̍na̱ dadhā̍ti̱ ratna̍ṁ vidha̱te janā̍ya ||

7.075.07a sa̱tyā sa̱tyebhi̍r maha̱tī ma̱hadbhi̍r de̱vī de̱vebhi̍r yaja̱tā yaja̍traiḥ |
7.075.07c ru̱jad dṛ̱ḻhāni̱ dada̍d u̱sriyā̍ṇā̱m prati̱ gāva̍ u̱ṣasa̍ṁ vāvaśanta ||

7.075.08a nū no̱ goma̍d vī̱rava̍d dhehi̱ ratna̱m uṣo̱ aśvā̍vat puru̱bhojo̍ a̱sme |
7.075.08c mā no̍ ba̱rhiḥ pu̍ru̱ṣatā̍ ni̱de ka̍r yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.076.01a ud u̱ jyoti̍r a̱mṛta̍ṁ vi̱śvaja̍nyaṁ vi̱śvāna̍raḥ savi̱tā de̱vo a̍śret |
7.076.01c kratvā̍ de̱vānā̍m ajaniṣṭa̱ cakṣu̍r ā̱vir a̍ka̱r bhuva̍na̱ṁ viśva̍m u̱ṣāḥ ||

7.076.02a pra me̱ panthā̍ deva̱yānā̍ adṛśra̱nn ama̍rdhanto̱ vasu̍bhi̱r iṣkṛ̍tāsaḥ |
7.076.02c abhū̍d u ke̱tur u̱ṣasa̍ḥ pu̱rastā̍t pratī̱cy āgā̱d adhi̍ ha̱rmyebhya̍ḥ ||

7.076.03a tānīd ahā̍ni bahu̱lāny ā̍sa̱n yā prā̱cīna̱m udi̍tā̱ sūrya̍sya |
7.076.03c yata̱ḥ pari̍ jā̱ra i̍vā̱cara̱nty uṣo̍ dadṛ̱kṣe na puna̍r ya̱tīva̍ ||

7.076.04a ta id de̱vānā̍ṁ sadha̱māda̍ āsann ṛ̱tāvā̍naḥ ka̱vaya̍ḥ pū̱rvyāsa̍ḥ |
7.076.04c gū̱ḻhaṁ jyoti̍ḥ pi̱taro̱ anv a̍vindan sa̱tyama̍ntrā ajanayann u̱ṣāsa̍m ||

7.076.05a sa̱mā̱na ū̱rve adhi̱ saṁga̍tāsa̱ḥ saṁ jā̍nate̱ na ya̍tante mi̱thas te |
7.076.05c te de̱vānā̱ṁ na mi̍nanti vra̱tāny ama̍rdhanto̱ vasu̍bhi̱r yāda̍mānāḥ ||

7.076.06a prati̍ tvā̱ stomai̍r īḻate̱ vasi̍ṣṭhā uṣa̱rbudha̍ḥ subhage tuṣṭu̱vāṁsa̍ḥ |
7.076.06c gavā̍ṁ ne̱trī vāja̍patnī na u̱cchoṣa̍ḥ sujāte pratha̱mā ja̍rasva ||

7.076.07a e̱ṣā ne̱trī rādha̍saḥ sū̱nṛtā̍nām u̱ṣā u̱cchantī̍ ribhyate̱ vasi̍ṣṭhaiḥ |
7.076.07c dī̱rgha̱śruta̍ṁ ra̱yim a̱sme dadhā̍nā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.077.01a upo̍ ruruce yuva̱tir na yoṣā̱ viśva̍ṁ jī̱vam pra̍su̱vantī̍ ca̱rāyai̍ |
7.077.01c abhū̍d a̱gniḥ sa̱midhe̱ mānu̍ṣāṇā̱m aka̱r jyoti̱r bādha̍mānā̱ tamā̍ṁsi ||

7.077.02a viśva̍m pratī̱cī sa̱prathā̱ ud a̍sthā̱d ruśa̱d vāso̱ bibhra̍tī śu̱kram a̍śvait |
7.077.02c hira̍ṇyavarṇā su̱dṛśī̍kasaṁdṛ̱g gavā̍m mā̱tā ne̱try ahnā̍m aroci ||

7.077.03a de̱vānā̱ṁ cakṣu̍ḥ su̱bhagā̱ vaha̍ntī śve̱taṁ naya̍ntī su̱dṛśī̍ka̱m aśva̍m |
7.077.03c u̱ṣā a̍darśi ra̱śmibhi̱r vya̍ktā ci̱trāma̍ghā̱ viśva̱m anu̱ prabhū̍tā ||

7.077.04a anti̍vāmā dū̱re a̱mitra̍m uccho̱rvīṁ gavyū̍ti̱m abha̍yaṁ kṛdhī naḥ |
7.077.04c yā̱vaya̱ dveṣa̱ ā bha̍rā̱ vasū̍ni co̱daya̱ rādho̍ gṛṇa̱te ma̍ghoni ||

7.077.05a a̱sme śreṣṭhe̍bhir bhā̱nubhi̱r vi bhā̱hy uṣo̍ devi prati̱rantī̍ na̱ āyu̍ḥ |
7.077.05c iṣa̍ṁ ca no̱ dadha̍tī viśvavāre̱ goma̱d aśvā̍va̱d ratha̍vac ca̱ rādha̍ḥ ||

7.077.06a yāṁ tvā̍ divo duhitar va̱rdhaya̱nty uṣa̍ḥ sujāte ma̱tibhi̱r vasi̍ṣṭhāḥ |
7.077.06c sāsmāsu̍ dhā ra̱yim ṛ̱ṣvam bṛ̱hanta̍ṁ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.078.01a prati̍ ke̱tava̍ḥ pratha̱mā a̍dṛśrann ū̱rdhvā a̍syā a̱ñjayo̱ vi śra̍yante |
7.078.01c uṣo̍ a̱rvācā̍ bṛha̱tā rathe̍na̱ jyoti̍ṣmatā vā̱mam a̱smabhya̍ṁ vakṣi ||

7.078.02a prati̍ ṣīm a̱gnir ja̍rate̱ sami̍ddha̱ḥ prati̱ viprā̍so ma̱tibhi̍r gṛ̱ṇanta̍ḥ |
7.078.02c u̱ṣā yā̍ti̱ jyoti̍ṣā̱ bādha̍mānā̱ viśvā̱ tamā̍ṁsi duri̱tāpa̍ de̱vī ||

7.078.03a e̱tā u̱ tyāḥ praty a̍dṛśran pu̱rastā̱j jyoti̱r yaccha̍ntīr u̱ṣaso̍ vibhā̱tīḥ |
7.078.03c ajī̍jana̱n sūrya̍ṁ ya̱jñam a̱gnim a̍pā̱cīna̱ṁ tamo̍ agā̱d aju̍ṣṭam ||

7.078.04a ace̍ti di̱vo du̍hi̱tā ma̱ghonī̱ viśve̍ paśyanty u̱ṣasa̍ṁ vibhā̱tīm |
7.078.04c āsthā̱d ratha̍ṁ sva̱dhayā̍ yu̱jyamā̍na̱m ā yam aśvā̍saḥ su̱yujo̱ vaha̍nti ||

7.078.05a prati̍ tvā̱dya su̱mana̍so budhantā̱smākā̍so ma̱ghavā̍no va̱yaṁ ca̍ |
7.078.05c ti̱lvi̱lā̱yadhva̍m uṣaso vibhā̱tīr yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.079.01a vy u1̱̍ṣā ā̍vaḥ pa̱thyā̱3̱̍ janā̍nā̱m pañca̍ kṣi̱tīr mānu̍ṣīr bo̱dhaya̍ntī |
7.079.01c su̱sa̱ṁdṛgbhi̍r u̱kṣabhi̍r bhā̱num a̍śre̱d vi sūryo̱ roda̍sī̱ cakṣa̍sāvaḥ ||

7.079.02a vy a̍ñjate di̱vo ante̍ṣv a̱ktūn viśo̱ na yu̱ktā u̱ṣaso̍ yatante |
7.079.02c saṁ te̱ gāva̱s tama̱ ā va̍rtayanti̱ jyoti̍r yacchanti savi̱teva̍ bā̱hū ||

7.079.03a abhū̍d u̱ṣā indra̍tamā ma̱ghony ajī̍janat suvi̱tāya̱ śravā̍ṁsi |
7.079.03c vi di̱vo de̱vī du̍hi̱tā da̍dhā̱ty aṅgi̍rastamā su̱kṛte̱ vasū̍ni ||

7.079.04a tāva̍d uṣo̱ rādho̍ a̱smabhya̍ṁ rāsva̱ yāva̍t sto̱tṛbhyo̱ ara̍do gṛṇā̱nā |
7.079.04c yāṁ tvā̍ ja̱jñur vṛ̍ṣa̱bhasyā̱ rave̍ṇa̱ vi dṛ̱ḻhasya̱ duro̱ adre̍r aurṇoḥ ||

7.079.05a de̱vaṁ-de̍va̱ṁ rādha̍se co̱daya̍nty asma̱drya̍k sū̱nṛtā̍ ī̱raya̍ntī |
7.079.05c vyu̱cchantī̍ naḥ sa̱naye̱ dhiyo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.080.01a prati̱ stome̍bhir u̱ṣasa̱ṁ vasi̍ṣṭhā gī̱rbhir viprā̍saḥ pratha̱mā a̍budhran |
7.080.01c vi̱va̱rtaya̍ntī̱ṁ raja̍sī̱ sama̍nte āviṣkṛṇva̱tīm bhuva̍nāni̱ viśvā̍ ||

7.080.02a e̱ṣā syā navya̱m āyu̱r dadhā̍nā gū̱ḍhvī tamo̱ jyoti̍ṣo̱ṣā a̍bodhi |
7.080.02c agra̍ eti yuva̱tir ahra̍yāṇā̱ prāci̍kita̱t sūrya̍ṁ ya̱jñam a̱gnim ||

7.080.03a aśvā̍vatī̱r goma̍tīr na u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍m ucchantu bha̱drāḥ |
7.080.03c ghṛ̱taṁ duhā̍nā vi̱śvata̱ḥ prapī̍tā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.081.01a praty u̍ adarśy āya̱ty u1̱̍cchantī̍ duhi̱tā di̱vaḥ |
7.081.01c apo̱ mahi̍ vyayati̱ cakṣa̍se̱ tamo̱ jyoti̍ṣ kṛṇoti sū̱narī̍ ||

7.081.02a ud u̱sriyā̍ḥ sṛjate̱ sūrya̱ḥ sacā̍m̐ u̱dyan nakṣa̍tram arci̱vat |
7.081.02c taved u̍ṣo̱ vyuṣi̱ sūrya̍sya ca̱ sam bha̱ktena̍ gamemahi ||

7.081.03a prati̍ tvā duhitar diva̱ uṣo̍ jī̱rā a̍bhutsmahi |
7.081.03c yā vaha̍si pu̱ru spā̱rhaṁ va̍nanvati̱ ratna̱ṁ na dā̱śuṣe̱ maya̍ḥ ||

7.081.04a u̱cchantī̱ yā kṛ̱ṇoṣi̍ ma̱ṁhanā̍ mahi pra̱khyai de̍vi̱ sva̍r dṛ̱śe |
7.081.04c tasyā̍s te ratna̱bhāja̍ īmahe va̱yaṁ syāma̍ mā̱tur na sū̱nava̍ḥ ||

7.081.05a tac ci̱traṁ rādha̱ ā bha̱roṣo̱ yad dī̍rgha̱śrutta̍mam |
7.081.05c yat te̍ divo duhitar marta̱bhoja̍na̱ṁ tad rā̍sva bhu̱najā̍mahai ||

7.081.06a śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱naṁ vājā̍m̐ a̱smabhya̱ṁ goma̍taḥ |
7.081.06c co̱da̱yi̱trī ma̱ghona̍ḥ sū̱nṛtā̍vaty u̱ṣā u̍ccha̱d apa̱ sridha̍ḥ ||


7.082.01a indrā̍varuṇā yu̱vam a̍dhva̱rāya̍ no vi̱śe janā̍ya̱ mahi̱ śarma̍ yacchatam |
7.082.01c dī̱rghapra̍yajyu̱m ati̱ yo va̍nu̱ṣyati̍ va̱yaṁ ja̍yema̱ pṛta̍nāsu dū̱ḍhya̍ḥ ||

7.082.02a sa̱mrāḻ a̱nyaḥ sva̱rāḻ a̱nya u̍cyate vām ma̱hāntā̱v indrā̱varu̍ṇā ma̱hāva̍sū |
7.082.02c viśve̍ de̱vāsa̍ḥ para̱me vyo̍mani̱ saṁ vā̱m ojo̍ vṛṣaṇā̱ sam bala̍ṁ dadhuḥ ||

7.082.03a anv a̱pāṁ khāny a̍tṛnta̱m oja̱sā sūrya̍m airayataṁ di̱vi pra̱bhum |
7.082.03c indrā̍varuṇā̱ made̍ asya mā̱yino 'pi̍nvatam a̱pita̱ḥ pinva̍ta̱ṁ dhiya̍ḥ ||

7.082.04a yu̱vām id yu̱tsu pṛta̍nāsu̱ vahna̍yo yu̱vāṁ kṣema̍sya prasa̱ve mi̱tajña̍vaḥ |
7.082.04c ī̱śā̱nā vasva̍ u̱bhaya̍sya kā̱rava̱ indrā̍varuṇā su̱havā̍ havāmahe ||

7.082.05a indrā̍varuṇā̱ yad i̱māni̍ ca̱krathu̱r viśvā̍ jā̱tāni̱ bhuva̍nasya ma̱jmanā̍ |
7.082.05c kṣeme̍ṇa mi̱tro varu̍ṇaṁ duva̱syati̍ ma̱rudbhi̍r u̱graḥ śubha̍m a̱nya ī̍yate ||

7.082.06a ma̱he śu̱lkāya̱ varu̍ṇasya̱ nu tvi̱ṣa ojo̍ mimāte dhru̱vam a̍sya̱ yat svam |
7.082.06c ajā̍mim a̱nyaḥ śna̱thaya̍nta̱m āti̍rad da̱bhrebhi̍r a̱nyaḥ pra vṛ̍ṇoti̱ bhūya̍saḥ ||

7.082.07a na tam aṁho̱ na du̍ri̱tāni̱ martya̱m indrā̍varuṇā̱ na tapa̱ḥ kuta̍ś ca̱na |
7.082.07c yasya̍ devā̱ gaccha̍tho vī̱tho a̍dhva̱raṁ na tam marta̍sya naśate̱ pari̍hvṛtiḥ ||

7.082.08a a̱rvāṅ na̍rā̱ daivye̱nāva̱sā ga̍taṁ śṛṇu̱taṁ hava̱ṁ yadi̍ me̱ jujo̍ṣathaḥ |
7.082.08c yu̱vor hi sa̱khyam u̱ta vā̱ yad āpya̍m mārḍī̱kam i̍ndrāvaruṇā̱ ni ya̍cchatam ||

7.082.09a a̱smāka̍m indrāvaruṇā̱ bhare̍-bhare puroyo̱dhā bha̍vataṁ kṛṣṭyojasā |
7.082.09c yad vā̱ṁ hava̍nta u̱bhaye̱ adha̍ spṛ̱dhi nara̍s to̱kasya̱ tana̍yasya sā̱tiṣu̍ ||

7.082.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.082.10c a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe ||


7.083.01a yu̱vāṁ na̍rā̱ paśya̍mānāsa̱ āpya̍m prā̱cā ga̱vyanta̍ḥ pṛthu̱parśa̍vo yayuḥ |
7.083.01c dāsā̍ ca vṛ̱trā ha̱tam āryā̍ṇi ca su̱dāsa̍m indrāvaru̱ṇāva̍sāvatam ||

7.083.02a yatrā̱ nara̍ḥ sa̱maya̍nte kṛ̱tadhva̍jo̱ yasmi̍nn ā̱jā bhava̍ti̱ kiṁ ca̱na pri̱yam |
7.083.02c yatrā̱ bhaya̍nte̱ bhuva̍nā sva̱rdṛśa̱s tatrā̍ na indrāvaru̱ṇādhi̍ vocatam ||

7.083.03a sam bhūmyā̱ antā̍ dhvasi̱rā a̍dṛkṣa̱tendrā̍varuṇā di̱vi ghoṣa̱ āru̍hat |
7.083.03c asthu̱r janā̍nā̱m upa̱ mām arā̍tayo̱ 'rvāg ava̍sā havanaśru̱tā ga̍tam ||

7.083.04a indrā̍varuṇā va̱dhanā̍bhir apra̱ti bhe̱daṁ va̱nvantā̱ pra su̱dāsa̍m āvatam |
7.083.04c brahmā̍ṇy eṣāṁ śṛṇuta̱ṁ havī̍mani sa̱tyā tṛtsū̍nām abhavat pu̱rohi̍tiḥ ||

7.083.05a indrā̍varuṇāv a̱bhy ā ta̍panti mā̱ghāny a̱ryo va̱nuṣā̱m arā̍tayaḥ |
7.083.05c yu̱vaṁ hi vasva̍ u̱bhaya̍sya̱ rāja̱tho 'dha̍ smā no 'vata̱m pārye̍ di̱vi ||

7.083.06a yu̱vāṁ ha̍vanta u̱bhayā̍sa ā̱jiṣv indra̍ṁ ca̱ vasvo̱ varu̍ṇaṁ ca sā̱taye̍ |
7.083.06c yatra̱ rāja̍bhir da̱śabhi̱r nibā̍dhita̱m pra su̱dāsa̱m āva̍ta̱ṁ tṛtsu̍bhiḥ sa̱ha ||

7.083.07a daśa̱ rājā̍na̱ḥ sami̍tā̱ aya̍jyavaḥ su̱dāsa̍m indrāvaruṇā̱ na yu̍yudhuḥ |
7.083.07c sa̱tyā nṛ̱ṇām a̍dma̱sadā̱m upa̍stutir de̱vā e̍ṣām abhavan de̱vahū̍tiṣu ||

7.083.08a dā̱śa̱rā̱jñe pari̍yattāya vi̱śvata̍ḥ su̱dāsa̍ indrāvaruṇāv aśikṣatam |
7.083.08c śvi̱tyañco̱ yatra̱ nama̍sā kapa̱rdino̍ dhi̱yā dhīva̍nto̱ asa̍panta̱ tṛtsa̍vaḥ ||

7.083.09a vṛ̱trāṇy a̱nyaḥ sa̍mi̱theṣu̱ jighna̍te vra̱tāny a̱nyo a̱bhi ra̍kṣate̱ sadā̍ |
7.083.09c havā̍mahe vāṁ vṛṣaṇā suvṛ̱ktibhi̍r a̱sme i̍ndrāvaruṇā̱ śarma̍ yacchatam ||

7.083.10a a̱sme indro̱ varu̍ṇo mi̱tro a̍rya̱mā dyu̱mnaṁ ya̍cchantu̱ mahi̱ śarma̍ sa̱pratha̍ḥ |
7.083.10c a̱va̱dhraṁ jyoti̱r adi̍ter ṛtā̱vṛdho̍ de̱vasya̱ śloka̍ṁ savi̱tur ma̍nāmahe ||


7.084.01a ā vā̍ṁ rājānāv adhva̱re va̍vṛtyāṁ ha̱vyebhi̍r indrāvaruṇā̱ namo̍bhiḥ |
7.084.01c pra vā̍ṁ ghṛ̱tācī̍ bā̱hvor dadhā̍nā̱ pari̱ tmanā̱ viṣu̍rūpā jigāti ||

7.084.02a yu̱vo rā̱ṣṭram bṛ̱had i̍nvati̱ dyaur yau se̱tṛbhi̍r ara̱jjubhi̍ḥ sinī̱thaḥ |
7.084.02c pari̍ no̱ heḻo̱ varu̍ṇasya vṛjyā u̱ruṁ na̱ indra̍ḥ kṛṇavad u lo̱kam ||

7.084.03a kṛ̱taṁ no̍ ya̱jñaṁ vi̱dathe̍ṣu̱ cāru̍ṁ kṛ̱tam brahmā̍ṇi sū̱riṣu̍ praśa̱stā |
7.084.03c upo̍ ra̱yir de̱vajū̍to na etu̱ pra ṇa̍ḥ spā̱rhābhi̍r ū̱tibhi̍s tiretam ||

7.084.04a a̱sme i̍ndrāvaruṇā vi̱śvavā̍raṁ ra̱yiṁ dha̍tta̱ṁ vasu̍mantam puru̱kṣum |
7.084.04c pra ya ā̍di̱tyo anṛ̍tā mi̱nāty ami̍tā̱ śūro̍ dayate̱ vasū̍ni ||

7.084.05a i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
7.084.05c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.085.01a pu̱nī̱ṣe vā̍m ara̱kṣasa̍m manī̱ṣāṁ soma̱m indrā̍ya̱ varu̍ṇāya̱ juhva̍t |
7.085.01c ghṛ̱tapra̍tīkām u̱ṣasa̱ṁ na de̱vīṁ tā no̱ yāma̍nn uruṣyatām a̱bhīke̍ ||

7.085.02a spardha̍nte̱ vā u̍ deva̱hūye̱ atra̱ yeṣu̍ dhva̱jeṣu̍ di̱dyava̱ḥ pata̍nti |
7.085.02c yu̱vaṁ tām̐ i̍ndrāvaruṇāv a̱mitrā̍n ha̱tam parā̍ca̱ḥ śarvā̱ viṣū̍caḥ ||

7.085.03a āpa̍ś ci̱d dhi svaya̍śasa̱ḥ sada̍ḥsu de̱vīr indra̱ṁ varu̍ṇaṁ de̱vatā̱ dhuḥ |
7.085.03c kṛ̱ṣṭīr a̱nyo dhā̱raya̍ti̱ pravi̍ktā vṛ̱trāṇy a̱nyo a̍pra̱tīni̍ hanti ||

7.085.04a sa su̱kratu̍r ṛta̱cid a̍stu̱ hotā̱ ya ā̍ditya̱ śava̍sā vā̱ṁ nama̍svān |
7.085.04c ā̱va̱varta̱d ava̍se vāṁ ha̱viṣmā̱n asa̱d it sa su̍vi̱tāya̱ praya̍svān ||

7.085.05a i̱yam indra̱ṁ varu̍ṇam aṣṭa me̱ gīḥ prāva̍t to̱ke tana̍ye̱ tūtu̍jānā |
7.085.05c su̱ratnā̍so de̱vavī̍tiṁ gamema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.086.01a dhīrā̱ tv a̍sya mahi̱nā ja̱nūṁṣi̱ vi yas ta̱stambha̱ roda̍sī cid u̱rvī |
7.086.01c pra nāka̍m ṛ̱ṣvaṁ nu̍nude bṛ̱hanta̍ṁ dvi̱tā nakṣa̍tram pa̱pratha̍c ca̱ bhūma̍ ||

7.086.02a u̱ta svayā̍ ta̱nvā̱3̱̍ saṁ va̍de̱ tat ka̱dā nv a1̱̍ntar varu̍ṇe bhuvāni |
7.086.02c kim me̍ ha̱vyam ahṛ̍ṇāno juṣeta ka̱dā mṛ̍ḻī̱kaṁ su̱manā̍ a̱bhi khya̍m ||

7.086.03a pṛ̱cche tad eno̍ varuṇa di̱dṛkṣūpo̍ emi ciki̱tuṣo̍ vi̱pṛccha̍m |
7.086.03c sa̱mā̱nam in me̍ ka̱vaya̍ś cid āhur a̱yaṁ ha̱ tubhya̱ṁ varu̍ṇo hṛṇīte ||

7.086.04a kim āga̍ āsa varuṇa̱ jyeṣṭha̱ṁ yat sto̱tāra̱ṁ jighā̍ṁsasi̱ sakhā̍yam |
7.086.04c pra tan me̍ voco dūḻabha svadhā̱vo 'va̍ tvāne̱nā nama̍sā tu̱ra i̍yām ||

7.086.05a ava̍ dru̱gdhāni̱ pitryā̍ sṛjā̱ no 'va̱ yā va̱yaṁ ca̍kṛ̱mā ta̱nūbhi̍ḥ |
7.086.05c ava̍ rājan paśu̱tṛpa̱ṁ na tā̱yuṁ sṛ̱jā va̱tsaṁ na dāmno̱ vasi̍ṣṭham ||

7.086.06a na sa svo dakṣo̍ varuṇa̱ dhruti̱ḥ sā surā̍ ma̱nyur vi̱bhīda̍ko̱ aci̍ttiḥ |
7.086.06c asti̱ jyāyā̱n kanī̍yasa upā̱re svapna̍ś ca̱ned anṛ̍tasya prayo̱tā ||

7.086.07a ara̍ṁ dā̱so na mī̱ḻhuṣe̍ karāṇy a̱haṁ de̱vāya̱ bhūrṇa̱ye 'nā̍gāḥ |
7.086.07c ace̍tayad a̱cito̍ de̱vo a̱ryo gṛtsa̍ṁ rā̱ye ka̱vita̍ro junāti ||

7.086.08a a̱yaṁ su tubhya̍ṁ varuṇa svadhāvo hṛ̱di stoma̱ upa̍śritaś cid astu |
7.086.08c śaṁ na̱ḥ kṣeme̱ śam u̱ yoge̍ no astu yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.087.01a rada̍t pa̱tho varu̍ṇa̱ḥ sūryā̍ya̱ prārṇā̍ṁsi samu̱driyā̍ na̱dīnā̍m |
7.087.01c sargo̱ na sṛ̱ṣṭo arva̍tīr ṛtā̱yañ ca̱kāra̍ ma̱hīr a̱vanī̱r aha̍bhyaḥ ||

7.087.02a ā̱tmā te̱ vāto̱ raja̱ ā na̍vīnot pa̱śur na bhūrṇi̱r yava̍se sasa̱vān |
7.087.02c a̱ntar ma̱hī bṛ̍ha̱tī roda̍sī̱me viśvā̍ te̱ dhāma̍ varuṇa pri̱yāṇi̍ ||

7.087.03a pari̱ spaśo̱ varu̍ṇasya̱ smadi̍ṣṭā u̱bhe pa̍śyanti̱ roda̍sī su̱meke̍ |
7.087.03c ṛ̱tāvā̍naḥ ka̱vayo̍ ya̱jñadhī̍rā̱ḥ prace̍taso̱ ya i̱ṣaya̍nta̱ manma̍ ||

7.087.04a u̱vāca̍ me̱ varu̍ṇo̱ medhi̍rāya̱ triḥ sa̱pta nāmāghnyā̍ bibharti |
7.087.04c vi̱dvān pa̱dasya̱ guhyā̱ na vo̍cad yu̱gāya̱ vipra̱ upa̍rāya̱ śikṣa̍n ||

7.087.05a ti̱sro dyāvo̱ nihi̍tā a̱ntar a̍smin ti̱sro bhūmī̱r upa̍rā̱ḥ ṣaḍvi̍dhānāḥ |
7.087.05c gṛtso̱ rājā̱ varu̍ṇaś cakra e̱taṁ di̱vi pre̱ṅkhaṁ hi̍ra̱ṇyaya̍ṁ śu̱bhe kam ||

7.087.06a ava̱ sindhu̱ṁ varu̍ṇo̱ dyaur i̍va sthād dra̱pso na śve̱to mṛ̱gas tuvi̍ṣmān |
7.087.06c ga̱mbhī̱raśa̍ṁso̱ raja̍so vi̱māna̍ḥ supā̱rakṣa̍traḥ sa̱to a̱sya rājā̍ ||

7.087.07a yo mṛ̱ḻayā̍ti ca̱kruṣe̍ ci̱d āgo̍ va̱yaṁ syā̍ma̱ varu̍ṇe̱ anā̍gāḥ |
7.087.07c anu̍ vra̱tāny adi̍ter ṛ̱dhanto̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.088.01a pra śu̱ndhyuva̱ṁ varu̍ṇāya̱ preṣṭhā̍m ma̱tiṁ va̍siṣṭha mī̱ḻhuṣe̍ bharasva |
7.088.01c ya ī̍m a̱rvāñca̱ṁ kara̍te̱ yaja̍traṁ sa̱hasrā̍magha̱ṁ vṛṣa̍ṇam bṛ̱hanta̍m ||

7.088.02a adhā̱ nv a̍sya sa̱ṁdṛśa̍ṁ jaga̱nvān a̱gner anī̍ka̱ṁ varu̍ṇasya maṁsi |
7.088.02c sva1̱̍r yad aśma̍nn adhi̱pā u̱ andho̱ 'bhi mā̱ vapu̍r dṛ̱śaye̍ ninīyāt ||

7.088.03a ā yad ru̱hāva̱ varu̍ṇaś ca̱ nāva̱m pra yat sa̍mu̱dram ī̱rayā̍va̱ madhya̍m |
7.088.03c adhi̱ yad a̱pāṁ snubhi̱ś carā̍va̱ pra pre̱ṅkha ī̍ṅkhayāvahai śu̱bhe kam ||

7.088.04a vasi̍ṣṭhaṁ ha̱ varu̍ṇo nā̱vy ādhā̱d ṛṣi̍ṁ cakāra̱ svapā̱ maho̍bhiḥ |
7.088.04c sto̱tāra̱ṁ vipra̍ḥ sudina̱tve ahnā̱ṁ yān nu dyāva̍s ta̱tana̱n yād u̱ṣāsa̍ḥ ||

7.088.05a kva1̱̍ tyāni̍ nau sa̱khyā ba̍bhūvu̱ḥ sacā̍vahe̱ yad a̍vṛ̱kam pu̱rā ci̍t |
7.088.05c bṛ̱hanta̱m māna̍ṁ varuṇa svadhāvaḥ sa̱hasra̍dvāraṁ jagamā gṛ̱haṁ te̍ ||

7.088.06a ya ā̱pir nityo̍ varuṇa pri̱yaḥ san tvām āgā̍ṁsi kṛ̱ṇava̱t sakhā̍ te |
7.088.06c mā ta̱ ena̍svanto yakṣin bhujema ya̱ndhi ṣmā̱ vipra̍ḥ stuva̱te varū̍tham ||

7.088.07a dhru̱vāsu̍ tvā̱su kṣi̱tiṣu̍ kṣi̱yanto̱ vy a1̱̍smat pāśa̱ṁ varu̍ṇo mumocat |
7.088.07c avo̍ vanvā̱nā adi̍ter u̱pasthā̍d yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.089.01a mo ṣu va̍ruṇa mṛ̱nmaya̍ṁ gṛ̱haṁ rā̍jann a̱haṁ ga̍mam |
7.089.01c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.02a yad emi̍ prasphu̱rann i̍va̱ dṛti̱r na dhmā̱to a̍drivaḥ |
7.089.02c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.03a kratva̍ḥ samaha dī̱natā̍ pratī̱paṁ ja̍gamā śuce |
7.089.03c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.04a a̱pām madhye̍ tasthi̱vāṁsa̱ṁ tṛṣṇā̍vidaj jari̱tāra̍m |
7.089.04c mṛ̱ḻā su̍kṣatra mṛ̱ḻaya̍ ||

7.089.05a yat kiṁ ce̱daṁ va̍ruṇa̱ daivye̱ jane̍ 'bhidro̱ham ma̍nu̱ṣyā̱3̱̍ś carā̍masi |
7.089.05c aci̍ttī̱ yat tava̱ dharmā̍ yuyopi̱ma mā na̱s tasmā̱d ena̍so deva rīriṣaḥ ||


7.090.01a pra vī̍ra̱yā śuca̍yo dadrire vām adhva̱ryubhi̱r madhu̍mantaḥ su̱tāsa̍ḥ |
7.090.01c vaha̍ vāyo ni̱yuto̍ yā̱hy acchā̱ pibā̍ su̱tasyāndha̍so̱ madā̍ya ||

7.090.02a ī̱śā̱nāya̱ prahu̍ti̱ṁ yas ta̱ āna̱ṭ chuci̱ṁ soma̍ṁ śucipā̱s tubhya̍ṁ vāyo |
7.090.02c kṛ̱ṇoṣi̱ tam martye̍ṣu praśa̱staṁ jā̱to-jā̍to jāyate vā̱jy a̍sya ||

7.090.03a rā̱ye nu yaṁ ja̱jñatū̱ roda̍sī̱me rā̱ye de̱vī dhi̱ṣaṇā̍ dhāti de̱vam |
7.090.03c adha̍ vā̱yuṁ ni̱yuta̍ḥ saścata̱ svā u̱ta śve̱taṁ vasu̍dhitiṁ nire̱ke ||

7.090.04a u̱cchann u̱ṣasa̍ḥ su̱dinā̍ ari̱prā u̱ru jyoti̍r vividu̱r dīdhyā̍nāḥ |
7.090.04c gavya̍ṁ cid ū̱rvam u̱śijo̱ vi va̍vru̱s teṣā̱m anu̍ pra̱diva̍ḥ sasru̱r āpa̍ḥ ||

7.090.05a te sa̱tyena̱ mana̍sā̱ dīdhyā̍nā̱ḥ svena̍ yu̱ktāsa̱ḥ kratu̍nā vahanti |
7.090.05c indra̍vāyū vīra̱vāha̱ṁ ratha̍ṁ vām īśā̱nayo̍r a̱bhi pṛkṣa̍ḥ sacante ||

7.090.06a ī̱śā̱nāso̱ ye dadha̍te̱ sva̍r ṇo̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r hira̍ṇyaiḥ |
7.090.06c indra̍vāyū sū̱rayo̱ viśva̱m āyu̱r arva̍dbhir vī̱raiḥ pṛta̍nāsu sahyuḥ ||

7.090.07a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
7.090.07c vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.091.01a ku̱vid a̱ṅga nama̍sā̱ ye vṛ̱dhāsa̍ḥ pu̱rā de̱vā a̍nava̱dyāsa̱ āsa̍n |
7.091.01c te vā̱yave̱ mana̍ve bādhi̱tāyāvā̍sayann u̱ṣasa̱ṁ sūrye̍ṇa ||

7.091.02a u̱śantā̍ dū̱tā na dabhā̍ya go̱pā mā̱saś ca̍ pā̱thaḥ śa̱rada̍ś ca pū̱rvīḥ |
7.091.02c indra̍vāyū suṣṭu̱tir vā̍m iyā̱nā mā̍rḍī̱kam ī̍ṭṭe suvi̱taṁ ca̱ navya̍m ||

7.091.03a pīvo̍annām̐ rayi̱vṛdha̍ḥ sume̱dhāḥ śve̱taḥ si̍ṣakti ni̱yutā̍m abhi̱śrīḥ |
7.091.03c te vā̱yave̱ sama̍naso̱ vi ta̍sthu̱r viśven nara̍ḥ svapa̱tyāni̍ cakruḥ ||

7.091.04a yāva̱t tara̍s ta̱nvo̱3̱̍ yāva̱d ojo̱ yāva̱n nara̱ś cakṣa̍sā̱ dīdhyā̍nāḥ |
7.091.04c śuci̱ṁ soma̍ṁ śucipā pātam a̱sme indra̍vāyū̱ sada̍tam ba̱rhir edam ||

7.091.05a ni̱yu̱vā̱nā ni̱yuta̍ḥ spā̱rhavī̍rā̱ indra̍vāyū sa̱ratha̍ṁ yātam a̱rvāk |
7.091.05c i̱daṁ hi vā̱m prabhṛ̍ta̱m madhvo̱ agra̱m adha̍ prīṇā̱nā vi mu̍muktam a̱sme ||

7.091.06a yā vā̍ṁ śa̱taṁ ni̱yuto̱ yāḥ sa̱hasra̱m indra̍vāyū vi̱śvavā̍rā̱ḥ saca̍nte |
7.091.06c ābhi̍r yātaṁ suvi̱datrā̍bhir a̱rvāk pā̱taṁ na̍rā̱ prati̍bhṛtasya̱ madhva̍ḥ ||

7.091.07a arva̍nto̱ na śrava̍so̱ bhikṣa̍māṇā indravā̱yū su̍ṣṭu̱tibhi̱r vasi̍ṣṭhāḥ |
7.091.07c vā̱ja̱yanta̱ḥ sv ava̍se huvema yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.092.01a ā vā̍yo bhūṣa śucipā̱ upa̍ naḥ sa̱hasra̍ṁ te ni̱yuto̍ viśvavāra |
7.092.01c upo̍ te̱ andho̱ madya̍m ayāmi̱ yasya̍ deva dadhi̱ṣe pū̍rva̱peya̍m ||

7.092.02a pra sotā̍ jī̱ro a̍dhva̱reṣv a̍sthā̱t soma̱m indrā̍ya vā̱yave̱ piba̍dhyai |
7.092.02c pra yad vā̱m madhvo̍ agri̱yam bhara̍nty adhva̱ryavo̍ deva̱yanta̱ḥ śacī̍bhiḥ ||

7.092.03a pra yābhi̱r yāsi̍ dā̱śvāṁsa̱m acchā̍ ni̱yudbhi̍r vāyav i̱ṣṭaye̍ duro̱ṇe |
7.092.03c ni no̍ ra̱yiṁ su̱bhoja̍saṁ yuvasva̱ ni vī̱raṁ gavya̱m aśvya̍ṁ ca̱ rādha̍ḥ ||

7.092.04a ye vā̱yava̍ indra̱māda̍nāsa̱ āde̍vāso ni̱tośa̍nāso a̱ryaḥ |
7.092.04c ghnanto̍ vṛ̱trāṇi̍ sū̱ribhi̍ḥ ṣyāma sāsa̱hvāṁso̍ yu̱dhā nṛbhi̍r a̱mitrā̍n ||

7.092.05a ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhir adhva̱raṁ sa̍ha̱sriṇī̍bhi̱r upa̍ yāhi ya̱jñam |
7.092.05c vāyo̍ a̱smin sava̍ne mādayasva yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.093.01a śuci̱ṁ nu stoma̱ṁ nava̍jātam a̱dyendrā̍gnī vṛtrahaṇā ju̱ṣethā̍m |
7.093.01c u̱bhā hi vā̍ṁ su̱havā̱ joha̍vīmi̱ tā vāja̍ṁ sa̱dya u̍śa̱te dheṣṭhā̍ ||

7.093.02a tā sā̍na̱sī śa̍vasānā̱ hi bhū̱taṁ sā̍ka̱ṁvṛdhā̱ śava̍sā śūśu̱vāṁsā̍ |
7.093.02c kṣaya̍ntau rā̱yo yava̍sasya̱ bhūre̍ḥ pṛ̱ṅktaṁ vāja̍sya̱ sthavi̍rasya̱ ghṛṣve̍ḥ ||

7.093.03a upo̍ ha̱ yad vi̱datha̍ṁ vā̱jino̱ gur dhī̱bhir viprā̱ḥ prama̍tim i̱cchamā̍nāḥ |
7.093.03c arva̍nto̱ na kāṣṭhā̱ṁ nakṣa̍māṇā indrā̱gnī johu̍vato̱ nara̱s te ||

7.093.04a gī̱rbhir vipra̱ḥ prama̍tim i̱cchamā̍na̱ īṭṭe̍ ra̱yiṁ ya̱śasa̍m pūrva̱bhāja̍m |
7.093.04c indrā̍gnī vṛtrahaṇā suvajrā̱ pra no̱ navye̍bhis tirataṁ de̱ṣṇaiḥ ||

7.093.05a saṁ yan ma̱hī mi̍tha̱tī spardha̍māne tanū̱rucā̱ śūra̍sātā̱ yatai̍te |
7.093.05c ade̍vayuṁ vi̱dathe̍ deva̱yubhi̍ḥ sa̱trā ha̍taṁ soma̱sutā̱ jane̍na ||

7.093.06a i̱mām u̱ ṣu soma̍suti̱m upa̍ na̱ endrā̍gnī saumana̱sāya̍ yātam |
7.093.06c nū ci̱d dhi pa̍rima̱mnāthe̍ a̱smān ā vā̱ṁ śaśva̍dbhir vavṛtīya̱ vājai̍ḥ ||

7.093.07a so a̍gna e̱nā nama̍sā̱ sami̱ddho 'cchā̍ mi̱traṁ varu̍ṇa̱m indra̍ṁ voceḥ |
7.093.07c yat sī̱m āga̍ś cakṛ̱mā tat su mṛ̍ḻa̱ tad a̍rya̱mādi̍tiḥ śiśrathantu ||

7.093.08a e̱tā a̍gna āśuṣā̱ṇāsa̍ i̱ṣṭīr yu̱voḥ sacā̱bhy a̍śyāma̱ vājā̍n |
7.093.08c mendro̍ no̱ viṣṇu̍r ma̱ruta̱ḥ pari̍ khyan yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.094.01a i̱yaṁ vā̍m a̱sya manma̍na̱ indrā̍gnī pū̱rvyastu̍tiḥ |
7.094.01c a̱bhrād vṛ̱ṣṭir i̍vājani ||

7.094.02a śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱m indrā̍gnī̱ vana̍ta̱ṁ gira̍ḥ |
7.094.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

7.094.03a mā pā̍pa̱tvāya̍ no na̱rendrā̍gnī̱ mābhiśa̍staye |
7.094.03c mā no̍ rīradhataṁ ni̱de ||

7.094.04a indre̍ a̱gnā namo̍ bṛ̱hat su̍vṛ̱ktim era̍yāmahe |
7.094.04c dhi̱yā dhenā̍ ava̱syava̍ḥ ||

7.094.05a tā hi śaśva̍nta̱ īḻa̍ta i̱tthā viprā̍sa ū̱taye̍ |
7.094.05c sa̱bādho̱ vāja̍sātaye ||

7.094.06a tā vā̍ṁ gī̱rbhir vi̍pa̱nyava̱ḥ praya̍svanto havāmahe |
7.094.06c me̱dhasā̍tā sani̱ṣyava̍ḥ ||

7.094.07a indrā̍gnī̱ ava̱sā ga̍tam a̱smabhya̍ṁ carṣaṇīsahā |
7.094.07c mā no̍ du̱ḥśaṁsa̍ īśata ||

7.094.08a mā kasya̍ no̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
7.094.08c indrā̍gnī̱ śarma̍ yacchatam ||

7.094.09a goma̱d dhira̍ṇyava̱d vasu̱ yad vā̱m aśvā̍va̱d īma̍he |
7.094.09c indrā̍gnī̱ tad va̍nemahi ||

7.094.10a yat soma̱ ā su̱te nara̍ indrā̱gnī ajo̍havuḥ |
7.094.10c saptī̍vantā sapa̱ryava̍ḥ ||

7.094.11a u̱kthebhi̍r vṛtra̱hanta̍mā̱ yā ma̍ndā̱nā ci̱d ā gi̱rā |
7.094.11c ā̱ṅgū̱ṣair ā̱vivā̍sataḥ ||

7.094.12a tāv id du̱ḥśaṁsa̱m martya̱ṁ durvi̍dvāṁsaṁ rakṣa̱svina̍m |
7.094.12c ā̱bho̱gaṁ hanma̍nā hatam uda̱dhiṁ hanma̍nā hatam ||


7.095.01a pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱m āya̍sī̱ pūḥ |
7.095.01c pra̱bāba̍dhānā ra̱thye̍va yāti̱ viśvā̍ a̱po ma̍hi̱nā sindhu̍r a̱nyāḥ ||

7.095.02a ekā̍ceta̱t sara̍svatī na̱dīnā̱ṁ śuci̍r ya̱tī gi̱ribhya̱ ā sa̍mu̱drāt |
7.095.02c rā̱yaś ceta̍ntī̱ bhuva̍nasya̱ bhūre̍r ghṛ̱tam payo̍ duduhe̱ nāhu̍ṣāya ||

7.095.03a sa vā̍vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̍r vṛṣa̱bho ya̱jñiyā̍su |
7.095.03c sa vā̱jina̍m ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̍ ta̱nva̍m māmṛjīta ||

7.095.04a u̱ta syā na̱ḥ sara̍svatī juṣā̱ṇopa̍ śravat su̱bhagā̍ ya̱jṇe a̱smin |
7.095.04c mi̱tajñu̍bhir nama̱syai̍r iyā̱nā rā̱yā yu̱jā ci̱d utta̍rā̱ sakhi̍bhyaḥ ||

7.095.05a i̱mā juhvā̍nā yu̱ṣmad ā namo̍bhi̱ḥ prati̱ stoma̍ṁ sarasvati juṣasva |
7.095.05c tava̱ śarma̍n pri̱yata̍me̱ dadhā̍nā̱ upa̍ stheyāma śara̱ṇaṁ na vṛ̱kṣam ||

7.095.06a a̱yam u̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̍v ṛ̱tasya̍ subhage̱ vy ā̍vaḥ |
7.095.06c vardha̍ śubhre stuva̱te rā̍si̱ vājā̍n yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.096.01a bṛ̱had u̍ gāyiṣe̱ vaco̍ 'su̱ryā̍ na̱dīnā̍m |
7.096.01c sara̍svatī̱m in ma̍hayā suvṛ̱ktibhi̱ḥ stomai̍r vasiṣṭha̱ roda̍sī ||

7.096.02a u̱bhe yat te̍ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍ḥ |
7.096.02c sā no̍ bodhy avi̱trī ma̱rutsa̍khā̱ coda̱ rādho̍ ma̱ghonā̍m ||

7.096.03a bha̱dram id bha̱drā kṛ̍ṇava̱t sara̍sva̱ty aka̍vārī cetati vā̱jinī̍vatī |
7.096.03c gṛ̱ṇā̱nā ja̍madagni̱vat stu̍vā̱nā ca̍ vasiṣṭha̱vat ||

7.096.04a ja̱nī̱yanto̱ nv agra̍vaḥ putrī̱yanta̍ḥ su̱dāna̍vaḥ |
7.096.04c sara̍svantaṁ havāmahe ||

7.096.05a ye te̍ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍ḥ |
7.096.05c tebhi̍r no 'vi̱tā bha̍va ||

7.096.06a pī̱pi̱vāṁsa̱ṁ sara̍svata̱ḥ stana̱ṁ yo vi̱śvada̍rśataḥ |
7.096.06c bha̱kṣī̱mahi̍ pra̱jām iṣa̍m ||


7.097.01a ya̱jñe di̱vo nṛ̱ṣada̍ne pṛthi̱vyā naro̱ yatra̍ deva̱yavo̱ mada̍nti |
7.097.01c indrā̍ya̱ yatra̱ sava̍nāni su̱nve gama̱n madā̍ya pratha̱maṁ vaya̍ś ca ||

7.097.02a ā daivyā̍ vṛṇīma̱he 'vā̍ṁsi̱ bṛha̱spati̍r no maha̱ ā sa̍khāyaḥ |
7.097.02c yathā̱ bhave̍ma mī̱ḻhuṣe̱ anā̍gā̱ yo no̍ dā̱tā pa̍rā̱vata̍ḥ pi̱teva̍ ||

7.097.03a tam u̱ jyeṣṭha̱ṁ nama̍sā ha̱virbhi̍ḥ su̱śeva̱m brahma̍ṇa̱s pati̍ṁ gṛṇīṣe |
7.097.03c indra̱ṁ śloko̱ mahi̱ daivya̍ḥ siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̍ ||

7.097.04a sa ā no̱ yoni̍ṁ sadatu̱ preṣṭho̱ bṛha̱spati̍r vi̱śvavā̍ro̱ yo asti̍ |
7.097.04c kāmo̍ rā̱yaḥ su̱vīrya̍sya̱ taṁ dā̱t parṣa̍n no̱ ati̍ sa̱ścato̱ ari̍ṣṭān ||

7.097.05a tam ā no̍ a̱rkam a̱mṛtā̍ya̱ juṣṭa̍m i̱me dhā̍sur a̱mṛtā̍saḥ purā̱jāḥ |
7.097.05c śuci̍krandaṁ yaja̱tam pa̱styā̍nā̱m bṛha̱spati̍m ana̱rvāṇa̍ṁ huvema ||

7.097.06a taṁ śa̱gmāso̍ aru̱ṣāso̱ aśvā̱ bṛha̱spati̍ṁ saha̱vāho̍ vahanti |
7.097.06c saha̍ś ci̱d yasya̱ nīla̍vat sa̱dhastha̱ṁ nabho̱ na rū̱pam a̍ru̱ṣaṁ vasā̍nāḥ ||

7.097.07a sa hi śuci̍ḥ śa̱tapa̍tra̱ḥ sa śu̱ndhyur hira̍ṇyavāśīr iṣi̱raḥ sva̱rṣāḥ |
7.097.07c bṛha̱spati̱ḥ sa svā̍ve̱śa ṛ̱ṣvaḥ pu̱rū sakhi̍bhya āsu̱tiṁ kari̍ṣṭhaḥ ||

7.097.08a de̱vī de̱vasya̱ roda̍sī̱ jani̍trī̱ bṛha̱spati̍ṁ vāvṛdhatur mahi̱tvā |
7.097.08c da̱kṣāyyā̍ya dakṣatā sakhāya̱ḥ kara̱d brahma̍ṇe su̱tarā̍ sugā̱dhā ||

7.097.09a i̱yaṁ vā̍m brahmaṇas pate suvṛ̱ktir brahmendrā̍ya va̱jriṇe̍ akāri |
7.097.09c a̱vi̱ṣṭaṁ dhiyo̍ jigṛ̱tam pura̍ṁdhīr jaja̱stam a̱ryo va̱nuṣā̱m arā̍tīḥ ||

7.097.10a bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.097.10c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.098.01a adhva̍ryavo 'ru̱ṇaṁ du̱gdham a̱ṁśuṁ ju̱hota̍na vṛṣa̱bhāya̍ kṣitī̱nām |
7.098.01c gau̱rād vedī̍yām̐ ava̱pāna̱m indro̍ vi̱śvāhed yā̍ti su̱taso̍mam i̱cchan ||

7.098.02a yad da̍dhi̱ṣe pra̱divi̱ cārv anna̍ṁ di̱ve-di̍ve pī̱tim id a̍sya vakṣi |
7.098.02c u̱ta hṛ̱dota mana̍sā juṣā̱ṇa u̱śann i̍ndra̱ prasthi̍tān pāhi̱ somā̍n ||

7.098.03a ja̱jñā̱naḥ soma̱ṁ saha̍se papātha̱ pra te̍ mā̱tā ma̍hi̱māna̍m uvāca |
7.098.03c endra̍ paprātho̱rv a1̱̍ntari̍kṣaṁ yu̱dhā de̱vebhyo̱ vari̍vaś cakartha ||

7.098.04a yad yo̱dhayā̍ maha̱to manya̍mānā̱n sākṣā̍ma̱ tān bā̱hubhi̱ḥ śāśa̍dānān |
7.098.04c yad vā̱ nṛbhi̱r vṛta̍ indrābhi̱yudhyā̱s taṁ tvayā̱jiṁ sau̍śrava̱saṁ ja̍yema ||

7.098.05a prendra̍sya vocam pratha̱mā kṛ̱tāni̱ pra nūta̍nā ma̱ghavā̱ yā ca̱kāra̍ |
7.098.05c ya̱ded ade̍vī̱r asa̍hiṣṭa mā̱yā athā̍bhava̱t keva̍la̱ḥ somo̍ asya ||

7.098.06a tave̱daṁ viśva̍m a̱bhita̍ḥ paśa̱vya1̱̍ṁ yat paśya̍si̱ cakṣa̍sā̱ sūrya̍sya |
7.098.06c gavā̍m asi̱ gopa̍ti̱r eka̍ indra bhakṣī̱mahi̍ te̱ praya̍tasya̱ vasva̍ḥ ||

7.098.07a bṛha̍spate yu̱vam indra̍ś ca̱ vasvo̍ di̱vyasye̍śāthe u̱ta pārthi̍vasya |
7.098.07c dha̱ttaṁ ra̱yiṁ stu̍va̱te kī̱raye̍ cid yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.099.01a pa̱ro mātra̍yā ta̱nvā̍ vṛdhāna̱ na te̍ mahi̱tvam anv a̍śnuvanti |
7.099.01c u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱ tvam pa̍ra̱masya̍ vitse ||

7.099.02a na te̍ viṣṇo̱ jāya̍māno̱ na jā̱to deva̍ mahi̱mnaḥ para̱m anta̍m āpa |
7.099.02c ud a̍stabhnā̱ nāka̍m ṛ̱ṣvam bṛ̱hanta̍ṁ dā̱dhartha̱ prācī̍ṁ ka̱kubha̍m pṛthi̱vyāḥ ||

7.099.03a irā̍vatī dhenu̱matī̱ hi bhū̱taṁ sū̍yava̱sinī̱ manu̍ṣe daśa̱syā |
7.099.03c vy a̍stabhnā̱ roda̍sī viṣṇav e̱te dā̱dhartha̍ pṛthi̱vīm a̱bhito̍ ma̱yūkhai̍ḥ ||

7.099.04a u̱ruṁ ya̱jñāya̍ cakrathur u lo̱kaṁ ja̱naya̍ntā̱ sūrya̍m u̱ṣāsa̍m a̱gnim |
7.099.04c dāsa̍sya cid vṛṣaśi̱prasya̍ mā̱yā ja̱ghnathu̍r narā pṛta̱nājye̍ṣu ||

7.099.05a indrā̍viṣṇū dṛṁhi̱tāḥ śamba̍rasya̱ nava̱ puro̍ nava̱tiṁ ca̍ śnathiṣṭam |
7.099.05c śa̱taṁ va̱rcina̍ḥ sa̱hasra̍ṁ ca sā̱kaṁ ha̱tho a̍pra̱ty asu̍rasya vī̱rān ||

7.099.06a i̱yam ma̍nī̱ṣā bṛ̍ha̱tī bṛ̱hanto̍rukra̱mā ta̱vasā̍ va̱rdhaya̍ntī |
7.099.06c ra̱re vā̱ṁ stoma̍ṁ vi̱dathe̍ṣu viṣṇo̱ pinva̍ta̱m iṣo̍ vṛ̱jane̍ṣv indra ||

7.099.07a vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
7.099.07c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.100.01a nū marto̍ dayate sani̱ṣyan yo viṣṇa̍va urugā̱yāya̱ dāśa̍t |
7.100.01c pra yaḥ sa̱trācā̱ mana̍sā̱ yajā̍ta e̱tāva̍nta̱ṁ narya̍m ā̱vivā̍sāt ||

7.100.02a tvaṁ vi̍ṣṇo suma̱tiṁ vi̱śvaja̍nyā̱m apra̍yutām evayāvo ma̱tiṁ dā̍ḥ |
7.100.02c parco̱ yathā̍ naḥ suvi̱tasya̱ bhūre̱r aśvā̍vataḥ puruśca̱ndrasya̍ rā̱yaḥ ||

7.100.03a trir de̱vaḥ pṛ̍thi̱vīm e̱ṣa e̱tāṁ vi ca̍krame śa̱tarca̍sam mahi̱tvā |
7.100.03c pra viṣṇu̍r astu ta̱vasa̱s tavī̍yān tve̱ṣaṁ hy a̍sya̱ sthavi̍rasya̱ nāma̍ ||

7.100.04a vi ca̍krame pṛthi̱vīm e̱ṣa e̱tāṁ kṣetrā̍ya̱ viṣṇu̱r manu̍ṣe daśa̱syan |
7.100.04c dhru̱vāso̍ asya kī̱rayo̱ janā̍sa urukṣi̱tiṁ su̱jani̍mā cakāra ||

7.100.05a pra tat te̍ a̱dya śi̍piviṣṭa̱ nāmā̱ryaḥ śa̍ṁsāmi va̱yunā̍ni vi̱dvān |
7.100.05c taṁ tvā̍ gṛṇāmi ta̱vasa̱m ata̍vyā̱n kṣaya̍ntam a̱sya raja̍saḥ parā̱ke ||

7.100.06a kim it te̍ viṣṇo pari̱cakṣya̍m bhū̱t pra yad va̍va̱kṣe śi̍pivi̱ṣṭo a̍smi |
7.100.06c mā varpo̍ a̱smad apa̍ gūha e̱tad yad a̱nyarū̍paḥ sami̱the ba̱bhūtha̍ ||

7.100.07a vaṣa̍ṭ te viṣṇav ā̱sa ā kṛ̍ṇomi̱ tan me̍ juṣasva śipiviṣṭa ha̱vyam |
7.100.07c vardha̍ntu tvā suṣṭu̱tayo̱ giro̍ me yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.101.01a ti̱sro vāca̱ḥ pra va̍da̱ jyoti̍ragrā̱ yā e̱tad du̱hre ma̍dhudo̱gham ūdha̍ḥ |
7.101.01c sa va̱tsaṁ kṛ̱ṇvan garbha̱m oṣa̍dhīnāṁ sa̱dyo jā̱to vṛ̍ṣa̱bho ro̍ravīti ||

7.101.02a yo vardha̍na̱ oṣa̍dhīnā̱ṁ yo a̱pāṁ yo viśva̍sya̱ jaga̍to de̱va īśe̍ |
7.101.02c sa tri̱dhātu̍ śara̱ṇaṁ śarma̍ yaṁsat tri̱vartu̱ jyoti̍ḥ svabhi̱ṣṭy a1̱̍sme ||

7.101.03a sta̱rīr u̍ tva̱d bhava̍ti̱ sūta̍ u tvad yathāva̱śaṁ ta̱nva̍ṁ cakra e̱ṣaḥ |
7.101.03c pi̱tuḥ paya̱ḥ prati̍ gṛbhṇāti mā̱tā tena̍ pi̱tā va̍rdhate̱ tena̍ pu̱traḥ ||

7.101.04a yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthus ti̱sro dyāva̍s tre̱dhā sa̱srur āpa̍ḥ |
7.101.04c traya̱ḥ kośā̍sa upa̱seca̍nāso̱ madhva̍ḥ ścotanty a̱bhito̍ vira̱pśam ||

7.101.05a i̱daṁ vaca̍ḥ pa̱rjanyā̍ya sva̱rāje̍ hṛ̱do a̱stv anta̍ra̱ṁ taj ju̍joṣat |
7.101.05c ma̱yo̱bhuvo̍ vṛ̱ṣṭaya̍ḥ santv a̱sme su̍pippa̱lā oṣa̍dhīr de̱vago̍pāḥ ||

7.101.06a sa re̍to̱dhā vṛ̍ṣa̱bhaḥ śaśva̍tīnā̱ṁ tasmi̍nn ā̱tmā jaga̍tas ta̱sthuṣa̍ś ca |
7.101.06c tan ma̍ ṛ̱tam pā̍tu śa̱taśā̍radāya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


7.102.01a pa̱rjanyā̍ya̱ pra gā̍yata di̱vas pu̱trāya̍ mī̱ḻhuṣe̍ |
7.102.01c sa no̱ yava̍sam icchatu ||

7.102.02a yo garbha̱m oṣa̍dhīnā̱ṁ gavā̍ṁ kṛ̱ṇoty arva̍tām |
7.102.02c pa̱rjanya̍ḥ puru̱ṣīṇā̍m ||

7.102.03a tasmā̱ id ā̱sye̍ ha̱vir ju̱hotā̱ madhu̍mattamam |
7.102.03c iḻā̍ṁ naḥ sa̱ṁyata̍ṁ karat ||


7.103.01a sa̱ṁva̱tsa̱raṁ śa̍śayā̱nā brā̍hma̱ṇā vra̍tacā̱riṇa̍ḥ |
7.103.01c vāca̍m pa̱rjanya̍jinvitā̱m pra ma̱ṇḍūkā̍ avādiṣuḥ ||

7.103.02a di̱vyā āpo̍ a̱bhi yad e̍na̱m āya̱n dṛti̱ṁ na śuṣka̍ṁ sara̱sī śayā̍nam |
7.103.02c gavā̱m aha̱ na mā̱yur va̱tsinī̍nām ma̱ṇḍūkā̍nāṁ va̱gnur atrā̱ sam e̍ti ||

7.103.03a yad ī̍m enām̐ uśa̱to a̱bhy ava̍rṣīt tṛ̱ṣyāva̍taḥ prā̱vṛṣy āga̍tāyām |
7.103.03c a̱khkha̱lī̱kṛtyā̍ pi̱tara̱ṁ na pu̱tro a̱nyo a̱nyam upa̱ vada̍ntam eti ||

7.103.04a a̱nyo a̱nyam anu̍ gṛbhṇāty enor a̱pām pra̍sa̱rge yad ama̍ndiṣātām |
7.103.04c ma̱ṇḍūko̱ yad a̱bhivṛ̍ṣṭa̱ḥ kani̍ṣka̱n pṛśni̍ḥ sampṛ̱ṅkte hari̍tena̱ vāca̍m ||

7.103.05a yad e̍ṣām a̱nyo a̱nyasya̱ vāca̍ṁ śā̱ktasye̍va̱ vada̍ti̱ śikṣa̍māṇaḥ |
7.103.05c sarva̱ṁ tad e̍ṣāṁ sa̱mṛdhe̍va̱ parva̱ yat su̱vāco̱ vada̍tha̱nādhy a̱psu ||

7.103.06a gomā̍yu̱r eko̍ a̱jamā̍yu̱r eka̱ḥ pṛśni̱r eko̱ hari̍ta̱ eka̍ eṣām |
7.103.06c sa̱mā̱naṁ nāma̱ bibhra̍to̱ virū̍pāḥ puru̱trā vāca̍m pipiśu̱r vada̍ntaḥ ||

7.103.07a brā̱hma̱ṇāso̍ atirā̱tre na some̱ saro̱ na pū̱rṇam a̱bhito̱ vada̍ntaḥ |
7.103.07c sa̱ṁva̱tsa̱rasya̱ tad aha̱ḥ pari̍ ṣṭha̱ yan ma̍ṇḍūkāḥ prāvṛ̱ṣīṇa̍m ba̱bhūva̍ ||

7.103.08a brā̱hma̱ṇāsa̍ḥ so̱mino̱ vāca̍m akrata̱ brahma̍ kṛ̱ṇvanta̍ḥ parivatsa̱rīṇa̍m |
7.103.08c a̱dhva̱ryavo̍ gha̱rmiṇa̍ḥ siṣvidā̱nā ā̱vir bha̍vanti̱ guhyā̱ na ke ci̍t ||

7.103.09a de̱vahi̍tiṁ jugupur dvāda̱śasya̍ ṛ̱tuṁ naro̱ na pra mi̍nanty e̱te |
7.103.09c sa̱ṁva̱tsa̱re prā̱vṛṣy āga̍tāyāṁ ta̱ptā gha̱rmā a̍śnuvate visa̱rgam ||

7.103.10a gomā̍yur adād a̱jamā̍yur adā̱t pṛśni̍r adā̱d dhari̍to no̱ vasū̍ni |
7.103.10c gavā̍m ma̱ṇḍūkā̱ dada̍taḥ śa̱tāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ ||


7.104.01a indrā̍somā̱ tapa̍ta̱ṁ rakṣa̍ u̱bjata̱ṁ ny a̍rpayataṁ vṛṣaṇā tamo̱vṛdha̍ḥ |
7.104.01c parā̍ śṛṇītam a̱cito̱ ny o̍ṣataṁ ha̱taṁ nu̱dethā̱ṁ ni śi̍śītam a̱triṇa̍ḥ ||

7.104.02a indrā̍somā̱ sam a̱ghaśa̍ṁsam a̱bhy a1̱̍ghaṁ tapu̍r yayastu ca̱rur a̍gni̱vām̐ i̍va |
7.104.02c bra̱hma̱dviṣe̍ kra̱vyāde̍ gho̱raca̍kṣase̱ dveṣo̍ dhattam anavā̱yaṁ ki̍mī̱dine̍ ||

7.104.03a indrā̍somā du̱ṣkṛto̍ va̱vre a̱ntar a̍nārambha̱ṇe tama̍si̱ pra vi̍dhyatam |
7.104.03c yathā̱ nāta̱ḥ puna̱r eka̍ś ca̱nodaya̱t tad vā̍m astu̱ saha̍se manyu̱mac chava̍ḥ ||

7.104.04a indrā̍somā va̱rtaya̍taṁ di̱vo va̱dhaṁ sam pṛ̍thi̱vyā a̱ghaśa̍ṁsāya̱ tarha̍ṇam |
7.104.04c ut ta̍kṣataṁ sva̱rya1̱̍m parva̍tebhyo̱ yena̱ rakṣo̍ vāvṛdhā̱naṁ ni̱jūrva̍thaḥ ||

7.104.05a indrā̍somā va̱rtaya̍taṁ di̱vas pary a̍gnita̱ptebhi̍r yu̱vam aśma̍hanmabhiḥ |
7.104.05c tapu̍rvadhebhir a̱jare̍bhir a̱triṇo̱ ni parśā̍ne vidhyata̱ṁ yantu̍ nisva̱ram ||

7.104.06a indrā̍somā̱ pari̍ vām bhūtu vi̱śvata̍ i̱yam ma̱tiḥ ka̱kṣyāśve̍va vā̱jinā̍ |
7.104.06c yāṁ vā̱ṁ hotrā̍m parihi̱nomi̍ me̱dhaye̱mā brahmā̍ṇi nṛ̱patī̍va jinvatam ||

7.104.07a prati̍ smarethāṁ tu̱jaya̍dbhi̱r evai̍r ha̱taṁ dru̱ho ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ |
7.104.07c indrā̍somā du̱ṣkṛte̱ mā su̱gam bhū̱d yo na̍ḥ ka̱dā ci̍d abhi̱dāsa̍ti dru̱hā ||

7.104.08a yo mā̱ pāke̍na̱ mana̍sā̱ cara̍ntam abhi̱caṣṭe̱ anṛ̍tebhi̱r vaco̍bhiḥ |
7.104.08c āpa̍ iva kā̱śinā̱ saṁgṛ̍bhītā̱ asa̍nn a̱stv āsa̍ta indra va̱ktā ||

7.104.09a ye pā̍kaśa̱ṁsaṁ vi̱hara̍nta̱ evai̱r ye vā̍ bha̱draṁ dū̱ṣaya̍nti sva̱dhābhi̍ḥ |
7.104.09c aha̍ye vā̱ tān pra̱dadā̍tu̱ soma̱ ā vā̍ dadhātu̱ nirṛ̍ter u̱pasthe̍ ||

7.104.10a yo no̱ rasa̱ṁ dipsa̍ti pi̱tvo a̍gne̱ yo aśvā̍nā̱ṁ yo gavā̱ṁ yas ta̱nūnā̍m |
7.104.10c ri̱puḥ ste̱naḥ ste̍ya̱kṛd da̱bhram e̍tu̱ ni ṣa hī̍yatāṁ ta̱nvā̱3̱̍ tanā̍ ca ||

7.104.11a pa̱raḥ so a̍stu ta̱nvā̱3̱̍ tanā̍ ca ti̱sraḥ pṛ̍thi̱vīr a̱dho a̍stu̱ viśvā̍ḥ |
7.104.11c prati̍ śuṣyatu̱ yaśo̍ asya devā̱ yo no̱ divā̱ dipsa̍ti̱ yaś ca̱ nakta̍m ||

7.104.12a su̱vi̱jñā̱naṁ ci̍ki̱tuṣe̱ janā̍ya̱ sac cāsa̍c ca̱ vaca̍sī paspṛdhāte |
7.104.12c tayo̱r yat sa̱tyaṁ ya̍ta̱rad ṛjī̍ya̱s tad it somo̍ 'vati̱ hanty āsa̍t ||

7.104.13a na vā u̱ somo̍ vṛji̱naṁ hi̍noti̱ na kṣa̱triya̍m mithu̱yā dhā̱raya̍ntam |
7.104.13c hanti̱ rakṣo̱ hanty āsa̱d vada̍ntam u̱bhāv indra̍sya̱ prasi̍tau śayāte ||

7.104.14a yadi̍ vā̱ham anṛ̍tadeva̱ āsa̱ mogha̍ṁ vā de̱vām̐ a̍pyū̱he a̍gne |
7.104.14c kim a̱smabhya̍ṁ jātavedo hṛṇīṣe drogha̱vāca̍s te nirṛ̱thaṁ sa̍cantām ||

7.104.15a a̱dyā mu̍rīya̱ yadi̍ yātu̱dhāno̱ asmi̱ yadi̱ vāyu̍s ta̱tapa̱ pūru̍ṣasya |
7.104.15c adhā̱ sa vī̱rair da̱śabhi̱r vi yū̍yā̱ yo mā̱ mogha̱ṁ yātu̍dhā̱nety āha̍ ||

7.104.16a yo māyā̍tu̱ṁ yātu̍dhā̱nety āha̱ yo vā̍ ra̱kṣāḥ śuci̍r a̱smīty āha̍ |
7.104.16c indra̱s taṁ ha̍ntu maha̱tā va̱dhena̱ viśva̍sya ja̱ntor a̍dha̱mas pa̍dīṣṭa ||

7.104.17a pra yā jigā̍ti kha̱rgale̍va̱ nakta̱m apa̍ dru̱hā ta̱nva1̱̍ṁ gūha̍mānā |
7.104.17c va̱vrām̐ a̍na̱ntām̐ ava̱ sā pa̍dīṣṭa̱ grāvā̍ṇo ghnantu ra̱kṣasa̍ upa̱bdaiḥ ||

7.104.18a vi ti̍ṣṭhadhvam maruto vi̱kṣv i1̱̍cchata̍ gṛbhā̱yata̍ ra̱kṣasa̱ḥ sam pi̍naṣṭana |
7.104.18c vayo̱ ye bhū̱tvī pa̱taya̍nti na̱ktabhi̱r ye vā̱ ripo̍ dadhi̱re de̱ve a̍dhva̱re ||

7.104.19a pra va̍rtaya di̱vo aśmā̍nam indra̱ soma̍śitam maghava̱n saṁ śi̍śādhi |
7.104.19c prāktā̱d apā̍ktād adha̱rād uda̍ktād a̱bhi ja̍hi ra̱kṣasa̱ḥ parva̍tena ||

7.104.20a e̱ta u̱ tye pa̍tayanti̱ śvayā̍tava̱ indra̍ṁ dipsanti di̱psavo 'dā̍bhyam |
7.104.20c śiśī̍te śa̱kraḥ piśu̍nebhyo va̱dhaṁ nū̱naṁ sṛ̍jad a̱śani̍ṁ yātu̱madbhya̍ḥ ||

7.104.21a indro̍ yātū̱nām a̍bhavat parāśa̱ro ha̍vi̱rmathī̍nām a̱bhy ā̱3̱̍vivā̍satām |
7.104.21c a̱bhīd u̍ śa̱kraḥ pa̍ra̱śur yathā̱ vana̱m pātre̍va bhi̱ndan sa̱ta e̍ti ra̱kṣasa̍ḥ ||

7.104.22a ulū̍kayātuṁ śuśu̱lūka̍yātuṁ ja̱hi śvayā̍tum u̱ta koka̍yātum |
7.104.22c su̱pa̱rṇayā̍tum u̱ta gṛdhra̍yātuṁ dṛ̱ṣade̍va̱ pra mṛ̍ṇa̱ rakṣa̍ indra ||

7.104.23a mā no̱ rakṣo̍ a̱bhi na̍ḍ yātu̱māva̍tā̱m apo̍cchatu mithu̱nā yā ki̍mī̱dinā̍ |
7.104.23c pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān ||

7.104.24a indra̍ ja̱hi pumā̍ṁsaṁ yātu̱dhāna̍m u̱ta striya̍m mā̱yayā̱ śāśa̍dānām |
7.104.24c vigrī̍vāso̱ mūra̍devā ṛdantu̱ mā te dṛ̍śa̱n sūrya̍m u̱ccara̍ntam ||

7.104.25a prati̍ cakṣva̱ vi ca̱kṣvendra̍ś ca soma jāgṛtam |
7.104.25c rakṣo̍bhyo va̱dham a̍syatam a̱śani̍ṁ yātu̱madbhya̍ḥ ||



8.001.01a mā ci̍d a̱nyad vi śa̍ṁsata̱ sakhā̍yo̱ mā ri̍ṣaṇyata |
8.001.01c indra̱m it sto̍tā̱ vṛṣa̍ṇa̱ṁ sacā̍ su̱te muhu̍r u̱kthā ca̍ śaṁsata ||

8.001.02a a̱va̱kra̱kṣiṇa̍ṁ vṛṣa̱bhaṁ ya̍thā̱jura̱ṁ gāṁ na ca̍rṣaṇī̱saha̍m |
8.001.02c vi̱dveṣa̍ṇaṁ sa̱ṁvana̍nobhayaṁka̱ram maṁhi̍ṣṭham ubhayā̱vina̍m ||

8.001.03a yac ci̱d dhi tvā̱ janā̍ i̱me nānā̱ hava̍nta ū̱taye̍ |
8.001.03c a̱smāka̱m brahme̱dam i̍ndra bhūtu̱ te 'hā̱ viśvā̍ ca̱ vardha̍nam ||

8.001.04a vi ta̍rtūryante maghavan vipa̱ścito̱ 'ryo vipo̱ janā̍nām |
8.001.04c upa̍ kramasva puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ ||

8.001.05a ma̱he ca̱na tvām a̍driva̱ḥ parā̍ śu̱lkāya̍ deyām |
8.001.05c na sa̱hasrā̍ya̱ nāyutā̍ya vajrivo̱ na śa̱tāya̍ śatāmagha ||

8.001.06a vasyā̍m̐ indrāsi me pi̱tur u̱ta bhrātu̱r abhu̍ñjataḥ |
8.001.06c mā̱tā ca̍ me chadayathaḥ sa̱mā va̍so vasutva̱nāya̱ rādha̍se ||

8.001.07a kve̍yatha̱ kved a̍si puru̱trā ci̱d dhi te̱ mana̍ḥ |
8.001.07c ala̍rṣi yudhma khajakṛt puraṁdara̱ pra gā̍ya̱trā a̍gāsiṣuḥ ||

8.001.08a prāsmai̍ gāya̱tram a̍rcata vā̱vātu̱r yaḥ pu̍raṁda̱raḥ |
8.001.08c yābhi̍ḥ kā̱ṇvasyopa̍ ba̱rhir ā̱sada̱ṁ yāsa̍d va̱jrī bhi̱nat pura̍ḥ ||

8.001.09a ye te̱ santi̍ daśa̱gvina̍ḥ śa̱tino̱ ye sa̍ha̱sriṇa̍ḥ |
8.001.09c aśvā̍so̱ ye te̱ vṛṣa̍ṇo raghu̱druva̱s tebhi̍r na̱s tūya̱m ā ga̍hi ||

8.001.10a ā tv a1̱̍dya sa̍ba̱rdughā̍ṁ hu̱ve gā̍ya̱trave̍pasam |
8.001.10c indra̍ṁ dhe̱nuṁ su̱dughā̱m anyā̱m iṣa̍m u̱rudhā̍rām ara̱ṁkṛta̍m ||

8.001.11a yat tu̱dat sūra̱ eta̍śaṁ va̱ṅkū vāta̍sya pa̱rṇinā̍ |
8.001.11c vaha̱t kutsa̍m ārjune̱yaṁ śa̱takra̍tu̱ḥ tsara̍d gandha̱rvam astṛ̍tam ||

8.001.12a ya ṛ̱te ci̍d abhi̱śriṣa̍ḥ pu̱rā ja̱trubhya̍ ā̱tṛda̍ḥ |
8.001.12c saṁdhā̍tā sa̱ṁdhim ma̱ghavā̍ purū̱vasu̱r iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ ||

8.001.13a mā bhū̍ma̱ niṣṭyā̍ i̱vendra̱ tvad ara̍ṇā iva |
8.001.13c vanā̍ni̱ na pra̍jahi̱tāny a̍drivo du̱roṣā̍so amanmahi ||

8.001.14a ama̍nma̱hīd a̍nā̱śavo̍ 'nu̱grāsa̍ś ca vṛtrahan |
8.001.14c sa̱kṛt su te̍ maha̱tā śū̍ra̱ rādha̍sā̱ anu̱ stoma̍m mudīmahi ||

8.001.15a yadi̱ stoma̱m mama̱ śrava̍d a̱smāka̱m indra̱m inda̍vaḥ |
8.001.15c ti̱raḥ pa̱vitra̍ṁ sasṛ̱vāṁsa̍ ā̱śavo̱ manda̍ntu tugryā̱vṛdha̍ḥ ||

8.001.16a ā tv a1̱̍dya sa̱dhastu̍tiṁ vā̱vātu̱ḥ sakhyu̱r ā ga̍hi |
8.001.16c upa̍stutir ma̱ghonā̱m pra tvā̍va̱tv adhā̍ te vaśmi suṣṭu̱tim ||

8.001.17a sotā̱ hi soma̱m adri̍bhi̱r em e̍nam a̱psu dhā̍vata |
8.001.17c ga̱vyā vastre̍va vā̱saya̍nta̱ in naro̱ nir dhu̍kṣan va̱kṣaṇā̍bhyaḥ ||

8.001.18a adha̱ jmo adha̍ vā di̱vo bṛ̍ha̱to ro̍ca̱nād adhi̍ |
8.001.18c a̱yā va̍rdhasva ta̱nvā̍ gi̱rā mamā jā̱tā su̍krato pṛṇa ||

8.001.19a indrā̍ya̱ su ma̱dinta̍ma̱ṁ soma̍ṁ sotā̱ vare̍ṇyam |
8.001.19c śa̱kra e̍ṇam pīpaya̱d viśva̍yā dhi̱yā hi̍nvā̱naṁ na vā̍ja̱yum ||

8.001.20a mā tvā̱ soma̍sya̱ galda̍yā̱ sadā̱ yāca̍nn a̱haṁ gi̱rā |
8.001.20c bhūrṇi̍m mṛ̱gaṁ na sava̍neṣu cukrudha̱ṁ ka īśā̍na̱ṁ na yā̍ciṣat ||

8.001.21a made̍neṣi̱tam mada̍m u̱gram u̱greṇa̱ śava̍sā |
8.001.21c viśve̍ṣāṁ taru̱tāra̍m mada̱cyuta̱m made̱ hi ṣmā̱ dadā̍ti naḥ ||

8.001.22a śevā̍re̱ vāryā̍ pu̱ru de̱vo martā̍ya dā̱śuṣe̍ |
8.001.22c sa su̍nva̱te ca̍ stuva̱te ca̍ rāsate vi̱śvagū̍rto ariṣṭu̱taḥ ||

8.001.23a endra̍ yāhi̱ matsva̍ ci̱treṇa̍ deva̱ rādha̍sā |
8.001.23c saro̱ na prā̍sy u̱dara̱ṁ sapī̍tibhi̱r ā some̍bhir u̱ru sphi̱ram ||

8.001.24a ā tvā̍ sa̱hasra̱m ā śa̱taṁ yu̱ktā rathe̍ hira̱ṇyaye̍ |
8.001.24c bra̱hma̱yujo̱ hara̍ya indra ke̱śino̱ vaha̍ntu̱ soma̍pītaye ||

8.001.25a ā tvā̱ rathe̍ hira̱ṇyaye̱ harī̍ ma̱yūra̍śepyā |
8.001.25c śi̱ti̱pṛ̱ṣṭhā va̍hatā̱m madhvo̱ andha̍so vi̱vakṣa̍ṇasya pī̱taye̍ ||

8.001.26a pibā̱ tv a1̱̍sya gi̍rvaṇaḥ su̱tasya̍ pūrva̱pā i̍va |
8.001.26c pari̍ṣkṛtasya ra̱sina̍ i̱yam ā̍su̱tiś cāru̱r madā̍ya patyate ||

8.001.27a ya eko̱ asti̍ da̱ṁsanā̍ ma̱hām̐ u̱gro a̱bhi vra̱taiḥ |
8.001.27c gama̱t sa śi̱prī na sa yo̍ṣa̱d ā ga̍ma̱d dhava̱ṁ na pari̍ varjati ||

8.001.28a tvam pura̍ṁ cari̱ṣṇva̍ṁ va̱dhaiḥ śuṣṇa̍sya̱ sam pi̍ṇak |
8.001.28c tvam bhā anu̍ caro̱ adha̍ dvi̱tā yad i̍ndra̱ havyo̱ bhuva̍ḥ ||

8.001.29a mama̍ tvā̱ sūra̱ udi̍te̱ mama̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.001.29c mama̍ prapi̱tve a̍piśarva̱re va̍sa̱v ā stomā̍so avṛtsata ||

8.001.30a stu̱hi stu̱hīd e̱te ghā̍ te̱ maṁhi̍ṣṭhāso ma̱ghonā̍m |
8.001.30c ni̱ndi̱tāśva̍ḥ prapa̱thī pa̍rama̱jyā ma̱ghasya̍ medhyātithe ||

8.001.31a ā yad aśvā̱n vana̍nvataḥ śra̱ddhayā̱haṁ rathe̍ ru̱ham |
8.001.31c u̱ta vā̱masya̱ vasu̍naś ciketati̱ yo asti̱ yādva̍ḥ pa̱śuḥ ||

8.001.32a ya ṛ̱jrā mahya̍m māma̱he sa̱ha tva̱cā hi̍ra̱ṇyayā̍ |
8.001.32c e̱ṣa viśvā̍ny a̱bhy a̍stu̱ saubha̍gāsa̱ṅgasya̍ sva̱nadra̍thaḥ ||

8.001.33a adha̱ plāyo̍gi̱r ati̍ dāsad a̱nyān ā̍sa̱ṅgo a̍gne da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.001.33c adho̱kṣaṇo̱ daśa̱ mahya̱ṁ ruśa̍nto na̱ḻā i̍va̱ sara̍so̱ nir a̍tiṣṭhan ||

8.001.34a anv a̍sya sthū̱raṁ da̍dṛśe pu̱rastā̍d ana̱stha ū̱rur a̍va̱ramba̍māṇaḥ |
8.001.34c śaśva̍tī̱ nāry a̍bhi̱cakṣyā̍ha̱ subha̍dram arya̱ bhoja̍nam bibharṣi ||


8.002.01a i̱daṁ va̍so su̱tam andha̱ḥ pibā̱ supū̍rṇam u̱dara̍m |
8.002.01c anā̍bhayin rari̱mā te̍ ||

8.002.02a nṛbhi̍r dhū̱taḥ su̱to aśnai̱r avyo̱ vārai̱ḥ pari̍pūtaḥ |
8.002.02c aśvo̱ na ni̱kto na̱dīṣu̍ ||

8.002.03a taṁ te̱ yava̱ṁ yathā̱ gobhi̍ḥ svā̱dum a̍karma śrī̱ṇanta̍ḥ |
8.002.03c indra̍ tvā̱smin sa̍dha̱māde̍ ||

8.002.04a indra̱ it so̍ma̱pā eka̱ indra̍ḥ suta̱pā vi̱śvāyu̍ḥ |
8.002.04c a̱ntar de̱vān martyā̍m̐ś ca ||

8.002.05a na yaṁ śu̱kro na durā̍śī̱r na tṛ̱prā u̍ru̱vyaca̍sam |
8.002.05c a̱pa̱spṛ̱ṇva̱te su̱hārda̍m ||

8.002.06a gobhi̱r yad ī̍m a̱nye a̱sman mṛ̱gaṁ na vrā mṛ̱gaya̍nte |
8.002.06c a̱bhi̱tsara̍nti dhe̱nubhi̍ḥ ||

8.002.07a traya̱ indra̍sya̱ somā̍ḥ su̱tāsa̍ḥ santu de̱vasya̍ |
8.002.07c sve kṣaye̍ suta̱pāvna̍ḥ ||

8.002.08a traya̱ḥ kośā̍saḥ ścotanti ti̱sraś ca̱mva1̱̍ḥ supū̍rṇāḥ |
8.002.08c sa̱mā̱ne adhi̱ bhārma̍n ||

8.002.09a śuci̍r asi puruni̱ḥṣṭhāḥ kṣī̱rair ma̍dhya̱ta āśī̍rtaḥ |
8.002.09c da̱dhnā mandi̍ṣṭha̱ḥ śūra̍sya ||

8.002.10a i̱me ta̍ indra̱ somā̍s tī̱vrā a̱sme su̱tāsa̍ḥ |
8.002.10c śu̱krā ā̱śira̍ṁ yācante ||

8.002.11a tām̐ ā̱śira̍m puro̱ḻāśa̱m indre̱maṁ soma̍ṁ śrīṇīhi |
8.002.11c re̱vanta̱ṁ hi tvā̍ śṛ̱ṇomi̍ ||

8.002.12a hṛ̱tsu pī̱tāso̍ yudhyante du̱rmadā̍so̱ na surā̍yām |
8.002.12c ūdha̱r na na̱gnā ja̍rante ||

8.002.13a re̱vām̐ id re̱vata̍ḥ sto̱tā syāt tvāva̍to ma̱ghona̍ḥ |
8.002.13c pred u̍ harivaḥ śru̱tasya̍ ||

8.002.14a u̱kthaṁ ca̱na śa̱syamā̍na̱m ago̍r a̱rir ā ci̍keta |
8.002.14c na gā̍ya̱traṁ gī̱yamā̍nam ||

8.002.15a mā na̍ indra pīya̱tnave̱ mā śardha̍te̱ parā̍ dāḥ |
8.002.15c śikṣā̍ śacīva̱ḥ śacī̍bhiḥ ||

8.002.16a va̱yam u̍ tvā ta̱dida̍rthā̱ indra̍ tvā̱yanta̱ḥ sakhā̍yaḥ |
8.002.16c kaṇvā̍ u̱kthebhi̍r jarante ||

8.002.17a na ghe̍m a̱nyad ā pa̍pana̱ vajri̍nn a̱paso̱ navi̍ṣṭau |
8.002.17c taved u̱ stoma̍ṁ ciketa ||

8.002.18a i̱cchanti̍ de̱vāḥ su̱nvanta̱ṁ na svapnā̍ya spṛhayanti |
8.002.18c yanti̍ pra̱māda̱m ata̍ndrāḥ ||

8.002.19a o ṣu pra yā̍hi̱ vāje̍bhi̱r mā hṛ̍ṇīthā a̱bhy a1̱̍smān |
8.002.19c ma̱hām̐ i̍va̱ yuva̍jāniḥ ||

8.002.20a mo ṣv a1̱̍dya du̱rhaṇā̍vān sā̱yaṁ ka̍rad ā̱re a̱smat |
8.002.20c a̱śrī̱ra i̍va̱ jāmā̍tā ||

8.002.21a vi̱dmā hy a̍sya vī̱rasya̍ bhūri̱dāva̍rīṁ suma̱tim |
8.002.21c tri̱ṣu jā̱tasya̱ manā̍ṁsi ||

8.002.22a ā tū ṣi̍ñca̱ kaṇva̍manta̱ṁ na ghā̍ vidma śavasā̱nāt |
8.002.22c ya̱śasta̍raṁ śa̱tamū̍teḥ ||

8.002.23a jyeṣṭhe̍na sota̱r indrā̍ya̱ soma̍ṁ vī̱rāya̍ śa̱krāya̍ |
8.002.23c bharā̱ piba̱n naryā̍ya ||

8.002.24a yo vedi̍ṣṭho avya̱thiṣv aśvā̍vantaṁ jari̱tṛbhya̍ḥ |
8.002.24c vāja̍ṁ sto̱tṛbhyo̱ goma̍ntam ||

8.002.25a panya̍m-panya̱m it so̍tāra̱ ā dhā̍vata̱ madyā̍ya |
8.002.25c soma̍ṁ vī̱rāya̱ śūrā̍ya ||

8.002.26a pātā̍ vṛtra̱hā su̱tam ā ghā̍ gama̱n nāre a̱smat |
8.002.26c ni ya̍mate śa̱tamū̍tiḥ ||

8.002.27a eha harī̍ brahma̱yujā̍ śa̱gmā va̍kṣata̱ḥ sakhā̍yam |
8.002.27c gī̱rbhiḥ śru̱taṁ girva̍ṇasam ||

8.002.28a svā̱dava̱ḥ somā̱ ā yā̍hi śrī̱tāḥ somā̱ ā yā̍hi |
8.002.28c śipri̱nn ṛṣī̍va̱ḥ śacī̍vo̱ nāyam acchā̍ sadha̱māda̍m ||

8.002.29a stuta̍ś ca̱ yās tvā̱ vardha̍nti ma̱he rādha̍se nṛ̱mṇāya̍ |
8.002.29c indra̍ kā̱riṇa̍ṁ vṛ̱dhanta̍ḥ ||

8.002.30a gira̍ś ca̱ yās te̍ girvāha u̱kthā ca̱ tubhya̱ṁ tāni̍ |
8.002.30c sa̱trā da̍dhi̱re śavā̍ṁsi ||

8.002.31a e̱ved e̱ṣa tu̍vikū̱rmir vājā̱m̐ eko̱ vajra̍hastaḥ |
8.002.31c sa̱nād amṛ̍kto dayate ||

8.002.32a hantā̍ vṛ̱traṁ dakṣi̍ṇe̱nendra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.002.32c ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ ||

8.002.33a yasmi̱n viśvā̍ś carṣa̱ṇaya̍ u̱ta cyau̱tnā jrayā̍ṁsi ca |
8.002.33c anu̱ ghen ma̱ndī ma̱ghona̍ḥ ||

8.002.34a e̱ṣa e̱tāni̍ cakā̱rendro̱ viśvā̱ yo 'ti̍ śṛ̱ṇve |
8.002.34c vā̱ja̱dāvā̍ ma̱ghonā̍m ||

8.002.35a prabha̍rtā̱ ratha̍ṁ ga̱vyanta̍m apā̱kāc ci̱d yam ava̍ti |
8.002.35c i̱no vasu̱ sa hi voḻhā̍ ||

8.002.36a sani̍tā̱ vipro̱ arva̍dbhi̱r hantā̍ vṛ̱traṁ nṛbhi̱ḥ śūra̍ḥ |
8.002.36c sa̱tyo̍ 'vi̱tā vi̱dhanta̍m ||

8.002.37a yaja̍dhvainam priyamedhā̱ indra̍ṁ sa̱trācā̱ mana̍sā |
8.002.37c yo bhūt somai̍ḥ sa̱tyama̍dvā ||

8.002.38a gā̱thaśra̍vasa̱ṁ satpa̍ti̱ṁ śrava̍skāmam puru̱tmāna̍m |
8.002.38c kaṇvā̍so gā̱ta vā̱jina̍m ||

8.002.39a ya ṛ̱te ci̱d gās pa̱debhyo̱ dāt sakhā̱ nṛbhya̱ḥ śacī̍vān |
8.002.39c ye a̍smi̱n kāma̱m aśri̍yan ||

8.002.40a i̱tthā dhīva̍ntam adrivaḥ kā̱ṇvam medhyā̍tithim |
8.002.40c me̱ṣo bhū̱to̱3̱̍ 'bhi yann aya̍ḥ ||

8.002.41a śikṣā̍ vibhindo asmai ca̱tvāry a̱yutā̱ dada̍t |
8.002.41c a̱ṣṭā pa̱raḥ sa̱hasrā̍ ||

8.002.42a u̱ta su tye pa̍yo̱vṛdhā̍ mā̱kī raṇa̍sya na̱ptyā̍ |
8.002.42c ja̱ni̱tva̱nāya̍ māmahe ||


8.003.01a pibā̍ su̱tasya̍ ra̱sino̱ matsvā̍ na indra̱ goma̍taḥ |
8.003.01c ā̱pir no̍ bodhi sadha̱mādyo̍ vṛ̱dhe̱3̱̍ 'smām̐ a̍vantu te̱ dhiya̍ḥ ||

8.003.02a bhū̱yāma̍ te suma̱tau vā̱jino̍ va̱yam mā na̍ḥ star a̱bhimā̍taye |
8.003.02c a̱smāñ ci̱trābhi̍r avatād a̱bhiṣṭi̍bhi̱r ā na̍ḥ su̱mneṣu̍ yāmaya ||

8.003.03a i̱mā u̍ tvā purūvaso̱ giro̍ vardhantu̱ yā mama̍ |
8.003.03c pā̱va̱kava̍rṇā̱ḥ śuca̍yo vipa̱ścito̱ 'bhi stomai̍r anūṣata ||

8.003.04a a̱yaṁ sa̱hasra̱m ṛṣi̍bhi̱ḥ saha̍skṛtaḥ samu̱dra i̍va paprathe |
8.003.04c sa̱tyaḥ so a̍sya mahi̱mā gṛ̍ṇe̱ śavo̍ ya̱jñeṣu̍ vipra̱rājye̍ ||

8.003.05a indra̱m id de̱vatā̍taya̱ indra̍m praya̱ty a̍dhva̱re |
8.003.05c indra̍ṁ samī̱ke va̱nino̍ havāmaha̱ indra̱ṁ dhana̍sya sā̱taye̍ ||

8.003.06a indro̍ ma̱hnā roda̍sī papratha̱c chava̱ indra̱ḥ sūrya̍m arocayat |
8.003.06c indre̍ ha̱ viśvā̱ bhuva̍nāni yemira̱ indre̍ suvā̱nāsa̱ inda̍vaḥ ||

8.003.07a a̱bhi tvā̍ pū̱rvapī̍taya̱ indra̱ stome̍bhir ā̱yava̍ḥ |
8.003.07c sa̱mī̱cī̱nāsa̍ ṛ̱bhava̱ḥ sam a̍svaran ru̱drā gṛ̍ṇanta̱ pūrvya̍m ||

8.003.08a a̱syed indro̍ vāvṛdhe̱ vṛṣṇya̱ṁ śavo̱ made̍ su̱tasya̱ viṣṇa̍vi |
8.003.08c a̱dyā tam a̍sya mahi̱māna̍m ā̱yavo 'nu̍ ṣṭuvanti pū̱rvathā̍ ||

8.003.09a tat tvā̍ yāmi su̱vīrya̱ṁ tad brahma̍ pū̱rvaci̍ttaye |
8.003.09c yenā̱ yati̍bhyo̱ bhṛga̍ve̱ dhane̍ hi̱te yena̱ praska̍ṇva̱m āvi̍tha ||

8.003.10a yenā̍ samu̱dram asṛ̍jo ma̱hīr a̱pas tad i̍ndra̱ vṛṣṇi̍ te̱ śava̍ḥ |
8.003.10c sa̱dyaḥ so a̍sya mahi̱mā na sa̱ṁnaśe̱ yaṁ kṣo̱ṇīr a̍nucakra̱de ||

8.003.11a śa̱gdhī na̍ indra̱ yat tvā̍ ra̱yiṁ yāmi̍ su̱vīrya̍m |
8.003.11c śa̱gdhi vājā̍ya pratha̱maṁ siṣā̍sate śa̱gdhi stomā̍ya pūrvya ||

8.003.12a śa̱gdhī no̍ a̱sya yad dha̍ pau̱ram āvi̍tha̱ dhiya̍ indra̱ siṣā̍sataḥ |
8.003.12c śa̱gdhi yathā̱ ruśa̍ma̱ṁ śyāva̍ka̱ṁ kṛpa̱m indra̱ prāva̱ḥ sva̍rṇaram ||

8.003.13a kan navyo̍ ata̱sīnā̍ṁ tu̱ro gṛ̍ṇīta̱ martya̍ḥ |
8.003.13c na̱hī nv a̍sya mahi̱māna̍m indri̱yaṁ sva̍r gṛ̱ṇanta̍ āna̱śuḥ ||

8.003.14a kad u̍ stu̱vanta̍ ṛtayanta de̱vata̱ ṛṣi̱ḥ ko vipra̍ ohate |
8.003.14c ka̱dā hava̍m maghavann indra sunva̱taḥ kad u̍ stuva̱ta ā ga̍maḥ ||

8.003.15a ud u̱ tye madhu̍mattamā̱ gira̱ḥ stomā̍sa īrate |
8.003.15c sa̱trā̱jito̍ dhana̱sā akṣi̍totayo vāja̱yanto̱ rathā̍ iva ||

8.003.16a kaṇvā̍ iva̱ bhṛga̍va̱ḥ sūryā̍ iva̱ viśva̱m id dhī̱tam ā̍naśuḥ |
8.003.16c indra̱ṁ stome̍bhir ma̱haya̍nta ā̱yava̍ḥ pri̱yame̍dhāso asvaran ||

8.003.17a yu̱kṣvā hi vṛ̍trahantama̱ harī̍ indra parā̱vata̍ḥ |
8.003.17c a̱rvā̱cī̱no ma̍ghava̱n soma̍pītaya u̱gra ṛ̱ṣvebhi̱r ā ga̍hi ||

8.003.18a i̱me hi te̍ kā̱ravo̍ vāva̱śur dhi̱yā viprā̍so me̱dhasā̍taye |
8.003.18c sa tvaṁ no̍ maghavann indra girvaṇo ve̱no na śṛ̍ṇudhī̱ hava̍m ||

8.003.19a nir i̍ndra bṛha̱tībhyo̍ vṛ̱traṁ dhanu̍bhyo asphuraḥ |
8.003.19c nir arbu̍dasya̱ mṛga̍yasya mā̱yino̱ niḥ parva̍tasya̱ gā ā̍jaḥ ||

8.003.20a nir a̱gnayo̍ rurucu̱r nir u̱ sūryo̱ niḥ soma̍ indri̱yo rasa̍ḥ |
8.003.20c nir a̱ntari̍kṣād adhamo ma̱hām ahi̍ṁ kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m ||

8.003.21a yam me̱ dur indro̍ ma̱ruta̱ḥ pāka̍sthāmā̱ kaura̍yāṇaḥ |
8.003.21c viśve̍ṣā̱ṁ tmanā̱ śobhi̍ṣṭha̱m upe̍va di̱vi dhāva̍mānam ||

8.003.22a rohi̍tam me̱ pāka̍sthāmā su̱dhura̍ṁ kakṣya̱prām |
8.003.22c adā̍d rā̱yo vi̱bodha̍nam ||

8.003.23a yasmā̍ a̱nye daśa̱ prati̱ dhura̱ṁ vaha̍nti̱ vahna̍yaḥ |
8.003.23c asta̱ṁ vayo̱ na tugrya̍m ||

8.003.24a ā̱tmā pi̱tus ta̱nūr vāsa̍ ojo̱dā a̱bhyañja̍nam |
8.003.24c tu̱rīya̱m id rohi̍tasya̱ pāka̍sthāmānam bho̱jaṁ dā̱tāra̍m abravam ||


8.004.01a yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
8.004.01c simā̍ pu̱rū nṛṣū̍to a̱sy āna̱ve 'si̍ praśardha tu̱rvaśe̍ ||

8.004.02a yad vā̱ rume̱ ruśa̍me̱ śyāva̍ke̱ kṛpa̱ indra̍ mā̱daya̍se̱ sacā̍ |
8.004.02c kaṇvā̍sas tvā̱ brahma̍bhi̱ḥ stoma̍vāhasa̱ indrā ya̍ccha̱nty ā ga̍hi ||

8.004.03a yathā̍ gau̱ro a̱pā kṛ̱taṁ tṛṣya̱nn ety averi̍ṇam |
8.004.03c ā̱pi̱tve na̍ḥ prapi̱tve tūya̱m ā ga̍hi̱ kaṇve̍ṣu̱ su sacā̱ piba̍ ||

8.004.04a manda̍ntu tvā maghavann i̱ndrenda̍vo rādho̱deyā̍ya sunva̱te |
8.004.04c ā̱muṣyā̱ soma̍m apibaś ca̱mū su̱taṁ jyeṣṭha̱ṁ tad da̍dhiṣe̱ saha̍ḥ ||

8.004.05a pra ca̍kre̱ saha̍sā̱ saho̍ ba̱bhañja̍ ma̱nyum oja̍sā |
8.004.05c viśve̍ ta indra pṛtanā̱yavo̍ yaho̱ ni vṛ̱kṣā i̍va yemire ||

8.004.06a sa̱hasre̍ṇeva sacate yavī̱yudhā̱ yas ta̱ āna̱ḻ upa̍stutim |
8.004.06c pu̱tram prā̍va̱rgaṁ kṛ̍ṇute su̱vīrye̍ dā̱śnoti̱ nama̍üktibhiḥ ||

8.004.07a mā bhe̍ma̱ mā śra̍miṣmo̱grasya̍ sa̱khye tava̍ |
8.004.07c ma̱hat te̱ vṛṣṇo̍ abhi̱cakṣya̍ṁ kṛ̱tam paśye̍ma tu̱rvaśa̱ṁ yadu̍m ||

8.004.08a sa̱vyām anu̍ sphi̱gya̍ṁ vāvase̱ vṛṣā̱ na dā̱no a̍sya roṣati |
8.004.08c madhvā̱ sampṛ̍ktāḥ sāra̱gheṇa̍ dhe̱nava̱s tūya̱m ehi̱ dravā̱ piba̍ ||

8.004.09a a̱śvī ra̱thī su̍rū̱pa id gomā̱m̐ id i̍ndra te̱ sakhā̍ |
8.004.09c śvā̱tra̱bhājā̱ vaya̍sā sacate̱ sadā̍ ca̱ndro yā̍ti sa̱bhām upa̍ ||

8.004.10a ṛśyo̱ na tṛṣya̍nn ava̱pāna̱m ā ga̍hi̱ pibā̱ soma̱ṁ vaśā̱m̐ anu̍ |
8.004.10c ni̱megha̍māno maghavan di̱ve-di̍va̱ oji̍ṣṭhaṁ dadhiṣe̱ saha̍ḥ ||

8.004.11a adhva̍ryo drā̱vayā̱ tvaṁ soma̱m indra̍ḥ pipāsati |
8.004.11c upa̍ nū̱naṁ yu̍yuje̱ vṛṣa̍ṇā̱ harī̱ ā ca̍ jagāma vṛtra̱hā ||

8.004.12a sva̱yaṁ ci̱t sa ma̍nyate̱ dāśu̍ri̱r jano̱ yatrā̱ soma̍sya tṛ̱mpasi̍ |
8.004.12c i̱daṁ te̱ anna̱ṁ yujya̱ṁ samu̍kṣita̱ṁ tasyehi̱ pra dra̍vā̱ piba̍ ||

8.004.13a ra̱the̱ṣṭhāyā̍dhvaryava̱ḥ soma̱m indrā̍ya sotana |
8.004.13c adhi̍ bra̱dhnasyādra̍yo̱ vi ca̍kṣate su̱nvanto̍ dā̱śva̍dhvaram ||

8.004.14a upa̍ bra̱dhnaṁ vā̱vātā̱ vṛṣa̍ṇā̱ harī̱ indra̍m a̱pasu̍ vakṣataḥ |
8.004.14c a̱rvāñca̍ṁ tvā̱ sapta̍yo 'dhvara̱śriyo̱ vaha̍ntu̱ sava̱ned upa̍ ||

8.004.15a pra pū̱ṣaṇa̍ṁ vṛṇīmahe̱ yujyā̍ya purū̱vasu̍m |
8.004.15c sa śa̍kra śikṣa puruhūta no dhi̱yā tuje̍ rā̱ye vi̍mocana ||

8.004.16a saṁ na̍ḥ śiśīhi bhu̱rijo̍r iva kṣu̱raṁ rāsva̍ rā̱yo vi̍mocana |
8.004.16c tve tan na̍ḥ su̱veda̍m u̱sriya̱ṁ vasu̱ yaṁ tvaṁ hi̱noṣi̱ martya̍m ||

8.004.17a vemi̍ tvā pūṣann ṛ̱ñjase̱ vemi̱ stota̍va āghṛṇe |
8.004.17c na tasya̍ ve̱my ara̍ṇa̱ṁ hi tad va̍so stu̱ṣe pa̱jrāya̱ sāmne̍ ||

8.004.18a parā̱ gāvo̱ yava̍sa̱ṁ kac ci̍d āghṛṇe̱ nitya̱ṁ rekṇo̍ amartya |
8.004.18c a̱smāka̍m pūṣann avi̱tā śi̱vo bha̍va̱ maṁhi̍ṣṭho̱ vāja̍sātaye ||

8.004.19a sthū̱raṁ rādha̍ḥ śa̱tāśva̍ṁ kuru̱ṅgasya̱ divi̍ṣṭiṣu |
8.004.19c rājña̍s tve̱ṣasya̍ su̱bhaga̍sya rā̱tiṣu̍ tu̱rvaśe̍ṣv amanmahi ||

8.004.20a dhī̱bhiḥ sā̱tāni̍ kā̱ṇvasya̍ vā̱jina̍ḥ pri̱yame̍dhair a̱bhidyu̍bhiḥ |
8.004.20c ṣa̱ṣṭiṁ sa̱hasrānu̱ nirma̍jām aje̱ nir yū̱thāni̱ gavā̱m ṛṣi̍ḥ ||

8.004.21a vṛ̱kṣāś ci̍n me abhipi̱tve a̍rāraṇuḥ |
8.004.21c gām bha̍janta me̱hanāśva̍m bhajanta me̱hanā̍ ||


8.005.01a dū̱rād i̱heva̱ yat sa̱ty a̍ru̱ṇapsu̱r aśi̍śvitat |
8.005.01c vi bhā̱nuṁ vi̱śvadhā̍tanat ||

8.005.02a nṛ̱vad da̍srā mano̱yujā̱ rathe̍na pṛthu̱pāja̍sā |
8.005.02c sace̍the aśvino̱ṣasa̍m ||

8.005.03a yu̱vābhyā̍ṁ vājinīvasū̱ prati̱ stomā̍ adṛkṣata |
8.005.03c vāca̍ṁ dū̱to yatho̍hiṣe ||

8.005.04a pu̱ru̱pri̱yā ṇa̍ ū̱taye̍ puruma̱ndrā pu̍rū̱vasū̍ |
8.005.04c stu̱ṣe kaṇvā̍so a̱śvinā̍ ||

8.005.05a maṁhi̍ṣṭhā vāja̱sāta̍me̱ṣaya̍ntā śu̱bhas patī̍ |
8.005.05c gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

8.005.06a tā su̍de̱vāya̍ dā̱śuṣe̍ sume̱dhām avi̍tāriṇīm |
8.005.06c ghṛ̱tair gavyū̍tim ukṣatam ||

8.005.07a ā na̱ḥ stoma̱m upa̍ dra̱vat tūya̍ṁ śye̱nebhi̍r ā̱śubhi̍ḥ |
8.005.07c yā̱tam aśve̍bhir aśvinā ||

8.005.08a yebhi̍s ti̱sraḥ pa̍rā̱vato̍ di̱vo viśvā̍ni roca̱nā |
8.005.08c trīm̐r a̱ktūn pa̍ri̱dīya̍thaḥ ||

8.005.09a u̱ta no̱ goma̍tī̱r iṣa̍ u̱ta sā̱tīr a̍harvidā |
8.005.09c vi pa̱thaḥ sā̱taye̍ sitam ||

8.005.10a ā no̱ goma̍ntam aśvinā su̱vīra̍ṁ su̱ratha̍ṁ ra̱yim |
8.005.10c vo̱ḻham aśvā̍vatī̱r iṣa̍ḥ ||

8.005.11a vā̱vṛ̱dhā̱nā śu̍bhas patī dasrā̱ hira̍ṇyavartanī |
8.005.11c piba̍taṁ so̱myam madhu̍ ||

8.005.12a a̱smabhya̍ṁ vājinīvasū ma̱ghava̍dbhyaś ca sa̱pratha̍ḥ |
8.005.12c cha̱rdir ya̍nta̱m adā̍bhyam ||

8.005.13a ni ṣu brahma̱ janā̍nā̱ṁ yāvi̍ṣṭa̱ṁ tūya̱m ā ga̍tam |
8.005.13c mo ṣv a1̱̍nyām̐ upā̍ratam ||

8.005.14a a̱sya pi̍batam aśvinā yu̱vam mada̍sya̱ cāru̍ṇaḥ |
8.005.14c madhvo̍ rā̱tasya̍ dhiṣṇyā ||

8.005.15a a̱sme ā va̍hataṁ ra̱yiṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.005.15c pu̱ru̱kṣuṁ vi̱śvadhā̍yasam ||

8.005.16a pu̱ru̱trā ci̱d dhi vā̍ṁ narā vi̱hvaya̍nte manī̱ṣiṇa̍ḥ |
8.005.16c vā̱ghadbhi̍r aśvi̱nā ga̍tam ||

8.005.17a janā̍so vṛ̱ktaba̍rhiṣo ha̱viṣma̍nto ara̱ṁkṛta̍ḥ |
8.005.17c yu̱vāṁ ha̍vante aśvinā ||

8.005.18a a̱smāka̍m a̱dya vā̍m a̱yaṁ stomo̱ vāhi̍ṣṭho̱ anta̍maḥ |
8.005.18c yu̱vābhyā̍m bhūtv aśvinā ||

8.005.19a yo ha̍ vā̱m madhu̍no̱ dṛti̱r āhi̍to ratha̱carṣa̍ṇe |
8.005.19c tata̍ḥ pibatam aśvinā ||

8.005.20a tena̍ no vājinīvasū̱ paśve̍ to̱kāya̱ śaṁ gave̍ |
8.005.20c vaha̍ta̱m pīva̍rī̱r iṣa̍ḥ ||

8.005.21a u̱ta no̍ di̱vyā iṣa̍ u̱ta sindhū̍m̐r aharvidā |
8.005.21c apa̱ dvāre̍va varṣathaḥ ||

8.005.22a ka̱dā vā̍ṁ tau̱gryo vi̍dhat samu̱dre ja̍hi̱to na̍rā |
8.005.22c yad vā̱ṁ ratho̱ vibhi̱ṣ patā̍t ||

8.005.23a yu̱vaṁ kaṇvā̍ya nāsatyā̱ ṛpi̍riptāya ha̱rmye |
8.005.23c śaśva̍d ū̱tīr da̍śasyathaḥ ||

8.005.24a tābhi̱r ā yā̍tam ū̱tibhi̱r navya̍sībhiḥ suśa̱stibhi̍ḥ |
8.005.24c yad vā̍ṁ vṛṣaṇvasū hu̱ve ||

8.005.25a yathā̍ ci̱t kaṇva̱m āva̍tam pri̱yame̍dham upastu̱tam |
8.005.25c atri̍ṁ śi̱ñjāra̍m aśvinā ||

8.005.26a yatho̱ta kṛtvye̱ dhane̱ 'ṁśuṁ goṣv a̱gastya̍m |
8.005.26c yathā̱ vāje̍ṣu̱ sobha̍rim ||

8.005.27a e̱tāva̍d vāṁ vṛṣaṇvasū̱ ato̍ vā̱ bhūyo̍ aśvinā |
8.005.27c gṛ̱ṇanta̍ḥ su̱mnam ī̍mahe ||

8.005.28a ratha̱ṁ hira̍ṇyavandhura̱ṁ hira̍ṇyābhīśum aśvinā |
8.005.28c ā hi sthātho̍ divi̱spṛśa̍m ||

8.005.29a hi̱ra̱ṇyayī̍ vā̱ṁ rabhi̍r ī̱ṣā akṣo̍ hira̱ṇyaya̍ḥ |
8.005.29c u̱bhā ca̱krā hi̍ra̱ṇyayā̍ ||

8.005.30a tena̍ no vājinīvasū parā̱vata̍ś ci̱d ā ga̍tam |
8.005.30c upe̱māṁ su̍ṣṭu̱tim mama̍ ||

8.005.31a ā va̍hethe parā̱kāt pū̱rvīr a̱śnantā̍v aśvinā |
8.005.31c iṣo̱ dāsī̍r amartyā ||

8.005.32a ā no̍ dyu̱mnair ā śravo̍bhi̱r ā rā̱yā yā̍tam aśvinā |
8.005.32c puru̍ścandrā̱ nāsa̍tyā ||

8.005.33a eha vā̍m pruṣi̱tapsa̍vo̱ vayo̍ vahantu pa̱rṇina̍ḥ |
8.005.33c acchā̍ svadhva̱raṁ jana̍m ||

8.005.34a ratha̍ṁ vā̱m anu̍gāyasa̱ṁ ya i̱ṣā varta̍te sa̱ha |
8.005.34c na ca̱kram a̱bhi bā̍dhate ||

8.005.35a hi̱ra̱ṇyaye̍na̱ rathe̍na dra̱vatpā̍ṇibhi̱r aśvai̍ḥ |
8.005.35c dhīja̍vanā̱ nāsa̍tyā ||

8.005.36a yu̱vam mṛ̱gaṁ jā̍gṛ̱vāṁsa̱ṁ svada̍tho vā vṛṣaṇvasū |
8.005.36c tā na̍ḥ pṛṅktam i̱ṣā ra̱yim ||

8.005.37a tā me̍ aśvinā sanī̱nāṁ vi̱dyāta̱ṁ navā̍nām |
8.005.37c yathā̍ cic cai̱dyaḥ ka̱śuḥ śa̱tam uṣṭrā̍nā̱ṁ dada̍t sa̱hasrā̱ daśa̱ gonā̍m ||

8.005.38a yo me̱ hira̍ṇyasaṁdṛśo̱ daśa̱ rājño̱ ama̍ṁhata |
8.005.38c a̱dha̱spa̱dā ic cai̱dyasya̍ kṛ̱ṣṭaya̍ś carma̱mnā a̱bhito̱ janā̍ḥ ||

8.005.39a māki̍r e̱nā pa̱thā gā̱d yene̱me yanti̍ ce̱daya̍ḥ |
8.005.39c a̱nyo net sū̱rir oha̍te bhūri̱dāva̍ttaro̱ jana̍ḥ ||


8.006.01a ma̱hām̐ indro̱ ya oja̍sā pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va |
8.006.01c stomai̍r va̱tsasya̍ vāvṛdhe ||

8.006.02a pra̱jām ṛ̱tasya̱ pipra̍ta̱ḥ pra yad bhara̍nta̱ vahna̍yaḥ |
8.006.02c viprā̍ ṛ̱tasya̱ vāha̍sā ||

8.006.03a kaṇvā̱ indra̱ṁ yad akra̍ta̱ stomai̍r ya̱jñasya̱ sādha̍nam |
8.006.03c jā̱mi bru̍vata̱ āyu̍dham ||

8.006.04a sam a̍sya ma̱nyave̱ viśo̱ viśvā̍ namanta kṛ̱ṣṭaya̍ḥ |
8.006.04c sa̱mu̱drāye̍va̱ sindha̍vaḥ ||

8.006.05a oja̱s tad a̍sya titviṣa u̱bhe yat sa̱mava̍rtayat |
8.006.05c indra̱ś carme̍va̱ roda̍sī ||

8.006.06a vi ci̍d vṛ̱trasya̱ dodha̍to̱ vajre̍ṇa śa̱tapa̍rvaṇā |
8.006.06c śiro̍ bibheda vṛ̱ṣṇinā̍ ||

8.006.07a i̱mā a̱bhi pra ṇo̍numo vi̱pām agre̍ṣu dhī̱taya̍ḥ |
8.006.07c a̱gneḥ śo̱cir na di̱dyuta̍ḥ ||

8.006.08a guhā̍ sa̱tīr upa̱ tmanā̱ pra yac choca̍nta dhī̱taya̍ḥ |
8.006.08c kaṇvā̍ ṛ̱tasya̱ dhāra̍yā ||

8.006.09a pra tam i̍ndra naśīmahi ra̱yiṁ goma̍ntam a̱śvina̍m |
8.006.09c pra brahma̍ pū̱rvaci̍ttaye ||

8.006.10a a̱ham id dhi pi̱tuṣ pari̍ me̱dhām ṛ̱tasya̍ ja̱grabha̍ |
8.006.10c a̱haṁ sūrya̍ ivājani ||

8.006.11a a̱ham pra̱tnena̱ manma̍nā̱ gira̍ḥ śumbhāmi kaṇva̱vat |
8.006.11c yenendra̱ḥ śuṣma̱m id da̱dhe ||

8.006.12a ye tvām i̍ndra̱ na tu̍ṣṭu̱vur ṛṣa̍yo̱ ye ca̍ tuṣṭu̱vuḥ |
8.006.12c mamed va̍rdhasva̱ suṣṭu̍taḥ ||

8.006.13a yad a̍sya ma̱nyur adhva̍nī̱d vi vṛ̱tram pa̍rva̱śo ru̱jan |
8.006.13c a̱paḥ sa̍mu̱dram aira̍yat ||

8.006.14a ni śuṣṇa̍ indra dharṇa̱siṁ vajra̍ṁ jaghantha̱ dasya̍vi |
8.006.14c vṛṣā̱ hy u̍gra śṛṇvi̱ṣe ||

8.006.15a na dyāva̱ indra̱m oja̍sā̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.006.15c na vi̍vyacanta̱ bhūma̍yaḥ ||

8.006.16a yas ta̍ indra ma̱hīr a̱paḥ sta̍bhū̱yamā̍na̱ āśa̍yat |
8.006.16c ni tam padyā̍su śiśnathaḥ ||

8.006.17a ya i̱me roda̍sī ma̱hī sa̍mī̱cī sa̱maja̍grabhīt |
8.006.17c tamo̍bhir indra̱ taṁ gu̍haḥ ||

8.006.18a ya i̍ndra̱ yata̍yas tvā̱ bhṛga̍vo̱ ye ca̍ tuṣṭu̱vuḥ |
8.006.18c mamed u̍gra śrudhī̱ hava̍m ||

8.006.19a i̱mās ta̍ indra̱ pṛśna̍yo ghṛ̱taṁ du̍hata ā̱śira̍m |
8.006.19c e̱nām ṛ̱tasya̍ pi̱pyuṣī̍ḥ ||

8.006.20a yā i̍ndra pra̱sva̍s tvā̱sā garbha̱m aca̍kriran |
8.006.20c pari̱ dharme̍va̱ sūrya̍m ||

8.006.21a tvām ic cha̍vasas pate̱ kaṇvā̍ u̱kthena̍ vāvṛdhuḥ |
8.006.21c tvāṁ su̱tāsa̱ inda̍vaḥ ||

8.006.22a taved i̍ndra̱ praṇī̍tiṣū̱ta praśa̍stir adrivaḥ |
8.006.22c ya̱jño vi̍tanta̱sāyya̍ḥ ||

8.006.23a ā na̍ indra ma̱hīm iṣa̱m pura̱ṁ na da̍rṣi̱ goma̍tīm |
8.006.23c u̱ta pra̱jāṁ su̱vīrya̍m ||

8.006.24a u̱ta tyad ā̱śvaśvya̱ṁ yad i̍ndra̱ nāhu̍ṣī̱ṣv ā |
8.006.24c agre̍ vi̱kṣu pra̱dīda̍yat ||

8.006.25a a̱bhi vra̱jaṁ na ta̍tniṣe̱ sūra̍ upā̱kaca̍kṣasam |
8.006.25c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.006.26a yad a̱ṅga ta̍viṣī̱yasa̱ indra̍ pra̱rāja̍si kṣi̱tīḥ |
8.006.26c ma̱hām̐ a̍pā̱ra oja̍sā ||

8.006.27a taṁ tvā̍ ha̱viṣma̍tī̱r viśa̱ upa̍ bruvata ū̱taye̍ |
8.006.27c u̱ru̱jraya̍sa̱m indu̍bhiḥ ||

8.006.28a u̱pa̱hva̱re gi̍rī̱ṇāṁ sa̍ṁga̱the ca̍ na̱dīnā̍m |
8.006.28c dhi̱yā vipro̍ ajāyata ||

8.006.29a ata̍ḥ samu̱dram u̱dvata̍ś ciki̱tvām̐ ava̍ paśyati |
8.006.29c yato̍ vipā̱na eja̍ti ||

8.006.30a ād it pra̱tnasya̱ reta̍so̱ jyoti̍ṣ paśyanti vāsa̱ram |
8.006.30c pa̱ro yad i̱dhyate̍ di̱vā ||

8.006.31a kaṇvā̍sa indra te ma̱tiṁ viśve̍ vardhanti̱ pauṁsya̍m |
8.006.31c u̱to śa̍viṣṭha̱ vṛṣṇya̍m ||

8.006.32a i̱mām ma̍ indra suṣṭu̱tiṁ ju̱ṣasva̱ pra su mām a̍va |
8.006.32c u̱ta pra va̍rdhayā ma̱tim ||

8.006.33a u̱ta bra̍hma̱ṇyā va̱yaṁ tubhya̍m pravṛddha vajrivaḥ |
8.006.33c viprā̍ atakṣma jī̱vase̍ ||

8.006.34a a̱bhi kaṇvā̍ anūṣa̱tāpo̱ na pra̱vatā̍ ya̱tīḥ |
8.006.34c indra̱ṁ vana̍nvatī ma̱tiḥ ||

8.006.35a indra̍m u̱kthāni̍ vāvṛdhuḥ samu̱dram i̍va̱ sindha̍vaḥ |
8.006.35c anu̍ttamanyum a̱jara̍m ||

8.006.36a ā no̍ yāhi parā̱vato̱ hari̍bhyāṁ harya̱tābhyā̍m |
8.006.36c i̱mam i̍ndra su̱tam pi̍ba ||

8.006.37a tvām id vṛ̍trahantama̱ janā̍so vṛ̱ktaba̍rhiṣaḥ |
8.006.37c hava̍nte̱ vāja̍sātaye ||

8.006.38a anu̍ tvā̱ roda̍sī u̱bhe ca̱kraṁ na va̱rty eta̍śam |
8.006.38c anu̍ suvā̱nāsa̱ inda̍vaḥ ||

8.006.39a manda̍svā̱ su sva̍rṇara u̱tendra̍ śarya̱ṇāva̍ti |
8.006.39c matsvā̱ viva̍svato ma̱tī ||

8.006.40a vā̱vṛ̱dhā̱na upa̱ dyavi̱ vṛṣā̍ va̱jry a̍roravīt |
8.006.40c vṛ̱tra̱hā so̍ma̱pāta̍maḥ ||

8.006.41a ṛṣi̱r hi pū̍rva̱jā asy eka̱ īśā̍na̱ oja̍sā |
8.006.41c indra̍ coṣkū̱yase̱ vasu̍ ||

8.006.42a a̱smāka̍ṁ tvā su̱tām̐ upa̍ vī̱tapṛ̍ṣṭhā a̱bhi praya̍ḥ |
8.006.42c śa̱taṁ va̍hantu̱ hara̍yaḥ ||

8.006.43a i̱māṁ su pū̱rvyāṁ dhiya̱m madho̍r ghṛ̱tasya̍ pi̱pyuṣī̍m |
8.006.43c kaṇvā̍ u̱kthena̍ vāvṛdhuḥ ||

8.006.44a indra̱m id vima̍hīnā̱m medhe̍ vṛṇīta̱ martya̍ḥ |
8.006.44c indra̍ṁ sani̱ṣyur ū̱taye̍ ||

8.006.45a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.006.45c so̱ma̱peyā̍ya vakṣataḥ ||

8.006.46a śa̱tam a̱haṁ ti̱rindi̍re sa̱hasra̱m parśā̱v ā da̍de |
8.006.46c rādhā̍ṁsi̱ yādvā̍nām ||

8.006.47a trīṇi̍ śa̱tāny arva̍tāṁ sa̱hasrā̱ daśa̱ gonā̍m |
8.006.47c da̱duṣ pa̱jrāya̱ sāmne̍ ||

8.006.48a ud ā̍naṭ kaku̱ho diva̱m uṣṭrā̍ñ catu̱ryujo̱ dada̍t |
8.006.48c śrava̍sā̱ yādva̱ṁ jana̍m ||


8.007.01a pra yad va̍s tri̱ṣṭubha̱m iṣa̱m maru̍to̱ vipro̱ akṣa̍rat |
8.007.01c vi parva̍teṣu rājatha ||

8.007.02a yad a̱ṅga ta̍viṣīyavo̱ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.007.02c ni parva̍tā ahāsata ||

8.007.03a ud ī̍rayanta vā̱yubhi̍r vā̱śrāsa̱ḥ pṛśni̍mātaraḥ |
8.007.03c dhu̱kṣanta̍ pi̱pyuṣī̱m iṣa̍m ||

8.007.04a vapa̍nti ma̱ruto̱ miha̱m pra ve̍payanti̱ parva̍tān |
8.007.04c yad yāma̱ṁ yānti̍ vā̱yubhi̍ḥ ||

8.007.05a ni yad yāmā̍ya vo gi̱rir ni sindha̍vo̱ vidha̍rmaṇe |
8.007.05c ma̱he śuṣmā̍ya yemi̱re ||

8.007.06a yu̱ṣmām̐ u̱ nakta̍m ū̱taye̍ yu̱ṣmān divā̍ havāmahe |
8.007.06c yu̱ṣmān pra̍ya̱ty a̍dhva̱re ||

8.007.07a ud u̱ tye a̍ru̱ṇapsa̍vaś ci̱trā yāme̍bhir īrate |
8.007.07c vā̱śrā adhi̱ ṣṇunā̍ di̱vaḥ ||

8.007.08a sṛ̱janti̍ ra̱śmim oja̍sā̱ panthā̱ṁ sūryā̍ya̱ yāta̍ve |
8.007.08c te bhā̱nubhi̱r vi ta̍sthire ||

8.007.09a i̱mām me̍ maruto̱ gira̍m i̱maṁ stoma̍m ṛbhukṣaṇaḥ |
8.007.09c i̱mam me̍ vanatā̱ hava̍m ||

8.007.10a trīṇi̱ sarā̍ṁsi̱ pṛśna̍yo dudu̱hre va̱jriṇe̱ madhu̍ |
8.007.10c utsa̱ṁ kava̍ndham u̱driṇa̍m ||

8.007.11a maru̍to̱ yad dha̍ vo di̱vaḥ su̍mnā̱yanto̱ havā̍mahe |
8.007.11c ā tū na̱ upa̍ gantana ||

8.007.12a yū̱yaṁ hi ṣṭhā su̍dānavo̱ rudrā̍ ṛbhukṣaṇo̱ dame̍ |
8.007.12c u̱ta prace̍taso̱ made̍ ||

8.007.13a ā no̍ ra̱yim ma̍da̱cyuta̍m puru̱kṣuṁ vi̱śvadhā̍yasam |
8.007.13c iya̍rtā maruto di̱vaḥ ||

8.007.14a adhī̍va̱ yad gi̍rī̱ṇāṁ yāma̍ṁ śubhrā̱ aci̍dhvam |
8.007.14c su̱vā̱nair ma̍ndadhva̱ indu̍bhiḥ ||

8.007.15a e̱tāva̍taś cid eṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
8.007.15c adā̍bhyasya̱ manma̍bhiḥ ||

8.007.16a ye dra̱psā i̍va̱ roda̍sī̱ dhama̱nty anu̍ vṛ̱ṣṭibhi̍ḥ |
8.007.16c utsa̍ṁ du̱hanto̱ akṣi̍tam ||

8.007.17a ud u̍ svā̱nebhi̍r īrata̱ ud rathai̱r ud u̍ vā̱yubhi̍ḥ |
8.007.17c ut stomai̱ḥ pṛśni̍mātaraḥ ||

8.007.18a yenā̱va tu̱rvaśa̱ṁ yadu̱ṁ yena̱ kaṇva̍ṁ dhana̱spṛta̍m |
8.007.18c rā̱ye su tasya̍ dhīmahi ||

8.007.19a i̱mā u̍ vaḥ sudānavo ghṛ̱taṁ na pi̱pyuṣī̱r iṣa̍ḥ |
8.007.19c vardhā̍n kā̱ṇvasya̱ manma̍bhiḥ ||

8.007.20a kva̍ nū̱naṁ su̍dānavo̱ mada̍thā vṛktabarhiṣaḥ |
8.007.20c bra̱hmā ko va̍ḥ saparyati ||

8.007.21a na̱hi ṣma̱ yad dha̍ vaḥ pu̱rā stome̍bhir vṛktabarhiṣaḥ |
8.007.21c śardhā̍m̐ ṛ̱tasya̱ jinva̍tha ||

8.007.22a sam u̱ tye ma̍ha̱tīr a̱paḥ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
8.007.22c saṁ vajra̍m parva̱śo da̍dhuḥ ||

8.007.23a vi vṛ̱tram pa̍rva̱śo ya̍yu̱r vi parva̍tām̐ arā̱jina̍ḥ |
8.007.23c ca̱krā̱ṇā vṛṣṇi̱ pauṁsya̍m ||

8.007.24a anu̍ tri̱tasya̱ yudhya̍ta̱ḥ śuṣma̍m āvann u̱ta kratu̍m |
8.007.24c anv indra̍ṁ vṛtra̱tūrye̍ ||

8.007.25a vi̱dyuddha̍stā a̱bhidya̍va̱ḥ śiprā̍ḥ śī̱rṣan hi̍ra̱ṇyayī̍ḥ |
8.007.25c śu̱bhrā vy a̍ñjata śri̱ye ||

8.007.26a u̱śanā̱ yat pa̍rā̱vata̍ u̱kṣṇo randhra̱m ayā̍tana |
8.007.26c dyaur na ca̍kradad bhi̱yā ||

8.007.27a ā no̍ ma̱khasya̍ dā̱vane 'śvai̱r hira̍ṇyapāṇibhiḥ |
8.007.27c devā̍sa̱ upa̍ gantana ||

8.007.28a yad e̍ṣā̱m pṛṣa̍tī̱ rathe̱ praṣṭi̱r vaha̍ti̱ rohi̍taḥ |
8.007.28c yānti̍ śu̱bhrā ri̱ṇann a̱paḥ ||

8.007.29a su̱ṣome̍ śarya̱ṇāva̍ty ārjī̱ke pa̱styā̍vati |
8.007.29c ya̱yur nica̍krayā̱ nara̍ḥ ||

8.007.30a ka̱dā ga̍cchātha maruta i̱tthā vipra̱ṁ hava̍mānam |
8.007.30c mā̱rḍī̱kebhi̱r nādha̍mānam ||

8.007.31a kad dha̍ nū̱naṁ ka̍dhapriyo̱ yad indra̱m aja̍hātana |
8.007.31c ko va̍ḥ sakhi̱tva o̍hate ||

8.007.32a sa̱ho ṣu ṇo̱ vajra̍hastai̱ḥ kaṇvā̍so a̱gnim ma̱rudbhi̍ḥ |
8.007.32c stu̱ṣe hira̍ṇyavāśībhiḥ ||

8.007.33a o ṣu vṛṣṇa̱ḥ praya̍jyū̱n ā navya̍se suvi̱tāya̍ |
8.007.33c va̱vṛ̱tyāṁ ci̱travā̍jān ||

8.007.34a gi̱raya̍ś ci̱n ni ji̍hate̱ parśā̍nāso̱ manya̍mānāḥ |
8.007.34c parva̍tāś ci̱n ni ye̍mire ||

8.007.35a ākṣṇa̱yāvā̍no vahanty a̱ntari̍kṣeṇa̱ pata̍taḥ |
8.007.35c dhātā̍raḥ stuva̱te vaya̍ḥ ||

8.007.36a a̱gnir hi jāni̍ pū̱rvyaś chando̱ na sūro̍ a̱rciṣā̍ |
8.007.36c te bhā̱nubhi̱r vi ta̍sthire ||


8.008.01a ā no̱ viśvā̍bhir ū̱tibhi̱r aśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.008.01c dasrā̱ hira̍ṇyavartanī̱ piba̍taṁ so̱myam madhu̍ ||

8.008.02a ā nū̱naṁ yā̍tam aśvinā̱ rathe̍na̱ sūrya̍tvacā |
8.008.02c bhujī̱ hira̍ṇyapeśasā̱ kavī̱ gambhī̍racetasā ||

8.008.03a ā yā̍ta̱ṁ nahu̍ṣa̱s pary āntari̍kṣāt suvṛ̱ktibhi̍ḥ |
8.008.03c pibā̍tho aśvinā̱ madhu̱ kaṇvā̍nā̱ṁ sava̍ne su̱tam ||

8.008.04a ā no̍ yātaṁ di̱vas pary āntari̍kṣād adhapriyā |
8.008.04c pu̱traḥ kaṇva̍sya vām i̱ha su̱ṣāva̍ so̱myam madhu̍ ||

8.008.05a ā no̍ yāta̱m upa̍śru̱ty aśvi̍nā̱ soma̍pītaye |
8.008.05c svāhā̱ stoma̍sya vardhanā̱ pra ka̍vī dhī̱tibhi̍r narā ||

8.008.06a yac ci̱d dhi vā̍m pu̱ra ṛṣa̍yo juhū̱re 'va̍se narā |
8.008.06c ā yā̍tam aśvi̱nā ga̍ta̱m upe̱māṁ su̍ṣṭu̱tim mama̍ ||

8.008.07a di̱vaś ci̍d roca̱nād adhy ā no̍ gantaṁ svarvidā |
8.008.07c dhī̱bhir va̍tsapracetasā̱ stome̍bhir havanaśrutā ||

8.008.08a kim a̱nye pary ā̍sate̱ 'smat stome̍bhir a̱śvinā̍ |
8.008.08c pu̱traḥ kaṇva̍sya vā̱m ṛṣi̍r gī̱rbhir va̱tso a̍vīvṛdhat ||

8.008.09a ā vā̱ṁ vipra̍ i̱hāva̱se 'hva̱t stome̍bhir aśvinā |
8.008.09c ari̍prā̱ vṛtra̍hantamā̱ tā no̍ bhūtam mayo̱bhuvā̍ ||

8.008.10a ā yad vā̱ṁ yoṣa̍ṇā̱ ratha̱m ati̍ṣṭhad vājinīvasū |
8.008.10c viśvā̍ny aśvinā yu̱vam pra dhī̱tāny a̍gacchatam ||

8.008.11a ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā |
8.008.11c va̱tso vā̱m madhu̍ma̱d vaco 'śa̍ṁsīt kā̱vyaḥ ka̱viḥ ||

8.008.12a pu̱ru̱ma̱ndrā pu̍rū̱vasū̍ mano̱tarā̍ rayī̱ṇām |
8.008.12c stoma̍m me a̱śvinā̍v i̱mam a̱bhi vahnī̍ anūṣātām ||

8.008.13a ā no̱ viśvā̍ny aśvinā dha̱ttaṁ rādhā̱ṁsy ahra̍yā |
8.008.13c kṛ̱taṁ na̍ ṛ̱tviyā̍vato̱ mā no̍ rīradhataṁ ni̱de ||

8.008.14a yan nā̍satyā parā̱vati̱ yad vā̱ stho adhy amba̍re |
8.008.14c ata̍ḥ sa̱hasra̍nirṇijā̱ rathe̱nā yā̍tam aśvinā ||

8.008.15a yo vā̍ṁ nāsatyā̱v ṛṣi̍r gī̱rbhir va̱tso avī̍vṛdhat |
8.008.15c tasmai̍ sa̱hasra̍nirṇija̱m iṣa̍ṁ dhattaṁ ghṛta̱ścuta̍m ||

8.008.16a prāsmā̱ ūrja̍ṁ ghṛta̱ścuta̱m aśvi̍nā̱ yaccha̍taṁ yu̱vam |
8.008.16c yo vā̍ṁ su̱mnāya̍ tu̱ṣṭava̍d vasū̱yād dā̍nunas patī ||

8.008.17a ā no̍ gantaṁ riśādase̱maṁ stoma̍m purubhujā |
8.008.17c kṛ̱taṁ na̍ḥ su̱śriyo̍ nare̱mā dā̍tam a̱bhiṣṭa̍ye ||

8.008.18a ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.008.18c rāja̍ntāv adhva̱rāṇā̱m aśvi̍nā̱ yāma̍hūtiṣu ||

8.008.19a ā no̍ gantam mayo̱bhuvāśvi̍nā śa̱mbhuvā̍ yu̱vam |
8.008.19c yo vā̍ṁ vipanyū dhī̱tibhi̍r gī̱rbhir va̱tso avī̍vṛdhat ||

8.008.20a yābhi̱ḥ kaṇva̱m medhā̍tithi̱ṁ yābhi̱r vaśa̱ṁ daśa̍vrajam |
8.008.20c yābhi̱r gośa̍rya̱m āva̍ta̱ṁ tābhi̍r no 'vataṁ narā ||

8.008.21a yābhi̍r narā tra̱sada̍syu̱m āva̍ta̱ṁ kṛtvye̱ dhane̍ |
8.008.21c tābhi̱ḥ ṣv a1̱̍smām̐ a̍śvinā̱ prāva̍ta̱ṁ vāja̍sātaye ||

8.008.22a pra vā̱ṁ stomā̍ḥ suvṛ̱ktayo̱ giro̍ vardhantv aśvinā |
8.008.22c puru̍trā̱ vṛtra̍hantamā̱ tā no̍ bhūtam puru̱spṛhā̍ ||

8.008.23a trīṇi̍ pa̱dāny a̱śvino̍r ā̱viḥ sānti̱ guhā̍ pa̱raḥ |
8.008.23c ka̱vī ṛ̱tasya̱ patma̍bhir a̱rvāg jī̱vebhya̱s pari̍ ||


8.009.01a ā nū̱nam a̍śvinā yu̱vaṁ va̱tsasya̍ ganta̱m ava̍se |
8.009.01c prāsmai̍ yacchatam avṛ̱kam pṛ̱thu ccha̱rdir yu̍yu̱taṁ yā arā̍tayaḥ ||

8.009.02a yad a̱ntari̍kṣe̱ yad di̱vi yat pañca̱ mānu̍ṣā̱m̐ anu̍ |
8.009.02c nṛ̱mṇaṁ tad dha̍ttam aśvinā ||

8.009.03a ye vā̱ṁ daṁsā̍ṁsy aśvinā̱ viprā̍saḥ parimāmṛ̱śuḥ |
8.009.03c e̱vet kā̱ṇvasya̍ bodhatam ||

8.009.04a a̱yaṁ vā̍ṁ gha̱rmo a̍śvinā̱ stome̍na̱ pari̍ ṣicyate |
8.009.04c a̱yaṁ somo̱ madhu̍mān vājinīvasū̱ yena̍ vṛ̱traṁ cike̍tathaḥ ||

8.009.05a yad a̱psu yad vana̱spatau̱ yad oṣa̍dhīṣu purudaṁsasā kṛ̱tam |
8.009.05c tena̍ māviṣṭam aśvinā ||

8.009.06a yan nā̍satyā bhura̱ṇyatho̱ yad vā̍ deva bhiṣa̱jyatha̍ḥ |
8.009.06c a̱yaṁ vā̍ṁ va̱tso ma̱tibhi̱r na vi̍ndhate ha̱viṣma̍nta̱ṁ hi gaccha̍thaḥ ||

8.009.07a ā nū̱nam a̱śvino̱r ṛṣi̱ḥ stoma̍ṁ ciketa vā̱mayā̍ |
8.009.07c ā soma̱m madhu̍mattamaṁ gha̱rmaṁ si̍ñcā̱d atha̍rvaṇi ||

8.009.08a ā nū̱naṁ ra̱ghuva̍rtani̱ṁ ratha̍ṁ tiṣṭhātho aśvinā |
8.009.08c ā vā̱ṁ stomā̍ i̱me mama̱ nabho̱ na cu̍cyavīrata ||

8.009.09a yad a̱dya vā̍ṁ nāsatyo̱kthair ā̍cucyuvī̱mahi̍ |
8.009.09c yad vā̱ vāṇī̍bhir aśvine̱vet kā̱ṇvasya̍ bodhatam ||

8.009.10a yad vā̍ṁ ka̱kṣīvā̍m̐ u̱ta yad vya̍śva̱ ṛṣi̱r yad vā̍ṁ dī̱rghata̍mā ju̱hāva̍ |
8.009.10c pṛthī̱ yad vā̍ṁ vai̱nyaḥ sāda̍neṣv e̱ved ato̍ aśvinā cetayethām ||

8.009.11a yā̱taṁ cha̍rdi̱ṣpā u̱ta na̍ḥ para̱spā bhū̱taṁ ja̍ga̱tpā u̱ta na̍s tanū̱pā |
8.009.11c va̱rtis to̱kāya̱ tana̍yāya yātam ||

8.009.12a yad indre̍ṇa sa̱ratha̍ṁ yā̱tho a̍śvinā̱ yad vā̍ vā̱yunā̱ bhava̍tha̱ḥ samo̍kasā |
8.009.12c yad ā̍di̱tyebhi̍r ṛ̱bhubhi̍ḥ sa̱joṣa̍sā̱ yad vā̱ viṣṇo̍r vi̱krama̍ṇeṣu̱ tiṣṭha̍thaḥ ||

8.009.13a yad a̱dyāśvinā̍v a̱haṁ hu̱veya̱ vāja̍sātaye |
8.009.13c yat pṛ̱tsu tu̱rvaṇe̱ saha̱s tac chreṣṭha̍m a̱śvino̱r ava̍ḥ ||

8.009.14a ā nū̱naṁ yā̍tam aśvine̱mā ha̱vyāni̍ vāṁ hi̱tā |
8.009.14c i̱me somā̍so̱ adhi̍ tu̱rvaśe̱ yadā̍v i̱me kaṇve̍ṣu vā̱m atha̍ ||

8.009.15a yan nā̍satyā parā̱ke a̍rvā̱ke asti̍ bheṣa̱jam |
8.009.15c tena̍ nū̱naṁ vi̍ma̱dāya̍ pracetasā cha̱rdir va̱tsāya̍ yacchatam ||

8.009.16a abhu̍tsy u̱ pra de̱vyā sā̱kaṁ vā̱cāham a̱śvino̍ḥ |
8.009.16c vy ā̍var de̱vy ā ma̱tiṁ vi rā̱tim martye̍bhyaḥ ||

8.009.17a pra bo̍dhayoṣo a̱śvinā̱ pra de̍vi sūnṛte mahi |
8.009.17c pra ya̍jñahotar ānu̱ṣak pra madā̍ya̱ śravo̍ bṛ̱hat ||

8.009.18a yad u̍ṣo̱ yāsi̍ bhā̱nunā̱ saṁ sūrye̍ṇa rocase |
8.009.18c ā hā̱yam a̱śvino̱ ratho̍ va̱rtir yā̍ti nṛ̱pāyya̍m ||

8.009.19a yad āpī̍tāso a̱ṁśavo̱ gāvo̱ na du̱hra ūdha̍bhiḥ |
8.009.19c yad vā̱ vāṇī̱r anū̍ṣata̱ pra de̍va̱yanto̍ a̱śvinā̍ ||

8.009.20a pra dyu̱mnāya̱ pra śava̍se̱ pra nṛ̱ṣāhyā̍ya̱ śarma̍ṇe |
8.009.20c pra dakṣā̍ya pracetasā ||

8.009.21a yan nū̱naṁ dhī̱bhir a̍śvinā pi̱tur yonā̍ ni̱ṣīda̍thaḥ |
8.009.21c yad vā̍ su̱mnebhi̍r ukthyā ||


8.010.01a yat stho dī̱rghapra̍sadmani̱ yad vā̱do ro̍ca̱ne di̱vaḥ |
8.010.01c yad vā̍ samu̱dre adhy ākṛ̍te gṛ̱he 'ta̱ ā yā̍tam aśvinā ||

8.010.02a yad vā̍ ya̱jñam mana̍ve sammimi̱kṣathu̍r e̱vet kā̱ṇvasya̍ bodhatam |
8.010.02c bṛha̱spati̱ṁ viśvā̍n de̱vām̐ a̱haṁ hu̍va̱ indrā̱viṣṇū̍ a̱śvinā̍v āśu̱heṣa̍sā ||

8.010.03a tyā nv a1̱̍śvinā̍ huve su̱daṁsa̍sā gṛ̱bhe kṛ̱tā |
8.010.03c yayo̱r asti̱ pra ṇa̍ḥ sa̱khyaṁ de̱veṣv adhy āpya̍m ||

8.010.04a yayo̱r adhi̱ pra ya̱jñā a̍sū̱re santi̍ sū̱raya̍ḥ |
8.010.04c tā ya̱jñasyā̍dhva̱rasya̱ prace̍tasā sva̱dhābhi̱r yā piba̍taḥ so̱myam madhu̍ ||

8.010.05a yad a̱dyāśvi̍nā̱v apā̱g yat prāk stho vā̍jinīvasū |
8.010.05c yad dru̱hyavy ana̍vi tu̱rvaśe̱ yadau̍ hu̱ve vā̱m atha̱ mā ga̍tam ||

8.010.06a yad a̱ntari̍kṣe̱ pata̍thaḥ purubhujā̱ yad ve̱me roda̍sī̱ anu̍ |
8.010.06c yad vā̍ sva̱dhābhi̍r adhi̱tiṣṭha̍tho̱ ratha̱m ata̱ ā yā̍tam aśvinā ||


8.011.01a tvam a̍gne vrata̱pā a̍si de̱va ā martye̱ṣv ā |
8.011.01c tvaṁ ya̱jñeṣv īḍya̍ḥ ||

8.011.02a tvam a̍si pra̱śasyo̍ vi̱dathe̍ṣu sahantya |
8.011.02c agne̍ ra̱thīr a̍dhva̱rāṇā̍m ||

8.011.03a sa tvam a̱smad apa̱ dviṣo̍ yuyo̱dhi jā̍tavedaḥ |
8.011.03c ade̍vīr agne̱ arā̍tīḥ ||

8.011.04a anti̍ ci̱t santa̱m aha̍ ya̱jñam marta̍sya ri̱poḥ |
8.011.04c nopa̍ veṣi jātavedaḥ ||

8.011.05a martā̱ ama̍rtyasya te̱ bhūri̱ nāma̍ manāmahe |
8.011.05c viprā̍so jā̱tave̍dasaḥ ||

8.011.06a vipra̱ṁ viprā̱so 'va̍se de̱vam martā̍sa ū̱taye̍ |
8.011.06c a̱gniṁ gī̱rbhir ha̍vāmahe ||

8.011.07a ā te̍ va̱tso mano̍ yamat para̱māc ci̍t sa̱dhasthā̍t |
8.011.07c agne̱ tvāṁkā̍mayā gi̱rā ||

8.011.08a pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.011.08c sa̱matsu̍ tvā havāmahe ||

8.011.09a sa̱matsv a̱gnim ava̍se vāja̱yanto̍ havāmahe |
8.011.09c vāje̍ṣu ci̱trarā̍dhasam ||

8.011.10a pra̱tno hi ka̱m īḍyo̍ adhva̱reṣu̍ sa̱nāc ca̱ hotā̱ navya̍ś ca̱ satsi̍ |
8.011.10c svāṁ cā̍gne ta̱nva̍m pi̱praya̍svā̱smabhya̍ṁ ca̱ saubha̍ga̱m ā ya̍jasva ||


8.012.01a ya i̍ndra soma̱pāta̍mo̱ mada̍ḥ śaviṣṭha̱ ceta̍ti |
8.012.01c yenā̱ haṁsi̱ ny a1̱̍triṇa̱ṁ tam ī̍mahe ||

8.012.02a yenā̱ daśa̍gva̱m adhri̍guṁ ve̱paya̍nta̱ṁ sva̍rṇaram |
8.012.02c yenā̍ samu̱dram āvi̍thā̱ tam ī̍mahe ||

8.012.03a yena̱ sindhu̍m ma̱hīr a̱po rathā̍m̐ iva praco̱daya̍ḥ |
8.012.03c panthā̍m ṛ̱tasya̱ yāta̍ve̱ tam ī̍mahe ||

8.012.04a i̱maṁ stoma̍m a̱bhiṣṭa̍ye ghṛ̱taṁ na pū̱tam a̍drivaḥ |
8.012.04c yenā̱ nu sa̱dya oja̍sā va̱vakṣi̍tha ||

8.012.05a i̱maṁ ju̍ṣasva girvaṇaḥ samu̱dra i̍va pinvate |
8.012.05c indra̱ viśvā̍bhir ū̱tibhi̍r va̱vakṣi̍tha ||

8.012.06a yo no̍ de̱vaḥ pa̍rā̱vata̍ḥ sakhitva̱nāya̍ māma̱he |
8.012.06c di̱vo na vṛ̱ṣṭim pra̱thaya̍n va̱vakṣi̍tha ||

8.012.07a va̱va̱kṣur a̍sya ke̱tava̍ u̱ta vajro̱ gabha̍styoḥ |
8.012.07c yat sūryo̱ na roda̍sī̱ ava̍rdhayat ||

8.012.08a yadi̍ pravṛddha satpate sa̱hasra̍m mahi̱ṣām̐ agha̍ḥ |
8.012.08c ād it ta̍ indri̱yam mahi̱ pra vā̍vṛdhe ||

8.012.09a indra̱ḥ sūrya̍sya ra̱śmibhi̱r ny a̍rśasā̱nam o̍ṣati |
8.012.09c a̱gnir vane̍va sāsa̱hiḥ pra vā̍vṛdhe ||

8.012.10a i̱yaṁ ta̍ ṛ̱tviyā̍vatī dhī̱tir e̍ti̱ navī̍yasī |
8.012.10c sa̱pa̱ryantī̍ purupri̱yā mimī̍ta̱ it ||

8.012.11a garbho̍ ya̱jñasya̍ deva̱yuḥ kratu̍m punīta ānu̱ṣak |
8.012.11c stomai̱r indra̍sya vāvṛdhe̱ mimī̍ta̱ it ||

8.012.12a sa̱nir mi̱trasya̍ papratha̱ indra̱ḥ soma̍sya pī̱taye̍ |
8.012.12c prācī̱ vāśī̍va sunva̱te mimī̍ta̱ it ||

8.012.13a yaṁ viprā̍ u̱kthavā̍haso 'bhiprama̱ndur ā̱yava̍ḥ |
8.012.13c ghṛ̱taṁ na pi̍pya ā̱sany ṛ̱tasya̱ yat ||

8.012.14a u̱ta sva̱rāje̱ adi̍ti̱ḥ stoma̱m indrā̍ya jījanat |
8.012.14c pu̱ru̱pra̱śa̱stam ū̱taya̍ ṛ̱tasya̱ yat ||

8.012.15a a̱bhi vahna̍ya ū̱taye 'nū̍ṣata̱ praśa̍staye |
8.012.15c na de̍va̱ vivra̍tā̱ harī̍ ṛ̱tasya̱ yat ||

8.012.16a yat soma̍m indra̱ viṣṇa̍vi̱ yad vā̍ gha tri̱ta ā̱ptye |
8.012.16c yad vā̍ ma̱rutsu̱ manda̍se̱ sam indu̍bhiḥ ||

8.012.17a yad vā̍ śakra parā̱vati̍ samu̱dre adhi̱ manda̍se |
8.012.17c a̱smāka̱m it su̱te ra̍ṇā̱ sam indu̍bhiḥ ||

8.012.18a yad vāsi̍ sunva̱to vṛ̱dho yaja̍mānasya satpate |
8.012.18c u̱kthe vā̱ yasya̱ raṇya̍si̱ sam indu̍bhiḥ ||

8.012.19a de̱vaṁ-de̍va̱ṁ vo 'va̍sa̱ indra̍m-indraṁ gṛṇī̱ṣaṇi̍ |
8.012.19c adhā̍ ya̱jñāya̍ tu̱rvaṇe̱ vy ā̍naśuḥ ||

8.012.20a ya̱jñebhi̍r ya̱jñavā̍hasa̱ṁ some̍bhiḥ soma̱pāta̍mam |
8.012.20c hotrā̍bhi̱r indra̍ṁ vāvṛdhu̱r vy ā̍naśuḥ ||

8.012.21a ma̱hīr a̍sya̱ praṇī̍tayaḥ pū̱rvīr u̱ta praśa̍stayaḥ |
8.012.21c viśvā̱ vasū̍ni dā̱śuṣe̱ vy ā̍naśuḥ ||

8.012.22a indra̍ṁ vṛ̱trāya̱ hanta̍ve de̱vāso̍ dadhire pu̱raḥ |
8.012.22c indra̱ṁ vāṇī̍r anūṣatā̱ sam oja̍se ||

8.012.23a ma̱hānta̍m mahi̱nā va̱yaṁ stome̍bhir havana̱śruta̍m |
8.012.23c a̱rkair a̱bhi pra ṇo̍numa̱ḥ sam oja̍se ||

8.012.24a na yaṁ vi̍vi̱kto roda̍sī̱ nāntari̍kṣāṇi va̱jriṇa̍m |
8.012.24c amā̱d id a̍sya titviṣe̱ sam oja̍saḥ ||

8.012.25a yad i̍ndra pṛta̱nājye̍ de̱vās tvā̍ dadhi̱re pu̱raḥ |
8.012.25c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.26a ya̱dā vṛ̱traṁ na̍dī̱vṛta̱ṁ śava̍sā vajri̱nn ava̍dhīḥ |
8.012.26c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.27a ya̱dā te̱ viṣṇu̱r oja̍sā̱ trīṇi̍ pa̱dā vi̍cakra̱me |
8.012.27c ād it te̍ harya̱tā harī̍ vavakṣatuḥ ||

8.012.28a ya̱dā te̍ harya̱tā harī̍ vāvṛ̱dhāte̍ di̱ve-di̍ve |
8.012.28c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.29a ya̱dā te̱ māru̍tī̱r viśa̱s tubhya̍m indra niyemi̱re |
8.012.29c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.30a ya̱dā sūrya̍m a̱muṁ di̱vi śu̱kraṁ jyoti̱r adhā̍rayaḥ |
8.012.30c ād it te̱ viśvā̱ bhuva̍nāni yemire ||

8.012.31a i̱māṁ ta̍ indra suṣṭu̱tiṁ vipra̍ iyarti dhī̱tibhi̍ḥ |
8.012.31c jā̱mim pa̱deva̱ pipra̍tī̱m prādhva̱re ||

8.012.32a yad a̍sya̱ dhāma̍ni pri̱ye sa̍mīcī̱nāso̱ asva̍ran |
8.012.32c nābhā̍ ya̱jñasya̍ do̱hanā̱ prādhva̱re ||

8.012.33a su̱vīrya̱ṁ svaśvya̍ṁ su̱gavya̍m indra daddhi naḥ |
8.012.33c hote̍va pū̱rvaci̍ttaye̱ prādhva̱re ||


8.013.01a indra̍ḥ su̱teṣu̱ some̍ṣu̱ kratu̍m punīta u̱kthya̍m |
8.013.01c vi̱de vṛ̱dhasya̱ dakṣa̍so ma̱hān hi ṣaḥ ||

8.013.02a sa pra̍tha̱me vyo̍mani de̱vānā̱ṁ sada̍ne vṛ̱dhaḥ |
8.013.02c su̱pā̱raḥ su̱śrava̍stama̱ḥ sam a̍psu̱jit ||

8.013.03a tam a̍hve̱ vāja̍sātaya̱ indra̱m bharā̍ya śu̱ṣmiṇa̍m |
8.013.03c bhavā̍ naḥ su̱mne anta̍ma̱ḥ sakhā̍ vṛ̱dhe ||

8.013.04a i̱yaṁ ta̍ indra girvaṇo rā̱tiḥ kṣa̍rati sunva̱taḥ |
8.013.04c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

8.013.05a nū̱naṁ tad i̍ndra daddhi no̱ yat tvā̍ su̱nvanta̱ īma̍he |
8.013.05c ra̱yiṁ na̍ś ci̱tram ā bha̍rā sva̱rvida̍m ||

8.013.06a sto̱tā yat te̱ vica̍rṣaṇir atipraśa̱rdhaya̱d gira̍ḥ |
8.013.06c va̱yā i̱vānu̍ rohate ju̱ṣanta̱ yat ||

8.013.07a pra̱tna̱vaj ja̍nayā̱ gira̍ḥ śṛṇu̱dhī ja̍ri̱tur hava̍m |
8.013.07c made̍-made vavakṣithā su̱kṛtva̍ne ||

8.013.08a krīḻa̍nty asya sū̱nṛtā̱ āpo̱ na pra̱vatā̍ ya̱tīḥ |
8.013.08c a̱yā dhi̱yā ya u̱cyate̱ pati̍r di̱vaḥ ||

8.013.09a u̱to pati̱r ya u̱cyate̍ kṛṣṭī̱nām eka̱ id va̱śī |
8.013.09c na̱mo̱vṛ̱dhair a̍va̱syubhi̍ḥ su̱te ra̍ṇa ||

8.013.10a stu̱hi śru̱taṁ vi̍pa̱ścita̱ṁ harī̱ yasya̍ prasa̱kṣiṇā̍ |
8.013.10c gantā̍rā dā̱śuṣo̍ gṛ̱haṁ na̍ma̱svina̍ḥ ||

8.013.11a tū̱tu̱jā̱no ma̍hema̱te 'śve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.013.11c ā yā̍hi ya̱jñam ā̱śubhi̱ḥ śam id dhi te̍ ||

8.013.12a indra̍ śaviṣṭha satpate ra̱yiṁ gṛ̱ṇatsu̍ dhāraya |
8.013.12c śrava̍ḥ sū̱ribhyo̍ a̱mṛta̍ṁ vasutva̱nam ||

8.013.13a have̍ tvā̱ sūra̱ udi̍te̱ have̍ ma̱dhyaṁdi̍ne di̱vaḥ |
8.013.13c ju̱ṣā̱ṇa i̍ndra̱ sapti̍bhir na̱ ā ga̍hi ||

8.013.14a ā tū ga̍hi̱ pra tu dra̍va̱ matsvā̍ su̱tasya̱ goma̍taḥ |
8.013.14c tantu̍ṁ tanuṣva pū̱rvyaṁ yathā̍ vi̱de ||

8.013.15a yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
8.013.15c yad vā̍ samu̱dre andha̍so 'vi̱ted a̍si ||

8.013.16a indra̍ṁ vardhantu no̱ gira̱ indra̍ṁ su̱tāsa̱ inda̍vaḥ |
8.013.16c indre̍ ha̱viṣma̍tī̱r viśo̍ arāṇiṣuḥ ||

8.013.17a tam id viprā̍ ava̱syava̍ḥ pra̱vatva̍tībhir ū̱tibhi̍ḥ |
8.013.17c indra̍ṁ kṣo̱ṇīr a̍vardhayan va̱yā i̍va ||

8.013.18a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
8.013.18c tam id va̍rdhantu no̱ gira̍ḥ sa̱dāvṛ̍dham ||

8.013.19a sto̱tā yat te̱ anu̍vrata u̱kthāny ṛ̍tu̱thā da̱dhe |
8.013.19c śuci̍ḥ pāva̱ka u̍cyate̱ so adbhu̍taḥ ||

8.013.20a tad id ru̱drasya̍ cetati ya̱hvam pra̱tneṣu̱ dhāma̍su |
8.013.20c mano̱ yatrā̱ vi tad da̱dhur vice̍tasaḥ ||

8.013.21a yadi̍ me sa̱khyam ā̱vara̍ i̱masya̍ pā̱hy andha̍saḥ |
8.013.21c yena̱ viśvā̱ ati̱ dviṣo̱ atā̍rima ||

8.013.22a ka̱dā ta̍ indra girvaṇaḥ sto̱tā bha̍vāti̱ śaṁta̍maḥ |
8.013.22c ka̱dā no̱ gavye̱ aśvye̱ vasau̍ dadhaḥ ||

8.013.23a u̱ta te̱ suṣṭu̍tā̱ harī̱ vṛṣa̍ṇā vahato̱ ratha̍m |
8.013.23c a̱ju̱ryasya̍ ma̱dinta̍ma̱ṁ yam īma̍he ||

8.013.24a tam ī̍mahe puruṣṭu̱taṁ ya̱hvam pra̱tnābhi̍r ū̱tibhi̍ḥ |
8.013.24c ni ba̱rhiṣi̍ pri̱ye sa̍da̱d adha̍ dvi̱tā ||

8.013.25a vardha̍svā̱ su pu̍ruṣṭuta̱ ṛṣi̍ṣṭutābhir ū̱tibhi̍ḥ |
8.013.25c dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̱m avā̍ ca naḥ ||

8.013.26a indra̱ tvam a̍vi̱ted a̍sī̱tthā stu̍va̱to a̍drivaḥ |
8.013.26c ṛ̱tād i̍yarmi te̱ dhiya̍m mano̱yuja̍m ||

8.013.27a i̱ha tyā sa̍dha̱mādyā̍ yujā̱naḥ soma̍pītaye |
8.013.27c harī̍ indra pra̱tadva̍sū a̱bhi sva̍ra ||

8.013.28a a̱bhi sva̍rantu̱ ye tava̍ ru̱drāsa̍ḥ sakṣata̱ śriya̍m |
8.013.28c u̱to ma̱rutva̍tī̱r viśo̍ a̱bhi praya̍ḥ ||

8.013.29a i̱mā a̍sya̱ pratū̍rtayaḥ pa̱daṁ ju̍ṣanta̱ yad di̱vi |
8.013.29c nābhā̍ ya̱jñasya̱ saṁ da̍dhu̱r yathā̍ vi̱de ||

8.013.30a a̱yaṁ dī̱rghāya̱ cakṣa̍se̱ prāci̍ praya̱ty a̍dhva̱re |
8.013.30c mimī̍te ya̱jñam ā̍nu̱ṣag vi̱cakṣya̍ ||

8.013.31a vṛṣā̱yam i̍ndra te̱ ratha̍ u̱to te̱ vṛṣa̍ṇā̱ harī̍ |
8.013.31c vṛṣā̱ tvaṁ śa̍takrato̱ vṛṣā̱ hava̍ḥ ||

8.013.32a vṛṣā̱ grāvā̱ vṛṣā̱ mado̱ vṛṣā̱ somo̍ a̱yaṁ su̱taḥ |
8.013.32c vṛṣā̍ ya̱jño yam inva̍si̱ vṛṣā̱ hava̍ḥ ||

8.013.33a vṛṣā̍ tvā̱ vṛṣa̍ṇaṁ huve̱ vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ |
8.013.33c vā̱vantha̱ hi prati̍ṣṭuti̱ṁ vṛṣā̱ hava̍ḥ ||


8.014.01a yad i̍ndrā̱haṁ yathā̱ tvam īśī̍ya̱ vasva̱ eka̱ it |
8.014.01c sto̱tā me̱ goṣa̍khā syāt ||

8.014.02a śikṣe̍yam asmai̱ ditse̍ya̱ṁ śacī̍pate manī̱ṣiṇe̍ |
8.014.02c yad a̱haṁ gopa̍ti̱ḥ syām ||

8.014.03a dhe̱nuṣ ṭa̍ indra sū̱nṛtā̱ yaja̍mānāya sunva̱te |
8.014.03c gām aśva̍m pi̱pyuṣī̍ duhe ||

8.014.04a na te̍ va̱rtāsti̱ rādha̍sa̱ indra̍ de̱vo na martya̍ḥ |
8.014.04c yad ditsa̍si stu̱to ma̱gham ||

8.014.05a ya̱jña indra̍m avardhaya̱d yad bhūmi̱ṁ vy ava̍rtayat |
8.014.05c ca̱krā̱ṇa o̍pa̱śaṁ di̱vi ||

8.014.06a vā̱vṛ̱dhā̱nasya̍ te va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
8.014.06c ū̱tim i̱ndrā vṛ̍ṇīmahe ||

8.014.07a vy a1̱̍ntari̍kṣam atira̱n made̱ soma̍sya roca̱nā |
8.014.07c indro̱ yad abhi̍nad va̱lam ||

8.014.08a ud gā ā̍ja̱d aṅgi̍robhya ā̱viṣ kṛ̱ṇvan guhā̍ sa̱tīḥ |
8.014.08c a̱rvāñca̍ṁ nunude va̱lam ||

8.014.09a indre̍ṇa roca̱nā di̱vo dṛ̱ḻhāni̍ dṛṁhi̱tāni̍ ca |
8.014.09c sthi̱rāṇi̱ na pa̍rā̱ṇude̍ ||

8.014.10a a̱pām ū̱rmir mada̍nn iva̱ stoma̍ indrājirāyate |
8.014.10c vi te̱ madā̍ arājiṣuḥ ||

8.014.11a tvaṁ hi sto̍ma̱vardha̍na̱ indrāsy u̍ktha̱vardha̍naḥ |
8.014.11c sto̱tṝ̱ṇām u̱ta bha̍dra̱kṛt ||

8.014.12a indra̱m it ke̱śinā̱ harī̍ soma̱peyā̍ya vakṣataḥ |
8.014.12c upa̍ ya̱jñaṁ su̱rādha̍sam ||

8.014.13a a̱pām phene̍na̱ namu̍ce̱ḥ śira̍ i̱ndrod a̍vartayaḥ |
8.014.13c viśvā̱ yad aja̍ya̱ḥ spṛdha̍ḥ ||

8.014.14a mā̱yābhi̍r u̱tsisṛ̍psata̱ indra̱ dyām ā̱ruru̍kṣataḥ |
8.014.14c ava̱ dasyū̍m̐r adhūnuthāḥ ||

8.014.15a a̱su̱nvām i̍ndra sa̱ṁsada̱ṁ viṣū̍cī̱ṁ vy a̍nāśayaḥ |
8.014.15c so̱ma̱pā utta̍ro̱ bhava̍n ||


8.015.01a tam v a̱bhi pra gā̍yata puruhū̱tam pu̍ruṣṭu̱tam |
8.015.01c indra̍ṁ gī̱rbhis ta̍vi̱ṣam ā vi̍vāsata ||

8.015.02a yasya̍ dvi̱barha̍so bṛ̱hat saho̍ dā̱dhāra̱ roda̍sī |
8.015.02c gi̱rīm̐r ajrā̍m̐ a̱paḥ sva̍r vṛṣatva̱nā ||

8.015.03a sa rā̍jasi puruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ jighnase |
8.015.03c indra̱ jaitrā̍ śrava̱syā̍ ca̱ yanta̍ve ||

8.015.04a taṁ te̱ mada̍ṁ gṛṇīmasi̱ vṛṣa̍ṇam pṛ̱tsu sā̍sa̱him |
8.015.04c u̱ lo̱ka̱kṛ̱tnum a̍drivo hari̱śriya̍m ||

8.015.05a yena̱ jyotī̍ṁṣy ā̱yave̱ mana̍ve ca vi̱vedi̍tha |
8.015.05c ma̱ndā̱no a̱sya ba̱rhiṣo̱ vi rā̍jasi ||

8.015.06a tad a̱dyā ci̍t ta u̱kthino 'nu̍ ṣṭuvanti pū̱rvathā̍ |
8.015.06c vṛṣa̍patnīr a̱po ja̍yā di̱ve-di̍ve ||

8.015.07a tava̱ tyad i̍ndri̱yam bṛ̱hat tava̱ śuṣma̍m u̱ta kratu̍m |
8.015.07c vajra̍ṁ śiśāti dhi̱ṣaṇā̱ vare̍ṇyam ||

8.015.08a tava̱ dyaur i̍ndra̱ pauṁsya̍m pṛthi̱vī va̍rdhati̱ śrava̍ḥ |
8.015.08c tvām āpa̱ḥ parva̍tāsaś ca hinvire ||

8.015.09a tvāṁ viṣṇu̍r bṛ̱han kṣayo̍ mi̱tro gṛ̍ṇāti̱ varu̍ṇaḥ |
8.015.09c tvāṁ śardho̍ mada̱ty anu̱ māru̍tam ||

8.015.10a tvaṁ vṛṣā̱ janā̍nā̱m maṁhi̍ṣṭha indra jajñiṣe |
8.015.10c sa̱trā viśvā̍ svapa̱tyāni̍ dadhiṣe ||

8.015.11a sa̱trā tvam pu̍ruṣṭuta̱m̐ eko̍ vṛ̱trāṇi̍ tośase |
8.015.11c nānya indrā̱t kara̍ṇa̱m bhūya̍ invati ||

8.015.12a yad i̍ndra manma̱śas tvā̱ nānā̱ hava̍nta ū̱taye̍ |
8.015.12c a̱smāke̍bhi̱r nṛbhi̱r atrā̱ sva̍r jaya ||

8.015.13a ara̱ṁ kṣayā̍ya no ma̱he viśvā̍ rū̱pāṇy ā̍vi̱śan |
8.015.13c indra̱ṁ jaitrā̍ya harṣayā̱ śacī̱pati̍m ||


8.016.01a pra sa̱mrāja̍ṁ carṣaṇī̱nām indra̍ṁ stotā̱ navya̍ṁ gī̱rbhiḥ |
8.016.01c nara̍ṁ nṛ̱ṣāha̱m maṁhi̍ṣṭham ||

8.016.02a yasmi̍nn u̱kthāni̱ raṇya̍nti̱ viśvā̍ni ca śrava̱syā̍ |
8.016.02c a̱pām avo̱ na sa̍mu̱dre ||

8.016.03a taṁ su̍ṣṭu̱tyā vi̍vāse jyeṣṭha̱rāja̱m bhare̍ kṛ̱tnum |
8.016.03c ma̱ho vā̱jina̍ṁ sa̱nibhya̍ḥ ||

8.016.04a yasyānū̍nā gabhī̱rā madā̍ u̱rava̱s taru̍trāḥ |
8.016.04c ha̱rṣu̱manta̱ḥ śūra̍sātau ||

8.016.05a tam id dhane̍ṣu hi̱teṣv a̍dhivā̱kāya̍ havante |
8.016.05c yeṣā̱m indra̱s te ja̍yanti ||

8.016.06a tam ic cyau̱tnair ārya̍nti̱ taṁ kṛ̱tebhi̍ś carṣa̱ṇaya̍ḥ |
8.016.06c e̱ṣa indro̍ variva̱skṛt ||

8.016.07a indro̍ bra̱hmendra̱ ṛṣi̱r indra̍ḥ pu̱rū pu̍ruhū̱taḥ |
8.016.07c ma̱hān ma̱hībhi̱ḥ śacī̍bhiḥ ||

8.016.08a sa stomya̱ḥ sa havya̍ḥ sa̱tyaḥ satvā̍ tuvikū̱rmiḥ |
8.016.08c eka̍ś ci̱t sann a̱bhibhū̍tiḥ ||

8.016.09a tam a̱rkebhi̱s taṁ sāma̍bhi̱s taṁ gā̍ya̱traiś ca̍rṣa̱ṇaya̍ḥ |
8.016.09c indra̍ṁ vardhanti kṣi̱taya̍ḥ ||

8.016.10a pra̱ṇe̱tāra̱ṁ vasyo̱ acchā̱ kartā̍ra̱ṁ jyoti̍ḥ sa̱matsu̍ |
8.016.10c sā̱sa̱hvāṁsa̍ṁ yu̱dhāmitrā̍n ||

8.016.11a sa na̱ḥ papri̍ḥ pārayāti sva̱sti nā̱vā pu̍ruhū̱taḥ |
8.016.11c indro̱ viśvā̱ ati̱ dviṣa̍ḥ ||

8.016.12a sa tvaṁ na̍ indra̱ vāje̍bhir daśa̱syā ca̍ gātu̱yā ca̍ |
8.016.12c acchā̍ ca naḥ su̱mnaṁ ne̍ṣi ||


8.017.01a ā yā̍hi suṣu̱mā hi ta̱ indra̱ soma̱m pibā̍ i̱mam |
8.017.01c edam ba̱rhiḥ sa̍do̱ mama̍ ||

8.017.02a ā tvā̍ brahma̱yujā̱ harī̱ vaha̍tām indra ke̱śinā̍ |
8.017.02c upa̱ brahmā̍ṇi naḥ śṛṇu ||

8.017.03a bra̱hmāṇa̍s tvā va̱yaṁ yu̱jā so̍ma̱pām i̍ndra so̱mina̍ḥ |
8.017.03c su̱tāva̍nto havāmahe ||

8.017.04a ā no̍ yāhi su̱tāva̍to̱ 'smāka̍ṁ suṣṭu̱tīr upa̍ |
8.017.04c pibā̱ su śi̍pri̱nn andha̍saḥ ||

8.017.05a ā te̍ siñcāmi ku̱kṣyor anu̱ gātrā̱ vi dhā̍vatu |
8.017.05c gṛ̱bhā̱ya ji̱hvayā̱ madhu̍ ||

8.017.06a svā̱duṣ ṭe̍ astu sa̱ṁsude̱ madhu̍mān ta̱nve̱3̱̍ tava̍ |
8.017.06c soma̱ḥ śam a̍stu te hṛ̱de ||

8.017.07a a̱yam u̍ tvā vicarṣaṇe̱ janī̍r ivā̱bhi saṁvṛ̍taḥ |
8.017.07c pra soma̍ indra sarpatu ||

8.017.08a tu̱vi̱grīvo̍ va̱poda̍raḥ subā̱hur andha̍so̱ made̍ |
8.017.08c indro̍ vṛ̱trāṇi̍ jighnate ||

8.017.09a indra̱ prehi̍ pu̱ras tvaṁ viśva̱syeśā̍na̱ oja̍sā |
8.017.09c vṛ̱trāṇi̍ vṛtrahañ jahi ||

8.017.10a dī̱rghas te̍ astv aṅku̱śo yenā̱ vasu̍ pra̱yaccha̍si |
8.017.10c yaja̍mānāya sunva̱te ||

8.017.11a a̱yaṁ ta̍ indra̱ somo̱ nipū̍to̱ adhi̍ ba̱rhiṣi̍ |
8.017.11c ehī̍m a̱sya dravā̱ piba̍ ||

8.017.12a śāci̍go̱ śāci̍pūjanā̱yaṁ raṇā̍ya te su̱taḥ |
8.017.12c ākha̍ṇḍala̱ pra hū̍yase ||

8.017.13a yas te̍ śṛṅgavṛṣo napā̱t praṇa̍pāt kuṇḍa̱pāyya̍ḥ |
8.017.13c ny a̍smin dadhra̱ ā mana̍ḥ ||

8.017.14a vāsto̍ṣ pate dhru̱vā sthūṇāṁsa̍traṁ so̱myānā̍m |
8.017.14c dra̱pso bhe̱ttā pu̱rāṁ śaśva̍tīnā̱m indro̱ munī̍nā̱ṁ sakhā̍ ||

8.017.15a pṛdā̍kusānur yaja̱to ga̱veṣa̍ṇa̱ eka̱ḥ sann a̱bhi bhūya̍saḥ |
8.017.15c bhūrṇi̱m aśva̍ṁ nayat tu̱jā pu̱ro gṛ̱bhendra̱ṁ soma̍sya pī̱taye̍ ||


8.018.01a i̱daṁ ha̍ nū̱nam e̍ṣāṁ su̱mnam bhi̍kṣeta̱ martya̍ḥ |
8.018.01c ā̱di̱tyānā̱m apū̍rvya̱ṁ savī̍mani ||

8.018.02a a̱na̱rvāṇo̱ hy e̍ṣā̱m panthā̍ ādi̱tyānā̍m |
8.018.02c ada̍bdhā̱ḥ santi̍ pā̱yava̍ḥ suge̱vṛdha̍ḥ ||

8.018.03a tat su na̍ḥ savi̱tā bhago̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.018.03c śarma̍ yacchantu sa̱pratho̱ yad īma̍he ||

8.018.04a de̱vebhi̍r devy adi̱te 'ri̍ṣṭabharma̱nn ā ga̍hi |
8.018.04c smat sū̱ribhi̍ḥ purupriye su̱śarma̍bhiḥ ||

8.018.05a te hi pu̱trāso̱ adi̍ter vi̱dur dveṣā̍ṁsi̱ yota̍ve |
8.018.05c a̱ṁhoś ci̍d uru̱cakra̍yo 'ne̱hasa̍ḥ ||

8.018.06a adi̍tir no̱ divā̍ pa̱śum adi̍ti̱r nakta̱m adva̍yāḥ |
8.018.06c adi̍tiḥ pā̱tv aṁha̍saḥ sa̱dāvṛ̍dhā ||

8.018.07a u̱ta syā no̱ divā̍ ma̱tir adi̍tir ū̱tyā ga̍mat |
8.018.07c sā śaṁtā̍ti̱ maya̍s kara̱d apa̱ sridha̍ḥ ||

8.018.08a u̱ta tyā daivyā̍ bhi̱ṣajā̱ śaṁ na̍ḥ karato a̱śvinā̍ |
8.018.08c yu̱yu̱yātā̍m i̱to rapo̱ apa̱ sridha̍ḥ ||

8.018.09a śam a̱gnir a̱gnibhi̍ḥ kara̱c chaṁ na̍s tapatu̱ sūrya̍ḥ |
8.018.09c śaṁ vāto̍ vātv ara̱pā apa̱ sridha̍ḥ ||

8.018.10a apāmī̍vā̱m apa̱ sridha̱m apa̍ sedhata durma̱tim |
8.018.10c ādi̍tyāso yu̱yota̍nā no̱ aṁha̍saḥ ||

8.018.11a yu̱yotā̱ śaru̍m a̱smad ām̐ ādi̍tyāsa u̱tāma̍tim |
8.018.11c ṛdha̱g dveṣa̍ḥ kṛṇuta viśvavedasaḥ ||

8.018.12a tat su na̱ḥ śarma̍ yaccha̱tādi̍tyā̱ yan mumo̍cati |
8.018.12c ena̍svantaṁ ci̱d ena̍saḥ sudānavaḥ ||

8.018.13a yo na̱ḥ kaś ci̱d riri̍kṣati rakṣa̱stvena̱ martya̍ḥ |
8.018.13c svaiḥ ṣa evai̍ ririṣīṣṭa̱ yur jana̍ḥ ||

8.018.14a sam it tam a̱gham a̍śnavad du̱ḥśaṁsa̱m martya̍ṁ ri̱pum |
8.018.14c yo a̍sma̱trā du̱rhaṇā̍vā̱m̐ upa̍ dva̱yuḥ ||

8.018.15a pā̱ka̱trā stha̍na devā hṛ̱tsu jā̍nītha̱ martya̍m |
8.018.15c upa̍ dva̱yuṁ cādva̍yuṁ ca vasavaḥ ||

8.018.16a ā śarma̱ parva̍tānā̱m otāpāṁ vṛ̍ṇīmahe |
8.018.16c dyāvā̍kṣāmā̱re a̱smad rapa̍s kṛtam ||

8.018.17a te no̍ bha̱dreṇa̱ śarma̍ṇā yu̱ṣmāka̍ṁ nā̱vā va̍savaḥ |
8.018.17c ati̱ viśvā̍ni duri̱tā pi̍partana ||

8.018.18a tu̱ce tanā̍ya̱ tat su no̱ drāghī̍ya̱ āyu̍r jī̱vase̍ |
8.018.18c ādi̍tyāsaḥ sumahasaḥ kṛ̱ṇota̍na ||

8.018.19a ya̱jño hī̱ḻo vo̱ anta̍ra̱ ādi̍tyā̱ asti̍ mṛ̱ḻata̍ |
8.018.19c yu̱ṣme id vo̱ api̍ ṣmasi sajā̱tye̍ ||

8.018.20a bṛ̱had varū̍tham ma̱rutā̍ṁ de̱vaṁ trā̱tāra̍m a̱śvinā̍ |
8.018.20c mi̱tram ī̍mahe̱ varu̍ṇaṁ sva̱staye̍ ||

8.018.21a a̱ne̱ho mi̍trāryaman nṛ̱vad va̍ruṇa̱ śaṁsya̍m |
8.018.21c tri̱varū̍tham maruto yanta naś cha̱rdiḥ ||

8.018.22a ye ci̱d dhi mṛ̱tyuba̍ndhava̱ ādi̍tyā̱ mana̍va̱ḥ smasi̍ |
8.018.22c pra sū na̱ āyu̍r jī̱vase̍ tiretana ||


8.019.01a taṁ gū̍rdhayā̱ sva̍rṇaraṁ de̱vāso̍ de̱vam a̍ra̱tiṁ da̍dhanvire |
8.019.01c de̱va̱trā ha̱vyam ohi̍re ||

8.019.02a vibhū̍tarātiṁ vipra ci̱traśo̍ciṣam a̱gnim ī̍ḻiṣva ya̱ntura̍m |
8.019.02c a̱sya medha̍sya so̱myasya̍ sobhare̱ prem a̍dhva̱rāya̱ pūrvya̍m ||

8.019.03a yaji̍ṣṭhaṁ tvā vavṛmahe de̱vaṁ de̍va̱trā hotā̍ra̱m ama̍rtyam |
8.019.03c a̱sya ya̱jñasya̍ su̱kratu̍m ||

8.019.04a ū̱rjo napā̍taṁ su̱bhaga̍ṁ su̱dīdi̍tim a̱gniṁ śreṣṭha̍śociṣam |
8.019.04c sa no̍ mi̱trasya̱ varu̍ṇasya̱ so a̱pām ā su̱mnaṁ ya̍kṣate di̱vi ||

8.019.05a yaḥ sa̱midhā̱ ya āhu̍tī̱ yo vede̍na da̱dāśa̱ marto̍ a̱gnaye̍ |
8.019.05c yo nama̍sā svadhva̱raḥ ||

8.019.06a tasyed arva̍nto raṁhayanta ā̱śava̱s tasya̍ dyu̱mnita̍ma̱ṁ yaśa̍ḥ |
8.019.06c na tam aṁho̍ de̱vakṛ̍ta̱ṁ kuta̍ś ca̱na na martya̍kṛtaṁ naśat ||

8.019.07a sva̱gnayo̍ vo a̱gnibhi̱ḥ syāma̍ sūno sahasa ūrjām pate |
8.019.07c su̱vīra̱s tvam a̍sma̱yuḥ ||

8.019.08a pra̱śaṁsa̍māno̱ ati̍thi̱r na mi̱triyo̱ 'gnī ratho̱ na vedya̍ḥ |
8.019.08c tve kṣemā̍so̱ api̍ santi sā̱dhava̱s tvaṁ rājā̍ rayī̱ṇām ||

8.019.09a so a̱ddhā dā̱śva̍dhva̱ro 'gne̱ marta̍ḥ subhaga̱ sa pra̱śaṁsya̍ḥ |
8.019.09c sa dhī̱bhir a̍stu̱ sani̍tā ||

8.019.10a yasya̱ tvam ū̱rdhvo a̍dhva̱rāya̱ tiṣṭha̍si kṣa̱yadvī̍ra̱ḥ sa sā̍dhate |
8.019.10c so arva̍dbhi̱ḥ sani̍tā̱ sa vi̍pa̱nyubhi̱ḥ sa śūrai̱ḥ sani̍tā kṛ̱tam ||

8.019.11a yasyā̱gnir vapu̍r gṛ̱he stoma̱ṁ cano̱ dadhī̍ta vi̱śvavā̍ryaḥ |
8.019.11c ha̱vyā vā̱ vevi̍ṣa̱d viṣa̍ḥ ||

8.019.12a vipra̍sya vā stuva̱taḥ sa̍haso yaho ma̱kṣūta̍masya rā̱tiṣu̍ |
8.019.12c a̱vode̍vam u̱pari̍martyaṁ kṛdhi̱ vaso̍ vivi̱duṣo̱ vaca̍ḥ ||

8.019.13a yo a̱gniṁ ha̱vyadā̍tibhi̱r namo̍bhir vā su̱dakṣa̍m ā̱vivā̍sati |
8.019.13c gi̱rā vā̍ji̱raśo̍ciṣam ||

8.019.14a sa̱midhā̱ yo niśi̍tī̱ dāśa̱d adi̍ti̱ṁ dhāma̍bhir asya̱ martya̍ḥ |
8.019.14c viśvet sa dhī̱bhiḥ su̱bhago̱ janā̱m̐ ati̍ dyu̱mnair u̱dna i̍va tāriṣat ||

8.019.15a tad a̍gne dyu̱mnam ā bha̍ra̱ yat sā̱saha̱t sada̍ne̱ kaṁ ci̍d a̱triṇa̍m |
8.019.15c ma̱nyuṁ jana̍sya dū̱ḍhya̍ḥ ||

8.019.16a yena̱ caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mā yena̱ nāsa̍tyā̱ bhaga̍ḥ |
8.019.16c va̱yaṁ tat te̱ śava̍sā gātu̱vitta̍mā̱ indra̍tvotā vidhemahi ||

8.019.17a te ghed a̍gne svā̱dhyo̱3̱̍ ye tvā̍ vipra nidadhi̱re nṛ̱cakṣa̍sam |
8.019.17c viprā̍so deva su̱kratu̍m ||

8.019.18a ta id vedi̍ṁ subhaga̱ ta āhu̍ti̱ṁ te sotu̍ṁ cakrire di̱vi |
8.019.18c ta id vāje̍bhir jigyur ma̱had dhana̱ṁ ye tve kāma̍ṁ nyeri̱re ||

8.019.19a bha̱dro no̍ a̱gnir āhu̍to bha̱drā rā̱tiḥ su̍bhaga bha̱dro a̍dhva̱raḥ |
8.019.19c bha̱drā u̱ta praśa̍stayaḥ ||

8.019.20a bha̱dram mana̍ḥ kṛṇuṣva vṛtra̱tūrye̱ yenā̍ sa̱matsu̍ sā̱saha̍ḥ |
8.019.20c ava̍ sthi̱rā ta̍nuhi̱ bhūri̱ śardha̍tāṁ va̱nemā̍ te a̱bhiṣṭi̍bhiḥ ||

8.019.21a īḻe̍ gi̱rā manu̍rhita̱ṁ yaṁ de̱vā dū̱tam a̍ra̱tiṁ nye̍ri̱re |
8.019.21c yaji̍ṣṭhaṁ havya̱vāha̍nam ||

8.019.22a ti̱gmaja̍mbhāya̱ taru̍ṇāya̱ rāja̍te̱ prayo̍ gāyasy a̱gnaye̍ |
8.019.22c yaḥ pi̱ṁśate̍ sū̱nṛtā̍bhiḥ su̱vīrya̍m a̱gnir ghṛ̱tebhi̱r āhu̍taḥ ||

8.019.23a yadī̍ ghṛ̱tebhi̱r āhu̍to̱ vāśī̍m a̱gnir bhara̍ta̱ uc cāva̍ ca |
8.019.23c asu̍ra iva ni̱rṇija̍m ||

8.019.24a yo ha̱vyāny aira̍yatā̱ manu̍rhito de̱va ā̱sā su̍ga̱ndhinā̍ |
8.019.24c vivā̍sate̱ vāryā̍ṇi svadhva̱ro hotā̍ de̱vo ama̍rtyaḥ ||

8.019.25a yad a̍gne̱ martya̱s tvaṁ syām a̱ham mi̍tramaho̱ ama̍rtyaḥ |
8.019.25c saha̍saḥ sūnav āhuta ||

8.019.26a na tvā̍ rāsīyā̱bhiśa̍staye vaso̱ na pā̍pa̱tvāya̍ santya |
8.019.26c na me̍ sto̱tāma̍tī̱vā na durhi̍ta̱ḥ syād a̍gne̱ na pā̱payā̍ ||

8.019.27a pi̱tur na pu̱traḥ subhṛ̍to duro̱ṇa ā de̱vām̐ e̍tu̱ pra ṇo̍ ha̱viḥ ||

8.019.28a tavā̱ham a̍gna ū̱tibhi̱r nedi̍ṣṭhābhiḥ saceya̱ joṣa̱m ā va̍so |
8.019.28c sadā̍ de̱vasya̱ martya̍ḥ ||

8.019.29a tava̱ kratvā̍ saneya̱ṁ tava̍ rā̱tibhi̱r agne̱ tava̱ praśa̍stibhiḥ |
8.019.29c tvām id ā̍hu̱ḥ prama̍tiṁ vaso̱ mamāgne̱ harṣa̍sva̱ dāta̍ve ||

8.019.30a pra so a̍gne̱ tavo̱tibhi̍ḥ su̱vīrā̍bhis tirate̱ vāja̍bharmabhiḥ |
8.019.30c yasya̱ tvaṁ sa̱khyam ā̱vara̍ḥ ||

8.019.31a tava̍ dra̱pso nīla̍vān vā̱śa ṛ̱tviya̱ indhā̍naḥ siṣṇa̱v ā da̍de |
8.019.31c tvam ma̍hī̱nām u̱ṣasā̍m asi pri̱yaḥ kṣa̱po vastu̍ṣu rājasi ||

8.019.32a tam āga̍nma̱ sobha̍rayaḥ sa̱hasra̍muṣkaṁ svabhi̱ṣṭim ava̍se |
8.019.32c sa̱mrāja̱ṁ trāsa̍dasyavam ||

8.019.33a yasya̍ te agne a̱nye a̱gnaya̍ upa̱kṣito̍ va̱yā i̍va |
8.019.33c vipo̱ na dyu̱mnā ni yu̍ve̱ janā̍nā̱ṁ tava̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||

8.019.34a yam ā̍dityāso adruhaḥ pā̱raṁ naya̍tha̱ martya̍m |
8.019.34c ma̱ghonā̱ṁ viśve̍ṣāṁ sudānavaḥ ||

8.019.35a yū̱yaṁ rā̍jāna̱ḥ kaṁ ci̍c carṣaṇīsaha̱ḥ kṣaya̍nta̱m mānu̍ṣā̱m̐ anu̍ |
8.019.35c va̱yaṁ te vo̱ varu̍ṇa̱ mitrārya̍ma̱n syāmed ṛ̱tasya̍ ra̱thya̍ḥ ||

8.019.36a adā̍n me pauruku̱tsyaḥ pa̍ñcā̱śata̍ṁ tra̱sada̍syur va̱dhūnā̍m |
8.019.36c maṁhi̍ṣṭho a̱ryaḥ satpa̍tiḥ ||

8.019.37a u̱ta me̍ pra̱yiyo̍r va̱yiyo̍ḥ su̱vāstvā̱ adhi̱ tugva̍ni |
8.019.37c ti̱sṝ̱ṇāṁ sa̍ptatī̱nāṁ śyā̱vaḥ pra̍ṇe̱tā bhu̍va̱d vasu̱r diyā̍nā̱m pati̍ḥ ||


8.020.01a ā ga̍ntā̱ mā ri̍ṣaṇyata̱ prasthā̍vāno̱ māpa̍ sthātā samanyavaḥ |
8.020.01c sthi̱rā ci̍n namayiṣṇavaḥ ||

8.020.02a vī̱ḻu̱pa̱vibhi̍r maruta ṛbhukṣaṇa̱ ā ru̍drāsaḥ sudī̱tibhi̍ḥ |
8.020.02c i̱ṣā no̍ a̱dyā ga̍tā puruspṛho ya̱jñam ā so̍bharī̱yava̍ḥ ||

8.020.03a vi̱dmā hi ru̱driyā̍ṇā̱ṁ śuṣma̍m u̱gram ma̱rutā̱ṁ śimī̍vatām |
8.020.03c viṣṇo̍r e̱ṣasya̍ mī̱ḻhuṣā̍m ||

8.020.04a vi dvī̱pāni̱ pāpa̍ta̱n tiṣṭha̍d du̱cchuno̱bhe yu̍janta̱ roda̍sī |
8.020.04c pra dhanvā̍ny airata śubhrakhādayo̱ yad eja̍tha svabhānavaḥ ||

8.020.05a acyu̍tā cid vo̱ ajma̱nn ā nāna̍dati̱ parva̍tāso̱ vana̱spati̍ḥ |
8.020.05c bhūmi̱r yāme̍ṣu rejate ||

8.020.06a amā̍ya vo maruto̱ yāta̍ve̱ dyaur jihī̍ta̱ utta̍rā bṛ̱hat |
8.020.06c yatrā̱ naro̱ dedi̍śate ta̱nūṣv ā tvakṣā̍ṁsi bā̱hvo̍jasaḥ ||

8.020.07a sva̱dhām anu̱ śriya̱ṁ naro̱ mahi̍ tve̱ṣā ama̍vanto̱ vṛṣa̍psavaḥ |
8.020.07c vaha̍nte̱ ahru̍tapsavaḥ ||

8.020.08a gobhi̍r vā̱ṇo a̍jyate̱ sobha̍rīṇā̱ṁ rathe̱ kośe̍ hira̱ṇyaye̍ |
8.020.08c goba̍ndhavaḥ sujā̱tāsa̍ i̱ṣe bhu̱je ma̱hānto̍ na̱ḥ spara̍se̱ nu ||

8.020.09a prati̍ vo vṛṣadañjayo̱ vṛṣṇe̱ śardhā̍ya̱ māru̍tāya bharadhvam |
8.020.09c ha̱vyā vṛṣa̍prayāvṇe ||

8.020.10a vṛ̱ṣa̱ṇa̱śvena̍ maruto̱ vṛṣa̍psunā̱ rathe̍na̱ vṛṣa̍nābhinā |
8.020.10c ā śye̱nāso̱ na pa̱kṣiṇo̱ vṛthā̍ naro ha̱vyā no̍ vī̱taye̍ gata ||

8.020.11a sa̱mā̱nam a̱ñjy e̍ṣā̱ṁ vi bhrā̍jante ru̱kmāso̱ adhi̍ bā̱huṣu̍ |
8.020.11c davi̍dyutaty ṛ̱ṣṭaya̍ḥ ||

8.020.12a ta u̱grāso̱ vṛṣa̍ṇa u̱grabā̍havo̱ naki̍ṣ ṭa̱nūṣu̍ yetire |
8.020.12c sthi̱rā dhanvā̱ny āyu̍dhā̱ rathe̍ṣu̱ vo 'nī̍ke̱ṣv adhi̱ śriya̍ḥ ||

8.020.13a yeṣā̱m arṇo̱ na sa̱pratho̱ nāma̍ tve̱ṣaṁ śaśva̍tā̱m eka̱m id bhu̱je |
8.020.13c vayo̱ na pitrya̱ṁ saha̍ḥ ||

8.020.14a tān va̍ndasva ma̱ruta̱s tām̐ upa̍ stuhi̱ teṣā̱ṁ hi dhunī̍nām |
8.020.14c a̱rāṇā̱ṁ na ca̍ra̱mas tad e̍ṣāṁ dā̱nā ma̱hnā tad e̍ṣām ||

8.020.15a su̱bhaga̱ḥ sa va̍ ū̱tiṣv āsa̱ pūrvā̍su maruto̱ vyu̍ṣṭiṣu |
8.020.15c yo vā̍ nū̱nam u̱tāsa̍ti ||

8.020.16a yasya̍ vā yū̱yam prati̍ vā̱jino̍ nara̱ ā ha̱vyā vī̱taye̍ ga̱tha |
8.020.16c a̱bhi ṣa dyu̱mnair u̱ta vāja̍sātibhiḥ su̱mnā vo̍ dhūtayo naśat ||

8.020.17a yathā̍ ru̱drasya̍ sū̱navo̍ di̱vo vaśa̱nty asu̍rasya ve̱dhasa̍ḥ |
8.020.17c yuvā̍na̱s tathed a̍sat ||

8.020.18a ye cārha̍nti ma̱ruta̍ḥ su̱dāna̍va̱ḥ sman mī̱ḻhuṣa̱ś cara̍nti̱ ye |
8.020.18c ata̍ś ci̱d ā na̱ upa̱ vasya̍sā hṛ̱dā yuvā̍na̱ ā va̍vṛdhvam ||

8.020.19a yūna̍ ū̱ ṣu navi̍ṣṭhayā̱ vṛṣṇa̍ḥ pāva̱kām̐ a̱bhi so̍bhare gi̱rā |
8.020.19c gāya̱ gā i̍va̱ carkṛ̍ṣat ||

8.020.20a sā̱hā ye santi̍ muṣṭi̱heva̱ havyo̱ viśvā̍su pṛ̱tsu hotṛ̍ṣu |
8.020.20c vṛṣṇa̍ś ca̱ndrān na su̱śrava̍stamān gi̱rā vanda̍sva ma̱ruto̱ aha̍ ||

8.020.21a gāva̍ś cid ghā samanyavaḥ sajā̱tye̍na maruta̱ḥ saba̍ndhavaḥ |
8.020.21c ri̱ha̱te ka̱kubho̍ mi̱thaḥ ||

8.020.22a marta̍ś cid vo nṛtavo rukmavakṣasa̱ upa̍ bhrātṛ̱tvam āya̍ti |
8.020.22c adhi̍ no gāta maruta̱ḥ sadā̱ hi va̍ āpi̱tvam asti̱ nidhru̍vi ||

8.020.23a maru̍to̱ māru̍tasya na̱ ā bhe̍ṣa̱jasya̍ vahatā sudānavaḥ |
8.020.23c yū̱yaṁ sa̍khāyaḥ saptayaḥ ||

8.020.24a yābhi̱ḥ sindhu̱m ava̍tha̱ yābhi̱s tūrva̍tha̱ yābhi̍r daśa̱syathā̱ krivi̍m |
8.020.24c mayo̍ no bhūto̱tibhi̍r mayobhuvaḥ śi̱vābhi̍r asacadviṣaḥ ||

8.020.25a yat sindhau̱ yad asi̍knyā̱ṁ yat sa̍mu̱dreṣu̍ marutaḥ subarhiṣaḥ |
8.020.25c yat parva̍teṣu bheṣa̱jam ||

8.020.26a viśva̱m paśya̍nto bibhṛthā ta̱nūṣv ā tenā̍ no̱ adhi̍ vocata |
8.020.26c kṣa̱mā rapo̍ maruta̱ ātu̍rasya na̱ iṣka̍rtā̱ vihru̍ta̱m puna̍ḥ ||


8.021.01a va̱yam u̱ tvām a̍pūrvya sthū̱raṁ na kac ci̱d bhara̍nto 'va̱syava̍ḥ |
8.021.01c vāje̍ ci̱traṁ ha̍vāmahe ||

8.021.02a upa̍ tvā̱ karma̍nn ū̱taye̱ sa no̱ yuvo̱graś ca̍krāma̱ yo dhṛ̱ṣat |
8.021.02c tvām id dhy a̍vi̱tāra̍ṁ vavṛ̱mahe̱ sakhā̍ya indra sāna̱sim ||

8.021.03a ā yā̍hī̱ma inda̱vo 'śva̍pate̱ gopa̍ta̱ urva̍rāpate |
8.021.03c soma̍ṁ somapate piba ||

8.021.04a va̱yaṁ hi tvā̱ bandhu̍mantam aba̱ndhavo̱ viprā̍sa indra yemi̱ma |
8.021.04c yā te̱ dhāmā̍ni vṛṣabha̱ tebhi̱r ā ga̍hi̱ viśve̍bhi̱ḥ soma̍pītaye ||

8.021.05a sīda̍ntas te̱ vayo̍ yathā̱ gośrī̍te̱ madhau̍ madi̱re vi̱vakṣa̍ṇe |
8.021.05c a̱bhi tvām i̍ndra nonumaḥ ||

8.021.06a acchā̍ ca tvai̱nā nama̍sā̱ vadā̍masi̱ kim muhu̍ś ci̱d vi dī̍dhayaḥ |
8.021.06c santi̱ kāmā̍so harivo da̱diṣ ṭvaṁ smo va̱yaṁ santi̍ no̱ dhiya̍ḥ ||

8.021.07a nūtnā̱ id i̍ndra te va̱yam ū̱tī a̍bhūma na̱hi nū te̍ adrivaḥ |
8.021.07c vi̱dmā pu̱rā parī̍ṇasaḥ ||

8.021.08a vi̱dmā sa̍khi̱tvam u̱ta śū̍ra bho̱jya1̱̍m ā te̱ tā va̍jrinn īmahe |
8.021.08c u̱to sa̍masmi̱nn ā śi̍śīhi no vaso̱ vāje̍ suśipra̱ goma̍ti ||

8.021.09a yo na̍ i̱dam-i̍dam pu̱rā pra vasya̍ āni̱nāya̱ tam u̍ vaḥ stuṣe |
8.021.09c sakhā̍ya̱ indra̍m ū̱taye̍ ||

8.021.10a harya̍śva̱ṁ satpa̍tiṁ carṣaṇī̱saha̱ṁ sa hi ṣmā̱ yo ama̍ndata |
8.021.10c ā tu na̱ḥ sa va̍yati̱ gavya̱m aśvya̍ṁ sto̱tṛbhyo̍ ma̱ghavā̍ śa̱tam ||

8.021.11a tvayā̍ ha svid yu̱jā va̱yam prati̍ śva̱santa̍ṁ vṛṣabha bruvīmahi |
8.021.11c sa̱ṁsthe jana̍sya̱ goma̍taḥ ||

8.021.12a jaye̍ma kā̱re pu̍ruhūta kā̱riṇo̱ 'bhi ti̍ṣṭhema dū̱ḍhya̍ḥ |
8.021.12c nṛbhi̍r vṛ̱traṁ ha̱nyāma̍ śūśu̱yāma̱ cāve̍r indra̱ pra ṇo̱ dhiya̍ḥ ||

8.021.13a a̱bhrā̱tṛ̱vyo a̱nā tvam anā̍pir indra ja̱nuṣā̍ sa̱nād a̍si |
8.021.13c yu̱dhed ā̍pi̱tvam i̍cchase ||

8.021.14a nakī̍ re̱vanta̍ṁ sa̱khyāya̍ vindase̱ pīya̍nti te surā̱śva̍ḥ |
8.021.14c ya̱dā kṛ̱ṇoṣi̍ nada̱nuṁ sam ū̍ha̱sy ād it pi̱teva̍ hūyase ||

8.021.15a mā te̍ amā̱juro̍ yathā mū̱rāsa̍ indra sa̱khye tvāva̍taḥ |
8.021.15c ni ṣa̍dāma̱ sacā̍ su̱te ||

8.021.16a mā te̍ godatra̱ nir a̍rāma̱ rādha̍sa̱ indra̱ mā te̍ gṛhāmahi |
8.021.16c dṛ̱ḻhā ci̍d a̱ryaḥ pra mṛ̍śā̱bhy ā bha̍ra̱ na te̍ dā̱māna̍ ā̱dabhe̍ ||

8.021.17a indro̍ vā̱ ghed iya̍n ma̱ghaṁ sara̍svatī vā su̱bhagā̍ da̱dir vasu̍ |
8.021.17c tvaṁ vā̍ citra dā̱śuṣe̍ ||

8.021.18a citra̱ id rājā̍ rāja̱kā id a̍nya̱ke ya̱ke sara̍svatī̱m anu̍ |
8.021.18c pa̱rjanya̍ iva ta̱tana̱d dhi vṛ̱ṣṭyā sa̱hasra̍m a̱yutā̱ dada̍t ||


8.022.01a o tyam a̍hva̱ ā ratha̍m a̱dyā daṁsi̍ṣṭham ū̱taye̍ |
8.022.01c yam a̍śvinā suhavā rudravartanī̱ ā sū̱ryāyai̍ ta̱sthathu̍ḥ ||

8.022.02a pū̱rvā̱yuṣa̍ṁ su̱hava̍m puru̱spṛha̍m bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m |
8.022.02c sa̱ca̱nāva̍ntaṁ suma̱tibhi̍ḥ sobhare̱ vidve̍ṣasam ane̱hasa̍m ||

8.022.03a i̱ha tyā pu̍ru̱bhūta̍mā de̱vā namo̍bhir a̱śvinā̍ |
8.022.03c a̱rvā̱cī̱nā sv ava̍se karāmahe̱ gantā̍rā dā̱śuṣo̍ gṛ̱ham ||

8.022.04a yu̱vo ratha̍sya̱ pari̍ ca̱kram ī̍yata ī̱rmānyad vā̍m iṣaṇyati |
8.022.04c a̱smām̐ acchā̍ suma̱tir vā̍ṁ śubhas patī̱ ā dhe̱nur i̍va dhāvatu ||

8.022.05a ratho̱ yo vā̍ṁ trivandhu̱ro hira̍ṇyābhīśur aśvinā |
8.022.05c pari̱ dyāvā̍pṛthi̱vī bhūṣa̍ti śru̱tas tena̍ nāsa̱tyā ga̍tam ||

8.022.06a da̱śa̱syantā̱ mana̍ve pū̱rvyaṁ di̱vi yava̱ṁ vṛke̍ṇa karṣathaḥ |
8.022.06c tā vā̍m a̱dya su̍ma̱tibhi̍ḥ śubhas patī̱ aśvi̍nā̱ pra stu̍vīmahi ||

8.022.07a upa̍ no vājinīvasū yā̱tam ṛ̱tasya̍ pa̱thibhi̍ḥ |
8.022.07c yebhi̍s tṛ̱kṣiṁ vṛ̍ṣaṇā trāsadasya̱vam ma̱he kṣa̱trāya̱ jinva̍thaḥ ||

8.022.08a a̱yaṁ vā̱m adri̍bhiḥ su̱taḥ somo̍ narā vṛṣaṇvasū |
8.022.08c ā yā̍ta̱ṁ soma̍pītaye̱ piba̍taṁ dā̱śuṣo̍ gṛ̱he ||

8.022.09a ā hi ru̱hata̍m aśvinā̱ rathe̱ kośe̍ hira̱ṇyaye̍ vṛṣaṇvasū |
8.022.09c yu̱ñjāthā̱m pīva̍rī̱r iṣa̍ḥ ||

8.022.10a yābhi̍ḥ pa̱ktham ava̍tho̱ yābhi̱r adhri̍gu̱ṁ yābhi̍r ba̱bhruṁ vijo̍ṣasam |
8.022.10c tābhi̍r no ma̱kṣū tūya̍m aśvi̱nā ga̍tam bhiṣa̱jyata̱ṁ yad ātu̍ram ||

8.022.11a yad adhri̍gāvo̱ adhri̍gū i̱dā ci̱d ahno̍ a̱śvinā̱ havā̍mahe |
8.022.11c va̱yaṁ gī̱rbhir vi̍pa̱nyava̍ḥ ||

8.022.12a tābhi̱r ā yā̍taṁ vṛṣa̱ṇopa̍ me̱ hava̍ṁ vi̱śvapsu̍ṁ vi̱śvavā̍ryam |
8.022.12c i̱ṣā maṁhi̍ṣṭhā puru̱bhūta̍mā narā̱ yābhi̱ḥ krivi̍ṁ vāvṛ̱dhus tābhi̱r ā ga̍tam ||

8.022.13a tāv i̱dā ci̱d ahā̍nā̱ṁ tāv a̱śvinā̱ vanda̍māna̱ upa̍ bruve |
8.022.13c tā u̱ namo̍bhir īmahe ||

8.022.14a tāv id do̱ṣā tā u̱ṣasi̍ śu̱bhas patī̱ tā yāma̍n ru̱drava̍rtanī |
8.022.14c mā no̱ martā̍ya ri̱pave̍ vājinīvasū pa̱ro ru̍drā̱v ati̍ khyatam ||

8.022.15a ā sugmyā̍ya̱ sugmya̍m prā̱tā rathe̍nā̱śvinā̍ vā sa̱kṣaṇī̍ |
8.022.15c hu̱ve pi̱teva̱ sobha̍rī ||

8.022.16a mano̍javasā vṛṣaṇā madacyutā makṣuṁga̱mābhi̍r ū̱tibhi̍ḥ |
8.022.16c ā̱rāttā̍c cid bhūtam a̱sme ava̍se pū̱rvībhi̍ḥ purubhojasā ||

8.022.17a ā no̱ aśvā̍vad aśvinā va̱rtir yā̍siṣṭam madhupātamā narā |
8.022.17c goma̍d dasrā̱ hira̍ṇyavat ||

8.022.18a su̱prā̱va̱rgaṁ su̱vīrya̍ṁ su̱ṣṭhu vārya̱m anā̍dhṛṣṭaṁ rakṣa̱svinā̍ |
8.022.18c a̱sminn ā vā̍m ā̱yāne̍ vājinīvasū̱ viśvā̍ vā̱māni̍ dhīmahi ||


8.023.01a īḻi̍ṣvā̱ hi pra̍tī̱vya1̱̍ṁ yaja̍sva jā̱tave̍dasam |
8.023.01c ca̱ri̱ṣṇudhū̍ma̱m agṛ̍bhītaśociṣam ||

8.023.02a dā̱māna̍ṁ viśvacarṣaṇe̱ 'gniṁ vi̍śvamano gi̱rā |
8.023.02c u̱ta stu̍ṣe̱ viṣpa̍rdhaso̱ rathā̍nām ||

8.023.03a yeṣā̍m ābā̱dha ṛ̱gmiya̍ i̱ṣaḥ pṛ̱kṣaś ca̍ ni̱grabhe̍ |
8.023.03c u̱pa̱vidā̱ vahni̍r vindate̱ vasu̍ ||

8.023.04a ud a̍sya śo̱cir a̍sthād dīdi̱yuṣo̱ vy a1̱̍jara̍m |
8.023.04c tapu̍rjambhasya su̱dyuto̍ gaṇa̱śriya̍ḥ ||

8.023.05a ud u̍ tiṣṭha svadhvara̱ stavā̍no de̱vyā kṛ̱pā |
8.023.05c a̱bhi̱khyā bhā̱sā bṛ̍ha̱tā śu̍śu̱kvani̍ḥ ||

8.023.06a agne̍ yā̱hi su̍śa̱stibhi̍r ha̱vyā juhvā̍na ānu̱ṣak |
8.023.06c yathā̍ dū̱to ba̱bhūtha̍ havya̱vāha̍naḥ ||

8.023.07a a̱gniṁ va̍ḥ pū̱rvyaṁ hu̍ve̱ hotā̍raṁ carṣaṇī̱nām |
8.023.07c tam a̱yā vā̱cā gṛ̍ṇe̱ tam u̍ vaḥ stuṣe ||

8.023.08a ya̱jñebhi̱r adbhu̍takratu̱ṁ yaṁ kṛ̱pā sū̱daya̍nta̱ it |
8.023.08c mi̱traṁ na jane̱ sudhi̍tam ṛ̱tāva̍ni ||

8.023.09a ṛ̱tāvā̍nam ṛtāyavo ya̱jñasya̱ sādha̍naṁ gi̱rā |
8.023.09c upo̍ enaṁ jujuṣu̱r nama̍sas pa̱de ||

8.023.10a acchā̍ no̱ aṅgi̍rastamaṁ ya̱jñāso̍ yantu sa̱ṁyata̍ḥ |
8.023.10c hotā̱ yo asti̍ vi̱kṣv ā ya̱śasta̍maḥ ||

8.023.11a agne̱ tava̱ tye a̍ja̱rendhā̍nāso bṛ̱had bhāḥ |
8.023.11c aśvā̍ iva̱ vṛṣa̍ṇas taviṣī̱yava̍ḥ ||

8.023.12a sa tvaṁ na̍ ūrjām pate ra̱yiṁ rā̍sva su̱vīrya̍m |
8.023.12c prāva̍ nas to̱ke tana̍ye sa̱matsv ā ||

8.023.13a yad vā u̍ vi̱śpati̍ḥ śi̱taḥ suprī̍to̱ manu̍ṣo vi̱śi |
8.023.13c viśved a̱gniḥ prati̱ rakṣā̍ṁsi sedhati ||

8.023.14a śru̱ṣṭy a̍gne̱ nava̍sya me̱ stoma̍sya vīra viśpate |
8.023.14c ni mā̱yina̱s tapu̍ṣā ra̱kṣaso̍ daha ||

8.023.15a na tasya̍ mā̱yayā̍ ca̱na ri̱pur ī̍śīta̱ martya̍ḥ |
8.023.15c yo a̱gnaye̍ da̱dāśa̍ ha̱vyadā̍tibhiḥ ||

8.023.16a vya̍śvas tvā vasu̱vida̍m ukṣa̱ṇyur a̍prīṇā̱d ṛṣi̍ḥ |
8.023.16c ma̱ho rā̱ye tam u̍ tvā̱ sam i̍dhīmahi ||

8.023.17a u̱śanā̍ kā̱vyas tvā̱ ni hotā̍ram asādayat |
8.023.17c ā̱ya̱jiṁ tvā̱ mana̍ve jā̱tave̍dasam ||

8.023.18a viśve̱ hi tvā̍ sa̱joṣa̍so de̱vāso̍ dū̱tam akra̍ta |
8.023.18c śru̱ṣṭī de̍va pratha̱mo ya̱jñiyo̍ bhuvaḥ ||

8.023.19a i̱maṁ ghā̍ vī̱ro a̱mṛta̍ṁ dū̱taṁ kṛ̍ṇvīta̱ martya̍ḥ |
8.023.19c pā̱va̱kaṁ kṛ̱ṣṇava̍rtani̱ṁ vihā̍yasam ||

8.023.20a taṁ hu̍vema ya̱tasru̍caḥ su̱bhāsa̍ṁ śu̱kraśo̍ciṣam |
8.023.20c vi̱śām a̱gnim a̱jara̍m pra̱tnam īḍya̍m ||

8.023.21a yo a̍smai ha̱vyadā̍tibhi̱r āhu̍ti̱m marto 'vi̍dhat |
8.023.21c bhūri̱ poṣa̱ṁ sa dha̍tte vī̱rava̱d yaśa̍ḥ ||

8.023.22a pra̱tha̱maṁ jā̱tave̍dasam a̱gniṁ ya̱jñeṣu̍ pū̱rvyam |
8.023.22c prati̱ srug e̍ti̱ nama̍sā ha̱viṣma̍tī ||

8.023.23a ābhi̍r vidhemā̱gnaye̱ jyeṣṭhā̍bhir vyaśva̱vat |
8.023.23c maṁhi̍ṣṭhābhir ma̱tibhi̍ḥ śu̱kraśo̍ciṣe ||

8.023.24a nū̱nam a̍rca̱ vihā̍yase̱ stome̍bhiḥ sthūrayūpa̱vat |
8.023.24c ṛṣe̍ vaiyaśva̱ damyā̍yā̱gnaye̍ ||

8.023.25a ati̍thi̱m mānu̍ṣāṇāṁ sū̱nuṁ vana̱spatī̍nām |
8.023.25c viprā̍ a̱gnim ava̍se pra̱tnam ī̍ḻate ||

8.023.26a ma̱ho viśvā̍m̐ a̱bhi ṣa̱to̱3̱̍ 'bhi ha̱vyāni̱ mānu̍ṣā |
8.023.26c agne̱ ni ṣa̍tsi̱ nama̱sādhi̍ ba̱rhiṣi̍ ||

8.023.27a vaṁsvā̍ no̱ vāryā̍ pu̱ru vaṁsva̍ rā̱yaḥ pu̍ru̱spṛha̍ḥ |
8.023.27c su̱vīrya̍sya pra̱jāva̍to̱ yaśa̍svataḥ ||

8.023.28a tvaṁ va̍ro su̱ṣāmṇe 'gne̱ janā̍ya codaya |
8.023.28c sadā̍ vaso rā̱tiṁ ya̍viṣṭha̱ śaśva̍te ||

8.023.29a tvaṁ hi su̍pra̱tūr asi̱ tvaṁ no̱ goma̍tī̱r iṣa̍ḥ |
8.023.29c ma̱ho rā̱yaḥ sā̱tim a̍gne̱ apā̍ vṛdhi ||

8.023.30a agne̱ tvaṁ ya̱śā a̱sy ā mi̱trāvaru̍ṇā vaha |
8.023.30c ṛ̱tāvā̍nā sa̱mrājā̍ pū̱tada̍kṣasā ||


8.024.01a sakhā̍ya̱ ā śi̍ṣāmahi̱ brahmendrā̍ya va̱jriṇe̍ |
8.024.01c stu̱ṣa ū̱ ṣu vo̱ nṛta̍māya dhṛ̱ṣṇave̍ ||

8.024.02a śava̍sā̱ hy asi̍ śru̱to vṛ̍tra̱hatye̍na vṛtra̱hā |
8.024.02c ma̱ghair ma̱ghono̱ ati̍ śūra dāśasi ||

8.024.03a sa na̱ḥ stavā̍na̱ ā bha̍ra ra̱yiṁ ci̱traśra̍vastamam |
8.024.03c ni̱re̱ke ci̱d yo ha̍rivo̱ vasu̍r da̱diḥ ||

8.024.04a ā ni̍re̱kam u̱ta pri̱yam indra̱ darṣi̱ janā̍nām |
8.024.04c dhṛ̱ṣa̱tā dhṛ̍ṣṇo̱ stava̍māna̱ ā bha̍ra ||

8.024.05a na te̍ sa̱vyaṁ na dakṣi̍ṇa̱ṁ hasta̍ṁ varanta ā̱mura̍ḥ |
8.024.05c na pa̍ri̱bādho̍ harivo̱ gavi̍ṣṭiṣu ||

8.024.06a ā tvā̱ gobhi̍r iva vra̱jaṁ gī̱rbhir ṛ̍ṇomy adrivaḥ |
8.024.06c ā smā̱ kāma̍ṁ jari̱tur ā mana̍ḥ pṛṇa ||

8.024.07a viśvā̍ni vi̱śvama̍naso dhi̱yā no̍ vṛtrahantama |
8.024.07c ugra̍ praṇeta̱r adhi̱ ṣū va̍so gahi ||

8.024.08a va̱yaṁ te̍ a̱sya vṛ̍trahan vi̱dyāma̍ śūra̱ navya̍saḥ |
8.024.08c vaso̍ḥ spā̱rhasya̍ puruhūta̱ rādha̍saḥ ||

8.024.09a indra̱ yathā̱ hy asti̱ te 'pa̍rītaṁ nṛto̱ śava̍ḥ |
8.024.09c amṛ̍ktā rā̱tiḥ pu̍ruhūta dā̱śuṣe̍ ||

8.024.10a ā vṛ̍ṣasva mahāmaha ma̱he nṛ̍tama̱ rādha̍se |
8.024.10c dṛ̱ḻhaś ci̍d dṛhya maghavan ma̱ghatta̍ye ||

8.024.11a nū a̱nyatrā̍ cid adriva̱s tvan no̍ jagmur ā̱śasa̍ḥ |
8.024.11c magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̍ḥ ||

8.024.12a na̱hy a1̱̍ṅga nṛ̍to̱ tvad a̱nyaṁ vi̱ndāmi̱ rādha̍se |
8.024.12c rā̱ye dyu̱mnāya̱ śava̍se ca girvaṇaḥ ||

8.024.13a endu̱m indrā̍ya siñcata̱ pibā̍ti so̱myam madhu̍ |
8.024.13c pra rādha̍sā codayāte mahitva̱nā ||

8.024.14a upo̱ harī̍ṇā̱m pati̱ṁ dakṣa̍m pṛ̱ñcanta̍m abravam |
8.024.14c nū̱naṁ śru̍dhi stuva̱to a̱śvyasya̍ ||

8.024.15a na̱hy a1̱̍ṅga pu̱rā ca̱na ja̱jñe vī̱rata̍ra̱s tvat |
8.024.15c nakī̍ rā̱yā naivathā̱ na bha̱ndanā̍ ||

8.024.16a ed u̱ madhvo̍ ma̱dinta̍raṁ si̱ñca vā̍dhvaryo̱ andha̍saḥ |
8.024.16c e̱vā hi vī̱raḥ stava̍te sa̱dāvṛ̍dhaḥ ||

8.024.17a indra̍ sthātar harīṇā̱ṁ naki̍ṣ ṭe pū̱rvyastu̍tim |
8.024.17c ud ā̍naṁśa̱ śava̍sā̱ na bha̱ndanā̍ ||

8.024.18a taṁ vo̱ vājā̍nā̱m pati̱m ahū̍mahi śrava̱syava̍ḥ |
8.024.18c aprā̍yubhir ya̱jñebhi̍r vāvṛ̱dhenya̍m ||

8.024.19a eto̱ nv indra̱ṁ stavā̍ma̱ sakhā̍ya̱ḥ stomya̱ṁ nara̍m |
8.024.19c kṛ̱ṣṭīr yo viśvā̍ a̱bhy asty eka̱ it ||

8.024.20a ago̍rudhāya ga̱viṣe̍ dyu̱kṣāya̱ dasmya̱ṁ vaca̍ḥ |
8.024.20c ghṛ̱tāt svādī̍yo̱ madhu̍naś ca vocata ||

8.024.21a yasyāmi̍tāni vī̱ryā̱3̱̍ na rādha̱ḥ parye̍tave |
8.024.21c jyoti̱r na viśva̍m a̱bhy asti̱ dakṣi̍ṇā ||

8.024.22a stu̱hīndra̍ṁ vyaśva̱vad anū̍rmiṁ vā̱jina̱ṁ yama̍m |
8.024.22c a̱ryo gaya̱m maṁha̍māna̱ṁ vi dā̱śuṣe̍ ||

8.024.23a e̱vā nū̱nam upa̍ stuhi̱ vaiya̍śva daśa̱maṁ nava̍m |
8.024.23c suvi̍dvāṁsaṁ ca̱rkṛtya̍ṁ ca̱raṇī̍nām ||

8.024.24a vetthā̱ hi nirṛ̍tīnā̱ṁ vajra̍hasta pari̱vṛja̍m |
8.024.24c aha̍r-ahaḥ śu̱ndhyuḥ pa̍ri̱padā̍m iva ||

8.024.25a tad i̱ndrāva̱ ā bha̍ra̱ yenā̍ daṁsiṣṭha̱ kṛtva̍ne |
8.024.25c dvi̱tā kutsā̍ya śiśnatho̱ ni co̍daya ||

8.024.26a tam u̍ tvā nū̱nam ī̍mahe̱ navya̍ṁ daṁsiṣṭha̱ sanya̍se |
8.024.26c sa tvaṁ no̱ viśvā̍ a̱bhimā̍tīḥ sa̱kṣaṇi̍ḥ ||

8.024.27a ya ṛkṣā̱d aṁha̍so mu̱cad yo vāryā̍t sa̱pta sindhu̍ṣu |
8.024.27c vadha̍r dā̱sasya̍ tuvinṛmṇa nīnamaḥ ||

8.024.28a yathā̍ varo su̱ṣāmṇe̍ sa̱nibhya̱ āva̍ho ra̱yim |
8.024.28c vya̍śvebhyaḥ subhage vājinīvati ||

8.024.29a ā nā̱ryasya̱ dakṣi̍ṇā̱ vya̍śvām̐ etu so̱mina̍ḥ |
8.024.29c sthū̱raṁ ca̱ rādha̍ḥ śa̱tava̍t sa̱hasra̍vat ||

8.024.30a yat tvā̍ pṛ̱cchād ī̍jā̱naḥ ku̍ha̱yā ku̍hayākṛte |
8.024.30c e̱ṣo apa̍śrito va̱lo go̍ma̱tīm ava̍ tiṣṭhati ||


8.025.01a tā vā̱ṁ viśva̍sya go̱pā de̱vā de̱veṣu̍ ya̱jñiyā̍ |
8.025.01c ṛ̱tāvā̍nā yajase pū̱tada̍kṣasā ||

8.025.02a mi̱trā tanā̱ na ra̱thyā̱3̱̍ varu̍ṇo̱ yaś ca̍ su̱kratu̍ḥ |
8.025.02c sa̱nāt su̍jā̱tā tana̍yā dhṛ̱tavra̍tā ||

8.025.03a tā mā̱tā vi̱śvave̍dasāsu̱ryā̍ya̱ prama̍hasā |
8.025.03c ma̱hī ja̍jā̱nādi̍tir ṛ̱tāva̍rī ||

8.025.04a ma̱hāntā̍ mi̱trāvaru̍ṇā sa̱mrājā̍ de̱vāv asu̍rā |
8.025.04c ṛ̱tāvā̍nāv ṛ̱tam ā gho̍ṣato bṛ̱hat ||

8.025.05a napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ |
8.025.05c sṛ̱pradā̍nū i̱ṣo vāstv adhi̍ kṣitaḥ ||

8.025.06a saṁ yā dānū̍ni ye̱mathu̍r di̱vyāḥ pārthi̍vī̱r iṣa̍ḥ |
8.025.06c nabha̍svatī̱r ā vā̍ṁ carantu vṛ̱ṣṭaya̍ḥ ||

8.025.07a adhi̱ yā bṛ̍ha̱to di̱vo̱3̱̍ 'bhi yū̱theva̱ paśya̍taḥ |
8.025.07c ṛ̱tāvā̍nā sa̱mrājā̱ nama̍se hi̱tā ||

8.025.08a ṛ̱tāvā̍nā̱ ni ṣe̍datu̱ḥ sāmrā̍jyāya su̱kratū̍ |
8.025.08c dhṛ̱tavra̍tā kṣa̱triyā̍ kṣa̱tram ā̍śatuḥ ||

8.025.09a a̱kṣṇaś ci̍d gātu̱vitta̍rānulba̱ṇena̱ cakṣa̍sā |
8.025.09c ni ci̍n mi̱ṣantā̍ nici̱rā ni ci̍kyatuḥ ||

8.025.10a u̱ta no̍ de̱vy adi̍tir uru̱ṣyatā̱ṁ nāsa̍tyā |
8.025.10c u̱ru̱ṣyantu̍ ma̱ruto̍ vṛ̱ddhaśa̍vasaḥ ||

8.025.11a te no̍ nā̱vam u̍ruṣyata̱ divā̱ nakta̍ṁ sudānavaḥ |
8.025.11c ari̍ṣyanto̱ ni pā̱yubhi̍ḥ sacemahi ||

8.025.12a aghna̍te̱ viṣṇa̍ve va̱yam ari̍ṣyantaḥ su̱dāna̍ve |
8.025.12c śru̱dhi sva̍yāvan sindho pū̱rvaci̍ttaye ||

8.025.13a tad vārya̍ṁ vṛṇīmahe̱ vari̍ṣṭhaṁ gopa̱yatya̍m |
8.025.13c mi̱tro yat pānti̱ varu̍ṇo̱ yad a̍rya̱mā ||

8.025.14a u̱ta na̱ḥ sindhu̍r a̱pāṁ tan ma̱ruta̱s tad a̱śvinā̍ |
8.025.14c indro̱ viṣṇu̍r mī̱ḍhvāṁsa̍ḥ sa̱joṣa̍saḥ ||

8.025.15a te hi ṣmā̍ va̱nuṣo̱ naro̱ 'bhimā̍ti̱ṁ kaya̍sya cit |
8.025.15c ti̱gmaṁ na kṣoda̍ḥ prati̱ghnanti̱ bhūrṇa̍yaḥ ||

8.025.16a a̱yam eka̍ i̱tthā pu̱rūru ca̍ṣṭe̱ vi vi̱śpati̍ḥ |
8.025.16c tasya̍ vra̱tāny anu̍ vaś carāmasi ||

8.025.17a anu̱ pūrvā̍ṇy o̱kyā̍ sāmrā̱jyasya̍ saścima |
8.025.17c mi̱trasya̍ vra̱tā varu̍ṇasya dīrgha̱śrut ||

8.025.18a pari̱ yo ra̱śminā̍ di̱vo 'ntā̍n ma̱me pṛ̍thi̱vyāḥ |
8.025.18c u̱bhe ā pa̍prau̱ roda̍sī mahi̱tvā ||

8.025.19a ud u̱ ṣya śa̍ra̱ṇe di̱vo jyoti̍r ayaṁsta̱ sūrya̍ḥ |
8.025.19c a̱gnir na śu̱kraḥ sa̍midhā̱na āhu̍taḥ ||

8.025.20a vaco̍ dī̱rghapra̍sadma̱nīśe̱ vāja̍sya̱ goma̍taḥ |
8.025.20c īśe̱ hi pi̱tvo̍ 'vi̱ṣasya̍ dā̱vane̍ ||

8.025.21a tat sūrya̱ṁ roda̍sī u̱bhe do̱ṣā vasto̱r upa̍ bruve |
8.025.21c bho̱jeṣv a̱smām̐ a̱bhy uc ca̍rā̱ sadā̍ ||

8.025.22a ṛ̱jram u̍kṣa̱ṇyāya̍ne raja̱taṁ hara̍yāṇe |
8.025.22c ratha̍ṁ yu̱ktam a̍sanāma su̱ṣāma̍ṇi ||

8.025.23a tā me̱ aśvyā̍nā̱ṁ harī̍ṇāṁ ni̱tośa̍nā |
8.025.23c u̱to nu kṛtvyā̍nāṁ nṛ̱vāha̍sā ||

8.025.24a smada̍bhīśū̱ kaśā̍vantā̱ viprā̱ navi̍ṣṭhayā ma̱tī |
8.025.24c ma̱ho vā̱jinā̱v arva̍ntā̱ sacā̍sanam ||


8.026.01a yu̱vor u̱ ṣū ratha̍ṁ huve sa̱dhastu̍tyāya sū̱riṣu̍ |
8.026.01c atū̍rtadakṣā vṛṣaṇā vṛṣaṇvasū ||

8.026.02a yu̱vaṁ va̍ro su̱ṣāmṇe̍ ma̱he tane̍ nāsatyā |
8.026.02c avo̍bhir yātho vṛṣaṇā vṛṣaṇvasū ||

8.026.03a tā vā̍m a̱dya ha̍vāmahe ha̱vyebhi̍r vājinīvasū |
8.026.03c pū̱rvīr i̱ṣa i̱ṣaya̍ntā̱v ati̍ kṣa̱paḥ ||

8.026.04a ā vā̱ṁ vāhi̍ṣṭho aśvinā̱ ratho̍ yātu śru̱to na̍rā |
8.026.04c upa̱ stomā̍n tu̱rasya̍ darśathaḥ śri̱ye ||

8.026.05a ju̱hu̱rā̱ṇā ci̍d aśvi̱nā ma̍nyethāṁ vṛṣaṇvasū |
8.026.05c yu̱vaṁ hi ru̍drā̱ parṣa̍tho̱ ati̱ dviṣa̍ḥ ||

8.026.06a da̱srā hi viśva̍m ānu̱ṣaṅ ma̱kṣūbhi̍ḥ pari̱dīya̍thaḥ |
8.026.06c dhi̱ya̱ṁji̱nvā madhu̍varṇā śu̱bhas patī̍ ||

8.026.07a upa̍ no yātam aśvinā rā̱yā vi̍śva̱puṣā̍ sa̱ha |
8.026.07c ma̱ghavā̍nā su̱vīrā̱v ana̍pacyutā ||

8.026.08a ā me̍ a̱sya pra̍tī̱vya1̱̍m indra̍nāsatyā gatam |
8.026.08c de̱vā de̱vebhi̍r a̱dya sa̱cana̍stamā ||

8.026.09a va̱yaṁ hi vā̱ṁ havā̍maha ukṣa̱ṇyanto̍ vyaśva̱vat |
8.026.09c su̱ma̱tibhi̱r upa̍ viprāv i̱hā ga̍tam ||

8.026.10a a̱śvinā̱ sv ṛ̍ṣe stuhi ku̱vit te̱ śrava̍to̱ hava̍m |
8.026.10c nedī̍yasaḥ kūḻayātaḥ pa̱ṇīm̐r u̱ta ||

8.026.11a vai̱ya̱śvasya̍ śrutaṁ naro̱to me̍ a̱sya ve̍dathaḥ |
8.026.11c sa̱joṣa̍sā̱ varu̍ṇo mi̱tro a̍rya̱mā ||

8.026.12a yu̱vāda̍ttasya dhiṣṇyā yu̱vānī̍tasya sū̱ribhi̍ḥ |
8.026.12c aha̍r-ahar vṛṣaṇa̱ mahya̍ṁ śikṣatam ||

8.026.13a yo vā̍ṁ ya̱jñebhi̱r āvṛ̱to 'dhi̍vastrā va̱dhūr i̍va |
8.026.13c sa̱pa̱ryantā̍ śu̱bhe ca̍krāte a̱śvinā̍ ||

8.026.14a yo vā̍m uru̱vyaca̍stama̱ṁ cike̍tati nṛ̱pāyya̍m |
8.026.14c va̱rtir a̍śvinā̱ pari̍ yātam asma̱yū ||

8.026.15a a̱smabhya̱ṁ su vṛ̍ṣaṇvasū yā̱taṁ va̱rtir nṛ̱pāyya̍m |
8.026.15c vi̱ṣu̱druhe̍va ya̱jñam ū̍hathur gi̱rā ||

8.026.16a vāhi̍ṣṭho vā̱ṁ havā̍nā̱ṁ stomo̍ dū̱to hu̍van narā |
8.026.16c yu̱vābhyā̍m bhūtv aśvinā ||

8.026.17a yad a̱do di̱vo a̍rṇa̱va i̱ṣo vā̱ mada̍tho gṛ̱he |
8.026.17c śru̱tam in me̍ amartyā ||

8.026.18a u̱ta syā śve̍ta̱yāva̍rī̱ vāhi̍ṣṭhā vāṁ na̱dīnā̍m |
8.026.18c sindhu̱r hira̍ṇyavartaniḥ ||

8.026.19a smad e̱tayā̍ sukī̱rtyāśvi̍nā śve̱tayā̍ dhi̱yā |
8.026.19c vahe̍the śubhrayāvānā ||

8.026.20a yu̱kṣvā hi tvaṁ ra̍thā̱sahā̍ yu̱vasva̱ poṣyā̍ vaso |
8.026.20c ān no̍ vāyo̱ madhu̍ pibā̱smāka̱ṁ sava̱nā ga̍hi ||

8.026.21a tava̍ vāyav ṛtaspate̱ tvaṣṭu̍r jāmātar adbhuta |
8.026.21c avā̱ṁsy ā vṛ̍ṇīmahe ||

8.026.22a tvaṣṭu̱r jāmā̍taraṁ va̱yam īśā̍naṁ rā̱ya ī̍mahe |
8.026.22c su̱tāva̍nto vā̱yuṁ dyu̱mnā janā̍saḥ ||

8.026.23a vāyo̍ yā̱hi śi̱vā di̱vo vaha̍svā̱ su svaśvya̍m |
8.026.23c vaha̍sva ma̱haḥ pṛ̍thu̱pakṣa̍sā̱ rathe̍ ||

8.026.24a tvāṁ hi su̱psara̍stamaṁ nṛ̱ṣada̍neṣu hū̱mahe̍ |
8.026.24c grāvā̍ṇa̱ṁ nāśva̍pṛṣṭham ma̱ṁhanā̍ ||

8.026.25a sa tvaṁ no̍ deva̱ mana̍sā̱ vāyo̍ mandā̱no a̍gri̱yaḥ |
8.026.25c kṛ̱dhi vājā̍m̐ a̱po dhiya̍ḥ ||


8.027.01a a̱gnir u̱kthe pu̱rohi̍to̱ grāvā̍ṇo ba̱rhir a̍dhva̱re |
8.027.01c ṛ̱cā yā̍mi ma̱ruto̱ brahma̍ṇa̱s pati̍ṁ de̱vām̐ avo̱ vare̍ṇyam ||

8.027.02a ā pa̱śuṁ gā̍si pṛthi̱vīṁ vana̱spatī̍n u̱ṣāsā̱ nakta̱m oṣa̍dhīḥ |
8.027.02c viśve̍ ca no vasavo viśvavedaso dhī̱nām bhū̍ta prāvi̱tāra̍ḥ ||

8.027.03a pra sū na̍ etv adhva̱ro̱3̱̍ 'gnā de̱veṣu̍ pū̱rvyaḥ |
8.027.03c ā̱di̱tyeṣu̱ pra varu̍ṇe dhṛ̱tavra̍te ma̱rutsu̍ vi̱śvabhā̍nuṣu ||

8.027.04a viśve̱ hi ṣmā̱ mana̍ve vi̱śvave̍daso̱ bhuva̍n vṛ̱dhe ri̱śāda̍saḥ |
8.027.04c ari̍ṣṭebhiḥ pā̱yubhi̍r viśvavedaso̱ yantā̍ no 'vṛ̱kaṁ cha̱rdiḥ ||

8.027.05a ā no̍ a̱dya sama̍naso̱ gantā̱ viśve̍ sa̱joṣa̍saḥ |
8.027.05c ṛ̱cā gi̱rā maru̍to̱ devy adi̍te̱ sada̍ne̱ pastye̍ mahi ||

8.027.06a a̱bhi pri̱yā ma̍ruto̱ yā vo̱ aśvyā̍ ha̱vyā mi̍tra prayā̱thana̍ |
8.027.06c ā ba̱rhir indro̱ varu̍ṇas tu̱rā nara̍ ādi̱tyāsa̍ḥ sadantu naḥ ||

8.027.07a va̱yaṁ vo̍ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa ānu̱ṣak |
8.027.07c su̱taso̍māso varuṇa havāmahe manu̱ṣvad i̱ddhāgna̍yaḥ ||

8.027.08a ā pra yā̍ta̱ maru̍to̱ viṣṇo̱ aśvi̍nā̱ pūṣa̱n mākī̍nayā dhi̱yā |
8.027.08c indra̱ ā yā̍tu pratha̱maḥ sa̍ni̱ṣyubhi̱r vṛṣā̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

8.027.09a vi no̍ devāso adru̱ho 'cchi̍dra̱ṁ śarma̍ yacchata |
8.027.09c na yad dū̱rād va̍savo̱ nū ci̱d anti̍to̱ varū̍tham āda̱dharṣa̍ti ||

8.027.10a asti̱ hi va̍ḥ sajā̱tya̍ṁ riśādaso̱ devā̍so̱ asty āpya̍m |
8.027.10c pra ṇa̱ḥ pūrva̍smai suvi̱tāya̍ vocata ma̱kṣū su̱mnāya̱ navya̍se ||

8.027.11a i̱dā hi va̱ upa̍stutim i̱dā vā̱masya̍ bha̱ktaye̍ |
8.027.11c upa̍ vo viśvavedaso nama̱syur ām̐ asṛ̱kṣy anyā̍m iva ||

8.027.12a ud u̱ ṣya va̍ḥ savi̱tā su̍praṇīta̱yo 'sthā̍d ū̱rdhvo vare̍ṇyaḥ |
8.027.12c ni dvi̱pāda̱ś catu̍ṣpādo a̱rthino 'vi̍śran patayi̱ṣṇava̍ḥ ||

8.027.13a de̱vaṁ-de̍va̱ṁ vo 'va̍se de̱vaṁ-de̍vam a̱bhiṣṭa̍ye |
8.027.13c de̱vaṁ-de̍vaṁ huvema̱ vāja̍sātaye gṛ̱ṇanto̍ de̱vyā dhi̱yā ||

8.027.14a de̱vāso̱ hi ṣmā̱ mana̍ve̱ sama̍nyavo̱ viśve̍ sā̱kaṁ sarā̍tayaḥ |
8.027.14c te no̍ a̱dya te a̍pa̱raṁ tu̱ce tu no̱ bhava̍ntu varivo̱vida̍ḥ ||

8.027.15a pra va̍ḥ śaṁsāmy adruhaḥ sa̱ṁstha upa̍stutīnām |
8.027.15c na taṁ dhū̱rtir va̍ruṇa mitra̱ martya̱ṁ yo vo̱ dhāma̱bhyo 'vi̍dhat ||

8.027.16a pra sa kṣaya̍ṁ tirate̱ vi ma̱hīr iṣo̱ yo vo̱ varā̍ya̱ dāśa̍ti |
8.027.16c pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pary ari̍ṣṭa̱ḥ sarva̍ edhate ||

8.027.17a ṛ̱te sa vi̍ndate yu̱dhaḥ su̱gebhi̍r yā̱ty adhva̍naḥ |
8.027.17c a̱rya̱mā mi̱tro varu̍ṇa̱ḥ sarā̍tayo̱ yaṁ trāya̍nte sa̱joṣa̍saḥ ||

8.027.18a ajre̍ cid asmai kṛṇuthā̱ nyañca̍naṁ du̱rge ci̱d ā su̍sara̱ṇam |
8.027.18c e̱ṣā ci̍d asmād a̱śani̍ḥ pa̱ro nu sāsre̍dhantī̱ vi na̍śyatu ||

8.027.19a yad a̱dya sūrya̍ udya̱ti priya̍kṣatrā ṛ̱taṁ da̱dha |
8.027.19c yan ni̱mruci̍ pra̱budhi̍ viśvavedaso̱ yad vā̍ ma̱dhyaṁdi̍ne di̱vaḥ ||

8.027.20a yad vā̍bhipi̱tve a̍surā ṛ̱taṁ ya̱te cha̱rdir ye̱ma vi dā̱śuṣe̍ |
8.027.20c va̱yaṁ tad vo̍ vasavo viśvavedasa̱ upa̍ stheyāma̱ madhya̱ ā ||

8.027.21a yad a̱dya sūra̱ udi̍te̱ yan ma̱dhyaṁdi̍na ā̱tuci̍ |
8.027.21c vā̱maṁ dha̱ttha mana̍ve viśvavedaso̱ juhvā̍nāya̱ prace̍tase ||

8.027.22a va̱yaṁ tad va̍ḥ samrāja̱ ā vṛ̍ṇīmahe pu̱tro na ba̍hu̱pāyya̍m |
8.027.22c a̱śyāma̱ tad ā̍dityā̱ juhva̍to ha̱vir yena̱ vasyo̱ 'naśā̍mahai ||


8.028.01a ye tri̱ṁśati̱ traya̍s pa̱ro de̱vāso̍ ba̱rhir āsa̍dan |
8.028.01c vi̱dann aha̍ dvi̱tāsa̍nan ||

8.028.02a varu̍ṇo mi̱tro a̍rya̱mā smadrā̍tiṣāco a̱gnaya̍ḥ |
8.028.02c patnī̍vanto̱ vaṣa̍ṭkṛtāḥ ||

8.028.03a te no̍ go̱pā a̍pā̱cyās ta uda̱k ta i̱tthā nya̍k |
8.028.03c pu̱rastā̱t sarva̍yā vi̱śā ||

8.028.04a yathā̱ vaśa̍nti de̱vās tathed a̍sa̱t tad e̍ṣā̱ṁ naki̱r ā mi̍nat |
8.028.04c arā̍vā ca̱na martya̍ḥ ||

8.028.05a sa̱ptā̱nāṁ sa̱pta ṛ̱ṣṭaya̍ḥ sa̱pta dyu̱mnāny e̍ṣām |
8.028.05c sa̱pto adhi̱ śriyo̍ dhire ||


8.029.01a ba̱bhrur eko̱ viṣu̍ṇaḥ sū̱naro̱ yuvā̱ñjy a̍ṅkte hira̱ṇyaya̍m ||

8.029.02a yoni̱m eka̱ ā sa̍sāda̱ dyota̍no̱ 'ntar de̱veṣu̱ medhi̍raḥ ||

8.029.03a vāśī̱m eko̍ bibharti̱ hasta̍ āya̱sīm a̱ntar de̱veṣu̱ nidhru̍viḥ ||

8.029.04a vajra̱m eko̍ bibharti̱ hasta̱ āhi̍ta̱ṁ tena̍ vṛ̱trāṇi̍ jighnate ||

8.029.05a ti̱gmam eko̍ bibharti̱ hasta̱ āyu̍dha̱ṁ śuci̍r u̱gro jalā̍ṣabheṣajaḥ ||

8.029.06a pa̱tha eka̍ḥ pīpāya̱ taska̍ro yathām̐ e̱ṣa ve̍da nidhī̱nām ||

8.029.07a trīṇy eka̍ urugā̱yo vi ca̍krame̱ yatra̍ de̱vāso̱ mada̍nti ||

8.029.08a vibhi̱r dvā ca̍rata̱ eka̍yā sa̱ha pra pra̍vā̱seva̍ vasataḥ ||

8.029.09a sado̱ dvā ca̍krāte upa̱mā di̱vi sa̱mrājā̍ sa̱rpirā̍sutī ||

8.029.10a arca̍nta̱ eke̱ mahi̱ sāma̍ manvata̱ tena̱ sūrya̍m arocayan ||


8.030.01a na̱hi vo̱ asty a̍rbha̱ko devā̍so̱ na ku̍māra̱kaḥ |
8.030.01c viśve̍ sa̱toma̍hānta̱ it ||

8.030.02a iti̍ stu̱tāso̍ asathā riśādaso̱ ye stha traya̍ś ca tri̱ṁśac ca̍ |
8.030.02c mano̍r devā yajñiyāsaḥ ||

8.030.03a te na̍s trādhva̱ṁ te̍ 'vata̱ ta u̍ no̱ adhi̍ vocata |
8.030.03c mā na̍ḥ pa̱thaḥ pitryā̍n māna̱vād adhi̍ dū̱raṁ nai̍ṣṭa parā̱vata̍ḥ ||

8.030.04a ye de̍vāsa i̱ha sthana̱ viśve̍ vaiśvāna̱rā u̱ta |
8.030.04c a̱smabhya̱ṁ śarma̍ sa̱pratho̱ gave 'śvā̍ya yacchata ||


8.031.01a yo yajā̍ti̱ yajā̍ta̱ it su̱nava̍c ca̱ pacā̍ti ca |
8.031.01c bra̱hmed indra̍sya cākanat ||

8.031.02a pu̱ro̱ḻāśa̱ṁ yo a̍smai̱ soma̱ṁ rara̍ta ā̱śira̍m |
8.031.02c pād it taṁ śa̱kro aṁha̍saḥ ||

8.031.03a tasya̍ dyu̱mām̐ a̍sa̱d ratho̍ de̱vajū̍ta̱ḥ sa śū̍śuvat |
8.031.03c viśvā̍ va̱nvann a̍mi̱triyā̍ ||

8.031.04a asya̍ pra̱jāva̍tī gṛ̱he 'sa̍ścantī di̱ve-di̍ve |
8.031.04c iḻā̍ dhenu̱matī̍ duhe ||

8.031.05a yā dampa̍tī̱ sama̍nasā sunu̱ta ā ca̱ dhāva̍taḥ |
8.031.05c devā̍so̱ nitya̍yā̱śirā̍ ||

8.031.06a prati̍ prāśa̱vyā̍m̐ itaḥ sa̱myañcā̍ ba̱rhir ā̍śāte |
8.031.06c na tā vāje̍ṣu vāyataḥ ||

8.031.07a na de̱vānā̱m api̍ hnutaḥ suma̱tiṁ na ju̍gukṣataḥ |
8.031.07c śravo̍ bṛ̱had vi̍vāsataḥ ||

8.031.08a pu̱triṇā̱ tā ku̍mā̱riṇā̱ viśva̱m āyu̱r vy a̍śnutaḥ |
8.031.08c u̱bhā hira̍ṇyapeśasā ||

8.031.09a vī̱tiho̍trā kṛ̱tadva̍sū daśa̱syantā̱mṛtā̍ya̱ kam |
8.031.09c sam ūdho̍ roma̱śaṁ ha̍to de̱veṣu̍ kṛṇuto̱ duva̍ḥ ||

8.031.10a ā śarma̱ parva̍tānāṁ vṛṇī̱mahe̍ na̱dīnā̍m |
8.031.10c ā viṣṇo̍ḥ sacā̱bhuva̍ḥ ||

8.031.11a aitu̍ pū̱ṣā ra̱yir bhaga̍ḥ sva̱sti sa̍rva̱dhāta̍maḥ |
8.031.11c u̱rur adhvā̍ sva̱staye̍ ||

8.031.12a a̱rama̍tir ana̱rvaṇo̱ viśvo̍ de̱vasya̱ mana̍sā |
8.031.12c ā̱di̱tyānā̍m ane̱ha it ||

8.031.13a yathā̍ no mi̱tro a̍rya̱mā varu̍ṇa̱ḥ santi̍ go̱pāḥ |
8.031.13c su̱gā ṛ̱tasya̱ panthā̍ḥ ||

8.031.14a a̱gniṁ va̍ḥ pū̱rvyaṁ gi̱rā de̱vam ī̍ḻe̱ vasū̍nām |
8.031.14c sa̱pa̱ryanta̍ḥ purupri̱yam mi̱traṁ na kṣe̍tra̱sādha̍sam ||

8.031.15a ma̱kṣū de̱vava̍to̱ ratha̱ḥ śūro̍ vā pṛ̱tsu kāsu̍ cit |
8.031.15c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.16a na ya̍jamāna riṣyasi̱ na su̍nvāna̱ na de̍vayo |
8.031.16c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.17a naki̱ṣ ṭaṁ karma̍ṇā naśa̱n na pra yo̍ṣa̱n na yo̍ṣati |
8.031.17c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||

8.031.18a asa̱d atra̍ su̱vīrya̍m u̱ta tyad ā̱śvaśvya̍m |
8.031.18c de̱vānā̱ṁ ya in mano̱ yaja̍māna̱ iya̍kṣaty a̱bhīd aya̍jvano bhuvat ||


8.032.01a pra kṛ̱tāny ṛ̍jī̱ṣiṇa̱ḥ kaṇvā̱ indra̍sya̱ gātha̍yā |
8.032.01c made̱ soma̍sya vocata ||

8.032.02a yaḥ sṛbi̍nda̱m ana̍rśani̱m pipru̍ṁ dā̱sam a̍hī̱śuva̍m |
8.032.02c vadhī̍d u̱gro ri̱ṇann a̱paḥ ||

8.032.03a ny arbu̍dasya vi̱ṣṭapa̍ṁ va̱rṣmāṇa̍m bṛha̱tas ti̍ra |
8.032.03c kṛ̱ṣe tad i̍ndra̱ pauṁsya̍m ||

8.032.04a prati̍ śru̱tāya̍ vo dhṛ̱ṣat tūrṇā̍śa̱ṁ na gi̱rer adhi̍ |
8.032.04c hu̱ve su̍śi̱pram ū̱taye̍ ||

8.032.05a sa gor aśva̍sya̱ vi vra̱jam ma̍ndā̱naḥ so̱myebhya̍ḥ |
8.032.05c pura̱ṁ na śū̍ra darṣasi ||

8.032.06a yadi̍ me rā̱raṇa̍ḥ su̱ta u̱kthe vā̱ dadha̍se̱ cana̍ḥ |
8.032.06c ā̱rād upa̍ sva̱dhā ga̍hi ||

8.032.07a va̱yaṁ ghā̍ te̱ api̍ ṣmasi sto̱tāra̍ indra girvaṇaḥ |
8.032.07c tvaṁ no̍ jinva somapāḥ ||

8.032.08a u̱ta na̍ḥ pi̱tum ā bha̍ra saṁrarā̱ṇo avi̍kṣitam |
8.032.08c magha̍va̱n bhūri̍ te̱ vasu̍ ||

8.032.09a u̱ta no̱ goma̍tas kṛdhi̱ hira̍ṇyavato a̱śvina̍ḥ |
8.032.09c iḻā̍bhi̱ḥ saṁ ra̍bhemahi ||

8.032.10a bṛ̱badu̍kthaṁ havāmahe sṛ̱praka̍rasnam ū̱taye̍ |
8.032.10c sādhu̍ kṛ̱ṇvanta̱m ava̍se ||

8.032.11a yaḥ sa̱ṁsthe ci̍c cha̱takra̍tu̱r ād ī̍ṁ kṛ̱ṇoti̍ vṛtra̱hā |
8.032.11c ja̱ri̱tṛbhya̍ḥ purū̱vasu̍ḥ ||

8.032.12a sa na̍ḥ śa̱kraś ci̱d ā śa̍ka̱d dāna̍vām̐ antarābha̱raḥ |
8.032.12c indro̱ viśvā̍bhir ū̱tibhi̍ḥ ||

8.032.13a yo rā̱yo̱3̱̍ 'vani̍r ma̱hān su̍pā̱raḥ su̍nva̱taḥ sakhā̍ |
8.032.13c tam indra̍m a̱bhi gā̍yata ||

8.032.14a ā̱ya̱ntāra̱m mahi̍ sthi̱ram pṛta̍nāsu śravo̱jita̍m |
8.032.14c bhūre̱r īśā̍na̱m oja̍sā ||

8.032.15a naki̍r asya̱ śacī̍nāṁ niya̱ntā sū̱nṛtā̍nām |
8.032.15c naki̍r va̱ktā na dā̱d iti̍ ||

8.032.16a na nū̱nam bra̱hmaṇā̍m ṛ̱ṇam prā̍śū̱nām a̍sti sunva̱tām |
8.032.16c na somo̍ apra̱tā pa̍pe ||

8.032.17a panya̱ id upa̍ gāyata̱ panya̍ u̱kthāni̍ śaṁsata |
8.032.17c brahmā̍ kṛṇota̱ panya̱ it ||

8.032.18a panya̱ ā da̍rdirac cha̱tā sa̱hasrā̍ vā̱jy avṛ̍taḥ |
8.032.18c indro̱ yo yajva̍no vṛ̱dhaḥ ||

8.032.19a vi ṣū ca̍ra sva̱dhā anu̍ kṛṣṭī̱nām anv ā̱huva̍ḥ |
8.032.19c indra̱ piba̍ su̱tānā̍m ||

8.032.20a piba̱ svadhai̍navānām u̱ta yas tugrye̱ sacā̍ |
8.032.20c u̱tāyam i̍ndra̱ yas tava̍ ||

8.032.21a atī̍hi manyuṣā̱viṇa̍ṁ suṣu̱vāṁsa̍m u̱pāra̍ṇe |
8.032.21c i̱maṁ rā̱taṁ su̱tam pi̍ba ||

8.032.22a i̱hi ti̱sraḥ pa̍rā̱vata̍ i̱hi pañca̱ janā̱m̐ ati̍ |
8.032.22c dhenā̍ indrāva̱cāka̍śat ||

8.032.23a sūryo̍ ra̱śmiṁ yathā̍ sṛ̱jā tvā̍ yacchantu me̱ gira̍ḥ |
8.032.23c ni̱mnam āpo̱ na sa̱dhrya̍k ||

8.032.24a adhva̍rya̱v ā tu hi ṣi̱ñca soma̍ṁ vī̱rāya̍ śi̱priṇe̍ |
8.032.24c bharā̍ su̱tasya̍ pī̱taye̍ ||

8.032.25a ya u̱dnaḥ pha̍li̱gam bhi̱nan nya1̱̍k sindhū̍m̐r a̱vāsṛ̍jat |
8.032.25c yo goṣu̍ pa̱kvaṁ dhā̱raya̍t ||

8.032.26a aha̍n vṛ̱tram ṛcī̍ṣama aurṇavā̱bham a̍hī̱śuva̍m |
8.032.26c hi̱menā̍vidhya̱d arbu̍dam ||

8.032.27a pra va̍ u̱grāya̍ ni̱ṣṭure 'ṣā̍ḻhāya prasa̱kṣiṇe̍ |
8.032.27c de̱vatta̱m brahma̍ gāyata ||

8.032.28a yo viśvā̍ny a̱bhi vra̱tā soma̍sya̱ made̱ andha̍saḥ |
8.032.28c indro̍ de̱veṣu̱ ceta̍ti ||

8.032.29a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.032.29c vo̱ḻhām a̱bhi prayo̍ hi̱tam ||

8.032.30a a̱rvāñca̍ṁ tvā puruṣṭuta pri̱yame̍dhastutā̱ harī̍ |
8.032.30c so̱ma̱peyā̍ya vakṣataḥ ||


8.033.01a va̱yaṁ gha̍ tvā su̱tāva̍nta̱ āpo̱ na vṛ̱ktaba̍rhiṣaḥ |
8.033.01c pa̱vitra̍sya pra̱srava̍ṇeṣu vṛtraha̱n pari̍ sto̱tāra̍ āsate ||

8.033.02a svara̍nti tvā su̱te naro̱ vaso̍ nire̱ka u̱kthina̍ḥ |
8.033.02c ka̱dā su̱taṁ tṛ̍ṣā̱ṇa oka̱ ā ga̍ma̱ indra̍ sva̱bdīva̱ vaṁsa̍gaḥ ||

8.033.03a kaṇve̍bhir dhṛṣṇa̱v ā dhṛ̱ṣad vāja̍ṁ darṣi saha̱sriṇa̍m |
8.033.03c pi̱śaṅga̍rūpam maghavan vicarṣaṇe ma̱kṣū goma̍ntam īmahe ||

8.033.04a pā̱hi gāyāndha̍so̱ mada̱ indrā̍ya medhyātithe |
8.033.04c yaḥ sammi̍ślo̱ haryo̱r yaḥ su̱te sacā̍ va̱jrī ratho̍ hira̱ṇyaya̍ḥ ||

8.033.05a yaḥ su̍ṣa̱vyaḥ su̱dakṣi̍ṇa i̱no yaḥ su̱kratu̍r gṛ̱ṇe |
8.033.05c ya ā̍ka̱raḥ sa̱hasrā̱ yaḥ śa̱tāma̍gha̱ indro̱ yaḥ pū̱rbhid ā̍ri̱taḥ ||

8.033.06a yo dhṛ̍ṣi̱to yo 'vṛ̍to̱ yo asti̱ śmaśru̍ṣu śri̱taḥ |
8.033.06c vibhū̍tadyumna̱ś cyava̍naḥ puruṣṭu̱taḥ kratvā̱ gaur i̍va śāki̱naḥ ||

8.033.07a ka ī̍ṁ veda su̱te sacā̱ piba̍nta̱ṁ kad vayo̍ dadhe |
8.033.07c a̱yaṁ yaḥ puro̍ vibhi̱natty oja̍sā mandā̱naḥ śi̱pry andha̍saḥ ||

8.033.08a dā̱nā mṛ̱go na vā̍ra̱ṇaḥ pu̍ru̱trā ca̱ratha̍ṁ dadhe |
8.033.08c naki̍ṣ ṭvā̱ ni ya̍ma̱d ā su̱te ga̍mo ma̱hām̐ś ca̍ra̱sy oja̍sā ||

8.033.09a ya u̱graḥ sann ani̍ṣṭṛtaḥ sthi̱ro raṇā̍ya̱ saṁskṛ̍taḥ |
8.033.09c yadi̍ sto̱tur ma̱ghavā̍ śṛ̱ṇava̱d dhava̱ṁ nendro̍ yoṣa̱ty ā ga̍mat ||

8.033.10a sa̱tyam i̱tthā vṛṣed a̍si̱ vṛṣa̍jūti̱r no 'vṛ̍taḥ |
8.033.10c vṛṣā̱ hy u̍gra śṛṇvi̱ṣe pa̍rā̱vati̱ vṛṣo̍ arvā̱vati̍ śru̱taḥ ||

8.033.11a vṛṣa̍ṇas te a̱bhīśa̍vo̱ vṛṣā̱ kaśā̍ hira̱ṇyayī̍ |
8.033.11c vṛṣā̱ ratho̍ maghava̱n vṛṣa̍ṇā̱ harī̱ vṛṣā̱ tvaṁ śa̍takrato ||

8.033.12a vṛṣā̱ sotā̍ sunotu te̱ vṛṣa̍nn ṛjīpi̱nn ā bha̍ra |
8.033.12c vṛṣā̍ dadhanve̱ vṛṣa̍ṇaṁ na̱dīṣv ā tubhya̍ṁ sthātar harīṇām ||

8.033.13a endra̍ yāhi pī̱taye̱ madhu̍ śaviṣṭha so̱myam |
8.033.13c nāyam acchā̍ ma̱ghavā̍ śṛ̱ṇava̱d giro̱ brahmo̱kthā ca̍ su̱kratu̍ḥ ||

8.033.14a vaha̍ntu tvā rathe̱ṣṭhām ā hara̍yo ratha̱yuja̍ḥ |
8.033.14c ti̱raś ci̍d a̱ryaṁ sava̍nāni vṛtrahann a̱nyeṣā̱ṁ yā śa̍takrato ||

8.033.15a a̱smāka̍m a̱dyānta̍ma̱ṁ stoma̍ṁ dhiṣva mahāmaha |
8.033.15c a̱smāka̍ṁ te̱ sava̍nā santu̱ śaṁta̍mā̱ madā̍ya dyukṣa somapāḥ ||

8.033.16a na̱hi ṣas tava̱ no mama̍ śā̱stre a̱nyasya̱ raṇya̍ti |
8.033.16c yo a̱smān vī̱ra āna̍yat ||

8.033.17a indra̍ś cid ghā̱ tad a̍bravīt stri̱yā a̍śā̱syam mana̍ḥ |
8.033.17c u̱to aha̱ kratu̍ṁ ra̱ghum ||

8.033.18a saptī̍ cid ghā mada̱cyutā̍ mithu̱nā va̍hato̱ ratha̍m |
8.033.18c e̱ved dhūr vṛṣṇa̱ utta̍rā ||

8.033.19a a̱dhaḥ pa̍śyasva̱ mopari̍ saṁta̱rām pā̍da̱kau ha̍ra |
8.033.19c mā te̍ kaśapla̱kau dṛ̍śa̱n strī hi bra̱hmā ba̱bhūvi̍tha ||


8.034.01a endra̍ yāhi̱ hari̍bhi̱r upa̱ kaṇva̍sya suṣṭu̱tim |
8.034.01c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.02a ā tvā̱ grāvā̱ vada̍nn i̱ha so̱mī ghoṣe̍ṇa yacchatu |
8.034.02c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.03a atrā̱ vi ne̱mir e̍ṣā̱m urā̱ṁ na dhū̍nute̱ vṛka̍ḥ |
8.034.03c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.04a ā tvā̱ kaṇvā̍ i̱hāva̍se̱ hava̍nte̱ vāja̍sātaye |
8.034.04c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.05a dadhā̍mi te su̱tānā̱ṁ vṛṣṇe̱ na pū̍rva̱pāyya̍m |
8.034.05c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.06a smatpu̍raṁdhir na̱ ā ga̍hi vi̱śvato̍dhīr na ū̱taye̍ |
8.034.06c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.07a ā no̍ yāhi mahemate̱ saha̍srote̱ śatā̍magha |
8.034.07c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.08a ā tvā̱ hotā̱ manu̍rhito deva̱trā va̍kṣa̱d īḍya̍ḥ |
8.034.08c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.09a ā tvā̍ mada̱cyutā̱ harī̍ śye̱nam pa̱kṣeva̍ vakṣataḥ |
8.034.09c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.10a ā yā̍hy a̱rya ā pari̱ svāhā̱ soma̍sya pī̱taye̍ |
8.034.10c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.11a ā no̍ yā̱hy upa̍śruty u̱ktheṣu̍ raṇayā i̱ha |
8.034.11c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.12a sarū̍pai̱r ā su no̍ gahi̱ sambhṛ̍tai̱ḥ sambhṛ̍tāśvaḥ |
8.034.12c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.13a ā yā̍hi̱ parva̍tebhyaḥ samu̱drasyādhi̍ vi̱ṣṭapa̍ḥ |
8.034.13c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.14a ā no̱ gavyā̱ny aśvyā̍ sa̱hasrā̍ śūra dardṛhi |
8.034.14c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.15a ā na̍ḥ sahasra̱śo bha̍rā̱yutā̍ni śa̱tāni̍ ca |
8.034.15c di̱vo a̱muṣya̱ śāsa̍to̱ diva̍ṁ ya̱ya di̍vāvaso ||

8.034.16a ā yad indra̍ś ca̱ dadva̍he sa̱hasra̱ṁ vasu̍rociṣaḥ |
8.034.16c oji̍ṣṭha̱m aśvya̍m pa̱śum ||

8.034.17a ya ṛ̱jrā vāta̍raṁhaso 'ru̱ṣāso̍ raghu̱ṣyada̍ḥ |
8.034.17c bhrāja̍nte̱ sūryā̍ iva ||

8.034.18a pārā̍vatasya rā̱tiṣu̍ dra̱vacca̍kreṣv ā̱śuṣu̍ |
8.034.18c tiṣṭha̱ṁ vana̍sya̱ madhya̱ ā ||


8.035.01a a̱gninendre̍ṇa̱ varu̍ṇena̱ viṣṇu̍nādi̱tyai ru̱drair vasu̍bhiḥ sacā̱bhuvā̍ |
8.035.01c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.02a viśvā̍bhir dhī̱bhir bhuva̍nena vājinā di̱vā pṛ̍thi̱vyādri̍bhiḥ sacā̱bhuvā̍ |
8.035.02c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.03a viśvai̍r de̱vais tri̱bhir e̍kāda̱śair i̱hādbhir ma̱rudbhi̱r bhṛgu̍bhiḥ sacā̱bhuvā̍ |
8.035.03c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍m pibatam aśvinā ||

8.035.04a ju̱ṣethā̍ṁ ya̱jñam bodha̍ta̱ṁ hava̍sya me̱ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.04c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.05a stoma̍ṁ juṣethāṁ yuva̱śeva̍ ka̱nyanā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.05c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.06a giro̍ juṣethām adhva̱raṁ ju̍ṣethā̱ṁ viśve̱ha de̍vau̱ sava̱nāva̍ gacchatam |
8.035.06c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ ceṣa̍ṁ no voḻham aśvinā ||

8.035.07a hā̱ri̱dra̱veva̍ patatho̱ vaned upa̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.07c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.08a ha̱ṁsāv i̍va patatho adhva̱gāv i̍va̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.08c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.09a śye̱nāv i̍va patatho ha̱vyadā̍taye̱ soma̍ṁ su̱tam ma̍hi̱ṣevāva̍ gacchathaḥ |
8.035.09c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ trir va̱rtir yā̍tam aśvinā ||

8.035.10a piba̍taṁ ca tṛpṇu̱taṁ cā ca̍ gacchatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.10c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.11a jaya̍taṁ ca̱ pra stu̍taṁ ca̱ pra cā̍vatam pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.11c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.12a ha̱taṁ ca̱ śatrū̱n yata̍taṁ ca mi̱triṇa̍ḥ pra̱jāṁ ca̍ dha̱ttaṁ dravi̍ṇaṁ ca dhattam |
8.035.12c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ corja̍ṁ no dhattam aśvinā ||

8.035.13a mi̱trāvaru̍ṇavantā u̱ta dharma̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.13c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.14a aṅgi̍rasvantā u̱ta viṣṇu̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.14c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.15a ṛ̱bhu̱mantā̍ vṛṣaṇā̱ vāja̍vantā ma̱rutva̍ntā jari̱tur ga̍cchatho̱ hava̍m |
8.035.15c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa cādi̱tyair yā̍tam aśvinā ||

8.035.16a brahma̍ jinvatam u̱ta ji̍nvata̱ṁ dhiyo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.16c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.17a kṣa̱traṁ ji̍nvatam u̱ta ji̍nvata̱ṁ nṝn ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.17c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.18a dhe̱nūr ji̍nvatam u̱ta ji̍nvata̱ṁ viśo̍ ha̱taṁ rakṣā̍ṁsi̱ sedha̍ta̱m amī̍vāḥ |
8.035.18c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa ca̱ soma̍ṁ sunva̱to a̍śvinā ||

8.035.19a atre̍r iva śṛṇutam pū̱rvyastu̍tiṁ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.19c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.20a sargā̍m̐ iva sṛjataṁ suṣṭu̱tīr upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.20c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.21a ra̱śmīm̐r i̍va yacchatam adhva̱rām̐ upa̍ śyā̱vāśva̍sya sunva̱to ma̍dacyutā |
8.035.21c sa̱joṣa̍sā u̱ṣasā̱ sūrye̍ṇa̱ cāśvi̍nā ti̱roa̍hnyam ||

8.035.22a a̱rvāg ratha̱ṁ ni ya̍cchata̱m piba̍taṁ so̱myam madhu̍ |
8.035.22c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

8.035.23a na̱mo̱vā̱ke prasthi̍te adhva̱re na̍rā vi̱vakṣa̍ṇasya pī̱taye̍ |
8.035.23c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||

8.035.24a svāhā̍kṛtasya tṛmpataṁ su̱tasya̍ devā̱v andha̍saḥ |
8.035.24c ā yā̍tam aśvi̱nā ga̍tam ava̱syur vā̍m a̱haṁ hu̍ve dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ ||


8.036.01a a̱vi̱tāsi̍ sunva̱to vṛ̱ktaba̍rhiṣa̱ḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.01c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.02a prāva̍ sto̱tāra̍m maghava̱nn ava̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.02c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.03a ū̱rjā de̱vām̐ ava̱sy oja̍sā̱ tvām pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.03c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.04a ja̱ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.04c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.05a ja̱ni̱tāśvā̍nāṁ jani̱tā gavā̍m asi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.05c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.06a atrī̍ṇā̱ṁ stoma̍m adrivo ma̱has kṛ̍dhi̱ pibā̱ soma̱m madā̍ya̱ kaṁ śa̍takrato |
8.036.06c yaṁ te̍ bhā̱gam adhā̍raya̱n viśvā̍ḥ sehā̱naḥ pṛta̍nā u̱ru jraya̱ḥ sam a̍psu̱jin ma̱rutvā̍m̐ indra satpate ||

8.036.07a śyā̱vāśva̍sya sunva̱tas tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.036.07c pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̱ brahmā̍ṇi va̱rdhaya̍n ||


8.037.01a predam brahma̍ vṛtra̱tūrye̍ṣv āvitha̱ pra su̍nva̱taḥ śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.01d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.02a se̱hā̱na u̍gra̱ pṛta̍nā a̱bhi druha̍ḥ śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.02d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.03a e̱ka̱rāḻ a̱sya bhuva̍nasya rājasi śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.03d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.04a sa̱sthāvā̍nā yavayasi̱ tvam eka̱ ic cha̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.04d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.05a kṣema̍sya ca pra̱yuja̍ś ca̱ tvam ī̍śiṣe śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.05d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.06a kṣa̱trāya̍ tva̱m ava̍si̱ na tva̍m āvitha śacīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.037.06d mādhya̍ṁdinasya̱ sava̍nasya vṛtrahann anedya̱ pibā̱ soma̍sya vajrivaḥ ||

8.037.07a śyā̱vāśva̍sya̱ rebha̍ta̱s tathā̍ śṛṇu̱ yathāśṛ̍ṇo̱r atre̱ḥ karmā̍ṇi kṛṇva̱taḥ |
8.037.07c pra tra̱sada̍syum āvitha̱ tvam eka̱ in nṛ̱ṣāhya̱ indra̍ kṣa̱trāṇi̍ va̱rdhaya̍n ||


8.038.01a ya̱jñasya̱ hi stha ṛ̱tvijā̱ sasnī̱ vāje̍ṣu̱ karma̍su |
8.038.01c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.02a to̱śāsā̍ ratha̱yāvā̍nā vṛtra̱haṇāpa̍rājitā |
8.038.02c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.03a i̱daṁ vā̍m madi̱ram madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
8.038.03c indrā̍gnī̱ tasya̍ bodhatam ||

8.038.04a ju̱ṣethā̍ṁ ya̱jñam i̱ṣṭaye̍ su̱taṁ soma̍ṁ sadhastutī |
8.038.04c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.05a i̱mā ju̍ṣethā̱ṁ sava̍nā̱ yebhi̍r ha̱vyāny ū̱hathu̍ḥ |
8.038.05c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.06a i̱māṁ gā̍ya̱trava̍rtaniṁ ju̱ṣethā̍ṁ suṣṭu̱tim mama̍ |
8.038.06c indrā̍gnī̱ ā ga̍taṁ narā ||

8.038.07a prā̱ta̱ryāva̍bhi̱r ā ga̍taṁ de̱vebhi̍r jenyāvasū |
8.038.07c indrā̍gnī̱ soma̍pītaye ||

8.038.08a śyā̱vāśva̍sya sunva̱to 'trī̍ṇāṁ śṛṇuta̱ṁ hava̍m |
8.038.08c indrā̍gnī̱ soma̍pītaye ||

8.038.09a e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.038.09c indrā̍gnī̱ soma̍pītaye ||

8.038.10a āhaṁ sara̍svatīvator indrā̱gnyor avo̍ vṛṇe |
8.038.10c yābhyā̍ṁ gāya̱tram ṛ̱cyate̍ ||


8.039.01a a̱gnim a̍stoṣy ṛ̱gmiya̍m a̱gnim ī̱ḻā ya̱jadhyai̍ |
8.039.01c a̱gnir de̱vām̐ a̍naktu na u̱bhe hi vi̱dathe̍ ka̱vir a̱ntaś cara̍ti dū̱tya1̱̍ṁ nabha̍ntām anya̱ke sa̍me ||

8.039.02a ny a̍gne̱ navya̍sā̱ vaca̍s ta̱nūṣu̱ śaṁsa̍m eṣām |
8.039.02c ny arā̍tī̱ rarā̍vṇā̱ṁ viśvā̍ a̱ryo arā̍tīr i̱to yu̍cchantv ā̱muro̱ nabha̍ntām anya̱ke sa̍me ||

8.039.03a agne̱ manmā̍ni̱ tubhya̱ṁ kaṁ ghṛ̱taṁ na ju̍hva ā̱sani̍ |
8.039.03c sa de̱veṣu̱ pra ci̍kiddhi̱ tvaṁ hy asi̍ pū̱rvyaḥ śi̱vo dū̱to vi̱vasva̍to̱ nabha̍ntām anya̱ke sa̍me ||

8.039.04a tat-ta̍d a̱gnir vayo̍ dadhe̱ yathā̍-yathā kṛpa̱ṇyati̍ |
8.039.04c ū̱rjāhu̍ti̱r vasū̍nā̱ṁ śaṁ ca̱ yoś ca̱ mayo̍ dadhe̱ viśva̍syai de̱vahū̍tyai̱ nabha̍ntām anya̱ke sa̍me ||

8.039.05a sa ci̍keta̱ sahī̍yasā̱gniś ci̱treṇa̱ karma̍ṇā |
8.039.05c sa hotā̱ śaśva̍tīnā̱ṁ dakṣi̍ṇābhir a̱bhīvṛ̍ta i̱noti̍ ca pratī̱vya1̱̍ṁ nabha̍ntām anya̱ke sa̍me ||

8.039.06a a̱gnir jā̱tā de̱vānā̍m a̱gnir ve̍da̱ martā̍nām apī̱cya̍m |
8.039.06c a̱gniḥ sa dra̍viṇo̱dā a̱gnir dvārā̱ vy ū̍rṇute̱ svā̍huto̱ navī̍yasā̱ nabha̍ntām anya̱ke sa̍me ||

8.039.07a a̱gnir de̱veṣu̱ saṁva̍su̱ḥ sa vi̱kṣu ya̱jñiyā̱sv ā |
8.039.07c sa mu̱dā kāvyā̍ pu̱ru viśva̱m bhūme̍va puṣyati de̱vo de̱veṣu̍ ya̱jñiyo̱ nabha̍ntām anya̱ke sa̍me ||

8.039.08a yo a̱gniḥ sa̱ptamā̍nuṣaḥ śri̱to viśve̍ṣu̱ sindhu̍ṣu |
8.039.08c tam āga̍nma tripa̱styam ma̍ndhā̱tur da̍syu̱hanta̍mam a̱gniṁ ya̱jñeṣu̍ pū̱rvyaṁ nabha̍ntām anya̱ke sa̍me ||

8.039.09a a̱gnis trīṇi̍ tri̱dhātū̱ny ā kṣe̍ti vi̱dathā̍ ka̱viḥ |
8.039.09c sa trīm̐r e̍kāda̱śām̐ i̱ha yakṣa̍c ca pi̱praya̍c ca no̱ vipro̍ dū̱taḥ pari̍ṣkṛto̱ nabha̍ntām anya̱ke sa̍me ||

8.039.10a tvaṁ no̍ agna ā̱yuṣu̱ tvaṁ de̱veṣu̍ pūrvya̱ vasva̱ eka̍ irajyasi |
8.039.10d tvām āpa̍ḥ pari̱sruta̱ḥ pari̍ yanti̱ svase̍tavo̱ nabha̍ntām anya̱ke sa̍me ||


8.040.01a indrā̍gnī yu̱vaṁ su na̱ḥ saha̍ntā̱ dāsa̍tho ra̱yim |
8.040.01c yena̍ dṛ̱ḻhā sa̱matsv ā vī̱ḻu ci̍t sāhiṣī̱mahy a̱gnir vane̍va̱ vāta̱ in nabha̍ntām anya̱ke sa̍me ||

8.040.02a na̱hi vā̍ṁ va̱vrayā̍ma̱he 'thendra̱m id ya̍jāmahe̱ śavi̍ṣṭhaṁ nṛ̱ṇāṁ nara̍m |
8.040.02d sa na̍ḥ ka̱dā ci̱d arva̍tā̱ gama̱d ā vāja̍sātaye̱ gama̱d ā me̱dhasā̍taye̱ nabha̍ntām anya̱ke sa̍me ||

8.040.03a tā hi madhya̱m bharā̍ṇām indrā̱gnī a̍dhikṣi̱taḥ |
8.040.03c tā u̍ kavitva̱nā ka̱vī pṛ̱cchyamā̍nā sakhīya̱te saṁ dhī̱tam a̍śnutaṁ narā̱ nabha̍ntām anya̱ke sa̍me ||

8.040.04a a̱bhy a̍rca nabhāka̱vad i̍ndrā̱gnī ya̱jasā̍ gi̱rā |
8.040.04c yayo̱r viśva̍m i̱daṁ jaga̍d i̱yaṁ dyauḥ pṛ̍thi̱vī ma̱hy u1̱̍pasthe̍ bibhṛ̱to vasu̱ nabha̍ntām anya̱ke sa̍me ||

8.040.05a pra brahmā̍ṇi nabhāka̱vad i̍ndrā̱gnibhyā̍m irajyata |
8.040.05c yā sa̱ptabu̍dhnam arṇa̱vaṁ ji̱hmabā̍ram aporṇu̱ta indra̱ īśā̍na̱ oja̍sā̱ nabha̍ntām anya̱ke sa̍me ||

8.040.06a api̍ vṛśca purāṇa̱vad vra̱tate̍r iva guṣpi̱tam ojo̍ dā̱sasya̍ dambhaya |
8.040.06d va̱yaṁ tad a̍sya̱ sambhṛ̍ta̱ṁ vasv indre̍ṇa̱ vi bha̍jemahi̱ nabha̍ntām anya̱ke sa̍me ||

8.040.07a yad i̍ndrā̱gnī janā̍ i̱me vi̱hvaya̍nte̱ tanā̍ gi̱rā |
8.040.07c a̱smāke̍bhi̱r nṛbhi̍r va̱yaṁ sā̍sa̱hyāma̍ pṛtanya̱to va̍nu̱yāma̍ vanuṣya̱to nabha̍ntām anya̱ke sa̍me ||

8.040.08a yā nu śve̱tāv a̱vo di̱va u̱ccarā̍ta̱ upa̱ dyubhi̍ḥ |
8.040.08c i̱ndrā̱gnyor anu̍ vra̱tam uhā̍nā yanti̱ sindha̍vo̱ yān sī̍m ba̱ndhād amu̍ñcatā̱ṁ nabha̍ntām anya̱ke sa̍me ||

8.040.09a pū̱rvīṣ ṭa̍ i̱ndropa̍mātayaḥ pū̱rvīr u̱ta praśa̍staya̱ḥ sūno̍ hi̱nvasya̍ harivaḥ |
8.040.09d vasvo̍ vī̱rasyā̱pṛco̱ yā nu sādha̍nta no̱ dhiyo̱ nabha̍ntām anya̱ke sa̍me ||

8.040.10a taṁ śi̍śītā suvṛ̱ktibhi̍s tve̱ṣaṁ satvā̍nam ṛ̱gmiya̍m |
8.040.10c u̱to nu ci̱d ya oja̍sā̱ śuṣṇa̍syā̱ṇḍāni̱ bheda̍ti̱ jeṣa̱t sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me ||

8.040.11a taṁ śi̍śītā svadhva̱raṁ sa̱tyaṁ satvā̍nam ṛ̱tviya̍m |
8.040.11c u̱to nu ci̱d ya oha̍ta ā̱ṇḍā śuṣṇa̍sya̱ bheda̱ty ajai̱ḥ sva̍rvatīr a̱po nabha̍ntām anya̱ke sa̍me ||

8.040.12a e̱vendrā̱gnibhyā̍m pitṛ̱van navī̍yo mandhātṛ̱vad a̍ṅgira̱svad a̍vāci |
8.040.12c tri̱dhātu̍nā̱ śarma̍ṇā pātam a̱smān va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||


8.041.01a a̱smā ū̱ ṣu prabhū̍taye̱ varu̍ṇāya ma̱rudbhyo 'rcā̍ vi̱duṣṭa̍rebhyaḥ |
8.041.01d yo dhī̱tā mānu̍ṣāṇām pa̱śvo gā i̍va̱ rakṣa̍ti̱ nabha̍ntām anya̱ke sa̍me ||

8.041.02a tam ū̱ ṣu sa̍ma̱nā gi̱rā pi̍tṝ̱ṇāṁ ca̱ manma̍bhiḥ |
8.041.02c nā̱bhā̱kasya̱ praśa̍stibhi̱r yaḥ sindhū̍nā̱m upo̍da̱ye sa̱ptasva̍sā̱ sa ma̍dhya̱mo nabha̍ntām anya̱ke sa̍me ||

8.041.03a sa kṣapa̱ḥ pari̍ ṣasvaje̱ ny u1̱̍sro mā̱yayā̍ dadhe̱ sa viśva̱m pari̍ darśa̱taḥ |
8.041.03d tasya̱ venī̱r anu̍ vra̱tam u̱ṣas ti̱sro a̍vardhaya̱n nabha̍ntām anya̱ke sa̍me ||

8.041.04a yaḥ ka̱kubho̍ nidhāra̱yaḥ pṛ̍thi̱vyām adhi̍ darśa̱taḥ |
8.041.04c sa mātā̍ pū̱rvyam pa̱daṁ tad varu̍ṇasya̱ saptya̱ṁ sa hi go̱pā i̱veryo̱ nabha̍ntām anya̱ke sa̍me ||

8.041.05a yo dha̱rtā bhuva̍nānā̱ṁ ya u̱srāṇā̍m apī̱cyā̱3̱̍ veda̱ nāmā̍ni̱ guhyā̍ |
8.041.05d sa ka̱viḥ kāvyā̍ pu̱ru rū̱paṁ dyaur i̍va puṣyati̱ nabha̍ntām anya̱ke sa̍me ||

8.041.06a yasmi̱n viśvā̍ni̱ kāvyā̍ ca̱kre nābhi̍r iva śri̱tā |
8.041.06c tri̱taṁ jū̱tī sa̍paryata vra̱je gāvo̱ na sa̱ṁyuje̍ yu̱je aśvā̍m̐ ayukṣata̱ nabha̍ntām anya̱ke sa̍me ||

8.041.07a ya ā̱sv atka̍ ā̱śaye̱ viśvā̍ jā̱tāny e̍ṣām |
8.041.07c pari̱ dhāmā̍ni̱ marmṛ̍śa̱d varu̍ṇasya pu̱ro gaye̱ viśve̍ de̱vā anu̍ vra̱taṁ nabha̍ntām anya̱ke sa̍me ||

8.041.08a sa sa̍mu̱dro a̍pī̱cya̍s tu̱ro dyām i̍va rohati̱ ni yad ā̍su̱ yaju̍r da̱dhe |
8.041.08d sa mā̱yā a̱rcinā̍ pa̱dāstṛ̍ṇā̱n nāka̱m āru̍ha̱n nabha̍ntām anya̱ke sa̍me ||

8.041.09a yasya̍ śve̱tā vi̍cakṣa̱ṇā ti̱sro bhūmī̍r adhikṣi̱taḥ |
8.041.09c trir utta̍rāṇi pa̱pratu̱r varu̍ṇasya dhru̱vaṁ sada̱ḥ sa sa̍ptā̱nām i̍rajyati̱ nabha̍ntām anya̱ke sa̍me ||

8.041.10a yaḥ śve̱tām̐ adhi̍nirṇijaś ca̱kre kṛ̱ṣṇām̐ anu̍ vra̱tā |
8.041.10c sa dhāma̍ pū̱rvyam ma̍me̱ yaḥ ska̱mbhena̱ vi roda̍sī a̱jo na dyām adhā̍raya̱n nabha̍ntām anya̱ke sa̍me ||


8.042.01a asta̍bhnā̱d dyām asu̍ro vi̱śvave̍dā̱ ami̍mīta vari̱māṇa̍m pṛthi̱vyāḥ |
8.042.01c āsī̍da̱d viśvā̱ bhuva̍nāni sa̱mrāḍ viśvet tāni̱ varu̍ṇasya vra̱tāni̍ ||

8.042.02a e̱vā va̍ndasva̱ varu̍ṇam bṛ̱hanta̍ṁ nama̱syā dhīra̍m a̱mṛta̍sya go̱pām |
8.042.02c sa na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsat pā̱taṁ no̍ dyāvāpṛthivī u̱pasthe̍ ||

8.042.03a i̱māṁ dhiya̱ṁ śikṣa̍māṇasya deva̱ kratu̱ṁ dakṣa̍ṁ varuṇa̱ saṁ śi̍śādhi |
8.042.03c yayāti̱ viśvā̍ duri̱tā tare̍ma su̱tarmā̍ṇa̱m adhi̱ nāva̍ṁ ruhema ||

8.042.04a ā vā̱ṁ grāvā̍ṇo aśvinā dhī̱bhir viprā̍ acucyavuḥ |
8.042.04c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||

8.042.05a yathā̍ vā̱m atri̍r aśvinā gī̱rbhir vipro̱ ajo̍havīt |
8.042.05c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||

8.042.06a e̱vā vā̍m ahva ū̱taye̱ yathāhu̍vanta̱ medhi̍rāḥ |
8.042.06c nāsa̍tyā̱ soma̍pītaye̱ nabha̍ntām anya̱ke sa̍me ||


8.043.01a i̱me vipra̍sya ve̱dhaso̱ 'gner astṛ̍tayajvanaḥ |
8.043.01c gira̱ḥ stomā̍sa īrate ||

8.043.02a asmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
8.043.02c agne̱ janā̍mi suṣṭu̱tim ||

8.043.03a ā̱ro̱kā i̍va̱ ghed aha̍ ti̱gmā a̍gne̱ tava̱ tviṣa̍ḥ |
8.043.03c da̱dbhir vanā̍ni bapsati ||

8.043.04a hara̍yo dhū̱make̍tavo̱ vāta̍jūtā̱ upa̱ dyavi̍ |
8.043.04c yata̍nte̱ vṛtha̍g a̱gnaya̍ḥ ||

8.043.05a e̱te tye vṛtha̍g a̱gnaya̍ i̱ddhāsa̱ḥ sam a̍dṛkṣata |
8.043.05c u̱ṣasā̍m iva ke̱tava̍ḥ ||

8.043.06a kṛ̱ṣṇā rajā̍ṁsi patsu̱taḥ pra̱yāṇe̍ jā̱tave̍dasaḥ |
8.043.06c a̱gnir yad rodha̍ti̱ kṣami̍ ||

8.043.07a dhā̱siṁ kṛ̍ṇvā̱na oṣa̍dhī̱r bapsa̍d a̱gnir na vā̍yati |
8.043.07c puna̱r yan taru̍ṇī̱r api̍ ||

8.043.08a ji̱hvābhi̱r aha̱ nanna̍mad a̱rciṣā̍ jañjaṇā̱bhava̍n |
8.043.08c a̱gnir vane̍ṣu rocate ||

8.043.09a a̱psv a̍gne̱ sadhi̱ṣ ṭava̱ sauṣa̍dhī̱r anu̍ rudhyase |
8.043.09c garbhe̱ sañ jā̍yase̱ puna̍ḥ ||

8.043.10a ud a̍gne̱ tava̱ tad ghṛ̱tād a̱rcī ro̍cata̱ āhu̍tam |
8.043.10c niṁsā̍naṁ ju̱hvo̱3̱̍ mukhe̍ ||

8.043.11a u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̍ |
8.043.11c stomai̍r vidhemā̱gnaye̍ ||

8.043.12a u̱ta tvā̱ nama̍sā va̱yaṁ hota̱r vare̍ṇyakrato |
8.043.12c agne̍ sa̱midbhi̍r īmahe ||

8.043.13a u̱ta tvā̍ bhṛgu̱vac chu̍ce manu̱ṣvad a̍gna āhuta |
8.043.13c a̱ṅgi̱ra̱svad dha̍vāmahe ||

8.043.14a tvaṁ hy a̍gne a̱gninā̱ vipro̱ vipre̍ṇa̱ san sa̱tā |
8.043.14c sakhā̱ sakhyā̍ sami̱dhyase̍ ||

8.043.15a sa tvaṁ viprā̍ya dā̱śuṣe̍ ra̱yiṁ de̍hi saha̱sriṇa̍m |
8.043.15c agne̍ vī̱rava̍tī̱m iṣa̍m ||

8.043.16a agne̱ bhrāta̱ḥ saha̍skṛta̱ rohi̍daśva̱ śuci̍vrata |
8.043.16c i̱maṁ stoma̍ṁ juṣasva me ||

8.043.17a u̱ta tvā̍gne̱ mama̱ stuto̍ vā̱śrāya̍ prati̱harya̍te |
8.043.17c go̱ṣṭhaṁ gāva̍ ivāśata ||

8.043.18a tubhya̱ṁ tā a̍ṅgirastama̱ viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.043.18c agne̱ kāmā̍ya yemire ||

8.043.19a a̱gniṁ dhī̱bhir ma̍nī̱ṣiṇo̱ medhi̍rāso vipa̱ścita̍ḥ |
8.043.19c a̱dma̱sadyā̍ya hinvire ||

8.043.20a taṁ tvām ajme̍ṣu vā̱jina̍ṁ tanvā̱nā a̍gne adhva̱ram |
8.043.20c vahni̱ṁ hotā̍ram īḻate ||

8.043.21a pu̱ru̱trā hi sa̱dṛṅṅ asi̱ viśo̱ viśvā̱ anu̍ pra̱bhuḥ |
8.043.21c sa̱matsu̍ tvā havāmahe ||

8.043.22a tam ī̍ḻiṣva̱ ya āhu̍to̱ 'gnir vi̱bhrāja̍te ghṛ̱taiḥ |
8.043.22c i̱maṁ na̍ḥ śṛṇava̱d dhava̍m ||

8.043.23a taṁ tvā̍ va̱yaṁ ha̍vāmahe śṛ̱ṇvanta̍ṁ jā̱tave̍dasam |
8.043.23c agne̱ ghnanta̱m apa̱ dviṣa̍ḥ ||

8.043.24a vi̱śāṁ rājā̍na̱m adbhu̍ta̱m adhya̍kṣa̱ṁ dharma̍ṇām i̱mam |
8.043.24c a̱gnim ī̍ḻe̱ sa u̍ śravat ||

8.043.25a a̱gniṁ vi̱śvāyu̍vepasa̱m marya̱ṁ na vā̱jina̍ṁ hi̱tam |
8.043.25c sapti̱ṁ na vā̍jayāmasi ||

8.043.26a ghnan mṛ̱dhrāṇy apa̱ dviṣo̱ daha̱n rakṣā̍ṁsi vi̱śvahā̍ |
8.043.26c agne̍ ti̱gmena̍ dīdihi ||

8.043.27a yaṁ tvā̱ janā̍sa indha̱te ma̍nu̱ṣvad a̍ṅgirastama |
8.043.27c agne̱ sa bo̍dhi me̱ vaca̍ḥ ||

8.043.28a yad a̍gne divi̱jā asy a̍psu̱jā vā̍ sahaskṛta |
8.043.28c taṁ tvā̍ gī̱rbhir ha̍vāmahe ||

8.043.29a tubhya̱ṁ ghet te janā̍ i̱me viśvā̍ḥ sukṣi̱taya̱ḥ pṛtha̍k |
8.043.29c dhā̱siṁ hi̍nva̱nty atta̍ve ||

8.043.30a te ghed a̍gne svā̱dhyo 'hā̱ viśvā̍ nṛ̱cakṣa̍saḥ |
8.043.30c tara̍ntaḥ syāma du̱rgahā̍ ||

8.043.31a a̱gnim ma̱ndram pu̍rupri̱yaṁ śī̱ram pā̍va̱kaśo̍ciṣam |
8.043.31c hṛ̱dbhir ma̱ndrebhi̍r īmahe ||

8.043.32a sa tvam a̍gne vi̱bhāva̍suḥ sṛ̱jan sūryo̱ na ra̱śmibhi̍ḥ |
8.043.32c śardha̱n tamā̍ṁsi jighnase ||

8.043.33a tat te̍ sahasva īmahe dā̱traṁ yan nopa̱dasya̍ti |
8.043.33c tvad a̍gne̱ vārya̱ṁ vasu̍ ||


8.044.01a sa̱midhā̱gniṁ du̍vasyata ghṛ̱tair bo̍dhaya̱tāti̍thim |
8.044.01c āsmi̍n ha̱vyā ju̍hotana ||

8.044.02a agne̱ stoma̍ṁ juṣasva me̱ vardha̍svā̱nena̱ manma̍nā |
8.044.02c prati̍ sū̱ktāni̍ harya naḥ ||

8.044.03a a̱gniṁ dū̱tam pu̱ro da̍dhe havya̱vāha̱m upa̍ bruve |
8.044.03c de̱vām̐ ā sā̍dayād i̱ha ||

8.044.04a ut te̍ bṛ̱hanto̍ a̱rcaya̍ḥ samidhā̱nasya̍ dīdivaḥ |
8.044.04c agne̍ śu̱krāsa̍ īrate ||

8.044.05a upa̍ tvā ju̱hvo̱3̱̍ mama̍ ghṛ̱tācī̍r yantu haryata |
8.044.05c agne̍ ha̱vyā ju̍ṣasva naḥ ||

8.044.06a ma̱ndraṁ hotā̍ram ṛ̱tvija̍ṁ ci̱trabhā̍nuṁ vi̱bhāva̍sum |
8.044.06c a̱gnim ī̍ḻe̱ sa u̍ śravat ||

8.044.07a pra̱tnaṁ hotā̍ra̱m īḍya̱ṁ juṣṭa̍m a̱gniṁ ka̱vikra̍tum |
8.044.07c a̱dhva̱rāṇā̍m abhi̱śriya̍m ||

8.044.08a ju̱ṣā̱ṇo a̍ṅgirastame̱mā ha̱vyāny ā̍nu̱ṣak |
8.044.08c agne̍ ya̱jñaṁ na̍ya ṛtu̱thā ||

8.044.09a sa̱mi̱dhā̱na u̍ santya̱ śukra̍śoca i̱hā va̍ha |
8.044.09c ci̱ki̱tvān daivya̱ṁ jana̍m ||

8.044.10a vipra̱ṁ hotā̍ram a̱druha̍ṁ dhū̱make̍tuṁ vi̱bhāva̍sum |
8.044.10c ya̱jñānā̍ṁ ke̱tum ī̍mahe ||

8.044.11a agne̱ ni pā̍hi na̱s tvam prati̍ ṣma deva̱ rīṣa̍taḥ |
8.044.11c bhi̱ndhi dveṣa̍ḥ sahaskṛta ||

8.044.12a a̱gniḥ pra̱tnena̱ manma̍nā̱ śumbhā̍nas ta̱nva1̱̍ṁ svām |
8.044.12c ka̱vir vipre̍ṇa vāvṛdhe ||

8.044.13a ū̱rjo napā̍ta̱m ā hu̍ve̱ 'gnim pā̍va̱kaśo̍ciṣam |
8.044.13c a̱smin ya̱jñe sva̍dhva̱re ||

8.044.14a sa no̍ mitramaha̱s tvam agne̍ śu̱kreṇa̍ śo̱ciṣā̍ |
8.044.14c de̱vair ā sa̍tsi ba̱rhiṣi̍ ||

8.044.15a yo a̱gniṁ ta̱nvo̱3̱̍ dame̍ de̱vam marta̍ḥ sapa̱ryati̍ |
8.044.15c tasmā̱ id dī̍daya̱d vasu̍ ||

8.044.16a a̱gnir mū̱rdhā di̱vaḥ ka̱kut pati̍ḥ pṛthi̱vyā a̱yam |
8.044.16c a̱pāṁ retā̍ṁsi jinvati ||

8.044.17a ud a̍gne̱ śuca̍ya̱s tava̍ śu̱krā bhrāja̍nta īrate |
8.044.17c tava̱ jyotī̍ṁṣy a̱rcaya̍ḥ ||

8.044.18a īśi̍ṣe̱ vārya̍sya̱ hi dā̱trasyā̍gne̱ sva̍rpatiḥ |
8.044.18c sto̱tā syā̱ṁ tava̱ śarma̍ṇi ||

8.044.19a tvām a̍gne manī̱ṣiṇa̱s tvāṁ hi̍nvanti̱ citti̍bhiḥ |
8.044.19c tvāṁ va̍rdhantu no̱ gira̍ḥ ||

8.044.20a ada̍bdhasya sva̱dhāva̍to dū̱tasya̱ rebha̍ta̱ḥ sadā̍ |
8.044.20c a̱gneḥ sa̱khyaṁ vṛ̍ṇīmahe ||

8.044.21a a̱gniḥ śuci̍vratatama̱ḥ śuci̱r vipra̱ḥ śuci̍ḥ ka̱viḥ |
8.044.21c śucī̍ rocata̱ āhu̍taḥ ||

8.044.22a u̱ta tvā̍ dhī̱tayo̱ mama̱ giro̍ vardhantu vi̱śvahā̍ |
8.044.22c agne̍ sa̱khyasya̍ bodhi naḥ ||

8.044.23a yad a̍gne̱ syām a̱haṁ tvaṁ tvaṁ vā̍ ghā̱ syā a̱ham |
8.044.23c syuṣ ṭe̍ sa̱tyā i̱hāśiṣa̍ḥ ||

8.044.24a vasu̱r vasu̍pati̱r hi ka̱m asy a̍gne vi̱bhāva̍suḥ |
8.044.24c syāma̍ te suma̱tāv api̍ ||

8.044.25a agne̍ dhṛ̱tavra̍tāya te samu̱drāye̍va̱ sindha̍vaḥ |
8.044.25c giro̍ vā̱śrāsa̍ īrate ||

8.044.26a yuvā̍naṁ vi̱śpati̍ṁ ka̱viṁ vi̱śvāda̍m puru̱vepa̍sam |
8.044.26c a̱gniṁ śu̍mbhāmi̱ manma̍bhiḥ ||

8.044.27a ya̱jñānā̍ṁ ra̱thye̍ va̱yaṁ ti̱gmaja̍mbhāya vī̱ḻave̍ |
8.044.27c stomai̍r iṣemā̱gnaye̍ ||

8.044.28a a̱yam a̍gne̱ tve api̍ jari̱tā bhū̍tu santya |
8.044.28c tasmai̍ pāvaka mṛḻaya ||

8.044.29a dhīro̱ hy asy a̍dma̱sad vipro̱ na jāgṛ̍vi̱ḥ sadā̍ |
8.044.29c agne̍ dī̱daya̍si̱ dyavi̍ ||

8.044.30a pu̱rāgne̍ duri̱tebhya̍ḥ pu̱rā mṛ̱dhrebhya̍ḥ kave |
8.044.30c pra ṇa̱ āyu̍r vaso tira ||


8.045.01a ā ghā̱ ye a̱gnim i̍ndha̱te stṛ̱ṇanti̍ ba̱rhir ā̍nu̱ṣak |
8.045.01c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.02a bṛ̱hann id i̱dhma e̍ṣā̱m bhūri̍ śa̱stam pṛ̱thuḥ svaru̍ḥ |
8.045.02c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.03a ayu̍ddha̱ id yu̱dhā vṛta̱ṁ śūra̱ āja̍ti̱ satva̍bhiḥ |
8.045.03c yeṣā̱m indro̱ yuvā̱ sakhā̍ ||

8.045.04a ā bu̱ndaṁ vṛ̍tra̱hā da̍de jā̱taḥ pṛ̍ccha̱d vi mā̱tara̍m |
8.045.04c ka u̱grāḥ ke ha̍ śṛṇvire ||

8.045.05a prati̍ tvā śava̱sī va̍dad gi̱rāv apso̱ na yo̍dhiṣat |
8.045.05c yas te̍ śatru̱tvam ā̍ca̱ke ||

8.045.06a u̱ta tvam ma̍ghavañ chṛṇu̱ yas te̱ vaṣṭi̍ va̱vakṣi̱ tat |
8.045.06c yad vī̱ḻayā̍si vī̱ḻu tat ||

8.045.07a yad ā̱jiṁ yāty ā̍ji̱kṛd indra̍ḥ svaśva̱yur upa̍ |
8.045.07c ra̱thīta̍mo ra̱thīnā̍m ||

8.045.08a vi ṣu viśvā̍ abhi̱yujo̱ vajri̱n viṣva̱g yathā̍ vṛha |
8.045.08c bhavā̍ naḥ su̱śrava̍stamaḥ ||

8.045.09a a̱smāka̱ṁ su ratha̍m pu̱ra indra̍ḥ kṛṇotu sā̱taye̍ |
8.045.09c na yaṁ dhūrva̍nti dhū̱rtaya̍ḥ ||

8.045.10a vṛ̱jyāma̍ te̱ pari̱ dviṣo 'ra̍ṁ te śakra dā̱vane̍ |
8.045.10c ga̱memed i̍ndra̱ goma̍taḥ ||

8.045.11a śanai̍ś ci̱d yanto̍ adri̱vo 'śvā̍vantaḥ śata̱gvina̍ḥ |
8.045.11c vi̱vakṣa̍ṇā ane̱hasa̍ḥ ||

8.045.12a ū̱rdhvā hi te̍ di̱ve-di̍ve sa̱hasrā̍ sū̱nṛtā̍ śa̱tā |
8.045.12c ja̱ri̱tṛbhyo̍ vi̱maṁha̍te ||

8.045.13a vi̱dmā hi tvā̍ dhanaṁja̱yam indra̍ dṛ̱ḻhā ci̍d āru̱jam |
8.045.13c ā̱dā̱riṇa̱ṁ yathā̱ gaya̍m ||

8.045.14a ka̱ku̱haṁ ci̍t tvā kave̱ manda̍ntu dhṛṣṇa̱v inda̍vaḥ |
8.045.14c ā tvā̍ pa̱ṇiṁ yad īma̍he ||

8.045.15a yas te̍ re̱vām̐ adā̍śuriḥ prama̱marṣa̍ ma̱ghatta̍ye |
8.045.15c tasya̍ no̱ veda̱ ā bha̍ra ||

8.045.16a i̱ma u̍ tvā̱ vi ca̍kṣate̱ sakhā̍ya indra so̱mina̍ḥ |
8.045.16c pu̱ṣṭāva̍nto̱ yathā̍ pa̱śum ||

8.045.17a u̱ta tvāba̍dhiraṁ va̱yaṁ śrutka̍rṇa̱ṁ santa̍m ū̱taye̍ |
8.045.17c dū̱rād i̱ha ha̍vāmahe ||

8.045.18a yac chu̍śrū̱yā i̱maṁ hava̍ṁ du̱rmarṣa̍ṁ cakriyā u̱ta |
8.045.18c bhave̍r ā̱pir no̱ anta̍maḥ ||

8.045.19a yac ci̱d dhi te̱ api̱ vyathi̍r jaga̱nvāṁso̱ ama̍nmahi |
8.045.19c go̱dā id i̍ndra bodhi naḥ ||

8.045.20a ā tvā̍ ra̱mbhaṁ na jivra̍yo rara̱bhmā śa̍vasas pate |
8.045.20c u̱śmasi̍ tvā sa̱dhastha̱ ā ||

8.045.21a sto̱tram indrā̍ya gāyata purunṛ̱mṇāya̱ satva̍ne |
8.045.21c naki̱r yaṁ vṛ̍ṇva̱te yu̱dhi ||

8.045.22a a̱bhi tvā̍ vṛṣabhā su̱te su̱taṁ sṛ̍jāmi pī̱taye̍ |
8.045.22c tṛ̱mpā vy a̍śnuhī̱ mada̍m ||

8.045.23a mā tvā̍ mū̱rā a̍vi̱ṣyavo̱ mopa̱hasvā̍na̱ ā da̍bhan |
8.045.23c mākī̍m brahma̱dviṣo̍ vanaḥ ||

8.045.24a i̱ha tvā̱ gopa̍rīṇasā ma̱he ma̍ndantu̱ rādha̍se |
8.045.24c saro̍ gau̱ro yathā̍ piba ||

8.045.25a yā vṛ̍tra̱hā pa̍rā̱vati̱ sanā̱ navā̍ ca cucyu̱ve |
8.045.25c tā sa̱ṁsatsu̱ pra vo̍cata ||

8.045.26a api̍bat ka̱druva̍ḥ su̱tam indra̍ḥ sa̱hasra̍bāhve |
8.045.26c atrā̍dediṣṭa̱ pauṁsya̍m ||

8.045.27a sa̱tyaṁ tat tu̱rvaśe̱ yadau̱ vidā̍no ahnavā̱yyam |
8.045.27c vy ā̍naṭ tu̱rvaṇe̱ śami̍ ||

8.045.28a ta̱raṇi̍ṁ vo̱ janā̍nāṁ tra̱daṁ vāja̍sya̱ goma̍taḥ |
8.045.28c sa̱mā̱nam u̱ pra śa̍ṁsiṣam ||

8.045.29a ṛ̱bhu̱kṣaṇa̱ṁ na varta̍va u̱ktheṣu̍ tugryā̱vṛdha̍m |
8.045.29c indra̱ṁ some̱ sacā̍ su̱te ||

8.045.30a yaḥ kṛ̱ntad id vi yo̱nyaṁ tri̱śokā̍ya gi̱rim pṛ̱thum |
8.045.30c gobhyo̍ gā̱tuṁ nire̍tave ||

8.045.31a yad da̍dhi̱ṣe ma̍na̱syasi̍ mandā̱naḥ pred iya̍kṣasi |
8.045.31c mā tat ka̍r indra mṛ̱ḻaya̍ ||

8.045.32a da̱bhraṁ ci̱d dhi tvāva̍taḥ kṛ̱taṁ śṛ̱ṇve adhi̱ kṣami̍ |
8.045.32c jigā̍tv indra te̱ mana̍ḥ ||

8.045.33a taved u̱ tāḥ su̍kī̱rtayo 'sa̍nn u̱ta praśa̍stayaḥ |
8.045.33c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.045.34a mā na̱ eka̍smi̱nn āga̍si̱ mā dvayo̍r u̱ta tri̱ṣu |
8.045.34c vadhī̱r mā śū̍ra̱ bhūri̍ṣu ||

8.045.35a bi̱bhayā̱ hi tvāva̍ta u̱grād a̍bhiprabha̱ṅgiṇa̍ḥ |
8.045.35c da̱smād a̱ham ṛ̍tī̱ṣaha̍ḥ ||

8.045.36a mā sakhyu̱ḥ śūna̱m ā vi̍de̱ mā pu̱trasya̍ prabhūvaso |
8.045.36c ā̱vṛtva̍d bhūtu te̱ mana̍ḥ ||

8.045.37a ko nu ma̍ryā̱ ami̍thita̱ḥ sakhā̱ sakhā̍yam abravīt |
8.045.37c ja̱hā ko a̱smad ī̍ṣate ||

8.045.38a e̱vāre̍ vṛṣabhā su̱te 'si̍nva̱n bhūry ā̍vayaḥ |
8.045.38c śva̱ghnīva̍ ni̱vatā̱ cara̍n ||

8.045.39a ā ta̍ e̱tā va̍co̱yujā̱ harī̍ gṛbhṇe su̱madra̍thā |
8.045.39c yad ī̍m bra̱hmabhya̱ id dada̍ḥ ||

8.045.40a bhi̱ndhi viśvā̱ apa̱ dviṣa̱ḥ pari̱ bādho̍ ja̱hī mṛdha̍ḥ |
8.045.40c vasu̍ spā̱rhaṁ tad ā bha̍ra ||

8.045.41a yad vī̱ḻāv i̍ndra̱ yat sthi̱re yat parśā̍ne̱ parā̍bhṛtam |
8.045.41c vasu̍ spā̱rhaṁ tad ā bha̍ra ||

8.045.42a yasya̍ te vi̱śvamā̍nuṣo̱ bhūre̍r da̱ttasya̱ veda̍ti |
8.045.42c vasu̍ spā̱rhaṁ tad ā bha̍ra ||


8.046.01a tvāva̍taḥ purūvaso va̱yam i̍ndra praṇetaḥ |
8.046.01c smasi̍ sthātar harīṇām ||

8.046.02a tvāṁ hi sa̱tyam a̍drivo vi̱dma dā̱tāra̍m i̱ṣām |
8.046.02c vi̱dma dā̱tāra̍ṁ rayī̱ṇām ||

8.046.03a ā yasya̍ te mahi̱māna̱ṁ śata̍mūte̱ śata̍krato |
8.046.03c gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ ||

8.046.04a su̱nī̱tho ghā̱ sa martyo̱ yam ma̱ruto̱ yam a̍rya̱mā |
8.046.04c mi̱traḥ pānty a̱druha̍ḥ ||

8.046.05a dadhā̍no̱ goma̱d aśva̍vat su̱vīrya̍m ādi̱tyajū̍ta edhate |
8.046.05c sadā̍ rā̱yā pu̍ru̱spṛhā̍ ||

8.046.06a tam indra̱ṁ dāna̍m īmahe śavasā̱nam abhī̍rvam |
8.046.06c īśā̍naṁ rā̱ya ī̍mahe ||

8.046.07a tasmi̱n hi santy ū̱tayo̱ viśvā̱ abhī̍rava̱ḥ sacā̍ |
8.046.07c tam ā va̍hantu̱ sapta̍yaḥ purū̱vasu̱m madā̍ya̱ hara̍yaḥ su̱tam ||

8.046.08a yas te̱ mado̱ vare̍ṇyo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.046.08c ya ā̍da̱diḥ sva1̱̍r nṛbhi̱r yaḥ pṛta̍nāsu du̱ṣṭara̍ḥ ||

8.046.09a yo du̱ṣṭaro̍ viśvavāra śra̱vāyyo̱ vāje̱ṣv asti̍ taru̱tā |
8.046.09c sa na̍ḥ śaviṣṭha̱ sava̱nā va̍so gahi ga̱mema̱ goma̍ti vra̱je ||

8.046.10a ga̱vyo ṣu ṇo̱ yathā̍ pu̱rāśva̱yota ra̍tha̱yā |
8.046.10c va̱ri̱va̱sya ma̍hāmaha ||

8.046.11a na̱hi te̍ śūra̱ rādha̱so 'nta̍ṁ vi̱ndāmi̍ sa̱trā |
8.046.11c da̱śa̱syā no̍ maghava̱n nū ci̍d adrivo̱ dhiyo̱ vāje̍bhir āvitha ||

8.046.12a ya ṛ̱ṣvaḥ śrā̍va̱yatsa̍khā̱ viśvet sa ve̍da̱ jani̍mā puruṣṭu̱taḥ |
8.046.12c taṁ viśve̱ mānu̍ṣā yu̱gendra̍ṁ havante tavi̱ṣaṁ ya̱tasru̍caḥ ||

8.046.13a sa no̱ vāje̍ṣv avi̱tā pu̍rū̱vasu̍ḥ puraḥsthā̱tā ma̱ghavā̍ vṛtra̱hā bhu̍vat ||

8.046.14a a̱bhi vo̍ vī̱ram andha̍so̱ made̍ṣu gāya gi̱rā ma̱hā vice̍tasam |
8.046.14c indra̱ṁ nāma̱ śrutya̍ṁ śā̱kina̱ṁ vaco̱ yathā̍ ||

8.046.15a da̱dī rekṇa̍s ta̱nve̍ da̱dir vasu̍ da̱dir vāje̍ṣu puruhūta vā̱jina̍m |
8.046.15c nū̱nam atha̍ ||

8.046.16a viśve̍ṣām ira̱jyanta̱ṁ vasū̍nāṁ sāsa̱hvāṁsa̍ṁ cid a̱sya varpa̍saḥ |
8.046.16c kṛ̱pa̱ya̱to nū̱nam aty atha̍ ||

8.046.17a ma̱haḥ su vo̱ ara̍m iṣe̱ stavā̍mahe mī̱ḻhuṣe̍ araṁga̱māya̱ jagma̍ye |
8.046.17c ya̱jñebhi̍r gī̱rbhir vi̱śvama̍nuṣām ma̱rutā̍m iyakṣasi̱ gāye̍ tvā̱ nama̍sā gi̱rā ||

8.046.18a ye pā̱taya̍nte̱ ajma̍bhir girī̱ṇāṁ snubhi̍r eṣām |
8.046.18c ya̱jñam ma̍hi̱ṣvaṇī̍nāṁ su̱mnaṁ tu̍vi̱ṣvaṇī̍nā̱m prādhva̱re ||

8.046.19a pra̱bha̱ṅgaṁ du̍rmatī̱nām indra̍ śavi̱ṣṭhā bha̍ra |
8.046.19c ra̱yim a̱smabhya̱ṁ yujya̍ṁ codayanmate̱ jyeṣṭha̍ṁ codayanmate ||

8.046.20a sani̍ta̱ḥ susa̍nita̱r ugra̱ citra̱ ceti̍ṣṭha̱ sūnṛ̍ta |
8.046.20c prā̱sahā̍ samrā̱ṭ sahu̍ri̱ṁ saha̍ntam bhu̱jyuṁ vāje̍ṣu̱ pūrvya̍m ||

8.046.21a ā sa e̍tu̱ ya īva̱d ām̐ ade̍vaḥ pū̱rtam ā̍da̱de |
8.046.21c yathā̍ ci̱d vaśo̍ a̱śvyaḥ pṛ̍thu̱śrava̍si kānī̱te̱3̱̍ 'syā vyuṣy ā̍da̱de ||

8.046.22a ṣa̱ṣṭiṁ sa̱hasrāśvya̍syā̱yutā̍sana̱m uṣṭrā̍nāṁ viṁśa̱tiṁ śa̱tā |
8.046.22c daśa̱ śyāvī̍nāṁ śa̱tā daśa̱ trya̍ruṣīṇā̱ṁ daśa̱ gavā̍ṁ sa̱hasrā̍ ||

8.046.23a daśa̍ śyā̱vā ṛ̱dhadra̍yo vī̱tavā̍rāsa ā̱śava̍ḥ |
8.046.23c ma̱thrā ne̱miṁ ni vā̍vṛtuḥ ||

8.046.24a dānā̍saḥ pṛthu̱śrava̍saḥ kānī̱tasya̍ su̱rādha̍saḥ |
8.046.24c ratha̍ṁ hira̱ṇyaya̱ṁ dada̱n maṁhi̍ṣṭhaḥ sū̱rir a̍bhū̱d varṣi̍ṣṭham akṛta̱ śrava̍ḥ ||

8.046.25a ā no̍ vāyo ma̱he tane̍ yā̱hi ma̱khāya̱ pāja̍se |
8.046.25c va̱yaṁ hi te̍ cakṛ̱mā bhūri̍ dā̱vane̍ sa̱dyaś ci̱n mahi̍ dā̱vane̍ ||

8.046.26a yo aśve̍bhi̱r vaha̍te̱ vasta̍ u̱srās triḥ sa̱pta sa̍ptatī̱nām |
8.046.26c e̱bhiḥ some̍bhiḥ soma̱sudbhi̍ḥ somapā dā̱nāya̍ śukrapūtapāḥ ||

8.046.27a yo ma̍ i̱maṁ ci̍d u̱ tmanāma̍ndac ci̱traṁ dā̱vane̍ |
8.046.27c a̱ra̱ṭve akṣe̱ nahu̍ṣe su̱kṛtva̍ni su̱kṛtta̍rāya su̱kratu̍ḥ ||

8.046.28a u̱ca̱thye̱3̱̍ vapu̍ṣi̱ yaḥ sva̱rāḻ u̱ta vā̍yo ghṛta̱snāḥ |
8.046.28c aśve̍ṣita̱ṁ raje̍ṣita̱ṁ śune̍ṣita̱m prājma̱ tad i̱daṁ nu tat ||

8.046.29a adha̍ pri̱yam i̍ṣi̱rāya̍ ṣa̱ṣṭiṁ sa̱hasrā̍sanam |
8.046.29c aśvā̍nā̱m in na vṛṣṇā̍m ||

8.046.30a gāvo̱ na yū̱tham upa̍ yanti̱ vadhra̍ya̱ upa̱ mā ya̍nti̱ vadhra̍yaḥ ||

8.046.31a adha̱ yac cāra̍the ga̱ṇe śa̱tam uṣṭrā̱m̐ aci̍kradat |
8.046.31c adha̱ śvitne̍ṣu viṁśa̱tiṁ śa̱tā ||

8.046.32a śa̱taṁ dā̱se ba̍lbū̱the vipra̱s taru̍kṣa̱ ā da̍de |
8.046.32c te te̍ vāyav i̱me janā̱ mada̱ntīndra̍gopā̱ mada̍nti de̱vago̍pāḥ ||

8.046.33a adha̱ syā yoṣa̍ṇā ma̱hī pra̍tī̱cī vaśa̍m a̱śvyam |
8.046.33c adhi̍rukmā̱ vi nī̍yate ||


8.047.01a mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitra̍ dā̱śuṣe̍ |
8.047.01c yam ā̍dityā a̱bhi dru̱ho rakṣa̍thā̱ nem a̱ghaṁ na̍śad ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.02a vi̱dā de̍vā a̱ghānā̱m ādi̍tyāso a̱pākṛ̍tim |
8.047.02c pa̱kṣā vayo̱ yatho̱pari̱ vy a1̱̍sme śarma̍ yacchatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.03a vy a1̱̍sme adhi̱ śarma̱ tat pa̱kṣā vayo̱ na ya̍ntana |
8.047.03c viśvā̍ni viśvavedaso varū̱thyā̍ manāmahe 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.04a yasmā̱ arā̍sata̱ kṣaya̍ṁ jī̱vātu̍ṁ ca̱ prace̍tasaḥ |
8.047.04c mano̱r viśva̍sya̱ ghed i̱ma ā̍di̱tyā rā̱ya ī̍śate 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.05a pari̍ ṇo vṛṇajann a̱ghā du̱rgāṇi̍ ra̱thyo̍ yathā |
8.047.05c syāmed indra̍sya̱ śarma̍ṇy ādi̱tyānā̍m u̱tāva̍sy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.06a pa̱ri̱hvṛ̱ted a̱nā jano̍ yu̱ṣmāda̍ttasya vāyati |
8.047.06c devā̱ ada̍bhram āśa vo̱ yam ā̍dityā̱ ahe̍tanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.07a na taṁ ti̱gmaṁ ca̱na tyajo̱ na drā̍sad a̱bhi taṁ gu̱ru |
8.047.07c yasmā̍ u̱ śarma̍ sa̱pratha̱ ādi̍tyāso̱ arā̍dhvam ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.08a yu̱ṣme de̍vā̱ api̍ ṣmasi̱ yudhya̍nta iva̱ varma̍su |
8.047.08c yū̱yam ma̱ho na̱ ena̍so yū̱yam arbhā̍d uruṣyatāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.09a adi̍tir na uruṣya̱tv adi̍ti̱ḥ śarma̍ yacchatu |
8.047.09c mā̱tā mi̱trasya̍ re̱vato̍ 'rya̱mṇo varu̍ṇasya cāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.10a yad de̍vā̱ḥ śarma̍ śara̱ṇaṁ yad bha̱draṁ yad a̍nātu̱ram |
8.047.10c tri̱dhātu̱ yad va̍rū̱thya1̱̍ṁ tad a̱smāsu̱ vi ya̍ntanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.11a ādi̍tyā̱ ava̱ hi khyatādhi̱ kūlā̍d iva̱ spaśa̍ḥ |
8.047.11c su̱tī̱rtham arva̍to ya̱thānu̍ no neṣathā su̱gam a̍ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.12a neha bha̱draṁ ra̍kṣa̱svine̱ nāva̱yai nopa̱yā u̱ta |
8.047.12c gave̍ ca bha̱draṁ dhe̱nave̍ vī̱rāya̍ ca śravasya̱te̍ 'ne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.13a yad ā̱vir yad a̍pī̱cya1̱̍ṁ devā̍so̱ asti̍ duṣkṛ̱tam |
8.047.13c tri̱te tad viśva̍m ā̱ptya ā̱re a̱smad da̍dhātanāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.14a yac ca̱ goṣu̍ du̱ṣṣvapnya̱ṁ yac cā̱sme du̍hitar divaḥ |
8.047.14c tri̱tāya̱ tad vi̍bhāvary ā̱ptyāya̱ parā̍ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.15a ni̱ṣkaṁ vā̍ ghā kṛ̱ṇava̍te̱ sraja̍ṁ vā duhitar divaḥ |
8.047.15c tri̱te du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye pari̍ dadmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.16a tada̍nnāya̱ tada̍pase̱ tam bhā̱gam u̍pase̱duṣe̍ |
8.047.16c tri̱tāya̍ ca dvi̱tāya̱ coṣo̍ du̱ṣṣvapnya̍ṁ vahāne̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.17a yathā̍ ka̱lāṁ yathā̍ śa̱phaṁ yatha̍ ṛ̱ṇaṁ sa̱ṁnayā̍masi |
8.047.17c e̱vā du̱ṣṣvapnya̱ṁ sarva̍m ā̱ptye saṁ na̍yāmasy ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||

8.047.18a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
8.047.18c uṣo̱ yasmā̍d du̱ṣṣvapnyā̱d abhai̱ṣmāpa̱ tad u̍cchatv ane̱haso̍ va ū̱taya̍ḥ suū̱tayo̍ va ū̱taya̍ḥ ||


8.048.01a svā̱dor a̍bhakṣi̱ vaya̍saḥ sume̱dhāḥ svā̱dhyo̍ varivo̱vitta̍rasya |
8.048.01c viśve̱ yaṁ de̱vā u̱ta martyā̍so̱ madhu̍ bru̱vanto̍ a̱bhi sa̱ṁcara̍nti ||

8.048.02a a̱ntaś ca̱ prāgā̱ adi̍tir bhavāsy avayā̱tā hara̍so̱ daivya̍sya |
8.048.02c inda̱v indra̍sya sa̱khyaṁ ju̍ṣā̱ṇaḥ śrauṣṭī̍va̱ dhura̱m anu̍ rā̱ya ṛ̍dhyāḥ ||

8.048.03a apā̍ma̱ soma̍m a̱mṛtā̍ abhū̱māga̍nma̱ jyoti̱r avi̍dāma de̱vān |
8.048.03c kiṁ nū̱nam a̱smān kṛ̍ṇava̱d arā̍ti̱ḥ kim u̍ dhū̱rtir a̍mṛta̱ martya̍sya ||

8.048.04a śaṁ no̍ bhava hṛ̱da ā pī̱ta i̍ndo pi̱teva̍ soma sū̱nave̍ su̱śeva̍ḥ |
8.048.04c sakhe̍va̱ sakhya̍ uruśaṁsa̱ dhīra̱ḥ pra ṇa̱ āyu̍r jī̱vase̍ soma tārīḥ ||

8.048.05a i̱me mā̍ pī̱tā ya̱śasa̍ uru̱ṣyavo̱ ratha̱ṁ na gāva̱ḥ sam a̍nāha̱ parva̍su |
8.048.05c te mā̍ rakṣantu vi̱srasa̍ś ca̱ritrā̍d u̱ta mā̱ srāmā̍d yavaya̱ntv inda̍vaḥ ||

8.048.06a a̱gniṁ na mā̍ mathi̱taṁ saṁ di̍dīpa̱ḥ pra ca̍kṣaya kṛṇu̱hi vasya̍so naḥ |
8.048.06c athā̱ hi te̱ mada̱ ā so̍ma̱ manye̍ re̱vām̐ i̍va̱ pra ca̍rā pu̱ṣṭim accha̍ ||

8.048.07a i̱ṣi̱reṇa̍ te̱ mana̍sā su̱tasya̍ bhakṣī̱mahi̱ pitrya̍syeva rā̱yaḥ |
8.048.07c soma̍ rāja̱n pra ṇa̱ āyū̍ṁṣi tārī̱r ahā̍nīva̱ sūryo̍ vāsa̱rāṇi̍ ||

8.048.08a soma̍ rājan mṛ̱ḻayā̍ naḥ sva̱sti tava̍ smasi vra̱tyā̱3̱̍s tasya̍ viddhi |
8.048.08c ala̍rti̱ dakṣa̍ u̱ta ma̱nyur i̍ndo̱ mā no̍ a̱ryo a̍nukā̱mam parā̍ dāḥ ||

8.048.09a tvaṁ hi na̍s ta̱nva̍ḥ soma go̱pā gātre̍-gātre niṣa̱satthā̍ nṛ̱cakṣā̍ḥ |
8.048.09c yat te̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̱ sa no̍ mṛḻa suṣa̱khā de̍va̱ vasya̍ḥ ||

8.048.10a ṛ̱dū̱dare̍ṇa̱ sakhyā̍ saceya̱ yo mā̱ na riṣye̍d dharyaśva pī̱taḥ |
8.048.10c a̱yaṁ yaḥ somo̱ ny adhā̍yy a̱sme tasmā̱ indra̍m pra̱tira̍m e̱my āyu̍ḥ ||

8.048.11a apa̱ tyā a̍sthu̱r ani̍rā̱ amī̍vā̱ nir a̍trasa̱n tami̍ṣīcī̱r abhai̍ṣuḥ |
8.048.11c ā somo̍ a̱smām̐ a̍ruha̱d vihā̍yā̱ aga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ ||

8.048.12a yo na̱ indu̍ḥ pitaro hṛ̱tsu pī̱to 'ma̍rtyo̱ martyā̍m̐ āvi̱veśa̍ |
8.048.12c tasmai̱ somā̍ya ha̱viṣā̍ vidhema mṛḻī̱ke a̍sya suma̱tau syā̍ma ||

8.048.13a tvaṁ so̍ma pi̱tṛbhi̍ḥ saṁvidā̱no 'nu̱ dyāvā̍pṛthi̱vī ā ta̍tantha |
8.048.13c tasmai̍ ta indo ha̱viṣā̍ vidhema va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||

8.048.14a trātā̍ro devā̱ adhi̍ vocatā no̱ mā no̍ ni̱drā ī̍śata̱ mota jalpi̍ḥ |
8.048.14c va̱yaṁ soma̍sya vi̱śvaha̍ pri̱yāsa̍ḥ su̱vīrā̍so vi̱datha̱m ā va̍dema ||

8.048.15a tvaṁ na̍ḥ soma vi̱śvato̍ vayo̱dhās tvaṁ sva̱rvid ā vi̍śā nṛ̱cakṣā̍ḥ |
8.048.15c tvaṁ na̍ inda ū̱tibhi̍ḥ sa̱joṣā̍ḥ pā̱hi pa̱ścātā̍d u̱ta vā̍ pu̱rastā̍t ||


8.049.01a a̱bhi pra va̍ḥ su̱rādha̍sa̱m indra̍m arca̱ yathā̍ vi̱de |
8.049.01c yo ja̍ri̱tṛbhyo̍ ma̱ghavā̍ purū̱vasu̍ḥ sa̱hasre̍ṇeva̱ śikṣa̍ti ||

8.049.02a śa̱tānī̍keva̱ pra ji̍gāti dhṛṣṇu̱yā hanti̍ vṛ̱trāṇi̍ dā̱śuṣe̍ |
8.049.02c gi̱rer i̍va̱ pra rasā̍ asya pinvire̱ datrā̍ṇi puru̱bhoja̍saḥ ||

8.049.03a ā tvā̍ su̱tāsa̱ inda̍vo̱ madā̱ ya i̍ndra girvaṇaḥ |
8.049.03c āpo̱ na va̍jri̱nn anv o̱kya1̱̍ṁ sara̍ḥ pṛ̱ṇanti̍ śūra̱ rādha̍se ||

8.049.04a a̱ne̱hasa̍m pra̱tara̍ṇaṁ vi̱vakṣa̍ṇa̱m madhva̱ḥ svādi̍ṣṭham īm piba |
8.049.04c ā yathā̍ mandasā̱naḥ ki̱rāsi̍ na̱ḥ pra kṣu̱dreva̱ tmanā̍ dhṛ̱ṣat ||

8.049.05a ā na̱ḥ stoma̱m upa̍ dra̱vad dhi̍yā̱no aśvo̱ na sotṛ̍bhiḥ |
8.049.05c yaṁ te̍ svadhāvan sva̱daya̍nti dhe̱nava̱ indra̱ kaṇve̍ṣu rā̱taya̍ḥ ||

8.049.06a u̱graṁ na vī̱raṁ nama̱sopa̍ sedima̱ vibhū̍ti̱m akṣi̍tāvasum |
8.049.06c u̱drīva̍ vajrinn ava̱to na si̍ñca̱te kṣara̍ntīndra dhī̱taya̍ḥ ||

8.049.07a yad dha̍ nū̱naṁ yad vā̍ ya̱jñe yad vā̍ pṛthi̱vyām adhi̍ |
8.049.07c ato̍ no ya̱jñam ā̱śubhi̍r mahemata u̱gra u̱grebhi̱r ā ga̍hi ||

8.049.08a a̱ji̱rāso̱ hara̍yo̱ ye ta̍ ā̱śavo̱ vātā̍ iva prasa̱kṣiṇa̍ḥ |
8.049.08c yebhi̱r apa̍tya̱m manu̍ṣaḥ pa̱rīya̍se̱ yebhi̱r viśva̱ṁ sva̍r dṛ̱śe ||

8.049.09a e̱tāva̍tas ta īmaha̱ indra̍ su̱mnasya̱ goma̍taḥ |
8.049.09c yathā̱ prāvo̍ maghava̱n medhyā̍tithi̱ṁ yathā̱ nīpā̍tithi̱ṁ dhane̍ ||

8.049.10a yathā̱ kaṇve̍ maghavan tra̱sada̍syavi̱ yathā̍ pa̱kthe daśa̍vraje |
8.049.10c yathā̱ gośa̍rye̱ asa̍nor ṛ̱jiśva̱nīndra̱ goma̱d dhira̍ṇyavat ||


8.050.01a pra su śru̱taṁ su̱rādha̍sa̱m arcā̍ śa̱kram a̱bhiṣṭa̍ye |
8.050.01c yaḥ su̍nva̱te stu̍va̱te kāmya̱ṁ vasu̍ sa̱hasre̍ṇeva̱ maṁha̍te ||

8.050.02a śa̱tānī̍kā he̱tayo̍ asya du̱ṣṭarā̱ indra̍sya sa̱miṣo̍ ma̱hīḥ |
8.050.02c gi̱rir na bhu̱jmā ma̱ghava̍tsu pinvate̱ yad ī̍ṁ su̱tā ama̍ndiṣuḥ ||

8.050.03a yad ī̍ṁ su̱tāsa̱ inda̍vo̱ 'bhi pri̱yam ama̍ndiṣuḥ |
8.050.03c āpo̱ na dhā̍yi̱ sava̍nam ma̱ ā va̍so̱ dughā̍ i̱vopa̍ dā̱śuṣe̍ ||

8.050.04a a̱ne̱hasa̍ṁ vo̱ hava̍mānam ū̱taye̱ madhva̍ḥ kṣaranti dhī̱taya̍ḥ |
8.050.04c ā tvā̍ vaso̱ hava̍mānāsa̱ inda̍va̱ upa̍ sto̱treṣu̍ dadhire ||

8.050.05a ā na̱ḥ some̍ svadhva̱ra i̍yā̱no atyo̱ na to̍śate |
8.050.05c yaṁ te̍ svadāva̱n svada̍nti gū̱rtaya̍ḥ pau̱re cha̍ndayase̱ hava̍m ||

8.050.06a pra vī̱ram u̱graṁ vivi̍ciṁ dhana̱spṛta̱ṁ vibhū̍ti̱ṁ rādha̍so ma̱haḥ |
8.050.06c u̱drīva̍ vajrinn ava̱to va̍sutva̱nā sadā̍ pīpetha dā̱śuṣe̍ ||

8.050.07a yad dha̍ nū̱nam pa̍rā̱vati̱ yad vā̍ pṛthi̱vyāṁ di̱vi |
8.050.07c yu̱jā̱na i̍ndra̱ hari̍bhir mahemata ṛ̱ṣva ṛ̱ṣvebhi̱r ā ga̍hi ||

8.050.08a ra̱thi̱rāso̱ hara̍yo̱ ye te̍ a̱sridha̱ ojo̱ vāta̍sya̱ pipra̍ti |
8.050.08c yebhi̱r ni dasyu̱m manu̍ṣo ni̱ghoṣa̍yo̱ yebhi̱ḥ sva̍ḥ pa̱rīya̍se ||

8.050.09a e̱tāva̍tas te vaso vi̱dyāma̍ śūra̱ navya̍saḥ |
8.050.09c yathā̱ prāva̱ eta̍śa̱ṁ kṛtvye̱ dhane̱ yathā̱ vaśa̱ṁ daśa̍vraje ||

8.050.10a yathā̱ kaṇve̍ maghava̱n medhe̍ adhva̱re dī̱rghanī̍the̱ damū̍nasi |
8.050.10c yathā̱ gośa̍rye̱ asi̍ṣāso adrivo̱ mayi̍ go̱traṁ ha̍ri̱śriya̍m ||


8.051.01a yathā̱ manau̱ sāṁva̍raṇau̱ soma̍m i̱ndrāpi̍baḥ su̱tam |
8.051.01c nīpā̍tithau maghava̱n medhyā̍tithau̱ puṣṭi̍gau̱ śruṣṭi̍gau̱ sacā̍ ||

8.051.02a pā̱rṣa̱dvā̱ṇaḥ praska̍ṇva̱ṁ sam a̍sādaya̱c chayā̍na̱ṁ jivri̱m uddhi̍tam |
8.051.02c sa̱hasrā̍ṇy asiṣāsa̱d gavā̱m ṛṣi̱s tvoto̱ dasya̍ve̱ vṛka̍ḥ ||

8.051.03a ya u̱kthebhi̱r na vi̱ndhate̍ ci̱kid ya ṛ̍ṣi̱coda̍naḥ |
8.051.03c indra̱ṁ tam acchā̍ vada̱ navya̍syā ma̱ty ari̍ṣyanta̱ṁ na bhoja̍se ||

8.051.04a yasmā̍ a̱rkaṁ sa̱ptaśī̍rṣāṇam ānṛ̱cus tri̱dhātu̍m utta̱me pa̱de |
8.051.04c sa tv i1̱̍mā viśvā̱ bhuva̍nāni cikrada̱d ād ij ja̍niṣṭa̱ pauṁsya̍m ||

8.051.05a yo no̍ dā̱tā vasū̍nā̱m indra̱ṁ taṁ hū̍mahe va̱yam |
8.051.05c vi̱dmā hy a̍sya suma̱tiṁ navī̍yasīṁ ga̱mema̱ goma̍ti vra̱je ||

8.051.06a yasmai̱ tvaṁ va̍so dā̱nāya̱ śikṣa̍si̱ sa rā̱yas poṣa̍m aśnute |
8.051.06c taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe ||

8.051.07a ka̱dā ca̱na sta̱rīr a̍si̱ nendra̍ saścasi dā̱śuṣe̍ |
8.051.07c upo̱pen nu ma̍ghava̱n bhūya̱ in nu te̱ dāna̍ṁ de̱vasya̍ pṛcyate ||

8.051.08a pra yo na̍na̱kṣe a̱bhy oja̍sā̱ krivi̍ṁ va̱dhaiḥ śuṣṇa̍ṁ nigho̱ṣaya̍n |
8.051.08c ya̱ded asta̍mbhīt pra̱thaya̍nn a̱mūṁ diva̱m ād ij ja̍niṣṭa̱ pārthi̍vaḥ ||

8.051.09a yasyā̱yaṁ viśva̱ āryo̱ dāsa̍ḥ śevadhi̱pā a̱riḥ |
8.051.09c ti̱raś ci̍d a̱rye ruśa̍me̱ parī̍ravi̱ tubhyet so a̍jyate ra̱yiḥ ||

8.051.10a tu̱ra̱ṇyavo̱ madhu̍mantaṁ ghṛta̱ścuta̱ṁ viprā̍so a̱rkam ā̍nṛcuḥ |
8.051.10c a̱sme ra̱yiḥ pa̍prathe̱ vṛṣṇya̱ṁ śavo̱ 'sme su̍vā̱nāsa̱ inda̍vaḥ ||


8.052.01a yathā̱ manau̱ viva̍svati̱ soma̍ṁ śa̱krāpi̍baḥ su̱tam |
8.052.01c yathā̍ tri̱te chanda̍ indra̱ jujo̍ṣasy ā̱yau mā̍dayase̱ sacā̍ ||

8.052.02a pṛṣa̍dhre̱ medhye̍ māta̱riśva̱nīndra̍ suvā̱ne ama̍ndathāḥ |
8.052.02c yathā̱ soma̱ṁ daśa̍śipre̱ daśo̍ṇye̱ syūma̍raśmā̱v ṛjū̍nasi ||

8.052.03a ya u̱kthā keva̍lā da̱dhe yaḥ soma̍ṁ dhṛṣi̱tāpi̍bat |
8.052.03c yasmai̱ viṣṇu̱s trīṇi̍ pa̱dā vi̍cakra̱ma upa̍ mi̱trasya̱ dharma̍bhiḥ ||

8.052.04a yasya̱ tvam i̍ndra̱ stome̍ṣu cā̱kano̱ vāje̍ vājiñ chatakrato |
8.052.04c taṁ tvā̍ va̱yaṁ su̱dughā̍m iva go̱duho̍ juhū̱masi̍ śrava̱syava̍ḥ ||

8.052.05a yo no̍ dā̱tā sa na̍ḥ pi̱tā ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.052.05c ayā̍mann u̱gro ma̱ghavā̍ purū̱vasu̱r gor aśva̍sya̱ pra dā̍tu naḥ ||

8.052.06a yasmai̱ tvaṁ va̍so dā̱nāya̱ maṁha̍se̱ sa rā̱yas poṣa̍m invati |
8.052.06c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe ||

8.052.07a ka̱dā ca̱na pra yu̍cchasy u̱bhe ni pā̍si̱ janma̍nī |
8.052.07c turī̍yāditya̱ hava̍naṁ ta indri̱yam ā ta̍sthāv a̱mṛta̍ṁ di̱vi ||

8.052.08a yasmai̱ tvam ma̍ghavann indra girvaṇa̱ḥ śikṣo̱ śikṣa̍si dā̱śuṣe̍ |
8.052.08c a̱smāka̱ṁ gira̍ u̱ta su̍ṣṭu̱tiṁ va̍so kaṇva̱vac chṛ̍ṇudhī̱ hava̍m ||

8.052.09a astā̍vi̱ manma̍ pū̱rvyam brahmendrā̍ya vocata |
8.052.09c pū̱rvīr ṛ̱tasya̍ bṛha̱tīr a̍nūṣata sto̱tur me̱dhā a̍sṛkṣata ||

8.052.10a sam indro̱ rāyo̍ bṛha̱tīr a̍dhūnuta̱ saṁ kṣo̱ṇī sam u̱ sūrya̍m |
8.052.10c saṁ śu̱krāsa̱ḥ śuca̍ya̱ḥ saṁ gavā̍śira̱ḥ somā̱ indra̍m amandiṣuḥ ||


8.053.01a u̱pa̱maṁ tvā̍ ma̱ghonā̱ṁ jyeṣṭha̍ṁ ca vṛṣa̱bhāṇā̍m |
8.053.01c pū̱rbhitta̍mam maghavann indra go̱vida̱m īśā̍naṁ rā̱ya ī̍mahe ||

8.053.02a ya ā̱yuṁ kutsa̍m atithi̱gvam arda̍yo vāvṛdhā̱no di̱ve-di̍ve |
8.053.02c taṁ tvā̍ va̱yaṁ harya̍śvaṁ śa̱takra̍tuṁ vāja̱yanto̍ havāmahe ||

8.053.03a ā no̱ viśve̍ṣā̱ṁ rasa̱m madhva̍ḥ siñca̱ntv adra̍yaḥ |
8.053.03c ye pa̍rā̱vati̍ sunvi̱re jane̱ṣv ā ye a̍rvā̱vatīnda̍vaḥ ||

8.053.04a viśvā̱ dveṣā̍ṁsi ja̱hi cāva̱ cā kṛ̍dhi̱ viśve̍ sanva̱ntv ā vasu̍ |
8.053.04c śīṣṭe̍ṣu cit te madi̱rāso̍ a̱ṁśavo̱ yatrā̱ soma̍sya tṛ̱mpasi̍ ||

8.053.05a indra̱ nedī̍ya̱ ed i̍hi mi̱tame̍dhābhir ū̱tibhi̍ḥ |
8.053.05c ā śa̍ṁtama̱ śaṁta̍mābhir a̱bhiṣṭi̍bhi̱r ā svā̍pe svā̱pibhi̍ḥ ||

8.053.06a ā̱ji̱tura̱ṁ satpa̍tiṁ vi̱śvaca̍rṣaṇiṁ kṛ̱dhi pra̱jāsv ābha̍gam |
8.053.06c pra sū ti̍rā̱ śacī̍bhi̱r ye ta̍ u̱kthina̱ḥ kratu̍m puna̱ta ā̍nu̱ṣak ||

8.053.07a yas te̱ sādhi̱ṣṭho 'va̍se̱ te syā̍ma̱ bhare̍ṣu te |
8.053.07c va̱yaṁ hotrā̍bhir u̱ta de̱vahū̍tibhiḥ sasa̱vāṁso̍ manāmahe ||

8.053.08a a̱haṁ hi te̍ harivo̱ brahma̍ vāja̱yur ā̱jiṁ yāmi̱ sado̱tibhi̍ḥ |
8.053.08c tvām id e̱va tam ame̱ sam a̍śva̱yur ga̱vyur agre̍ mathī̱nām ||


8.054.01a e̱tat ta̍ indra vī̱rya̍ṁ gī̱rbhir gṛ̱ṇanti̍ kā̱rava̍ḥ |
8.054.01c te stobha̍nta̱ ūrja̍m āvan ghṛta̱ścuta̍m pau̱rāso̍ nakṣan dhī̱tibhi̍ḥ ||

8.054.02a nakṣa̍nta̱ indra̱m ava̍se sukṛ̱tyayā̱ yeṣā̍ṁ su̱teṣu̱ manda̍se |
8.054.02c yathā̍ saṁva̱rte ama̍do̱ yathā̍ kṛ̱śa e̱vāsme i̍ndra matsva ||

8.054.03a ā no̱ viśve̍ sa̱joṣa̍so̱ devā̍so̱ ganta̱nopa̍ naḥ |
8.054.03c vasa̍vo ru̱drā ava̍se na̱ ā ga̍mañ chṛ̱ṇvantu̍ ma̱ruto̱ hava̍m ||

8.054.04a pū̱ṣā viṣṇu̱r hava̍nam me̱ sara̍sva̱ty ava̍ntu sa̱pta sindha̍vaḥ |
8.054.04c āpo̱ vāta̱ḥ parva̍tāso̱ vana̱spati̍ḥ śṛ̱ṇotu̍ pṛthi̱vī hava̍m ||

8.054.05a yad i̍ndra̱ rādho̱ asti̍ te̱ māgho̍nam maghavattama |
8.054.05c tena̍ no bodhi sadha̱mādyo̍ vṛ̱dhe bhago̍ dā̱nāya̍ vṛtrahan ||

8.054.06a āji̍pate nṛpate̱ tvam id dhi no̱ vāja̱ ā va̍kṣi sukrato |
8.054.06c vī̱tī hotrā̍bhir u̱ta de̱vavī̍tibhiḥ sasa̱vāṁso̱ vi śṛ̍ṇvire ||

8.054.07a santi̱ hy a1̱̍rya ā̱śiṣa̱ indra̱ āyu̱r janā̍nām |
8.054.07c a̱smān na̍kṣasva maghava̱nn upāva̍se dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m ||

8.054.08a va̱yaṁ ta̍ indra̱ stome̍bhir vidhema̱ tvam a̱smāka̍ṁ śatakrato |
8.054.08c mahi̍ sthū̱raṁ śa̍śa̱yaṁ rādho̱ ahra̍ya̱m praska̍ṇvāya̱ ni to̍śaya ||


8.055.01a bhūrīd indra̍sya vī̱rya1̱̍ṁ vy akhya̍m a̱bhy āya̍ti |
8.055.01c rādha̍s te dasyave vṛka ||

8.055.02a śa̱taṁ śve̱tāsa̍ u̱kṣaṇo̍ di̱vi tāro̱ na ro̍cante |
8.055.02c ma̱hnā diva̱ṁ na ta̍stabhuḥ ||

8.055.03a śa̱taṁ ve̱ṇūñ cha̱taṁ śuna̍ḥ śa̱taṁ carmā̍ṇi mlā̱tāni̍ |
8.055.03c śa̱tam me̍ balbajastu̱kā aru̍ṣīṇā̱ṁ catu̍ḥśatam ||

8.055.04a su̱de̱vāḥ stha̍ kāṇvāyanā̱ vayo̍-vayo vica̱ranta̍ḥ |
8.055.04c aśvā̍so̱ na ca̍ṅkramata ||

8.055.05a ād it sā̱ptasya̍ carkira̱nn ānū̍nasya̱ mahi̱ śrava̍ḥ |
8.055.05c śyāvī̍r atidhva̱san pa̱thaś cakṣu̍ṣā ca̱na sa̱ṁnaśe̍ ||


8.056.01a prati̍ te dasyave vṛka̱ rādho̍ ada̱rśy ahra̍yam |
8.056.01c dyaur na pra̍thi̱nā śava̍ḥ ||

8.056.02a daśa̱ mahya̍m pautakra̱taḥ sa̱hasrā̱ dasya̍ve̱ vṛka̍ḥ |
8.056.02c nityā̍d rā̱yo a̍maṁhata ||

8.056.03a śa̱tam me̍ garda̱bhānā̍ṁ śa̱tam ūrṇā̍vatīnām |
8.056.03c śa̱taṁ dā̱sām̐ ati̱ sraja̍ḥ ||

8.056.04a tatro̱ api̱ prāṇī̍yata pū̱takra̍tāyai̱ vya̍ktā |
8.056.04c aśvā̍nā̱m in na yū̱thyā̍m ||

8.056.05a ace̍ty a̱gniś ci̍ki̱tur ha̍vya̱vāṭ sa su̱madra̍thaḥ |
8.056.05c a̱gniḥ śu̱kreṇa̍ śo̱ciṣā̍ bṛ̱hat sūro̍ arocata di̱vi sūryo̍ arocata ||


8.057.01a yu̱vaṁ de̍vā̱ kratu̍nā pū̱rvyeṇa̍ yu̱ktā rathe̍na tavi̱ṣaṁ ya̍jatrā |
8.057.01c āga̍cchataṁ nāsatyā̱ śacī̍bhir i̱daṁ tṛ̱tīya̱ṁ sava̍nam pibāthaḥ ||

8.057.02a yu̱vāṁ de̱vās traya̍ ekāda̱śāsa̍ḥ sa̱tyāḥ sa̱tyasya̍ dadṛśe pu̱rastā̍t |
8.057.02c a̱smāka̍ṁ ya̱jñaṁ sava̍naṁ juṣā̱ṇā pā̱taṁ soma̍m aśvinā̱ dīdya̍gnī ||

8.057.03a pa̱nāyya̱ṁ tad a̍śvinā kṛ̱taṁ vā̍ṁ vṛṣa̱bho di̱vo raja̍saḥ pṛthi̱vyāḥ |
8.057.03c sa̱hasra̱ṁ śaṁsā̍ u̱ta ye gavi̍ṣṭau̱ sarvā̱m̐ it tām̐ upa̍ yātā̱ piba̍dhyai ||

8.057.04a a̱yaṁ vā̍m bhā̱go nihi̍to yajatre̱mā giro̍ nāsa̱tyopa̍ yātam |
8.057.04c piba̍ta̱ṁ soma̱m madhu̍mantam a̱sme pra dā̱śvāṁsa̍m avata̱ṁ śacī̍bhiḥ ||


8.058.01a yam ṛ̱tvijo̍ bahu̱dhā ka̱lpaya̍nta̱ḥ sace̍taso ya̱jñam i̱maṁ vaha̍nti |
8.058.01c yo a̍nūcā̱no brā̍hma̱ṇo yu̱kta ā̍sī̱t kā svi̱t tatra̱ yaja̍mānasya sa̱ṁvit ||

8.058.02a eka̍ e̱vāgnir ba̍hu̱dhā sami̍ddha̱ eka̱ḥ sūryo̱ viśva̱m anu̱ prabhū̍taḥ |
8.058.02c ekai̱voṣāḥ sarva̍m i̱daṁ vi bhā̱ty eka̱ṁ vā i̱daṁ vi ba̍bhūva̱ sarva̍m ||

8.058.03a jyoti̍ṣmantaṁ ketu̱manta̍ṁ trica̱kraṁ su̱khaṁ ratha̍ṁ su̱ṣada̱m bhūri̍vāram |
8.058.03c ci̱trāma̍ghā̱ yasya̱ yoge̍ 'dhijajñe̱ taṁ vā̍ṁ hu̱ve ati̍ rikta̱m piba̍dhyai ||


8.059.01a i̱māni̍ vām bhāga̱dheyā̍ni sisrata̱ indrā̍varuṇā̱ pra ma̱he su̱teṣu̍ vām |
8.059.01c ya̱jñe-ya̍jñe ha̱ sava̍nā bhura̱ṇyatho̱ yat su̍nva̱te yaja̍mānāya̱ śikṣa̍thaḥ ||

8.059.02a ni̱ṣṣidhva̍rī̱r oṣa̍dhī̱r āpa̍ āstā̱m indrā̍varuṇā mahi̱māna̱m āśa̍ta |
8.059.02c yā sisra̍tū̱ raja̍saḥ pā̱re adhva̍no̱ yayo̱ḥ śatru̱r naki̱r āde̍va̱ oha̍te ||

8.059.03a sa̱tyaṁ tad i̍ndrāvaruṇā kṛ̱śasya̍ vā̱m madhva̍ ū̱rmiṁ du̍hate sa̱pta vāṇī̍ḥ |
8.059.03c tābhi̍r dā̱śvāṁsa̍m avataṁ śubhas patī̱ yo vā̱m ada̍bdho a̱bhi pāti̱ citti̍bhiḥ ||

8.059.04a ghṛ̱ta̱pruṣa̱ḥ saumyā̍ jī̱radā̍navaḥ sa̱pta svasā̍ra̱ḥ sada̍na ṛ̱tasya̍ |
8.059.04c yā ha̍ vām indrāvaruṇā ghṛta̱ścuta̱s tābhi̍r dhatta̱ṁ yaja̍mānāya śikṣatam ||

8.059.05a avo̍cāma maha̱te saubha̍gāya sa̱tyaṁ tve̱ṣābhyā̍m mahi̱māna̍m indri̱yam |
8.059.05c a̱smān sv i̍ndrāvaruṇā ghṛta̱ścuta̱s tribhi̍ḥ sā̱ptebhi̍r avataṁ śubhas patī ||

8.059.06a indrā̍varuṇā̱ yad ṛ̱ṣibhyo̍ manī̱ṣāṁ vā̱co ma̱tiṁ śru̱tam a̍datta̱m agre̍ |
8.059.06c yāni̱ sthānā̍ny asṛjanta̱ dhīrā̍ ya̱jñaṁ ta̍nvā̱nās tapa̍sā̱bhy a̍paśyam ||

8.059.07a indrā̍varuṇā saumana̱sam adṛ̍ptaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhattam |
8.059.07c pra̱jām pu̱ṣṭim bhū̍tim a̱smāsu̍ dhattaṁ dīrghāyu̱tvāya̱ pra ti̍rataṁ na̱ āyu̍ḥ ||


8.060.01a agna̱ ā yā̍hy a̱gnibhi̱r hotā̍raṁ tvā vṛṇīmahe |
8.060.01c ā tvām a̍naktu̱ praya̍tā ha̱viṣma̍tī̱ yaji̍ṣṭham ba̱rhir ā̱sade̍ ||

8.060.02a acchā̱ hi tvā̍ sahasaḥ sūno aṅgira̱ḥ sruca̱ś cara̍nty adhva̱re |
8.060.02c ū̱rjo napā̍taṁ ghṛ̱take̍śam īmahe̱ 'gniṁ ya̱jñeṣu̍ pū̱rvyam ||

8.060.03a agne̍ ka̱vir ve̱dhā a̍si̱ hotā̍ pāvaka̱ yakṣya̍ḥ |
8.060.03c ma̱ndro yaji̍ṣṭho adhva̱reṣv īḍyo̱ vipre̍bhiḥ śukra̱ manma̍bhiḥ ||

8.060.04a adro̍gha̱m ā va̍hośa̱to ya̍viṣṭhya de̱vām̐ a̍jasra vī̱taye̍ |
8.060.04c a̱bhi prayā̍ṁsi̱ sudhi̱tā va̍so gahi̱ manda̍sva dhī̱tibhi̍r hi̱taḥ ||

8.060.05a tvam it sa̱prathā̍ a̱sy agne̍ trātar ṛ̱tas ka̱viḥ |
8.060.05c tvāṁ viprā̍saḥ samidhāna dīdiva̱ ā vi̍vāsanti ve̱dhasa̍ḥ ||

8.060.06a śocā̍ śociṣṭha dīdi̱hi vi̱śe mayo̱ rāsva̍ sto̱tre ma̱hām̐ a̍si |
8.060.06c de̱vānā̱ṁ śarma̱n mama̍ santu sū̱raya̍ḥ śatrū̱ṣāha̍ḥ sva̱gnaya̍ḥ ||

8.060.07a yathā̍ cid vṛ̱ddham a̍ta̱sam agne̍ sa̱ṁjūrva̍si̱ kṣami̍ |
8.060.07c e̱vā da̍ha mitramaho̱ yo a̍sma̱dhrug du̱rmanmā̱ kaś ca̱ vena̍ti ||

8.060.08a mā no̱ martā̍ya ri̱pave̍ rakṣa̱svine̱ māghaśa̍ṁsāya rīradhaḥ |
8.060.08c asre̍dhadbhis ta̱raṇi̍bhir yaviṣṭhya śi̱vebhi̍ḥ pāhi pā̱yubhi̍ḥ ||

8.060.09a pā̱hi no̍ agna̱ eka̍yā pā̱hy u1̱̍ta dvi̱tīya̍yā |
8.060.09c pā̱hi gī̱rbhis ti̱sṛbhi̍r ūrjām pate pā̱hi ca̍ta̱sṛbhi̍r vaso ||

8.060.10a pā̱hi viśva̍smād ra̱kṣaso̱ arā̍vṇa̱ḥ pra sma̱ vāje̍ṣu no 'va |
8.060.10c tvām id dhi nedi̍ṣṭhaṁ de̱vatā̍taya ā̱piṁ nakṣā̍mahe vṛ̱dhe ||

8.060.11a ā no̍ agne vayo̱vṛdha̍ṁ ra̱yim pā̍vaka̱ śaṁsya̍m |
8.060.11c rāsvā̍ ca na upamāte puru̱spṛha̱ṁ sunī̍tī̱ svaya̍śastaram ||

8.060.12a yena̱ vaṁsā̍ma̱ pṛta̍nāsu̱ śardha̍ta̱s tara̍nto a̱rya ā̱diśa̍ḥ |
8.060.12c sa tvaṁ no̍ vardha̱ praya̍sā śacīvaso̱ jinvā̱ dhiyo̍ vasu̱vida̍ḥ ||

8.060.13a śiśā̍no vṛṣa̱bho ya̍thā̱gniḥ śṛṅge̱ davi̍dhvat |
8.060.13c ti̱gmā a̍sya̱ hana̍vo̱ na pra̍ti̱dhṛṣe̍ su̱jambha̱ḥ saha̍so ya̱huḥ ||

8.060.14a na̱hi te̍ agne vṛṣabha prati̱dhṛṣe̱ jambhā̍so̱ yad vi̱tiṣṭha̍se |
8.060.14c sa tvaṁ no̍ hota̱ḥ suhu̍taṁ ha̱viṣ kṛ̍dhi̱ vaṁsvā̍ no̱ vāryā̍ pu̱ru ||

8.060.15a śeṣe̱ vane̍ṣu mā̱troḥ saṁ tvā̱ martā̍sa indhate |
8.060.15c ata̍ndro ha̱vyā va̍hasi havi̱ṣkṛta̱ ād id de̱veṣu̍ rājasi ||

8.060.16a sa̱pta hotā̍ra̱s tam id ī̍ḻate̱ tvāgne̍ su̱tyaja̱m ahra̍yam |
8.060.16c bhi̱natsy adri̱ṁ tapa̍sā̱ vi śo̱ciṣā̱ prāgne̍ tiṣṭha̱ janā̱m̐ ati̍ ||

8.060.17a a̱gnim-a̍gniṁ vo̱ adhri̍guṁ hu̱vema̍ vṛ̱ktaba̍rhiṣaḥ |
8.060.17c a̱gniṁ hi̱tapra̍yasaḥ śaśva̱tīṣv ā hotā̍raṁ carṣaṇī̱nām ||

8.060.18a kete̍na̱ śarma̍n sacate suṣā̱maṇy agne̱ tubhya̍ṁ ciki̱tvanā̍ |
8.060.18c i̱ṣa̱ṇyayā̍ naḥ puru̱rūpa̱m ā bha̍ra̱ vāja̱ṁ nedi̍ṣṭham ū̱taye̍ ||

8.060.19a agne̱ jari̍tar vi̱śpati̍s tepā̱no de̍va ra̱kṣasa̍ḥ |
8.060.19c apro̍ṣivān gṛ̱hapa̍tir ma̱hām̐ a̍si di̱vas pā̱yur du̍roṇa̱yuḥ ||

8.060.20a mā no̱ rakṣa̱ ā ve̍śīd āghṛṇīvaso̱ mā yā̱tur yā̍tu̱māva̍tām |
8.060.20c pa̱ro̱ga̱vyū̱ty ani̍rā̱m apa̱ kṣudha̱m agne̱ sedha̍ rakṣa̱svina̍ḥ ||


8.061.01a u̱bhaya̍ṁ śṛ̱ṇava̍c ca na̱ indro̍ a̱rvāg i̱daṁ vaca̍ḥ |
8.061.01c sa̱trācyā̍ ma̱ghavā̱ soma̍pītaye dhi̱yā śavi̍ṣṭha̱ ā ga̍mat ||

8.061.02a taṁ hi sva̱rāja̍ṁ vṛṣa̱bhaṁ tam oja̍se dhi̱ṣaṇe̍ niṣṭata̱kṣatu̍ḥ |
8.061.02c u̱topa̱mānā̍m pratha̱mo ni ṣī̍dasi̱ soma̍kāma̱ṁ hi te̱ mana̍ḥ ||

8.061.03a ā vṛ̍ṣasva purūvaso su̱tasye̱ndrāndha̍saḥ |
8.061.03c vi̱dmā hi tvā̍ harivaḥ pṛ̱tsu sā̍sa̱him adhṛ̍ṣṭaṁ cid dadhṛ̱ṣvaṇi̍m ||

8.061.04a aprā̍misatya maghava̱n tathed a̍sa̱d indra̱ kratvā̱ yathā̱ vaśa̍ḥ |
8.061.04c sa̱nema̱ vāja̱ṁ tava̍ śipri̱nn ava̍sā ma̱kṣū ci̱d yanto̍ adrivaḥ ||

8.061.05a śa̱gdhy ū̱3̱̍ ṣu śa̍cīpata̱ indra̱ viśvā̍bhir ū̱tibhi̍ḥ |
8.061.05c bhaga̱ṁ na hi tvā̍ ya̱śasa̍ṁ vasu̱vida̱m anu̍ śūra̱ carā̍masi ||

8.061.06a pau̱ro aśva̍sya puru̱kṛd gavā̍m a̱sy utso̍ deva hira̱ṇyaya̍ḥ |
8.061.06c naki̱r hi dāna̍m pari̱mardhi̍ṣa̱t tve yad-ya̱d yāmi̱ tad ā bha̍ra ||

8.061.07a tvaṁ hy ehi̱ cera̍ve vi̱dā bhaga̱ṁ vasu̍ttaye |
8.061.07c ud vā̍vṛṣasva maghava̱n gavi̍ṣṭaya̱ ud i̱ndrāśva̍miṣṭaye ||

8.061.08a tvam pu̱rū sa̱hasrā̍ṇi śa̱tāni̍ ca yū̱thā dā̱nāya̍ maṁhase |
8.061.08c ā pu̍raṁda̱raṁ ca̍kṛma̱ vipra̍vacasa̱ indra̱ṁ gāya̱nto 'va̍se ||

8.061.09a a̱vi̱pro vā̱ yad avi̍dha̱d vipro̍ vendra te̱ vaca̍ḥ |
8.061.09c sa pra ma̍mandat tvā̱yā śa̍takrato̱ prācā̍manyo̱ aha̍ṁsana ||

8.061.10a u̱grabā̍hur mrakṣa̱kṛtvā̍ puraṁda̱ro yadi̍ me śṛ̱ṇava̱d dhava̍m |
8.061.10c va̱sū̱yavo̱ vasu̍patiṁ śa̱takra̍tu̱ṁ stomai̱r indra̍ṁ havāmahe ||

8.061.11a na pā̱pāso̍ manāmahe̱ nārā̍yāso̱ na jaḻha̍vaḥ |
8.061.11c yad in nv indra̱ṁ vṛṣa̍ṇa̱ṁ sacā̍ su̱te sakhā̍yaṁ kṛ̱ṇavā̍mahai ||

8.061.12a u̱graṁ yu̍yujma̱ pṛta̍nāsu sāsa̱him ṛ̱ṇakā̍ti̱m adā̍bhyam |
8.061.12c vedā̍ bhṛ̱maṁ ci̱t sani̍tā ra̱thīta̍mo vā̱jina̱ṁ yam id ū̱ naśa̍t ||

8.061.13a yata̍ indra̱ bhayā̍mahe̱ tato̍ no̱ abha̍yaṁ kṛdhi |
8.061.13c magha̍vañ cha̱gdhi tava̱ tan na̍ ū̱tibhi̱r vi dviṣo̱ vi mṛdho̍ jahi ||

8.061.14a tvaṁ hi rā̍dhaspate̱ rādha̍so ma̱haḥ kṣaya̱syāsi̍ vidha̱taḥ |
8.061.14c taṁ tvā̍ va̱yam ma̍ghavann indra girvaṇaḥ su̱tāva̍nto havāmahe ||

8.061.15a indra̱ḥ spaḻ u̱ta vṛ̍tra̱hā pa̍ra̱spā no̱ vare̍ṇyaḥ |
8.061.15c sa no̍ rakṣiṣac cara̱maṁ sa ma̍dhya̱maṁ sa pa̱ścāt pā̍tu naḥ pu̱raḥ ||

8.061.16a tvaṁ na̍ḥ pa̱ścād a̍dha̱rād u̍tta̱rāt pu̱ra indra̱ ni pā̍hi vi̱śvata̍ḥ |
8.061.16c ā̱re a̱smat kṛ̍ṇuhi̱ daivya̍m bha̱yam ā̱re he̱tīr ade̍vīḥ ||

8.061.17a a̱dyādyā̱ śvaḥ-śva̱ indra̱ trāsva̍ pa̱re ca̍ naḥ |
8.061.17c viśvā̍ ca no jari̱tṝn sa̍tpate̱ ahā̱ divā̱ nakta̍ṁ ca rakṣiṣaḥ ||

8.061.18a pra̱bha̱ṅgī śūro̍ ma̱ghavā̍ tu̱vīma̍gha̱ḥ sammi̍ślo vi̱ryā̍ya̱ kam |
8.061.18c u̱bhā te̍ bā̱hū vṛṣa̍ṇā śatakrato̱ ni yā vajra̍m mimi̱kṣatu̍ḥ ||


8.062.01a pro a̍smā̱ upa̍stuti̱m bhara̍tā̱ yaj jujo̍ṣati |
8.062.01c u̱kthair indra̍sya̱ māhi̍na̱ṁ vayo̍ vardhanti so̱mino̍ bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.02a a̱yu̱jo asa̍mo̱ nṛbhi̱r eka̍ḥ kṛ̱ṣṭīr a̱yāsya̍ḥ |
8.062.02c pū̱rvīr ati̱ pra vā̍vṛdhe̱ viśvā̍ jā̱tāny oja̍sā bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.03a ahi̍tena ci̱d arva̍tā jī̱radā̍nuḥ siṣāsati |
8.062.03c pra̱vācya̍m indra̱ tat tava̍ vī̱ryā̍ṇi kariṣya̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.04a ā yā̍hi kṛ̱ṇavā̍ma ta̱ indra̱ brahmā̍ṇi̱ vardha̍nā |
8.062.04c yebhi̍ḥ śaviṣṭha cā̱kano̍ bha̱dram i̱ha śra̍vasya̱te bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.05a dhṛ̱ṣa̱taś ci̍d dhṛ̱ṣan mana̍ḥ kṛ̱ṇoṣī̍ndra̱ yat tvam |
8.062.05c tī̱vraiḥ somai̍ḥ saparya̱to namo̍bhiḥ prati̱bhūṣa̍to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.06a ava̍ caṣṭa̱ ṛcī̍ṣamo 'va̱tām̐ i̍va̱ mānu̍ṣaḥ |
8.062.06c ju̱ṣṭvī dakṣa̍sya so̱mina̱ḥ sakhā̍yaṁ kṛṇute̱ yuja̍m bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.07a viśve̍ ta indra vī̱rya̍ṁ de̱vā anu̱ kratu̍ṁ daduḥ |
8.062.07c bhuvo̱ viśva̍sya̱ gopa̍tiḥ puruṣṭuta bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.08a gṛ̱ṇe tad i̍ndra te̱ śava̍ upa̱maṁ de̱vatā̍taye |
8.062.08c yad dhaṁsi̍ vṛ̱tram oja̍sā śacīpate bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.09a sama̍neva vapuṣya̱taḥ kṛ̱ṇava̱n mānu̍ṣā yu̱gā |
8.062.09c vi̱de tad indra̱ś ceta̍na̱m adha̍ śru̱to bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.10a uj jā̱tam i̍ndra te̱ śava̱ ut tvām ut tava̱ kratu̍m |
8.062.10c bhūri̍go̱ bhūri̍ vāvṛdhu̱r magha̍va̱n tava̱ śarma̍ṇi bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.11a a̱haṁ ca̱ tvaṁ ca̍ vṛtraha̱n saṁ yu̍jyāva sa̱nibhya̱ ā |
8.062.11c a̱rā̱tī̱vā ci̍d adri̱vo 'nu̍ nau śūra maṁsate bha̱drā indra̍sya rā̱taya̍ḥ ||

8.062.12a sa̱tyam id vā u̱ taṁ va̱yam indra̍ṁ stavāma̱ nānṛ̍tam |
8.062.12c ma̱hām̐ asu̍nvato va̱dho bhūri̱ jyotī̍ṁṣi sunva̱to bha̱drā indra̍sya rā̱taya̍ḥ ||


8.063.01a sa pū̱rvyo ma̱hānā̍ṁ ve̱naḥ kratu̍bhir ānaje |
8.063.01c yasya̱ dvārā̱ manu̍ṣ pi̱tā de̱veṣu̱ dhiya̍ āna̱je ||

8.063.02a di̱vo māna̱ṁ not sa̍da̱n soma̍pṛṣṭhāso̱ adra̍yaḥ |
8.063.02c u̱kthā brahma̍ ca̱ śaṁsyā̍ ||

8.063.03a sa vi̱dvām̐ aṅgi̍robhya̱ indro̱ gā a̍vṛṇo̱d apa̍ |
8.063.03c stu̱ṣe tad a̍sya̱ pauṁsya̍m ||

8.063.04a sa pra̱tnathā̍ kavivṛ̱dha indro̍ vā̱kasya̍ va̱kṣaṇi̍ḥ |
8.063.04c śi̱vo a̱rkasya̱ homa̍ny asma̱trā ga̱ntv ava̍se ||

8.063.05a ād ū̱ nu te̱ anu̱ kratu̱ṁ svāhā̱ vara̍sya̱ yajya̍vaḥ |
8.063.05c śvā̱tram a̱rkā a̍nūṣa̱tendra̍ go̱trasya̍ dā̱vane̍ ||

8.063.06a indre̱ viśvā̍ni vī̱ryā̍ kṛ̱tāni̱ kartvā̍ni ca |
8.063.06c yam a̱rkā a̍dhva̱raṁ vi̱duḥ ||

8.063.07a yat pāñca̍janyayā vi̱śendre̱ ghoṣā̱ asṛ̍kṣata |
8.063.07c astṛ̍ṇād ba̱rhaṇā̍ vi̱po̱3̱̍ 'ryo māna̍sya̱ sa kṣaya̍ḥ ||

8.063.08a i̱yam u̍ te̱ anu̍ṣṭutiś cakṛ̱ṣe tāni̱ pauṁsyā̍ |
8.063.08c prāva̍ś ca̱krasya̍ varta̱nim ||

8.063.09a a̱sya vṛṣṇo̱ vyoda̍na u̱ru kra̍miṣṭa jī̱vase̍ |
8.063.09c yava̱ṁ na pa̱śva ā da̍de ||

8.063.10a tad dadhā̍nā ava̱syavo̍ yu̱ṣmābhi̱r dakṣa̍pitaraḥ |
8.063.10c syāma̍ ma̱rutva̍to vṛ̱dhe ||

8.063.11a baḻ ṛ̱tviyā̍ya̱ dhāmna̱ ṛkva̍bhiḥ śūra nonumaḥ |
8.063.11c jeṣā̍mendra̱ tvayā̍ yu̱jā ||

8.063.12a a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̍ḥ |
8.063.12c yaḥ śaṁsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ ||


8.064.01a ut tvā̍ mandantu̱ stomā̍ḥ kṛṇu̱ṣva rādho̍ adrivaḥ |
8.064.01c ava̍ brahma̱dviṣo̍ jahi ||

8.064.02a pa̱dā pa̱ṇīm̐r a̍rā̱dhaso̱ ni bā̍dhasva ma̱hām̐ a̍si |
8.064.02c na̱hi tvā̱ kaś ca̱na prati̍ ||

8.064.03a tvam ī̍śiṣe su̱tānā̱m indra̱ tvam asu̍tānām |
8.064.03c tvaṁ rājā̱ janā̍nām ||

8.064.04a ehi̱ prehi̱ kṣayo̍ di̱vy ā̱3̱̍ghoṣa̍ñ carṣaṇī̱nām |
8.064.04c obhe pṛ̍ṇāsi̱ roda̍sī ||

8.064.05a tyaṁ ci̱t parva̍taṁ gi̱riṁ śa̱tava̍ntaṁ saha̱sriṇa̍m |
8.064.05c vi sto̱tṛbhyo̍ rurojitha ||

8.064.06a va̱yam u̍ tvā̱ divā̍ su̱te va̱yaṁ nakta̍ṁ havāmahe |
8.064.06c a̱smāka̱ṁ kāma̱m ā pṛ̍ṇa ||

8.064.07a kva1̱̍ sya vṛ̍ṣa̱bho yuvā̍ tuvi̱grīvo̱ anā̍nataḥ |
8.064.07c bra̱hmā kas taṁ sa̍paryati ||

8.064.08a kasya̍ svi̱t sava̍na̱ṁ vṛṣā̍ juju̱ṣvām̐ ava̍ gacchati |
8.064.08c indra̱ṁ ka u̍ svi̱d ā ca̍ke ||

8.064.09a kaṁ te̍ dā̱nā a̍sakṣata̱ vṛtra̍ha̱n kaṁ su̱vīryā̍ |
8.064.09c u̱kthe ka u̍ svi̱d anta̍maḥ ||

8.064.10a a̱yaṁ te̱ mānu̍ṣe̱ jane̱ soma̍ḥ pū̱ruṣu̍ sūyate |
8.064.10c tasyehi̱ pra dra̍vā̱ piba̍ ||

8.064.11a a̱yaṁ te̍ śarya̱ṇāva̍ti su̱ṣomā̍yā̱m adhi̍ pri̱yaḥ |
8.064.11c ā̱rjī̱kīye̍ ma̱dinta̍maḥ ||

8.064.12a tam a̱dya rādha̍se ma̱he cāru̱m madā̍ya̱ ghṛṣva̍ye |
8.064.12c ehī̍m indra̱ dravā̱ piba̍ ||


8.065.01a yad i̍ndra̱ prāg apā̱g uda̱ṅ nya̍g vā hū̱yase̱ nṛbhi̍ḥ |
8.065.01c ā yā̍hi̱ tūya̍m ā̱śubhi̍ḥ ||

8.065.02a yad vā̍ pra̱srava̍ṇe di̱vo mā̱dayā̍se̱ sva̍rṇare |
8.065.02c yad vā̍ samu̱dre andha̍saḥ ||

8.065.03a ā tvā̍ gī̱rbhir ma̱hām u̱ruṁ hu̱ve gām i̍va̱ bhoja̍se |
8.065.03c indra̱ soma̍sya pī̱taye̍ ||

8.065.04a ā ta̍ indra mahi̱māna̱ṁ hara̍yo deva te̱ maha̍ḥ |
8.065.04c rathe̍ vahantu̱ bibhra̍taḥ ||

8.065.05a indra̍ gṛṇī̱ṣa u̍ stu̱ṣe ma̱hām̐ u̱gra ī̍śāna̱kṛt |
8.065.05c ehi̍ naḥ su̱tam piba̍ ||

8.065.06a su̱tāva̍ntas tvā va̱yam praya̍svanto havāmahe |
8.065.06c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

8.065.07a yac ci̱d dhi śaśva̍tā̱m asīndra̱ sādhā̍raṇa̱s tvam |
8.065.07c taṁ tvā̍ va̱yaṁ ha̍vāmahe ||

8.065.08a i̱daṁ te̍ so̱myam madhv adhu̍kṣa̱nn adri̍bhi̱r nara̍ḥ |
8.065.08c ju̱ṣā̱ṇa i̍ndra̱ tat pi̍ba ||

8.065.09a viśvā̍m̐ a̱ryo vi̍pa̱ścito 'ti̍ khya̱s tūya̱m ā ga̍hi |
8.065.09c a̱sme dhe̍hi̱ śravo̍ bṛ̱hat ||

8.065.10a dā̱tā me̱ pṛṣa̍tīnā̱ṁ rājā̍ hiraṇya̱vīnā̍m |
8.065.10c mā de̍vā ma̱ghavā̍ riṣat ||

8.065.11a sa̱hasre̱ pṛṣa̍tīnā̱m adhi̍ śca̱ndram bṛ̱hat pṛ̱thu |
8.065.11c śu̱kraṁ hira̍ṇya̱m ā da̍de ||

8.065.12a napā̍to du̱rgaha̍sya me sa̱hasre̍ṇa su̱rādha̍saḥ |
8.065.12c śravo̍ de̱veṣv a̍krata ||


8.066.01a taro̍bhir vo vi̱dadva̍su̱m indra̍ṁ sa̱bādha̍ ū̱taye̍ |
8.066.01c bṛ̱had gāya̍ntaḥ su̱taso̍me adhva̱re hu̱ve bhara̱ṁ na kā̱riṇa̍m ||

8.066.02a na yaṁ du̱dhrā vara̍nte̱ na sthi̱rā muro̱ made̍ suśi̱pram andha̍saḥ |
8.066.02c ya ā̱dṛtyā̍ śaśamā̱nāya̍ sunva̱te dātā̍ jari̱tra u̱kthya̍m ||

8.066.03a yaḥ śa̱kro mṛ̱kṣo aśvyo̱ yo vā̱ kījo̍ hira̱ṇyaya̍ḥ |
8.066.03c sa ū̱rvasya̍ rejaya̱ty apā̍vṛti̱m indro̱ gavya̍sya vṛtra̱hā ||

8.066.04a nikhā̍taṁ ci̱d yaḥ pu̍rusambhṛ̱taṁ vasūd id vapa̍ti dā̱śuṣe̍ |
8.066.04c va̱jrī su̍śi̱pro harya̍śva̱ it ka̍ra̱d indra̱ḥ kratvā̱ yathā̱ vaśa̍t ||

8.066.05a yad vā̱vantha̍ puruṣṭuta pu̱rā ci̍c chūra nṛ̱ṇām |
8.066.05c va̱yaṁ tat ta̍ indra̱ sam bha̍rāmasi ya̱jñam u̱kthaṁ tu̱raṁ vaca̍ḥ ||

8.066.06a sacā̱ some̍ṣu puruhūta vajrivo̱ madā̍ya dyukṣa somapāḥ |
8.066.06c tvam id dhi bra̍hma̱kṛte̱ kāmya̱ṁ vasu̱ deṣṭha̍ḥ sunva̱te bhuva̍ḥ ||

8.066.07a va̱yam e̍nam i̱dā hyo 'pī̍peme̱ha va̱jriṇa̍m |
8.066.07c tasmā̍ u a̱dya sa̍ma̱nā su̱tam bha̱rā nū̱nam bhū̍ṣata śru̱te ||

8.066.08a vṛka̍ś cid asya vāra̱ṇa u̍rā̱mathi̱r ā va̱yune̍ṣu bhūṣati |
8.066.08c semaṁ na̱ḥ stoma̍ṁ jujuṣā̱ṇa ā ga̱hīndra̱ pra ci̱trayā̍ dhi̱yā ||

8.066.09a kad ū̱ nv a1̱̍syākṛ̍ta̱m indra̍syāsti̱ pauṁsya̍m |
8.066.09c keno̱ nu ka̱ṁ śroma̍tena̱ na śu̍śruve ja̱nuṣa̱ḥ pari̍ vṛtra̱hā ||

8.066.10a kad ū̍ ma̱hīr adhṛ̍ṣṭā asya̱ tavi̍ṣī̱ḥ kad u̍ vṛtra̱ghno astṛ̍tam |
8.066.10c indro̱ viśvā̍n beka̱nāṭā̍m̐ aha̱rdṛśa̍ u̱ta kratvā̍ pa̱ṇīm̐r a̱bhi ||

8.066.11a va̱yaṁ ghā̍ te̱ apū̱rvyendra̱ brahmā̍ṇi vṛtrahan |
8.066.11c pu̱rū̱tamā̍saḥ puruhūta vajrivo bhṛ̱tiṁ na pra bha̍rāmasi ||

8.066.12a pū̱rvīś ci̱d dhi tve tu̍vikūrminn ā̱śaso̱ hava̍nta indro̱taya̍ḥ |
8.066.12c ti̱raś ci̍d a̱ryaḥ sava̱nā va̍so gahi̱ śavi̍ṣṭha śru̱dhi me̱ hava̍m ||

8.066.13a va̱yaṁ ghā̍ te̱ tve id v indra̱ viprā̱ api̍ ṣmasi |
8.066.13c na̱hi tvad a̱nyaḥ pu̍ruhūta̱ kaś ca̱na magha̍va̱nn asti̍ marḍi̱tā ||

8.066.14a tvaṁ no̍ a̱syā ama̍ter u̱ta kṣu̱dho̱3̱̍ 'bhiśa̍ste̱r ava̍ spṛdhi |
8.066.14c tvaṁ na̍ ū̱tī tava̍ ci̱trayā̍ dhi̱yā śikṣā̍ śaciṣṭha gātu̱vit ||

8.066.15a soma̱ id va̍ḥ su̱to a̍stu̱ kala̍yo̱ mā bi̍bhītana |
8.066.15c aped e̱ṣa dhva̱smāya̍ti sva̱yaṁ ghai̱ṣo apā̍yati ||


8.067.01a tyān nu kṣa̱triyā̱m̐ ava̍ ādi̱tyān yā̍ciṣāmahe |
8.067.01c su̱mṛ̱ḻī̱kām̐ a̱bhiṣṭa̍ye ||

8.067.02a mi̱tro no̱ aty a̍ṁha̱tiṁ varu̍ṇaḥ parṣad arya̱mā |
8.067.02c ā̱di̱tyāso̱ yathā̍ vi̱duḥ ||

8.067.03a teṣā̱ṁ hi ci̱tram u̱kthya1̱̍ṁ varū̍tha̱m asti̍ dā̱śuṣe̍ |
8.067.03c ā̱di̱tyānā̍m ara̱ṁkṛte̍ ||

8.067.04a mahi̍ vo maha̱tām avo̱ varu̍ṇa̱ mitrārya̍man |
8.067.04c avā̱ṁsy ā vṛ̍ṇīmahe ||

8.067.05a jī̱vān no̍ a̱bhi dhe̍ta̱nādi̍tyāsaḥ pu̱rā hathā̍t |
8.067.05c kad dha̍ stha havanaśrutaḥ ||

8.067.06a yad va̍ḥ śrā̱ntāya̍ sunva̱te varū̍tha̱m asti̱ yac cha̱rdiḥ |
8.067.06c tenā̍ no̱ adhi̍ vocata ||

8.067.07a asti̍ devā a̱ṁhor u̱rv asti̱ ratna̱m anā̍gasaḥ |
8.067.07c ādi̍tyā̱ adbhu̍tainasaḥ ||

8.067.08a mā na̱ḥ setu̍ḥ siṣed a̱yam ma̱he vṛ̍ṇaktu na̱s pari̍ |
8.067.08c indra̱ id dhi śru̱to va̱śī ||

8.067.09a mā no̍ mṛ̱cā ri̍pū̱ṇāṁ vṛ̍ji̱nānā̍m aviṣyavaḥ |
8.067.09c devā̍ a̱bhi pra mṛ̍kṣata ||

8.067.10a u̱ta tvām a̍dite mahy a̱haṁ de̱vy upa̍ bruve |
8.067.10c su̱mṛ̱ḻī̱kām a̱bhiṣṭa̍ye ||

8.067.11a parṣi̍ dī̱ne ga̍bhī̱ra ām̐ ugra̍putre̱ jighā̍ṁsataḥ |
8.067.11c māki̍s to̱kasya̍ no riṣat ||

8.067.12a a̱ne̱ho na̍ uruvraja̱ urū̍ci̱ vi prasa̍rtave |
8.067.12c kṛ̱dhi to̱kāya̍ jī̱vase̍ ||

8.067.13a ye mū̱rdhāna̍ḥ kṣitī̱nām ada̍bdhāsa̱ḥ svaya̍śasaḥ |
8.067.13c vra̱tā rakṣa̍nte a̱druha̍ḥ ||

8.067.14a te na̍ ā̱sno vṛkā̍ṇā̱m ādi̍tyāso mu̱moca̍ta |
8.067.14c ste̱nam ba̱ddham i̍vādite ||

8.067.15a apo̱ ṣu ṇa̍ i̱yaṁ śaru̱r ādi̍tyā̱ apa̍ durma̱tiḥ |
8.067.15c a̱smad e̱tv aja̍ghnuṣī ||

8.067.16a śaśva̱d dhi va̍ḥ sudānava̱ ādi̍tyā ū̱tibhi̍r va̱yam |
8.067.16c pu̱rā nū̱nam bu̍bhu̱jmahe̍ ||

8.067.17a śaśva̍nta̱ṁ hi pra̍cetasaḥ prati̱yanta̍ṁ ci̱d ena̍saḥ |
8.067.17c devā̍ḥ kṛṇu̱tha jī̱vase̍ ||

8.067.18a tat su no̱ navya̱ṁ sanya̍sa̱ ādi̍tyā̱ yan mumo̍cati |
8.067.18c ba̱ndhād ba̱ddham i̍vādite ||

8.067.19a nāsmāka̍m asti̱ tat tara̱ ādi̍tyāso ati̱ṣkade̍ |
8.067.19c yū̱yam a̱smabhya̍m mṛḻata ||

8.067.20a mā no̍ he̱tir vi̱vasva̍ta̱ ādi̍tyāḥ kṛ̱trimā̱ śaru̍ḥ |
8.067.20c pu̱rā nu ja̱raso̍ vadhīt ||

8.067.21a vi ṣu dveṣo̱ vy a̍ṁha̱tim ādi̍tyāso̱ vi saṁhi̍tam |
8.067.21c viṣva̱g vi vṛ̍hatā̱ rapa̍ḥ ||


8.068.01a ā tvā̱ ratha̱ṁ yatho̱taye̍ su̱mnāya̍ vartayāmasi |
8.068.01c tu̱vi̱kū̱rmim ṛ̍tī̱ṣaha̱m indra̱ śavi̍ṣṭha̱ satpa̍te ||

8.068.02a tuvi̍śuṣma̱ tuvi̍krato̱ śacī̍vo̱ viśva̍yā mate |
8.068.02c ā pa̍prātha mahitva̱nā ||

8.068.03a yasya̍ te mahi̱nā ma̱haḥ pari̍ jmā̱yanta̍m ī̱yatu̍ḥ |
8.068.03c hastā̱ vajra̍ṁ hira̱ṇyaya̍m ||

8.068.04a vi̱śvāna̍rasya va̱s pati̱m anā̍natasya̱ śava̍saḥ |
8.068.04c evai̍ś ca carṣaṇī̱nām ū̱tī hu̍ve̱ rathā̍nām ||

8.068.05a a̱bhiṣṭa̍ye sa̱dāvṛ̍dha̱ṁ sva̍rmīḻheṣu̱ yaṁ nara̍ḥ |
8.068.05c nānā̱ hava̍nta ū̱taye̍ ||

8.068.06a pa̱romā̍tra̱m ṛcī̍ṣama̱m indra̍m u̱graṁ su̱rādha̍sam |
8.068.06c īśā̍naṁ ci̱d vasū̍nām ||

8.068.07a taṁ-ta̱m id rādha̍se ma̱ha indra̍ṁ codāmi pī̱taye̍ |
8.068.07c yaḥ pū̱rvyām anu̍ṣṭuti̱m īśe̍ kṛṣṭī̱nāṁ nṛ̱tuḥ ||

8.068.08a na yasya̍ te śavasāna sa̱khyam ā̱naṁśa̱ martya̍ḥ |
8.068.08c naki̱ḥ śavā̍ṁsi te naśat ||

8.068.09a tvotā̍sa̱s tvā yu̱jāpsu sūrye̍ ma̱had dhana̍m |
8.068.09c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

8.068.10a taṁ tvā̍ ya̱jñebhi̍r īmahe̱ taṁ gī̱rbhir gi̍rvaṇastama |
8.068.10c indra̱ yathā̍ ci̱d āvi̍tha̱ vāje̍ṣu puru̱māyya̍m ||

8.068.11a yasya̍ te svā̱du sa̱khyaṁ svā̱dvī praṇī̍tir adrivaḥ |
8.068.11c ya̱jño vi̍tanta̱sāyya̍ḥ ||

8.068.12a u̱ru ṇa̍s ta̱nve̱3̱̍ tana̍ u̱ru kṣayā̍ya nas kṛdhi |
8.068.12c u̱ru ṇo̍ yandhi jī̱vase̍ ||

8.068.13a u̱ruṁ nṛbhya̍ u̱ruṁ gava̍ u̱ruṁ rathā̍ya̱ panthā̍m |
8.068.13c de̱vavī̍tim manāmahe ||

8.068.14a upa̍ mā̱ ṣaḍ dvā-dvā̱ nara̱ḥ soma̍sya̱ harṣyā̍ |
8.068.14c tiṣṭha̍nti svādurā̱taya̍ḥ ||

8.068.15a ṛ̱jrāv i̍ndro̱ta ā da̍de̱ harī̱ ṛkṣa̍sya sū̱navi̍ |
8.068.15c ā̱śva̱me̱dhasya̱ rohi̍tā ||

8.068.16a su̱rathā̍m̐ ātithi̱gve sva̍bhī̱śūm̐r ā̱rkṣe |
8.068.16c ā̱śva̱me̱dhe su̱peśa̍saḥ ||

8.068.17a ṣaḻ aśvā̍m̐ ātithi̱gva i̍ndro̱te va̱dhūma̍taḥ |
8.068.17c sacā̍ pū̱takra̍tau sanam ||

8.068.18a aiṣu̍ ceta̱d vṛṣa̍ṇvaty a̱ntar ṛ̱jreṣv aru̍ṣī |
8.068.18c sva̱bhī̱śuḥ kaśā̍vatī ||

8.068.19a na yu̱ṣme vā̍jabandhavo nini̱tsuś ca̱na martya̍ḥ |
8.068.19c a̱va̱dyam adhi̍ dīdharat ||


8.069.01a pra-pra̍ vas tri̱ṣṭubha̱m iṣa̍m ma̱ndadvī̍rā̱yenda̍ve |
8.069.01c dhi̱yā vo̍ me̱dhasā̍taye̱ pura̱ṁdhyā vi̍vāsati ||

8.069.02a na̱daṁ va̱ oda̍tīnāṁ na̱daṁ yoyu̍vatīnām |
8.069.02c pati̍ṁ vo̱ aghnyā̍nāṁ dhenū̱nām i̍ṣudhyasi ||

8.069.03a tā a̍sya̱ sūda̍dohasa̱ḥ soma̍ṁ śrīṇanti̱ pṛśna̍yaḥ |
8.069.03c janma̍n de̱vānā̱ṁ viśa̍s tri̱ṣv ā ro̍ca̱ne di̱vaḥ ||

8.069.04a a̱bhi pra gopa̍tiṁ gi̱rendra̍m arca̱ yathā̍ vi̱de |
8.069.04c sū̱nuṁ sa̱tyasya̱ satpa̍tim ||

8.069.05a ā hara̍yaḥ sasṛjri̱re 'ru̍ṣī̱r adhi̍ ba̱rhiṣi̍ |
8.069.05c yatrā̱bhi sa̱ṁnavā̍mahe ||

8.069.06a indrā̍ya̱ gāva̍ ā̱śira̍ṁ dudu̱hre va̱jriṇe̱ madhu̍ |
8.069.06c yat sī̍m upahva̱re vi̱dat ||

8.069.07a ud yad bra̱dhnasya̍ vi̱ṣṭapa̍ṁ gṛ̱ham indra̍ś ca̱ ganva̍hi |
8.069.07c madhva̍ḥ pī̱tvā sa̍cevahi̱ triḥ sa̱pta sakhyu̍ḥ pa̱de ||

8.069.08a arca̍ta̱ prārca̍ta̱ priya̍medhāso̱ arca̍ta |
8.069.08c arca̍ntu putra̱kā u̱ta pura̱ṁ na dhṛ̱ṣṇv a̍rcata ||

8.069.09a ava̍ svarāti̱ garga̍ro go̱dhā pari̍ saniṣvaṇat |
8.069.09c piṅgā̱ pari̍ caniṣkada̱d indrā̍ya̱ brahmodya̍tam ||

8.069.10a ā yat pata̍nty e̱nya̍ḥ su̱dughā̱ ana̍pasphuraḥ |
8.069.10c a̱pa̱sphura̍ṁ gṛbhāyata̱ soma̱m indrā̍ya̱ pāta̍ve ||

8.069.11a apā̱d indro̱ apā̍d a̱gnir viśve̍ de̱vā a̍matsata |
8.069.11c varu̍ṇa̱ id i̱ha kṣa̍ya̱t tam āpo̍ a̱bhy a̍nūṣata va̱tsaṁ sa̱ṁśiśva̍rīr iva ||

8.069.12a su̱de̱vo a̍si varuṇa̱ yasya̍ te sa̱pta sindha̍vaḥ |
8.069.12c a̱nu̱kṣara̍nti kā̱kuda̍ṁ sū̱rmya̍ṁ suṣi̱rām i̍va ||

8.069.13a yo vyatī̱m̐r aphā̍ṇaya̱t suyu̍ktā̱m̐ upa̍ dā̱śuṣe̍ |
8.069.13c ta̱kvo ne̱tā tad id vapu̍r upa̱mā yo amu̍cyata ||

8.069.14a atīd u̍ śa̱kra o̍hata̱ indro̱ viśvā̱ ati̱ dviṣa̍ḥ |
8.069.14c bhi̱nat ka̱nīna̍ oda̱nam pa̱cyamā̍nam pa̱ro gi̱rā ||

8.069.15a a̱rbha̱ko na ku̍māra̱ko 'dhi̍ tiṣṭha̱n nava̱ṁ ratha̍m |
8.069.15c sa pa̍kṣan mahi̱ṣam mṛ̱gam pi̱tre mā̱tre vi̍bhu̱kratu̍m ||

8.069.16a ā tū su̍śipra dampate̱ ratha̍ṁ tiṣṭhā hira̱ṇyaya̍m |
8.069.16c adha̍ dyu̱kṣaṁ sa̍cevahi sa̱hasra̍pādam aru̱ṣaṁ sva̍sti̱gām a̍ne̱hasa̍m ||

8.069.17a taṁ ghe̍m i̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍m āsate |
8.069.17c artha̍ṁ cid asya̱ sudhi̍ta̱ṁ yad eta̍va āva̱rtaya̍nti dā̱vane̍ ||

8.069.18a anu̍ pra̱tnasyauka̍saḥ pri̱yame̍dhāsa eṣām |
8.069.18c pūrvā̱m anu̱ praya̍tiṁ vṛ̱ktaba̍rhiṣo hi̱tapra̍yasa āśata ||


8.070.01a yo rājā̍ carṣaṇī̱nāṁ yātā̱ rathe̍bhi̱r adhri̍guḥ |
8.070.01c viśvā̍sāṁ taru̱tā pṛta̍nānā̱ṁ jyeṣṭho̱ yo vṛ̍tra̱hā gṛ̱ṇe ||

8.070.02a indra̱ṁ taṁ śu̍mbha puruhanma̱nn ava̍se̱ yasya̍ dvi̱tā vi̍dha̱rtari̍ |
8.070.02c hastā̍ya̱ vajra̱ḥ prati̍ dhāyi darśa̱to ma̱ho di̱ve na sūrya̍ḥ ||

8.070.03a naki̱ṣ ṭaṁ karma̍ṇā naśa̱d yaś ca̱kāra̍ sa̱dāvṛ̍dham |
8.070.03c indra̱ṁ na ya̱jñair vi̱śvagū̍rta̱m ṛbhva̍sa̱m adhṛ̍ṣṭaṁ dhṛ̱ṣṇvo̍jasam ||

8.070.04a aṣā̍ḻham u̱gram pṛta̍nāsu sāsa̱hiṁ yasmi̍n ma̱hīr u̍ru̱jraya̍ḥ |
8.070.04c saṁ dhe̱navo̱ jāya̍māne anonavu̱r dyāva̱ḥ kṣāmo̍ anonavuḥ ||

8.070.05a yad dyāva̍ indra te śa̱taṁ śa̱tam bhūmī̍r u̱ta syuḥ |
8.070.05c na tvā̍ vajrin sa̱hasra̱ṁ sūryā̱ anu̱ na jā̱tam a̍ṣṭa̱ roda̍sī ||

8.070.06a ā pa̍prātha mahi̱nā vṛṣṇyā̍ vṛṣa̱n viśvā̍ śaviṣṭha̱ śava̍sā |
8.070.06c a̱smām̐ a̍va maghava̱n goma̍ti vra̱je vajri̍ñ ci̱trābhi̍r ū̱tibhi̍ḥ ||

8.070.07a na sī̱m ade̍va āpa̱d iṣa̍ṁ dīrghāyo̱ martya̍ḥ |
8.070.07c eta̍gvā ci̱d ya eta̍śā yu̱yoja̍te̱ harī̱ indro̍ yu̱yoja̍te ||

8.070.08a taṁ vo̍ ma̱ho ma̱hāyya̱m indra̍ṁ dā̱nāya̍ sa̱kṣaṇi̍m |
8.070.08c yo gā̱dheṣu̱ ya āra̍ṇeṣu̱ havyo̱ vāje̱ṣv asti̱ havya̍ḥ ||

8.070.09a ud ū̱ ṣu ṇo̍ vaso ma̱he mṛ̱śasva̍ śūra̱ rādha̍se |
8.070.09c ud ū̱ ṣu ma̱hyai ma̍ghavan ma̱ghatta̍ya̱ ud i̍ndra̱ śrava̍se ma̱he ||

8.070.10a tvaṁ na̍ indra ṛta̱yus tvā̱nido̱ ni tṛ̍mpasi |
8.070.10c madhye̍ vasiṣva tuvinṛmṇo̱rvor ni dā̱saṁ śi̍śnatho̱ hathai̍ḥ ||

8.070.11a a̱nyavra̍ta̱m amā̍nuṣa̱m aya̍jvāna̱m ade̍vayum |
8.070.11c ava̱ svaḥ sakhā̍ dudhuvīta̱ parva̍taḥ su̱ghnāya̱ dasyu̱m parva̍taḥ ||

8.070.12a tvaṁ na̍ indrāsā̱ṁ haste̍ śaviṣṭha dā̱vane̍ |
8.070.12c dhā̱nānā̱ṁ na saṁ gṛ̍bhāyāsma̱yur dviḥ saṁ gṛ̍bhāyāsma̱yuḥ ||

8.070.13a sakhā̍ya̱ḥ kratu̍m icchata ka̱thā rā̍dhāma śa̱rasya̍ |
8.070.13c upa̍stutim bho̱jaḥ sū̱rir yo ahra̍yaḥ ||

8.070.14a bhūri̍bhiḥ samaha̱ ṛṣi̍bhir ba̱rhiṣma̍dbhiḥ staviṣyase |
8.070.14c yad i̱ttham eka̍m-eka̱m ic chara̍ va̱tsān pa̍rā̱dada̍ḥ ||

8.070.15a ka̱rṇa̱gṛhyā̍ ma̱ghavā̍ śaurade̱vyo va̱tsaṁ na̍s tri̱bhya āna̍yat |
8.070.15c a̱jāṁ sū̱rir na dhāta̍ve ||


8.071.01a tvaṁ no̍ agne̱ maho̍bhiḥ pā̱hi viśva̍syā̱ arā̍teḥ |
8.071.01c u̱ta dvi̱ṣo martya̍sya ||

8.071.02a na̱hi ma̱nyuḥ pauru̍ṣeya̱ īśe̱ hi va̍ḥ priyajāta |
8.071.02c tvam id a̍si̱ kṣapā̍vān ||

8.071.03a sa no̱ viśve̍bhir de̱vebhi̱r ūrjo̍ napā̱d bhadra̍śoce |
8.071.03c ra̱yiṁ de̍hi vi̱śvavā̍ram ||

8.071.04a na tam a̍gne̱ arā̍tayo̱ marta̍ṁ yuvanta rā̱yaḥ |
8.071.04c yaṁ trāya̍se dā̱śvāṁsa̍m ||

8.071.05a yaṁ tvaṁ vi̍pra me̱dhasā̍tā̱v agne̍ hi̱noṣi̱ dhanā̍ya |
8.071.05c sa tavo̱tī goṣu̱ gantā̍ ||

8.071.06a tvaṁ ra̱yim pu̍ru̱vīra̱m agne̍ dā̱śuṣe̱ martā̍ya |
8.071.06c pra ṇo̍ naya̱ vasyo̱ accha̍ ||

8.071.07a u̱ru̱ṣyā ṇo̱ mā parā̍ dā aghāya̱te jā̍tavedaḥ |
8.071.07c du̱rā̱dhye̱3̱̍ martā̍ya ||

8.071.08a agne̱ māki̍ṣ ṭe de̱vasya̍ rā̱tim ade̍vo yuyota |
8.071.08c tvam ī̍śiṣe̱ vasū̍nām ||

8.071.09a sa no̱ vasva̱ upa̍ mā̱sy ūrjo̍ napā̱n māhi̍nasya |
8.071.09c sakhe̍ vaso jari̱tṛbhya̍ḥ ||

8.071.10a acchā̍ naḥ śī̱raśo̍ciṣa̱ṁ giro̍ yantu darśa̱tam |
8.071.10c acchā̍ ya̱jñāso̱ nama̍sā purū̱vasu̍m purupraśa̱stam ū̱taye̍ ||

8.071.11a a̱gniṁ sū̱nuṁ saha̍so jā̱tave̍dasaṁ dā̱nāya̱ vāryā̍ṇām |
8.071.11c dvi̱tā yo bhūd a̱mṛto̱ martye̱ṣv ā hotā̍ ma̱ndrata̍mo vi̱śi ||

8.071.12a a̱gniṁ vo̍ devaya̱jyayā̱gnim pra̍ya̱ty a̍dhva̱re |
8.071.12c a̱gniṁ dhī̱ṣu pra̍tha̱mam a̱gnim arva̍ty a̱gniṁ kṣaitrā̍ya̱ sādha̍se ||

8.071.13a a̱gnir i̱ṣāṁ sa̱khye da̍dātu na̱ īśe̱ yo vāryā̍ṇām |
8.071.13c a̱gniṁ to̱ke tana̍ye̱ śaśva̍d īmahe̱ vasu̱ṁ santa̍ṁ tanū̱pām ||

8.071.14a a̱gnim ī̍ḻi̱ṣvāva̍se̱ gāthā̍bhiḥ śī̱raśo̍ciṣam |
8.071.14c a̱gniṁ rā̱ye pu̍rumīḻha śru̱taṁ naro̱ 'gniṁ su̍dī̱taye̍ cha̱rdiḥ ||

8.071.15a a̱gniṁ dveṣo̱ yota̱vai no̍ gṛṇīmasy a̱gniṁ śaṁ yoś ca̱ dāta̍ve |
8.071.15c viśvā̍su vi̱kṣv a̍vi̱teva̱ havyo̱ bhuva̱d vastu̍r ṛṣū̱ṇām ||


8.072.01a ha̱viṣ kṛ̍ṇudhva̱m ā ga̍mad adhva̱ryur va̍nate̱ puna̍ḥ |
8.072.01c vi̱dvām̐ a̍sya pra̱śāsa̍nam ||

8.072.02a ni ti̱gmam a̱bhy a1̱̍ṁśuṁ sīda̱d dhotā̍ ma̱nāv adhi̍ |
8.072.02c ju̱ṣā̱ṇo a̍sya sa̱khyam ||

8.072.03a a̱ntar i̍cchanti̱ taṁ jane̍ ru̱dram pa̱ro ma̍nī̱ṣayā̍ |
8.072.03c gṛ̱bhṇanti̍ ji̱hvayā̍ sa̱sam ||

8.072.04a jā̱my a̍tītape̱ dhanu̍r vayo̱dhā a̍ruha̱d vana̍m |
8.072.04c dṛ̱ṣada̍ṁ ji̱hvayāva̍dhīt ||

8.072.05a cara̍n va̱tso ruśa̍nn i̱ha ni̍dā̱tāra̱ṁ na vi̍ndate |
8.072.05c veti̱ stota̍va a̱mbya̍m ||

8.072.06a u̱to nv a̍sya̱ yan ma̱had aśvā̍va̱d yoja̍nam bṛ̱hat |
8.072.06c dā̱mā ratha̍sya̱ dadṛ̍śe ||

8.072.07a du̱hanti̍ sa̱ptaikā̱m upa̱ dvā pañca̍ sṛjataḥ |
8.072.07c tī̱rthe sindho̱r adhi̍ sva̱re ||

8.072.08a ā da̱śabhi̍r vi̱vasva̍ta̱ indra̱ḥ kośa̍m acucyavīt |
8.072.08c kheda̍yā tri̱vṛtā̍ di̱vaḥ ||

8.072.09a pari̍ tri̱dhātu̍r adhva̱raṁ jū̱rṇir e̍ti̱ navī̍yasī |
8.072.09c madhvā̱ hotā̍ro añjate ||

8.072.10a si̱ñcanti̱ nama̍sāva̱tam u̱ccāca̍kra̱m pari̍jmānam |
8.072.10c nī̱cīna̍bāra̱m akṣi̍tam ||

8.072.11a a̱bhyāra̱m id adra̍yo̱ niṣi̍kta̱m puṣka̍re̱ madhu̍ |
8.072.11c a̱va̱tasya̍ vi̱sarja̍ne ||

8.072.12a gāva̱ upā̍vatāva̱tam ma̱hī ya̱jñasya̍ ra̱psudā̍ |
8.072.12c u̱bhā karṇā̍ hira̱ṇyayā̍ ||

8.072.13a ā su̱te si̍ñcata̱ śriya̱ṁ roda̍syor abhi̱śriya̍m |
8.072.13c ra̱sā da̍dhīta vṛṣa̱bham ||

8.072.14a te jā̍nata̱ svam o̱kya1̱̍ṁ saṁ va̱tsāso̱ na mā̱tṛbhi̍ḥ |
8.072.14c mi̱tho na̍santa jā̱mibhi̍ḥ ||

8.072.15a upa̱ srakve̍ṣu̱ bapsa̍taḥ kṛṇva̱te dha̱ruṇa̍ṁ di̱vi |
8.072.15c indre̍ a̱gnā nama̱ḥ sva̍ḥ ||

8.072.16a adhu̍kṣat pi̱pyuṣī̱m iṣa̱m ūrja̍ṁ sa̱ptapa̍dīm a̱riḥ |
8.072.16c sūrya̍sya sa̱pta ra̱śmibhi̍ḥ ||

8.072.17a soma̍sya mitrāvaru̱ṇodi̍tā̱ sūra̱ ā da̍de |
8.072.17c tad ātu̍rasya bheṣa̱jam ||

8.072.18a u̱to nv a̍sya̱ yat pa̱daṁ ha̍rya̱tasya̍ nidhā̱nya̍m |
8.072.18c pari̱ dyāṁ ji̱hvayā̍tanat ||


8.073.01a ud ī̍rāthām ṛtāya̱te yu̱ñjāthā̍m aśvinā̱ ratha̍m |
8.073.01c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.02a ni̱miṣa̍ś ci̱j javī̍yasā̱ rathe̱nā yā̍tam aśvinā |
8.073.02c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.03a upa̍ stṛṇīta̱m atra̍ye hi̱mena̍ gha̱rmam a̍śvinā |
8.073.03c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.04a kuha̍ stha̱ḥ kuha̍ jagmathu̱ḥ kuha̍ śye̱neva̍ petathuḥ |
8.073.04c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.05a yad a̱dya karhi̱ karhi̍ cic chuśrū̱yāta̍m i̱maṁ hava̍m |
8.073.05c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.06a a̱śvinā̍ yāma̱hūta̍mā̱ nedi̍ṣṭhaṁ yā̱my āpya̍m |
8.073.06c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.07a ava̍nta̱m atra̍ye gṛ̱haṁ kṛ̍ṇu̱taṁ yu̱vam a̍śvinā |
8.073.07c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.08a vare̍the a̱gnim ā̱tapo̱ vada̍te va̱lgv atra̍ye |
8.073.08c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.09a pra sa̱ptava̍dhrir ā̱śasā̱ dhārā̍m a̱gner a̍śāyata |
8.073.09c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.10a i̱hā ga̍taṁ vṛṣaṇvasū śṛṇu̱tam ma̍ i̱maṁ hava̍m |
8.073.10c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.11a kim i̱daṁ vā̍m purāṇa̱vaj jara̍tor iva śasyate |
8.073.11c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.12a sa̱mā̱naṁ vā̍ṁ sajā̱tya̍ṁ samā̱no bandhu̍r aśvinā |
8.073.12c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.13a yo vā̱ṁ rajā̍ṁsy aśvinā̱ ratho̍ vi̱yāti̱ roda̍sī |
8.073.13c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.14a ā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasrai̱r upa̍ gacchatam |
8.073.14c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.15a mā no̱ gavye̍bhi̱r aśvyai̍ḥ sa̱hasre̍bhi̱r ati̍ khyatam |
8.073.15c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.16a a̱ru̱ṇapsu̍r u̱ṣā a̍bhū̱d aka̱r jyoti̍r ṛ̱tāva̍rī |
8.073.16c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.17a a̱śvinā̱ su vi̱cāka̍śad vṛ̱kṣam pa̍raśu̱mām̐ i̍va |
8.073.17c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||

8.073.18a pura̱ṁ na dhṛ̍ṣṇa̱v ā ru̍ja kṛ̱ṣṇayā̍ bādhi̱to vi̱śā |
8.073.18c anti̱ ṣad bhū̍tu vā̱m ava̍ḥ ||


8.074.01a vi̱śo-vi̍śo vo̱ ati̍thiṁ vāja̱yanta̍ḥ purupri̱yam |
8.074.01c a̱gniṁ vo̱ durya̱ṁ vaca̍ḥ stu̱ṣe śū̱ṣasya̱ manma̍bhiḥ ||

8.074.02a yaṁ janā̍so ha̱viṣma̍nto mi̱traṁ na sa̱rpirā̍sutim |
8.074.02c pra̱śaṁsa̍nti̱ praśa̍stibhiḥ ||

8.074.03a panyā̍ṁsaṁ jā̱tave̍dasa̱ṁ yo de̱vatā̱ty udya̍tā |
8.074.03c ha̱vyāny aira̍yad di̱vi ||

8.074.04a āga̍nma vṛtra̱hanta̍ma̱ṁ jyeṣṭha̍m a̱gnim āna̍vam |
8.074.04c yasya̍ śru̱tarvā̍ bṛ̱hann ā̱rkṣo anī̍ka̱ edha̍te ||

8.074.05a a̱mṛta̍ṁ jā̱tave̍dasaṁ ti̱ras tamā̍ṁsi darśa̱tam |
8.074.05c ghṛ̱tāha̍vana̱m īḍya̍m ||

8.074.06a sa̱bādho̱ yaṁ janā̍ i̱me̱3̱̍ 'gniṁ ha̱vyebhi̱r īḻa̍te |
8.074.06c juhvā̍nāso ya̱tasru̍caḥ ||

8.074.07a i̱yaṁ te̱ navya̍sī ma̱tir agne̱ adhā̍yy a̱smad ā |
8.074.07c mandra̱ sujā̍ta̱ sukra̱to 'mū̍ra̱ dasmāti̍the ||

8.074.08a sā te̍ agne̱ śaṁta̍mā̱ cani̍ṣṭhā bhavatu pri̱yā |
8.074.08c tayā̍ vardhasva̱ suṣṭu̍taḥ ||

8.074.09a sā dyu̱mnair dyu̱mninī̍ bṛ̱had upo̍pa̱ śrava̍si̱ śrava̍ḥ |
8.074.09c dadhī̍ta vṛtra̱tūrye̍ ||

8.074.10a aśva̱m id gāṁ ra̍tha̱prāṁ tve̱ṣam indra̱ṁ na satpa̍tim |
8.074.10c yasya̱ śravā̍ṁsi̱ tūrva̍tha̱ panya̍m-panyaṁ ca kṛ̱ṣṭaya̍ḥ ||

8.074.11a yaṁ tvā̍ go̱pava̍no gi̱rā cani̍ṣṭhad agne aṅgiraḥ |
8.074.11c sa pā̍vaka śrudhī̱ hava̍m ||

8.074.12a yaṁ tvā̱ janā̍sa̱ īḻa̍te sa̱bādho̱ vāja̍sātaye |
8.074.12c sa bo̍dhi vṛtra̱tūrye̍ ||

8.074.13a a̱haṁ hu̍vā̱na ā̱rkṣe śru̱tarva̍ṇi mada̱cyuti̍ |
8.074.13c śardhā̍ṁsīva stukā̱vinā̍m mṛ̱kṣā śī̱rṣā ca̍tu̱rṇām ||

8.074.14a māṁ ca̱tvāra̍ ā̱śava̱ḥ śavi̍ṣṭhasya dravi̱tnava̍ḥ |
8.074.14c su̱rathā̍so a̱bhi prayo̱ vakṣa̱n vayo̱ na tugrya̍m ||

8.074.15a sa̱tyam it tvā̍ mahenadi̱ paru̱ṣṇy ava̍ dediśam |
8.074.15c nem ā̍po aśva̱dāta̍ra̱ḥ śavi̍ṣṭhād asti̱ martya̍ḥ ||


8.075.01a yu̱kṣvā hi de̍va̱hūta̍mā̱m̐ aśvā̍m̐ agne ra̱thīr i̍va |
8.075.01c ni hotā̍ pū̱rvyaḥ sa̍daḥ ||

8.075.02a u̱ta no̍ deva de̱vām̐ acchā̍ voco vi̱duṣṭa̍raḥ |
8.075.02c śrad viśvā̱ vāryā̍ kṛdhi ||

8.075.03a tvaṁ ha̱ yad ya̍viṣṭhya̱ saha̍saḥ sūnav āhuta |
8.075.03c ṛ̱tāvā̍ ya̱jñiyo̱ bhuva̍ḥ ||

8.075.04a a̱yam a̱gniḥ sa̍ha̱sriṇo̱ vāja̍sya śa̱tina̱s pati̍ḥ |
8.075.04c mū̱rdhā ka̱vī ra̍yī̱ṇām ||

8.075.05a taṁ ne̱mim ṛ̱bhavo̍ ya̱thā na̍masva̱ sahū̍tibhiḥ |
8.075.05c nedī̍yo ya̱jñam a̍ṅgiraḥ ||

8.075.06a tasmai̍ nū̱nam a̱bhidya̍ve vā̱cā vi̍rūpa̱ nitya̍yā |
8.075.06c vṛṣṇe̍ codasva suṣṭu̱tim ||

8.075.07a kam u̍ ṣvid asya̱ sena̍yā̱gner apā̍kacakṣasaḥ |
8.075.07c pa̱ṇiṁ goṣu̍ starāmahe ||

8.075.08a mā no̍ de̱vānā̱ṁ viśa̍ḥ prasnā̱tīr i̍vo̱srāḥ |
8.075.08c kṛ̱śaṁ na hā̍su̱r aghnyā̍ḥ ||

8.075.09a mā na̍ḥ samasya dū̱ḍhya1̱̍ḥ pari̍dveṣaso aṁha̱tiḥ |
8.075.09c ū̱rmir na nāva̱m ā va̍dhīt ||

8.075.10a nama̍s te agna̱ oja̍se gṛ̱ṇanti̍ deva kṛ̱ṣṭaya̍ḥ |
8.075.10c amai̍r a̱mitra̍m ardaya ||

8.075.11a ku̱vit su no̱ gavi̍ṣṭa̱ye 'gne̍ sa̱ṁveṣi̍ṣo ra̱yim |
8.075.11c uru̍kṛd u̱ru ṇa̍s kṛdhi ||

8.075.12a mā no̍ a̱smin ma̍hādha̱ne parā̍ varg bhāra̱bhṛd ya̍thā |
8.075.12c sa̱ṁvarga̱ṁ saṁ ra̱yiṁ ja̍ya ||

8.075.13a a̱nyam a̱smad bhi̱yā i̱yam agne̱ siṣa̍ktu du̱cchunā̍ |
8.075.13c vardhā̍ no̱ ama̍va̱c chava̍ḥ ||

8.075.14a yasyāju̍ṣan nama̱svina̱ḥ śamī̱m adu̍rmakhasya vā |
8.075.14c taṁ ghed a̱gnir vṛ̱dhāva̍ti ||

8.075.15a para̍syā̱ adhi̍ sa̱ṁvato 'va̍rām̐ a̱bhy ā ta̍ra |
8.075.15c yatrā̱ham asmi̱ tām̐ a̍va ||

8.075.16a vi̱dmā hi te̍ pu̱rā va̱yam agne̍ pi̱tur yathāva̍saḥ |
8.075.16c adhā̍ te su̱mnam ī̍mahe ||


8.076.01a i̱maṁ nu mā̱yina̍ṁ huva̱ indra̱m īśā̍na̱m oja̍sā |
8.076.01c ma̱rutva̍nta̱ṁ na vṛ̱ñjase̍ ||

8.076.02a a̱yam indro̍ ma̱rutsa̍khā̱ vi vṛ̱trasyā̍bhina̱c chira̍ḥ |
8.076.02c vajre̍ṇa śa̱tapa̍rvaṇā ||

8.076.03a vā̱vṛ̱dhā̱no ma̱rutsa̱khendro̱ vi vṛ̱tram ai̍rayat |
8.076.03c sṛ̱jan sa̍mu̱driyā̍ a̱paḥ ||

8.076.04a a̱yaṁ ha̱ yena̱ vā i̱daṁ sva̍r ma̱rutva̍tā ji̱tam |
8.076.04c indre̍ṇa̱ soma̍pītaye ||

8.076.05a ma̱rutva̍ntam ṛjī̱ṣiṇa̱m oja̍svantaṁ vira̱pśina̍m |
8.076.05c indra̍ṁ gī̱rbhir ha̍vāmahe ||

8.076.06a indra̍m pra̱tnena̱ manma̍nā ma̱rutva̍ntaṁ havāmahe |
8.076.06c a̱sya soma̍sya pī̱taye̍ ||

8.076.07a ma̱rutvā̍m̐ indra mīḍhva̱ḥ pibā̱ soma̍ṁ śatakrato |
8.076.07c a̱smin ya̱jñe pu̍ruṣṭuta ||

8.076.08a tubhyed i̍ndra ma̱rutva̍te su̱tāḥ somā̍so adrivaḥ |
8.076.08c hṛ̱dā hū̍yanta u̱kthina̍ḥ ||

8.076.09a pibed i̍ndra ma̱rutsa̍khā su̱taṁ soma̱ṁ divi̍ṣṭiṣu |
8.076.09c vajra̱ṁ śiśā̍na̱ oja̍sā ||

8.076.10a u̱ttiṣṭha̱nn oja̍sā sa̱ha pī̱tvī śipre̍ avepayaḥ |
8.076.10c soma̍m indra ca̱mū su̱tam ||

8.076.11a anu̍ tvā̱ roda̍sī u̱bhe krakṣa̍māṇam akṛpetām |
8.076.11c indra̱ yad da̍syu̱hābha̍vaḥ ||

8.076.12a vāca̍m a̱ṣṭāpa̍dīm a̱haṁ nava̍sraktim ṛta̱spṛśa̍m |
8.076.12c indrā̱t pari̍ ta̱nva̍m mame ||


8.077.01a ja̱jñā̱no nu śa̱takra̍tu̱r vi pṛ̍ccha̱d iti̍ mā̱tara̍m |
8.077.01c ka u̱grāḥ ke ha̍ śṛṇvire ||

8.077.02a ād ī̍ṁ śava̱sy a̍bravīd aurṇavā̱bham a̍hī̱śuva̍m |
8.077.02c te pu̍tra santu ni̱ṣṭura̍ḥ ||

8.077.03a sam it tān vṛ̍tra̱hākhi̍da̱t khe a̱rām̐ i̍va̱ kheda̍yā |
8.077.03c pravṛ̍ddho dasyu̱hābha̍vat ||

8.077.04a eka̍yā prati̱dhāpi̍bat sā̱kaṁ sarā̍ṁsi tri̱ṁśata̍m |
8.077.04c indra̱ḥ soma̍sya kāṇu̱kā ||

8.077.05a a̱bhi ga̍ndha̱rvam a̍tṛṇad abu̱dhneṣu̱ raja̱ḥsv ā |
8.077.05c indro̍ bra̱hmabhya̱ id vṛ̱dhe ||

8.077.06a nir ā̍vidhyad gi̱ribhya̱ ā dhā̱raya̍t pa̱kvam o̍da̱nam |
8.077.06c indro̍ bu̱ndaṁ svā̍tatam ||

8.077.07a śa̱tabra̍dhna̱ iṣu̱s tava̍ sa̱hasra̍parṇa̱ eka̱ it |
8.077.07c yam i̍ndra cakṛ̱ṣe yuja̍m ||

8.077.08a tena̍ sto̱tṛbhya̱ ā bha̍ra̱ nṛbhyo̱ nāri̍bhyo̱ atta̍ve |
8.077.08c sa̱dyo jā̱ta ṛ̍bhuṣṭhira ||

8.077.09a e̱tā cyau̱tnāni̍ te kṛ̱tā varṣi̍ṣṭhāni̱ parī̍ṇasā |
8.077.09c hṛ̱dā vī̱ḍv a̍dhārayaḥ ||

8.077.10a viśvet tā viṣṇu̱r ābha̍rad urukra̱mas tveṣi̍taḥ |
8.077.10c śa̱tam ma̍hi̱ṣān kṣī̍rapā̱kam o̍da̱naṁ va̍rā̱ham indra̍ emu̱ṣam ||

8.077.11a tu̱vi̱kṣaṁ te̱ sukṛ̍taṁ sū̱maya̱ṁ dhanu̍ḥ sā̱dhur bu̱ndo hi̍ra̱ṇyaya̍ḥ |
8.077.11c u̱bhā te̍ bā̱hū raṇyā̱ susa̍ṁskṛta ṛdū̱pe ci̍d ṛdū̱vṛdhā̍ ||


8.078.01a pu̱ro̱ḻāśa̍ṁ no̱ andha̍sa̱ indra̍ sa̱hasra̱m ā bha̍ra |
8.078.01c śa̱tā ca̍ śūra̱ gonā̍m ||

8.078.02a ā no̍ bhara̱ vyañja̍na̱ṁ gām aśva̍m a̱bhyañja̍nam |
8.078.02c sacā̍ ma̱nā hi̍ra̱ṇyayā̍ ||

8.078.03a u̱ta na̍ḥ karṇa̱śobha̍nā pu̱rūṇi̍ dhṛṣṇa̱v ā bha̍ra |
8.078.03c tvaṁ hi śṛ̍ṇvi̱ṣe va̍so ||

8.078.04a nakī̍ṁ vṛdhī̱ka i̍ndra te̱ na su̱ṣā na su̱dā u̱ta |
8.078.04c nānyas tvac chū̍ra vā̱ghata̍ḥ ||

8.078.05a nakī̱m indro̱ nika̍rtave̱ na śa̱kraḥ pari̍śaktave |
8.078.05c viśva̍ṁ śṛṇoti̱ paśya̍ti ||

8.078.06a sa ma̱nyum martyā̍nā̱m ada̍bdho̱ ni ci̍kīṣate |
8.078.06c pu̱rā ni̱daś ci̍kīṣate ||

8.078.07a kratva̱ it pū̱rṇam u̱dara̍ṁ tu̱rasyā̍sti vidha̱taḥ |
8.078.07c vṛ̱tra̱ghnaḥ so̍ma̱pāvna̍ḥ ||

8.078.08a tve vasū̍ni̱ saṁga̍tā̱ viśvā̍ ca soma̱ saubha̍gā |
8.078.08c su̱dātv apa̍rihvṛtā ||

8.078.09a tvām id ya̍va̱yur mama̱ kāmo̍ ga̱vyur hi̍raṇya̱yuḥ |
8.078.09c tvām a̍śva̱yur eṣa̍te ||

8.078.10a taved i̍ndrā̱ham ā̱śasā̱ haste̱ dātra̍ṁ ca̱nā da̍de |
8.078.10c di̱nasya̍ vā maghava̱n sambhṛ̍tasya vā pū̱rdhi yava̍sya kā̱śinā̍ ||


8.079.01a a̱yaṁ kṛ̱tnur agṛ̍bhīto viśva̱jid u̱dbhid it soma̍ḥ |
8.079.01c ṛṣi̱r vipra̱ḥ kāvye̍na ||

8.079.02a a̱bhy ū̍rṇoti̱ yan na̱gnam bhi̱ṣakti̱ viśva̱ṁ yat tu̱ram |
8.079.02c prem a̱ndhaḥ khya̱n niḥ śro̱ṇo bhū̍t ||

8.079.03a tvaṁ so̍ma tanū̱kṛdbhyo̱ dveṣo̍bhyo̱ 'nyakṛ̍tebhyaḥ |
8.079.03c u̱ru ya̱ntāsi̱ varū̍tham ||

8.079.04a tvaṁ ci̱ttī tava̱ dakṣai̍r di̱va ā pṛ̍thi̱vyā ṛ̍jīṣin |
8.079.04c yāvī̍r a̱ghasya̍ ci̱d dveṣa̍ḥ ||

8.079.05a a̱rthino̱ yanti̱ ced artha̱ṁ gacchā̱n id da̱duṣo̍ rā̱tim |
8.079.05c va̱vṛ̱jyus tṛṣya̍ta̱ḥ kāma̍m ||

8.079.06a vi̱dad yat pū̱rvyaṁ na̱ṣṭam ud ī̍m ṛtā̱yum ī̍rayat |
8.079.06c prem āyu̍s tārī̱d atī̍rṇam ||

8.079.07a su̱śevo̍ no mṛḻa̱yāku̱r adṛ̍ptakratur avā̱taḥ |
8.079.07c bhavā̍ naḥ soma̱ śaṁ hṛ̱de ||

8.079.08a mā na̍ḥ soma̱ saṁ vī̍vijo̱ mā vi bī̍bhiṣathā rājan |
8.079.08c mā no̱ hārdi̍ tvi̱ṣā va̍dhīḥ ||

8.079.09a ava̱ yat sve sa̱dhasthe̍ de̱vānā̍ṁ durma̱tīr īkṣe̍ |
8.079.09c rāja̱nn apa̱ dviṣa̍ḥ sedha̱ mīḍhvo̱ apa̱ sridha̍ḥ sedha ||


8.080.01a na̱hy a1̱̍nyam ba̱ḻāka̍ram marḍi̱tāra̍ṁ śatakrato |
8.080.01c tvaṁ na̍ indra mṛḻaya ||

8.080.02a yo na̱ḥ śaśva̍t pu̱rāvi̱thāmṛ̍dhro̱ vāja̍sātaye |
8.080.02c sa tvaṁ na̍ indra mṛḻaya ||

8.080.03a kim a̱ṅga ra̍dhra̱coda̍naḥ sunvā̱nasyā̍vi̱ted a̍si |
8.080.03c ku̱vit sv i̍ndra ṇa̱ḥ śaka̍ḥ ||

8.080.04a indra̱ pra ṇo̱ ratha̍m ava pa̱ścāc ci̱t santa̍m adrivaḥ |
8.080.04c pu̱rastā̍d enam me kṛdhi ||

8.080.05a hanto̱ nu kim ā̍sase pratha̱maṁ no̱ ratha̍ṁ kṛdhi |
8.080.05c u̱pa̱maṁ vā̍ja̱yu śrava̍ḥ ||

8.080.06a avā̍ no vāja̱yuṁ ratha̍ṁ su̱kara̍ṁ te̱ kim it pari̍ |
8.080.06c a̱smān su ji̱gyuṣa̍s kṛdhi ||

8.080.07a indra̱ dṛhya̍sva̱ pūr a̍si bha̱drā ta̍ eti niṣkṛ̱tam |
8.080.07c i̱yaṁ dhīr ṛ̱tviyā̍vatī ||

8.080.08a mā sī̍m ava̱dya ā bhā̍g u̱rvī kāṣṭhā̍ hi̱taṁ dhana̍m |
8.080.08c a̱pāvṛ̍ktā ara̱tnaya̍ḥ ||

8.080.09a tu̱rīya̱ṁ nāma̍ ya̱jñiya̍ṁ ya̱dā kara̱s tad u̍śmasi |
8.080.09c ād it pati̍r na ohase ||

8.080.10a avī̍vṛdhad vo amṛtā̱ ama̍ndīd eka̱dyūr de̍vā u̱ta yāś ca̍ devīḥ |
8.080.10c tasmā̍ u̱ rādha̍ḥ kṛṇuta praśa̱stam prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


8.081.01a ā tū na̍ indra kṣu̱manta̍ṁ ci̱traṁ grā̱bhaṁ saṁ gṛ̍bhāya |
8.081.01c ma̱hā̱ha̱stī dakṣi̍ṇena ||

8.081.02a vi̱dmā hi tvā̍ tuvikū̱rmiṁ tu̱vide̍ṣṇaṁ tu̱vīma̍gham |
8.081.02c tu̱vi̱mā̱tram avo̍bhiḥ ||

8.081.03a na̱hi tvā̍ śūra de̱vā na martā̍so̱ ditsa̍ntam |
8.081.03c bhī̱maṁ na gāṁ vā̱raya̍nte ||

8.081.04a eto̱ nv indra̱ṁ stavā̱meśā̍na̱ṁ vasva̍ḥ sva̱rāja̍m |
8.081.04c na rādha̍sā mardhiṣan naḥ ||

8.081.05a pra sto̍ṣa̱d upa̍ gāsiṣa̱c chrava̱t sāma̍ gī̱yamā̍nam |
8.081.05c a̱bhi rādha̍sā jugurat ||

8.081.06a ā no̍ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa |
8.081.06c indra̱ mā no̱ vaso̱r nir bhā̍k ||

8.081.07a upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̍nām |
8.081.07c adā̍śūṣṭarasya̱ veda̍ḥ ||

8.081.08a indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̍bhi̱ḥ sani̍tvaḥ |
8.081.08c a̱smābhi̱ḥ su taṁ sa̍nuhi ||

8.081.09a sa̱dyo̱juva̍s te̱ vājā̍ a̱smabhya̍ṁ vi̱śvaśca̍ndrāḥ |
8.081.09c vaśai̍ś ca ma̱kṣū ja̍rante ||


8.082.01a ā pra dra̍va parā̱vato̍ 'rvā̱vata̍ś ca vṛtrahan |
8.082.01c madhva̱ḥ prati̱ prabha̍rmaṇi ||

8.082.02a tī̱vrāḥ somā̍sa̱ ā ga̍hi su̱tāso̍ mādayi̱ṣṇava̍ḥ |
8.082.02c pibā̍ da̱dhṛg yatho̍ci̱ṣe ||

8.082.03a i̱ṣā ma̍nda̱svād u̱ te 'ra̱ṁ varā̍ya ma̱nyave̍ |
8.082.03c bhuva̍t ta indra̱ śaṁ hṛ̱de ||

8.082.04a ā tv a̍śatra̱v ā ga̍hi̱ ny u1̱̍kthāni̍ ca hūyase |
8.082.04c u̱pa̱me ro̍ca̱ne di̱vaḥ ||

8.082.05a tubhyā̱yam adri̍bhiḥ su̱to gobhi̍ḥ śrī̱to madā̍ya̱ kam |
8.082.05c pra soma̍ indra hūyate ||

8.082.06a indra̍ śru̱dhi su me̱ hava̍m a̱sme su̱tasya̱ goma̍taḥ |
8.082.06c vi pī̱tiṁ tṛ̱ptim a̍śnuhi ||

8.082.07a ya i̍ndra cama̱seṣv ā soma̍ś ca̱mūṣu̍ te su̱taḥ |
8.082.07c pibed a̍sya̱ tvam ī̍śiṣe ||

8.082.08a yo a̱psu ca̱ndramā̍ iva̱ soma̍ś ca̱mūṣu̱ dadṛ̍śe |
8.082.08c pibed a̍sya̱ tvam ī̍śiṣe ||

8.082.09a yaṁ te̍ śye̱naḥ pa̱dābha̍rat ti̱ro rajā̱ṁsy aspṛ̍tam |
8.082.09c pibed a̍sya̱ tvam ī̍śiṣe ||


8.083.01a de̱vānā̱m id avo̍ ma̱hat tad ā vṛ̍ṇīmahe va̱yam |
8.083.01c vṛṣṇā̍m a̱smabhya̍m ū̱taye̍ ||

8.083.02a te na̍ḥ santu̱ yuja̱ḥ sadā̱ varu̍ṇo mi̱tro a̍rya̱mā |
8.083.02c vṛ̱dhāsa̍ś ca̱ prace̍tasaḥ ||

8.083.03a ati̍ no viṣpi̱tā pu̱ru nau̱bhir a̱po na pa̍rṣatha |
8.083.03c yū̱yam ṛ̱tasya̍ rathyaḥ ||

8.083.04a vā̱maṁ no̍ astv aryaman vā̱maṁ va̍ruṇa̱ śaṁsya̍m |
8.083.04c vā̱maṁ hy ā̍vṛṇī̱mahe̍ ||

8.083.05a vā̱masya̱ hi pra̍cetasa̱ īśā̍nāśo riśādasaḥ |
8.083.05c nem ā̍dityā a̱ghasya̱ yat ||

8.083.06a va̱yam id va̍ḥ sudānavaḥ kṣi̱yanto̱ yānto̱ adhva̱nn ā |
8.083.06c devā̍ vṛ̱dhāya̍ hūmahe ||

8.083.07a adhi̍ na indraiṣā̱ṁ viṣṇo̍ sajā̱tyā̍nām |
8.083.07c i̱tā maru̍to̱ aśvi̍nā ||

8.083.08a pra bhrā̍tṛ̱tvaṁ su̍dāna̱vo 'dha̍ dvi̱tā sa̍mā̱nyā |
8.083.08c mā̱tur garbhe̍ bharāmahe ||

8.083.09a yū̱yaṁ hi ṣṭhā su̍dānava̱ indra̍jyeṣṭhā a̱bhidya̍vaḥ |
8.083.09c adhā̍ cid va u̱ta bru̍ve ||


8.084.01a preṣṭha̍ṁ vo̱ ati̍thiṁ stu̱ṣe mi̱tram i̍va pri̱yam |
8.084.01c a̱gniṁ ratha̱ṁ na vedya̍m ||

8.084.02a ka̱vim i̍va̱ prace̍tasa̱ṁ yaṁ de̱vāso̱ adha̍ dvi̱tā |
8.084.02c ni martye̍ṣv āda̱dhuḥ ||

8.084.03a tvaṁ ya̍viṣṭha dā̱śuṣo̱ nṝm̐ḥ pā̍hi śṛṇu̱dhī gira̍ḥ |
8.084.03c rakṣā̍ to̱kam u̱ta tmanā̍ ||

8.084.04a kayā̍ te agne aṅgira̱ ūrjo̍ napā̱d upa̍stutim |
8.084.04c varā̍ya deva ma̱nyave̍ ||

8.084.05a dāśe̍ma̱ kasya̱ mana̍sā ya̱jñasya̍ sahaso yaho |
8.084.05c kad u̍ voca i̱daṁ nama̍ḥ ||

8.084.06a adhā̱ tvaṁ hi na̱s karo̱ viśvā̍ a̱smabhya̍ṁ sukṣi̱tīḥ |
8.084.06c vāja̍draviṇaso̱ gira̍ḥ ||

8.084.07a kasya̍ nū̱nam parī̍ṇaso̱ dhiyo̍ jinvasi dampate |
8.084.07c goṣā̍tā̱ yasya̍ te̱ gira̍ḥ ||

8.084.08a tam ma̍rjayanta su̱kratu̍m puro̱yāvā̍nam ā̱jiṣu̍ |
8.084.08c sveṣu̱ kṣaye̍ṣu vā̱jina̍m ||

8.084.09a kṣeti̱ kṣeme̍bhiḥ sā̱dhubhi̱r naki̱r yaṁ ghnanti̱ hanti̱ yaḥ |
8.084.09c agne̍ su̱vīra̍ edhate ||


8.085.01a ā me̱ hava̍ṁ nāsa̱tyāśvi̍nā̱ gaccha̍taṁ yu̱vam |
8.085.01c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.02a i̱mam me̱ stoma̍m aśvine̱mam me̍ śṛṇuta̱ṁ hava̍m |
8.085.02c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.03a a̱yaṁ vā̱ṁ kṛṣṇo̍ aśvinā̱ hava̍te vājinīvasū |
8.085.03c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.04a śṛ̱ṇu̱taṁ ja̍ri̱tur hava̱ṁ kṛṣṇa̍sya stuva̱to na̍rā |
8.085.04c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.05a cha̱rdir ya̍nta̱m adā̍bhya̱ṁ viprā̍ya stuva̱te na̍rā |
8.085.05c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.06a gaccha̍taṁ dā̱śuṣo̍ gṛ̱ham i̱tthā stu̍va̱to a̍śvinā |
8.085.06c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.07a yu̱ñjāthā̱ṁ rāsa̍bha̱ṁ rathe̍ vī̱ḍva̍ṅge vṛṣaṇvasū |
8.085.07c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.08a tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̱nā yā̍tam aśvinā |
8.085.08c madhva̱ḥ soma̍sya pī̱taye̍ ||

8.085.09a nū me̱ giro̍ nāsa̱tyāśvi̍nā̱ prāva̍taṁ yu̱vam |
8.085.09c madhva̱ḥ soma̍sya pī̱taye̍ ||


8.086.01a u̱bhā hi da̱srā bhi̱ṣajā̍ mayo̱bhuvo̱bhā dakṣa̍sya̱ vaca̍so babhū̱vathu̍ḥ |
8.086.01c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.02a ka̱thā nū̱naṁ vā̱ṁ vima̍nā̱ upa̍ stavad yu̱vaṁ dhiya̍ṁ dadathu̱r vasya̍ïṣṭaye |
8.086.02c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.03a yu̱vaṁ hi ṣmā̍ purubhuje̱mam e̍dha̱tuṁ vi̍ṣṇā̱pve̍ da̱dathu̱r vasya̍ïṣṭaye |
8.086.03c tā vā̱ṁ viśva̍ko havate tanūkṛ̱the mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.04a u̱ta tyaṁ vī̱raṁ dha̍na̱sām ṛ̍jī̱ṣiṇa̍ṁ dū̱re ci̱t santa̱m ava̍se havāmahe |
8.086.04c yasya̱ svādi̍ṣṭhā suma̱tiḥ pi̱tur ya̍thā̱ mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||

8.086.05a ṛ̱tena̍ de̱vaḥ sa̍vi̱tā śa̍māyata ṛ̱tasya̱ śṛṅga̍m urvi̱yā vi pa̍prathe |
8.086.05c ṛ̱taṁ sā̍sāha̱ mahi̍ cit pṛtanya̱to mā no̱ vi yau̍ṣṭaṁ sa̱khyā mu̱moca̍tam ||


8.087.01a dyu̱mnī vā̱ṁ stomo̍ aśvinā̱ krivi̱r na seka̱ ā ga̍tam |
8.087.01c madhva̍ḥ su̱tasya̱ sa di̱vi pri̱yo na̍rā pā̱taṁ gau̱rāv i̱veri̍ṇe ||

8.087.02a piba̍taṁ gha̱rmam madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ narā |
8.087.02c tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā ni pā̍ta̱ṁ veda̍sā̱ vaya̍ḥ ||

8.087.03a ā vā̱ṁ viśvā̍bhir ū̱tibhi̍ḥ pri̱yame̍dhā ahūṣata |
8.087.03c tā va̱rtir yā̍ta̱m upa̍ vṛ̱ktaba̍rhiṣo̱ juṣṭa̍ṁ ya̱jñaṁ divi̍ṣṭiṣu ||

8.087.04a piba̍ta̱ṁ soma̱m madhu̍mantam aśvi̱nā ba̱rhiḥ sī̍dataṁ su̱mat |
8.087.04c tā vā̍vṛdhā̱nā upa̍ suṣṭu̱tiṁ di̱vo ga̱ntaṁ gau̱rāv i̱veri̍ṇam ||

8.087.05a ā nū̱naṁ yā̍tam aśvi̱nāśve̍bhiḥ pruṣi̱tapsu̍bhiḥ |
8.087.05c dasrā̱ hira̍ṇyavartanī śubhas patī pā̱taṁ soma̍m ṛtāvṛdhā ||

8.087.06a va̱yaṁ hi vā̱ṁ havā̍mahe vipa̱nyavo̱ viprā̍so̱ vāja̍sātaye |
8.087.06c tā va̱lgū da̱srā pu̍ru̱daṁsa̍sā dhi̱yāśvi̍nā śru̱ṣṭy ā ga̍tam ||


8.088.01a taṁ vo̍ da̱smam ṛ̍tī̱ṣaha̱ṁ vaso̍r mandā̱nam andha̍saḥ |
8.088.01c a̱bhi va̱tsaṁ na svasa̍reṣu dhe̱nava̱ indra̍ṁ gī̱rbhir na̍vāmahe ||

8.088.02a dyu̱kṣaṁ su̱dānu̱ṁ tavi̍ṣībhi̱r āvṛ̍taṁ gi̱riṁ na pu̍ru̱bhoja̍sam |
8.088.02c kṣu̱manta̱ṁ vāja̍ṁ śa̱tina̍ṁ saha̱sriṇa̍m ma̱kṣū goma̍ntam īmahe ||

8.088.03a na tvā̍ bṛ̱hanto̱ adra̍yo̱ vara̍nta indra vī̱ḻava̍ḥ |
8.088.03c yad ditsa̍si stuva̱te māva̍te̱ vasu̱ naki̱ṣ ṭad ā mi̍nāti te ||

8.088.04a yoddhā̍si̱ kratvā̱ śava̍so̱ta da̱ṁsanā̱ viśvā̍ jā̱tābhi ma̱jmanā̍ |
8.088.04c ā tvā̱yam a̱rka ū̱taye̍ vavartati̱ yaṁ gota̍mā̱ ajī̍janan ||

8.088.05a pra hi ri̍ri̱kṣa oja̍sā di̱vo ante̍bhya̱s pari̍ |
8.088.05c na tvā̍ vivyāca̱ raja̍ indra̱ pārthi̍va̱m anu̍ sva̱dhāṁ va̍vakṣitha ||

8.088.06a naki̱ḥ pari̍ṣṭir maghavan ma̱ghasya̍ te̱ yad dā̱śuṣe̍ daśa̱syasi̍ |
8.088.06c a̱smāka̍m bodhy u̱catha̍sya codi̱tā maṁhi̍ṣṭho̱ vāja̍sātaye ||


8.089.01a bṛ̱had indrā̍ya gāyata̱ maru̍to vṛtra̱haṁta̍mam |
8.089.01c yena̱ jyoti̱r aja̍nayann ṛtā̱vṛdho̍ de̱vaṁ de̱vāya̱ jāgṛ̍vi ||

8.089.02a apā̍dhamad a̱bhiśa̍stīr aśasti̱hāthendro̍ dyu̱mny ābha̍vat |
8.089.02c de̱vās ta̍ indra sa̱khyāya̍ yemire̱ bṛha̍dbhāno̱ maru̍dgaṇa ||

8.089.03a pra va̱ indrā̍ya bṛha̱te maru̍to̱ brahmā̍rcata |
8.089.03c vṛ̱traṁ ha̍nati vṛtra̱hā śa̱takra̍tu̱r vajre̍ṇa śa̱tapa̍rvaṇā ||

8.089.04a a̱bhi pra bha̍ra dhṛṣa̱tā dhṛ̍ṣanmana̱ḥ śrava̍ś cit te asad bṛ̱hat |
8.089.04c arṣa̱ntv āpo̱ java̍sā̱ vi mā̱taro̱ hano̍ vṛ̱traṁ jayā̱ sva̍ḥ ||

8.089.05a yaj jāya̍thā apūrvya̱ magha̍van vṛtra̱hatyā̍ya |
8.089.05c tat pṛ̍thi̱vīm a̍prathaya̱s tad a̍stabhnā u̱ta dyām ||

8.089.06a tat te̍ ya̱jño a̍jāyata̱ tad a̱rka u̱ta haskṛ̍tiḥ |
8.089.06c tad viśva̍m abhi̱bhūr a̍si̱ yaj jā̱taṁ yac ca̱ jantva̍m ||

8.089.07a ā̱māsu̍ pa̱kvam aira̍ya̱ ā sūrya̍ṁ rohayo di̱vi |
8.089.07c gha̱rmaṁ na sāma̍n tapatā suvṛ̱ktibhi̱r juṣṭa̱ṁ girva̍ṇase bṛ̱hat ||


8.090.01a ā no̱ viśvā̍su̱ havya̱ indra̍ḥ sa̱matsu̍ bhūṣatu |
8.090.01c upa̱ brahmā̍ṇi̱ sava̍nāni vṛtra̱hā pa̍rama̱jyā ṛcī̍ṣamaḥ ||

8.090.02a tvaṁ dā̱tā pra̍tha̱mo rādha̍sām a̱sy asi̍ sa̱tya ī̍śāna̱kṛt |
8.090.02c tu̱vi̱dyu̱mnasya̱ yujyā vṛ̍ṇīmahe pu̱trasya̱ śava̍so ma̱haḥ ||

8.090.03a brahmā̍ ta indra girvaṇaḥ kri̱yante̱ ana̍tidbhutā |
8.090.03c i̱mā ju̍ṣasva haryaśva̱ yoja̱nendra̱ yā te̱ ama̍nmahi ||

8.090.04a tvaṁ hi sa̱tyo ma̍ghava̱nn anā̍nato vṛ̱trā bhūri̍ nyṛ̱ñjase̍ |
8.090.04c sa tvaṁ śa̍viṣṭha vajrahasta dā̱śuṣe̱ 'rvāñca̍ṁ ra̱yim ā kṛ̍dhi ||

8.090.05a tvam i̍ndra ya̱śā a̍sy ṛjī̱ṣī śa̍vasas pate |
8.090.05c tvaṁ vṛ̱trāṇi̍ haṁsy apra̱tīny eka̱ id anu̍ttā carṣaṇī̱dhṛtā̍ ||

8.090.06a tam u̍ tvā nū̱nam a̍sura̱ prace̍tasa̱ṁ rādho̍ bhā̱gam i̍vemahe |
8.090.06c ma̱hīva̱ kṛtti̍ḥ śara̱ṇā ta̍ indra̱ pra te̍ su̱mnā no̍ aśnavan ||


8.091.01a ka̱nyā̱3̱̍ vār a̍vāya̱tī soma̱m api̍ sru̱tāvi̍dat |
8.091.01c asta̱m bhara̍nty abravī̱d indrā̍ya sunavai tvā śa̱krāya̍ sunavai tvā ||

8.091.02a a̱sau ya eṣi̍ vīra̱ko gṛ̱haṁ-gṛ̍haṁ vi̱cāka̍śat |
8.091.02c i̱maṁ jambha̍sutam piba dhā̱nāva̍ntaṁ kara̱mbhiṇa̍m apū̱pava̍ntam u̱kthina̍m ||

8.091.03a ā ca̱na tvā̍ cikitsā̱mo 'dhi̍ ca̱na tvā̱ nema̍si |
8.091.03c śanai̍r iva śana̱kair i̱vendrā̍yendo̱ pari̍ srava ||

8.091.04a ku̱vic chaka̍t ku̱vit kara̍t ku̱vin no̱ vasya̍sa̱s kara̍t |
8.091.04c ku̱vit pa̍ti̱dviṣo̍ ya̱tīr indre̍ṇa sa̱ṁgamā̍mahai ||

8.091.05a i̱māni̱ trīṇi̍ vi̱ṣṭapā̱ tānī̍ndra̱ vi ro̍haya |
8.091.05c śira̍s ta̱tasyo̱rvarā̱m ād i̱dam ma̱ upo̱dare̍ ||

8.091.06a a̱sau ca̱ yā na̍ u̱rvarād i̱māṁ ta̱nva1̱̍m mama̍ |
8.091.06c atho̍ ta̱tasya̱ yac chira̱ḥ sarvā̱ tā ro̍ma̱śā kṛ̍dhi ||

8.091.07a khe ratha̍sya̱ khe 'na̍sa̱ḥ khe yu̱gasya̍ śatakrato |
8.091.07c a̱pā̱lām i̍ndra̱ triṣ pū̱tvy akṛ̍ṇo̱ḥ sūrya̍tvacam ||


8.092.01a pānta̱m ā vo̱ andha̍sa̱ indra̍m a̱bhi pra gā̍yata |
8.092.01c vi̱śvā̱sāha̍ṁ śa̱takra̍tu̱m maṁhi̍ṣṭhaṁ carṣaṇī̱nām ||

8.092.02a pu̱ru̱hū̱tam pu̍ruṣṭu̱taṁ gā̍thā̱nya1̱̍ṁ sana̍śrutam |
8.092.02c indra̱ iti̍ bravītana ||

8.092.03a indra̱ in no̍ ma̱hānā̍ṁ dā̱tā vājā̍nāṁ nṛ̱tuḥ |
8.092.03c ma̱hām̐ a̍bhi̱jñv ā ya̍mat ||

8.092.04a apā̍d u śi̱pry andha̍saḥ su̱dakṣa̍sya praho̱ṣiṇa̍ḥ |
8.092.04c indo̱r indro̱ yavā̍śiraḥ ||

8.092.05a tam v a̱bhi prārca̱tendra̱ṁ soma̍sya pī̱taye̍ |
8.092.05c tad id dhy a̍sya̱ vardha̍nam ||

8.092.06a a̱sya pī̱tvā madā̍nāṁ de̱vo de̱vasyauja̍sā |
8.092.06c viśvā̱bhi bhuva̍nā bhuvat ||

8.092.07a tyam u̍ vaḥ satrā̱sāha̱ṁ viśvā̍su gī̱rṣv āya̍tam |
8.092.07c ā cyā̍vayasy ū̱taye̍ ||

8.092.08a yu̱dhmaṁ santa̍m ana̱rvāṇa̍ṁ soma̱pām ana̍pacyutam |
8.092.08c nara̍m avā̱ryakra̍tum ||

8.092.09a śikṣā̍ ṇa indra rā̱ya ā pu̱ru vi̱dvām̐ ṛ̍cīṣama |
8.092.09c avā̍ na̱ḥ pārye̱ dhane̍ ||

8.092.10a ata̍ś cid indra ṇa̱ upā yā̍hi śa̱tavā̍jayā |
8.092.10c i̱ṣā sa̱hasra̍vājayā ||

8.092.11a ayā̍ma̱ dhīva̍to̱ dhiyo 'rva̍dbhiḥ śakra godare |
8.092.11c jaye̍ma pṛ̱tsu va̍jrivaḥ ||

8.092.12a va̱yam u̍ tvā śatakrato̱ gāvo̱ na yava̍se̱ṣv ā |
8.092.12c u̱ktheṣu̍ raṇayāmasi ||

8.092.13a viśvā̱ hi ma̍rtyatva̱nānu̍kā̱mā śa̍takrato |
8.092.13c aga̍nma vajrinn ā̱śasa̍ḥ ||

8.092.14a tve su pu̍tra śava̱so 'vṛ̍tra̱n kāma̍kātayaḥ |
8.092.14c na tvām i̱ndrāti̍ ricyate ||

8.092.15a sa no̍ vṛṣa̱n sani̍ṣṭhayā̱ saṁ gho̱rayā̍ dravi̱tnvā |
8.092.15c dhi̱yāvi̍ḍḍhi̱ pura̍ṁdhyā ||

8.092.16a yas te̍ nū̱naṁ śa̍takrata̱v indra̍ dyu̱mnita̍mo̱ mada̍ḥ |
8.092.16c tena̍ nū̱nam made̍ madeḥ ||

8.092.17a yas te̍ ci̱traśra̍vastamo̱ ya i̍ndra vṛtra̱hanta̍maḥ |
8.092.17c ya o̍jo̱dāta̍mo̱ mada̍ḥ ||

8.092.18a vi̱dmā hi yas te̍ adriva̱s tvāda̍ttaḥ satya somapāḥ |
8.092.18c viśvā̍su dasma kṛ̱ṣṭiṣu̍ ||

8.092.19a indrā̍ya̱ madva̍ne su̱tam pari̍ ṣṭobhantu no̱ gira̍ḥ |
8.092.19c a̱rkam a̍rcantu kā̱rava̍ḥ ||

8.092.20a yasmi̱n viśvā̱ adhi̱ śriyo̱ raṇa̍nti sa̱pta sa̱ṁsada̍ḥ |
8.092.20c indra̍ṁ su̱te ha̍vāmahe ||

8.092.21a trika̍drukeṣu̱ ceta̍naṁ de̱vāso̍ ya̱jñam a̍tnata |
8.092.21c tam id va̍rdhantu no̱ gira̍ḥ ||

8.092.22a ā tvā̍ viśa̱ntv inda̍vaḥ samu̱dram i̍va̱ sindha̍vaḥ |
8.092.22c na tvām i̱ndrāti̍ ricyate ||

8.092.23a vi̱vyaktha̍ mahi̱nā vṛ̍ṣan bha̱kṣaṁ soma̍sya jāgṛve |
8.092.23c ya i̍ndra ja̱ṭhare̍ṣu te ||

8.092.24a ara̍ṁ ta indra ku̱kṣaye̱ somo̍ bhavatu vṛtrahan |
8.092.24c ara̱ṁ dhāma̍bhya̱ inda̍vaḥ ||

8.092.25a ara̱m aśvā̍ya gāyati śru̱taka̍kṣo̱ ara̱ṁ gave̍ |
8.092.25c ara̱m indra̍sya̱ dhāmne̍ ||

8.092.26a ara̱ṁ hi ṣma̍ su̱teṣu̍ ṇa̱ḥ some̍ṣv indra̱ bhūṣa̍si |
8.092.26c ara̍ṁ te śakra dā̱vane̍ ||

8.092.27a pa̱rā̱kāttā̍c cid adriva̱s tvāṁ na̍kṣanta no̱ gira̍ḥ |
8.092.27c ara̍ṁ gamāma te va̱yam ||

8.092.28a e̱vā hy asi̍ vīra̱yur e̱vā śūra̍ u̱ta sthi̱raḥ |
8.092.28c e̱vā te̱ rādhya̱m mana̍ḥ ||

8.092.29a e̱vā rā̱tis tu̍vīmagha̱ viśve̍bhir dhāyi dhā̱tṛbhi̍ḥ |
8.092.29c adhā̍ cid indra me̱ sacā̍ ||

8.092.30a mo ṣu bra̱hmeva̍ tandra̱yur bhuvo̍ vājānām pate |
8.092.30c matsvā̍ su̱tasya̱ goma̍taḥ ||

8.092.31a mā na̍ indrā̱bhy ā̱3̱̍diśa̱ḥ sūro̍ a̱ktuṣv ā ya̍man |
8.092.31c tvā yu̱jā va̍nema̱ tat ||

8.092.32a tvayed i̍ndra yu̱jā va̱yam prati̍ bruvīmahi̱ spṛdha̍ḥ |
8.092.32c tvam a̱smāka̱ṁ tava̍ smasi ||

8.092.33a tvām id dhi tvā̱yavo̍ 'nu̱nonu̍vata̱ś carā̍n |
8.092.33c sakhā̍ya indra kā̱rava̍ḥ ||


8.093.01a ud ghed a̱bhi śru̱tāma̍ghaṁ vṛṣa̱bhaṁ naryā̍pasam |
8.093.01c astā̍ram eṣi sūrya ||

8.093.02a nava̱ yo na̍va̱tim puro̍ bi̱bheda̍ bā̱hvo̍jasā |
8.093.02c ahi̍ṁ ca vṛtra̱hāva̍dhīt ||

8.093.03a sa na̱ indra̍ḥ śi̱vaḥ sakhāśvā̍va̱d goma̱d yava̍mat |
8.093.03c u̱rudhā̍reva dohate ||

8.093.04a yad a̱dya kac ca̍ vṛtrahann u̱dagā̍ a̱bhi sū̍rya |
8.093.04c sarva̱ṁ tad i̍ndra te̱ vaśe̍ ||

8.093.05a yad vā̍ pravṛddha satpate̱ na ma̍rā̱ iti̱ manya̍se |
8.093.05c u̱to tat sa̱tyam it tava̍ ||

8.093.06a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
8.093.06c sarvā̱m̐s tām̐ i̍ndra gacchasi ||

8.093.07a tam indra̍ṁ vājayāmasi ma̱he vṛ̱trāya̱ hanta̍ve |
8.093.07c sa vṛṣā̍ vṛṣa̱bho bhu̍vat ||

8.093.08a indra̱ḥ sa dāma̍ne kṛ̱ta oji̍ṣṭha̱ḥ sa made̍ hi̱taḥ |
8.093.08c dyu̱mnī ślo̱kī sa so̱myaḥ ||

8.093.09a gi̱rā vajro̱ na sambhṛ̍ta̱ḥ saba̍lo̱ ana̍pacyutaḥ |
8.093.09c va̱va̱kṣa ṛ̱ṣvo astṛ̍taḥ ||

8.093.10a du̱rge ci̍n naḥ su̱gaṁ kṛ̍dhi gṛṇā̱na i̍ndra girvaṇaḥ |
8.093.10c tvaṁ ca̍ maghava̱n vaśa̍ḥ ||

8.093.11a yasya̍ te̱ nū ci̍d ā̱diśa̱ṁ na mi̱nanti̍ sva̱rājya̍m |
8.093.11c na de̱vo nādhri̍gu̱r jana̍ḥ ||

8.093.12a adhā̍ te̱ apra̍tiṣkutaṁ de̱vī śuṣma̍ṁ saparyataḥ |
8.093.12c u̱bhe su̍śipra̱ roda̍sī ||

8.093.13a tvam e̱tad a̍dhārayaḥ kṛ̱ṣṇāsu̱ rohi̍ṇīṣu ca |
8.093.13c paru̍ṣṇīṣu̱ ruśa̱t paya̍ḥ ||

8.093.14a vi yad ahe̱r adha̍ tvi̱ṣo viśve̍ de̱vāso̱ akra̍muḥ |
8.093.14c vi̱dan mṛ̱gasya̱ tām̐ ama̍ḥ ||

8.093.15a ād u̍ me niva̱ro bhu̍vad vṛtra̱hādi̍ṣṭa̱ pauṁsya̍m |
8.093.15c ajā̍taśatru̱r astṛ̍taḥ ||

8.093.16a śru̱taṁ vo̍ vṛtra̱hanta̍ma̱m pra śardha̍ṁ carṣaṇī̱nām |
8.093.16c ā śu̍ṣe̱ rādha̍se ma̱he ||

8.093.17a a̱yā dhi̱yā ca̍ gavya̱yā puru̍ṇāma̱n puru̍ṣṭuta |
8.093.17c yat some̍-soma̱ ābha̍vaḥ ||

8.093.18a bo̱dhinma̍nā̱ id a̍stu no vṛtra̱hā bhūryā̍sutiḥ |
8.093.18c śṛ̱ṇotu̍ śa̱kra ā̱śiṣa̍m ||

8.093.19a kayā̱ tvaṁ na̍ ū̱tyābhi pra ma̍ndase vṛṣan |
8.093.19c kayā̍ sto̱tṛbhya̱ ā bha̍ra ||

8.093.20a kasya̱ vṛṣā̍ su̱te sacā̍ ni̱yutvā̍n vṛṣa̱bho ra̍ṇat |
8.093.20c vṛ̱tra̱hā soma̍pītaye ||

8.093.21a a̱bhī ṣu ṇa̱s tvaṁ ra̱yim ma̍ndasā̱naḥ sa̍ha̱sriṇa̍m |
8.093.21c pra̱ya̱ntā bo̍dhi dā̱śuṣe̍ ||

8.093.22a patnī̍vantaḥ su̱tā i̱ma u̱śanto̍ yanti vī̱taye̍ |
8.093.22c a̱pāṁ jagmi̍r nicumpu̱ṇaḥ ||

8.093.23a i̱ṣṭā hotrā̍ asṛkṣa̱tendra̍ṁ vṛ̱dhāso̍ adhva̱re |
8.093.23c acchā̍vabhṛ̱tham oja̍sā ||

8.093.24a i̱ha tyā sa̍dha̱mādyā̱ harī̱ hira̍ṇyakeśyā |
8.093.24c vo̱ḻhām a̱bhi prayo̍ hi̱tam ||

8.093.25a tubhya̱ṁ somā̍ḥ su̱tā i̱me stī̱rṇam ba̱rhir vi̍bhāvaso |
8.093.25c sto̱tṛbhya̱ indra̱m ā va̍ha ||

8.093.26a ā te̱ dakṣa̱ṁ vi ro̍ca̱nā dadha̱d ratnā̱ vi dā̱śuṣe̍ |
8.093.26c sto̱tṛbhya̱ indra̍m arcata ||

8.093.27a ā te̍ dadhāmīndri̱yam u̱kthā viśvā̍ śatakrato |
8.093.27c sto̱tṛbhya̍ indra mṛḻaya ||

8.093.28a bha̱dram-bha̍draṁ na̱ ā bha̱reṣa̱m ūrja̍ṁ śatakrato |
8.093.28c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.29a sa no̱ viśvā̱ny ā bha̍ra suvi̱tāni̍ śatakrato |
8.093.29c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.30a tvām id vṛ̍trahantama su̱tāva̍nto havāmahe |
8.093.30c yad i̍ndra mṛ̱ḻayā̍si naḥ ||

8.093.31a upa̍ no̱ hari̍bhiḥ su̱taṁ yā̱hi ma̍dānām pate |
8.093.31c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.32a dvi̱tā yo vṛ̍tra̱hanta̍mo vi̱da indra̍ḥ śa̱takra̍tuḥ |
8.093.32c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.33a tvaṁ hi vṛ̍trahann eṣām pā̱tā somā̍nā̱m asi̍ |
8.093.33c upa̍ no̱ hari̍bhiḥ su̱tam ||

8.093.34a indra̍ i̱ṣe da̍dātu na ṛbhu̱kṣaṇa̍m ṛ̱bhuṁ ra̱yim |
8.093.34c vā̱jī da̍dātu vā̱jina̍m ||


8.094.01a gaur dha̍yati ma̱rutā̍ṁ śrava̱syur mā̱tā ma̱ghonā̍m |
8.094.01c yu̱ktā vahnī̱ rathā̍nām ||

8.094.02a yasyā̍ de̱vā u̱pasthe̍ vra̱tā viśve̍ dhā̱raya̍nte |
8.094.02c sūryā̱māsā̍ dṛ̱śe kam ||

8.094.03a tat su no̱ viśve̍ a̱rya ā sadā̍ gṛṇanti kā̱rava̍ḥ |
8.094.03c ma̱ruta̱ḥ soma̍pītaye ||

8.094.04a asti̱ somo̍ a̱yaṁ su̱taḥ piba̍nty asya ma̱ruta̍ḥ |
8.094.04c u̱ta sva̱rājo̍ a̱śvinā̍ ||

8.094.05a piba̍nti mi̱tro a̍rya̱mā tanā̍ pū̱tasya̱ varu̍ṇaḥ |
8.094.05c tri̱ṣa̱dha̱sthasya̱ jāva̍taḥ ||

8.094.06a u̱to nv a̍sya̱ joṣa̱m ām̐ indra̍ḥ su̱tasya̱ goma̍taḥ |
8.094.06c prā̱tar hote̍va matsati ||

8.094.07a kad a̍tviṣanta sū̱raya̍s ti̱ra āpa̍ iva̱ sridha̍ḥ |
8.094.07c arṣa̍nti pū̱tada̍kṣasaḥ ||

8.094.08a kad vo̍ a̱dya ma̱hānā̍ṁ de̱vānā̱m avo̍ vṛṇe |
8.094.08c tmanā̍ ca da̱smava̍rcasām ||

8.094.09a ā ye viśvā̱ pārthi̍vāni pa̱pratha̍n roca̱nā di̱vaḥ |
8.094.09c ma̱ruta̱ḥ soma̍pītaye ||

8.094.10a tyān nu pū̱tada̍kṣaso di̱vo vo̍ maruto huve |
8.094.10c a̱sya soma̍sya pī̱taye̍ ||

8.094.11a tyān nu ye vi roda̍sī tasta̱bhur ma̱ruto̍ huve |
8.094.11c a̱sya soma̍sya pī̱taye̍ ||

8.094.12a tyaṁ nu māru̍taṁ ga̱ṇaṁ gi̍ri̱ṣṭhāṁ vṛṣa̍ṇaṁ huve |
8.094.12c a̱sya soma̍sya pī̱taye̍ ||


8.095.01a ā tvā̱ giro̍ ra̱thīr i̱vāsthu̍ḥ su̱teṣu̍ girvaṇaḥ |
8.095.01c a̱bhi tvā̱ sam a̍nūṣa̱tendra̍ va̱tsaṁ na mā̱tara̍ḥ ||

8.095.02a ā tvā̍ śu̱krā a̍cucyavuḥ su̱tāsa̍ indra girvaṇaḥ |
8.095.02c pibā̱ tv a1̱̍syāndha̍sa̱ indra̱ viśvā̍su te hi̱tam ||

8.095.03a pibā̱ soma̱m madā̍ya̱ kam indra̍ śye̱nābhṛ̍taṁ su̱tam |
8.095.03c tvaṁ hi śaśva̍tīnā̱m patī̱ rājā̍ vi̱śām asi̍ ||

8.095.04a śru̱dhī hava̍ṁ tira̱ścyā indra̱ yas tvā̍ sapa̱ryati̍ |
8.095.04c su̱vīrya̍sya̱ goma̍to rā̱yas pū̍rdhi ma̱hām̐ a̍si ||

8.095.05a indra̱ yas te̱ navī̍yasī̱ṁ gira̍m ma̱ndrām ajī̍janat |
8.095.05c ci̱ki̱tvinma̍nasa̱ṁ dhiya̍m pra̱tnām ṛ̱tasya̍ pi̱pyuṣī̍m ||

8.095.06a tam u̍ ṣṭavāma̱ yaṁ gira̱ indra̍m u̱kthāni̍ vāvṛ̱dhuḥ |
8.095.06c pu̱rūṇy a̍sya̱ pauṁsyā̱ siṣā̍santo vanāmahe ||

8.095.07a eto̱ nv indra̱ṁ stavā̍ma śu̱ddhaṁ śu̱ddhena̱ sāmnā̍ |
8.095.07c śu̱ddhair u̱kthair vā̍vṛ̱dhvāṁsa̍ṁ śu̱ddha ā̱śīrvā̍n mamattu ||

8.095.08a indra̍ śu̱ddho na̱ ā ga̍hi śu̱ddhaḥ śu̱ddhābhi̍r ū̱tibhi̍ḥ |
8.095.08c śu̱ddho ra̱yiṁ ni dhā̍raya śu̱ddho ma̍maddhi so̱myaḥ ||

8.095.09a indra̍ śu̱ddho hi no̍ ra̱yiṁ śu̱ddho ratnā̍ni dā̱śuṣe̍ |
8.095.09c śu̱ddho vṛ̱trāṇi̍ jighnase śu̱ddho vāja̍ṁ siṣāsasi ||


8.096.01a a̱smā u̱ṣāsa̱ āti̍ranta̱ yāma̱m indrā̍ya̱ nakta̱m ūrmyā̍ḥ su̱vāca̍ḥ |
8.096.01c a̱smā āpo̍ mā̱tara̍ḥ sa̱pta ta̍sthu̱r nṛbhya̱s tarā̍ya̱ sindha̍vaḥ supā̱rāḥ ||

8.096.02a ati̍viddhā vithu̱reṇā̍ ci̱d astrā̱ triḥ sa̱pta sānu̱ saṁhi̍tā girī̱ṇām |
8.096.02c na tad de̱vo na martya̍s tuturyā̱d yāni̱ pravṛ̍ddho vṛṣa̱bhaś ca̱kāra̍ ||

8.096.03a indra̍sya̱ vajra̍ āya̱so nimi̍śla̱ indra̍sya bā̱hvor bhūyi̍ṣṭha̱m oja̍ḥ |
8.096.03c śī̱rṣann indra̍sya̱ krata̍vo nire̱ka ā̱sann eṣa̍nta̱ śrutyā̍ upā̱ke ||

8.096.04a manye̍ tvā ya̱jñiya̍ṁ ya̱jñiyā̍nā̱m manye̍ tvā̱ cyava̍na̱m acyu̍tānām |
8.096.04c manye̍ tvā̱ satva̍nām indra ke̱tum manye̍ tvā vṛṣa̱bhaṁ ca̍rṣaṇī̱nām ||

8.096.05a ā yad vajra̍m bā̱hvor i̍ndra̱ dhatse̍ mada̱cyuta̱m aha̍ye̱ hanta̱vā u̍ |
8.096.05c pra parva̍tā̱ ana̍vanta̱ pra gāva̱ḥ pra bra̱hmāṇo̍ abhi̱nakṣa̍nta̱ indra̍m ||

8.096.06a tam u̍ ṣṭavāma̱ ya i̱mā ja̱jāna̱ viśvā̍ jā̱tāny ava̍rāṇy asmāt |
8.096.06c indre̍ṇa mi̱traṁ di̍dhiṣema gī̱rbhir upo̱ namo̍bhir vṛṣa̱bhaṁ vi̍śema ||

8.096.07a vṛ̱trasya̍ tvā śva̱sathā̱d īṣa̍māṇā̱ viśve̍ de̱vā a̍jahu̱r ye sakhā̍yaḥ |
8.096.07c ma̱rudbhi̍r indra sa̱khyaṁ te̍ a̱stv athe̱mā viśvā̱ḥ pṛta̍nā jayāsi ||

8.096.08a triḥ ṣa̱ṣṭis tvā̍ ma̱ruto̍ vāvṛdhā̱nā u̱srā i̍va rā̱śayo̍ ya̱jñiyā̍saḥ |
8.096.08c upa̱ tvema̍ḥ kṛ̱dhi no̍ bhāga̱dheya̱ṁ śuṣma̍ṁ ta e̱nā ha̱viṣā̍ vidhema ||

8.096.09a ti̱gmam āyu̍dham ma̱rutā̱m anī̍ka̱ṁ kas ta̍ indra̱ prati̱ vajra̍ṁ dadharṣa |
8.096.09c a̱nā̱yu̱dhāso̱ asu̍rā ade̱vāś ca̱kreṇa̱ tām̐ apa̍ vapa ṛjīṣin ||

8.096.10a ma̱ha u̱grāya̍ ta̱vase̍ suvṛ̱ktim prera̍ya śi̱vata̍māya pa̱śvaḥ |
8.096.10c girvā̍hase̱ gira̱ indrā̍ya pū̱rvīr dhe̱hi ta̱nve̍ ku̱vid a̱ṅga veda̍t ||

8.096.11a u̱kthavā̍hase vi̱bhve̍ manī̱ṣāṁ druṇā̱ na pā̱ram ī̍rayā na̱dīnā̍m |
8.096.11c ni spṛ̍śa dhi̱yā ta̱nvi̍ śru̱tasya̱ juṣṭa̍tarasya ku̱vid a̱ṅga veda̍t ||

8.096.12a tad vi̍viḍḍhi̱ yat ta̱ indro̱ jujo̍ṣat stu̱hi su̍ṣṭu̱tiṁ nama̱sā vi̍vāsa |
8.096.12c upa̍ bhūṣa jarita̱r mā ru̍vaṇyaḥ śrā̱vayā̱ vāca̍ṁ ku̱vid a̱ṅga veda̍t ||

8.096.13a ava̍ dra̱pso a̍ṁśu̱matī̍m atiṣṭhad iyā̱naḥ kṛ̱ṣṇo da̱śabhi̍ḥ sa̱hasrai̍ḥ |
8.096.13c āva̱t tam indra̱ḥ śacyā̱ dhama̍nta̱m apa̱ snehi̍tīr nṛ̱maṇā̍ adhatta ||

8.096.14a dra̱psam a̍paśya̱ṁ viṣu̍ṇe̱ cara̍ntam upahva̱re na̱dyo̍ aṁśu̱matyā̍ḥ |
8.096.14c nabho̱ na kṛ̱ṣṇam a̍vatasthi̱vāṁsa̱m iṣyā̍mi vo vṛṣaṇo̱ yudhya̍tā̱jau ||

8.096.15a adha̍ dra̱pso a̍ṁśu̱matyā̍ u̱pasthe 'dhā̍rayat ta̱nva̍ṁ titviṣā̱ṇaḥ |
8.096.15c viśo̱ ade̍vīr a̱bhy ā̱3̱̍cara̍ntī̱r bṛha̱spati̍nā yu̱jendra̍ḥ sasāhe ||

8.096.16a tvaṁ ha̱ tyat sa̱ptabhyo̱ jāya̍māno 'śa̱trubhyo̍ abhava̱ḥ śatru̍r indra |
8.096.16c gū̱ḻhe dyāvā̍pṛthi̱vī anv a̍vindo vibhu̱madbhyo̱ bhuva̍nebhyo̱ raṇa̍ṁ dhāḥ ||

8.096.17a tvaṁ ha̱ tyad a̍pratimā̱nam ojo̱ vajre̍ṇa vajrin dhṛṣi̱to ja̍ghantha |
8.096.17c tvaṁ śuṣṇa̱syāvā̍tiro̱ vadha̍trai̱s tvaṁ gā i̍ndra̱ śacyed a̍vindaḥ ||

8.096.18a tvaṁ ha̱ tyad vṛ̍ṣabha carṣaṇī̱nāṁ gha̱no vṛ̱trāṇā̍ṁ tavi̱ṣo ba̍bhūtha |
8.096.18c tvaṁ sindhū̍m̐r asṛjas tastabhā̱nān tvam a̱po a̍jayo dā̱sapa̍tnīḥ ||

8.096.19a sa su̱kratū̱ raṇi̍tā̱ yaḥ su̱teṣv anu̍ttamanyu̱r yo ahe̍va re̱vān |
8.096.19c ya eka̱ in nary apā̍ṁsi̱ kartā̱ sa vṛ̍tra̱hā pratīd a̱nyam ā̍huḥ ||

8.096.20a sa vṛ̍tra̱hendra̍ś carṣaṇī̱dhṛt taṁ su̍ṣṭu̱tyā havya̍ṁ huvema |
8.096.20c sa prā̍vi̱tā ma̱ghavā̍ no 'dhiva̱ktā sa vāja̍sya śrava̱sya̍sya dā̱tā ||

8.096.21a sa vṛ̍tra̱hendra̍ ṛbhu̱kṣāḥ sa̱dyo ja̍jñā̱no havyo̍ babhūva |
8.096.21c kṛ̱ṇvann apā̍ṁsi̱ naryā̍ pu̱rūṇi̱ somo̱ na pī̱to havya̱ḥ sakhi̍bhyaḥ ||


8.097.01a yā i̍ndra̱ bhuja̱ ābha̍ra̱ḥ sva̍rvā̱m̐ asu̍rebhyaḥ |
8.097.01c sto̱tāra̱m in ma̍ghavann asya vardhaya̱ ye ca̱ tve vṛ̱ktaba̍rhiṣaḥ ||

8.097.02a yam i̍ndra dadhi̱ṣe tvam aśva̱ṁ gām bhā̱gam avya̍yam |
8.097.02c yaja̍māne sunva̱ti dakṣi̍ṇāvati̱ tasmi̱n taṁ dhe̍hi̱ mā pa̱ṇau ||

8.097.03a ya i̍ndra̱ sasty a̍vra̱to̍ 'nu̱ṣvāpa̱m ade̍vayuḥ |
8.097.03c svaiḥ ṣa evai̍r mumura̱t poṣya̍ṁ ra̱yiṁ sa̍nu̱tar dhe̍hi̱ taṁ tata̍ḥ ||

8.097.04a yac cha̱krāsi̍ parā̱vati̱ yad a̍rvā̱vati̍ vṛtrahan |
8.097.04c ata̍s tvā gī̱rbhir dyu̱gad i̍ndra ke̱śibhi̍ḥ su̱tāvā̱m̐ ā vi̍vāsati ||

8.097.05a yad vāsi̍ roca̱ne di̱vaḥ sa̍mu̱drasyādhi̍ vi̱ṣṭapi̍ |
8.097.05c yat pārthi̍ve̱ sada̍ne vṛtrahantama̱ yad a̱ntari̍kṣa̱ ā ga̍hi ||

8.097.06a sa na̱ḥ some̍ṣu somapāḥ su̱teṣu̍ śavasas pate |
8.097.06c mā̱daya̍sva̱ rādha̍sā sū̱nṛtā̍va̱tendra̍ rā̱yā parī̍ṇasā ||

8.097.07a mā na̍ indra̱ parā̍ vṛṇa̱g bhavā̍ naḥ sadha̱mādya̍ḥ |
8.097.07c tvaṁ na̍ ū̱tī tvam in na̱ āpya̱m mā na̍ indra̱ parā̍ vṛṇak ||

8.097.08a a̱sme i̍ndra̱ sacā̍ su̱te ni ṣa̍dā pī̱taye̱ madhu̍ |
8.097.08c kṛ̱dhī ja̍ri̱tre ma̍ghava̱nn avo̍ ma̱had a̱sme i̍ndra̱ sacā̍ su̱te ||

8.097.09a na tvā̍ de̱vāsa̍ āśata̱ na martyā̍so adrivaḥ |
8.097.09c viśvā̍ jā̱tāni̱ śava̍sābhi̱bhūr a̍si̱ na tvā̍ de̱vāsa̍ āśata ||

8.097.10a viśvā̱ḥ pṛta̍nā abhi̱bhūta̍ra̱ṁ nara̍ṁ sa̱jūs ta̍takṣu̱r indra̍ṁ jaja̱nuś ca̍ rā̱jase̍ |
8.097.10c kratvā̱ vari̍ṣṭha̱ṁ vara̍ ā̱muri̍m u̱togram oji̍ṣṭhaṁ ta̱vasa̍ṁ tara̱svina̍m ||

8.097.11a sam ī̍ṁ re̱bhāso̍ asvara̱nn indra̱ṁ soma̍sya pī̱taye̍ |
8.097.11c sva̍rpati̱ṁ yad ī̍ṁ vṛ̱dhe dhṛ̱tavra̍to̱ hy oja̍sā̱ sam ū̱tibhi̍ḥ ||

8.097.12a ne̱miṁ na̍manti̱ cakṣa̍sā me̱ṣaṁ viprā̍ abhi̱svarā̍ |
8.097.12c su̱dī̱tayo̍ vo a̱druho 'pi̱ karṇe̍ tara̱svina̱ḥ sam ṛkva̍bhiḥ ||

8.097.13a tam indra̍ṁ johavīmi ma̱ghavā̍nam u̱graṁ sa̱trā dadhā̍na̱m apra̍tiṣkuta̱ṁ śavā̍ṁsi |
8.097.13c maṁhi̍ṣṭho gī̱rbhir ā ca̍ ya̱jñiyo̍ va̱varta̍d rā̱ye no̱ viśvā̍ su̱pathā̍ kṛṇotu va̱jrī ||

8.097.14a tvam pura̍ indra ci̱kid e̍nā̱ vy oja̍sā śaviṣṭha śakra nāśa̱yadhyai̍ |
8.097.14c tvad viśvā̍ni̱ bhuva̍nāni vajri̱n dyāvā̍ rejete pṛthi̱vī ca̍ bhī̱ṣā ||

8.097.15a tan ma̍ ṛ̱tam i̍ndra śūra citra pātv a̱po na va̍jrin duri̱tāti̍ parṣi̱ bhūri̍ |
8.097.15c ka̱dā na̍ indra rā̱ya ā da̍śasyer vi̱śvapsnya̍sya spṛha̱yāyya̍sya rājan ||


8.098.01a indrā̍ya̱ sāma̍ gāyata̱ viprā̍ya bṛha̱te bṛ̱hat |
8.098.01c dha̱rma̱kṛte̍ vipa̱ścite̍ pana̱syave̍ ||

8.098.02a tvam i̍ndrābhi̱bhūr a̍si̱ tvaṁ sūrya̍m arocayaḥ |
8.098.02c vi̱śvaka̍rmā vi̱śvade̍vo ma̱hām̐ a̍si ||

8.098.03a vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
8.098.03c de̱vās ta̍ indra sa̱khyāya̍ yemire ||

8.098.04a endra̍ no gadhi pri̱yaḥ sa̍trā̱jid ago̍hyaḥ |
8.098.04c gi̱rir na vi̱śvata̍s pṛ̱thuḥ pati̍r di̱vaḥ ||

8.098.05a a̱bhi hi sa̍tya somapā u̱bhe ba̱bhūtha̱ roda̍sī |
8.098.05c indrāsi̍ sunva̱to vṛ̱dhaḥ pati̍r di̱vaḥ ||

8.098.06a tvaṁ hi śaśva̍tīnā̱m indra̍ da̱rtā pu̱rām asi̍ |
8.098.06c ha̱ntā dasyo̱r mano̍r vṛ̱dhaḥ pati̍r di̱vaḥ ||

8.098.07a adhā̱ hī̍ndra girvaṇa̱ upa̍ tvā̱ kāmā̍n ma̱haḥ sa̍sṛ̱jmahe̍ |
8.098.07c u̱deva̱ yanta̍ u̱dabhi̍ḥ ||

8.098.08a vār ṇa tvā̍ ya̱vyābhi̱r vardha̍nti śūra̱ brahmā̍ṇi |
8.098.08c vā̱vṛ̱dhvāṁsa̍ṁ cid adrivo di̱ve-di̍ve ||

8.098.09a yu̱ñjanti̱ harī̍ iṣi̱rasya̱ gātha̍yo̱rau ratha̍ u̱ruyu̍ge |
8.098.09c i̱ndra̱vāhā̍ vaco̱yujā̍ ||

8.098.10a tvaṁ na̍ i̱ndrā bha̍ra̱m̐ ojo̍ nṛ̱mṇaṁ śa̍takrato vicarṣaṇe |
8.098.10c ā vī̱ram pṛ̍tanā̱ṣaha̍m ||

8.098.11a tvaṁ hi na̍ḥ pi̱tā va̍so̱ tvam mā̱tā śa̍takrato ba̱bhūvi̍tha |
8.098.11c adhā̍ te su̱mnam ī̍mahe ||

8.098.12a tvāṁ śu̍ṣmin puruhūta vāja̱yanta̱m upa̍ bruve śatakrato |
8.098.12c sa no̍ rāsva su̱vīrya̍m ||


8.099.01a tvām i̱dā hyo naro 'pī̍pyan vajri̱n bhūrṇa̍yaḥ |
8.099.01c sa i̍ndra̱ stoma̍vāhasām i̱ha śru̱dhy upa̱ svasa̍ra̱m ā ga̍hi ||

8.099.02a matsvā̍ suśipra hariva̱s tad ī̍mahe̱ tve ā bhū̍ṣanti ve̱dhasa̍ḥ |
8.099.02c tava̱ śravā̍ṁsy upa̱māny u̱kthyā̍ su̱teṣv i̍ndra girvaṇaḥ ||

8.099.03a śrāya̍nta iva̱ sūrya̱ṁ viśved indra̍sya bhakṣata |
8.099.03c vasū̍ni jā̱te jana̍māna̱ oja̍sā̱ prati̍ bhā̱gaṁ na dī̍dhima ||

8.099.04a ana̍rśarātiṁ vasu̱dām upa̍ stuhi bha̱drā indra̍sya rā̱taya̍ḥ |
8.099.04c so a̍sya̱ kāma̍ṁ vidha̱to na ro̍ṣati̱ mano̍ dā̱nāya̍ co̱daya̍n ||

8.099.05a tvam i̍ndra̱ pratū̍rtiṣv a̱bhi viśvā̍ asi̱ spṛdha̍ḥ |
8.099.05c a̱śa̱sti̱hā ja̍ni̱tā vi̍śva̱tūr a̍si̱ tvaṁ tū̍rya taruṣya̱taḥ ||

8.099.06a anu̍ te̱ śuṣma̍ṁ tu̱raya̍ntam īyatuḥ kṣo̱ṇī śiśu̱ṁ na mā̱tarā̍ |
8.099.06c viśvā̍s te̱ spṛdha̍ḥ śnathayanta ma̱nyave̍ vṛ̱traṁ yad i̍ndra̱ tūrva̍si ||

8.099.07a i̱ta ū̱tī vo̍ a̱jara̍m prahe̱tāra̱m apra̍hitam |
8.099.07c ā̱śuṁ jetā̍ra̱ṁ hetā̍raṁ ra̱thīta̍ma̱m atū̍rtaṁ tugryā̱vṛdha̍m ||

8.099.08a i̱ṣka̱rtāra̱m ani̍ṣkṛta̱ṁ saha̍skṛtaṁ śa̱tamū̍tiṁ śa̱takra̍tum |
8.099.08c sa̱mā̱nam indra̱m ava̍se havāmahe̱ vasa̍vānaṁ vasū̱juva̍m ||


8.100.01a a̱yaṁ ta̍ emi ta̱nvā̍ pu̱rastā̱d viśve̍ de̱vā a̱bhi mā̍ yanti pa̱ścāt |
8.100.01c ya̱dā mahya̱ṁ dīdha̍ro bhā̱gam i̱ndrād in mayā̍ kṛṇavo vī̱ryā̍ṇi ||

8.100.02a dadhā̍mi te̱ madhu̍no bha̱kṣam agre̍ hi̱tas te̍ bhā̱gaḥ su̱to a̍stu̱ soma̍ḥ |
8.100.02c asa̍ś ca̱ tvaṁ da̍kṣiṇa̱taḥ sakhā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ ||

8.100.03a pra su stoma̍m bharata vāja̱yanta̱ indrā̍ya sa̱tyaṁ yadi̍ sa̱tyam asti̍ |
8.100.03c nendro̍ a̱stīti̱ nema̍ u tva āha̱ ka ī̍ṁ dadarśa̱ kam a̱bhi ṣṭa̍vāma ||

8.100.04a a̱yam a̍smi jarita̱ḥ paśya̍ me̱ha viśvā̍ jā̱tāny a̱bhy a̍smi ma̱hnā |
8.100.04c ṛ̱tasya̍ mā pra̱diśo̍ vardhayanty ādardi̱ro bhuva̍nā dardarīmi ||

8.100.05a ā yan mā̍ ve̱nā aru̍hann ṛ̱tasya̱m̐ eka̱m āsī̍naṁ harya̱tasya̍ pṛ̱ṣṭhe |
8.100.05c mana̍ś cin me hṛ̱da ā praty a̍voca̱d aci̍krada̱ñ chiśu̍manta̱ḥ sakhā̍yaḥ ||

8.100.06a viśvet tā te̱ sava̍neṣu pra̱vācyā̱ yā ca̱kartha̍ maghavann indra sunva̱te |
8.100.06c pārā̍vata̱ṁ yat pu̍rusambhṛ̱taṁ vasv a̱pāvṛ̍ṇoḥ śara̱bhāya̱ ṛṣi̍bandhave ||

8.100.07a pra nū̱naṁ dhā̍vatā̱ pṛtha̱ṅ neha yo vo̱ avā̍varīt |
8.100.07c ni ṣī̍ṁ vṛ̱trasya̱ marma̍ṇi̱ vajra̱m indro̍ apīpatat ||

8.100.08a mano̍javā̱ aya̍māna āya̱sīm a̍tara̱t pura̍m |
8.100.08c diva̍ṁ supa̱rṇo ga̱tvāya̱ soma̍ṁ va̱jriṇa̱ ābha̍rat ||

8.100.09a sa̱mu̱dre a̱ntaḥ śa̍yata u̱dnā vajro̍ a̱bhīvṛ̍taḥ |
8.100.09c bhara̍nty asmai sa̱ṁyata̍ḥ pu̱raḥpra̍sravaṇā ba̱lim ||

8.100.10a yad vāg vada̍nty aviceta̱nāni̱ rāṣṭrī̍ de̱vānā̍ṁ niṣa̱sāda̍ ma̱ndrā |
8.100.10c cata̍sra̱ ūrja̍ṁ duduhe̱ payā̍ṁsi̱ kva̍ svid asyāḥ para̱maṁ ja̍gāma ||

8.100.11a de̱vīṁ vāca̍m ajanayanta de̱vās tāṁ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
8.100.11c sā no̍ ma̱ndreṣa̱m ūrja̱ṁ duhā̍nā dhe̱nur vāg a̱smān upa̱ suṣṭu̱taitu̍ ||

8.100.12a sakhe̍ viṣṇo vita̱raṁ vi kra̍masva̱ dyaur de̱hi lo̱kaṁ vajrā̍ya vi̱ṣkabhe̍ |
8.100.12c hanā̍va vṛ̱traṁ ri̱ṇacā̍va̱ sindhū̱n indra̍sya yantu prasa̱ve visṛ̍ṣṭāḥ ||


8.101.01a ṛdha̍g i̱tthā sa martya̍ḥ śaśa̱me de̱vatā̍taye |
8.101.01c yo nū̱nam mi̱trāvaru̍ṇāv a̱bhiṣṭa̍ya āca̱kre ha̱vyadā̍taye ||

8.101.02a varṣi̍ṣṭhakṣatrā uru̱cakṣa̍sā̱ narā̱ rājā̍nā dīrgha̱śrutta̍mā |
8.101.02c tā bā̱hutā̱ na da̱ṁsanā̍ ratharyataḥ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ ||

8.101.03a pra yo vā̍m mitrāvaruṇāji̱ro dū̱to adra̍vat |
8.101.03c aya̍ḥśīrṣā̱ made̍raghuḥ ||

8.101.04a na yaḥ sa̱mpṛcche̱ na puna̱r havī̍tave̱ na sa̍ṁvā̱dāya̱ rama̍te |
8.101.04c tasmā̍n no a̱dya samṛ̍ter uruṣyatam bā̱hubhyā̍ṁ na uruṣyatam ||

8.101.05a pra mi̱trāya̱ prārya̱mṇe sa̍ca̱thya̍m ṛtāvaso |
8.101.05c va̱rū̱thya1̱̍ṁ varu̍ṇe̱ chandya̱ṁ vaca̍ḥ sto̱traṁ rāja̍su gāyata ||

8.101.06a te hi̍nvire aru̱ṇaṁ jenya̱ṁ vasv eka̍m pu̱traṁ ti̍sṝ̱ṇām |
8.101.06c te dhāmā̍ny a̱mṛtā̱ martyā̍nā̱m ada̍bdhā a̱bhi ca̍kṣate ||

8.101.07a ā me̱ vacā̱ṁsy udya̍tā dyu̱matta̍māni̱ kartvā̍ |
8.101.07c u̱bhā yā̍taṁ nāsatyā sa̱joṣa̍sā̱ prati̍ ha̱vyāni̍ vī̱taye̍ ||

8.101.08a rā̱tiṁ yad vā̍m ara̱kṣasa̱ṁ havā̍mahe yu̱vābhyā̍ṁ vājinīvasū |
8.101.08c prācī̱ṁ hotrā̍m prati̱rantā̍v itaṁ narā gṛṇā̱nā ja̱mada̍gninā ||

8.101.09a ā no̍ ya̱jñaṁ di̍vi̱spṛśa̱ṁ vāyo̍ yā̱hi su̱manma̍bhiḥ |
8.101.09c a̱ntaḥ pa̱vitra̍ u̱pari̍ śrīṇā̱no̱3̱̍ 'yaṁ śu̱kro a̍yāmi te ||

8.101.10a vety a̍dhva̱ryuḥ pa̱thibhī̱ raji̍ṣṭhai̱ḥ prati̍ ha̱vyāni̍ vī̱taye̍ |
8.101.10c adhā̍ niyutva u̱bhaya̍sya naḥ piba̱ śuci̱ṁ soma̱ṁ gavā̍śiram ||

8.101.11a baṇ ma̱hām̐ a̍si sūrya̱ baḻ ā̍ditya ma̱hām̐ a̍si |
8.101.11c ma̱has te̍ sa̱to ma̍hi̱mā pa̍nasyate̱ 'ddhā de̍va ma̱hām̐ a̍si ||

8.101.12a baṭ sū̍rya̱ śrava̍sā ma̱hām̐ a̍si sa̱trā de̍va ma̱hām̐ a̍si |
8.101.12c ma̱hnā de̱vānā̍m asu̱rya̍ḥ pu̱rohi̍to vi̱bhu jyoti̱r adā̍bhyam ||

8.101.13a i̱yaṁ yā nīcy a̱rkiṇī̍ rū̱pā rohi̍ṇyā kṛ̱tā |
8.101.13c ci̱treva̱ praty a̍darśy āya̱ty a1̱̍ntar da̱śasu̍ bā̱huṣu̍ ||

8.101.14a pra̱jā ha̍ ti̱sro a̱tyāya̍m īyu̱r ny a1̱̍nyā a̱rkam a̱bhito̍ viviśre |
8.101.14c bṛ̱had dha̍ tasthau̱ bhuva̍neṣv a̱ntaḥ pava̍māno ha̱rita̱ ā vi̍veśa ||

8.101.15a mā̱tā ru̱drāṇā̍ṁ duhi̱tā vasū̍nā̱ṁ svasā̍di̱tyānā̍m a̱mṛta̍sya̱ nābhi̍ḥ |
8.101.15c pra nu vo̍caṁ ciki̱tuṣe̱ janā̍ya̱ mā gām anā̍gā̱m adi̍tiṁ vadhiṣṭa ||

8.101.16a va̱co̱vida̱ṁ vāca̍m udī̱raya̍ntī̱ṁ viśvā̍bhir dhī̱bhir u̍pa̱tiṣṭha̍mānām |
8.101.16c de̱vīṁ de̱vebhya̱ḥ pary e̱yuṣī̱ṁ gām ā mā̍vṛkta̱ martyo̍ da̱bhrace̍tāḥ ||


8.102.01a tvam a̍gne bṛ̱had vayo̱ dadhā̍si deva dā̱śuṣe̍ |
8.102.01c ka̱vir gṛ̱hapa̍ti̱r yuvā̍ ||

8.102.02a sa na̱ īḻā̍nayā sa̱ha de̱vām̐ a̍gne duva̱syuvā̍ |
8.102.02c ci̱kid vi̍bhāna̱v ā va̍ha ||

8.102.03a tvayā̍ ha svid yu̱jā va̱yaṁ codi̍ṣṭhena yaviṣṭhya |
8.102.03c a̱bhi ṣmo̱ vāja̍sātaye ||

8.102.04a au̱rva̱bhṛ̱gu̱vac chuci̍m apnavāna̱vad ā hu̍ve |
8.102.04c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.05a hu̱ve vāta̍svanaṁ ka̱vim pa̱rjanya̍krandya̱ṁ saha̍ḥ |
8.102.05c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.06a ā sa̱vaṁ sa̍vi̱tur ya̍thā̱ bhaga̍syeva bhu̱jiṁ hu̍ve |
8.102.06c a̱gniṁ sa̍mu̱dravā̍sasam ||

8.102.07a a̱gniṁ vo̍ vṛ̱dhanta̍m adhva̱rāṇā̍m purū̱tama̍m |
8.102.07c acchā̱ naptre̱ saha̍svate ||

8.102.08a a̱yaṁ yathā̍ na ā̱bhuva̱t tvaṣṭā̍ rū̱peva̱ takṣyā̍ |
8.102.08c a̱sya kratvā̱ yaśa̍svataḥ ||

8.102.09a a̱yaṁ viśvā̍ a̱bhi śriyo̱ 'gnir de̱veṣu̍ patyate |
8.102.09c ā vājai̱r upa̍ no gamat ||

8.102.10a viśve̍ṣām i̱ha stu̍hi̱ hotṝ̍ṇāṁ ya̱śasta̍mam |
8.102.10c a̱gniṁ ya̱jñeṣu̍ pū̱rvyam ||

8.102.11a śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ jyeṣṭho̱ yo dame̱ṣv ā |
8.102.11c dī̱dāya̍ dīrgha̱śrutta̍maḥ ||

8.102.12a tam arva̍nta̱ṁ na sā̍na̱siṁ gṛ̍ṇī̱hi vi̍pra śu̱ṣmiṇa̍m |
8.102.12c mi̱traṁ na yā̍ta̱yajja̍nam ||

8.102.13a upa̍ tvā jā̱mayo̱ giro̱ dedi̍śatīr havi̱ṣkṛta̍ḥ |
8.102.13c vā̱yor anī̍ke asthiran ||

8.102.14a yasya̍ tri̱dhātv avṛ̍tam ba̱rhis ta̱sthāv asa̍ṁdinam |
8.102.14c āpa̍ś ci̱n ni da̍dhā pa̱dam ||

8.102.15a pa̱daṁ de̱vasya̍ mī̱ḻhuṣo 'nā̍dhṛṣṭābhir ū̱tibhi̍ḥ |
8.102.15c bha̱drā sūrya̍ ivopa̱dṛk ||

8.102.16a agne̍ ghṛ̱tasya̍ dhī̱tibhi̍s tepā̱no de̍va śo̱ciṣā̍ |
8.102.16c ā de̱vān va̍kṣi̱ yakṣi̍ ca ||

8.102.17a taṁ tvā̍jananta mā̱tara̍ḥ ka̱viṁ de̱vāso̍ aṅgiraḥ |
8.102.17c ha̱vya̱vāha̱m ama̍rtyam ||

8.102.18a prace̍tasaṁ tvā ka̱ve 'gne̍ dū̱taṁ vare̍ṇyam |
8.102.18c ha̱vya̱vāha̱ṁ ni ṣe̍dire ||

8.102.19a na̱hi me̱ asty aghnyā̱ na svadhi̍ti̱r vana̍nvati |
8.102.19c athai̍tā̱dṛg bha̍rāmi te ||

8.102.20a yad a̍gne̱ kāni̱ kāni̍ ci̱d ā te̱ dārū̍ṇi da̱dhmasi̍ |
8.102.20c tā ju̍ṣasva yaviṣṭhya ||

8.102.21a yad atty u̍pa̱jihvi̍kā̱ yad va̱mro a̍ti̱sarpa̍ti |
8.102.21c sarva̱ṁ tad a̍stu te ghṛ̱tam ||

8.102.22a a̱gnim indhā̍no̱ mana̍sā̱ dhiya̍ṁ saceta̱ martya̍ḥ |
8.102.22c a̱gnim ī̍dhe vi̱vasva̍bhiḥ ||


8.103.01a ada̍rśi gātu̱vitta̍mo̱ yasmi̍n vra̱tāny ā̍da̱dhuḥ |
8.103.01c upo̱ ṣu jā̱tam ārya̍sya̱ vardha̍nam a̱gniṁ na̍kṣanta no̱ gira̍ḥ ||

8.103.02a pra daivo̍dāso a̱gnir de̱vām̐ acchā̱ na ma̱jmanā̍ |
8.103.02c anu̍ mā̱tara̍m pṛthi̱vīṁ vi vā̍vṛte ta̱sthau nāka̍sya̱ sāna̍vi ||

8.103.03a yasmā̱d reja̍nta kṛ̱ṣṭaya̍ś ca̱rkṛtyā̍ni kṛṇva̱taḥ |
8.103.03c sa̱ha̱sra̱sām me̱dhasā̍tāv iva̱ tmanā̱gniṁ dhī̱bhiḥ sa̍paryata ||

8.103.04a pra yaṁ rā̱ye ninī̍ṣasi̱ marto̱ yas te̍ vaso̱ dāśa̍t |
8.103.04c sa vī̱raṁ dha̍tte agna ukthaśa̱ṁsina̱ṁ tmanā̍ sahasrapo̱ṣiṇa̍m ||

8.103.05a sa dṛ̱ḻhe ci̍d a̱bhi tṛ̍ṇatti̱ vāja̱m arva̍tā̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
8.103.05c tve de̍va̱trā sadā̍ purūvaso̱ viśvā̍ vā̱māni̍ dhīmahi ||

8.103.06a yo viśvā̱ daya̍te̱ vasu̱ hotā̍ ma̱ndro janā̍nām |
8.103.06c madho̱r na pātrā̍ pratha̱māny a̍smai̱ pra stomā̍ yanty a̱gnaye̍ ||

8.103.07a aśva̱ṁ na gī̱rbhī ra̱thya̍ṁ su̱dāna̍vo marmṛ̱jyante̍ deva̱yava̍ḥ |
8.103.07c u̱bhe to̱ke tana̍ye dasma viśpate̱ parṣi̱ rādho̍ ma̱ghonā̍m ||

8.103.08a pra maṁhi̍ṣṭhāya gāyata ṛ̱tāvne̍ bṛha̱te śu̱kraśo̍ciṣe |
8.103.08c upa̍stutāso a̱gnaye̍ ||

8.103.09a ā va̍ṁsate ma̱ghavā̍ vī̱rava̱d yaśa̱ḥ sami̍ddho dyu̱mny āhu̍taḥ |
8.103.09c ku̱vin no̍ asya suma̱tir navī̍ya̱sy acchā̱ vāje̍bhir ā̱gama̍t ||

8.103.10a preṣṭha̍m u pri̱yāṇā̍ṁ stu̱hy ā̍sā̱vāti̍thim |
8.103.10c a̱gniṁ rathā̍nā̱ṁ yama̍m ||

8.103.11a udi̍tā̱ yo nidi̍tā̱ vedi̍tā̱ vasv ā ya̱jñiyo̍ va̱varta̍ti |
8.103.11c du̱ṣṭarā̱ yasya̍ prava̱ṇe normayo̍ dhi̱yā vāja̱ṁ siṣā̍sataḥ ||

8.103.12a mā no̍ hṛṇītā̱m ati̍thi̱r vasu̍r a̱gniḥ pu̍rupraśa̱sta e̱ṣaḥ |
8.103.12c yaḥ su̱hotā̍ svadhva̱raḥ ||

8.103.13a mo te ri̍ṣa̱n ye accho̍ktibhir va̱so 'gne̱ kebhi̍ś ci̱d evai̍ḥ |
8.103.13c kī̱riś ci̱d dhi tvām īṭṭe̍ dū̱tyā̍ya rā̱taha̍vyaḥ svadhva̱raḥ ||

8.103.14a āgne̍ yāhi ma̱rutsa̍khā ru̱drebhi̱ḥ soma̍pītaye |
8.103.14c sobha̍ryā̱ upa̍ suṣṭu̱tim mā̱daya̍sva̱ sva̍rṇare ||



9.001.01a svādi̍ṣṭhayā̱ madi̍ṣṭhayā̱ pava̍sva soma̱ dhāra̍yā |
9.001.01c indrā̍ya̱ pāta̍ve su̱taḥ ||

9.001.02a ra̱kṣo̱hā vi̱śvaca̍rṣaṇir a̱bhi yoni̱m ayo̍hatam |
9.001.02c druṇā̍ sa̱dhastha̱m āsa̍dat ||

9.001.03a va̱ri̱vo̱dhāta̍mo bhava̱ maṁhi̍ṣṭho vṛtra̱hanta̍maḥ |
9.001.03c parṣi̱ rādho̍ ma̱ghonā̍m ||

9.001.04a a̱bhy a̍rṣa ma̱hānā̍ṁ de̱vānā̍ṁ vī̱tim andha̍sā |
9.001.04c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.001.05a tvām acchā̍ carāmasi̱ tad id artha̍ṁ di̱ve-di̍ve |
9.001.05c indo̱ tve na̍ ā̱śasa̍ḥ ||

9.001.06a pu̱nāti̍ te pari̱sruta̱ṁ soma̱ṁ sūrya̍sya duhi̱tā |
9.001.06c vāre̍ṇa̱ śaśva̍tā̱ tanā̍ ||

9.001.07a tam ī̱m aṇvī̍ḥ sama̱rya ā gṛ̱bhṇanti̱ yoṣa̍ṇo̱ daśa̍ |
9.001.07c svasā̍ra̱ḥ pārye̍ di̱vi ||

9.001.08a tam ī̍ṁ hinvanty a̱gruvo̱ dhama̍nti bāku̱raṁ dṛti̍m |
9.001.08c tri̱dhātu̍ vāra̱ṇam madhu̍ ||

9.001.09a a̱bhī̱3̱̍mam aghnyā̍ u̱ta śrī̱ṇanti̍ dhe̱nava̱ḥ śiśu̍m |
9.001.09c soma̱m indrā̍ya̱ pāta̍ve ||

9.001.10a a̱syed indro̱ made̱ṣv ā viśvā̍ vṛ̱trāṇi̍ jighnate |
9.001.10c śūro̍ ma̱ghā ca̍ maṁhate ||


9.002.01a pava̍sva deva̱vīr ati̍ pa̱vitra̍ṁ soma̱ raṁhyā̍ |
9.002.01c indra̍m indo̱ vṛṣā vi̍śa ||

9.002.02a ā va̍cyasva̱ mahi̱ psaro̱ vṛṣe̍ndo dyu̱mnava̍ttamaḥ |
9.002.02c ā yoni̍ṁ dharṇa̱siḥ sa̍daḥ ||

9.002.03a adhu̍kṣata pri̱yam madhu̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.002.03c a̱po va̍siṣṭa su̱kratu̍ḥ ||

9.002.04a ma̱hānta̍ṁ tvā ma̱hīr anv āpo̍ arṣanti̱ sindha̍vaḥ |
9.002.04c yad gobhi̍r vāsayi̱ṣyase̍ ||

9.002.05a sa̱mu̱dro a̱psu mā̍mṛje viṣṭa̱mbho dha̱ruṇo̍ di̱vaḥ |
9.002.05c soma̍ḥ pa̱vitre̍ asma̱yuḥ ||

9.002.06a aci̍krada̱d vṛṣā̱ hari̍r ma̱hān mi̱tro na da̍rśa̱taḥ |
9.002.06c saṁ sūrye̍ṇa rocate ||

9.002.07a gira̍s ta inda̱ oja̍sā marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.002.07c yābhi̱r madā̍ya̱ śumbha̍se ||

9.002.08a taṁ tvā̱ madā̍ya̱ ghṛṣva̍ya u lokakṛ̱tnum ī̍mahe |
9.002.08c tava̱ praśa̍stayo ma̱hīḥ ||

9.002.09a a̱smabhya̍m indav indra̱yur madhva̍ḥ pavasva̱ dhāra̍yā |
9.002.09c pa̱rjanyo̍ vṛṣṭi̱mām̐ i̍va ||

9.002.10a go̱ṣā i̍ndo nṛ̱ṣā a̍sy aśva̱sā vā̍ja̱sā u̱ta |
9.002.10c ā̱tmā ya̱jñasya̍ pū̱rvyaḥ ||


9.003.01a e̱ṣa de̱vo ama̍rtyaḥ parṇa̱vīr i̍va dīyati |
9.003.01c a̱bhi droṇā̍ny ā̱sada̍m ||

9.003.02a e̱ṣa de̱vo vi̱pā kṛ̱to 'ti̱ hvarā̍ṁsi dhāvati |
9.003.02c pava̍māno̱ adā̍bhyaḥ ||

9.003.03a e̱ṣa de̱vo vi̍pa̱nyubhi̱ḥ pava̍māna ṛtā̱yubhi̍ḥ |
9.003.03c hari̱r vājā̍ya mṛjyate ||

9.003.04a e̱ṣa viśvā̍ni̱ vāryā̱ śūro̱ yann i̍va̱ satva̍bhiḥ |
9.003.04c pava̍mānaḥ siṣāsati ||

9.003.05a e̱ṣa de̱vo ra̍tharyati̱ pava̍māno daśasyati |
9.003.05c ā̱viṣ kṛ̍ṇoti vagva̱num ||

9.003.06a e̱ṣa viprai̍r a̱bhiṣṭu̍to̱ 'po de̱vo vi gā̍hate |
9.003.06c dadha̱d ratnā̍ni dā̱śuṣe̍ ||

9.003.07a e̱ṣa diva̱ṁ vi dhā̍vati ti̱ro rajā̍ṁsi̱ dhāra̍yā |
9.003.07c pava̍māna̱ḥ kani̍kradat ||

9.003.08a e̱ṣa diva̱ṁ vy āsa̍rat ti̱ro rajā̱ṁsy aspṛ̍taḥ |
9.003.08c pava̍mānaḥ svadhva̱raḥ ||

9.003.09a e̱ṣa pra̱tnena̱ janma̍nā de̱vo de̱vebhya̍ḥ su̱taḥ |
9.003.09c hari̍ḥ pa̱vitre̍ arṣati ||

9.003.10a e̱ṣa u̱ sya pu̍ruvra̱to ja̍jñā̱no ja̱naya̱nn iṣa̍ḥ |
9.003.10c dhāra̍yā pavate su̱taḥ ||


9.004.01a sanā̍ ca soma̱ jeṣi̍ ca̱ pava̍māna̱ mahi̱ śrava̍ḥ |
9.004.01c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.02a sanā̱ jyoti̱ḥ sanā̱ sva1̱̍r viśvā̍ ca soma̱ saubha̍gā |
9.004.02c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.03a sanā̱ dakṣa̍m u̱ta kratu̱m apa̍ soma̱ mṛdho̍ jahi |
9.004.03c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.04a pavī̍tāraḥ punī̱tana̱ soma̱m indrā̍ya̱ pāta̍ve |
9.004.04c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.05a tvaṁ sūrye̍ na̱ ā bha̍ja̱ tava̱ kratvā̱ tavo̱tibhi̍ḥ |
9.004.05c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.06a tava̱ kratvā̱ tavo̱tibhi̱r jyok pa̍śyema̱ sūrya̍m |
9.004.06c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.07a a̱bhy a̍rṣa svāyudha̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.004.07c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.08a a̱bhy a1̱̍rṣāna̍pacyuto ra̱yiṁ sa̱matsu̍ sāsa̱hiḥ |
9.004.08c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.09a tvāṁ ya̱jñair a̍vīvṛdha̱n pava̍māna̱ vidha̍rmaṇi |
9.004.09c athā̍ no̱ vasya̍sas kṛdhi ||

9.004.10a ra̱yiṁ na̍ś ci̱tram a̱śvina̱m indo̍ vi̱śvāyu̱m ā bha̍ra |
9.004.10c athā̍ no̱ vasya̍sas kṛdhi ||


9.005.01a sami̍ddho vi̱śvata̱s pati̱ḥ pava̍māno̱ vi rā̍jati |
9.005.01c prī̱ṇan vṛṣā̱ kani̍kradat ||

9.005.02a tanū̱napā̱t pava̍māna̱ḥ śṛṅge̱ śiśā̍no arṣati |
9.005.02c a̱ntari̍kṣeṇa̱ rāra̍jat ||

9.005.03a ī̱ḻenya̱ḥ pava̍māno ra̱yir vi rā̍jati dyu̱mān |
9.005.03c madho̱r dhārā̍bhi̱r oja̍sā ||

9.005.04a ba̱rhiḥ prā̱cīna̱m oja̍sā̱ pava̍mānaḥ stṛ̱ṇan hari̍ḥ |
9.005.04c de̱veṣu̍ de̱va ī̍yate ||

9.005.05a ud ātai̍r jihate bṛ̱had dvāro̍ de̱vīr hi̍ra̱ṇyayī̍ḥ |
9.005.05c pava̍mānena̱ suṣṭu̍tāḥ ||

9.005.06a su̱śi̱lpe bṛ̍ha̱tī ma̱hī pava̍māno vṛṣaṇyati |
9.005.06c nakto̱ṣāsā̱ na da̍rśa̱te ||

9.005.07a u̱bhā de̱vā nṛ̱cakṣa̍sā̱ hotā̍rā̱ daivyā̍ huve |
9.005.07c pava̍māna̱ indro̱ vṛṣā̍ ||

9.005.08a bhāra̍tī̱ pava̍mānasya̱ sara̍sva̱tīḻā̍ ma̱hī |
9.005.08c i̱maṁ no̍ ya̱jñam ā ga̍man ti̱sro de̱vīḥ su̱peśa̍saḥ ||

9.005.09a tvaṣṭā̍ram agra̱jāṁ go̱pām pu̍ro̱yāvā̍na̱m ā hu̍ve |
9.005.09c indu̱r indro̱ vṛṣā̱ hari̱ḥ pava̍mānaḥ pra̱jāpa̍tiḥ ||

9.005.10a vana̱spati̍m pavamāna̱ madhvā̱ sam a̍ṅgdhi̱ dhāra̍yā |
9.005.10c sa̱hasra̍valśa̱ṁ hari̍ta̱m bhrāja̍mānaṁ hira̱ṇyaya̍m ||

9.005.11a viśve̍ devā̱ḥ svāhā̍kṛti̱m pava̍māna̱syā ga̍ta |
9.005.11c vā̱yur bṛha̱spati̱ḥ sūryo̱ 'gnir indra̍ḥ sa̱joṣa̍saḥ ||


9.006.01a ma̱ndrayā̍ soma̱ dhāra̍yā̱ vṛṣā̍ pavasva deva̱yuḥ |
9.006.01c avyo̱ vāre̍ṣv asma̱yuḥ ||

9.006.02a a̱bhi tyam madya̱m mada̱m inda̱v indra̱ iti̍ kṣara |
9.006.02c a̱bhi vā̱jino̱ arva̍taḥ ||

9.006.03a a̱bhi tyam pū̱rvyam mada̍ṁ suvā̱no a̍rṣa pa̱vitra̱ ā |
9.006.03c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.006.04a anu̍ dra̱psāsa̱ inda̍va̱ āpo̱ na pra̱vatā̍saran |
9.006.04c pu̱nā̱nā indra̍m āśata ||

9.006.05a yam atya̍m iva vā̱jina̍m mṛ̱janti̱ yoṣa̍ṇo̱ daśa̍ |
9.006.05c vane̱ krīḻa̍nta̱m atya̍vim ||

9.006.06a taṁ gobhi̱r vṛṣa̍ṇa̱ṁ rasa̱m madā̍ya de̱vavī̍taye |
9.006.06c su̱tam bharā̍ya̱ saṁ sṛ̍ja ||

9.006.07a de̱vo de̱vāya̱ dhāra̱yendrā̍ya pavate su̱taḥ |
9.006.07c payo̱ yad a̍sya pī̱paya̍t ||

9.006.08a ā̱tmā ya̱jñasya̱ raṁhyā̍ suṣvā̱ṇaḥ pa̍vate su̱taḥ |
9.006.08c pra̱tnaṁ ni pā̍ti̱ kāvya̍m ||

9.006.09a e̱vā pu̍nā̱na i̍ndra̱yur mada̍m madiṣṭha vī̱taye̍ |
9.006.09c guhā̍ cid dadhiṣe̱ gira̍ḥ ||


9.007.01a asṛ̍gra̱m inda̍vaḥ pa̱thā dharma̍nn ṛ̱tasya̍ su̱śriya̍ḥ |
9.007.01c vi̱dā̱nā a̍sya̱ yoja̍nam ||

9.007.02a pra dhārā̱ madhvo̍ agri̱yo ma̱hīr a̱po vi gā̍hate |
9.007.02c ha̱vir ha̱viṣṣu̱ vandya̍ḥ ||

9.007.03a pra yu̱jo vā̱co a̍gri̱yo vṛṣāva̍ cakrada̱d vane̍ |
9.007.03c sadmā̱bhi sa̱tyo a̍dhva̱raḥ ||

9.007.04a pari̱ yat kāvyā̍ ka̱vir nṛ̱mṇā vasā̍no̱ arṣa̍ti |
9.007.04c sva̍r vā̱jī si̍ṣāsati ||

9.007.05a pava̍māno a̱bhi spṛdho̱ viśo̱ rāje̍va sīdati |
9.007.05c yad ī̍m ṛ̱ṇvanti̍ ve̱dhasa̍ḥ ||

9.007.06a avyo̱ vāre̱ pari̍ pri̱yo hari̱r vane̍ṣu sīdati |
9.007.06c re̱bho va̍nuṣyate ma̱tī ||

9.007.07a sa vā̱yum indra̍m a̱śvinā̍ sā̱kam made̍na gacchati |
9.007.07c raṇā̱ yo a̍sya̱ dharma̍bhiḥ ||

9.007.08a ā mi̱trāvaru̍ṇā̱ bhaga̱m madhva̍ḥ pavanta ū̱rmaya̍ḥ |
9.007.08c vi̱dā̱nā a̍sya̱ śakma̍bhiḥ ||

9.007.09a a̱smabhya̍ṁ rodasī ra̱yim madhvo̱ vāja̍sya sā̱taye̍ |
9.007.09c śravo̱ vasū̍ni̱ saṁ ji̍tam ||


9.008.01a e̱te somā̍ a̱bhi pri̱yam indra̍sya̱ kāma̍m akṣaran |
9.008.01c vardha̍nto asya vī̱rya̍m ||

9.008.02a pu̱nā̱nāsa̍ś camū̱ṣado̱ gaccha̍nto vā̱yum a̱śvinā̍ |
9.008.02c te no̍ dhāntu su̱vīrya̍m ||

9.008.03a indra̍sya soma̱ rādha̍se punā̱no hārdi̍ codaya |
9.008.03c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

9.008.04a mṛ̱janti̍ tvā̱ daśa̱ kṣipo̍ hi̱nvanti̍ sa̱pta dhī̱taya̍ḥ |
9.008.04c anu̱ viprā̍ amādiṣuḥ ||

9.008.05a de̱vebhya̍s tvā̱ madā̍ya̱ kaṁ sṛ̍jā̱nam ati̍ me̱ṣya̍ḥ |
9.008.05c saṁ gobhi̍r vāsayāmasi ||

9.008.06a pu̱nā̱naḥ ka̱laśe̱ṣv ā vastrā̍ṇy aru̱ṣo hari̍ḥ |
9.008.06c pari̱ gavyā̍ny avyata ||

9.008.07a ma̱ghona̱ ā pa̍vasva no ja̱hi viśvā̱ apa̱ dviṣa̍ḥ |
9.008.07c indo̱ sakhā̍ya̱m ā vi̍śa ||

9.008.08a vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava dyu̱mnam pṛ̍thi̱vyā adhi̍ |
9.008.08c saho̍ naḥ soma pṛ̱tsu dhā̍ḥ ||

9.008.09a nṛ̱cakṣa̍saṁ tvā va̱yam indra̍pītaṁ sva̱rvida̍m |
9.008.09c bha̱kṣī̱mahi̍ pra̱jām iṣa̍m ||


9.009.01a pari̍ pri̱yā di̱vaḥ ka̱vir vayā̍ṁsi na̱ptyo̍r hi̱taḥ |
9.009.01c su̱vā̱no yā̍ti ka̱vikra̍tuḥ ||

9.009.02a pra-pra̱ kṣayā̍ya̱ panya̍se̱ janā̍ya̱ juṣṭo̍ a̱druhe̍ |
9.009.02c vī̱ty a̍rṣa̱ cani̍ṣṭhayā ||

9.009.03a sa sū̱nur mā̱tarā̱ śuci̍r jā̱to jā̱te a̍rocayat |
9.009.03c ma̱hān ma̱hī ṛ̍tā̱vṛdhā̍ ||

9.009.04a sa sa̱pta dhī̱tibhi̍r hi̱to na̱dyo̍ ajinvad a̱druha̍ḥ |
9.009.04c yā eka̱m akṣi̍ vāvṛ̱dhuḥ ||

9.009.05a tā a̱bhi santa̱m astṛ̍tam ma̱he yuvā̍na̱m ā da̍dhuḥ |
9.009.05c indu̍m indra̱ tava̍ vra̱te ||

9.009.06a a̱bhi vahni̱r ama̍rtyaḥ sa̱pta pa̍śyati̱ vāva̍hiḥ |
9.009.06c krivi̍r de̱vīr a̍tarpayat ||

9.009.07a avā̱ kalpe̍ṣu naḥ puma̱s tamā̍ṁsi soma̱ yodhyā̍ |
9.009.07c tāni̍ punāna jaṅghanaḥ ||

9.009.08a nū navya̍se̱ navī̍yase sū̱ktāya̍ sādhayā pa̱thaḥ |
9.009.08c pra̱tna̱vad ro̍cayā̱ ruca̍ḥ ||

9.009.09a pava̍māna̱ mahi̱ śravo̱ gām aśva̍ṁ rāsi vī̱rava̍t |
9.009.09c sanā̍ me̱dhāṁ sanā̱ sva̍ḥ ||


9.010.01a pra svā̱nāso̱ rathā̍ i̱vārva̍nto̱ na śra̍va̱syava̍ḥ |
9.010.01c somā̍so rā̱ye a̍kramuḥ ||

9.010.02a hi̱nvā̱nāso̱ rathā̍ iva dadhanvi̱re gabha̍styoḥ |
9.010.02c bharā̍saḥ kā̱riṇā̍m iva ||

9.010.03a rājā̍no̱ na praśa̍stibhi̱ḥ somā̍so̱ gobhi̍r añjate |
9.010.03c ya̱jño na sa̱pta dhā̱tṛbhi̍ḥ ||

9.010.04a pari̍ suvā̱nāsa̱ inda̍vo̱ madā̍ya ba̱rhaṇā̍ gi̱rā |
9.010.04c su̱tā a̍rṣanti̱ dhāra̍yā ||

9.010.05a ā̱pā̱nāso̍ vi̱vasva̍to̱ jana̍nta u̱ṣaso̱ bhaga̍m |
9.010.05c sūrā̱ aṇva̱ṁ vi ta̍nvate ||

9.010.06a apa̱ dvārā̍ matī̱nām pra̱tnā ṛ̍ṇvanti kā̱rava̍ḥ |
9.010.06c vṛṣṇo̱ hara̍sa ā̱yava̍ḥ ||

9.010.07a sa̱mī̱cī̱nāsa̍ āsate̱ hotā̍raḥ sa̱ptajā̍mayaḥ |
9.010.07c pa̱dam eka̍sya̱ pipra̍taḥ ||

9.010.08a nābhā̱ nābhi̍ṁ na̱ ā da̍de̱ cakṣu̍ś ci̱t sūrye̱ sacā̍ |
9.010.08c ka̱ver apa̍tya̱m ā du̍he ||

9.010.09a a̱bhi pri̱yā di̱vas pa̱dam a̍dhva̱ryubhi̱r guhā̍ hi̱tam |
9.010.09c sūra̍ḥ paśyati̱ cakṣa̍sā ||


9.011.01a upā̍smai gāyatā nara̱ḥ pava̍mānā̱yenda̍ve |
9.011.01c a̱bhi de̱vām̐ iya̍kṣate ||

9.011.02a a̱bhi te̱ madhu̍nā̱ payo 'tha̍rvāṇo aśiśrayuḥ |
9.011.02c de̱vaṁ de̱vāya̍ deva̱yu ||

9.011.03a sa na̍ḥ pavasva̱ śaṁ gave̱ śaṁ janā̍ya̱ śam arva̍te |
9.011.03c śaṁ rā̍ja̱nn oṣa̍dhībhyaḥ ||

9.011.04a ba̱bhrave̱ nu svata̍vase 'ru̱ṇāya̍ divi̱spṛśe̍ |
9.011.04c somā̍ya gā̱tham a̍rcata ||

9.011.05a hasta̍cyutebhi̱r adri̍bhiḥ su̱taṁ soma̍m punītana |
9.011.05c madhā̱v ā dhā̍vatā̱ madhu̍ ||

9.011.06a nama̱sed upa̍ sīdata da̱dhned a̱bhi śrī̍ṇītana |
9.011.06c indu̱m indre̍ dadhātana ||

9.011.07a a̱mi̱tra̱hā vica̍rṣaṇi̱ḥ pava̍sva soma̱ śaṁ gave̍ |
9.011.07c de̱vebhyo̍ anukāma̱kṛt ||

9.011.08a indrā̍ya soma̱ pāta̍ve̱ madā̍ya̱ pari̍ ṣicyase |
9.011.08c ma̱na̱ścin mana̍sa̱s pati̍ḥ ||

9.011.09a pava̍māna su̱vīrya̍ṁ ra̱yiṁ so̍ma rirīhi naḥ |
9.011.09c inda̱v indre̍ṇa no yu̱jā ||


9.012.01a somā̍ asṛgra̱m inda̍vaḥ su̱tā ṛ̱tasya̱ sāda̍ne |
9.012.01c indrā̍ya̱ madhu̍mattamāḥ ||

9.012.02a a̱bhi viprā̍ anūṣata̱ gāvo̍ va̱tsaṁ na mā̱tara̍ḥ |
9.012.02c indra̱ṁ soma̍sya pī̱taye̍ ||

9.012.03a ma̱da̱cyut kṣe̍ti̱ sāda̍ne̱ sindho̍r ū̱rmā vi̍pa̱ścit |
9.012.03c somo̍ gau̱rī adhi̍ śri̱taḥ ||

9.012.04a di̱vo nābhā̍ vicakṣa̱ṇo 'vyo̱ vāre̍ mahīyate |
9.012.04c somo̱ yaḥ su̱kratu̍ḥ ka̱viḥ ||

9.012.05a yaḥ soma̍ḥ ka̱laśe̱ṣv ām̐ a̱ntaḥ pa̱vitra̱ āhi̍taḥ |
9.012.05c tam indu̱ḥ pari̍ ṣasvaje ||

9.012.06a pra vāca̱m indu̍r iṣyati samu̱drasyādhi̍ vi̱ṣṭapi̍ |
9.012.06c jinva̱n kośa̍m madhu̱ścuta̍m ||

9.012.07a nitya̍stotro̱ vana̱spati̍r dhī̱nām a̱ntaḥ sa̍ba̱rdugha̍ḥ |
9.012.07c hi̱nvā̱no mānu̍ṣā yu̱gā ||

9.012.08a a̱bhi pri̱yā di̱vas pa̱dā somo̍ hinvā̱no a̍rṣati |
9.012.08c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

9.012.09a ā pa̍vamāna dhāraya ra̱yiṁ sa̱hasra̍varcasam |
9.012.09c a̱sme i̍ndo svā̱bhuva̍m ||


9.013.01a soma̍ḥ punā̱no a̍rṣati sa̱hasra̍dhāro̱ atya̍viḥ |
9.013.01c vā̱yor indra̍sya niṣkṛ̱tam ||

9.013.02a pava̍mānam avasyavo̱ vipra̍m a̱bhi pra gā̍yata |
9.013.02c su̱ṣvā̱ṇaṁ de̱vavī̍taye ||

9.013.03a pava̍nte̱ vāja̍sātaye̱ somā̍ḥ sa̱hasra̍pājasaḥ |
9.013.03c gṛ̱ṇā̱nā de̱vavī̍taye ||

9.013.04a u̱ta no̱ vāja̍sātaye̱ pava̍sva bṛha̱tīr iṣa̍ḥ |
9.013.04c dyu̱mad i̍ndo su̱vīrya̍m ||

9.013.05a te na̍ḥ saha̱sriṇa̍ṁ ra̱yim pava̍ntā̱m ā su̱vīrya̍m |
9.013.05c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

9.013.06a atyā̍ hiyā̱nā na he̱tṛbhi̱r asṛ̍gra̱ṁ vāja̍sātaye |
9.013.06c vi vāra̱m avya̍m ā̱śava̍ḥ ||

9.013.07a vā̱śrā a̍rṣa̱ntīnda̍vo̱ 'bhi va̱tsaṁ na dhe̱nava̍ḥ |
9.013.07c da̱dha̱nvi̱re gabha̍styoḥ ||

9.013.08a juṣṭa̱ indrā̍ya matsa̱raḥ pava̍māna̱ kani̍kradat |
9.013.08c viśvā̱ apa̱ dviṣo̍ jahi ||

9.013.09a a̱pa̱ghnanto̱ arā̍vṇa̱ḥ pava̍mānāḥ sva̱rdṛśa̍ḥ |
9.013.09c yonā̍v ṛ̱tasya̍ sīdata ||


9.014.01a pari̱ prāsi̍ṣyadat ka̱viḥ sindho̍r ū̱rmāv adhi̍ śri̱taḥ |
9.014.01c kā̱ram bibhra̍t puru̱spṛha̍m ||

9.014.02a gi̱rā yadī̱ saba̍ndhava̱ḥ pañca̱ vrātā̍ apa̱syava̍ḥ |
9.014.02c pa̱ri̱ṣkṛ̱ṇvanti̍ dharṇa̱sim ||

9.014.03a ād a̍sya śu̱ṣmiṇo̱ rase̱ viśve̍ de̱vā a̍matsata |
9.014.03c yadī̱ gobhi̍r vasā̱yate̍ ||

9.014.04a ni̱ri̱ṇā̱no vi dhā̍vati̱ jaha̱c charyā̍ṇi̱ tānvā̍ |
9.014.04c atrā̱ saṁ ji̍ghnate yu̱jā ||

9.014.05a na̱ptībhi̱r yo vi̱vasva̍taḥ śu̱bhro na mā̍mṛ̱je yuvā̍ |
9.014.05c gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||

9.014.06a ati̍ śri̱tī ti̍ra̱ścatā̍ ga̱vyā ji̍gā̱ty aṇvyā̍ |
9.014.06c va̱gnum i̍yarti̱ yaṁ vi̱de ||

9.014.07a a̱bhi kṣipa̱ḥ sam a̍gmata ma̱rjaya̍ntīr i̱ṣas pati̍m |
9.014.07c pṛ̱ṣṭhā gṛ̍bhṇata vā̱jina̍ḥ ||

9.014.08a pari̍ di̱vyāni̱ marmṛ̍śa̱d viśvā̍ni soma̱ pārthi̍vā |
9.014.08c vasū̍ni yāhy asma̱yuḥ ||


9.015.01a e̱ṣa dhi̱yā yā̱ty aṇvyā̱ śūro̱ rathe̍bhir ā̱śubhi̍ḥ |
9.015.01c gaccha̱nn indra̍sya niṣkṛ̱tam ||

9.015.02a e̱ṣa pu̱rū dhi̍yāyate bṛha̱te de̱vatā̍taye |
9.015.02c yatrā̱mṛtā̍sa̱ āsa̍te ||

9.015.03a e̱ṣa hi̱to vi nī̍yate̱ 'ntaḥ śu̱bhrāva̍tā pa̱thā |
9.015.03c yadī̍ tu̱ñjanti̱ bhūrṇa̍yaḥ ||

9.015.04a e̱ṣa śṛṅgā̍ṇi̱ dodhu̍va̱c chiśī̍te yū̱thyo̱3̱̍ vṛṣā̍ |
9.015.04c nṛ̱mṇā dadhā̍na̱ oja̍sā ||

9.015.05a e̱ṣa ru̱kmibhi̍r īyate vā̱jī śu̱bhrebhi̍r a̱ṁśubhi̍ḥ |
9.015.05c pati̱ḥ sindhū̍nā̱m bhava̍n ||

9.015.06a e̱ṣa vasū̍ni pibda̱nā paru̍ṣā yayi̱vām̐ ati̍ |
9.015.06c ava̱ śāde̍ṣu gacchati ||

9.015.07a e̱tam mṛ̍janti̱ marjya̱m upa̱ droṇe̍ṣv ā̱yava̍ḥ |
9.015.07c pra̱ca̱krā̱ṇam ma̱hīr iṣa̍ḥ ||

9.015.08a e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̍ sa̱pta dhī̱taya̍ḥ |
9.015.08c svā̱yu̱dham ma̱dinta̍mam ||


9.016.01a pra te̍ so̱tāra̍ o̱ṇyo̱3̱̍ rasa̱m madā̍ya̱ ghṛṣva̍ye |
9.016.01c sargo̱ na ta̱kty eta̍śaḥ ||

9.016.02a kratvā̱ dakṣa̍sya ra̱thya̍m a̱po vasā̍na̱m andha̍sā |
9.016.02c go̱ṣām aṇve̍ṣu saścima ||

9.016.03a ana̍ptam a̱psu du̱ṣṭara̱ṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
9.016.03c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

9.016.04a pra pu̍nā̱nasya̱ ceta̍sā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.016.04c kratvā̍ sa̱dhastha̱m āsa̍dat ||

9.016.05a pra tvā̱ namo̍bhi̱r inda̍va̱ indra̱ somā̍ asṛkṣata |
9.016.05c ma̱he bharā̍ya kā̱riṇa̍ḥ ||

9.016.06a pu̱nā̱no rū̱pe a̱vyaye̱ viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
9.016.06c śūro̱ na goṣu̍ tiṣṭhati ||

9.016.07a di̱vo na sānu̍ pi̱pyuṣī̱ dhārā̍ su̱tasya̍ ve̱dhasa̍ḥ |
9.016.07c vṛthā̍ pa̱vitre̍ arṣati ||

9.016.08a tvaṁ so̍ma vipa̱ścita̱ṁ tanā̍ punā̱na ā̱yuṣu̍ |
9.016.08c avyo̱ vāra̱ṁ vi dhā̍vasi ||


9.017.01a pra ni̱mnene̍va̱ sindha̍vo̱ ghnanto̍ vṛ̱trāṇi̱ bhūrṇa̍yaḥ |
9.017.01c somā̍ asṛgram ā̱śava̍ḥ ||

9.017.02a a̱bhi su̍vā̱nāsa̱ inda̍vo vṛ̱ṣṭaya̍ḥ pṛthi̱vīm i̍va |
9.017.02c indra̱ṁ somā̍so akṣaran ||

9.017.03a atyū̍rmir matsa̱ro mada̱ḥ soma̍ḥ pa̱vitre̍ arṣati |
9.017.03c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.017.04a ā ka̱laśe̍ṣu dhāvati pa̱vitre̱ pari̍ ṣicyate |
9.017.04c u̱kthair ya̱jñeṣu̍ vardhate ||

9.017.05a ati̱ trī so̍ma roca̱nā roha̱n na bhrā̍jase̱ diva̍m |
9.017.05c i̱ṣṇan sūrya̱ṁ na co̍dayaḥ ||

9.017.06a a̱bhi viprā̍ anūṣata mū̱rdhan ya̱jñasya̍ kā̱rava̍ḥ |
9.017.06c dadhā̍nā̱ś cakṣa̍si pri̱yam ||

9.017.07a tam u̍ tvā vā̱jina̱ṁ naro̍ dhī̱bhir viprā̍ ava̱syava̍ḥ |
9.017.07c mṛ̱janti̍ de̱vatā̍taye ||

9.017.08a madho̱r dhārā̱m anu̍ kṣara tī̱vraḥ sa̱dhastha̱m āsa̍daḥ |
9.017.08c cāru̍r ṛ̱tāya̍ pī̱taye̍ ||


9.018.01a pari̍ suvā̱no gi̍ri̱ṣṭhāḥ pa̱vitre̱ somo̍ akṣāḥ |
9.018.01c made̍ṣu sarva̱dhā a̍si ||

9.018.02a tvaṁ vipra̱s tvaṁ ka̱vir madhu̱ pra jā̱tam andha̍saḥ |
9.018.02c made̍ṣu sarva̱dhā a̍si ||

9.018.03a tava̱ viśve̍ sa̱joṣa̍so de̱vāsa̍ḥ pī̱tim ā̍śata |
9.018.03c made̍ṣu sarva̱dhā a̍si ||

9.018.04a ā yo viśvā̍ni̱ vāryā̱ vasū̍ni̱ hasta̍yor da̱dhe |
9.018.04c made̍ṣu sarva̱dhā a̍si ||

9.018.05a ya i̱me roda̍sī ma̱hī sam mā̱tare̍va̱ doha̍te |
9.018.05c made̍ṣu sarva̱dhā a̍si ||

9.018.06a pari̱ yo roda̍sī u̱bhe sa̱dyo vāje̍bhi̱r arṣa̍ti |
9.018.06c made̍ṣu sarva̱dhā a̍si ||

9.018.07a sa śu̱ṣmī ka̱laśe̱ṣv ā pu̍nā̱no a̍cikradat |
9.018.07c made̍ṣu sarva̱dhā a̍si ||


9.019.01a yat so̍ma ci̱tram u̱kthya̍ṁ di̱vyam pārthi̍va̱ṁ vasu̍ |
9.019.01c tan na̍ḥ punā̱na ā bha̍ra ||

9.019.02a yu̱vaṁ hi sthaḥ sva̍rpatī̱ indra̍ś ca soma̱ gopa̍tī |
9.019.02c ī̱śā̱nā pi̍pyata̱ṁ dhiya̍ḥ ||

9.019.03a vṛṣā̍ punā̱na ā̱yuṣu̍ sta̱naya̱nn adhi̍ ba̱rhiṣi̍ |
9.019.03c hari̱ḥ san yoni̱m āsa̍dat ||

9.019.04a avā̍vaśanta dhī̱tayo̍ vṛṣa̱bhasyādhi̱ reta̍si |
9.019.04c sū̱nor va̱tsasya̍ mā̱tara̍ḥ ||

9.019.05a ku̱vid vṛ̍ṣa̱ṇyantī̍bhyaḥ punā̱no garbha̍m ā̱dadha̍t |
9.019.05c yāḥ śu̱kraṁ du̍ha̱te paya̍ḥ ||

9.019.06a upa̍ śikṣāpata̱sthuṣo̍ bhi̱yasa̱m ā dhe̍hi̱ śatru̍ṣu |
9.019.06c pava̍māna vi̱dā ra̱yim ||

9.019.07a ni śatro̍ḥ soma̱ vṛṣṇya̱ṁ ni śuṣma̱ṁ ni vaya̍s tira |
9.019.07c dū̱re vā̍ sa̱to anti̍ vā ||


9.020.01a pra ka̱vir de̱vavī̍ta̱ye 'vyo̱ vāre̍bhir arṣati |
9.020.01c sā̱hvān viśvā̍ a̱bhi spṛdha̍ḥ ||

9.020.02a sa hi ṣmā̍ jari̱tṛbhya̱ ā vāja̱ṁ goma̍nta̱m inva̍ti |
9.020.02c pava̍mānaḥ saha̱sriṇa̍m ||

9.020.03a pari̱ viśvā̍ni̱ ceta̍sā mṛ̱śase̱ pava̍se ma̱tī |
9.020.03c sa na̍ḥ soma̱ śravo̍ vidaḥ ||

9.020.04a a̱bhy a̍rṣa bṛ̱had yaśo̍ ma̱ghava̍dbhyo dhru̱vaṁ ra̱yim |
9.020.04c iṣa̍ṁ sto̱tṛbhya̱ ā bha̍ra ||

9.020.05a tvaṁ rāje̍va suvra̱to gira̍ḥ so̱mā vi̍veśitha |
9.020.05c pu̱nā̱no va̍hne adbhuta ||

9.020.06a sa vahni̍r a̱psu du̱ṣṭaro̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.020.06c soma̍ś ca̱mūṣu̍ sīdati ||

9.020.07a krī̱ḻur ma̱kho na ma̍ṁha̱yuḥ pa̱vitra̍ṁ soma gacchasi |
9.020.07c dadha̍t sto̱tre su̱vīrya̍m ||


9.021.01a e̱te dhā̍va̱ntīnda̍va̱ḥ somā̱ indrā̍ya̱ ghṛṣva̍yaḥ |
9.021.01c ma̱tsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

9.021.02a pra̱vṛ̱ṇvanto̍ abhi̱yuja̱ḥ suṣva̍ye varivo̱vida̍ḥ |
9.021.02c sva̱yaṁ sto̱tre va̍ya̱skṛta̍ḥ ||

9.021.03a vṛthā̱ krīḻa̍nta̱ inda̍vaḥ sa̱dhastha̍m a̱bhy eka̱m it |
9.021.03c sindho̍r ū̱rmā vy a̍kṣaran ||

9.021.04a e̱te viśvā̍ni̱ vāryā̱ pava̍mānāsa āśata |
9.021.04c hi̱tā na sapta̍yo̱ rathe̍ ||

9.021.05a āsmi̍n pi̱śaṅga̍m indavo̱ dadhā̍tā ve̱nam ā̱diśe̍ |
9.021.05c yo a̱smabhya̱m arā̍vā ||

9.021.06a ṛ̱bhur na rathya̱ṁ nava̱ṁ dadhā̍tā̱ keta̍m ā̱diśe̍ |
9.021.06c śu̱krāḥ pa̍vadhva̱m arṇa̍sā ||

9.021.07a e̱ta u̱ tye a̍vīvaśa̱n kāṣṭhā̍ṁ vā̱jino̍ akrata |
9.021.07c sa̱taḥ prāsā̍viṣur ma̱tim ||


9.022.01a e̱te somā̍sa ā̱śavo̱ rathā̍ iva̱ pra vā̱jina̍ḥ |
9.022.01c sargā̍ḥ sṛ̱ṣṭā a̍heṣata ||

9.022.02a e̱te vātā̍ ivo̱rava̍ḥ pa̱rjanya̍syeva vṛ̱ṣṭaya̍ḥ |
9.022.02c a̱gner i̍va bhra̱mā vṛthā̍ ||

9.022.03a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.022.03c vi̱pā vy ā̍naśu̱r dhiya̍ḥ ||

9.022.04a e̱te mṛ̱ṣṭā ama̍rtyāḥ sasṛ̱vāṁso̱ na śa̍śramuḥ |
9.022.04c iya̍kṣantaḥ pa̱tho raja̍ḥ ||

9.022.05a e̱te pṛ̱ṣṭhāni̱ roda̍sor vipra̱yanto̱ vy ā̍naśuḥ |
9.022.05c u̱tedam u̍tta̱maṁ raja̍ḥ ||

9.022.06a tantu̍ṁ tanvā̱nam u̍tta̱mam anu̍ pra̱vata̍ āśata |
9.022.06c u̱tedam u̍tta̱māyya̍m ||

9.022.07a tvaṁ so̍ma pa̱ṇibhya̱ ā vasu̱ gavyā̍ni dhārayaḥ |
9.022.07c ta̱taṁ tantu̍m acikradaḥ ||


9.023.01a somā̍ asṛgram ā̱śavo̱ madho̱r mada̍sya̱ dhāra̍yā |
9.023.01c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.023.02a anu̍ pra̱tnāsa̍ ā̱yava̍ḥ pa̱daṁ navī̍yo akramuḥ |
9.023.02c ru̱ce ja̍nanta̱ sūrya̍m ||

9.023.03a ā pa̍vamāna no bharā̱ryo adā̍śuṣo̱ gaya̍m |
9.023.03c kṛ̱dhi pra̱jāva̍tī̱r iṣa̍ḥ ||

9.023.04a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
9.023.04c a̱bhi kośa̍m madhu̱ścuta̍m ||

9.023.05a somo̍ arṣati dharṇa̱sir dadhā̍na indri̱yaṁ rasa̍m |
9.023.05c su̱vīro̍ abhiśasti̱pāḥ ||

9.023.06a indrā̍ya soma pavase de̱vebhya̍ḥ sadha̱mādya̍ḥ |
9.023.06c indo̱ vāja̍ṁ siṣāsasi ||

9.023.07a a̱sya pī̱tvā madā̍nā̱m indro̍ vṛ̱trāṇy a̍pra̱ti |
9.023.07c ja̱ghāna̍ ja̱ghana̍c ca̱ nu ||


9.024.01a pra somā̍so adhanviṣu̱ḥ pava̍mānāsa̱ inda̍vaḥ |
9.024.01c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

9.024.02a a̱bhi gāvo̍ adhanviṣu̱r āpo̱ na pra̱vatā̍ ya̱tīḥ |
9.024.02c pu̱nā̱nā indra̍m āśata ||

9.024.03a pra pa̍vamāna dhanvasi̱ somendrā̍ya̱ pāta̍ve |
9.024.03c nṛbhi̍r ya̱to vi nī̍yase ||

9.024.04a tvaṁ so̍ma nṛ̱māda̍na̱ḥ pava̍sva carṣaṇī̱sahe̍ |
9.024.04c sasni̱r yo a̍nu̱mādya̍ḥ ||

9.024.05a indo̱ yad adri̍bhiḥ su̱taḥ pa̱vitra̍m pari̱dhāva̍si |
9.024.05c ara̱m indra̍sya̱ dhāmne̍ ||

9.024.06a pava̍sva vṛtrahantamo̱kthebhi̍r anu̱mādya̍ḥ |
9.024.06c śuci̍ḥ pāva̱ko adbhu̍taḥ ||

9.024.07a śuci̍ḥ pāva̱ka u̍cyate̱ soma̍ḥ su̱tasya̱ madhva̍ḥ |
9.024.07c de̱vā̱vīr a̍ghaśaṁsa̱hā ||


9.025.01a pava̍sva dakṣa̱sādha̍no de̱vebhya̍ḥ pī̱taye̍ hare |
9.025.01c ma̱rudbhyo̍ vā̱yave̱ mada̍ḥ ||

9.025.02a pava̍māna dhi̱yā hi̱to̱3̱̍ 'bhi yoni̱ṁ kani̍kradat |
9.025.02c dharma̍ṇā vā̱yum ā vi̍śa ||

9.025.03a saṁ de̱vaiḥ śo̍bhate̱ vṛṣā̍ ka̱vir yonā̱v adhi̍ pri̱yaḥ |
9.025.03c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

9.025.04a viśvā̍ rū̱pāṇy ā̍vi̱śan pu̍nā̱no yā̍ti harya̱taḥ |
9.025.04c yatrā̱mṛtā̍sa̱ āsa̍te ||

9.025.05a a̱ru̱ṣo ja̱naya̱n gira̱ḥ soma̍ḥ pavata āyu̱ṣak |
9.025.05c indra̱ṁ gaccha̍n ka̱vikra̍tuḥ ||

9.025.06a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.025.06c a̱rkasya̱ yoni̍m ā̱sada̍m ||


9.026.01a tam a̍mṛkṣanta vā̱jina̍m u̱pasthe̱ adi̍te̱r adhi̍ |
9.026.01c viprā̍so̱ aṇvyā̍ dhi̱yā ||

9.026.02a taṁ gāvo̍ a̱bhy a̍nūṣata sa̱hasra̍dhāra̱m akṣi̍tam |
9.026.02c indu̍ṁ dha̱rtāra̱m ā di̱vaḥ ||

9.026.03a taṁ ve̱dhām me̱dhayā̍hya̱n pava̍māna̱m adhi̱ dyavi̍ |
9.026.03c dha̱rṇa̱sim bhūri̍dhāyasam ||

9.026.04a tam a̍hyan bhu̱rijo̍r dhi̱yā sa̱ṁvasā̍naṁ vi̱vasva̍taḥ |
9.026.04c pati̍ṁ vā̱co adā̍bhyam ||

9.026.05a taṁ sānā̱v adhi̍ jā̱mayo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.026.05c ha̱rya̱tam bhūri̍cakṣasam ||

9.026.06a taṁ tvā̍ hinvanti ve̱dhasa̱ḥ pava̍māna girā̱vṛdha̍m |
9.026.06c inda̱v indrā̍ya matsa̱ram ||


9.027.01a e̱ṣa ka̱vir a̱bhiṣṭu̍taḥ pa̱vitre̱ adhi̍ tośate |
9.027.01c pu̱nā̱no ghnann apa̱ sridha̍ḥ ||

9.027.02a e̱ṣa indrā̍ya vā̱yave̍ sva̱rjit pari̍ ṣicyate |
9.027.02c pa̱vitre̍ dakṣa̱sādha̍naḥ ||

9.027.03a e̱ṣa nṛbhi̱r vi nī̍yate di̱vo mū̱rdhā vṛṣā̍ su̱taḥ |
9.027.03c somo̱ vane̍ṣu viśva̱vit ||

9.027.04a e̱ṣa ga̱vyur a̍cikrada̱t pava̍māno hiraṇya̱yuḥ |
9.027.04c indu̍ḥ satrā̱jid astṛ̍taḥ ||

9.027.05a e̱ṣa sūrye̍ṇa hāsate̱ pava̍māno̱ adhi̱ dyavi̍ |
9.027.05c pa̱vitre̍ matsa̱ro mada̍ḥ ||

9.027.06a e̱ṣa śu̱ṣmy a̍siṣyadad a̱ntari̍kṣe̱ vṛṣā̱ hari̍ḥ |
9.027.06c pu̱nā̱na indu̱r indra̱m ā ||


9.028.01a e̱ṣa vā̱jī hi̱to nṛbhi̍r viśva̱vin mana̍sa̱s pati̍ḥ |
9.028.01c avyo̱ vāra̱ṁ vi dhā̍vati ||

9.028.02a e̱ṣa pa̱vitre̍ akṣara̱t somo̍ de̱vebhya̍ḥ su̱taḥ |
9.028.02c viśvā̱ dhāmā̍ny āvi̱śan ||

9.028.03a e̱ṣa de̱vaḥ śu̍bhāya̱te 'dhi̱ yonā̱v ama̍rtyaḥ |
9.028.03c vṛ̱tra̱hā de̍va̱vīta̍maḥ ||

9.028.04a e̱ṣa vṛṣā̱ kani̍kradad da̱śabhi̍r jā̱mibhi̍r ya̱taḥ |
9.028.04c a̱bhi droṇā̍ni dhāvati ||

9.028.05a e̱ṣa sūrya̍m arocaya̱t pava̍māno̱ vica̍rṣaṇiḥ |
9.028.05c viśvā̱ dhāmā̍ni viśva̱vit ||

9.028.06a e̱ṣa śu̱ṣmy adā̍bhya̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.028.06c de̱vā̱vīr a̍ghaśaṁsa̱hā ||


9.029.01a prāsya̱ dhārā̍ akṣara̱n vṛṣṇa̍ḥ su̱tasyauja̍sā |
9.029.01c de̱vām̐ anu̍ pra̱bhūṣa̍taḥ ||

9.029.02a sapti̍m mṛjanti ve̱dhaso̍ gṛ̱ṇanta̍ḥ kā̱ravo̍ gi̱rā |
9.029.02c jyoti̍r jajñā̱nam u̱kthya̍m ||

9.029.03a su̱ṣahā̍ soma̱ tāni̍ te punā̱nāya̍ prabhūvaso |
9.029.03c vardhā̍ samu̱dram u̱kthya̍m ||

9.029.04a viśvā̱ vasū̍ni sa̱ṁjaya̱n pava̍sva soma̱ dhāra̍yā |
9.029.04c i̱nu dveṣā̍ṁsi sa̱dhrya̍k ||

9.029.05a rakṣā̱ su no̱ ara̍ruṣaḥ sva̱nāt sa̍masya̱ kasya̍ cit |
9.029.05c ni̱do yatra̍ mumu̱cmahe̍ ||

9.029.06a endo̱ pārthi̍vaṁ ra̱yiṁ di̱vyam pa̍vasva̱ dhāra̍yā |
9.029.06c dyu̱manta̱ṁ śuṣma̱m ā bha̍ra ||


9.030.01a pra dhārā̍ asya śu̱ṣmiṇo̱ vṛthā̍ pa̱vitre̍ akṣaran |
9.030.01c pu̱nā̱no vāca̍m iṣyati ||

9.030.02a indu̍r hiyā̱naḥ so̱tṛbhi̍r mṛ̱jyamā̍na̱ḥ kani̍kradat |
9.030.02c iya̍rti va̱gnum i̍ndri̱yam ||

9.030.03a ā na̱ḥ śuṣma̍ṁ nṛ̱ṣāhya̍ṁ vī̱rava̍ntam puru̱spṛha̍m |
9.030.03c pava̍sva soma̱ dhāra̍yā ||

9.030.04a pra somo̱ ati̱ dhāra̍yā̱ pava̍māno asiṣyadat |
9.030.04c a̱bhi droṇā̍ny ā̱sada̍m ||

9.030.05a a̱psu tvā̱ madhu̍mattama̱ṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.030.05c inda̱v indrā̍ya pī̱taye̍ ||

9.030.06a su̱notā̱ madhu̍mattama̱ṁ soma̱m indrā̍ya va̱jriṇe̍ |
9.030.06c cāru̱ṁ śardhā̍ya matsa̱ram ||


9.031.01a pra somā̍saḥ svā̱dhya1̱̍ḥ pava̍mānāso akramuḥ |
9.031.01c ra̱yiṁ kṛ̍ṇvanti̱ ceta̍nam ||

9.031.02a di̱vas pṛ̍thi̱vyā adhi̱ bhave̍ndo dyumna̱vardha̍naḥ |
9.031.02c bhavā̱ vājā̍nā̱m pati̍ḥ ||

9.031.03a tubhya̱ṁ vātā̍ abhi̱priya̱s tubhya̍m arṣanti̱ sindha̍vaḥ |
9.031.03c soma̱ vardha̍nti te̱ maha̍ḥ ||

9.031.04a ā pyā̍yasva̱ sam e̍tu te vi̱śvata̍ḥ soma̱ vṛṣṇya̍m |
9.031.04c bhavā̱ vāja̍sya saṁga̱the ||

9.031.05a tubhya̱ṁ gāvo̍ ghṛ̱tam payo̱ babhro̍ dudu̱hre akṣi̍tam |
9.031.05c varṣi̍ṣṭhe̱ adhi̱ sāna̍vi ||

9.031.06a svā̱yu̱dhasya̍ te sa̱to bhuva̍nasya pate va̱yam |
9.031.06c indo̍ sakhi̱tvam u̍śmasi ||


9.032.01a pra somā̍so mada̱cyuta̱ḥ śrava̍se no ma̱ghona̍ḥ |
9.032.01c su̱tā vi̱dathe̍ akramuḥ ||

9.032.02a ād ī̍ṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.032.02c indu̱m indrā̍ya pī̱taye̍ ||

9.032.03a ād ī̍ṁ ha̱ṁso yathā̍ ga̱ṇaṁ viśva̍syāvīvaśan ma̱tim |
9.032.03c atyo̱ na gobhi̍r ajyate ||

9.032.04a u̱bhe so̍māva̱cāka̍śan mṛ̱go na ta̱kto a̍rṣasi |
9.032.04c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

9.032.05a a̱bhi gāvo̍ anūṣata̱ yoṣā̍ jā̱ram i̍va pri̱yam |
9.032.05c aga̍nn ā̱jiṁ yathā̍ hi̱tam ||

9.032.06a a̱sme dhe̍hi dyu̱mad yaśo̍ ma̱ghava̍dbhyaś ca̱ mahya̍ṁ ca |
9.032.06c sa̱nim me̱dhām u̱ta śrava̍ḥ ||


9.033.01a pra somā̍so vipa̱ścito̱ 'pāṁ na ya̍nty ū̱rmaya̍ḥ |
9.033.01c vanā̍ni mahi̱ṣā i̍va ||

9.033.02a a̱bhi droṇā̍ni ba̱bhrava̍ḥ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.033.02c vāja̱ṁ goma̍ntam akṣaran ||

9.033.03a su̱tā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.033.03c somā̍ arṣanti̱ viṣṇa̍ve ||

9.033.04a ti̱sro vāca̱ ud ī̍rate̱ gāvo̍ mimanti dhe̱nava̍ḥ |
9.033.04c hari̍r eti̱ kani̍kradat ||

9.033.05a a̱bhi brahmī̍r anūṣata ya̱hvīr ṛ̱tasya̍ mā̱tara̍ḥ |
9.033.05c ma̱rmṛ̱jyante̍ di̱vaḥ śiśu̍m ||

9.033.06a rā̱yaḥ sa̍mu̱drām̐ś ca̱turo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.033.06c ā pa̍vasva saha̱sriṇa̍ḥ ||


9.034.01a pra su̍vā̱no dhāra̍yā̱ tanendu̍r hinvā̱no a̍rṣati |
9.034.01c ru̱jad dṛ̱ḻhā vy oja̍sā ||

9.034.02a su̱ta indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.034.02c somo̍ arṣati̱ viṣṇa̍ve ||

9.034.03a vṛṣā̍ṇa̱ṁ vṛṣa̍bhir ya̱taṁ su̱nvanti̱ soma̱m adri̍bhiḥ |
9.034.03c du̱hanti̱ śakma̍nā̱ paya̍ḥ ||

9.034.04a bhuva̍t tri̱tasya̱ marjyo̱ bhuva̱d indrā̍ya matsa̱raḥ |
9.034.04c saṁ rū̱pair a̍jyate̱ hari̍ḥ ||

9.034.05a a̱bhīm ṛ̱tasya̍ vi̱ṣṭapa̍ṁ duha̱te pṛśni̍mātaraḥ |
9.034.05c cāru̍ pri̱yata̍maṁ ha̱viḥ ||

9.034.06a sam e̍na̱m ahru̍tā i̱mā giro̍ arṣanti sa̱sruta̍ḥ |
9.034.06c dhe̱nūr vā̱śro a̍vīvaśat ||


9.035.01a ā na̍ḥ pavasva̱ dhāra̍yā̱ pava̍māna ra̱yim pṛ̱thum |
9.035.01c yayā̱ jyoti̍r vi̱dāsi̍ naḥ ||

9.035.02a indo̍ samudramīṅkhaya̱ pava̍sva viśvamejaya |
9.035.02c rā̱yo dha̱rtā na̱ oja̍sā ||

9.035.03a tvayā̍ vī̱reṇa̍ vīravo̱ 'bhi ṣyā̍ma pṛtanya̱taḥ |
9.035.03c kṣarā̍ ṇo a̱bhi vārya̍m ||

9.035.04a pra vāja̱m indu̍r iṣyati̱ siṣā̍san vāja̱sā ṛṣi̍ḥ |
9.035.04c vra̱tā vi̍dā̱na āyu̍dhā ||

9.035.05a taṁ gī̱rbhir vā̍camīṅkha̱yam pu̍nā̱naṁ vā̍sayāmasi |
9.035.05c soma̱ṁ jana̍sya̱ gopa̍tim ||

9.035.06a viśvo̱ yasya̍ vra̱te jano̍ dā̱dhāra̱ dharma̍ṇa̱s pate̍ḥ |
9.035.06c pu̱nā̱nasya̍ pra̱bhūva̍soḥ ||


9.036.01a asa̍rji̱ rathyo̍ yathā pa̱vitre̍ ca̱mvo̍ḥ su̱taḥ |
9.036.01c kārṣma̍n vā̱jī ny a̍kramīt ||

9.036.02a sa vahni̍ḥ soma̱ jāgṛ̍vi̱ḥ pava̍sva deva̱vīr ati̍ |
9.036.02c a̱bhi kośa̍m madhu̱ścuta̍m ||

9.036.03a sa no̱ jyotī̍ṁṣi pūrvya̱ pava̍māna̱ vi ro̍caya |
9.036.03c kratve̱ dakṣā̍ya no hinu ||

9.036.04a śu̱mbhamā̍na ṛtā̱yubhi̍r mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.036.04c pava̍te̱ vāre̍ a̱vyaye̍ ||

9.036.05a sa viśvā̍ dā̱śuṣe̱ vasu̱ somo̍ di̱vyāni̱ pārthi̍vā |
9.036.05c pava̍tā̱m āntari̍kṣyā ||

9.036.06a ā di̱vas pṛ̱ṣṭham a̍śva̱yur ga̍vya̱yuḥ so̍ma rohasi |
9.036.06c vī̱ra̱yuḥ śa̍vasas pate ||


9.037.01a sa su̱taḥ pī̱taye̱ vṛṣā̱ soma̍ḥ pa̱vitre̍ arṣati |
9.037.01c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.037.02a sa pa̱vitre̍ vicakṣa̱ṇo hari̍r arṣati dharṇa̱siḥ |
9.037.02c a̱bhi yoni̱ṁ kani̍kradat ||

9.037.03a sa vā̱jī ro̍ca̱nā di̱vaḥ pava̍māno̱ vi dhā̍vati |
9.037.03c ra̱kṣo̱hā vāra̍m a̱vyaya̍m ||

9.037.04a sa tri̱tasyādhi̱ sāna̍vi̱ pava̍māno arocayat |
9.037.04c jā̱mibhi̱ḥ sūrya̍ṁ sa̱ha ||

9.037.05a sa vṛ̍tra̱hā vṛṣā̍ su̱to va̍rivo̱vid adā̍bhyaḥ |
9.037.05c somo̱ vāja̍m ivāsarat ||

9.037.06a sa de̱vaḥ ka̱vine̍ṣi̱to̱3̱̍ 'bhi droṇā̍ni dhāvati |
9.037.06c indu̱r indrā̍ya ma̱ṁhanā̍ ||


9.038.01a e̱ṣa u̱ sya vṛṣā̱ ratho 'vyo̱ vāre̍bhir arṣati |
9.038.01c gaccha̱n vāja̍ṁ saha̱sriṇa̍m ||

9.038.02a e̱taṁ tri̱tasya̱ yoṣa̍ṇo̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.038.02c indu̱m indrā̍ya pī̱taye̍ ||

9.038.03a e̱taṁ tyaṁ ha̱rito̱ daśa̍ marmṛ̱jyante̍ apa̱syuva̍ḥ |
9.038.03c yābhi̱r madā̍ya̱ śumbha̍te ||

9.038.04a e̱ṣa sya mānu̍ṣī̱ṣv ā śye̱no na vi̱kṣu sī̍dati |
9.038.04c gaccha̍ñ jā̱ro na yo̱ṣita̍m ||

9.038.05a e̱ṣa sya madyo̱ raso 'va̍ caṣṭe di̱vaḥ śiśu̍ḥ |
9.038.05c ya indu̱r vāra̱m āvi̍śat ||

9.038.06a e̱ṣa sya pī̱taye̍ su̱to hari̍r arṣati dharṇa̱siḥ |
9.038.06c kranda̱n yoni̍m a̱bhi pri̱yam ||


9.039.01a ā̱śur a̍rṣa bṛhanmate̱ pari̍ pri̱yeṇa̱ dhāmnā̍ |
9.039.01c yatra̍ de̱vā iti̱ brava̍n ||

9.039.02a pa̱ri̱ṣkṛ̱ṇvann ani̍ṣkṛta̱ṁ janā̍ya yā̱taya̱nn iṣa̍ḥ |
9.039.02c vṛ̱ṣṭiṁ di̱vaḥ pari̍ srava ||

9.039.03a su̱ta e̍ti pa̱vitra̱ ā tviṣi̱ṁ dadhā̍na̱ oja̍sā |
9.039.03c vi̱cakṣā̍ṇo viro̱caya̍n ||

9.039.04a a̱yaṁ sa yo di̱vas pari̍ raghu̱yāmā̍ pa̱vitra̱ ā |
9.039.04c sindho̍r ū̱rmā vy akṣa̍rat ||

9.039.05a ā̱vivā̍san parā̱vato̱ atho̍ arvā̱vata̍ḥ su̱taḥ |
9.039.05c indrā̍ya sicyate̱ madhu̍ ||

9.039.06a sa̱mī̱cī̱nā a̍nūṣata̱ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.039.06c yonā̍v ṛ̱tasya̍ sīdata ||


9.040.01a pu̱nā̱no a̍kramīd a̱bhi viśvā̱ mṛdho̱ vica̍rṣaṇiḥ |
9.040.01c śu̱mbhanti̱ vipra̍ṁ dhī̱tibhi̍ḥ ||

9.040.02a ā yoni̍m aru̱ṇo ru̍ha̱d gama̱d indra̱ṁ vṛṣā̍ su̱taḥ |
9.040.02c dhru̱ve sada̍si sīdati ||

9.040.03a nū no̍ ra̱yim ma̱hām i̍ndo̱ 'smabhya̍ṁ soma vi̱śvata̍ḥ |
9.040.03c ā pa̍vasva saha̱sriṇa̍m ||

9.040.04a viśvā̍ soma pavamāna dyu̱mnānī̍nda̱v ā bha̍ra |
9.040.04c vi̱dāḥ sa̍ha̱sriṇī̱r iṣa̍ḥ ||

9.040.05a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ sto̱tre su̱vīrya̍m |
9.040.05c ja̱ri̱tur va̍rdhayā̱ gira̍ḥ ||

9.040.06a pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.040.06c vṛṣa̍nn indo na u̱kthya̍m ||


9.041.01a pra ye gāvo̱ na bhūrṇa̍yas tve̱ṣā a̱yāso̱ akra̍muḥ |
9.041.01c ghnanta̍ḥ kṛ̱ṣṇām apa̱ tvaca̍m ||

9.041.02a su̱vi̱tasya̍ manāma̱he 'ti̱ setu̍ṁ durā̱vya̍m |
9.041.02c sā̱hvāṁso̱ dasyu̍m avra̱tam ||

9.041.03a śṛ̱ṇve vṛ̱ṣṭer i̍va sva̱naḥ pava̍mānasya śu̱ṣmiṇa̍ḥ |
9.041.03c cara̍nti vi̱dyuto̍ di̱vi ||

9.041.04a ā pa̍vasva ma̱hīm iṣa̱ṁ goma̍d indo̱ hira̍ṇyavat |
9.041.04c aśvā̍va̱d vāja̍vat su̱taḥ ||

9.041.05a sa pa̍vasva vicarṣaṇa̱ ā ma̱hī roda̍sī pṛṇa |
9.041.05c u̱ṣāḥ sūryo̱ na ra̱śmibhi̍ḥ ||

9.041.06a pari̍ ṇaḥ śarma̱yantyā̱ dhāra̍yā soma vi̱śvata̍ḥ |
9.041.06c sarā̍ ra̱seva̍ vi̱ṣṭapa̍m ||


9.042.01a ja̱naya̍n roca̱nā di̱vo ja̱naya̍nn a̱psu sūrya̍m |
9.042.01c vasā̍no̱ gā a̱po hari̍ḥ ||

9.042.02a e̱ṣa pra̱tnena̱ manma̍nā de̱vo de̱vebhya̱s pari̍ |
9.042.02c dhāra̍yā pavate su̱taḥ ||

9.042.03a vā̱vṛ̱dhā̱nāya̱ tūrva̍ye̱ pava̍nte̱ vāja̍sātaye |
9.042.03c somā̍ḥ sa̱hasra̍pājasaḥ ||

9.042.04a du̱hā̱naḥ pra̱tnam it paya̍ḥ pa̱vitre̱ pari̍ ṣicyate |
9.042.04c kranda̍n de̱vām̐ a̍jījanat ||

9.042.05a a̱bhi viśvā̍ni̱ vāryā̱bhi de̱vām̐ ṛ̍tā̱vṛdha̍ḥ |
9.042.05c soma̍ḥ punā̱no a̍rṣati ||

9.042.06a goma̍n naḥ soma vī̱rava̱d aśvā̍va̱d vāja̍vat su̱taḥ |
9.042.06c pava̍sva bṛha̱tīr iṣa̍ḥ ||


9.043.01a yo atya̍ iva mṛ̱jyate̱ gobhi̱r madā̍ya harya̱taḥ |
9.043.01c taṁ gī̱rbhir vā̍sayāmasi ||

9.043.02a taṁ no̱ viśvā̍ ava̱syuvo̱ gira̍ḥ śumbhanti pū̱rvathā̍ |
9.043.02c indu̱m indrā̍ya pī̱taye̍ ||

9.043.03a pu̱nā̱no yā̍ti harya̱taḥ somo̍ gī̱rbhiḥ pari̍ṣkṛtaḥ |
9.043.03c vipra̍sya̱ medhyā̍titheḥ ||

9.043.04a pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma su̱śriya̍m |
9.043.04c indo̍ sa̱hasra̍varcasam ||

9.043.05a indu̱r atyo̱ na vā̍ja̱sṛt kani̍kranti pa̱vitra̱ ā |
9.043.05c yad akṣā̱r ati̍ deva̱yuḥ ||

9.043.06a pava̍sva̱ vāja̍sātaye̱ vipra̍sya gṛṇa̱to vṛ̱dhe |
9.043.06c soma̱ rāsva̍ su̱vīrya̍m ||


9.044.01a pra ṇa̍ indo ma̱he tana̍ ū̱rmiṁ na bibhra̍d arṣasi |
9.044.01c a̱bhi de̱vām̐ a̱yāsya̍ḥ ||

9.044.02a ma̱tī ju̱ṣṭo dhi̱yā hi̱taḥ somo̍ hinve parā̱vati̍ |
9.044.02c vipra̍sya̱ dhāra̍yā ka̱viḥ ||

9.044.03a a̱yaṁ de̱veṣu̱ jāgṛ̍viḥ su̱ta e̍ti pa̱vitra̱ ā |
9.044.03c somo̍ yāti̱ vica̍rṣaṇiḥ ||

9.044.04a sa na̍ḥ pavasva vāja̱yuś ca̍krā̱ṇaś cāru̍m adhva̱ram |
9.044.04c ba̱rhiṣmā̱m̐ ā vi̍vāsati ||

9.044.05a sa no̱ bhagā̍ya vā̱yave̱ vipra̍vīraḥ sa̱dāvṛ̍dhaḥ |
9.044.05c somo̍ de̱veṣv ā ya̍mat ||

9.044.06a sa no̍ a̱dya vasu̍ttaye kratu̱vid gā̍tu̱vitta̍maḥ |
9.044.06c vāja̍ṁ jeṣi̱ śravo̍ bṛ̱hat ||


9.045.01a sa pa̍vasva̱ madā̍ya̱ kaṁ nṛ̱cakṣā̍ de̱vavī̍taye |
9.045.01c inda̱v indrā̍ya pī̱taye̍ ||

9.045.02a sa no̍ arṣā̱bhi dū̱tya1̱̍ṁ tvam indrā̍ya tośase |
9.045.02c de̱vān sakhi̍bhya̱ ā vara̍m ||

9.045.03a u̱ta tvām a̍ru̱ṇaṁ va̱yaṁ gobhi̍r añjmo̱ madā̍ya̱ kam |
9.045.03c vi no̍ rā̱ye duro̍ vṛdhi ||

9.045.04a aty ū̍ pa̱vitra̍m akramīd vā̱jī dhura̱ṁ na yāma̍ni |
9.045.04c indu̍r de̱veṣu̍ patyate ||

9.045.05a sam ī̱ sakhā̍yo asvara̱n vane̱ krīḻa̍nta̱m atya̍vim |
9.045.05c indu̍ṁ nā̱vā a̍nūṣata ||

9.045.06a tayā̍ pavasva̱ dhāra̍yā̱ yayā̍ pī̱to vi̱cakṣa̍se |
9.045.06c indo̍ sto̱tre su̱vīrya̍m ||


9.046.01a asṛ̍gran de̱vavī̍ta̱ye 'tyā̍sa̱ḥ kṛtvyā̍ iva |
9.046.01c kṣara̍ntaḥ parvatā̱vṛdha̍ḥ ||

9.046.02a pari̍ṣkṛtāsa̱ inda̍vo̱ yoṣe̍va̱ pitryā̍vatī |
9.046.02c vā̱yuṁ somā̍ asṛkṣata ||

9.046.03a e̱te somā̍sa̱ inda̍va̱ḥ praya̍svantaś ca̱mū su̱tāḥ |
9.046.03c indra̍ṁ vardhanti̱ karma̍bhiḥ ||

9.046.04a ā dhā̍vatā suhastyaḥ śu̱krā gṛ̍bhṇīta ma̱nthinā̍ |
9.046.04c gobhi̍ḥ śrīṇīta matsa̱ram ||

9.046.05a sa pa̍vasva dhanaṁjaya praya̱ntā rādha̍so ma̱haḥ |
9.046.05c a̱smabhya̍ṁ soma gātu̱vit ||

9.046.06a e̱tam mṛ̍janti̱ marjya̱m pava̍māna̱ṁ daśa̱ kṣipa̍ḥ |
9.046.06c indrā̍ya matsa̱ram mada̍m ||


9.047.01a a̱yā soma̍ḥ sukṛ̱tyayā̍ ma̱haś ci̍d a̱bhy a̍vardhata |
9.047.01c ma̱ndā̱na ud vṛ̍ṣāyate ||

9.047.02a kṛ̱tānīd a̍sya̱ kartvā̱ ceta̍nte dasyu̱tarha̍ṇā |
9.047.02c ṛ̱ṇā ca̍ dhṛ̱ṣṇuś ca̍yate ||

9.047.03a āt soma̍ indri̱yo raso̱ vajra̍ḥ sahasra̱sā bhu̍vat |
9.047.03c u̱kthaṁ yad a̍sya̱ jāya̍te ||

9.047.04a sva̱yaṁ ka̱vir vi̍dha̱rtari̱ viprā̍ya̱ ratna̍m icchati |
9.047.04c yadī̍ marmṛ̱jyate̱ dhiya̍ḥ ||

9.047.05a si̱ṣā̱satū̍ rayī̱ṇāṁ vāje̱ṣv arva̍tām iva |
9.047.05c bhare̍ṣu ji̱gyuṣā̍m asi ||


9.048.01a taṁ tvā̍ nṛ̱mṇāni̱ bibhra̍taṁ sa̱dhasthe̍ṣu ma̱ho di̱vaḥ |
9.048.01c cāru̍ṁ sukṛ̱tyaye̍mahe ||

9.048.02a saṁvṛ̍ktadhṛṣṇum u̱kthya̍m ma̱hāma̍hivrata̱m mada̍m |
9.048.02c śa̱tam puro̍ ruru̱kṣaṇi̍m ||

9.048.03a ata̍s tvā ra̱yim a̱bhi rājā̍naṁ sukrato di̱vaḥ |
9.048.03c su̱pa̱rṇo a̍vya̱thir bha̍rat ||

9.048.04a viśva̍smā̱ it sva̍r dṛ̱śe sādhā̍raṇaṁ raja̱stura̍m |
9.048.04c go̱pām ṛ̱tasya̱ vir bha̍rat ||

9.048.05a adhā̍ hinvā̱na i̍ndri̱yaṁ jyāyo̍ mahi̱tvam ā̍naśe |
9.048.05c a̱bhi̱ṣṭi̱kṛd vica̍rṣaṇiḥ ||


9.049.01a pava̍sva vṛ̱ṣṭim ā su no̱ 'pām ū̱rmiṁ di̱vas pari̍ |
9.049.01c a̱ya̱kṣmā bṛ̍ha̱tīr iṣa̍ḥ ||

9.049.02a tayā̍ pavasva̱ dhāra̍yā̱ yayā̱ gāva̍ i̱hāgama̍n |
9.049.02c janyā̍sa̱ upa̍ no gṛ̱ham ||

9.049.03a ghṛ̱tam pa̍vasva̱ dhāra̍yā ya̱jñeṣu̍ deva̱vīta̍maḥ |
9.049.03c a̱smabhya̍ṁ vṛ̱ṣṭim ā pa̍va ||

9.049.04a sa na̍ ū̱rje vy a1̱̍vyaya̍m pa̱vitra̍ṁ dhāva̱ dhāra̍yā |
9.049.04c de̱vāsa̍ḥ śṛ̱ṇava̱n hi ka̍m ||

9.049.05a pava̍māno asiṣyada̱d rakṣā̍ṁsy apa̱jaṅgha̍nat |
9.049.05c pra̱tna̱vad ro̱caya̱n ruca̍ḥ ||


9.050.01a ut te̱ śuṣmā̍sa īrate̱ sindho̍r ū̱rmer i̍va sva̱naḥ |
9.050.01c vā̱ṇasya̍ codayā pa̱vim ||

9.050.02a pra̱sa̱ve ta̱ ud ī̍rate ti̱sro vāco̍ makha̱syuva̍ḥ |
9.050.02c yad avya̱ eṣi̱ sāna̍vi ||

9.050.03a avyo̱ vāre̱ pari̍ pri̱yaṁ hari̍ṁ hinva̱nty adri̍bhiḥ |
9.050.03c pava̍mānam madhu̱ścuta̍m ||

9.050.04a ā pa̍vasva madintama pa̱vitra̱ṁ dhāra̍yā kave |
9.050.04c a̱rkasya̱ yoni̍m ā̱sada̍m ||

9.050.05a sa pa̍vasva madintama̱ gobhi̍r añjā̱no a̱ktubhi̍ḥ |
9.050.05c inda̱v indrā̍ya pī̱taye̍ ||


9.051.01a adhva̍ryo̱ adri̍bhiḥ su̱taṁ soma̍m pa̱vitra̱ ā sṛ̍ja |
9.051.01c pu̱nī̱hīndrā̍ya̱ pāta̍ve ||

9.051.02a di̱vaḥ pī̱yūṣa̍m utta̱maṁ soma̱m indrā̍ya va̱jriṇe̍ |
9.051.02c su̱notā̱ madhu̍mattamam ||

9.051.03a tava̱ tya i̍ndo̱ andha̍so de̱vā madho̱r vy a̍śnate |
9.051.03c pava̍mānasya ma̱ruta̍ḥ ||

9.051.04a tvaṁ hi so̍ma va̱rdhaya̍n su̱to madā̍ya̱ bhūrṇa̍ye |
9.051.04c vṛṣa̍n sto̱tāra̍m ū̱taye̍ ||

9.051.05a a̱bhy a̍rṣa vicakṣaṇa pa̱vitra̱ṁ dhāra̍yā su̱taḥ |
9.051.05c a̱bhi vāja̍m u̱ta śrava̍ḥ ||


9.052.01a pari̍ dyu̱kṣaḥ sa̱nadra̍yi̱r bhara̱d vāja̍ṁ no̱ andha̍sā |
9.052.01c su̱vā̱no a̍rṣa pa̱vitra̱ ā ||

9.052.02a tava̍ pra̱tnebhi̱r adhva̍bhi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
9.052.02c sa̱hasra̍dhāro yā̱t tanā̍ ||

9.052.03a ca̱rur na yas tam ī̍ṅkha̱yendo̱ na dāna̍m īṅkhaya |
9.052.03c va̱dhair va̍dhasnav īṅkhaya ||

9.052.04a ni śuṣma̍m indav eṣā̱m puru̍hūta̱ janā̍nām |
9.052.04c yo a̱smām̐ ā̱dide̍śati ||

9.052.05a śa̱taṁ na̍ inda ū̱tibhi̍ḥ sa̱hasra̍ṁ vā̱ śucī̍nām |
9.052.05c pava̍sva maṁha̱yadra̍yiḥ ||


9.053.01a ut te̱ śuṣmā̍so asthū̱ rakṣo̍ bhi̱ndanto̍ adrivaḥ |
9.053.01c nu̱dasva̱ yāḥ pa̍ri̱spṛdha̍ḥ ||

9.053.02a a̱yā ni̍ja̱ghnir oja̍sā rathasa̱ṁge dhane̍ hi̱te |
9.053.02c stavā̱ abi̍bhyuṣā hṛ̱dā ||

9.053.03a asya̍ vra̱tāni̱ nādhṛṣe̱ pava̍mānasya dū̱ḍhyā̍ |
9.053.03c ru̱ja yas tvā̍ pṛta̱nyati̍ ||

9.053.04a taṁ hi̍nvanti mada̱cyuta̱ṁ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.053.04c indu̱m indrā̍ya matsa̱ram ||


9.054.01a a̱sya pra̱tnām anu̱ dyuta̍ṁ śu̱kraṁ du̍duhre̱ ahra̍yaḥ |
9.054.01c paya̍ḥ sahasra̱sām ṛṣi̍m ||

9.054.02a a̱yaṁ sūrya̍ ivopa̱dṛg a̱yaṁ sarā̍ṁsi dhāvati |
9.054.02c sa̱pta pra̱vata̱ ā diva̍m ||

9.054.03a a̱yaṁ viśvā̍ni tiṣṭhati punā̱no bhuva̍no̱pari̍ |
9.054.03c somo̍ de̱vo na sūrya̍ḥ ||

9.054.04a pari̍ ṇo de̱vavī̍taye̱ vājā̍m̐ arṣasi̱ goma̍taḥ |
9.054.04c pu̱nā̱na i̍ndav indra̱yuḥ ||


9.055.01a yava̍ṁ-yavaṁ no̱ andha̍sā pu̱ṣṭam-pu̍ṣṭa̱m pari̍ srava |
9.055.01c soma̱ viśvā̍ ca̱ saubha̍gā ||

9.055.02a indo̱ yathā̱ tava̱ stavo̱ yathā̍ te jā̱tam andha̍saḥ |
9.055.02c ni ba̱rhiṣi̍ pri̱ye sa̍daḥ ||

9.055.03a u̱ta no̍ go̱vid a̍śva̱vit pava̍sva so̱māndha̍sā |
9.055.03c ma̱kṣūta̍mebhi̱r aha̍bhiḥ ||

9.055.04a yo ji̱nāti̱ na jīya̍te̱ hanti̱ śatru̍m a̱bhītya̍ |
9.055.04c sa pa̍vasva sahasrajit ||


9.056.01a pari̱ soma̍ ṛ̱tam bṛ̱had ā̱śuḥ pa̱vitre̍ arṣati |
9.056.01c vi̱ghnan rakṣā̍ṁsi deva̱yuḥ ||

9.056.02a yat somo̱ vāja̱m arṣa̍ti śa̱taṁ dhārā̍ apa̱syuva̍ḥ |
9.056.02c indra̍sya sa̱khyam ā̍vi̱śan ||

9.056.03a a̱bhi tvā̱ yoṣa̍ṇo̱ daśa̍ jā̱raṁ na ka̱nyā̍nūṣata |
9.056.03c mṛ̱jyase̍ soma sā̱taye̍ ||

9.056.04a tvam indrā̍ya̱ viṣṇa̍ve svā̱dur i̍ndo̱ pari̍ srava |
9.056.04c nṝn sto̱tṝn pā̱hy aṁha̍saḥ ||


9.057.01a pra te̱ dhārā̍ asa̱ścato̍ di̱vo na ya̍nti vṛ̱ṣṭaya̍ḥ |
9.057.01c acchā̱ vāja̍ṁ saha̱sriṇa̍m ||

9.057.02a a̱bhi pri̱yāṇi̱ kāvyā̱ viśvā̱ cakṣā̍ṇo arṣati |
9.057.02c hari̍s tuñjā̱na āyu̍dhā ||

9.057.03a sa ma̍rmṛjā̱na ā̱yubhi̱r ibho̱ rāje̍va suvra̱taḥ |
9.057.03c śye̱no na vaṁsu̍ ṣīdati ||

9.057.04a sa no̱ viśvā̍ di̱vo vasū̱to pṛ̍thi̱vyā adhi̍ |
9.057.04c pu̱nā̱na i̍nda̱v ā bha̍ra ||


9.058.01a tara̱t sa ma̱ndī dhā̍vati̱ dhārā̍ su̱tasyāndha̍saḥ |
9.058.01c tara̱t sa ma̱ndī dhā̍vati ||

9.058.02a u̱srā ve̍da̱ vasū̍nā̱m marta̍sya de̱vy ava̍saḥ |
9.058.02c tara̱t sa ma̱ndī dhā̍vati ||

9.058.03a dhva̱srayo̍ḥ puru̱ṣantyo̱r ā sa̱hasrā̍ṇi dadmahe |
9.058.03c tara̱t sa ma̱ndī dhā̍vati ||

9.058.04a ā yayo̍s tri̱ṁśata̱ṁ tanā̍ sa̱hasrā̍ṇi ca̱ dadma̍he |
9.058.04c tara̱t sa ma̱ndī dhā̍vati ||


9.059.01a pava̍sva go̱jid a̍śva̱jid vi̍śva̱jit so̍ma raṇya̱jit |
9.059.01c pra̱jāva̱d ratna̱m ā bha̍ra ||

9.059.02a pava̍svā̱dbhyo adā̍bhya̱ḥ pava̱svauṣa̍dhībhyaḥ |
9.059.02c pava̍sva dhi̱ṣaṇā̍bhyaḥ ||

9.059.03a tvaṁ so̍ma̱ pava̍māno̱ viśvā̍ni duri̱tā ta̍ra |
9.059.03c ka̱viḥ sī̍da̱ ni ba̱rhiṣi̍ ||

9.059.04a pava̍māna̱ sva̍r vido̱ jāya̍māno 'bhavo ma̱hān |
9.059.04c indo̱ viśvā̍m̐ a̱bhīd a̍si ||


9.060.01a pra gā̍ya̱treṇa̍ gāyata̱ pava̍māna̱ṁ vica̍rṣaṇim |
9.060.01c indu̍ṁ sa̱hasra̍cakṣasam ||

9.060.02a taṁ tvā̍ sa̱hasra̍cakṣasa̱m atho̍ sa̱hasra̍bharṇasam |
9.060.02c ati̱ vāra̍m apāviṣuḥ ||

9.060.03a ati̱ vārā̱n pava̍māno asiṣyadat ka̱laśā̍m̐ a̱bhi dhā̍vati |
9.060.03c indra̍sya̱ hārdy ā̍vi̱śan ||

9.060.04a indra̍sya soma̱ rādha̍se̱ śam pa̍vasva vicarṣaṇe |
9.060.04c pra̱jāva̱d reta̱ ā bha̍ra ||


9.061.01a a̱yā vī̱tī pari̍ srava̱ yas ta̍ indo̱ made̱ṣv ā |
9.061.01c a̱vāha̍n nava̱tīr nava̍ ||

9.061.02a pura̍ḥ sa̱dya i̱tthādhi̍ye̱ divo̍dāsāya̱ śamba̍ram |
9.061.02c adha̱ tyaṁ tu̱rvaśa̱ṁ yadu̍m ||

9.061.03a pari̍ ṇo̱ aśva̍m aśva̱vid goma̍d indo̱ hira̍ṇyavat |
9.061.03c kṣarā̍ saha̱sriṇī̱r iṣa̍ḥ ||

9.061.04a pava̍mānasya te va̱yam pa̱vitra̍m abhyunda̱taḥ |
9.061.04c sa̱khi̱tvam ā vṛ̍ṇīmahe ||

9.061.05a ye te̍ pa̱vitra̍m ū̱rmayo̍ 'bhi̱kṣara̍nti̱ dhāra̍yā |
9.061.05c tebhi̍r naḥ soma mṛḻaya ||

9.061.06a sa na̍ḥ punā̱na ā bha̍ra ra̱yiṁ vī̱rava̍tī̱m iṣa̍m |
9.061.06c īśā̍naḥ soma vi̱śvata̍ḥ ||

9.061.07a e̱tam u̱ tyaṁ daśa̱ kṣipo̍ mṛ̱janti̱ sindhu̍mātaram |
9.061.07c sam ā̍di̱tyebhi̍r akhyata ||

9.061.08a sam indre̍ṇo̱ta vā̱yunā̍ su̱ta e̍ti pa̱vitra̱ ā |
9.061.08c saṁ sūrya̍sya ra̱śmibhi̍ḥ ||

9.061.09a sa no̱ bhagā̍ya vā̱yave̍ pū̱ṣṇe pa̍vasva̱ madhu̍mān |
9.061.09c cāru̍r mi̱tre varu̍ṇe ca ||

9.061.10a u̱ccā te̍ jā̱tam andha̍so di̱vi ṣad bhūmy ā da̍de |
9.061.10c u̱graṁ śarma̱ mahi̱ śrava̍ḥ ||

9.061.11a e̱nā viśvā̍ny a̱rya ā dyu̱mnāni̱ mānu̍ṣāṇām |
9.061.11c siṣā̍santo vanāmahe ||

9.061.12a sa na̱ indrā̍ya̱ yajya̍ve̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.061.12c va̱ri̱vo̱vit pari̍ srava ||

9.061.13a upo̱ ṣu jā̱tam a̱ptura̱ṁ gobhi̍r bha̱ṅgam pari̍ṣkṛtam |
9.061.13c indu̍ṁ de̱vā a̍yāsiṣuḥ ||

9.061.14a tam id va̍rdhantu no̱ giro̍ va̱tsaṁ sa̱ṁśiśva̍rīr iva |
9.061.14c ya indra̍sya hṛda̱ṁsani̍ḥ ||

9.061.15a arṣā̍ ṇaḥ soma̱ śaṁ gave̍ dhu̱kṣasva̍ pi̱pyuṣī̱m iṣa̍m |
9.061.15c vardhā̍ samu̱dram u̱kthya̍m ||

9.061.16a pava̍māno ajījanad di̱vaś ci̱traṁ na ta̍nya̱tum |
9.061.16c jyoti̍r vaiśvāna̱ram bṛ̱hat ||

9.061.17a pava̍mānasya te̱ raso̱ mado̍ rājann aducchu̱naḥ |
9.061.17c vi vāra̱m avya̍m arṣati ||

9.061.18a pava̍māna̱ rasa̱s tava̱ dakṣo̱ vi rā̍jati dyu̱mān |
9.061.18c jyoti̱r viśva̱ṁ sva̍r dṛ̱śe ||

9.061.19a yas te̱ mado̱ vare̍ṇya̱s tenā̍ pava̱svāndha̍sā |
9.061.19c de̱vā̱vīr a̍ghaśaṁsa̱hā ||

9.061.20a jaghni̍r vṛ̱tram a̍mi̱triya̱ṁ sasni̱r vāja̍ṁ di̱ve-di̍ve |
9.061.20c go̱ṣā u̍ aśva̱sā a̍si ||

9.061.21a sammi̍ślo aru̱ṣo bha̍va sūpa̱sthābhi̱r na dhe̱nubhi̍ḥ |
9.061.21c sīda̍ñ chye̱no na yoni̱m ā ||

9.061.22a sa pa̍vasva̱ ya āvi̱thendra̍ṁ vṛ̱trāya̱ hanta̍ve |
9.061.22c va̱vri̱vāṁsa̍m ma̱hīr a̱paḥ ||

9.061.23a su̱vīrā̍so va̱yaṁ dhanā̱ jaye̍ma soma mīḍhvaḥ |
9.061.23c pu̱nā̱no va̍rdha no̱ gira̍ḥ ||

9.061.24a tvotā̍sa̱s tavāva̍sā̱ syāma̍ va̱nvanta̍ ā̱mura̍ḥ |
9.061.24c soma̍ vra̱teṣu̍ jāgṛhi ||

9.061.25a a̱pa̱ghnan pa̍vate̱ mṛdho 'pa̱ somo̱ arā̍vṇaḥ |
9.061.25c gaccha̱nn indra̍sya niṣkṛ̱tam ||

9.061.26a ma̱ho no̍ rā̱ya ā bha̍ra̱ pava̍māna ja̱hī mṛdha̍ḥ |
9.061.26c rāsve̍ndo vī̱rava̱d yaśa̍ḥ ||

9.061.27a na tvā̍ śa̱taṁ ca̱na hruto̱ rādho̱ ditsa̍nta̱m ā mi̍nan |
9.061.27c yat pu̍nā̱no ma̍kha̱syase̍ ||

9.061.28a pava̍svendo̱ vṛṣā̍ su̱taḥ kṛ̱dhī no̍ ya̱śaso̱ jane̍ |
9.061.28c viśvā̱ apa̱ dviṣo̍ jahi ||

9.061.29a asya̍ te sa̱khye va̱yaṁ tave̍ndo dyu̱mna u̍tta̱me |
9.061.29c sā̱sa̱hyāma̍ pṛtanya̱taḥ ||

9.061.30a yā te̍ bhī̱māny āyu̍dhā ti̱gmāni̱ santi̱ dhūrva̍ṇe |
9.061.30c rakṣā̍ samasya no ni̱daḥ ||


9.062.01a e̱te a̍sṛgra̱m inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
9.062.01c viśvā̍ny a̱bhi saubha̍gā ||

9.062.02a vi̱ghnanto̍ duri̱tā pu̱ru su̱gā to̱kāya̍ vā̱jina̍ḥ |
9.062.02c tanā̍ kṛ̱ṇvanto̱ arva̍te ||

9.062.03a kṛ̱ṇvanto̱ vari̍vo̱ gave̱ 'bhy a̍rṣanti suṣṭu̱tim |
9.062.03c iḻā̍m a̱smabhya̍ṁ sa̱ṁyata̍m ||

9.062.04a asā̍vy a̱ṁśur madā̍yā̱psu dakṣo̍ giri̱ṣṭhāḥ |
9.062.04c śye̱no na yoni̱m āsa̍dat ||

9.062.05a śu̱bhram andho̍ de̱vavā̍tam a̱psu dhū̱to nṛbhi̍ḥ su̱taḥ |
9.062.05c svada̍nti̱ gāva̱ḥ payo̍bhiḥ ||

9.062.06a ād ī̱m aśva̱ṁ na hetā̱ro 'śū̍śubhann a̱mṛtā̍ya |
9.062.06c madhvo̱ rasa̍ṁ sadha̱māde̍ ||

9.062.07a yās te̱ dhārā̍ madhu̱ścuto 'sṛ̍gram inda ū̱taye̍ |
9.062.07c tābhi̍ḥ pa̱vitra̱m āsa̍daḥ ||

9.062.08a so a̱rṣendrā̍ya pī̱taye̍ ti̱ro romā̍ṇy a̱vyayā̍ |
9.062.08c sīda̱n yonā̱ vane̱ṣv ā ||

9.062.09a tvam i̍ndo̱ pari̍ srava̱ svādi̍ṣṭho̱ aṅgi̍robhyaḥ |
9.062.09c va̱ri̱vo̱vid ghṛ̱tam paya̍ḥ ||

9.062.10a a̱yaṁ vica̍rṣaṇir hi̱taḥ pava̍māna̱ḥ sa ce̍tati |
9.062.10c hi̱nvā̱na āpya̍m bṛ̱hat ||

9.062.11a e̱ṣa vṛṣā̱ vṛṣa̍vrata̱ḥ pava̍māno aśasti̱hā |
9.062.11c kara̱d vasū̍ni dā̱śuṣe̍ ||

9.062.12a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.062.12c pu̱ru̱śca̱ndram pu̍ru̱spṛha̍m ||

9.062.13a e̱ṣa sya pari̍ ṣicyate marmṛ̱jyamā̍na ā̱yubhi̍ḥ |
9.062.13c u̱ru̱gā̱yaḥ ka̱vikra̍tuḥ ||

9.062.14a sa̱hasro̍tiḥ śa̱tāma̍gho vi̱māno̱ raja̍saḥ ka̱viḥ |
9.062.14c indrā̍ya pavate̱ mada̍ḥ ||

9.062.15a gi̱rā jā̱ta i̱ha stu̱ta indu̱r indrā̍ya dhīyate |
9.062.15c vir yonā̍ vasa̱tāv i̍va ||

9.062.16a pava̍mānaḥ su̱to nṛbhi̱ḥ somo̱ vāja̍m ivāsarat |
9.062.16c ca̱mūṣu̱ śakma̍nā̱sada̍m ||

9.062.17a taṁ tri̍pṛ̱ṣṭhe tri̍vandhu̱re rathe̍ yuñjanti̱ yāta̍ve |
9.062.17c ṛṣī̍ṇāṁ sa̱pta dhī̱tibhi̍ḥ ||

9.062.18a taṁ so̍tāro dhana̱spṛta̍m ā̱śuṁ vājā̍ya̱ yāta̍ve |
9.062.18c hari̍ṁ hinota vā̱jina̍m ||

9.062.19a ā̱vi̱śan ka̱laśa̍ṁ su̱to viśvā̱ arṣa̍nn a̱bhi śriya̍ḥ |
9.062.19c śūro̱ na goṣu̍ tiṣṭhati ||

9.062.20a ā ta̍ indo̱ madā̍ya̱ kam payo̍ duhanty ā̱yava̍ḥ |
9.062.20c de̱vā de̱vebhyo̱ madhu̍ ||

9.062.21a ā na̱ḥ soma̍m pa̱vitra̱ ā sṛ̱jatā̱ madhu̍mattamam |
9.062.21c de̱vebhyo̍ deva̱śrutta̍mam ||

9.062.22a e̱te somā̍ asṛkṣata gṛṇā̱nāḥ śrava̍se ma̱he |
9.062.22c ma̱dinta̍masya̱ dhāra̍yā ||

9.062.23a a̱bhi gavyā̍ni vī̱taye̍ nṛ̱mṇā pu̍nā̱no a̍rṣasi |
9.062.23c sa̱nadvā̍ja̱ḥ pari̍ srava ||

9.062.24a u̱ta no̱ goma̍tī̱r iṣo̱ viśvā̍ arṣa pari̱ṣṭubha̍ḥ |
9.062.24c gṛ̱ṇā̱no ja̱mada̍gninā ||

9.062.25a pava̍sva vā̱co a̍gri̱yaḥ soma̍ ci̱trābhi̍r ū̱tibhi̍ḥ |
9.062.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.062.26a tvaṁ sa̍mu̱driyā̍ a̱po̍ 'gri̱yo vāca̍ ī̱raya̍n |
9.062.26c pava̍sva viśvamejaya ||

9.062.27a tubhye̱mā bhuva̍nā kave mahi̱mne so̍ma tasthire |
9.062.27c tubhya̍m arṣanti̱ sindha̍vaḥ ||

9.062.28a pra te̍ di̱vo na vṛ̱ṣṭayo̱ dhārā̍ yanty asa̱ścata̍ḥ |
9.062.28c a̱bhi śu̱krām u̍pa̱stira̍m ||

9.062.29a indrā̱yendu̍m punītano̱graṁ dakṣā̍ya̱ sādha̍nam |
9.062.29c ī̱śā̱naṁ vī̱tirā̍dhasam ||

9.062.30a pava̍māna ṛ̱taḥ ka̱viḥ soma̍ḥ pa̱vitra̱m āsa̍dat |
9.062.30c dadha̍t sto̱tre su̱vīrya̍m ||


9.063.01a ā pa̍vasva saha̱sriṇa̍ṁ ra̱yiṁ so̍ma su̱vīrya̍m |
9.063.01c a̱sme śravā̍ṁsi dhāraya ||

9.063.02a iṣa̱m ūrja̍ṁ ca pinvasa̱ indrā̍ya matsa̱rinta̍maḥ |
9.063.02c ca̱mūṣv ā ni ṣī̍dasi ||

9.063.03a su̱ta indrā̍ya̱ viṣṇa̍ve̱ soma̍ḥ ka̱laśe̍ akṣarat |
9.063.03c madhu̍mām̐ astu vā̱yave̍ ||

9.063.04a e̱te a̍sṛgram ā̱śavo 'ti̱ hvarā̍ṁsi ba̱bhrava̍ḥ |
9.063.04c somā̍ ṛ̱tasya̱ dhāra̍yā ||

9.063.05a indra̱ṁ vardha̍nto a̱ptura̍ḥ kṛ̱ṇvanto̱ viśva̱m ārya̍m |
9.063.05c a̱pa̱ghnanto̱ arā̍vṇaḥ ||

9.063.06a su̱tā anu̱ svam ā rajo̱ 'bhy a̍rṣanti ba̱bhrava̍ḥ |
9.063.06c indra̱ṁ gaccha̍nta̱ inda̍vaḥ ||

9.063.07a a̱yā pa̍vasva̱ dhāra̍yā̱ yayā̱ sūrya̱m aro̍cayaḥ |
9.063.07c hi̱nvā̱no mānu̍ṣīr a̱paḥ ||

9.063.08a ayu̍kta̱ sūra̱ eta̍śa̱m pava̍māno ma̱nāv adhi̍ |
9.063.08c a̱ntari̍kṣeṇa̱ yāta̍ve ||

9.063.09a u̱ta tyā ha̱rito̱ daśa̱ sūro̍ ayukta̱ yāta̍ve |
9.063.09c indu̱r indra̱ iti̍ bru̱van ||

9.063.10a parī̱to vā̱yave̍ su̱taṁ gira̱ indrā̍ya matsa̱ram |
9.063.10c avyo̱ vāre̍ṣu siñcata ||

9.063.11a pava̍māna vi̱dā ra̱yim a̱smabhya̍ṁ soma du̱ṣṭara̍m |
9.063.11c yo dū̱ṇāśo̍ vanuṣya̱tā ||

9.063.12a a̱bhy a̍rṣa saha̱sriṇa̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.063.12c a̱bhi vāja̍m u̱ta śrava̍ḥ ||

9.063.13a somo̍ de̱vo na sūryo 'dri̍bhiḥ pavate su̱taḥ |
9.063.13c dadhā̍naḥ ka̱laśe̱ rasa̍m ||

9.063.14a e̱te dhāmā̱ny āryā̍ śu̱krā ṛ̱tasya̱ dhāra̍yā |
9.063.14c vāja̱ṁ goma̍ntam akṣaran ||

9.063.15a su̱tā indrā̍ya va̱jriṇe̱ somā̍so̱ dadhyā̍śiraḥ |
9.063.15c pa̱vitra̱m aty a̍kṣaran ||

9.063.16a pra so̍ma̱ madhu̍mattamo rā̱ye a̍rṣa pa̱vitra̱ ā |
9.063.16c mado̱ yo de̍va̱vīta̍maḥ ||

9.063.17a tam ī̍ mṛjanty ā̱yavo̱ hari̍ṁ na̱dīṣu̍ vā̱jina̍m |
9.063.17c indu̱m indrā̍ya matsa̱ram ||

9.063.18a ā pa̍vasva̱ hira̍ṇyava̱d aśvā̍vat soma vī̱rava̍t |
9.063.18c vāja̱ṁ goma̍nta̱m ā bha̍ra ||

9.063.19a pari̱ vāje̱ na vā̍ja̱yum avyo̱ vāre̍ṣu siñcata |
9.063.19c indrā̍ya̱ madhu̍mattamam ||

9.063.20a ka̱vim mṛ̍janti̱ marjya̍ṁ dhī̱bhir viprā̍ ava̱syava̍ḥ |
9.063.20c vṛṣā̱ kani̍krad arṣati ||

9.063.21a vṛṣa̍ṇaṁ dhī̱bhir a̱ptura̱ṁ soma̍m ṛ̱tasya̱ dhāra̍yā |
9.063.21c ma̱tī viprā̱ḥ sam a̍svaran ||

9.063.22a pava̍sva devāyu̱ṣag indra̍ṁ gacchatu te̱ mada̍ḥ |
9.063.22c vā̱yum ā ro̍ha̱ dharma̍ṇā ||

9.063.23a pava̍māna̱ ni to̍śase ra̱yiṁ so̍ma śra̱vāyya̍m |
9.063.23c pri̱yaḥ sa̍mu̱dram ā vi̍śa ||

9.063.24a a̱pa̱ghnan pa̍vase̱ mṛdha̍ḥ kratu̱vit so̍ma matsa̱raḥ |
9.063.24c nu̱dasvāde̍vayu̱ṁ jana̍m ||

9.063.25a pava̍mānā asṛkṣata̱ somā̍ḥ śu̱krāsa̱ inda̍vaḥ |
9.063.25c a̱bhi viśvā̍ni̱ kāvyā̍ ||

9.063.26a pava̍mānāsa ā̱śava̍ḥ śu̱bhrā a̍sṛgra̱m inda̍vaḥ |
9.063.26c ghnanto̱ viśvā̱ apa̱ dviṣa̍ḥ ||

9.063.27a pava̍mānā di̱vas pary a̱ntari̍kṣād asṛkṣata |
9.063.27c pṛ̱thi̱vyā adhi̱ sāna̍vi ||

9.063.28a pu̱nā̱naḥ so̍ma̱ dhāra̱yendo̱ viśvā̱ apa̱ sridha̍ḥ |
9.063.28c ja̱hi rakṣā̍ṁsi sukrato ||

9.063.29a a̱pa̱ghnan so̍ma ra̱kṣaso̱ 'bhy a̍rṣa̱ kani̍kradat |
9.063.29c dyu̱manta̱ṁ śuṣma̍m utta̱mam ||

9.063.30a a̱sme vasū̍ni dhāraya̱ soma̍ di̱vyāni̱ pārthi̍vā |
9.063.30c indo̱ viśvā̍ni̱ vāryā̍ ||


9.064.01a vṛṣā̍ soma dyu̱mām̐ a̍si̱ vṛṣā̍ deva̱ vṛṣa̍vrataḥ |
9.064.01c vṛṣā̱ dharmā̍ṇi dadhiṣe ||

9.064.02a vṛṣṇa̍s te̱ vṛṣṇya̱ṁ śavo̱ vṛṣā̱ vana̱ṁ vṛṣā̱ mada̍ḥ |
9.064.02c sa̱tyaṁ vṛ̍ṣa̱n vṛṣed a̍si ||

9.064.03a aśvo̱ na ca̍krado̱ vṛṣā̱ saṁ gā i̍ndo̱ sam arva̍taḥ |
9.064.03c vi no̍ rā̱ye duro̍ vṛdhi ||

9.064.04a asṛ̍kṣata̱ pra vā̱jino̍ ga̱vyā somā̍so aśva̱yā |
9.064.04c śu̱krāso̍ vīra̱yāśava̍ḥ ||

9.064.05a śu̱mbhamā̍nā ṛtā̱yubhi̍r mṛ̱jyamā̍nā̱ gabha̍styoḥ |
9.064.05c pava̍nte̱ vāre̍ a̱vyaye̍ ||

9.064.06a te viśvā̍ dā̱śuṣe̱ vasu̱ somā̍ di̱vyāni̱ pārthi̍vā |
9.064.06c pava̍ntā̱m āntari̍kṣyā ||

9.064.07a pava̍mānasya viśvavi̱t pra te̱ sargā̍ asṛkṣata |
9.064.07c sūrya̍syeva̱ na ra̱śmaya̍ḥ ||

9.064.08a ke̱tuṁ kṛ̱ṇvan di̱vas pari̱ viśvā̍ rū̱pābhy a̍rṣasi |
9.064.08c sa̱mu̱draḥ so̍ma pinvase ||

9.064.09a hi̱nvā̱no vāca̍m iṣyasi̱ pava̍māna̱ vidha̍rmaṇi |
9.064.09c akrā̍n de̱vo na sūrya̍ḥ ||

9.064.10a indu̍ḥ paviṣṭa̱ ceta̍naḥ pri̱yaḥ ka̍vī̱nām ma̱tī |
9.064.10c sṛ̱jad aśva̍ṁ ra̱thīr i̍va ||

9.064.11a ū̱rmir yas te̍ pa̱vitra̱ ā de̍vā̱vīḥ pa̱ryakṣa̍rat |
9.064.11c sīda̍nn ṛ̱tasya̱ yoni̱m ā ||

9.064.12a sa no̍ arṣa pa̱vitra̱ ā mado̱ yo de̍va̱vīta̍maḥ |
9.064.12c inda̱v indrā̍ya pī̱taye̍ ||

9.064.13a i̱ṣe pa̍vasva̱ dhāra̍yā mṛ̱jyamā̍no manī̱ṣibhi̍ḥ |
9.064.13c indo̍ ru̱cābhi gā i̍hi ||

9.064.14a pu̱nā̱no vari̍vas kṛ̱dhy ūrja̱ṁ janā̍ya girvaṇaḥ |
9.064.14c hare̍ sṛjā̱na ā̱śira̍m ||

9.064.15a pu̱nā̱no de̱vavī̍taya̱ indra̍sya yāhi niṣkṛ̱tam |
9.064.15c dyu̱tā̱no vā̱jibhi̍r ya̱taḥ ||

9.064.16a pra hi̍nvā̱nāsa̱ inda̱vo 'cchā̍ samu̱dram ā̱śava̍ḥ |
9.064.16c dhi̱yā jū̱tā a̍sṛkṣata ||

9.064.17a ma̱rmṛ̱jā̱nāsa̍ ā̱yavo̱ vṛthā̍ samu̱dram inda̍vaḥ |
9.064.17c agma̍nn ṛ̱tasya̱ yoni̱m ā ||

9.064.18a pari̍ ṇo yāhy asma̱yur viśvā̱ vasū̱ny oja̍sā |
9.064.18c pā̱hi na̱ḥ śarma̍ vī̱rava̍t ||

9.064.19a mimā̍ti̱ vahni̱r eta̍śaḥ pa̱daṁ yu̍jā̱na ṛkva̍bhiḥ |
9.064.19c pra yat sa̍mu̱dra āhi̍taḥ ||

9.064.20a ā yad yoni̍ṁ hira̱ṇyaya̍m ā̱śur ṛ̱tasya̱ sīda̍ti |
9.064.20c jahā̱ty apra̍cetasaḥ ||

9.064.21a a̱bhi ve̱nā a̍nūṣa̱teya̍kṣanti̱ prace̍tasaḥ |
9.064.21c majja̱nty avi̍cetasaḥ ||

9.064.22a indrā̍yendo ma̱rutva̍te̱ pava̍sva̱ madhu̍mattamaḥ |
9.064.22c ṛ̱tasya̱ yoni̍m ā̱sada̍m ||

9.064.23a taṁ tvā̱ viprā̍ vaco̱vida̱ḥ pari̍ ṣkṛṇvanti ve̱dhasa̍ḥ |
9.064.23c saṁ tvā̍ mṛjanty ā̱yava̍ḥ ||

9.064.24a rasa̍ṁ te mi̱tro a̍rya̱mā piba̍nti̱ varu̍ṇaḥ kave |
9.064.24c pava̍mānasya ma̱ruta̍ḥ ||

9.064.25a tvaṁ so̍ma vipa̱ścita̍m punā̱no vāca̍m iṣyasi |
9.064.25c indo̍ sa̱hasra̍bharṇasam ||

9.064.26a u̱to sa̱hasra̍bharṇasa̱ṁ vāca̍ṁ soma makha̱syuva̍m |
9.064.26c pu̱nā̱na i̍nda̱v ā bha̍ra ||

9.064.27a pu̱nā̱na i̍ndav eṣā̱m puru̍hūta̱ janā̍nām |
9.064.27c pri̱yaḥ sa̍mu̱dram ā vi̍śa ||

9.064.28a davi̍dyutatyā ru̱cā pa̍ri̱ṣṭobha̍ntyā kṛ̱pā |
9.064.28c somā̍ḥ śu̱krā gavā̍śiraḥ ||

9.064.29a hi̱nvā̱no he̱tṛbhi̍r ya̱ta ā vāja̍ṁ vā̱jy a̍kramīt |
9.064.29c sīda̍nto va̱nuṣo̍ yathā ||

9.064.30a ṛ̱dhak so̍ma sva̱staye̍ saṁjagmā̱no di̱vaḥ ka̱viḥ |
9.064.30c pava̍sva̱ sūryo̍ dṛ̱śe ||


9.065.01a hi̱nvanti̱ sūra̱m usra̍ya̱ḥ svasā̍ro jā̱maya̱s pati̍m |
9.065.01c ma̱hām indu̍m mahī̱yuva̍ḥ ||

9.065.02a pava̍māna ru̱cā-ru̍cā de̱vo de̱vebhya̱s pari̍ |
9.065.02c viśvā̱ vasū̱ny ā vi̍śa ||

9.065.03a ā pa̍vamāna suṣṭu̱tiṁ vṛ̱ṣṭiṁ de̱vebhyo̱ duva̍ḥ |
9.065.03c i̱ṣe pa̍vasva sa̱ṁyata̍m ||

9.065.04a vṛṣā̱ hy asi̍ bhā̱nunā̍ dyu̱manta̍ṁ tvā havāmahe |
9.065.04c pava̍māna svā̱dhya̍ḥ ||

9.065.05a ā pa̍vasva su̱vīrya̱m manda̍mānaḥ svāyudha |
9.065.05c i̱ho ṣv i̍nda̱v ā ga̍hi ||

9.065.06a yad a̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ |
9.065.06c druṇā̍ sa̱dhastha̍m aśnuṣe ||

9.065.07a pra somā̍ya vyaśva̱vat pava̍mānāya gāyata |
9.065.07c ma̱he sa̱hasra̍cakṣase ||

9.065.08a yasya̱ varṇa̍m madhu̱ścuta̱ṁ hari̍ṁ hi̱nvanty adri̍bhiḥ |
9.065.08c indu̱m indrā̍ya pī̱taye̍ ||

9.065.09a tasya̍ te vā̱jino̍ va̱yaṁ viśvā̱ dhanā̍ni ji̱gyuṣa̍ḥ |
9.065.09c sa̱khi̱tvam ā vṛ̍ṇīmahe ||

9.065.10a vṛṣā̍ pavasva̱ dhāra̍yā ma̱rutva̍te ca matsa̱raḥ |
9.065.10c viśvā̱ dadhā̍na̱ oja̍sā ||

9.065.11a taṁ tvā̍ dha̱rtāra̍m o̱ṇyo̱3̱̍ḥ pava̍māna sva̱rdṛśa̍m |
9.065.11c hi̱nve vāje̍ṣu vā̱jina̍m ||

9.065.12a a̱yā ci̱tto vi̱pānayā̱ hari̍ḥ pavasva̱ dhāra̍yā |
9.065.12c yuja̱ṁ vāje̍ṣu codaya ||

9.065.13a ā na̍ indo ma̱hīm iṣa̱m pava̍sva vi̱śvada̍rśataḥ |
9.065.13c a̱smabhya̍ṁ soma gātu̱vit ||

9.065.14a ā ka̱laśā̍ anūṣa̱tendo̱ dhārā̍bhi̱r oja̍sā |
9.065.14c endra̍sya pī̱taye̍ viśa ||

9.065.15a yasya̍ te̱ madya̱ṁ rasa̍ṁ tī̱vraṁ du̱hanty adri̍bhiḥ |
9.065.15c sa pa̍vasvābhimāti̱hā ||

9.065.16a rājā̍ me̱dhābhi̍r īyate̱ pava̍māno ma̱nāv adhi̍ |
9.065.16c a̱ntari̍kṣeṇa̱ yāta̍ve ||

9.065.17a ā na̍ indo śata̱gvina̱ṁ gavā̱m poṣa̱ṁ svaśvya̍m |
9.065.17c vahā̱ bhaga̍ttim ū̱taye̍ ||

9.065.18a ā na̍ḥ soma̱ saho̱ juvo̍ rū̱paṁ na varca̍se bhara |
9.065.18c su̱ṣvā̱ṇo de̱vavī̍taye ||

9.065.19a arṣā̍ soma dyu̱matta̍mo̱ 'bhi droṇā̍ni̱ roru̍vat |
9.065.19c sīda̍ñ chye̱no na yoni̱m ā ||

9.065.20a a̱psā indrā̍ya vā̱yave̱ varu̍ṇāya ma̱rudbhya̍ḥ |
9.065.20c somo̍ arṣati̱ viṣṇa̍ve ||

9.065.21a iṣa̍ṁ to̱kāya̍ no̱ dadha̍d a̱smabhya̍ṁ soma vi̱śvata̍ḥ |
9.065.21c ā pa̍vasva saha̱sriṇa̍m ||

9.065.22a ye somā̍saḥ parā̱vati̱ ye a̍rvā̱vati̍ sunvi̱re |
9.065.22c ye vā̱daḥ śa̍rya̱ṇāva̍ti ||

9.065.23a ya ā̍rjī̱keṣu̱ kṛtva̍su̱ ye madhye̍ pa̱styā̍nām |
9.065.23c ye vā̱ jane̍ṣu pa̱ñcasu̍ ||

9.065.24a te no̍ vṛ̱ṣṭiṁ di̱vas pari̱ pava̍ntā̱m ā su̱vīrya̍m |
9.065.24c su̱vā̱nā de̱vāsa̱ inda̍vaḥ ||

9.065.25a pava̍te harya̱to hari̍r gṛṇā̱no ja̱mada̍gninā |
9.065.25c hi̱nvā̱no gor adhi̍ tva̱ci ||

9.065.26a pra śu̱krāso̍ vayo̱juvo̍ hinvā̱nāso̱ na sapta̍yaḥ |
9.065.26c śrī̱ṇā̱nā a̱psu mṛ̍ñjata ||

9.065.27a taṁ tvā̍ su̱teṣv ā̱bhuvo̍ hinvi̱re de̱vatā̍taye |
9.065.27c sa pa̍vasvā̱nayā̍ ru̱cā ||

9.065.28a ā te̱ dakṣa̍m mayo̱bhuva̱ṁ vahni̍m a̱dyā vṛ̍ṇīmahe |
9.065.28c pānta̱m ā pu̍ru̱spṛha̍m ||

9.065.29a ā ma̱ndram ā vare̍ṇya̱m ā vipra̱m ā ma̍nī̱ṣiṇa̍m |
9.065.29c pānta̱m ā pu̍ru̱spṛha̍m ||

9.065.30a ā ra̱yim ā su̍ce̱tuna̱m ā su̍krato ta̱nūṣv ā |
9.065.30c pānta̱m ā pu̍ru̱spṛha̍m ||


9.066.01a pava̍sva viśvacarṣaṇe̱ 'bhi viśvā̍ni̱ kāvyā̍ |
9.066.01c sakhā̱ sakhi̍bhya̱ īḍya̍ḥ ||

9.066.02a tābhyā̱ṁ viśva̍sya rājasi̱ ye pa̍vamāna̱ dhāma̍nī |
9.066.02c pra̱tī̱cī so̍ma ta̱sthatu̍ḥ ||

9.066.03a pari̱ dhāmā̍ni̱ yāni̍ te̱ tvaṁ so̍māsi vi̱śvata̍ḥ |
9.066.03c pava̍māna ṛ̱tubhi̍ḥ kave ||

9.066.04a pava̍sva ja̱naya̱nn iṣo̱ 'bhi viśvā̍ni̱ vāryā̍ |
9.066.04c sakhā̱ sakhi̍bhya ū̱taye̍ ||

9.066.05a tava̍ śu̱krāso̍ a̱rcayo̍ di̱vas pṛ̱ṣṭhe vi ta̍nvate |
9.066.05c pa̱vitra̍ṁ soma̱ dhāma̍bhiḥ ||

9.066.06a tave̱me sa̱pta sindha̍vaḥ pra̱śiṣa̍ṁ soma sisrate |
9.066.06c tubhya̍ṁ dhāvanti dhe̱nava̍ḥ ||

9.066.07a pra so̍ma yāhi̱ dhāra̍yā su̱ta indrā̍ya matsa̱raḥ |
9.066.07c dadhā̍no̱ akṣi̍ti̱ śrava̍ḥ ||

9.066.08a sam u̍ tvā dhī̱bhir a̍svaran hinva̱tīḥ sa̱pta jā̱maya̍ḥ |
9.066.08c vipra̍m ā̱jā vi̱vasva̍taḥ ||

9.066.09a mṛ̱janti̍ tvā̱ sam a̱gruvo 'vye̍ jī̱rāv adhi̱ ṣvaṇi̍ |
9.066.09c re̱bho yad a̱jyase̱ vane̍ ||

9.066.10a pava̍mānasya te kave̱ vāji̱n sargā̍ asṛkṣata |
9.066.10c arva̍nto̱ na śra̍va̱syava̍ḥ ||

9.066.11a acchā̱ kośa̍m madhu̱ścuta̱m asṛ̍gra̱ṁ vāre̍ a̱vyaye̍ |
9.066.11c avā̍vaśanta dhī̱taya̍ḥ ||

9.066.12a acchā̍ samu̱dram inda̱vo 'sta̱ṁ gāvo̱ na dhe̱nava̍ḥ |
9.066.12c agma̍nn ṛ̱tasya̱ yoni̱m ā ||

9.066.13a pra ṇa̍ indo ma̱he raṇa̱ āpo̍ arṣanti̱ sindha̍vaḥ |
9.066.13c yad gobhi̍r vāsayi̱ṣyase̍ ||

9.066.14a asya̍ te sa̱khye va̱yam iya̍kṣanta̱s tvota̍yaḥ |
9.066.14c indo̍ sakhi̱tvam u̍śmasi ||

9.066.15a ā pa̍vasva̱ gavi̍ṣṭaye ma̱he so̍ma nṛ̱cakṣa̍se |
9.066.15c endra̍sya ja̱ṭhare̍ viśa ||

9.066.16a ma̱hām̐ a̍si soma̱ jyeṣṭha̍ u̱grāṇā̍m inda̱ oji̍ṣṭhaḥ |
9.066.16c yudhvā̱ sañ chaśva̍j jigetha ||

9.066.17a ya u̱grebhya̍ś ci̱d ojī̍yā̱ñ chūre̍bhyaś ci̱c chūra̍taraḥ |
9.066.17c bhū̱ri̱dābhya̍ś ci̱n maṁhī̍yān ||

9.066.18a tvaṁ so̍ma̱ sūra̱ eṣa̍s to̱kasya̍ sā̱tā ta̱nūnā̍m |
9.066.18c vṛ̱ṇī̱mahe̍ sa̱khyāya̍ vṛṇī̱mahe̱ yujyā̍ya ||

9.066.19a agna̱ āyū̍ṁṣi pavasa̱ ā su̱vorja̱m iṣa̍ṁ ca naḥ |
9.066.19c ā̱re bā̍dhasva du̱cchunā̍m ||

9.066.20a a̱gnir ṛṣi̱ḥ pava̍māna̱ḥ pāñca̍janyaḥ pu̱rohi̍taḥ |
9.066.20c tam ī̍mahe mahāga̱yam ||

9.066.21a agne̱ pava̍sva̱ svapā̍ a̱sme varca̍ḥ su̱vīrya̍m |
9.066.21c dadha̍d ra̱yim mayi̱ poṣa̍m ||

9.066.22a pava̍māno̱ ati̱ sridho̱ 'bhy a̍rṣati suṣṭu̱tim |
9.066.22c sūro̱ na vi̱śvada̍rśataḥ ||

9.066.23a sa ma̍rmṛjā̱na ā̱yubhi̱ḥ praya̍svā̱n praya̍se hi̱taḥ |
9.066.23c indu̱r atyo̍ vicakṣa̱ṇaḥ ||

9.066.24a pava̍māna ṛ̱tam bṛ̱hac chu̱kraṁ jyoti̍r ajījanat |
9.066.24c kṛ̱ṣṇā tamā̍ṁsi̱ jaṅgha̍nat ||

9.066.25a pava̍mānasya̱ jaṅghna̍to̱ hare̍ś ca̱ndrā a̍sṛkṣata |
9.066.25c jī̱rā a̍ji̱raśo̍ciṣaḥ ||

9.066.26a pava̍māno ra̱thīta̍maḥ śu̱bhrebhi̍ḥ śu̱bhraśa̍stamaḥ |
9.066.26c hari̍ścandro ma̱rudga̍ṇaḥ ||

9.066.27a pava̍māno̱ vy a̍śnavad ra̱śmibhi̍r vāja̱sāta̍maḥ |
9.066.27c dadha̍t sto̱tre su̱vīrya̍m ||

9.066.28a pra su̍vā̱na indu̍r akṣāḥ pa̱vitra̱m aty a̱vyaya̍m |
9.066.28c pu̱nā̱na indu̱r indra̱m ā ||

9.066.29a e̱ṣa somo̱ adhi̍ tva̱ci gavā̍ṁ krīḻa̱ty adri̍bhiḥ |
9.066.29c indra̱m madā̍ya̱ johu̍vat ||

9.066.30a yasya̍ te dyu̱mnava̱t paya̱ḥ pava̍mā̱nābhṛ̍taṁ di̱vaḥ |
9.066.30c tena̍ no mṛḻa jī̱vase̍ ||


9.067.01a tvaṁ so̍māsi dhāra̱yur ma̱ndra oji̍ṣṭho adhva̱re |
9.067.01c pava̍sva maṁha̱yadra̍yiḥ ||

9.067.02a tvaṁ su̱to nṛ̱māda̍no dadha̱nvān ma̍tsa̱rinta̍maḥ |
9.067.02c indrā̍ya sū̱rir andha̍sā ||

9.067.03a tvaṁ su̍ṣvā̱ṇo adri̍bhir a̱bhy a̍rṣa̱ kani̍kradat |
9.067.03c dyu̱manta̱ṁ śuṣma̍m utta̱mam ||

9.067.04a indu̍r hinvā̱no a̍rṣati ti̱ro vārā̍ṇy a̱vyayā̍ |
9.067.04c hari̱r vāja̍m acikradat ||

9.067.05a indo̱ vy avya̍m arṣasi̱ vi śravā̍ṁsi̱ vi saubha̍gā |
9.067.05c vi vājā̍n soma̱ goma̍taḥ ||

9.067.06a ā na̍ indo śata̱gvina̍ṁ ra̱yiṁ goma̍ntam a̱śvina̍m |
9.067.06c bharā̍ soma saha̱sriṇa̍m ||

9.067.07a pava̍mānāsa̱ inda̍vas ti̱raḥ pa̱vitra̍m ā̱śava̍ḥ |
9.067.07c indra̱ṁ yāme̍bhir āśata ||

9.067.08a ka̱ku̱haḥ so̱myo rasa̱ indu̱r indrā̍ya pū̱rvyaḥ |
9.067.08c ā̱yuḥ pa̍vata ā̱yave̍ ||

9.067.09a hi̱nvanti̱ sūra̱m usra̍ya̱ḥ pava̍mānam madhu̱ścuta̍m |
9.067.09c a̱bhi gi̱rā sam a̍svaran ||

9.067.10a a̱vi̱tā no̍ a̱jāśva̍ḥ pū̱ṣā yāma̍ni-yāmani |
9.067.10c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.11a a̱yaṁ soma̍ḥ kapa̱rdine̍ ghṛ̱taṁ na pa̍vate̱ madhu̍ |
9.067.11c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.12a a̱yaṁ ta̍ āghṛṇe su̱to ghṛ̱taṁ na pa̍vate̱ śuci̍ |
9.067.12c ā bha̍kṣat ka̱nyā̍su naḥ ||

9.067.13a vā̱co ja̱ntuḥ ka̍vī̱nām pava̍sva soma̱ dhāra̍yā |
9.067.13c de̱veṣu̍ ratna̱dhā a̍si ||

9.067.14a ā ka̱laśe̍ṣu dhāvati śye̱no varma̱ vi gā̍hate |
9.067.14c a̱bhi droṇā̱ kani̍kradat ||

9.067.15a pari̱ pra so̍ma te̱ raso 'sa̍rji ka̱laśe̍ su̱taḥ |
9.067.15c śye̱no na ta̱kto a̍rṣati ||

9.067.16a pava̍sva soma ma̱ndaya̱nn indrā̍ya̱ madhu̍mattamaḥ ||

9.067.17a asṛ̍gran de̱vavī̍taye vāja̱yanto̱ rathā̍ iva ||

9.067.18a te su̱tāso̍ ma̱dinta̍māḥ śu̱krā vā̱yum a̍sṛkṣata ||

9.067.19a grāvṇā̍ tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̍ṁ soma gacchasi |
9.067.19c dadha̍t sto̱tre su̱vīrya̍m ||

9.067.20a e̱ṣa tu̱nno a̱bhiṣṭu̍taḥ pa̱vitra̱m ati̍ gāhate |
9.067.20c ra̱kṣo̱hā vāra̍m a̱vyaya̍m ||

9.067.21a yad anti̱ yac ca̍ dūra̱ke bha̱yaṁ vi̱ndati̱ mām i̱ha |
9.067.21c pava̍māna̱ vi taj ja̍hi ||

9.067.22a pava̍māna̱ḥ so a̱dya na̍ḥ pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
9.067.22c yaḥ po̱tā sa pu̍nātu naḥ ||

9.067.23a yat te̍ pa̱vitra̍m a̱rciṣy agne̱ vita̍tam a̱ntar ā |
9.067.23c brahma̱ tena̍ punīhi naḥ ||

9.067.24a yat te̍ pa̱vitra̍m arci̱vad agne̱ tena̍ punīhi naḥ |
9.067.24c bra̱hma̱sa̱vaiḥ pu̍nīhi naḥ ||

9.067.25a u̱bhābhyā̍ṁ deva savitaḥ pa̱vitre̍ṇa sa̱vena̍ ca |
9.067.25c mām pu̍nīhi vi̱śvata̍ḥ ||

9.067.26a tri̱bhiṣ ṭvaṁ de̍va savita̱r varṣi̍ṣṭhaiḥ soma̱ dhāma̍bhiḥ |
9.067.26c agne̱ dakṣai̍ḥ punīhi naḥ ||

9.067.27a pu̱nantu̱ māṁ de̍vaja̱nāḥ pu̱nantu̱ vasa̍vo dhi̱yā |
9.067.27c viśve̍ devāḥ punī̱ta mā̱ jāta̍vedaḥ punī̱hi mā̍ ||

9.067.28a pra pyā̍yasva̱ pra sya̍ndasva̱ soma̱ viśve̍bhir a̱ṁśubhi̍ḥ |
9.067.28c de̱vebhya̍ utta̱maṁ ha̱viḥ ||

9.067.29a upa̍ pri̱yam pani̍pnata̱ṁ yuvā̍nam āhutī̱vṛdha̍m |
9.067.29c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

9.067.30a a̱lāyya̍sya para̱śur na̍nāśa̱ tam ā pa̍vasva deva soma |
9.067.30c ā̱khuṁ ci̍d e̱va de̍va soma ||

9.067.31a yaḥ pā̍vamā̱nīr a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
9.067.31c sarva̱ṁ sa pū̱tam a̍śnāti svadi̱tam mā̍ta̱riśva̍nā ||

9.067.32a pā̱va̱mā̱nīr yo a̱dhyety ṛṣi̍bhi̱ḥ sambhṛ̍ta̱ṁ rasa̍m |
9.067.32c tasmai̱ sara̍svatī duhe kṣī̱raṁ sa̱rpir madhū̍da̱kam ||


9.068.01a pra de̱vam acchā̱ madhu̍manta̱ inda̱vo 'si̍ṣyadanta̱ gāva̱ ā na dhe̱nava̍ḥ |
9.068.01c ba̱rhi̱ṣado̍ vaca̱nāva̍nta̱ ūdha̍bhiḥ pari̱sruta̍m u̱sriyā̍ ni̱rṇija̍ṁ dhire ||

9.068.02a sa roru̍vad a̱bhi pūrvā̍ acikradad upā̱ruha̍ḥ śra̱thaya̍n svādate̱ hari̍ḥ |
9.068.02c ti̱raḥ pa̱vitra̍m pari̱yann u̱ru jrayo̱ ni śaryā̍ṇi dadhate de̱va ā vara̍m ||

9.068.03a vi yo ma̱me ya̱myā̍ saṁya̱tī mada̍ḥ sāka̱ṁvṛdhā̱ paya̍sā pinva̱d akṣi̍tā |
9.068.03c ma̱hī a̍pā̱re raja̍sī vi̱vevi̍dad abhi̱vraja̱nn akṣi̍ta̱m pāja̱ ā da̍de ||

9.068.04a sa mā̱tarā̍ vi̱cara̍n vā̱jaya̍nn a̱paḥ pra medhi̍raḥ sva̱dhayā̍ pinvate pa̱dam |
9.068.04c a̱ṁśur yave̍na pipiśe ya̱to nṛbhi̱ḥ saṁ jā̱mibhi̱r nasa̍te̱ rakṣa̍te̱ śira̍ḥ ||

9.068.05a saṁ dakṣe̍ṇa̱ mana̍sā jāyate ka̱vir ṛ̱tasya̱ garbho̱ nihi̍to ya̱mā pa̱raḥ |
9.068.05c yūnā̍ ha̱ santā̍ pratha̱maṁ vi ja̍jñatu̱r guhā̍ hi̱taṁ jani̍ma̱ nema̱m udya̍tam ||

9.068.06a ma̱ndrasya̍ rū̱paṁ vi̍vidur manī̱ṣiṇa̍ḥ śye̱no yad andho̱ abha̍rat parā̱vata̍ḥ |
9.068.06c tam ma̍rjayanta su̱vṛdha̍ṁ na̱dīṣv ām̐ u̱śanta̍m a̱ṁśum pa̍ri̱yanta̍m ṛ̱gmiya̍m ||

9.068.07a tvām mṛ̍janti̱ daśa̱ yoṣa̍ṇaḥ su̱taṁ soma̱ ṛṣi̍bhir ma̱tibhi̍r dhī̱tibhi̍r hi̱tam |
9.068.07c avyo̱ vāre̍bhir u̱ta de̱vahū̍tibhi̱r nṛbhi̍r ya̱to vāja̱m ā da̍rṣi sā̱taye̍ ||

9.068.08a pa̱ri̱pra̱yanta̍ṁ va̱yya̍ṁ suṣa̱ṁsada̱ṁ soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubha̍ḥ |
9.068.08c yo dhāra̍yā̱ madhu̍mām̐ ū̱rmiṇā̍ di̱va iya̍rti̱ vāca̍ṁ rayi̱ṣāḻ ama̍rtyaḥ ||

9.068.09a a̱yaṁ di̱va i̍yarti̱ viśva̱m ā raja̱ḥ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati |
9.068.09c a̱dbhir gobhi̍r mṛjyate̱ adri̍bhiḥ su̱taḥ pu̍nā̱na indu̱r vari̍vo vidat pri̱yam ||

9.068.10a e̱vā na̍ḥ soma pariṣi̱cyamā̍no̱ vayo̱ dadha̍c ci̱trata̍mam pavasva |
9.068.10c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m ||


9.069.01a iṣu̱r na dhanva̱n prati̍ dhīyate ma̱tir va̱tso na mā̱tur upa̍ sa̱rjy ūdha̍ni |
9.069.01c u̱rudhā̍reva duhe̱ agra̍ āya̱ty asya̍ vra̱teṣv api̱ soma̍ iṣyate ||

9.069.02a upo̍ ma̱tiḥ pṛ̱cyate̍ si̱cyate̱ madhu̍ ma̱ndrāja̍nī codate a̱ntar ā̱sani̍ |
9.069.02c pava̍mānaḥ saṁta̱niḥ pra̍ghna̱tām i̍va̱ madhu̍mān dra̱psaḥ pari̱ vāra̍m arṣati ||

9.069.03a avye̍ vadhū̱yuḥ pa̍vate̱ pari̍ tva̱ci śra̍thnī̱te na̱ptīr adi̍ter ṛ̱taṁ ya̱te |
9.069.03c hari̍r akrān yaja̱taḥ sa̍ṁya̱to mado̍ nṛ̱mṇā śiśā̍no mahi̱ṣo na śo̍bhate ||

9.069.04a u̱kṣā mi̍māti̱ prati̍ yanti dhe̱navo̍ de̱vasya̍ de̱vīr upa̍ yanti niṣkṛ̱tam |
9.069.04c aty a̍kramī̱d arju̍na̱ṁ vāra̍m a̱vyaya̱m atka̱ṁ na ni̱ktam pari̱ somo̍ avyata ||

9.069.05a amṛ̍ktena̱ ruśa̍tā̱ vāsa̍sā̱ hari̱r ama̍rtyo nirṇijā̱naḥ pari̍ vyata |
9.069.05c di̱vas pṛ̱ṣṭham ba̱rhaṇā̍ ni̱rṇije̍ kṛtopa̱stara̍ṇaṁ ca̱mvo̍r nabha̱smaya̍m ||

9.069.06a sūrya̍syeva ra̱śmayo̍ drāvayi̱tnavo̍ matsa̱rāsa̍ḥ pra̱supa̍ḥ sā̱kam ī̍rate |
9.069.06c tantu̍ṁ ta̱tam pari̱ sargā̍sa ā̱śavo̱ nendrā̍d ṛ̱te pa̍vate̱ dhāma̱ kiṁ ca̱na ||

9.069.07a sindho̍r iva prava̱ṇe ni̱mna ā̱śavo̱ vṛṣa̍cyutā̱ madā̍so gā̱tum ā̍śata |
9.069.07c śaṁ no̍ nive̱śe dvi̱pade̱ catu̍ṣpade̱ 'sme vājā̍ḥ soma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

9.069.08a ā na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyava̱d aśvā̍va̱d goma̱d yava̍mat su̱vīrya̍m |
9.069.08c yū̱yaṁ hi so̍ma pi̱taro̱ mama̱ sthana̍ di̱vo mū̱rdhāna̱ḥ prasthi̍tā vaya̱skṛta̍ḥ ||

9.069.09a e̱te somā̱ḥ pava̍mānāsa̱ indra̱ṁ rathā̍ iva̱ pra ya̍yuḥ sā̱tim accha̍ |
9.069.09c su̱tāḥ pa̱vitra̱m ati̍ ya̱nty avya̍ṁ hi̱tvī va̱vriṁ ha̱rito̍ vṛ̱ṣṭim accha̍ ||

9.069.10a inda̱v indrā̍ya bṛha̱te pa̍vasva sumṛḻī̱ko a̍nava̱dyo ri̱śādā̍ḥ |
9.069.10c bharā̍ ca̱ndrāṇi̍ gṛṇa̱te vasū̍ni de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||


9.070.01a trir a̍smai sa̱pta dhe̱navo̍ duduhre sa̱tyām ā̱śira̍m pū̱rvye vyo̍mani |
9.070.01c ca̱tvāry a̱nyā bhuva̍nāni ni̱rṇije̱ cārū̍ṇi cakre̱ yad ṛ̱tair ava̍rdhata ||

9.070.02a sa bhikṣa̍māṇo a̱mṛta̍sya̱ cāru̍ṇa u̱bhe dyāvā̱ kāvye̍nā̱ vi śa̍śrathe |
9.070.02c teji̍ṣṭhā a̱po ma̱ṁhanā̱ pari̍ vyata̱ yadī̍ de̱vasya̱ śrava̍sā̱ sado̍ vi̱duḥ ||

9.070.03a te a̍sya santu ke̱tavo 'mṛ̍tya̱vo 'dā̍bhyāso ja̱nuṣī̍ u̱bhe anu̍ |
9.070.03c yebhi̍r nṛ̱mṇā ca̍ de̱vyā̍ ca puna̱ta ād id rājā̍nam ma̱nanā̍ agṛbhṇata ||

9.070.04a sa mṛ̱jyamā̍no da̱śabhi̍ḥ su̱karma̍bhi̱ḥ pra ma̍dhya̱māsu̍ mā̱tṛṣu̍ pra̱me sacā̍ |
9.070.04c vra̱tāni̍ pā̱no a̱mṛta̍sya̱ cāru̍ṇa u̱bhe nṛ̱cakṣā̱ anu̍ paśyate̱ viśau̍ ||

9.070.05a sa ma̍rmṛjā̱na i̍ndri̱yāya̱ dhāya̍sa̱ obhe a̱ntā roda̍sī harṣate hi̱taḥ |
9.070.05c vṛṣā̱ śuṣme̍ṇa bādhate̱ vi du̍rma̱tīr ā̱dedi̍śānaḥ śarya̱heva̍ śu̱rudha̍ḥ ||

9.070.06a sa mā̱tarā̱ na dadṛ̍śāna u̱sriyo̱ nāna̍dad eti ma̱rutā̍m iva sva̱naḥ |
9.070.06c jā̱nann ṛ̱tam pra̍tha̱maṁ yat sva̍rṇara̱m praśa̍staye̱ kam a̍vṛṇīta su̱kratu̍ḥ ||

9.070.07a ru̱vati̍ bhī̱mo vṛ̍ṣa̱bhas ta̍vi̱ṣyayā̱ śṛṅge̱ śiśā̍no̱ hari̍ṇī vicakṣa̱ṇaḥ |
9.070.07c ā yoni̱ṁ soma̱ḥ sukṛ̍ta̱ṁ ni ṣī̍dati ga̱vyayī̱ tvag bha̍vati ni̱rṇig a̱vyayī̍ ||

9.070.08a śuci̍ḥ punā̱nas ta̱nva̍m are̱pasa̱m avye̱ hari̱r ny a̍dhāviṣṭa̱ sāna̍vi |
9.070.08c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ tri̱dhātu̱ madhu̍ kriyate su̱karma̍bhiḥ ||

9.070.09a pava̍sva soma de̱vavī̍taye̱ vṛṣendra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa |
9.070.09c pu̱rā no̍ bā̱dhād du̍ri̱tāti̍ pāraya kṣetra̱vid dhi diśa̱ āhā̍ vipṛccha̱te ||

9.070.10a hi̱to na sapti̍r a̱bhi vāja̍m a̱rṣendra̍syendo ja̱ṭhara̱m ā pa̍vasva |
9.070.10c nā̱vā na sindhu̱m ati̍ parṣi vi̱dvāñ chūro̱ na yudhya̱nn ava̍ no ni̱daḥ spa̍ḥ ||


9.071.01a ā dakṣi̍ṇā sṛjyate śu̱ṣmy ā̱3̱̍sada̱ṁ veti̍ dru̱ho ra̱kṣasa̍ḥ pāti̱ jāgṛ̍viḥ |
9.071.01c hari̍r opa̱śaṁ kṛ̍ṇute̱ nabha̱s paya̍ upa̱stire̍ ca̱mvo̱3̱̍r brahma̍ ni̱rṇije̍ ||

9.071.02a pra kṛ̍ṣṭi̱heva̍ śū̱ṣa e̍ti̱ roru̍vad asu̱rya1̱̍ṁ varṇa̱ṁ ni ri̍ṇīte asya̱ tam |
9.071.02c jahā̍ti va̱vrim pi̱tur e̍ti niṣkṛ̱tam u̍pa̱pruta̍ṁ kṛṇute ni̱rṇija̱ṁ tanā̍ ||

9.071.03a adri̍bhiḥ su̱taḥ pa̍vate̱ gabha̍styor vṛṣā̱yate̱ nabha̍sā̱ vepa̍te ma̱tī |
9.071.03c sa mo̍date̱ nasa̍te̱ sādha̍te gi̱rā ne̍ni̱kte a̱psu yaja̍te̱ parī̍maṇi ||

9.071.04a pari̍ dyu̱kṣaṁ saha̍saḥ parvatā̱vṛdha̱m madhva̍ḥ siñcanti ha̱rmyasya̍ sa̱kṣaṇi̍m |
9.071.04c ā yasmi̱n gāva̍ḥ suhu̱tāda̱ ūdha̍ni mū̱rdhañ chrī̱ṇanty a̍gri̱yaṁ varī̍mabhiḥ ||

9.071.05a sam ī̱ ratha̱ṁ na bhu̱rijo̍r aheṣata̱ daśa̱ svasā̍ro̱ adi̍ter u̱pastha̱ ā |
9.071.05c jigā̱d upa̍ jrayati̱ gor a̍pī̱cya̍m pa̱daṁ yad a̍sya ma̱tuthā̱ ajī̍janan ||

9.071.06a śye̱no na yoni̱ṁ sada̍naṁ dhi̱yā kṛ̱taṁ hi̍ra̱ṇyaya̍m ā̱sada̍ṁ de̱va eṣa̍ti |
9.071.06c e ri̍ṇanti ba̱rhiṣi̍ pri̱yaṁ gi̱rāśvo̱ na de̱vām̐ apy e̍ti ya̱jñiya̍ḥ ||

9.071.07a parā̱ vya̍kto aru̱ṣo di̱vaḥ ka̱vir vṛṣā̍ tripṛ̱ṣṭho a̍naviṣṭa̱ gā a̱bhi |
9.071.07c sa̱hasra̍ṇīti̱r yati̍ḥ parā̱yatī̍ re̱bho na pū̱rvīr u̱ṣaso̱ vi rā̍jati ||

9.071.08a tve̱ṣaṁ rū̱paṁ kṛ̍ṇute̱ varṇo̍ asya̱ sa yatrāśa̍ya̱t samṛ̍tā̱ sedha̍ti sri̱dhaḥ |
9.071.08c a̱psā yā̍ti sva̱dhayā̱ daivya̱ṁ jana̱ṁ saṁ su̍ṣṭu̱tī nasa̍te̱ saṁ goa̍grayā ||

9.071.09a u̱kṣeva̍ yū̱thā pa̍ri̱yann a̍rāvī̱d adhi̱ tviṣī̍r adhita̱ sūrya̍sya |
9.071.09c di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣata̱ kṣāṁ soma̱ḥ pari̱ kratu̍nā paśyate̱ jāḥ ||


9.072.01a hari̍m mṛjanty aru̱ṣo na yu̍jyate̱ saṁ dhe̱nubhi̍ḥ ka̱laśe̱ somo̍ ajyate |
9.072.01c ud vāca̍m ī̱raya̍ti hi̱nvate̍ ma̱tī pu̍ruṣṭu̱tasya̱ kati̍ cit pari̱priya̍ḥ ||

9.072.02a sā̱kaṁ va̍danti ba̱havo̍ manī̱ṣiṇa̱ indra̍sya̱ soma̍ṁ ja̱ṭhare̱ yad ā̍du̱huḥ |
9.072.02c yadī̍ mṛ̱janti̱ suga̍bhastayo̱ nara̱ḥ sanī̍ḻābhir da̱śabhi̱ḥ kāmya̱m madhu̍ ||

9.072.03a ara̍mamāṇo̱ aty e̍ti̱ gā a̱bhi sūrya̍sya pri̱yaṁ du̍hi̱tus ti̱ro rava̍m |
9.072.03c anv a̍smai̱ joṣa̍m abharad vinaṁgṛ̱saḥ saṁ dva̱yībhi̱ḥ svasṛ̍bhiḥ kṣeti jā̱mibhi̍ḥ ||

9.072.04a nṛdhū̍to̱ adri̍ṣuto ba̱rhiṣi̍ pri̱yaḥ pati̱r gavā̍m pra̱diva̱ indu̍r ṛ̱tviya̍ḥ |
9.072.04c pura̍ṁdhivā̱n manu̍ṣo yajña̱sādha̍na̱ḥ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te ||

9.072.05a nṛbā̱hubhyā̍ṁ codi̱to dhāra̍yā su̱to̍ 'nuṣva̱dham pa̍vate̱ soma̍ indra te |
9.072.05c āprā̱ḥ kratū̱n sam a̍jair adhva̱re ma̱tīr ver na dru̱ṣac ca̱mvo̱3̱̍r āsa̍da̱d dhari̍ḥ ||

9.072.06a a̱ṁśuṁ du̍hanti sta̱naya̍nta̱m akṣi̍taṁ ka̱viṁ ka̱vayo̱ 'paso̍ manī̱ṣiṇa̍ḥ |
9.072.06c sam ī̱ gāvo̍ ma̱tayo̍ yanti sa̱ṁyata̍ ṛ̱tasya̱ yonā̱ sada̍ne puna̱rbhuva̍ḥ ||

9.072.07a nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vo̱3̱̍ 'pām ū̱rmau sindhu̍ṣv a̱ntar u̍kṣi̱taḥ |
9.072.07c indra̍sya̱ vajro̍ vṛṣa̱bho vi̱bhūva̍su̱ḥ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

9.072.08a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ raja̍ḥ sto̱tre śikṣa̍nn ādhūnva̱te ca̍ sukrato |
9.072.08c mā no̱ nir bhā̱g vasu̍naḥ sādana̱spṛśo̍ ra̱yim pi̱śaṅga̍m bahu̱laṁ va̍sīmahi ||

9.072.09a ā tū na̍ indo śa̱tadā̱tv aśvya̍ṁ sa̱hasra̍dātu paśu̱mad dhira̍ṇyavat |
9.072.09c upa̍ māsva bṛha̱tī re̱vatī̱r iṣo 'dhi̍ sto̱trasya̍ pavamāna no gahi ||


9.073.01a srakve̍ dra̱psasya̱ dhama̍ta̱ḥ sam a̍svarann ṛ̱tasya̱ yonā̱ sam a̍ranta̱ nābha̍yaḥ |
9.073.01c trīn sa mū̱rdhno asu̍raś cakra ā̱rabhe̍ sa̱tyasya̱ nāva̍ḥ su̱kṛta̍m apīparan ||

9.073.02a sa̱myak sa̱myañco̍ mahi̱ṣā a̍heṣata̱ sindho̍r ū̱rmāv adhi̍ ve̱nā a̍vīvipan |
9.073.02c madho̱r dhārā̍bhir ja̱naya̍nto a̱rkam it pri̱yām indra̍sya ta̱nva̍m avīvṛdhan ||

9.073.03a pa̱vitra̍vanta̱ḥ pari̱ vāca̍m āsate pi̱taiṣā̍m pra̱tno a̱bhi ra̍kṣati vra̱tam |
9.073.03c ma̱haḥ sa̍mu̱draṁ varu̍ṇas ti̱ro da̍dhe̱ dhīrā̱ ic che̍kur dha̱ruṇe̍ṣv ā̱rabha̍m ||

9.073.04a sa̱hasra̍dhā̱re 'va̱ te sam a̍svaran di̱vo nāke̱ madhu̍jihvā asa̱ścata̍ḥ |
9.073.04c asya̱ spaśo̱ na ni mi̍ṣanti̱ bhūrṇa̍yaḥ pa̱de-pa̍de pā̱śina̍ḥ santi̱ seta̍vaḥ ||

9.073.05a pi̱tur mā̱tur adhy ā ye sa̱masva̍rann ṛ̱cā śoca̍ntaḥ sa̱ṁdaha̍nto avra̱tān |
9.073.05c indra̍dviṣṭā̱m apa̍ dhamanti mā̱yayā̱ tvaca̱m asi̍knī̱m bhūma̍no di̱vas pari̍ ||

9.073.06a pra̱tnān mānā̱d adhy ā ye sa̱masva̍ra̱ñ chloka̍yantrāso rabha̱sasya̱ manta̍vaḥ |
9.073.06c apā̍na̱kṣāso̍ badhi̱rā a̍hāsata ṛ̱tasya̱ panthā̱ṁ na ta̍ranti du̱ṣkṛta̍ḥ ||

9.073.07a sa̱hasra̍dhāre̱ vita̍te pa̱vitra̱ ā vāca̍m punanti ka̱vayo̍ manī̱ṣiṇa̍ḥ |
9.073.07c ru̱drāsa̍ eṣām iṣi̱rāso̍ a̱druha̱ḥ spaśa̱ḥ svañca̍ḥ su̱dṛśo̍ nṛ̱cakṣa̍saḥ ||

9.073.08a ṛ̱tasya̍ go̱pā na dabhā̍ya su̱kratu̱s trī ṣa pa̱vitrā̍ hṛ̱dy a1̱̍ntar ā da̍dhe |
9.073.08c vi̱dvān sa viśvā̱ bhuva̍nā̱bhi pa̍śya̱ty avāju̍ṣṭān vidhyati ka̱rte a̍vra̱tān ||

9.073.09a ṛ̱tasya̱ tantu̱r vita̍taḥ pa̱vitra̱ ā ji̱hvāyā̱ agre̱ varu̍ṇasya mā̱yayā̍ |
9.073.09c dhīrā̍ś ci̱t tat sa̱mina̍kṣanta āśa̱tātrā̍ ka̱rtam ava̍ padā̱ty apra̍bhuḥ ||


9.074.01a śiśu̱r na jā̱to 'va̍ cakrada̱d vane̱ sva1̱̍r yad vā̱jy a̍ru̱ṣaḥ siṣā̍sati |
9.074.01c di̱vo reta̍sā sacate payo̱vṛdhā̱ tam ī̍mahe suma̱tī śarma̍ sa̱pratha̍ḥ ||

9.074.02a di̱vo yaḥ ska̱mbho dha̱ruṇa̱ḥ svā̍tata̱ āpū̍rṇo a̱ṁśuḥ pa̱ryeti̍ vi̱śvata̍ḥ |
9.074.02c seme ma̱hī roda̍sī yakṣad ā̱vṛtā̍ samīcī̱ne dā̍dhāra̱ sam iṣa̍ḥ ka̱viḥ ||

9.074.03a mahi̱ psara̱ḥ sukṛ̍taṁ so̱myam madhū̱rvī gavyū̍ti̱r adi̍ter ṛ̱taṁ ya̱te |
9.074.03c īśe̱ yo vṛ̱ṣṭer i̱ta u̱sriyo̱ vṛṣā̱pāṁ ne̱tā ya i̱taū̍tir ṛ̱gmiya̍ḥ ||

9.074.04a ā̱tma̱nvan nabho̍ duhyate ghṛ̱tam paya̍ ṛ̱tasya̱ nābhi̍r a̱mṛta̱ṁ vi jā̍yate |
9.074.04c sa̱mī̱cī̱nāḥ su̱dāna̍vaḥ prīṇanti̱ taṁ naro̍ hi̱tam ava̍ mehanti̱ pera̍vaḥ ||

9.074.05a arā̍vīd a̱ṁśuḥ saca̍māna ū̱rmiṇā̍ devā̱vya1̱̍m manu̍ṣe pinvati̱ tvaca̍m |
9.074.05c dadhā̍ti̱ garbha̱m adi̍ter u̱pastha̱ ā yena̍ to̱kaṁ ca̱ tana̍yaṁ ca̱ dhāma̍he ||

9.074.06a sa̱hasra̍dhā̱re 'va̱ tā a̍sa̱ścata̍s tṛ̱tīye̍ santu̱ raja̍si pra̱jāva̍tīḥ |
9.074.06c cata̍sro̱ nābho̱ nihi̍tā a̱vo di̱vo ha̱vir bha̍ranty a̱mṛta̍ṁ ghṛta̱ścuta̍ḥ ||

9.074.07a śve̱taṁ rū̱paṁ kṛ̍ṇute̱ yat siṣā̍sati̱ somo̍ mī̱ḍhvām̐ asu̍ro veda̱ bhūma̍naḥ |
9.074.07c dhi̱yā śamī̍ sacate̱ sem a̱bhi pra̱vad di̱vas kava̍ndha̱m ava̍ darṣad u̱driṇa̍m ||

9.074.08a adha̍ śve̱taṁ ka̱laśa̱ṁ gobhi̍r a̱ktaṁ kārṣma̱nn ā vā̱jy a̍kramīt sasa̱vān |
9.074.08c ā hi̍nvire̱ mana̍sā deva̱yanta̍ḥ ka̱kṣīva̍te śa̱tahi̍māya̱ gonā̍m ||

9.074.09a a̱dbhiḥ so̍ma papṛcā̱nasya̍ te̱ raso 'vyo̱ vāra̱ṁ vi pa̍vamāna dhāvati |
9.074.09c sa mṛ̱jyamā̍naḥ ka̱vibhi̍r madintama̱ svada̱svendrā̍ya pavamāna pī̱taye̍ ||


9.075.01a a̱bhi pri̱yāṇi̍ pavate̱ cano̍hito̱ nāmā̍ni ya̱hvo adhi̱ yeṣu̱ vardha̍te |
9.075.01c ā sūrya̍sya bṛha̱to bṛ̱hann adhi̱ ratha̱ṁ viṣva̍ñcam aruhad vicakṣa̱ṇaḥ ||

9.075.02a ṛ̱tasya̍ ji̱hvā pa̍vate̱ madhu̍ pri̱yaṁ va̱ktā pati̍r dhi̱yo a̱syā adā̍bhyaḥ |
9.075.02c dadhā̍ti pu̱traḥ pi̱tror a̍pī̱cya1̱̍ṁ nāma̍ tṛ̱tīya̱m adhi̍ roca̱ne di̱vaḥ ||

9.075.03a ava̍ dyutā̱naḥ ka̱laśā̍m̐ acikrada̱n nṛbhi̍r yemā̱naḥ kośa̱ ā hi̍ra̱ṇyaye̍ |
9.075.03c a̱bhīm ṛ̱tasya̍ do̱hanā̍ anūṣa̱tādhi̍ tripṛ̱ṣṭha u̱ṣaso̱ vi rā̍jati ||

9.075.04a adri̍bhiḥ su̱to ma̱tibhi̱ś cano̍hitaḥ praro̱caya̱n roda̍sī mā̱tarā̱ śuci̍ḥ |
9.075.04c romā̱ṇy avyā̍ sa̱mayā̱ vi dhā̍vati̱ madho̱r dhārā̱ pinva̍mānā di̱ve-di̍ve ||

9.075.05a pari̍ soma̱ pra dha̍nvā sva̱staye̱ nṛbhi̍ḥ punā̱no a̱bhi vā̍sayā̱śira̍m |
9.075.05c ye te̱ madā̍ āha̱naso̱ vihā̍yasa̱s tebhi̱r indra̍ṁ codaya̱ dāta̍ve ma̱gham ||


9.076.01a dha̱rtā di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̱ dakṣo̍ de̱vānā̍m anu̱mādyo̱ nṛbhi̍ḥ |
9.076.01c hari̍ḥ sṛjā̱no atyo̱ na satva̍bhi̱r vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣv ā ||

9.076.02a śūro̱ na dha̍tta̱ āyu̍dhā̱ gabha̍styo̱ḥ sva1̱̍ḥ siṣā̍san rathi̱ro gavi̍ṣṭiṣu |
9.076.02c indra̍sya̱ śuṣma̍m ī̱raya̍nn apa̱syubhi̱r indu̍r hinvā̱no a̍jyate manī̱ṣibhi̍ḥ ||

9.076.03a indra̍sya soma̱ pava̍māna ū̱rmiṇā̍ tavi̱ṣyamā̍ṇo ja̱ṭhare̱ṣv ā vi̍śa |
9.076.03c pra ṇa̍ḥ pinva vi̱dyud a̱bhreva̱ roda̍sī dhi̱yā na vājā̱m̐ upa̍ māsi̱ śaśva̍taḥ ||

9.076.04a viśva̍sya̱ rājā̍ pavate sva̱rdṛśa̍ ṛ̱tasya̍ dhī̱tim ṛ̍ṣi̱ṣāḻ a̍vīvaśat |
9.076.04c yaḥ sūrya̱syāsi̍reṇa mṛ̱jyate̍ pi̱tā ma̍tī̱nām asa̍maṣṭakāvyaḥ ||

9.076.05a vṛṣe̍va yū̱thā pari̱ kośa̍m arṣasy a̱pām u̱pasthe̍ vṛṣa̱bhaḥ kani̍kradat |
9.076.05c sa indrā̍ya pavase matsa̱rinta̍mo̱ yathā̱ jeṣā̍ma sami̱the tvota̍yaḥ ||


9.077.01a e̱ṣa pra kośe̱ madhu̍mām̐ acikrada̱d indra̍sya̱ vajro̱ vapu̍ṣo̱ vapu̍ṣṭaraḥ |
9.077.01c a̱bhīm ṛ̱tasya̍ su̱dughā̍ ghṛta̱ścuto̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ ||

9.077.02a sa pū̱rvyaḥ pa̍vate̱ yaṁ di̱vas pari̍ śye̱no ma̍thā̱yad i̍ṣi̱tas ti̱ro raja̍ḥ |
9.077.02c sa madhva̱ ā yu̍vate̱ vevi̍jāna̱ it kṛ̱śāno̱r astu̱r mana̱sāha̍ bi̱bhyuṣā̍ ||

9.077.03a te na̱ḥ pūrvā̍sa̱ upa̍rāsa̱ inda̍vo ma̱he vājā̍ya dhanvantu̱ goma̍te |
9.077.03c ī̱kṣe̱ṇyā̍so a̱hyo̱3̱̍ na cāra̍vo̱ brahma̍-brahma̱ ye ju̍ju̱ṣur ha̱vir-ha̍viḥ ||

9.077.04a a̱yaṁ no̍ vi̱dvān va̍navad vanuṣya̱ta indu̍ḥ sa̱trācā̱ mana̍sā puruṣṭu̱taḥ |
9.077.04c i̱nasya̱ yaḥ sada̍ne̱ garbha̍m āda̱dhe gavā̍m uru̱bjam a̱bhy arṣa̍ti vra̱jam ||

9.077.05a cakri̍r di̱vaḥ pa̍vate̱ kṛtvyo̱ raso̍ ma̱hām̐ ada̍bdho̱ varu̍ṇo hu̱rug ya̱te |
9.077.05c asā̍vi mi̱tro vṛ̱jane̍ṣu ya̱jñiyo 'tyo̱ na yū̱the vṛ̍ṣa̱yuḥ kani̍kradat ||


9.078.01a pra rājā̱ vāca̍ṁ ja̱naya̍nn asiṣyadad a̱po vasā̍no a̱bhi gā i̍yakṣati |
9.078.01c gṛ̱bhṇāti̍ ri̱pram avi̍r asya̱ tānvā̍ śu̱ddho de̱vānā̱m upa̍ yāti niṣkṛ̱tam ||

9.078.02a indrā̍ya soma̱ pari̍ ṣicyase̱ nṛbhi̍r nṛ̱cakṣā̍ ū̱rmiḥ ka̱vir a̍jyase̱ vane̍ |
9.078.02c pū̱rvīr hi te̍ sru̱taya̱ḥ santi̱ yāta̍ve sa̱hasra̱m aśvā̱ hara̍yaś camū̱ṣada̍ḥ ||

9.078.03a sa̱mu̱driyā̍ apsa̱raso̍ manī̱ṣiṇa̱m āsī̍nā a̱ntar a̱bhi soma̍m akṣaran |
9.078.03c tā ī̍ṁ hinvanti ha̱rmyasya̍ sa̱kṣaṇi̱ṁ yāca̍nte su̱mnam pava̍māna̱m akṣi̍tam ||

9.078.04a go̱jin na̱ḥ somo̍ ratha̱jid dhi̍raṇya̱jit sva̱rjid a̱bjit pa̍vate sahasra̱jit |
9.078.04c yaṁ de̱vāsa̍ś cakri̱re pī̱taye̱ mada̱ṁ svādi̍ṣṭhaṁ dra̱psam a̍ru̱ṇam ma̍yo̱bhuva̍m ||

9.078.05a e̱tāni̍ soma̱ pava̍māno asma̱yuḥ sa̱tyāni̍ kṛ̱ṇvan dravi̍ṇāny arṣasi |
9.078.05c ja̱hi śatru̍m anti̱ke dū̍ra̱ke ca̱ ya u̱rvīṁ gavyū̍ti̱m abha̍yaṁ ca nas kṛdhi ||


9.079.01a a̱co̱daso̍ no dhanva̱ntv inda̍va̱ḥ pra su̍vā̱nāso̍ bṛ̱haddi̍veṣu̱ hara̍yaḥ |
9.079.01c vi ca̱ naśa̍n na i̱ṣo arā̍tayo̱ 'ryo na̍śanta̱ sani̍ṣanta no̱ dhiya̍ḥ ||

9.079.02a pra ṇo̍ dhanva̱ntv inda̍vo mada̱cyuto̱ dhanā̍ vā̱ yebhi̱r arva̍to junī̱masi̍ |
9.079.02c ti̱ro marta̍sya̱ kasya̍ ci̱t pari̍hvṛtiṁ va̱yaṁ dhanā̍ni vi̱śvadhā̍ bharemahi ||

9.079.03a u̱ta svasyā̱ arā̍tyā a̱rir hi ṣa u̱tānyasyā̱ arā̍tyā̱ vṛko̱ hi ṣaḥ |
9.079.03c dhanva̱n na tṛṣṇā̱ sam a̍rīta̱ tām̐ a̱bhi soma̍ ja̱hi pa̍vamāna durā̱dhya̍ḥ ||

9.079.04a di̱vi te̱ nābhā̍ para̱mo ya ā̍da̱de pṛ̍thi̱vyās te̍ ruruhu̱ḥ sāna̍vi̱ kṣipa̍ḥ |
9.079.04c adra̍yas tvā bapsati̱ gor adhi̍ tva̱cy a1̱̍psu tvā̱ hastai̍r duduhur manī̱ṣiṇa̍ḥ ||

9.079.05a e̱vā ta̍ indo su̱bhva̍ṁ su̱peśa̍sa̱ṁ rasa̍ṁ tuñjanti pratha̱mā a̍bhi̱śriya̍ḥ |
9.079.05c nida̍ṁ-nidam pavamāna̱ ni tā̍riṣa ā̱vis te̱ śuṣmo̍ bhavatu pri̱yo mada̍ḥ ||


9.080.01a soma̍sya̱ dhārā̍ pavate nṛ̱cakṣa̍sa ṛ̱tena̍ de̱vān ha̍vate di̱vas pari̍ |
9.080.01c bṛha̱spate̍ ra̱vathe̍nā̱ vi di̍dyute samu̱drāso̱ na sava̍nāni vivyacuḥ ||

9.080.02a yaṁ tvā̍ vājinn a̱ghnyā a̱bhy anū̍ṣa̱tāyo̍hata̱ṁ yoni̱m ā ro̍hasi dyu̱mān |
9.080.02c ma̱ghonā̱m āyu̍ḥ prati̱ran mahi̱ śrava̱ indrā̍ya soma pavase̱ vṛṣā̱ mada̍ḥ ||

9.080.03a endra̍sya ku̱kṣā pa̍vate ma̱dinta̍ma̱ ūrja̱ṁ vasā̍na̱ḥ śrava̍se suma̱ṅgala̍ḥ |
9.080.03c pra̱tyaṅ sa viśvā̱ bhuva̍nā̱bhi pa̍prathe̱ krīḻa̱n hari̱r atya̍ḥ syandate̱ vṛṣā̍ ||

9.080.04a taṁ tvā̍ de̱vebhyo̱ madhu̍mattama̱ṁ nara̍ḥ sa̱hasra̍dhāraṁ duhate̱ daśa̱ kṣipa̍ḥ |
9.080.04c nṛbhi̍ḥ soma̱ pracyu̍to̱ grāva̍bhiḥ su̱to viśvā̍n de̱vām̐ ā pa̍vasvā sahasrajit ||

9.080.05a taṁ tvā̍ ha̱stino̱ madhu̍manta̱m adri̍bhir du̱hanty a̱psu vṛ̍ṣa̱bhaṁ daśa̱ kṣipa̍ḥ |
9.080.05c indra̍ṁ soma mā̱daya̱n daivya̱ṁ jana̱ṁ sindho̍r ivo̱rmiḥ pava̍māno arṣasi ||


9.081.01a pra soma̍sya̱ pava̍mānasyo̱rmaya̱ indra̍sya yanti ja̱ṭhara̍ṁ su̱peśa̍saḥ |
9.081.01c da̱dhnā yad ī̱m unnī̍tā ya̱śasā̱ gavā̍ṁ dā̱nāya̱ śūra̍m u̱dama̍ndiṣuḥ su̱tāḥ ||

9.081.02a acchā̱ hi soma̍ḥ ka̱laśā̱m̐ asi̍ṣyada̱d atyo̱ na voḻhā̍ ra̱ghuva̍rtani̱r vṛṣā̍ |
9.081.02c athā̍ de̱vānā̍m u̱bhaya̍sya̱ janma̍no vi̱dvām̐ a̍śnoty a̱muta̍ i̱taś ca̱ yat ||

9.081.03a ā na̍ḥ soma̱ pava̍mānaḥ kirā̱ vasv indo̱ bhava̍ ma̱ghavā̱ rādha̍so ma̱haḥ |
9.081.03c śikṣā̍ vayodho̱ vasa̍ve̱ su ce̱tunā̱ mā no̱ gaya̍m ā̱re a̱smat parā̍ sicaḥ ||

9.081.04a ā na̍ḥ pū̱ṣā pava̍mānaḥ surā̱tayo̍ mi̱tro ga̍cchantu̱ varu̍ṇaḥ sa̱joṣa̍saḥ |
9.081.04c bṛha̱spati̍r ma̱ruto̍ vā̱yur a̱śvinā̱ tvaṣṭā̍ savi̱tā su̱yamā̱ sara̍svatī ||

9.081.05a u̱bhe dyāvā̍pṛthi̱vī vi̍śvami̱nve a̍rya̱mā de̱vo adi̍tir vidhā̱tā |
9.081.05c bhago̱ nṛśaṁsa̍ u̱rv a1̱̍ntari̍kṣa̱ṁ viśve̍ de̱vāḥ pava̍mānaṁ juṣanta ||


9.082.01a asā̍vi̱ somo̍ aru̱ṣo vṛṣā̱ harī̱ rāje̍va da̱smo a̱bhi gā a̍cikradat |
9.082.01c pu̱nā̱no vāra̱m pary e̍ty a̱vyaya̍ṁ śye̱no na yoni̍ṁ ghṛ̱tava̍ntam ā̱sada̍m ||

9.082.02a ka̱vir ve̍dha̱syā pary e̍ṣi̱ māhi̍na̱m atyo̱ na mṛ̱ṣṭo a̱bhi vāja̍m arṣasi |
9.082.02c a̱pa̱sedha̍n duri̱tā so̍ma mṛḻaya ghṛ̱taṁ vasā̍na̱ḥ pari̍ yāsi ni̱rṇija̍m ||

9.082.03a pa̱rjanya̍ḥ pi̱tā ma̍hi̱ṣasya̍ pa̱rṇino̱ nābhā̍ pṛthi̱vyā gi̱riṣu̱ kṣaya̍ṁ dadhe |
9.082.03c svasā̍ra̱ āpo̍ a̱bhi gā u̱tāsa̍ra̱n saṁ grāva̍bhir nasate vī̱te a̍dhva̱re ||

9.082.04a jā̱yeva̱ patyā̱v adhi̱ śeva̍ maṁhase̱ pajrā̍yā garbha śṛṇu̱hi bravī̍mi te |
9.082.04c a̱ntar vāṇī̍ṣu̱ pra ca̍rā̱ su jī̱vase̍ 'ni̱ndyo vṛ̱jane̍ soma jāgṛhi ||

9.082.05a yathā̱ pūrve̍bhyaḥ śata̱sā amṛ̍dhraḥ sahasra̱sāḥ pa̱ryayā̱ vāja̍m indo |
9.082.05c e̱vā pa̍vasva suvi̱tāya̱ navya̍se̱ tava̍ vra̱tam anv āpa̍ḥ sacante ||


9.083.01a pa̱vitra̍ṁ te̱ vita̍tam brahmaṇas pate pra̱bhur gātrā̍ṇi̱ pary e̍ṣi vi̱śvata̍ḥ |
9.083.01c ata̍ptatanū̱r na tad ā̱mo a̍śnute śṛ̱tāsa̱ id vaha̍nta̱s tat sam ā̍śata ||

9.083.02a tapo̍ṣ pa̱vitra̱ṁ vita̍taṁ di̱vas pa̱de śoca̍nto asya̱ tanta̍vo̱ vy a̍sthiran |
9.083.02c ava̍nty asya pavī̱tāra̍m ā̱śavo̍ di̱vas pṛ̱ṣṭham adhi̍ tiṣṭhanti̱ ceta̍sā ||

9.083.03a arū̍rucad u̱ṣasa̱ḥ pṛśni̍r agri̱ya u̱kṣā bi̍bharti̱ bhuva̍nāni vāja̱yuḥ |
9.083.03c mā̱yā̱vino̍ mamire asya mā̱yayā̍ nṛ̱cakṣa̍saḥ pi̱taro̱ garbha̱m ā da̍dhuḥ ||

9.083.04a ga̱ndha̱rva i̱tthā pa̱dam a̍sya rakṣati̱ pāti̍ de̱vānā̱ṁ jani̍mā̱ny adbhu̍taḥ |
9.083.04c gṛ̱bhṇāti̍ ri̱puṁ ni̱dhayā̍ ni̱dhāpa̍tiḥ su̱kṛtta̍mā̱ madhu̍no bha̱kṣam ā̍śata ||

9.083.05a ha̱vir ha̍viṣmo̱ mahi̱ sadma̱ daivya̱ṁ nabho̱ vasā̍na̱ḥ pari̍ yāsy adhva̱ram |
9.083.05c rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍haḥ sa̱hasra̍bhṛṣṭir jayasi̱ śravo̍ bṛ̱hat ||


9.084.01a pava̍sva deva̱māda̍no̱ vica̍rṣaṇir a̱psā indrā̍ya̱ varu̍ṇāya vā̱yave̍ |
9.084.01c kṛ̱dhī no̍ a̱dya vari̍vaḥ svasti̱mad u̍rukṣi̱tau gṛ̍ṇīhi̱ daivya̱ṁ jana̍m ||

9.084.02a ā yas ta̱sthau bhuva̍nā̱ny ama̍rtyo̱ viśvā̍ni̱ soma̱ḥ pari̱ tāny a̍rṣati |
9.084.02c kṛ̱ṇvan sa̱ṁcṛta̍ṁ vi̱cṛta̍m a̱bhiṣṭa̍ya̱ indu̍ḥ siṣakty u̱ṣasa̱ṁ na sūrya̍ḥ ||

9.084.03a ā yo gobhi̍ḥ sṛ̱jyata̱ oṣa̍dhī̱ṣv ā de̱vānā̍ṁ su̱mna i̱ṣaya̱nn upā̍vasuḥ |
9.084.03c ā vi̱dyutā̍ pavate̱ dhāra̍yā su̱ta indra̱ṁ somo̍ mā̱daya̱n daivya̱ṁ jana̍m ||

9.084.04a e̱ṣa sya soma̍ḥ pavate sahasra̱jid dhi̍nvā̱no vāca̍m iṣi̱rām u̍ṣa̱rbudha̍m |
9.084.04c indu̍ḥ samu̱dram ud i̍yarti vā̱yubhi̱r endra̍sya̱ hārdi̍ ka̱laśe̍ṣu sīdati ||

9.084.05a a̱bhi tyaṁ gāva̱ḥ paya̍sā payo̱vṛdha̱ṁ soma̍ṁ śrīṇanti ma̱tibhi̍ḥ sva̱rvida̍m |
9.084.05c dha̱na̱ṁja̱yaḥ pa̍vate̱ kṛtvyo̱ raso̱ vipra̍ḥ ka̱viḥ kāvye̍nā̱ sva̍rcanāḥ ||


9.085.01a indrā̍ya soma̱ suṣu̍ta̱ḥ pari̍ sra̱vāpāmī̍vā bhavatu̱ rakṣa̍sā sa̱ha |
9.085.01c mā te̱ rasa̍sya matsata dvayā̱vino̱ dravi̍ṇasvanta i̱ha sa̱ntv inda̍vaḥ ||

9.085.02a a̱smān sa̍ma̱rye pa̍vamāna codaya̱ dakṣo̍ de̱vānā̱m asi̱ hi pri̱yo mada̍ḥ |
9.085.02c ja̱hi śatrū̍m̐r a̱bhy ā bha̍ndanāya̱taḥ pibe̍ndra̱ soma̱m ava̍ no̱ mṛdho̍ jahi ||

9.085.03a ada̍bdha indo pavase ma̱dinta̍ma ā̱tmendra̍sya bhavasi dhā̱sir u̍tta̱maḥ |
9.085.03c a̱bhi sva̍ranti ba̱havo̍ manī̱ṣiṇo̱ rājā̍nam a̱sya bhuva̍nasya niṁsate ||

9.085.04a sa̱hasra̍ṇīthaḥ śa̱tadhā̍ro̱ adbhu̍ta̱ indrā̱yendu̍ḥ pavate̱ kāmya̱m madhu̍ |
9.085.04c jaya̱n kṣetra̍m a̱bhy a̍rṣā̱ jaya̍nn a̱pa u̱ruṁ no̍ gā̱tuṁ kṛ̍ṇu soma mīḍhvaḥ ||

9.085.05a kani̍kradat ka̱laśe̱ gobhi̍r ajyase̱ vy a1̱̍vyaya̍ṁ sa̱mayā̱ vāra̍m arṣasi |
9.085.05c ma̱rmṛ̱jyamā̍no̱ atyo̱ na sā̍na̱sir indra̍sya soma ja̱ṭhare̱ sam a̍kṣaraḥ ||

9.085.06a svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne svā̱dur indrā̍ya su̱havī̍tunāmne |
9.085.06c svā̱dur mi̱trāya̱ varu̍ṇāya vā̱yave̱ bṛha̱spata̍ye̱ madhu̍mā̱m̐ adā̍bhyaḥ ||

9.085.07a atya̍m mṛjanti ka̱laśe̱ daśa̱ kṣipa̱ḥ pra viprā̍ṇām ma̱tayo̱ vāca̍ īrate |
9.085.07c pava̍mānā a̱bhy a̍rṣanti suṣṭu̱tim endra̍ṁ viśanti madi̱rāsa̱ inda̍vaḥ ||

9.085.08a pava̍māno a̱bhy a̍rṣā su̱vīrya̍m u̱rvīṁ gavyū̍ti̱m mahi̱ śarma̍ sa̱pratha̍ḥ |
9.085.08c māki̍r no a̱sya pari̍ṣūtir īśa̱tendo̱ jaye̍ma̱ tvayā̱ dhana̍ṁ-dhanam ||

9.085.09a adhi̱ dyām a̍sthād vṛṣa̱bho vi̍cakṣa̱ṇo 'rū̍ruca̱d vi di̱vo ro̍ca̱nā ka̱viḥ |
9.085.09c rājā̍ pa̱vitra̱m aty e̍ti̱ roru̍vad di̱vaḥ pī̱yūṣa̍ṁ duhate nṛ̱cakṣa̍saḥ ||

9.085.10a di̱vo nāke̱ madhu̍jihvā asa̱ścato̍ ve̱nā du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.085.10c a̱psu dra̱psaṁ vā̍vṛdhā̱naṁ sa̍mu̱dra ā sindho̍r ū̱rmā madhu̍mantam pa̱vitra̱ ā ||

9.085.11a nāke̍ supa̱rṇam u̍papapti̱vāṁsa̱ṁ giro̍ ve̱nānā̍m akṛpanta pū̱rvīḥ |
9.085.11c śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnataṁ hira̱ṇyaya̍ṁ śaku̱naṁ kṣāma̍ṇi̱ sthām ||

9.085.12a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthā̱d viśvā̍ rū̱pā pra̍ti̱cakṣā̍ṇo asya |
9.085.12c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̱ vy a̍dyau̱t prārū̍ruca̱d roda̍sī mā̱tarā̱ śuci̍ḥ ||


9.086.01a pra ta̍ ā̱śava̍ḥ pavamāna dhī̱javo̱ madā̍ arṣanti raghu̱jā i̍va̱ tmanā̍ |
9.086.01c di̱vyāḥ su̍pa̱rṇā madhu̍manta̱ inda̍vo ma̱dinta̍māsa̱ḥ pari̱ kośa̍m āsate ||

9.086.02a pra te̱ madā̍so madi̱rāsa̍ ā̱śavo 'sṛ̍kṣata̱ rathyā̍so̱ yathā̱ pṛtha̍k |
9.086.02c dhe̱nur na va̱tsam paya̍sā̱bhi va̱jriṇa̱m indra̱m inda̍vo̱ madhu̍manta ū̱rmaya̍ḥ ||

9.086.03a atyo̱ na hi̍yā̱no a̱bhi vāja̍m arṣa sva̱rvit kośa̍ṁ di̱vo adri̍mātaram |
9.086.03c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̍ a̱vyaye̱ soma̍ḥ punā̱na i̍ndri̱yāya̱ dhāya̍se ||

9.086.04a pra ta̱ āśvi̍nīḥ pavamāna dhī̱juvo̍ di̱vyā a̍sṛgra̱n paya̍sā̱ dharī̍maṇi |
9.086.04c prāntar ṛṣa̍ya̱ḥ sthāvi̍rīr asṛkṣata̱ ye tvā̍ mṛ̱janty ṛ̍ṣiṣāṇa ve̱dhasa̍ḥ ||

9.086.05a viśvā̱ dhāmā̍ni viśvacakṣa̱ ṛbhva̍saḥ pra̱bhos te̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.086.05c vyā̱na̱śiḥ pa̍vase soma̱ dharma̍bhi̱ḥ pati̱r viśva̍sya̱ bhuva̍nasya rājasi ||

9.086.06a u̱bha̱yata̱ḥ pava̍mānasya ra̱śmayo̍ dhru̱vasya̍ sa̱taḥ pari̍ yanti ke̱tava̍ḥ |
9.086.06c yadī̍ pa̱vitre̱ adhi̍ mṛ̱jyate̱ hari̱ḥ sattā̱ ni yonā̍ ka̱laśe̍ṣu sīdati ||

9.086.07a ya̱jñasya̍ ke̱tuḥ pa̍vate svadhva̱raḥ somo̍ de̱vānā̱m upa̍ yāti niṣkṛ̱tam |
9.086.07c sa̱hasra̍dhāra̱ḥ pari̱ kośa̍m arṣati̱ vṛṣā̍ pa̱vitra̱m aty e̍ti̱ roru̍vat ||

9.086.08a rājā̍ samu̱draṁ na̱dyo̱3̱̍ vi gā̍hate̱ 'pām ū̱rmiṁ sa̍cate̱ sindhu̍ṣu śri̱taḥ |
9.086.08c adhy a̍sthā̱t sānu̱ pava̍māno a̱vyaya̱ṁ nābhā̍ pṛthi̱vyā dha̱ruṇo̍ ma̱ho di̱vaḥ ||

9.086.09a di̱vo na sānu̍ sta̱naya̍nn acikrada̱d dyauś ca̱ yasya̍ pṛthi̱vī ca̱ dharma̍bhiḥ |
9.086.09c indra̍sya sa̱khyam pa̍vate vi̱vevi̍da̱t soma̍ḥ punā̱naḥ ka̱laśe̍ṣu sīdati ||

9.086.10a jyoti̍r ya̱jñasya̍ pavate̱ madhu̍ pri̱yam pi̱tā de̱vānā̍ṁ jani̱tā vi̱bhūva̍suḥ |
9.086.10c dadhā̍ti̱ ratna̍ṁ sva̱dhayo̍r apī̱cya̍m ma̱dinta̍mo matsa̱ra i̍ndri̱yo rasa̍ḥ ||

9.086.11a a̱bhi̱kranda̍n ka̱laśa̍ṁ vā̱jy a̍rṣati̱ pati̍r di̱vaḥ śa̱tadhā̍ro vicakṣa̱ṇaḥ |
9.086.11c hari̍r mi̱trasya̱ sada̍neṣu sīdati marmṛjā̱no 'vi̍bhi̱ḥ sindhu̍bhi̱r vṛṣā̍ ||

9.086.12a agre̱ sindhū̍nā̱m pava̍māno arṣa̱ty agre̍ vā̱co a̍gri̱yo goṣu̍ gacchati |
9.086.12c agre̱ vāja̍sya bhajate mahādha̱naṁ svā̍yu̱dhaḥ so̱tṛbhi̍ḥ pūyate̱ vṛṣā̍ ||

9.086.13a a̱yam ma̱tavā̍ñ chaku̱no yathā̍ hi̱to 'vye̍ sasāra̱ pava̍māna ū̱rmiṇā̍ |
9.086.13c tava̱ kratvā̱ roda̍sī anta̱rā ka̍ve̱ śuci̍r dhi̱yā pa̍vate̱ soma̍ indra te ||

9.086.14a drā̱piṁ vasā̍no yaja̱to di̍vi̱spṛśa̍m antarikṣa̱prā bhuva̍ne̱ṣv arpi̍taḥ |
9.086.14c sva̍r jajñā̱no nabha̍sā̱bhy a̍kramīt pra̱tnam a̍sya pi̱tara̱m ā vi̍vāsati ||

9.086.15a so a̍sya vi̱śe mahi̱ śarma̍ yacchati̱ yo a̍sya̱ dhāma̍ pratha̱maṁ vyā̍na̱śe |
9.086.15c pa̱daṁ yad a̍sya para̱me vyo̍ma̱ny ato̱ viśvā̍ a̱bhi saṁ yā̍ti sa̱ṁyata̍ḥ ||

9.086.16a pro a̍yāsī̱d indu̱r indra̍sya niṣkṛ̱taṁ sakhā̱ sakhyu̱r na pra mi̍nāti sa̱ṁgira̍m |
9.086.16c marya̍ iva yuva̱tibhi̱ḥ sam a̍rṣati̱ soma̍ḥ ka̱laśe̍ śa̱tayā̍mnā pa̱thā ||

9.086.17a pra vo̱ dhiyo̍ mandra̱yuvo̍ vipa̱nyuva̍ḥ pana̱syuva̍ḥ sa̱ṁvasa̍neṣv akramuḥ |
9.086.17c soma̍m manī̱ṣā a̱bhy a̍nūṣata̱ stubho̱ 'bhi dhe̱nava̱ḥ paya̍sem aśiśrayuḥ ||

9.086.18a ā na̍ḥ soma sa̱ṁyata̍m pi̱pyuṣī̱m iṣa̱m indo̱ pava̍sva̱ pava̍māno a̱sridha̍m |
9.086.18c yā no̱ doha̍te̱ trir aha̱nn asa̍ścuṣī kṣu̱mad vāja̍va̱n madhu̍mat su̱vīrya̍m ||

9.086.19a vṛṣā̍ matī̱nām pa̍vate vicakṣa̱ṇaḥ somo̱ ahna̍ḥ pratarī̱toṣaso̍ di̱vaḥ |
9.086.19c krā̱ṇā sindhū̍nāṁ ka̱laśā̍m̐ avīvaśa̱d indra̍sya̱ hārdy ā̍vi̱śan ma̍nī̱ṣibhi̍ḥ ||

9.086.20a ma̱nī̱ṣibhi̍ḥ pavate pū̱rvyaḥ ka̱vir nṛbhi̍r ya̱taḥ pari̱ kośā̍m̐ acikradat |
9.086.20c tri̱tasya̱ nāma̍ ja̱naya̱n madhu̍ kṣara̱d indra̍sya vā̱yoḥ sa̱khyāya̱ karta̍ve ||

9.086.21a a̱yam pu̍nā̱na u̱ṣaso̱ vi ro̍cayad a̱yaṁ sindhu̍bhyo abhavad u loka̱kṛt |
9.086.21c a̱yaṁ triḥ sa̱pta du̍duhā̱na ā̱śira̱ṁ somo̍ hṛ̱de pa̍vate̱ cāru̍ matsa̱raḥ ||

9.086.22a pava̍sva soma di̱vyeṣu̱ dhāma̍su sṛjā̱na i̍ndo ka̱laśe̍ pa̱vitra̱ ā |
9.086.22c sīda̱nn indra̍sya ja̱ṭhare̱ kani̍krada̱n nṛbhi̍r ya̱taḥ sūrya̱m āro̍hayo di̱vi ||

9.086.23a adri̍bhiḥ su̱taḥ pa̍vase pa̱vitra̱ ām̐ inda̱v indra̍sya ja̱ṭhare̍ṣv āvi̱śan |
9.086.23c tvaṁ nṛ̱cakṣā̍ abhavo vicakṣaṇa̱ soma̍ go̱tram aṅgi̍robhyo 'vṛṇo̱r apa̍ ||

9.086.24a tvāṁ so̍ma̱ pava̍mānaṁ svā̱dhyo 'nu̱ viprā̍so amadann ava̱syava̍ḥ |
9.086.24c tvāṁ su̍pa̱rṇa ābha̍rad di̱vas parīndo̱ viśvā̍bhir ma̱tibhi̱ḥ pari̍ṣkṛtam ||

9.086.25a avye̍ punā̱nam pari̱ vāra̍ ū̱rmiṇā̱ hari̍ṁ navante a̱bhi sa̱pta dhe̱nava̍ḥ |
9.086.25c a̱pām u̱pasthe̱ adhy ā̱yava̍ḥ ka̱vim ṛ̱tasya̱ yonā̍ mahi̱ṣā a̍heṣata ||

9.086.26a indu̍ḥ punā̱no ati̍ gāhate̱ mṛdho̱ viśvā̍ni kṛ̱ṇvan su̱pathā̍ni̱ yajya̍ve |
9.086.26c gāḥ kṛ̍ṇvā̱no ni̱rṇija̍ṁ harya̱taḥ ka̱vir atyo̱ na krīḻa̱n pari̱ vāra̍m arṣati ||

9.086.27a a̱sa̱ścata̍ḥ śa̱tadhā̍rā abhi̱śriyo̱ hari̍ṁ nava̱nte 'va̱ tā u̍da̱nyuva̍ḥ |
9.086.27c kṣipo̍ mṛjanti̱ pari̱ gobhi̱r āvṛ̍taṁ tṛ̱tīye̍ pṛ̱ṣṭhe adhi̍ roca̱ne di̱vaḥ ||

9.086.28a tave̱māḥ pra̱jā di̱vyasya̱ reta̍sa̱s tvaṁ viśva̍sya̱ bhuva̍nasya rājasi |
9.086.28c athe̱daṁ viśva̍m pavamāna te̱ vaśe̱ tvam i̍ndo pratha̱mo dhā̍ma̱dhā a̍si ||

9.086.29a tvaṁ sa̍mu̱dro a̍si viśva̱vit ka̍ve̱ tave̱māḥ pañca̍ pra̱diśo̱ vidha̍rmaṇi |
9.086.29c tvaṁ dyāṁ ca̍ pṛthi̱vīṁ cāti̍ jabhriṣe̱ tava̱ jyotī̍ṁṣi pavamāna̱ sūrya̍ḥ ||

9.086.30a tvam pa̱vitre̱ raja̍so̱ vidha̍rmaṇi de̱vebhya̍ḥ soma pavamāna pūyase |
9.086.30c tvām u̱śija̍ḥ pratha̱mā a̍gṛbhṇata̱ tubhye̱mā viśvā̱ bhuva̍nāni yemire ||

9.086.31a pra re̱bha e̱ty ati̱ vāra̍m a̱vyaya̱ṁ vṛṣā̱ vane̱ṣv ava̍ cakrada̱d dhari̍ḥ |
9.086.31c saṁ dhī̱tayo̍ vāvaśā̱nā a̍nūṣata̱ śiśu̍ṁ rihanti ma̱taya̱ḥ pani̍pnatam ||

9.086.32a sa sūrya̍sya ra̱śmibhi̱ḥ pari̍ vyata̱ tantu̍ṁ tanvā̱nas tri̱vṛta̱ṁ yathā̍ vi̱de |
9.086.32c naya̍nn ṛ̱tasya̍ pra̱śiṣo̱ navī̍yasī̱ḥ pati̱r janī̍nā̱m upa̍ yāti niṣkṛ̱tam ||

9.086.33a rājā̱ sindhū̍nām pavate̱ pati̍r di̱va ṛ̱tasya̍ yāti pa̱thibhi̱ḥ kani̍kradat |
9.086.33c sa̱hasra̍dhāra̱ḥ pari̍ ṣicyate̱ hari̍ḥ punā̱no vāca̍ṁ ja̱naya̱nn upā̍vasuḥ ||

9.086.34a pava̍māna̱ mahy arṇo̱ vi dhā̍vasi̱ sūro̱ na ci̱tro avya̍yāni̱ pavya̍yā |
9.086.34c gabha̍stipūto̱ nṛbhi̱r adri̍bhiḥ su̱to ma̱he vājā̍ya̱ dhanyā̍ya dhanvasi ||

9.086.35a iṣa̱m ūrja̍m pavamānā̱bhy a̍rṣasi śye̱no na vaṁsu̍ ka̱laśe̍ṣu sīdasi |
9.086.35c indrā̍ya̱ madvā̱ madyo̱ mada̍ḥ su̱to di̱vo vi̍ṣṭa̱mbha u̍pa̱mo vi̍cakṣa̱ṇaḥ ||

9.086.36a sa̱pta svasā̍ro a̱bhi mā̱tara̱ḥ śiśu̱ṁ nava̍ṁ jajñā̱naṁ jenya̍ṁ vipa̱ścita̍m |
9.086.36c a̱pāṁ ga̍ndha̱rvaṁ di̱vyaṁ nṛ̱cakṣa̍sa̱ṁ soma̱ṁ viśva̍sya̱ bhuva̍nasya rā̱jase̍ ||

9.086.37a ī̱śā̱na i̱mā bhuva̍nāni̱ vīya̍se yujā̱na i̍ndo ha̱rita̍ḥ supa̱rṇya̍ḥ |
9.086.37c tās te̍ kṣarantu̱ madhu̍mad ghṛ̱tam paya̱s tava̍ vra̱te so̍ma tiṣṭhantu kṛ̱ṣṭaya̍ḥ ||

9.086.38a tvaṁ nṛ̱cakṣā̍ asi soma vi̱śvata̱ḥ pava̍māna vṛṣabha̱ tā vi dhā̍vasi |
9.086.38c sa na̍ḥ pavasva̱ vasu̍ma̱d dhira̍ṇyavad va̱yaṁ syā̍ma̱ bhuva̍neṣu jī̱vase̍ ||

9.086.39a go̱vit pa̍vasva vasu̱vid dhi̍raṇya̱vid re̍to̱dhā i̍ndo̱ bhuva̍ne̱ṣv arpi̍taḥ |
9.086.39c tvaṁ su̱vīro̍ asi soma viśva̱vit taṁ tvā̱ viprā̱ upa̍ gi̱rema ā̍sate ||

9.086.40a un madhva̍ ū̱rmir va̱nanā̍ atiṣṭhipad a̱po vasā̍no mahi̱ṣo vi gā̍hate |
9.086.40c rājā̍ pa̱vitra̍ratho̱ vāja̱m āru̍hat sa̱hasra̍bhṛṣṭir jayati̱ śravo̍ bṛ̱hat ||

9.086.41a sa bha̱ndanā̱ ud i̍yarti pra̱jāva̍tīr vi̱śvāyu̱r viśvā̍ḥ su̱bharā̱ aha̍rdivi |
9.086.41c brahma̍ pra̱jāva̍d ra̱yim aśva̍pastyam pī̱ta i̍nda̱v indra̍m a̱smabhya̍ṁ yācatāt ||

9.086.42a so agre̱ ahnā̱ṁ hari̍r harya̱to mada̱ḥ pra ceta̍sā cetayate̱ anu̱ dyubhi̍ḥ |
9.086.42c dvā janā̍ yā̱taya̍nn a̱ntar ī̍yate̱ narā̍ ca̱ śaṁsa̱ṁ daivya̍ṁ ca dha̱rtari̍ ||

9.086.43a a̱ñjate̱ vy a̍ñjate̱ sam a̍ñjate̱ kratu̍ṁ rihanti̱ madhu̍nā̱bhy a̍ñjate |
9.086.43c sindho̍r ucchvā̱se pa̱taya̍ntam u̱kṣaṇa̍ṁ hiraṇyapā̱vāḥ pa̱śum ā̍su gṛbhṇate ||

9.086.44a vi̱pa̱ścite̱ pava̍mānāya gāyata ma̱hī na dhārāty andho̍ arṣati |
9.086.44c ahi̱r na jū̱rṇām ati̍ sarpati̱ tvaca̱m atyo̱ na krīḻa̍nn asara̱d vṛṣā̱ hari̍ḥ ||

9.086.45a a̱gre̱go rājāpya̍s taviṣyate vi̱māno̱ ahnā̱m bhuva̍ne̱ṣv arpi̍taḥ |
9.086.45c hari̍r ghṛ̱tasnu̍ḥ su̱dṛśī̍ko arṇa̱vo jyo̱tīra̍thaḥ pavate rā̱ya o̱kya̍ḥ ||

9.086.46a asa̍rji ska̱mbho di̱va udya̍to̱ mada̱ḥ pari̍ tri̱dhātu̱r bhuva̍nāny arṣati |
9.086.46c a̱ṁśuṁ ri̍hanti ma̱taya̱ḥ pani̍pnataṁ gi̱rā yadi̍ ni̱rṇija̍m ṛ̱gmiṇo̍ ya̱yuḥ ||

9.086.47a pra te̱ dhārā̱ aty aṇvā̍ni me̱ṣya̍ḥ punā̱nasya̍ sa̱ṁyato̍ yanti̱ raṁha̍yaḥ |
9.086.47c yad gobhi̍r indo ca̱mvo̍ḥ sama̱jyasa̱ ā su̍vā̱naḥ so̍ma ka̱laśe̍ṣu sīdasi ||

9.086.48a pava̍sva soma kratu̱vin na̍ u̱kthyo 'vyo̱ vāre̱ pari̍ dhāva̱ madhu̍ pri̱yam |
9.086.48c ja̱hi viśvā̍n ra̱kṣasa̍ indo a̱triṇo̍ bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍ḥ ||


9.087.01a pra tu dra̍va̱ pari̱ kośa̱ṁ ni ṣī̍da̱ nṛbhi̍ḥ punā̱no a̱bhi vāja̍m arṣa |
9.087.01c aśva̱ṁ na tvā̍ vā̱jina̍m ma̱rjaya̱nto 'cchā̍ ba̱rhī ra̍śa̱nābhi̍r nayanti ||

9.087.02a svā̱yu̱dhaḥ pa̍vate de̱va indu̍r aśasti̱hā vṛ̱jana̱ṁ rakṣa̍māṇaḥ |
9.087.02c pi̱tā de̱vānā̍ṁ jani̱tā su̱dakṣo̍ viṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyāḥ ||

9.087.03a ṛṣi̱r vipra̍ḥ purae̱tā janā̍nām ṛ̱bhur dhīra̍ u̱śanā̱ kāvye̍na |
9.087.03c sa ci̍d viveda̱ nihi̍ta̱ṁ yad ā̍sām apī̱cya1̱̍ṁ guhya̱ṁ nāma̱ gonā̍m ||

9.087.04a e̱ṣa sya te̱ madhu̍mām̐ indra̱ somo̱ vṛṣā̱ vṛṣṇe̱ pari̍ pa̱vitre̍ akṣāḥ |
9.087.04c sa̱ha̱sra̱sāḥ śa̍ta̱sā bhū̍ri̱dāvā̍ śaśvatta̱mam ba̱rhir ā vā̱jy a̍sthāt ||

9.087.05a e̱te somā̍ a̱bhi ga̱vyā sa̱hasrā̍ ma̱he vājā̍yā̱mṛtā̍ya̱ śravā̍ṁsi |
9.087.05c pa̱vitre̍bhi̱ḥ pava̍mānā asṛgrañ chrava̱syavo̱ na pṛ̍ta̱nājo̱ atyā̍ḥ ||

9.087.06a pari̱ hi ṣmā̍ puruhū̱to janā̍nā̱ṁ viśvāsa̍ra̱d bhoja̍nā pū̱yamā̍naḥ |
9.087.06c athā bha̍ra śyenabhṛta̱ prayā̍ṁsi ra̱yiṁ tuñjā̍no a̱bhi vāja̍m arṣa ||

9.087.07a e̱ṣa su̍vā̱naḥ pari̱ soma̍ḥ pa̱vitre̱ sargo̱ na sṛ̱ṣṭo a̍dadhāva̱d arvā̍ |
9.087.07c ti̱gme śiśā̍no mahi̱ṣo na śṛṅge̱ gā ga̱vyann a̱bhi śūro̱ na satvā̍ ||

9.087.08a e̱ṣā ya̍yau para̱mād a̱ntar adre̱ḥ kūci̍t sa̱tīr ū̱rve gā vi̍veda |
9.087.08c di̱vo na vi̱dyut sta̱naya̍nty a̱bhraiḥ soma̍sya te pavata indra̱ dhārā̍ ||

9.087.09a u̱ta sma̍ rā̱śim pari̍ yāsi̱ gonā̱m indre̍ṇa soma sa̱ratha̍m punā̱naḥ |
9.087.09c pū̱rvīr iṣo̍ bṛha̱tīr jī̍radāno̱ śikṣā̍ śacīva̱s tava̱ tā u̍pa̱ṣṭut ||


9.088.01a a̱yaṁ soma̍ indra̱ tubhya̍ṁ sunve̱ tubhya̍m pavate̱ tvam a̍sya pāhi |
9.088.01c tvaṁ ha̱ yaṁ ca̍kṛ̱ṣe tvaṁ va̍vṛ̱ṣa indu̱m madā̍ya̱ yujyā̍ya̱ soma̍m ||

9.088.02a sa ī̱ṁ ratho̱ na bhu̍ri̱ṣāḻ a̍yoji ma̱haḥ pu̱rūṇi̍ sā̱taye̱ vasū̍ni |
9.088.02c ād ī̱ṁ viśvā̍ nahu̱ṣyā̍ṇi jā̱tā sva̍rṣātā̱ vana̍ ū̱rdhvā na̍vanta ||

9.088.03a vā̱yur na yo ni̱yutvā̍m̐ i̱ṣṭayā̍mā̱ nāsa̍tyeva̱ hava̱ ā śambha̍viṣṭhaḥ |
9.088.03c vi̱śvavā̍ro draviṇo̱dā i̍va̱ tman pū̱ṣeva̍ dhī̱java̍no 'si soma ||

9.088.04a indro̱ na yo ma̱hā karmā̍ṇi̱ cakri̍r ha̱ntā vṛ̱trāṇā̍m asi soma pū̱rbhit |
9.088.04c pai̱dvo na hi tvam ahi̍nāmnāṁ ha̱ntā viśva̍syāsi soma̱ dasyo̍ḥ ||

9.088.05a a̱gnir na yo vana̱ ā sṛ̱jyamā̍no̱ vṛthā̱ pājā̍ṁsi kṛṇute na̱dīṣu̍ |
9.088.05c jano̱ na yudhvā̍ maha̱ta u̍pa̱bdir iya̍rti̱ soma̱ḥ pava̍māna ū̱rmim ||

9.088.06a e̱te somā̱ ati̱ vārā̱ṇy avyā̍ di̱vyā na kośā̍so a̱bhrava̍rṣāḥ |
9.088.06c vṛthā̍ samu̱draṁ sindha̍vo̱ na nīcī̍ḥ su̱tāso̍ a̱bhi ka̱laśā̍m̐ asṛgran ||

9.088.07a śu̱ṣmī śardho̱ na māru̍tam pava̱svāna̍bhiśastā di̱vyā yathā̱ viṭ |
9.088.07c āpo̱ na ma̱kṣū su̍ma̱tir bha̍vā naḥ sa̱hasrā̍psāḥ pṛtanā̱ṣāṇ na ya̱jñaḥ ||

9.088.08a rājño̱ nu te̱ varu̍ṇasya vra̱tāni̍ bṛ̱had ga̍bhī̱raṁ tava̍ soma̱ dhāma̍ |
9.088.08c śuci̱ṣ ṭvam a̍si pri̱yo na mi̱tro da̱kṣāyyo̍ arya̱mevā̍si soma ||


9.089.01a pro sya vahni̍ḥ pa̱thyā̍bhir asyān di̱vo na vṛ̱ṣṭiḥ pava̍māno akṣāḥ |
9.089.01c sa̱hasra̍dhāro asada̱n ny a1̱̍sme mā̱tur u̱pasthe̱ vana̱ ā ca̱ soma̍ḥ ||

9.089.02a rājā̱ sindhū̍nām avasiṣṭa̱ vāsa̍ ṛ̱tasya̱ nāva̱m āru̍ha̱d raji̍ṣṭhām |
9.089.02c a̱psu dra̱pso vā̍vṛdhe śye̱najū̍to du̱ha ī̍m pi̱tā du̱ha ī̍m pi̱tur jām ||

9.089.03a si̱ṁhaṁ na̍santa̱ madhvo̍ a̱yāsa̱ṁ hari̍m aru̱ṣaṁ di̱vo a̱sya pati̍m |
9.089.03c śūro̍ yu̱tsu pra̍tha̱maḥ pṛ̍cchate̱ gā asya̱ cakṣa̍sā̱ pari̍ pāty u̱kṣā ||

9.089.04a madhu̍pṛṣṭhaṁ gho̱ram a̱yāsa̱m aśva̱ṁ rathe̍ yuñjanty uruca̱kra ṛ̱ṣvam |
9.089.04c svasā̍ra īṁ jā̱mayo̍ marjayanti̱ sanā̍bhayo vā̱jina̍m ūrjayanti ||

9.089.05a cata̍sra īṁ ghṛta̱duha̍ḥ sacante samā̱ne a̱ntar dha̱ruṇe̱ niṣa̍ttāḥ |
9.089.05c tā ī̍m arṣanti̱ nama̍sā punā̱nās tā ī̍ṁ vi̱śvata̱ḥ pari̍ ṣanti pū̱rvīḥ ||

9.089.06a vi̱ṣṭa̱mbho di̱vo dha̱ruṇa̍ḥ pṛthi̱vyā viśvā̍ u̱ta kṣi̱tayo̱ haste̍ asya |
9.089.06c asa̍t ta̱ utso̍ gṛṇa̱te ni̱yutvā̱n madhvo̍ a̱ṁśuḥ pa̍vata indri̱yāya̍ ||

9.089.07a va̱nvann avā̍to a̱bhi de̱vavī̍ti̱m indrā̍ya soma vṛtra̱hā pa̍vasva |
9.089.07c śa̱gdhi ma̱haḥ pu̍ruśca̱ndrasya̍ rā̱yaḥ su̱vīrya̍sya̱ pata̍yaḥ syāma ||


9.090.01a pra hi̍nvā̱no ja̍ni̱tā roda̍syo̱ ratho̱ na vāja̍ṁ sani̱ṣyann a̍yāsīt |
9.090.01c indra̱ṁ gaccha̱nn āyu̍dhā sa̱ṁśiśā̍no̱ viśvā̱ vasu̱ hasta̍yor ā̱dadhā̍naḥ ||

9.090.02a a̱bhi tri̍pṛ̱ṣṭhaṁ vṛṣa̍ṇaṁ vayo̱dhām ā̍ṅgū̱ṣāṇā̍m avāvaśanta̱ vāṇī̍ḥ |
9.090.02c vanā̱ vasā̍no̱ varu̍ṇo̱ na sindhū̱n vi ra̍tna̱dhā da̍yate̱ vāryā̍ṇi ||

9.090.03a śūra̍grāma̱ḥ sarva̍vīra̱ḥ sahā̍vā̱ñ jetā̍ pavasva̱ sani̍tā̱ dhanā̍ni |
9.090.03c ti̱gmāyu̍dhaḥ kṣi̱pradha̍nvā sa̱matsv aṣā̍ḻhaḥ sā̱hvān pṛta̍nāsu̱ śatrū̍n ||

9.090.04a u̱ruga̍vyūti̱r abha̍yāni kṛ̱ṇvan sa̍mīcī̱ne ā pa̍vasvā̱ pura̍ṁdhī |
9.090.04c a̱paḥ siṣā̍sann u̱ṣasa̱ḥ sva1̱̍r gāḥ saṁ ci̍krado ma̱ho a̱smabhya̱ṁ vājā̍n ||

9.090.05a matsi̍ soma̱ varu̍ṇa̱m matsi̍ mi̱tram matsīndra̍m indo pavamāna̱ viṣṇu̍m |
9.090.05c matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̍ ma̱hām indra̍m indo̱ madā̍ya ||

9.090.06a e̱vā rāje̍va̱ kratu̍mā̱m̐ ame̍na̱ viśvā̱ ghani̍ghnad duri̱tā pa̍vasva |
9.090.06c indo̍ sū̱ktāya̱ vaca̍se̱ vayo̍ dhā yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


9.091.01a asa̍rji̱ vakvā̱ rathye̱ yathā̱jau dhi̱yā ma̱notā̍ pratha̱mo ma̍nī̱ṣī |
9.091.01c daśa̱ svasā̍ro̱ adhi̱ sāno̱ avye 'ja̍nti̱ vahni̱ṁ sada̍nā̱ny accha̍ ||

9.091.02a vī̱tī jana̍sya di̱vyasya̍ ka̱vyair adhi̍ suvā̱no na̍hu̱ṣye̍bhi̱r indu̍ḥ |
9.091.02c pra yo nṛbhi̍r a̱mṛto̱ martye̍bhir marmṛjā̱no 'vi̍bhi̱r gobhi̍r a̱dbhiḥ ||

9.091.03a vṛṣā̱ vṛṣṇe̱ roru̍vad a̱ṁśur a̍smai̱ pava̍māno̱ ruśa̍d īrte̱ payo̱ goḥ |
9.091.03c sa̱hasra̱m ṛkvā̍ pa̱thibhi̍r vaco̱vid a̍dhva̱smabhi̱ḥ sūro̱ aṇva̱ṁ vi yā̍ti ||

9.091.04a ru̱jā dṛ̱ḻhā ci̍d ra̱kṣasa̱ḥ sadā̍ṁsi punā̱na i̍nda ūrṇuhi̱ vi vājā̍n |
9.091.04c vṛ̱ścopari̍ṣṭāt tuja̱tā va̱dhena̱ ye anti̍ dū̱rād u̍panā̱yam e̍ṣām ||

9.091.05a sa pra̍tna̱van navya̍se viśvavāra sū̱ktāya̍ pa̱thaḥ kṛ̍ṇuhi̱ prāca̍ḥ |
9.091.05c ye du̱ḥṣahā̍so va̱nuṣā̍ bṛ̱hanta̱s tām̐s te̍ aśyāma purukṛt purukṣo ||

9.091.06a e̱vā pu̍nā̱no a̱paḥ sva1̱̍r gā a̱smabhya̍ṁ to̱kā tana̍yāni̱ bhūri̍ |
9.091.06c śaṁ na̱ḥ kṣetra̍m u̱ru jyotī̍ṁṣi soma̱ jyoṅ na̱ḥ sūrya̍ṁ dṛ̱śaye̍ rirīhi ||


9.092.01a pari̍ suvā̱no hari̍r a̱ṁśuḥ pa̱vitre̱ ratho̱ na sa̍rji sa̱naye̍ hiyā̱naḥ |
9.092.01c āpa̱c chloka̍m indri̱yam pū̱yamā̍na̱ḥ prati̍ de̱vām̐ a̍juṣata̱ prayo̍bhiḥ ||

9.092.02a acchā̍ nṛ̱cakṣā̍ asarat pa̱vitre̱ nāma̱ dadhā̍naḥ ka̱vir a̍sya̱ yonau̍ |
9.092.02c sīda̱n hote̍va̱ sada̍ne ca̱mūṣūpe̍m agma̱nn ṛṣa̍yaḥ sa̱pta viprā̍ḥ ||

9.092.03a pra su̍me̱dhā gā̍tu̱vid vi̱śvade̍va̱ḥ soma̍ḥ punā̱naḥ sada̍ eti̱ nitya̍m |
9.092.03c bhuva̱d viśve̍ṣu̱ kāvye̍ṣu̱ rantānu̱ janā̍n yatate̱ pañca̱ dhīra̍ḥ ||

9.092.04a tava̱ tye so̍ma pavamāna ni̱ṇye viśve̍ de̱vās traya̍ ekāda̱śāsa̍ḥ |
9.092.04c daśa̍ sva̱dhābhi̱r adhi̱ sāno̱ avye̍ mṛ̱janti̍ tvā na̱dya̍ḥ sa̱pta ya̱hvīḥ ||

9.092.05a tan nu sa̱tyam pava̍mānasyāstu̱ yatra̱ viśve̍ kā̱rava̍ḥ sa̱ṁnasa̍nta |
9.092.05c jyoti̱r yad ahne̱ akṛ̍ṇod u lo̱kam prāva̱n manu̱ṁ dasya̍ve kar a̱bhīka̍m ||

9.092.06a pari̱ sadme̍va paśu̱mānti̱ hotā̱ rājā̱ na sa̱tyaḥ sami̍tīr iyā̱naḥ |
9.092.06c soma̍ḥ punā̱naḥ ka̱laśā̍m̐ ayāsī̱t sīda̍n mṛ̱go na ma̍hi̱ṣo vane̍ṣu ||


9.093.01a sā̱ka̱mukṣo̍ marjayanta̱ svasā̍ro̱ daśa̱ dhīra̍sya dhī̱tayo̱ dhanu̍trīḥ |
9.093.01c hari̱ḥ pary a̍drava̱j jāḥ sūrya̍sya̱ droṇa̍ṁ nanakṣe̱ atyo̱ na vā̱jī ||

9.093.02a sam mā̱tṛbhi̱r na śiśu̍r vāvaśā̱no vṛṣā̍ dadhanve puru̱vāro̍ a̱dbhiḥ |
9.093.02c maryo̱ na yoṣā̍m a̱bhi ni̍ṣkṛ̱taṁ yan saṁ ga̍cchate ka̱laśa̍ u̱sriyā̍bhiḥ ||

9.093.03a u̱ta pra pi̍pya̱ ūdha̱r aghnyā̍yā̱ indu̱r dhārā̍bhiḥ sacate sume̱dhāḥ |
9.093.03c mū̱rdhāna̱ṁ gāva̱ḥ paya̍sā ca̱mūṣv a̱bhi śrī̍ṇanti̱ vasu̍bhi̱r na ni̱ktaiḥ ||

9.093.04a sa no̍ de̱vebhi̍ḥ pavamāna ra̱dendo̍ ra̱yim a̱śvina̍ṁ vāvaśā̱naḥ |
9.093.04c ra̱thi̱rā̱yatā̍m uśa̱tī pura̍ṁdhir asma̱drya1̱̍g ā dā̱vane̱ vasū̍nām ||

9.093.05a nū no̍ ra̱yim upa̍ māsva nṛ̱vanta̍m punā̱no vā̱tāpya̍ṁ vi̱śvaśca̍ndram |
9.093.05c pra va̍ndi̱tur i̍ndo tā̱ry āyu̍ḥ prā̱tar ma̱kṣū dhi̱yāva̍sur jagamyāt ||


9.094.01a adhi̱ yad a̍smin vā̱jinī̍va̱ śubha̱ḥ spardha̍nte̱ dhiya̱ḥ sūrye̱ na viśa̍ḥ |
9.094.01c a̱po vṛ̍ṇā̱naḥ pa̍vate kavī̱yan vra̱jaṁ na pa̍śu̱vardha̍nāya̱ manma̍ ||

9.094.02a dvi̱tā vyū̱rṇvann a̱mṛta̍sya̱ dhāma̍ sva̱rvide̱ bhuva̍nāni prathanta |
9.094.02c dhiya̍ḥ pinvā̱nāḥ svasa̍re̱ na gāva̍ ṛtā̱yantī̍r a̱bhi vā̍vaśra̱ indu̍m ||

9.094.03a pari̱ yat ka̱viḥ kāvyā̱ bhara̍te̱ śūro̱ na ratho̱ bhuva̍nāni̱ viśvā̍ |
9.094.03c de̱veṣu̱ yaśo̱ martā̍ya̱ bhūṣa̱n dakṣā̍ya rā̱yaḥ pu̍ru̱bhūṣu̱ navya̍ḥ ||

9.094.04a śri̱ye jā̱taḥ śri̱ya ā nir i̍yāya̱ śriya̱ṁ vayo̍ jari̱tṛbhyo̍ dadhāti |
9.094.04c śriya̱ṁ vasā̍nā amṛta̱tvam ā̍ya̱n bhava̍nti sa̱tyā sa̍mi̱thā mi̱tadrau̍ ||

9.094.05a iṣa̱m ūrja̍m a̱bhy a1̱̍rṣāśva̱ṁ gām u̱ru jyoti̍ḥ kṛṇuhi̱ matsi̍ de̱vān |
9.094.05c viśvā̍ni̱ hi su̱ṣahā̱ tāni̱ tubhya̱m pava̍māna̱ bādha̍se soma̱ śatrū̍n ||


9.095.01a kani̍kranti̱ hari̱r ā sṛ̱jyamā̍na̱ḥ sīda̱n vana̍sya ja̱ṭhare̍ punā̱naḥ |
9.095.01c nṛbhi̍r ya̱taḥ kṛ̍ṇute ni̱rṇija̱ṁ gā ato̍ ma̱tīr ja̍nayata sva̱dhābhi̍ḥ ||

9.095.02a hari̍ḥ sṛjā̱naḥ pa̱thyā̍m ṛ̱tasyeya̍rti̱ vāca̍m ari̱teva̱ nāva̍m |
9.095.02c de̱vo de̱vānā̱ṁ guhyā̍ni̱ nāmā̱viṣ kṛ̍ṇoti ba̱rhiṣi̍ pra̱vāce̍ ||

9.095.03a a̱pām i̱ved ū̱rmaya̱s tartu̍rāṇā̱ḥ pra ma̍nī̱ṣā ī̍rate̱ soma̱m accha̍ |
9.095.03c na̱ma̱syantī̱r upa̍ ca̱ yanti̱ saṁ cā ca̍ viśanty uśa̱tīr u̱śanta̍m ||

9.095.04a tam ma̍rmṛjā̱nam ma̍hi̱ṣaṁ na sānā̍v a̱ṁśuṁ du̍hanty u̱kṣaṇa̍ṁ giri̱ṣṭhām |
9.095.04c taṁ vā̍vaśā̱nam ma̱taya̍ḥ sacante tri̱to bi̍bharti̱ varu̍ṇaṁ samu̱dre ||

9.095.05a iṣya̱n vāca̍m upava̱kteva̱ hotu̍ḥ punā̱na i̍ndo̱ vi ṣyā̍ manī̱ṣām |
9.095.05c indra̍ś ca̱ yat kṣaya̍tha̱ḥ saubha̍gāya su̱vīrya̍sya̱ pata̍yaḥ syāma ||


9.096.01a pra se̍nā̱nīḥ śūro̱ agre̱ rathā̍nāṁ ga̱vyann e̍ti̱ harṣa̍te asya̱ senā̍ |
9.096.01c bha̱drān kṛ̱ṇvann i̍ndraha̱vān sakhi̍bhya̱ ā somo̱ vastrā̍ rabha̱sāni̍ datte ||

9.096.02a sam a̍sya̱ hari̱ṁ hara̍yo mṛjanty aśvaha̱yair ani̍śita̱ṁ namo̍bhiḥ |
9.096.02c ā ti̍ṣṭhati̱ ratha̱m indra̍sya̱ sakhā̍ vi̱dvām̐ e̍nā suma̱tiṁ yā̱ty accha̍ ||

9.096.03a sa no̍ deva de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍sa indra̱pāna̍ḥ |
9.096.03c kṛ̱ṇvann a̱po va̱rṣaya̱n dyām u̱temām u̱ror ā no̍ varivasyā punā̱naḥ ||

9.096.04a ajī̍ta̱ye 'ha̍taye pavasva sva̱staye̍ sa̱rvatā̍taye bṛha̱te |
9.096.04c tad u̍śanti̱ viśva̍ i̱me sakhā̍ya̱s tad a̱haṁ va̍śmi pavamāna soma ||

9.096.05a soma̍ḥ pavate jani̱tā ma̍tī̱nāṁ ja̍ni̱tā di̱vo ja̍ni̱tā pṛ̍thi̱vyāḥ |
9.096.05c ja̱ni̱tāgner ja̍ni̱tā sūrya̍sya jani̱tendra̍sya jani̱tota viṣṇo̍ḥ ||

9.096.06a bra̱hmā de̱vānā̍m pada̱vīḥ ka̍vī̱nām ṛṣi̱r viprā̍ṇām mahi̱ṣo mṛ̱gāṇā̍m |
9.096.06c śye̱no gṛdhrā̍ṇā̱ṁ svadhi̍ti̱r vanā̍nā̱ṁ soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n ||

9.096.07a prāvī̍vipad vā̱ca ū̱rmiṁ na sindhu̱r gira̱ḥ soma̱ḥ pava̍māno manī̱ṣāḥ |
9.096.07c a̱ntaḥ paśya̍n vṛ̱jane̱māva̍rā̱ṇy ā ti̍ṣṭhati vṛṣa̱bho goṣu̍ jā̱nan ||

9.096.08a sa ma̍tsa̱raḥ pṛ̱tsu va̱nvann avā̍taḥ sa̱hasra̍retā a̱bhi vāja̍m arṣa |
9.096.08c indrā̍yendo̱ pava̍māno manī̱ṣy a1̱̍ṁśor ū̱rmim ī̍raya̱ gā i̍ṣa̱ṇyan ||

9.096.09a pari̍ pri̱yaḥ ka̱laśe̍ de̱vavā̍ta̱ indrā̍ya̱ somo̱ raṇyo̱ madā̍ya |
9.096.09c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍r vā̱jī na sapti̱ḥ sama̍nā jigāti ||

9.096.10a sa pū̱rvyo va̍su̱vij jāya̍māno mṛjā̱no a̱psu du̍duhā̱no adrau̍ |
9.096.10c a̱bhi̱śa̱sti̱pā bhuva̍nasya̱ rājā̍ vi̱dad gā̱tum brahma̍ṇe pū̱yamā̍naḥ ||

9.096.11a tvayā̱ hi na̍ḥ pi̱tara̍ḥ soma̱ pūrve̱ karmā̍ṇi ca̱kruḥ pa̍vamāna̱ dhīrā̍ḥ |
9.096.11c va̱nvann avā̍taḥ pari̱dhīm̐r apo̍rṇu vī̱rebhi̱r aśvai̍r ma̱ghavā̍ bhavā naḥ ||

9.096.12a yathāpa̍vathā̱ mana̍ve vayo̱dhā a̍mitra̱hā va̍rivo̱vid dha̱viṣmā̍n |
9.096.12c e̱vā pa̍vasva̱ dravi̍ṇa̱ṁ dadhā̍na̱ indre̱ saṁ ti̍ṣṭha ja̱nayāyu̍dhāni ||

9.096.13a pava̍sva soma̱ madhu̍mām̐ ṛ̱tāvā̱po vasā̍no̱ adhi̱ sāno̱ avye̍ |
9.096.13c ava̱ droṇā̍ni ghṛ̱tavā̍nti sīda ma̱dinta̍mo matsa̱ra i̍ndra̱pāna̍ḥ ||

9.096.14a vṛ̱ṣṭiṁ di̱vaḥ śa̱tadhā̍raḥ pavasva sahasra̱sā vā̍ja̱yur de̱vavī̍tau |
9.096.14c saṁ sindhu̍bhiḥ ka̱laśe̍ vāvaśā̱naḥ sam u̱sriyā̍bhiḥ prati̱ran na̱ āyu̍ḥ ||

9.096.15a e̱ṣa sya somo̍ ma̱tibhi̍ḥ punā̱no 'tyo̱ na vā̱jī tara̱tīd arā̍tīḥ |
9.096.15c payo̱ na du̱gdham adi̍ter iṣi̱ram u̱rv i̍va gā̱tuḥ su̱yamo̱ na voḻhā̍ ||

9.096.16a svā̱yu̱dhaḥ so̱tṛbhi̍ḥ pū̱yamā̍no̱ 'bhy a̍rṣa̱ guhya̱ṁ cāru̱ nāma̍ |
9.096.16c a̱bhi vāja̱ṁ sapti̍r iva śrava̱syābhi vā̱yum a̱bhi gā de̍va soma ||

9.096.17a śiśu̍ṁ jajñā̱naṁ ha̍rya̱tam mṛ̍janti śu̱mbhanti̱ vahni̍m ma̱ruto̍ ga̱ṇena̍ |
9.096.17c ka̱vir gī̱rbhiḥ kāvye̍nā ka̱viḥ san soma̍ḥ pa̱vitra̱m aty e̍ti̱ rebha̍n ||

9.096.18a ṛṣi̍manā̱ ya ṛ̍ṣi̱kṛt sva̱rṣāḥ sa̱hasra̍ṇīthaḥ pada̱vīḥ ka̍vī̱nām |
9.096.18c tṛ̱tīya̱ṁ dhāma̍ mahi̱ṣaḥ siṣā̍sa̱n somo̍ vi̱rāja̱m anu̍ rājati̱ ṣṭup ||

9.096.19a ca̱mū̱ṣac chye̱naḥ śa̍ku̱no vi̱bhṛtvā̍ govi̱ndur dra̱psa āyu̍dhāni̱ bibhra̍t |
9.096.19c a̱pām ū̱rmiṁ saca̍mānaḥ samu̱draṁ tu̱rīya̱ṁ dhāma̍ mahi̱ṣo vi̍vakti ||

9.096.20a maryo̱ na śu̱bhras ta̱nva̍m mṛjā̱no 'tyo̱ na sṛtvā̍ sa̱naye̱ dhanā̍nām |
9.096.20c vṛṣe̍va yū̱thā pari̱ kośa̱m arṣa̱n kani̍kradac ca̱mvo̱3̱̍r ā vi̍veśa ||

9.096.21a pava̍svendo̱ pava̍māno̱ maho̍bhi̱ḥ kani̍krada̱t pari̱ vārā̍ṇy arṣa |
9.096.21c krīḻa̍ñ ca̱mvo̱3̱̍r ā vi̍śa pū̱yamā̍na̱ indra̍ṁ te̱ raso̍ madi̱ro ma̍mattu ||

9.096.22a prāsya̱ dhārā̍ bṛha̱tīr a̍sṛgrann a̱kto gobhi̍ḥ ka̱laśā̱m̐ ā vi̍veśa |
9.096.22c sāma̍ kṛ̱ṇvan sā̍ma̱nyo̍ vipa̱ścit kranda̍nn ety a̱bhi sakhyu̱r na jā̱mim ||

9.096.23a a̱pa̱ghnann e̍ṣi pavamāna̱ śatrū̍n pri̱yāṁ na jā̱ro a̱bhigī̍ta̱ indu̍ḥ |
9.096.23c sīda̱n vane̍ṣu śaku̱no na patvā̱ soma̍ḥ punā̱naḥ ka̱laśe̍ṣu̱ sattā̍ ||

9.096.24a ā te̱ ruca̱ḥ pava̍mānasya soma̱ yoṣe̍va yanti su̱dughā̍ḥ sudhā̱rāḥ |
9.096.24c hari̱r ānī̍taḥ puru̱vāro̍ a̱psv aci̍kradat ka̱laśe̍ devayū̱nām ||


9.097.01a a̱sya pre̱ṣā he̱manā̍ pū̱yamā̍no de̱vo de̱vebhi̱ḥ sam a̍pṛkta̱ rasa̍m |
9.097.01c su̱taḥ pa̱vitra̱m pary e̍ti̱ rebha̍n mi̱teva̱ sadma̍ paśu̱mānti̱ hotā̍ ||

9.097.02a bha̱drā vastrā̍ sama̱nyā̱3̱̍ vasā̍no ma̱hān ka̱vir ni̱vaca̍nāni̱ śaṁsa̍n |
9.097.02c ā va̍cyasva ca̱mvo̍ḥ pū̱yamā̍no vicakṣa̱ṇo jāgṛ̍vir de̱vavī̍tau ||

9.097.03a sam u̍ pri̱yo mṛ̍jyate̱ sāno̱ avye̍ ya̱śasta̍ro ya̱śasā̱ṁ kṣaito̍ a̱sme |
9.097.03c a̱bhi sva̍ra̱ dhanvā̍ pū̱yamā̍no yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

9.097.04a pra gā̍yatā̱bhy a̍rcāma de̱vān soma̍ṁ hinota maha̱te dhanā̍ya |
9.097.04c svā̱duḥ pa̍vāte̱ ati̱ vāra̱m avya̱m ā sī̍dāti ka̱laśa̍ṁ deva̱yur na̍ḥ ||

9.097.05a indu̍r de̱vānā̱m upa̍ sa̱khyam ā̱yan sa̱hasra̍dhāraḥ pavate̱ madā̍ya |
9.097.05c nṛbhi̱ḥ stavā̍no̱ anu̱ dhāma̱ pūrva̱m aga̱nn indra̍m maha̱te saubha̍gāya ||

9.097.06a sto̱tre rā̱ye hari̍r arṣā punā̱na indra̱m mado̍ gacchatu te̱ bharā̍ya |
9.097.06c de̱vair yā̍hi sa̱ratha̱ṁ rādho̱ acchā̍ yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||

9.097.07a pra kāvya̍m u̱śane̍va bruvā̱ṇo de̱vo de̱vānā̱ṁ jani̍mā vivakti |
9.097.07c mahi̍vrata̱ḥ śuci̍bandhuḥ pāva̱kaḥ pa̱dā va̍rā̱ho a̱bhy e̍ti̱ rebha̍n ||

9.097.08a pra ha̱ṁsāsa̍s tṛ̱pala̍m ma̱nyum acchā̱mād asta̱ṁ vṛṣa̍gaṇā ayāsuḥ |
9.097.08c ā̱ṅgū̱ṣya1̱̍m pava̍māna̱ṁ sakhā̍yo du̱rmarṣa̍ṁ sā̱kam pra va̍danti vā̱ṇam ||

9.097.09a sa ra̍ṁhata urugā̱yasya̍ jū̱tiṁ vṛthā̱ krīḻa̍ntam mimate̱ na gāva̍ḥ |
9.097.09c pa̱rī̱ṇa̱saṁ kṛ̍ṇute ti̱gmaśṛ̍ṅgo̱ divā̱ hari̱r dadṛ̍śe̱ nakta̍m ṛ̱jraḥ ||

9.097.10a indu̍r vā̱jī pa̍vate̱ gonyo̍ghā̱ indre̱ soma̱ḥ saha̱ inva̱n madā̍ya |
9.097.10c hanti̱ rakṣo̱ bādha̍te̱ pary arā̍tī̱r vari̍vaḥ kṛ̱ṇvan vṛ̱jana̍sya̱ rājā̍ ||

9.097.11a adha̱ dhāra̍yā̱ madhvā̍ pṛcā̱nas ti̱ro roma̍ pavate̱ adri̍dugdhaḥ |
9.097.11c indu̱r indra̍sya sa̱khyaṁ ju̍ṣā̱ṇo de̱vo de̱vasya̍ matsa̱ro madā̍ya ||

9.097.12a a̱bhi pri̱yāṇi̍ pavate punā̱no de̱vo de̱vān svena̱ rase̍na pṛ̱ñcan |
9.097.12c indu̱r dharmā̍ṇy ṛtu̱thā vasā̍no̱ daśa̱ kṣipo̍ avyata̱ sāno̱ avye̍ ||

9.097.13a vṛṣā̱ śoṇo̍ abhi̱kani̍krada̱d gā na̱daya̍nn eti pṛthi̱vīm u̱ta dyām |
9.097.13c indra̍syeva va̱gnur ā śṛ̍ṇva ā̱jau pra̍ce̱taya̍nn arṣati̱ vāca̱m emām ||

9.097.14a ra̱sāyya̱ḥ paya̍sā̱ pinva̍māna ī̱raya̍nn eṣi̱ madhu̍mantam a̱ṁśum |
9.097.14c pava̍mānaḥ saṁta̱nim e̍ṣi kṛ̱ṇvann indrā̍ya soma pariṣi̱cyamā̍naḥ ||

9.097.15a e̱vā pa̍vasva madi̱ro madā̍yodagrā̱bhasya̍ na̱maya̍n vadha̱snaiḥ |
9.097.15c pari̱ varṇa̱m bhara̍māṇo̱ ruśa̍ntaṁ ga̱vyur no̍ arṣa̱ pari̍ soma si̱ktaḥ ||

9.097.16a ju̱ṣṭvī na̍ indo su̱pathā̍ su̱gāny u̱rau pa̍vasva̱ vari̍vāṁsi kṛ̱ṇvan |
9.097.16c gha̱neva̱ viṣva̍g duri̱tāni̍ vi̱ghnann adhi̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ ||

9.097.17a vṛ̱ṣṭiṁ no̍ arṣa di̱vyāṁ ji̍ga̱tnum iḻā̍vatīṁ śa̱ṁgayī̍ṁ jī̱radā̍num |
9.097.17c stuke̍va vī̱tā dha̍nvā vici̱nvan bandhū̍m̐r i̱mām̐ ava̍rām̐ indo vā̱yūn ||

9.097.18a gra̱nthiṁ na vi ṣya̍ grathi̱tam pu̍nā̱na ṛ̱juṁ ca̍ gā̱tuṁ vṛ̍ji̱naṁ ca̍ soma |
9.097.18c atyo̱ na kra̍do̱ hari̱r ā sṛ̍jā̱no maryo̍ deva dhanva pa̱styā̍vān ||

9.097.19a juṣṭo̱ madā̍ya de̱vatā̍ta indo̱ pari̱ ṣṇunā̍ dhanva̱ sāno̱ avye̍ |
9.097.19c sa̱hasra̍dhāraḥ sura̱bhir ada̍bdha̱ḥ pari̍ srava̱ vāja̍sātau nṛ̱ṣahye̍ ||

9.097.20a a̱ra̱śmāno̱ ye̍ 'ra̱thā ayu̍ktā̱ atyā̍so̱ na sa̍sṛjā̱nāsa̍ ā̱jau |
9.097.20c e̱te śu̱krāso̍ dhanvanti̱ somā̱ devā̍sa̱s tām̐ upa̍ yātā̱ piba̍dhyai ||

9.097.21a e̱vā na̍ indo a̱bhi de̱vavī̍ti̱m pari̍ srava̱ nabho̱ arṇa̍ś ca̱mūṣu̍ |
9.097.21c somo̍ a̱smabhya̱ṁ kāmya̍m bṛ̱hanta̍ṁ ra̱yiṁ da̍dātu vī̱rava̍ntam u̱gram ||

9.097.22a takṣa̱d yadī̱ mana̍so̱ vena̍to̱ vāg jyeṣṭha̍sya vā̱ dharma̍ṇi̱ kṣor anī̍ke |
9.097.22c ād ī̍m āya̱n vara̱m ā vā̍vaśā̱nā juṣṭa̱m pati̍ṁ ka̱laśe̱ gāva̱ indu̍m ||

9.097.23a pra dā̍nu̱do di̱vyo dā̍nupi̱nva ṛ̱tam ṛ̱tāya̍ pavate sume̱dhāḥ |
9.097.23c dha̱rmā bhu̍vad vṛja̱nya̍sya̱ rājā̱ pra ra̱śmibhi̍r da̱śabhi̍r bhāri̱ bhūma̍ ||

9.097.24a pa̱vitre̍bhi̱ḥ pava̍māno nṛ̱cakṣā̱ rājā̍ de̱vānā̍m u̱ta martyā̍nām |
9.097.24c dvi̱tā bhu̍vad rayi̱patī̍ rayī̱ṇām ṛ̱tam bha̍ra̱t subhṛ̍ta̱ṁ cārv indu̍ḥ ||

9.097.25a arvā̍m̐ iva̱ śrava̍se sā̱tim acchendra̍sya vā̱yor a̱bhi vī̱tim a̍rṣa |
9.097.25c sa na̍ḥ sa̱hasrā̍ bṛha̱tīr iṣo̍ dā̱ bhavā̍ soma draviṇo̱vit pu̍nā̱naḥ ||

9.097.26a de̱vā̱vyo̍ naḥ pariṣi̱cyamā̍nā̱ḥ kṣaya̍ṁ su̱vīra̍ṁ dhanvantu̱ somā̍ḥ |
9.097.26c ā̱ya̱jyava̍ḥ suma̱tiṁ vi̱śvavā̍rā̱ hotā̍ro̱ na di̍vi̱yajo̍ ma̱ndrata̍māḥ ||

9.097.27a e̱vā de̍va de̱vatā̍te pavasva ma̱he so̍ma̱ psara̍se deva̱pāna̍ḥ |
9.097.27c ma̱haś ci̱d dhi ṣmasi̍ hi̱tāḥ sa̍ma̱rye kṛ̱dhi su̍ṣṭhā̱ne roda̍sī punā̱naḥ ||

9.097.28a aśvo̱ na kra̍do̱ vṛṣa̍bhir yujā̱naḥ si̱ṁho na bhī̱mo mana̍so̱ javī̍yān |
9.097.28c a̱rvā̱cīnai̍ḥ pa̱thibhi̱r ye raji̍ṣṭhā̱ ā pa̍vasva saumana̱saṁ na̍ indo ||

9.097.29a śa̱taṁ dhārā̍ de̱vajā̍tā asṛgran sa̱hasra̍m enāḥ ka̱vayo̍ mṛjanti |
9.097.29c indo̍ sa̱nitra̍ṁ di̱va ā pa̍vasva purae̱tāsi̍ maha̱to dhana̍sya ||

9.097.30a di̱vo na sargā̍ asasṛgra̱m ahnā̱ṁ rājā̱ na mi̱tram pra mi̍nāti̱ dhīra̍ḥ |
9.097.30c pi̱tur na pu̱traḥ kratu̍bhir yatā̱na ā pa̍vasva vi̱śe a̱syā ajī̍tim ||

9.097.31a pra te̱ dhārā̱ madhu̍matīr asṛgra̱n vārā̱n yat pū̱to a̱tyeṣy avyā̍n |
9.097.31c pava̍māna̱ pava̍se̱ dhāma̱ gonā̍ṁ jajñā̱naḥ sūrya̍m apinvo a̱rkaiḥ ||

9.097.32a kani̍krada̱d anu̱ panthā̍m ṛ̱tasya̍ śu̱kro vi bhā̍sy a̱mṛta̍sya̱ dhāma̍ |
9.097.32c sa indrā̍ya pavase matsa̱ravā̍n hinvā̱no vāca̍m ma̱tibhi̍ḥ kavī̱nām ||

9.097.33a di̱vyaḥ su̍pa̱rṇo 'va̍ cakṣi soma̱ pinva̱n dhārā̱ḥ karma̍ṇā de̱vavī̍tau |
9.097.33c endo̍ viśa ka̱laśa̍ṁ soma̱dhāna̱ṁ kranda̍nn ihi̱ sūrya̱syopa̍ ra̱śmim ||

9.097.34a ti̱sro vāca̍ īrayati̱ pra vahni̍r ṛ̱tasya̍ dhī̱tim brahma̍ṇo manī̱ṣām |
9.097.34c gāvo̍ yanti̱ gopa̍tim pṛ̱cchamā̍nā̱ḥ soma̍ṁ yanti ma̱tayo̍ vāvaśā̱nāḥ ||

9.097.35a soma̱ṁ gāvo̍ dhe̱navo̍ vāvaśā̱nāḥ soma̱ṁ viprā̍ ma̱tibhi̍ḥ pṛ̱cchamā̍nāḥ |
9.097.35c soma̍ḥ su̱taḥ pū̍yate a̱jyamā̍na̱ḥ some̍ a̱rkās tri̱ṣṭubha̱ḥ saṁ na̍vante ||

9.097.36a e̱vā na̍ḥ soma pariṣi̱cyamā̍na̱ ā pa̍vasva pū̱yamā̍naḥ sva̱sti |
9.097.36c indra̱m ā vi̍śa bṛha̱tā rave̍ṇa va̱rdhayā̱ vāca̍ṁ ja̱nayā̱ pura̍ṁdhim ||

9.097.37a ā jāgṛ̍vi̱r vipra̍ ṛ̱tā ma̍tī̱nāṁ soma̍ḥ punā̱no a̍sadac ca̱mūṣu̍ |
9.097.37c sapa̍nti̱ yam mi̍thu̱nāso̱ nikā̍mā adhva̱ryavo̍ rathi̱rāsa̍ḥ su̱hastā̍ḥ ||

9.097.38a sa pu̍nā̱na upa̱ sūre̱ na dhātobhe a̍prā̱ roda̍sī̱ vi ṣa ā̍vaḥ |
9.097.38c pri̱yā ci̱d yasya̍ priya̱sāsa̍ ū̱tī sa tū dhana̍ṁ kā̱riṇe̱ na pra ya̍ṁsat ||

9.097.39a sa va̍rdhi̱tā vardha̍naḥ pū̱yamā̍na̱ḥ somo̍ mī̱ḍhvām̐ a̱bhi no̱ jyoti̍ṣāvīt |
9.097.39c yenā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pada̱jñāḥ sva̱rvido̍ a̱bhi gā adri̍m u̱ṣṇan ||

9.097.40a akrā̍n samu̱draḥ pra̍tha̱me vidha̍rmañ ja̱naya̍n pra̱jā bhuva̍nasya̱ rājā̍ |
9.097.40c vṛṣā̍ pa̱vitre̱ adhi̱ sāno̱ avye̍ bṛ̱hat somo̍ vāvṛdhe suvā̱na indu̍ḥ ||

9.097.41a ma̱hat tat somo̍ mahi̱ṣaś ca̍kārā̱pāṁ yad garbho 'vṛ̍ṇīta de̱vān |
9.097.41c ada̍dhā̱d indre̱ pava̍māna̱ ojo 'ja̍naya̱t sūrye̱ jyoti̱r indu̍ḥ ||

9.097.42a matsi̍ vā̱yum i̱ṣṭaye̱ rādha̍se ca̱ matsi̍ mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.097.42c matsi̱ śardho̱ māru̍ta̱m matsi̍ de̱vān matsi̱ dyāvā̍pṛthi̱vī de̍va soma ||

9.097.43a ṛ̱juḥ pa̍vasva vṛji̱nasya̍ ha̱ntāpāmī̍vā̱m bādha̍māno̱ mṛdha̍ś ca |
9.097.43c a̱bhi̱śrī̱ṇan paya̱ḥ paya̍sā̱bhi gonā̱m indra̍sya̱ tvaṁ tava̍ va̱yaṁ sakhā̍yaḥ ||

9.097.44a madhva̱ḥ sūda̍m pavasva̱ vasva̱ utsa̍ṁ vī̱raṁ ca̍ na̱ ā pa̍vasvā̱ bhaga̍ṁ ca |
9.097.44c svada̱svendrā̍ya̱ pava̍māna indo ra̱yiṁ ca̍ na̱ ā pa̍vasvā samu̱drāt ||

9.097.45a soma̍ḥ su̱to dhāra̱yātyo̱ na hitvā̱ sindhu̱r na ni̱mnam a̱bhi vā̱jy a̍kṣāḥ |
9.097.45c ā yoni̱ṁ vanya̍m asadat punā̱naḥ sam indu̱r gobhi̍r asara̱t sam a̱dbhiḥ ||

9.097.46a e̱ṣa sya te̍ pavata indra̱ soma̍ś ca̱mūṣu̱ dhīra̍ uśa̱te tava̍svān |
9.097.46c sva̍rcakṣā rathi̱raḥ sa̱tyaśu̍ṣma̱ḥ kāmo̱ na yo de̍vaya̱tām asa̍rji ||

9.097.47a e̱ṣa pra̱tnena̱ vaya̍sā punā̱nas ti̱ro varpā̍ṁsi duhi̱tur dadhā̍naḥ |
9.097.47c vasā̍na̱ḥ śarma̍ tri̱varū̍tham a̱psu hote̍va yāti̱ sama̍neṣu̱ rebha̍n ||

9.097.48a nū na̱s tvaṁ ra̍thi̱ro de̍va soma̱ pari̍ srava ca̱mvo̍ḥ pū̱yamā̍naḥ |
9.097.48c a̱psu svādi̍ṣṭho̱ madhu̍mām̐ ṛ̱tāvā̍ de̱vo na yaḥ sa̍vi̱tā sa̱tyama̍nmā ||

9.097.49a a̱bhi vā̱yuṁ vī̱ty a̍rṣā gṛṇā̱no̱3̱̍ 'bhi mi̱trāvaru̍ṇā pū̱yamā̍naḥ |
9.097.49c a̱bhī nara̍ṁ dhī̱java̍naṁ rathe̱ṣṭhām a̱bhīndra̱ṁ vṛṣa̍ṇa̱ṁ vajra̍bāhum ||

9.097.50a a̱bhi vastrā̍ suvasa̱nāny a̍rṣā̱bhi dhe̱nūḥ su̱dughā̍ḥ pū̱yamā̍naḥ |
9.097.50c a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhy aśvā̍n ra̱thino̍ deva soma ||

9.097.51a a̱bhī no̍ arṣa di̱vyā vasū̍ny a̱bhi viśvā̱ pārthi̍vā pū̱yamā̍naḥ |
9.097.51c a̱bhi yena̱ dravi̍ṇam a̱śnavā̍mā̱bhy ā̍rṣe̱yaṁ ja̍madagni̱van na̍ḥ ||

9.097.52a a̱yā pa̱vā pa̍vasvai̱nā vasū̍ni mām̐śca̱tva i̍ndo̱ sara̍si̱ pra dha̍nva |
9.097.52c bra̱dhnaś ci̱d atra̱ vāto̱ na jū̱taḥ pu̍ru̱medha̍ś ci̱t taka̍ve̱ nara̍ṁ dāt ||

9.097.53a u̱ta na̍ e̱nā pa̍va̱yā pa̍va̱svādhi̍ śru̱te śra̱vāyya̍sya tī̱rthe |
9.097.53c ṣa̱ṣṭiṁ sa̱hasrā̍ naigu̱to vasū̍ni vṛ̱kṣaṁ na pa̱kvaṁ dhū̍nava̱d raṇā̍ya ||

9.097.54a mahī̱me a̍sya̱ vṛṣa̱nāma̍ śū̱ṣe mām̐śca̍tve vā̱ pṛśa̍ne vā̱ vadha̍tre |
9.097.54c asvā̍payan ni̱guta̍ḥ sne̱haya̱c cāpā̱mitrā̱m̐ apā̱cito̍ ace̱taḥ ||

9.097.55a saṁ trī pa̱vitrā̱ vita̍tāny e̱ṣy anv eka̍ṁ dhāvasi pū̱yamā̍naḥ |
9.097.55c asi̱ bhago̱ asi̍ dā̱trasya̍ dā̱tāsi̍ ma̱ghavā̍ ma̱ghava̍dbhya indo ||

9.097.56a e̱ṣa vi̍śva̱vit pa̍vate manī̱ṣī somo̱ viśva̍sya̱ bhuva̍nasya̱ rājā̍ |
9.097.56c dra̱psām̐ ī̱raya̍n vi̱dathe̱ṣv indu̱r vi vāra̱m avya̍ṁ sa̱mayāti̍ yāti ||

9.097.57a indu̍ṁ rihanti mahi̱ṣā ada̍bdhāḥ pa̱de re̍bhanti ka̱vayo̱ na gṛdhrā̍ḥ |
9.097.57c hi̱nvanti̱ dhīrā̍ da̱śabhi̱ḥ kṣipā̍bhi̱ḥ sam a̍ñjate rū̱pam a̱pāṁ rase̍na ||

9.097.58a tvayā̍ va̱yam pava̍mānena soma̱ bhare̍ kṛ̱taṁ vi ci̍nuyāma̱ śaśva̍t |
9.097.58c tan no̍ mi̱tro varu̍ṇo māmahantā̱m adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||


9.098.01a a̱bhi no̍ vāja̱sāta̍maṁ ra̱yim a̍rṣa puru̱spṛha̍m |
9.098.01c indo̍ sa̱hasra̍bharṇasaṁ tuvidyu̱mnaṁ vi̍bhvā̱saha̍m ||

9.098.02a pari̱ ṣya su̍vā̱no a̱vyaya̱ṁ rathe̱ na varmā̍vyata |
9.098.02c indu̍r a̱bhi druṇā̍ hi̱to hi̍yā̱no dhārā̍bhir akṣāḥ ||

9.098.03a pari̱ ṣya su̍vā̱no a̍kṣā̱ indu̱r avye̱ mada̍cyutaḥ |
9.098.03c dhārā̱ ya ū̱rdhvo a̍dhva̱re bhrā̱jā naiti̍ gavya̱yuḥ ||

9.098.04a sa hi tvaṁ de̍va̱ śaśva̍te̱ vasu̱ martā̍ya dā̱śuṣe̍ |
9.098.04c indo̍ saha̱sriṇa̍ṁ ra̱yiṁ śa̱tātmā̍naṁ vivāsasi ||

9.098.05a va̱yaṁ te̍ a̱sya vṛ̍traha̱n vaso̱ vasva̍ḥ puru̱spṛha̍ḥ |
9.098.05c ni nedi̍ṣṭhatamā i̱ṣaḥ syāma̍ su̱mnasyā̍dhrigo ||

9.098.06a dvir yam pañca̱ svaya̍śasa̱ṁ svasā̍ro̱ adri̍saṁhatam |
9.098.06c pri̱yam indra̍sya̱ kāmya̍m prasnā̱paya̍nty ū̱rmiṇa̍m ||

9.098.07a pari̱ tyaṁ ha̍rya̱taṁ hari̍m ba̱bhrum pu̍nanti̱ vāre̍ṇa |
9.098.07c yo de̱vān viśvā̱m̐ it pari̱ made̍na sa̱ha gaccha̍ti ||

9.098.08a a̱sya vo̱ hy ava̍sā̱ pānto̍ dakṣa̱sādha̍nam |
9.098.08c yaḥ sū̱riṣu̱ śravo̍ bṛ̱had da̱dhe sva1̱̍r ṇa ha̍rya̱taḥ ||

9.098.09a sa vā̍ṁ ya̱jñeṣu̍ mānavī̱ indu̍r janiṣṭa rodasī |
9.098.09c de̱vo de̍vī giri̱ṣṭhā asre̍dha̱n taṁ tu̍vi̱ṣvaṇi̍ ||

9.098.10a indrā̍ya soma̱ pāta̍ve vṛtra̱ghne pari̍ ṣicyase |
9.098.10c nare̍ ca̱ dakṣi̍ṇāvate de̱vāya̍ sadanā̱sade̍ ||

9.098.11a te pra̱tnāso̱ vyu̍ṣṭiṣu̱ somā̍ḥ pa̱vitre̍ akṣaran |
9.098.11c a̱pa̱protha̍ntaḥ sanu̱tar hu̍ra̱ścita̍ḥ prā̱tas tām̐ apra̍cetasaḥ ||

9.098.12a taṁ sa̍khāyaḥ puro̱ruca̍ṁ yū̱yaṁ va̱yaṁ ca̍ sū̱raya̍ḥ |
9.098.12c a̱śyāma̱ vāja̍gandhyaṁ sa̱nema̱ vāja̍pastyam ||


9.099.01a ā ha̍rya̱tāya̍ dhṛ̱ṣṇave̱ dhanu̍s tanvanti̱ pauṁsya̍m |
9.099.01c śu̱krāṁ va̍ya̱nty asu̍rāya ni̱rṇija̍ṁ vi̱pām agre̍ mahī̱yuva̍ḥ ||

9.099.02a adha̍ kṣa̱pā pari̍ṣkṛto̱ vājā̍m̐ a̱bhi pra gā̍hate |
9.099.02c yadī̍ vi̱vasva̍to̱ dhiyo̱ hari̍ṁ hi̱nvanti̱ yāta̍ve ||

9.099.03a tam a̍sya marjayāmasi̱ mado̱ ya i̍ndra̱pāta̍maḥ |
9.099.03c yaṁ gāva̍ ā̱sabhi̍r da̱dhuḥ pu̱rā nū̱naṁ ca̍ sū̱raya̍ḥ ||

9.099.04a taṁ gātha̍yā purā̱ṇyā pu̍nā̱nam a̱bhy a̍nūṣata |
9.099.04c u̱to kṛ̍panta dhī̱tayo̍ de̱vānā̱ṁ nāma̱ bibhra̍tīḥ ||

9.099.05a tam u̱kṣamā̍ṇam a̱vyaye̱ vāre̍ punanti dharṇa̱sim |
9.099.05c dū̱taṁ na pū̱rvaci̍ttaya̱ ā śā̍sate manī̱ṣiṇa̍ḥ ||

9.099.06a sa pu̍nā̱no ma̱dinta̍ma̱ḥ soma̍ś ca̱mūṣu̍ sīdati |
9.099.06c pa̱śau na reta̍ ā̱dadha̱t pati̍r vacasyate dhi̱yaḥ ||

9.099.07a sa mṛ̍jyate su̱karma̍bhir de̱vo de̱vebhya̍ḥ su̱taḥ |
9.099.07c vi̱de yad ā̍su saṁda̱dir ma̱hīr a̱po vi gā̍hate ||

9.099.08a su̱ta i̍ndo pa̱vitra̱ ā nṛbhi̍r ya̱to vi nī̍yase |
9.099.08c indrā̍ya matsa̱rinta̍maś ca̱mūṣv ā ni ṣī̍dasi ||


9.100.01a a̱bhī na̍vante a̱druha̍ḥ pri̱yam indra̍sya̱ kāmya̍m |
9.100.01c va̱tsaṁ na pūrva̱ āyu̍ni jā̱taṁ ri̍hanti mā̱tara̍ḥ ||

9.100.02a pu̱nā̱na i̍nda̱v ā bha̍ra̱ soma̍ dvi̱barha̍saṁ ra̱yim |
9.100.02c tvaṁ vasū̍ni puṣyasi̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

9.100.03a tvaṁ dhiya̍m mano̱yuja̍ṁ sṛ̱jā vṛ̱ṣṭiṁ na ta̍nya̱tuḥ |
9.100.03c tvaṁ vasū̍ni̱ pārthi̍vā di̱vyā ca̍ soma puṣyasi ||

9.100.04a pari̍ te ji̱gyuṣo̍ yathā̱ dhārā̍ su̱tasya̍ dhāvati |
9.100.04c raṁha̍māṇā̱ vy a1̱̍vyaya̱ṁ vāra̍ṁ vā̱jīva̍ sāna̱siḥ ||

9.100.05a kratve̱ dakṣā̍ya naḥ kave̱ pava̍sva soma̱ dhāra̍yā |
9.100.05c indrā̍ya̱ pāta̍ve su̱to mi̱trāya̱ varu̍ṇāya ca ||

9.100.06a pava̍sva vāja̱sāta̍maḥ pa̱vitre̱ dhāra̍yā su̱taḥ |
9.100.06c indrā̍ya soma̱ viṣṇa̍ve de̱vebhyo̱ madhu̍mattamaḥ ||

9.100.07a tvāṁ ri̍hanti mā̱taro̱ hari̍m pa̱vitre̍ a̱druha̍ḥ |
9.100.07c va̱tsaṁ jā̱taṁ na dhe̱nava̱ḥ pava̍māna̱ vidha̍rmaṇi ||

9.100.08a pava̍māna̱ mahi̱ śrava̍ś ci̱trebhi̍r yāsi ra̱śmibhi̍ḥ |
9.100.08c śardha̱n tamā̍ṁsi jighnase̱ viśvā̍ni dā̱śuṣo̍ gṛ̱he ||

9.100.09a tvaṁ dyāṁ ca̍ mahivrata pṛthi̱vīṁ cāti̍ jabhriṣe |
9.100.09c prati̍ drā̱pim a̍muñcathā̱ḥ pava̍māna mahitva̱nā ||


9.101.01a pu̱roji̍tī vo̱ andha̍saḥ su̱tāya̍ mādayi̱tnave̍ |
9.101.01c apa̱ śvāna̍ṁ śnathiṣṭana̱ sakhā̍yo dīrghaji̱hvya̍m ||

9.101.02a yo dhāra̍yā pāva̱kayā̍ paripra̱syanda̍te su̱taḥ |
9.101.02c indu̱r aśvo̱ na kṛtvya̍ḥ ||

9.101.03a taṁ du̱roṣa̍m a̱bhī nara̱ḥ soma̍ṁ vi̱śvācyā̍ dhi̱yā |
9.101.03c ya̱jñaṁ hi̍nva̱nty adri̍bhiḥ ||

9.101.04a su̱tāso̱ madhu̍mattamā̱ḥ somā̱ indrā̍ya ma̱ndina̍ḥ |
9.101.04c pa̱vitra̍vanto akṣaran de̱vān ga̍cchantu vo̱ madā̍ḥ ||

9.101.05a indu̱r indrā̍ya pavata̱ iti̍ de̱vāso̍ abruvan |
9.101.05c vā̱cas pati̍r makhasyate̱ viśva̱syeśā̍na̱ oja̍sā ||

9.101.06a sa̱hasra̍dhāraḥ pavate samu̱dro vā̍camīṅkha̱yaḥ |
9.101.06c soma̱ḥ patī̍ rayī̱ṇāṁ sakhendra̍sya di̱ve-di̍ve ||

9.101.07a a̱yam pū̱ṣā ra̱yir bhaga̱ḥ soma̍ḥ punā̱no a̍rṣati |
9.101.07c pati̱r viśva̍sya̱ bhūma̍no̱ vy a̍khya̱d roda̍sī u̱bhe ||

9.101.08a sam u̍ pri̱yā a̍nūṣata̱ gāvo̱ madā̍ya̱ ghṛṣva̍yaḥ |
9.101.08c somā̍saḥ kṛṇvate pa̱thaḥ pava̍mānāsa̱ inda̍vaḥ ||

9.101.09a ya oji̍ṣṭha̱s tam ā bha̍ra̱ pava̍māna śra̱vāyya̍m |
9.101.09c yaḥ pañca̍ carṣa̱ṇīr a̱bhi ra̱yiṁ yena̱ vanā̍mahai ||

9.101.10a somā̍ḥ pavanta̱ inda̍vo̱ 'smabhya̍ṁ gātu̱vitta̍māḥ |
9.101.10c mi̱trāḥ su̍vā̱nā a̍re̱pasa̍ḥ svā̱dhya̍ḥ sva̱rvida̍ḥ ||

9.101.11a su̱ṣvā̱ṇāso̱ vy adri̍bhi̱ś citā̍nā̱ gor adhi̍ tva̱ci |
9.101.11c iṣa̍m a̱smabhya̍m a̱bhita̱ḥ sam a̍svaran vasu̱vida̍ḥ ||

9.101.12a e̱te pū̱tā vi̍pa̱ścita̱ḥ somā̍so̱ dadhyā̍śiraḥ |
9.101.12c sūryā̍so̱ na da̍rśa̱tāso̍ jiga̱tnavo̍ dhru̱vā ghṛ̱te ||

9.101.13a pra su̍nvā̱nasyāndha̍so̱ marto̱ na vṛ̍ta̱ tad vaca̍ḥ |
9.101.13c apa̱ śvāna̍m arā̱dhasa̍ṁ ha̱tā ma̱khaṁ na bhṛga̍vaḥ ||

9.101.14a ā jā̱mir atke̍ avyata bhu̱je na pu̱tra o̱ṇyo̍ḥ |
9.101.14c sara̍j jā̱ro na yoṣa̍ṇāṁ va̱ro na yoni̍m ā̱sada̍m ||

9.101.15a sa vī̱ro da̍kṣa̱sādha̍no̱ vi yas ta̱stambha̱ roda̍sī |
9.101.15c hari̍ḥ pa̱vitre̍ avyata ve̱dhā na yoni̍m ā̱sada̍m ||

9.101.16a avyo̱ vāre̍bhiḥ pavate̱ somo̱ gavye̱ adhi̍ tva̱ci |
9.101.16c kani̍krada̱d vṛṣā̱ hari̱r indra̍syā̱bhy e̍ti niṣkṛ̱tam ||


9.102.01a krā̱ṇā śiśu̍r ma̱hīnā̍ṁ hi̱nvann ṛ̱tasya̱ dīdhi̍tim |
9.102.01c viśvā̱ pari̍ pri̱yā bhu̍va̱d adha̍ dvi̱tā ||

9.102.02a upa̍ tri̱tasya̍ pā̱ṣyo̱3̱̍r abha̍kta̱ yad guhā̍ pa̱dam |
9.102.02c ya̱jñasya̍ sa̱pta dhāma̍bhi̱r adha̍ pri̱yam ||

9.102.03a trīṇi̍ tri̱tasya̱ dhāra̍yā pṛ̱ṣṭheṣv era̍yā ra̱yim |
9.102.03c mimī̍te asya̱ yoja̍nā̱ vi su̱kratu̍ḥ ||

9.102.04a ja̱jñā̱naṁ sa̱pta mā̱taro̍ ve̱dhām a̍śāsata śri̱ye |
9.102.04c a̱yaṁ dhru̱vo ra̍yī̱ṇāṁ cike̍ta̱ yat ||

9.102.05a a̱sya vra̱te sa̱joṣa̍so̱ viśve̍ de̱vāso̍ a̱druha̍ḥ |
9.102.05c spā̱rhā bha̍vanti̱ ranta̍yo ju̱ṣanta̱ yat ||

9.102.06a yam ī̱ garbha̍m ṛtā̱vṛdho̍ dṛ̱śe cāru̱m ajī̍janan |
9.102.06c ka̱vim maṁhi̍ṣṭham adhva̱re pu̍ru̱spṛha̍m ||

9.102.07a sa̱mī̱cī̱ne a̱bhi tmanā̍ ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
9.102.07c ta̱nvā̱nā ya̱jñam ā̍nu̱ṣag yad a̍ñja̱te ||

9.102.08a kratvā̍ śu̱krebhi̍r a̱kṣabhi̍r ṛ̱ṇor apa̍ vra̱jaṁ di̱vaḥ |
9.102.08c hi̱nvann ṛ̱tasya̱ dīdhi̍ti̱m prādhva̱re ||


9.103.01a pra pu̍nā̱nāya̍ ve̱dhase̱ somā̍ya̱ vaca̱ udya̍tam |
9.103.01c bhṛ̱tiṁ na bha̍rā ma̱tibhi̱r jujo̍ṣate ||

9.103.02a pari̱ vārā̍ṇy a̱vyayā̱ gobhi̍r añjā̱no a̍rṣati |
9.103.02c trī ṣa̱dhasthā̍ punā̱naḥ kṛ̍ṇute̱ hari̍ḥ ||

9.103.03a pari̱ kośa̍m madhu̱ścuta̍m a̱vyaye̱ vāre̍ arṣati |
9.103.03c a̱bhi vāṇī̱r ṛṣī̍ṇāṁ sa̱pta nū̍ṣata ||

9.103.04a pari̍ ṇe̱tā ma̍tī̱nāṁ vi̱śvade̍vo̱ adā̍bhyaḥ |
9.103.04c soma̍ḥ punā̱naś ca̱mvo̍r viśa̱d dhari̍ḥ ||

9.103.05a pari̱ daivī̱r anu̍ sva̱dhā indre̍ṇa yāhi sa̱ratha̍m |
9.103.05c pu̱nā̱no vā̱ghad vā̱ghadbhi̱r ama̍rtyaḥ ||

9.103.06a pari̱ sapti̱r na vā̍ja̱yur de̱vo de̱vebhya̍ḥ su̱taḥ |
9.103.06c vyā̱na̱śiḥ pava̍māno̱ vi dhā̍vati ||


9.104.01a sakhā̍ya̱ ā ni ṣī̍data punā̱nāya̱ pra gā̍yata |
9.104.01c śiśu̱ṁ na ya̱jñaiḥ pari̍ bhūṣata śri̱ye ||

9.104.02a sam ī̍ va̱tsaṁ na mā̱tṛbhi̍ḥ sṛ̱jatā̍ gaya̱sādha̍nam |
9.104.02c de̱vā̱vya1̱̍m mada̍m a̱bhi dviśa̍vasam ||

9.104.03a pu̱nātā̍ dakṣa̱sādha̍na̱ṁ yathā̱ śardhā̍ya vī̱taye̍ |
9.104.03c yathā̍ mi̱trāya̱ varu̍ṇāya̱ śaṁta̍maḥ ||

9.104.04a a̱smabhya̍ṁ tvā vasu̱vida̍m a̱bhi vāṇī̍r anūṣata |
9.104.04c gobhi̍ṣ ṭe̱ varṇa̍m a̱bhi vā̍sayāmasi ||

9.104.05a sa no̍ madānām pata̱ indo̍ de̱vapsa̍rā asi |
9.104.05c sakhe̍va̱ sakhye̍ gātu̱vitta̍mo bhava ||

9.104.06a sane̍mi kṛ̱dhy a1̱̍smad ā ra̱kṣasa̱ṁ kaṁ ci̍d a̱triṇa̍m |
9.104.06c apāde̍vaṁ dva̱yum aṁho̍ yuyodhi naḥ ||


9.105.01a taṁ va̍ḥ sakhāyo̱ madā̍ya punā̱nam a̱bhi gā̍yata |
9.105.01c śiśu̱ṁ na ya̱jñaiḥ sva̍dayanta gū̱rtibhi̍ḥ ||

9.105.02a saṁ va̱tsa i̍va mā̱tṛbhi̱r indu̍r hinvā̱no a̍jyate |
9.105.02c de̱vā̱vīr mado̍ ma̱tibhi̱ḥ pari̍ṣkṛtaḥ ||

9.105.03a a̱yaṁ dakṣā̍ya̱ sādha̍no̱ 'yaṁ śardhā̍ya vī̱taye̍ |
9.105.03c a̱yaṁ de̱vebhyo̱ madhu̍mattamaḥ su̱taḥ ||

9.105.04a goma̍n na indo̱ aśva̍vat su̱taḥ su̍dakṣa dhanva |
9.105.04c śuci̍ṁ te̱ varṇa̱m adhi̱ goṣu̍ dīdharam ||

9.105.05a sa no̍ harīṇām pata̱ indo̍ de̱vapsa̍rastamaḥ |
9.105.05c sakhe̍va̱ sakhye̱ naryo̍ ru̱ce bha̍va ||

9.105.06a sane̍mi̱ tvam a̱smad ām̐ ade̍va̱ṁ kaṁ ci̍d a̱triṇa̍m |
9.105.06c sā̱hvām̐ i̍ndo̱ pari̱ bādho̱ apa̍ dva̱yum ||


9.106.01a indra̱m accha̍ su̱tā i̱me vṛṣa̍ṇaṁ yantu̱ hara̍yaḥ |
9.106.01c śru̱ṣṭī jā̱tāsa̱ inda̍vaḥ sva̱rvida̍ḥ ||

9.106.02a a̱yam bharā̍ya sāna̱sir indrā̍ya pavate su̱taḥ |
9.106.02c somo̱ jaitra̍sya cetati̱ yathā̍ vi̱de ||

9.106.03a a̱syed indro̱ made̱ṣv ā grā̱bhaṁ gṛ̍bhṇīta sāna̱sim |
9.106.03c vajra̍ṁ ca̱ vṛṣa̍ṇam bhara̱t sam a̍psu̱jit ||

9.106.04a pra dha̍nvā soma̱ jāgṛ̍vi̱r indrā̍yendo̱ pari̍ srava |
9.106.04c dyu̱manta̱ṁ śuṣma̱m ā bha̍rā sva̱rvida̍m ||

9.106.05a indrā̍ya̱ vṛṣa̍ṇa̱m mada̱m pava̍sva vi̱śvada̍rśataḥ |
9.106.05c sa̱hasra̍yāmā pathi̱kṛd vi̍cakṣa̱ṇaḥ ||

9.106.06a a̱smabhya̍ṁ gātu̱vitta̍mo de̱vebhyo̱ madhu̍mattamaḥ |
9.106.06c sa̱hasra̍ṁ yāhi pa̱thibhi̱ḥ kani̍kradat ||

9.106.07a pava̍sva de̱vavī̍taya̱ indo̱ dhārā̍bhi̱r oja̍sā |
9.106.07c ā ka̱laśa̱m madhu̍mān soma naḥ sadaḥ ||

9.106.08a tava̍ dra̱psā u̍da̱pruta̱ indra̱m madā̍ya vāvṛdhuḥ |
9.106.08c tvāṁ de̱vāso̍ a̱mṛtā̍ya̱ kam pa̍puḥ ||

9.106.09a ā na̍ḥ sutāsa indavaḥ punā̱nā dhā̍vatā ra̱yim |
9.106.09c vṛ̱ṣṭidyā̍vo rītyāpaḥ sva̱rvida̍ḥ ||

9.106.10a soma̍ḥ punā̱na ū̱rmiṇāvyo̱ vāra̱ṁ vi dhā̍vati |
9.106.10c agre̍ vā̱caḥ pava̍māna̱ḥ kani̍kradat ||

9.106.11a dhī̱bhir hi̍nvanti vā̱jina̱ṁ vane̱ krīḻa̍nta̱m atya̍vim |
9.106.11c a̱bhi tri̍pṛ̱ṣṭham ma̱taya̱ḥ sam a̍svaran ||

9.106.12a asa̍rji ka̱laśā̍m̐ a̱bhi mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
9.106.12c pu̱nā̱no vāca̍ṁ ja̱naya̍nn asiṣyadat ||

9.106.13a pava̍te harya̱to hari̱r ati̱ hvarā̍ṁsi̱ raṁhyā̍ |
9.106.13c a̱bhyarṣa̍n sto̱tṛbhyo̍ vī̱rava̱d yaśa̍ḥ ||

9.106.14a a̱yā pa̍vasva deva̱yur madho̱r dhārā̍ asṛkṣata |
9.106.14c rebha̍n pa̱vitra̱m pary e̍ṣi vi̱śvata̍ḥ ||


9.107.01a parī̱to ṣi̍ñcatā su̱taṁ somo̱ ya u̍tta̱maṁ ha̱viḥ |
9.107.01c da̱dha̱nvām̐ yo naryo̍ a̱psv a1̱̍ntar ā su̱ṣāva̱ soma̱m adri̍bhiḥ ||

9.107.02a nū̱nam pu̍nā̱no 'vi̍bhi̱ḥ pari̍ sra̱vāda̍bdhaḥ sura̱bhiṁta̍raḥ |
9.107.02c su̱te ci̍t tvā̱psu ma̍dāmo̱ andha̍sā śrī̱ṇanto̱ gobhi̱r utta̍ram ||

9.107.03a pari̍ suvā̱naś cakṣa̍se deva̱māda̍na̱ḥ kratu̱r indu̍r vicakṣa̱ṇaḥ ||

9.107.04a pu̱nā̱naḥ so̍ma̱ dhāra̍yā̱po vasā̍no arṣasi |
9.107.04c ā ra̍tna̱dhā yoni̍m ṛ̱tasya̍ sīda̱sy utso̍ deva hira̱ṇyaya̍ḥ ||

9.107.05a du̱hā̱na ūdha̍r di̱vyam madhu̍ pri̱yam pra̱tnaṁ sa̱dhastha̱m āsa̍dat |
9.107.05c ā̱pṛcchya̍ṁ dha̱ruṇa̍ṁ vā̱jy a̍rṣati̱ nṛbhi̍r dhū̱to vi̍cakṣa̱ṇaḥ ||

9.107.06a pu̱nā̱naḥ so̍ma̱ jāgṛ̍vi̱r avyo̱ vāre̱ pari̍ pri̱yaḥ |
9.107.06c tvaṁ vipro̍ abha̱vo 'ṅgi̍rastamo̱ madhvā̍ ya̱jñam mi̍mikṣa naḥ ||

9.107.07a somo̍ mī̱ḍhvān pa̍vate gātu̱vitta̍ma̱ ṛṣi̱r vipro̍ vicakṣa̱ṇaḥ |
9.107.07c tvaṁ ka̱vir a̍bhavo deva̱vīta̍ma̱ ā sūrya̍ṁ rohayo di̱vi ||

9.107.08a soma̍ u ṣuvā̱ṇaḥ so̱tṛbhi̱r adhi̱ ṣṇubhi̱r avī̍nām |
9.107.08c aśva̍yeva ha̱ritā̍ yāti̱ dhāra̍yā ma̱ndrayā̍ yāti̱ dhāra̍yā ||

9.107.09a a̱nū̱pe gomā̱n gobhi̍r akṣā̱ḥ somo̍ du̱gdhābhi̍r akṣāḥ |
9.107.09c sa̱mu̱draṁ na sa̱ṁvara̍ṇāny agman ma̱ndī madā̍ya tośate ||

9.107.10a ā so̍ma suvā̱no adri̍bhis ti̱ro vārā̍ṇy a̱vyayā̍ |
9.107.10c jano̱ na pu̱ri ca̱mvo̍r viśa̱d dhari̱ḥ sado̱ vane̍ṣu dadhiṣe ||

9.107.11a sa mā̍mṛje ti̱ro aṇvā̍ni me̱ṣyo̍ mī̱ḻhe sapti̱r na vā̍ja̱yuḥ |
9.107.11c a̱nu̱mādya̱ḥ pava̍māno manī̱ṣibhi̱ḥ somo̱ vipre̍bhi̱r ṛkva̍bhiḥ ||

9.107.12a pra so̍ma de̱vavī̍taye̱ sindhu̱r na pi̍pye̱ arṇa̍sā |
9.107.12c a̱ṁśoḥ paya̍sā madi̱ro na jāgṛ̍vi̱r acchā̱ kośa̍m madhu̱ścuta̍m ||

9.107.13a ā ha̍rya̱to arju̍ne̱ atke̍ avyata pri̱yaḥ sū̱nur na marjya̍ḥ |
9.107.13c tam ī̍ṁ hinvanty a̱paso̱ yathā̱ ratha̍ṁ na̱dīṣv ā gabha̍styoḥ ||

9.107.14a a̱bhi somā̍sa ā̱yava̱ḥ pava̍nte̱ madya̱m mada̍m |
9.107.14c sa̱mu̱drasyādhi̍ vi̱ṣṭapi̍ manī̱ṣiṇo̍ matsa̱rāsa̍ḥ sva̱rvida̍ḥ ||

9.107.15a tara̍t samu̱dram pava̍māna ū̱rmiṇā̱ rājā̍ de̱va ṛ̱tam bṛ̱hat |
9.107.15c arṣa̍n mi̱trasya̱ varu̍ṇasya̱ dharma̍ṇā̱ pra hi̍nvā̱na ṛ̱tam bṛ̱hat ||

9.107.16a nṛbhi̍r yemā̱no ha̍rya̱to vi̍cakṣa̱ṇo rājā̍ de̱vaḥ sa̍mu̱driya̍ḥ ||

9.107.17a indrā̍ya pavate̱ mada̱ḥ somo̍ ma̱rutva̍te su̱taḥ |
9.107.17c sa̱hasra̍dhāro̱ aty avya̍m arṣati̱ tam ī̍ mṛjanty ā̱yava̍ḥ ||

9.107.18a pu̱nā̱naś ca̱mū ja̱naya̍n ma̱tiṁ ka̱viḥ somo̍ de̱veṣu̍ raṇyati |
9.107.18c a̱po vasā̍na̱ḥ pari̱ gobhi̱r utta̍ra̱ḥ sīda̱n vane̍ṣv avyata ||

9.107.19a tavā̱haṁ so̍ma rāraṇa sa̱khya i̍ndo di̱ve-di̍ve |
9.107.19c pu̱rūṇi̍ babhro̱ ni ca̍ranti̱ mām ava̍ pari̱dhīm̐r ati̱ tām̐ i̍hi ||

9.107.20a u̱tāhaṁ nakta̍m u̱ta so̍ma te̱ divā̍ sa̱khyāya̍ babhra̱ ūdha̍ni |
9.107.20c ghṛ̱ṇā tapa̍nta̱m ati̱ sūrya̍m pa̱raḥ śa̍ku̱nā i̍va paptima ||

9.107.21a mṛ̱jyamā̍naḥ suhastya samu̱dre vāca̍m invasi |
9.107.21c ra̱yim pi̱śaṅga̍m bahu̱lam pu̍ru̱spṛha̱m pava̍mānā̱bhy a̍rṣasi ||

9.107.22a mṛ̱jā̱no vāre̱ pava̍māno a̱vyaye̱ vṛṣāva̍ cakrado̱ vane̍ |
9.107.22c de̱vānā̍ṁ soma pavamāna niṣkṛ̱taṁ gobhi̍r añjā̱no a̍rṣasi ||

9.107.23a pava̍sva̱ vāja̍sātaye̱ 'bhi viśvā̍ni̱ kāvyā̍ |
9.107.23c tvaṁ sa̍mu̱dram pra̍tha̱mo vi dhā̍rayo de̱vebhya̍ḥ soma matsa̱raḥ ||

9.107.24a sa tū pa̍vasva̱ pari̱ pārthi̍va̱ṁ rajo̍ di̱vyā ca̍ soma̱ dharma̍bhiḥ |
9.107.24c tvāṁ viprā̍so ma̱tibhi̍r vicakṣaṇa śu̱bhraṁ hi̍nvanti dhī̱tibhi̍ḥ ||

9.107.25a pava̍mānā asṛkṣata pa̱vitra̱m ati̱ dhāra̍yā |
9.107.25c ma̱rutva̍nto matsa̱rā i̍ndri̱yā hayā̍ me̱dhām a̱bhi prayā̍ṁsi ca ||

9.107.26a a̱po vasā̍na̱ḥ pari̱ kośa̍m arṣa̱tīndu̍r hiyā̱naḥ so̱tṛbhi̍ḥ |
9.107.26c ja̱naya̱ñ jyoti̍r ma̱ndanā̍ avīvaśa̱d gāḥ kṛ̍ṇvā̱no na ni̱rṇija̍m ||


9.108.01a pava̍sva̱ madhu̍mattama̱ indrā̍ya soma kratu̱vitta̍mo̱ mada̍ḥ |
9.108.01c mahi̍ dyu̱kṣata̍mo̱ mada̍ḥ ||

9.108.02a yasya̍ te pī̱tvā vṛ̍ṣa̱bho vṛ̍ṣā̱yate̱ 'sya pī̱tā sva̱rvida̍ḥ |
9.108.02c sa su̱prake̍to a̱bhy a̍kramī̱d iṣo 'cchā̱ vāja̱ṁ naita̍śaḥ ||

9.108.03a tvaṁ hy a1̱̍ṅga daivyā̱ pava̍māna̱ jani̍māni dyu̱matta̍maḥ |
9.108.03c a̱mṛ̱ta̱tvāya̍ gho̱ṣaya̍ḥ ||

9.108.04a yenā̱ nava̍gvo da̱dhyaṅṅ a̍porṇu̱te yena̱ viprā̍sa āpi̱re |
9.108.04c de̱vānā̍ṁ su̱mne a̱mṛta̍sya̱ cāru̍ṇo̱ yena̱ śravā̍ṁsy āna̱śuḥ ||

9.108.05a e̱ṣa sya dhāra̍yā su̱to 'vyo̱ vāre̍bhiḥ pavate ma̱dinta̍maḥ |
9.108.05c krīḻa̍nn ū̱rmir a̱pām i̍va ||

9.108.06a ya u̱sriyā̱ apyā̍ a̱ntar aśma̍no̱ nir gā akṛ̍nta̱d oja̍sā |
9.108.06c a̱bhi vra̱jaṁ ta̍tniṣe̱ gavya̱m aśvya̍ṁ va̱rmīva̍ dhṛṣṇa̱v ā ru̍ja ||

9.108.07a ā so̍tā̱ pari̍ ṣiñca̱tāśva̱ṁ na stoma̍m a̱ptura̍ṁ raja̱stura̍m |
9.108.07c va̱na̱kra̱kṣam u̍da̱pruta̍m ||

9.108.08a sa̱hasra̍dhāraṁ vṛṣa̱bham pa̍yo̱vṛdha̍m pri̱yaṁ de̱vāya̱ janma̍ne |
9.108.08c ṛ̱tena̱ ya ṛ̱tajā̍to vivāvṛ̱dhe rājā̍ de̱va ṛ̱tam bṛ̱hat ||

9.108.09a a̱bhi dyu̱mnam bṛ̱had yaśa̱ iṣa̍s pate didī̱hi de̍va deva̱yuḥ |
9.108.09c vi kośa̍m madhya̱maṁ yu̍va ||

9.108.10a ā va̍cyasva sudakṣa ca̱mvo̍ḥ su̱to vi̱śāṁ vahni̱r na vi̱śpati̍ḥ |
9.108.10c vṛ̱ṣṭiṁ di̱vaḥ pa̍vasva rī̱tim a̱pāṁ jinvā̱ gavi̍ṣṭaye̱ dhiya̍ḥ ||

9.108.11a e̱tam u̱ tyam ma̍da̱cyuta̍ṁ sa̱hasra̍dhāraṁ vṛṣa̱bhaṁ divo̍ duhuḥ |
9.108.11c viśvā̱ vasū̍ni̱ bibhra̍tam ||

9.108.12a vṛṣā̱ vi ja̍jñe ja̱naya̱nn ama̍rtyaḥ pra̱tapa̱ñ jyoti̍ṣā̱ tama̍ḥ |
9.108.12c sa suṣṭu̍taḥ ka̱vibhi̍r ni̱rṇija̍ṁ dadhe tri̱dhātv a̍sya̱ daṁsa̍sā ||

9.108.13a sa su̍nve̱ yo vasū̍nā̱ṁ yo rā̱yām ā̍ne̱tā ya iḻā̍nām |
9.108.13c somo̱ yaḥ su̍kṣitī̱nām ||

9.108.14a yasya̍ na̱ indra̱ḥ pibā̱d yasya̍ ma̱ruto̱ yasya̍ vārya̱maṇā̱ bhaga̍ḥ |
9.108.14c ā yena̍ mi̱trāvaru̍ṇā̱ karā̍maha̱ endra̱m ava̍se ma̱he ||

9.108.15a indrā̍ya soma̱ pāta̍ve̱ nṛbhi̍r ya̱taḥ svā̍yu̱dho ma̱dinta̍maḥ |
9.108.15c pava̍sva̱ madhu̍mattamaḥ ||

9.108.16a indra̍sya̱ hārdi̍ soma̱dhāna̱m ā vi̍śa samu̱dram i̍va̱ sindha̍vaḥ |
9.108.16c juṣṭo̍ mi̱trāya̱ varu̍ṇāya vā̱yave̍ di̱vo vi̍ṣṭa̱mbha u̍tta̱maḥ ||


9.109.01a pari̱ pra dha̱nvendrā̍ya soma svā̱dur mi̱trāya̍ pū̱ṣṇe bhagā̍ya ||

9.109.02a indra̍s te soma su̱tasya̍ peyā̱ḥ kratve̱ dakṣā̍ya̱ viśve̍ ca de̱vāḥ ||

9.109.03a e̱vāmṛtā̍ya ma̱he kṣayā̍ya̱ sa śu̱kro a̍rṣa di̱vyaḥ pī̱yūṣa̍ḥ ||

9.109.04a pava̍sva soma ma̱hān sa̍mu̱draḥ pi̱tā de̱vānā̱ṁ viśvā̱bhi dhāma̍ ||

9.109.05a śu̱kraḥ pa̍vasva de̱vebhya̍ḥ soma di̱ve pṛ̍thi̱vyai śaṁ ca̍ pra̱jāyai̍ ||

9.109.06a di̱vo dha̱rtāsi̍ śu̱kraḥ pī̱yūṣa̍ḥ sa̱tye vidha̍rman vā̱jī pa̍vasva ||

9.109.07a pava̍sva soma dyu̱mnī su̍dhā̱ro ma̱hām avī̍nā̱m anu̍ pū̱rvyaḥ ||

9.109.08a nṛbhi̍r yemā̱no ja̍jñā̱naḥ pū̱taḥ kṣara̱d viśvā̍ni ma̱ndraḥ sva̱rvit ||

9.109.09a indu̍ḥ punā̱naḥ pra̱jām u̍rā̱ṇaḥ kara̱d viśvā̍ni̱ dravi̍ṇāni naḥ ||

9.109.10a pava̍sva soma̱ kratve̱ dakṣā̱yāśvo̱ na ni̱kto vā̱jī dhanā̍ya ||

9.109.11a taṁ te̍ so̱tāro̱ rasa̱m madā̍ya pu̱nanti̱ soma̍m ma̱he dyu̱mnāya̍ ||

9.109.12a śiśu̍ṁ jajñā̱naṁ hari̍m mṛjanti pa̱vitre̱ soma̍ṁ de̱vebhya̱ indu̍m ||

9.109.13a indu̍ḥ paviṣṭa̱ cāru̱r madā̍yā̱pām u̱pasthe̍ ka̱vir bhagā̍ya ||

9.109.14a bibha̍rti̱ cārv indra̍sya̱ nāma̱ yena̱ viśvā̍ni vṛ̱trā ja̱ghāna̍ ||

9.109.15a piba̍nty asya̱ viśve̍ de̱vāso̱ gobhi̍ḥ śrī̱tasya̱ nṛbhi̍ḥ su̱tasya̍ ||

9.109.16a pra su̍vā̱no a̍kṣāḥ sa̱hasra̍dhāras ti̱raḥ pa̱vitra̱ṁ vi vāra̱m avya̍m ||

9.109.17a sa vā̱jy a̍kṣāḥ sa̱hasra̍retā a̱dbhir mṛ̍jā̱no gobhi̍ḥ śrīṇā̱naḥ ||

9.109.18a pra so̍ma yā̱hīndra̍sya ku̱kṣā nṛbhi̍r yemā̱no adri̍bhiḥ su̱taḥ ||

9.109.19a asa̍rji vā̱jī ti̱raḥ pa̱vitra̱m indrā̍ya̱ soma̍ḥ sa̱hasra̍dhāraḥ ||

9.109.20a a̱ñjanty e̍na̱m madhvo̱ rase̱nendrā̍ya̱ vṛṣṇa̱ indu̱m madā̍ya ||

9.109.21a de̱vebhya̍s tvā̱ vṛthā̱ pāja̍se̱ 'po vasā̍na̱ṁ hari̍m mṛjanti ||

9.109.22a indu̱r indrā̍ya tośate̱ ni to̍śate śrī̱ṇann u̱gro ri̱ṇann a̱paḥ ||


9.110.01a pary ū̱ ṣu pra dha̍nva̱ vāja̍sātaye̱ pari̍ vṛ̱trāṇi̍ sa̱kṣaṇi̍ḥ |
9.110.01c dvi̱ṣas ta̱radhyā̍ ṛṇa̱yā na̍ īyase ||

9.110.02a anu̱ hi tvā̍ su̱taṁ so̍ma̱ madā̍masi ma̱he sa̍marya̱rājye̍ |
9.110.02c vājā̍m̐ a̱bhi pa̍vamāna̱ pra gā̍hase ||

9.110.03a ajī̍jano̱ hi pa̍vamāna̱ sūrya̍ṁ vi̱dhāre̱ śakma̍nā̱ paya̍ḥ |
9.110.03c gojī̍rayā̱ raṁha̍māṇa̱ḥ pura̍ṁdhyā ||

9.110.04a ajī̍jano amṛta̱ martye̱ṣv ām̐ ṛ̱tasya̱ dharma̍nn a̱mṛta̍sya̱ cāru̍ṇaḥ |
9.110.04c sadā̍saro̱ vāja̱m acchā̱ sani̍ṣyadat ||

9.110.05a a̱bhy-a̍bhi̱ hi śrava̍sā ta̱tardi̱thotsa̱ṁ na kaṁ ci̍j jana̱pāna̱m akṣi̍tam |
9.110.05c śaryā̍bhi̱r na bhara̍māṇo̱ gabha̍styoḥ ||

9.110.06a ād ī̱ṁ ke ci̱t paśya̍mānāsa̱ āpya̍ṁ vasu̱ruco̍ di̱vyā a̱bhy a̍nūṣata |
9.110.06c vāra̱ṁ na de̱vaḥ sa̍vi̱tā vy ū̍rṇute ||

9.110.07a tve so̍ma pratha̱mā vṛ̱ktaba̍rhiṣo ma̱he vājā̍ya̱ śrava̍se̱ dhiya̍ṁ dadhuḥ |
9.110.07c sa tvaṁ no̍ vīra vī̱ryā̍ya codaya ||

9.110.08a di̱vaḥ pī̱yūṣa̍m pū̱rvyaṁ yad u̱kthya̍m ma̱ho gā̱hād di̱va ā nir a̍dhukṣata |
9.110.08c indra̍m a̱bhi jāya̍māna̱ṁ sam a̍svaran ||

9.110.09a adha̱ yad i̱me pa̍vamāna̱ roda̍sī i̱mā ca̱ viśvā̱ bhuva̍nā̱bhi ma̱jmanā̍ |
9.110.09c yū̱the na ni̱ṣṭhā vṛ̍ṣa̱bho vi ti̍ṣṭhase ||

9.110.10a soma̍ḥ punā̱no a̱vyaye̱ vāre̱ śiśu̱r na krīḻa̱n pava̍māno akṣāḥ |
9.110.10c sa̱hasra̍dhāraḥ śa̱tavā̍ja̱ indu̍ḥ ||

9.110.11a e̱ṣa pu̍nā̱no madhu̍mām̐ ṛ̱tāvendrā̱yendu̍ḥ pavate svā̱dur ū̱rmiḥ |
9.110.11c vā̱ja̱sani̍r varivo̱vid va̍yo̱dhāḥ ||

9.110.12a sa pa̍vasva̱ saha̍mānaḥ pṛta̱nyūn sedha̱n rakṣā̱ṁsy apa̍ du̱rgahā̍ṇi |
9.110.12c svā̱yu̱dhaḥ sā̍sa̱hvān so̍ma̱ śatrū̍n ||


9.111.01a a̱yā ru̱cā hari̍ṇyā punā̱no viśvā̱ dveṣā̍ṁsi tarati sva̱yugva̍bhi̱ḥ sūro̱ na sva̱yugva̍bhiḥ |
9.111.01d dhārā̍ su̱tasya̍ rocate punā̱no a̍ru̱ṣo hari̍ḥ |
9.111.01f viśvā̱ yad rū̱pā pa̍ri̱yāty ṛkva̍bhiḥ sa̱ptāsye̍bhi̱r ṛkva̍bhiḥ ||

9.111.02a tvaṁ tyat pa̍ṇī̱nāṁ vi̍do̱ vasu̱ sam mā̱tṛbhi̍r marjayasi̱ sva ā dama̍ ṛ̱tasya̍ dhī̱tibhi̱r dame̍ |
9.111.02d pa̱rā̱vato̱ na sāma̱ tad yatrā̱ raṇa̍nti dhī̱taya̍ḥ |
9.111.02f tri̱dhātu̍bhi̱r aru̍ṣībhi̱r vayo̍ dadhe̱ roca̍māno̱ vayo̍ dadhe ||

9.111.03a pūrvā̱m anu̍ pra̱diśa̍ṁ yāti̱ ceki̍ta̱t saṁ ra̱śmibhi̍r yatate darśa̱to ratho̱ daivyo̍ darśa̱to ratha̍ḥ |
9.111.03d agma̍nn u̱kthāni̱ pauṁsyendra̱ṁ jaitrā̍ya harṣayan |
9.111.03f vajra̍ś ca̱ yad bhava̍tho̱ ana̍pacyutā sa̱matsv ana̍pacyutā ||


9.112.01a nā̱nā̱naṁ vā u̍ no̱ dhiyo̱ vi vra̱tāni̱ janā̍nām |
9.112.01c takṣā̍ ri̱ṣṭaṁ ru̱tam bhi̱ṣag bra̱hmā su̱nvanta̍m iccha̱tīndrā̍yendo̱ pari̍ srava ||

9.112.02a jara̍tībhi̱r oṣa̍dhībhiḥ pa̱rṇebhi̍ḥ śaku̱nānā̍m |
9.112.02c kā̱rmā̱ro aśma̍bhi̱r dyubhi̱r hira̍ṇyavantam iccha̱tīndrā̍yendo̱ pari̍ srava ||

9.112.03a kā̱rur a̱haṁ ta̱to bhi̱ṣag u̍palapra̱kṣiṇī̍ na̱nā |
9.112.03c nānā̍dhiyo vasū̱yavo 'nu̱ gā i̍va tasthi̱mendrā̍yendo̱ pari̍ srava ||

9.112.04a aśvo̱ voḻhā̍ su̱khaṁ ratha̍ṁ hasa̱nām u̍pama̱ntriṇa̍ḥ |
9.112.04c śepo̱ roma̍ṇvantau bhe̱dau vār in ma̱ṇḍūka̍ iccha̱tīndrā̍yendo̱ pari̍ srava ||


9.113.01a śa̱rya̱ṇāva̍ti̱ soma̱m indra̍ḥ pibatu vṛtra̱hā |
9.113.01c bala̱ṁ dadhā̍na ā̱tmani̍ kari̱ṣyan vī̱rya̍m ma̱had indrā̍yendo̱ pari̍ srava ||

9.113.02a ā pa̍vasva diśām pata ārjī̱kāt so̍ma mīḍhvaḥ |
9.113.02c ṛ̱ta̱vā̱kena̍ sa̱tyena̍ śra̱ddhayā̱ tapa̍sā su̱ta indrā̍yendo̱ pari̍ srava ||

9.113.03a pa̱rjanya̍vṛddham mahi̱ṣaṁ taṁ sūrya̍sya duhi̱tābha̍rat |
9.113.03c taṁ ga̍ndha̱rvāḥ praty a̍gṛbhṇa̱n taṁ some̱ rasa̱m āda̍dhu̱r indrā̍yendo̱ pari̍ srava ||

9.113.04a ṛ̱taṁ vada̍nn ṛtadyumna sa̱tyaṁ vada̍n satyakarman |
9.113.04c śra̱ddhāṁ vada̍n soma rājan dhā̱trā so̍ma̱ pari̍ṣkṛta̱ indrā̍yendo̱ pari̍ srava ||

9.113.05a sa̱tyamu̍grasya bṛha̱taḥ saṁ sra̍vanti saṁsra̱vāḥ |
9.113.05c saṁ ya̍nti ra̱sino̱ rasā̍ḥ punā̱no brahma̍ṇā hara̱ indrā̍yendo̱ pari̍ srava ||

9.113.06a yatra̍ bra̱hmā pa̍vamāna chanda̱syā̱3̱̍ṁ vāca̱ṁ vada̍n |
9.113.06c grāvṇā̱ some̍ mahī̱yate̱ some̍nāna̱ndaṁ ja̱naya̱nn indrā̍yendo̱ pari̍ srava ||

9.113.07a yatra̱ jyoti̱r aja̍sra̱ṁ yasmi̍m̐l lo̱ke sva̍r hi̱tam |
9.113.07c tasmi̱n māṁ dhe̍hi pavamānā̱mṛte̍ lo̱ke akṣi̍ta̱ indrā̍yendo̱ pari̍ srava ||

9.113.08a yatra̱ rājā̍ vaivasva̱to yatrā̍va̱rodha̍naṁ di̱vaḥ |
9.113.08c yatrā̱mūr ya̱hvatī̱r āpa̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.09a yatrā̍nukā̱maṁ cara̍ṇaṁ trinā̱ke tri̍di̱ve di̱vaḥ |
9.113.09c lo̱kā yatra̱ jyoti̍ṣmanta̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.10a yatra̱ kāmā̍ nikā̱māś ca̱ yatra̍ bra̱dhnasya̍ vi̱ṣṭapa̍m |
9.113.10c sva̱dhā ca̱ yatra̱ tṛpti̍ś ca̱ tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||

9.113.11a yatrā̍na̱ndāś ca̱ modā̍ś ca̱ muda̍ḥ pra̱muda̱ āsa̍te |
9.113.11c kāma̍sya̱ yatrā̱ptāḥ kāmā̱s tatra̱ mām a̱mṛta̍ṁ kṛ̱dhīndrā̍yendo̱ pari̍ srava ||


9.114.01a ya indo̱ḥ pava̍māna̱syānu̱ dhāmā̱ny akra̍mīt |
9.114.01c tam ā̍huḥ supra̱jā iti̱ yas te̍ so̱māvi̍dha̱n mana̱ indrā̍yendo̱ pari̍ srava ||

9.114.02a ṛṣe̍ mantra̱kṛtā̱ṁ stomai̱ḥ kaśya̍podva̱rdhaya̱n gira̍ḥ |
9.114.02c soma̍ṁ namasya̱ rājā̍na̱ṁ yo ja̱jñe vī̱rudhā̱m pati̱r indrā̍yendo̱ pari̍ srava ||

9.114.03a sa̱pta diśo̱ nānā̍sūryāḥ sa̱pta hotā̍ra ṛ̱tvija̍ḥ |
9.114.03c de̱vā ā̍di̱tyā ye sa̱pta tebhi̍ḥ somā̱bhi ra̍kṣa na̱ indrā̍yendo̱ pari̍ srava ||

9.114.04a yat te̍ rājañ chṛ̱taṁ ha̱vis tena̍ somā̱bhi ra̍kṣa naḥ |
9.114.04c a̱rā̱tī̱vā mā na̍s tārī̱n mo ca̍ na̱ḥ kiṁ ca̱nāma̍ma̱d indrā̍yendo̱ pari̍ srava ||



10.001.01a agre̍ bṛ̱hann u̱ṣasā̍m ū̱rdhvo a̍sthān nirjaga̱nvān tama̍so̱ jyoti̱ṣāgā̍t |
10.001.01c a̱gnir bhā̱nunā̱ ruśa̍tā̱ svaṅga̱ ā jā̱to viśvā̱ sadmā̍ny aprāḥ ||

10.001.02a sa jā̱to garbho̍ asi̱ roda̍syo̱r agne̱ cāru̱r vibhṛ̍ta̱ oṣa̍dhīṣu |
10.001.02c ci̱traḥ śiśu̱ḥ pari̱ tamā̍ṁsy a̱ktūn pra mā̱tṛbhyo̱ adhi̱ kani̍kradad gāḥ ||

10.001.03a viṣṇu̍r i̱tthā pa̍ra̱mam a̍sya vi̱dvāñ jā̱to bṛ̱hann a̱bhi pā̍ti tṛ̱tīya̍m |
10.001.03c ā̱sā yad a̍sya̱ payo̱ akra̍ta̱ svaṁ sace̍taso a̱bhy a̍rca̱nty atra̍ ||

10.001.04a ata̍ u tvā pitu̱bhṛto̱ jani̍trīr annā̱vṛdha̱m prati̍ cara̱nty annai̍ḥ |
10.001.04c tā ī̱m praty e̍ṣi̱ puna̍r a̱nyarū̍pā̱ asi̱ tvaṁ vi̱kṣu mānu̍ṣīṣu̱ hotā̍ ||

10.001.05a hotā̍raṁ ci̱trara̍tham adhva̱rasya̍ ya̱jñasya̍-yajñasya ke̱tuṁ ruśa̍ntam |
10.001.05c pratya̍rdhiṁ de̱vasya̍-devasya ma̱hnā śri̱yā tv a1̱̍gnim ati̍thi̱ṁ janā̍nām ||

10.001.06a sa tu vastrā̱ṇy adha̱ peśa̍nāni̱ vasā̍no a̱gnir nābhā̍ pṛthi̱vyāḥ |
10.001.06c a̱ru̱ṣo jā̱taḥ pa̱da iḻā̍yāḥ pu̱rohi̍to rājan yakṣī̱ha de̱vān ||

10.001.07a ā hi dyāvā̍pṛthi̱vī a̍gna u̱bhe sadā̍ pu̱tro na mā̱tarā̍ ta̱tantha̍ |
10.001.07c pra yā̱hy accho̍śa̱to ya̍vi̱ṣṭhāthā va̍ha sahasye̱ha de̱vān ||


10.002.01a pi̱prī̱hi de̱vām̐ u̍śa̱to ya̍viṣṭha vi̱dvām̐ ṛ̱tūm̐r ṛ̍tupate yaje̱ha |
10.002.01c ye daivyā̍ ṛ̱tvija̱s tebhi̍r agne̱ tvaṁ hotṝ̍ṇām a̱sy āya̍jiṣṭhaḥ ||

10.002.02a veṣi̍ ho̱tram u̱ta po̱traṁ janā̍nām mandhā̱tāsi̍ draviṇo̱dā ṛ̱tāvā̍ |
10.002.02c svāhā̍ va̱yaṁ kṛ̱ṇavā̍mā ha̱vīṁṣi̍ de̱vo de̱vān ya̍jatv a̱gnir arha̍n ||

10.002.03a ā de̱vānā̱m api̱ panthā̍m aganma̱ yac cha̱knavā̍ma̱ tad anu̱ pravo̍ḻhum |
10.002.03c a̱gnir vi̱dvān sa ya̍jā̱t sed u̱ hotā̱ so a̍dhva̱rān sa ṛ̱tūn ka̍lpayāti ||

10.002.04a yad vo̍ va̱yam pra̍mi̱nāma̍ vra̱tāni̍ vi̱duṣā̍ṁ devā̱ avi̍duṣṭarāsaḥ |
10.002.04c a̱gniṣ ṭad viśva̱m ā pṛ̍ṇāti vi̱dvān yebhi̍r de̱vām̐ ṛ̱tubhi̍ḥ ka̱lpayā̍ti ||

10.002.05a yat pā̍ka̱trā mana̍sā dī̱nada̍kṣā̱ na ya̱jñasya̍ manva̱te martyā̍saḥ |
10.002.05c a̱gniṣ ṭad dhotā̍ kratu̱vid vi̍jā̱nan yaji̍ṣṭho de̱vām̐ ṛ̍tu̱śo ya̍jāti ||

10.002.06a viśve̍ṣā̱ṁ hy a̍dhva̱rāṇā̱m anī̍kaṁ ci̱traṁ ke̱tuṁ jani̍tā tvā ja̱jāna̍ |
10.002.06c sa ā ya̍jasva nṛ̱vatī̱r anu̱ kṣāḥ spā̱rhā iṣa̍ḥ kṣu̱matī̍r vi̱śvaja̍nyāḥ ||

10.002.07a yaṁ tvā̱ dyāvā̍pṛthi̱vī yaṁ tvāpa̱s tvaṣṭā̱ yaṁ tvā̍ su̱jani̍mā ja̱jāna̍ |
10.002.07c panthā̱m anu̍ pravi̱dvān pi̍tṛ̱yāṇa̍ṁ dyu̱mad a̍gne samidhā̱no vi bhā̍hi ||


10.003.01a i̱no rā̍jann ara̱tiḥ sami̍ddho̱ raudro̱ dakṣā̍ya suṣu̱mām̐ a̍darśi |
10.003.01c ci̱kid vi bhā̍ti bhā̱sā bṛ̍ha̱tāsi̍knīm eti̱ ruśa̍tīm a̱pāja̍n ||

10.003.02a kṛ̱ṣṇāṁ yad enī̍m a̱bhi varpa̍sā̱ bhūj ja̱naya̱n yoṣā̍m bṛha̱taḥ pi̱tur jām |
10.003.02c ū̱rdhvam bhā̱nuṁ sūrya̍sya stabhā̱yan di̱vo vasu̍bhir ara̱tir vi bhā̍ti ||

10.003.03a bha̱dro bha̱drayā̱ saca̍māna̱ āgā̱t svasā̍raṁ jā̱ro a̱bhy e̍ti pa̱ścāt |
10.003.03c su̱pra̱ke̱tair dyubhi̍r a̱gnir vi̱tiṣṭha̱n ruśa̍dbhi̱r varṇai̍r a̱bhi rā̱mam a̍sthāt ||

10.003.04a a̱sya yāmā̍so bṛha̱to na va̱gnūn indhā̍nā a̱gneḥ sakhyu̍ḥ śi̱vasya̍ |
10.003.04c īḍya̍sya̱ vṛṣṇo̍ bṛha̱taḥ svāso̱ bhāmā̍so̱ yāma̍nn a̱ktava̍ś cikitre ||

10.003.05a sva̱nā na yasya̱ bhāmā̍sa̱ḥ pava̍nte̱ roca̍mānasya bṛha̱taḥ su̱diva̍ḥ |
10.003.05c jyeṣṭhe̍bhi̱r yas teji̍ṣṭhaiḥ krīḻu̱madbhi̱r varṣi̍ṣṭhebhir bhā̱nubhi̱r nakṣa̍ti̱ dyām ||

10.003.06a a̱sya śuṣmā̍so dadṛśā̱napa̍ve̱r jeha̍mānasya svanayan ni̱yudbhi̍ḥ |
10.003.06c pra̱tnebhi̱r yo ruśa̍dbhir de̱vata̍mo̱ vi rebha̍dbhir ara̱tir bhāti̱ vibhvā̍ ||

10.003.07a sa ā va̍kṣi̱ mahi̍ na̱ ā ca̍ satsi di̱vaspṛ̍thi̱vyor a̍ra̱tir yu̍va̱tyoḥ |
10.003.07c a̱gniḥ su̱tuka̍ḥ su̱tuke̍bhi̱r aśvai̱ rabha̍svadbhī̱ rabha̍svā̱m̐ eha ga̍myāḥ ||


10.004.01a pra te̍ yakṣi̱ pra ta̍ iyarmi̱ manma̱ bhuvo̱ yathā̱ vandyo̍ no̱ have̍ṣu |
10.004.01c dhanva̍nn iva pra̱pā a̍si̱ tvam a̍gna iya̱kṣave̍ pū̱rave̍ pratna rājan ||

10.004.02a yaṁ tvā̱ janā̍so a̱bhi sa̱ṁcara̍nti̱ gāva̍ u̱ṣṇam i̍va vra̱jaṁ ya̍viṣṭha |
10.004.02c dū̱to de̱vānā̍m asi̱ martyā̍nām a̱ntar ma̱hām̐ś ca̍rasi roca̱nena̍ ||

10.004.03a śiśu̱ṁ na tvā̱ jenya̍ṁ va̱rdhaya̍ntī mā̱tā bi̍bharti sacana̱syamā̍nā |
10.004.03c dhano̱r adhi̍ pra̱vatā̍ yāsi̱ harya̱ñ jigī̍ṣase pa̱śur i̱vāva̍sṛṣṭaḥ ||

10.004.04a mū̱rā a̍mūra̱ na va̱yaṁ ci̍kitvo mahi̱tvam a̍gne̱ tvam a̱ṅga vi̍tse |
10.004.04c śaye̍ va̱vriś cara̍ti ji̱hvayā̱dan re̍ri̱hyate̍ yuva̱tiṁ vi̱śpati̱ḥ san ||

10.004.05a kūci̍j jāyate̱ sana̍yāsu̱ navyo̱ vane̍ tasthau pali̱to dhū̱make̍tuḥ |
10.004.05c a̱snā̱tāpo̍ vṛṣa̱bho na pra ve̍ti̱ sace̍taso̱ yam pra̱ṇaya̍nta̱ martā̍ḥ ||

10.004.06a ta̱nū̱tyaje̍va̱ taska̍rā vana̱rgū ra̍śa̱nābhi̍r da̱śabhi̍r a̱bhy a̍dhītām |
10.004.06c i̱yaṁ te̍ agne̱ navya̍sī manī̱ṣā yu̱kṣvā ratha̱ṁ na śu̱caya̍dbhi̱r aṅgai̍ḥ ||

10.004.07a brahma̍ ca te jātavedo̱ nama̍ś ce̱yaṁ ca̱ gīḥ sada̱m id vardha̍nī bhūt |
10.004.07c rakṣā̍ ṇo agne̱ tana̍yāni to̱kā rakṣo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan ||


10.005.01a eka̍ḥ samu̱dro dha̱ruṇo̍ rayī̱ṇām a̱smad dhṛ̱do bhūri̍janmā̱ vi ca̍ṣṭe |
10.005.01c siṣa̱kty ūdha̍r ni̱ṇyor u̱pastha̱ utsa̍sya̱ madhye̱ nihi̍tam pa̱daṁ veḥ ||

10.005.02a sa̱mā̱naṁ nī̱ḻaṁ vṛṣa̍ṇo̱ vasā̍nā̱ḥ saṁ ja̍gmire mahi̱ṣā arva̍tībhiḥ |
10.005.02c ṛ̱tasya̍ pa̱daṁ ka̱vayo̱ ni pā̍nti̱ guhā̱ nāmā̍ni dadhire̱ parā̍ṇi ||

10.005.03a ṛ̱tā̱yinī̍ mā̱yinī̱ saṁ da̍dhāte mi̱tvā śiśu̍ṁ jajñatur va̱rdhaya̍ntī |
10.005.03c viśva̍sya̱ nābhi̱ṁ cara̍to dhru̱vasya̍ ka̱veś ci̱t tantu̱m mana̍sā vi̱yanta̍ḥ ||

10.005.04a ṛ̱tasya̱ hi va̍rta̱naya̱ḥ sujā̍ta̱m iṣo̱ vājā̍ya pra̱diva̱ḥ saca̍nte |
10.005.04c a̱dhī̱vā̱saṁ roda̍sī vāvasā̱ne ghṛ̱tair annai̍r vāvṛdhāte̱ madhū̍nām ||

10.005.05a sa̱pta svasṝ̱r aru̍ṣīr vāvaśā̱no vi̱dvān madhva̱ uj ja̍bhārā dṛ̱śe kam |
10.005.05c a̱ntar ye̍me a̱ntari̍kṣe purā̱jā i̱cchan va̱vrim a̍vidat pūṣa̱ṇasya̍ ||

10.005.06a sa̱pta ma̱ryādā̍ḥ ka̱vaya̍s tatakṣu̱s tāsā̱m ekā̱m id a̱bhy a̍ṁhu̱ro gā̍t |
10.005.06c ā̱yor ha̍ ska̱mbha u̍pa̱masya̍ nī̱ḻe pa̱thāṁ vi̍sa̱rge dha̱ruṇe̍ṣu tasthau ||

10.005.07a asa̍c ca̱ sac ca̍ para̱me vyo̍ma̱n dakṣa̍sya̱ janma̱nn adi̍ter u̱pasthe̍ |
10.005.07c a̱gnir ha̍ naḥ prathama̱jā ṛ̱tasya̱ pūrva̱ āyu̍ni vṛṣa̱bhaś ca̍ dhe̱nuḥ ||


10.006.01a a̱yaṁ sa yasya̱ śarma̱nn avo̍bhir a̱gner edha̍te jari̱tābhiṣṭau̍ |
10.006.01c jyeṣṭhe̍bhi̱r yo bhā̱nubhi̍r ṛṣū̱ṇām pa̱ryeti̱ pari̍vīto vi̱bhāvā̍ ||

10.006.02a yo bhā̱nubhi̍r vi̱bhāvā̍ vi̱bhāty a̱gnir de̱vebhi̍r ṛ̱tāvāja̍sraḥ |
10.006.02c ā yo vi̱vāya̍ sa̱khyā sakhi̱bhyo 'pa̍rihvṛto̱ atyo̱ na sapti̍ḥ ||

10.006.03a īśe̱ yo viśva̍syā de̱vavī̍te̱r īśe̍ vi̱śvāyu̍r u̱ṣaso̱ vyu̍ṣṭau |
10.006.03c ā yasmi̍n ma̱nā ha̱vīṁṣy a̱gnāv ari̍ṣṭarathaḥ ska̱bhnāti̍ śū̱ṣaiḥ ||

10.006.04a śū̱ṣebhi̍r vṛ̱dho ju̍ṣā̱ṇo a̱rkair de̱vām̐ acchā̍ raghu̱patvā̍ jigāti |
10.006.04c ma̱ndro hotā̱ sa ju̱hvā̱3̱̍ yaji̍ṣṭha̱ḥ sammi̍ślo a̱gnir ā ji̍gharti de̱vān ||

10.006.05a tam u̱srām indra̱ṁ na reja̍mānam a̱gniṁ gī̱rbhir namo̍bhi̱r ā kṛ̍ṇudhvam |
10.006.05c ā yaṁ viprā̍so ma̱tibhi̍r gṛ̱ṇanti̍ jā̱tave̍dasaṁ ju̱hva̍ṁ sa̱hānā̍m ||

10.006.06a saṁ yasmi̱n viśvā̱ vasū̍ni ja̱gmur vāje̱ nāśvā̱ḥ saptī̍vanta̱ evai̍ḥ |
10.006.06c a̱sme ū̱tīr indra̍vātatamā arvācī̱nā a̍gna̱ ā kṛ̍ṇuṣva ||

10.006.07a adhā̱ hy a̍gne ma̱hnā ni̱ṣadyā̍ sa̱dyo ja̍jñā̱no havyo̍ ba̱bhūtha̍ |
10.006.07c taṁ te̍ de̱vāso̱ anu̱ keta̍m āya̱nn adhā̍vardhanta pratha̱māsa̱ ūmā̍ḥ ||


10.007.01a sva̱sti no̍ di̱vo a̍gne pṛthi̱vyā vi̱śvāyu̍r dhehi ya̱jathā̍ya deva |
10.007.01c sace̍mahi̱ tava̍ dasma prake̱tair u̍ru̱ṣyā ṇa̍ u̱rubhi̍r deva̱ śaṁsai̍ḥ ||

10.007.02a i̱mā a̍gne ma̱taya̱s tubhya̍ṁ jā̱tā gobhi̱r aśvai̍r a̱bhi gṛ̍ṇanti̱ rādha̍ḥ |
10.007.02c ya̱dā te̱ marto̱ anu̱ bhoga̱m āna̱ḍ vaso̱ dadhā̍no ma̱tibhi̍ḥ sujāta ||

10.007.03a a̱gnim ma̍nye pi̱tara̍m a̱gnim ā̱pim a̱gnim bhrāta̍ra̱ṁ sada̱m it sakhā̍yam |
10.007.03c a̱gner anī̍kam bṛha̱taḥ sa̍paryaṁ di̱vi śu̱kraṁ ya̍ja̱taṁ sūrya̍sya ||

10.007.04a si̱dhrā a̍gne̱ dhiyo̍ a̱sme sanu̍trī̱r yaṁ trāya̍se̱ dama̱ ā nitya̍hotā |
10.007.04c ṛ̱tāvā̱ sa ro̱hida̍śvaḥ puru̱kṣur dyubhi̍r asmā̱ aha̍bhir vā̱mam a̍stu ||

10.007.05a dyubhi̍r hi̱tam mi̱tram i̍va pra̱yoga̍m pra̱tnam ṛ̱tvija̍m adhva̱rasya̍ jā̱ram |
10.007.05c bā̱hubhyā̍m a̱gnim ā̱yavo̍ 'jananta vi̱kṣu hotā̍ra̱ṁ ny a̍sādayanta ||

10.007.06a sva̱yaṁ ya̍jasva di̱vi de̍va de̱vān kiṁ te̱ pāka̍ḥ kṛṇava̱d apra̍cetāḥ |
10.007.06c yathāya̍ja ṛ̱tubhi̍r deva de̱vān e̱vā ya̍jasva ta̱nva̍ṁ sujāta ||

10.007.07a bhavā̍ no agne 'vi̱tota go̱pā bhavā̍ vaya̱skṛd u̱ta no̍ vayo̱dhāḥ |
10.007.07c rāsvā̍ ca naḥ sumaho ha̱vyadā̍ti̱ṁ trāsvo̱ta na̍s ta̱nvo̱3̱̍ apra̍yucchan ||


10.008.01a pra ke̱tunā̍ bṛha̱tā yā̍ty a̱gnir ā roda̍sī vṛṣa̱bho ro̍ravīti |
10.008.01c di̱vaś ci̱d antā̍m̐ upa̱mām̐ ud ā̍naḻ a̱pām u̱pasthe̍ mahi̱ṣo va̍vardha ||

10.008.02a mu̱moda̱ garbho̍ vṛṣa̱bhaḥ ka̱kudmā̍n asre̱mā va̱tsaḥ śimī̍vām̐ arāvīt |
10.008.02c sa de̱vatā̱ty udya̍tāni kṛ̱ṇvan sveṣu̱ kṣaye̍ṣu pratha̱mo ji̍gāti ||

10.008.03a ā yo mū̱rdhāna̍m pi̱tror ara̍bdha̱ ny a̍dhva̱re da̍dhire̱ sūro̱ arṇa̍ḥ |
10.008.03c asya̱ patma̱nn aru̍ṣī̱r aśva̍budhnā ṛ̱tasya̱ yonau̍ ta̱nvo̍ juṣanta ||

10.008.04a u̱ṣa-u̍ṣo̱ hi va̍so̱ agra̱m eṣi̱ tvaṁ ya̱mayo̍r abhavo vi̱bhāvā̍ |
10.008.04c ṛ̱tāya̍ sa̱pta da̍dhiṣe pa̱dāni̍ ja̱naya̍n mi̱traṁ ta̱nve̱3̱̍ svāyai̍ ||

10.008.05a bhuva̱ś cakṣu̍r ma̱ha ṛ̱tasya̍ go̱pā bhuvo̱ varu̍ṇo̱ yad ṛ̱tāya̱ veṣi̍ |
10.008.05c bhuvo̍ a̱pāṁ napā̍j jātavedo̱ bhuvo̍ dū̱to yasya̍ ha̱vyaṁ jujo̍ṣaḥ ||

10.008.06a bhuvo̍ ya̱jñasya̱ raja̍saś ca ne̱tā yatrā̍ ni̱yudbhi̱ḥ saca̍se śi̱vābhi̍ḥ |
10.008.06c di̱vi mū̱rdhāna̍ṁ dadhiṣe sva̱rṣāṁ ji̱hvām a̍gne cakṛṣe havya̱vāha̍m ||

10.008.07a a̱sya tri̱taḥ kratu̍nā va̱vre a̱ntar i̱cchan dhī̱tim pi̱tur evai̱ḥ para̍sya |
10.008.07c sa̱ca̱syamā̍naḥ pi̱tror u̱pasthe̍ jā̱mi bru̍vā̱ṇa āyu̍dhāni veti ||

10.008.08a sa pitryā̱ṇy āyu̍dhāni vi̱dvān indre̍ṣita ā̱ptyo a̱bhy a̍yudhyat |
10.008.08c tri̱śī̱rṣāṇa̍ṁ sa̱ptara̍śmiṁ jagha̱nvān tvā̱ṣṭrasya̍ ci̱n niḥ sa̍sṛje tri̱to gāḥ ||

10.008.09a bhūrīd indra̍ u̱dina̍kṣanta̱m ojo 'vā̍bhina̱t satpa̍ti̱r manya̍mānam |
10.008.09c tvā̱ṣṭrasya̍ cid vi̱śvarū̍pasya̱ gonā̍m ācakrā̱ṇas trīṇi̍ śī̱rṣā parā̍ vark ||


10.009.01a āpo̱ hi ṣṭhā ma̍yo̱bhuva̱s tā na̍ ū̱rje da̍dhātana |
10.009.01c ma̱he raṇā̍ya̱ cakṣa̍se ||

10.009.02a yo va̍ḥ śi̱vata̍mo̱ rasa̱s tasya̍ bhājayate̱ha na̍ḥ |
10.009.02c u̱śa̱tīr i̍va mā̱tara̍ḥ ||

10.009.03a tasmā̱ ara̍ṁ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
10.009.03c āpo̍ ja̱naya̍thā ca naḥ ||

10.009.04a śaṁ no̍ de̱vīr a̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
10.009.04c śaṁ yor a̱bhi sra̍vantu naḥ ||

10.009.05a īśā̍nā̱ vāryā̍ṇā̱ṁ kṣaya̍ntīś carṣaṇī̱nām |
10.009.05c a̱po yā̍cāmi bheṣa̱jam ||

10.009.06a a̱psu me̱ somo̍ abravīd a̱ntar viśvā̍ni bheṣa̱jā |
10.009.06c a̱gniṁ ca̍ vi̱śvaśa̍mbhuvam ||

10.009.07a āpa̍ḥ pṛṇī̱ta bhe̍ṣa̱jaṁ varū̍thaṁ ta̱nve̱3̱̍ mama̍ |
10.009.07c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

10.009.08a i̱dam ā̍pa̱ḥ pra va̍hata̱ yat kiṁ ca̍ duri̱tam mayi̍ |
10.009.08c yad vā̱ham a̍bhidu̱droha̱ yad vā̍ śe̱pa u̱tānṛ̍tam ||

10.009.09a āpo̍ a̱dyānv a̍cāriṣa̱ṁ rase̍na̱ sam a̍gasmahi |
10.009.09c paya̍svān agna̱ ā ga̍hi̱ tam mā̱ saṁ sṛ̍ja̱ varca̍sā ||


10.010.01a o ci̱t sakhā̍yaṁ sa̱khyā va̍vṛtyāṁ ti̱raḥ pu̱rū ci̍d arṇa̱vaṁ ja̍ga̱nvān |
10.010.01c pi̱tur napā̍ta̱m ā da̍dhīta ve̱dhā adhi̱ kṣami̍ prata̱raṁ dīdhyā̍naḥ ||

10.010.02a na te̱ sakhā̍ sa̱khyaṁ va̍ṣṭy e̱tat sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
10.010.02c ma̱has pu̱trāso̱ asu̍rasya vī̱rā di̱vo dha̱rtāra̍ urvi̱yā pari̍ khyan ||

10.010.03a u̱śanti̍ ghā̱ te a̱mṛtā̍sa e̱tad eka̍sya cit tya̱jasa̱m martya̍sya |
10.010.03c ni te̱ mano̱ mana̍si dhāyy a̱sme janyu̱ḥ pati̍s ta̱nva1̱̍m ā vi̍viśyāḥ ||

10.010.04a na yat pu̱rā ca̍kṛ̱mā kad dha̍ nū̱nam ṛ̱tā vada̍nto̱ anṛ̍taṁ rapema |
10.010.04c ga̱ndha̱rvo a̱psv apyā̍ ca̱ yoṣā̱ sā no̱ nābhi̍ḥ para̱maṁ jā̱mi tan nau̍ ||

10.010.05a garbhe̱ nu nau̍ jani̱tā dampa̍tī kar de̱vas tvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ |
10.010.05c naki̍r asya̱ pra mi̍nanti vra̱tāni̱ veda̍ nāv a̱sya pṛ̍thi̱vī u̱ta dyauḥ ||

10.010.06a ko a̱sya ve̍da pratha̱masyāhna̱ḥ ka ī̍ṁ dadarśa̱ ka i̱ha pra vo̍cat |
10.010.06c bṛ̱han mi̱trasya̱ varu̍ṇasya̱ dhāma̱ kad u̍ brava āhano̱ vīcyā̱ nṝn ||

10.010.07a ya̱masya̍ mā ya̱mya1̱̍ṁ kāma̱ āga̍n samā̱ne yonau̍ saha̱śeyyā̍ya |
10.010.07c jā̱yeva̱ patye̍ ta̱nva̍ṁ riricyā̱ṁ vi ci̍d vṛheva̱ rathye̍va ca̱krā ||

10.010.08a na ti̍ṣṭhanti̱ na ni mi̍ṣanty e̱te de̱vānā̱ṁ spaśa̍ i̱ha ye cara̍nti |
10.010.08c a̱nyena̱ mad ā̍hano yāhi̱ tūya̱ṁ tena̱ vi vṛ̍ha̱ rathye̍va ca̱krā ||

10.010.09a rātrī̍bhir asmā̱ aha̍bhir daśasye̱t sūrya̍sya̱ cakṣu̱r muhu̱r un mi̍mīyāt |
10.010.09c di̱vā pṛ̍thi̱vyā mi̍thu̱nā saba̍ndhū ya̱mīr ya̱masya̍ bibhṛyā̱d ajā̍mi ||

10.010.10a ā ghā̱ tā ga̍cchā̱n utta̍rā yu̱gāni̱ yatra̍ jā̱maya̍ḥ kṛ̱ṇava̱nn ajā̍mi |
10.010.10c upa̍ barbṛhi vṛṣa̱bhāya̍ bā̱hum a̱nyam i̍cchasva subhage̱ pati̱m mat ||

10.010.11a kim bhrātā̍sa̱d yad a̍nā̱tham bhavā̍ti̱ kim u̱ svasā̱ yan nirṛ̍tir ni̱gacchā̍t |
10.010.11c kāma̍mūtā ba̱hv e̱3̱̍tad ra̍pāmi ta̱nvā̍ me ta̱nva1̱̍ṁ sam pi̍pṛgdhi ||

10.010.12a na vā u̍ te ta̱nvā̍ ta̱nva1̱̍ṁ sam pa̍pṛcyām pā̱pam ā̍hu̱r yaḥ svasā̍raṁ ni̱gacchā̍t |
10.010.12c a̱nyena̱ mat pra̱muda̍ḥ kalpayasva̱ na te̱ bhrātā̍ subhage vaṣṭy e̱tat ||

10.010.13a ba̱to ba̍tāsi yama̱ naiva te̱ mano̱ hṛda̍yaṁ cāvidāma |
10.010.13c a̱nyā kila̱ tvāṁ ka̱kṣye̍va yu̱ktam pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam ||

10.010.14a a̱nyam ū̱ ṣu tvaṁ ya̍my a̱nya u̱ tvām pari̍ ṣvajāte̱ libu̍jeva vṛ̱kṣam |
10.010.14c tasya̍ vā̱ tvam mana̍ i̱cchā sa vā̱ tavādhā̍ kṛṇuṣva sa̱ṁvida̱ṁ subha̍drām ||


10.011.01a vṛṣā̱ vṛṣṇe̍ duduhe̱ doha̍sā di̱vaḥ payā̍ṁsi ya̱hvo adi̍te̱r adā̍bhyaḥ |
10.011.01c viśva̱ṁ sa ve̍da̱ varu̍ṇo̱ yathā̍ dhi̱yā sa ya̱jñiyo̍ yajatu ya̱jñiyā̍m̐ ṛ̱tūn ||

10.011.02a rapa̍d gandha̱rvīr apyā̍ ca̱ yoṣa̍ṇā na̱dasya̍ nā̱de pari̍ pātu me̱ mana̍ḥ |
10.011.02c i̱ṣṭasya̱ madhye̱ adi̍ti̱r ni dhā̍tu no̱ bhrātā̍ no jye̱ṣṭhaḥ pra̍tha̱mo vi vo̍cati ||

10.011.03a so ci̱n nu bha̱drā kṣu̱matī̱ yaśa̍svaty u̱ṣā u̍vāsa̱ mana̍ve̱ sva̍rvatī |
10.011.03c yad ī̍m u̱śanta̍m uśa̱tām anu̱ kratu̍m a̱gniṁ hotā̍raṁ vi̱dathā̍ya̱ jīja̍nan ||

10.011.04a adha̱ tyaṁ dra̱psaṁ vi̱bhva̍ṁ vicakṣa̱ṇaṁ vir ābha̍rad iṣi̱taḥ śye̱no a̍dhva̱re |
10.011.04c yadī̱ viśo̍ vṛ̱ṇate̍ da̱smam āryā̍ a̱gniṁ hotā̍ra̱m adha̱ dhīr a̍jāyata ||

10.011.05a sadā̍si ra̱ṇvo yava̍seva̱ puṣya̍te̱ hotrā̍bhir agne̱ manu̍ṣaḥ svadhva̱raḥ |
10.011.05c vipra̍sya vā̱ yac cha̍śamā̱na u̱kthya1̱̍ṁ vāja̍ṁ sasa̱vām̐ u̍pa̱yāsi̱ bhūri̍bhiḥ ||

10.011.06a ud ī̍raya pi̱tarā̍ jā̱ra ā bhaga̱m iya̍kṣati harya̱to hṛ̱tta i̍ṣyati |
10.011.06c viva̍kti̱ vahni̍ḥ svapa̱syate̍ ma̱khas ta̍vi̱ṣyate̱ asu̍ro̱ vepa̍te ma̱tī ||

10.011.07a yas te̍ agne suma̱tim marto̱ akṣa̱t saha̍saḥ sūno̱ ati̱ sa pra śṛ̍ṇve |
10.011.07c iṣa̱ṁ dadhā̍no̱ vaha̍māno̱ aśvai̱r ā sa dyu̱mām̐ ama̍vān bhūṣati̱ dyūn ||

10.011.08a yad a̍gna e̱ṣā sami̍ti̱r bhavā̍ti de̱vī de̱veṣu̍ yaja̱tā ya̍jatra |
10.011.08c ratnā̍ ca̱ yad vi̱bhajā̍si svadhāvo bhā̱gaṁ no̱ atra̱ vasu̍mantaṁ vītāt ||

10.011.09a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
10.011.09c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ ||


10.012.01a dyāvā̍ ha̱ kṣāmā̍ pratha̱me ṛ̱tenā̍bhiśrā̱ve bha̍vataḥ satya̱vācā̍ |
10.012.01c de̱vo yan martā̍n ya̱jathā̍ya kṛ̱ṇvan sīda̱d dhotā̍ pra̱tyaṅ svam asu̱ṁ yan ||

10.012.02a de̱vo de̱vān pa̍ri̱bhūr ṛ̱tena̱ vahā̍ no ha̱vyam pra̍tha̱maś ci̍ki̱tvān |
10.012.02c dhū̱make̍tuḥ sa̱midhā̱ bhāṛ̍jīko ma̱ndro hotā̱ nityo̍ vā̱cā yajī̍yān ||

10.012.03a svāvṛ̍g de̱vasyā̱mṛta̱ṁ yadī̱ gor ato̍ jā̱tāso̍ dhārayanta u̱rvī |
10.012.03c viśve̍ de̱vā anu̱ tat te̱ yaju̍r gur du̱he yad enī̍ di̱vyaṁ ghṛ̱taṁ vāḥ ||

10.012.04a arcā̍mi vā̱ṁ vardhā̱yāpo̍ ghṛtasnū̱ dyāvā̍bhūmī śṛṇu̱taṁ ro̍dasī me |
10.012.04c ahā̱ yad dyāvo 'su̍nīti̱m aya̱n madhvā̍ no̱ atra̍ pi̱tarā̍ śiśītām ||

10.012.05a kiṁ svi̍n no̱ rājā̍ jagṛhe̱ kad a̱syāti̍ vra̱taṁ ca̍kṛmā̱ ko vi ve̍da |
10.012.05c mi̱traś ci̱d dhi ṣmā̍ juhurā̱ṇo de̱vāñ chloko̱ na yā̱tām api̱ vājo̱ asti̍ ||

10.012.06a du̱rmantv atrā̱mṛta̍sya̱ nāma̱ sala̍kṣmā̱ yad viṣu̍rūpā̱ bhavā̍ti |
10.012.06c ya̱masya̱ yo ma̱nava̍te su̱mantv agne̱ tam ṛ̍ṣva pā̱hy apra̍yucchan ||

10.012.07a yasmi̍n de̱vā vi̱dathe̍ mā̱daya̍nte vi̱vasva̍ta̱ḥ sada̍ne dhā̱raya̍nte |
10.012.07c sūrye̱ jyoti̱r ada̍dhur mā̱sy a1̱̍ktūn pari̍ dyota̱niṁ ca̍rato̱ aja̍srā ||

10.012.08a yasmi̍n de̱vā manma̍ni sa̱ṁcara̍nty apī̱cye̱3̱̍ na va̱yam a̍sya vidma |
10.012.08c mi̱tro no̱ atrādi̍ti̱r anā̍gān savi̱tā de̱vo varu̍ṇāya vocat ||

10.012.09a śru̱dhī no̍ agne̱ sada̍ne sa̱dhasthe̍ yu̱kṣvā ratha̍m a̱mṛta̍sya dravi̱tnum |
10.012.09c ā no̍ vaha̱ roda̍sī de̱vapu̍tre̱ māki̍r de̱vānā̱m apa̍ bhūr i̱ha syā̍ḥ ||


10.013.01a yu̱je vā̱m brahma̍ pū̱rvyaṁ namo̍bhi̱r vi śloka̍ etu pa̱thye̍va sū̱reḥ |
10.013.01c śṛ̱ṇvantu̱ viśve̍ a̱mṛta̍sya pu̱trā ā ye dhāmā̍ni di̱vyāni̍ ta̱sthuḥ ||

10.013.02a ya̱me i̍va̱ yata̍māne̱ yad aita̱m pra vā̍m bhara̱n mānu̍ṣā deva̱yanta̍ḥ |
10.013.02c ā sī̍data̱ṁ svam u̍ lo̱kaṁ vidā̍ne svāsa̱sthe bha̍vata̱m inda̍ve naḥ ||

10.013.03a pañca̍ pa̱dāni̍ ru̱po anv a̍roha̱ṁ catu̍ṣpadī̱m anv e̍mi vra̱tena̍ |
10.013.03c a̱kṣare̍ṇa̱ prati̍ mima e̱tām ṛ̱tasya̱ nābhā̱v adhi̱ sam pu̍nāmi ||

10.013.04a de̱vebhya̱ḥ kam a̍vṛṇīta mṛ̱tyum pra̱jāyai̱ kam a̱mṛta̱ṁ nāvṛ̍ṇīta |
10.013.04c bṛha̱spati̍ṁ ya̱jñam a̍kṛṇvata̱ ṛṣi̍m pri̱yāṁ ya̱mas ta̱nva1̱̍m prāri̍recīt ||

10.013.05a sa̱pta kṣa̍ranti̱ śiśa̍ve ma̱rutva̍te pi̱tre pu̱trāso̱ apy a̍vīvatann ṛ̱tam |
10.013.05c u̱bhe id a̍syo̱bhaya̍sya rājata u̱bhe ya̍tete u̱bhaya̍sya puṣyataḥ ||


10.014.01a pa̱re̱yi̱vāṁsa̍m pra̱vato̍ ma̱hīr anu̍ ba̱hubhya̱ḥ panthā̍m anupaspaśā̱nam |
10.014.01c vai̱va̱sva̱taṁ sa̱ṁgama̍na̱ṁ janā̍nāṁ ya̱maṁ rājā̍naṁ ha̱viṣā̍ duvasya ||

10.014.02a ya̱mo no̍ gā̱tum pra̍tha̱mo vi̍veda̱ naiṣā gavyū̍ti̱r apa̍bharta̱vā u̍ |
10.014.02c yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yur e̱nā ja̍jñā̱nāḥ pa̱thyā̱3̱̍ anu̱ svāḥ ||

10.014.03a māta̍lī ka̱vyair ya̱mo aṅgi̍robhi̱r bṛha̱spati̱r ṛkva̍bhir vāvṛdhā̱naḥ |
10.014.03c yām̐ś ca̍ de̱vā vā̍vṛ̱dhur ye ca̍ de̱vān svāhā̱nye sva̱dhayā̱nye ma̍danti ||

10.014.04a i̱maṁ ya̍ma prasta̱ram ā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.014.04c ā tvā̱ mantrā̍ḥ kaviśa̱stā va̍hantv e̱nā rā̍jan ha̱viṣā̍ mādayasva ||

10.014.05a aṅgi̍robhi̱r ā ga̍hi ya̱jñiye̍bhi̱r yama̍ vairū̱pair i̱ha mā̍dayasva |
10.014.05c viva̍svantaṁ huve̱ yaḥ pi̱tā te̱ 'smin ya̱jñe ba̱rhiṣy ā ni̱ṣadya̍ ||

10.014.06a aṅgi̍raso naḥ pi̱taro̱ nava̍gvā̱ atha̍rvāṇo̱ bhṛga̍vaḥ so̱myāsa̍ḥ |
10.014.06c teṣā̍ṁ va̱yaṁ su̍ma̱tau ya̱jñiyā̍nā̱m api̍ bha̱dre sau̍mana̱se syā̍ma ||

10.014.07a prehi̱ prehi̍ pa̱thibhi̍ḥ pū̱rvyebhi̱r yatrā̍ na̱ḥ pūrve̍ pi̱tara̍ḥ pare̱yuḥ |
10.014.07c u̱bhā rājā̍nā sva̱dhayā̱ mada̍ntā ya̱mam pa̍śyāsi̱ varu̍ṇaṁ ca de̱vam ||

10.014.08a saṁ ga̍cchasva pi̱tṛbhi̱ḥ saṁ ya̱mene̍ṣṭāpū̱rtena̍ para̱me vyo̍man |
10.014.08c hi̱tvāyā̍va̱dyam puna̱r asta̱m ehi̱ saṁ ga̍cchasva ta̱nvā̍ su̱varcā̍ḥ ||

10.014.09a ape̍ta̱ vī̍ta̱ vi ca̍ sarpa̱tāto̱ 'smā e̱tam pi̱taro̍ lo̱kam a̍kran |
10.014.09c aho̍bhir a̱dbhir a̱ktubhi̱r vya̍ktaṁ ya̱mo da̍dāty ava̱sāna̍m asmai ||

10.014.10a ati̍ drava sārame̱yau śvānau̍ catura̱kṣau śa̱balau̍ sā̱dhunā̍ pa̱thā |
10.014.10c athā̍ pi̱tṝn su̍vi̱datrā̱m̐ upe̍hi ya̱mena̱ ye sa̍dha̱māda̱m mada̍nti ||

10.014.11a yau te̱ śvānau̍ yama rakṣi̱tārau̍ catura̱kṣau pa̍thi̱rakṣī̍ nṛ̱cakṣa̍sau |
10.014.11c tābhyā̍m ena̱m pari̍ dehi rājan sva̱sti cā̍smā anamī̱vaṁ ca̍ dhehi ||

10.014.12a u̱rū̱ṇa̱sāv a̍su̱tṛpā̍ udumba̱lau ya̱masya̍ dū̱tau ca̍rato̱ janā̱m̐ anu̍ |
10.014.12c tāv a̱smabhya̍ṁ dṛ̱śaye̱ sūryā̍ya̱ puna̍r dātā̱m asu̍m a̱dyeha bha̱dram ||

10.014.13a ya̱māya̱ soma̍ṁ sunuta ya̱māya̍ juhutā ha̱viḥ |
10.014.13c ya̱maṁ ha̍ ya̱jño ga̍cchaty a̱gnidū̍to̱ ara̍ṁkṛtaḥ ||

10.014.14a ya̱māya̍ ghṛ̱tava̍d dha̱vir ju̱hota̱ pra ca̍ tiṣṭhata |
10.014.14c sa no̍ de̱veṣv ā ya̍mad dī̱rgham āyu̱ḥ pra jī̱vase̍ ||

10.014.15a ya̱māya̱ madhu̍mattama̱ṁ rājñe̍ ha̱vyaṁ ju̍hotana |
10.014.15c i̱daṁ nama̱ ṛṣi̍bhyaḥ pūrva̱jebhya̱ḥ pūrve̍bhyaḥ pathi̱kṛdbhya̍ḥ ||

10.014.16a trika̍drukebhiḥ patati̱ ṣaḻ u̱rvīr eka̱m id bṛ̱hat |
10.014.16c tri̱ṣṭub gā̍ya̱trī chandā̍ṁsi̱ sarvā̱ tā ya̱ma āhi̍tā ||


10.015.01a ud ī̍ratā̱m ava̍ra̱ ut parā̍sa̱ un ma̍dhya̱māḥ pi̱tara̍ḥ so̱myāsa̍ḥ |
10.015.01c asu̱ṁ ya ī̱yur a̍vṛ̱kā ṛ̍ta̱jñās te no̍ 'vantu pi̱taro̱ have̍ṣu ||

10.015.02a i̱dam pi̱tṛbhyo̱ namo̍ astv a̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
10.015.02c ye pārthi̍ve̱ raja̱sy ā niṣa̍ttā̱ ye vā̍ nū̱naṁ su̍vṛ̱janā̍su vi̱kṣu ||

10.015.03a āham pi̱tṝn su̍vi̱datrā̍m̐ avitsi̱ napā̍taṁ ca vi̱krama̍ṇaṁ ca̱ viṣṇo̍ḥ |
10.015.03c ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvas ta i̱hāga̍miṣṭhāḥ ||

10.015.04a barhi̍ṣadaḥ pitara ū̱ty a1̱̍rvāg i̱mā vo̍ ha̱vyā ca̍kṛmā ju̱ṣadhva̍m |
10.015.04c ta ā ga̱tāva̍sā̱ śaṁta̍me̱nāthā̍ na̱ḥ śaṁ yor a̍ra̱po da̍dhāta ||

10.015.05a upa̍hūtāḥ pi̱tara̍ḥ so̱myāso̍ barhi̱ṣye̍ṣu ni̱dhiṣu̍ pri̱yeṣu̍ |
10.015.05c ta ā ga̍mantu̱ ta i̱ha śru̍va̱ntv adhi̍ bruvantu̱ te̍ 'vantv a̱smān ||

10.015.06a ācyā̱ jānu̍ dakṣiṇa̱to ni̱ṣadye̱maṁ ya̱jñam a̱bhi gṛ̍ṇīta̱ viśve̍ |
10.015.06c mā hi̍ṁsiṣṭa pitara̱ḥ kena̍ cin no̱ yad va̱ āga̍ḥ puru̱ṣatā̱ karā̍ma ||

10.015.07a āsī̍nāso aru̱ṇīnā̍m u̱pasthe̍ ra̱yiṁ dha̍tta dā̱śuṣe̱ martyā̍ya |
10.015.07c pu̱trebhya̍ḥ pitara̱s tasya̱ vasva̱ḥ pra ya̍cchata̱ ta i̱horja̍ṁ dadhāta ||

10.015.08a ye na̱ḥ pūrve̍ pi̱tara̍ḥ so̱myāso̍ 'nūhi̱re so̍mapī̱thaṁ vasi̍ṣṭhāḥ |
10.015.08c tebhi̍r ya̱maḥ sa̍ṁrarā̱ṇo ha̱vīṁṣy u̱śann u̱śadbhi̍ḥ pratikā̱mam a̍ttu ||

10.015.09a ye tā̍tṛ̱ṣur de̍va̱trā jeha̍mānā hotrā̱vida̱ḥ stoma̍taṣṭāso a̱rkaiḥ |
10.015.09c āgne̍ yāhi suvi̱datre̍bhir a̱rvāṅ sa̱tyaiḥ ka̱vyaiḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ ||

10.015.10a ye sa̱tyāso̍ havi̱rado̍ havi̱ṣpā indre̍ṇa de̱vaiḥ sa̱ratha̱ṁ dadhā̍nāḥ |
10.015.10c āgne̍ yāhi sa̱hasra̍ṁ devava̱ndaiḥ parai̱ḥ pūrvai̍ḥ pi̱tṛbhi̍r gharma̱sadbhi̍ḥ ||

10.015.11a agni̍ṣvāttāḥ pitara̱ eha ga̍cchata̱ sada̍ḥ-sadaḥ sadata supraṇītayaḥ |
10.015.11c a̱ttā ha̱vīṁṣi̱ praya̍tāni ba̱rhiṣy athā̍ ra̱yiṁ sarva̍vīraṁ dadhātana ||

10.015.12a tvam a̍gna īḻi̱to jā̍tave̱do 'vā̍ḍ ḍha̱vyāni̍ sura̱bhīṇi̍ kṛ̱tvī |
10.015.12c prādā̍ḥ pi̱tṛbhya̍ḥ sva̱dhayā̱ te a̍kṣann a̱ddhi tvaṁ de̍va̱ praya̍tā ha̱vīṁṣi̍ ||

10.015.13a ye ce̱ha pi̱taro̱ ye ca̱ neha yām̐ś ca̍ vi̱dma yām̐ u̍ ca̱ na pra̍vi̱dma |
10.015.13c tvaṁ ve̍ttha̱ yati̱ te jā̍tavedaḥ sva̱dhābhi̍r ya̱jñaṁ sukṛ̍taṁ juṣasva ||

10.015.14a ye a̍gnida̱gdhā ye ana̍gnidagdhā̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daya̍nte |
10.015.14c tebhi̍ḥ sva̱rāḻ asu̍nītim e̱tāṁ ya̍thāva̱śaṁ ta̱nva̍ṁ kalpayasva ||


10.016.01a maina̍m agne̱ vi da̍ho̱ mābhi śo̍co̱ māsya̱ tvaca̍ṁ cikṣipo̱ mā śarī̍ram |
10.016.01c ya̱dā śṛ̱taṁ kṛ̱ṇavo̍ jātave̱do 'the̍m ena̱m pra hi̍ṇutāt pi̱tṛbhya̍ḥ ||

10.016.02a śṛ̱taṁ ya̱dā kara̍si jātave̱do 'the̍m ena̱m pari̍ dattāt pi̱tṛbhya̍ḥ |
10.016.02c ya̱dā gacchā̱ty asu̍nītim e̱tām athā̍ de̱vānā̍ṁ vaśa̱nīr bha̍vāti ||

10.016.03a sūrya̱ṁ cakṣu̍r gacchatu̱ vāta̍m ā̱tmā dyāṁ ca̍ gaccha pṛthi̱vīṁ ca̱ dharma̍ṇā |
10.016.03c a̱po vā̍ gaccha̱ yadi̱ tatra̍ te hi̱tam oṣa̍dhīṣu̱ prati̍ tiṣṭhā̱ śarī̍raiḥ ||

10.016.04a a̱jo bhā̱gas tapa̍sā̱ taṁ ta̍pasva̱ taṁ te̍ śo̱cis ta̍patu̱ taṁ te̍ a̱rciḥ |
10.016.04c yās te̍ śi̱vās ta̱nvo̍ jātaveda̱s tābhi̍r vahainaṁ su̱kṛtā̍m u lo̱kam ||

10.016.05a ava̍ sṛja̱ puna̍r agne pi̱tṛbhyo̱ yas ta̱ āhu̍ta̱ś cara̍ti sva̱dhābhi̍ḥ |
10.016.05c āyu̱r vasā̍na̱ upa̍ vetu̱ śeṣa̱ḥ saṁ ga̍cchatāṁ ta̱nvā̍ jātavedaḥ ||

10.016.06a yat te̍ kṛ̱ṣṇaḥ śa̍ku̱na ā̍tu̱toda̍ pipī̱laḥ sa̱rpa u̱ta vā̱ śvāpa̍daḥ |
10.016.06c a̱gniṣ ṭad vi̱śvād a̍ga̱daṁ kṛ̍ṇotu̱ soma̍ś ca̱ yo brā̍hma̱ṇām̐ ā̍vi̱veśa̍ ||

10.016.07a a̱gner varma̱ pari̱ gobhi̍r vyayasva̱ sam prorṇu̍ṣva̱ pīva̍sā̱ meda̍sā ca |
10.016.07c net tvā̍ dhṛ̱ṣṇur hara̍sā̱ jarhṛ̍ṣāṇo da̱dhṛg vi̍dha̱kṣyan pa̍rya̱ṅkhayā̍te ||

10.016.08a i̱mam a̍gne cama̱sam mā vi ji̍hvaraḥ pri̱yo de̱vānā̍m u̱ta so̱myānā̍m |
10.016.08c e̱ṣa yaś ca̍ma̱so de̍va̱pāna̱s tasmi̍n de̱vā a̱mṛtā̍ mādayante ||

10.016.09a kra̱vyāda̍m a̱gnim pra hi̍ṇomi dū̱raṁ ya̱marā̍jño gacchatu ripravā̱haḥ |
10.016.09c i̱haivāyam ita̍ro jā̱tave̍dā de̱vebhyo̍ ha̱vyaṁ va̍hatu prajā̱nan ||

10.016.10a yo a̱gniḥ kra̱vyāt pra̍vi̱veśa̍ vo gṛ̱ham i̱mam paśya̱nn ita̍raṁ jā̱tave̍dasam |
10.016.10c taṁ ha̍rāmi pitṛya̱jñāya̍ de̱vaṁ sa gha̱rmam i̍nvāt para̱me sa̱dhasthe̍ ||

10.016.11a yo a̱gniḥ kra̍vya̱vāha̍naḥ pi̱tṝn yakṣa̍d ṛtā̱vṛdha̍ḥ |
10.016.11c pred u̍ ha̱vyāni̍ vocati de̱vebhya̍ś ca pi̱tṛbhya̱ ā ||

10.016.12a u̱śanta̍s tvā̱ ni dhī̍mahy u̱śanta̱ḥ sam i̍dhīmahi |
10.016.12c u̱śann u̍śa̱ta ā va̍ha pi̱tṝn ha̱viṣe̱ atta̍ve ||

10.016.13a yaṁ tvam a̍gne sa̱mada̍ha̱s tam u̱ nir vā̍payā̱ puna̍ḥ |
10.016.13c ki̱yāmbv atra̍ rohatu pākadū̱rvā vya̍lkaśā ||

10.016.14a śīti̍ke̱ śīti̍kāvati̱ hlādi̍ke̱ hlādi̍kāvati |
10.016.14c ma̱ṇḍū̱kyā̱3̱̍ su saṁ ga̍ma i̱maṁ sv a1̱̍gniṁ ha̍rṣaya ||


10.017.01a tvaṣṭā̍ duhi̱tre va̍ha̱tuṁ kṛ̍ṇo̱tītī̱daṁ viśva̱m bhuva̍na̱ṁ sam e̍ti |
10.017.01c ya̱masya̍ mā̱tā pa̍ryu̱hyamā̍nā ma̱ho jā̱yā viva̍svato nanāśa ||

10.017.02a apā̍gūhann a̱mṛtā̱m martye̍bhyaḥ kṛ̱tvī sava̍rṇām adadu̱r viva̍svate |
10.017.02c u̱tāśvinā̍v abhara̱d yat tad āsī̱d aja̍hād u̱ dvā mi̍thu̱nā sa̍ra̱ṇyūḥ ||

10.017.03a pū̱ṣā tve̱taś cyā̍vayatu̱ pra vi̱dvān ana̍ṣṭapaśu̱r bhuva̍nasya go̱pāḥ |
10.017.03c sa tvai̱tebhya̱ḥ pari̍ dadat pi̱tṛbhyo̱ 'gnir de̱vebhya̍ḥ suvida̱triye̍bhyaḥ ||

10.017.04a āyu̍r vi̱śvāyu̱ḥ pari̍ pāsati tvā pū̱ṣā tvā̍ pātu̱ prapa̍the pu̱rastā̍t |
10.017.04c yatrāsa̍te su̱kṛto̱ yatra̱ te ya̱yus tatra̍ tvā de̱vaḥ sa̍vi̱tā da̍dhātu ||

10.017.05a pū̱ṣemā āśā̱ anu̍ veda̱ sarvā̱ḥ so a̱smām̐ abha̍yatamena neṣat |
10.017.05c sva̱sti̱dā āghṛ̍ṇi̱ḥ sarva̍vī̱ro 'pra̍yucchan pu̱ra e̍tu prajā̱nan ||

10.017.06a prapa̍the pa̱thām a̍janiṣṭa pū̱ṣā prapa̍the di̱vaḥ prapa̍the pṛthi̱vyāḥ |
10.017.06c u̱bhe a̱bhi pri̱yata̍me sa̱dhasthe̱ ā ca̱ parā̍ ca carati prajā̱nan ||

10.017.07a sara̍svatīṁ deva̱yanto̍ havante̱ sara̍svatīm adhva̱re tā̱yamā̍ne |
10.017.07c sara̍svatīṁ su̱kṛto̍ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̍ṁ dāt ||

10.017.08a sara̍svati̱ yā sa̱ratha̍ṁ ya̱yātha̍ sva̱dhābhi̍r devi pi̱tṛbhi̱r mada̍ntī |
10.017.08c ā̱sadyā̱smin ba̱rhiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̍hy a̱sme ||

10.017.09a sara̍svatī̱ṁ yām pi̱taro̱ hava̍nte dakṣi̱ṇā ya̱jñam a̍bhi̱nakṣa̍māṇāḥ |
10.017.09c sa̱ha̱srā̱rgham i̱ḻo atra̍ bhā̱gaṁ rā̱yas poṣa̱ṁ yaja̍māneṣu dhehi ||

10.017.10a āpo̍ a̱smān mā̱tara̍ḥ śundhayantu ghṛ̱tena̍ no ghṛta̱pva̍ḥ punantu |
10.017.10c viśva̱ṁ hi ri̱pram pra̱vaha̍nti de̱vīr ud id ā̍bhya̱ḥ śuci̱r ā pū̱ta e̍mi ||

10.017.11a dra̱psaś ca̍skanda pratha̱mām̐ anu̱ dyūn i̱maṁ ca̱ yoni̱m anu̱ yaś ca̱ pūrva̍ḥ |
10.017.11c sa̱mā̱naṁ yoni̱m anu̍ sa̱ṁcara̍ntaṁ dra̱psaṁ ju̍ho̱my anu̍ sa̱pta hotrā̍ḥ ||

10.017.12a yas te̍ dra̱psaḥ skanda̍ti̱ yas te̍ a̱ṁśur bā̱hucyu̍to dhi̱ṣaṇā̍yā u̱pasthā̍t |
10.017.12c a̱dhva̱ryor vā̱ pari̍ vā̱ yaḥ pa̱vitrā̱t taṁ te̍ juhomi̱ mana̍sā̱ vaṣa̍ṭkṛtam ||

10.017.13a yas te̍ dra̱psaḥ ska̱nno yas te̍ a̱ṁśur a̱vaś ca̱ yaḥ pa̱raḥ sru̱cā |
10.017.13c a̱yaṁ de̱vo bṛha̱spati̱ḥ saṁ taṁ si̍ñcatu̱ rādha̍se ||

10.017.14a paya̍svatī̱r oṣa̍dhaya̱ḥ paya̍svan māma̱kaṁ vaca̍ḥ |
10.017.14c a̱pām paya̍sva̱d it paya̱s tena̍ mā sa̱ha śu̍ndhata ||


10.018.01a para̍m mṛtyo̱ anu̱ pare̍hi̱ panthā̱ṁ yas te̱ sva ita̍ro deva̱yānā̍t |
10.018.01c cakṣu̍ṣmate śṛṇva̱te te̍ bravīmi̱ mā na̍ḥ pra̱jāṁ rī̍riṣo̱ mota vī̱rān ||

10.018.02a mṛ̱tyoḥ pa̱daṁ yo̱paya̍nto̱ yad aita̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ |
10.018.02c ā̱pyāya̍mānāḥ pra̱jayā̱ dhane̍na śu̱ddhāḥ pū̱tā bha̍vata yajñiyāsaḥ ||

10.018.03a i̱me jī̱vā vi mṛ̱tair āva̍vṛtra̱nn abhū̍d bha̱drā de̱vahū̍tir no a̱dya |
10.018.03c prāñco̍ agāma nṛ̱taye̱ hasā̍ya̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

10.018.04a i̱maṁ jī̱vebhya̍ḥ pari̱dhiṁ da̍dhāmi̱ maiṣā̱ṁ nu gā̱d apa̍ro̱ artha̍m e̱tam |
10.018.04c śa̱taṁ jī̍vantu śa̱rada̍ḥ purū̱cīr a̱ntar mṛ̱tyuṁ da̍dhatā̱m parva̍tena ||

10.018.05a yathāhā̍ny anupū̱rvam bhava̍nti̱ yatha̍ ṛ̱tava̍ ṛ̱tubhi̱r yanti̍ sā̱dhu |
10.018.05c yathā̱ na pūrva̱m apa̍ro̱ jahā̍ty e̱vā dhā̍ta̱r āyū̍ṁṣi kalpayaiṣām ||

10.018.06a ā ro̍ha̱tāyu̍r ja̱rasa̍ṁ vṛṇā̱nā a̍nupū̱rvaṁ yata̍mānā̱ yati̱ ṣṭha |
10.018.06c i̱ha tvaṣṭā̍ su̱jani̍mā sa̱joṣā̍ dī̱rgham āyu̍ḥ karati jī̱vase̍ vaḥ ||

10.018.07a i̱mā nārī̍r avidha̱vāḥ su̱patnī̱r āñja̍nena sa̱rpiṣā̱ saṁ vi̍śantu |
10.018.07c a̱na̱śravo̍ 'namī̱vāḥ su̱ratnā̱ ā ro̍hantu̱ jana̍yo̱ yoni̱m agre̍ ||

10.018.08a ud ī̍rṣva nāry a̱bhi jī̍valo̱kaṁ ga̱tāsu̍m e̱tam upa̍ śeṣa̱ ehi̍ |
10.018.08c ha̱sta̱grā̱bhasya̍ didhi̱ṣos tave̱dam patyu̍r jani̱tvam a̱bhi sam ba̍bhūtha ||

10.018.09a dhanu̱r hastā̍d ā̱dadā̍no mṛ̱tasyā̱sme kṣa̱trāya̱ varca̍se̱ balā̍ya |
10.018.09c atrai̱va tvam i̱ha va̱yaṁ su̱vīrā̱ viśvā̱ḥ spṛdho̍ a̱bhimā̍tīr jayema ||

10.018.10a upa̍ sarpa mā̱tara̱m bhūmi̍m e̱tām u̍ru̱vyaca̍sam pṛthi̱vīṁ su̱śevā̍m |
10.018.10c ūrṇa̍mradā yuva̱tir dakṣi̍ṇāvata e̱ṣā tvā̍ pātu̱ nirṛ̍ter u̱pasthā̍t ||

10.018.11a uc chva̍ñcasva pṛthivi̱ mā ni bā̍dhathāḥ sūpāya̱nāsmai̍ bhava sūpavañca̱nā |
10.018.11c mā̱tā pu̱traṁ yathā̍ si̱cābhy e̍nam bhūma ūrṇuhi ||

10.018.12a u̱cchvañca̍mānā pṛthi̱vī su ti̍ṣṭhatu sa̱hasra̱m mita̱ upa̱ hi śraya̍ntām |
10.018.12c te gṛ̱hāso̍ ghṛta̱ścuto̍ bhavantu vi̱śvāhā̍smai śara̱ṇāḥ sa̱ntv atra̍ ||

10.018.13a ut te̍ stabhnāmi pṛthi̱vīṁ tvat parī̱maṁ lo̱gaṁ ni̱dadha̱n mo a̱haṁ ri̍ṣam |
10.018.13c e̱tāṁ sthūṇā̍m pi̱taro̍ dhārayantu̱ te 'trā̍ ya̱maḥ sāda̍nā te minotu ||

10.018.14a pra̱tī̱cīne̱ mām aha̱nīṣvā̍ḥ pa̱rṇam i̱vā da̍dhuḥ |
10.018.14c pra̱tīcī̍ṁ jagrabhā̱ vāca̱m aśva̍ṁ raśa̱nayā̍ yathā ||


10.019.01a ni va̍rtadhva̱m mānu̍ gātā̱smān si̍ṣakta revatīḥ |
10.019.01c agnī̍ṣomā punarvasū a̱sme dhā̍rayataṁ ra̱yim ||

10.019.02a puna̍r enā̱ ni va̍rtaya̱ puna̍r enā̱ ny ā ku̍ru |
10.019.02c indra̍ eṇā̱ ni ya̍cchatv a̱gnir e̍nā u̱pāja̍tu ||

10.019.03a puna̍r e̱tā ni va̍rtantām a̱smin pu̍ṣyantu̱ gopa̍tau |
10.019.03c i̱haivāgne̱ ni dhā̍raye̱ha ti̍ṣṭhatu̱ yā ra̱yiḥ ||

10.019.04a yan ni̱yāna̱ṁ nyaya̍naṁ sa̱ṁjñāna̱ṁ yat pa̱rāya̍ṇam |
10.019.04c ā̱varta̍naṁ ni̱varta̍na̱ṁ yo go̱pā api̱ taṁ hu̍ve ||

10.019.05a ya u̱dāna̱ḍ vyaya̍na̱ṁ ya u̱dāna̍ṭ pa̱rāya̍ṇam |
10.019.05c ā̱varta̍naṁ ni̱varta̍na̱m api̍ go̱pā ni va̍rtatām ||

10.019.06a ā ni̍varta̱ ni va̍rtaya̱ puna̍r na indra̱ gā de̍hi |
10.019.06c jī̱vābhi̍r bhunajāmahai ||

10.019.07a pari̍ vo vi̱śvato̍ dadha ū̱rjā ghṛ̱tena̱ paya̍sā |
10.019.07c ye de̱vāḥ ke ca̍ ya̱jñiyā̱s te ra̱yyā saṁ sṛ̍jantu naḥ ||

10.019.08a ā ni̍vartana vartaya̱ ni ni̍vartana vartaya |
10.019.08c bhūmyā̱ś cata̍sraḥ pra̱diśa̱s tābhya̍ enā̱ ni va̍rtaya ||


10.020.01a bha̱draṁ no̱ api̍ vātaya̱ mana̍ḥ ||

10.020.02a a̱gnim ī̍ḻe bhu̱jāṁ yavi̍ṣṭhaṁ śā̱sā mi̱traṁ du̱rdharī̍tum |
10.020.02c yasya̱ dharma̱n sva1̱̍r enī̍ḥ sapa̱ryanti̍ mā̱tur ūdha̍ḥ ||

10.020.03a yam ā̱sā kṛ̱panī̍ḻam bhā̱sāke̍tuṁ va̱rdhaya̍nti |
10.020.03c bhrāja̍te̱ śreṇi̍dan ||

10.020.04a a̱ryo vi̱śāṁ gā̱tur e̍ti̱ pra yad āna̍ḍ di̱vo antā̍n |
10.020.04c ka̱vir a̱bhraṁ dīdyā̍naḥ ||

10.020.05a ju̱ṣad dha̱vyā mānu̍ṣasyo̱rdhvas ta̍sthā̱v ṛbhvā̍ ya̱jñe |
10.020.05c mi̱nvan sadma̍ pu̱ra e̍ti ||

10.020.06a sa hi kṣemo̍ ha̱vir ya̱jñaḥ śru̱ṣṭīd a̍sya gā̱tur e̍ti |
10.020.06c a̱gniṁ de̱vā vāśī̍mantam ||

10.020.07a ya̱jñā̱sāha̱ṁ duva̍ iṣe̱ 'gnim pūrva̍sya̱ śeva̍sya |
10.020.07c adre̍ḥ sū̱num ā̱yum ā̍huḥ ||

10.020.08a naro̱ ye ke cā̱smad ā viśvet te vā̱ma ā syu̍ḥ |
10.020.08c a̱gniṁ ha̱viṣā̱ vardha̍ntaḥ ||

10.020.09a kṛ̱ṣṇaḥ śve̱to̍ 'ru̱ṣo yāmo̍ asya bra̱dhna ṛ̱jra u̱ta śoṇo̱ yaśa̍svān |
10.020.09c hira̍ṇyarūpa̱ṁ jani̍tā jajāna ||

10.020.10a e̱vā te̍ agne vima̱do ma̍nī̱ṣām ūrjo̍ napād a̱mṛte̍bhiḥ sa̱joṣā̍ḥ |
10.020.10c gira̱ ā va̍kṣat suma̱tīr i̍yā̱na iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ ||


10.021.01a āgniṁ na svavṛ̍ktibhi̱r hotā̍raṁ tvā vṛṇīmahe |
10.021.01c ya̱jñāya̍ stī̱rṇaba̍rhiṣe̱ vi vo̱ made̍ śī̱ram pā̍va̱kaśo̍ciṣa̱ṁ viva̍kṣase ||

10.021.02a tvām u̱ te svā̱bhuva̍ḥ śu̱mbhanty aśva̍rādhasaḥ |
10.021.02c veti̱ tvām u̍pa̱seca̍nī̱ vi vo̱ mada̱ ṛjī̍tir agna̱ āhu̍ti̱r viva̍kṣase ||

10.021.03a tve dha̱rmāṇa̍ āsate ju̱hūbhi̍ḥ siñca̱tīr i̍va |
10.021.03c kṛ̱ṣṇā rū̱pāṇy arju̍nā̱ vi vo̱ made̱ viśvā̱ adhi̱ śriyo̍ dhiṣe̱ viva̍kṣase ||

10.021.04a yam a̍gne̱ manya̍se ra̱yiṁ saha̍sāvann amartya |
10.021.04c tam ā no̱ vāja̍sātaye̱ vi vo̱ made̍ ya̱jñeṣu̍ ci̱tram ā bha̍rā̱ viva̍kṣase ||

10.021.05a a̱gnir jā̱to atha̍rvaṇā vi̱dad viśvā̍ni̱ kāvyā̍ |
10.021.05c bhuva̍d dū̱to vi̱vasva̍to̱ vi vo̱ made̍ pri̱yo ya̱masya̱ kāmyo̱ viva̍kṣase ||

10.021.06a tvāṁ ya̱jñeṣv ī̍ḻa̱te 'gne̍ praya̱ty a̍dhva̱re |
10.021.06c tvaṁ vasū̍ni̱ kāmyā̱ vi vo̱ made̱ viśvā̍ dadhāsi dā̱śuṣe̱ viva̍kṣase ||

10.021.07a tvāṁ ya̱jñeṣv ṛ̱tvija̱ṁ cāru̍m agne̱ ni ṣe̍dire |
10.021.07c ghṛ̱tapra̍tīka̱m manu̍ṣo̱ vi vo̱ made̍ śu̱kraṁ ceti̍ṣṭham a̱kṣabhi̱r viva̍kṣase ||

10.021.08a agne̍ śu̱kreṇa̍ śo̱ciṣo̱ru pra̍thayase bṛ̱hat |
10.021.08c a̱bhi̱kranda̍n vṛṣāyase̱ vi vo̱ made̱ garbha̍ṁ dadhāsi jā̱miṣu̱ viva̍kṣase ||


10.022.01a kuha̍ śru̱ta indra̱ḥ kasmi̍nn a̱dya jane̍ mi̱tro na śrū̍yate |
10.022.01c ṛṣī̍ṇāṁ vā̱ yaḥ kṣaye̱ guhā̍ vā̱ carkṛ̍ṣe gi̱rā ||

10.022.02a i̱ha śru̱ta indro̍ a̱sme a̱dya stave̍ va̱jry ṛcī̍ṣamaḥ |
10.022.02c mi̱tro na yo jane̱ṣv ā yaśa̍ś ca̱kre asā̱my ā ||

10.022.03a ma̱ho yas pati̱ḥ śava̍so̱ asā̱my ā ma̱ho nṛ̱mṇasya̍ tūtu̱jiḥ |
10.022.03c bha̱rtā vajra̍sya dhṛ̱ṣṇoḥ pi̱tā pu̱tram i̍va pri̱yam ||

10.022.04a yu̱jā̱no aśvā̱ vāta̍sya̱ dhunī̍ de̱vo de̱vasya̍ vajrivaḥ |
10.022.04c syantā̍ pa̱thā vi̱rukma̍tā sṛjā̱naḥ sto̱ṣy adhva̍naḥ ||

10.022.05a tvaṁ tyā ci̱d vāta̱syāśvāgā̍ ṛ̱jrā tmanā̱ vaha̍dhyai |
10.022.05c yayo̍r de̱vo na martyo̍ ya̱ntā naki̍r vi̱dāyya̍ḥ ||

10.022.06a adha̱ gmanto̱śanā̍ pṛcchate vā̱ṁ kada̍rthā na̱ ā gṛ̱ham |
10.022.06c ā ja̍gmathuḥ parā̱kād di̱vaś ca̱ gmaś ca̱ martya̍m ||

10.022.07a ā na̍ indra pṛkṣase̱ 'smāka̱m brahmodya̍tam |
10.022.07c tat tvā̍ yācāma̱he 'va̱ḥ śuṣṇa̱ṁ yad dhann amā̍nuṣam ||

10.022.08a a̱ka̱rmā dasyu̍r a̱bhi no̍ ama̱ntur a̱nyavra̍to̱ amā̍nuṣaḥ |
10.022.08c tvaṁ tasyā̍mitraha̱n vadha̍r dā̱sasya̍ dambhaya ||

10.022.09a tvaṁ na̍ indra śūra̱ śūrai̍r u̱ta tvotā̍so ba̱rhaṇā̍ |
10.022.09c pu̱ru̱trā te̱ vi pū̱rtayo̱ nava̍nta kṣo̱ṇayo̍ yathā ||

10.022.10a tvaṁ tān vṛ̍tra̱hatye̍ codayo̱ nṝn kā̍rpā̱ṇe śū̍ra vajrivaḥ |
10.022.10c guhā̱ yadī̍ kavī̱nāṁ vi̱śāṁ nakṣa̍traśavasām ||

10.022.11a ma̱kṣū tā ta̍ indra dā̱nāpna̍sa ākṣā̱ṇe śū̍ra vajrivaḥ |
10.022.11c yad dha̱ śuṣṇa̍sya da̱mbhayo̍ jā̱taṁ viśva̍ṁ sa̱yāva̍bhiḥ ||

10.022.12a māku̱dhrya̍g indra śūra̱ vasvī̍r a̱sme bhū̍vann a̱bhiṣṭa̍yaḥ |
10.022.12c va̱yaṁ-va̍yaṁ ta āsāṁ su̱mne syā̍ma vajrivaḥ ||

10.022.13a a̱sme tā ta̍ indra santu sa̱tyāhi̍ṁsantīr upa̱spṛśa̍ḥ |
10.022.13c vi̱dyāma̱ yāsā̱m bhujo̍ dhenū̱nāṁ na va̍jrivaḥ ||

10.022.14a a̱ha̱stā yad a̱padī̱ vardha̍ta̱ kṣāḥ śacī̍bhir ve̱dyānā̍m |
10.022.14c śuṣṇa̱m pari̍ pradakṣi̱ṇid vi̱śvāya̍ve̱ ni śi̍śnathaḥ ||

10.022.15a pibā̍-pi̱bed i̍ndra śūra̱ soma̱m mā ri̍ṣaṇyo vasavāna̱ vasu̱ḥ san |
10.022.15c u̱ta trā̍yasva gṛṇa̱to ma̱ghono̍ ma̱haś ca̍ rā̱yo re̱vata̍s kṛdhī naḥ ||


10.023.01a yajā̍maha̱ indra̱ṁ vajra̍dakṣiṇa̱ṁ harī̍ṇāṁ ra̱thya1̱̍ṁ vivra̍tānām |
10.023.01c pra śmaśru̱ dodhu̍vad ū̱rdhvathā̍ bhū̱d vi senā̍bhi̱r daya̍māno̱ vi rādha̍sā ||

10.023.02a harī̱ nv a̍sya̱ yā vane̍ vi̱de vasv indro̍ ma̱ghair ma̱ghavā̍ vṛtra̱hā bhu̍vat |
10.023.02c ṛ̱bhur vāja̍ ṛbhu̱kṣāḥ pa̍tyate̱ śavo 'va̍ kṣṇaumi̱ dāsa̍sya̱ nāma̍ cit ||

10.023.03a ya̱dā vajra̱ṁ hira̍ṇya̱m id athā̱ ratha̱ṁ harī̱ yam a̍sya̱ vaha̍to̱ vi sū̱ribhi̍ḥ |
10.023.03c ā ti̍ṣṭhati ma̱ghavā̱ sana̍śruta̱ indro̱ vāja̍sya dī̱rghaśra̍vasa̱s pati̍ḥ ||

10.023.04a so ci̱n nu vṛ̱ṣṭir yū̱thyā̱3̱̍ svā sacā̱m̐ indra̱ḥ śmaśrū̍ṇi̱ hari̍tā̱bhi pru̍ṣṇute |
10.023.04c ava̍ veti su̱kṣaya̍ṁ su̱te madhūd id dhū̍noti̱ vāto̱ yathā̱ vana̍m ||

10.023.05a yo vā̱cā vivā̍co mṛ̱dhravā̍caḥ pu̱rū sa̱hasrāśi̍vā ja̱ghāna̍ |
10.023.05c tat-ta̱d id a̍sya̱ pauṁsya̍ṁ gṛṇīmasi pi̱teva̱ yas tavi̍ṣīṁ vāvṛ̱dhe śava̍ḥ ||

10.023.06a stoma̍ṁ ta indra vima̱dā a̍jījana̱nn apū̍rvyam puru̱tama̍ṁ su̱dāna̍ve |
10.023.06c vi̱dmā hy a̍sya̱ bhoja̍nam i̱nasya̱ yad ā pa̱śuṁ na go̱pāḥ ka̍rāmahe ||

10.023.07a māki̍r na e̱nā sa̱khyā vi yau̍ṣu̱s tava̍ cendra vima̱dasya̍ ca̱ ṛṣe̍ḥ |
10.023.07c vi̱dmā hi te̱ prama̍tiṁ deva jāmi̱vad a̱sme te̍ santu sa̱khyā śi̱vāni̍ ||


10.024.01a indra̱ soma̍m i̱mam pi̍ba̱ madhu̍mantaṁ ca̱mū su̱tam |
10.024.01c a̱sme ra̱yiṁ ni dhā̍raya̱ vi vo̱ made̍ saha̱sriṇa̍m purūvaso̱ viva̍kṣase ||

10.024.02a tvāṁ ya̱jñebhi̍r u̱kthair upa̍ ha̱vyebhi̍r īmahe |
10.024.02c śacī̍pate śacīnā̱ṁ vi vo̱ made̱ śreṣṭha̍ṁ no dhehi̱ vārya̱ṁ viva̍kṣase ||

10.024.03a yas pati̱r vāryā̍ṇā̱m asi̍ ra̱dhrasya̍ codi̱tā |
10.024.03c indra̍ stotṝ̱ṇām a̍vi̱tā vi vo̱ made̍ dvi̱ṣo na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase ||

10.024.04a yu̱vaṁ śa̍krā māyā̱vinā̍ samī̱cī nir a̍manthatam |
10.024.04c vi̱ma̱dena̱ yad ī̍ḻi̱tā nāsa̍tyā ni̱rama̍nthatam ||

10.024.05a viśve̍ de̱vā a̍kṛpanta samī̱cyor ni̱ṣpata̍ntyoḥ |
10.024.05c nāsa̍tyāv abruvan de̱vāḥ puna̱r ā va̍hatā̱d iti̍ ||

10.024.06a madhu̍man me pa̱rāya̍ṇa̱m madhu̍ma̱t puna̱r āya̍nam |
10.024.06c tā no̍ devā de̱vata̍yā yu̱vam madhu̍matas kṛtam ||


10.025.01a bha̱draṁ no̱ api̍ vātaya̱ mano̱ dakṣa̍m u̱ta kratu̍m |
10.025.01c adhā̍ te sa̱khye andha̍so̱ vi vo̱ made̱ raṇa̱n gāvo̱ na yava̍se̱ viva̍kṣase ||

10.025.02a hṛ̱di̱spṛśa̍s ta āsate̱ viśve̍ṣu soma̱ dhāma̍su |
10.025.02c adhā̱ kāmā̍ i̱me mama̱ vi vo̱ made̱ vi ti̍ṣṭhante vasū̱yavo̱ viva̍kṣase ||

10.025.03a u̱ta vra̱tāni̍ soma te̱ prāham mi̍nāmi pā̱kyā̍ |
10.025.03c adhā̍ pi̱teva̍ sū̱nave̱ vi vo̱ made̍ mṛ̱ḻā no̍ a̱bhi ci̍d va̱dhād viva̍kṣase ||

10.025.04a sam u̱ pra ya̍nti dhī̱taya̱ḥ sargā̍so 'va̱tām̐ i̍va |
10.025.04c kratu̍ṁ naḥ soma jī̱vase̱ vi vo̱ made̍ dhā̱rayā̍ cama̱sām̐ i̍va̱ viva̍kṣase ||

10.025.05a tava̱ tye so̍ma̱ śakti̍bhi̱r nikā̍māso̱ vy ṛ̍ṇvire |
10.025.05c gṛtsa̍sya̱ dhīrā̍s ta̱vaso̱ vi vo̱ made̍ vra̱jaṁ goma̍ntam a̱śvina̱ṁ viva̍kṣase ||

10.025.06a pa̱śuṁ na̍ḥ soma rakṣasi puru̱trā viṣṭhi̍ta̱ṁ jaga̍t |
10.025.06c sa̱mākṛ̍ṇoṣi jī̱vase̱ vi vo̱ made̱ viśvā̍ sa̱mpaśya̱n bhuva̍nā̱ viva̍kṣase ||

10.025.07a tvaṁ na̍ḥ soma vi̱śvato̍ go̱pā adā̍bhyo bhava |
10.025.07c sedha̍ rāja̱nn apa̱ sridho̱ vi vo̱ made̱ mā no̍ du̱ḥśaṁsa̍ īśatā̱ viva̍kṣase ||

10.025.08a tvaṁ na̍ḥ soma su̱kratu̍r vayo̱dheyā̍ya jāgṛhi |
10.025.08c kṣe̱tra̱vitta̍ro̱ manu̍ṣo̱ vi vo̱ made̍ dru̱ho na̍ḥ pā̱hy aṁha̍so̱ viva̍kṣase ||

10.025.09a tvaṁ no̍ vṛtrahanta̱mendra̍syendo śi̱vaḥ sakhā̍ |
10.025.09c yat sī̱ṁ hava̍nte sami̱the vi vo̱ made̱ yudhya̍mānās to̱kasā̍tau̱ viva̍kṣase ||

10.025.10a a̱yaṁ gha̱ sa tu̱ro mada̱ indra̍sya vardhata pri̱yaḥ |
10.025.10c a̱yaṁ ka̱kṣīva̍to ma̱ho vi vo̱ made̍ ma̱tiṁ vipra̍sya vardhaya̱d viva̍kṣase ||

10.025.11a a̱yaṁ viprā̍ya dā̱śuṣe̱ vājā̍m̐ iyarti̱ goma̍taḥ |
10.025.11c a̱yaṁ sa̱ptabhya̱ ā vara̱ṁ vi vo̱ made̱ prāndhaṁ śro̱ṇaṁ ca̍ tāriṣa̱d viva̍kṣase ||


10.026.01a pra hy acchā̍ manī̱ṣāḥ spā̱rhā yanti̍ ni̱yuta̍ḥ |
10.026.01c pra da̱srā ni̱yudra̍thaḥ pū̱ṣā a̍viṣṭu̱ māhi̍naḥ ||

10.026.02a yasya̱ tyan ma̍hi̱tvaṁ vā̱tāpya̍m a̱yaṁ jana̍ḥ |
10.026.02c vipra̱ ā va̍ṁsad dhī̱tibhi̱ś cike̍ta suṣṭutī̱nām ||

10.026.03a sa ve̍da suṣṭutī̱nām indu̱r na pū̱ṣā vṛṣā̍ |
10.026.03c a̱bhi psura̍ḥ pruṣāyati vra̱jaṁ na̱ ā pru̍ṣāyati ||

10.026.04a ma̱ṁsī̱mahi̍ tvā va̱yam a̱smāka̍ṁ deva pūṣan |
10.026.04c ma̱tī̱nāṁ ca̱ sādha̍na̱ṁ viprā̍ṇāṁ cādha̱vam ||

10.026.05a pratya̍rdhir ya̱jñānā̍m aśvaha̱yo rathā̍nām |
10.026.05c ṛṣi̱ḥ sa yo manu̍rhito̱ vipra̍sya yāvayatsa̱khaḥ ||

10.026.06a ā̱dhīṣa̍māṇāyā̱ḥ pati̍ḥ śu̱cāyā̍ś ca śu̱casya̍ ca |
10.026.06c vā̱so̱vā̱yo 'vī̍nā̱m ā vāsā̍ṁsi̱ marmṛ̍jat ||

10.026.07a i̱no vājā̍nā̱m pati̍r i̱naḥ pu̍ṣṭī̱nāṁ sakhā̍ |
10.026.07c pra śmaśru̍ harya̱to dū̍dho̱d vi vṛthā̱ yo adā̍bhyaḥ ||

10.026.08a ā te̱ ratha̍sya pūṣann a̱jā dhura̍ṁ vavṛtyuḥ |
10.026.08c viśva̍syā̱rthina̱ḥ sakhā̍ sano̱jā ana̍pacyutaḥ ||

10.026.09a a̱smāka̍m ū̱rjā ratha̍m pū̱ṣā a̍viṣṭu̱ māhi̍naḥ |
10.026.09c bhuva̱d vājā̍nāṁ vṛ̱dha i̱maṁ na̍ḥ śṛṇava̱d dhava̍m ||


10.027.01a asa̱t su me̍ jarita̱ḥ sābhi̍ve̱go yat su̍nva̱te yaja̍mānāya̱ śikṣa̍m |
10.027.01c anā̍śīrdām a̱ham a̍smi praha̱ntā sa̍tya̱dhvṛta̍ṁ vṛjinā̱yanta̍m ā̱bhum ||

10.027.02a yadīd a̱haṁ yu̱dhaye̍ sa̱ṁnayā̱ny ade̍vayūn ta̱nvā̱3̱̍ śūśu̍jānān |
10.027.02c a̱mā te̱ tumra̍ṁ vṛṣa̱bham pa̍cāni tī̱vraṁ su̱tam pa̍ñcada̱śaṁ ni ṣi̍ñcam ||

10.027.03a nāhaṁ taṁ ve̍da̱ ya iti̱ bravī̱ty ade̍vayūn sa̱mara̍ṇe jagha̱nvān |
10.027.03c ya̱dāvākhya̍t sa̱mara̍ṇa̱m ṛghā̍va̱d ād id dha̍ me vṛṣa̱bhā pra bru̍vanti ||

10.027.04a yad ajñā̍teṣu vṛ̱jane̱ṣv āsa̱ṁ viśve̍ sa̱to ma̱ghavā̍no ma āsan |
10.027.04c ji̱nāmi̱ vet kṣema̱ ā santa̍m ā̱bhum pra taṁ kṣi̍ṇā̱m parva̍te pāda̱gṛhya̍ ||

10.027.05a na vā u̱ māṁ vṛ̱jane̍ vārayante̱ na parva̍tāso̱ yad a̱ham ma̍na̱sye |
10.027.05c mama̍ sva̱nāt kṛ̍dhu̱karṇo̍ bhayāta e̱ved anu̱ dyūn ki̱raṇa̱ḥ sam e̍jāt ||

10.027.06a darśa̱n nv atra̍ śṛta̱pām̐ a̍ni̱ndrān bā̍hu̱kṣada̱ḥ śara̍ve̱ patya̍mānān |
10.027.06c ghṛṣu̍ṁ vā̱ ye ni̍ni̱duḥ sakhā̍ya̱m adhy ū̱ nv e̍ṣu pa̱vayo̍ vavṛtyuḥ ||

10.027.07a abhū̱r v aukṣī̱r vy u1̱̍ āyu̍r āna̱ḍ darṣa̱n nu pūrvo̱ apa̍ro̱ nu da̍rṣat |
10.027.07c dve pa̱vaste̱ pari̱ taṁ na bhū̍to̱ yo a̱sya pā̱re raja̍so vi̱veṣa̍ ||

10.027.08a gāvo̱ yava̱m prayu̍tā a̱ryo a̍kṣa̱n tā a̍paśyaṁ sa̱hago̍pā̱ś cara̍ntīḥ |
10.027.08c havā̱ id a̱ryo a̱bhita̱ḥ sam ā̍ya̱n kiya̍d āsu̱ svapa̍tiś chandayāte ||

10.027.09a saṁ yad vaya̍ṁ yava̱sādo̱ janā̍nām a̱haṁ ya̱vāda̍ u̱rvajre̍ a̱ntaḥ |
10.027.09c atrā̍ yu̱kto̍ 'vasā̱tāra̍m icchā̱d atho̱ ayu̍ktaṁ yunajad vava̱nvān ||

10.027.10a atred u̍ me maṁsase sa̱tyam u̱ktaṁ dvi̱pāc ca̱ yac catu̍ṣpāt saṁsṛ̱jāni̍ |
10.027.10c strī̱bhir yo atra̱ vṛṣa̍ṇam pṛta̱nyād ayu̍ddho asya̱ vi bha̍jāni̱ veda̍ḥ ||

10.027.11a yasyā̍na̱kṣā du̍hi̱tā jātv āsa̱ kas tāṁ vi̱dvām̐ a̱bhi ma̍nyāte a̱ndhām |
10.027.11c ka̱ta̱ro me̱nim prati̱ tam mu̍cāte̱ ya ī̱ṁ vahā̍te̱ ya ī̍ṁ vā vare̱yāt ||

10.027.12a kiya̍tī̱ yoṣā̍ marya̱to va̍dhū̱yoḥ pari̍prītā̱ panya̍sā̱ vārye̍ṇa |
10.027.12c bha̱drā va̱dhūr bha̍vati̱ yat su̱peśā̍ḥ sva̱yaṁ sā mi̱traṁ va̍nute̱ jane̍ cit ||

10.027.13a pa̱tto ja̍gāra pra̱tyañca̍m atti śī̱rṣṇā śira̱ḥ prati̍ dadhau̱ varū̍tham |
10.027.13c āsī̍na ū̱rdhvām u̱pasi̍ kṣiṇāti̱ nya̍ṅṅ uttā̱nām anv e̍ti̱ bhūmi̍m ||

10.027.14a bṛ̱hann a̍cchā̱yo a̍palā̱śo arvā̍ ta̱sthau mā̱tā viṣi̍to atti̱ garbha̍ḥ |
10.027.14c a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nur ūdha̍ḥ ||

10.027.15a sa̱pta vī̱rāso̍ adha̱rād ud ā̍yann a̱ṣṭotta̱rāttā̱t sam a̍jagmira̱n te |
10.027.15c nava̍ pa̱ścātā̍t sthivi̱manta̍ āya̱n daśa̱ prāk sānu̱ vi ti̍ra̱nty aśna̍ḥ ||

10.027.16a da̱śā̱nām eka̍ṁ kapi̱laṁ sa̍mā̱naṁ taṁ hi̍nvanti̱ krata̍ve̱ pāryā̍ya |
10.027.16c garbha̍m mā̱tā sudhi̍taṁ va̱kṣaṇā̱sv ave̍nantaṁ tu̱ṣaya̍ntī bibharti ||

10.027.17a pīvā̍nam me̱ṣam a̍pacanta vī̱rā nyu̍ptā a̱kṣā anu̍ dī̱va ā̍san |
10.027.17c dvā dhanu̍m bṛha̱tīm a̱psv a1̱̍ntaḥ pa̱vitra̍vantā carataḥ pu̱nantā̍ ||

10.027.18a vi kro̍śa̱nāso̱ viṣva̍ñca āya̱n pacā̍ti̱ nemo̍ na̱hi pakṣa̍d a̱rdhaḥ |
10.027.18c a̱yam me̍ de̱vaḥ sa̍vi̱tā tad ā̍ha̱ drva̍nna̱ id va̍navat sa̱rpira̍nnaḥ ||

10.027.19a apa̍śya̱ṁ grāma̱ṁ vaha̍mānam ā̱rād a̍ca̱krayā̍ sva̱dhayā̱ varta̍mānam |
10.027.19c siṣa̍kty a̱ryaḥ pra yu̱gā janā̍nāṁ sa̱dyaḥ śi̱śnā pra̍minā̱no navī̍yān ||

10.027.20a e̱tau me̱ gāvau̍ prama̱rasya̍ yu̱ktau mo ṣu pra se̍dhī̱r muhu̱r in ma̍mandhi |
10.027.20c āpa̍ś cid asya̱ vi na̍śa̱nty artha̱ṁ sūra̍ś ca ma̱rka upa̍ro babhū̱vān ||

10.027.21a a̱yaṁ yo vajra̍ḥ puru̱dhā vivṛ̍tto̱ 'vaḥ sūrya̍sya bṛha̱taḥ purī̍ṣāt |
10.027.21c śrava̱ id e̱nā pa̱ro a̱nyad a̍sti̱ tad a̍vya̱thī ja̍ri̱māṇa̍s taranti ||

10.027.22a vṛ̱kṣe-vṛ̍kṣe̱ niya̍tā mīmaya̱d gaus tato̱ vaya̱ḥ pra pa̍tān pūru̱ṣāda̍ḥ |
10.027.22c athe̱daṁ viśva̱m bhuva̍nam bhayāta̱ indrā̍ya su̱nvad ṛṣa̍ye ca̱ śikṣa̍t ||

10.027.23a de̱vānā̱m māne̍ pratha̱mā a̍tiṣṭhan kṛ̱ntatrā̍d eṣā̱m upa̍rā̱ ud ā̍yan |
10.027.23c traya̍s tapanti pṛthi̱vīm a̍nū̱pā dvā bṛbū̍kaṁ vahata̱ḥ purī̍ṣam ||

10.027.24a sā te̍ jī̱vātu̍r u̱ta tasya̍ viddhi̱ mā smai̍tā̱dṛg apa̍ gūhaḥ sama̱rye |
10.027.24c ā̱viḥ sva̍ḥ kṛṇu̱te gūha̍te bu̱saṁ sa pā̱dur a̍sya ni̱rṇijo̱ na mu̍cyate ||


10.028.01a viśvo̱ hy a1̱̍nyo a̱rir ā̍ja̱gāma̱ mamed aha̱ śvaśu̍ro̱ nā ja̍gāma |
10.028.01c ja̱kṣī̱yād dhā̱nā u̱ta soma̍m papīyā̱t svā̍śita̱ḥ puna̱r asta̍ṁ jagāyāt ||

10.028.02a sa roru̍vad vṛṣa̱bhas ti̱gmaśṛ̍ṅgo̱ varṣma̍n tasthau̱ vari̍ma̱nn ā pṛ̍thi̱vyāḥ |
10.028.02c viśve̍ṣv enaṁ vṛ̱jane̍ṣu pāmi̱ yo me̍ ku̱kṣī su̱taso̍maḥ pṛ̱ṇāti̍ ||

10.028.03a adri̍ṇā te ma̱ndina̍ indra̱ tūyā̍n su̱nvanti̱ somā̱n piba̍si̱ tvam e̍ṣām |
10.028.03c paca̍nti te vṛṣa̱bhām̐ atsi̱ teṣā̍m pṛ̱kṣeṇa̱ yan ma̍ghavan hū̱yamā̍naḥ ||

10.028.04a i̱daṁ su me̍ jarita̱r ā ci̍kiddhi pratī̱paṁ śāpa̍ṁ na̱dyo̍ vahanti |
10.028.04c lo̱pā̱śaḥ si̱ṁham pra̱tyañca̍m atsāḥ kro̱ṣṭā va̍rā̱haṁ nir a̍takta̱ kakṣā̍t ||

10.028.05a ka̱thā ta̍ e̱tad a̱ham ā ci̍keta̱ṁ gṛtsa̍sya̱ pāka̍s ta̱vaso̍ manī̱ṣām |
10.028.05c tvaṁ no̍ vi̱dvām̐ ṛ̍tu̱thā vi vo̍co̱ yam ardha̍ṁ te maghavan kṣe̱myā dhūḥ ||

10.028.06a e̱vā hi māṁ ta̱vasa̍ṁ va̱rdhaya̍nti di̱vaś ci̍n me bṛha̱ta utta̍rā̱ dhūḥ |
10.028.06c pu̱rū sa̱hasrā̱ ni śi̍śāmi sā̱kam a̍śa̱truṁ hi mā̱ jani̍tā ja̱jāna̍ ||

10.028.07a e̱vā hi māṁ ta̱vasa̍ṁ ja̱jñur u̱graṁ karma̍n-karma̱n vṛṣa̍ṇam indra de̱vāḥ |
10.028.07c vadhī̍ṁ vṛ̱traṁ vajre̍ṇa mandasā̱no 'pa̍ vra̱jam ma̍hi̱nā dā̱śuṣe̍ vam ||

10.028.08a de̱vāsa̍ āyan para̱śūm̐r a̍bibhra̱n vanā̍ vṛ̱ścanto̍ a̱bhi vi̱ḍbhir ā̍yan |
10.028.08c ni su̱drva1̱̍ṁ dadha̍to va̱kṣaṇā̍su̱ yatrā̱ kṛpī̍ṭa̱m anu̱ tad da̍hanti ||

10.028.09a śa̱śaḥ kṣu̱ram pra̱tyañca̍ṁ jagā̱rādri̍ṁ lo̱gena̱ vy a̍bhedam ā̱rāt |
10.028.09c bṛ̱hanta̍ṁ cid ṛha̱te ra̍ndhayāni̱ vaya̍d va̱tso vṛ̍ṣa̱bhaṁ śūśu̍vānaḥ ||

10.028.10a su̱pa̱rṇa i̱tthā na̱kham ā si̍ṣā̱yāva̍ruddhaḥ pari̱pada̱ṁ na si̱ṁhaḥ |
10.028.10c ni̱ru̱ddhaś ci̍n mahi̱ṣas ta̱rṣyāvā̍n go̱dhā tasmā̍ a̱yatha̍ṁ karṣad e̱tat ||

10.028.11a tebhyo̍ go̱dhā a̱yatha̍ṁ karṣad e̱tad ye bra̱hmaṇa̍ḥ prati̱pīya̱nty annai̍ḥ |
10.028.11c si̱ma u̱kṣṇo̍ 'vasṛ̱ṣṭām̐ a̍danti sva̱yam balā̍ni ta̱nva̍ḥ śṛṇā̱nāḥ ||

10.028.12a e̱te śamī̍bhiḥ su̱śamī̍ abhūva̱n ye hi̍nvi̱re ta̱nva1̱̍ḥ soma̍ u̱kthaiḥ |
10.028.12c nṛ̱vad vada̱nn upa̍ no māhi̱ vājā̍n di̱vi śravo̍ dadhiṣe̱ nāma̍ vī̱raḥ ||


10.029.01a vane̱ na vā̱ yo ny a̍dhāyi cā̱kañ chuci̍r vā̱ṁ stomo̍ bhuraṇāv ajīgaḥ |
10.029.01c yasyed indra̍ḥ puru̱dine̍ṣu̱ hotā̍ nṛ̱ṇāṁ naryo̱ nṛta̍maḥ kṣa̱pāvā̍n ||

10.029.02a pra te̍ a̱syā u̱ṣasa̱ḥ prāpa̍rasyā nṛ̱tau syā̍ma̱ nṛta̍masya nṛ̱ṇām |
10.029.02c anu̍ tri̱śoka̍ḥ śa̱tam āva̍ha̱n nṝn kutse̍na̱ ratho̱ yo asa̍t sasa̱vān ||

10.029.03a kas te̱ mada̍ indra̱ rantyo̍ bhū̱d duro̱ giro̍ a̱bhy u1̱̍gro vi dhā̍va |
10.029.03c kad vāho̍ a̱rvāg upa̍ mā manī̱ṣā ā tvā̍ śakyām upa̱maṁ rādho̱ annai̍ḥ ||

10.029.04a kad u̍ dyu̱mnam i̍ndra̱ tvāva̍to̱ nṝn kayā̍ dhi̱yā ka̍rase̱ kan na̱ āga̍n |
10.029.04c mi̱tro na sa̱tya u̍rugāya bhṛ̱tyā anne̍ samasya̱ yad asa̍n manī̱ṣāḥ ||

10.029.05a prera̍ya̱ sūro̱ artha̱ṁ na pā̱raṁ ye a̍sya̱ kāma̍ṁ jani̱dhā i̍va̱ gman |
10.029.05c gira̍ś ca̱ ye te̍ tuvijāta pū̱rvīr nara̍ indra prati̱śikṣa̱nty annai̍ḥ ||

10.029.06a mātre̱ nu te̱ sumi̍te indra pū̱rvī dyaur ma̱jmanā̍ pṛthi̱vī kāvye̍na |
10.029.06c varā̍ya te ghṛ̱tava̍ntaḥ su̱tāsa̱ḥ svādma̍n bhavantu pī̱taye̱ madhū̍ni ||

10.029.07a ā madhvo̍ asmā asica̱nn ama̍tra̱m indrā̍ya pū̱rṇaṁ sa hi sa̱tyarā̍dhāḥ |
10.029.07c sa vā̍vṛdhe̱ vari̍ma̱nn ā pṛ̍thi̱vyā a̱bhi kratvā̱ narya̱ḥ pauṁsyai̍ś ca ||

10.029.08a vy ā̍na̱ḻ indra̱ḥ pṛta̍nā̱ḥ svojā̱ āsmai̍ yatante sa̱khyāya̍ pū̱rvīḥ |
10.029.08c ā smā̱ ratha̱ṁ na pṛta̍nāsu tiṣṭha̱ yam bha̱drayā̍ suma̱tyā co̱dayā̍se ||


10.030.01a pra de̍va̱trā brahma̍ṇe gā̱tur e̍tv a̱po acchā̱ mana̍so̱ na prayu̍kti |
10.030.01c ma̱hīm mi̱trasya̱ varu̍ṇasya dhā̱sim pṛ̍thu̱jraya̍se rīradhā suvṛ̱ktim ||

10.030.02a adhva̍ryavo ha̱viṣma̍nto̱ hi bhū̱tācchā̱pa i̍tośa̱tīr u̍śantaḥ |
10.030.02c ava̱ yāś caṣṭe̍ aru̱ṇaḥ su̍pa̱rṇas tam āsya̍dhvam ū̱rmim a̱dyā su̍hastāḥ ||

10.030.03a adhva̍ryavo̱ 'pa i̍tā samu̱dram a̱pāṁ napā̍taṁ ha̱viṣā̍ yajadhvam |
10.030.03c sa vo̍ dadad ū̱rmim a̱dyā supū̍ta̱ṁ tasmai̱ soma̱m madhu̍mantaṁ sunota ||

10.030.04a yo a̍ni̱dhmo dīda̍yad a̱psv a1̱̍ntar yaṁ viprā̍sa̱ īḻa̍te adhva̱reṣu̍ |
10.030.04c apā̍ṁ napā̱n madhu̍matīr a̱po dā̱ yābhi̱r indro̍ vāvṛ̱dhe vī̱ryā̍ya ||

10.030.05a yābhi̱ḥ somo̱ moda̍te̱ harṣa̍te ca kalyā̱ṇībhi̍r yuva̱tibhi̱r na marya̍ḥ |
10.030.05c tā a̍dhvaryo a̱po acchā̱ pare̍hi̱ yad ā̍si̱ñcā oṣa̍dhībhiḥ punītāt ||

10.030.06a e̱ved yūne̍ yuva̱tayo̍ namanta̱ yad ī̍m u̱śann u̍śa̱tīr ety accha̍ |
10.030.06c saṁ jā̍nate̱ mana̍sā̱ saṁ ci̍kitre 'dhva̱ryavo̍ dhi̱ṣaṇāpa̍ś ca de̱vīḥ ||

10.030.07a yo vo̍ vṛ̱tābhyo̱ akṛ̍ṇod u lo̱kaṁ yo vo̍ ma̱hyā a̱bhiśa̍ste̱r amu̍ñcat |
10.030.07c tasmā̱ indrā̍ya̱ madhu̍mantam ū̱rmiṁ de̍va̱māda̍na̱m pra hi̍ṇotanāpaḥ ||

10.030.08a prāsmai̍ hinota̱ madhu̍mantam ū̱rmiṁ garbho̱ yo va̍ḥ sindhavo̱ madhva̱ utsa̍ḥ |
10.030.08c ghṛ̱tapṛ̍ṣṭha̱m īḍya̍m adhva̱reṣv āpo̍ revatīḥ śṛṇu̱tā hava̍m me ||

10.030.09a taṁ si̍ndhavo matsa̱ram i̍ndra̱pāna̍m ū̱rmim pra he̍ta̱ ya u̱bhe iya̍rti |
10.030.09c ma̱da̱cyuta̍m auśā̱naṁ na̍bho̱jām pari̍ tri̱tantu̍ṁ vi̱cara̍nta̱m utsa̍m ||

10.030.10a ā̱varvṛ̍tatī̱r adha̱ nu dvi̱dhārā̍ goṣu̱yudho̱ na ni̍ya̱vaṁ cara̍ntīḥ |
10.030.10c ṛṣe̱ jani̍trī̱r bhuva̍nasya̱ patnī̍r a̱po va̍ndasva sa̱vṛdha̱ḥ sayo̍nīḥ ||

10.030.11a hi̱notā̍ no adhva̱raṁ de̍vaya̱jyā hi̱nota̱ brahma̍ sa̱naye̱ dhanā̍nām |
10.030.11c ṛ̱tasya̱ yoge̱ vi ṣya̍dhva̱m ūdha̍ḥ śruṣṭī̱varī̍r bhūtanā̱smabhya̍m āpaḥ ||

10.030.12a āpo̍ revatī̱ḥ kṣaya̍thā̱ hi vasva̱ḥ kratu̍ṁ ca bha̱dram bi̍bhṛ̱thāmṛta̍ṁ ca |
10.030.12c rā̱yaś ca̱ stha sva̍pa̱tyasya̱ patnī̱ḥ sara̍svatī̱ tad gṛ̍ṇa̱te vayo̍ dhāt ||

10.030.13a prati̱ yad āpo̱ adṛ̍śram āya̱tīr ghṛ̱tam payā̍ṁsi̱ bibhra̍tī̱r madhū̍ni |
10.030.13c a̱dhva̱ryubhi̱r mana̍sā saṁvidā̱nā indrā̍ya̱ soma̱ṁ suṣu̍ta̱m bhara̍ntīḥ ||

10.030.14a emā a̍gman re̱vatī̍r jī̱vadha̍nyā̱ adhva̍ryavaḥ sā̱daya̍tā sakhāyaḥ |
10.030.14c ni ba̱rhiṣi̍ dhattana somyāso̱ 'pāṁ naptrā̍ saṁvidā̱nāsa̍ enāḥ ||

10.030.15a āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ |
10.030.15c adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||


10.031.01a ā no̍ de̱vānā̱m upa̍ vetu̱ śaṁso̱ viśve̍bhis tu̱rair ava̍se̱ yaja̍traḥ |
10.031.01c tebhi̍r va̱yaṁ su̍ṣa̱khāyo̍ bhavema̱ tara̍nto̱ viśvā̍ duri̱tā syā̍ma ||

10.031.02a pari̍ ci̱n marto̱ dravi̍ṇam mamanyād ṛ̱tasya̍ pa̱thā nama̱sā vi̍vāset |
10.031.02c u̱ta svena̱ kratu̍nā̱ saṁ va̍deta̱ śreyā̍ṁsa̱ṁ dakṣa̱m mana̍sā jagṛbhyāt ||

10.031.03a adhā̍yi dhī̱tir asa̍sṛgra̱m aṁśā̍s tī̱rthe na da̱smam upa̍ ya̱nty ūmā̍ḥ |
10.031.03c a̱bhy ā̍naśma suvi̱tasya̍ śū̱ṣaṁ nave̍daso a̱mṛtā̍nām abhūma ||

10.031.04a nitya̍ś cākanyā̱t svapa̍ti̱r damū̍nā̱ yasmā̍ u de̱vaḥ sa̍vi̱tā ja̱jāna̍ |
10.031.04c bhago̍ vā̱ gobhi̍r arya̱mem a̍najyā̱t so a̍smai̱ cāru̍ś chadayad u̱ta syā̍t ||

10.031.05a i̱yaṁ sā bhū̍yā u̱ṣasā̍m iva̱ kṣā yad dha̍ kṣu̱manta̱ḥ śava̍sā sa̱māya̍n |
10.031.05c a̱sya stu̱tiṁ ja̍ri̱tur bhikṣa̍māṇā̱ ā na̍ḥ śa̱gmāsa̱ upa̍ yantu̱ vājā̍ḥ ||

10.031.06a a̱syed e̱ṣā su̍ma̱tiḥ pa̍prathā̱nābha̍vat pū̱rvyā bhūma̍nā̱ gauḥ |
10.031.06c a̱sya sanī̍ḻā̱ asu̍rasya̱ yonau̍ samā̱na ā bhara̍ṇe̱ bibhra̍māṇāḥ ||

10.031.07a kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.031.07c sa̱ṁta̱sthā̱ne a̱jare̍ i̱taū̍tī̱ ahā̍ni pū̱rvīr u̱ṣaso̍ jaranta ||

10.031.08a naitāva̍d e̱nā pa̱ro a̱nyad a̍sty u̱kṣā sa dyāvā̍pṛthi̱vī bi̍bharti |
10.031.08c tvaca̍m pa̱vitra̍ṁ kṛṇuta sva̱dhāvā̱n yad ī̱ṁ sūrya̱ṁ na ha̱rito̱ vaha̍nti ||

10.031.09a ste̱go na kṣām aty e̍ti pṛ̱thvīm miha̱ṁ na vāto̱ vi ha̍ vāti̱ bhūma̍ |
10.031.09c mi̱tro yatra̱ varu̍ṇo a̱jyamā̍no̱ 'gnir vane̱ na vy asṛ̍ṣṭa̱ śoka̍m ||

10.031.10a sta̱rīr yat sūta̍ sa̱dyo a̱jyamā̍nā̱ vyathi̍r avya̱thīḥ kṛ̍ṇuta̱ svago̍pā |
10.031.10c pu̱tro yat pūrva̍ḥ pi̱tror jani̍ṣṭa śa̱myāṁ gaur ja̍gāra̱ yad dha̍ pṛ̱cchān ||

10.031.11a u̱ta kaṇva̍ṁ nṛ̱ṣada̍ḥ pu̱tram ā̍hur u̱ta śyā̱vo dhana̱m āda̍tta vā̱jī |
10.031.11c pra kṛ̱ṣṇāya̱ ruśa̍d apinva̱todha̍r ṛ̱tam atra̱ naki̍r asmā apīpet ||


10.032.01a pra su gmantā̍ dhiyasā̱nasya̍ sa̱kṣaṇi̍ va̱rebhi̍r va̱rām̐ a̱bhi ṣu pra̱sīda̍taḥ |
10.032.01c a̱smāka̱m indra̍ u̱bhaya̍ṁ jujoṣati̱ yat so̱myasyāndha̍so̱ bubo̍dhati ||

10.032.02a vī̍ndra yāsi di̱vyāni̍ roca̱nā vi pārthi̍vāni̱ raja̍sā puruṣṭuta |
10.032.02c ye tvā̱ vaha̍nti̱ muhu̍r adhva̱rām̐ upa̱ te su va̍nvantu vagva̱nām̐ a̍rā̱dhasa̍ḥ ||

10.032.03a tad in me̍ chantsa̱d vapu̍ṣo̱ vapu̍ṣṭaram pu̱tro yaj jāna̍m pi̱tror a̱dhīya̍ti |
10.032.03c jā̱yā pati̍ṁ vahati va̱gnunā̍ su̱mat pu̱ṁsa id bha̱dro va̍ha̱tuḥ pari̍ṣkṛtaḥ ||

10.032.04a tad it sa̱dhastha̍m a̱bhi cāru̍ dīdhaya̱ gāvo̱ yac chāsa̍n vaha̱tuṁ na dhe̱nava̍ḥ |
10.032.04c mā̱tā yan mantu̍r yū̱thasya̍ pū̱rvyābhi vā̱ṇasya̍ sa̱ptadhā̍tu̱r ij jana̍ḥ ||

10.032.05a pra vo 'cchā̍ ririce deva̱yuṣ pa̱dam eko̍ ru̱drebhi̍r yāti tu̱rvaṇi̍ḥ |
10.032.05c ja̱rā vā̱ yeṣv a̱mṛte̍ṣu dā̱vane̱ pari̍ va̱ ūme̍bhyaḥ siñcatā̱ madhu̍ ||

10.032.06a ni̱dhī̱yamā̍na̱m apa̍gūḻham a̱psu pra me̍ de̱vānā̍ṁ vrata̱pā u̍vāca |
10.032.06c indro̍ vi̱dvām̐ anu̱ hi tvā̍ ca̱cakṣa̱ tenā̱ham a̍gne̱ anu̍śiṣṭa̱ āgā̍m ||

10.032.07a akṣe̍travit kṣetra̱vida̱ṁ hy aprā̱ṭ sa praiti̍ kṣetra̱vidānu̍śiṣṭaḥ |
10.032.07c e̱tad vai bha̱dram a̍nu̱śāsa̍nasyo̱ta sru̱tiṁ vi̍ndaty añja̱sīnā̍m ||

10.032.08a a̱dyed u̱ prāṇī̱d ama̍mann i̱māhāpī̍vṛto adhayan mā̱tur ūdha̍ḥ |
10.032.08c em e̍nam āpa jari̱mā yuvā̍na̱m ahe̍ḻa̱n vasu̍ḥ su̱manā̍ babhūva ||

10.032.09a e̱tāni̍ bha̱drā ka̍laśa kriyāma̱ kuru̍śravaṇa̱ dada̍to ma̱ghāni̍ |
10.032.09c dā̱na id vo̍ maghavāna̱ḥ so a̍stv a̱yaṁ ca̱ somo̍ hṛ̱di yam bibha̍rmi ||


10.033.01a pra mā̍ yuyujre pra̱yujo̱ janā̍nā̱ṁ vahā̍mi sma pū̱ṣaṇa̱m anta̍reṇa |
10.033.01c viśve̍ de̱vāso̱ adha̱ mām a̍rakṣan du̱ḥśāsu̱r āgā̱d iti̱ ghoṣa̍ āsīt ||

10.033.02a sam mā̍ tapanty a̱bhita̍ḥ sa̱patnī̍r iva̱ parśa̍vaḥ |
10.033.02c ni bā̍dhate̱ ama̍tir na̱gnatā̱ jasu̱r ver na ve̍vīyate ma̱tiḥ ||

10.033.03a mūṣo̱ na śi̱śnā vy a̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato |
10.033.03c sa̱kṛt su no̍ maghavann indra mṛḻa̱yādhā̍ pi̱teva̍ no bhava ||

10.033.04a ku̱ru̱śrava̍ṇam āvṛṇi̱ rājā̍na̱ṁ trāsa̍dasyavam |
10.033.04c maṁhi̍ṣṭhaṁ vā̱ghatā̱m ṛṣi̍ḥ ||

10.033.05a yasya̍ mā ha̱rito̱ rathe̍ ti̱sro vaha̍nti sādhu̱yā |
10.033.05c stavai̍ sa̱hasra̍dakṣiṇe ||

10.033.06a yasya̱ prasvā̍daso̱ gira̍ upa̱maśra̍vasaḥ pi̱tuḥ |
10.033.06c kṣetra̱ṁ na ra̱ṇvam ū̱cuṣe̍ ||

10.033.07a adhi̍ putropamaśravo̱ napā̍n mitrātither ihi |
10.033.07c pi̱tuṣ ṭe̍ asmi vandi̱tā ||

10.033.08a yad īśī̍yā̱mṛtā̍nām u̱ta vā̱ martyā̍nām |
10.033.08c jīve̱d in ma̱ghavā̱ mama̍ ||

10.033.09a na de̱vānā̱m ati̍ vra̱taṁ śa̱tātmā̍ ca̱na jī̍vati |
10.033.09c tathā̍ yu̱jā vi vā̍vṛte ||


10.034.01a prā̱ve̱pā mā̍ bṛha̱to mā̍dayanti pravāte̱jā iri̍ṇe̱ varvṛ̍tānāḥ |
10.034.01c soma̍syeva maujava̱tasya̍ bha̱kṣo vi̱bhīda̍ko̱ jāgṛ̍vi̱r mahya̍m acchān ||

10.034.02a na mā̍ mimetha̱ na ji̍hīḻa e̱ṣā śi̱vā sakhi̍bhya u̱ta mahya̍m āsīt |
10.034.02c a̱kṣasyā̱ham e̍kapa̱rasya̍ he̱tor anu̍vratā̱m apa̍ jā̱yām a̍rodham ||

10.034.03a dveṣṭi̍ śva̱śrūr apa̍ jā̱yā ru̍ṇaddhi̱ na nā̍thi̱to vi̍ndate marḍi̱tāra̍m |
10.034.03c aśva̍syeva̱ jara̍to̱ vasnya̍sya̱ nāhaṁ vi̍ndāmi kita̱vasya̱ bhoga̍m ||

10.034.04a a̱nye jā̱yām pari̍ mṛśanty asya̱ yasyāgṛ̍dha̱d veda̍ne vā̱jy a1̱̍kṣaḥ |
10.034.04c pi̱tā mā̱tā bhrāta̍ra enam āhu̱r na jā̍nīmo̱ naya̍tā ba̱ddham e̱tam ||

10.034.05a yad ā̱dīdhye̱ na da̍viṣāṇy ebhiḥ parā̱yadbhyo 'va̍ hīye̱ sakhi̍bhyaḥ |
10.034.05c nyu̍ptāś ca ba̱bhravo̱ vāca̱m akra̍ta̱m̐ emīd e̍ṣāṁ niṣkṛ̱taṁ jā̱riṇī̍va ||

10.034.06a sa̱bhām e̍ti kita̱vaḥ pṛ̱cchamā̍no je̱ṣyāmīti̍ ta̱nvā̱3̱̍ śūśu̍jānaḥ |
10.034.06c a̱kṣāso̍ asya̱ vi ti̍ranti̱ kāma̍m prati̱dīvne̱ dadha̍ta̱ ā kṛ̱tāni̍ ||

10.034.07a a̱kṣāsa̱ id a̍ṅku̱śino̍ nito̱dino̍ ni̱kṛtvā̍na̱s tapa̍nās tāpayi̱ṣṇava̍ḥ |
10.034.07c ku̱mā̱rade̍ṣṇā̱ jaya̍taḥ puna̱rhaṇo̱ madhvā̱ sampṛ̍ktāḥ kita̱vasya̍ ba̱rhaṇā̍ ||

10.034.08a tri̱pa̱ñcā̱śaḥ krī̍ḻati̱ vrāta̍ eṣāṁ de̱va i̍va savi̱tā sa̱tyadha̍rmā |
10.034.08c u̱grasya̍ cin ma̱nyave̱ nā na̍mante̱ rājā̍ cid ebhyo̱ nama̱ it kṛ̍ṇoti ||

10.034.09a nī̱cā va̍rtanta u̱pari̍ sphuranty aha̱stāso̱ hasta̍vantaṁ sahante |
10.034.09c di̱vyā aṅgā̍rā̱ iri̍ṇe̱ nyu̍ptāḥ śī̱tāḥ santo̱ hṛda̍ya̱ṁ nir da̍hanti ||

10.034.10a jā̱yā ta̍pyate kita̱vasya̍ hī̱nā mā̱tā pu̱trasya̱ cara̍ta̱ḥ kva̍ svit |
10.034.10c ṛ̱ṇā̱vā bibhya̱d dhana̍m i̱cchamā̍no̱ 'nyeṣā̱m asta̱m upa̱ nakta̍m eti ||

10.034.11a striya̍ṁ dṛ̱ṣṭvāya̍ kita̱vaṁ ta̍tāpā̱nyeṣā̍ṁ jā̱yāṁ sukṛ̍taṁ ca̱ yoni̍m |
10.034.11c pū̱rvā̱hṇe aśvā̍n yuyu̱je hi ba̱bhrūn so a̱gner ante̍ vṛṣa̱laḥ pa̍pāda ||

10.034.12a yo va̍ḥ senā̱nīr ma̍ha̱to ga̱ṇasya̱ rājā̱ vrāta̍sya pratha̱mo ba̱bhūva̍ |
10.034.12c tasmai̍ kṛṇomi̱ na dhanā̍ ruṇadhmi̱ daśā̱ham prācī̱s tad ṛ̱taṁ va̍dāmi ||

10.034.13a a̱kṣair mā dī̍vyaḥ kṛ̱ṣim it kṛ̍ṣasva vi̱tte ra̍masva ba̱hu manya̍mānaḥ |
10.034.13c tatra̱ gāva̍ḥ kitava̱ tatra̍ jā̱yā tan me̱ vi ca̍ṣṭe savi̱tāyam a̱ryaḥ ||

10.034.14a mi̱traṁ kṛ̍ṇudhva̱ṁ khalu̍ mṛ̱ḻatā̍ no̱ mā no̍ gho̱reṇa̍ caratā̱bhi dhṛ̱ṣṇu |
10.034.14c ni vo̱ nu ma̱nyur vi̍śatā̱m arā̍tir a̱nyo ba̍bhrū̱ṇām prasi̍tau̱ nv a̍stu ||


10.035.01a abu̍dhram u̱ tya indra̍vanto a̱gnayo̱ jyoti̱r bhara̍nta u̱ṣaso̱ vyu̍ṣṭiṣu |
10.035.01c ma̱hī dyāvā̍pṛthi̱vī ce̍tatā̱m apo̱ 'dyā de̱vānā̱m ava̱ ā vṛ̍ṇīmahe ||

10.035.02a di̱vaspṛ̍thi̱vyor ava̱ ā vṛ̍ṇīmahe mā̱tṝn sindhū̱n parva̍tāñ charya̱ṇāva̍taḥ |
10.035.02c a̱nā̱gā̱stvaṁ sūrya̍m u̱ṣāsa̍m īmahe bha̱draṁ soma̍ḥ suvā̱no a̱dyā kṛ̍ṇotu naḥ ||

10.035.03a dyāvā̍ no a̱dya pṛ̍thi̱vī anā̍gaso ma̱hī trā̍yetāṁ suvi̱tāya̍ mā̱tarā̍ |
10.035.03c u̱ṣā u̱cchanty apa̍ bādhatām a̱ghaṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.04a i̱yaṁ na̍ u̱srā pra̍tha̱mā su̍de̱vya̍ṁ re̱vat sa̱nibhyo̍ re̱vatī̱ vy u̍cchatu |
10.035.04c ā̱re ma̱nyuṁ du̍rvi̱datra̍sya dhīmahi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.05a pra yāḥ sisra̍te̱ sūrya̍sya ra̱śmibhi̱r jyoti̱r bhara̍ntīr u̱ṣaso̱ vyu̍ṣṭiṣu |
10.035.05c bha̱drā no̍ a̱dya śrava̍se̱ vy u̍cchata sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.06a a̱na̱mī̱vā u̱ṣasa̱ ā ca̍rantu na̱ ud a̱gnayo̍ jihatā̱ṁ jyoti̍ṣā bṛ̱hat |
10.035.06c āyu̍kṣātām a̱śvinā̱ tūtu̍ji̱ṁ ratha̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.07a śreṣṭha̍ṁ no a̱dya sa̍vita̱r vare̍ṇyam bhā̱gam ā su̍va̱ sa hi ra̍tna̱dhā asi̍ |
10.035.07c rā̱yo jani̍trīṁ dhi̱ṣaṇā̱m upa̍ bruve sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.08a pipa̍rtu mā̱ tad ṛ̱tasya̍ pra̱vāca̍naṁ de̱vānā̱ṁ yan ma̍nu̱ṣyā̱3̱̍ ama̍nmahi |
10.035.08c viśvā̱ id u̱srāḥ spaḻ ud e̍ti̱ sūrya̍ḥ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.09a a̱dve̱ṣo a̱dya ba̱rhiṣa̱ḥ starī̍maṇi̱ grāvṇā̱ṁ yoge̱ manma̍na̱ḥ sādha̍ īmahe |
10.035.09c ā̱di̱tyānā̱ṁ śarma̍ṇi̱ sthā bhu̍raṇyasi sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.10a ā no̍ ba̱rhiḥ sa̍dha̱māde̍ bṛ̱had di̱vi de̱vām̐ ī̍ḻe sā̱dayā̍ sa̱pta hotṝ̍n |
10.035.10c indra̍m mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.11a ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye vṛ̱dhe no̍ ya̱jñam a̍vatā sajoṣasaḥ |
10.035.11c bṛha̱spati̍m pū̱ṣaṇa̍m a̱śvinā̱ bhaga̍ṁ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.12a tan no̍ devā yacchata supravāca̱naṁ cha̱rdir ā̍dityāḥ su̱bhara̍ṁ nṛ̱pāyya̍m |
10.035.12c paśve̍ to̱kāya̱ tana̍yāya jī̱vase̍ sva̱sty a1̱̍gniṁ sa̍midhā̱nam ī̍mahe ||

10.035.13a viśve̍ a̱dya ma̱ruto̱ viśva̍ ū̱tī viśve̍ bhavantv a̱gnaya̱ḥ sami̍ddhāḥ |
10.035.13c viśve̍ no de̱vā ava̱sā ga̍mantu̱ viśva̍m astu̱ dravi̍ṇa̱ṁ vājo̍ a̱sme ||

10.035.14a yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ trāya̍dhve̱ yam pi̍pṛ̱thāty aṁha̍ḥ |
10.035.14c yo vo̍ gopī̱the na bha̱yasya̱ veda̱ te syā̍ma de̱vavī̍taye turāsaḥ ||


10.036.01a u̱ṣāsā̱naktā̍ bṛha̱tī su̱peśa̍sā̱ dyāvā̱kṣāmā̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.036.01c indra̍ṁ huve ma̱ruta̱ḥ parva̍tām̐ a̱pa ā̍di̱tyān dyāvā̍pṛthi̱vī a̱paḥ sva̍ḥ ||

10.036.02a dyauś ca̍ naḥ pṛthi̱vī ca̱ prace̍tasa ṛ̱tāva̍rī rakṣatā̱m aṁha̍so ri̱ṣaḥ |
10.036.02c mā du̍rvi̱datrā̱ nirṛ̍tir na īśata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.03a viśva̍smān no̱ adi̍tiḥ pā̱tv aṁha̍so mā̱tā mi̱trasya̱ varu̍ṇasya re̱vata̍ḥ |
10.036.03c sva̍rva̱j jyoti̍r avṛ̱kaṁ na̍śīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.04a grāvā̱ vada̱nn apa̱ rakṣā̍ṁsi sedhatu du̱ṣṣvapnya̱ṁ nirṛ̍ti̱ṁ viśva̍m a̱triṇa̍m |
10.036.04c ā̱di̱tyaṁ śarma̍ ma̱rutā̍m aśīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.05a endro̍ ba̱rhiḥ sīda̍tu̱ pinva̍tā̱m iḻā̱ bṛha̱spati̱ḥ sāma̍bhir ṛ̱kvo a̍rcatu |
10.036.05c su̱pra̱ke̱taṁ jī̱vase̱ manma̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.06a di̱vi̱spṛśa̍ṁ ya̱jñam a̱smāka̍m aśvinā jī̱rādhva̍raṁ kṛṇutaṁ su̱mnam i̱ṣṭaye̍ |
10.036.06c prā̱cīna̍raśmi̱m āhu̍taṁ ghṛ̱tena̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.07a upa̍ hvaye su̱hava̱m māru̍taṁ ga̱ṇam pā̍va̱kam ṛ̱ṣvaṁ sa̱khyāya̍ śa̱mbhuva̍m |
10.036.07c rā̱yas poṣa̍ṁ sauśrava̱sāya̍ dhīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.08a a̱pām peru̍ṁ jī̱vadha̍nyam bharāmahe devā̱vya̍ṁ su̱hava̍m adhvara̱śriya̍m |
10.036.08c su̱ra̱śmiṁ soma̍m indri̱yaṁ ya̍mīmahi̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.09a sa̱nema̱ tat su̍sa̱nitā̍ sa̱nitva̍bhir va̱yaṁ jī̱vā jī̱vapu̍trā̱ anā̍gasaḥ |
10.036.09c bra̱hma̱dviṣo̱ viṣva̱g eno̍ bharerata̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.10a ye sthā mano̍r ya̱jñiyā̱s te śṛ̍ṇotana̱ yad vo̍ devā̱ īma̍he̱ tad da̍dātana |
10.036.10c jaitra̱ṁ kratu̍ṁ rayi̱mad vī̱rava̱d yaśa̱s tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.11a ma̱had a̱dya ma̍ha̱tām ā vṛ̍ṇīma̱he 'vo̍ de̱vānā̍m bṛha̱tām a̍na̱rvaṇā̍m |
10.036.11c yathā̱ vasu̍ vī̱rajā̍ta̱ṁ naśā̍mahai̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.12a ma̱ho a̱gneḥ sa̍midhā̱nasya̱ śarma̱ṇy anā̍gā mi̱tre varu̍ṇe sva̱staye̍ |
10.036.12c śreṣṭhe̍ syāma savi̱tuḥ savī̍mani̱ tad de̱vānā̱m avo̍ a̱dyā vṛ̍ṇīmahe ||

10.036.13a ye sa̍vi̱tuḥ sa̱tyasa̍vasya̱ viśve̍ mi̱trasya̍ vra̱te varu̍ṇasya de̱vāḥ |
10.036.13c te saubha̍gaṁ vī̱rava̱d goma̱d apno̱ dadhā̍tana̱ dravi̍ṇaṁ ci̱tram a̱sme ||

10.036.14a sa̱vi̱tā pa̱ścātā̍t savi̱tā pu̱rastā̍t savi̱totta̱rāttā̍t savi̱tādha̱rāttā̍t |
10.036.14c sa̱vi̱tā na̍ḥ suvatu sa̱rvatā̍tiṁ savi̱tā no̍ rāsatāṁ dī̱rgham āyu̍ḥ ||


10.037.01a namo̍ mi̱trasya̱ varu̍ṇasya̱ cakṣa̍se ma̱ho de̱vāya̱ tad ṛ̱taṁ sa̍paryata |
10.037.01c dū̱re̱dṛśe̍ de̱vajā̍tāya ke̱tave̍ di̱vas pu̱trāya̱ sūryā̍ya śaṁsata ||

10.037.02a sā mā̍ sa̱tyokti̱ḥ pari̍ pātu vi̱śvato̱ dyāvā̍ ca̱ yatra̍ ta̱tana̱nn ahā̍ni ca |
10.037.02c viśva̍m a̱nyan ni vi̍śate̱ yad eja̍ti vi̱śvāhāpo̍ vi̱śvāhod e̍ti̱ sūrya̍ḥ ||

10.037.03a na te̱ ade̍vaḥ pra̱divo̱ ni vā̍sate̱ yad e̍ta̱śebhi̍ḥ pata̱rai ra̍tha̱ryasi̍ |
10.037.03c prā̱cīna̍m a̱nyad anu̍ vartate̱ raja̱ ud a̱nyena̱ jyoti̍ṣā yāsi sūrya ||

10.037.04a yena̍ sūrya̱ jyoti̍ṣā̱ bādha̍se̱ tamo̱ jaga̍c ca̱ viśva̍m udi̱yarṣi̍ bhā̱nunā̍ |
10.037.04c tenā̱smad viśvā̱m ani̍rā̱m anā̍huti̱m apāmī̍vā̱m apa̍ du̱ṣṣvapnya̍ṁ suva ||

10.037.05a viśva̍sya̱ hi preṣi̍to̱ rakṣa̍si vra̱tam ahe̍ḻayann u̱ccara̍si sva̱dhā anu̍ |
10.037.05c yad a̱dya tvā̍ sūryopa̱bravā̍mahai̱ taṁ no̍ de̱vā anu̍ maṁsīrata̱ kratu̍m ||

10.037.06a taṁ no̱ dyāvā̍pṛthi̱vī tan na̱ āpa̱ indra̍ḥ śṛṇvantu ma̱ruto̱ hava̱ṁ vaca̍ḥ |
10.037.06c mā śūne̍ bhūma̱ sūrya̍sya sa̱ṁdṛśi̍ bha̱draṁ jīva̍nto jara̱ṇām a̍śīmahi ||

10.037.07a vi̱śvāhā̍ tvā su̱mana̍saḥ su̱cakṣa̍saḥ pra̱jāva̍nto anamī̱vā anā̍gasaḥ |
10.037.07c u̱dyanta̍ṁ tvā mitramaho di̱ve-di̍ve̱ jyog jī̱vāḥ prati̍ paśyema sūrya ||

10.037.08a mahi̱ jyoti̱r bibhra̍taṁ tvā vicakṣaṇa̱ bhāsva̍nta̱ṁ cakṣu̍ṣe-cakṣuṣe̱ maya̍ḥ |
10.037.08c ā̱roha̍ntam bṛha̱taḥ pāja̍sa̱s pari̍ va̱yaṁ jī̱vāḥ prati̍ paśyema sūrya ||

10.037.09a yasya̍ te̱ viśvā̱ bhuva̍nāni ke̱tunā̱ pra cera̍te̱ ni ca̍ vi̱śante̍ a̱ktubhi̍ḥ |
10.037.09c a̱nā̱gā̱stvena̍ harikeśa sū̱ryāhnā̍hnā no̱ vasya̍sā-vasya̱sod i̍hi ||

10.037.10a śaṁ no̍ bhava̱ cakṣa̍sā̱ śaṁ no̱ ahnā̱ śam bhā̱nunā̱ śaṁ hi̱mā śaṁ ghṛ̱ṇena̍ |
10.037.10c yathā̱ śam adhva̱ñ cham asa̍d duro̱ṇe tat sū̍rya̱ dravi̍ṇaṁ dhehi ci̱tram ||

10.037.11a a̱smāka̍ṁ devā u̱bhayā̍ya̱ janma̍ne̱ śarma̍ yacchata dvi̱pade̱ catu̍ṣpade |
10.037.11c a̱dat piba̍d ū̱rjaya̍māna̱m āśi̍ta̱ṁ tad a̱sme śaṁ yor a̍ra̱po da̍dhātana ||

10.037.12a yad vo̍ devāś cakṛ̱ma ji̱hvayā̍ gu̱ru mana̍so vā̱ prayu̍tī deva̱heḻa̍nam |
10.037.12c arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱ tasmi̱n tad eno̍ vasavo̱ ni dhe̍tana ||


10.038.01a a̱smin na̍ indra pṛtsu̱tau yaśa̍svati̱ śimī̍vati̱ kranda̍si̱ prāva̍ sā̱taye̍ |
10.038.01c yatra̱ goṣā̍tā dhṛṣi̱teṣu̍ khā̱diṣu̱ viṣva̱k pata̍nti di̱dyavo̍ nṛ̱ṣāhye̍ ||

10.038.02a sa na̍ḥ kṣu̱manta̱ṁ sada̍ne̱ vy ū̍rṇuhi̱ goa̍rṇasaṁ ra̱yim i̍ndra śra̱vāyya̍m |
10.038.02c syāma̍ te̱ jaya̍taḥ śakra me̱dino̱ yathā̍ va̱yam u̱śmasi̱ tad va̍so kṛdhi ||

10.038.03a yo no̱ dāsa̱ āryo̍ vā puruṣṭu̱tāde̍va indra yu̱dhaye̱ cike̍tati |
10.038.03c a̱smābhi̍ṣ ṭe su̱ṣahā̍ḥ santu̱ śatra̍va̱s tvayā̍ va̱yaṁ tān va̍nuyāma saṁga̱me ||

10.038.04a yo da̱bhrebhi̱r havyo̱ yaś ca̱ bhūri̍bhi̱r yo a̱bhīke̍ varivo̱vin nṛ̱ṣāhye̍ |
10.038.04c taṁ vi̍khā̱de sasni̍m a̱dya śru̱taṁ nara̍m a̱rvāñca̱m indra̱m ava̍se karāmahe ||

10.038.05a sva̱vṛja̱ṁ hi tvām a̱ham i̍ndra śu̱śravā̍nānu̱daṁ vṛ̍ṣabha radhra̱coda̍nam |
10.038.05c pra mu̍ñcasva̱ pari̱ kutsā̍d i̱hā ga̍hi̱ kim u̱ tvāvā̍n mu̱ṣkayo̍r ba̱ddha ā̍sate ||


10.039.01a yo vā̱m pari̍jmā su̱vṛd a̍śvinā̱ ratho̍ do̱ṣām u̱ṣāso̱ havyo̍ ha̱viṣma̍tā |
10.039.01c śa̱śva̱tta̱māsa̱s tam u̍ vām i̱daṁ va̱yam pi̱tur na nāma̍ su̱hava̍ṁ havāmahe ||

10.039.02a co̱daya̍taṁ sū̱nṛtā̱ḥ pinva̍ta̱ṁ dhiya̱ ut pura̍ṁdhīr īrayata̱ṁ tad u̍śmasi |
10.039.02c ya̱śasa̍m bhā̱gaṁ kṛ̍ṇutaṁ no aśvinā̱ soma̱ṁ na cāru̍m ma̱ghava̍tsu nas kṛtam ||

10.039.03a a̱mā̱jura̍ś cid bhavatho yu̱vam bhago̍ 'nā̱śoś ci̍d avi̱tārā̍pa̱masya̍ cit |
10.039.03c a̱ndhasya̍ cin nāsatyā kṛ̱śasya̍ cid yu̱vām id ā̍hur bhi̱ṣajā̍ ru̱tasya̍ cit ||

10.039.04a yu̱vaṁ cyavā̍naṁ sa̱naya̱ṁ yathā̱ ratha̱m puna̱r yuvā̍naṁ ca̱rathā̍ya takṣathuḥ |
10.039.04c niṣ ṭau̱gryam ū̍hathur a̱dbhyas pari̱ viśvet tā vā̱ṁ sava̍neṣu pra̱vācyā̍ ||

10.039.05a pu̱rā̱ṇā vā̍ṁ vī̱ryā̱3̱̍ pra bra̍vā̱ jane 'tho̍ hāsathur bhi̱ṣajā̍ mayo̱bhuvā̍ |
10.039.05c tā vā̱ṁ nu navyā̱v ava̍se karāmahe̱ 'yaṁ nā̍satyā̱ śrad a̱rir yathā̱ dadha̍t ||

10.039.06a i̱yaṁ vā̍m ahve śṛṇu̱tam me̍ aśvinā pu̱trāye̍va pi̱tarā̱ mahya̍ṁ śikṣatam |
10.039.06c anā̍pi̱r ajñā̍ asajā̱tyāma̍tiḥ pu̱rā tasyā̍ a̱bhiśa̍ste̱r ava̍ spṛtam ||

10.039.07a yu̱vaṁ rathe̍na vima̱dāya̍ śu̱ndhyuva̱ṁ ny ū̍hathuḥ purumi̱trasya̱ yoṣa̍ṇām |
10.039.07c yu̱vaṁ hava̍ṁ vadhrima̱tyā a̍gacchataṁ yu̱vaṁ suṣu̍tiṁ cakrathu̱ḥ pura̍ṁdhaye ||

10.039.08a yu̱vaṁ vipra̍sya jara̱ṇām u̍pe̱yuṣa̱ḥ puna̍ḥ ka̱ler a̍kṛṇuta̱ṁ yuva̱d vaya̍ḥ |
10.039.08c yu̱vaṁ vanda̍nam ṛśya̱dād ud ū̍pathur yu̱vaṁ sa̱dyo vi̱śpalā̱m eta̍ve kṛthaḥ ||

10.039.09a yu̱vaṁ ha̍ re̱bhaṁ vṛ̍ṣaṇā̱ guhā̍ hi̱tam ud ai̍rayatam mamṛ̱vāṁsa̍m aśvinā |
10.039.09c yu̱vam ṛ̱bīsa̍m u̱ta ta̱ptam atra̍ya̱ oma̍nvantaṁ cakrathuḥ sa̱ptava̍dhraye ||

10.039.10a yu̱vaṁ śve̱tam pe̱dave̍ 'śvi̱nāśva̍ṁ na̱vabhi̱r vājai̍r nava̱tī ca̍ vā̱jina̍m |
10.039.10c ca̱rkṛtya̍ṁ dadathur drāva̱yatsa̍kha̱m bhaga̱ṁ na nṛbhyo̱ havya̍m mayo̱bhuva̍m ||

10.039.11a na taṁ rā̍jānāv adite̱ kuta̍ś ca̱na nāṁho̍ aśnoti duri̱taṁ naki̍r bha̱yam |
10.039.11c yam a̍śvinā suhavā rudravartanī purora̱thaṁ kṛ̍ṇu̱thaḥ patnyā̍ sa̱ha ||

10.039.12a ā tena̍ yāta̱m mana̍so̱ javī̍yasā̱ ratha̱ṁ yaṁ vā̍m ṛ̱bhava̍ś ca̱krur a̍śvinā |
10.039.12c yasya̱ yoge̍ duhi̱tā jāya̍te di̱va u̱bhe aha̍nī su̱dine̍ vi̱vasva̍taḥ ||

10.039.13a tā va̱rtir yā̍taṁ ja̱yuṣā̱ vi parva̍ta̱m api̍nvataṁ śa̱yave̍ dhe̱num a̍śvinā |
10.039.13c vṛka̍sya ci̱d varti̍kām a̱ntar ā̱syā̍d yu̱vaṁ śacī̍bhir grasi̱tām a̍muñcatam ||

10.039.14a e̱taṁ vā̱ṁ stoma̍m aśvināv aka̱rmāta̍kṣāma̱ bhṛga̍vo̱ na ratha̍m |
10.039.14c ny a̍mṛkṣāma̱ yoṣa̍ṇā̱ṁ na marye̱ nitya̱ṁ na sū̱nuṁ tana̍ya̱ṁ dadhā̍nāḥ ||


10.040.01a ratha̱ṁ yānta̱ṁ kuha̱ ko ha̍ vāṁ narā̱ prati̍ dyu̱manta̍ṁ suvi̱tāya̍ bhūṣati |
10.040.01c prā̱ta̱ryāvā̍ṇaṁ vi̱bhva̍ṁ vi̱śe-vi̍śe̱ vasto̍r-vasto̱r vaha̍mānaṁ dhi̱yā śami̍ ||

10.040.02a kuha̍ svid do̱ṣā kuha̱ vasto̍r a̱śvinā̱ kuhā̍bhipi̱tvaṁ ka̍rata̱ḥ kuho̍ṣatuḥ |
10.040.02c ko vā̍ṁ śayu̱trā vi̱dhave̍va de̱vara̱m marya̱ṁ na yoṣā̍ kṛṇute sa̱dhastha̱ ā ||

10.040.03a prā̱tar ja̍rethe jara̱ṇeva̱ kāpa̍yā̱ vasto̍r-vastor yaja̱tā ga̍cchatho gṛ̱ham |
10.040.03c kasya̍ dhva̱srā bha̍vatha̱ḥ kasya̍ vā narā rājapu̱treva̱ sava̱nāva̍ gacchathaḥ ||

10.040.04a yu̱vām mṛ̱geva̍ vāra̱ṇā mṛ̍ga̱ṇyavo̍ do̱ṣā vasto̍r ha̱viṣā̱ ni hva̍yāmahe |
10.040.04c yu̱vaṁ hotrā̍m ṛtu̱thā juhva̍te na̱reṣa̱ṁ janā̍ya vahathaḥ śubhas patī ||

10.040.05a yu̱vāṁ ha̱ ghoṣā̱ pary a̍śvinā ya̱tī rājña̍ ūce duhi̱tā pṛ̱cche vā̍ṁ narā |
10.040.05c bhū̱tam me̱ ahna̍ u̱ta bhū̍tam a̱ktave 'śvā̍vate ra̱thine̍ śakta̱m arva̍te ||

10.040.06a yu̱vaṁ ka̱vī ṣṭha̱ḥ pary a̍śvinā̱ ratha̱ṁ viśo̱ na kutso̍ jari̱tur na̍śāyathaḥ |
10.040.06c yu̱vor ha̱ makṣā̱ pary a̍śvinā̱ madhv ā̱sā bha̍rata niṣkṛ̱taṁ na yoṣa̍ṇā ||

10.040.07a yu̱vaṁ ha̍ bhu̱jyuṁ yu̱vam a̍śvinā̱ vaśa̍ṁ yu̱vaṁ śi̱ñjāra̍m u̱śanā̱m upā̍rathuḥ |
10.040.07c yu̱vo rarā̍vā̱ pari̍ sa̱khyam ā̍sate yu̱vor a̱ham ava̍sā su̱mnam ā ca̍ke ||

10.040.08a yu̱vaṁ ha̍ kṛ̱śaṁ yu̱vam a̍śvinā śa̱yuṁ yu̱vaṁ vi̱dhanta̍ṁ vi̱dhavā̍m uruṣyathaḥ |
10.040.08c yu̱vaṁ sa̱nibhya̍ḥ sta̱naya̍ntam aśvi̱nāpa̍ vra̱jam ū̍rṇuthaḥ sa̱ptāsya̍m ||

10.040.09a jani̍ṣṭa̱ yoṣā̍ pa̱taya̍t kanīna̱ko vi cāru̍han vī̱rudho̍ da̱ṁsanā̱ anu̍ |
10.040.09c āsmai̍ rīyante niva̱neva̱ sindha̍vo̱ 'smā ahne̍ bhavati̱ tat pa̍titva̱nam ||

10.040.10a jī̱vaṁ ru̍danti̱ vi ma̍yante adhva̱re dī̱rghām anu̱ prasi̍tiṁ dīdhiyu̱r nara̍ḥ |
10.040.10c vā̱mam pi̱tṛbhyo̱ ya i̱daṁ sa̍meri̱re maya̱ḥ pati̍bhyo̱ jana̍yaḥ pari̱ṣvaje̍ ||

10.040.11a na tasya̍ vidma̱ tad u̱ ṣu pra vo̍cata̱ yuvā̍ ha̱ yad yu̍va̱tyāḥ kṣeti̱ yoni̍ṣu |
10.040.11c pri̱yosri̍yasya vṛṣa̱bhasya̍ re̱tino̍ gṛ̱haṁ ga̍memāśvinā̱ tad u̍śmasi ||

10.040.12a ā vā̍m agan suma̱tir vā̍jinīvasū̱ ny a̍śvinā hṛ̱tsu kāmā̍ ayaṁsata |
10.040.12c abhū̍taṁ go̱pā mi̍thu̱nā śu̍bhas patī pri̱yā a̍rya̱mṇo duryā̍m̐ aśīmahi ||

10.040.13a tā ma̍ndasā̱nā manu̍ṣo duro̱ṇa ā dha̱ttaṁ ra̱yiṁ sa̱havī̍raṁ vaca̱syave̍ |
10.040.13c kṛ̱taṁ tī̱rthaṁ su̍prapā̱ṇaṁ śu̍bhas patī sthā̱ṇum pa̍the̱ṣṭhām apa̍ durma̱tiṁ ha̍tam ||

10.040.14a kva̍ svid a̱dya ka̍ta̱māsv a̱śvinā̍ vi̱kṣu da̱srā mā̍dayete śu̱bhas patī̍ |
10.040.14c ka ī̱ṁ ni ye̍me kata̱masya̍ jagmatu̱r vipra̍sya vā̱ yaja̍mānasya vā gṛ̱ham ||


10.041.01a sa̱mā̱nam u̱ tyam pu̍ruhū̱tam u̱kthya1̱̍ṁ ratha̍ṁ trica̱kraṁ sava̍nā̱ gani̍gmatam |
10.041.01c pari̍jmānaṁ vida̱thya̍ṁ suvṛ̱ktibhi̍r va̱yaṁ vyu̍ṣṭā u̱ṣaso̍ havāmahe ||

10.041.02a prā̱ta̱ryuja̍ṁ nāsa̱tyādhi̍ tiṣṭhathaḥ prāta̱ryāvā̍ṇam madhu̱vāha̍na̱ṁ ratha̍m |
10.041.02c viśo̱ yena̱ gaccha̍tho̱ yajva̍rīr narā kī̱reś ci̍d ya̱jñaṁ hotṛ̍mantam aśvinā ||

10.041.03a a̱dhva̱ryuṁ vā̱ madhu̍pāṇiṁ su̱hastya̍m a̱gnidha̍ṁ vā dhṛ̱tada̍kṣa̱ṁ damū̍nasam |
10.041.03c vipra̍sya vā̱ yat sava̍nāni̱ gaccha̱tho 'ta̱ ā yā̍tam madhu̱peya̍m aśvinā ||


10.042.01a aste̍va̱ su pra̍ta̱raṁ lāya̱m asya̱n bhūṣa̍nn iva̱ pra bha̍rā̱ stoma̍m asmai |
10.042.01c vā̱cā vi̍prās tarata̱ vāca̍m a̱ryo ni rā̍maya jarita̱ḥ soma̱ indra̍m ||

10.042.02a dohe̍na̱ gām upa̍ śikṣā̱ sakhā̍ya̱m pra bo̍dhaya jaritar jā̱ram indra̍m |
10.042.02c kośa̱ṁ na pū̱rṇaṁ vasu̍nā̱ nyṛ̍ṣṭa̱m ā cyā̍vaya magha̱deyā̍ya̱ śūra̍m ||

10.042.03a kim a̱ṅga tvā̍ maghavan bho̱jam ā̍huḥ śiśī̱hi mā̍ śiśa̱yaṁ tvā̍ śṛṇomi |
10.042.03c apna̍svatī̱ mama̱ dhīr a̍stu śakra vasu̱vida̱m bhaga̍m i̱ndrā bha̍rā naḥ ||

10.042.04a tvāṁ janā̍ mamasa̱tyeṣv i̍ndra saṁtasthā̱nā vi hva̍yante samī̱ke |
10.042.04c atrā̱ yuja̍ṁ kṛṇute̱ yo ha̱viṣmā̱n nāsu̍nvatā sa̱khyaṁ va̍ṣṭi̱ śūra̍ḥ ||

10.042.05a dhana̱ṁ na sya̱ndram ba̍hu̱laṁ yo a̍smai tī̱vrān somā̍m̐ āsu̱noti̱ praya̍svān |
10.042.05c tasmai̱ śatrū̍n su̱tukā̍n prā̱tar ahno̱ ni svaṣṭrā̍n yu̱vati̱ hanti̍ vṛ̱tram ||

10.042.06a yasmi̍n va̱yaṁ da̍dhi̱mā śaṁsa̱m indre̱ yaḥ śi̱śrāya̍ ma̱ghavā̱ kāma̍m a̱sme |
10.042.06c ā̱rāc ci̱t san bha̍yatām asya̱ śatru̱r ny a̍smai dyu̱mnā janyā̍ namantām ||

10.042.07a ā̱rāc chatru̱m apa̍ bādhasva dū̱ram u̱gro yaḥ śamba̍ḥ puruhūta̱ tena̍ |
10.042.07c a̱sme dhe̍hi̱ yava̍ma̱d goma̍d indra kṛ̱dhī dhiya̍ṁ jari̱tre vāja̍ratnām ||

10.042.08a pra yam a̱ntar vṛ̍ṣasa̱vāso̱ agma̍n tī̱vrāḥ somā̍ bahu̱lāntā̍sa̱ indra̍m |
10.042.08c nāha̍ dā̱māna̍m ma̱ghavā̱ ni ya̍ṁsa̱n ni su̍nva̱te va̍hati̱ bhūri̍ vā̱mam ||

10.042.09a u̱ta pra̱hām a̍ti̱dīvyā̍ jayāti kṛ̱taṁ yac chva̱ghnī vi̍ci̱noti̍ kā̱le |
10.042.09c yo de̱vakā̍mo̱ na dhanā̍ ruṇaddhi̱ sam it taṁ rā̱yā sṛ̍jati sva̱dhāvā̍n ||

10.042.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.042.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.042.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.042.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||


10.043.01a acchā̍ ma̱ indra̍m ma̱taya̍ḥ sva̱rvida̍ḥ sa̱dhrīcī̱r viśvā̍ uśa̱tīr a̍nūṣata |
10.043.01c pari̍ ṣvajante̱ jana̍yo̱ yathā̱ pati̱m marya̱ṁ na śu̱ndhyum ma̱ghavā̍nam ū̱taye̍ ||

10.043.02a na ghā̍ tva̱drig apa̍ veti me̱ mana̱s tve it kāma̍m puruhūta śiśraya |
10.043.02c rāje̍va dasma̱ ni ṣa̱do 'dhi̍ ba̱rhiṣy a̱smin su some̍ 'va̱pāna̍m astu te ||

10.043.03a vi̱ṣū̱vṛd indro̱ ama̍ter u̱ta kṣu̱dhaḥ sa id rā̱yo ma̱ghavā̱ vasva̍ īśate |
10.043.03c tasyed i̱me pra̍va̱ṇe sa̱pta sindha̍vo̱ vayo̍ vardhanti vṛṣa̱bhasya̍ śu̱ṣmiṇa̍ḥ ||

10.043.04a vayo̱ na vṛ̱kṣaṁ su̍palā̱śam āsa̍da̱n somā̍sa̱ indra̍m ma̱ndina̍ś camū̱ṣada̍ḥ |
10.043.04c praiṣā̱m anī̍ka̱ṁ śava̍sā̱ davi̍dyutad vi̱dat sva1̱̍r mana̍ve̱ jyoti̱r ārya̍m ||

10.043.05a kṛ̱taṁ na śva̱ghnī vi ci̍noti̱ deva̍ne sa̱ṁvarga̱ṁ yan ma̱ghavā̱ sūrya̱ṁ jaya̍t |
10.043.05c na tat te̍ a̱nyo anu̍ vī̱rya̍ṁ śaka̱n na pu̍rā̱ṇo ma̍ghava̱n nota nūta̍naḥ ||

10.043.06a viśa̍ṁ-viśam ma̱ghavā̱ pary a̍śāyata̱ janā̍nā̱ṁ dhenā̍ ava̱cāka̍śa̱d vṛṣā̍ |
10.043.06c yasyāha̍ śa̱kraḥ sava̍neṣu̱ raṇya̍ti̱ sa tī̱vraiḥ somai̍ḥ sahate pṛtanya̱taḥ ||

10.043.07a āpo̱ na sindhu̍m a̱bhi yat sa̱makṣa̍ra̱n somā̍sa̱ indra̍ṁ ku̱lyā i̍va hra̱dam |
10.043.07c vardha̍nti̱ viprā̱ maho̍ asya̱ sāda̍ne̱ yava̱ṁ na vṛ̱ṣṭir di̱vyena̱ dānu̍nā ||

10.043.08a vṛṣā̱ na kru̱ddhaḥ pa̍taya̱d raja̱ḥsv ā yo a̱ryapa̍tnī̱r akṛ̍ṇod i̱mā a̱paḥ |
10.043.08c sa su̍nva̱te ma̱ghavā̍ jī̱radā̍na̱ve 'vi̍nda̱j jyoti̱r mana̍ve ha̱viṣma̍te ||

10.043.09a uj jā̍yatām para̱śur jyoti̍ṣā sa̱ha bhū̱yā ṛ̱tasya̍ su̱dughā̍ purāṇa̱vat |
10.043.09c vi ro̍catām aru̱ṣo bhā̱nunā̱ śuci̱ḥ sva1̱̍r ṇa śu̱kraṁ śu̍śucīta̱ satpa̍tiḥ ||

10.043.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.043.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.043.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.043.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||


10.044.01a ā yā̱tv indra̱ḥ svapa̍ti̱r madā̍ya̱ yo dharma̍ṇā tūtujā̱nas tuvi̍ṣmān |
10.044.01c pra̱tva̱kṣā̱ṇo ati̱ viśvā̱ sahā̍ṁsy apā̱reṇa̍ maha̱tā vṛṣṇye̍na ||

10.044.02a su̱ṣṭhāmā̱ ratha̍ḥ su̱yamā̱ harī̍ te mi̱myakṣa̱ vajro̍ nṛpate̱ gabha̍stau |
10.044.02c śībha̍ṁ rājan su̱pathā yā̍hy a̱rvāṅ vardhā̍ma te pa̱puṣo̱ vṛṣṇyā̍ni ||

10.044.03a endra̱vāho̍ nṛ̱pati̱ṁ vajra̍bāhum u̱gram u̱grāsa̍s tavi̱ṣāsa̍ enam |
10.044.03c pratva̍kṣasaṁ vṛṣa̱bhaṁ sa̱tyaśu̍ṣma̱m em a̍sma̱trā sa̍dha̱mādo̍ vahantu ||

10.044.04a e̱vā pati̍ṁ droṇa̱sāca̱ṁ sace̍tasam ū̱rjaḥ ska̱mbhaṁ dha̱ruṇa̱ ā vṛ̍ṣāyase |
10.044.04c oja̍ḥ kṛṣva̱ saṁ gṛ̍bhāya̱ tve apy aso̱ yathā̍ keni̱pānā̍m i̱no vṛ̱dhe ||

10.044.05a gama̍nn a̱sme vasū̱ny ā hi śaṁsi̍ṣaṁ svā̱śiṣa̱m bhara̱m ā yā̍hi so̱mina̍ḥ |
10.044.05c tvam ī̍śiṣe̱ sāsminn ā sa̍tsi ba̱rhiṣy a̍nādhṛ̱ṣyā tava̱ pātrā̍ṇi̱ dharma̍ṇā ||

10.044.06a pṛtha̱k prāya̍n pratha̱mā de̱vahū̍ta̱yo 'kṛ̍ṇvata śrava̱syā̍ni du̱ṣṭarā̍ |
10.044.06c na ye śe̱kur ya̱jñiyā̱ṁ nāva̍m ā̱ruha̍m ī̱rmaiva te ny a̍viśanta̱ kepa̍yaḥ ||

10.044.07a e̱vaivāpā̱g apa̍re santu dū̱ḍhyo 'śvā̱ yeṣā̍ṁ du̱ryuja̍ āyuyu̱jre |
10.044.07c i̱tthā ye prāg upa̍re̱ santi̍ dā̱vane̍ pu̱rūṇi̱ yatra̍ va̱yunā̍ni̱ bhoja̍nā ||

10.044.08a gi̱rīm̐r ajrā̱n reja̍mānām̐ adhāraya̱d dyauḥ kra̍ndad a̱ntari̍kṣāṇi kopayat |
10.044.08c sa̱mī̱cī̱ne dhi̱ṣaṇe̱ vi ṣka̍bhāyati̱ vṛṣṇa̍ḥ pī̱tvā mada̍ u̱kthāni̍ śaṁsati ||

10.044.09a i̱mam bi̍bharmi̱ sukṛ̍taṁ te aṅku̱śaṁ yenā̍ru̱jāsi̍ maghavañ chaphā̱ruja̍ḥ |
10.044.09c a̱smin su te̱ sava̍ne astv o̱kya̍ṁ su̱ta i̱ṣṭau ma̍ghavan bo̱dhy ābha̍gaḥ ||

10.044.10a gobhi̍ṣ ṭare̱māma̍tiṁ du̱revā̱ṁ yave̍na̱ kṣudha̍m puruhūta̱ viśvā̍m |
10.044.10c va̱yaṁ rāja̍bhiḥ pratha̱mā dhanā̍ny a̱smāke̍na vṛ̱jane̍nā jayema ||

10.044.11a bṛha̱spati̍r na̱ḥ pari̍ pātu pa̱ścād u̱totta̍rasmā̱d adha̍rād aghā̱yoḥ |
10.044.11c indra̍ḥ pu̱rastā̍d u̱ta ma̍dhya̱to na̱ḥ sakhā̱ sakhi̍bhyo̱ vari̍vaḥ kṛṇotu ||


10.045.01a di̱vas pari̍ pratha̱maṁ ja̍jñe a̱gnir a̱smad dvi̱tīya̱m pari̍ jā̱tave̍dāḥ |
10.045.01c tṛ̱tīya̍m a̱psu nṛ̱maṇā̱ aja̍sra̱m indhā̍na enaṁ jarate svā̱dhīḥ ||

10.045.02a vi̱dmā te̍ agne tre̱dhā tra̱yāṇi̍ vi̱dmā te̱ dhāma̱ vibhṛ̍tā puru̱trā |
10.045.02c vi̱dmā te̱ nāma̍ para̱maṁ guhā̱ yad vi̱dmā tam utsa̱ṁ yata̍ āja̱gantha̍ ||

10.045.03a sa̱mu̱dre tvā̍ nṛ̱maṇā̍ a̱psv a1̱̍ntar nṛ̱cakṣā̍ īdhe di̱vo a̍gna̱ ūdha̍n |
10.045.03c tṛ̱tīye̍ tvā̱ raja̍si tasthi̱vāṁsa̍m a̱pām u̱pasthe̍ mahi̱ṣā a̍vardhan ||

10.045.04a akra̍ndad a̱gniḥ sta̱naya̍nn iva̱ dyauḥ kṣāmā̱ reri̍had vī̱rudha̍ḥ sama̱ñjan |
10.045.04c sa̱dyo ja̍jñā̱no vi hīm i̱ddho akhya̱d ā roda̍sī bhā̱nunā̍ bhāty a̱ntaḥ ||

10.045.05a śrī̱ṇām u̍dā̱ro dha̱ruṇo̍ rayī̱ṇām ma̍nī̱ṣāṇā̱m prārpa̍ṇa̱ḥ soma̍gopāḥ |
10.045.05c vasu̍ḥ sū̱nuḥ saha̍so a̱psu rājā̱ vi bhā̱ty agra̍ u̱ṣasā̍m idhā̱naḥ ||

10.045.06a viśva̍sya ke̱tur bhuva̍nasya̱ garbha̱ ā roda̍sī apṛṇā̱j jāya̍mānaḥ |
10.045.06c vī̱ḻuṁ ci̱d adri̍m abhinat parā̱yañ janā̱ yad a̱gnim aya̍janta̱ pañca̍ ||

10.045.07a u̱śik pā̍va̱ko a̍ra̱tiḥ su̍me̱dhā marte̍ṣv a̱gnir a̱mṛto̱ ni dhā̍yi |
10.045.07c iya̍rti dhū̱mam a̍ru̱ṣam bhari̍bhra̱d uc chu̱kreṇa̍ śo̱ciṣā̱ dyām ina̍kṣan ||

10.045.08a dṛ̱śā̱no ru̱kma u̍rvi̱yā vy a̍dyaud du̱rmarṣa̱m āyu̍ḥ śri̱ye ru̍cā̱naḥ |
10.045.08c a̱gnir a̱mṛto̍ abhava̱d vayo̍bhi̱r yad e̍na̱ṁ dyaur ja̱naya̍t su̱retā̍ḥ ||

10.045.09a yas te̍ a̱dya kṛ̱ṇava̍d bhadraśoce 'pū̱paṁ de̍va ghṛ̱tava̍ntam agne |
10.045.09c pra taṁ na̍ya prata̱raṁ vasyo̱ acchā̱bhi su̱mnaṁ de̱vabha̍ktaṁ yaviṣṭha ||

10.045.10a ā tam bha̍ja sauśrava̱seṣv a̍gna u̱ktha-u̍ktha̱ ā bha̍ja śa̱syamā̍ne |
10.045.10c pri̱yaḥ sūrye̍ pri̱yo a̱gnā bha̍vā̱ty uj jā̱tena̍ bhi̱nada̱d uj jani̍tvaiḥ ||

10.045.11a tvām a̍gne̱ yaja̍mānā̱ anu̱ dyūn viśvā̱ vasu̍ dadhire̱ vāryā̍ṇi |
10.045.11c tvayā̍ sa̱ha dravi̍ṇam i̱cchamā̍nā vra̱jaṁ goma̍ntam u̱śijo̱ vi va̍vruḥ ||

10.045.12a astā̍vy a̱gnir na̱rāṁ su̱śevo̍ vaiśvāna̱ra ṛṣi̍bhi̱ḥ soma̍gopāḥ |
10.045.12c a̱dve̱ṣe dyāvā̍pṛthi̱vī hu̍vema̱ devā̍ dha̱tta ra̱yim a̱sme su̱vīra̍m ||


10.046.01a pra hotā̍ jā̱to ma̱hān na̍bho̱vin nṛ̱ṣadvā̍ sīdad a̱pām u̱pasthe̍ |
10.046.01c dadhi̱r yo dhāyi̱ sa te̱ vayā̍ṁsi ya̱ntā vasū̍ni vidha̱te ta̍nū̱pāḥ ||

10.046.02a i̱maṁ vi̱dhanto̍ a̱pāṁ sa̱dhasthe̍ pa̱śuṁ na na̱ṣṭam pa̱dair anu̍ gman |
10.046.02c guhā̱ cata̍ntam u̱śijo̱ namo̍bhir i̱cchanto̱ dhīrā̱ bhṛga̍vo 'vindan ||

10.046.03a i̱maṁ tri̱to bhūry a̍vindad i̱cchan vai̍bhūva̱so mū̱rdhany aghnyā̍yāḥ |
10.046.03c sa śevṛ̍dho jā̱ta ā ha̱rmyeṣu̱ nābhi̱r yuvā̍ bhavati roca̱nasya̍ ||

10.046.04a ma̱ndraṁ hotā̍ram u̱śijo̱ namo̍bhi̱ḥ prāñca̍ṁ ya̱jñaṁ ne̱tāra̍m adhva̱rāṇā̍m |
10.046.04c vi̱śām a̍kṛṇvann ara̱tim pā̍va̱kaṁ ha̍vya̱vāha̱ṁ dadha̍to̱ mānu̍ṣeṣu ||

10.046.05a pra bhū̱r jaya̍ntam ma̱hāṁ vi̍po̱dhām mū̱rā amū̍ram pu̱rāṁ da̱rmāṇa̍m |
10.046.05c naya̍nto̱ garbha̍ṁ va̱nāṁ dhiya̍ṁ dhu̱r hiri̍śmaśru̱ṁ nārvā̍ṇa̱ṁ dhana̍rcam ||

10.046.06a ni pa̱styā̍su tri̱taḥ sta̍bhū̱yan pari̍vīto̱ yonau̍ sīdad a̱ntaḥ |
10.046.06c ata̍ḥ sa̱ṁgṛbhyā̍ vi̱śāṁ damū̍nā̱ vidha̍rmaṇāya̱ntrair ī̍yate̱ nṝn ||

10.046.07a a̱syājarā̍so da̱mām a̱ritrā̍ a̱rcaddhū̍māso a̱gnaya̍ḥ pāva̱kāḥ |
10.046.07c śvi̱tī̱caya̍ḥ śvā̱trāso̍ bhura̱ṇyavo̍ vana̱rṣado̍ vā̱yavo̱ na somā̍ḥ ||

10.046.08a pra ji̱hvayā̍ bharate̱ vepo̍ a̱gniḥ pra va̱yunā̍ni̱ ceta̍sā pṛthi̱vyāḥ |
10.046.08c tam ā̱yava̍ḥ śu̱caya̍ntam pāva̱kam ma̱ndraṁ hotā̍raṁ dadhire̱ yaji̍ṣṭham ||

10.046.09a dyāvā̱ yam a̱gnim pṛ̍thi̱vī jani̍ṣṭā̱m āpa̱s tvaṣṭā̱ bhṛga̍vo̱ yaṁ saho̍bhiḥ |
10.046.09c ī̱ḻenya̍m pratha̱mam mā̍ta̱riśvā̍ de̱vās ta̍takṣu̱r mana̍ve̱ yaja̍tram ||

10.046.10a yaṁ tvā̍ de̱vā da̍dhi̱re ha̍vya̱vāha̍m puru̱spṛho̱ mānu̍ṣāso̱ yaja̍tram |
10.046.10c sa yāma̍nn agne stuva̱te vayo̍ dhā̱ḥ pra de̍va̱yan ya̱śasa̱ḥ saṁ hi pū̱rvīḥ ||


10.047.01a ja̱gṛ̱bhmā te̱ dakṣi̍ṇam indra̱ hasta̍ṁ vasū̱yavo̍ vasupate̱ vasū̍nām |
10.047.01c vi̱dmā hi tvā̱ gopa̍tiṁ śūra̱ gonā̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.02a svā̱yu̱dhaṁ svava̍saṁ sunī̱thaṁ catu̍ḥsamudraṁ dha̱ruṇa̍ṁ rayī̱ṇām |
10.047.02c ca̱rkṛtya̱ṁ śaṁsya̱m bhūri̍vāram a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.03a su̱brahmā̍ṇaṁ de̱vava̍ntam bṛ̱hanta̍m u̱ruṁ ga̍bhī̱ram pṛ̱thubu̍dhnam indra |
10.047.03c śru̱taṛ̍ṣim u̱gram a̍bhimāti̱ṣāha̍m a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.04a sa̱nadvā̍ja̱ṁ vipra̍vīra̱ṁ taru̍traṁ dhana̱spṛta̍ṁ śūśu̱vāṁsa̍ṁ su̱dakṣa̍m |
10.047.04c da̱syu̱hana̍m pū̱rbhida̍m indra sa̱tyam a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.05a aśvā̍vantaṁ ra̱thina̍ṁ vī̱rava̍ntaṁ saha̱sriṇa̍ṁ śa̱tina̱ṁ vāja̍m indra |
10.047.05c bha̱dravrā̍ta̱ṁ vipra̍vīraṁ sva̱rṣām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.06a pra sa̱ptagu̍m ṛ̱tadhī̍tiṁ sume̱dhām bṛha̱spati̍m ma̱tir acchā̍ jigāti |
10.047.06c ya ā̍ṅgira̱so nama̍sopa̱sadyo̱ 'smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.07a vanī̍vāno̱ mama̍ dū̱tāsa̱ indra̱ṁ stomā̍ś caranti suma̱tīr i̍yā̱nāḥ |
10.047.07c hṛ̱di̱spṛśo̱ mana̍sā va̱cyamā̍nā a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||

10.047.08a yat tvā̱ yāmi̍ da̱ddhi tan na̍ indra bṛ̱hanta̱ṁ kṣaya̱m asa̍ma̱ṁ janā̍nām |
10.047.08c a̱bhi tad dyāvā̍pṛthi̱vī gṛ̍ṇītām a̱smabhya̍ṁ ci̱traṁ vṛṣa̍ṇaṁ ra̱yiṁ dā̍ḥ ||


10.048.01a a̱ham bhu̍va̱ṁ vasu̍naḥ pū̱rvyas pati̍r a̱haṁ dhanā̍ni̱ saṁ ja̍yāmi̱ śaśva̍taḥ |
10.048.01c māṁ ha̍vante pi̱tara̱ṁ na ja̱ntavo̱ 'haṁ dā̱śuṣe̱ vi bha̍jāmi̱ bhoja̍nam ||

10.048.02a a̱ham indro̱ rodho̱ vakṣo̱ atha̍rvaṇas tri̱tāya̱ gā a̍janaya̱m ahe̱r adhi̍ |
10.048.02c a̱haṁ dasyu̍bhya̱ḥ pari̍ nṛ̱mṇam ā da̍de go̱trā śikṣa̍n dadhī̱ce mā̍ta̱riśva̍ne ||

10.048.03a mahya̱ṁ tvaṣṭā̱ vajra̍m atakṣad āya̱sam mayi̍ de̱vāso̍ 'vṛja̱nn api̱ kratu̍m |
10.048.03c mamānī̍ka̱ṁ sūrya̍syeva du̱ṣṭara̱m mām ārya̍nti kṛ̱tena̱ kartve̍na ca ||

10.048.04a a̱ham e̱taṁ ga̱vyaya̱m aśvya̍m pa̱śum pu̍rī̱ṣiṇa̱ṁ sāya̍kenā hira̱ṇyaya̍m |
10.048.04c pu̱rū sa̱hasrā̱ ni śi̍śāmi dā̱śuṣe̱ yan mā̱ somā̍sa u̱kthino̱ ama̍ndiṣuḥ ||

10.048.05a a̱ham indro̱ na parā̍ jigya̱ id dhana̱ṁ na mṛ̱tyave 'va̍ tasthe̱ kadā̍ ca̱na |
10.048.05c soma̱m in mā̍ su̱nvanto̍ yācatā̱ vasu̱ na me̍ pūravaḥ sa̱khye ri̍ṣāthana ||

10.048.06a a̱ham e̱tāñ chāśva̍sato̱ dvā-dvendra̱ṁ ye vajra̍ṁ yu̱dhaye 'kṛ̍ṇvata |
10.048.06c ā̱hvaya̍mānā̱m̐ ava̱ hanma̍nāhanaṁ dṛ̱ḻhā vada̱nn ana̍masyur nama̱svina̍ḥ ||

10.048.07a a̱bhī̱3̱̍dam eka̱m eko̍ asmi ni̱ṣṣāḻ a̱bhī dvā kim u̱ traya̍ḥ karanti |
10.048.07c khale̱ na pa̱rṣān prati̍ hanmi̱ bhūri̱ kim mā̍ nindanti̱ śatra̍vo 'ni̱ndrāḥ ||

10.048.08a a̱haṁ gu̱ṅgubhyo̍ atithi̱gvam iṣka̍ra̱m iṣa̱ṁ na vṛ̍tra̱tura̍ṁ vi̱kṣu dhā̍rayam |
10.048.08c yat pa̍rṇaya̱ghna u̱ta vā̍ karañja̱he prāham ma̱he vṛ̍tra̱hatye̱ aśu̍śravi ||

10.048.09a pra me̱ namī̍ sā̱pya i̱ṣe bhu̱je bhū̱d gavā̱m eṣe̍ sa̱khyā kṛ̍ṇuta dvi̱tā |
10.048.09c di̱dyuṁ yad a̍sya sami̱theṣu̍ ma̱ṁhaya̱m ād id e̍na̱ṁ śaṁsya̍m u̱kthya̍ṁ karam ||

10.048.10a pra nema̍smin dadṛśe̱ somo̍ a̱ntar go̱pā nema̍m ā̱vir a̱sthā kṛ̍ṇoti |
10.048.10c sa ti̱gmaśṛ̍ṅgaṁ vṛṣa̱bhaṁ yuyu̍tsan dru̱has ta̍sthau bahu̱le ba̱ddho a̱ntaḥ ||

10.048.11a ā̱di̱tyānā̱ṁ vasū̍nāṁ ru̱driyā̍ṇāṁ de̱vo de̱vānā̱ṁ na mi̍nāmi̱ dhāma̍ |
10.048.11c te mā̍ bha̱drāya̱ śava̍se tatakṣu̱r apa̍rājita̱m astṛ̍ta̱m aṣā̍ḻham ||


10.049.01a a̱haṁ dā̍ṁ gṛṇa̱te pūrvya̱ṁ vasv a̱ham brahma̍ kṛṇava̱m mahya̱ṁ vardha̍nam |
10.049.01c a̱ham bhu̍va̱ṁ yaja̍mānasya codi̱tāya̍jvanaḥ sākṣi̱ viśva̍smi̱n bhare̍ ||

10.049.02a māṁ dhu̱r indra̱ṁ nāma̍ de̱vatā̍ di̱vaś ca̱ gmaś cā̱pāṁ ca̍ ja̱ntava̍ḥ |
10.049.02c a̱haṁ harī̱ vṛṣa̍ṇā̱ vivra̍tā ra̱ghū a̱haṁ vajra̱ṁ śava̍se dhṛ̱ṣṇv ā da̍de ||

10.049.03a a̱ham atka̍ṁ ka̱vaye̍ śiśnatha̱ṁ hathai̍r a̱haṁ kutsa̍m āvam ā̱bhir ū̱tibhi̍ḥ |
10.049.03c a̱haṁ śuṣṇa̍sya̱ śnathi̍tā̱ vadha̍r yama̱ṁ na yo ra̱ra ārya̱ṁ nāma̱ dasya̍ve ||

10.049.04a a̱ham pi̱teva̍ veta̱sūm̐r a̱bhiṣṭa̍ye̱ tugra̱ṁ kutsā̍ya̱ smadi̍bhaṁ ca randhayam |
10.049.04c a̱ham bhu̍va̱ṁ yaja̍mānasya rā̱jani̱ pra yad bhare̱ tuja̍ye̱ na pri̱yādhṛṣe̍ ||

10.049.05a a̱haṁ ra̍ndhaya̱m mṛga̍yaṁ śru̱tarva̍ṇe̱ yan māji̍hīta va̱yunā̍ ca̱nānu̱ṣak |
10.049.05c a̱haṁ ve̱śaṁ na̱mram ā̱yave̍ 'karam a̱haṁ savyā̍ya̱ paḍgṛ̍bhim arandhayam ||

10.049.06a a̱haṁ sa yo nava̍vāstvam bṛ̱hadra̍tha̱ṁ saṁ vṛ̱treva̱ dāsa̍ṁ vṛtra̱hāru̍jam |
10.049.06c yad va̱rdhaya̍ntam pra̱thaya̍ntam ānu̱ṣag dū̱re pā̱re raja̍so roca̱nāka̍ram ||

10.049.07a a̱haṁ sūrya̍sya̱ pari̍ yāmy ā̱śubhi̱ḥ praita̱śebhi̱r vaha̍māna̱ oja̍sā |
10.049.07c yan mā̍ sā̱vo manu̍ṣa̱ āha̍ ni̱rṇija̱ ṛdha̍k kṛṣe̱ dāsa̱ṁ kṛtvya̱ṁ hathai̍ḥ ||

10.049.08a a̱haṁ sa̍pta̱hā nahu̍ṣo̱ nahu̍ṣṭara̱ḥ prāśrā̍vaya̱ṁ śava̍sā tu̱rvaśa̱ṁ yadu̍m |
10.049.08c a̱haṁ ny a1̱̍nyaṁ saha̍sā̱ saha̍s kara̱ṁ nava̱ vrādha̍to nava̱tiṁ ca̍ vakṣayam ||

10.049.09a a̱haṁ sa̱pta sra̱vato̍ dhāraya̱ṁ vṛṣā̍ dravi̱tnva̍ḥ pṛthi̱vyāṁ sī̱rā adhi̍ |
10.049.09c a̱ham arṇā̍ṁsi̱ vi ti̍rāmi su̱kratu̍r yu̱dhā vi̍da̱m mana̍ve gā̱tum i̱ṣṭaye̍ ||

10.049.10a a̱haṁ tad ā̍su dhāraya̱ṁ yad ā̍su̱ na de̱vaś ca̱na tvaṣṭādhā̍raya̱d ruśa̍t |
10.049.10c spā̱rhaṁ gavā̱m ūdha̍ḥsu va̱kṣaṇā̱sv ā madho̱r madhu̱ śvātrya̱ṁ soma̍m ā̱śira̍m ||

10.049.11a e̱vā de̱vām̐ indro̍ vivye̱ nṝn pra cyau̱tnena̍ ma̱ghavā̍ sa̱tyarā̍dhāḥ |
10.049.11c viśvet tā te̍ harivaḥ śacīvo̱ 'bhi tu̱rāsa̍ḥ svayaśo gṛṇanti ||


10.050.01a pra vo̍ ma̱he manda̍mānā̱yāndha̱so 'rcā̍ vi̱śvāna̍rāya viśvā̱bhuve̍ |
10.050.01c indra̍sya̱ yasya̱ suma̍kha̱ṁ saho̱ mahi̱ śravo̍ nṛ̱mṇaṁ ca̱ roda̍sī sapa̱ryata̍ḥ ||

10.050.02a so ci̱n nu sakhyā̱ narya̍ i̱naḥ stu̱taś ca̱rkṛtya̱ indro̱ māva̍te̱ nare̍ |
10.050.02c viśvā̍su dhū̱rṣu vā̍ja̱kṛtye̍ṣu satpate vṛ̱tre vā̱psv a1̱̍bhi śū̍ra mandase ||

10.050.03a ke te nara̍ indra̱ ye ta̍ i̱ṣe ye te̍ su̱mnaṁ sa̍dha̱nya1̱̍m iya̍kṣān |
10.050.03c ke te̱ vājā̍yāsu̱ryā̍ya hinvire̱ ke a̱psu svāsū̱rvarā̍su̱ pauṁsye̍ ||

10.050.04a bhuva̱s tvam i̍ndra̱ brahma̍ṇā ma̱hān bhuvo̱ viśve̍ṣu̱ sava̍neṣu ya̱jñiya̍ḥ |
10.050.04c bhuvo̱ nṝm̐ś cyau̱tno viśva̍smi̱n bhare̱ jyeṣṭha̍ś ca̱ mantro̍ viśvacarṣaṇe ||

10.050.05a avā̱ nu ka̱ṁ jyāyā̍n ya̱jñava̍naso ma̱hīṁ ta̱ omā̍trāṁ kṛ̱ṣṭayo̍ viduḥ |
10.050.05c aso̱ nu ka̍m a̱jaro̱ vardhā̍ś ca̱ viśved e̱tā sava̍nā tūtu̱mā kṛ̍ṣe ||

10.050.06a e̱tā viśvā̱ sava̍nā tūtu̱mā kṛ̍ṣe sva̱yaṁ sū̍no sahaso̱ yāni̍ dadhi̱ṣe |
10.050.06c varā̍ya te̱ pātra̱ṁ dharma̍ṇe̱ tanā̍ ya̱jño mantro̱ brahmodya̍ta̱ṁ vaca̍ḥ ||

10.050.07a ye te̍ vipra brahma̱kṛta̍ḥ su̱te sacā̱ vasū̍nāṁ ca̱ vasu̍naś ca dā̱vane̍ |
10.050.07c pra te su̱mnasya̱ mana̍sā pa̱thā bhu̍va̱n made̍ su̱tasya̍ so̱myasyāndha̍saḥ ||


10.051.01a ma̱hat tad ulba̱ṁ sthavi̍ra̱ṁ tad ā̍sī̱d yenāvi̍ṣṭitaḥ pravi̱veśi̍thā̱paḥ |
10.051.01c viśvā̍ apaśyad bahu̱dhā te̍ agne̱ jāta̍vedas ta̱nvo̍ de̱va eka̍ḥ ||

10.051.02a ko mā̍ dadarśa kata̱maḥ sa de̱vo yo me̍ ta̱nvo̍ bahu̱dhā pa̱ryapa̍śyat |
10.051.02c kvāha̍ mitrāvaruṇā kṣiyanty a̱gner viśvā̍ḥ sa̱midho̍ deva̱yānī̍ḥ ||

10.051.03a aicchā̍ma tvā bahu̱dhā jā̍taveda̱ḥ pravi̍ṣṭam agne a̱psv oṣa̍dhīṣu |
10.051.03c taṁ tvā̍ ya̱mo a̍cikec citrabhāno daśāntaru̱ṣyād a̍ti̱roca̍mānam ||

10.051.04a ho̱trād a̱haṁ va̍ruṇa̱ bibhya̍d āya̱ṁ ned e̱va mā̍ yu̱naja̱nn atra̍ de̱vāḥ |
10.051.04c tasya̍ me ta̱nvo̍ bahu̱dhā nivi̍ṣṭā e̱tam artha̱ṁ na ci̍ketā̱ham a̱gniḥ ||

10.051.05a ehi̱ manu̍r deva̱yur ya̱jñakā̍mo 'ra̱ṁkṛtyā̱ tama̍si kṣeṣy agne |
10.051.05c su̱gān pa̱thaḥ kṛ̍ṇuhi deva̱yānā̱n vaha̍ ha̱vyāni̍ sumana̱syamā̍naḥ ||

10.051.06a a̱gneḥ pūrve̱ bhrāta̍ro̱ artha̍m e̱taṁ ra̱thīvādhvā̍na̱m anv āva̍rīvuḥ |
10.051.06c tasmā̍d bhi̱yā va̍ruṇa dū̱ram ā̍yaṁ gau̱ro na kṣe̱pnor a̍vije̱ jyāyā̍ḥ ||

10.051.07a ku̱rmas ta̱ āyu̍r a̱jara̱ṁ yad a̍gne̱ yathā̍ yu̱kto jā̍tavedo̱ na riṣyā̍ḥ |
10.051.07c athā̍ vahāsi sumana̱syamā̍no bhā̱gaṁ de̱vebhyo̍ ha̱viṣa̍ḥ sujāta ||

10.051.08a pra̱yā̱jān me̍ anuyā̱jām̐ś ca̱ keva̍lā̱n ūrja̍svantaṁ ha̱viṣo̍ datta bhā̱gam |
10.051.08c ghṛ̱taṁ cā̱pām puru̍ṣa̱ṁ cauṣa̍dhīnām a̱gneś ca̍ dī̱rgham āyu̍r astu devāḥ ||

10.051.09a tava̍ prayā̱jā a̍nuyā̱jāś ca̱ keva̍la̱ ūrja̍svanto ha̱viṣa̍ḥ santu bhā̱gāḥ |
10.051.09c tavā̍gne ya̱jño̱3̱̍ 'yam a̍stu̱ sarva̱s tubhya̍ṁ namantām pra̱diśa̱ś cata̍sraḥ ||


10.052.01a viśve̍ devāḥ śā̱stana̍ mā̱ yathe̱ha hotā̍ vṛ̱to ma̱navai̱ yan ni̱ṣadya̍ |
10.052.01c pra me̍ brūta bhāga̱dheya̱ṁ yathā̍ vo̱ yena̍ pa̱thā ha̱vyam ā vo̱ vahā̍ni ||

10.052.02a a̱haṁ hotā̱ ny a̍sīda̱ṁ yajī̍yā̱n viśve̍ de̱vā ma̱ruto̍ mā junanti |
10.052.02c aha̍r-ahar aśvi̱nādhva̍ryavaṁ vām bra̱hmā sa̱mid bha̍vati̱ sāhu̍tir vām ||

10.052.03a a̱yaṁ yo hotā̱ kir u̱ sa ya̱masya̱ kam apy ū̍he̱ yat sa̍ma̱ñjanti̍ de̱vāḥ |
10.052.03c aha̍r-ahar jāyate mā̱si-mā̱sy athā̍ de̱vā da̍dhire havya̱vāha̍m ||

10.052.04a māṁ de̱vā da̍dhire havya̱vāha̱m apa̍mluktam ba̱hu kṛ̱cchrā cara̍ntam |
10.052.04c a̱gnir vi̱dvān ya̱jñaṁ na̍ḥ kalpayāti̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum ||

10.052.05a ā vo̍ yakṣy amṛta̱tvaṁ su̱vīra̱ṁ yathā̍ vo devā̱ vari̍va̱ḥ karā̍ṇi |
10.052.05c ā bā̱hvor vajra̱m indra̍sya dheyā̱m athe̱mā viśvā̱ḥ pṛta̍nā jayāti ||

10.052.06a trīṇi̍ śa̱tā trī sa̱hasrā̍ṇy a̱gniṁ tri̱ṁśac ca̍ de̱vā nava̍ cāsaparyan |
10.052.06c aukṣa̍n ghṛ̱tair astṛ̍ṇan ba̱rhir a̍smā̱ ād id dhotā̍ra̱ṁ ny a̍sādayanta ||


10.053.01a yam aicchā̍ma̱ mana̍sā̱ so̱3̱̍ 'yam āgā̍d ya̱jñasya̍ vi̱dvān paru̍ṣaś ciki̱tvān |
10.053.01c sa no̍ yakṣad de̱vatā̍tā̱ yajī̍yā̱n ni hi ṣatsa̱d anta̍ra̱ḥ pūrvo̍ a̱smat ||

10.053.02a arā̍dhi̱ hotā̍ ni̱ṣadā̱ yajī̍yān a̱bhi prayā̍ṁsi̱ sudhi̍tāni̱ hi khyat |
10.053.02c yajā̍mahai ya̱jñiyā̱n hanta̍ de̱vām̐ īḻā̍mahā̱ īḍyā̱m̐ ājye̍na ||

10.053.03a sā̱dhvīm a̍kar de̱vavī̍tiṁ no a̱dya ya̱jñasya̍ ji̱hvām a̍vidāma̱ guhyā̍m |
10.053.03c sa āyu̱r āgā̍t sura̱bhir vasā̍no bha̱drām a̍kar de̱vahū̍tiṁ no a̱dya ||

10.053.04a tad a̱dya vā̱caḥ pra̍tha̱mam ma̍sīya̱ yenāsu̍rām̐ a̱bhi de̱vā asā̍ma |
10.053.04c ūrjā̍da u̱ta ya̍jñiyāsa̱ḥ pañca̍ janā̱ mama̍ ho̱traṁ ju̍ṣadhvam ||

10.053.05a pañca̱ janā̱ mama̍ ho̱traṁ ju̍ṣantā̱ṁ gojā̍tā u̱ta ye ya̱jñiyā̍saḥ |
10.053.05c pṛ̱thi̱vī na̱ḥ pārthi̍vāt pā̱tv aṁha̍so̱ 'ntari̍kṣaṁ di̱vyāt pā̍tv a̱smān ||

10.053.06a tantu̍ṁ ta̱nvan raja̍so bhā̱num anv i̍hi̱ jyoti̍ṣmataḥ pa̱tho ra̍kṣa dhi̱yā kṛ̱tān |
10.053.06c a̱nu̱lba̱ṇaṁ va̍yata̱ jogu̍vā̱m apo̱ manu̍r bhava ja̱nayā̱ daivya̱ṁ jana̍m ||

10.053.07a a̱kṣā̱naho̍ nahyatano̱ta so̍myā̱ iṣkṛ̍ṇudhvaṁ raśa̱nā ota pi̍ṁśata |
10.053.07c a̱ṣṭāva̍ndhuraṁ vahatā̱bhito̱ ratha̱ṁ yena̍ de̱vāso̱ ana̍yann a̱bhi pri̱yam ||

10.053.08a aśma̍nvatī rīyate̱ saṁ ra̍bhadhva̱m ut ti̍ṣṭhata̱ pra ta̍ratā sakhāyaḥ |
10.053.08c atrā̍ jahāma̱ ye asa̱nn aśe̍vāḥ śi̱vān va̱yam ut ta̍remā̱bhi vājā̍n ||

10.053.09a tvaṣṭā̍ mā̱yā ve̍d a̱pasā̍m a̱pasta̍mo̱ bibhra̱t pātrā̍ deva̱pānā̍ni̱ śaṁta̍mā |
10.053.09c śiśī̍te nū̱nam pa̍ra̱śuṁ svā̍ya̱saṁ yena̍ vṛ̱ścād eta̍śo̱ brahma̍ṇa̱s pati̍ḥ ||

10.053.10a sa̱to nū̱naṁ ka̍vaya̱ḥ saṁ śi̍śīta̱ vāśī̍bhi̱r yābhi̍r a̱mṛtā̍ya̱ takṣa̍tha |
10.053.10c vi̱dvāṁsa̍ḥ pa̱dā guhyā̍ni kartana̱ yena̍ de̱vāso̍ amṛta̱tvam ā̍na̱śuḥ ||

10.053.11a garbhe̱ yoṣā̱m ada̍dhur va̱tsam ā̱sany a̍pī̱cye̍na̱ mana̍so̱ta ji̱hvayā̍ |
10.053.11c sa vi̱śvāhā̍ su̱manā̍ yo̱gyā a̱bhi si̍ṣā̱sani̍r vanate kā̱ra ij jiti̍m ||


10.054.01a tāṁ su te̍ kī̱rtim ma̍ghavan mahi̱tvā yat tvā̍ bhī̱te roda̍sī̱ ahva̍yetām |
10.054.01c prāvo̍ de̱vām̐ āti̍ro̱ dāsa̱m oja̍ḥ pra̱jāyai̍ tvasyai̱ yad aśi̍kṣa indra ||

10.054.02a yad aca̍ras ta̱nvā̍ vāvṛdhā̱no balā̍nīndra prabruvā̱ṇo jane̍ṣu |
10.054.02c mā̱yet sā te̱ yāni̍ yu̱ddhāny ā̱hur nādya śatru̍ṁ na̱nu pu̱rā vi̍vitse ||

10.054.03a ka u̱ nu te̍ mahi̱mana̍ḥ samasyā̱smat pūrva̱ ṛṣa̱yo 'nta̍m āpuḥ |
10.054.03c yan mā̱tara̍ṁ ca pi̱tara̍ṁ ca sā̱kam aja̍nayathās ta̱nva1̱̍ḥ svāyā̍ḥ ||

10.054.04a ca̱tvāri̍ te asu̱ryā̍ṇi̱ nāmādā̍bhyāni mahi̱ṣasya̍ santi |
10.054.04c tvam a̱ṅga tāni̱ viśvā̍ni vitse̱ yebhi̱ḥ karmā̍ṇi maghavañ ca̱kartha̍ ||

10.054.05a tvaṁ viśvā̍ dadhiṣe̱ keva̍lāni̱ yāny ā̱vir yā ca̱ guhā̱ vasū̍ni |
10.054.05c kāma̱m in me̍ maghava̱n mā vi tā̍rī̱s tvam ā̍jñā̱tā tvam i̍ndrāsi dā̱tā ||

10.054.06a yo ada̍dhā̱j jyoti̍ṣi̱ jyoti̍r a̱ntar yo asṛ̍ja̱n madhu̍nā̱ sam madhū̍ni |
10.054.06c adha̍ pri̱yaṁ śū̱ṣam indrā̍ya̱ manma̍ brahma̱kṛto̍ bṛ̱hadu̍kthād avāci ||


10.055.01a dū̱re tan nāma̱ guhya̍m parā̱cair yat tvā̍ bhī̱te ahva̍yetāṁ vayo̱dhai |
10.055.01c ud a̍stabhnāḥ pṛthi̱vīṁ dyām a̱bhīke̱ bhrātu̍ḥ pu̱trān ma̍ghavan titviṣā̱ṇaḥ ||

10.055.02a ma̱hat tan nāma̱ guhya̍m puru̱spṛg yena̍ bhū̱taṁ ja̱nayo̱ yena̱ bhavya̍m |
10.055.02c pra̱tnaṁ jā̱taṁ jyoti̱r yad a̍sya pri̱yam pri̱yāḥ sam a̍viśanta̱ pañca̍ ||

10.055.03a ā roda̍sī apṛṇā̱d ota madhya̱m pañca̍ de̱vām̐ ṛ̍tu̱śaḥ sa̱pta-sa̍pta |
10.055.03c catu̍striṁśatā puru̱dhā vi ca̍ṣṭe̱ sarū̍peṇa̱ jyoti̍ṣā̱ vivra̍tena ||

10.055.04a yad u̍ṣa̱ auccha̍ḥ pratha̱mā vi̱bhānā̱m aja̍nayo̱ yena̍ pu̱ṣṭasya̍ pu̱ṣṭam |
10.055.04c yat te̍ jāmi̱tvam ava̍ra̱m para̍syā ma̱han ma̍ha̱tyā a̍sura̱tvam eka̍m ||

10.055.05a vi̱dhuṁ da̍drā̱ṇaṁ sama̍ne bahū̱nāṁ yuvā̍na̱ṁ santa̍m pali̱to ja̍gāra |
10.055.05c de̱vasya̍ paśya̱ kāvya̍m mahi̱tvādyā ma̱māra̱ sa hyaḥ sam ā̍na ||

10.055.06a śākma̍nā śā̱ko a̍ru̱ṇaḥ su̍pa̱rṇa ā yo ma̱haḥ śūra̍ḥ sa̱nād anī̍ḻaḥ |
10.055.06c yac ci̱keta̍ sa̱tyam it tan na mogha̱ṁ vasu̍ spā̱rham u̱ta jeto̱ta dātā̍ ||

10.055.07a aibhi̍r dade̱ vṛṣṇyā̱ pauṁsyā̍ni̱ yebhi̱r aukṣa̍d vṛtra̱hatyā̍ya va̱jrī |
10.055.07c ye karma̍ṇaḥ kri̱yamā̍ṇasya ma̱hna ṛ̍teka̱rmam u̱dajā̍yanta de̱vāḥ ||

10.055.08a yu̱jā karmā̍ṇi ja̱naya̍n vi̱śvaujā̍ aśasti̱hā vi̱śvama̍nās turā̱ṣāṭ |
10.055.08c pī̱tvī soma̍sya di̱va ā vṛ̍dhā̱naḥ śūro̱ nir yu̱dhādha̍ma̱d dasyū̍n ||


10.056.01a i̱daṁ ta̱ eka̍m pa̱ra ū̍ ta̱ eka̍ṁ tṛ̱tīye̍na̱ jyoti̍ṣā̱ saṁ vi̍śasva |
10.056.01c sa̱ṁveśa̍ne ta̱nva1̱̍ś cāru̍r edhi pri̱yo de̱vānā̍m para̱me ja̱nitre̍ ||

10.056.02a ta̱nūṣ ṭe̍ vājin ta̱nva1̱̍ṁ naya̍ntī vā̱mam a̱smabhya̱ṁ dhātu̱ śarma̱ tubhya̍m |
10.056.02c ahru̍to ma̱ho dha̱ruṇā̍ya de̱vān di̱vī̍va̱ jyoti̱ḥ svam ā mi̍mīyāḥ ||

10.056.03a vā̱jy a̍si̱ vāji̍nenā suve̱nīḥ su̍vi̱taḥ stoma̍ṁ suvi̱to diva̍ṁ gāḥ |
10.056.03c su̱vi̱to dharma̍ pratha̱mānu̍ sa̱tyā su̍vi̱to de̱vān su̍vi̱to 'nu̱ patma̍ ||

10.056.04a ma̱hi̱mna e̍ṣām pi̱tara̍ś ca̱neśi̍re de̱vā de̱veṣv a̍dadhu̱r api̱ kratu̍m |
10.056.04c sam a̍vivyacur u̱ta yāny atvi̍ṣu̱r aiṣā̍ṁ ta̱nūṣu̱ ni vi̍viśu̱ḥ puna̍ḥ ||

10.056.05a saho̍bhi̱r viśva̱m pari̍ cakramū̱ raja̱ḥ pūrvā̱ dhāmā̱ny ami̍tā̱ mimā̍nāḥ |
10.056.05c ta̱nūṣu̱ viśvā̱ bhuva̍nā̱ ni ye̍mire̱ prāsā̍rayanta puru̱dha pra̱jā anu̍ ||

10.056.06a dvidhā̍ sū̱navo 'su̍raṁ sva̱rvida̱m āsthā̍payanta tṛ̱tīye̍na̱ karma̍ṇā |
10.056.06c svām pra̱jām pi̱tara̱ḥ pitrya̱ṁ saha̱ āva̍reṣv adadhu̱s tantu̱m āta̍tam ||

10.056.07a nā̱vā na kṣoda̍ḥ pra̱diśa̍ḥ pṛthi̱vyāḥ sva̱stibhi̱r ati̍ du̱rgāṇi̱ viśvā̍ |
10.056.07c svām pra̱jām bṛ̱hadu̍ktho mahi̱tvāva̍reṣv adadhā̱d ā pare̍ṣu ||


10.057.01a mā pra gā̍ma pa̱tho va̱yam mā ya̱jñād i̍ndra so̱mina̍ḥ |
10.057.01c māntaḥ sthu̍r no̱ arā̍tayaḥ ||

10.057.02a yo ya̱jñasya̍ pra̱sādha̍na̱s tantu̍r de̱veṣv āta̍taḥ |
10.057.02c tam āhu̍taṁ naśīmahi ||

10.057.03a mano̱ nv ā hu̍vāmahe nārāśa̱ṁsena̱ some̍na |
10.057.03c pi̱tṝ̱ṇāṁ ca̱ manma̍bhiḥ ||

10.057.04a ā ta̍ etu̱ mana̱ḥ puna̱ḥ kratve̱ dakṣā̍ya jī̱vase̍ |
10.057.04c jyok ca̱ sūrya̍ṁ dṛ̱śe ||

10.057.05a puna̍r naḥ pitaro̱ mano̱ dadā̍tu̱ daivyo̱ jana̍ḥ |
10.057.05c jī̱vaṁ vrāta̍ṁ sacemahi ||

10.057.06a va̱yaṁ so̍ma vra̱te tava̱ mana̍s ta̱nūṣu̱ bibhra̍taḥ |
10.057.06c pra̱jāva̍ntaḥ sacemahi ||


10.058.01a yat te̍ ya̱maṁ vai̍vasva̱tam mano̍ ja̱gāma̍ dūra̱kam |
10.058.01c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.02a yat te̱ diva̱ṁ yat pṛ̍thi̱vīm mano̍ ja̱gāma̍ dūra̱kam |
10.058.02c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.03a yat te̱ bhūmi̱ṁ catu̍rbhṛṣṭi̱m mano̍ ja̱gāma̍ dūra̱kam |
10.058.03c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.04a yat te̱ cata̍sraḥ pra̱diśo̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.04c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.05a yat te̍ samu̱dram a̍rṇa̱vam mano̍ ja̱gāma̍ dūra̱kam |
10.058.05c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.06a yat te̱ marī̍cīḥ pra̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.06c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.07a yat te̍ a̱po yad oṣa̍dhī̱r mano̍ ja̱gāma̍ dūra̱kam |
10.058.07c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.08a yat te̱ sūrya̱ṁ yad u̱ṣasa̱m mano̍ ja̱gāma̍ dūra̱kam |
10.058.08c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.09a yat te̱ parva̍tān bṛha̱to mano̍ ja̱gāma̍ dūra̱kam |
10.058.09c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.10a yat te̱ viśva̍m i̱daṁ jaga̱n mano̍ ja̱gāma̍ dūra̱kam |
10.058.10c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.11a yat te̱ parā̍ḥ parā̱vato̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.11c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||

10.058.12a yat te̍ bhū̱taṁ ca̱ bhavya̍ṁ ca̱ mano̍ ja̱gāma̍ dūra̱kam |
10.058.12c tat ta̱ ā va̍rtayāmasī̱ha kṣayā̍ya jī̱vase̍ ||


10.059.01a pra tā̱ry āyu̍ḥ prata̱raṁ navī̍ya̱ḥ sthātā̍reva̱ kratu̍matā̱ ratha̍sya |
10.059.01c adha̱ cyavā̍na̱ ut ta̍vī̱ty artha̍m parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.02a sāma̱n nu rā̱ye ni̍dhi̱man nv anna̱ṁ karā̍mahe̱ su pu̍ru̱dha śravā̍ṁsi |
10.059.02c tā no̱ viśvā̍ni jari̱tā ma̍mattu parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.03a a̱bhī ṣv a1̱̍ryaḥ pauṁsyai̍r bhavema̱ dyaur na bhūmi̍ṁ gi̱rayo̱ nājrā̍n |
10.059.03c tā no̱ viśvā̍ni jari̱tā ci̍keta parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.04a mo ṣu ṇa̍ḥ soma mṛ̱tyave̱ parā̍ dā̱ḥ paśye̍ma̱ nu sūrya̍m u̱ccara̍ntam |
10.059.04c dyubhi̍r hi̱to ja̍ri̱mā sū no̍ astu parāta̱raṁ su nirṛ̍tir jihītām ||

10.059.05a asu̍nīte̱ mano̍ a̱smāsu̍ dhāraya jī̱vāta̍ve̱ su pra ti̍rā na̱ āyu̍ḥ |
10.059.05c rā̱ra̱ndhi na̱ḥ sūrya̍sya sa̱ṁdṛśi̍ ghṛ̱tena̱ tvaṁ ta̱nva̍ṁ vardhayasva ||

10.059.06a asu̍nīte̱ puna̍r a̱smāsu̱ cakṣu̱ḥ puna̍ḥ prā̱ṇam i̱ha no̍ dhehi̱ bhoga̍m |
10.059.06c jyok pa̍śyema̱ sūrya̍m u̱ccara̍nta̱m anu̍mate mṛ̱ḻayā̍ naḥ sva̱sti ||

10.059.07a puna̍r no̱ asu̍m pṛthi̱vī da̍dātu̱ puna̱r dyaur de̱vī puna̍r a̱ntari̍kṣam |
10.059.07c puna̍r na̱ḥ soma̍s ta̱nva̍ṁ dadātu̱ puna̍ḥ pū̱ṣā pa̱thyā̱3̱̍ṁ yā sva̱stiḥ ||

10.059.08a śaṁ roda̍sī su̱bandha̍ve ya̱hvī ṛ̱tasya̍ mā̱tarā̍ |
10.059.08c bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

10.059.09a ava̍ dva̱ke ava̍ tri̱kā di̱vaś ca̍ranti bheṣa̱jā |
10.059.09c kṣa̱mā ca̍ri̱ṣṇv e̍ka̱kam bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||

10.059.10a sam i̍ndreraya̱ gām a̍na̱ḍvāha̱ṁ ya āva̍had uśī̱narā̍ṇyā̱ ana̍ḥ |
10.059.10c bhara̍tā̱m apa̱ yad rapo̱ dyauḥ pṛ̍thivi kṣa̱mā rapo̱ mo ṣu te̱ kiṁ ca̱nāma̍mat ||


10.060.01a ā jana̍ṁ tve̱ṣasa̍ṁdṛśa̱m māhī̍nānā̱m upa̍stutam |
10.060.01c aga̍nma̱ bibhra̍to̱ nama̍ḥ ||

10.060.02a asa̍mātiṁ ni̱tośa̍naṁ tve̱ṣaṁ ni̍ya̱yina̱ṁ ratha̍m |
10.060.02c bha̱jera̍thasya̱ satpa̍tim ||

10.060.03a yo janā̍n mahi̱ṣām̐ i̍vātita̱sthau pavī̍ravān |
10.060.03c u̱tāpa̍vīravān yu̱dhā ||

10.060.04a yasye̍kṣvā̱kur upa̍ vra̱te re̱vān ma̍rā̱yy edha̍te |
10.060.04c di̱vī̍va̱ pañca̍ kṛ̱ṣṭaya̍ḥ ||

10.060.05a indra̍ kṣa̱trāsa̍mātiṣu̱ ratha̍proṣṭheṣu dhāraya |
10.060.05c di̱vī̍va̱ sūrya̍ṁ dṛ̱śe ||

10.060.06a a̱gastya̍sya̱ nadbhya̱ḥ saptī̍ yunakṣi̱ rohi̍tā |
10.060.06c pa̱ṇīn ny a̍kramīr a̱bhi viśvā̍n rājann arā̱dhasa̍ḥ ||

10.060.07a a̱yam mā̱tāyam pi̱tāyaṁ jī̱vātu̱r āga̍mat |
10.060.07c i̱daṁ tava̍ pra̱sarpa̍ṇa̱ṁ suba̍ndha̱v ehi̱ nir i̍hi ||

10.060.08a yathā̍ yu̱gaṁ va̍ra̱trayā̱ nahya̍nti dha̱ruṇā̍ya̱ kam |
10.060.08c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.09a yathe̱yam pṛ̍thi̱vī ma̱hī dā̱dhāre̱mān vana̱spatī̍n |
10.060.09c e̱vā dā̍dhāra te̱ mano̍ jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.10a ya̱mād a̱haṁ vai̍vasva̱tāt su̱bandho̱r mana̱ ābha̍ram |
10.060.10c jī̱vāta̍ve̱ na mṛ̱tyave 'tho̍ ari̱ṣṭatā̍taye ||

10.060.11a nya1̱̍g vāto 'va̍ vāti̱ nya̍k tapati̱ sūrya̍ḥ |
10.060.11c nī̱cīna̍m a̱ghnyā du̍he̱ nya̍g bhavatu te̱ rapa̍ḥ ||

10.060.12a a̱yam me̱ hasto̱ bhaga̍vān a̱yam me̱ bhaga̍vattaraḥ |
10.060.12c a̱yam me̍ vi̱śvabhe̍ṣajo̱ 'yaṁ śi̱vābhi̍marśanaḥ ||


10.061.01a i̱dam i̱tthā raudra̍ṁ gū̱rtava̍cā̱ brahma̱ kratvā̱ śacyā̍m a̱ntar ā̱jau |
10.061.01c krā̱ṇā yad a̍sya pi̱tarā̍ maṁhane̱ṣṭhāḥ parṣa̍t pa̱kthe aha̱nn ā sa̱pta hotṝ̍n ||

10.061.02a sa id dā̱nāya̱ dabhyā̍ya va̱nvañ cyavā̍na̱ḥ sūdai̍r amimīta̱ vedi̍m |
10.061.02c tūrva̍yāṇo gū̱rtava̍castama̱ḥ kṣodo̱ na reta̍ i̱taū̍ti siñcat ||

10.061.03a mano̱ na yeṣu̱ hava̍neṣu ti̱gmaṁ vipa̱ḥ śacyā̍ vanu̱tho drava̍ntā |
10.061.03c ā yaḥ śaryā̍bhis tuvinṛ̱mṇo a̱syāśrī̍ṇītā̱diśa̱ṁ gabha̍stau ||

10.061.04a kṛ̱ṣṇā yad goṣv a̍ru̱ṇīṣu̱ sīda̍d di̱vo napā̍tāśvinā huve vām |
10.061.04c vī̱tam me̍ ya̱jñam ā ga̍tam me̱ anna̍ṁ vava̱nvāṁsā̱ neṣa̱m asmṛ̍tadhrū ||

10.061.05a prathi̍ṣṭa̱ yasya̍ vī̱raka̍rmam i̱ṣṇad anu̍ṣṭhita̱ṁ nu naryo̱ apau̍hat |
10.061.05c puna̱s tad ā vṛ̍hati̱ yat ka̱nāyā̍ duhi̱tur ā anu̍bhṛtam ana̱rvā ||

10.061.06a ma̱dhyā yat kartva̱m abha̍vad a̱bhīke̱ kāma̍ṁ kṛṇvā̱ne pi̱tari̍ yuva̱tyām |
10.061.06c ma̱nā̱nag reto̍ jahatur vi̱yantā̱ sānau̱ niṣi̍ktaṁ sukṛ̱tasya̱ yonau̍ ||

10.061.07a pi̱tā yat svāṁ du̍hi̱tara̍m adhi̱ṣkan kṣma̱yā reta̍ḥ saṁjagmā̱no ni ṣi̍ñcat |
10.061.07c svā̱dhyo̍ 'janaya̱n brahma̍ de̱vā vāsto̱ṣ pati̍ṁ vrata̱pāṁ nir a̍takṣan ||

10.061.08a sa ī̱ṁ vṛṣā̱ na phena̍m asyad ā̱jau smad ā parai̱d apa̍ da̱bhrace̍tāḥ |
10.061.08c sara̍t pa̱dā na dakṣi̍ṇā parā̱vṛṅ na tā nu me̍ pṛśa̱nyo̍ jagṛbhre ||

10.061.09a ma̱kṣū na vahni̍ḥ pra̱jāyā̍ upa̱bdir a̱gniṁ na na̱gna upa̍ sīda̱d ūdha̍ḥ |
10.061.09c sani̍te̱dhmaṁ sani̍to̱ta vāja̱ṁ sa dha̱rtā ja̍jñe̱ saha̍sā yavī̱yut ||

10.061.10a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ nava̍gvā ṛ̱taṁ vada̍nta ṛ̱tayu̍ktim agman |
10.061.10c dvi̱barha̍so̱ ya upa̍ go̱pam āgu̍r adakṣi̱ṇāso̱ acyu̍tā dudukṣan ||

10.061.11a ma̱kṣū ka̱nāyā̍ḥ sa̱khyaṁ navī̍yo̱ rādho̱ na reta̍ ṛ̱tam it tu̍raṇyan |
10.061.11c śuci̱ yat te̱ rekṇa̱ āya̍janta saba̱rdughā̍yā̱ḥ paya̍ u̱sriyā̍yāḥ ||

10.061.12a pa̱śvā yat pa̱ścā viyu̍tā bu̱dhanteti̍ bravīti va̱ktarī̱ rarā̍ṇaḥ |
10.061.12c vaso̍r vasu̱tvā kā̱ravo̍ 'ne̱hā viśva̍ṁ viveṣṭi̱ dravi̍ṇa̱m upa̱ kṣu ||

10.061.13a tad in nv a̍sya pari̱ṣadvā̍no agman pu̱rū sada̍nto nārṣa̱dam bi̍bhitsan |
10.061.13c vi śuṣṇa̍sya̱ saṁgra̍thitam ana̱rvā vi̱dat pu̍ruprajā̱tasya̱ guhā̱ yat ||

10.061.14a bhargo̍ ha̱ nāmo̱ta yasya̍ de̱vāḥ sva1̱̍r ṇa ye tri̍ṣadha̱sthe ni̍ṣe̱duḥ |
10.061.14c a̱gnir ha̱ nāmo̱ta jā̱tave̍dāḥ śru̱dhī no̍ hotar ṛ̱tasya̱ hotā̱dhruk ||

10.061.15a u̱ta tyā me̱ raudrā̍v arci̱mantā̱ nāsa̍tyāv indra gū̱rtaye̱ yaja̍dhyai |
10.061.15c ma̱nu̱ṣvad vṛ̱ktaba̍rhiṣe̱ rarā̍ṇā ma̱ndū hi̱tapra̍yasā vi̱kṣu yajyū̍ ||

10.061.16a a̱yaṁ stu̱to rājā̍ vandi ve̱dhā a̱paś ca̱ vipra̍s tarati̱ svase̍tuḥ |
10.061.16c sa ka̱kṣīva̍ntaṁ rejaya̱t so a̱gniṁ ne̱miṁ na ca̱kram arva̍to raghu̱dru ||

10.061.17a sa dvi̱bandhu̍r vaitara̱ṇo yaṣṭā̍ saba̱rdhuṁ dhe̱num a̱sva̍ṁ du̱hadhyai̍ |
10.061.17c saṁ yan mi̱trāvaru̍ṇā vṛ̱ñja u̱kthair jyeṣṭhe̍bhir arya̱maṇa̱ṁ varū̍thaiḥ ||

10.061.18a tadba̍ndhuḥ sū̱rir di̱vi te̍ dhiya̱ṁdhā nābhā̱nedi̍ṣṭho rapati̱ pra vena̍n |
10.061.18c sā no̱ nābhi̍ḥ para̱māsya vā̍ ghā̱haṁ tat pa̱ścā ka̍ti̱thaś ci̍d āsa ||

10.061.19a i̱yam me̱ nābhi̍r i̱ha me̍ sa̱dhastha̍m i̱me me̍ de̱vā a̱yam a̍smi̱ sarva̍ḥ |
10.061.19c dvi̱jā aha̍ prathama̱jā ṛ̱tasye̱daṁ dhe̱nur a̍duha̱j jāya̍mānā ||

10.061.20a adhā̍su ma̱ndro a̍ra̱tir vi̱bhāvāva̍ syati dvivarta̱nir va̍ne̱ṣāṭ |
10.061.20c ū̱rdhvā yac chreṇi̱r na śiśu̱r dan ma̱kṣū sthi̱raṁ śe̍vṛ̱dhaṁ sū̍ta mā̱tā ||

10.061.21a adhā̱ gāva̱ upa̍mātiṁ ka̱nāyā̱ anu̍ śvā̱ntasya̱ kasya̍ ci̱t pare̍yuḥ |
10.061.21c śru̱dhi tvaṁ su̍draviṇo na̱s tvaṁ yā̍ḻ āśva̱ghnasya̍ vāvṛdhe sū̱nṛtā̍bhiḥ ||

10.061.22a adha̱ tvam i̍ndra vi̱ddhy a1̱̍smān ma̱ho rā̱ye nṛ̍pate̱ vajra̍bāhuḥ |
10.061.22c rakṣā̍ ca no ma̱ghona̍ḥ pā̱hi sū̱rīn a̍ne̱hasa̍s te harivo a̱bhiṣṭau̍ ||

10.061.23a adha̱ yad rā̍jānā̱ gavi̍ṣṭau̱ sara̍t sara̱ṇyuḥ kā̱rave̍ jara̱ṇyuḥ |
10.061.23c vipra̱ḥ preṣṭha̱ḥ sa hy e̍ṣām ba̱bhūva̱ parā̍ ca̱ vakṣa̍d u̱ta pa̍rṣad enān ||

10.061.24a adhā̱ nv a̍sya̱ jenya̍sya pu̱ṣṭau vṛthā̱ rebha̍nta īmahe̱ tad ū̱ nu |
10.061.24c sa̱ra̱ṇyur a̍sya sū̱nur aśvo̱ vipra̍ś cāsi̱ śrava̍saś ca sā̱tau ||

10.061.25a yu̱vor yadi̍ sa̱khyāyā̱sme śardhā̍ya̱ stoma̍ṁ juju̱ṣe nama̍svān |
10.061.25c vi̱śvatra̱ yasmi̱nn ā gira̍ḥ samī̱cīḥ pū̱rvīva̍ gā̱tur dāśa̍t sū̱nṛtā̍yai ||

10.061.26a sa gṛ̍ṇā̱no a̱dbhir de̱vavā̱n iti̍ su̱bandhu̱r nama̍sā sū̱ktaiḥ |
10.061.26c vardha̍d u̱kthair vaco̍bhi̱r ā hi nū̱naṁ vy adhvai̍ti̱ paya̍sa u̱sriyā̍yāḥ ||

10.061.27a ta ū̱ ṣu ṇo̍ ma̱ho ya̍jatrā bhū̱ta de̍vāsa ū̱taye̍ sa̱joṣā̍ḥ |
10.061.27c ye vājā̱m̐ ana̍yatā vi̱yanto̱ ye sthā ni̍ce̱tāro̱ amū̍rāḥ ||


10.062.01a ye ya̱jñena̱ dakṣi̍ṇayā̱ sama̍ktā̱ indra̍sya sa̱khyam a̍mṛta̱tvam ā̍na̱śa |
10.062.01c tebhyo̍ bha̱dram a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.02a ya u̱dāja̍n pi̱taro̍ go̱maya̱ṁ vasv ṛ̱tenābhi̍ndan parivatsa̱re va̱lam |
10.062.02c dī̱rghā̱yu̱tvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.03a ya ṛ̱tena̱ sūrya̱m āro̍hayan di̱vy apra̍thayan pṛthi̱vīm mā̱tara̱ṁ vi |
10.062.03c su̱pra̱jā̱stvam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.04a a̱yaṁ nābhā̍ vadati va̱lgu vo̍ gṛ̱he deva̍putrā ṛṣaya̱s tac chṛ̍ṇotana |
10.062.04c su̱bra̱hma̱ṇyam a̍ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṁ su̍medhasaḥ ||

10.062.05a virū̍pāsa̱ id ṛṣa̍ya̱s ta id ga̍mbhī̱rave̍pasaḥ |
10.062.05c te aṅgi̍rasaḥ sū̱nava̱s te a̱gneḥ pari̍ jajñire ||

10.062.06a ye a̱gneḥ pari̍ jajñi̱re virū̍pāso di̱vas pari̍ |
10.062.06c nava̍gvo̱ nu daśa̍gvo̱ aṅgi̍rastamaḥ̱ sacā̍ de̱veṣu̍ maṁhate ||

10.062.07a indre̍ṇa yu̱jā niḥ sṛ̍janta vā̱ghato̍ vra̱jaṁ goma̍ntam a̱śvina̍m |
10.062.07c sa̱hasra̍m me̱ dada̍to aṣṭaka̱rṇya1̱̍ḥ śravo̍ de̱veṣv a̍krata ||

10.062.08a pra nū̱naṁ jā̍yatām a̱yam manu̱s tokme̍va rohatu |
10.062.08c yaḥ sa̱hasra̍ṁ śa̱tāśva̍ṁ sa̱dyo dā̱nāya̱ maṁha̍te ||

10.062.09a na tam a̍śnoti̱ kaś ca̱na di̱va i̍va̱ sānv ā̱rabha̍m |
10.062.09c sā̱va̱rṇyasya̱ dakṣi̍ṇā̱ vi sindhu̍r iva paprathe ||

10.062.10a u̱ta dā̱sā pa̍ri̱viṣe̱ smaddi̍ṣṭī̱ gopa̍rīṇasā |
10.062.10c yadu̍s tu̱rvaś ca̍ māmahe ||

10.062.11a sa̱ha̱sra̱dā grā̍ma̱ṇīr mā ri̍ṣa̱n manu̱ḥ sūrye̍ṇāsya̱ yata̍mānaitu̱ dakṣi̍ṇā |
10.062.11c sāva̍rṇer de̱vāḥ pra ti̍ra̱ntv āyu̱r yasmi̱nn aśrā̍ntā̱ asa̍nāma̱ vāja̍m ||


10.063.01a pa̱rā̱vato̱ ye didhi̍ṣanta̱ āpya̱m manu̍prītāso̱ jani̍mā vi̱vasva̍taḥ |
10.063.01c ya̱yāte̱r ye na̍hu̱ṣya̍sya ba̱rhiṣi̍ de̱vā āsa̍te̱ te adhi̍ bruvantu naḥ ||

10.063.02a viśvā̱ hi vo̍ nama̱syā̍ni̱ vandyā̱ nāmā̍ni devā u̱ta ya̱jñiyā̍ni vaḥ |
10.063.02c ye stha jā̱tā adi̍ter a̱dbhyas pari̱ ye pṛ̍thi̱vyās te ma̍ i̱ha śru̍tā̱ hava̍m ||

10.063.03a yebhyo̍ mā̱tā madhu̍ma̱t pinva̍te̱ paya̍ḥ pī̱yūṣa̱ṁ dyaur adi̍ti̱r adri̍barhāḥ |
10.063.03c u̱kthaśu̍ṣmān vṛṣabha̱rān svapna̍sa̱s tām̐ ā̍di̱tyām̐ anu̍ madā sva̱staye̍ ||

10.063.04a nṛ̱cakṣa̍so̱ ani̍miṣanto a̱rhaṇā̍ bṛ̱had de̱vāso̍ amṛta̱tvam ā̍naśuḥ |
10.063.04c jyo̱tīra̍thā̱ ahi̍māyā̱ anā̍gaso di̱vo va̱rṣmāṇa̍ṁ vasate sva̱staye̍ ||

10.063.05a sa̱mrājo̱ ye su̱vṛdho̍ ya̱jñam ā̍ya̱yur apa̍rihvṛtā dadhi̱re di̱vi kṣaya̍m |
10.063.05c tām̐ ā vi̍vāsa̱ nama̍sā suvṛ̱ktibhi̍r ma̱ho ā̍di̱tyām̐ adi̍tiṁ sva̱staye̍ ||

10.063.06a ko va̱ḥ stoma̍ṁ rādhati̱ yaṁ jujo̍ṣatha̱ viśve̍ devāso manuṣo̱ yati̱ ṣṭhana̍ |
10.063.06c ko vo̍ 'dhva̱raṁ tu̍vijātā̱ ara̍ṁ kara̱d yo na̱ḥ parṣa̱d aty aṁha̍ḥ sva̱staye̍ ||

10.063.07a yebhyo̱ hotrā̍m pratha̱mām ā̍ye̱je manu̱ḥ sami̍ddhāgni̱r mana̍sā sa̱pta hotṛ̍bhiḥ |
10.063.07c ta ā̍dityā̱ abha̍ya̱ṁ śarma̍ yacchata su̱gā na̍ḥ karta su̱pathā̍ sva̱staye̍ ||

10.063.08a ya īśi̍re̱ bhuva̍nasya̱ prace̍taso̱ viśva̍sya sthā̱tur jaga̍taś ca̱ manta̍vaḥ |
10.063.08c te na̍ḥ kṛ̱tād akṛ̍tā̱d ena̍sa̱s pary a̱dyā de̍vāsaḥ pipṛtā sva̱staye̍ ||

10.063.09a bhare̱ṣv indra̍ṁ su̱hava̍ṁ havāmahe 'ṁho̱muca̍ṁ su̱kṛta̱ṁ daivya̱ṁ jana̍m |
10.063.09c a̱gnim mi̱traṁ varu̍ṇaṁ sā̱taye̱ bhaga̱ṁ dyāvā̍pṛthi̱vī ma̱ruta̍ḥ sva̱staye̍ ||

10.063.10a su̱trāmā̍ṇam pṛthi̱vīṁ dyām a̍ne̱hasa̍ṁ su̱śarmā̍ṇa̱m adi̍tiṁ su̱praṇī̍tim |
10.063.10c daivī̱ṁ nāva̍ṁ svari̱trām anā̍gasa̱m asra̍vantī̱m ā ru̍hemā sva̱staye̍ ||

10.063.11a viśve̍ yajatrā̱ adhi̍ vocato̱taye̱ trāya̍dhvaṁ no du̱revā̍yā abhi̱hruta̍ḥ |
10.063.11c sa̱tyayā̍ vo de̱vahū̍tyā huvema śṛṇva̱to de̍vā̱ ava̍se sva̱staye̍ ||

10.063.12a apāmī̍vā̱m apa̱ viśvā̱m anā̍huti̱m apārā̍tiṁ durvi̱datrā̍m aghāya̱taḥ |
10.063.12c ā̱re de̍vā̱ dveṣo̍ a̱smad yu̍yotano̱ru ṇa̱ḥ śarma̍ yacchatā sva̱staye̍ ||

10.063.13a ari̍ṣṭa̱ḥ sa marto̱ viśva̍ edhate̱ pra pra̱jābhi̍r jāyate̱ dharma̍ṇa̱s pari̍ |
10.063.13c yam ā̍dityāso̱ naya̍thā sunī̱tibhi̱r ati̱ viśvā̍ni duri̱tā sva̱staye̍ ||

10.063.14a yaṁ de̍vā̱so 'va̍tha̱ vāja̍sātau̱ yaṁ śūra̍sātā maruto hi̱te dhane̍ |
10.063.14c prā̱ta̱ryāvā̍ṇa̱ṁ ratha̍m indra sāna̱sim ari̍ṣyanta̱m ā ru̍hemā sva̱staye̍ ||

10.063.15a sva̱sti na̍ḥ pa̱thyā̍su̱ dhanva̍su sva̱sty a1̱̍psu vṛ̱jane̱ sva̍rvati |
10.063.15c sva̱sti na̍ḥ putrakṛ̱theṣu̱ yoni̍ṣu sva̱sti rā̱ye ma̍ruto dadhātana ||

10.063.16a sva̱stir id dhi prapa̍the̱ śreṣṭhā̱ rekṇa̍svaty a̱bhi yā vā̱mam eti̍ |
10.063.16c sā no̍ a̱mā so ara̍ṇe̱ ni pā̍tu svāve̱śā bha̍vatu de̱vago̍pā ||

10.063.17a e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
10.063.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||


10.064.01a ka̱thā de̱vānā̍ṁ kata̱masya̱ yāma̍ni su̱mantu̱ nāma̍ śṛṇva̱tām ma̍nāmahe |
10.064.01c ko mṛ̍ḻāti kata̱mo no̱ maya̍s karat kata̱ma ū̱tī a̱bhy ā va̍vartati ||

10.064.02a kra̱tū̱yanti̱ krata̍vo hṛ̱tsu dhī̱tayo̱ vena̍nti ve̱nāḥ pa̱taya̱nty ā diśa̍ḥ |
10.064.02c na ma̍rḍi̱tā vi̍dyate a̱nya e̍bhyo de̱veṣu̍ me̱ adhi̱ kāmā̍ ayaṁsata ||

10.064.03a narā̍ vā̱ śaṁsa̍m pū̱ṣaṇa̱m ago̍hyam a̱gniṁ de̱veddha̍m a̱bhy a̍rcase gi̱rā |
10.064.03c sūryā̱māsā̍ ca̱ndrama̍sā ya̱maṁ di̱vi tri̱taṁ vāta̍m u̱ṣasa̍m a̱ktum a̱śvinā̍ ||

10.064.04a ka̱thā ka̱vis tu̍vī̱ravā̱n kayā̍ gi̱rā bṛha̱spati̍r vāvṛdhate suvṛ̱ktibhi̍ḥ |
10.064.04c a̱ja eka̍pāt su̱have̍bhi̱r ṛkva̍bhi̱r ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani ||

10.064.05a dakṣa̍sya vādite̱ janma̍ni vra̱te rājā̍nā mi̱trāvaru̱ṇā vi̍vāsasi |
10.064.05c atū̍rtapanthāḥ puru̱ratho̍ arya̱mā sa̱ptaho̍tā̱ viṣu̍rūpeṣu̱ janma̍su ||

10.064.06a te no̱ arva̍nto havana̱śruto̱ hava̱ṁ viśve̍ śṛṇvantu vā̱jino̍ mi̱tadra̍vaḥ |
10.064.06c sa̱ha̱sra̱sā me̱dhasā̍tāv iva̱ tmanā̍ ma̱ho ye dhana̍ṁ sami̱theṣu̍ jabhri̱re ||

10.064.07a pra vo̍ vā̱yuṁ ra̍tha̱yuja̱m pura̍ṁdhi̱ṁ stomai̍ḥ kṛṇudhvaṁ sa̱khyāya̍ pū̱ṣaṇa̍m |
10.064.07c te hi de̱vasya̍ savi̱tuḥ savī̍mani̱ kratu̱ṁ saca̍nte sa̱cita̱ḥ sace̍tasaḥ ||

10.064.08a triḥ sa̱pta sa̱srā na̱dyo̍ ma̱hīr a̱po vana̱spatī̱n parva̍tām̐ a̱gnim ū̱taye̍ |
10.064.08c kṛ̱śānu̱m astṝ̍n ti̱ṣya̍ṁ sa̱dhastha̱ ā ru̱draṁ ru̱dreṣu̍ ru̱driya̍ṁ havāmahe ||

10.064.09a sara̍svatī sa̱rayu̱ḥ sindhu̍r ū̱rmibhi̍r ma̱ho ma̱hīr ava̱sā ya̍ntu̱ vakṣa̍ṇīḥ |
10.064.09c de̱vīr āpo̍ mā̱tara̍ḥ sūdayi̱tnvo̍ ghṛ̱tava̱t payo̱ madhu̍man no arcata ||

10.064.10a u̱ta mā̱tā bṛ̍haddi̱vā śṛ̍ṇotu na̱s tvaṣṭā̍ de̱vebhi̱r jani̍bhiḥ pi̱tā vaca̍ḥ |
10.064.10c ṛ̱bhu̱kṣā vājo̱ ratha̱spati̱r bhago̍ ra̱ṇvaḥ śaṁsa̍ḥ śaśamā̱nasya̍ pātu naḥ ||

10.064.11a ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mām̐ i̍va̱ kṣayo̍ bha̱drā ru̱drāṇā̍m ma̱rutā̱m upa̍stutiḥ |
10.064.11c gobhi̍ḥ ṣyāma ya̱śaso̱ jane̱ṣv ā sadā̍ devāsa̱ iḻa̍yā sacemahi ||

10.064.12a yām me̱ dhiya̱m maru̍ta̱ indra̱ devā̱ ada̍dāta varuṇa mitra yū̱yam |
10.064.12c tām pī̍payata̱ paya̍seva dhe̱nuṁ ku̱vid giro̱ adhi̱ rathe̱ vahā̍tha ||

10.064.13a ku̱vid a̱ṅga prati̱ yathā̍ cid a̱sya na̍ḥ sajā̱tya̍sya maruto̱ bubo̍dhatha |
10.064.13c nābhā̱ yatra̍ pratha̱maṁ sa̱ṁnasā̍mahe̱ tatra̍ jāmi̱tvam adi̍tir dadhātu naḥ ||

10.064.14a te hi dyāvā̍pṛthi̱vī mā̱tarā̍ ma̱hī de̱vī de̱vāñ janma̍nā ya̱jñiye̍ i̱taḥ |
10.064.14c u̱bhe bi̍bhṛta u̱bhaya̱m bharī̍mabhiḥ pu̱rū retā̍ṁsi pi̱tṛbhi̍ś ca siñcataḥ ||

10.064.15a vi ṣā hotrā̱ viśva̍m aśnoti̱ vārya̱m bṛha̱spati̍r a̱rama̍ti̱ḥ panī̍yasī |
10.064.15c grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had avī̍vaśanta ma̱tibhi̍r manī̱ṣiṇa̍ḥ ||

10.064.16a e̱vā ka̱vis tu̍vī̱ravā̍m̐ ṛta̱jñā dra̍viṇa̱syur dravi̍ṇasaś cakā̱naḥ |
10.064.16c u̱kthebhi̱r atra̍ ma̱tibhi̍ś ca̱ vipro 'pī̍paya̱d gayo̍ di̱vyāni̱ janma̍ ||

10.064.17a e̱vā pla̱teḥ sū̱nur a̍vīvṛdhad vo̱ viśva̍ ādityā adite manī̱ṣī |
10.064.17c ī̱śā̱nāso̱ naro̱ ama̍rtye̱nāstā̍vi̱ jano̍ di̱vyo gaye̍na ||


10.065.01a a̱gnir indro̱ varu̍ṇo mi̱tro a̍rya̱mā vā̱yuḥ pū̱ṣā sara̍svatī sa̱joṣa̍saḥ |
10.065.01c ā̱di̱tyā viṣṇu̍r ma̱ruta̱ḥ sva̍r bṛ̱hat somo̍ ru̱dro adi̍ti̱r brahma̍ṇa̱s pati̍ḥ ||

10.065.02a i̱ndrā̱gnī vṛ̍tra̱hatye̍ṣu̱ satpa̍tī mi̱tho hi̍nvā̱nā ta̱nvā̱3̱̍ samo̍kasā |
10.065.02c a̱ntari̍kṣa̱m mahy ā pa̍pru̱r oja̍sā̱ somo̍ ghṛta̱śrīr ma̍hi̱māna̍m ī̱raya̍n ||

10.065.03a teṣā̱ṁ hi ma̱hnā ma̍ha̱tām a̍na̱rvaṇā̱ṁ stomā̱m̐ iya̍rmy ṛta̱jñā ṛ̍tā̱vṛdhā̍m |
10.065.03c ye a̍psa̱vam a̍rṇa̱vaṁ ci̱trarā̍dhasa̱s te no̍ rāsantām ma̱haye̍ sumi̱tryāḥ ||

10.065.04a sva̍rṇaram a̱ntari̍kṣāṇi roca̱nā dyāvā̱bhūmī̍ pṛthi̱vīṁ ska̍mbhu̱r oja̍sā |
10.065.04c pṛ̱kṣā i̍va ma̱haya̍ntaḥ surā̱tayo̍ de̱vāḥ sta̍vante̱ manu̍ṣāya sū̱raya̍ḥ ||

10.065.05a mi̱trāya̍ śikṣa̱ varu̍ṇāya dā̱śuṣe̱ yā sa̱mrājā̱ mana̍sā̱ na pra̱yuccha̍taḥ |
10.065.05c yayo̱r dhāma̱ dharma̍ṇā̱ roca̍te bṛ̱had yayo̍r u̱bhe roda̍sī̱ nādha̍sī̱ vṛtau̍ ||

10.065.06a yā gaur va̍rta̱nim pa̱ryeti̍ niṣkṛ̱tam payo̱ duhā̍nā vrata̱nīr a̍vā̱rata̍ḥ |
10.065.06c sā pra̍bruvā̱ṇā varu̍ṇāya dā̱śuṣe̍ de̱vebhyo̍ dāśad dha̱viṣā̍ vi̱vasva̍te ||

10.065.07a di̱vakṣa̍so agniji̱hvā ṛ̍tā̱vṛdha̍ ṛ̱tasya̱ yoni̍ṁ vimṛ̱śanta̍ āsate |
10.065.07c dyāṁ ska̍bhi̱tvy a1̱̍pa ā ca̍kru̱r oja̍sā ya̱jñaṁ ja̍ni̱tvī ta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

10.065.08a pa̱ri̱kṣitā̍ pi̱tarā̍ pūrva̱jāva̍rī ṛ̱tasya̱ yonā̍ kṣayata̱ḥ samo̍kasā |
10.065.08c dyāvā̍pṛthi̱vī varu̍ṇāya̱ savra̍te ghṛ̱tava̱t payo̍ mahi̱ṣāya̍ pinvataḥ ||

10.065.09a pa̱rjanyā̱vātā̍ vṛṣa̱bhā pu̍rī̱ṣiṇe̍ndravā̱yū varu̍ṇo mi̱tro a̍rya̱mā |
10.065.09c de̱vām̐ ā̍di̱tyām̐ adi̍tiṁ havāmahe̱ ye pārthi̍vāso di̱vyāso̍ a̱psu ye ||

10.065.10a tvaṣṭā̍raṁ vā̱yum ṛ̍bhavo̱ ya oha̍te̱ daivyā̱ hotā̍rā u̱ṣasa̍ṁ sva̱staye̍ |
10.065.10c bṛha̱spati̍ṁ vṛtrakhā̱daṁ su̍me̱dhasa̍m indri̱yaṁ soma̍ṁ dhana̱sā u̍ īmahe ||

10.065.11a brahma̱ gām aśva̍ṁ ja̱naya̍nta̱ oṣa̍dhī̱r vana̱spatī̍n pṛthi̱vīm parva̍tām̐ a̱paḥ |
10.065.11c sūrya̍ṁ di̱vi ro̱haya̍ntaḥ su̱dāna̍va̱ āryā̍ vra̱tā vi̍sṛ̱janto̱ adhi̱ kṣami̍ ||

10.065.12a bhu̱jyum aṁha̍saḥ pipṛtho̱ nir a̍śvinā̱ śyāva̍m pu̱traṁ va̍dhrima̱tyā a̍jinvatam |
10.065.12c ka̱ma̱dyuva̍ṁ vima̱dāyo̍hathur yu̱vaṁ vi̍ṣṇā̱pva1̱̍ṁ viśva̍kā̱yāva̍ sṛjathaḥ ||

10.065.13a pāvī̍ravī tanya̱tur eka̍pād a̱jo di̱vo dha̱rtā sindhu̱r āpa̍ḥ samu̱driya̍ḥ |
10.065.13c viśve̍ de̱vāsa̍ḥ śṛṇava̱n vacā̍ṁsi me̱ sara̍svatī sa̱ha dhī̱bhiḥ pura̍ṁdhyā ||

10.065.14a viśve̍ de̱vāḥ sa̱ha dhī̱bhiḥ pura̍ṁdhyā̱ mano̱r yaja̍trā a̱mṛtā̍ ṛta̱jñāḥ |
10.065.14c rā̱ti̱ṣāco̍ abhi̱ṣāca̍ḥ sva̱rvida̱ḥ sva1̱̍r giro̱ brahma̍ sū̱ktaṁ ju̍ṣerata ||

10.065.15a de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.065.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


10.066.01a de̱vān hu̍ve bṛ̱hacchra̍vasaḥ sva̱staye̍ jyoti̱ṣkṛto̍ adhva̱rasya̱ prace̍tasaḥ |
10.066.01c ye vā̍vṛ̱dhuḥ pra̍ta̱raṁ vi̱śvave̍dasa̱ indra̍jyeṣṭhāso a̱mṛtā̍ ṛtā̱vṛdha̍ḥ ||

10.066.02a indra̍prasūtā̱ varu̍ṇapraśiṣṭā̱ ye sūrya̍sya̱ jyoti̍ṣo bhā̱gam ā̍na̱śuḥ |
10.066.02c ma̱rudga̍ṇe vṛ̱jane̱ manma̍ dhīmahi̱ māgho̍ne ya̱jñaṁ ja̍nayanta sū̱raya̍ḥ ||

10.066.03a indro̱ vasu̍bhi̱ḥ pari̍ pātu no̱ gaya̍m ādi̱tyair no̱ adi̍ti̱ḥ śarma̍ yacchatu |
10.066.03c ru̱dro ru̱drebhi̍r de̱vo mṛ̍ḻayāti na̱s tvaṣṭā̍ no̱ gnābhi̍ḥ suvi̱tāya̍ jinvatu ||

10.066.04a adi̍ti̱r dyāvā̍pṛthi̱vī ṛ̱tam ma̱had indrā̱viṣṇū̍ ma̱ruta̱ḥ sva̍r bṛ̱hat |
10.066.04c de̱vām̐ ā̍di̱tyām̐ ava̍se havāmahe̱ vasū̍n ru̱drān sa̍vi̱tāra̍ṁ su̱daṁsa̍sam ||

10.066.05a sara̍svān dhī̱bhir varu̍ṇo dhṛ̱tavra̍taḥ pū̱ṣā viṣṇu̍r mahi̱mā vā̱yur a̱śvinā̍ |
10.066.05c bra̱hma̱kṛto̍ a̱mṛtā̍ vi̱śvave̍dasa̱ḥ śarma̍ no yaṁsan tri̱varū̍tha̱m aṁha̍saḥ ||

10.066.06a vṛṣā̍ ya̱jño vṛṣa̍ṇaḥ santu ya̱jñiyā̱ vṛṣa̍ṇo de̱vā vṛṣa̍ṇo havi̱ṣkṛta̍ḥ |
10.066.06c vṛṣa̍ṇā̱ dyāvā̍pṛthi̱vī ṛ̱tāva̍rī̱ vṛṣā̍ pa̱rjanyo̱ vṛṣa̍ṇo vṛṣa̱stubha̍ḥ ||

10.066.07a a̱gnīṣomā̱ vṛṣa̍ṇā̱ vāja̍sātaye purupraśa̱stā vṛṣa̍ṇā̱ upa̍ bruve |
10.066.07c yāv ī̍ji̱re vṛṣa̍ṇo devaya̱jyayā̱ tā na̱ḥ śarma̍ tri̱varū̍tha̱ṁ vi ya̍ṁsataḥ ||

10.066.08a dhṛ̱tavra̍tāḥ kṣa̱triyā̍ yajñani̱ṣkṛto̍ bṛhaddi̱vā a̍dhva̱rāṇā̍m abhi̱śriya̍ḥ |
10.066.08c a̱gniho̍tāra ṛta̱sāpo̍ a̱druho̱ 'po a̍sṛja̱nn anu̍ vṛtra̱tūrye̍ ||

10.066.09a dyāvā̍pṛthi̱vī ja̍nayann a̱bhi vra̱tāpa̱ oṣa̍dhīr va̱ninā̍ni ya̱jñiyā̍ |
10.066.09c a̱ntari̍kṣa̱ṁ sva1̱̍r ā pa̍prur ū̱taye̱ vaśa̍ṁ de̱vāsa̍s ta̱nvī̱3̱̍ ni mā̍mṛjuḥ ||

10.066.10a dha̱rtāro̍ di̱va ṛ̱bhava̍ḥ su̱hastā̍ vātāparja̱nyā ma̍hi̱ṣasya̍ tanya̱toḥ |
10.066.10c āpa̱ oṣa̍dhī̱ḥ pra ti̍rantu no̱ giro̱ bhago̍ rā̱tir vā̱jino̍ yantu me̱ hava̍m ||

10.066.11a sa̱mu̱draḥ sindhū̱ rajo̍ a̱ntari̍kṣam a̱ja eka̍pāt tanayi̱tnur a̍rṇa̱vaḥ |
10.066.11c ahi̍r bu̱dhnya̍ḥ śṛṇava̱d vacā̍ṁsi me̱ viśve̍ de̱vāsa̍ u̱ta sū̱rayo̱ mama̍ ||

10.066.12a syāma̍ vo̱ mana̍vo de̱vavī̍taye̱ prāñca̍ṁ no ya̱jñam pra ṇa̍yata sādhu̱yā |
10.066.12c ādi̍tyā̱ rudrā̱ vasa̍va̱ḥ sudā̍nava i̱mā brahma̍ śa̱syamā̍nāni jinvata ||

10.066.13a daivyā̱ hotā̍rā pratha̱mā pu̱rohi̍ta ṛ̱tasya̱ panthā̱m anv e̍mi sādhu̱yā |
10.066.13c kṣetra̍sya̱ pati̱m prati̍veśam īmahe̱ viśvā̍n de̱vām̐ a̱mṛtā̱m̐ apra̍yucchataḥ ||

10.066.14a vasi̍ṣṭhāsaḥ pitṛ̱vad vāca̍m akrata de̱vām̐ īḻā̍nā ṛṣi̱vat sva̱staye̍ |
10.066.14c prī̱tā i̍va jñā̱taya̱ḥ kāma̱m etyā̱sme de̍vā̱so 'va̍ dhūnutā̱ vasu̍ ||

10.066.15a de̱vān vasi̍ṣṭho a̱mṛtā̍n vavande̱ ye viśvā̱ bhuva̍nā̱bhi pra̍ta̱sthuḥ |
10.066.15c te no̍ rāsantām urugā̱yam a̱dya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


10.067.01a i̱māṁ dhiya̍ṁ sa̱ptaśī̍rṣṇīm pi̱tā na̍ ṛ̱tapra̍jātām bṛha̱tīm a̍vindat |
10.067.01c tu̱rīya̍ṁ svij janayad vi̱śvaja̍nyo̱ 'yāsya̍ u̱ktham indrā̍ya̱ śaṁsa̍n ||

10.067.02a ṛ̱taṁ śaṁsa̍nta ṛ̱ju dīdhyā̍nā di̱vas pu̱trāso̱ asu̍rasya vī̱rāḥ |
10.067.02c vipra̍m pa̱dam aṅgi̍raso̱ dadhā̍nā ya̱jñasya̱ dhāma̍ pratha̱mam ma̍nanta ||

10.067.03a ha̱ṁsair i̍va̱ sakhi̍bhi̱r vāva̍dadbhir aśma̱nmayā̍ni̱ naha̍nā̱ vyasya̍n |
10.067.03c bṛha̱spati̍r abhi̱kani̍krada̱d gā u̱ta prāstau̱d uc ca̍ vi̱dvām̐ a̍gāyat ||

10.067.04a a̱vo dvābhyā̍m pa̱ra eka̍yā̱ gā guhā̱ tiṣṭha̍ntī̱r anṛ̍tasya̱ setau̍ |
10.067.04c bṛha̱spati̱s tama̍si̱ jyoti̍r i̱cchann ud u̱srā āka̱r vi hi ti̱sra āva̍ḥ ||

10.067.05a vi̱bhidyā̱ pura̍ṁ śa̱yathe̱m apā̍cī̱ṁ nis trīṇi̍ sā̱kam u̍da̱dher a̍kṛntat |
10.067.05c bṛha̱spati̍r u̱ṣasa̱ṁ sūrya̱ṁ gām a̱rkaṁ vi̍veda sta̱naya̍nn iva̱ dyauḥ ||

10.067.06a indro̍ va̱laṁ ra̍kṣi̱tāra̱ṁ dughā̍nāṁ ka̱reṇe̍va̱ vi ca̍kartā̱ rave̍ṇa |
10.067.06c svedā̍ñjibhir ā̱śira̍m i̱cchamā̱no 'ro̍dayat pa̱ṇim ā gā a̍muṣṇāt ||

10.067.07a sa ī̍ṁ sa̱tyebhi̱ḥ sakhi̍bhiḥ śu̱cadbhi̱r godhā̍yasa̱ṁ vi dha̍na̱sair a̍dardaḥ |
10.067.07c brahma̍ṇa̱s pati̱r vṛṣa̍bhir va̱rāhai̍r gha̱rmasve̍debhi̱r dravi̍ṇa̱ṁ vy ā̍naṭ ||

10.067.08a te sa̱tyena̱ mana̍sā̱ gopa̍ti̱ṁ gā i̍yā̱nāsa̍ iṣaṇayanta dhī̱bhiḥ |
10.067.08c bṛha̱spati̍r mi̱thoa̍vadyapebhi̱r ud u̱sriyā̍ asṛjata sva̱yugbhi̍ḥ ||

10.067.09a taṁ va̱rdhaya̍nto ma̱tibhi̍ḥ śi̱vābhi̍ḥ si̱ṁham i̍va̱ nāna̍dataṁ sa̱dhasthe̍ |
10.067.09c bṛha̱spati̱ṁ vṛṣa̍ṇa̱ṁ śūra̍sātau̱ bhare̍-bhare̱ anu̍ madema ji̱ṣṇum ||

10.067.10a ya̱dā vāja̱m asa̍nad vi̱śvarū̍pa̱m ā dyām aru̍kṣa̱d utta̍rāṇi̱ sadma̍ |
10.067.10c bṛha̱spati̱ṁ vṛṣa̍ṇaṁ va̱rdhaya̍nto̱ nānā̱ santo̱ bibhra̍to̱ jyoti̍r ā̱sā ||

10.067.11a sa̱tyām ā̱śiṣa̍ṁ kṛṇutā vayo̱dhai kī̱riṁ ci̱d dhy ava̍tha̱ svebhi̱r evai̍ḥ |
10.067.11c pa̱ścā mṛdho̱ apa̍ bhavantu̱ viśvā̱s tad ro̍dasī śṛṇutaṁ viśvami̱nve ||

10.067.12a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̱ vi mū̱rdhāna̍m abhinad arbu̱dasya̍ |
10.067.12c aha̱nn ahi̱m ari̍ṇāt sa̱pta sindhū̍n de̱vair dyā̍vāpṛthivī̱ prāva̍taṁ naḥ ||


10.068.01a u̱da̱pruto̱ na vayo̱ rakṣa̍māṇā̱ vāva̍dato a̱bhriya̍syeva̱ ghoṣā̍ḥ |
10.068.01c gi̱ri̱bhrajo̱ normayo̱ mada̍nto̱ bṛha̱spati̍m a̱bhy a1̱̍rkā a̍nāvan ||

10.068.02a saṁ gobhi̍r āṅgira̱so nakṣa̍māṇo̱ bhaga̍ i̱ved a̍rya̱maṇa̍ṁ nināya |
10.068.02c jane̍ mi̱tro na dampa̍tī anakti̱ bṛha̍spate vā̱jayā̱śūm̐r i̍vā̱jau ||

10.068.03a sā̱dhva̱ryā a̍ti̱thinī̍r iṣi̱rāḥ spā̱rhāḥ su̱varṇā̍ anava̱dyarū̍pāḥ |
10.068.03c bṛha̱spati̱ḥ parva̍tebhyo vi̱tūryā̱ nir gā ū̍pe̱ yava̍m iva sthi̱vibhya̍ḥ ||

10.068.04a ā̱pru̱ṣā̱yan madhu̍na ṛ̱tasya̱ yoni̍m avakṣi̱pann a̱rka u̱lkām i̍va̱ dyoḥ |
10.068.04c bṛha̱spati̍r u̱ddhara̱nn aśma̍no̱ gā bhūmyā̍ u̱dneva̱ vi tvaca̍m bibheda ||

10.068.05a apa̱ jyoti̍ṣā̱ tamo̍ a̱ntari̍kṣād u̱dnaḥ śīpā̍lam iva̱ vāta̍ ājat |
10.068.05c bṛha̱spati̍r anu̱mṛśyā̍ va̱lasyā̱bhram i̍va̱ vāta̱ ā ca̍kra̱ ā gāḥ ||

10.068.06a ya̱dā va̱lasya̱ pīya̍to̱ jasu̱m bhed bṛha̱spati̍r agni̱tapo̍bhir a̱rkaiḥ |
10.068.06c da̱dbhir na ji̱hvā pari̍viṣṭa̱m āda̍d ā̱vir ni̱dhīm̐r a̍kṛṇod u̱sriyā̍ṇām ||

10.068.07a bṛha̱spati̱r ama̍ta̱ hi tyad ā̍sā̱ṁ nāma̍ sva̱rīṇā̱ṁ sada̍ne̱ guhā̱ yat |
10.068.07c ā̱ṇḍeva̍ bhi̱ttvā śa̍ku̱nasya̱ garbha̱m ud u̱sriyā̱ḥ parva̍tasya̱ tmanā̍jat ||

10.068.08a aśnāpi̍naddha̱m madhu̱ pary a̍paśya̱n matsya̱ṁ na dī̱na u̱dani̍ kṣi̱yanta̍m |
10.068.08c niṣ ṭaj ja̍bhāra cama̱saṁ na vṛ̱kṣād bṛha̱spati̍r vira̱veṇā̍ vi̱kṛtya̍ ||

10.068.09a soṣām a̍vinda̱t sa sva1̱̍ḥ so a̱gniṁ so a̱rkeṇa̱ vi ba̍bādhe̱ tamā̍ṁsi |
10.068.09c bṛha̱spati̱r gova̍puṣo va̱lasya̱ nir ma̱jjāna̱ṁ na parva̍ṇo jabhāra ||

10.068.10a hi̱meva̍ pa̱rṇā mu̍ṣi̱tā vanā̍ni̱ bṛha̱spati̍nākṛpayad va̱lo gāḥ |
10.068.10c a̱nā̱nu̱kṛ̱tyam a̍pu̱naś ca̍kāra̱ yāt sūryā̱māsā̍ mi̱tha u̱ccarā̍taḥ ||

10.068.11a a̱bhi śyā̱vaṁ na kṛśa̍nebhi̱r aśva̱ṁ nakṣa̍trebhiḥ pi̱taro̱ dyām a̍piṁśan |
10.068.11c rātryā̱ṁ tamo̱ ada̍dhu̱r jyoti̱r aha̱n bṛha̱spati̍r bhi̱nad adri̍ṁ vi̱dad gāḥ ||

10.068.12a i̱dam a̍karma̱ namo̍ abhri̱yāya̱ yaḥ pū̱rvīr anv ā̱nona̍vīti |
10.068.12c bṛha̱spati̱ḥ sa hi gobhi̱ḥ so aśvai̱ḥ sa vī̱rebhi̱ḥ sa nṛbhi̍r no̱ vayo̍ dhāt ||


10.069.01a bha̱drā a̱gner va̍dhrya̱śvasya̍ sa̱ṁdṛśo̍ vā̱mī praṇī̍tiḥ su̱raṇā̱ upe̍tayaḥ |
10.069.01c yad ī̍ṁ sumi̱trā viśo̱ agra̍ i̱ndhate̍ ghṛ̱tenāhu̍to jarate̱ davi̍dyutat ||

10.069.02a ghṛ̱tam a̱gner va̍dhrya̱śvasya̱ vardha̍naṁ ghṛ̱tam anna̍ṁ ghṛ̱tam v a̍sya̱ meda̍nam |
10.069.02c ghṛ̱tenāhu̍ta urvi̱yā vi pa̍prathe̱ sūrya̍ iva rocate sa̱rpirā̍sutiḥ ||

10.069.03a yat te̱ manu̱r yad anī̍kaṁ sumi̱traḥ sa̍mī̱dhe a̍gne̱ tad i̱daṁ navī̍yaḥ |
10.069.03c sa re̱vac cho̍ca̱ sa giro̍ juṣasva̱ sa vāja̍ṁ darṣi̱ sa i̱ha śravo̍ dhāḥ ||

10.069.04a yaṁ tvā̱ pūrva̍m īḻi̱to va̍dhrya̱śvaḥ sa̍mī̱dhe a̍gne̱ sa i̱daṁ ju̍ṣasva |
10.069.04c sa na̍ḥ sti̱pā u̱ta bha̍vā tanū̱pā dā̱traṁ ra̍kṣasva̱ yad i̱daṁ te̍ a̱sme ||

10.069.05a bhavā̍ dyu̱mnī vā̍dhryaśvo̱ta go̱pā mā tvā̍ tārīd a̱bhimā̍ti̱r janā̍nām |
10.069.05c śūra̍ iva dhṛ̱ṣṇuś cyava̍naḥ sumi̱traḥ pra nu vo̍ca̱ṁ vādhrya̍śvasya̱ nāma̍ ||

10.069.06a sam a̱jryā̍ parva̱tyā̱3̱̍ vasū̍ni̱ dāsā̍ vṛ̱trāṇy āryā̍ jigetha |
10.069.06c śūra̍ iva dhṛ̱ṣṇuś cyava̍no̱ janā̍nā̱ṁ tvam a̍gne pṛtanā̱yūm̐r a̱bhi ṣyā̍ḥ ||

10.069.07a dī̱rghata̍ntur bṛ̱hadu̍kṣā̱yam a̱gniḥ sa̱hasra̍starīḥ śa̱tanī̍tha̱ ṛbhvā̍ |
10.069.07c dyu̱mān dyu̱matsu̱ nṛbhi̍r mṛ̱jyamā̍naḥ sumi̱treṣu̍ dīdayo deva̱yatsu̍ ||

10.069.08a tve dhe̱nuḥ su̱dughā̍ jātavedo 'sa̱ścate̍va sama̱nā sa̍ba̱rdhuk |
10.069.08c tvaṁ nṛbhi̱r dakṣi̍ṇāvadbhir agne sumi̱trebhi̍r idhyase deva̱yadbhi̍ḥ ||

10.069.09a de̱vāś ci̍t te a̱mṛtā̍ jātavedo mahi̱māna̍ṁ vādhryaśva̱ pra vo̍can |
10.069.09c yat sa̱mpṛccha̱m mānu̍ṣī̱r viśa̱ āya̱n tvaṁ nṛbhi̍r ajaya̱s tvāvṛ̍dhebhiḥ ||

10.069.10a pi̱teva̍ pu̱tram a̍bibhar u̱pasthe̱ tvām a̍gne vadhrya̱śvaḥ sa̍pa̱ryan |
10.069.10c ju̱ṣā̱ṇo a̍sya sa̱midha̍ṁ yaviṣṭho̱ta pūrvā̍m̐ avano̱r vrādha̍taś cit ||

10.069.11a śaśva̍d a̱gnir va̍dhrya̱śvasya̱ śatrū̱n nṛbhi̍r jigāya su̱taso̍mavadbhiḥ |
10.069.11c sama̍naṁ cid adahaś citrabhā̱no 'va̱ vrādha̍ntam abhinad vṛ̱dhaś ci̍t ||

10.069.12a a̱yam a̱gnir va̍dhrya̱śvasya̍ vṛtra̱hā sa̍na̱kāt preddho̱ nama̍sopavā̱kya̍ḥ |
10.069.12c sa no̱ ajā̍mīm̐r u̱ta vā̱ vijā̍mīn a̱bhi ti̍ṣṭha̱ śardha̍to vādhryaśva ||


10.070.01a i̱mām me̍ agne sa̱midha̍ṁ juṣasve̱ḻas pa̱de prati̍ haryā ghṛ̱tācī̍m |
10.070.01c varṣma̍n pṛthi̱vyāḥ su̍dina̱tve ahnā̍m ū̱rdhvo bha̍va sukrato devaya̱jyā ||

10.070.02a ā de̱vānā̍m agra̱yāve̱ha yā̍tu̱ narā̱śaṁso̍ vi̱śvarū̍pebhi̱r aśvai̍ḥ |
10.070.02c ṛ̱tasya̍ pa̱thā nama̍sā mi̱yedho̍ de̱vebhyo̍ de̱vata̍maḥ suṣūdat ||

10.070.03a śa̱śva̱tta̱mam ī̍ḻate dū̱tyā̍ya ha̱viṣma̍nto manu̱ṣyā̍so a̱gnim |
10.070.03c vahi̍ṣṭhai̱r aśvai̍ḥ su̱vṛtā̱ rathe̱nā de̱vān va̍kṣi̱ ni ṣa̍de̱ha hotā̍ ||

10.070.04a vi pra̍thatāṁ de̱vaju̍ṣṭaṁ tira̱ścā dī̱rghaṁ drā̱ghmā su̍ra̱bhi bhū̍tv a̱sme |
10.070.04c ahe̍ḻatā̱ mana̍sā deva barhi̱r indra̍jyeṣṭhām̐ uśa̱to ya̍kṣi de̱vān ||

10.070.05a di̱vo vā̱ sānu̍ spṛ̱śatā̱ varī̍yaḥ pṛthi̱vyā vā̱ mātra̍yā̱ vi śra̍yadhvam |
10.070.05c u̱śa̱tīr dvā̍ro mahi̱nā ma̱hadbhi̍r de̱vaṁ ratha̍ṁ ratha̱yur dhā̍rayadhvam ||

10.070.06a de̱vī di̱vo du̍hi̱tarā̍ suśi̱lpe u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.070.06c ā vā̍ṁ de̱vāsa̍ uśatī u̱śanta̍ u̱rau sī̍dantu subhage u̱pasthe̍ ||

10.070.07a ū̱rdhvo grāvā̍ bṛ̱had a̱gniḥ sami̍ddhaḥ pri̱yā dhāmā̱ny adi̍ter u̱pasthe̍ |
10.070.07c pu̱rohi̍tāv ṛtvijā ya̱jñe a̱smin vi̱duṣṭa̍rā̱ dravi̍ṇa̱m ā ya̍jethām ||

10.070.08a tisro̍ devīr ba̱rhir i̱daṁ varī̍ya̱ ā sī̍data cakṛ̱mā va̍ḥ syo̱nam |
10.070.08c ma̱nu̱ṣvad ya̱jñaṁ sudhi̍tā ha̱vīṁṣīḻā̍ de̱vī ghṛ̱tapa̍dī juṣanta ||

10.070.09a deva̍ tvaṣṭa̱r yad dha̍ cāru̱tvam āna̱ḍ yad aṅgi̍rasā̱m abha̍vaḥ sacā̱bhūḥ |
10.070.09c sa de̱vānā̱m pātha̱ upa̱ pra vi̱dvān u̱śan ya̍kṣi draviṇodaḥ su̱ratna̍ḥ ||

10.070.10a vana̍spate raśa̱nayā̍ ni̱yūyā̍ de̱vānā̱m pātha̱ upa̍ vakṣi vi̱dvān |
10.070.10c svadā̍ti de̱vaḥ kṛ̱ṇava̍d dha̱vīṁṣy ava̍tā̱ṁ dyāvā̍pṛthi̱vī hava̍m me ||

10.070.11a āgne̍ vaha̱ varu̍ṇam i̱ṣṭaye̍ na̱ indra̍ṁ di̱vo ma̱ruto̍ a̱ntari̍kṣāt |
10.070.11c sīda̍ntu ba̱rhir viśva̱ ā yaja̍trā̱ḥ svāhā̍ de̱vā a̱mṛtā̍ mādayantām ||


10.071.01a bṛha̍spate pratha̱maṁ vā̱co agra̱ṁ yat praira̍ta nāma̱dheya̱ṁ dadhā̍nāḥ |
10.071.01c yad e̍ṣā̱ṁ śreṣṭha̱ṁ yad a̍ri̱pram āsī̍t pre̱ṇā tad e̍ṣā̱ṁ nihi̍ta̱ṁ guhā̱viḥ ||

10.071.02a saktu̍m iva̱ tita̍ünā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
10.071.02c atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||

10.071.03a ya̱jñena̍ vā̱caḥ pa̍da̱vīya̍m āya̱n tām anv a̍vinda̱nn ṛṣi̍ṣu̱ pravi̍ṣṭām |
10.071.03c tām ā̱bhṛtyā̱ vy a̍dadhuḥ puru̱trā tāṁ sa̱pta re̱bhā a̱bhi saṁ na̍vante ||

10.071.04a u̱ta tva̱ḥ paśya̱n na da̍darśa̱ vāca̍m u̱ta tva̍ḥ śṛ̱ṇvan na śṛ̍ṇoty enām |
10.071.04c u̱to tva̍smai ta̱nva1̱̍ṁ vi sa̍sre jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

10.071.05a u̱ta tva̍ṁ sa̱khye sthi̱rapī̍tam āhu̱r naina̍ṁ hinva̱nty api̱ vāji̍neṣu |
10.071.05c adhe̍nvā carati mā̱yayai̱ṣa vāca̍ṁ śuśru̱vām̐ a̍pha̱lām a̍pu̱ṣpām ||

10.071.06a yas ti̱tyāja̍ saci̱vida̱ṁ sakhā̍ya̱ṁ na tasya̍ vā̱cy api̍ bhā̱go a̍sti |
10.071.06c yad ī̍ṁ śṛ̱ṇoty ala̍kaṁ śṛṇoti na̱hi pra̱veda̍ sukṛ̱tasya̱ panthā̍m ||

10.071.07a a̱kṣa̱ṇvanta̱ḥ karṇa̍vanta̱ḥ sakhā̍yo manoja̱veṣv asa̍mā babhūvuḥ |
10.071.07c ā̱da̱ghnāsa̍ upaka̱kṣāsa̍ u tve hra̱dā i̍va̱ snātvā̍ u tve dadṛśre ||

10.071.08a hṛ̱dā ta̱ṣṭeṣu̱ mana̍so ja̱veṣu̱ yad brā̍hma̱ṇāḥ sa̱ṁyaja̍nte̱ sakhā̍yaḥ |
10.071.08c atrāha̍ tva̱ṁ vi ja̍hur ve̱dyābhi̱r oha̍brahmāṇo̱ vi ca̍ranty u tve ||

10.071.09a i̱me ye nārvāṅ na pa̱raś cara̍nti̱ na brā̍hma̱ṇāso̱ na su̱teka̍rāsaḥ |
10.071.09c ta e̱te vāca̍m abhi̱padya̍ pā̱payā̍ si̱rīs tantra̍ṁ tanvate̱ apra̍jajñayaḥ ||

10.071.10a sarve̍ nandanti ya̱śasāga̍tena sabhāsā̱hena̱ sakhyā̱ sakhā̍yaḥ |
10.071.10c ki̱lbi̱ṣa̱spṛt pi̍tu̱ṣaṇi̱r hy e̍ṣā̱m ara̍ṁ hi̱to bhava̍ti̱ vāji̍nāya ||

10.071.11a ṛ̱cāṁ tva̱ḥ poṣa̍m āste pupu̱ṣvān gā̍ya̱traṁ tvo̍ gāyati̱ śakva̍rīṣu |
10.071.11c bra̱hmā tvo̱ vada̍ti jātavi̱dyāṁ ya̱jñasya̱ mātrā̱ṁ vi mi̍mīta u tvaḥ ||


10.072.01a de̱vānā̱ṁ nu va̱yaṁ jānā̱ pra vo̍cāma vipa̱nyayā̍ |
10.072.01c u̱ktheṣu̍ śa̱syamā̍neṣu̱ yaḥ paśyā̱d utta̍re yu̱ge ||

10.072.02a brahma̍ṇa̱s pati̍r e̱tā saṁ ka̱rmāra̍ ivādhamat |
10.072.02c de̱vānā̍m pū̱rvye yu̱ge 'sa̍ta̱ḥ sad a̍jāyata ||

10.072.03a de̱vānā̍ṁ yu̱ge pra̍tha̱me 'sa̍ta̱ḥ sad a̍jāyata |
10.072.03c tad āśā̱ anv a̍jāyanta̱ tad u̍ttā̱napa̍da̱s pari̍ ||

10.072.04a bhūr ja̍jña uttā̱napa̍do bhu̱va āśā̍ ajāyanta |
10.072.04c adi̍te̱r dakṣo̍ ajāyata̱ dakṣā̱d v adi̍ti̱ḥ pari̍ ||

10.072.05a adi̍ti̱r hy aja̍niṣṭa̱ dakṣa̱ yā du̍hi̱tā tava̍ |
10.072.05c tāṁ de̱vā anv a̍jāyanta bha̱drā a̱mṛta̍bandhavaḥ ||

10.072.06a yad de̍vā a̱daḥ sa̍li̱le susa̍ṁrabdhā̱ ati̍ṣṭhata |
10.072.06c atrā̍ vo̱ nṛtya̍tām iva tī̱vro re̱ṇur apā̍yata ||

10.072.07a yad de̍vā̱ yata̍yo yathā̱ bhuva̍nā̱ny api̍nvata |
10.072.07c atrā̍ samu̱dra ā gū̱ḻham ā sūrya̍m ajabhartana ||

10.072.08a a̱ṣṭau pu̱trāso̱ adi̍te̱r ye jā̱tās ta̱nva1̱̍s pari̍ |
10.072.08c de̱vām̐ upa̱ prait sa̱ptabhi̱ḥ parā̍ mārtā̱ṇḍam ā̍syat ||

10.072.09a sa̱ptabhi̍ḥ pu̱trair adi̍ti̱r upa̱ prait pū̱rvyaṁ yu̱gam |
10.072.09c pra̱jāyai̍ mṛ̱tyave̍ tva̱t puna̍r mārtā̱ṇḍam ābha̍rat ||


10.073.01a jani̍ṣṭhā u̱graḥ saha̍se tu̱rāya̍ ma̱ndra oji̍ṣṭho bahu̱lābhi̍mānaḥ |
10.073.01c ava̍rdha̱nn indra̍m ma̱ruta̍ś ci̱d atra̍ mā̱tā yad vī̱raṁ da̱dhana̱d dhani̍ṣṭhā ||

10.073.02a dru̱ho niṣa̍ttā pṛśa̱nī ci̱d evai̍ḥ pu̱rū śaṁse̍na vāvṛdhu̱ṣ ṭa indra̍m |
10.073.02c a̱bhīvṛ̍teva̱ tā ma̍hāpa̱dena̍ dhvā̱ntāt pra̍pi̱tvād ud a̍ranta̱ garbhā̍ḥ ||

10.073.03a ṛ̱ṣvā te̱ pādā̱ pra yaj jigā̱sy ava̍rdha̱n vājā̍ u̱ta ye ci̱d atra̍ |
10.073.03c tvam i̍ndra sālāvṛ̱kān sa̱hasra̍m ā̱san da̍dhiṣe a̱śvinā va̍vṛtyāḥ ||

10.073.04a sa̱ma̱nā tūrṇi̱r upa̍ yāsi ya̱jñam ā nāsa̍tyā sa̱khyāya̍ vakṣi |
10.073.04c va̱sāvyā̍m indra dhārayaḥ sa̱hasrā̱śvinā̍ śūra dadatur ma̱ghāni̍ ||

10.073.05a manda̍māna ṛ̱tād adhi̍ pra̱jāyai̱ sakhi̍bhi̱r indra̍ iṣi̱rebhi̱r artha̍m |
10.073.05c ābhi̱r hi mā̱yā upa̱ dasyu̱m āgā̱n miha̱ḥ pra ta̱mrā a̍vapa̱t tamā̍ṁsi ||

10.073.06a sanā̍mānā cid dhvasayo̱ ny a̍smā̱ avā̍ha̱nn indra̍ u̱ṣaso̱ yathāna̍ḥ |
10.073.06c ṛ̱ṣvair a̍gaccha̱ḥ sakhi̍bhi̱r nikā̍maiḥ sā̱kam pra̍ti̱ṣṭhā hṛdyā̍ jaghantha ||

10.073.07a tvaṁ ja̍ghantha̱ namu̍cim makha̱syuṁ dāsa̍ṁ kṛṇvā̱na ṛṣa̍ye̱ vimā̍yam |
10.073.07c tvaṁ ca̍kartha̱ mana̍ve syo̱nān pa̱tho de̍va̱trāñja̍seva̱ yānā̍n ||

10.073.08a tvam e̱tāni̍ papriṣe̱ vi nāmeśā̍na indra dadhiṣe̱ gabha̍stau |
10.073.08c anu̍ tvā de̱vāḥ śava̍sā madanty u̱pari̍budhnān va̱nina̍ś cakartha ||

10.073.09a ca̱kraṁ yad a̍syā̱psv ā niṣa̍ttam u̱to tad a̍smai̱ madhv ic ca̍cchadyāt |
10.073.09c pṛ̱thi̱vyām ati̍ṣita̱ṁ yad ūdha̱ḥ payo̱ goṣv ada̍dhā̱ oṣa̍dhīṣu ||

10.073.10a aśvā̍d iyā̱yeti̱ yad vada̱nty oja̍so jā̱tam u̱ta ma̍nya enam |
10.073.10c ma̱nyor i̍yāya ha̱rmyeṣu̍ tasthau̱ yata̍ḥ praja̱jña indro̍ asya veda ||

10.073.11a vaya̍ḥ supa̱rṇā upa̍ sedu̱r indra̍m pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ |
10.073.11c apa̍ dhvā̱ntam ū̍rṇu̱hi pū̱rdhi cakṣu̍r mumu̱gdhy a1̱̍smān ni̱dhaye̍va ba̱ddhān ||


10.074.01a vasū̍nāṁ vā carkṛṣa̱ iya̍kṣan dhi̱yā vā̍ ya̱jñair vā̱ roda̍syoḥ |
10.074.01c arva̍nto vā̱ ye ra̍yi̱manta̍ḥ sā̱tau va̱nuṁ vā̱ ye su̱śruṇa̍ṁ su̱śruto̱ dhuḥ ||

10.074.02a hava̍ eṣā̱m asu̍ro nakṣata̱ dyāṁ śra̍vasya̱tā mana̍sā niṁsata̱ kṣām |
10.074.02c cakṣā̍ṇā̱ yatra̍ suvi̱tāya̍ de̱vā dyaur na vāre̍bhiḥ kṛ̱ṇava̍nta̱ svaiḥ ||

10.074.03a i̱yam e̍ṣām a̱mṛtā̍nā̱ṁ gīḥ sa̱rvatā̍tā̱ ye kṛ̱paṇa̍nta̱ ratna̍m |
10.074.03c dhiya̍ṁ ca ya̱jñaṁ ca̱ sādha̍nta̱s te no̍ dhāntu vasa̱vya1̱̍m asā̍mi ||

10.074.04a ā tat ta̍ indrā̱yava̍ḥ panantā̱bhi ya ū̱rvaṁ goma̍nta̱ṁ titṛ̍tsān |
10.074.04c sa̱kṛ̱tsva1̱̍ṁ ye pu̍rupu̱trām ma̱hīṁ sa̱hasra̍dhārām bṛha̱tīṁ dudu̍kṣan ||

10.074.05a śacī̍va̱ indra̱m ava̍se kṛṇudhva̱m anā̍nataṁ da̱maya̍ntam pṛta̱nyūn |
10.074.05c ṛ̱bhu̱kṣaṇa̍m ma̱ghavā̍naṁ suvṛ̱ktim bhartā̱ yo vajra̱ṁ narya̍m puru̱kṣuḥ ||

10.074.06a yad vā̱vāna̍ puru̱tama̍m purā̱ṣāḻ ā vṛ̍tra̱hendro̱ nāmā̍ny aprāḥ |
10.074.06c ace̍ti prā̱saha̱s pati̱s tuvi̍ṣmā̱n yad ī̍m u̱śmasi̱ karta̍ve̱ kara̱t tat ||


10.075.01a pra su va̍ āpo mahi̱māna̍m utta̱maṁ kā̱rur vo̍cāti̱ sada̍ne vi̱vasva̍taḥ |
10.075.01c pra sa̱pta-sa̍pta tre̱dhā hi ca̍kra̱muḥ pra sṛtva̍rīṇā̱m ati̱ sindhu̱r oja̍sā ||

10.075.02a pra te̍ 'rada̱d varu̍ṇo̱ yāta̍ve pa̱thaḥ sindho̱ yad vājā̍m̐ a̱bhy adra̍va̱s tvam |
10.075.02c bhūmyā̱ adhi̍ pra̱vatā̍ yāsi̱ sānu̍nā̱ yad e̍ṣā̱m agra̱ṁ jaga̍tām ira̱jyasi̍ ||

10.075.03a di̱vi sva̱no ya̍tate̱ bhūmyo̱pary a̍na̱ntaṁ śuṣma̱m ud i̍yarti bhā̱nunā̍ |
10.075.03c a̱bhrād i̍va̱ pra sta̍nayanti vṛ̱ṣṭaya̱ḥ sindhu̱r yad eti̍ vṛṣa̱bho na roru̍vat ||

10.075.04a a̱bhi tvā̍ sindho̱ śiśu̱m in na mā̱taro̍ vā̱śrā a̍rṣanti̱ paya̍seva dhe̱nava̍ḥ |
10.075.04c rāje̍va̱ yudhvā̍ nayasi̱ tvam it sicau̱ yad ā̍sā̱m agra̍m pra̱vatā̱m ina̍kṣasi ||

10.075.05a i̱mam me̍ gaṅge yamune sarasvati̱ śutu̍dri̱ stoma̍ṁ sacatā̱ paru̱ṣṇy ā |
10.075.05c a̱si̱knyā ma̍rudvṛdhe vi̱tasta̱yārjī̍kīye śṛṇu̱hy ā su̱ṣoma̍yā ||

10.075.06a tṛ̱ṣṭāma̍yā pratha̱maṁ yāta̍ve sa̱jūḥ su̱sartvā̍ ra̱sayā̍ śve̱tyā tyā |
10.075.06c tvaṁ si̍ndho̱ kubha̍yā goma̱tīṁ krumu̍m meha̱tnvā sa̱ratha̱ṁ yābhi̱r īya̍se ||

10.075.07a ṛjī̱ty enī̱ ruśa̍tī mahi̱tvā pari̱ jrayā̍ṁsi bharate̱ rajā̍ṁsi |
10.075.07c ada̍bdhā̱ sindhu̍r a̱pasā̍m a̱pasta̱māśvā̱ na ci̱trā vapu̍ṣīva darśa̱tā ||

10.075.08a svaśvā̱ sindhu̍ḥ su̱rathā̍ su̱vāsā̍ hira̱ṇyayī̱ sukṛ̍tā vā̱jinī̍vatī |
10.075.08c ūrṇā̍vatī yuva̱tiḥ sī̱lamā̍vaty u̱tādhi̍ vaste su̱bhagā̍ madhu̱vṛdha̍m ||

10.075.09a su̱khaṁ ratha̍ṁ yuyuje̱ sindhu̍r a̱śvina̱ṁ tena̱ vāja̍ṁ saniṣad a̱sminn ā̱jau |
10.075.09c ma̱hān hy a̍sya mahi̱mā pa̍na̱syate 'da̍bdhasya̱ svaya̍śaso vira̱pśina̍ḥ ||


10.076.01a ā va̍ ṛñjasa ū̱rjāṁ vyu̍ṣṭi̱ṣv indra̍m ma̱ruto̱ roda̍sī anaktana |
10.076.01c u̱bhe yathā̍ no̱ aha̍nī sacā̱bhuvā̱ sada̍ḥ-sado variva̱syāta̍ u̱dbhidā̍ ||

10.076.02a tad u̱ śreṣṭha̱ṁ sava̍naṁ sunota̱nātyo̱ na hasta̍yato̱ adri̍ḥ so̱tari̍ |
10.076.02c vi̱dad dhy a1̱̍ryo a̱bhibhū̍ti̱ pauṁsya̍m ma̱ho rā̱ye ci̍t tarute̱ yad arva̍taḥ ||

10.076.03a tad id dhy a̍sya̱ sava̍naṁ vi̱ver a̱po yathā̍ pu̱rā mana̍ve gā̱tum aśre̍t |
10.076.03c goa̍rṇasi tvā̱ṣṭre aśva̍nirṇiji̱ prem a̍dhva̱reṣv a̍dhva̱rām̐ a̍śiśrayuḥ ||

10.076.04a apa̍ hata ra̱kṣaso̍ bhaṅgu̱rāva̍taḥ skabhā̱yata̱ nirṛ̍ti̱ṁ sedha̱tāma̍tim |
10.076.04c ā no̍ ra̱yiṁ sarva̍vīraṁ sunotana devā̱vya̍m bharata̱ śloka̍m adrayaḥ ||

10.076.05a di̱vaś ci̱d ā vo 'ma̍vattarebhyo vi̱bhvanā̍ cid ā̱śva̍pastarebhyaḥ |
10.076.05c vā̱yoś ci̱d ā soma̍rabhastarebhyo̱ 'gneś ci̍d arca pitu̱kṛtta̍rebhyaḥ ||

10.076.06a bhu̱rantu̍ no ya̱śasa̱ḥ sotv andha̍so̱ grāvā̍ṇo vā̱cā di̱vitā̍ di̱vitma̍tā |
10.076.06c naro̱ yatra̍ duha̱te kāmya̱m madhv ā̍gho̱ṣaya̍nto a̱bhito̍ mitha̱stura̍ḥ ||

10.076.07a su̱nvanti̱ soma̍ṁ rathi̱rāso̱ adra̍yo̱ nir a̍sya̱ rasa̍ṁ ga̱viṣo̍ duhanti̱ te |
10.076.07c du̱hanty ūdha̍r upa̱seca̍nāya̱ kaṁ naro̍ ha̱vyā na ma̍rjayanta ā̱sabhi̍ḥ ||

10.076.08a e̱te na̍ra̱ḥ svapa̍so abhūtana̱ ya indrā̍ya sunu̱tha soma̍m adrayaḥ |
10.076.08c vā̱maṁ-vā̍maṁ vo di̱vyāya̱ dhāmne̱ vasu̍-vasu va̱ḥ pārthi̍vāya sunva̱te ||


10.077.01a a̱bhra̱pruṣo̱ na vā̱cā pru̍ṣā̱ vasu̍ ha̱viṣma̍nto̱ na ya̱jñā vi̍jā̱nuṣa̍ḥ |
10.077.01c su̱māru̍ta̱ṁ na bra̱hmāṇa̍m a̱rhase̍ ga̱ṇam a̍stoṣy eṣā̱ṁ na śo̱bhase̍ ||

10.077.02a śri̱ye maryā̍so a̱ñjīm̐r a̍kṛṇvata su̱māru̍ta̱ṁ na pū̱rvīr ati̱ kṣapa̍ḥ |
10.077.02c di̱vas pu̱trāsa̱ etā̱ na ye̍tira ādi̱tyāsa̱s te a̱krā na vā̍vṛdhuḥ ||

10.077.03a pra ye di̱vaḥ pṛ̍thi̱vyā na ba̱rhaṇā̱ tmanā̍ riri̱cre a̱bhrān na sūrya̍ḥ |
10.077.03c pāja̍svanto̱ na vī̱rāḥ pa̍na̱syavo̍ ri̱śāda̍so̱ na maryā̍ a̱bhidya̍vaḥ ||

10.077.04a yu̱ṣmāka̍m bu̱dhne a̱pāṁ na yāma̍ni vithu̱ryati̱ na ma̱hī śra̍tha̱ryati̍ |
10.077.04c vi̱śvapsu̍r ya̱jño a̱rvāg a̱yaṁ su va̱ḥ praya̍svanto̱ na sa̱trāca̱ ā ga̍ta ||

10.077.05a yū̱yaṁ dhū̱rṣu pra̱yujo̱ na ra̱śmibhi̱r jyoti̍ṣmanto̱ na bhā̱sā vyu̍ṣṭiṣu |
10.077.05c śye̱nāso̱ na svaya̍śaso ri̱śāda̍saḥ pra̱vāso̱ na prasi̍tāsaḥ pari̱pruṣa̍ḥ ||

10.077.06a pra yad vaha̍dhve marutaḥ parā̱kād yū̱yam ma̱haḥ sa̱ṁvara̍ṇasya̱ vasva̍ḥ |
10.077.06c vi̱dā̱nāso̍ vasavo̱ rādhya̍syā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yota ||

10.077.07a ya u̱dṛci̍ ya̱jñe a̍dhvare̱ṣṭhā ma̱rudbhyo̱ na mānu̍ṣo̱ dadā̍śat |
10.077.07c re̱vat sa vayo̍ dadhate su̱vīra̱ṁ sa de̱vānā̱m api̍ gopī̱the a̍stu ||

10.077.08a te hi ya̱jñeṣu̍ ya̱jñiyā̍sa̱ ūmā̍ ādi̱tyena̱ nāmnā̱ śambha̍viṣṭhāḥ |
10.077.08c te no̍ 'vantu ratha̱tūr ma̍nī̱ṣām ma̱haś ca̱ yāma̍nn adhva̱re ca̍kā̱nāḥ ||


10.078.01a viprā̍so̱ na manma̍bhiḥ svā̱dhyo̍ devā̱vyo̱3̱̍ na ya̱jñaiḥ svapna̍saḥ |
10.078.01c rājā̍no̱ na ci̱trāḥ su̍sa̱ṁdṛśa̍ḥ kṣitī̱nāṁ na maryā̍ are̱pasa̍ḥ ||

10.078.02a a̱gnir na ye bhrāja̍sā ru̱kmava̍kṣaso̱ vātā̍so̱ na sva̱yuja̍ḥ sa̱dyaū̍tayaḥ |
10.078.02c pra̱jñā̱tāro̱ na jyeṣṭhā̍ḥ sunī̱taya̍ḥ su̱śarmā̍ṇo̱ na somā̍ ṛ̱taṁ ya̱te ||

10.078.03a vātā̍so̱ na ye dhuna̍yo jiga̱tnavo̍ 'gnī̱nāṁ na ji̱hvā vi̍ro̱kiṇa̍ḥ |
10.078.03c varma̍ṇvanto̱ na yo̱dhāḥ śimī̍vantaḥ pitṝ̱ṇāṁ na śaṁsā̍ḥ surā̱taya̍ḥ ||

10.078.04a rathā̍nā̱ṁ na ye1̱̍ 'rāḥ sanā̍bhayo jigī̱vāṁso̱ na śūrā̍ a̱bhidya̍vaḥ |
10.078.04c va̱re̱yavo̱ na maryā̍ ghṛta̱pruṣo̍ 'bhisva̱rtāro̍ a̱rkaṁ na su̱ṣṭubha̍ḥ ||

10.078.05a aśvā̍so̱ na ye jyeṣṭhā̍sa ā̱śavo̍ didhi̱ṣavo̱ na ra̱thya̍ḥ su̱dāna̍vaḥ |
10.078.05c āpo̱ na ni̱mnair u̱dabhi̍r jiga̱tnavo̍ vi̱śvarū̍pā̱ aṅgi̍raso̱ na sāma̍bhiḥ ||

10.078.06a grāvā̍ṇo̱ na sū̱raya̱ḥ sindhu̍mātara ādardi̱rāso̱ adra̍yo̱ na vi̱śvahā̍ |
10.078.06c śi̱śūlā̱ na krī̱ḻaya̍ḥ sumā̱taro̍ mahāgrā̱mo na yāma̍nn u̱ta tvi̱ṣā ||

10.078.07a u̱ṣasā̱ṁ na ke̱tavo̍ 'dhvara̱śriya̍ḥ śubha̱ṁyavo̱ nāñjibhi̱r vy a̍śvitan |
10.078.07c sindha̍vo̱ na ya̱yiyo̱ bhrāja̍dṛṣṭayaḥ parā̱vato̱ na yoja̍nāni mamire ||

10.078.08a su̱bhā̱gān no̍ devāḥ kṛṇutā su̱ratnā̍n a̱smān sto̱tṝn ma̍ruto vāvṛdhā̱nāḥ |
10.078.08c adhi̍ sto̱trasya̍ sa̱khyasya̍ gāta sa̱nād dhi vo̍ ratna̱dheyā̍ni̱ santi̍ ||


10.079.01a apa̍śyam asya maha̱to ma̍hi̱tvam ama̍rtyasya̱ martyā̍su vi̱kṣu |
10.079.01c nānā̱ hanū̱ vibhṛ̍te̱ sam bha̍rete̱ asi̍nvatī̱ bapsa̍tī̱ bhūry a̍ttaḥ ||

10.079.02a guhā̱ śiro̱ nihi̍ta̱m ṛdha̍g a̱kṣī asi̍nvann atti ji̱hvayā̱ vanā̍ni |
10.079.02c atrā̍ṇy asmai pa̱ḍbhiḥ sam bha̍ranty uttā̱naha̍stā̱ nama̱sādhi̍ vi̱kṣu ||

10.079.03a pra mā̱tuḥ pra̍ta̱raṁ guhya̍m i̱cchan ku̍mā̱ro na vī̱rudha̍ḥ sarpad u̱rvīḥ |
10.079.03c sa̱saṁ na pa̱kvam a̍vidac chu̱canta̍ṁ riri̱hvāṁsa̍ṁ ri̱pa u̱pasthe̍ a̱ntaḥ ||

10.079.04a tad vā̍m ṛ̱taṁ ro̍dasī̱ pra bra̍vīmi̱ jāya̍māno mā̱tarā̱ garbho̍ atti |
10.079.04c nāhaṁ de̱vasya̱ martya̍ś ciketā̱gnir a̱ṅga vice̍tā̱ḥ sa prace̍tāḥ ||

10.079.05a yo a̍smā̱ anna̍ṁ tṛ̱ṣv ā̱3̱̍dadhā̱ty ājyai̍r ghṛ̱tair ju̱hoti̱ puṣya̍ti |
10.079.05c tasmai̍ sa̱hasra̍m a̱kṣabhi̱r vi ca̱kṣe 'gne̍ vi̱śvata̍ḥ pra̱tyaṅṅ a̍si̱ tvam ||

10.079.06a kiṁ de̱veṣu̱ tyaja̱ ena̍ś caka̱rthāgne̍ pṛ̱cchāmi̱ nu tvām avi̍dvān |
10.079.06c akrī̍ḻa̱n krīḻa̱n hari̱r atta̍ve̱ 'dan vi pa̍rva̱śaś ca̍karta̱ gām i̍vā̱siḥ ||

10.079.07a viṣū̍co̱ aśvā̍n yuyuje vane̱jā ṛjī̍tibhī raśa̱nābhi̍r gṛbhī̱tān |
10.079.07c ca̱kṣa̱de mi̱tro vasu̍bhi̱ḥ sujā̍ta̱ḥ sam ā̍nṛdhe̱ parva̍bhir vāvṛdhā̱naḥ ||


10.080.01a a̱gniḥ sapti̍ṁ vājambha̱raṁ da̍dāty a̱gnir vī̱raṁ śrutya̍ṁ karmani̱ḥṣṭhām |
10.080.01c a̱gnī roda̍sī̱ vi ca̍rat sama̱ñjann a̱gnir nārī̍ṁ vī̱raku̍kṣi̱m pura̍ṁdhim ||

10.080.02a a̱gner apna̍saḥ sa̱mid a̍stu bha̱drāgnir ma̱hī roda̍sī̱ ā vi̍veśa |
10.080.02c a̱gnir eka̍ṁ codayat sa̱matsv a̱gnir vṛ̱trāṇi̍ dayate pu̱rūṇi̍ ||

10.080.03a a̱gnir ha̱ tyaṁ jara̍ta̱ḥ karṇa̍m āvā̱gnir a̱dbhyo nir a̍daha̱j jarū̍tham |
10.080.03c a̱gnir atri̍ṁ gha̱rma u̍ruṣyad a̱ntar a̱gnir nṛ̱medha̍m pra̱jayā̍sṛja̱t sam ||

10.080.04a a̱gnir dā̱d dravi̍ṇaṁ vī̱rape̍śā a̱gnir ṛṣi̱ṁ yaḥ sa̱hasrā̍ sa̱noti̍ |
10.080.04c a̱gnir di̱vi ha̱vyam ā ta̍tānā̱gner dhāmā̍ni̱ vibhṛ̍tā puru̱trā ||

10.080.05a a̱gnim u̱kthair ṛṣa̍yo̱ vi hva̍yante̱ 'gniṁ naro̱ yāma̍ni bādhi̱tāsa̍ḥ |
10.080.05c a̱gniṁ vayo̍ a̱ntari̍kṣe̱ pata̍nto̱ 'gniḥ sa̱hasrā̱ pari̍ yāti̱ gonā̍m ||

10.080.06a a̱gniṁ viśa̍ īḻate̱ mānu̍ṣī̱r yā a̱gnim manu̍ṣo̱ nahu̍ṣo̱ vi jā̱tāḥ |
10.080.06c a̱gnir gāndha̍rvīm pa̱thyā̍m ṛ̱tasyā̱gner gavyū̍tir ghṛ̱ta ā niṣa̍ttā ||

10.080.07a a̱gnaye̱ brahma̍ ṛ̱bhava̍s tatakṣur a̱gnim ma̱hām a̍vocāmā suvṛ̱ktim |
10.080.07c agne̱ prāva̍ jari̱tāra̍ṁ yavi̱ṣṭhāgne̱ mahi̱ dravi̍ṇa̱m ā ya̍jasva ||


10.081.01a ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱d ṛṣi̱r hotā̱ ny asī̍dat pi̱tā na̍ḥ |
10.081.01c sa ā̱śiṣā̱ dravi̍ṇam i̱cchamā̍naḥ prathama̱cchad ava̍rā̱m̐ ā vi̍veśa ||

10.081.02a kiṁ svi̍d āsīd adhi̱ṣṭhāna̍m ā̱rambha̍ṇaṁ kata̱mat svi̍t ka̱thāsī̍t |
10.081.02c yato̱ bhūmi̍ṁ ja̱naya̍n vi̱śvaka̍rmā̱ vi dyām aurṇo̍n mahi̱nā vi̱śvaca̍kṣāḥ ||

10.081.03a vi̱śvata̍ścakṣur u̱ta vi̱śvato̍mukho vi̱śvato̍bāhur u̱ta vi̱śvata̍spāt |
10.081.03c sam bā̱hubhyā̱ṁ dhama̍ti̱ sam pata̍trai̱r dyāvā̱bhūmī̍ ja̱naya̍n de̱va eka̍ḥ ||

10.081.04a kiṁ svi̱d vana̱ṁ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
10.081.04c manī̍ṣiṇo̱ mana̍sā pṛ̱cchated u̱ tad yad a̱dhyati̍ṣṭha̱d bhuva̍nāni dhā̱raya̍n ||

10.081.05a yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmann u̱temā |
10.081.05c śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṁ ya̍jasva ta̱nva̍ṁ vṛdhā̱naḥ ||

10.081.06a viśva̍karman ha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṁ ya̍jasva pṛthi̱vīm u̱ta dyām |
10.081.06c muhya̍ntv a̱nye a̱bhito̱ janā̍sa i̱hāsmāka̍m ma̱ghavā̍ sū̱rir a̍stu ||

10.081.07a vā̱cas pati̍ṁ vi̱śvaka̍rmāṇam ū̱taye̍ mano̱juva̱ṁ vāje̍ a̱dyā hu̍vema |
10.081.07c sa no̱ viśvā̍ni̱ hava̍nāni joṣad vi̱śvaśa̍mbhū̱r ava̍se sā̱dhuka̍rmā ||


10.082.01a cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tam e̍ne ajana̱n nanna̍māne |
10.082.01c ya̱ded antā̱ ada̍dṛhanta̱ pūrva̱ ād id dyāvā̍pṛthi̱vī a̍prathetām ||

10.082.02a vi̱śvaka̍rmā̱ vima̍nā̱ ād vihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ṁdṛk |
10.082.02c teṣā̍m i̱ṣṭāni̱ sam i̱ṣā ma̍danti̱ yatrā̍ saptaṛ̱ṣīn pa̱ra eka̍m ā̱huḥ ||

10.082.03a yo na̍ḥ pi̱tā ja̍ni̱tā yo vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̍ |
10.082.03c yo de̱vānā̍ṁ nāma̱dhā eka̍ e̱va taṁ sa̍mpra̱śnam bhuva̍nā yanty a̱nyā ||

10.082.04a ta āya̍janta̱ dravi̍ṇa̱ṁ sam a̍smā̱ ṛṣa̍ya̱ḥ pūrve̍ jari̱tāro̱ na bhū̱nā |
10.082.04c a̱sūrte̱ sūrte̱ raja̍si niṣa̱tte ye bhū̱tāni̍ sa̱makṛ̍ṇvann i̱māni̍ ||

10.082.05a pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱r asu̍rai̱r yad asti̍ |
10.082.05c kaṁ svi̱d garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱mapa̍śyanta̱ viśve̍ ||

10.082.06a tam id garbha̍m pratha̱maṁ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
10.082.06c a̱jasya̱ nābhā̱v adhy eka̱m arpi̍ta̱ṁ yasmi̱n viśvā̍ni̱ bhuva̍nāni ta̱sthuḥ ||

10.082.07a na taṁ vi̍dātha̱ ya i̱mā ja̱jānā̱nyad yu̱ṣmāka̱m anta̍ram babhūva |
10.082.07c nī̱hā̱reṇa̱ prāvṛ̍tā̱ jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ś caranti ||


10.083.01a yas te̍ ma̱nyo 'vi̍dhad vajra sāyaka̱ saha̱ oja̍ḥ puṣyati̱ viśva̍m ānu̱ṣak |
10.083.01c sā̱hyāma̱ dāsa̱m ārya̱ṁ tvayā̍ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā ||

10.083.02a ma̱nyur indro̍ ma̱nyur e̱vāsa̍ de̱vo ma̱nyur hotā̱ varu̍ṇo jā̱tave̍dāḥ |
10.083.02c ma̱nyuṁ viśa̍ īḻate̱ mānu̍ṣī̱r yāḥ pā̱hi no̍ manyo̱ tapa̍sā sa̱joṣā̍ḥ ||

10.083.03a a̱bhī̍hi manyo ta̱vasa̱s tavī̍yā̱n tapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
10.083.03c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱ny ā bha̍rā̱ tvaṁ na̍ḥ ||

10.083.04a tvaṁ hi ma̍nyo a̱bhibhū̍tyojāḥ svaya̱mbhūr bhāmo̍ abhimātiṣā̱haḥ |
10.083.04c vi̱śvaca̍rṣaṇi̱ḥ sahu̍ri̱ḥ sahā̍vān a̱smāsv oja̱ḥ pṛta̍nāsu dhehi ||

10.083.05a a̱bhā̱gaḥ sann apa̱ pare̍to asmi̱ tava̱ kratvā̍ tavi̱ṣasya̍ pracetaḥ |
10.083.05c taṁ tvā̍ manyo akra̱tur ji̍hīḻā̱haṁ svā ta̱nūr ba̍la̱deyā̍ya̱ mehi̍ ||

10.083.06a a̱yaṁ te̍ a̱smy upa̱ mehy a̱rvāṅ pra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
10.083.06c manyo̍ vajrinn a̱bhi mām ā va̍vṛtsva̱ hanā̍va̱ dasyū̍m̐r u̱ta bo̍dhy ā̱peḥ ||

10.083.07a a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me 'dhā̍ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
10.083.07c ju̱homi̍ te dha̱ruṇa̱m madhvo̱ agra̍m u̱bhā u̍pā̱ṁśu pra̍tha̱mā pi̍bāva ||


10.084.01a tvayā̍ manyo sa̱ratha̍m āru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
10.084.01c ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṁśiśā̍nā a̱bhi pra ya̍ntu̱ naro̍ a̱gnirū̍pāḥ ||

10.084.02a a̱gnir i̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīr na̍ḥ sahure hū̱ta e̍dhi |
10.084.02c ha̱tvāya̱ śatrū̱n vi bha̍jasva̱ veda̱ ojo̱ mimā̍no̱ vi mṛdho̍ nudasva ||

10.084.03a saha̍sva manyo a̱bhimā̍tim a̱sme ru̱jan mṛ̱ṇan pra̍mṛ̱ṇan prehi̱ śatrū̍n |
10.084.03c u̱graṁ te̱ pājo̍ na̱nv ā ru̍rudhre va̱śī vaśa̍ṁ nayasa ekaja̱ tvam ||

10.084.04a eko̍ bahū̱nām a̍si manyav īḻi̱to viśa̍ṁ-viśaṁ yu̱dhaye̱ saṁ śi̍śādhi |
10.084.04c akṛ̍ttaru̱k tvayā̍ yu̱jā va̱yaṁ dyu̱manta̱ṁ ghoṣa̍ṁ vija̱yāya̍ kṛṇmahe ||

10.084.05a vi̱je̱ṣa̱kṛd indra̍ ivānavabra̱vo̱3̱̍ 'smāka̍m manyo adhi̱pā bha̍ve̱ha |
10.084.05c pri̱yaṁ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tam utsa̱ṁ yata̍ āba̱bhūtha̍ ||

10.084.06a ābhū̍tyā saha̱jā va̍jra sāyaka̱ saho̍ bibharṣy abhibhūta̱ utta̍ram |
10.084.06c kratvā̍ no manyo sa̱ha me̱dy e̍dhi mahādha̱nasya̍ puruhūta sa̱ṁsṛji̍ ||

10.084.07a saṁsṛ̍ṣṭa̱ṁ dhana̍m u̱bhaya̍ṁ sa̱mākṛ̍tam a̱smabhya̍ṁ dattā̱ṁ varu̍ṇaś ca ma̱nyuḥ |
10.084.07c bhiya̱ṁ dadhā̍nā̱ hṛda̍yeṣu̱ śatra̍va̱ḥ parā̍jitāso̱ apa̱ ni la̍yantām ||


10.085.01a sa̱tyenotta̍bhitā̱ bhūmi̱ḥ sūrye̱ṇotta̍bhitā̱ dyauḥ |
10.085.01c ṛ̱tenā̍di̱tyās ti̍ṣṭhanti di̱vi somo̱ adhi̍ śri̱taḥ ||

10.085.02a some̍nādi̱tyā ba̱lina̱ḥ some̍na pṛthi̱vī ma̱hī |
10.085.02c atho̱ nakṣa̍trāṇām e̱ṣām u̱pasthe̱ soma̱ āhi̍taḥ ||

10.085.03a soma̍m manyate papi̱vān yat sa̍mpi̱ṁṣanty oṣa̍dhim |
10.085.03c soma̱ṁ yam bra̱hmāṇo̍ vi̱dur na tasyā̍śnāti̱ kaś ca̱na ||

10.085.04a ā̱cchadvi̍dhānair gupi̱to bārha̍taiḥ soma rakṣi̱taḥ |
10.085.04c grāvṇā̱m ic chṛ̱ṇvan ti̍ṣṭhasi̱ na te̍ aśnāti̱ pārthi̍vaḥ ||

10.085.05a yat tvā̍ deva pra̱piba̍nti̱ tata̱ ā pyā̍yase̱ puna̍ḥ |
10.085.05c vā̱yuḥ soma̍sya rakṣi̱tā samā̍nā̱m māsa̱ ākṛ̍tiḥ ||

10.085.06a raibhy ā̍sīd anu̱deyī̍ nārāśa̱ṁsī nyoca̍nī |
10.085.06c sū̱ryāyā̍ bha̱dram id vāso̱ gātha̍yaiti̱ pari̍ṣkṛtam ||

10.085.07a citti̍r ā upa̱barha̍ṇa̱ṁ cakṣu̍r ā a̱bhyañja̍nam |
10.085.07c dyaur bhūmi̱ḥ kośa̍ āsī̱d yad ayā̍t sū̱ryā pati̍m ||

10.085.08a stomā̍ āsan prati̱dhaya̍ḥ ku̱rīra̱ṁ chanda̍ opa̱śaḥ |
10.085.08c sū̱ryāyā̍ a̱śvinā̍ va̱rāgnir ā̍sīt puroga̱vaḥ ||

10.085.09a somo̍ vadhū̱yur a̍bhavad a̱śvinā̍stām u̱bhā va̱rā |
10.085.09c sū̱ryāṁ yat patye̱ śaṁsa̍ntī̱m mana̍sā savi̱tāda̍dāt ||

10.085.10a mano̍ asyā̱ ana̍ āsī̱d dyaur ā̍sīd u̱ta ccha̱diḥ |
10.085.10c śu̱krāv a̍na̱ḍvāhā̍v āstā̱ṁ yad ayā̍t sū̱ryā gṛ̱ham ||

10.085.11a ṛ̱ksā̱mābhyā̍m a̱bhihi̍tau̱ gāvau̍ te sāma̱nāv i̍taḥ |
10.085.11c śrotra̍ṁ te ca̱kre ā̍stāṁ di̱vi panthā̍ś carācā̱raḥ ||

10.085.12a śucī̍ te ca̱kre yā̱tyā vyā̱no akṣa̱ āha̍taḥ |
10.085.12c ano̍ mana̱smaya̍ṁ sū̱ryāro̍hat praya̱tī pati̍m ||

10.085.13a sū̱ryāyā̍ vaha̱tuḥ prāgā̍t savi̱tā yam a̱vāsṛ̍jat |
10.085.13c a̱ghāsu̍ hanyante̱ gāvo 'rju̍nyo̱ḥ pary u̍hyate ||

10.085.14a yad a̍śvinā pṛ̱cchamā̍nā̱v ayā̍taṁ trica̱kreṇa̍ vaha̱tuṁ sū̱ryāyā̍ḥ |
10.085.14c viśve̍ de̱vā anu̱ tad vā̍m ajānan pu̱traḥ pi̱tarā̍v avṛṇīta pū̱ṣā ||

10.085.15a yad ayā̍taṁ śubhas patī vare̱yaṁ sū̱ryām upa̍ |
10.085.15c kvaika̍ṁ ca̱kraṁ vā̍m āsī̱t kva̍ de̱ṣṭrāya̍ tasthathuḥ ||

10.085.16a dve te̍ ca̱kre sū̍rye bra̱hmāṇa̍ ṛtu̱thā vi̍duḥ |
10.085.16c athaika̍ṁ ca̱kraṁ yad guhā̱ tad a̍ddhā̱taya̱ id vi̍duḥ ||

10.085.17a sū̱ryāyai̍ de̱vebhyo̍ mi̱trāya̱ varu̍ṇāya ca |
10.085.17c ye bhū̱tasya̱ prace̍tasa i̱daṁ tebhyo̍ 'kara̱ṁ nama̍ḥ ||

10.085.18a pū̱rvā̱pa̱raṁ ca̍rato mā̱yayai̱tau śiśū̱ krīḻa̍ntau̱ pari̍ yāto adhva̱ram |
10.085.18c viśvā̍ny a̱nyo bhuva̍nābhi̱caṣṭa̍ ṛ̱tūm̐r a̱nyo vi̱dadha̍j jāyate̱ puna̍ḥ ||

10.085.19a navo̍-navo bhavati̱ jāya̍mā̱no 'hnā̍ṁ ke̱tur u̱ṣasā̍m e̱ty agra̍m |
10.085.19c bhā̱gaṁ de̱vebhyo̱ vi da̍dhāty ā̱yan pra ca̱ndramā̍s tirate dī̱rgham āyu̍ḥ ||

10.085.20a su̱ki̱ṁśu̱kaṁ śa̍lma̱liṁ vi̱śvarū̍pa̱ṁ hira̍ṇyavarṇaṁ su̱vṛta̍ṁ suca̱kram |
10.085.20c ā ro̍ha sūrye a̱mṛta̍sya lo̱kaṁ syo̱nam patye̍ vaha̱tuṁ kṛ̍ṇuṣva ||

10.085.21a ud ī̱rṣvāta̱ḥ pati̍vatī̱ hy e̱3̱̍ṣā vi̱śvāva̍su̱ṁ nama̍sā gī̱rbhir ī̍ḻe |
10.085.21c a̱nyām i̍ccha pitṛ̱ṣada̱ṁ vya̍ktā̱ṁ sa te̍ bhā̱go ja̱nuṣā̱ tasya̍ viddhi ||

10.085.22a ud ī̱rṣvāto̍ viśvāvaso̱ nama̍seḻā mahe tvā |
10.085.22c a̱nyām i̍ccha prapha̱rvya1̱̍ṁ saṁ jā̱yām patyā̍ sṛja ||

10.085.23a a̱nṛ̱kṣa̱rā ṛ̱java̍ḥ santu̱ panthā̱ yebhi̱ḥ sakhā̍yo̱ yanti̍ no vare̱yam |
10.085.23c sam a̍rya̱mā sam bhago̍ no ninīyā̱t saṁ jā̍spa̱tyaṁ su̱yama̍m astu devāḥ ||

10.085.24a pra tvā̍ muñcāmi̱ varu̍ṇasya̱ pāśā̱d yena̱ tvāba̍dhnāt savi̱tā su̱śeva̍ḥ |
10.085.24c ṛ̱tasya̱ yonau̍ sukṛ̱tasya̍ lo̱ke 'ri̍ṣṭāṁ tvā sa̱ha patyā̍ dadhāmi ||

10.085.25a preto mu̱ñcāmi̱ nāmuta̍ḥ suba̱ddhām a̱muta̍s karam |
10.085.25c yathe̱yam i̍ndra mīḍhvaḥ supu̱trā su̱bhagāsa̍ti ||

10.085.26a pū̱ṣā tve̱to na̍yatu hasta̱gṛhyā̱śvinā̍ tvā̱ pra va̍hatā̱ṁ rathe̍na |
10.085.26c gṛ̱hān ga̍ccha gṛ̱hapa̍tnī̱ yathāso̍ va̱śinī̱ tvaṁ vi̱datha̱m ā va̍dāsi ||

10.085.27a i̱ha pri̱yam pra̱jayā̍ te̱ sam ṛ̍dhyatām a̱smin gṛ̱he gārha̍patyāya jāgṛhi |
10.085.27c e̱nā patyā̍ ta̱nva1̱̍ṁ saṁ sṛ̍ja̱svādhā̱ jivrī̍ vi̱datha̱m ā va̍dāthaḥ ||

10.085.28a nī̱la̱lo̱hi̱tam bha̍vati kṛ̱tyāsa̱ktir vy a̍jyate |
10.085.28c edha̍nte asyā jñā̱taya̱ḥ pati̍r ba̱ndheṣu̍ badhyate ||

10.085.29a parā̍ dehi śāmu̱lya̍m bra̱hmabhyo̱ vi bha̍jā̱ vasu̍ |
10.085.29c kṛ̱tyaiṣā pa̱dvatī̍ bhū̱tvy ā jā̱yā vi̍śate̱ pati̍m ||

10.085.30a a̱śrī̱rā ta̱nūr bha̍vati̱ ruśa̍tī pā̱payā̍mu̱yā |
10.085.30c pati̱r yad va̱dhvo̱3̱̍ vāsa̍sā̱ svam aṅga̍m abhi̱dhitsa̍te ||

10.085.31a ye va̱dhva̍ś ca̱ndraṁ va̍ha̱tuṁ yakṣmā̱ yanti̱ janā̱d anu̍ |
10.085.31c puna̱s tān ya̱jñiyā̍ de̱vā naya̍ntu̱ yata̱ āga̍tāḥ ||

10.085.32a mā vi̍dan paripa̱nthino̱ ya ā̱sīda̍nti̱ dampa̍tī |
10.085.32c su̱gebhi̍r du̱rgam atī̍tā̱m apa̍ drā̱ntv arā̍tayaḥ ||

10.085.33a su̱ma̱ṅga̱līr i̱yaṁ va̱dhūr i̱māṁ sa̱meta̱ paśya̍ta |
10.085.33c saubhā̍gyam asyai da̱ttvāyāthāsta̱ṁ vi pare̍tana ||

10.085.34a tṛ̱ṣṭam e̱tat kaṭu̍kam e̱tad a̍pā̱ṣṭhava̍d vi̱ṣava̱n naitad atta̍ve |
10.085.34c sū̱ryāṁ yo bra̱hmā vi̱dyāt sa id vādhū̍yam arhati ||

10.085.35a ā̱śasa̍naṁ vi̱śasa̍na̱m atho̍ adhivi̱karta̍nam |
10.085.35c sū̱ryāyā̍ḥ paśya rū̱pāṇi̱ tāni̍ bra̱hmā tu śu̍ndhati ||

10.085.36a gṛ̱bhṇāmi̍ te saubhaga̱tvāya̱ hasta̱m mayā̱ patyā̍ ja̱rada̍ṣṭi̱r yathāsa̍ḥ |
10.085.36c bhago̍ arya̱mā sa̍vi̱tā pura̍ṁdhi̱r mahya̍ṁ tvādu̱r gārha̍patyāya de̱vāḥ ||

10.085.37a tām pū̍ṣañ chi̱vata̍mā̱m era̍yasva̱ yasyā̱m bīja̍m manu̱ṣyā̱3̱̍ vapa̍nti |
10.085.37c yā na̍ ū̱rū u̍śa̱tī vi̱śrayā̍te̱ yasyā̍m u̱śanta̍ḥ pra̱harā̍ma̱ śepa̍m ||

10.085.38a tubhya̱m agre̱ pary a̍vahan sū̱ryāṁ va̍ha̱tunā̍ sa̱ha |
10.085.38c puna̱ḥ pati̍bhyo jā̱yāṁ dā a̍gne pra̱jayā̍ sa̱ha ||

10.085.39a puna̱ḥ patnī̍m a̱gnir a̍dā̱d āyu̍ṣā sa̱ha varca̍sā |
10.085.39c dī̱rghāyu̍r asyā̱ yaḥ pati̱r jīvā̍ti śa̱rada̍ḥ śa̱tam ||

10.085.40a soma̍ḥ pratha̱mo vi̍vide gandha̱rvo vi̍vida̱ utta̍raḥ |
10.085.40c tṛ̱tīyo̍ a̱gniṣ ṭe̱ pati̍s tu̱rīya̍s te manuṣya̱jāḥ ||

10.085.41a somo̍ dadad gandha̱rvāya̍ gandha̱rvo da̍dad a̱gnaye̍ |
10.085.41c ra̱yiṁ ca̍ pu̱trām̐ś cā̍dād a̱gnir mahya̱m atho̍ i̱mām ||

10.085.42a i̱haiva sta̱m mā vi yau̍ṣṭa̱ṁ viśva̱m āyu̱r vy a̍śnutam |
10.085.42c krīḻa̍ntau pu̱trair naptṛ̍bhi̱r moda̍mānau̱ sve gṛ̱he ||

10.085.43a ā na̍ḥ pra̱jāṁ ja̍nayatu pra̱jāpa̍tir ājara̱sāya̱ sam a̍naktv arya̱mā |
10.085.43c adu̍rmaṅgalīḥ patilo̱kam ā vi̍śa̱ śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

10.085.44a agho̍racakṣu̱r apa̍tighny edhi śi̱vā pa̱śubhya̍ḥ su̱manā̍ḥ su̱varcā̍ḥ |
10.085.44c vī̱ra̱sūr de̱vakā̍mā syo̱nā śaṁ no̍ bhava dvi̱pade̱ śaṁ catu̍ṣpade ||

10.085.45a i̱māṁ tvam i̍ndra mīḍhvaḥ supu̱trāṁ su̱bhagā̍ṁ kṛṇu |
10.085.45c daśā̍syām pu̱trān ā dhe̍hi̱ pati̍m ekāda̱śaṁ kṛ̍dhi ||

10.085.46a sa̱mrājñī̱ śvaśu̍re bhava sa̱mrājñī̍ śva̱śrvām bha̍va |
10.085.46c nanā̍ndari sa̱mrājñī̍ bhava sa̱mrājñī̱ adhi̍ de̱vṛṣu̍ ||

10.085.47a sam a̍ñjantu̱ viśve̍ de̱vāḥ sam āpo̱ hṛda̍yāni nau |
10.085.47c sam mā̍ta̱riśvā̱ saṁ dhā̱tā sam u̱ deṣṭrī̍ dadhātu nau ||


10.086.01a vi hi soto̱r asṛ̍kṣata̱ nendra̍ṁ de̱vam a̍maṁsata |
10.086.01c yatrāma̍dad vṛ̱ṣāka̍pir a̱ryaḥ pu̱ṣṭeṣu̱ matsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.02a parā̱ hī̍ndra̱ dhāva̍si vṛ̱ṣāka̍pe̱r ati̱ vyathi̍ḥ |
10.086.02c no aha̱ pra vi̍ndasy a̱nyatra̱ soma̍pītaye̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.03a kim a̱yaṁ tvāṁ vṛ̱ṣāka̍piś ca̱kāra̱ hari̍to mṛ̱gaḥ |
10.086.03c yasmā̍ ira̱syasīd u̱ nv a1̱̍ryo vā̍ puṣṭi̱mad vasu̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.04a yam i̱maṁ tvaṁ vṛ̱ṣāka̍pim pri̱yam i̍ndrābhi̱rakṣa̍si |
10.086.04c śvā nv a̍sya jambhiṣa̱d api̱ karṇe̍ varāha̱yur viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.05a pri̱yā ta̱ṣṭāni̍ me ka̱pir vya̍ktā̱ vy a̍dūduṣat |
10.086.05c śiro̱ nv a̍sya rāviṣa̱ṁ na su̱gaṁ du̱ṣkṛte̍ bhuva̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.06a na mat strī su̍bha̱satta̍rā̱ na su̱yāśu̍tarā bhuvat |
10.086.06c na mat prati̍cyavīyasī̱ na sakthy udya̍mīyasī̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.07a u̱ve a̍mba sulābhike̱ yathe̍vā̱ṅga bha̍vi̱ṣyati̍ |
10.086.07c bha̱san me̍ amba̱ sakthi̍ me̱ śiro̍ me̱ vī̍va hṛṣyati̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.08a kiṁ su̍bāho svaṅgure̱ pṛthu̍ṣṭo̱ pṛthu̍jāghane |
10.086.08c kiṁ śū̍rapatni na̱s tvam a̱bhy a̍mīṣi vṛ̱ṣāka̍pi̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.09a a̱vīrā̍m iva̱ mām a̱yaṁ śa̱rāru̍r a̱bhi ma̍nyate |
10.086.09c u̱tāham a̍smi vī̱riṇīndra̍patnī ma̱rutsa̍khā̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.10a sa̱ṁho̱traṁ sma̍ pu̱rā nārī̱ sama̍na̱ṁ vāva̍ gacchati |
10.086.10c ve̱dhā ṛ̱tasya̍ vī̱riṇīndra̍patnī mahīyate̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.11a i̱ndrā̱ṇīm ā̱su nāri̍ṣu su̱bhagā̍m a̱ham a̍śravam |
10.086.11c na̱hy a̍syā apa̱raṁ ca̱na ja̱rasā̱ mara̍te̱ pati̱r viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.12a nāham i̍ndrāṇi rāraṇa̱ sakhyu̍r vṛ̱ṣāka̍per ṛ̱te |
10.086.12c yasye̱dam apya̍ṁ ha̱viḥ pri̱yaṁ de̱veṣu̱ gaccha̍ti̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.13a vṛṣā̍kapāyi̱ reva̍ti̱ supu̍tra̱ ād u̱ susnu̍ṣe |
10.086.13c ghasa̍t ta̱ indra̍ u̱kṣaṇa̍ḥ pri̱yaṁ kā̍citka̱raṁ ha̱vir viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.14a u̱kṣṇo hi me̱ pañca̍daśa sā̱kam paca̍nti viṁśa̱tim |
10.086.14c u̱tāham a̍dmi̱ pīva̱ id u̱bhā ku̱kṣī pṛ̍ṇanti me̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.15a vṛ̱ṣa̱bho na ti̱gmaśṛ̍ṅgo̱ 'ntar yū̱theṣu̱ roru̍vat |
10.086.15c ma̱nthas ta̍ indra̱ śaṁ hṛ̱de yaṁ te̍ su̱noti̍ bhāva̱yur viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.16a na seśe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̍t |
10.086.16c sed ī̍śe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.17a na seśe̱ yasya̍ roma̱śaṁ ni̍ṣe̱duṣo̍ vi̱jṛmbha̍te |
10.086.17c sed ī̍śe̱ yasya̱ ramba̍te 'nta̱rā sa̱kthyā̱3̱̍ kapṛ̱d viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.18a a̱yam i̍ndra vṛ̱ṣāka̍pi̱ḥ para̍svantaṁ ha̱taṁ vi̍dat |
10.086.18c a̱siṁ sū̱nāṁ nava̍ṁ ca̱rum ād edha̱syāna̱ āci̍ta̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.19a a̱yam e̍mi vi̱cāka̍śad vici̱nvan dāsa̱m ārya̍m |
10.086.19c pibā̍mi pāka̱sutva̍no̱ 'bhi dhīra̍m acākaśa̱ṁ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.20a dhanva̍ ca̱ yat kṛ̱ntatra̍ṁ ca̱ kati̍ svi̱t tā vi yoja̍nā |
10.086.20c nedī̍yaso vṛṣāka̱pe 'sta̱m ehi̍ gṛ̱hām̐ upa̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.21a puna̱r ehi̍ vṛṣākape suvi̱tā ka̍lpayāvahai |
10.086.21c ya e̱ṣa sva̍pna̱naṁśa̱no 'sta̱m eṣi̍ pa̱thā puna̱r viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.22a yad uda̍ñco vṛṣākape gṛ̱ham i̱ndrāja̍gantana |
10.086.22c kva1̱̍ sya pu̍lva̱gho mṛ̱gaḥ kam a̍gañ jana̱yopa̍no̱ viśva̍smā̱d indra̱ utta̍raḥ ||

10.086.23a parśu̍r ha̱ nāma̍ māna̱vī sā̱kaṁ sa̍sūva viṁśa̱tim |
10.086.23c bha̱dram bha̍la̱ tyasyā̍ abhū̱d yasyā̍ u̱dara̱m āma̍ya̱d viśva̍smā̱d indra̱ utta̍raḥ ||


10.087.01a ra̱kṣo̱haṇa̍ṁ vā̱jina̱m ā ji̍gharmi mi̱tram prathi̍ṣṭha̱m upa̍ yāmi̱ śarma̍ |
10.087.01c śiśā̍no a̱gniḥ kratu̍bhi̱ḥ sami̍ddha̱ḥ sa no̱ divā̱ sa ri̱ṣaḥ pā̍tu̱ nakta̍m ||

10.087.02a ayo̍daṁṣṭro a̱rciṣā̍ yātu̱dhānā̱n upa̍ spṛśa jātaveda̱ḥ sami̍ddhaḥ |
10.087.02c ā ji̱hvayā̱ mūra̍devān rabhasva kra̱vyādo̍ vṛ̱ktvy api̍ dhatsvā̱san ||

10.087.03a u̱bhobha̍yāvi̱nn upa̍ dhehi̱ daṁṣṭrā̍ hi̱ṁsraḥ śiśā̱no 'va̍ra̱m para̍ṁ ca |
10.087.03c u̱tāntari̍kṣe̱ pari̍ yāhi rāja̱ñ jambhai̱ḥ saṁ dhe̍hy a̱bhi yā̍tu̱dhānā̍n ||

10.087.04a ya̱jñair iṣū̍ḥ sa̱ṁnama̍māno agne vā̱cā śa̱lyām̐ a̱śani̍bhir dihā̱naḥ |
10.087.04c tābhi̍r vidhya̱ hṛda̍ye yātu̱dhānā̍n pratī̱co bā̱hūn prati̍ bhaṅdhy eṣām ||

10.087.05a agne̱ tvaca̍ṁ yātu̱dhāna̍sya bhindhi hi̱ṁsrāśani̱r hara̍sā hantv enam |
10.087.05c pra parvā̍ṇi jātavedaḥ śṛṇīhi kra̱vyāt kra̍vi̱ṣṇur vi ci̍notu vṛ̱kṇam ||

10.087.06a yatre̱dānī̱m paśya̍si jātaveda̱s tiṣṭha̍ntam agna u̱ta vā̱ cara̍ntam |
10.087.06c yad vā̱ntari̍kṣe pa̱thibhi̱ḥ pata̍nta̱ṁ tam astā̍ vidhya̱ śarvā̱ śiśā̍naḥ ||

10.087.07a u̱tāla̍bdhaṁ spṛṇuhi jātaveda ālebhā̱nād ṛ̱ṣṭibhi̍r yātu̱dhānā̍t |
10.087.07c agne̱ pūrvo̱ ni ja̍hi̱ śośu̍cāna ā̱māda̱ḥ kṣviṅkā̱s tam a̍da̱ntv enī̍ḥ ||

10.087.08a i̱ha pra brū̍hi yata̱maḥ so a̍gne̱ yo yā̍tu̱dhāno̱ ya i̱daṁ kṛ̱ṇoti̍ |
10.087.08c tam ā ra̍bhasva sa̱midhā̍ yaviṣṭha nṛ̱cakṣa̍sa̱ś cakṣu̍ṣe randhayainam ||

10.087.09a tī̱kṣṇenā̍gne̱ cakṣu̍ṣā rakṣa ya̱jñam prāñca̱ṁ vasu̍bhya̱ḥ pra ṇa̍ya pracetaḥ |
10.087.09c hi̱ṁsraṁ rakṣā̍ṁsy a̱bhi śośu̍cāna̱m mā tvā̍ dabhan yātu̱dhānā̍ nṛcakṣaḥ ||

10.087.10a nṛ̱cakṣā̱ rakṣa̱ḥ pari̍ paśya vi̱kṣu tasya̱ trīṇi̱ prati̍ śṛṇī̱hy agrā̍ |
10.087.10c tasyā̍gne pṛ̱ṣṭīr hara̍sā śṛṇīhi tre̱dhā mūla̍ṁ yātu̱dhāna̍sya vṛśca ||

10.087.11a trir yā̍tu̱dhāna̱ḥ prasi̍tiṁ ta etv ṛ̱taṁ yo a̍gne̱ anṛ̍tena̱ hanti̍ |
10.087.11c tam a̱rciṣā̍ sphū̱rjaya̍ñ jātavedaḥ sama̱kṣam e̍naṁ gṛṇa̱te ni vṛ̍ṅdhi ||

10.087.12a tad a̍gne̱ cakṣu̱ḥ prati̍ dhehi re̱bhe śa̍phā̱ruja̱ṁ yena̱ paśya̍si yātu̱dhāna̍m |
10.087.12c a̱tha̱rva̱vaj jyoti̍ṣā̱ daivye̍na sa̱tyaṁ dhūrva̍ntam a̱cita̱ṁ ny o̍ṣa ||

10.087.13a yad a̍gne a̱dya mi̍thu̱nā śapā̍to̱ yad vā̱cas tṛ̱ṣṭaṁ ja̱naya̍nta re̱bhāḥ |
10.087.13c ma̱nyor mana̍saḥ śara̱vyā̱3̱̍ jāya̍te̱ yā tayā̍ vidhya̱ hṛda̍ye yātu̱dhānā̍n ||

10.087.14a parā̍ śṛṇīhi̱ tapa̍sā yātu̱dhānā̱n parā̍gne̱ rakṣo̱ hara̍sā śṛṇīhi |
10.087.14c parā̱rciṣā̱ mūra̍devāñ chṛṇīhi̱ parā̍su̱tṛpo̍ a̱bhi śośu̍cānaḥ ||

10.087.15a parā̱dya de̱vā vṛ̍ji̱naṁ śṛ̍ṇantu pra̱tyag e̍naṁ śa̱pathā̍ yantu tṛ̱ṣṭāḥ |
10.087.15c vā̱cāste̍na̱ṁ śara̍va ṛcchantu̱ marma̱n viśva̍syaitu̱ prasi̍tiṁ yātu̱dhāna̍ḥ ||

10.087.16a yaḥ pauru̍ṣeyeṇa kra̱viṣā̍ sama̱ṅkte yo aśvye̍na pa̱śunā̍ yātu̱dhāna̍ḥ |
10.087.16c yo a̱ghnyāyā̱ bhara̍ti kṣī̱ram a̍gne̱ teṣā̍ṁ śī̱rṣāṇi̱ hara̱sāpi̍ vṛśca ||

10.087.17a sa̱ṁva̱tsa̱rīṇa̱m paya̍ u̱sriyā̍yā̱s tasya̱ māśī̍d yātu̱dhāno̍ nṛcakṣaḥ |
10.087.17c pī̱yūṣa̍m agne yata̱mas titṛ̍psā̱t tam pra̱tyañca̍m a̱rciṣā̍ vidhya̱ marma̍n ||

10.087.18a vi̱ṣaṁ gavā̍ṁ yātu̱dhānā̍ḥ piba̱ntv ā vṛ̍ścyantā̱m adi̍taye du̱revā̍ḥ |
10.087.18c parai̍nān de̱vaḥ sa̍vi̱tā da̍dātu̱ parā̍ bhā̱gam oṣa̍dhīnāṁ jayantām ||

10.087.19a sa̱nād a̍gne mṛṇasi yātu̱dhānā̱n na tvā̱ rakṣā̍ṁsi̱ pṛta̍nāsu jigyuḥ |
10.087.19c anu̍ daha sa̱hamū̍rān kra̱vyādo̱ mā te̍ he̱tyā mu̍kṣata̱ daivyā̍yāḥ ||

10.087.20a tvaṁ no̍ agne adha̱rād uda̍ktā̱t tvam pa̱ścād u̱ta ra̍kṣā pu̱rastā̍t |
10.087.20c prati̱ te te̍ a̱jarā̍sa̱s tapi̍ṣṭhā a̱ghaśa̍ṁsa̱ṁ śośu̍cato dahantu ||

10.087.21a pa̱ścāt pu̱rastā̍d adha̱rād uda̍ktāt ka̱viḥ kāvye̍na̱ pari̍ pāhi rājan |
10.087.21c sakhe̱ sakhā̍yam a̱jaro̍ jari̱mṇe 'gne̱ martā̱m̐ ama̍rtya̱s tvaṁ na̍ḥ ||

10.087.22a pari̍ tvāgne̱ pura̍ṁ va̱yaṁ vipra̍ṁ sahasya dhīmahi |
10.087.22c dhṛ̱ṣadva̍rṇaṁ di̱ve-di̍ve ha̱ntāra̍m bhaṅgu̱rāva̍tām ||

10.087.23a vi̱ṣeṇa̍ bhaṅgu̱rāva̍ta̱ḥ prati̍ ṣma ra̱kṣaso̍ daha |
10.087.23c agne̍ ti̱gmena̍ śo̱ciṣā̱ tapu̍ragrābhir ṛ̱ṣṭibhi̍ḥ ||

10.087.24a praty a̍gne mithu̱nā da̍ha yātu̱dhānā̍ kimī̱dinā̍ |
10.087.24c saṁ tvā̍ śiśāmi jāgṛ̱hy ada̍bdhaṁ vipra̱ manma̍bhiḥ ||

10.087.25a praty a̍gne̱ hara̍sā̱ hara̍ḥ śṛṇī̱hi vi̱śvata̱ḥ prati̍ |
10.087.25c yā̱tu̱dhāna̍sya ra̱kṣaso̱ bala̱ṁ vi ru̍ja vī̱rya̍m ||


10.088.01a ha̱viṣ pānta̍m a̱jara̍ṁ sva̱rvidi̍ divi̱spṛśy āhu̍ta̱ṁ juṣṭa̍m a̱gnau |
10.088.01c tasya̱ bharma̍ṇe̱ bhuva̍nāya de̱vā dharma̍ṇe̱ kaṁ sva̱dhayā̍ paprathanta ||

10.088.02a gī̱rṇam bhuva̍na̱ṁ tama̱sāpa̍gūḻham ā̱viḥ sva̍r abhavaj jā̱te a̱gnau |
10.088.02c tasya̍ de̱vāḥ pṛ̍thi̱vī dyaur u̱tāpo 'ra̍ṇaya̱nn oṣa̍dhīḥ sa̱khye a̍sya ||

10.088.03a de̱vebhi̱r nv i̍ṣi̱to ya̱jñiye̍bhir a̱gniṁ sto̍ṣāṇy a̱jara̍m bṛ̱hanta̍m |
10.088.03c yo bhā̱nunā̍ pṛthi̱vīṁ dyām u̱temām ā̍ta̱tāna̱ roda̍sī a̱ntari̍kṣam ||

10.088.04a yo hotāsī̍t pratha̱mo de̱vaju̍ṣṭo̱ yaṁ sa̱māñja̱nn ājye̍nā vṛṇā̱nāḥ |
10.088.04c sa pa̍ta̱trī̍tva̱raṁ sthā jaga̱d yac chvā̱tram a̱gnir a̍kṛṇoj jā̱tave̍dāḥ ||

10.088.05a yaj jā̍tavedo̱ bhuva̍nasya mū̱rdhann ati̍ṣṭho agne sa̱ha ro̍ca̱nena̍ |
10.088.05c taṁ tvā̍hema ma̱tibhi̍r gī̱rbhir u̱kthaiḥ sa ya̱jñiyo̍ abhavo rodasi̱prāḥ ||

10.088.06a mū̱rdhā bhu̱vo bha̍vati̱ nakta̍m a̱gnis tata̱ḥ sūryo̍ jāyate prā̱tar u̱dyan |
10.088.06c mā̱yām ū̱ tu ya̱jñiyā̍nām e̱tām apo̱ yat tūrṇi̱ś cara̍ti prajā̱nan ||

10.088.07a dṛ̱śenyo̱ yo ma̍hi̱nā sami̱ddho 'ro̍cata di̱viyo̍nir vi̱bhāvā̍ |
10.088.07c tasmi̍nn a̱gnau sū̍ktavā̱kena̍ de̱vā ha̱vir viśva̱ āju̍havus tanū̱pāḥ ||

10.088.08a sū̱kta̱vā̱kam pra̍tha̱mam ād id a̱gnim ād id dha̱vir a̍janayanta de̱vāḥ |
10.088.08c sa e̍ṣāṁ ya̱jño a̍bhavat tanū̱pās taṁ dyaur ve̍da̱ tam pṛ̍thi̱vī tam āpa̍ḥ ||

10.088.09a yaṁ de̱vāso 'ja̍nayantā̱gniṁ yasmi̱nn āju̍havu̱r bhuva̍nāni̱ viśvā̍ |
10.088.09c so a̱rciṣā̍ pṛthi̱vīṁ dyām u̱temām ṛ̍jū̱yamā̍no atapan mahi̱tvā ||

10.088.10a stome̍na̱ hi di̱vi de̱vāso̍ a̱gnim ajī̍jana̱ñ chakti̍bhī rodasi̱prām |
10.088.10c tam ū̍ akṛṇvan tre̱dhā bhu̱ve kaṁ sa oṣa̍dhīḥ pacati vi̱śvarū̍pāḥ ||

10.088.11a ya̱ded e̍na̱m ada̍dhur ya̱jñiyā̍so di̱vi de̱vāḥ sūrya̍m ādite̱yam |
10.088.11c ya̱dā ca̍ri̱ṣṇū mi̍thu̱nāv abhū̍tā̱m ād it prāpa̍śya̱n bhuva̍nāni̱ viśvā̍ ||

10.088.12a viśva̍smā a̱gnim bhuva̍nāya de̱vā vai̍śvāna̱raṁ ke̱tum ahnā̍m akṛṇvan |
10.088.12c ā yas ta̱tāno̱ṣaso̍ vibhā̱tīr apo̍ ūrṇoti̱ tamo̍ a̱rciṣā̱ yan ||

10.088.13a vai̱śvā̱na̱raṁ ka̱vayo̍ ya̱jñiyā̍so̱ 'gniṁ de̱vā a̍janayann aju̱ryam |
10.088.13c nakṣa̍tram pra̱tnam ami̍nac cari̱ṣṇu ya̱kṣasyādhya̍kṣaṁ tavi̱ṣam bṛ̱hanta̍m ||

10.088.14a vai̱śvā̱na̱raṁ vi̱śvahā̍ dīdi̱vāṁsa̱m mantrai̍r a̱gniṁ ka̱vim acchā̍ vadāmaḥ |
10.088.14c yo ma̍hi̱mnā pa̍riba̱bhūvo̱rvī u̱tāvastā̍d u̱ta de̱vaḥ pa̱rastā̍t ||

10.088.15a dve sru̱tī a̍śṛṇavam pitṝ̱ṇām a̱haṁ de̱vānā̍m u̱ta martyā̍nām |
10.088.15c tābhyā̍m i̱daṁ viśva̱m eja̱t sam e̍ti̱ yad a̍nta̱rā pi̱tara̍m mā̱tara̍ṁ ca ||

10.088.16a dve sa̍mī̱cī bi̍bhṛta̱ś cara̍ntaṁ śīrṣa̱to jā̱tam mana̍sā̱ vimṛ̍ṣṭam |
10.088.16c sa pra̱tyaṅ viśvā̱ bhuva̍nāni tasthā̱v apra̍yucchan ta̱raṇi̱r bhrāja̍mānaḥ ||

10.088.17a yatrā̱ vade̍te̱ ava̍ra̱ḥ para̍ś ca yajña̱nyo̍ḥ kata̱ro nau̱ vi ve̍da |
10.088.17c ā śe̍ku̱r it sa̍dha̱māda̱ṁ sakhā̍yo̱ nakṣa̍nta ya̱jñaṁ ka i̱daṁ vi vo̍cat ||

10.088.18a katy a̱gnaya̱ḥ kati̱ sūryā̍sa̱ḥ katy u̱ṣāsa̱ḥ katy u̍ svi̱d āpa̍ḥ |
10.088.18c nopa̱spija̍ṁ vaḥ pitaro vadāmi pṛ̱cchāmi̍ vaḥ kavayo vi̱dmane̱ kam ||

10.088.19a yā̱va̱nmā̱tram u̱ṣaso̱ na pratī̍kaṁ supa̱rṇyo̱3̱̍ vasa̍te mātariśvaḥ |
10.088.19c tāva̍d dadhā̱ty upa̍ ya̱jñam ā̱yan brā̍hma̱ṇo hotu̱r ava̍ro ni̱ṣīda̍n ||


10.089.01a indra̍ṁ stavā̱ nṛta̍ma̱ṁ yasya̍ ma̱hnā vi̍babā̱dhe ro̍ca̱nā vi jmo antā̍n |
10.089.01c ā yaḥ pa̱prau ca̍rṣaṇī̱dhṛd varo̍bhi̱ḥ pra sindhu̍bhyo riricā̱no ma̍hi̱tvā ||

10.089.02a sa sūrya̱ḥ pary u̱rū varā̱ṁsy endro̍ vavṛtyā̱d rathye̍va ca̱krā |
10.089.02c ati̍ṣṭhantam apa̱sya1̱̍ṁ na sarga̍ṁ kṛ̱ṣṇā tamā̍ṁsi̱ tviṣyā̍ jaghāna ||

10.089.03a sa̱mā̱nam a̍smā̱ ana̍pāvṛd arca kṣma̱yā di̱vo asa̍ma̱m brahma̱ navya̍m |
10.089.03c vi yaḥ pṛ̱ṣṭheva̱ jani̍māny a̱rya indra̍ś ci̱kāya̱ na sakhā̍yam ī̱ṣe ||

10.089.04a indrā̍ya̱ giro̱ ani̍śitasargā a̱paḥ prera̍ya̱ṁ saga̍rasya bu̱dhnāt |
10.089.04c yo akṣe̍ṇeva ca̱kriyā̱ śacī̍bhi̱r viṣva̍k ta̱stambha̍ pṛthi̱vīm u̱ta dyām ||

10.089.05a āpā̍ntamanyus tṛ̱pala̍prabharmā̱ dhuni̱ḥ śimī̍vā̱ñ charu̍mām̐ ṛjī̱ṣī |
10.089.05c somo̱ viśvā̍ny ata̱sā vanā̍ni̱ nārvāg indra̍m prati̱mānā̍ni debhuḥ ||

10.089.06a na yasya̱ dyāvā̍pṛthi̱vī na dhanva̱ nāntari̍kṣa̱ṁ nādra̍ya̱ḥ somo̍ akṣāḥ |
10.089.06c yad a̍sya ma̱nyur a̍dhinī̱yamā̍naḥ śṛ̱ṇāti̍ vī̱ḻu ru̱jati̍ sthi̱rāṇi̍ ||

10.089.07a ja̱ghāna̍ vṛ̱traṁ svadhi̍ti̱r vane̍va ru̱roja̱ puro̱ ara̍da̱n na sindhū̍n |
10.089.07c bi̱bheda̍ gi̱riṁ nava̱m in na ku̱mbham ā gā indro̍ akṛṇuta sva̱yugbhi̍ḥ ||

10.089.08a tvaṁ ha̱ tyad ṛ̍ṇa̱yā i̍ndra̱ dhīro̱ 'sir na parva̍ vṛji̱nā śṛ̍ṇāsi |
10.089.08c pra ye mi̱trasya̱ varu̍ṇasya̱ dhāma̱ yuja̱ṁ na janā̍ mi̱nanti̍ mi̱tram ||

10.089.09a pra ye mi̱tram prārya̱maṇa̍ṁ du̱revā̱ḥ pra sa̱ṁgira̱ḥ pra varu̍ṇam mi̱nanti̍ |
10.089.09c ny a1̱̍mitre̍ṣu va̱dham i̍ndra̱ tumra̱ṁ vṛṣa̱n vṛṣā̍ṇam aru̱ṣaṁ śi̍śīhi ||

10.089.10a indro̍ di̱va indra̍ īśe pṛthi̱vyā indro̍ a̱pām indra̱ it parva̍tānām |
10.089.10c indro̍ vṛ̱dhām indra̱ in medhi̍rāṇā̱m indra̱ḥ kṣeme̱ yoge̱ havya̱ indra̍ḥ ||

10.089.11a prāktubhya̱ indra̱ḥ pra vṛ̱dho aha̍bhya̱ḥ prāntari̍kṣā̱t pra sa̍mu̱drasya̍ dhā̱seḥ |
10.089.11c pra vāta̍sya̱ pratha̍sa̱ḥ pra jmo antā̱t pra sindhu̍bhyo ririce̱ pra kṣi̱tibhya̍ḥ ||

10.089.12a pra śośu̍catyā u̱ṣaso̱ na ke̱tur a̍si̱nvā te̍ vartatām indra he̱tiḥ |
10.089.12c aśme̍va vidhya di̱va ā sṛ̍jā̱nas tapi̍ṣṭhena̱ heṣa̍sā̱ drogha̍mitrān ||

10.089.13a anv aha̱ māsā̱ anv id vanā̱ny anv oṣa̍dhī̱r anu̱ parva̍tāsaḥ |
10.089.13c anv indra̱ṁ roda̍sī vāvaśā̱ne anv āpo̍ ajihata̱ jāya̍mānam ||

10.089.14a karhi̍ svi̱t sā ta̍ indra ce̱tyāsa̍d a̱ghasya̱ yad bhi̱nado̱ rakṣa̱ eṣa̍t |
10.089.14c mi̱tra̱kruvo̱ yac chasa̍ne̱ na gāva̍ḥ pṛthi̱vyā ā̱pṛg a̍mu̱yā śaya̍nte ||

10.089.15a śa̱trū̱yanto̍ a̱bhi ye na̍s tata̱sre mahi̱ vrādha̍nta oga̱ṇāsa̍ indra |
10.089.15c a̱ndhenā̱mitrā̱s tama̍sā sacantāṁ sujyo̱tiṣo̍ a̱ktava̱s tām̐ a̱bhi ṣyu̍ḥ ||

10.089.16a pu̱rūṇi̱ hi tvā̱ sava̍nā̱ janā̍nā̱m brahmā̍ṇi̱ manda̍n gṛṇa̱tām ṛṣī̍ṇām |
10.089.16c i̱mām ā̱ghoṣa̱nn ava̍sā̱ sahū̍tiṁ ti̱ro viśvā̱m̐ arca̍to yāhy a̱rvāṅ ||

10.089.17a e̱vā te̍ va̱yam i̍ndra bhuñjatī̱nāṁ vi̱dyāma̍ sumatī̱nāṁ navā̍nām |
10.089.17c vi̱dyāma̱ vasto̱r ava̍sā gṛ̱ṇanto̍ vi̱śvāmi̍trā u̱ta ta̍ indra nū̱nam ||

10.089.18a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.089.18c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


10.090.01a sa̱hasra̍śīrṣā̱ puru̍ṣaḥ sahasrā̱kṣaḥ sa̱hasra̍pāt |
10.090.01c sa bhūmi̍ṁ vi̱śvato̍ vṛ̱tvāty a̍tiṣṭhad daśāṅgu̱lam ||

10.090.02a puru̍ṣa e̱vedaṁ sarva̱ṁ yad bhū̱taṁ yac ca̱ bhavya̍m |
10.090.02c u̱tāmṛ̍ta̱tvasyeśā̍no̱ yad anne̍nāti̱roha̍ti ||

10.090.03a e̱tāvā̍n asya mahi̱māto̱ jyāyā̍m̐ś ca̱ pūru̍ṣaḥ |
10.090.03c pādo̍ 'sya̱ viśvā̍ bhū̱tāni̍ tri̱pād a̍syā̱mṛta̍ṁ di̱vi ||

10.090.04a tri̱pād ū̱rdhva ud ai̱t puru̍ṣa̱ḥ pādo̍ 'sye̱hābha̍va̱t puna̍ḥ |
10.090.04c tato̱ viṣva̱ṅ vy a̍krāmat sāśanānaśa̱ne a̱bhi ||

10.090.05a tasmā̍d vi̱rāḻ a̍jāyata vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
10.090.05c sa jā̱to aty a̍ricyata pa̱ścād bhūmi̱m atho̍ pu̱raḥ ||

10.090.06a yat puru̍ṣeṇa ha̱viṣā̍ de̱vā ya̱jñam ata̍nvata |
10.090.06c va̱sa̱nto a̍syāsī̱d ājya̍ṁ grī̱ṣma i̱dhmaḥ śa̱rad dha̱viḥ ||

10.090.07a taṁ ya̱jñam ba̱rhiṣi̱ praukṣa̱n puru̍ṣaṁ jā̱tam a̍gra̱taḥ |
10.090.07c tena̍ de̱vā a̍yajanta sā̱dhyā ṛṣa̍yaś ca̱ ye ||

10.090.08a tasmā̍d ya̱jñāt sa̍rva̱huta̱ḥ sambhṛ̍tam pṛṣadā̱jyam |
10.090.08c pa̱śūn tām̐ś ca̍kre vāya̱vyā̍n āra̱ṇyān grā̱myāś ca̱ ye ||

10.090.09a tasmā̍d ya̱jñāt sa̍rva̱huta̱ ṛca̱ḥ sāmā̍ni jajñire |
10.090.09c chandā̍ṁsi jajñire̱ tasmā̱d yaju̱s tasmā̍d ajāyata ||

10.090.10a tasmā̱d aśvā̍ ajāyanta̱ ye ke co̍bha̱yāda̍taḥ |
10.090.10c gāvo̍ ha jajñire̱ tasmā̱t tasmā̍j jā̱tā a̍jā̱vaya̍ḥ ||

10.090.11a yat puru̍ṣa̱ṁ vy ada̍dhuḥ kati̱dhā vy a̍kalpayan |
10.090.11c mukha̱ṁ kim a̍sya̱ kau bā̱hū kā ū̱rū pādā̍ ucyete ||

10.090.12a brā̱hma̱ṇo̍ 'sya̱ mukha̍m āsīd bā̱hū rā̍ja̱nya̍ḥ kṛ̱taḥ |
10.090.12c ū̱rū tad a̍sya̱ yad vaiśya̍ḥ pa̱dbhyāṁ śū̱dro a̍jāyata ||

10.090.13a ca̱ndramā̱ mana̍so jā̱taś cakṣo̱ḥ sūryo̍ ajāyata |
10.090.13c mukhā̱d indra̍ś cā̱gniś ca̍ prā̱ṇād vā̱yur a̍jāyata ||

10.090.14a nābhyā̍ āsīd a̱ntari̍kṣaṁ śī̱rṣṇo dyauḥ sam a̍vartata |
10.090.14c pa̱dbhyām bhūmi̱r diśa̱ḥ śrotrā̱t tathā̍ lo̱kām̐ a̍kalpayan ||

10.090.15a sa̱ptāsyā̍san pari̱dhaya̱s triḥ sa̱pta sa̱midha̍ḥ kṛ̱tāḥ |
10.090.15c de̱vā yad ya̱jñaṁ ta̍nvā̱nā aba̍dhna̱n puru̍ṣam pa̱śum ||

10.090.16a ya̱jñena̍ ya̱jñam a̍yajanta de̱vās tāni̱ dharmā̍ṇi pratha̱māny ā̍san |
10.090.16c te ha̱ nāka̍m mahi̱māna̍ḥ sacanta̱ yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||


10.091.01a saṁ jā̍gṛ̱vadbhi̱r jara̍māṇa idhyate̱ dame̱ damū̍nā i̱ṣaya̍nn i̱ḻas pa̱de |
10.091.01c viśva̍sya̱ hotā̍ ha̱viṣo̱ vare̍ṇyo vi̱bhur vi̱bhāvā̍ su̱ṣakhā̍ sakhīya̱te ||

10.091.02a sa da̍rśata̱śrīr ati̍thir gṛ̱he-gṛ̍he̱ vane̍-vane śiśriye takva̱vīr i̍va |
10.091.02c jana̍ṁ-jana̱ṁ janyo̱ nāti̍ manyate̱ viśa̱ ā kṣe̍ti vi̱śyo̱3̱̍ viśa̍ṁ-viśam ||

10.091.03a su̱dakṣo̱ dakṣai̱ḥ kratu̍nāsi su̱kratu̱r agne̍ ka̱viḥ kāvye̍nāsi viśva̱vit |
10.091.03c vasu̱r vasū̍nāṁ kṣayasi̱ tvam eka̱ id dyāvā̍ ca̱ yāni̍ pṛthi̱vī ca̱ puṣya̍taḥ ||

10.091.04a pra̱jā̱nann a̍gne̱ tava̱ yoni̍m ṛ̱tviya̱m iḻā̍yās pa̱de ghṛ̱tava̍nta̱m āsa̍daḥ |
10.091.04c ā te̍ cikitra u̱ṣasā̍m i̱veta̍yo 're̱pasa̱ḥ sūrya̍syeva ra̱śmaya̍ḥ ||

10.091.05a tava̱ śriyo̍ va̱rṣya̍syeva vi̱dyuta̍ś ci̱trāś ci̍kitra u̱ṣasā̱ṁ na ke̱tava̍ḥ |
10.091.05c yad oṣa̍dhīr a̱bhisṛ̍ṣṭo̱ vanā̍ni ca̱ pari̍ sva̱yaṁ ci̍nu̱ṣe anna̍m ā̱sye̍ ||

10.091.06a tam oṣa̍dhīr dadhire̱ garbha̍m ṛ̱tviya̱ṁ tam āpo̍ a̱gniṁ ja̍nayanta mā̱tara̍ḥ |
10.091.06c tam it sa̍mā̱naṁ va̱nina̍ś ca vī̱rudho̱ 'ntarva̍tīś ca̱ suva̍te ca vi̱śvahā̍ ||

10.091.07a vāto̍padhūta iṣi̱to vaśā̱m̐ anu̍ tṛ̱ṣu yad annā̱ vevi̍ṣad vi̱tiṣṭha̍se |
10.091.07c ā te̍ yatante ra̱thyo̱3̱̍ yathā̱ pṛtha̱k chardhā̍ṁsy agne a̱jarā̍ṇi̱ dhakṣa̍taḥ ||

10.091.08a me̱dhā̱kā̱raṁ vi̱datha̍sya pra̱sādha̍nam a̱gniṁ hotā̍ram pari̱bhūta̍mam ma̱tim |
10.091.08c tam id arbhe̍ ha̱viṣy ā sa̍mā̱nam it tam in ma̱he vṛ̍ṇate̱ nānyaṁ tvat ||

10.091.09a tvām id atra̍ vṛṇate tvā̱yavo̱ hotā̍ram agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.091.09c yad de̍va̱yanto̱ dadha̍ti̱ prayā̍ṁsi te ha̱viṣma̍nto̱ mana̍vo vṛ̱ktaba̍rhiṣaḥ ||

10.091.10a tavā̍gne ho̱traṁ tava̍ po̱tram ṛ̱tviya̱ṁ tava̍ ne̱ṣṭraṁ tvam a̱gnid ṛ̍tāya̱taḥ |
10.091.10c tava̍ praśā̱straṁ tvam a̍dhvarīyasi bra̱hmā cāsi̍ gṛ̱hapa̍tiś ca no̱ dame̍ ||

10.091.11a yas tubhya̍m agne a̱mṛtā̍ya̱ martya̍ḥ sa̱midhā̱ dāśa̍d u̱ta vā̍ ha̱viṣkṛ̍ti |
10.091.11c tasya̱ hotā̍ bhavasi̱ yāsi̍ dū̱tya1̱̍m upa̍ brūṣe̱ yaja̍sy adhvarī̱yasi̍ ||

10.091.12a i̱mā a̍smai ma̱tayo̱ vāco̍ a̱smad ām̐ ṛco̱ gira̍ḥ suṣṭu̱taya̱ḥ sam a̍gmata |
10.091.12c va̱sū̱yavo̱ vasa̍ve jā̱tave̍dase vṛ̱ddhāsu̍ ci̱d vardha̍no̱ yāsu̍ cā̱kana̍t ||

10.091.13a i̱mām pra̱tnāya̍ suṣṭu̱tiṁ navī̍yasīṁ vo̱ceya̍m asmā uśa̱te śṛ̱ṇotu̍ naḥ |
10.091.13c bhū̱yā anta̍rā hṛ̱dy a̍sya ni̱spṛśe̍ jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ḥ ||

10.091.14a yasmi̱nn aśvā̍sa ṛṣa̱bhāsa̍ u̱kṣaṇo̍ va̱śā me̱ṣā a̍vasṛ̱ṣṭāsa̱ āhu̍tāḥ |
10.091.14c kī̱lā̱la̱pe soma̍pṛṣṭhāya ve̱dhase̍ hṛ̱dā ma̱tiṁ ja̍naye̱ cāru̍m a̱gnaye̍ ||

10.091.15a ahā̍vy agne ha̱vir ā̱sye̍ te sru̱cī̍va ghṛ̱taṁ ca̱mvī̍va̱ soma̍ḥ |
10.091.15c vā̱ja̱sani̍ṁ ra̱yim a̱sme su̱vīra̍m praśa̱staṁ dhe̍hi ya̱śasa̍m bṛ̱hanta̍m ||


10.092.01a ya̱jñasya̍ vo ra̱thya̍ṁ vi̱śpati̍ṁ vi̱śāṁ hotā̍ram a̱ktor ati̍thiṁ vi̱bhāva̍sum |
10.092.01c śoca̱ñ chuṣkā̍su̱ hari̍ṇīṣu̱ jarbhu̍ra̱d vṛṣā̍ ke̱tur ya̍ja̱to dyām a̍śāyata ||

10.092.02a i̱mam a̍ñja̱spām u̱bhaye̍ akṛṇvata dha̱rmāṇa̍m a̱gniṁ vi̱datha̍sya̱ sādha̍nam |
10.092.02c a̱ktuṁ na ya̱hvam u̱ṣasa̍ḥ pu̱rohi̍ta̱ṁ tanū̱napā̍tam aru̱ṣasya̍ niṁsate ||

10.092.03a baḻ a̍sya nī̱thā vi pa̱ṇeś ca̍ manmahe va̱yā a̍sya̱ prahu̍tā āsu̱r atta̍ve |
10.092.03c ya̱dā gho̱rāso̍ amṛta̱tvam āśa̱tād ij jana̍sya̱ daivya̍sya carkiran ||

10.092.04a ṛ̱tasya̱ hi prasi̍ti̱r dyaur u̱ru vyaco̱ namo̍ ma̱hy a1̱̍rama̍ti̱ḥ panī̍yasī |
10.092.04c indro̍ mi̱tro varu̍ṇa̱ḥ saṁ ci̍kitri̱re 'tho̱ bhaga̍ḥ savi̱tā pū̱tada̍kṣasaḥ ||

10.092.05a pra ru̱dreṇa̍ ya̱yinā̍ yanti̱ sindha̍vas ti̱ro ma̱hīm a̱rama̍tiṁ dadhanvire |
10.092.05c yebhi̱ḥ pari̍jmā pari̱yann u̱ru jrayo̱ vi roru̍vaj ja̱ṭhare̱ viśva̍m u̱kṣate̍ ||

10.092.06a krā̱ṇā ru̱drā ma̱ruto̍ vi̱śvakṛ̍ṣṭayo di̱vaḥ śye̱nāso̱ asu̍rasya nī̱ḻaya̍ḥ |
10.092.06c tebhi̍ś caṣṭe̱ varu̍ṇo mi̱tro a̍rya̱mendro̍ de̱vebhi̍r arva̱śebhi̱r arva̍śaḥ ||

10.092.07a indre̱ bhuja̍ṁ śaśamā̱nāsa̍ āśata̱ sūro̱ dṛśī̍ke̱ vṛṣa̍ṇaś ca̱ pauṁsye̍ |
10.092.07c pra ye nv a̍syā̱rhaṇā̍ tatakṣi̱re yuja̱ṁ vajra̍ṁ nṛ̱ṣada̍neṣu kā̱rava̍ḥ ||

10.092.08a sūra̍ś ci̱d ā ha̱rito̍ asya rīrama̱d indrā̱d ā kaś ci̍d bhayate̱ tavī̍yasaḥ |
10.092.08c bhī̱masya̱ vṛṣṇo̍ ja̱ṭharā̍d abhi̱śvaso̍ di̱ve-di̍ve̱ sahu̍riḥ sta̱nn abā̍dhitaḥ ||

10.092.09a stoma̍ṁ vo a̱dya ru̱drāya̱ śikva̍se kṣa̱yadvī̍rāya̱ nama̍sā didiṣṭana |
10.092.09c yebhi̍ḥ śi̱vaḥ svavā̍m̐ eva̱yāva̍bhir di̱vaḥ siṣa̍kti̱ svaya̍śā̱ nikā̍mabhiḥ ||

10.092.10a te hi pra̱jāyā̱ abha̍ranta̱ vi śravo̱ bṛha̱spati̍r vṛṣa̱bhaḥ soma̍jāmayaḥ |
10.092.10c ya̱jñair atha̍rvā pratha̱mo vi dhā̍rayad de̱vā dakṣai̱r bhṛga̍va̱ḥ saṁ ci̍kitrire ||

10.092.11a te hi dyāvā̍pṛthi̱vī bhūri̍retasā̱ narā̱śaṁsa̱ś catu̍raṅgo ya̱mo 'di̍tiḥ |
10.092.11c de̱vas tvaṣṭā̍ draviṇo̱dā ṛ̍bhu̱kṣaṇa̱ḥ pra ro̍da̱sī ma̱ruto̱ viṣṇu̍r arhire ||

10.092.12a u̱ta sya na̍ u̱śijā̍m urvi̱yā ka̱vir ahi̍ḥ śṛṇotu bu̱dhnyo̱3̱̍ havī̍mani |
10.092.12c sūryā̱māsā̍ vi̱cara̍ntā divi̱kṣitā̍ dhi̱yā śa̍mīnahuṣī a̱sya bo̍dhatam ||

10.092.13a pra na̍ḥ pū̱ṣā ca̱ratha̍ṁ vi̱śvade̍vyo̱ 'pāṁ napā̍d avatu vā̱yur i̱ṣṭaye̍ |
10.092.13c ā̱tmāna̱ṁ vasyo̍ a̱bhi vāta̍m arcata̱ tad a̍śvinā suhavā̱ yāma̍ni śrutam ||

10.092.14a vi̱śām ā̱sām abha̍yānām adhi̱kṣita̍ṁ gī̱rbhir u̱ svaya̍śasaṁ gṛṇīmasi |
10.092.14c gnābhi̱r viśvā̍bhi̱r adi̍tim ana̱rvaṇa̍m a̱ktor yuvā̍naṁ nṛ̱maṇā̱ adhā̱ pati̍m ||

10.092.15a rebha̱d atra̍ ja̱nuṣā̱ pūrvo̱ aṅgi̍rā̱ grāvā̍ṇa ū̱rdhvā a̱bhi ca̍kṣur adhva̱ram |
10.092.15c yebhi̱r vihā̍yā̱ abha̍vad vicakṣa̱ṇaḥ pātha̍ḥ su̱meka̱ṁ svadhi̍ti̱r vana̍nvati ||


10.093.01a mahi̍ dyāvāpṛthivī bhūtam u̱rvī nārī̍ ya̱hvī na roda̍sī̱ sada̍ṁ naḥ |
10.093.01c tebhi̍r naḥ pāta̱ṁ sahya̍sa e̱bhir na̍ḥ pātaṁ śū̱ṣaṇi̍ ||

10.093.02a ya̱jñe-ya̍jñe̱ sa martyo̍ de̱vān sa̍paryati |
10.093.02c yaḥ su̱mnair dī̍rgha̱śrutta̍ma ā̱vivā̍saty enān ||

10.093.03a viśve̍ṣām irajyavo de̱vānā̱ṁ vār ma̱haḥ |
10.093.03c viśve̱ hi vi̱śvama̍haso̱ viśve̍ ya̱jñeṣu̍ ya̱jñiyā̍ḥ ||

10.093.04a te ghā̱ rājā̍no a̱mṛta̍sya ma̱ndrā a̍rya̱mā mi̱tro varu̍ṇa̱ḥ pari̍jmā |
10.093.04c kad ru̱dro nṛ̱ṇāṁ stu̱to ma̱ruta̍ḥ pū̱ṣaṇo̱ bhaga̍ḥ ||

10.093.05a u̱ta no̱ nakta̍m a̱pāṁ vṛ̍ṣaṇvasū̱ sūryā̱māsā̱ sada̍nāya sadha̱nyā̍ |
10.093.05c sacā̱ yat sādy e̍ṣā̱m ahi̍r bu̱dhneṣu̍ bu̱dhnya̍ḥ ||

10.093.06a u̱ta no̍ de̱vāv a̱śvinā̍ śu̱bhas patī̱ dhāma̍bhir mi̱trāvaru̍ṇā uruṣyatām |
10.093.06c ma̱haḥ sa rā̱ya eṣa̱te 'ti̱ dhanve̍va duri̱tā ||

10.093.07a u̱ta no̍ ru̱drā ci̍n mṛḻatām a̱śvinā̱ viśve̍ de̱vāso̱ ratha̱spati̱r bhaga̍ḥ |
10.093.07c ṛ̱bhur vāja̍ ṛbhukṣaṇa̱ḥ pari̍jmā viśvavedasaḥ ||

10.093.08a ṛ̱bhur ṛ̍bhu̱kṣā ṛ̱bhur vi̍dha̱to mada̱ ā te̱ harī̍ jūjuvā̱nasya̍ vā̱jinā̍ |
10.093.08c du̱ṣṭara̱ṁ yasya̱ sāma̍ ci̱d ṛdha̍g ya̱jño na mānu̍ṣaḥ ||

10.093.09a kṛ̱dhī no̱ ahra̍yo deva savita̱ḥ sa ca̍ stuṣe ma̱ghonā̍m |
10.093.09c sa̱ho na̱ indro̱ vahni̍bhi̱r ny e̍ṣāṁ carṣaṇī̱nāṁ ca̱kraṁ ra̱śmiṁ na yo̍yuve ||

10.093.10a aiṣu̍ dyāvāpṛthivī dhātam ma̱had a̱sme vī̱reṣu̍ vi̱śvaca̍rṣaṇi̱ śrava̍ḥ |
10.093.10c pṛ̱kṣaṁ vāja̍sya sā̱taye̍ pṛ̱kṣaṁ rā̱yota tu̱rvaṇe̍ ||

10.093.11a e̱taṁ śaṁsa̍m indrāsma̱yuṣ ṭvaṁ kūci̱t santa̍ṁ sahasāvann a̱bhiṣṭa̍ye |
10.093.11c sadā̍ pāhy a̱bhiṣṭa̍ye me̱datā̍ṁ ve̱datā̍ vaso ||

10.093.12a e̱tam me̱ stoma̍ṁ ta̱nā na sūrye̍ dyu̱tadyā̍mānaṁ vāvṛdhanta nṛ̱ṇām |
10.093.12c sa̱ṁvana̍na̱ṁ nāśvya̱ṁ taṣṭe̱vāna̍pacyutam ||

10.093.13a vā̱varta̱ yeṣā̍ṁ rā̱yā yu̱ktaiṣā̍ṁ hira̱ṇyayī̍ |
10.093.13c ne̱madhi̍tā̱ na pauṁsyā̱ vṛthe̍va vi̱ṣṭāntā̍ ||

10.093.14a pra tad du̱ḥśīme̱ pṛtha̍vāne ve̱ne pra rā̱me vo̍ca̱m asu̍re ma̱ghava̍tsu |
10.093.14c ye yu̱ktvāya̱ pañca̍ śa̱tāsma̱yu pa̱thā vi̱śrāvy e̍ṣām ||

10.093.15a adhīn nv atra̍ sapta̱tiṁ ca̍ sa̱pta ca̍ |
10.093.15b sa̱dyo di̍diṣṭa̱ tānva̍ḥ sa̱dyo di̍diṣṭa pā̱rthyaḥ sa̱dyo di̍diṣṭa māya̱vaḥ ||


10.094.01a praite va̍dantu̱ pra va̱yaṁ va̍dāma̱ grāva̍bhyo̱ vāca̍ṁ vadatā̱ vada̍dbhyaḥ |
10.094.01c yad a̍drayaḥ parvatāḥ sā̱kam ā̱śava̱ḥ śloka̱ṁ ghoṣa̱m bhara̱thendrā̍ya so̱mina̍ḥ ||

10.094.02a e̱te va̍danti śa̱tava̍t sa̱hasra̍vad a̱bhi kra̍ndanti̱ hari̍tebhir ā̱sabhi̍ḥ |
10.094.02c vi̱ṣṭvī grāvā̍ṇaḥ su̱kṛta̍ḥ sukṛ̱tyayā̱ hotu̍ś ci̱t pūrve̍ havi̱radya̍m āśata ||

10.094.03a e̱te va̍da̱nty avi̍dann a̱nā madhu̱ ny ū̍ṅkhayante̱ adhi̍ pa̱kva āmi̍ṣi |
10.094.03c vṛ̱kṣasya̱ śākhā̍m aru̱ṇasya̱ bapsa̍ta̱s te sūbha̍rvā vṛṣa̱bhāḥ prem a̍rāviṣuḥ ||

10.094.04a bṛ̱had va̍danti madi̱reṇa̍ ma̱ndinendra̱ṁ krośa̍nto 'vidann a̱nā madhu̍ |
10.094.04c sa̱ṁrabhyā̱ dhīrā̱ḥ svasṛ̍bhir anartiṣur āgho̱ṣaya̍ntaḥ pṛthi̱vīm u̍pa̱bdibhi̍ḥ ||

10.094.05a su̱pa̱rṇā vāca̍m akra̱topa̱ dyavy ā̍kha̱re kṛṣṇā̍ iṣi̱rā a̍nartiṣuḥ |
10.094.05c nya1̱̍ṅ ni ya̱nty upa̍rasya niṣkṛ̱tam pu̱rū reto̍ dadhire sūrya̱śvita̍ḥ ||

10.094.06a u̱grā i̍va pra̱vaha̍ntaḥ sa̱māya̍muḥ sā̱kaṁ yu̱ktā vṛṣa̍ṇo̱ bibhra̍to̱ dhura̍ḥ |
10.094.06c yac chva̱santo̍ jagrasā̱nā arā̍viṣuḥ śṛ̱ṇva e̍ṣām pro̱thatho̱ arva̍tām iva ||

10.094.07a daśā̍vanibhyo̱ daśa̍kakṣyebhyo̱ daśa̍yoktrebhyo̱ daśa̍yojanebhyaḥ |
10.094.07c daśā̍bhīśubhyo arcatā̱jare̍bhyo̱ daśa̱ dhuro̱ daśa̍ yu̱ktā vaha̍dbhyaḥ ||

10.094.08a te adra̍yo̱ daśa̍yantrāsa ā̱śava̱s teṣā̍m ā̱dhāna̱m pary e̍ti harya̱tam |
10.094.08c ta ū̍ su̱tasya̍ so̱myasyāndha̍so̱ 'ṁśoḥ pī̱yūṣa̍m pratha̱masya̍ bhejire ||

10.094.09a te so̱mādo̱ harī̱ indra̍sya niṁsate̱ 'ṁśuṁ du̱hanto̱ adhy ā̍sate̱ gavi̍ |
10.094.09c tebhi̍r du̱gdham pa̍pi̱vān so̱myam madhv indro̍ vardhate̱ pratha̍te vṛṣā̱yate̍ ||

10.094.10a vṛṣā̍ vo a̱ṁśur na kilā̍ riṣātha̱neḻā̍vanta̱ḥ sada̱m it stha̱nāśi̍tāḥ |
10.094.10c rai̱va̱tyeva̱ maha̍sā̱ cāra̍vaḥ sthana̱ yasya̍ grāvāṇo̱ aju̍ṣadhvam adhva̱ram ||

10.094.11a tṛ̱di̱lā atṛ̍dilāso̱ adra̍yo 'śrama̱ṇā aśṛ̍thitā̱ amṛ̍tyavaḥ |
10.094.11c a̱nā̱tu̱rā a̱jarā̱ḥ sthāma̍viṣṇavaḥ supī̱vaso̱ atṛ̍ṣitā̱ atṛ̍ṣṇajaḥ ||

10.094.12a dhru̱vā e̱va va̍ḥ pi̱taro̍ yu̱ge-yu̍ge̱ kṣema̍kāmāsa̱ḥ sada̍so̱ na yu̍ñjate |
10.094.12c a̱ju̱ryāso̍ hari̱ṣāco̍ ha̱ridra̍va̱ ā dyāṁ rave̍ṇa pṛthi̱vīm a̍śuśravuḥ ||

10.094.13a tad id va̍da̱nty adra̍yo vi̱moca̍ne̱ yāma̍nn añja̱spā i̍va̱ ghed u̍pa̱bdibhi̍ḥ |
10.094.13c vapa̍nto̱ bīja̍m iva dhānyā̱kṛta̍ḥ pṛ̱ñcanti̱ soma̱ṁ na mi̍nanti̱ bapsa̍taḥ ||

10.094.14a su̱te a̍dhva̱re adhi̱ vāca̍m akra̱tā krī̱ḻayo̱ na mā̱tara̍ṁ tu̱danta̍ḥ |
10.094.14c vi ṣū mu̍ñcā suṣu̱vuṣo̍ manī̱ṣāṁ vi va̍rtantā̱m adra̍ya̱ś cāya̍mānāḥ ||


10.095.01a ha̱ye jāye̱ mana̍sā̱ tiṣṭha̍ ghore̱ vacā̍ṁsi mi̱śrā kṛ̍ṇavāvahai̱ nu |
10.095.01c na nau̱ mantrā̱ anu̍ditāsa e̱te maya̍s kara̱n para̍tare ca̱nāha̍n ||

10.095.02a kim e̱tā vā̱cā kṛ̍ṇavā̱ tavā̱ham prākra̍miṣam u̱ṣasā̍m agri̱yeva̍ |
10.095.02c purū̍rava̱ḥ puna̱r asta̱m pare̍hi durāpa̱nā vāta̍ ivā̱ham a̍smi ||

10.095.03a iṣu̱r na śri̱ya i̍ṣu̱dher a̍sa̱nā go̱ṣāḥ śa̍ta̱sā na raṁhi̍ḥ |
10.095.03c a̱vīre̱ kratau̱ vi da̍vidyuta̱n norā̱ na mā̱yuṁ ci̍tayanta̱ dhuna̍yaḥ ||

10.095.04a sā vasu̱ dadha̍tī̱ śvaśu̍rāya̱ vaya̱ uṣo̱ yadi̱ vaṣṭy anti̍gṛhāt |
10.095.04c asta̍ṁ nanakṣe̱ yasmi̍ñ cā̱kan divā̱ nakta̍ṁ śnathi̱tā vai̍ta̱sena̍ ||

10.095.05a triḥ sma̱ māhna̍ḥ śnathayo vaita̱seno̱ta sma̱ me 'vya̍tyai pṛṇāsi |
10.095.05c purū̍ra̱vo 'nu̍ te̱ keta̍m āya̱ṁ rājā̍ me vīra ta̱nva1̱̍s tad ā̍sīḥ ||

10.095.06a yā su̍jū̱rṇiḥ śreṇi̍ḥ su̱mnaā̍pir hra̱deca̍kṣu̱r na gra̱nthinī̍ cara̱ṇyuḥ |
10.095.06c tā a̱ñjayo̍ 'ru̱ṇayo̱ na sa̍sruḥ śri̱ye gāvo̱ na dhe̱navo̍ 'navanta ||

10.095.07a sam a̍smi̱ñ jāya̍māna āsata̱ gnā u̱tem a̍vardhan na̱dya1̱̍ḥ svagū̍rtāḥ |
10.095.07c ma̱he yat tvā̍ purūravo̱ raṇā̱yāva̍rdhayan dasyu̱hatyā̍ya de̱vāḥ ||

10.095.08a sacā̱ yad ā̍su̱ jaha̍tī̱ṣv atka̱m amā̍nuṣīṣu̱ mānu̍ṣo ni̱ṣeve̍ |
10.095.08c apa̍ sma̱ mat ta̱rasa̍ntī̱ na bhu̱jyus tā a̍trasan ratha̱spṛśo̱ nāśvā̍ḥ ||

10.095.09a yad ā̍su̱ marto̍ a̱mṛtā̍su ni̱spṛk saṁ kṣo̱ṇībhi̱ḥ kratu̍bhi̱r na pṛ̱ṅkte |
10.095.09c tā ā̱tayo̱ na ta̱nva̍ḥ śumbhata̱ svā aśvā̍so̱ na krī̱ḻayo̱ danda̍śānāḥ ||

10.095.10a vi̱dyun na yā pata̍ntī̱ davi̍dyo̱d bhara̍ntī me̱ apyā̱ kāmyā̍ni |
10.095.10c jani̍ṣṭo a̱po narya̱ḥ sujā̍ta̱ḥ prorvaśī̍ tirata dī̱rgham āyu̍ḥ ||

10.095.11a ja̱jñi̱ṣa i̱tthā go̱pīthyā̍ya̱ hi da̱dhātha̱ tat pu̍rūravo ma̱ oja̍ḥ |
10.095.11c aśā̍saṁ tvā vi̱duṣī̱ sasmi̱nn aha̱n na ma̱ āśṛ̍ṇo̱ḥ kim a̱bhug va̍dāsi ||

10.095.12a ka̱dā sū̱nuḥ pi̱tara̍ṁ jā̱ta i̍cchāc ca̱kran nāśru̍ vartayad vijā̱nan |
10.095.12c ko dampa̍tī̱ sama̍nasā̱ vi yū̍yo̱d adha̱ yad a̱gniḥ śvaśu̍reṣu̱ dīda̍yat ||

10.095.13a prati̍ bravāṇi va̱rtaya̍te̱ aśru̍ ca̱kran na kra̍ndad ā̱dhye̍ śi̱vāyai̍ |
10.095.13c pra tat te̍ hinavā̱ yat te̍ a̱sme pare̱hy asta̍ṁ na̱hi mū̍ra̱ māpa̍ḥ ||

10.095.14a su̱de̱vo a̱dya pra̱pate̱d anā̍vṛt parā̱vata̍m para̱māṁ ganta̱vā u̍ |
10.095.14c adhā̱ śayī̍ta̱ nirṛ̍ter u̱pasthe 'dhai̍na̱ṁ vṛkā̍ rabha̱sāso̍ a̱dyuḥ ||

10.095.15a purū̍ravo̱ mā mṛ̍thā̱ mā pra pa̍pto̱ mā tvā̱ vṛkā̍so̱ aśi̍vāsa u kṣan |
10.095.15c na vai straiṇā̍ni sa̱khyāni̍ santi sālāvṛ̱kāṇā̱ṁ hṛda̍yāny e̱tā ||

10.095.16a yad virū̱pāca̍ra̱m martye̱ṣv ava̍sa̱ṁ rātrī̍ḥ śa̱rada̱ś cata̍sraḥ |
10.095.16c ghṛ̱tasya̍ sto̱kaṁ sa̱kṛd ahna̍ āśnā̱ṁ tād e̱vedaṁ tā̍tṛpā̱ṇā ca̍rāmi ||

10.095.17a a̱nta̱ri̱kṣa̱prāṁ raja̍so vi̱mānī̱m upa̍ śikṣāmy u̱rvaśī̱ṁ vasi̍ṣṭhaḥ |
10.095.17c upa̍ tvā rā̱tiḥ su̍kṛ̱tasya̱ tiṣṭhā̱n ni va̍rtasva̱ hṛda̍yaṁ tapyate me ||

10.095.18a iti̍ tvā de̱vā i̱ma ā̍hur aiḻa̱ yathe̍m e̱tad bhava̍si mṛ̱tyuba̍ndhuḥ |
10.095.18c pra̱jā te̍ de̱vān ha̱viṣā̍ yajāti sva̱rga u̱ tvam api̍ mādayāse ||


10.096.01a pra te̍ ma̱he vi̱dathe̍ śaṁsiṣa̱ṁ harī̱ pra te̍ vanve va̱nuṣo̍ harya̱tam mada̍m |
10.096.01c ghṛ̱taṁ na yo hari̍bhi̱ś cāru̱ seca̍ta̱ ā tvā̍ viśantu̱ hari̍varpasa̱ṁ gira̍ḥ ||

10.096.02a hari̱ṁ hi yoni̍m a̱bhi ye sa̱masva̍ran hi̱nvanto̱ harī̍ di̱vyaṁ yathā̱ sada̍ḥ |
10.096.02c ā yam pṛ̱ṇanti̱ hari̍bhi̱r na dhe̱nava̱ indrā̍ya śū̱ṣaṁ hari̍vantam arcata ||

10.096.03a so a̍sya̱ vajro̱ hari̍to̱ ya ā̍ya̱so hari̱r nikā̍mo̱ hari̱r ā gabha̍styoḥ |
10.096.03c dyu̱mnī su̍śi̱pro hari̍manyusāyaka̱ indre̱ ni rū̱pā hari̍tā mimikṣire ||

10.096.04a di̱vi na ke̱tur adhi̍ dhāyi harya̱to vi̱vyaca̱d vajro̱ hari̍to̱ na raṁhyā̍ |
10.096.04c tu̱dad ahi̱ṁ hari̍śipro̱ ya ā̍ya̱saḥ sa̱hasra̍śokā abhavad dharimbha̱raḥ ||

10.096.05a tvaṁ-tva̍m aharyathā̱ upa̍stuta̱ḥ pūrve̍bhir indra harikeśa̱ yajva̍bhiḥ |
10.096.05c tvaṁ ha̍ryasi̱ tava̱ viśva̍m u̱kthya1̱̍m asā̍mi̱ rādho̍ harijāta harya̱tam ||

10.096.06a tā va̱jriṇa̍m ma̱ndina̱ṁ stomya̱m mada̱ indra̱ṁ rathe̍ vahato harya̱tā harī̍ |
10.096.06c pu̱rūṇy a̍smai̱ sava̍nāni̱ harya̍ta̱ indrā̍ya̱ somā̱ hara̍yo dadhanvire ||

10.096.07a ara̱ṁ kāmā̍ya̱ hara̍yo dadhanvire sthi̱rāya̍ hinva̱n hara̍yo̱ harī̍ tu̱rā |
10.096.07c arva̍dbhi̱r yo hari̍bhi̱r joṣa̱m īya̍te̱ so a̍sya̱ kāma̱ṁ hari̍vantam ānaśe ||

10.096.08a hari̍śmaśāru̱r hari̍keśa āya̱sas tu̍ra̱speye̱ yo ha̍ri̱pā ava̍rdhata |
10.096.08c arva̍dbhi̱r yo hari̍bhir vā̱jinī̍vasu̱r ati̱ viśvā̍ duri̱tā pāri̍ṣa̱d dharī̍ ||

10.096.09a sruve̍va̱ yasya̱ hari̍ṇī vipe̱tatu̱ḥ śipre̱ vājā̍ya̱ hari̍ṇī̱ davi̍dhvataḥ |
10.096.09c pra yat kṛ̱te ca̍ma̱se marmṛ̍ja̱d dharī̍ pī̱tvā mada̍sya harya̱tasyāndha̍saḥ ||

10.096.10a u̱ta sma̱ sadma̍ harya̱tasya̍ pa̱styo̱3̱̍r atyo̱ na vāja̱ṁ hari̍vām̐ acikradat |
10.096.10c ma̱hī ci̱d dhi dhi̱ṣaṇāha̍rya̱d oja̍sā bṛ̱had vayo̍ dadhiṣe harya̱taś ci̱d ā ||

10.096.11a ā roda̍sī̱ harya̍māṇo mahi̱tvā navya̍ṁ-navyaṁ haryasi̱ manma̱ nu pri̱yam |
10.096.11c pra pa̱stya̍m asura harya̱taṁ gor ā̱viṣ kṛ̍dhi̱ hara̍ye̱ sūryā̍ya ||

10.096.12a ā tvā̍ ha̱ryanta̍m pra̱yujo̱ janā̍nā̱ṁ rathe̍ vahantu̱ hari̍śipram indra |
10.096.12c pibā̱ yathā̱ prati̍bhṛtasya̱ madhvo̱ harya̍n ya̱jñaṁ sa̍dha̱māde̱ daśo̍ṇim ||

10.096.13a apā̱ḥ pūrve̍ṣāṁ harivaḥ su̱tānā̱m atho̍ i̱daṁ sava̍na̱ṁ keva̍laṁ te |
10.096.13c ma̱ma̱ddhi soma̱m madhu̍mantam indra sa̱trā vṛ̍ṣañ ja̱ṭhara̱ ā vṛ̍ṣasva ||


10.097.01a yā oṣa̍dhī̱ḥ pūrvā̍ jā̱tā de̱vebhya̍s triyu̱gam pu̱rā |
10.097.01c manai̱ nu ba̱bhrūṇā̍m a̱haṁ śa̱taṁ dhāmā̍ni sa̱pta ca̍ ||

10.097.02a śa̱taṁ vo̍ amba̱ dhāmā̍ni sa̱hasra̍m u̱ta vo̱ ruha̍ḥ |
10.097.02c adhā̍ śatakratvo yū̱yam i̱mam me̍ aga̱daṁ kṛ̍ta ||

10.097.03a oṣa̍dhī̱ḥ prati̍ modadhva̱m puṣpa̍vatīḥ pra̱sūva̍rīḥ |
10.097.03c aśvā̍ iva sa̱jitva̍rīr vī̱rudha̍ḥ pārayi̱ṣṇva̍ḥ ||

10.097.04a oṣa̍dhī̱r iti̍ mātara̱s tad vo̍ devī̱r upa̍ bruve |
10.097.04c sa̱neya̱m aśva̱ṁ gāṁ vāsa̍ ā̱tmāna̱ṁ tava̍ pūruṣa ||

10.097.05a a̱śva̱tthe vo̍ ni̱ṣada̍nam pa̱rṇe vo̍ vasa̱tiṣ kṛ̱tā |
10.097.05c go̱bhāja̱ it kilā̍satha̱ yat sa̱nava̍tha̱ pūru̍ṣam ||

10.097.06a yatrauṣa̍dhīḥ sa̱magma̍ta̱ rājā̍na̱ḥ sami̍tāv iva |
10.097.06c vipra̱ḥ sa u̍cyate bhi̱ṣag ra̍kṣo̱hāmī̍va̱cāta̍naḥ ||

10.097.07a a̱śvā̱va̱tīṁ so̍māva̱tīm ū̱rjaya̍ntī̱m udo̍jasam |
10.097.07c āvi̍tsi̱ sarvā̱ oṣa̍dhīr a̱smā a̍ri̱ṣṭatā̍taye ||

10.097.08a uc chuṣmā̱ oṣa̍dhīnā̱ṁ gāvo̍ go̱ṣṭhād i̍verate |
10.097.08c dhana̍ṁ sani̱ṣyantī̍nām ā̱tmāna̱ṁ tava̍ pūruṣa ||

10.097.09a iṣkṛ̍ti̱r nāma̍ vo mā̱tātho̍ yū̱yaṁ stha̱ niṣkṛ̍tīḥ |
10.097.09c sī̱rāḥ pa̍ta̱triṇī̍ḥ sthana̱ yad ā̱maya̍ti̱ niṣ kṛ̍tha ||

10.097.10a ati̱ viśvā̍ḥ pari̱ṣṭhāḥ ste̱na i̍va vra̱jam a̍kramuḥ |
10.097.10c oṣa̍dhī̱ḥ prācu̍cyavu̱r yat kiṁ ca̍ ta̱nvo̱3̱̍ rapa̍ḥ ||

10.097.11a yad i̱mā vā̱jaya̍nn a̱ham oṣa̍dhī̱r hasta̍ āda̱dhe |
10.097.11c ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā ||

10.097.12a yasyau̍ṣadhīḥ pra̱sarpa̱thāṅga̍m-aṅga̱m paru̍ṣ-paruḥ |
10.097.12c tato̱ yakṣma̱ṁ vi bā̍dhadhva u̱gro ma̍dhyama̱śīr i̍va ||

10.097.13a sā̱kaṁ ya̍kṣma̱ pra pa̍ta̱ cāṣe̍ṇa kikidī̱vinā̍ |
10.097.13c sā̱kaṁ vāta̍sya̱ dhrājyā̍ sā̱kaṁ na̍śya ni̱hāka̍yā ||

10.097.14a a̱nyā vo̍ a̱nyām a̍vatv a̱nyānyasyā̱ upā̍vata |
10.097.14c tāḥ sarvā̍ḥ saṁvidā̱nā i̱dam me̱ prāva̍tā̱ vaca̍ḥ ||

10.097.15a yāḥ pha̱linī̱r yā a̍pha̱lā a̍pu̱ṣpā yāś ca̍ pu̱ṣpiṇī̍ḥ |
10.097.15c bṛha̱spati̍prasūtā̱s tā no̍ muñca̱ntv aṁha̍saḥ ||

10.097.16a mu̱ñcantu̍ mā śapa̱thyā̱3̱̍d atho̍ varu̱ṇyā̍d u̱ta |
10.097.16c atho̍ ya̱masya̱ paḍbī̍śā̱t sarva̍smād devakilbi̱ṣāt ||

10.097.17a a̱va̱pata̍ntīr avadan di̱va oṣa̍dhaya̱s pari̍ |
10.097.17c yaṁ jī̱vam a̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ ||

10.097.18a yā oṣa̍dhī̱ḥ soma̍rājñīr ba̱hvīḥ śa̱tavi̍cakṣaṇāḥ |
10.097.18c tāsā̱ṁ tvam a̍sy utta̱māra̱ṁ kāmā̍ya̱ śaṁ hṛ̱de ||

10.097.19a yā oṣa̍dhī̱ḥ soma̍rājñī̱r viṣṭhi̍tāḥ pṛthi̱vīm anu̍ |
10.097.19c bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m ||

10.097.20a mā vo̍ riṣat khani̱tā yasmai̍ cā̱haṁ khanā̍mi vaḥ |
10.097.20c dvi̱pac catu̍ṣpad a̱smāka̱ṁ sarva̍m astv anātu̱ram ||

10.097.21a yāś ce̱dam u̍paśṛ̱ṇvanti̱ yāś ca̍ dū̱ram parā̍gatāḥ |
10.097.21c sarvā̍ḥ sa̱ṁgatya̍ vīrudho̱ 'syai saṁ da̍tta vī̱rya̍m ||

10.097.22a oṣa̍dhaya̱ḥ saṁ va̍dante̱ some̍na sa̱ha rājñā̍ |
10.097.22c yasmai̍ kṛ̱ṇoti̍ brāhma̱ṇas taṁ rā̍jan pārayāmasi ||

10.097.23a tvam u̍tta̱māsy o̍ṣadhe̱ tava̍ vṛ̱kṣā upa̍stayaḥ |
10.097.23c upa̍stir astu̱ so̱3̱̍ 'smāka̱ṁ yo a̱smām̐ a̍bhi̱dāsa̍ti ||


10.098.01a bṛha̍spate̱ prati̍ me de̱vatā̍m ihi mi̱tro vā̱ yad varu̍ṇo̱ vāsi̍ pū̱ṣā |
10.098.01c ā̱di̱tyair vā̱ yad vasu̍bhir ma̱rutvā̱n sa pa̱rjanya̱ṁ śaṁta̍nave vṛṣāya ||

10.098.02a ā de̱vo dū̱to a̍ji̱raś ci̍ki̱tvān tvad de̍vāpe a̱bhi mām a̍gacchat |
10.098.02c pra̱tī̱cī̱naḥ prati̱ mām ā va̍vṛtsva̱ dadhā̍mi te dyu̱matī̱ṁ vāca̍m ā̱san ||

10.098.03a a̱sme dhe̍hi dyu̱matī̱ṁ vāca̍m ā̱san bṛha̍spate anamī̱vām i̍ṣi̱rām |
10.098.03c yayā̍ vṛ̱ṣṭiṁ śaṁta̍nave̱ vanā̍va di̱vo dra̱pso madhu̍mā̱m̐ ā vi̍veśa ||

10.098.04a ā no̍ dra̱psā madhu̍manto viśa̱ntv indra̍ de̱hy adhi̍rathaṁ sa̱hasra̍m |
10.098.04c ni ṣī̍da ho̱tram ṛ̍tu̱thā ya̍jasva de̱vān de̍vāpe ha̱viṣā̍ saparya ||

10.098.05a ā̱rṣṭi̱ṣe̱ṇo ho̱tram ṛṣi̍r ni̱ṣīda̍n de̱vāpi̍r devasuma̱tiṁ ci̍ki̱tvān |
10.098.05c sa utta̍rasmā̱d adha̍raṁ samu̱dram a̱po di̱vyā a̍sṛjad va̱rṣyā̍ a̱bhi ||

10.098.06a a̱smin sa̍mu̱dre adhy utta̍rasmi̱nn āpo̍ de̱vebhi̱r nivṛ̍tā atiṣṭhan |
10.098.06c tā a̍dravann ārṣṭiṣe̱ṇena̍ sṛ̱ṣṭā de̱vāpi̍nā̱ preṣi̍tā mṛ̱kṣiṇī̍ṣu ||

10.098.07a yad de̱vāpi̱ḥ śaṁta̍nave pu̱rohi̍to ho̱trāya̍ vṛ̱taḥ kṛ̱paya̱nn adī̍dhet |
10.098.07c de̱va̱śruta̍ṁ vṛṣṭi̱vani̱ṁ rarā̍ṇo̱ bṛha̱spati̱r vāca̍m asmā ayacchat ||

10.098.08a yaṁ tvā̍ de̱vāpi̍ḥ śuśucā̱no a̍gna ārṣṭiṣe̱ṇo ma̍nu̱ṣya̍ḥ samī̱dhe |
10.098.08c viśve̍bhir de̱vair a̍numa̱dyamā̍na̱ḥ pra pa̱rjanya̍m īrayā vṛṣṭi̱manta̍m ||

10.098.09a tvām pūrva̱ ṛṣa̍yo gī̱rbhir ā̍ya̱n tvām a̍dhva̱reṣu̍ puruhūta̱ viśve̍ |
10.098.09c sa̱hasrā̱ṇy adhi̍rathāny a̱sme ā no̍ ya̱jñaṁ ro̍hida̱śvopa̍ yāhi ||

10.098.10a e̱tāny a̍gne nava̱tir nava̱ tve āhu̍tā̱ny adhi̍rathā sa̱hasrā̍ |
10.098.10c tebhi̍r vardhasva ta̱nva̍ḥ śūra pū̱rvīr di̱vo no̍ vṛ̱ṣṭim i̍ṣi̱to ri̍rīhi ||

10.098.11a e̱tāny a̍gne nava̱tiṁ sa̱hasrā̱ sam pra ya̍ccha̱ vṛṣṇa̱ indrā̍ya bhā̱gam |
10.098.11c vi̱dvān pa̱tha ṛ̍tu̱śo de̍va̱yānā̱n apy au̍lā̱naṁ di̱vi de̱veṣu̍ dhehi ||

10.098.12a agne̱ bādha̍sva̱ vi mṛdho̱ vi du̱rgahāpāmī̍vā̱m apa̱ rakṣā̍ṁsi sedha |
10.098.12c a̱smāt sa̍mu̱drād bṛ̍ha̱to di̱vo no̱ 'pām bhū̱māna̱m upa̍ naḥ sṛje̱ha ||


10.099.01a kaṁ na̍ś ci̱tram i̍ṣaṇyasi ciki̱tvān pṛ̍thu̱gmāna̍ṁ vā̱śraṁ vā̍vṛ̱dhadhyai̍ |
10.099.01c kat tasya̱ dātu̱ śava̍so̱ vyu̍ṣṭau̱ takṣa̱d vajra̍ṁ vṛtra̱tura̱m api̍nvat ||

10.099.02a sa hi dyu̱tā vi̱dyutā̱ veti̱ sāma̍ pṛ̱thuṁ yoni̍m asura̱tvā sa̍sāda |
10.099.02c sa sanī̍ḻebhiḥ prasahā̱no a̍sya̱ bhrātu̱r na ṛ̱te sa̱ptatha̍sya mā̱yāḥ ||

10.099.03a sa vāja̱ṁ yātāpa̍duṣpadā̱ yan sva̍rṣātā̱ pari̍ ṣadat sani̱ṣyan |
10.099.03c a̱na̱rvā yac cha̱tadu̍rasya̱ vedo̱ ghnañ chi̱śnade̍vām̐ a̱bhi varpa̍sā̱ bhūt ||

10.099.04a sa ya̱hvyo̱3̱̍ 'vanī̱r goṣv arvā ju̍hoti pradha̱nyā̍su̱ sasri̍ḥ |
10.099.04c a̱pādo̱ yatra̱ yujyā̍so 'ra̱thā dro̱ṇya̍śvāsa̱ īra̍te ghṛ̱taṁ vāḥ ||

10.099.05a sa ru̱drebhi̱r aśa̍stavāra̱ ṛbhvā̍ hi̱tvī gaya̍m ā̱rea̍vadya̱ āgā̍t |
10.099.05c va̱mrasya̍ manye mithu̱nā viva̍vrī̱ anna̍m a̱bhītyā̍rodayan muṣā̱yan ||

10.099.06a sa id dāsa̍ṁ tuvī̱rava̱m pati̱r dan ṣa̍ḻa̱kṣaṁ tri̍śī̱rṣāṇa̍ṁ damanyat |
10.099.06c a̱sya tri̱to nv oja̍sā vṛdhā̱no vi̱pā va̍rā̱ham ayo̍agrayā han ||

10.099.07a sa druhva̍ṇe̱ manu̍ṣa ūrdhvasā̱na ā sā̍viṣad arśasā̱nāya̱ śaru̍m |
10.099.07c sa nṛta̍mo̱ nahu̍ṣo̱ 'smat sujā̍ta̱ḥ puro̍ 'bhina̱d arha̍n dasyu̱hatye̍ ||

10.099.08a so a̱bhriyo̱ na yava̍sa uda̱nyan kṣayā̍ya gā̱tuṁ vi̱dan no̍ a̱sme |
10.099.08c upa̱ yat sīda̱d indu̱ṁ śarī̍raiḥ śye̱no 'yo̍pāṣṭir hanti̱ dasyū̍n ||

10.099.09a sa vrādha̍taḥ śavasā̱nebhi̍r asya̱ kutsā̍ya̱ śuṣṇa̍ṁ kṛ̱paṇe̱ parā̍dāt |
10.099.09c a̱yaṁ ka̱vim a̍nayac cha̱syamā̍na̱m atka̱ṁ yo a̍sya̱ sani̍to̱ta nṛ̱ṇām ||

10.099.10a a̱yaṁ da̍śa̱syan narye̍bhir asya da̱smo de̱vebhi̱r varu̍ṇo̱ na mā̱yī |
10.099.10c a̱yaṁ ka̱nīna̍ ṛtu̱pā a̍ve̱dy ami̍mītā̱raru̱ṁ yaś catu̍ṣpāt ||

10.099.11a a̱sya stome̍bhir auśi̱ja ṛ̱jiśvā̍ vra̱jaṁ da̍rayad vṛṣa̱bheṇa̱ pipro̍ḥ |
10.099.11c sutvā̱ yad ya̍ja̱to dī̱daya̱d gīḥ pura̍ iyā̱no a̱bhi varpa̍sā̱ bhūt ||

10.099.12a e̱vā ma̱ho a̍sura va̱kṣathā̍ya vamra̱kaḥ pa̱ḍbhir upa̍ sarpa̱d indra̍m |
10.099.12c sa i̍yā̱naḥ ka̍rati sva̱stim a̍smā̱ iṣa̱m ūrja̍ṁ sukṣi̱tiṁ viśva̱m ābhā̍ḥ ||


10.100.01a indra̱ dṛhya̍ maghava̱n tvāva̱d id bhu̱ja i̱ha stu̱taḥ su̍ta̱pā bo̍dhi no vṛ̱dhe |
10.100.01c de̱vebhi̍r naḥ savi̱tā prāva̍tu śru̱tam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.02a bharā̍ya̱ su bha̍rata bhā̱gam ṛ̱tviya̱m pra vā̱yave̍ śuci̱pe kra̱ndadi̍ṣṭaye |
10.100.02c gau̱rasya̱ yaḥ paya̍saḥ pī̱tim ā̍na̱śa ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.03a ā no̍ de̱vaḥ sa̍vi̱tā sā̍viṣa̱d vaya̍ ṛjūya̱te yaja̍mānāya sunva̱te |
10.100.03c yathā̍ de̱vān pra̍ti̱bhūṣe̍ma pāka̱vad ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.04a indro̍ a̱sme su̱manā̍ astu vi̱śvahā̱ rājā̱ soma̍ḥ suvi̱tasyādhy e̍tu naḥ |
10.100.04c yathā̍-yathā mi̱tradhi̍tāni saṁda̱dhur ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.05a indra̍ u̱kthena̱ śava̍sā̱ paru̍r dadhe̱ bṛha̍spate pratarī̱tāsy āyu̍ṣaḥ |
10.100.05c ya̱jño manu̱ḥ prama̍tir naḥ pi̱tā hi ka̱m ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.06a indra̍sya̱ nu sukṛ̍ta̱ṁ daivya̱ṁ saho̱ 'gnir gṛ̱he ja̍ri̱tā medhi̍raḥ ka̱viḥ |
10.100.06c ya̱jñaś ca̍ bhūd vi̱dathe̱ cāru̱r anta̍ma̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.07a na vo̱ guhā̍ cakṛma̱ bhūri̍ duṣkṛ̱taṁ nāviṣṭya̍ṁ vasavo deva̱heḻa̍nam |
10.100.07c māki̍r no devā̱ anṛ̍tasya̱ varpa̍sa̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.08a apāmī̍vāṁ savi̱tā sā̍viṣa̱n nya1̱̍g varī̍ya̱ id apa̍ sedha̱ntv adra̍yaḥ |
10.100.08c grāvā̱ yatra̍ madhu̱ṣud u̱cyate̍ bṛ̱had ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.09a ū̱rdhvo grāvā̍ vasavo 'stu so̱tari̱ viśvā̱ dveṣā̍ṁsi sanu̱tar yu̍yota |
10.100.09c sa no̍ de̱vaḥ sa̍vi̱tā pā̱yur īḍya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.10a ūrja̍ṁ gāvo̱ yava̍se̱ pīvo̍ attana ṛ̱tasya̱ yāḥ sada̍ne̱ kośe̍ a̱ṅgdhve |
10.100.10c ta̱nūr e̱va ta̱nvo̍ astu bheṣa̱jam ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.11a kra̱tu̱prāvā̍ jari̱tā śaśva̍tā̱m ava̱ indra̱ id bha̱drā prama̍tiḥ su̱tāva̍tām |
10.100.11c pū̱rṇam ūdha̍r di̱vyaṁ yasya̍ si̱ktaya̱ ā sa̱rvatā̍ti̱m adi̍tiṁ vṛṇīmahe ||

10.100.12a ci̱tras te̍ bhā̱nuḥ kra̍tu̱prā a̍bhi̱ṣṭiḥ santi̱ spṛdho̍ jaraṇi̱prā adhṛ̍ṣṭāḥ |
10.100.12c raji̍ṣṭhayā̱ rajyā̍ pa̱śva ā gos tūtū̍rṣati̱ pary agra̍ṁ duva̱syuḥ ||


10.101.01a ud bu̍dhyadhva̱ṁ sama̍nasaḥ sakhāya̱ḥ sam a̱gnim i̍ndhvam ba̱hava̱ḥ sanī̍ḻāḥ |
10.101.01c da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm indrā̍va̱to 'va̍se̱ ni hva̍ye vaḥ ||

10.101.02a ma̱ndrā kṛ̍ṇudhva̱ṁ dhiya̱ ā ta̍nudhva̱ṁ nāva̍m aritra̱para̍ṇīṁ kṛṇudhvam |
10.101.02c iṣkṛ̍ṇudhva̱m āyu̱dhāra̍ṁ kṛṇudhva̱m prāñca̍ṁ ya̱jñam pra ṇa̍yatā sakhāyaḥ ||

10.101.03a yu̱nakta̱ sīrā̱ vi yu̱gā ta̍nudhvaṁ kṛ̱te yonau̍ vapate̱ha bīja̍m |
10.101.03c gi̱rā ca̍ śru̱ṣṭiḥ sabha̍rā̱ asa̍n no̱ nedī̍ya̱ it sṛ̱ṇya̍ḥ pa̱kvam eyā̍t ||

10.101.04a sīrā̍ yuñjanti ka̱vayo̍ yu̱gā vi ta̍nvate̱ pṛtha̍k |
10.101.04c dhīrā̍ de̱veṣu̍ sumna̱yā ||

10.101.05a nir ā̍hā̱vān kṛ̍ṇotana̱ saṁ va̍ra̱trā da̍dhātana |
10.101.05c si̱ñcāma̍hā ava̱tam u̱driṇa̍ṁ va̱yaṁ su̱ṣeka̱m anu̍pakṣitam ||

10.101.06a iṣkṛ̍tāhāvam ava̱taṁ su̍vara̱traṁ su̍ṣeca̱nam |
10.101.06c u̱driṇa̍ṁ siñce̱ akṣi̍tam ||

10.101.07a prī̱ṇī̱tāśvā̍n hi̱taṁ ja̍yātha svasti̱vāha̱ṁ ratha̱m it kṛ̍ṇudhvam |
10.101.07c droṇā̍hāvam ava̱tam aśma̍cakra̱m aṁsa̍trakośaṁ siñcatā nṛ̱pāṇa̍m ||

10.101.08a vra̱jaṁ kṛ̍ṇudhva̱ṁ sa hi vo̍ nṛ̱pāṇo̱ varma̍ sīvyadhvam bahu̱lā pṛ̱thūni̍ |
10.101.08c pura̍ḥ kṛṇudhva̱m āya̍sī̱r adhṛ̍ṣṭā̱ mā va̍ḥ susroc cama̱so dṛṁha̍tā̱ tam ||

10.101.09a ā vo̱ dhiya̍ṁ ya̱jñiyā̍ṁ varta ū̱taye̱ devā̍ de̱vīṁ ya̍ja̱tāṁ ya̱jñiyā̍m i̱ha |
10.101.09c sā no̍ duhīya̱d yava̍seva ga̱tvī sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||

10.101.10a ā tū ṣi̍ñca̱ hari̍m ī̱ṁ dror u̱pasthe̱ vāśī̍bhis takṣatāśma̱nmayī̍bhiḥ |
10.101.10c pari̍ ṣvajadhva̱ṁ daśa̍ ka̱kṣyā̍bhir u̱bhe dhurau̱ prati̱ vahni̍ṁ yunakta ||

10.101.11a u̱bhe dhurau̱ vahni̍r ā̱pibda̍māno̱ 'ntar yone̍va carati dvi̱jāni̍ḥ |
10.101.11c vana̱spati̱ṁ vana̱ āsthā̍payadhva̱ṁ ni ṣū da̍dhidhva̱m akha̍nanta̱ utsa̍m ||

10.101.12a kapṛ̍n naraḥ kapṛ̱tham ud da̍dhātana co̱daya̍ta khu̱data̱ vāja̍sātaye |
10.101.12c ni̱ṣṭi̱grya̍ḥ pu̱tram ā cyā̍vayo̱taya̱ indra̍ṁ sa̱bādha̍ i̱ha soma̍pītaye ||


10.102.01a pra te̱ ratha̍m mithū̱kṛta̱m indro̍ 'vatu dhṛṣṇu̱yā |
10.102.01c a̱sminn ā̱jau pu̍ruhūta śra̱vāyye̍ dhanabha̱kṣeṣu̍ no 'va ||

10.102.02a ut sma̱ vāto̍ vahati̱ vāso̍ asyā̱ adhi̍ratha̱ṁ yad aja̍yat sa̱hasra̍m |
10.102.02c ra̱thīr a̍bhūn mudga̱lānī̱ gavi̍ṣṭau̱ bhare̍ kṛ̱taṁ vy a̍ced indrase̱nā ||

10.102.03a a̱ntar ya̍ccha̱ jighā̍ṁsato̱ vajra̍m indrābhi̱dāsa̍taḥ |
10.102.03c dāsa̍sya vā maghava̱nn ārya̍sya vā sanu̱tar ya̍vayā va̱dham ||

10.102.04a u̱dno hra̱dam a̍piba̱j jarhṛ̍ṣāṇa̱ḥ kūṭa̍ṁ sma tṛ̱ṁhad a̱bhimā̍tim eti |
10.102.04c pra mu̱ṣkabhā̍ra̱ḥ śrava̍ i̱cchamā̍no 'ji̱ram bā̱hū a̍bhara̱t siṣā̍san ||

10.102.05a ny a̍krandayann upa̱yanta̍ ena̱m ame̍hayan vṛṣa̱bham madhya̍ ā̱jeḥ |
10.102.05c tena̱ sūbha̍rvaṁ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pra̱dhane̍ jigāya ||

10.102.06a ka̱karda̍ve vṛṣa̱bho yu̱kta ā̍sī̱d avā̍vacī̱t sāra̍thir asya ke̱śī |
10.102.06c dudhe̍r yu̱ktasya̱ drava̍taḥ sa̱hāna̍sa ṛ̱cchanti̍ ṣmā ni̱ṣpado̍ mudga̱lānī̍m ||

10.102.07a u̱ta pra̱dhim ud a̍hann asya vi̱dvān upā̍yuna̱g vaṁsa̍ga̱m atra̱ śikṣa̍n |
10.102.07c indra̱ ud ā̍va̱t pati̱m aghnyā̍nā̱m ara̍ṁhata̱ padyā̍bhiḥ ka̱kudmā̍n ||

10.102.08a śu̱nam a̍ṣṭrā̱vy a̍carat kapa̱rdī va̍ra̱trāyā̱ṁ dārv ā̱nahya̍mānaḥ |
10.102.08c nṛ̱mṇāni̍ kṛ̱ṇvan ba̱have̱ janā̍ya̱ gāḥ pa̍spaśā̱nas tavi̍ṣīr adhatta ||

10.102.09a i̱maṁ tam pa̍śya vṛṣa̱bhasya̱ yuñja̱ṁ kāṣṭhā̍yā̱ madhye̍ drugha̱ṇaṁ śayā̍nam |
10.102.09c yena̍ ji̱gāya̍ śa̱tava̍t sa̱hasra̱ṁ gavā̱m mudga̍laḥ pṛta̱nājye̍ṣu ||

10.102.10a ā̱re a̱ghā ko nv i1̱̍tthā da̍darśa̱ yaṁ yu̱ñjanti̱ tam v ā sthā̍payanti |
10.102.10c nāsmai̱ tṛṇa̱ṁ noda̱kam ā bha̍ra̱nty utta̍ro dhu̱ro va̍hati pra̱dedi̍śat ||

10.102.11a pa̱ri̱vṛ̱kteva̍ pati̱vidya̍m āna̱ṭ pīpyā̍nā̱ kūca̍kreṇeva si̱ñcan |
10.102.11c e̱ṣai̱ṣyā̍ cid ra̱thyā̍ jayema suma̱ṅgala̱ṁ sina̍vad astu sā̱tam ||

10.102.12a tvaṁ viśva̍sya̱ jaga̍ta̱ś cakṣu̍r indrāsi̱ cakṣu̍ṣaḥ |
10.102.12c vṛṣā̱ yad ā̱jiṁ vṛṣa̍ṇā̱ siṣā̍sasi co̱daya̱n vadhri̍ṇā yu̱jā ||


10.103.01a ā̱śuḥ śiśā̍no vṛṣa̱bho na bhī̱mo gha̍nāgha̱naḥ kṣobha̍ṇaś carṣaṇī̱nām |
10.103.01c sa̱ṁkranda̍no 'nimi̱ṣa e̍kavī̱raḥ śa̱taṁ senā̍ ajayat sā̱kam indra̍ḥ ||

10.103.02a sa̱ṁkranda̍nenānimi̱ṣeṇa̍ ji̱ṣṇunā̍ yutkā̱reṇa̍ duścyava̱nena̍ dhṛ̱ṣṇunā̍ |
10.103.02c tad indre̍ṇa jayata̱ tat sa̍hadhva̱ṁ yudho̍ nara̱ iṣu̍hastena̱ vṛṣṇā̍ ||

10.103.03a sa iṣu̍hastai̱ḥ sa ni̍ṣa̱ṅgibhi̍r va̱śī saṁsra̍ṣṭā̱ sa yudha̱ indro̍ ga̱ṇena̍ |
10.103.03c sa̱ṁsṛ̱ṣṭa̱jit so̍ma̱pā bā̍huśa̱rdhy u1̱̍gradha̍nvā̱ prati̍hitābhi̱r astā̍ ||

10.103.04a bṛha̍spate̱ pari̍ dīyā̱ rathe̍na rakṣo̱hāmitrā̍m̐ apa̱bādha̍mānaḥ |
10.103.04c pra̱bha̱ñjan senā̍ḥ pramṛ̱ṇo yu̱dhā jaya̍nn a̱smāka̍m edhy avi̱tā rathā̍nām ||

10.103.05a ba̱la̱vi̱jñā̱yaḥ sthavi̍ra̱ḥ pravī̍ra̱ḥ saha̍svān vā̱jī saha̍māna u̱graḥ |
10.103.05c a̱bhivī̍ro a̱bhisa̍tvā saho̱jā jaitra̍m indra̱ ratha̱m ā ti̍ṣṭha go̱vit ||

10.103.06a go̱tra̱bhida̍ṁ go̱vida̱ṁ vajra̍bāhu̱ṁ jaya̍nta̱m ajma̍ pramṛ̱ṇanta̱m oja̍sā |
10.103.06c i̱maṁ sa̍jātā̱ anu̍ vīrayadhva̱m indra̍ṁ sakhāyo̱ anu̱ saṁ ra̍bhadhvam ||

10.103.07a a̱bhi go̱trāṇi̱ saha̍sā̱ gāha̍māno 'da̱yo vī̱raḥ śa̱tama̍nyu̱r indra̍ḥ |
10.103.07c du̱ścya̱va̱naḥ pṛ̍tanā̱ṣāḻ a̍yu̱dhyo̱3̱̍ 'smāka̱ṁ senā̍ avatu̱ pra yu̱tsu ||

10.103.08a indra̍ āsāṁ ne̱tā bṛha̱spati̱r dakṣi̍ṇā ya̱jñaḥ pu̱ra e̍tu̱ soma̍ḥ |
10.103.08c de̱va̱se̱nānā̍m abhibhañjatī̱nāṁ jaya̍ntīnām ma̱ruto̍ ya̱ntv agra̍m ||

10.103.09a indra̍sya̱ vṛṣṇo̱ varu̍ṇasya̱ rājña̍ ādi̱tyānā̍m ma̱rutā̱ṁ śardha̍ u̱gram |
10.103.09c ma̱hāma̍nasām bhuvanacya̱vānā̱ṁ ghoṣo̍ de̱vānā̱ṁ jaya̍tā̱m ud a̍sthāt ||

10.103.10a ud dha̍rṣaya maghava̱nn āyu̍dhā̱ny ut satva̍nām māma̱kānā̱m manā̍ṁsi |
10.103.10c ud vṛ̍trahan vā̱jinā̱ṁ vāji̍nā̱ny ud rathā̍nā̱ṁ jaya̍tāṁ yantu̱ ghoṣā̍ḥ ||

10.103.11a a̱smāka̱m indra̱ḥ samṛ̍teṣu dhva̱jeṣv a̱smāka̱ṁ yā iṣa̍va̱s tā ja̍yantu |
10.103.11c a̱smāka̍ṁ vī̱rā utta̍re bhavantv a̱smām̐ u̍ devā avatā̱ have̍ṣu ||

10.103.12a a̱mīṣā̍ṁ ci̱ttam pra̍tilo̱bhaya̍ntī gṛhā̱ṇāṅgā̍ny apve̱ pare̍hi |
10.103.12c a̱bhi prehi̱ nir da̍ha hṛ̱tsu śokai̍r a̱ndhenā̱mitrā̱s tama̍sā sacantām ||

10.103.13a pretā̱ jaya̍tā nara̱ indro̍ va̱ḥ śarma̍ yacchatu |
10.103.13c u̱grā va̍ḥ santu bā̱havo̍ 'nādhṛ̱ṣyā yathāsa̍tha ||


10.104.01a asā̍vi̱ soma̍ḥ puruhūta̱ tubhya̱ṁ hari̍bhyāṁ ya̱jñam upa̍ yāhi̱ tūya̍m |
10.104.01c tubhya̱ṁ giro̱ vipra̍vīrā iyā̱nā da̍dhanvi̱ra i̍ndra̱ pibā̍ su̱tasya̍ ||

10.104.02a a̱psu dhū̱tasya̍ hariva̱ḥ pibe̱ha nṛbhi̍ḥ su̱tasya̍ ja̱ṭhara̍m pṛṇasva |
10.104.02c mi̱mi̱kṣur yam adra̍ya indra̱ tubhya̱ṁ tebhi̍r vardhasva̱ mada̍m ukthavāhaḥ ||

10.104.03a progrām pī̱tiṁ vṛṣṇa̍ iyarmi sa̱tyām pra̱yai su̱tasya̍ haryaśva̱ tubhya̍m |
10.104.03c indra̱ dhenā̍bhir i̱ha mā̍dayasva dhī̱bhir viśvā̍bhi̱ḥ śacyā̍ gṛṇā̱naḥ ||

10.104.04a ū̱tī śa̍cīva̱s tava̍ vī̱rye̍ṇa̱ vayo̱ dadhā̍nā u̱śija̍ ṛta̱jñāḥ |
10.104.04c pra̱jāva̍d indra̱ manu̍ṣo duro̱ṇe ta̱sthur gṛ̱ṇanta̍ḥ sadha̱mādyā̍saḥ ||

10.104.05a praṇī̍tibhiṣ ṭe haryaśva su̱ṣṭoḥ su̍ṣu̱mnasya̍ puru̱ruco̱ janā̍saḥ |
10.104.05c maṁhi̍ṣṭhām ū̱tiṁ vi̱tire̱ dadhā̍nāḥ sto̱tāra̍ indra̱ tava̍ sū̱nṛtā̍bhiḥ ||

10.104.06a upa̱ brahmā̍ṇi harivo̱ hari̍bhyā̱ṁ soma̍sya yāhi pī̱taye̍ su̱tasya̍ |
10.104.06c indra̍ tvā ya̱jñaḥ kṣama̍māṇam ānaḍ dā̱śvām̐ a̍sy adhva̱rasya̍ prake̱taḥ ||

10.104.07a sa̱hasra̍vājam abhimāti̱ṣāha̍ṁ su̱tera̍ṇam ma̱ghavā̍naṁ suvṛ̱ktim |
10.104.07c upa̍ bhūṣanti̱ giro̱ apra̍tīta̱m indra̍ṁ nama̱syā ja̍ri̱tuḥ pa̍nanta ||

10.104.08a sa̱ptāpo̍ de̱vīḥ su̱raṇā̱ amṛ̍ktā̱ yābhi̱ḥ sindhu̱m ata̍ra indra pū̱rbhit |
10.104.08c na̱va̱tiṁ sro̱tyā nava̍ ca̱ srava̍ntīr de̱vebhyo̍ gā̱tum manu̍ṣe ca vindaḥ ||

10.104.09a a̱po ma̱hīr a̱bhiśa̍ster amu̱ñco 'jā̍gar ā̱sv adhi̍ de̱va eka̍ḥ |
10.104.09c indra̱ yās tvaṁ vṛ̍tra̱tūrye̍ ca̱kartha̱ tābhi̍r vi̱śvāyu̍s ta̱nva̍m pupuṣyāḥ ||

10.104.10a vī̱reṇya̱ḥ kratu̱r indra̍ḥ suśa̱stir u̱tāpi̱ dhenā̍ puruhū̱tam ī̍ṭṭe |
10.104.10c ārda̍yad vṛ̱tram akṛ̍ṇod u lo̱kaṁ sa̍sā̱he śa̱kraḥ pṛta̍nā abhi̱ṣṭiḥ ||

10.104.11a śu̱naṁ hu̍vema ma̱ghavā̍na̱m indra̍m a̱smin bhare̱ nṛta̍ma̱ṁ vāja̍sātau |
10.104.11c śṛ̱ṇvanta̍m u̱gram ū̱taye̍ sa̱matsu̱ ghnanta̍ṁ vṛ̱trāṇi̍ sa̱ṁjita̱ṁ dhanā̍nām ||


10.105.01a ka̱dā va̍so sto̱traṁ harya̍ta̱ āva̍ śma̱śā ru̍dha̱d vāḥ |
10.105.01c dī̱rghaṁ su̱taṁ vā̱tāpyā̍ya ||

10.105.02a harī̱ yasya̍ su̱yujā̱ vivra̍tā̱ ver arva̱ntānu̱ śepā̍ |
10.105.02c u̱bhā ra̱jī na ke̱śinā̱ pati̱r dan ||

10.105.03a apa̱ yor indra̱ḥ pāpa̍ja̱ ā marto̱ na śa̍śramā̱ṇo bi̍bhī̱vān |
10.105.03c śu̱bhe yad yu̍yu̱je tavi̍ṣīvān ||

10.105.04a sacā̱yor indra̱ś carkṛ̍ṣa̱ ām̐ u̍pāna̱saḥ sa̍pa̱ryan |
10.105.04c na̱dayo̱r vivra̍tayo̱ḥ śūra̱ indra̍ḥ ||

10.105.05a adhi̱ yas ta̱sthau keśa̍vantā̱ vyaca̍svantā̱ na pu̱ṣṭyai |
10.105.05c va̱noti̱ śiprā̍bhyāṁ śi̱priṇī̍vān ||

10.105.06a prāstau̍d ṛ̱ṣvaujā̍ ṛ̱ṣvebhi̍s ta̱takṣa̱ śūra̱ḥ śava̍sā |
10.105.06c ṛ̱bhur na kratu̍bhir māta̱riśvā̍ ||

10.105.07a vajra̱ṁ yaś ca̱kre su̱hanā̍ya̱ dasya̍ve hirīma̱śo hirī̍mān |
10.105.07c aru̍tahanu̱r adbhu̍ta̱ṁ na raja̍ḥ ||

10.105.08a ava̍ no vṛji̱nā śi̍śīhy ṛ̱cā va̍nemā̱nṛca̍ḥ |
10.105.08c nābra̍hmā ya̱jña ṛdha̱g joṣa̍ti̱ tve ||

10.105.09a ū̱rdhvā yat te̍ tre̱tinī̱ bhūd ya̱jñasya̍ dhū̱rṣu sadma̍n |
10.105.09c sa̱jūr nāva̱ṁ svaya̍śasa̱ṁ sacā̱yoḥ ||

10.105.10a śri̱ye te̱ pṛśni̍r upa̱seca̍nī bhūc chri̱ye darvi̍r are̱pāḥ |
10.105.10c yayā̱ sve pātre̍ si̱ñcasa̱ ut ||

10.105.11a śa̱taṁ vā̱ yad a̍surya̱ prati̍ tvā sumi̱tra i̱tthāstau̍d durmi̱tra i̱tthāstau̍t |
10.105.11c āvo̱ yad da̍syu̱hatye̍ kutsapu̱tram prāvo̱ yad da̍syu̱hatye̍ kutsava̱tsam ||


10.106.01a u̱bhā u̍ nū̱naṁ tad id a̍rthayethe̱ vi ta̍nvāthe̱ dhiyo̱ vastrā̱pase̍va |
10.106.01c sa̱dhrī̱cī̱nā yāta̍ve̱ prem a̍jīgaḥ su̱dine̍va̱ pṛkṣa̱ ā ta̍ṁsayethe ||

10.106.02a u̱ṣṭāre̍va̱ pharva̍reṣu śrayethe prāyo̱geva̱ śvātryā̱ śāsu̱r etha̍ḥ |
10.106.02c dū̱teva̱ hi ṣṭho ya̱śasā̱ jane̍ṣu̱ māpa̍ sthātam mahi̱ṣevā̍va̱pānā̍t ||

10.106.03a sā̱ka̱ṁyujā̍ śaku̱nasye̍va pa̱kṣā pa̱śveva̍ ci̱trā yaju̱r ā ga̍miṣṭam |
10.106.03c a̱gnir i̍va deva̱yor dī̍di̱vāṁsā̱ pari̍jmāneva yajathaḥ puru̱trā ||

10.106.04a ā̱pī vo̍ a̱sme pi̱tare̍va pu̱trogreva̍ ru̱cā nṛ̱patī̍va tu̱ryai |
10.106.04c irye̍va pu̱ṣṭyai ki̱raṇe̍va bhu̱jyai śru̍ṣṭī̱vāne̍va̱ hava̱m ā ga̍miṣṭam ||

10.106.05a vaṁsa̍geva pūṣa̱ryā̍ śi̱mbātā̍ mi̱treva̍ ṛ̱tā śa̱tarā̱ śāta̍pantā |
10.106.05c vāje̍vo̱ccā vaya̍sā gharmye̱ṣṭhā meṣe̍ve̱ṣā sa̍pa̱ryā̱3̱̍ purī̍ṣā ||

10.106.06a sṛ̱ṇye̍va ja̱rbharī̍ tu̱rpharī̍tū naito̱śeva̍ tu̱rpharī̍ parpha̱rīkā̍ |
10.106.06c u̱da̱nya̱jeva̱ jema̍nā made̱rū tā me̍ ja̱rāyv a̱jara̍m ma̱rāyu̍ ||

10.106.07a pa̱jreva̱ carca̍ra̱ṁ jāra̍m ma̱rāyu̱ kṣadme̱vārthe̍ṣu tartarītha ugrā |
10.106.07c ṛ̱bhū nāpa̍t kharama̱jrā kha̱rajru̍r vā̱yur na pa̍rpharat kṣayad rayī̱ṇām ||

10.106.08a gha̱rmeva̱ madhu̍ ja̱ṭhare̍ sa̱nerū̱ bhage̍vitā tu̱rpharī̱ phāri̱vāra̍m |
10.106.08c pa̱ta̱reva̍ caca̱rā ca̱ndrani̍rṇi̱ṅ mana̍ṛṅgā mana̱nyā̱3̱̍ na jagmī̍ ||

10.106.09a bṛ̱hante̍va ga̱mbhare̍ṣu prati̱ṣṭhām pāde̍va gā̱dhaṁ tara̍te vidāthaḥ |
10.106.09c karṇe̍va̱ śāsu̱r anu̱ hi smarā̱tho 'ṁśe̍va no bhajataṁ ci̱tram apna̍ḥ ||

10.106.10a ā̱ra̱ṅga̱reva̱ madhv era̍yethe sāra̱gheva̱ gavi̍ nī̱cīna̍bāre |
10.106.10c kī̱nāre̍va̱ sveda̍m āsiṣvidā̱nā kṣāme̍vo̱rjā sū̍yava̱sāt sa̍cethe ||

10.106.11a ṛ̱dhyāma̱ stoma̍ṁ sanu̱yāma̱ vāja̱m ā no̱ mantra̍ṁ sa̱rathe̱hopa̍ yātam |
10.106.11c yaśo̱ na pa̱kvam madhu̱ goṣv a̱ntar ā bhū̱tāṁśo̍ a̱śvino̱ḥ kāma̍m aprāḥ ||


10.107.01a ā̱vir a̍bhū̱n mahi̱ māgho̍nam eṣā̱ṁ viśva̍ṁ jī̱vaṁ tama̍so̱ nir a̍moci |
10.107.01c mahi̱ jyoti̍ḥ pi̱tṛbhi̍r da̱ttam āgā̍d u̱ruḥ panthā̱ dakṣi̍ṇāyā adarśi ||

10.107.02a u̱ccā di̱vi dakṣi̍ṇāvanto asthu̱r ye a̍śva̱dāḥ sa̱ha te sūrye̍ṇa |
10.107.02c hi̱ra̱ṇya̱dā a̍mṛta̱tvam bha̍jante vāso̱dāḥ so̍ma̱ pra ti̍ranta̱ āyu̍ḥ ||

10.107.03a daivī̍ pū̱rtir dakṣi̍ṇā devaya̱jyā na ka̍vā̱ribhyo̍ na̱hi te pṛ̱ṇanti̍ |
10.107.03c athā̱ nara̱ḥ praya̍tadakṣiṇāso 'vadyabhi̱yā ba̱hava̍ḥ pṛṇanti ||

10.107.04a śa̱tadhā̍raṁ vā̱yum a̱rkaṁ sva̱rvida̍ṁ nṛ̱cakṣa̍sa̱s te a̱bhi ca̍kṣate ha̱viḥ |
10.107.04c ye pṛ̱ṇanti̱ pra ca̱ yaccha̍nti saṁga̱me te dakṣi̍ṇāṁ duhate sa̱ptamā̍taram ||

10.107.05a dakṣi̍ṇāvān pratha̱mo hū̱ta e̍ti̱ dakṣi̍ṇāvān grāma̱ṇīr agra̍m eti |
10.107.05c tam e̱va ma̍nye nṛ̱pati̱ṁ janā̍nā̱ṁ yaḥ pra̍tha̱mo dakṣi̍ṇām āvi̱vāya̍ ||

10.107.06a tam e̱va ṛṣi̱ṁ tam u̍ bra̱hmāṇa̍m āhur yajña̱nya̍ṁ sāma̱gām u̍ktha̱śāsa̍m |
10.107.06c sa śu̱krasya̍ ta̱nvo̍ veda ti̱sro yaḥ pra̍tha̱mo dakṣi̍ṇayā ra̱rādha̍ ||

10.107.07a dakṣi̱ṇāśva̱ṁ dakṣi̍ṇā̱ gāṁ da̍dāti̱ dakṣi̍ṇā ca̱ndram u̱ta yad dhira̍ṇyam |
10.107.07c dakṣi̱ṇānna̍ṁ vanute̱ yo na̍ ā̱tmā dakṣi̍ṇā̱ṁ varma̍ kṛṇute vijā̱nan ||

10.107.08a na bho̱jā ma̍mru̱r na nya̱rtham ī̍yu̱r na ri̍ṣyanti̱ na vya̍thante ha bho̱jāḥ |
10.107.08c i̱daṁ yad viśva̱m bhuva̍na̱ṁ sva̍ś cai̱tat sarva̱ṁ dakṣi̍ṇaibhyo dadāti ||

10.107.09a bho̱jā ji̍gyuḥ sura̱bhiṁ yoni̱m agre̍ bho̱jā ji̍gyur va̱dhva1̱̍ṁ yā su̱vāsā̍ḥ |
10.107.09c bho̱jā ji̍gyur anta̱ḥpeya̱ṁ surā̍yā bho̱jā ji̍gyu̱r ye ahū̍tāḥ pra̱yanti̍ ||

10.107.10a bho̱jāyāśva̱ṁ sam mṛ̍janty ā̱śum bho̱jāyā̍ste ka̱nyā̱3̱̍ śumbha̍mānā |
10.107.10c bho̱jasye̱dam pu̍ṣka̱riṇī̍va̱ veśma̱ pari̍ṣkṛtaṁ devamā̱neva̍ ci̱tram ||

10.107.11a bho̱jam aśvā̍ḥ suṣṭhu̱vāho̍ vahanti su̱vṛd ratho̍ vartate̱ dakṣi̍ṇāyāḥ |
10.107.11c bho̱jaṁ de̍vāso 'vatā̱ bhare̍ṣu bho̱jaḥ śatrū̍n samanī̱keṣu̱ jetā̍ ||


10.108.01a kim i̱cchantī̍ sa̱ramā̱ predam ā̍naḍ dū̱re hy adhvā̱ jagu̍riḥ parā̱caiḥ |
10.108.01c kāsmehi̍ti̱ḥ kā pari̍takmyāsīt ka̱thaṁ ra̱sāyā̍ atara̱ḥ payā̍ṁsi ||

10.108.02a indra̍sya dū̱tīr i̍ṣi̱tā ca̍rāmi ma̱ha i̱cchantī̍ paṇayo ni̱dhīn va̍ḥ |
10.108.02c a̱ti̱ṣkado̍ bhi̱yasā̱ tan na̍ āva̱t tathā̍ ra̱sāyā̍ atara̱m payā̍ṁsi ||

10.108.03a kī̱dṛṅṅ indra̍ḥ sarame̱ kā dṛ̍śī̱kā yasye̱daṁ dū̱tīr asa̍raḥ parā̱kāt |
10.108.03c ā ca̱ gacchā̍n mi̱tram e̍nā dadhā̱māthā̱ gavā̱ṁ gopa̍tir no bhavāti ||

10.108.04a nāhaṁ taṁ ve̍da̱ dabhya̱ṁ dabha̱t sa yasye̱daṁ dū̱tīr asa̍ram parā̱kāt |
10.108.04c na taṁ gū̍hanti sra̱vato̍ gabhī̱rā ha̱tā indre̍ṇa paṇayaḥ śayadhve ||

10.108.05a i̱mā gāva̍ḥ sarame̱ yā aiccha̱ḥ pari̍ di̱vo antā̍n subhage̱ pata̍ntī |
10.108.05c kas ta̍ enā̱ ava̍ sṛjā̱d ayu̍dhvy u̱tāsmāka̱m āyu̍dhā santi ti̱gmā ||

10.108.06a a̱se̱nyā va̍ḥ paṇayo̱ vacā̍ṁsy aniṣa̱vyās ta̱nva̍ḥ santu pā̱pīḥ |
10.108.06c adhṛ̍ṣṭo va̱ eta̱vā a̍stu̱ panthā̱ bṛha̱spati̍r va ubha̱yā na mṛ̍ḻāt ||

10.108.07a a̱yaṁ ni̱dhiḥ sa̍rame̱ adri̍budhno̱ gobhi̱r aśve̍bhi̱r vasu̍bhi̱r nyṛ̍ṣṭaḥ |
10.108.07c rakṣa̍nti̱ tam pa̱ṇayo̱ ye su̍go̱pā reku̍ pa̱dam ala̍ka̱m ā ja̍gantha ||

10.108.08a eha ga̍ma̱nn ṛṣa̍ya̱ḥ soma̍śitā a̱yāsyo̱ aṅgi̍raso̱ nava̍gvāḥ |
10.108.08c ta e̱tam ū̱rvaṁ vi bha̍janta̱ gonā̱m athai̱tad vaca̍ḥ pa̱ṇayo̱ vama̱nn it ||

10.108.09a e̱vā ca̱ tvaṁ sa̍rama āja̱gantha̱ prabā̍dhitā̱ saha̍sā̱ daivye̍na |
10.108.09c svasā̍raṁ tvā kṛṇavai̱ mā puna̍r gā̱ apa̍ te̱ gavā̍ṁ subhage bhajāma ||

10.108.10a nāhaṁ ve̍da bhrātṛ̱tvaṁ no sva̍sṛ̱tvam indro̍ vidu̱r aṅgi̍rasaś ca gho̱rāḥ |
10.108.10c gokā̍mā me acchadaya̱n yad āya̱m apāta̍ ita paṇayo̱ varī̍yaḥ ||

10.108.11a dū̱ram i̍ta paṇayo̱ varī̍ya̱ ud gāvo̍ yantu mina̱tīr ṛ̱tena̍ |
10.108.11c bṛha̱spati̱r yā avi̍nda̱n nigū̍ḻhā̱ḥ somo̱ grāvā̍ṇa̱ ṛṣa̍yaś ca̱ viprā̍ḥ ||


10.109.01a te̍ 'vadan pratha̱mā bra̍hmakilbi̱ṣe 'kū̍pāraḥ sali̱lo mā̍ta̱riśvā̍ |
10.109.01c vī̱ḻuha̍rā̱s tapa̍ u̱gro ma̍yo̱bhūr āpo̍ de̱vīḥ pra̍thama̱jā ṛ̱tena̍ ||

10.109.02a somo̱ rājā̍ pratha̱mo bra̍hmajā̱yām puna̱ḥ prāya̍ccha̱d ahṛ̍ṇīyamānaḥ |
10.109.02c a̱nva̱rti̱tā varu̍ṇo mi̱tra ā̍sīd a̱gnir hotā̍ hasta̱gṛhyā ni̍nāya ||

10.109.03a haste̍nai̱va grā̱hya̍ ā̱dhir a̍syā brahmajā̱yeyam iti̱ ced avo̍can |
10.109.03c na dū̱tāya̍ pra̱hye̍ tastha e̱ṣā tathā̍ rā̱ṣṭraṁ gu̍pi̱taṁ kṣa̱triya̍sya ||

10.109.04a de̱vā e̱tasyā̍m avadanta̱ pūrve̍ saptaṛ̱ṣaya̱s tapa̍se̱ ye ni̍ṣe̱duḥ |
10.109.04c bhī̱mā jā̱yā brā̍hma̱ṇasyopa̍nītā du̱rdhāṁ da̍dhāti para̱me vyo̍man ||

10.109.05a bra̱hma̱cā̱rī ca̍rati̱ vevi̍ṣa̱d viṣa̱ḥ sa de̱vānā̍m bhava̱ty eka̱m aṅga̍m |
10.109.05c tena̍ jā̱yām anv a̍vinda̱d bṛha̱spati̱ḥ some̍na nī̱tāṁ ju̱hva1̱̍ṁ na de̍vāḥ ||

10.109.06a puna̱r vai de̱vā a̍dadu̱ḥ puna̍r manu̱ṣyā̍ u̱ta |
10.109.06c rājā̍naḥ sa̱tyaṁ kṛ̍ṇvā̱nā bra̍hmajā̱yām puna̍r daduḥ ||

10.109.07a pu̱na̱rdāya̍ brahmajā̱yāṁ kṛ̱tvī de̱vair ni̍kilbi̱ṣam |
10.109.07c ūrja̍m pṛthi̱vyā bha̱ktvāyo̍rugā̱yam upā̍sate ||


10.110.01a sami̍ddho a̱dya manu̍ṣo duro̱ṇe de̱vo de̱vān ya̍jasi jātavedaḥ |
10.110.01c ā ca̱ vaha̍ mitramahaś ciki̱tvān tvaṁ dū̱taḥ ka̱vir a̍si̱ prace̍tāḥ ||

10.110.02a tanū̍napāt pa̱tha ṛ̱tasya̱ yānā̱n madhvā̍ sama̱ñjan sva̍dayā sujihva |
10.110.02c manmā̍ni dhī̱bhir u̱ta ya̱jñam ṛ̱ndhan de̍va̱trā ca̍ kṛṇuhy adhva̱raṁ na̍ḥ ||

10.110.03a ā̱juhvā̍na̱ īḍyo̱ vandya̱ś cā yā̍hy agne̱ vasu̍bhiḥ sa̱joṣā̍ḥ |
10.110.03c tvaṁ de̱vānā̍m asi yahva̱ hotā̱ sa e̍nān yakṣīṣi̱to yajī̍yān ||

10.110.04a prā̱cīna̍m ba̱rhiḥ pra̱diśā̍ pṛthi̱vyā vasto̍r a̱syā vṛ̍jyate̱ agre̱ ahnā̍m |
10.110.04c vy u̍ prathate vita̱raṁ varī̍yo de̱vebhyo̱ adi̍taye syo̱nam ||

10.110.05a vyaca̍svatīr urvi̱yā vi śra̍yantā̱m pati̍bhyo̱ na jana̍ya̱ḥ śumbha̍mānāḥ |
10.110.05c devī̍r dvāro bṛhatīr viśvaminvā de̱vebhyo̍ bhavata suprāya̱ṇāḥ ||

10.110.06a ā su̱ṣvaya̍ntī yaja̱te upā̍ke u̱ṣāsā̱naktā̍ sadatā̱ṁ ni yonau̍ |
10.110.06c di̱vye yoṣa̍ṇe bṛha̱tī su̍ru̱kme adhi̱ śriya̍ṁ śukra̱piśa̱ṁ dadhā̍ne ||

10.110.07a daivyā̱ hotā̍rā pratha̱mā su̱vācā̱ mimā̍nā ya̱jñam manu̍ṣo̱ yaja̍dhyai |
10.110.07c pra̱co̱daya̍ntā vi̱dathe̍ṣu kā̱rū prā̱cīna̱ṁ jyoti̍ḥ pra̱diśā̍ di̱śantā̍ ||

10.110.08a ā no̍ ya̱jñam bhāra̍tī̱ tūya̍m e̱tv iḻā̍ manu̱ṣvad i̱ha ce̱taya̍ntī |
10.110.08c ti̱sro de̱vīr ba̱rhir edaṁ syo̱naṁ sara̍svatī̱ svapa̍saḥ sadantu ||

10.110.09a ya i̱me dyāvā̍pṛthi̱vī jani̍trī rū̱pair api̍ṁśa̱d bhuva̍nāni̱ viśvā̍ |
10.110.09c tam a̱dya ho̍tar iṣi̱to yajī̍yān de̱vaṁ tvaṣṭā̍ram i̱ha ya̍kṣi vi̱dvān ||

10.110.10a u̱pāva̍sṛja̱ tmanyā̍ sama̱ñjan de̱vānā̱m pātha̍ ṛtu̱thā ha̱vīṁṣi̍ |
10.110.10c vana̱spati̍ḥ śami̱tā de̱vo a̱gniḥ svada̍ntu ha̱vyam madhu̍nā ghṛ̱tena̍ ||

10.110.11a sa̱dyo jā̱to vy a̍mimīta ya̱jñam a̱gnir de̱vānā̍m abhavat puro̱gāḥ |
10.110.11c a̱sya hotu̍ḥ pra̱diśy ṛ̱tasya̍ vā̱ci svāhā̍kṛtaṁ ha̱vir a̍dantu de̱vāḥ ||


10.111.01a manī̍ṣiṇa̱ḥ pra bha̍radhvam manī̱ṣāṁ yathā̍-yathā ma̱taya̱ḥ santi̍ nṛ̱ṇām |
10.111.01c indra̍ṁ sa̱tyair era̍yāmā kṛ̱tebhi̱ḥ sa hi vī̱ro gi̍rvaṇa̱syur vidā̍naḥ ||

10.111.02a ṛ̱tasya̱ hi sada̍so dhī̱tir adyau̱t saṁ gā̍rṣṭe̱yo vṛ̍ṣa̱bho gobhi̍r ānaṭ |
10.111.02c ud a̍tiṣṭhat tavi̱ṣeṇā̱ rave̍ṇa ma̱hānti̍ ci̱t saṁ vi̍vyācā̱ rajā̍ṁsi ||

10.111.03a indra̱ḥ kila̱ śrutyā̍ a̱sya ve̍da̱ sa hi ji̱ṣṇuḥ pa̍thi̱kṛt sūryā̍ya |
10.111.03c ān menā̍ṁ kṛ̱ṇvann acyu̍to̱ bhuva̱d goḥ pati̍r di̱vaḥ sa̍na̱jā apra̍tītaḥ ||

10.111.04a indro̍ ma̱hnā ma̍ha̱to a̍rṇa̱vasya̍ vra̱tāmi̍nā̱d aṅgi̍robhir gṛṇā̱naḥ |
10.111.04c pu̱rūṇi̍ ci̱n ni ta̍tānā̱ rajā̍ṁsi dā̱dhāra̱ yo dha̱ruṇa̍ṁ sa̱tyatā̍tā ||

10.111.05a indro̍ di̱vaḥ pra̍ti̱māna̍m pṛthi̱vyā viśvā̍ veda̱ sava̍nā̱ hanti̱ śuṣṇa̍m |
10.111.05c ma̱hīṁ ci̱d dyām āta̍no̱t sūrye̍ṇa cā̱skambha̍ ci̱t kambha̍nena̱ skabhī̍yān ||

10.111.06a vajre̍ṇa̱ hi vṛ̍tra̱hā vṛ̱tram asta̱r ade̍vasya̱ śūśu̍vānasya mā̱yāḥ |
10.111.06c vi dhṛ̍ṣṇo̱ atra̍ dhṛṣa̱tā ja̍gha̱nthāthā̍bhavo maghavan bā̱hvo̍jāḥ ||

10.111.07a saca̍nta̱ yad u̱ṣasa̱ḥ sūrye̍ṇa ci̱trām a̍sya ke̱tavo̱ rām a̍vindan |
10.111.07c ā yan nakṣa̍tra̱ṁ dadṛ̍śe di̱vo na puna̍r ya̱to naki̍r a̱ddhā nu ve̍da ||

10.111.08a dū̱raṁ kila̍ pratha̱mā ja̍gmur āsā̱m indra̍sya̱ yāḥ pra̍sa̱ve sa̱srur āpa̍ḥ |
10.111.08c kva̍ svi̱d agra̱ṁ kva̍ bu̱dhna ā̍sā̱m āpo̱ madhya̱ṁ kva̍ vo nū̱nam anta̍ḥ ||

10.111.09a sṛ̱jaḥ sindhū̱m̐r ahi̍nā jagrasā̱nām̐ ād id e̱tāḥ pra vi̍vijre ja̱vena̍ |
10.111.09c mumu̍kṣamāṇā u̱ta yā mu̍mu̱cre 'dhed e̱tā na ra̍mante̱ niti̍ktāḥ ||

10.111.10a sa̱dhrīcī̱ḥ sindhu̍m uśa̱tīr i̍vāyan sa̱nāj jā̱ra ā̍ri̱taḥ pū̱rbhid ā̍sām |
10.111.10c asta̱m ā te̱ pārthi̍vā̱ vasū̍ny a̱sme ja̍gmuḥ sū̱nṛtā̍ indra pū̱rvīḥ ||


10.112.01a indra̱ piba̍ pratikā̱maṁ su̱tasya̍ prātaḥsā̱vas tava̱ hi pū̱rvapī̍tiḥ |
10.112.01c harṣa̍sva̱ hanta̍ve śūra̱ śatrū̍n u̱kthebhi̍ṣ ṭe vī̱ryā̱3̱̍ pra bra̍vāma ||

10.112.02a yas te̱ ratho̱ mana̍so̱ javī̍yā̱n endra̱ tena̍ soma̱peyā̍ya yāhi |
10.112.02c tūya̱m ā te̱ hara̍ya̱ḥ pra dra̍vantu̱ yebhi̱r yāsi̱ vṛṣa̍bhi̱r manda̍mānaḥ ||

10.112.03a hari̍tvatā̱ varca̍sā̱ sūrya̍sya̱ śreṣṭhai̍ rū̱pais ta̱nva̍ṁ sparśayasva |
10.112.03c a̱smābhi̍r indra̱ sakhi̍bhir huvā̱naḥ sa̍dhrīcī̱no mā̍dayasvā ni̱ṣadya̍ ||

10.112.04a yasya̱ tyat te̍ mahi̱māna̱m made̍ṣv i̱me ma̱hī roda̍sī̱ nāvi̍viktām |
10.112.04c tad oka̱ ā hari̍bhir indra yu̱ktaiḥ pri̱yebhi̍r yāhi pri̱yam anna̱m accha̍ ||

10.112.05a yasya̱ śaśva̍t papi̱vām̐ i̍ndra̱ śatrū̍n anānukṛ̱tyā raṇyā̍ ca̱kartha̍ |
10.112.05c sa te̱ pura̍ṁdhi̱ṁ tavi̍ṣīm iyarti̱ sa te̱ madā̍ya su̱ta i̍ndra̱ soma̍ḥ ||

10.112.06a i̱daṁ te̱ pātra̱ṁ sana̍vittam indra̱ pibā̱ soma̍m e̱nā śa̍takrato |
10.112.06c pū̱rṇa ā̍hā̱vo ma̍di̱rasya̱ madhvo̱ yaṁ viśva̱ id a̍bhi̱harya̍nti de̱vāḥ ||

10.112.07a vi hi tvām i̍ndra puru̱dhā janā̍so hi̱tapra̍yaso vṛṣabha̱ hvaya̍nte |
10.112.07c a̱smāka̍ṁ te̱ madhu̍mattamānī̱mā bhu̍va̱n sava̍nā̱ teṣu̍ harya ||

10.112.08a pra ta̍ indra pū̱rvyāṇi̱ pra nū̱naṁ vī̱ryā̍ vocam pratha̱mā kṛ̱tāni̍ |
10.112.08c sa̱tī̱nama̍nyur aśrathāyo̱ adri̍ṁ suveda̱nām a̍kṛṇo̱r brahma̍ṇe̱ gām ||

10.112.09a ni ṣu sī̍da gaṇapate ga̱ṇeṣu̱ tvām ā̍hu̱r vipra̍tamaṁ kavī̱nām |
10.112.09c na ṛ̱te tvat kri̍yate̱ kiṁ ca̱nāre ma̱hām a̱rkam ma̍ghavañ ci̱tram a̍rca ||

10.112.10a a̱bhi̱khyā no̍ maghava̱n nādha̍mānā̱n sakhe̍ bo̱dhi va̍supate̱ sakhī̍nām |
10.112.10c raṇa̍ṁ kṛdhi raṇakṛt satyaśu̱ṣmābha̍kte ci̱d ā bha̍jā rā̱ye a̱smān ||


10.113.01a tam a̍sya̱ dyāvā̍pṛthi̱vī sace̍tasā̱ viśve̍bhir de̱vair anu̱ śuṣma̍m āvatām |
10.113.01c yad ait kṛ̍ṇvā̱no ma̍hi̱māna̍m indri̱yam pī̱tvī soma̍sya̱ kratu̍mām̐ avardhata ||

10.113.02a tam a̍sya̱ viṣṇu̍r mahi̱māna̱m oja̍sā̱ṁśuṁ da̍dha̱nvān madhu̍no̱ vi ra̍pśate |
10.113.02c de̱vebhi̱r indro̍ ma̱ghavā̍ sa̱yāva̍bhir vṛ̱traṁ ja̍gha̱nvām̐ a̍bhava̱d vare̍ṇyaḥ ||

10.113.03a vṛ̱treṇa̱ yad ahi̍nā̱ bibhra̱d āyu̍dhā sa̱masthi̍thā yu̱dhaye̱ śaṁsa̍m ā̱vide̍ |
10.113.03c viśve̍ te̱ atra̍ ma̱ruta̍ḥ sa̱ha tmanāva̍rdhann ugra mahi̱māna̍m indri̱yam ||

10.113.04a ja̱jñā̱na e̱va vy a̍bādhata̱ spṛdha̱ḥ prāpa̍śyad vī̱ro a̱bhi pauṁsya̱ṁ raṇa̍m |
10.113.04c avṛ̍śca̱d adri̱m ava̍ sa̱syada̍ḥ sṛja̱d asta̍bhnā̱n nāka̍ṁ svapa̱syayā̍ pṛ̱thum ||

10.113.05a ād indra̍ḥ sa̱trā tavi̍ṣīr apatyata̱ varī̍yo̱ dyāvā̍pṛthi̱vī a̍bādhata |
10.113.05c avā̍bharad dhṛṣi̱to vajra̍m āya̱saṁ śeva̍m mi̱trāya̱ varu̍ṇāya dā̱śuṣe̍ ||

10.113.06a indra̱syātra̱ tavi̍ṣībhyo vira̱pśina̍ ṛghāya̱to a̍raṁhayanta ma̱nyave̍ |
10.113.06c vṛ̱traṁ yad u̱gro vy avṛ̍śca̱d oja̍sā̱po bibhra̍ta̱ṁ tama̍sā̱ parī̍vṛtam ||

10.113.07a yā vī̱ryā̍ṇi pratha̱māni̱ kartvā̍ mahi̱tvebhi̱r yata̍mānau samī̱yatu̍ḥ |
10.113.07c dhvā̱ntaṁ tamo 'va̍ dadhvase ha̱ta indro̍ ma̱hnā pū̱rvahū̍tāv apatyata ||

10.113.08a viśve̍ de̱vāso̱ adha̱ vṛṣṇyā̍ni̱ te 'va̍rdhaya̱n soma̍vatyā vaca̱syayā̍ |
10.113.08c ra̱ddhaṁ vṛ̱tram ahi̱m indra̍sya̱ hanma̍nā̱gnir na jambhai̍s tṛ̱ṣv anna̍m āvayat ||

10.113.09a bhūri̱ dakṣe̍bhir vaca̱nebhi̱r ṛkva̍bhiḥ sa̱khyebhi̍ḥ sa̱khyāni̱ pra vo̍cata |
10.113.09c indro̱ dhuni̍ṁ ca̱ cumu̍riṁ ca da̱mbhaya̍ñ chraddhāmana̱syā śṛ̍ṇute da̱bhīta̍ye ||

10.113.10a tvam pu̱rūṇy ā bha̍rā̱ svaśvyā̱ yebhi̱r maṁsai̍ ni̱vaca̍nāni̱ śaṁsa̍n |
10.113.10c su̱gebhi̱r viśvā̍ duri̱tā ta̍rema vi̱do ṣu ṇa̍ urvi̱yā gā̱dham a̱dya ||


10.114.01a gha̱rmā sama̍ntā tri̱vṛta̱ṁ vy ā̍patu̱s tayo̱r juṣṭi̍m māta̱riśvā̍ jagāma |
10.114.01c di̱vas payo̱ didhi̍ṣāṇā aveṣan vi̱dur de̱vāḥ sa̱hasā̍mānam a̱rkam ||

10.114.02a ti̱sro de̱ṣṭrāya̱ nirṛ̍tī̱r upā̍sate dīrgha̱śruto̱ vi hi jā̱nanti̱ vahna̍yaḥ |
10.114.02c tāsā̱ṁ ni ci̍kyuḥ ka̱vayo̍ ni̱dāna̱m pare̍ṣu̱ yā guhye̍ṣu vra̱teṣu̍ ||

10.114.03a catu̍ṣkapardā yuva̱tiḥ su̱peśā̍ ghṛ̱tapra̍tīkā va̱yunā̍ni vaste |
10.114.03c tasyā̍ṁ supa̱rṇā vṛṣa̍ṇā̱ ni ṣe̍datu̱r yatra̍ de̱vā da̍dhi̱re bhā̍ga̱dheya̍m ||

10.114.04a eka̍ḥ supa̱rṇaḥ sa sa̍mu̱dram ā vi̍veśa̱ sa i̱daṁ viśva̱m bhuva̍na̱ṁ vi ca̍ṣṭe |
10.114.04c tam pāke̍na̱ mana̍sāpaśya̱m anti̍ta̱s tam mā̱tā re̍ḻhi̱ sa u̍ reḻhi mā̱tara̍m ||

10.114.05a su̱pa̱rṇaṁ viprā̍ḥ ka̱vayo̱ vaco̍bhi̱r eka̱ṁ santa̍m bahu̱dhā ka̍lpayanti |
10.114.05c chandā̍ṁsi ca̱ dadha̍to adhva̱reṣu̱ grahā̱n soma̍sya mimate̱ dvāda̍śa ||

10.114.06a ṣa̱ṭtri̱ṁśām̐ś ca̍ ca̱tura̍ḥ ka̱lpaya̍nta̱ś chandā̍ṁsi ca̱ dadha̍ta ādvāda̱śam |
10.114.06c ya̱jñaṁ vi̱māya̍ ka̱vayo̍ manī̱ṣa ṛ̍ksā̱mābhyā̱m pra ratha̍ṁ vartayanti ||

10.114.07a catu̍rdaśā̱nye ma̍hi̱māno̍ asya̱ taṁ dhīrā̍ vā̱cā pra ṇa̍yanti sa̱pta |
10.114.07c āpnā̍naṁ tī̱rthaṁ ka i̱ha pra vo̍ca̱d yena̍ pa̱thā pra̱piba̍nte su̱tasya̍ ||

10.114.08a sa̱ha̱sra̱dhā pa̍ñcada̱śāny u̱kthā yāva̱d dyāvā̍pṛthi̱vī tāva̱d it tat |
10.114.08c sa̱ha̱sra̱dhā ma̍hi̱māna̍ḥ sa̱hasra̱ṁ yāva̱d brahma̱ viṣṭhi̍ta̱ṁ tāva̍tī̱ vāk ||

10.114.09a kaś chanda̍sā̱ṁ yoga̱m ā ve̍da̱ dhīra̱ḥ ko dhiṣṇyā̱m prati̱ vāca̍m papāda |
10.114.09c kam ṛ̱tvijā̍m aṣṭa̱maṁ śūra̍m āhu̱r harī̱ indra̍sya̱ ni ci̍kāya̱ kaḥ svi̍t ||

10.114.10a bhūmyā̱ anta̱m pary eke̍ caranti̱ ratha̍sya dhū̱rṣu yu̱ktāso̍ asthuḥ |
10.114.10c śrama̍sya dā̱yaṁ vi bha̍janty ebhyo ya̱dā ya̱mo bhava̍ti ha̱rmye hi̱taḥ ||


10.115.01a ci̱tra ic chiśo̱s taru̍ṇasya va̱kṣatho̱ na yo mā̱tarā̍v a̱pyeti̱ dhāta̍ve |
10.115.01c a̱nū̱dhā yadi̱ jīja̍na̱d adhā̍ ca̱ nu va̱vakṣa̍ sa̱dyo mahi̍ dū̱tya1̱̍ṁ cara̍n ||

10.115.02a a̱gnir ha̱ nāma̍ dhāyi̱ dann a̱pasta̍ma̱ḥ saṁ yo vanā̍ yu̱vate̱ bhasma̍nā da̱tā |
10.115.02c a̱bhi̱pra̱murā̍ ju̱hvā̍ svadhva̱ra i̱no na protha̍māno̱ yava̍se̱ vṛṣā̍ ||

10.115.03a taṁ vo̱ viṁ na dru̱ṣada̍ṁ de̱vam andha̍sa̱ indu̱m protha̍ntam pra̱vapa̍ntam arṇa̱vam |
10.115.03c ā̱sā vahni̱ṁ na śo̱ciṣā̍ vira̱pśina̱m mahi̍vrata̱ṁ na sa̱raja̍nta̱m adhva̍naḥ ||

10.115.04a vi yasya̍ te jrayasā̱nasyā̍jara̱ dhakṣo̱r na vātā̱ḥ pari̱ santy acyu̍tāḥ |
10.115.04c ā ra̱ṇvāso̱ yuyu̍dhayo̱ na sa̍tva̱naṁ tri̱taṁ na̍śanta̱ pra śi̱ṣanta̍ i̱ṣṭaye̍ ||

10.115.05a sa id a̱gniḥ kaṇva̍tama̱ḥ kaṇva̍sakhā̱ryaḥ para̱syānta̍rasya̱ taru̍ṣaḥ |
10.115.05c a̱gniḥ pā̍tu gṛṇa̱to a̱gniḥ sū̱rīn a̱gnir da̍dātu̱ teṣā̱m avo̍ naḥ ||

10.115.06a vā̱jinta̍māya̱ sahya̍se supitrya tṛ̱ṣu cyavā̍no̱ anu̍ jā̱tave̍dase |
10.115.06c a̱nu̱dre ci̱d yo dhṛ̍ṣa̱tā vara̍ṁ sa̱te ma̱hinta̍māya̱ dhanva̱ned a̍viṣya̱te ||

10.115.07a e̱vāgnir martai̍ḥ sa̱ha sū̱ribhi̱r vasu̍ḥ ṣṭave̱ saha̍saḥ sū̱naro̱ nṛbhi̍ḥ |
10.115.07c mi̱trāso̱ na ye sudhi̍tā ṛtā̱yavo̱ dyāvo̱ na dyu̱mnair a̱bhi santi̱ mānu̍ṣān ||

10.115.08a ūrjo̍ napāt sahasāva̱nn iti̍ tvopastu̱tasya̍ vandate̱ vṛṣā̱ vāk |
10.115.08c tvāṁ sto̍ṣāma̱ tvayā̍ su̱vīrā̱ drāghī̍ya̱ āyu̍ḥ prata̱raṁ dadhā̍nāḥ ||

10.115.09a iti̍ tvāgne vṛṣṭi̱havya̍sya pu̱trā u̍pastu̱tāsa̱ ṛṣa̍yo 'vocan |
10.115.09c tām̐ś ca̍ pā̱hi gṛ̍ṇa̱taś ca̍ sū̱rīn vaṣa̱ḍ vaṣa̱ḻ ity ū̱rdhvāso̍ anakṣa̱n namo̱ nama̱ ity ū̱rdhvāso̍ anakṣan ||


10.116.01a pibā̱ soma̍m maha̱ta i̍ndri̱yāya̱ pibā̍ vṛ̱trāya̱ hanta̍ve śaviṣṭha |
10.116.01c piba̍ rā̱ye śava̍se hū̱yamā̍na̱ḥ piba̱ madhva̍s tṛ̱pad i̱ndrā vṛ̍ṣasva ||

10.116.02a a̱sya pi̍ba kṣu̱mata̱ḥ prasthi̍ta̱syendra̱ soma̍sya̱ vara̱m ā su̱tasya̍ |
10.116.02c sva̱sti̱dā mana̍sā mādayasvārvācī̱no re̱vate̱ saubha̍gāya ||

10.116.03a ma̱mattu̍ tvā di̱vyaḥ soma̍ indra ma̱mattu̱ yaḥ sū̱yate̱ pārthi̍veṣu |
10.116.03c ma̱mattu̱ yena̱ vari̍vaś ca̱kartha̍ ma̱mattu̱ yena̍ niri̱ṇāsi̱ śatrū̍n ||

10.116.04a ā dvi̱barhā̍ ami̱no yā̱tv indro̱ vṛṣā̱ hari̍bhyā̱m pari̍ṣikta̱m andha̍ḥ |
10.116.04c gavy ā su̱tasya̱ prabhṛ̍tasya̱ madhva̍ḥ sa̱trā khedā̍m aruśa̱hā vṛ̍ṣasva ||

10.116.05a ni ti̱gmāni̍ bhrā̱śaya̱n bhrāśyā̱ny ava̍ sthi̱rā ta̍nuhi yātu̱jūnā̍m |
10.116.05c u̱grāya̍ te̱ saho̱ bala̍ṁ dadāmi pra̱tītyā̱ śatrū̍n viga̱deṣu̍ vṛśca ||

10.116.06a vy a1̱̍rya i̍ndra tanuhi̱ śravā̱ṁsy oja̍ḥ sthi̱reva̱ dhanva̍no̱ 'bhimā̍tīḥ |
10.116.06c a̱sma̱drya̍g vāvṛdhā̱naḥ saho̍bhi̱r ani̍bhṛṣṭas ta̱nva̍ṁ vāvṛdhasva ||

10.116.07a i̱daṁ ha̱vir ma̍ghava̱n tubhya̍ṁ rā̱tam prati̍ samrā̱ḻ ahṛ̍ṇāno gṛbhāya |
10.116.07c tubhya̍ṁ su̱to ma̍ghava̱n tubhya̍m pa̱kvo̱3̱̍ 'ddhī̍ndra̱ piba̍ ca̱ prasthi̍tasya ||

10.116.08a a̱ddhīd i̍ndra̱ prasthi̍te̱mā ha̱vīṁṣi̱ cano̍ dadhiṣva paca̱tota soma̍m |
10.116.08c praya̍svanta̱ḥ prati̍ haryāmasi tvā sa̱tyāḥ sa̍ntu̱ yaja̍mānasya̱ kāmā̍ḥ ||

10.116.09a prendrā̱gnibhyā̍ṁ suvaca̱syām i̍yarmi̱ sindhā̍v iva̱ prera̍ya̱ṁ nāva̍m a̱rkaiḥ |
10.116.09c ayā̍ iva̱ pari̍ caranti de̱vā ye a̱smabhya̍ṁ dhana̱dā u̱dbhida̍ś ca ||


10.117.01a na vā u̍ de̱vāḥ kṣudha̱m id va̱dhaṁ da̍dur u̱tāśi̍ta̱m upa̍ gacchanti mṛ̱tyava̍ḥ |
10.117.01c u̱to ra̱yiḥ pṛ̍ṇa̱to nopa̍ dasyaty u̱tāpṛ̍ṇan marḍi̱tāra̱ṁ na vi̍ndate ||

10.117.02a ya ā̱dhrāya̍ cakamā̱nāya̍ pi̱tvo 'nna̍vā̱n san ra̍phi̱tāyo̍paja̱gmuṣe̍ |
10.117.02c sthi̱ram mana̍ḥ kṛṇu̱te seva̍te pu̱roto ci̱t sa ma̍rḍi̱tāra̱ṁ na vi̍ndate ||

10.117.03a sa id bho̱jo yo gṛ̱have̱ dadā̱ty anna̍kāmāya̱ cara̍te kṛ̱śāya̍ |
10.117.03c ara̍m asmai bhavati̱ yāma̍hūtā u̱tāpa̱rīṣu̍ kṛṇute̱ sakhā̍yam ||

10.117.04a na sa sakhā̱ yo na dadā̍ti̱ sakhye̍ sacā̱bhuve̱ saca̍mānāya pi̱tvaḥ |
10.117.04c apā̍smā̱t preyā̱n na tad oko̍ asti pṛ̱ṇanta̍m a̱nyam ara̍ṇaṁ cid icchet ||

10.117.05a pṛ̱ṇī̱yād in nādha̍mānāya̱ tavyā̱n drāghī̍yāṁsa̱m anu̍ paśyeta̱ panthā̍m |
10.117.05c o hi varta̍nte̱ rathye̍va ca̱krānyam-a̍nya̱m upa̍ tiṣṭhanta̱ rāya̍ḥ ||

10.117.06a mogha̱m anna̍ṁ vindate̱ apra̍cetāḥ sa̱tyam bra̍vīmi va̱dha it sa tasya̍ |
10.117.06c nārya̱maṇa̱m puṣya̍ti̱ no sakhā̍ya̱ṁ keva̍lāgho bhavati kevalā̱dī ||

10.117.07a kṛ̱ṣann it phāla̱ āśi̍taṁ kṛṇoti̱ yann adhvā̍na̱m apa̍ vṛṅkte ca̱ritrai̍ḥ |
10.117.07c vada̍n bra̱hmāva̍dato̱ vanī̍yān pṛ̱ṇann ā̱pir apṛ̍ṇantam a̱bhi ṣyā̍t ||

10.117.08a eka̍pā̱d bhūyo̍ dvi̱pado̱ vi ca̍krame dvi̱pāt tri̱pāda̍m a̱bhy e̍ti pa̱ścāt |
10.117.08c catu̍ṣpād eti dvi̱padā̍m abhisva̱re sa̱mpaśya̍n pa̱ṅktīr u̍pa̱tiṣṭha̍mānaḥ ||

10.117.09a sa̱mau ci̱d dhastau̱ na sa̱maṁ vi̍viṣṭaḥ sammā̱tarā̍ ci̱n na sa̱maṁ du̍hāte |
10.117.09c ya̱mayo̍ś ci̱n na sa̱mā vī̱ryā̍ṇi jñā̱tī ci̱t santau̱ na sa̱mam pṛ̍ṇītaḥ ||


10.118.01a agne̱ haṁsi̱ ny a1̱̍triṇa̱ṁ dīdya̱n martye̱ṣv ā |
10.118.01c sve kṣaye̍ śucivrata ||

10.118.02a ut ti̍ṣṭhasi̱ svā̍huto ghṛ̱tāni̱ prati̍ modase |
10.118.02c yat tvā̱ sruca̍ḥ sa̱masthi̍ran ||

10.118.03a sa āhu̍to̱ vi ro̍cate̱ 'gnir ī̱ḻenyo̍ gi̱rā |
10.118.03c sru̱cā pratī̍kam ajyate ||

10.118.04a ghṛ̱tenā̱gniḥ sam a̍jyate̱ madhu̍pratīka̱ āhu̍taḥ |
10.118.04c roca̍māno vi̱bhāva̍suḥ ||

10.118.05a jara̍māṇa̱ḥ sam i̍dhyase de̱vebhyo̍ havyavāhana |
10.118.05c taṁ tvā̍ havanta̱ martyā̍ḥ ||

10.118.06a tam ma̍rtā̱ ama̍rtyaṁ ghṛ̱tenā̱gniṁ sa̍paryata |
10.118.06c adā̍bhyaṁ gṛ̱hapa̍tim ||

10.118.07a adā̍bhyena śo̱ciṣāgne̱ rakṣa̱s tvaṁ da̍ha |
10.118.07c go̱pā ṛ̱tasya̍ dīdihi ||

10.118.08a sa tvam a̍gne̱ pratī̍kena̱ praty o̍ṣa yātudhā̱nya̍ḥ |
10.118.08c u̱ru̱kṣaye̍ṣu̱ dīdya̍t ||

10.118.09a taṁ tvā̍ gī̱rbhir u̍ru̱kṣayā̍ havya̱vāha̱ṁ sam ī̍dhire |
10.118.09c yaji̍ṣṭha̱m mānu̍ṣe̱ jane̍ ||


10.119.01a iti̱ vā iti̍ me̱ mano̱ gām aśva̍ṁ sanuyā̱m iti̍ |
10.119.01c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.02a pra vātā̍ iva̱ dodha̍ta̱ un mā̍ pī̱tā a̍yaṁsata |
10.119.02c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.03a un mā̍ pī̱tā a̍yaṁsata̱ ratha̱m aśvā̍ ivā̱śava̍ḥ |
10.119.03c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.04a upa̍ mā ma̱tir a̍sthita vā̱śrā pu̱tram i̍va pri̱yam |
10.119.04c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.05a a̱haṁ taṣṭe̍va va̱ndhura̱m pary a̍cāmi hṛ̱dā ma̱tim |
10.119.05c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.06a na̱hi me̍ akṣi̱pac ca̱nācchā̍ntsu̱ḥ pañca̍ kṛ̱ṣṭaya̍ḥ |
10.119.06c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.07a na̱hi me̱ roda̍sī u̱bhe a̱nyam pa̱kṣaṁ ca̱na prati̍ |
10.119.07c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.08a a̱bhi dyām ma̍hi̱nā bhu̍vam a̱bhī̱3̱̍mām pṛ̍thi̱vīm ma̱hīm |
10.119.08c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.09a hantā̱ham pṛ̍thi̱vīm i̱māṁ ni da̍dhānī̱ha ve̱ha vā̍ |
10.119.09c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.10a o̱ṣam it pṛ̍thi̱vīm a̱haṁ ja̱ṅghanā̍nī̱ha ve̱ha vā̍ |
10.119.10c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.11a di̱vi me̍ a̱nyaḥ pa̱kṣo̱3̱̍ 'dho a̱nyam a̍cīkṛṣam |
10.119.11c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.12a a̱ham a̍smi mahāma̱ho̍ 'bhina̱bhyam udī̍ṣitaḥ |
10.119.12c ku̱vit soma̱syāpā̱m iti̍ ||

10.119.13a gṛ̱ho yā̱my ara̍ṁkṛto de̱vebhyo̍ havya̱vāha̍naḥ |
10.119.13c ku̱vit soma̱syāpā̱m iti̍ ||


10.120.01a tad id ā̍sa̱ bhuva̍neṣu̱ jyeṣṭha̱ṁ yato̍ ja̱jña u̱gras tve̱ṣanṛ̍mṇaḥ |
10.120.01c sa̱dyo ja̍jñā̱no ni ri̍ṇāti̱ śatrū̱n anu̱ yaṁ viśve̱ mada̱nty ūmā̍ḥ ||

10.120.02a vā̱vṛ̱dhā̱naḥ śava̍sā̱ bhūryo̍jā̱ḥ śatru̍r dā̱sāya̍ bhi̱yasa̍ṁ dadhāti |
10.120.02c avya̍nac ca vya̱nac ca̱ sasni̱ saṁ te̍ navanta̱ prabhṛ̍tā̱ made̍ṣu ||

10.120.03a tve kratu̱m api̍ vṛñjanti̱ viśve̱ dvir yad e̱te trir bhava̱nty ūmā̍ḥ |
10.120.03c svā̱doḥ svādī̍yaḥ svā̱dunā̍ sṛjā̱ sam a̱daḥ su madhu̱ madhu̍nā̱bhi yo̍dhīḥ ||

10.120.04a iti̍ ci̱d dhi tvā̱ dhanā̱ jaya̍nta̱m made̍-made anu̱mada̍nti̱ viprā̍ḥ |
10.120.04c ojī̍yo dhṛṣṇo sthi̱ram ā ta̍nuṣva̱ mā tvā̍ dabhan yātu̱dhānā̍ du̱revā̍ḥ ||

10.120.05a tvayā̍ va̱yaṁ śā̍śadmahe̱ raṇe̍ṣu pra̱paśya̍nto yu̱dhenyā̍ni̱ bhūri̍ |
10.120.05c co̱dayā̍mi ta̱ āyu̍dhā̱ vaco̍bhi̱ḥ saṁ te̍ śiśāmi̱ brahma̍ṇā̱ vayā̍ṁsi ||

10.120.06a stu̱ṣeyya̍m puru̱varpa̍sa̱m ṛbhva̍m i̱nata̍mam ā̱ptyam ā̱ptyānā̍m |
10.120.06c ā da̍rṣate̱ śava̍sā sa̱pta dānū̱n pra sā̍kṣate prati̱mānā̍ni̱ bhūri̍ ||

10.120.07a ni tad da̍dhi̱ṣe 'va̍ra̱m para̍ṁ ca̱ yasmi̱nn āvi̱thāva̍sā duro̱ṇe |
10.120.07c ā mā̱tarā̍ sthāpayase jiga̱tnū ata̍ inoṣi̱ karva̍rā pu̱rūṇi̍ ||

10.120.08a i̱mā brahma̍ bṛ̱haddi̍vo viva̱ktīndrā̍ya śū̱ṣam a̍gri̱yaḥ sva̱rṣāḥ |
10.120.08c ma̱ho go̱trasya̍ kṣayati sva̱rājo̱ dura̍ś ca̱ viśvā̍ avṛṇo̱d apa̱ svāḥ ||

10.120.09a e̱vā ma̱hān bṛ̱haddi̍vo̱ atha̱rvāvo̍ca̱t svāṁ ta̱nva1̱̍m indra̍m e̱va |
10.120.09c svasā̍ro māta̱ribhva̍rīr ari̱prā hi̱nvanti̍ ca̱ śava̍sā va̱rdhaya̍nti ca ||


10.121.01a hi̱ra̱ṇya̱ga̱rbhaḥ sam a̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱r eka̍ āsīt |
10.121.01c sa dā̍dhāra pṛthi̱vīṁ dyām u̱temāṁ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.02a ya ā̍tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṁ yasya̍ de̱vāḥ |
10.121.02c yasya̍ chā̱yāmṛta̱ṁ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.03a yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ id rājā̱ jaga̍to ba̱bhūva̍ |
10.121.03c ya īśe̍ a̱sya dvi̱pada̱ś catu̍ṣpada̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.04a yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱draṁ ra̱sayā̍ sa̱hāhuḥ |
10.121.04c yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.05a yena̱ dyaur u̱grā pṛ̍thi̱vī ca̍ dṛ̱ḻhā yena̱ sva̍ḥ stabhi̱taṁ yena̱ nāka̍ḥ |
10.121.05c yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.06a yaṁ kranda̍sī̱ ava̍sā tastabhā̱ne a̱bhy aikṣe̍tā̱m mana̍sā̱ reja̍māne |
10.121.06c yatrādhi̱ sūra̱ udi̍to vi̱bhāti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.07a āpo̍ ha̱ yad bṛ̍ha̱tīr viśva̱m āya̱n garbha̱ṁ dadhā̍nā ja̱naya̍ntīr a̱gnim |
10.121.07c tato̍ de̱vānā̱ṁ sam a̍varta̱tāsu̱r eka̱ḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.08a yaś ci̱d āpo̍ mahi̱nā pa̱ryapa̍śya̱d dakṣa̱ṁ dadhā̍nā ja̱naya̍ntīr ya̱jñam |
10.121.08c yo de̱veṣv adhi̍ de̱va eka̱ āsī̱t kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.09a mā no̍ hiṁsīj jani̱tā yaḥ pṛ̍thi̱vyā yo vā̱ diva̍ṁ sa̱tyadha̍rmā ja̱jāna̍ |
10.121.09c yaś cā̱paś ca̱ndrā bṛ̍ha̱tīr ja̱jāna̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||

10.121.10a prajā̍pate̱ na tvad e̱tāny a̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
10.121.10c yatkā̍mās te juhu̱mas tan no̍ astu va̱yaṁ syā̍ma̱ pata̍yo rayī̱ṇām ||


10.122.01a vasu̱ṁ na ci̱trama̍hasaṁ gṛṇīṣe vā̱maṁ śeva̱m ati̍thim adviṣe̱ṇyam |
10.122.01c sa rā̍sate śu̱rudho̍ vi̱śvadhā̍yaso̱ 'gnir hotā̍ gṛ̱hapa̍tiḥ su̱vīrya̍m ||

10.122.02a ju̱ṣā̱ṇo a̍gne̱ prati̍ harya me̱ vaco̱ viśvā̍ni vi̱dvān va̱yunā̍ni sukrato |
10.122.02c ghṛta̍nirṇi̱g brahma̍ṇe gā̱tum era̍ya̱ tava̍ de̱vā a̍janaya̱nn anu̍ vra̱tam ||

10.122.03a sa̱pta dhāmā̍ni pari̱yann ama̍rtyo̱ dāśa̍d dā̱śuṣe̍ su̱kṛte̍ māmahasva |
10.122.03c su̱vīre̍ṇa ra̱yiṇā̍gne svā̱bhuvā̱ yas ta̱ āna̍ṭ sa̱midhā̱ taṁ ju̍ṣasva ||

10.122.04a ya̱jñasya̍ ke̱tum pra̍tha̱mam pu̱rohi̍taṁ ha̱viṣma̍nta īḻate sa̱pta vā̱jina̍m |
10.122.04c śṛ̱ṇvanta̍m a̱gniṁ ghṛ̱tapṛ̍ṣṭham u̱kṣaṇa̍m pṛ̱ṇanta̍ṁ de̱vam pṛ̍ṇa̱te su̱vīrya̍m ||

10.122.05a tvaṁ dū̱taḥ pra̍tha̱mo vare̍ṇya̱ḥ sa hū̱yamā̍no a̱mṛtā̍ya matsva |
10.122.05c tvām ma̍rjayan ma̱ruto̍ dā̱śuṣo̍ gṛ̱he tvāṁ stome̍bhi̱r bhṛga̍vo̱ vi ru̍rucuḥ ||

10.122.06a iṣa̍ṁ du̱han su̱dughā̍ṁ vi̱śvadhā̍yasaṁ yajña̱priye̱ yaja̍mānāya sukrato |
10.122.06c agne̍ ghṛ̱tasnu̱s trir ṛ̱tāni̱ dīdya̍d va̱rtir ya̱jñam pa̍ri̱yan su̍kratūyase ||

10.122.07a tvām id a̱syā u̱ṣaso̱ vyu̍ṣṭiṣu dū̱taṁ kṛ̍ṇvā̱nā a̍yajanta̱ mānu̍ṣāḥ |
10.122.07c tvāṁ de̱vā ma̍ha̱yāyyā̍ya vāvṛdhu̱r ājya̍m agne nimṛ̱janto̍ adhva̱re ||

10.122.08a ni tvā̱ vasi̍ṣṭhā ahvanta vā̱jina̍ṁ gṛ̱ṇanto̍ agne vi̱dathe̍ṣu ve̱dhasa̍ḥ |
10.122.08c rā̱yas poṣa̱ṁ yaja̍māneṣu dhāraya yū̱yam pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||


10.123.01a a̱yaṁ ve̱naś co̍daya̱t pṛśni̍garbhā̱ jyoti̍rjarāyū̱ raja̍so vi̱māne̍ |
10.123.01c i̱mam a̱pāṁ sa̍ṁga̱me sūrya̍sya̱ śiśu̱ṁ na viprā̍ ma̱tibhī̍ rihanti ||

10.123.02a sa̱mu̱drād ū̱rmim ud i̍yarti ve̱no na̍bho̱jāḥ pṛ̱ṣṭhaṁ ha̍rya̱tasya̍ darśi |
10.123.02c ṛ̱tasya̱ sānā̱v adhi̍ vi̱ṣṭapi̱ bhrāṭ sa̍mā̱naṁ yoni̍m a̱bhy a̍nūṣata̱ vrāḥ ||

10.123.03a sa̱mā̱nam pū̱rvīr a̱bhi vā̍vaśā̱nās tiṣṭha̍n va̱tsasya̍ mā̱tara̱ḥ sanī̍ḻāḥ |
10.123.03c ṛ̱tasya̱ sānā̱v adhi̍ cakramā̱ṇā ri̱hanti̱ madhvo̍ a̱mṛta̍sya̱ vāṇī̍ḥ ||

10.123.04a jā̱nanto̍ rū̱pam a̍kṛpanta̱ viprā̍ mṛ̱gasya̱ ghoṣa̍m mahi̱ṣasya̱ hi gman |
10.123.04c ṛ̱tena̱ yanto̱ adhi̱ sindhu̍m asthur vi̱dad ga̍ndha̱rvo a̱mṛtā̍ni̱ nāma̍ ||

10.123.05a a̱psa̱rā jā̱ram u̍pasiṣmiyā̱ṇā yoṣā̍ bibharti para̱me vyo̍man |
10.123.05c cara̍t pri̱yasya̱ yoni̍ṣu pri̱yaḥ san sīda̍t pa̱kṣe hi̍ra̱ṇyaye̱ sa ve̱naḥ ||

10.123.06a nāke̍ supa̱rṇam upa̱ yat pata̍ntaṁ hṛ̱dā vena̍nto a̱bhy aca̍kṣata tvā |
10.123.06c hira̍ṇyapakṣa̱ṁ varu̍ṇasya dū̱taṁ ya̱masya̱ yonau̍ śaku̱nam bhu̍ra̱ṇyum ||

10.123.07a ū̱rdhvo ga̍ndha̱rvo adhi̱ nāke̍ asthāt pra̱tyaṅ ci̱trā bibhra̍d a̱syāyu̍dhāni |
10.123.07c vasā̍no̱ atka̍ṁ sura̱bhiṁ dṛ̱śe kaṁ sva1̱̍r ṇa nāma̍ janata pri̱yāṇi̍ ||

10.123.08a dra̱psaḥ sa̍mu̱dram a̱bhi yaj jigā̍ti̱ paśya̱n gṛdhra̍sya̱ cakṣa̍sā̱ vidha̍rman |
10.123.08c bhā̱nuḥ śu̱kreṇa̍ śo̱ciṣā̍ cakā̱nas tṛ̱tīye̍ cakre̱ raja̍si pri̱yāṇi̍ ||


10.124.01a i̱maṁ no̍ agna̱ upa̍ ya̱jñam ehi̱ pañca̍yāmaṁ tri̱vṛta̍ṁ sa̱ptata̍ntum |
10.124.01c aso̍ havya̱vāḻ u̱ta na̍ḥ puro̱gā jyog e̱va dī̱rghaṁ tama̱ āśa̍yiṣṭhāḥ ||

10.124.02a ade̍vād de̱vaḥ pra̱catā̱ guhā̱ yan pra̱paśya̍māno amṛta̱tvam e̍mi |
10.124.02c śi̱vaṁ yat santa̱m aśi̍vo̱ jahā̍mi̱ svāt sa̱khyād ara̍ṇī̱ṁ nābhi̍m emi ||

10.124.03a paśya̍nn a̱nyasyā̱ ati̍thiṁ va̱yāyā̍ ṛ̱tasya̱ dhāma̱ vi mi̍me pu̱rūṇi̍ |
10.124.03c śaṁsā̍mi pi̱tre asu̍rāya̱ śeva̍m ayajñi̱yād ya̱jñiya̍m bhā̱gam e̍mi ||

10.124.04a ba̱hvīḥ samā̍ akaram a̱ntar a̍smi̱nn indra̍ṁ vṛṇā̱naḥ pi̱tara̍ṁ jahāmi |
10.124.04c a̱gniḥ somo̱ varu̍ṇa̱s te cya̍vante pa̱ryāva̍rd rā̱ṣṭraṁ tad a̍vāmy ā̱yan ||

10.124.05a nirmā̍yā u̱ tye asu̍rā abhūva̱n tvaṁ ca̍ mā varuṇa kā̱mayā̍se |
10.124.05c ṛ̱tena̍ rāja̱nn anṛ̍taṁ vivi̱ñcan mama̍ rā̱ṣṭrasyādhi̍patya̱m ehi̍ ||

10.124.06a i̱daṁ sva̍r i̱dam id ā̍sa vā̱mam a̱yam pra̍kā̱śa u̱rv a1̱̍ntari̍kṣam |
10.124.06c hanā̍va vṛ̱traṁ ni̱rehi̍ soma ha̱viṣ ṭvā̱ santa̍ṁ ha̱viṣā̍ yajāma ||

10.124.07a ka̱viḥ ka̍vi̱tvā di̱vi rū̱pam āsa̍ja̱d apra̍bhūtī̱ varu̍ṇo̱ nir a̱paḥ sṛ̍jat |
10.124.07c kṣema̍ṁ kṛṇvā̱nā jana̍yo̱ na sindha̍va̱s tā a̍sya̱ varṇa̱ṁ śuca̍yo bharibhrati ||

10.124.08a tā a̍sya̱ jyeṣṭha̍m indri̱yaṁ sa̍cante̱ tā ī̱m ā kṣe̍ti sva̱dhayā̱ mada̍ntīḥ |
10.124.08c tā ī̱ṁ viśo̱ na rājā̍naṁ vṛṇā̱nā bī̍bha̱tsuvo̱ apa̍ vṛ̱trād a̍tiṣṭhan ||

10.124.09a bī̱bha̱tsūnā̍ṁ sa̱yuja̍ṁ ha̱ṁsam ā̍hur a̱pāṁ di̱vyānā̍ṁ sa̱khye cara̍ntam |
10.124.09c a̱nu̱ṣṭubha̱m anu̍ carcū̱ryamā̍ṇa̱m indra̱ṁ ni ci̍kyuḥ ka̱vayo̍ manī̱ṣā ||


10.125.01a a̱haṁ ru̱drebhi̱r vasu̍bhiś carāmy a̱ham ā̍di̱tyair u̱ta vi̱śvade̍vaiḥ |
10.125.01c a̱ham mi̱trāvaru̍ṇo̱bhā bi̍bharmy a̱ham i̍ndrā̱gnī a̱ham a̱śvino̱bhā ||

10.125.02a a̱haṁ soma̍m āha̱nasa̍m bibharmy a̱haṁ tvaṣṭā̍ram u̱ta pū̱ṣaṇa̱m bhaga̍m |
10.125.02c a̱haṁ da̍dhāmi̱ dravi̍ṇaṁ ha̱viṣma̍te suprā̱vye̱3̱̍ yaja̍mānāya sunva̱te ||

10.125.03a a̱haṁ rāṣṭrī̍ sa̱ṁgama̍nī̱ vasū̍nāṁ ciki̱tuṣī̍ pratha̱mā ya̱jñiyā̍nām |
10.125.03c tām mā̍ de̱vā vy a̍dadhuḥ puru̱trā bhūri̍sthātrā̱m bhūry ā̍ve̱śaya̍ntīm ||

10.125.04a mayā̱ so anna̍m atti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ ya ī̍ṁ śṛ̱ṇoty u̱ktam |
10.125.04c a̱ma̱ntavo̱ māṁ ta upa̍ kṣiyanti śru̱dhi śru̍ta śraddhi̱vaṁ te̍ vadāmi ||

10.125.05a a̱ham e̱va sva̱yam i̱daṁ va̍dāmi̱ juṣṭa̍ṁ de̱vebhi̍r u̱ta mānu̍ṣebhiḥ |
10.125.05c yaṁ kā̱maye̱ taṁ-ta̍m u̱graṁ kṛ̍ṇomi̱ tam bra̱hmāṇa̱ṁ tam ṛṣi̱ṁ taṁ su̍me̱dhām ||

10.125.06a a̱haṁ ru̱drāya̱ dhanu̱r ā ta̍nomi brahma̱dviṣe̱ śara̍ve̱ hanta̱vā u̍ |
10.125.06c a̱haṁ janā̍ya sa̱mada̍ṁ kṛṇomy a̱haṁ dyāvā̍pṛthi̱vī ā vi̍veśa ||

10.125.07a a̱haṁ su̍ve pi̱tara̍m asya mū̱rdhan mama̱ yoni̍r a̱psv a1̱̍ntaḥ sa̍mu̱dre |
10.125.07c tato̱ vi ti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱tāmūṁ dyāṁ va̱rṣmaṇopa̍ spṛśāmi ||

10.125.08a a̱ham e̱va vāta̍ iva̱ pra vā̍my ā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̍ |
10.125.08c pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyaitāva̍tī mahi̱nā sam ba̍bhūva ||


10.126.01a na tam aṁho̱ na du̍ri̱taṁ devā̍so aṣṭa̱ martya̍m |
10.126.01c sa̱joṣa̍so̱ yam a̍rya̱mā mi̱tro naya̍nti̱ varu̍ṇo̱ ati̱ dviṣa̍ḥ ||

10.126.02a tad dhi va̱yaṁ vṛ̍ṇī̱mahe̱ varu̍ṇa̱ mitrārya̍man |
10.126.02c yenā̱ nir aṁha̍so yū̱yam pā̱tha ne̱thā ca̱ martya̱m ati̱ dviṣa̍ḥ ||

10.126.03a te nū̱naṁ no̱ 'yam ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.03c nayi̍ṣṭhā u no ne̱ṣaṇi̱ parṣi̍ṣṭhā u naḥ pa̱rṣaṇy ati̱ dviṣa̍ḥ ||

10.126.04a yū̱yaṁ viśva̱m pari̍ pātha̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.04c yu̱ṣmāka̱ṁ śarma̍ṇi pri̱ye syāma̍ supraṇīta̱yo 'ti̱ dviṣa̍ḥ ||

10.126.05a ā̱di̱tyāso̱ ati̱ sridho̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.05c u̱gram ma̱rudbhī̍ ru̱draṁ hu̍ve̱mendra̍m a̱gniṁ sva̱staye 'ti̱ dviṣa̍ḥ ||

10.126.06a netā̍ra ū̱ ṣu ṇa̍s ti̱ro varu̍ṇo mi̱tro a̍rya̱mā |
10.126.06c ati̱ viśvā̍ni duri̱tā rājā̍naś carṣaṇī̱nām ati̱ dviṣa̍ḥ ||

10.126.07a śu̱nam a̱smabhya̍m ū̱taye̱ varu̍ṇo mi̱tro a̍rya̱mā |
10.126.07c śarma̍ yacchantu sa̱pratha̍ ādi̱tyāso̱ yad īma̍he̱ ati̱ dviṣa̍ḥ ||

10.126.08a yathā̍ ha̱ tyad va̍savo gau̱rya̍ṁ cit pa̱di ṣi̱tām amu̍ñcatā yajatrāḥ |
10.126.08c e̱vo ṣv a1̱̍sman mu̍ñcatā̱ vy aṁha̱ḥ pra tā̍ry agne prata̱raṁ na̱ āyu̍ḥ ||


10.127.01a rātrī̱ vy a̍khyad āya̱tī pu̍ru̱trā de̱vy a1̱̍kṣabhi̍ḥ |
10.127.01c viśvā̱ adhi̱ śriyo̍ 'dhita ||

10.127.02a orv a̍prā̱ ama̍rtyā ni̱vato̍ de̱vy u1̱̍dvata̍ḥ |
10.127.02c jyoti̍ṣā bādhate̱ tama̍ḥ ||

10.127.03a nir u̱ svasā̍ram askṛto̱ṣasa̍ṁ de̱vy ā̍ya̱tī |
10.127.03c aped u̍ hāsate̱ tama̍ḥ ||

10.127.04a sā no̍ a̱dya yasyā̍ va̱yaṁ ni te̱ yāma̱nn avi̍kṣmahi |
10.127.04c vṛ̱kṣe na va̍sa̱tiṁ vaya̍ḥ ||

10.127.05a ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ |
10.127.05c ni śye̱nāsa̍ś cid a̱rthina̍ḥ ||

10.127.06a yā̱vayā̍ vṛ̱kya1̱̍ṁ vṛka̍ṁ ya̱vaya̍ ste̱nam ū̍rmye |
10.127.06c athā̍ naḥ su̱tarā̍ bhava ||

10.127.07a upa̍ mā̱ pepi̍śa̱t tama̍ḥ kṛ̱ṣṇaṁ vya̍ktam asthita |
10.127.07c uṣa̍ ṛ̱ṇeva̍ yātaya ||

10.127.08a upa̍ te̱ gā i̱vāka̍raṁ vṛṇī̱ṣva du̍hitar divaḥ |
10.127.08c rātri̱ stoma̱ṁ na ji̱gyuṣe̍ ||


10.128.01a mamā̍gne̱ varco̍ viha̱veṣv a̍stu va̱yaṁ tvendhā̍nās ta̱nva̍m puṣema |
10.128.01c mahya̍ṁ namantām pra̱diśa̱ś cata̍sra̱s tvayādhya̍kṣeṇa̱ pṛta̍nā jayema ||

10.128.02a mama̍ de̱vā vi̍ha̱ve sa̍ntu̱ sarva̱ indra̍vanto ma̱ruto̱ viṣṇu̍r a̱gniḥ |
10.128.02c mamā̱ntari̍kṣam u̱rulo̍kam astu̱ mahya̱ṁ vāta̍ḥ pavatā̱ṁ kāme̍ a̱smin ||

10.128.03a mayi̍ de̱vā dravi̍ṇa̱m ā ya̍jantā̱m mayy ā̱śīr a̍stu̱ mayi̍ de̱vahū̍tiḥ |
10.128.03c daivyā̱ hotā̍ro vanuṣanta̱ pūrve 'ri̍ṣṭāḥ syāma ta̱nvā̍ su̱vīrā̍ḥ ||

10.128.04a mahya̍ṁ yajantu̱ mama̱ yāni̍ ha̱vyākū̍tiḥ sa̱tyā mana̍so me astu |
10.128.04c eno̱ mā ni gā̍ṁ kata̱mac ca̱nāhaṁ viśve̍ devāso̱ adhi̍ vocatā naḥ ||

10.128.05a devī̍ḥ ṣaḻ urvīr u̱ru na̍ḥ kṛṇota̱ viśve̍ devāsa i̱ha vī̍rayadhvam |
10.128.05c mā hā̍smahi pra̱jayā̱ mā ta̱nūbhi̱r mā ra̍dhāma dviṣa̱te so̍ma rājan ||

10.128.06a agne̍ ma̱nyum pra̍tinu̱dan pare̍ṣā̱m ada̍bdho go̱pāḥ pari̍ pāhi na̱s tvam |
10.128.06c pra̱tyañco̍ yantu ni̱guta̱ḥ puna̱s te̱3̱̍ 'maiṣā̍ṁ ci̱ttam pra̱budhā̱ṁ vi ne̍śat ||

10.128.07a dhā̱tā dhā̍tṝ̱ṇām bhuva̍nasya̱ yas pati̍r de̱vaṁ trā̱tāra̍m abhimātiṣā̱ham |
10.128.07c i̱maṁ ya̱jñam a̱śvino̱bhā bṛha̱spati̍r de̱vāḥ pā̍ntu̱ yaja̍mānaṁ nya̱rthāt ||

10.128.08a u̱ru̱vyacā̍ no mahi̱ṣaḥ śarma̍ yaṁsad a̱smin have̍ puruhū̱taḥ pu̍ru̱kṣuḥ |
10.128.08c sa na̍ḥ pra̱jāyai̍ haryaśva mṛḻa̱yendra̱ mā no̍ rīriṣo̱ mā parā̍ dāḥ ||

10.128.09a ye na̍ḥ sa̱patnā̱ apa̱ te bha̍vantv indrā̱gnibhyā̱m ava̍ bādhāmahe̱ tān |
10.128.09c vasa̍vo ru̱drā ā̍di̱tyā u̍pari̱spṛśa̍m mo̱graṁ cettā̍ram adhirā̱jam a̍kran ||


10.129.01a nāsa̍d āsī̱n no sad ā̍sīt ta̱dānī̱ṁ nāsī̱d rajo̱ no vyo̍mā pa̱ro yat |
10.129.01c kim āva̍rīva̱ḥ kuha̱ kasya̱ śarma̱nn ambha̱ḥ kim ā̍sī̱d gaha̍naṁ gabhī̱ram ||

10.129.02a na mṛ̱tyur ā̍sīd a̱mṛta̱ṁ na tarhi̱ na rātryā̱ ahna̍ āsīt prake̱taḥ |
10.129.02c ānī̍d avā̱taṁ sva̱dhayā̱ tad eka̱ṁ tasmā̍d dhā̱nyan na pa̱raḥ kiṁ ca̱nāsa̍ ||

10.129.03a tama̍ āsī̱t tama̍sā gū̱ḻham agre̍ 'prake̱taṁ sa̍li̱laṁ sarva̍m ā i̱dam |
10.129.03c tu̱cchyenā̱bhv api̍hita̱ṁ yad āsī̱t tapa̍sa̱s tan ma̍hi̱nājā̍ya̱taika̍m ||

10.129.04a kāma̱s tad agre̱ sam a̍varta̱tādhi̱ mana̍so̱ reta̍ḥ pratha̱maṁ yad āsī̍t |
10.129.04c sa̱to bandhu̱m asa̍ti̱ nir a̍vindan hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā ||

10.129.05a ti̱ra̱ścīno̱ vita̍to ra̱śmir e̍ṣām a̱dhaḥ svi̍d ā̱sī3d u̱pari̍ svid āsī3t |
10.129.05c re̱to̱dhā ā̍san mahi̱māna̍ āsan sva̱dhā a̱vastā̱t praya̍tiḥ pa̱rastā̍t ||

10.129.06a ko a̱ddhā ve̍da̱ ka i̱ha pra vo̍ca̱t kuta̱ ājā̍tā̱ kuta̍ i̱yaṁ visṛ̍ṣṭiḥ |
10.129.06c a̱rvāg de̱vā a̱sya vi̱sarja̍ne̱nāthā̱ ko ve̍da̱ yata̍ āba̱bhūva̍ ||

10.129.07a i̱yaṁ visṛ̍ṣṭi̱r yata̍ āba̱bhūva̱ yadi̍ vā da̱dhe yadi̍ vā̱ na |
10.129.07c yo a̱syādhya̍kṣaḥ para̱me vyo̍ma̱n so a̱ṅga ve̍da̱ yadi̍ vā̱ na veda̍ ||


10.130.01a yo ya̱jño vi̱śvata̱s tantu̍bhis ta̱ta eka̍śataṁ devaka̱rmebhi̱r āya̍taḥ |
10.130.01c i̱me va̍yanti pi̱taro̱ ya ā̍ya̱yuḥ pra va̱yāpa̍ va̱yety ā̍sate ta̱te ||

10.130.02a pumā̍m̐ enaṁ tanuta̱ ut kṛ̍ṇatti̱ pumā̱n vi ta̍tne̱ adhi̱ nāke̍ a̱smin |
10.130.02c i̱me ma̱yūkhā̱ upa̍ sedur ū̱ sada̱ḥ sāmā̍ni cakru̱s tasa̍rā̱ṇy ota̍ve ||

10.130.03a kāsī̍t pra̱mā pra̍ti̱mā kiṁ ni̱dāna̱m ājya̱ṁ kim ā̍sīt pari̱dhiḥ ka ā̍sīt |
10.130.03c chanda̱ḥ kim ā̍sī̱t praü̍ga̱ṁ kim u̱kthaṁ yad de̱vā de̱vam aya̍janta̱ viśve̍ ||

10.130.04a a̱gner gā̍ya̱try a̍bhavat sa̱yugvo̱ṣṇiha̍yā savi̱tā sam ba̍bhūva |
10.130.04c a̱nu̱ṣṭubhā̱ soma̍ u̱kthair maha̍svā̱n bṛha̱spate̍r bṛha̱tī vāca̍m āvat ||

10.130.05a vi̱rāṇ mi̱trāvaru̍ṇayor abhi̱śrīr indra̍sya tri̱ṣṭub i̱ha bhā̱go ahna̍ḥ |
10.130.05c viśvā̍n de̱vāñ jaga̱ty ā vi̍veśa̱ tena̍ cākḷpra̱ ṛṣa̍yo manu̱ṣyā̍ḥ ||

10.130.06a cā̱kḷ̱pre tena̱ ṛṣa̍yo manu̱ṣyā̍ ya̱jñe jā̱te pi̱taro̍ naḥ purā̱ṇe |
10.130.06c paśya̍n manye̱ mana̍sā̱ cakṣa̍sā̱ tān ya i̱maṁ ya̱jñam aya̍janta̱ pūrve̍ ||

10.130.07a sa̱hasto̍māḥ sa̱hacha̍ndasa ā̱vṛta̍ḥ sa̱hapra̍mā̱ ṛṣa̍yaḥ sa̱pta daivyā̍ḥ |
10.130.07c pūrve̍ṣā̱m panthā̍m anu̱dṛśya̱ dhīrā̍ a̱nvāle̍bhire ra̱thyo̱3̱̍ na ra̱śmīn ||


10.131.01a apa̱ prāca̍ indra̱ viśvā̍m̐ a̱mitrā̱n apāpā̍co abhibhūte nudasva |
10.131.01c apodī̍co̱ apa̍ śūrādha̱rāca̍ u̱rau yathā̱ tava̱ śarma̱n made̍ma ||

10.131.02a ku̱vid a̱ṅga yava̍manto̱ yava̍ṁ ci̱d yathā̱ dānty a̍nupū̱rvaṁ vi̱yūya̍ |
10.131.02c i̱hehai̍ṣāṁ kṛṇuhi̱ bhoja̍nāni̱ ye ba̱rhiṣo̱ namo̍vṛkti̱ṁ na ja̱gmuḥ ||

10.131.03a na̱hi sthūry ṛ̍tu̱thā yā̱tam asti̱ nota śravo̍ vivide saṁga̱meṣu̍ |
10.131.03c ga̱vyanta̱ indra̍ṁ sa̱khyāya̱ viprā̍ aśvā̱yanto̱ vṛṣa̍ṇaṁ vā̱jaya̍ntaḥ ||

10.131.04a yu̱vaṁ su̱rāma̍m aśvinā̱ namu̍cāv āsu̱re sacā̍ |
10.131.04c vi̱pi̱pā̱nā śu̍bhas patī̱ indra̱ṁ karma̍sv āvatam ||

10.131.05a pu̱tram i̍va pi̱tarā̍v a̱śvino̱bhendrā̱vathu̱ḥ kāvyai̍r da̱ṁsanā̍bhiḥ |
10.131.05c yat su̱rāma̱ṁ vy api̍ba̱ḥ śacī̍bhi̱ḥ sara̍svatī tvā maghavann abhiṣṇak ||

10.131.06a indra̍ḥ su̱trāmā̱ svavā̱m̐ avo̍bhiḥ sumṛḻī̱ko bha̍vatu vi̱śvave̍dāḥ |
10.131.06c bādha̍tā̱ṁ dveṣo̱ abha̍yaṁ kṛṇotu su̱vīrya̍sya̱ pata̍yaḥ syāma ||

10.131.07a tasya̍ va̱yaṁ su̍ma̱tau ya̱jñiya̱syāpi̍ bha̱dre sau̍mana̱se syā̍ma |
10.131.07c sa su̱trāmā̱ svavā̱m̐ indro̍ a̱sme ā̱rāc ci̱d dveṣa̍ḥ sanu̱tar yu̍yotu ||


10.132.01a ī̱jā̱nam id dyaur gū̱rtāva̍sur ījā̱nam bhūmi̍r a̱bhi pra̍bhū̱ṣaṇi̍ |
10.132.01c ī̱jā̱naṁ de̱vāv a̱śvinā̍v a̱bhi su̱mnair a̍vardhatām ||

10.132.02a tā vā̍m mitrāvaruṇā dhāra̱yatkṣi̍tī suṣu̱mneṣi̍ta̱tvatā̍ yajāmasi |
10.132.02c yu̱voḥ krā̱ṇāya̍ sa̱khyair a̱bhi ṣyā̍ma ra̱kṣasa̍ḥ ||

10.132.03a adhā̍ ci̱n nu yad didhi̍ṣāmahe vām a̱bhi pri̱yaṁ rekṇa̱ḥ patya̍mānāḥ |
10.132.03c da̱dvām̐ vā̱ yat puṣya̍ti̱ rekṇa̱ḥ sam v ā̍ra̱n naki̍r asya ma̱ghāni̍ ||

10.132.04a a̱sāv a̱nyo a̍sura sūyata̱ dyaus tvaṁ viśve̍ṣāṁ varuṇāsi̱ rājā̍ |
10.132.04c mū̱rdhā ratha̍sya cāka̱n naitāva̱taina̍sāntaka̱dhruk ||

10.132.05a a̱smin sv e̱3̱̍tac chaka̍pūta̱ eno̍ hi̱te mi̱tre niga̍tān hanti vī̱rān |
10.132.05c a̱vor vā̱ yad dhāt ta̱nūṣv ava̍ḥ pri̱yāsu̍ ya̱jñiyā̱sv arvā̍ ||

10.132.06a yu̱vor hi mā̱tādi̍tir vicetasā̱ dyaur na bhūmi̱ḥ paya̍sā pupū̱tani̍ |
10.132.06c ava̍ pri̱yā di̍diṣṭana̱ sūro̍ ninikta ra̱śmibhi̍ḥ ||

10.132.07a yu̱vaṁ hy a̍pna̱rājā̱v asī̍data̱ṁ tiṣṭha̱d ratha̱ṁ na dhū̱rṣada̍ṁ vana̱rṣada̍m |
10.132.07c tā na̍ḥ kaṇūka̱yantī̍r nṛ̱medha̍s tatre̱ aṁha̍saḥ su̱medha̍s tatre̱ aṁha̍saḥ ||


10.133.01a pro ṣv a̍smai purora̱tham indrā̍ya śū̱ṣam a̍rcata |
10.133.01c a̱bhīke̍ cid u loka̱kṛt sa̱ṁge sa̱matsu̍ vṛtra̱hāsmāka̍m bodhi codi̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.02a tvaṁ sindhū̱m̐r avā̍sṛjo 'dha̱rāco̱ aha̱nn ahi̍m |
10.133.02c a̱śa̱trur i̍ndra jajñiṣe̱ viśva̍m puṣyasi̱ vārya̱ṁ taṁ tvā̱ pari̍ ṣvajāmahe̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.03a vi ṣu viśvā̱ arā̍tayo̱ 'ryo na̍śanta no̱ dhiya̍ḥ |
10.133.03c astā̍si̱ śatra̍ve va̱dhaṁ yo na̍ indra̱ jighā̍ṁsati̱ yā te̍ rā̱tir da̱dir vasu̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.04a yo na̍ indrā̱bhito̱ jano̍ vṛkā̱yur ā̱dide̍śati |
10.133.04c a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi vibā̱dho a̍si sāsa̱hir nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.05a yo na̍ indrābhi̱dāsa̍ti̱ sanā̍bhi̱r yaś ca̱ niṣṭya̍ḥ |
10.133.05c ava̱ tasya̱ bala̍ṁ tira ma̱hīva̱ dyaur adha̱ tmanā̱ nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.06a va̱yam i̍ndra tvā̱yava̍ḥ sakhi̱tvam ā ra̍bhāmahe |
10.133.06c ṛ̱tasya̍ naḥ pa̱thā na̱yāti̱ viśvā̍ni duri̱tā nabha̍ntām anya̱keṣā̍ṁ jyā̱kā adhi̱ dhanva̍su ||

10.133.07a a̱smabhya̱ṁ su tvam i̍ndra̱ tāṁ śi̍kṣa̱ yā doha̍te̱ prati̱ vara̍ṁ jari̱tre |
10.133.07c acchi̍drodhnī pī̱paya̱d yathā̍ naḥ sa̱hasra̍dhārā̱ paya̍sā ma̱hī gauḥ ||


10.134.01a u̱bhe yad i̍ndra̱ roda̍sī āpa̱prātho̱ṣā i̍va |
10.134.01c ma̱hānta̍ṁ tvā ma̱hīnā̍ṁ sa̱mrāja̍ṁ carṣaṇī̱nāṁ de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.02a ava̍ sma durhaṇāya̱to marta̍sya tanuhi sthi̱ram |
10.134.02c a̱dha̱spa̱daṁ tam ī̍ṁ kṛdhi̱ yo a̱smām̐ ā̱dide̍śati de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.03a ava̱ tyā bṛ̍ha̱tīr iṣo̍ vi̱śvaśca̍ndrā amitrahan |
10.134.03c śacī̍bhiḥ śakra dhūnu̱hīndra̱ viśvā̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.04a ava̱ yat tvaṁ śa̍takrata̱v indra̱ viśvā̍ni dhūnu̱ṣe |
10.134.04c ra̱yiṁ na su̍nva̱te sacā̍ saha̱sriṇī̍bhir ū̱tibhi̍r de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.05a ava̱ svedā̍ ivā̱bhito̱ viṣva̍k patantu di̱dyava̍ḥ |
10.134.05c dūrvā̍yā iva̱ tanta̍vo̱ vy a1̱̍smad e̍tu durma̱tir de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.06a dī̱rghaṁ hy a̍ṅku̱śaṁ ya̍thā̱ śakti̱m bibha̍rṣi mantumaḥ |
10.134.06c pūrve̍ṇa maghavan pa̱dājo va̱yāṁ yathā̍ yamo de̱vī jani̍try ajījanad bha̱drā jani̍try ajījanat ||

10.134.07a naki̍r devā minīmasi̱ naki̱r ā yo̍payāmasi mantra̱śrutya̍ṁ carāmasi |
10.134.07c pa̱kṣebhi̍r apika̱kṣebhi̱r atrā̱bhi saṁ ra̍bhāmahe ||


10.135.01a yasmi̍n vṛ̱kṣe su̍palā̱śe de̱vaiḥ sa̱mpiba̍te ya̱maḥ |
10.135.01c atrā̍ no vi̱śpati̍ḥ pi̱tā pu̍rā̱ṇām̐ anu̍ venati ||

10.135.02a pu̱rā̱ṇām̐ a̍nu̱vena̍nta̱ṁ cara̍ntam pā̱payā̍mu̱yā |
10.135.02c a̱sū̱yann a̱bhy a̍cākaśa̱ṁ tasmā̍ aspṛhaya̱m puna̍ḥ ||

10.135.03a yaṁ ku̍māra̱ nava̱ṁ ratha̍m aca̱kram mana̱sākṛ̍ṇoḥ |
10.135.03c eke̍ṣaṁ vi̱śvata̱ḥ prāñca̱m apa̍śya̱nn adhi̍ tiṣṭhasi ||

10.135.04a yaṁ ku̍māra̱ prāva̍rtayo̱ ratha̱ṁ vipre̍bhya̱s pari̍ |
10.135.04c taṁ sāmānu̱ prāva̍rtata̱ sam i̱to nā̱vy āhi̍tam ||

10.135.05a kaḥ ku̍mā̱ram a̍janaya̱d ratha̱ṁ ko nir a̍vartayat |
10.135.05c kaḥ svi̱t tad a̱dya no̍ brūyād anu̱deyī̱ yathābha̍vat ||

10.135.06a yathābha̍vad anu̱deyī̱ tato̱ agra̍m ajāyata |
10.135.06c pu̱rastā̍d bu̱dhna āta̍taḥ pa̱ścān ni̱raya̍ṇaṁ kṛ̱tam ||

10.135.07a i̱daṁ ya̱masya̱ sāda̍naṁ devamā̱naṁ yad u̱cyate̍ |
10.135.07c i̱yam a̍sya dhamyate nā̱ḻīr a̱yaṁ gī̱rbhiḥ pari̍ṣkṛtaḥ ||


10.136.01a ke̱śy a1̱̍gniṁ ke̱śī vi̱ṣaṁ ke̱śī bi̍bharti̱ roda̍sī |
10.136.01c ke̱śī viśva̱ṁ sva̍r dṛ̱śe ke̱śīdaṁ jyoti̍r ucyate ||

10.136.02a muna̍yo̱ vāta̍raśanāḥ pi̱śaṅgā̍ vasate̱ malā̍ |
10.136.02c vāta̱syānu̱ dhrāji̍ṁ yanti̱ yad de̱vāso̱ avi̍kṣata ||

10.136.03a unma̍ditā̱ maune̍yena̱ vātā̱m̐ ā ta̍sthimā va̱yam |
10.136.03c śarī̱red a̱smāka̍ṁ yū̱yam martā̍so a̱bhi pa̍śyatha ||

10.136.04a a̱ntari̍kṣeṇa patati̱ viśvā̍ rū̱pāva̱cāka̍śat |
10.136.04c muni̍r de̱vasya̍-devasya̱ saukṛ̍tyāya̱ sakhā̍ hi̱taḥ ||

10.136.05a vāta̱syāśvo̍ vā̱yoḥ sakhātho̍ de̱veṣi̍to̱ muni̍ḥ |
10.136.05c u̱bhau sa̍mu̱drāv ā kṣe̍ti̱ yaś ca̱ pūrva̍ u̱tāpa̍raḥ ||

10.136.06a a̱psa̱rasā̍ṁ gandha̱rvāṇā̍m mṛ̱gāṇā̱ṁ cara̍ṇe̱ cara̍n |
10.136.06c ke̱śī keta̍sya vi̱dvān sakhā̍ svā̱dur ma̱dinta̍maḥ ||

10.136.07a vā̱yur a̍smā̱ upā̍manthat pi̱naṣṭi̍ smā kunanna̱mā |
10.136.07c ke̱śī vi̱ṣasya̱ pātre̍ṇa̱ yad ru̱dreṇāpi̍bat sa̱ha ||


10.137.01a u̱ta de̍vā̱ ava̍hita̱ṁ devā̱ un na̍yathā̱ puna̍ḥ |
10.137.01c u̱tāga̍ś ca̱kruṣa̍ṁ devā̱ devā̍ jī̱vaya̍thā̱ puna̍ḥ ||

10.137.02a dvāv i̱mau vātau̍ vāta̱ ā sindho̱r ā pa̍rā̱vata̍ḥ |
10.137.02c dakṣa̍ṁ te a̱nya ā vā̍tu̱ parā̱nyo vā̍tu̱ yad rapa̍ḥ ||

10.137.03a ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yad rapa̍ḥ |
10.137.03c tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se ||

10.137.04a ā tvā̍gama̱ṁ śaṁtā̍tibhi̱r atho̍ ari̱ṣṭatā̍tibhiḥ |
10.137.04c dakṣa̍ṁ te bha̱dram ābhā̍rṣa̱m parā̱ yakṣma̍ṁ suvāmi te ||

10.137.05a trāya̍ntām i̱ha de̱vās trāya̍tām ma̱rutā̍ṁ ga̱ṇaḥ |
10.137.05c trāya̍ntā̱ṁ viśvā̍ bhū̱tāni̱ yathā̱yam a̍ra̱pā asa̍t ||

10.137.06a āpa̱ id vā u̍ bheṣa̱jīr āpo̍ amīva̱cāta̍nīḥ |
10.137.06c āpa̱ḥ sarva̍sya bheṣa̱jīs tās te̍ kṛṇvantu bheṣa̱jam ||

10.137.07a hastā̍bhyā̱ṁ daśa̍śākhābhyāṁ ji̱hvā vā̱caḥ pu̍roga̱vī |
10.137.07c a̱nā̱ma̱yi̱tnubhyā̍ṁ tvā̱ tābhyā̱ṁ tvopa̍ spṛśāmasi ||


10.138.01a tava̱ tya i̍ndra sa̱khyeṣu̱ vahna̍ya ṛ̱tam ma̍nvā̱nā vy a̍dardirur va̱lam |
10.138.01c yatrā̍ daśa̱syann u̱ṣaso̍ ri̱ṇann a̱paḥ kutsā̍ya̱ manma̍nn a̱hya̍ś ca da̱ṁsaya̍ḥ ||

10.138.02a avā̍sṛjaḥ pra̱sva̍ḥ śva̱ñcayo̍ gi̱rīn ud ā̍ja u̱srā api̍bo̱ madhu̍ pri̱yam |
10.138.02c ava̍rdhayo va̱nino̍ asya̱ daṁsa̍sā śu̱śoca̱ sūrya̍ ṛ̱tajā̍tayā gi̱rā ||

10.138.03a vi sūryo̱ madhye̍ amuca̱d ratha̍ṁ di̱vo vi̱dad dā̱sāya̍ prati̱māna̱m ārya̍ḥ |
10.138.03c dṛ̱ḻhāni̱ pipro̱r asu̍rasya mā̱yina̱ indro̱ vy ā̍syac cakṛ̱vām̐ ṛ̱jiśva̍nā ||

10.138.04a anā̍dhṛṣṭāni dhṛṣi̱to vy ā̍syan ni̱dhīm̐r ade̍vām̐ amṛṇad a̱yāsya̍ḥ |
10.138.04c mā̱seva̱ sūryo̱ vasu̱ purya̱m ā da̍de gṛṇā̱naḥ śatrū̍m̐r aśṛṇād vi̱rukma̍tā ||

10.138.05a ayu̍ddhaseno vi̱bhvā̍ vibhinda̱tā dāśa̍d vṛtra̱hā tujyā̍ni tejate |
10.138.05c indra̍sya̱ vajrā̍d abibhed abhi̱śnatha̱ḥ prākrā̍mac chu̱ndhyūr aja̍hād u̱ṣā ana̍ḥ ||

10.138.06a e̱tā tyā te̱ śrutyā̍ni̱ keva̍lā̱ yad eka̱ eka̱m akṛ̍ṇor aya̱jñam |
10.138.06c mā̱sāṁ vi̱dhāna̍m adadhā̱ adhi̱ dyavi̱ tvayā̱ vibhi̍nnam bharati pra̱dhim pi̱tā ||


10.139.01a sūrya̍raśmi̱r hari̍keśaḥ pu̱rastā̍t savi̱tā jyoti̱r ud a̍yā̱m̐ aja̍sram |
10.139.01c tasya̍ pū̱ṣā pra̍sa̱ve yā̍ti vi̱dvān sa̱mpaśya̱n viśvā̱ bhuva̍nāni go̱pāḥ ||

10.139.02a nṛ̱cakṣā̍ e̱ṣa di̱vo madhya̍ āsta āpapri̱vān roda̍sī a̱ntari̍kṣam |
10.139.02c sa vi̱śvācī̍r a̱bhi ca̍ṣṭe ghṛ̱tācī̍r anta̱rā pūrva̱m apa̍raṁ ca ke̱tum ||

10.139.03a rā̱yo bu̱dhnaḥ sa̱ṁgama̍no̱ vasū̍nā̱ṁ viśvā̍ rū̱pābhi ca̍ṣṭe̱ śacī̍bhiḥ |
10.139.03c de̱va i̍va savi̱tā sa̱tyadha̱rmendro̱ na ta̍sthau sama̱re dhanā̍nām ||

10.139.04a vi̱śvāva̍suṁ soma gandha̱rvam āpo̍ dadṛ̱śuṣī̱s tad ṛ̱tenā̱ vy ā̍yan |
10.139.04c tad a̱nvavai̱d indro̍ rārahā̱ṇa ā̍sā̱m pari̱ sūrya̍sya pari̱dhīm̐r a̍paśyat ||

10.139.05a vi̱śvāva̍sur a̱bhi tan no̍ gṛṇātu di̱vyo ga̍ndha̱rvo raja̍so vi̱māna̍ḥ |
10.139.05c yad vā̍ ghā sa̱tyam u̱ta yan na vi̱dma dhiyo̍ hinvā̱no dhiya̱ in no̍ avyāḥ ||

10.139.06a sasni̍m avinda̱c cara̍ṇe na̱dīnā̱m apā̍vṛṇo̱d duro̱ aśma̍vrajānām |
10.139.06c prāsā̍ṁ gandha̱rvo a̱mṛtā̍ni voca̱d indro̱ dakṣa̱m pari̍ jānād a̱hīnā̍m ||


10.140.01a agne̱ tava̱ śravo̱ vayo̱ mahi̍ bhrājante a̱rcayo̍ vibhāvaso |
10.140.01c bṛha̍dbhāno̱ śava̍sā̱ vāja̍m u̱kthya1̱̍ṁ dadhā̍si dā̱śuṣe̍ kave ||

10.140.02a pā̱va̱kava̍rcāḥ śu̱krava̍rcā̱ anū̍navarcā̱ ud i̍yarṣi bhā̱nunā̍ |
10.140.02c pu̱tro mā̱tarā̍ vi̱cara̱nn upā̍vasi pṛ̱ṇakṣi̱ roda̍sī u̱bhe ||

10.140.03a ūrjo̍ napāj jātavedaḥ suśa̱stibhi̱r manda̍sva dhī̱tibhi̍r hi̱taḥ |
10.140.03c tve iṣa̱ḥ saṁ da̍dhu̱r bhūri̍varpasaś ci̱trota̍yo vā̱majā̍tāḥ ||

10.140.04a i̱ra̱jyann a̍gne prathayasva ja̱ntubhi̍r a̱sme rāyo̍ amartya |
10.140.04c sa da̍rśa̱tasya̱ vapu̍ṣo̱ vi rā̍jasi pṛ̱ṇakṣi̍ sāna̱siṁ kratu̍m ||

10.140.05a i̱ṣka̱rtāra̍m adhva̱rasya̱ prace̍tasa̱ṁ kṣaya̍nta̱ṁ rādha̍so ma̱haḥ |
10.140.05c rā̱tiṁ vā̱masya̍ su̱bhagā̍m ma̱hīm iṣa̱ṁ dadhā̍si sāna̱siṁ ra̱yim ||

10.140.06a ṛ̱tāvā̍nam mahi̱ṣaṁ vi̱śvada̍rśatam a̱gniṁ su̱mnāya̍ dadhire pu̱ro janā̍ḥ |
10.140.06c śrutka̍rṇaṁ sa̱pratha̍stamaṁ tvā gi̱rā daivya̱m mānu̍ṣā yu̱gā ||


10.141.01a agne̱ acchā̍ vade̱ha na̍ḥ pra̱tyaṅ na̍ḥ su̱manā̍ bhava |
10.141.01c pra no̍ yaccha viśas pate dhana̱dā a̍si na̱s tvam ||

10.141.02a pra no̍ yacchatv arya̱mā pra bhaga̱ḥ pra bṛha̱spati̍ḥ |
10.141.02c pra de̱vāḥ prota sū̱nṛtā̍ rā̱yo de̱vī da̍dātu naḥ ||

10.141.03a soma̱ṁ rājā̍na̱m ava̍se̱ 'gniṁ gī̱rbhir ha̍vāmahe |
10.141.03c ā̱di̱tyān viṣṇu̱ṁ sūrya̍m bra̱hmāṇa̍ṁ ca̱ bṛha̱spati̍m ||

10.141.04a i̱ndra̱vā̱yū bṛha̱spati̍ṁ su̱have̱ha ha̍vāmahe |
10.141.04c yathā̍ na̱ḥ sarva̱ ij jana̱ḥ saṁga̍tyāṁ su̱manā̱ asa̍t ||

10.141.05a a̱rya̱maṇa̱m bṛha̱spati̱m indra̱ṁ dānā̍ya codaya |
10.141.05c vāta̱ṁ viṣṇu̱ṁ sara̍svatīṁ savi̱tāra̍ṁ ca vā̱jina̍m ||

10.141.06a tvaṁ no̍ agne a̱gnibhi̱r brahma̍ ya̱jñaṁ ca̍ vardhaya |
10.141.06c tvaṁ no̍ de̱vatā̍taye rā̱yo dānā̍ya codaya ||


10.142.01a a̱yam a̍gne jari̱tā tve a̍bhū̱d api̱ saha̍saḥ sūno na̱hy a1̱̍nyad asty āpya̍m |
10.142.01c bha̱draṁ hi śarma̍ tri̱varū̍tha̱m asti̍ ta ā̱re hiṁsā̍nā̱m apa̍ di̱dyum ā kṛ̍dhi ||

10.142.02a pra̱vat te̍ agne̱ jani̍mā pitūya̱taḥ sā̱cīva̱ viśvā̱ bhuva̍nā̱ ny ṛ̍ñjase |
10.142.02c pra sapta̍ya̱ḥ pra sa̍niṣanta no̱ dhiya̍ḥ pu̱raś ca̍ranti paśu̱pā i̍va̱ tmanā̍ ||

10.142.03a u̱ta vā u̱ pari̍ vṛṇakṣi̱ bapsa̍d ba̱hor a̍gna̱ ula̍pasya svadhāvaḥ |
10.142.03c u̱ta khi̱lyā u̱rvarā̍ṇām bhavanti̱ mā te̍ he̱tiṁ tavi̍ṣīṁ cukrudhāma ||

10.142.04a yad u̱dvato̍ ni̱vato̱ yāsi̱ bapsa̱t pṛtha̍g eṣi praga̱rdhinī̍va̱ senā̍ |
10.142.04c ya̱dā te̱ vāto̍ anu̱vāti̍ śo̱cir vapte̍va̱ śmaśru̍ vapasi̱ pra bhūma̍ ||

10.142.05a praty a̍sya̱ śreṇa̍yo dadṛśra̱ eka̍ṁ ni̱yāna̍m ba̱havo̱ rathā̍saḥ |
10.142.05c bā̱hū yad a̍gne anu̱marmṛ̍jāno̱ nya̍ṅṅ uttā̱nām a̱nveṣi̱ bhūmi̍m ||

10.142.06a ut te̱ śuṣmā̍ jihatā̱m ut te̍ a̱rcir ut te̍ agne śaśamā̱nasya̱ vājā̍ḥ |
10.142.06c uc chva̍ñcasva̱ ni na̍ma̱ vardha̍māna̱ ā tvā̱dya viśve̱ vasa̍vaḥ sadantu ||

10.142.07a a̱pām i̱daṁ nyaya̍naṁ samu̱drasya̍ ni̱veśa̍nam |
10.142.07c a̱nyaṁ kṛ̍ṇuṣve̱taḥ panthā̱ṁ tena̍ yāhi̱ vaśā̱m̐ anu̍ ||

10.142.08a āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍ḥ |
10.142.08c hra̱dāś ca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||


10.143.01a tyaṁ ci̱d atri̍m ṛta̱jura̱m artha̱m aśva̱ṁ na yāta̍ve |
10.143.01c ka̱kṣīva̍nta̱ṁ yadī̱ punā̱ ratha̱ṁ na kṛ̍ṇu̱tho nava̍m ||

10.143.02a tyaṁ ci̱d aśva̱ṁ na vā̱jina̍m are̱ṇavo̱ yam atna̍ta |
10.143.02c dṛ̱ḻhaṁ gra̱nthiṁ na vi ṣya̍ta̱m atri̱ṁ yavi̍ṣṭha̱m ā raja̍ḥ ||

10.143.03a narā̱ daṁsi̍ṣṭhā̱v atra̍ye̱ śubhrā̱ siṣā̍sata̱ṁ dhiya̍ḥ |
10.143.03c athā̱ hi vā̍ṁ di̱vo na̍rā̱ puna̱ḥ stomo̱ na vi̱śase̍ ||

10.143.04a ci̱te tad vā̍ṁ surādhasā rā̱tiḥ su̍ma̱tir a̍śvinā |
10.143.04c ā yan na̱ḥ sada̍ne pṛ̱thau sama̍ne̱ parṣa̍tho narā ||

10.143.05a yu̱vam bhu̱jyuṁ sa̍mu̱dra ā raja̍saḥ pā̱ra ī̍ṅkhi̱tam |
10.143.05c yā̱tam acchā̍ pata̱tribhi̱r nāsa̍tyā sā̱taye̍ kṛtam ||

10.143.06a ā vā̍ṁ su̱mnaiḥ śa̱ṁyū i̍va̱ maṁhi̍ṣṭhā̱ viśva̍vedasā |
10.143.06c sam a̱sme bhū̍ṣataṁ na̱rotsa̱ṁ na pi̱pyuṣī̱r iṣa̍ḥ ||


10.144.01a a̱yaṁ hi te̱ ama̍rtya̱ indu̱r atyo̱ na patya̍te |
10.144.01c dakṣo̍ vi̱śvāyu̍r ve̱dhase̍ ||

10.144.02a a̱yam a̱smāsu̱ kāvya̍ ṛ̱bhur vajro̱ dāsva̍te |
10.144.02c a̱yam bi̍bharty ū̱rdhvakṛ̍śana̱m mada̍m ṛ̱bhur na kṛtvya̱m mada̍m ||

10.144.03a ghṛṣu̍ḥ śye̱nāya̱ kṛtva̍na ā̱su svāsu̱ vaṁsa̍gaḥ |
10.144.03c ava̍ dīdhed ahī̱śuva̍ḥ ||

10.144.04a yaṁ su̍pa̱rṇaḥ pa̍rā̱vata̍ḥ śye̱nasya̍ pu̱tra ābha̍rat |
10.144.04c śa̱taca̍kra̱ṁ yo̱3̱̍ 'hyo̍ varta̱niḥ ||

10.144.05a yaṁ te̍ śye̱naś cāru̍m avṛ̱kam pa̱dābha̍rad aru̱ṇam mā̱nam andha̍saḥ |
10.144.05c e̱nā vayo̱ vi tā̱ry āyu̍r jī̱vasa̍ e̱nā jā̍gāra ba̱ndhutā̍ ||

10.144.06a e̱vā tad indra̱ indu̍nā de̱veṣu̍ cid dhārayāte̱ mahi̱ tyaja̍ḥ |
10.144.06c kratvā̱ vayo̱ vi tā̱ry āyu̍ḥ sukrato̱ kratvā̱yam a̱smad ā su̱taḥ ||


10.145.01a i̱māṁ kha̍nā̱my oṣa̍dhiṁ vī̱rudha̱m bala̍vattamām |
10.145.01c yayā̍ sa̱patnī̱m bādha̍te̱ yayā̍ saṁvi̱ndate̱ pati̍m ||

10.145.02a uttā̍naparṇe̱ subha̍ge̱ deva̍jūte̱ saha̍svati |
10.145.02c sa̱patnī̍m me̱ parā̍ dhama̱ pati̍m me̱ keva̍laṁ kuru ||

10.145.03a utta̍rā̱ham u̍ttara̱ utta̱red utta̍rābhyaḥ |
10.145.03c athā̍ sa̱patnī̱ yā mamādha̍rā̱ sādha̍rābhyaḥ ||

10.145.04a na̱hy a̍syā̱ nāma̍ gṛ̱bhṇāmi̱ no a̱smin ra̍mate̱ jane̍ |
10.145.04c parā̍m e̱va pa̍rā̱vata̍ṁ sa̱patnī̍ṁ gamayāmasi ||

10.145.05a a̱ham a̍smi̱ saha̍mā̱nātha̱ tvam a̍si sāsa̱hiḥ |
10.145.05c u̱bhe saha̍svatī bhū̱tvī sa̱patnī̍m me sahāvahai ||

10.145.06a upa̍ te 'dhā̱ṁ saha̍mānām a̱bhi tvā̍dhā̱ṁ sahī̍yasā |
10.145.06c mām anu̱ pra te̱ mano̍ va̱tsaṁ gaur i̍va dhāvatu pa̱thā vār i̍va dhāvatu ||


10.146.01a ara̍ṇyā̱ny ara̍ṇyāny a̱sau yā preva̱ naśya̍si |
10.146.01c ka̱thā grāma̱ṁ na pṛ̍cchasi̱ na tvā̱ bhīr i̍va vindatī3m̐ ||

10.146.02a vṛ̱ṣā̱ra̱vāya̱ vada̍te̱ yad u̱pāva̍ti cicci̱kaḥ |
10.146.02c ā̱ghā̱ṭibhi̍r iva dhā̱vaya̍nn araṇyā̱nir ma̍hīyate ||

10.146.03a u̱ta gāva̍ ivādanty u̱ta veśme̍va dṛśyate |
10.146.03c u̱to a̍raṇyā̱niḥ sā̱yaṁ śa̍ka̱ṭīr i̍va sarjati ||

10.146.04a gām a̱ṅgaiṣa ā hva̍yati̱ dārv a̱ṅgaiṣo apā̍vadhīt |
10.146.04c vasa̍nn araṇyā̱nyāṁ sā̱yam akru̍kṣa̱d iti̍ manyate ||

10.146.05a na vā a̍raṇyā̱nir ha̍nty a̱nyaś cen nābhi̱gaccha̍ti |
10.146.05c svā̱doḥ phala̍sya ja̱gdhvāya̍ yathā̱kāma̱ṁ ni pa̍dyate ||

10.146.06a āñja̍nagandhiṁ sura̱bhim ba̍hva̱nnām akṛ̍ṣīvalām |
10.146.06c prāham mṛ̱gāṇā̍m mā̱tara̍m araṇyā̱nim a̍śaṁsiṣam ||


10.147.01a śrat te̍ dadhāmi pratha̱māya̍ ma̱nyave 'ha̱n yad vṛ̱traṁ narya̍ṁ vi̱ver a̱paḥ |
10.147.01c u̱bhe yat tvā̱ bhava̍to̱ roda̍sī̱ anu̱ reja̍te̱ śuṣmā̍t pṛthi̱vī ci̍d adrivaḥ ||

10.147.02a tvam mā̱yābhi̍r anavadya mā̱yina̍ṁ śravasya̱tā mana̍sā vṛ̱tram a̍rdayaḥ |
10.147.02c tvām in naro̍ vṛṇate̱ gavi̍ṣṭiṣu̱ tvāṁ viśvā̍su̱ havyā̱sv iṣṭi̍ṣu ||

10.147.03a aiṣu̍ cākandhi puruhūta sū̱riṣu̍ vṛ̱dhāso̱ ye ma̍ghavann āna̱śur ma̱gham |
10.147.03c arca̍nti to̱ke tana̍ye̱ pari̍ṣṭiṣu me̱dhasā̍tā vā̱jina̱m ahra̍ye̱ dhane̍ ||

10.147.04a sa in nu rā̱yaḥ subhṛ̍tasya cākana̱n mada̱ṁ yo a̍sya̱ raṁhya̱ṁ cike̍tati |
10.147.04c tvāvṛ̍dho maghavan dā̱śva̍dhvaro ma̱kṣū sa vāja̍m bharate̱ dhanā̱ nṛbhi̍ḥ ||

10.147.05a tvaṁ śardhā̍ya mahi̱nā gṛ̍ṇā̱na u̱ru kṛ̍dhi maghavañ cha̱gdhi rā̱yaḥ |
10.147.05c tvaṁ no̍ mi̱tro varu̍ṇo̱ na mā̱yī pi̱tvo na da̍sma dayase vibha̱ktā ||


10.148.01a su̱ṣvā̱ṇāsa̍ indra stu̱masi̍ tvā sasa̱vāṁsa̍ś ca tuvinṛmṇa̱ vāja̍m |
10.148.01c ā no̍ bhara suvi̱taṁ yasya̍ cā̱kan tmanā̱ tanā̍ sanuyāma̱ tvotā̍ḥ ||

10.148.02a ṛ̱ṣvas tvam i̍ndra śūra jā̱to dāsī̱r viśa̱ḥ sūrye̍ṇa sahyāḥ |
10.148.02c guhā̍ hi̱taṁ guhya̍ṁ gū̱ḻham a̱psu bi̍bhṛ̱masi̍ pra̱srava̍ṇe̱ na soma̍m ||

10.148.03a a̱ryo vā̱ giro̍ a̱bhy a̍rca vi̱dvān ṛṣī̍ṇā̱ṁ vipra̍ḥ suma̱tiṁ ca̍kā̱naḥ |
10.148.03c te syā̍ma̱ ye ra̱ṇaya̍nta̱ somai̍r e̱nota tubhya̍ṁ rathoḻha bha̱kṣaiḥ ||

10.148.04a i̱mā brahme̍ndra̱ tubhya̍ṁ śaṁsi̱ dā nṛbhyo̍ nṛ̱ṇāṁ śū̍ra̱ śava̍ḥ |
10.148.04c tebhi̍r bhava̱ sakra̍tu̱r yeṣu̍ cā̱kann u̱ta trā̍yasva gṛṇa̱ta u̱ta stīn ||

10.148.05a śru̱dhī hava̍m indra śūra̱ pṛthyā̍ u̱ta sta̍vase ve̱nyasyā̱rkaiḥ |
10.148.05c ā yas te̱ yoni̍ṁ ghṛ̱tava̍nta̱m asvā̍r ū̱rmir na nimnair dra̍vayanta̱ vakvā̍ḥ ||


10.149.01a sa̱vi̱tā ya̱ntraiḥ pṛ̍thi̱vīm a̍ramṇād askambha̱ne sa̍vi̱tā dyām a̍dṛṁhat |
10.149.01c aśva̍m ivādhukṣa̱d dhuni̍m a̱ntari̍kṣam a̱tūrte̍ ba̱ddhaṁ sa̍vi̱tā sa̍mu̱dram ||

10.149.02a yatrā̍ samu̱draḥ ska̍bhi̱to vy auna̱d apā̍ṁ napāt savi̱tā tasya̍ veda |
10.149.02c ato̱ bhūr ata̍ ā̱ utthi̍ta̱ṁ rajo 'to̱ dyāvā̍pṛthi̱vī a̍prathetām ||

10.149.03a pa̱ścedam a̱nyad a̍bhava̱d yaja̍tra̱m ama̍rtyasya̱ bhuva̍nasya bhū̱nā |
10.149.03c su̱pa̱rṇo a̱ṅga sa̍vi̱tur ga̱rutmā̱n pūrvo̍ jā̱taḥ sa u̍ a̱syānu̱ dharma̍ ||

10.149.04a gāva̍ iva̱ grāma̱ṁ yūyu̍dhir i̱vāśvā̍n vā̱śreva̍ va̱tsaṁ su̱manā̱ duhā̍nā |
10.149.04c pati̍r iva jā̱yām a̱bhi no̱ ny e̍tu dha̱rtā di̱vaḥ sa̍vi̱tā vi̱śvavā̍raḥ ||

10.149.05a hira̍ṇyastūpaḥ savita̱r yathā̍ tvāṅgira̱so ju̱hve vāje̍ a̱smin |
10.149.05c e̱vā tvārca̱nn ava̍se̱ vanda̍māna̱ḥ soma̍syevā̱ṁśum prati̍ jāgarā̱ham ||


10.150.01a sami̍ddhaś ci̱t sam i̍dhyase de̱vebhyo̍ havyavāhana |
10.150.01c ā̱di̱tyai ru̱drair vasu̍bhir na̱ ā ga̍hi mṛḻī̱kāya̍ na̱ ā ga̍hi ||

10.150.02a i̱maṁ ya̱jñam i̱daṁ vaco̍ jujuṣā̱ṇa u̱pāga̍hi |
10.150.02c martā̍sas tvā samidhāna havāmahe mṛḻī̱kāya̍ havāmahe ||

10.150.03a tvām u̍ jā̱tave̍dasaṁ vi̱śvavā̍raṁ gṛṇe dhi̱yā |
10.150.03c agne̍ de̱vām̐ ā va̍ha naḥ pri̱yavra̍tān mṛḻī̱kāya̍ pri̱yavra̍tān ||

10.150.04a a̱gnir de̱vo de̱vānā̍m abhavat pu̱rohi̍to̱ 'gnim ma̍nu̱ṣyā̱3̱̍ ṛṣa̍ya̱ḥ sam ī̍dhire |
10.150.04c a̱gnim ma̱ho dhana̍sātāv a̱haṁ hu̍ve mṛḻī̱kaṁ dhana̍sātaye ||

10.150.05a a̱gnir atri̍m bha̱radvā̍ja̱ṁ gavi̍ṣṭhira̱m prāva̍n na̱ḥ kaṇva̍ṁ tra̱sada̍syum āha̱ve |
10.150.05c a̱gniṁ vasi̍ṣṭho havate pu̱rohi̍to mṛḻī̱kāya̍ pu̱rohi̍taḥ ||


10.151.01a śra̱ddhayā̱gniḥ sam i̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ |
10.151.01c śra̱ddhām bhaga̍sya mū̱rdhani̱ vaca̱sā ve̍dayāmasi ||

10.151.02a pri̱yaṁ śra̍ddhe̱ dada̍taḥ pri̱yaṁ śra̍ddhe̱ didā̍sataḥ |
10.151.02c pri̱yam bho̱jeṣu̱ yajva̍sv i̱dam ma̍ udi̱taṁ kṛ̍dhi ||

10.151.03a yathā̍ de̱vā asu̍reṣu śra̱ddhām u̱greṣu̍ cakri̱re |
10.151.03c e̱vam bho̱jeṣu̱ yajva̍sv a̱smāka̍m udi̱taṁ kṛ̍dhi ||

10.151.04a śra̱ddhāṁ de̱vā yaja̍mānā vā̱yugo̍pā̱ upā̍sate |
10.151.04c śra̱ddhāṁ hṛ̍da̱yya1̱̍yākū̍tyā śra̱ddhayā̍ vindate̱ vasu̍ ||

10.151.05a śra̱ddhām prā̱tar ha̍vāmahe śra̱ddhām ma̱dhyaṁdi̍na̱m pari̍ |
10.151.05c śra̱ddhāṁ sūrya̍sya ni̱mruci̱ śraddhe̱ śrad dhā̍paye̱ha na̍ḥ ||


10.152.01a śā̱sa i̱tthā ma̱hām̐ a̍sy amitrakhā̱do adbhu̍taḥ |
10.152.01c na yasya̍ ha̱nyate̱ sakhā̱ na jīya̍te̱ kadā̍ ca̱na ||

10.152.02a sva̱sti̱dā vi̱śas pati̍r vṛtra̱hā vi̍mṛ̱dho va̱śī |
10.152.02c vṛṣendra̍ḥ pu̱ra e̍tu naḥ soma̱pā a̍bhayaṁka̱raḥ ||

10.152.03a vi rakṣo̱ vi mṛdho̍ jahi̱ vi vṛ̱trasya̱ hanū̍ ruja |
10.152.03c vi ma̱nyum i̍ndra vṛtrahann a̱mitra̍syābhi̱dāsa̍taḥ ||

10.152.04a vi na̍ indra̱ mṛdho̍ jahi nī̱cā ya̍ccha pṛtanya̱taḥ |
10.152.04c yo a̱smām̐ a̍bhi̱dāsa̱ty adha̍raṁ gamayā̱ tama̍ḥ ||

10.152.05a ape̍ndra dviṣa̱to mano 'pa̱ jijyā̍sato va̱dham |
10.152.05c vi ma̱nyoḥ śarma̍ yaccha̱ varī̍yo yavayā va̱dham ||


10.153.01a ī̱ṅkhaya̍ntīr apa̱syuva̱ indra̍ṁ jā̱tam upā̍sate |
10.153.01c bhe̱jā̱nāsa̍ḥ su̱vīrya̍m ||

10.153.02a tvam i̍ndra̱ balā̱d adhi̱ saha̍so jā̱ta oja̍saḥ |
10.153.02c tvaṁ vṛ̍ṣa̱n vṛṣed a̍si ||

10.153.03a tvam i̍ndrāsi vṛtra̱hā vy a1̱̍ntari̍kṣam atiraḥ |
10.153.03c ud dyām a̍stabhnā̱ oja̍sā ||

10.153.04a tvam i̍ndra sa̱joṣa̍sam a̱rkam bi̍bharṣi bā̱hvoḥ |
10.153.04c vajra̱ṁ śiśā̍na̱ oja̍sā ||

10.153.05a tvam i̍ndrābhi̱bhūr a̍si̱ viśvā̍ jā̱tāny oja̍sā |
10.153.05c sa viśvā̱ bhuva̱ ābha̍vaḥ ||


10.154.01a soma̱ eke̍bhyaḥ pavate ghṛ̱tam eka̱ upā̍sate |
10.154.01c yebhyo̱ madhu̍ pra̱dhāva̍ti̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.02a tapa̍sā̱ ye a̍nādhṛ̱ṣyās tapa̍sā̱ ye sva̍r ya̱yuḥ |
10.154.02c tapo̱ ye ca̍kri̱re maha̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.03a ye yudhya̍nte pra̱dhane̍ṣu̱ śūrā̍so̱ ye ta̍nū̱tyaja̍ḥ |
10.154.03c ye vā̍ sa̱hasra̍dakṣiṇā̱s tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.04a ye ci̱t pūrva̍ ṛta̱sāpa̍ ṛ̱tāvā̍na ṛtā̱vṛdha̍ḥ |
10.154.04c pi̱tṝn tapa̍svato yama̱ tām̐ś ci̍d e̱vāpi̍ gacchatāt ||

10.154.05a sa̱hasra̍ṇīthāḥ ka̱vayo̱ ye go̍pā̱yanti̱ sūrya̍m |
10.154.05c ṛṣī̱n tapa̍svato yama tapo̱jām̐ api̍ gacchatāt ||


10.155.01a arā̍yi̱ kāṇe̱ vika̍ṭe gi̱riṁ ga̍ccha sadānve |
10.155.01c śi̱rimbi̍ṭhasya̱ satva̍bhi̱s tebhi̍ṣ ṭvā cātayāmasi ||

10.155.02a ca̱tto i̱taś ca̱ttāmuta̱ḥ sarvā̍ bhrū̱ṇāny ā̱ruṣī̍ |
10.155.02c a̱rā̱yya̍m brahmaṇas pate̱ tīkṣṇa̍śṛṇgodṛ̱ṣann i̍hi ||

10.155.03a a̱do yad dāru̱ plava̍te̱ sindho̍ḥ pā̱re a̍pūru̱ṣam |
10.155.03c tad ā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram ||

10.155.04a yad dha̱ prācī̱r aja̍ga̱ntoro̍ maṇḍūradhāṇikīḥ |
10.155.04c ha̱tā indra̍sya̱ śatra̍va̱ḥ sarve̍ budbu̱dayā̍śavaḥ ||

10.155.05a parī̱me gām a̍neṣata̱ pary a̱gnim a̍hṛṣata |
10.155.05c de̱veṣv a̍krata̱ śrava̱ḥ ka i̱mām̐ ā da̍dharṣati ||


10.156.01a a̱gniṁ hi̍nvantu no̱ dhiya̱ḥ sapti̍m ā̱śum i̍vā̱jiṣu̍ |
10.156.01c tena̍ jeṣma̱ dhana̍ṁ-dhanam ||

10.156.02a yayā̱ gā ā̱karā̍mahe̱ sena̍yāgne̱ tavo̱tyā |
10.156.02c tāṁ no̍ hinva ma̱ghatta̍ye ||

10.156.03a āgne̍ sthū̱raṁ ra̱yim bha̍ra pṛ̱thuṁ goma̍ntam a̱śvina̍m |
10.156.03c a̱ṅdhi khaṁ va̱rtayā̍ pa̱ṇim ||

10.156.04a agne̱ nakṣa̍tram a̱jara̱m ā sūrya̍ṁ rohayo di̱vi |
10.156.04c dadha̱j jyoti̱r jane̍bhyaḥ ||

10.156.05a agne̍ ke̱tur vi̱śām a̍si̱ preṣṭha̱ḥ śreṣṭha̍ upastha̱sat |
10.156.05c bodhā̍ sto̱tre vayo̱ dadha̍t ||


10.157.01a i̱mā nu ka̱m bhuva̍nā sīṣadhā̱mendra̍ś ca̱ viśve̍ ca de̱vāḥ ||

10.157.02a ya̱jñaṁ ca̍ nas ta̱nva̍ṁ ca pra̱jāṁ cā̍di̱tyair indra̍ḥ sa̱ha cī̍kḷpāti ||

10.157.03a ā̱di̱tyair indra̱ḥ saga̍ṇo ma̱rudbhi̍r a̱smāka̍m bhūtv avi̱tā ta̱nūnā̍m ||

10.157.04a ha̱tvāya̍ de̱vā asu̍rā̱n yad āya̍n de̱vā de̍va̱tvam a̍bhi̱rakṣa̍māṇāḥ ||

10.157.05a pra̱tyañca̍m a̱rkam a̍naya̱ñ chacī̍bhi̱r ād it sva̱dhām i̍ṣi̱rām pary a̍paśyan ||


10.158.01a sūryo̍ no di̱vas pā̍tu̱ vāto̍ a̱ntari̍kṣāt |
10.158.01c a̱gnir na̱ḥ pārthi̍vebhyaḥ ||

10.158.02a joṣā̍ savita̱r yasya̍ te̱ hara̍ḥ śa̱taṁ sa̱vām̐ arha̍ti |
10.158.02c pā̱hi no̍ di̱dyuta̱ḥ pata̍ntyāḥ ||

10.158.03a cakṣu̍r no de̱vaḥ sa̍vi̱tā cakṣu̍r na u̱ta parva̍taḥ |
10.158.03c cakṣu̍r dhā̱tā da̍dhātu naḥ ||

10.158.04a cakṣu̍r no dhehi̱ cakṣu̍ṣe̱ cakṣu̍r vi̱khyai ta̱nūbhya̍ḥ |
10.158.04c saṁ ce̱daṁ vi ca̍ paśyema ||

10.158.05a su̱sa̱ṁdṛśa̍ṁ tvā va̱yam prati̍ paśyema sūrya |
10.158.05c vi pa̍śyema nṛ̱cakṣa̍saḥ ||


10.159.01a ud a̱sau sūryo̍ agā̱d ud a̱yam mā̍ma̱ko bhaga̍ḥ |
10.159.01c a̱haṁ tad vi̍dva̱lā pati̍m a̱bhy a̍sākṣi viṣāsa̱hiḥ ||

10.159.02a a̱haṁ ke̱tur a̱ham mū̱rdhāham u̱grā vi̱vāca̍nī |
10.159.02c mamed anu̱ kratu̱m pati̍ḥ sehā̱nāyā̍ u̱pāca̍ret ||

10.159.03a mama̍ pu̱trāḥ śa̍tru̱haṇo 'tho̍ me duhi̱tā vi̱rāṭ |
10.159.03c u̱tāham a̍smi saṁja̱yā patyau̍ me̱ śloka̍ utta̱maḥ ||

10.159.04a yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
10.159.04c i̱daṁ tad a̍kri devā asapa̱tnā kilā̍bhuvam ||

10.159.05a a̱sa̱pa̱tnā sa̍patna̱ghnī jaya̍nty abhi̱bhūva̍rī |
10.159.05c āvṛ̍kṣam a̱nyāsā̱ṁ varco̱ rādho̱ asthe̍yasām iva ||

10.159.06a sam a̍jaiṣam i̱mā a̱haṁ sa̱patnī̍r abhi̱bhūva̍rī |
10.159.06c yathā̱ham a̱sya vī̱rasya̍ vi̱rājā̍ni̱ jana̍sya ca ||


10.160.01a tī̱vrasyā̱bhiva̍yaso a̱sya pā̍hi sarvara̱thā vi harī̍ i̱ha mu̍ñca |
10.160.01c indra̱ mā tvā̱ yaja̍mānāso a̱nye ni rī̍rama̱n tubhya̍m i̱me su̱tāsa̍ḥ ||

10.160.02a tubhya̍ṁ su̱tās tubhya̍m u̱ sotvā̍sa̱s tvāṁ gira̱ḥ śvātryā̱ ā hva̍yanti |
10.160.02c indre̱dam a̱dya sava̍naṁ juṣā̱ṇo viśva̍sya vi̱dvām̐ i̱ha pā̍hi̱ soma̍m ||

10.160.03a ya u̍śa̱tā mana̍sā̱ soma̍m asmai sarvahṛ̱dā de̱vakā̍maḥ su̱noti̍ |
10.160.03c na gā indra̱s tasya̱ parā̍ dadāti praśa̱stam ic cāru̍m asmai kṛṇoti ||

10.160.04a anu̍spaṣṭo bhavaty e̱ṣo a̍sya̱ yo a̍smai re̱vān na su̱noti̱ soma̍m |
10.160.04c nir a̍ra̱tnau ma̱ghavā̱ taṁ da̍dhāti brahma̱dviṣo̍ ha̱nty anā̍nudiṣṭaḥ ||

10.160.05a a̱śvā̱yanto̍ ga̱vyanto̍ vā̱jaya̍nto̱ havā̍mahe̱ tvopa̍ganta̱vā u̍ |
10.160.05c ā̱bhūṣa̍ntas te suma̱tau navā̍yāṁ va̱yam i̍ndra tvā śu̱naṁ hu̍vema ||


10.161.01a mu̱ñcāmi̍ tvā ha̱viṣā̱ jīva̍nāya̱ kam a̍jñātaya̱kṣmād u̱ta rā̍jaya̱kṣmāt |
10.161.01c grāhi̍r ja̱grāha̱ yadi̍ vai̱tad e̍na̱ṁ tasyā̍ indrāgnī̱ pra mu̍muktam enam ||

10.161.02a yadi̍ kṣi̱tāyu̱r yadi̍ vā̱ pare̍to̱ yadi̍ mṛ̱tyor a̍nti̱kaṁ nī̍ta e̱va |
10.161.02c tam ā ha̍rāmi̱ nirṛ̍ter u̱pasthā̱d aspā̍rṣam enaṁ śa̱taśā̍radāya ||

10.161.03a sa̱ha̱srā̱kṣeṇa̍ śa̱taśā̍radena śa̱tāyu̍ṣā ha̱viṣāhā̍rṣam enam |
10.161.03c śa̱taṁ yathe̱maṁ śa̱rado̱ nayā̱tīndro̱ viśva̍sya duri̱tasya̍ pā̱ram ||

10.161.04a śa̱taṁ jī̍va śa̱rado̱ vardha̍mānaḥ śa̱taṁ he̍ma̱ntāñ cha̱tam u̍ vasa̱ntān |
10.161.04c śa̱tam i̍ndrā̱gnī sa̍vi̱tā bṛha̱spati̍ḥ śa̱tāyu̍ṣā ha̱viṣe̱mam puna̍r duḥ ||

10.161.05a āhā̍rṣa̱ṁ tvāvi̍daṁ tvā̱ puna̱r āgā̍ḥ punarnava |
10.161.05c sarvā̍ṅga̱ sarva̍ṁ te̱ cakṣu̱ḥ sarva̱m āyu̍ś ca te 'vidam ||


10.162.01a brahma̍ṇā̱gniḥ sa̍ṁvidā̱no ra̍kṣo̱hā bā̍dhatām i̱taḥ |
10.162.01c amī̍vā̱ yas te̱ garbha̍ṁ du̱rṇāmā̱ yoni̍m ā̱śaye̍ ||

10.162.02a yas te̱ garbha̱m amī̍vā du̱rṇāmā̱ yoni̍m ā̱śaye̍ |
10.162.02c a̱gniṣ ṭam brahma̍ṇā sa̱ha niṣ kra̱vyāda̍m anīnaśat ||

10.162.03a yas te̱ hanti̍ pa̱taya̍ntaṁ niṣa̱tsnuṁ yaḥ sa̍rīsṛ̱pam |
10.162.03c jā̱taṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||

10.162.04a yas ta̍ ū̱rū vi̱hara̍ty anta̱rā dampa̍tī̱ śaye̍ |
10.162.04c yoni̱ṁ yo a̱ntar ā̱reḻhi̱ tam i̱to nā̍śayāmasi ||

10.162.05a yas tvā̱ bhrātā̱ pati̍r bhū̱tvā jā̱ro bhū̱tvā ni̱padya̍te |
10.162.05c pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||

10.162.06a yas tvā̱ svapne̍na̱ tama̍sā mohayi̱tvā ni̱padya̍te |
10.162.06c pra̱jāṁ yas te̱ jighā̍ṁsati̱ tam i̱to nā̍śayāmasi ||


10.163.01a a̱kṣībhyā̍ṁ te̱ nāsi̍kābhyā̱ṁ karṇā̍bhyā̱ṁ chubu̍kā̱d adhi̍ |
10.163.01c yakṣma̍ṁ śīrṣa̱ṇya̍m ma̱stiṣkā̍j ji̱hvāyā̱ vi vṛ̍hāmi te ||

10.163.02a grī̱vābhya̍s ta u̱ṣṇihā̍bhya̱ḥ kīka̍sābhyo anū̱kyā̍t |
10.163.02c yakṣma̍ṁ doṣa̱ṇya1̱̍m aṁsā̍bhyām bā̱hubhyā̱ṁ vi vṛ̍hāmi te ||

10.163.03a ā̱ntrebhya̍s te̱ gudā̍bhyo vani̱ṣṭhor hṛda̍yā̱d adhi̍ |
10.163.03c yakṣma̱m mata̍snābhyāṁ ya̱knaḥ plā̱śibhyo̱ vi vṛ̍hāmi te ||

10.163.04a ū̱rubhyā̍ṁ te aṣṭhī̱vadbhyā̱m pārṣṇi̍bhyā̱m prapa̍dābhyām |
10.163.04c yakṣma̱ṁ śroṇi̍bhyā̱m bhāsa̍dā̱d bhaṁsa̍so̱ vi vṛ̍hāmi te ||

10.163.05a meha̍nād vana̱ṁkara̍ṇā̱l loma̍bhyas te na̱khebhya̍ḥ |
10.163.05c yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te ||

10.163.06a aṅgā̍d-aṅgā̱l lomno̍-lomno jā̱tam parva̍ṇi-parvaṇi |
10.163.06c yakṣma̱ṁ sarva̍smād ā̱tmana̱s tam i̱daṁ vi vṛ̍hāmi te ||


10.164.01a ape̍hi manasas pa̱te 'pa̍ krāma pa̱raś ca̍ra |
10.164.01c pa̱ro nirṛ̍tyā̱ ā ca̍kṣva bahu̱dhā jīva̍to̱ mana̍ḥ ||

10.164.02a bha̱draṁ vai vara̍ṁ vṛṇate bha̱draṁ yu̍ñjanti̱ dakṣi̍ṇam |
10.164.02c bha̱draṁ vai̍vasva̱te cakṣu̍r bahu̱trā jīva̍to̱ mana̍ḥ ||

10.164.03a yad ā̱śasā̍ ni̱ḥśasā̍bhi̱śaso̍pāri̱ma jāgra̍to̱ yat sva̱panta̍ḥ |
10.164.03c a̱gnir viśvā̱ny apa̍ duṣkṛ̱tāny aju̍ṣṭāny ā̱re a̱smad da̍dhātu ||

10.164.04a yad i̍ndra brahmaṇas pate 'bhidro̱haṁ carā̍masi |
10.164.04c prace̍tā na āṅgira̱so dvi̍ṣa̱tām pā̱tv aṁha̍saḥ ||

10.164.05a ajai̍ṣmā̱dyāsa̍nāma̱ cābhū̱mānā̍gaso va̱yam |
10.164.05c jā̱gra̱tsva̱pnaḥ sa̍ṁka̱lpaḥ pā̱po yaṁ dvi̱ṣmas taṁ sa ṛ̍cchatu̱ yo no̱ dveṣṭi̱ tam ṛ̍cchatu ||


10.165.01a devā̍ḥ ka̱pota̍ iṣi̱to yad i̱cchan dū̱to nirṛ̍tyā i̱dam ā̍ja̱gāma̍ |
10.165.01c tasmā̍ arcāma kṛ̱ṇavā̍ma̱ niṣkṛ̍ti̱ṁ śaṁ no̍ astu dvi̱pade̱ śaṁ catu̍ṣpade ||

10.165.02a śi̱vaḥ ka̱pota̍ iṣi̱to no̍ astv anā̱gā de̍vāḥ śaku̱no gṛ̱heṣu̍ |
10.165.02c a̱gnir hi vipro̍ ju̱ṣatā̍ṁ ha̱vir na̱ḥ pari̍ he̱tiḥ pa̱kṣiṇī̍ no vṛṇaktu ||

10.165.03a he̱tiḥ pa̱kṣiṇī̱ na da̍bhāty a̱smān ā̱ṣṭryām pa̱daṁ kṛ̍ṇute agni̱dhāne̍ |
10.165.03c śaṁ no̱ gobhya̍ś ca̱ puru̍ṣebhyaś cāstu̱ mā no̍ hiṁsīd i̱ha de̍vāḥ ka̱pota̍ḥ ||

10.165.04a yad ulū̍ko̱ vada̍ti mo̱gham e̱tad yat ka̱pota̍ḥ pa̱dam a̱gnau kṛ̱ṇoti̍ |
10.165.04c yasya̍ dū̱taḥ prahi̍ta e̱ṣa e̱tat tasmai̍ ya̱māya̱ namo̍ astu mṛ̱tyave̍ ||

10.165.05a ṛ̱cā ka̱pota̍ṁ nudata pra̱ṇoda̱m iṣa̱m mada̍nta̱ḥ pari̱ gāṁ na̍yadhvam |
10.165.05c sa̱ṁyo̱paya̍nto duri̱tāni̱ viśvā̍ hi̱tvā na̱ ūrja̱m pra pa̍tā̱t pati̍ṣṭhaḥ ||


10.166.01a ṛ̱ṣa̱bham mā̍ samā̱nānā̍ṁ sa̱patnā̍nāṁ viṣāsa̱him |
10.166.01c ha̱ntāra̱ṁ śatrū̍ṇāṁ kṛdhi vi̱rāja̱ṁ gopa̍ti̱ṁ gavā̍m ||

10.166.02a a̱ham a̍smi sapatna̱hendra̍ i̱vāri̍ṣṭo̱ akṣa̍taḥ |
10.166.02c a̱dhaḥ sa̱patnā̍ me pa̱dor i̱me sarve̍ a̱bhiṣṭhi̍tāḥ ||

10.166.03a atrai̱va vo 'pi̍ nahyāmy u̱bhe ārtnī̍ iva̱ jyayā̍ |
10.166.03c vāca̍s pate̱ ni ṣe̍dhe̱mān yathā̱ mad adha̍ra̱ṁ vadā̍n ||

10.166.04a a̱bhi̱bhūr a̱ham āga̍maṁ vi̱śvaka̍rmeṇa̱ dhāmnā̍ |
10.166.04c ā va̍ś ci̱ttam ā vo̍ vra̱tam ā vo̱ 'haṁ sami̍tiṁ dade ||

10.166.05a yo̱ga̱kṣe̱maṁ va̍ ā̱dāyā̱ham bhū̍yāsam utta̱ma ā vo̍ mū̱rdhāna̍m akramīm |
10.166.05d a̱dha̱spa̱dān ma̱ ud va̍data ma̱ṇḍūkā̍ ivoda̱kān ma̱ṇḍūkā̍ uda̱kād i̍va ||


10.167.01a tubhye̱dam i̍ndra̱ pari̍ ṣicyate̱ madhu̱ tvaṁ su̱tasya̍ ka̱laśa̍sya rājasi |
10.167.01c tvaṁ ra̱yim pu̍ru̱vīrā̍m u nas kṛdhi̱ tvaṁ tapa̍ḥ pari̱tapyā̍jaya̱ḥ sva̍ḥ ||

10.167.02a sva̱rjita̱m mahi̍ mandā̱nam andha̍so̱ havā̍mahe̱ pari̍ śa̱kraṁ su̱tām̐ upa̍ |
10.167.02c i̱maṁ no̍ ya̱jñam i̱ha bo̱dhy ā ga̍hi̱ spṛdho̱ jaya̍ntam ma̱ghavā̍nam īmahe ||

10.167.03a soma̍sya̱ rājño̱ varu̍ṇasya̱ dharma̍ṇi̱ bṛha̱spate̱r anu̍matyā u̱ śarma̍ṇi |
10.167.03c tavā̱ham a̱dya ma̍ghava̱nn upa̍stutau̱ dhāta̱r vidhā̍taḥ ka̱laśā̍m̐ abhakṣayam ||

10.167.04a prasū̍to bha̱kṣam a̍karaṁ ca̱rāv api̱ stoma̍ṁ ce̱mam pra̍tha̱maḥ sū̱rir un mṛ̍je |
10.167.04c su̱te sā̱tena̱ yady āga̍maṁ vā̱m prati̍ viśvāmitrajamadagnī̱ dame̍ ||


10.168.01a vāta̍sya̱ nu ma̍hi̱māna̱ṁ ratha̍sya ru̱jann e̍ti sta̱naya̍nn asya̱ ghoṣa̍ḥ |
10.168.01c di̱vi̱spṛg yā̍ty aru̱ṇāni̍ kṛ̱ṇvann u̱to e̍ti pṛthi̱vyā re̱ṇum asya̍n ||

10.168.02a sam prera̍te̱ anu̱ vāta̍sya vi̱ṣṭhā aina̍ṁ gacchanti̱ sama̍na̱ṁ na yoṣā̍ḥ |
10.168.02c tābhi̍ḥ sa̱yuk sa̱ratha̍ṁ de̱va ī̍yate̱ 'sya viśva̍sya̱ bhuva̍nasya̱ rājā̍ ||

10.168.03a a̱ntari̍kṣe pa̱thibhi̱r īya̍māno̱ na ni vi̍śate kata̱mac ca̱nāha̍ḥ |
10.168.03c a̱pāṁ sakhā̍ prathama̱jā ṛ̱tāvā̱ kva̍ svij jā̱taḥ kuta̱ ā ba̍bhūva ||

10.168.04a ā̱tmā de̱vānā̱m bhuva̍nasya̱ garbho̍ yathāva̱śaṁ ca̍rati de̱va e̱ṣaḥ |
10.168.04c ghoṣā̱ id a̍sya śṛṇvire̱ na rū̱paṁ tasmai̱ vātā̍ya ha̱viṣā̍ vidhema ||


10.169.01a ma̱yo̱bhūr vāto̍ a̱bhi vā̍tū̱srā ūrja̍svatī̱r oṣa̍dhī̱r ā ri̍śantām |
10.169.01c pīva̍svatīr jī̱vadha̍nyāḥ pibantv ava̱sāya̍ pa̱dvate̍ rudra mṛḻa ||

10.169.02a yāḥ sarū̍pā̱ virū̍pā̱ eka̍rūpā̱ yāsā̍m a̱gnir iṣṭyā̱ nāmā̍ni̱ veda̍ |
10.169.02c yā aṅgi̍rasa̱s tapa̍se̱ha ca̱krus tābhya̍ḥ parjanya̱ mahi̱ śarma̍ yaccha ||

10.169.03a yā de̱veṣu̍ ta̱nva1̱̍m aira̍yanta̱ yāsā̱ṁ somo̱ viśvā̍ rū̱pāṇi̱ veda̍ |
10.169.03c tā a̱smabhya̱m paya̍sā̱ pinva̍mānāḥ pra̱jāva̍tīr indra go̱ṣṭhe ri̍rīhi ||

10.169.04a pra̱jāpa̍ti̱r mahya̍m e̱tā rarā̍ṇo̱ viśvai̍r de̱vaiḥ pi̱tṛbhi̍ḥ saṁvidā̱naḥ |
10.169.04c śi̱vāḥ sa̱tīr upa̍ no go̱ṣṭham āka̱s tāsā̍ṁ va̱yam pra̱jayā̱ saṁ sa̍dema ||


10.170.01a vi̱bhrāḍ bṛ̱hat pi̍batu so̱myam madhv āyu̱r dadha̍d ya̱jñapa̍tā̱v avi̍hrutam |
10.170.01c vāta̍jūto̱ yo a̍bhi̱rakṣa̍ti̱ tmanā̍ pra̱jāḥ pu̍poṣa puru̱dhā vi rā̍jati ||

10.170.02a vi̱bhrāḍ bṛ̱hat subhṛ̍taṁ vāja̱sāta̍ma̱ṁ dharma̍n di̱vo dha̱ruṇe̍ sa̱tyam arpi̍tam |
10.170.02c a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱haṁta̍ma̱ṁ jyoti̍r jajñe asura̱hā sa̍patna̱hā ||

10.170.03a i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̍r utta̱maṁ vi̍śva̱jid dha̍na̱jid u̍cyate bṛ̱hat |
10.170.03c vi̱śva̱bhrāḍ bhrā̱jo mahi̱ sūryo̍ dṛ̱śa u̱ru pa̍prathe̱ saha̱ ojo̱ acyu̍tam ||

10.170.04a vi̱bhrāja̱ñ jyoti̍ṣā̱ sva1̱̍r aga̍ccho roca̱naṁ di̱vaḥ |
10.170.04c yene̱mā viśvā̱ bhuva̍nā̱ny ābhṛ̍tā vi̱śvaka̍rmaṇā vi̱śvade̍vyāvatā ||


10.171.01a tvaṁ tyam i̱ṭato̱ ratha̱m indra̱ prāva̍ḥ su̱tāva̍taḥ |
10.171.01c aśṛ̍ṇoḥ so̱mino̱ hava̍m ||

10.171.02a tvam ma̱khasya̱ dodha̍ta̱ḥ śiro 'va̍ tva̱co bha̍raḥ |
10.171.02c aga̍cchaḥ so̱mino̍ gṛ̱ham ||

10.171.03a tvaṁ tyam i̍ndra̱ martya̍m āstrabu̱dhnāya̍ ve̱nyam |
10.171.03c muhu̍ḥ śrathnā mana̱syave̍ ||

10.171.04a tvaṁ tyam i̍ndra̱ sūrya̍m pa̱ścā santa̍m pu̱ras kṛ̍dhi |
10.171.04c de̱vānā̍ṁ cit ti̱ro vaśa̍m ||


10.172.01a ā yā̍hi̱ vana̍sā sa̱ha gāva̍ḥ sacanta varta̱niṁ yad ūdha̍bhiḥ ||

10.172.02a ā yā̍hi̱ vasvyā̍ dhi̱yā maṁhi̍ṣṭho jāra̱yanma̍khaḥ su̱dānu̍bhiḥ ||

10.172.03a pi̱tu̱bhṛto̱ na tantu̱m it su̱dāna̍va̱ḥ prati̍ dadhmo̱ yajā̍masi ||

10.172.04a u̱ṣā apa̱ svasu̱s tama̱ḥ saṁ va̍rtayati varta̱niṁ su̍jā̱tatā̍ ||


10.173.01a ā tvā̍hārṣam a̱ntar e̍dhi dhru̱vas ti̱ṣṭhāvi̍cācaliḥ |
10.173.01c viśa̍s tvā̱ sarvā̍ vāñchantu̱ mā tvad rā̱ṣṭram adhi̍ bhraśat ||

10.173.02a i̱haivaidhi̱ māpa̍ cyoṣṭhā̱ḥ parva̍ta i̱vāvi̍cācaliḥ |
10.173.02c indra̍ ive̱ha dhru̱vas ti̍ṣṭhe̱ha rā̱ṣṭram u̍ dhāraya ||

10.173.03a i̱mam indro̍ adīdharad dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̍ |
10.173.03c tasmai̱ somo̱ adhi̍ brava̱t tasmā̍ u̱ brahma̍ṇa̱s pati̍ḥ ||

10.173.04a dhru̱vā dyaur dhru̱vā pṛ̍thi̱vī dhru̱vāsa̱ḥ parva̍tā i̱me |
10.173.04c dhru̱vaṁ viśva̍m i̱daṁ jaga̍d dhru̱vo rājā̍ vi̱śām a̱yam ||

10.173.05a dhru̱vaṁ te̱ rājā̱ varu̍ṇo dhru̱vaṁ de̱vo bṛha̱spati̍ḥ |
10.173.05c dhru̱vaṁ ta̱ indra̍ś cā̱gniś ca̍ rā̱ṣṭraṁ dhā̍rayatāṁ dhru̱vam ||

10.173.06a dhru̱vaṁ dhru̱veṇa̍ ha̱viṣā̱bhi soma̍m mṛśāmasi |
10.173.06c atho̍ ta̱ indra̱ḥ keva̍lī̱r viśo̍ bali̱hṛta̍s karat ||


10.174.01a a̱bhī̱va̱rtena̍ ha̱viṣā̱ yenendro̍ abhivāvṛ̱te |
10.174.01c tenā̱smān bra̍hmaṇas pate̱ 'bhi rā̱ṣṭrāya̍ vartaya ||

10.174.02a a̱bhi̱vṛtya̍ sa̱patnā̍n a̱bhi yā no̱ arā̍tayaḥ |
10.174.02c a̱bhi pṛ̍ta̱nyanta̍ṁ tiṣṭhā̱bhi yo na̍ ira̱syati̍ ||

10.174.03a a̱bhi tvā̍ de̱vaḥ sa̍vi̱tābhi somo̍ avīvṛtat |
10.174.03c a̱bhi tvā̱ viśvā̍ bhū̱tāny a̍bhīva̱rto yathāsa̍si ||

10.174.04a yenendro̍ ha̱viṣā̍ kṛ̱tvy abha̍vad dyu̱mny u̍tta̱maḥ |
10.174.04c i̱daṁ tad a̍kri devā asapa̱tnaḥ kilā̍bhuvam ||

10.174.05a a̱sa̱pa̱tnaḥ sa̍patna̱hābhirā̍ṣṭro viṣāsa̱hiḥ |
10.174.05c yathā̱ham e̍ṣām bhū̱tānā̍ṁ vi̱rājā̍ni̱ jana̍sya ca ||


10.175.01a pra vo̍ grāvāṇaḥ savi̱tā de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.01c dhū̱rṣu yu̍jyadhvaṁ sunu̱ta ||

10.175.02a grāvā̍ṇo̱ apa̍ du̱cchunā̱m apa̍ sedhata durma̱tim |
10.175.02c u̱srāḥ ka̍rtana bheṣa̱jam ||

10.175.03a grāvā̍ṇa̱ upa̍re̱ṣv ā ma̍hī̱yante̍ sa̱joṣa̍saḥ |
10.175.03c vṛṣṇe̱ dadha̍to̱ vṛṣṇya̍m ||

10.175.04a grāvā̍ṇaḥ savi̱tā nu vo̍ de̱vaḥ su̍vatu̱ dharma̍ṇā |
10.175.04c yaja̍mānāya sunva̱te ||


10.176.01a pra sū̱nava̍ ṛbhū̱ṇām bṛ̱han na̍vanta vṛ̱janā̍ |
10.176.01c kṣāmā̱ ye vi̱śvadhā̍ya̱so 'śna̍n dhe̱nuṁ na mā̱tara̍m ||

10.176.02a pra de̱vaṁ de̱vyā dhi̱yā bhara̍tā jā̱tave̍dasam |
10.176.02c ha̱vyā no̍ vakṣad ānu̱ṣak ||

10.176.03a a̱yam u̱ ṣya pra de̍va̱yur hotā̍ ya̱jñāya̍ nīyate |
10.176.03c ratho̱ na yor a̱bhīvṛ̍to̱ ghṛṇī̍vāñ cetati̱ tmanā̍ ||

10.176.04a a̱yam a̱gnir u̍ruṣyaty a̱mṛtā̍d iva̱ janma̍naḥ |
10.176.04c saha̍saś ci̱t sahī̍yān de̱vo jī̱vāta̍ve kṛ̱taḥ ||


10.177.01a pa̱ta̱ṁgam a̱ktam asu̍rasya mā̱yayā̍ hṛ̱dā pa̍śyanti̱ mana̍sā vipa̱ścita̍ḥ |
10.177.01c sa̱mu̱dre a̱ntaḥ ka̱vayo̱ vi ca̍kṣate̱ marī̍cīnām pa̱dam i̍cchanti ve̱dhasa̍ḥ ||

10.177.02a pa̱ta̱ṁgo vāca̱m mana̍sā bibharti̱ tāṁ ga̍ndha̱rvo̍ 'vada̱d garbhe̍ a̱ntaḥ |
10.177.02c tāṁ dyota̍mānāṁ sva̱rya̍m manī̱ṣām ṛ̱tasya̍ pa̱de ka̱vayo̱ ni pā̍nti ||

10.177.03a apa̍śyaṁ go̱pām ani̍padyamāna̱m ā ca̱ parā̍ ca pa̱thibhi̱ś cara̍ntam |
10.177.03c sa sa̱dhrīcī̱ḥ sa viṣū̍cī̱r vasā̍na̱ ā va̍rīvarti̱ bhuva̍neṣv a̱ntaḥ ||


10.178.01a tyam ū̱ ṣu vā̱jina̍ṁ de̱vajū̍taṁ sa̱hāvā̍naṁ taru̱tāra̱ṁ rathā̍nām |
10.178.01c ari̍ṣṭanemim pṛta̱nāja̍m ā̱śuṁ sva̱staye̱ tārkṣya̍m i̱hā hu̍vema ||

10.178.02a indra̍syeva rā̱tim ā̱johu̍vānāḥ sva̱staye̱ nāva̍m i̱vā ru̍hema |
10.178.02c urvī̱ na pṛthvī̱ bahu̍le̱ gabhī̍re̱ mā vā̱m etau̱ mā pare̍tau riṣāma ||

10.178.03a sa̱dyaś ci̱d yaḥ śava̍sā̱ pañca̍ kṛ̱ṣṭīḥ sūrya̍ iva̱ jyoti̍ṣā̱pas ta̱tāna̍ |
10.178.03c sa̱ha̱sra̱sāḥ śa̍ta̱sā a̍sya̱ raṁhi̱r na smā̍ varante yuva̱tiṁ na śaryā̍m ||


10.179.01a ut ti̍ṣṭha̱tāva̍ paśya̱tendra̍sya bhā̱gam ṛ̱tviya̍m |
10.179.01c yadi̍ śrā̱to ju̱hota̍na̱ yady aśrā̍to mama̱ttana̍ ||

10.179.02a śrā̱taṁ ha̱vir o ṣv i̍ndra̱ pra yā̍hi ja̱gāma̱ sūro̱ adhva̍no̱ vima̍dhyam |
10.179.02c pari̍ tvāsate ni̱dhibhi̱ḥ sakhā̍yaḥ kula̱pā na vrā̱japa̍ti̱ṁ cara̍ntam ||

10.179.03a śrā̱tam ma̍nya̱ ūdha̍ni śrā̱tam a̱gnau suśrā̍tam manye̱ tad ṛ̱taṁ navī̍yaḥ |
10.179.03c mādhya̍ṁdinasya̱ sava̍nasya da̱dhnaḥ pibe̍ndra vajrin purukṛj juṣā̱ṇaḥ ||


10.180.01a pra sa̍sāhiṣe puruhūta̱ śatrū̱ñ jyeṣṭha̍s te̱ śuṣma̍ i̱ha rā̱tir a̍stu |
10.180.01c indrā bha̍ra̱ dakṣi̍ṇenā̱ vasū̍ni̱ pati̱ḥ sindhū̍nām asi re̱vatī̍nām ||

10.180.02a mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ pa̍rā̱vata̱ ā ja̍ganthā̱ para̍syāḥ |
10.180.02c sṛ̱kaṁ sa̱ṁśāya̍ pa̱vim i̍ndra ti̱gmaṁ vi śatrū̍n tāḻhi̱ vi mṛdho̍ nudasva ||

10.180.03a indra̍ kṣa̱tram a̱bhi vā̱mam ojo 'jā̍yathā vṛṣabha carṣaṇī̱nām |
10.180.03c apā̍nudo̱ jana̍m amitra̱yanta̍m u̱ruṁ de̱vebhyo̍ akṛṇor u lo̱kam ||


10.181.01a pratha̍ś ca̱ yasya̍ sa̱pratha̍ś ca̱ nāmānu̍ṣṭubhasya ha̱viṣo̍ ha̱vir yat |
10.181.01c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍ rathaṁta̱ram ā ja̍bhārā̱ vasi̍ṣṭhaḥ ||

10.181.02a avi̍nda̱n te ati̍hita̱ṁ yad āsī̍d ya̱jñasya̱ dhāma̍ para̱maṁ guhā̱ yat |
10.181.02c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̍r bha̱radvā̍jo bṛ̱had ā ca̍kre a̱gneḥ ||

10.181.03a te̍ 'vinda̱n mana̍sā̱ dīdhyā̍nā̱ yaju̍ḥ ṣka̱nnam pra̍tha̱maṁ de̍va̱yāna̍m |
10.181.03c dhā̱tur dyutā̍nāt savi̱tuś ca̱ viṣṇo̱r ā sūryā̍d abharan gha̱rmam e̱te ||


10.182.01a bṛha̱spati̍r nayatu du̱rgahā̍ ti̱raḥ puna̍r neṣad a̱ghaśa̍ṁsāya̱ manma̍ |
10.182.01c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||

10.182.02a narā̱śaṁso̍ no 'vatu prayā̱je śaṁ no̍ astv anuyā̱jo have̍ṣu |
10.182.02c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||

10.182.03a tapu̍rmūrdhā tapatu ra̱kṣaso̱ ye bra̍hma̱dviṣa̱ḥ śara̍ve̱ hanta̱vā u̍ |
10.182.03c kṣi̱pad aśa̍sti̱m apa̍ durma̱tiṁ ha̱nn athā̍ kara̱d yaja̍mānāya̱ śaṁ yoḥ ||


10.183.01a apa̍śyaṁ tvā̱ mana̍sā̱ ceki̍tāna̱ṁ tapa̍so jā̱taṁ tapa̍so̱ vibhū̍tam |
10.183.01c i̱ha pra̱jām i̱ha ra̱yiṁ rarā̍ṇa̱ḥ pra jā̍yasva pra̱jayā̍ putrakāma ||

10.183.02a apa̍śyaṁ tvā̱ mana̍sā̱ dīdhyā̍nā̱ṁ svāyā̍ṁ ta̱nū ṛtvye̱ nādha̍mānām |
10.183.02c upa̱ mām u̱ccā yu̍va̱tir ba̍bhūyā̱ḥ pra jā̍yasva pra̱jayā̍ putrakāme ||

10.183.03a a̱haṁ garbha̍m adadhā̱m oṣa̍dhīṣv a̱haṁ viśve̍ṣu̱ bhuva̍neṣv a̱ntaḥ |
10.183.03c a̱ham pra̱jā a̍janayam pṛthi̱vyām a̱haṁ jani̍bhyo apa̱rīṣu̍ pu̱trān ||


10.184.01a viṣṇu̱r yoni̍ṁ kalpayatu̱ tvaṣṭā̍ rū̱pāṇi̍ piṁśatu |
10.184.01c ā si̍ñcatu pra̱jāpa̍tir dhā̱tā garbha̍ṁ dadhātu te ||

10.184.02a garbha̍ṁ dhehi sinīvāli̱ garbha̍ṁ dhehi sarasvati |
10.184.02c garbha̍ṁ te a̱śvinau̍ de̱vāv ā dha̍ttā̱m puṣka̍rasrajā ||

10.184.03a hi̱ra̱ṇyayī̍ a̱raṇī̱ yaṁ ni̱rmantha̍to a̱śvinā̍ |
10.184.03c taṁ te̱ garbha̍ṁ havāmahe daśa̱me mā̱si sūta̍ve ||


10.185.01a mahi̍ trī̱ṇām avo̍ 'stu dyu̱kṣam mi̱trasyā̍rya̱mṇaḥ |
10.185.01c du̱rā̱dharṣa̱ṁ varu̍ṇasya ||

10.185.02a na̱hi teṣā̍m a̱mā ca̱na nādhva̍su vāra̱ṇeṣu̍ |
10.185.02c īśe̍ ri̱pur a̱ghaśa̍ṁsaḥ ||

10.185.03a yasmai̍ pu̱trāso̱ adi̍te̱ḥ pra jī̱vase̱ martyā̍ya |
10.185.03c jyoti̱r yaccha̱nty aja̍sram ||


10.186.01a vāta̱ ā vā̍tu bheṣa̱jaṁ śa̱mbhu ma̍yo̱bhu no̍ hṛ̱de |
10.186.01c pra ṇa̱ āyū̍ṁṣi tāriṣat ||

10.186.02a u̱ta vā̍ta pi̱tāsi̍ na u̱ta bhrāto̱ta na̱ḥ sakhā̍ |
10.186.02c sa no̍ jī̱vāta̍ve kṛdhi ||

10.186.03a yad a̱do vā̍ta te gṛ̱he̱3̱̍ 'mṛta̍sya ni̱dhir hi̱taḥ |
10.186.03c tato̍ no dehi jī̱vase̍ ||


10.187.01a prāgnaye̱ vāca̍m īraya vṛṣa̱bhāya̍ kṣitī̱nām |
10.187.01c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.02a yaḥ para̍syāḥ parā̱vata̍s ti̱ro dhanvā̍ti̱roca̍te |
10.187.02c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.03a yo rakṣā̍ṁsi ni̱jūrva̍ti̱ vṛṣā̍ śu̱kreṇa̍ śo̱ciṣā̍ |
10.187.03c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.04a yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti |
10.187.04c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||

10.187.05a yo a̱sya pā̱re raja̍saḥ śu̱kro a̱gnir ajā̍yata |
10.187.05c sa na̍ḥ parṣa̱d ati̱ dviṣa̍ḥ ||


10.188.01a pra nū̱naṁ jā̱tave̍dasa̱m aśva̍ṁ hinota vā̱jina̍m |
10.188.01c i̱daṁ no̍ ba̱rhir ā̱sade̍ ||

10.188.02a a̱sya pra jā̱tave̍daso̱ vipra̍vīrasya mī̱ḻhuṣa̍ḥ |
10.188.02c ma̱hīm i̍yarmi suṣṭu̱tim ||

10.188.03a yā ruco̍ jā̱tave̍daso deva̱trā ha̍vya̱vāha̍nīḥ |
10.188.03c tābhi̍r no ya̱jñam i̍nvatu ||


10.189.01a āyaṁ gauḥ pṛśni̍r akramī̱d asa̍dan mā̱tara̍m pu̱raḥ |
10.189.01c pi̱tara̍ṁ ca pra̱yan sva̍ḥ ||

10.189.02a a̱ntaś ca̍rati roca̱nāsya prā̱ṇād a̍pāna̱tī |
10.189.02c vy a̍khyan mahi̱ṣo diva̍m ||

10.189.03a tri̱ṁśad dhāma̱ vi rā̍jati̱ vāk pa̍ta̱ṁgāya̍ dhīyate |
10.189.03c prati̱ vasto̱r aha̱ dyubhi̍ḥ ||


10.190.01a ṛ̱taṁ ca̍ sa̱tyaṁ cā̱bhī̍ddhā̱t tapa̱so 'dhy a̍jāyata |
10.190.01c tato̱ rātry a̍jāyata̱ tata̍ḥ samu̱dro a̍rṇa̱vaḥ ||

10.190.02a sa̱mu̱drād a̍rṇa̱vād adhi̍ saṁvatsa̱ro a̍jāyata |
10.190.02c a̱ho̱rā̱trāṇi̍ vi̱dadha̱d viśva̍sya miṣa̱to va̱śī ||

10.190.03a sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvam a̍kalpayat |
10.190.03c diva̍ṁ ca pṛthi̱vīṁ cā̱ntari̍kṣa̱m atho̱ sva̍ḥ ||


10.191.01a saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
10.191.01c i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra ||

10.191.02a saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
10.191.02c de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||

10.191.03a sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
10.191.03c sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||

10.191.04a sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
10.191.04c sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||


Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. This transliteration version of Rigveda is from an ITRANS file which I have created on the basis of The Aufrecht/van Nooten/Holland (Samhita) version of theRigveda. 2. Font: Times New Roman / Unicode 3. Hiatus au is shown as aü 4. Transliteration:
a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' | a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ü̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ ḷ̱ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍ k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḻ ḻh 5. Last update: 24 June 2022 (7.025.02a, 10.070.09c, 10.102.02a); 21 July 2019; 18 Sept 2017; 29 Oct 2016 (8.012.07a ke̱tava̍ u̱ta), (10.078.04a ye1̱̍ 'rāḥ); 30 Oct 2013 (with restored visargas)