Ṛgveda-Prātiśākhya

अथ ऋग्वेदप्रातिशाख्यम्
atha ṛgvedaprātiśākhyam

अथ प्रथमं पटलम्
atha prathamaṁ paṭalam (1)

अष्टौ समानाक्षराण्यादितस् ततश् चत्वारि सन्ध्यक्षराण्युत्तराणि ।
एते स्वरा इपरो दीर्घवत्प्लुतोऽनुस्वारो व्यञ्जनं वा स्वरो वा  १
aṣṭau samānākṣarāṇyāditas tataś catvāri sandhyakṣarāṇyuttarāṇi |
ete svarā iparo dīrghavatpluto'nusvāro vyañjanaṁ vā svaro vā  1

सर्वः शेषो व्यञ्जनान्येव तेषामाद्या स्पर्शाः पञ्च ते पञ्चवर्गाः ।
चतस्रोऽन्तस्थास्तत उत्तरेऽष्टा ऊष्माणोऽन्त्याः सप्त तेषामघोषाः  २
sarvaḥ śeṣo vyañjanānyeva teṣāmādyā sparśāḥ pañca te pañcavargāḥ |
catasro'ntasthāstata uttare'ṣṭā ūṣmāṇo'ntyāḥ sapta teṣāmaghoṣāḥ  2

वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणाव नुनासिकोऽन्त्यः ।
तस्मादन्यमवसाने तृतीयं गार्ग्य स्पर्शं प्रथमं शाकटायनः  ३
varge varge ca prathamāvaghoṣau yugmau soṣmāṇāva nunāsiko'ntyaḥ |
tasmādanyamavasāne tṛtīyaṁ gārgya sparśaṁ prathamaṁ śākaṭāyanaḥ  3

ओजा ह्रस्वाः सप्तमान्ताः स्वराणाम् अन्ये दीर्घा उभये त्वक्षराणि ।
गुरूणि दीर्घाणि यथेतरेषां संयोगानुस्वारपराणि यानि  ४
ojā hrasvāḥ saptamāntāḥ svarāṇām anye dīrghā ubhaye tvakṣarāṇi |
gurūṇi dīrghāṇi yathetareṣāṁ saṁyogānusvāraparāṇi yāni  4

अनुस्वारो व्यञ्जनं चाक्षराङ्गं स्वरान्तरे व्यञ्जनान्युत्तरस्य ।
पूर्वस्यानुस्वारविसर्जनीयौ संयोगादिर्वा च परक्रमे द्वे  ५  १
anusvāro vyañjanaṁ cākṣarāṅgaṁ svarāntare vyañjanānyuttarasya |
pūrvasyānusvāravisarjanīyau saṁyogādirvā ca parakrame dve  5  1

मात्रा ह्रस्वम् तावदवग्रहान्तरं द्वे दीर्घ स्तिस्रः प्लुतः उच्यते स्वरः ।
अधः स्विदासी३दुपरि स्विदासी३दर्थे प्लुतिर्भीरिव विन्दतीँ३त्रिः  ६
mātrā hrasvam tāvadavagrahāntaraṁ dve dīrgha stisraḥ plutaḥ ucyate svaraḥ |
adhaḥ svidāsī3dupari svidāsī3darthe plutirbhīriva vindatīm̐3triḥ  6

स्वरभक्तिः पूर्वभागक्षराङ्गं द्राघीयसी सार्धमात्रेतरे च ।
अर्धोनान्या रक्तसंज्ञोऽनुनासिकः संयोगस्तु व्यञ्जनसंनिपातः  ७
svarabhaktiḥ pūrvabhāgakṣarāṅgaṁ drāghīyasī sārdhamātretare ca |
ardhonānyā raktasaṁjño'nunāsikaḥ saṁyogastu vyañjanasaṁnipātaḥ  7

कण्ठ्योऽकारः प्रथमपञ्चमौ च द्वा ऊष्मणां केचिदेता उरस्यौ ।
ऋकारल्कारावथ षष्ठ ऊष्मा जिह्वामूलीयाः प्रथमश्च वर्गः  ८
kaṇṭhyo'kāraḥ prathamapañcamau ca dvā ūṣmaṇāṁ kecidetā urasyau |
ṛkāralkārāvatha ṣaṣṭha ūṣmā jihvāmūlīyāḥ prathamaśca vargaḥ  8

तालव्यावेकारचकारवर्गाविकारैकारौ यकारः शकारः ।
मूर्धन्यौ षकारटकारवर्गौ दन्तमूलीयस्तु तकारवर्गः  ९
tālavyāvekāracakāravargāvikāraikārau yakāraḥ śakāraḥ |
mūrdhanyau ṣakāraṭakāravargau dantamūlīyastu takāravargaḥ  9

सकाररेफलकाराश्च रेफं बर्स्व्यमेके शष ओष्ठ्योऽपवाद्य ।
नासिक्यान् नासिक्ययमानुस्वारान् इति स्थानान्यत्र यमोपदेशः  १०  २
sakārarephalakārāśca rephaṁ barsvyameke śaṣa oṣṭhyo'pavādya |
nāsikyān nāsikyayamānusvārān iti sthānānyatra yamopadeśaḥ  10  2

जिह्वामूलं तालु चाचार्य आह स्थानं डकारस्य तु वेदमित्रः ।
द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः  ११
jihvāmūlaṁ tālu cācārya āha sthānaṁ ḍakārasya tu vedamitraḥ |
dvayoścāsya svarayormadhyametya saṁpadyate sa ḍakāro ḻakāraḥ  11

ळ्‍हकारतामेति स एव चास्य ढकारः सन्नुष्मणा संप्रयुक्तः ।
इळा साळ्हा चात्र निदर्शनानि वीड्वङ्ग इत्येतदवग्रहेण  १२
ḻhakāratāmeti sa eva cāsya ḍhakāraḥ sannuṣmaṇā saṁprayuktaḥ |
iḻā sāḻhā cātra nidarśanāni vīḍvaṅga ityetadavagraheṇa  12

न्यायैर्मिश्रानपवादान्प्रतीयात् सर्वशास्त्रार्थं प्रतिकण्ठमुक्तम् ।
स्थानप्रश्लेषोपदेशे स्वराणां ह्रस्वादेशे ह्रस्वदीर्घौ सवर्णौ  १३
nyāyairmiśrānapavādānpratīyāt sarvaśāstrārthaṁ pratikaṇṭhamuktam |
sthānapraśleṣopadeśe svarāṇāṁ hrasvādeśe hrasvadīrghau savarṇau  13

असावमुमिति तद्भावमुक्तं यथान्तर पादवच्चैव प्रैषान् ।
प्राक्चानार्षादितिकरणात्पदान्ताँस् तद्युक्तानां तेन येऽसंहितानाम्  १४
asāvamumiti tadbhāvamuktaṁ yathāntara pādavaccaiva praiṣān |
prākcānārṣāditikaraṇātpadāntām̐s tadyuktānāṁ tena ye'saṁhitānām  14

सामवशा इति चैवापवादान् कुर्वन्ति ये संपदं पादवृत्तयोः ।
अप्रत्याम्नाये पदवच्च पद्यान् ऋते नतोपाचरितक्रमस्वरान्  १५  ३
sāmavaśā iti caivāpavādān kurvanti ye saṁpadaṁ pādavṛttayoḥ |
apratyāmnāye padavacca padyān ṛte natopācaritakramasvarān  15  3

अष्टावाद्यानवसानेऽप्रगृह्यानाचार्या आहुरनुनासिकान्स्वरान् ।
तत्त्रिमात्रे शाकल दर्शयन्त्याचार्यशास्त्रापरिलोपहेतवः  १६
aṣṭāvādyānavasāne'pragṛhyānācāryā āhuranunāsikānsvarān |
tattrimātre śākala darśayantyācāryaśāstrāparilopahetavaḥ  16

ऋकारादयो दश नामिनः स्वराः पूर्वो नन्ता नतिषु नम्यमुत्तरम् ।
सहोपधोऽरिफित एकवर्णवद् विसर्जनीयः स्वरघोषवत्परः  १७
ṛkārādayo daśa nāminaḥ svarāḥ pūrvo nantā natiṣu namyamuttaram |
sahopadho'riphita ekavarṇavad visarjanīyaḥ svaraghoṣavatparaḥ  17

ओकार आमन्त्रितजः प्रगृह्यः पदं चान्योऽपूर्वपदान्तगश्च ।
षष्ठादयश्च द्विवचोऽन्तभाजस्त्रयो दीर्घाः साप्तमिकौ च पूर्वौ  १८
okāra āmantritajaḥ pragṛhyaḥ padaṁ cānyo'pūrvapadāntagaśca |
ṣaṣṭhādayaśca dvivaco'ntabhājastrayo dīrghāḥ sāptamikau ca pūrvau  18

अस्मे युष्मे त्वे अमी च प्रगृह्या उपोत्तमं नानुदात्तं न पद्यम् ।
उकारश्चेतिकरणेन युक्तो राक्तोऽपृक्तो द्राघितः शाकलेन  १९
asme yuṣme tve amī ca pragṛhyā upottamaṁ nānudāttaṁ na padyam |
ukāraścetikaraṇena yukto rākto'pṛkto drāghitaḥ śākalena  19

ऊष्मा रेफी पञ्चमो नामिपूर्वो महोऽपोवर्जमितरो यथोक्तम् ।
अन्तोदात्तमन्तरक्षार्विपर्यये स्पर्शे चोषः प्रत्यये पूर्वपद्यः  २०   ४
ūṣmā rephī pañcamo nāmipūrvo maho'povarjamitaro yathoktam |
antodāttamantarakṣārviparyaye sparśe coṣaḥ pratyaye pūrvapadyaḥ  20   4

प्रातर् देवं भार् वधराद्युदात्तं करनुदात्तम् अबिभस् तदादः ।
स्तः प्रागाथमे तशे कर् दिवे कर् अपस्करत्सारविपूर्वमस्तः  २१
prātar devaṁ bhār vadharādyudāttaṁ karanudāttam abibhas tadādaḥ |
staḥ prāgāthame taśe kar dive kar apaskaratsāravipūrvamastaḥ  21

स्वः स्वरितं न समासाङ्गमुत्तरं स्वरादेशोऽपूर्वपदेष्ववर्महः ।
अनर्धर्चान्ते स्वरघोषवत्परमूधर्न रेफेऽरुषासोऽतृणन्मही  २२
svaḥ svaritaṁ na samāsāṅgamuttaraṁ svarādeśo'pūrvapadeṣvavarmahaḥ |
anardharcānte svaraghoṣavatparamūdharna rephe'ruṣāso'tṛṇanmahī  22

वरवरावरिति चैकपादे व्यपपूर्वाण्यसमासाङ्गयोगे ।
पथ्या मघोनी दिवि चक्षसा मदे पूर्वोऽर्चिषातीतृषामोत्तरेषु न  २३
varavarāvariti caikapāde vyapapūrvāṇyasamāsāṅgayoge |
pathyā maghonī divi cakṣasā made pūrvo'rciṣātītṛṣāmottareṣu na  23

होतः सनितः पोतर्नेष्टः सोतः सवितर्नेतस्त्वष्टः ।
मातर्जनितर्भ्रातस्त्रात स्थातर्जरितर्धातर्धर्तः  २४
hotaḥ sanitaḥ potarneṣṭaḥ sotaḥ savitarnetastvaṣṭaḥ |
mātarjanitarbhrātastrāta sthātarjaritardhātardhartaḥ  24

जामातर्दुहितर्दर्तः प्रशास्तरवितः पितः ।
दोषावस्तरवस्पर्तः प्रयन्तश्चेङ्ग्यमुत्तमम्  २५
jāmātarduhitardartaḥ praśāstaravitaḥ pitaḥ |
doṣāvastaravaspartaḥ prayantaśceṅgyamuttamam  25

दीधरभारवरीवरदर्दर् दर्दरदर्धरजागरजीगः ।
वारपुनः पुनरस्परक स्पः सस्वरहः सनुतः सबरस्वाः  २६   ५
dīdharabhāravarīvaradardar dardaradardharajāgarajīgaḥ |
vārapunaḥ punarasparaka spaḥ sasvarahaḥ sanutaḥ sabarasvāḥ  26   5

इति ऋग्वेदप्रातिशाख्ये प्रथमं पटलम्
iti ṛgvedaprātiśākhye prathamaṁ paṭalam

अथ द्वितीयं पटलम्
atha dvitīyaṁ paṭalam (2)

संहिता पदप्रकृतिः पदान्तान् पदादिभिः संदधदेति यत्सा ।
कालाव्यवायेन स्वरान्तरं तु विवृत्तिः सा वा स्वरभक्तिकाला  १
saṁhitā padaprakṛtiḥ padāntān padādibhiḥ saṁdadhadeti yatsā |
kālāvyavāyena svarāntaraṁ tu vivṛttiḥ sā vā svarabhaktikālā  1

पदान्तादिष्वेव विकारशास्त्रं पदे दृष्टेषु वचनात्प्रतीयात् ।
पदं पदान्तादिवदेकवर्णं प्रश्लिष्टमप्यानुपूर्व्येण संधीन्  २
padāntādiṣveva vikāraśāstraṁ pade dṛṣṭeṣu vacanātpratīyāt |
padaṁ padāntādivadekavarṇaṁ praśliṣṭamapyānupūrvyeṇa saṁdhīn  2

एष स्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तरं यदैभ्यः ।
तेऽन्वक्षरसंधयोऽनुलोमाः प्रतिलोमास्तु विपर्यये त एव  ३
eṣa sya sa ca svarāśca pūrve bhavanti vyañjanamuttaraṁ yadaibhyaḥ |
te'nvakṣarasaṁdhayo'nulomāḥ pratilomāstu viparyaye ta eva  3

तत्र प्रथमास्तृतीयभावं प्रतिलोमेषु नियन्त्यथेतरेषु ।
ऊष्मा परिलुप्यते त्रयाणां स्वरवर्जं न तु यत्र तानि पद्याः  ४
tatra prathamāstṛtīyabhāvaṁ pratilomeṣu niyantyathetareṣu |
ūṣmā parilupyate trayāṇāṁ svaravarjaṁ na tu yatra tāni padyāḥ  4

उर‍एता तित‍उना प्र‍उगं नम‍उक्तिभिः ।
अन्तःपदं विवृत्तयो अतोऽन्याः पदसंधिषु  ५   १
uraetā titaunā praugaṁ namauktibhiḥ |
antaḥpadaṁ vivṛttayo ato'nyāḥ padasaṁdhiṣu  5   1

समानाक्षरे सस्थाने दीर्घमेकमुभे स्वरम् ।
इकारोदय एकारमकारः सोदयस् तथा  ६
samānākṣare sasthāne dīrghamekamubhe svaram |
ikārodaya ekāramakāraḥ sodayas tathā  6

उकारोदय ओकारं परेष्वैकारमोजयोः ।
औकारं युग्मयोरेते प्रश्लिष्टा नाम संधयः  ७
ukārodaya okāraṁ pareṣvaikāramojayoḥ |
aukāraṁ yugmayorete praśliṣṭā nāma saṁdhayaḥ  7

समानाक्षरमन्तस्थां स्वामकण्ठ्यं स्वरोदयम् ।
न समानाक्षरे स्वे स्वे ते क्षैप्राः प्राकृतोदयाः  ८
samānākṣaramantasthāṁ svāmakaṇṭhyaṁ svarodayam |
na samānākṣare sve sve te kṣaiprāḥ prākṛtodayāḥ  8

विसर्जनीयोऽरिफितो दीर्घपूर्वः स्वरोदयः ।
आकारमुत्तमौ च द्वौ स्वरौ ताः पदवृत्तयः  ९ 
visarjanīyo'riphito dīrghapūrvaḥ svarodayaḥ |
ākāramuttamau ca dvau svarau tāḥ padavṛttayaḥ  9

ह्रस्वपूर्वस्तु सोऽकारं पूर्वौ चोपोत्तमात्स्वरौ ।
त उद्ग्राहा दीर्घपरा उद्ग्राहपदवृत्तयः  १०   २
hrasvapūrvastu so'kāraṁ pūrvau copottamātsvarau |
ta udgrāhā dīrghaparā udgrāhapadavṛttayaḥ  10   2

ओष्ठ्ययोन्योर्भुग्नमनोष्ठ्ये वकारोऽत्रान्तरागमः ।
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत्  ११
oṣṭhyayonyorbhugnamanoṣṭhye vakāro'trāntarāgamaḥ |
ṛkāra udaye kaṇṭhyāvakāraṁ tadudgrāhavat  11

उद्ग्राहाणां पूर्वरूपाण्यकारे प्रकृत्या द्वे ओ भवत्येकमाद्यम् ।
प्राच्यपञ्चालपदवृत्तयस्ताः पञ्चालानामोष्ठ्यपूर्वा भवन्ति  १२
udgrāhāṇāṁ pūrvarūpāṇyakāre prakṛtyā dve o bhavatyekamādyam |
prācyapañcālapadavṛttayastāḥ pañcālānāmoṣṭhyapūrvā bhavanti  12

अथाभिनिहितः संधिरेतैः प्राकृतवैकृतैः ।
एकीभवति पादादिरकारस्तेऽत्र संधिजाः  १३
athābhinihitaḥ saṁdhiretaiḥ prākṛtavaikṛtaiḥ |
ekībhavati pādādirakāraste'tra saṁdhijāḥ  13

अन्तःपादमकाराच्चेत् संहितायां लघोर्लघु ।
यकाराद्यक्षरं परं वकाराद्यपि वा भवेत्  १४
antaḥpādamakārāccet saṁhitāyāṁ laghorlaghu |
yakārādyakṣaraṁ paraṁ vakārādyapi vā bhavet  14

अन्याद्यपि तथायुक्तमावोऽन्तोपहितात्सतः ।
अयेऽयोऽवेऽव इत्यन्तैरकारः सर्वथा भवन्  १५   ३
anyādyapi tathāyuktamāvo'ntopahitātsataḥ |
aye'yo've'va ityantairakāraḥ sarvathā bhavan  15   3

व इत्येतेन चा न प्र क्व चित्रः सवितैव कः ।
पदैरुपहितेनैतैः सर्वऐरेवोदयाः परे  १६
va ityetena cā na pra kva citraḥ savitaiva kaḥ |
padairupahitenaitaiḥ sarvaairevodayāḥ pare  16

अदादवर्त्रोऽजनयन्ताव्यत्या अभेदयोऽपाष्टिरवन्त्ववीरता ।
अमुमुक्तममतयेऽनशामहा अव त्वचोऽवीरतेऽवांस्यवोऽरथाः  १७
adādavartro'janayantāvyatyā abhedayo'pāṣṭiravantvavīratā |
amumuktamamataye'naśāmahā ava tvaco'vīrate'vāṁsyavo'rathāḥ  17

वासोवायोऽभिभुवे कवष्यः संक्रन्दनो धीजवनः स्वधावः ।
उत्सादत ऋतावः सगर्भ्यो हिरण्यशृङ्ग इति चोपधाभिः  १८
vāsovāyo'bhibhuve kavaṣyaḥ saṁkrandano dhījavanaḥ svadhāvaḥ |
utsādata ṛtāvaḥ sagarbhyo hiraṇyaśṛṅga iti copadhābhiḥ  18

येऽरा रायोऽध मेऽधायि नोऽहिरग्नेऽभिदासति ।
जायमानोऽभवोऽग्नेऽयं नृतोऽपोंहोऽतिपिप्रति  १९
ye'rā rāyo'dha me'dhāyi no'hiragne'bhidāsati |
jāyamāno'bhavo'gne'yaṁ nṛto'poṁho'tipiprati  19

जम्भयन्तोऽहिं मरुतोऽनुभर्त्री यवसेऽविष्यन्वयुनेऽजनिष्ट ।
वृत्रहत्येऽवीः समरेऽतमाना मरुतोऽमदन्नभितोऽनवन्त  २०   ४
jambhayanto'hiṁ maruto'nubhartrī yavase'viṣyanvayune'janiṣṭa |
vṛtrahatye'vīḥ samare'tamānā maruto'madannabhito'navanta  20   4

ब्रुवतेऽध्वँस्तवसेऽवाचि मेऽरपद् दधिरेऽग्ना नहुषोऽस्मत्पुरोऽभिनत् ।
उप तेऽधां वहतेऽयं यमोऽदितिर् जनुषोऽया सुवितोऽनु श्रियोऽधित  २१
bruvate'dhvam̐stavase'vāci me'rapad dadhire'gnā nahuṣo'smatpuro'bhinat |
upa te'dhāṁ vahate'yaṁ yamo'ditir januṣo'yā suvito'nu śriyo'dhita  21

वपुषेऽनु विशोऽयन्त सन्तोऽवद्यानि खेऽनसः ।
भरन्तोऽवस्यवोऽवोऽस्तु बुध्न्योऽजो मायिनोऽधमः  २२
vapuṣe'nu viśo'yanta santo'vadyāni khe'nasaḥ |
bharanto'vasyavo'vo'stu budhnyo'jo māyino'dhamaḥ  22

देवोऽनयत्पुरूवसोऽसुरघ्नो भूतोऽभि श्वेतोऽरुषस्तेन नोऽद्य ।
येऽजामयस्तेऽरदन्नोऽधिवक्ता तेऽवर्धन्त तेऽरुणेभिः सदोऽधि  २३
devo'nayatpurūvaso'suraghno bhūto'bhi śveto'ruṣastena no'dya |
ye'jāmayaste'radanno'dhivaktā te'vardhanta te'ruṇebhiḥ sado'dhi  23

स्वाध्योऽजनयन्धन्वनोऽभिमातीरग्नेऽप दह मनसोऽधि योऽध्वनः ।
योऽह्यस्तेऽविन्दँस्तपसोऽधि न योऽधि पादोऽस्य योऽति ब्राह्मणोऽस्य योऽनयत्  २४
svādhyo'janayandhanvano'bhimātīragne'pa daha manaso'dhi yo'dhvanaḥ |
yo'hyaste'vindam̐stapaso'dhi na yo'dhi pādo'sya yo'ti brāhmaṇo'sya yo'nayat  24

सोऽस्माकं यो द्वेषोभ्योऽन्यकृतेभ्यस् तेभ्योऽकरं पयस्वन्तोऽमृताश्च ।
अन्योऽर्वाकेऽथो इति नोदयेषु पुत्रः पराके च परावतश्च  २५   ५
so'smākaṁ yo dveṣobhyo'nyakṛtebhyas tebhyo'karaṁ payasvanto'mṛtāśca |
anyo'rvāke'tho iti nodayeṣu putraḥ parāke ca parāvataśca  25   5

अन्तःपादं च वयो अन्तरिक्षे वयो अस्याश्रथयो हेतयस्त्रयः ।
वो अन्धसः शयवे अश्विनोभये श्रवो अधि सार्ञ्जयो जामयः पयः  २६
antaḥpādaṁ ca vayo antarikṣe vayo asyāśrathayo hetayastrayaḥ |
vo andhasaḥ śayave aśvinobhaye śravo adhi sārñjayo jāmayaḥ payaḥ  26

प्रकृत्येतिकरणादौ प्रगृह्याः स्वरेषु चाष्यां प्रथमो यथोक्तम् ।
सहोदयास्ताः प्रगृहीतपदाः सर्वत्रैव त्र्यक्षरान्तास्तु नेवे  २७
prakṛtyetikaraṇādau pragṛhyāḥ svareṣu cāṣyāṁ prathamo yathoktam |
sahodayāstāḥ pragṛhītapadāḥ sarvatraiva tryakṣarāntāstu neve  27

आर्ष्यामेव संध्ययकारपूर्वो विवृत्तेश्च प्रत्ययः सन्नुकारः ।
ऊकारादौ स्विति पूषेत्यकारे न चेत्तदेकाक्षरतत्रपूर्वम्  २८
ārṣyāmeva saṁdhyayakārapūrvo vivṛtteśca pratyayaḥ sannukāraḥ |
ūkārādau sviti pūṣetyakāre na cettadekākṣaratatrapūrvam  28

श्रद्धा सम्राज्ञी सुशमी स्वधोती पृथुज्रयी पृथिवीषा मनीषा ।
अया निद्रा ज्या प्रपेति स्वराणां मुख्ये परे पञ्चमषष्ठयोश्च  २९
śraddhā samrājñī suśamī svadhotī pṛthujrayī pṛthivīṣā manīṣā |
ayā nidrā jyā prapeti svarāṇāṁ mukhye pare pañcamaṣaṣṭhayośca  29

स्वरे पादादा उदये सचेति ष्वन्तं जोषं चर्षणीश्चर्षणिभ्यः ।
एकारान्तं मित्रयोरस्मदीवन् नमस्युरित्युपधं चेत्यपृक्तम्  ३०  ६
svare pādādā udaye saceti ṣvantaṁ joṣaṁ carṣaṇīścarṣaṇibhyaḥ |
ekārāntaṁ mitrayorasmadīvan namasyurityupadhaṁ cetyapṛktam  30  6

एकारौकारपरौ च कण्ठ्यौ लुशादर्वाग् गोतमे चामिनन्त ।
विभ्वा विधर्ता विपन्या कदा या मातेत्यृकारेऽप्यपादादिभाजि  ३१
ekāraukāraparau ca kaṇṭhyau luśādarvāg gotame cāminanta |
vibhvā vidhartā vipanyā kadā yā mātetyṛkāre'pyapādādibhāji  31

परुच्छेपे भीषा पथेत्यकार एवाँ अग्निमत्रिषु सा प्लुतोपधा ।
सचादयो या विहिता विवृत्तयः प्लुतोपधान्ता अनुनासिकोपधाः  ३२
parucchepe bhīṣā pathetyakāra evām̐ agnimatriṣu sā plutopadhā |
sacādayo yā vihitā vivṛttayaḥ plutopadhāntā anunāsikopadhāḥ  32

सेदु सास्मिन्सेमभि साभिवेगः सेदृभवः सोपमा सौषधीरनु ।
सास्मा अरं सोत नः सेन्द्र विश्वा सेति सास्माकमनवद्य सासि  ३३
sedu sāsminsemabhi sābhivegaḥ sedṛbhavaḥ sopamā sauṣadhīranu |
sāsmā araṁ sota naḥ sendra viśvā seti sāsmākamanavadya sāsi  33

सेदग्ने सेदग्निर्वासिष्ठं सास्माकेभिः सेदुग्रः सेमे ।
सैना सनं सेमं सोदञ्चं सेमां सोषां सेशे सेदीशे  ३४
sedagne sedagnirvāsiṣṭhaṁ sāsmākebhiḥ sedugraḥ seme |
sainā sanaṁ semaṁ sodañcaṁ semāṁ soṣāṁ seśe sedīśe  34

नू इत्था ते सानो अव्ये वो अस्मे वासौ वेद्यस्याम् ।
धिष्ण्येमे नू अन्यत्रा चित् पादादौ नू इन्द्रोत्यर्वाक्  ३५   ७
nū itthā te sāno avye vo asme vāsau vedyasyām |
dhiṣṇyeme nū anyatrā cit pādādau nū indrotyarvāk  35   7

उदू अयान्रजेषितं धनर्चं शतर्चसं दशोणये दशोण्ये ।
यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह  ३६
udū ayānrajeṣitaṁ dhanarcaṁ śatarcasaṁ daśoṇaye daśoṇye |
yathohiṣe yathociṣe daśoṇiṁ svarodayaṁ pibā imaṁ rathoḻha  36

वीरास एतन तमू अकृण्वँस् ततारेव प्रैषयू रोदसीमे ।
धन्वर्णसः सरपसः सचोत प्रधीव वीळू उत सर्तवाजौ  ३७
vīrāsa etana tamū akṛṇvam̐s tatāreva praiṣayū rodasīme |
dhanvarṇasaḥ sarapasaḥ sacota pradhīva vīḻū uta sartavājau  37

अश्विनेव पीवोपवसनानां महो आदित्याँ उषसामिवेतयः ।
स्तोतव अम्ब्यं च सृजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता  ३८
aśvineva pīvopavasanānāṁ maho ādityām̐ uṣasāmivetayaḥ |
stotava ambyaṁ ca sṛjā iyadhyai sacendra sāno avyaye svadhāmitā  38

गोपशागोऋजीकप्रवादौ मनीषा आ त्वा पृथिवी उत द्यौः ।
मनीषावस्यू रणया इहाव बृहतीवेति च यथागृहीतम्  ३९
goopaśāgoṛjīkapravādau manīṣā ā tvā pṛthivī uta dyauḥ |
manīṣāvasyū raṇayā ihāva bṛhatīiveti ca yathāgṛhītam  39

योनिमारैगगादारैग् आरैग्दुर्योण आवृणक् ।
हन्त्यासद्रुप आरुपितमनायुधास आसता  ४०   ८
yonimāraigagādāraig āraigduryoṇa āvṛṇak |
hantyāsadrupa ārupitamanāyudhāsa āsatā  40   8

अस्त्वासतो निराविध्यद् अभ्यादेवं क आसतः ।
न्यावृणङ्गकिरादेवो न्याविध्यदेनमायुनक्  ४१
astvāsato nirāvidhyad abhyādevaṁ ka āsataḥ |
nyāvṛṇaṅgakirādevo nyāvidhyadenamāyunak  41

अहिहन्नारिणक्पथ आयुक्षातामुदावता ।
रिक्थमारैग्य आयुक्त कुरुश्रवणमावृणि  ४२
ahihannāriṇakpatha āyukṣātāmudāvatā |
rikthamāraigya āyukta kuruśravaṇamāvṛṇi  42

शुनश्चिच्छेपं निदितं नरा वा शंसं पूषणम् ।
नरा च शंसं दैव्यं ता अनानुपूर्व्यसंहिताः  ४३
śunaścicchepaṁ niditaṁ narā vā śaṁsaṁ pūṣaṇam |
narā ca śaṁsaṁ daivyaṁ tā anānupūrvyasaṁhitāḥ  43

यतो दीर्घस्ततो दीर्घा विवृत्तयो द्विषंधयस्तूभयतःस्वरस्वराः ।
प्राच्यपञ्चालौपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः  ४४   ९
yato dīrghastato dīrghā vivṛttayo dviṣaṁdhayastūbhayataḥsvarasvarāḥ |
prācyapañcālaupadhānibhodayāḥ śākalyasya sthavirasye tarā sthitiḥ  44   9

इति ऋग्वेदप्रातिशाख्ये द्वितीयं पटलम्
iti ṛgvedaprātiśākhye dvitīyaṁ paṭalam

अथ तृतीयं पटलम्
atha tṛtīyaṁ paṭalam (3)

उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः ।
आयामविश्रम्भाक्षेपैस् त उच्यन्तेऽक्षराश्रयाः  १
udāttaścānudāttaśca svaritaśca trayaḥ svarāḥ |
āyāmaviśrambhākṣepais ta ucyante'kṣarāśrayāḥ  1

एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः ।
तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा  २
ekākṣarasamāveśe pūrvayoḥ svaritaḥ svaraḥ |
tasyodāttatarodāttādardhamātrārdhameva vā  2

अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् ।
उदात्तं वोच्यते किञ्चित् स्वरितं वाक्षरं परम्  ३
anudāttaḥ paraḥ śeṣaḥ sa udāttaśrutirna cet |
udāttaṁ vocyate kiñcit svaritaṁ vākṣaraṁ param  3

उदात्तपूर्वं स्वरितमनुदात्तं पदेऽक्षरम् ।
अतोऽन्यत्स्वरितं स्वारं जात्यमाचक्षते पदे  ४
udāttapūrvaṁ svaritamanudāttaṁ pade'kṣaram |
ato'nyatsvaritaṁ svāraṁ jātyamācakṣate pade  4

उभाभ्यां तु परं विद्यात् ताभ्यामुदात्तमक्षरम् ।
अनेकमप्यनुदात्तं न चेत्पूर्वं तथागतात्  ५   १
ubhābhyāṁ tu paraṁ vidyāt tābhyāmudāttamakṣaram |
anekamapyanudāttaṁ na cetpūrvaṁ tathāgatāt  5   1

उदात्तवत्येकीभाव उदात्तं संध्यमक्षरम् ।
अनुदात्तोदये पुनः स्वरितं स्वरितोपधे  ६
udāttavatyekībhāva udāttaṁ saṁdhyamakṣaram |
anudāttodaye punaḥ svaritaṁ svaritopadhe  6

इकारयोश्च प्रश्लेषे क्षैप्राभिनिहितेषु च ।
उदात्तपूर्वरूपेषु शाकल्यस्यैवमाचरेत्  ७
ikārayośca praśleṣe kṣaiprābhinihiteṣu ca |
udāttapūrvarūpeṣu śākalyasyaivamācaret  7

माण्डूकेयस्य सर्वेषु प्रश्लिष्टेषु तथा स्मरेत् ।
इत्येकीभाविनां धर्माः परैः प्रथमभाविनः  ८
māṇḍūkeyasya sarveṣu praśliṣṭeṣu tathā smaret |
ityekībhāvināṁ dharmāḥ paraiḥ prathamabhāvinaḥ  8

उदात्तपूर्वं नियतं विवृत्त्या व्यञ्जनेन वा ।
स्वर्यतेऽन्तर्हितं न चेदुदात्तस्वरितोदयम्  ९
udāttapūrvaṁ niyataṁ vivṛttyā vyañjanena vā |
svaryate'ntarhitaṁ na cedudāttasvaritodayam  9

वैवृत्ततैरोव्यञ्जनौ क्षैप्राभिनिहितौ च तान् ।
प्रश्लिष्टं च यथासंधि स्वारानाचक्षते पृथक्  १०   २
vaivṛttatairovyañjanau kṣaiprābhinihitau ca tān |
praśliṣṭaṁ ca yathāsaṁdhi svārānācakṣate pṛthak  10   2

स्वरितादनुदात्तानां परेषां प्रचयः स्वरः ।
उदात्तश्रुतितां यान्त्येकं द्वे वा बहूनि वा  ११
svaritādanudāttānāṁ pareṣāṁ pracayaḥ svaraḥ |
udāttaśrutitāṁ yāntyekaṁ dve vā bahūni vā  11

केचित्त्वेकमनेकं वा नियच्छन्त्यन्ततोऽक्षरम् ।
आ वा शेषा न्नियुक्तं तूदात्तस्वरितोदयम्  १२
kecittvekamanekaṁ vā niyacchantyantato'kṣaram |
ā vā śeṣā nniyuktaṁ tūdāttasvaritodayam  12

नियमं कारणादेके प्रचयस्वरधर्मवत् ।
प्रचयस्वर आचारः शाकल्यान्यतरेययोः  १३
niyamaṁ kāraṇādeke pracayasvaradharmavat |
pracayasvara ācāraḥ śākalyānyatareyayoḥ  13

परिग्रहे त्वनार्षान्तात् तेन वैकाक्षरीकृतात् ।
परेषां न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ  १४
parigrahe tvanārṣāntāt tena vaikākṣarīkṛtāt |
pareṣāṁ nyāsamācāraṁ vyāḻistau cetsvarau parau  14

यथा संधीयमानानामनेकीभवतां स्वरः ।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे  १५   ३
yathā saṁdhīyamānānāmanekībhavatāṁ svaraḥ |
upadiṣṭastathā vidyādakṣarāṇāmavagrahe  15   3

पद्यादीँस्तु द्व्युदात्तानामसंहितवदुत्तरान् ।
जात्यवद्वा तथा वान्तौ तनू शचीति पूर्वयोः  १६
padyādīm̐stu dvyudāttānāmasaṁhitavaduttarān |
jātyavadvā tathā vāntau tanū śacīti pūrvayoḥ  16

त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे ।
मात्रा न्यस्ततरैकेषाम् उभे व्याळिः समस्वरे  १७
trimātrayoruttarayorantyāpi pracayasvare |
mātrā nyastataraikeṣām ubhe vyāḻiḥ samasvare  17

असंदिग्धान्स्वरान्ब्रूयात् अविकृष्टानकम्पितान् ।
स्वरितं नतिनिर्हण्यान् पूर्वौ नातिविवर्तयेत्  १८
asaṁdigdhānsvarānbrūyāt avikṛṣṭānakampitān |
svaritaṁ natinirhaṇyān pūrvau nātivivartayet  18

जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव च  ।
एते स्वाराः प्रकम्पन्ते यत्रोच्चस्वरितोदयाः  १९   ४
jātyo'bhinihitaścaiva kṣaipraḥ praśliṣṭa eva ca  |
ete svārāḥ prakampante yatroccasvaritodayāḥ  19   4

इति ऋग्वेदप्रातिशाख्ये तृतीयं पटलम्
iti ṛgvedaprātiśākhye tṛtīyaṁ paṭalam

अथ चतुर्थं पटलम्
atha caturthaṁ paṭalam (4)

स्पर्शाः पूर्वे व्यञ्जनान्युत्तराण्यास्थापितानामवशंगमं तत् ।
घोषवत्पराः प्रथमास्तृतीयान् स्वानुत्तमानुत्तमेषूदयेषु  १
sparśāḥ pūrve vyañjanānyuttarāṇyāsthāpitānāmavaśaṁgamaṁ tat |
ghoṣavatparāḥ prathamāstṛtīyān svānuttamānuttameṣūdayeṣu  1

सर्वैः प्रथमैरुपधीयमानः शकारः शाकल्यपितुश्छकारम् ।
पदान्तैस्तैरेव तृतीयभूतैस्तेषां चतुर्थानुदयो हकारः  २
sarvaiḥ prathamairupadhīyamānaḥ śakāraḥ śākalyapituśchakāram |
padāntaistaireva tṛtīyabhūtaisteṣāṁ caturthānudayo hakāraḥ  2

विस्याने स्पर्शं उदये मकारः सर्वेषामेवोदयस्योत्तमं स्वम् ।
अन्तस्थासु रेफवर्जं परासु तां तां पदादिष्वनुनासिकां तु  ३
visyāne sparśaṁ udaye makāraḥ sarveṣāmevodayasyottamaṁ svam |
antasthāsu rephavarjaṁ parāsu tāṁ tāṁ padādiṣvanunāsikāṁ tu  3

तथा नकार उदये लकारे ञकारं शकारचकारवर्गयोः ।
तकारो जकारलकारयोस्तौ तालव्येऽघोष उदये चकारम्  ४
tathā nakāra udaye lakāre ñakāraṁ śakāracakāravargayoḥ |
takāro jakāralakārayostau tālavye'ghoṣa udaye cakāram  4

छकारं तयोरुदयः शकारो न शाकल्यस्य ता वशंगमानि ।
रेफोष्मणोरुदययोर्मकारोऽनुस्वारं तत्परिपन्नमाहृः  ५   १
chakāraṁ tayorudayaḥ śakāro na śākalyasya tā vaśaṁgamāni |
rephoṣmaṇorudayayormakāro'nusvāraṁ tatparipannamāhṛḥ  5   1

ङ्कारेऽघोषोष्मपरेऽन्तरैके ककारं टकारनकारयोस्तु ।
आहृः सकारोदययोस्तकारं ञकारे शकारपरे चकारम्  ६
ṅakāre'ghoṣoṣmapare'ntaraike kakāraṁ ṭakāranakārayostu |
āhṛḥ sakārodayayostakāraṁ ñakāre śakārapare cakāram  6

तेऽन्तःपाता अकृतसंहितानामूष्मान्तानां पटलेऽस्मिन्विधानम् ।
चित्कम्भनेनोष्मलोपः ककुद्मान् सम्राट्शब्दः परिपन्नापवादः  ७
te'ntaḥpātā akṛtasaṁhitānāmūṣmāntānāṁ paṭale'sminvidhānam |
citkambhanenoṣmalopaḥ kakudmān samrāṭśabdaḥ paripannāpavādaḥ  7

विसर्जनीय आकारमरेफी घोषवत्परः ।
ओकारं ह्रस्वपूर्व स्तौ संधी नियतप्रश्रितौ  ८
visarjanīya ākāramarephī ghoṣavatparaḥ |
okāraṁ hrasvapūrva stau saṁdhī niyatapraśritau  8

सर्वोपधस्तु स्वरघोषवत्परो रेफं रेफी तु पुना रेफसंधयः ।
रेफोदयो लुप्यते द्राघितोपधा ह्रस्वस्या कामनियता उभाविमौ  ९
sarvopadhastu svaraghoṣavatparo rephaṁ rephī tu punā rephasaṁdhayaḥ |
rephodayo lupyate drāghitopadhā hrasvasyā kāmaniyatā ubhāvimau  9

अघोषे रेफ्यरेफी चोष्माणं स्पर्श उत्तरे ।
तत्सस्थानमनूष्मपरे तमेवोष्माणमूष्मणि  १०   २
aghoṣe rephyarephī coṣmāṇaṁ sparśa uttare |
tatsasthānamanūṣmapare tamevoṣmāṇamūṣmaṇi  10   2

प्रथमोत्तमवर्गीये स्पर्शे वोष्मणि चानते ।
व्यापन्न ऊष्मसंधिः स विक्रान्तः प्राकृतोपधः  ११
prathamottamavargīye sparśe voṣmaṇi cānate |
vyāpanna ūṣmasaṁdhiḥ sa vikrāntaḥ prākṛtopadhaḥ  11

ऊष्मण्यघोषोदये लुप्यते परे नतेऽपि सोऽन्वक्षरसंधिर्वक्त्रः ।
अव्यापत्तिः कखपफेषु वृत्ती रेफं स्वर्धूः पूरघोषेष्वविग्रहे  १२
ūṣmaṇyaghoṣodaye lupyate pare nate'pi so'nvakṣarasaṁdhirvaktraḥ |
avyāpattiḥ kakhapapheṣu vṛttī rephaṁ svardhūḥ pūraghoṣeṣvavigrahe  12

नाक्षा इन्दुः स्वधितीवाह एव भूम्याददेऽहोभिरुषर्वसूयवः ।
आवर्तमोऽहोरात्र्याण्यदो पितो प्रचेता राजन्वर्तनीरहेति च  १३
nākṣā induḥ svadhitīvāha eva bhūmyādade'hobhiruṣarvasūyavaḥ |
āvartamo'horātryāṇyado pito pracetā rājanvartanīraheti ca  13

यथादिष्टं नामिपूर्वः षकारं सकारमन्योऽरिफितः ककारे ।
पकारे च प्रत्ययेऽन्तः पदं तु सर्वत्रैवोपाचरितः स संधिः  १४
yathādiṣṭaṁ nāmipūrvaḥ ṣakāraṁ sakāramanyo'riphitaḥ kakāre |
pakāre ca pratyaye'ntaḥ padaṁ tu sarvatraivopācaritaḥ sa saṁdhiḥ  14

अन्तःपादं विग्रहेऽकारपूर्वः पतिशब्दे द्व्यक्षरे पुंस्प्रवादे ।
करं कृतं कृधि करत्करित्यपि परेषु पादान्तगते परीति च  १५   ३
antaḥpādaṁ vigrahe'kārapūrvaḥ patiśabde dvyakṣare puṁspravāde |
karaṁ kṛtaṁ kṛdhi karatkarityapi pareṣu pādāntagate parīti ca  15   3

असोऽन्तोऽरेफवतः पारशब्दे परि कृतानि करतीति चैषु ।
अपादान्तीयेष्वपि प्रत्ययेषु वास्तोरित्थेतत्पतिशब्द उत्तरे  १६
aso'nto'rephavataḥ pāraśabde pari kṛtāni karatīti caiṣu |
apādāntīyeṣvapi pratyayeṣu vāstoritthetatpatiśabda uttare  16

आविर्हविर्ज्योतिरित्युत्तरश्चेत् ककारोऽथो पान्तपश्यन्तिशब्दौ ।
इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे  १७
āvirhavirjyotirityuttaraścet kakāro'tho pāntapaśyantiśabdau |
iḻāyā gā namaso devayurdruho māturiḻastāni padapravāde  17

पूर्वः पुरः पूरिति पूर्वपद्यान् पदानि चापोद्य नवैतदेवम् ।
अस्या यः सोमो बृहतोऽस्य पूर्व्य उरु ज्योतिर्जात इमो वृधोऽन्यः  १८
pūrvaḥ puraḥ pūriti pūrvapadyān padāni cāpodya navaitadevam |
asyā yaḥ somo bṛhato'sya pūrvya uru jyotirjāta imo vṛdho'nyaḥ  18

ब्रह्मणो द्वे त्रातरृतो विदुर्वसुः पशुरेतानि कविशब्द उत्तरे ।
पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रजः  १९
brahmaṇo dve trātarṛto vidurvasuḥ paśuretāni kaviśabda uttare |
pathiśabde jinvathaścetathomahaḥ pṛthuśabde viśvato vīḻito rajaḥ  19

कामपोषपूर्धिशब्देषु रायः पादादिरन्तश्च दिवस्परीति च ।
दिवस्पृथिव्या अधमस्पदीष्ट पूर्वं पादादौ यदि सस्पदीष्ट  २०   ४
kāmapoṣapūrdhiśabdeṣu rāyaḥ pādādirantaśca divasparīti ca |
divaspṛthivyā adhamaspadīṣṭa pūrvaṁ pādādau yadi saspadīṣṭa  20   4

शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि ।
रायस्खां महस्करथो महस्परं निष्क्रव्यादं निष्कृथ निष्पिपर्तन  २१
śavaso mahaḥ sahasa iḻāyāḥ pātvityekaṁ putraśabde parāṇi |
rāyaskhāṁ mahaskaratho mahasparaṁ niṣkravyādaṁ niṣkṛtha niṣpipartana  21

कबन्धं म्पृथु कण्वासः पुत्रः पातु पथा पयः ।
पायुः पृष्ठं पदं तेषां प्रवादा उदये दिवः  २२
kabandhaṁ mpṛthu kaṇvāsaḥ putraḥ pātu pathā payaḥ |
pāyuḥ pṛṣṭhaṁ padaṁ teṣāṁ pravādā udaye divaḥ  22

रजसस्पात्यन्तस्पथाः कस्काव्या चतुरस्कर ।
स्वादुष्किल निदस्पातु द्यौष्पितर्वसतिष्कृता  २३
rajasaspātyantaspathāḥ kaskāvyā caturaskara |
svāduṣkila nidaspātu dyauṣpitarvasatiṣkṛtā  23

तपोष्पवित्रं त्रिष्पूत्वी धीष्पीपाय विभिष्पतात् ।
द्यौष्पिता रजसस्पृष्टो ददुष्पज्राय नस्करः  २४
tapoṣpavitraṁ triṣpūtvī dhīṣpīpāya vibhiṣpatāt |
dyauṣpitā rajasaspṛṣṭo daduṣpajrāya naskaraḥ  24

वसुष्कुविन्मनुष्पिता पितुष्पिता पितुष्परि । 
प्र णस्पुरो मयस्करन् नभस्पयस्त्रयस्परः  २५   ५
vasuṣkuvinmanuṣpitā pituṣpitā pituṣpari |
pra ṇaspuro mayaskaran nabhaspayastrayasparaḥ  25   5

नकार आकारोपधः पद्यान्तोऽपि स्वरोदयः ।
लुप्यतेऽज्राञ्जग्रसानाञ्जघन्वान्देवहूतमान्  २६
nakāra ākāropadhaḥ padyānto'pi svarodayaḥ |
lupyate'jrāñjagrasānāñjaghanvāndevahūtamān  26

बद्बधानाँ इन्द्र सोमाँस् तृषाणान् नो देव देवान् ।
हन्त देवाँ इति चैता आन्पदाः पदवृत्तयः  २७
badbadhānām̐ indra somām̐s tṛṣāṇān no deva devān |
hanta devām̐ iti caitā ānpadāḥ padavṛttayaḥ  27

विवृत्त्यभिप्रायेषु च पीवोन्नाँ रयिवृधः ।
दधन्वां यो जुजुर्वा ँ यः स्ववाँ या तु दद्वाँ वेति  २८
vivṛttyabhiprāyeṣu ca pīvoannām̐ rayivṛdhaḥ |
dadhanvāṁ yo jujurvām̐ yaḥ svavām̐ yā tu dadvām̐ veti  28

हतं योनौ वचोभिर्यान् युवन्यूँर् वनिषीष्टेति ।
ईकारोकारोपहितो रेफमेषु स्वरेषु च  २९
hataṁ yonau vacobhiryān yuvanyūm̐r vaniṣīṣṭeti |
īkārokāropahito rephameṣu svareṣu ca  29

दस्यूँरेको नॄँ रभि च ते स्पर्शरेफसंधयः ।
नास्मानुपैतावान्स्फुरान् गच्छान् देवानयाड् वहान्  ३०   ६
dasyūm̐reko nṝm̐ rabhi ca te sparśarephasaṁdhayaḥ |
nāsmānupaitāvānsphurān gacchān devānayāḍ vahān  30   6

हिरण्यचक्रान्मायावान् घोषाँस् तानश्विनाविद्वान् ।
पयस्वान्पुत्राना धेह्या यजीयान्पतीनुरोः  ३१
hiraṇyacakrānmāyāvān ghoṣām̐s tānaśvināvidvān |
payasvānputrānā dhehyā yajīyānpatīnuroḥ  31

चरति चक्रे चमसाँश्च चो चिच् चरसि च्यौत्नश्चतुरश्चिकित्वान् ।
एतेषु सर्वत्र विसर्जनीयवद् दीर्घोपधोऽस्मान् चमसान्पशून्न  ३२
carati cakre camasām̐śca co cic carasi cyautnaścaturaścikitvān |
eteṣu sarvatra visarjanīyavad dīrghopadho'smān camasānpaśūnna  32

ताँस्ते सर्वास्तान्देवाँस्त्वं ताँस्त्रायस्वावदँस्त्वं च ।
विसर्जनीयं परेष्विति ते स्पर्शोष्मसंधयः  ३३
tām̐ste sarvāstāndevām̐stvaṁ tām̐strāyasvāvadam̐stvaṁ ca |
visarjanīyaṁ pareṣviti te sparśoṣmasaṁdhayaḥ  33

नॄँः पतिभ्यो नॄँः प्रणेत्रं नॄँः पात्रं स्वतवाँः पायुः ।
संधिर्विक्रान्त एवैष न पाहि शृणुधीति च  ३४
nṝm̐ḥ patibhyo nṝm̐ḥ praṇetraṁ nṝm̐ḥ pātraṁ svatavām̐ḥ pāyuḥ |
saṁdhirvikrānta evaiṣa na pāhi śṛṇudhīti ca  34

नकारस्य लोपरेफोष्मभावे पूर्वस्तत्स्थानादनुनासिकः स्वरः ।
आदिस्वरश्चोत्तरेषां पदेऽपि माँस्पचन्या माँश्चत्वे मँश्चतोश्च  ३५   ७
nakārasya loparephoṣmabhāve pūrvastatsthānādanunāsikaḥ svaraḥ |
ādisvaraścottareṣāṁ pade'pi mām̐spacanyā mām̐ścatve mam̐ścatośca  35   7

ईमित्यन्तलोप एषूदयेषु गर्भं गावो वत्सं मृजन्ति पृच्यते ।
सखायो विव्याच पुना रिणन्ति रथमित्यन्वक्षरसंधिरेव सः  ३६
īmityantalopa eṣūdayeṣu garbhaṁ gāvo vatsaṁ mṛjanti pṛcyate |
sakhāyo vivyāca punā riṇanti rathamityanvakṣarasaṁdhireva saḥ  36

पुरु पृथ्वधि पूर्वेषु शकार उपजायते ।
ह्रस्वे च पूर्वपद्यान्ते चन्द्रशब्दे परेऽन्तरा  ३७
puru pṛthvadhi pūrveṣu śakāra upajāyate |
hrasve ca pūrvapadyānte candraśabde pare'ntarā  37

परीति पद्ये कृपरे षकारो वनेति रेफः सदशब्द उत्तरे ।
परिष्कृण्वन्ति वेधसोऽस्कृतोषसं शौद्धाक्षराः संधयः एत उक्ताः  ३८
parīti padye kṛpare ṣakāro vaneti rephaḥ sadaśabda uttare |
pariṣkṛṇvanti vedhaso'skṛtoṣasaṁ śauddhākṣarāḥ saṁdhayaḥ eta uktāḥ  38

मेधातिथौ वरुणान्तव्रतान्तौ स्पर्शान्तस्थाप्रत्ययौ निर्ह्रसेते ।
आदित्या देवा वरुणासुरेति येत्यादिषु वयमित्यत्र मित्रा  ३९
medhātithau varuṇāntavratāntau sparśāntasthāpratyayau nirhrasete |
ādityā devā varuṇāsureti yetyādiṣu vayamityatra mitrā  39

या सुप्रतीकं निष्कृतं पुरोहितिः क्षत्रं दाशति शवसा भिषज्यथः ।
सो चिन्न्वगस्त्ये दशमे च मण्डले सा न्वीयते सः पलिक्नीर्हिषस्तव  ४०
yā supratīkaṁ niṣkṛtaṁ purohitiḥ kṣatraṁ dāśati śavasā bhiṣajyathaḥ |
so cinnvagastye daśame ca maṇḍale sā nvīyate saḥ paliknīrhiṣastava  40

जुगुक्षतो दुदुक्षन्गा अदुक्षद् दुक्षन् वृधेऽस्य दुक्षतानु दक्षि ।
दक्षन्न पत्मन्दक्षुषोऽभि दक्षत् कृष्णासो दक्षि हियानस्य दक्षोः  ४१  ८
jugukṣato dudukṣangā adukṣad dukṣan vṛdhe'sya dukṣatānu dakṣi |
dakṣanna patmandakṣuṣo'bhi dakṣat kṛṣṇāso dakṣi hiyānasya dakṣoḥ  41  8

इति ऋग्वेदप्रातिशाख्ये चतुर्थं पटलम्
iti ṛgvedaprātiśākhye caturthaṁ paṭalam

अथ पञ्चमं पटलम्
atha pañcamaṁ paṭalam (5)

अन्तःपादं नाम्युपधः सकारः षकारमप्यूष्मपरैर्यथोक्तम् ।
अन्यैरेकारान् नतिरत्र पूर्वा ततो व्यापत्तिर्भवतीति विद्यात्  १
antaḥpādaṁ nāmyupadhaḥ sakāraḥ ṣakāramapyūṣmaparairyathoktam |
anyairekārān natiratra pūrvā tato vyāpattirbhavatīti vidyāt  1

सूती नकिः स्वैर्व्युरु नह्यभि त्री नि हीति स द्व्यक्षरेणैव सत्स्थः ।
स्वबह्वरेण पदादयश्च स्यिति स्किति स्रित्य रेफस्य च स्मिति  २
sūtī nakiḥ svairvyuru nahyabhi trī ni hīti sa dvyakṣareṇaiva satsthaḥ |
svabahvareṇa padādayaśca syiti skiti sritya rephasya ca smiti  2

एकारेणापि स्विति नःपरम् चेद् दीर्घो न स्यित्यु च नास्पर्शपूर्वम् ।
तकारवर्गस्तु टकारवर्गमन्तःपदस्थोऽपि षकारपूर्वः  ३
ekāreṇāpi sviti naḥparam ced dīrgho na syityu ca nāsparśapūrvam |
takāravargastu ṭakāravargamantaḥpadastho'pi ṣakārapūrvaḥ  3

सितां सधस्थात्स्तनिहि स्तवाम स्तवे स्तुवन्ति स्तुहि सीं स्तुत स्थ ।
साहि स्त स्तुप्सत्सि सत्सत्स्वनीति स्तोभेत्यादिश्चापि बह्वक्षरान्त्यैः  ४
sitāṁ sadhasthātstanihi stavāma stave stuvanti stuhi sīṁ stuta stha |
sāhi sta stupsatsi satsatsvanīti stobhetyādiścāpi bahvakṣarāntyaiḥ  4

नि परीति स्व सीत्यादी चकारवर्गीयोदयौ ।
दकारे चोत्तरे परान् से स सिति स्वरोदये  ५   १
ni parīti sva sītyādī cakāravargīyodayau |
dakāre cottare parān se sa siti svarodaye  5   1

सेव स्वापय सस्वजे सस्वजाते ससाद च ।
सन्तं सन्तः सन्ति पूर्वी स्थु स्था स्थादिति चोत्तरः  ६
seva svāpaya sasvaje sasvajāte sasāda ca |
santaṁ santaḥ santi pūrvī sthu sthā sthāditi cottaraḥ  6

हि षिञ्च तू षिञ्च रजःसु षीदन्नितो षिञ्चताभि षतः किमु ष्वित् ।
सूरिभिष्ष्याम दिवि षन्तु के ष्ठ प्रति ष्फुर त्री षधस्था कमु ष्वित्  ७
hi ṣiñca tū ṣiñca rajaḥsu ṣīdannito ṣiñcatābhi ṣataḥ kimu ṣvit |
sūribhiṣṣyāma divi ṣantu ke ṣṭha prati ṣphura trī ṣadhasthā kamu ṣvit  7

उ षुवाणो दिवि षन्सूरिभिष्ष्यामृच्छन्ति ष्म नू ष्ठिरं वंसु षीदति ।
नु ष प्र हि ष्ठो यशसा मही षा वि षा भूयामो षु यति ष्ठनेति च  ८
u ṣuvāṇo divi ṣansūribhiṣṣyāmṛcchanti ṣma nū ṣṭhiraṁ vaṁsu ṣīdati |
nu ṣa pra hi ṣṭho yaśasā mahī ṣā vi ṣā bhūyāmo ṣu yati ṣṭhaneti ca  8

वाजी स्तुतो वहन्ति सीं पतिः स्यां दित्ससि स्तुतः ।
अपो सु म्यक्ष श्रुधि सु त्रिः स्म स्तुहि स्तुहीति न  ९
vājī stuto vahanti sīṁ patiḥ syāṁ ditsasi stutaḥ |
apo su myakṣa śrudhi su triḥ sma stuhi stuhīti na  9

युग्मान्तस्थादन्तमूलीयपूर्वैरन्तःपदं नम्यतेऽन्तःपदस्थैः ।
अन्यपूर्वैरपि पद्यादिभाक्सन्ने काररेफपृतनोपधश्च  १०   २
yugmāntasthādantamūlīyapūrvairantaḥpadaṁ namyate'ntaḥpadasthaiḥ |
anyapūrvairapi padyādibhāksanne kārarephapṛtanopadhaśca  10   2

रेफर्कारर्कारपरः प्रकृत्या सं स्पृक्स्वृ सर्स्वरिति चाक्षराणाम् ।
सेति चास्य परिपन्नोपधा चेत् संयोगस्य चाप्यनुनासिकादेः  ११
repharkārarkāraparaḥ prakṛtyā saṁ spṛksvṛ sarsvariti cākṣarāṇām |
seti cāsya paripannopadhā cet saṁyogasya cāpyanunāsikādeḥ  11

सहस्रं सनिता स्थात्रां सावित्रं सूवरी स्रुषे ।
समुद्रं सदृशा सारे सायकः साधनी सह  १२
sahasraṁ sanitā sthātrāṁ sāvitraṁ sūvarī sruṣe |
samudraṁ sadṛśā sāre sāyakaḥ sādhanī saha  12

सनित स्पष्टः सदृशः सखायं सप्तैरेते सानुशब्दश्च पद्याः ।
सुते सोमे वक्षणेऽप्रामि चर्षणि स्वभिष्टीत्येवमुपधाश्च सर्वे  १३
sanita spaṣṭaḥ sadṛśaḥ sakhāyaṁ saptairete sānuśabdaśca padyāḥ |
sute some vakṣaṇe'prāmi carṣaṇi svabhiṣṭītyevamupadhāśca sarve  13

अभिसत्वा रयिस्थानो यासिसीष्ठाः सिसक्षि च ।
तिस्तिरे तिस्तिराणा च सिसिचे सिसिचुश्च न  १४
abhisatvā rayisthāno yāsisīṣṭhāḥ sisakṣi ca |
tistire tistirāṇā ca sisice sisicuśca na  14

गोष्ठादिव गोषतमा उपष्टुत् सप्रवादो नार्षदः पर्यषस्वजत् ।
स्वादुषंसदः पुरुषन्तिशब्दः सुषंसदं सुषमिधानुसेषिधत्  १५   ३
goṣṭhādiva goṣatamā upaṣṭut sapravādo nārṣadaḥ paryaṣasvajat |
svāduṣaṁsadaḥ puruṣantiśabdaḥ suṣaṁsadaṁ suṣamidhānuseṣidhat  15   3

तकारे पूर्वपद्यान्तो व्यापन्नोऽरेफसंहिते ।
नामिपूर्वो विग्रहे तु त्वा त इत्यनुदात्तयोः  १६
takāre pūrvapadyānto vyāpanno'rephasaṁhite |
nāmipūrvo vigrahe tu tvā ta ityanudāttayoḥ  16

अग्निरेकाक्षरस्यादौ नकिश्चाथो तनुष्विति ।
तत्ततन्युस्ततक्षुस्तं तौग्र्यमित्युत्तरेषु निः  १७
agnirekākṣarasyādau nakiścātho tanuṣviti |
tattatanyustatakṣustaṁ taugryamityuttareṣu niḥ  17

पायुभिः पर्तृभिस्त्रिभिर् ददिर्वेरस्मयुः शुचिः ।
उत्तरे त्वमितीयुष्टे वावृघुष्टे सधिष्टव  १८
pāyubhiḥ partṛbhistribhir dadirverasmayuḥ śuciḥ |
uttare tvamitīyuṣṭe vāvṛghuṣṭe sadhiṣṭava  18

गोभिष्टरेम क्रतुष्टं नाहुर्निष्षिध्वरीः प्रभोः ।
वन्दारुः षष्टिराविस्त्रिर बाह्वोरित्यानुदात्तयोः  १९
gobhiṣṭarema kratuṣṭaṁ nāhurniṣṣidhvarīḥ prabhoḥ |
vandāruḥ ṣaṣṭirāvistrira bāhvorityānudāttayoḥ  19

ऋकाररेफषकारा नकारं समानपदेऽवगृह्य नमन्ति ।
अन्तःपदस्थमककारपूर्वा अपि संध्याः संध्य ऊष्माप्यनिङ्ग्ये  २०   ४
ṛkārarephaṣakārā nakāraṁ samānapade'vagṛhya namanti |
antaḥpadasthamakakārapūrvā api saṁdhyāḥ saṁdhya ūṣmāpyaniṅgye  20   4

न मध्यमै स्पर्शवर्गैर्व्यवेतं परिप्रऋषीन्द्रादिषु चोत्तमेन ।
तथा शकारसकारव्यवेतं सर्वादिषु पूर्वपदान्तगं च  २१
na madhyamai sparśavargairvyavetaṁ paripraṛṣīndrādiṣu cottamena |
tathā śakārasakāravyavetaṁ sarvādiṣu pūrvapadāntagaṁ ca  21

नाभिनिर्णिक्प्रवादादी यकारस्पर्शसंहितम् ।
कर्मनिष्ठां दीर्घनीथे भानुशब्दे हिनोमि च  २२
nābhinirṇikpravādādī yakārasparśasaṁhitam |
karmaniṣṭhāṁ dīrghanīthe bhānuśabde hinomi ca  22

ह्रस्वोदयं त्वेषपूर्वेवमादिषु त्रिशु भ्रयुष्मादिषु चोभयोदयम् ।
अहकारेष्वधिकत्र्यक्षरेषु च पुरःपुनर्दश्चतुर्ज्योतिरादिषु  २३
hrasvodayaṁ tveṣapūrvevamādiṣu triśu bhrayuṣmādiṣu cobhayodayam |
ahakāreṣvadhikatryakṣareṣu ca puraḥpunardaścaturjyotirādiṣu  23

उस्रयाम्णेऽनुस्रयाम्णे सुषाम्णे वृषमण्यवोऽधिषवण्या प्रण्यः ।
दूढ्यदूणाशदूळभप्रवादा दुर्दूभूतमक्षरं तेषु नन्तृ  २४
usrayāmṇe'nusrayāmṇe suṣāmṇe vṛṣamaṇyavo'dhiṣavaṇyā praṇyaḥ |
dūḍhyadūṇāśadūḻabhapravādā durdūbhūtamakṣaraṁ teṣu nantṛ  24

अव्यवेत विग्रहे विघ्नकृद्भी रेफोष्माणौ सर्वपूर्वौ यथोक्तम् ।
आनीन्नु त्यं नोनुवुर्नोनुमश्च नयत्यर्थं च प्र परीति पूर्वौ  २५   ५
avyaveta vigrahe vighnakṛdbhī rephoṣmāṇau sarvapūrvau yathoktam |
ānīnnu tyaṁ nonuvurnonumaśca nayatyarthaṁ ca pra parīti pūrvau  25   5

पुरुप्रिया ब्रह्म सुतेषु नेषि प्लुताकारान्तं सषकारमिन्द्र ।
नते सु स्मेति सवनेषु पर्षि स्वरर्यमा प्रोरु परीति नैर्नः  २६
purupriyā brahma suteṣu neṣi plutākārāntaṁ saṣakāramindra |
nate su smeti savaneṣu parṣi svararyamā proru parīti nairnaḥ  26

हेळो मुञ्चतं मित्राय राया पूषा गध्यविषच्छकारवत् ।
नव्येभिस्त्मने वाजान्कृणोत द्वे नय प्रतरं परेषु न  २७
heḻo muñcataṁ mitrāya rāyā pūṣā gadhyaviṣacchakāravat |
navyebhistmane vājānkṛṇota dve naya prataraṁ pareṣu na  27

गोरोहेण निर्गमाणीन्द्र एणा इन्द्र एणं स्वर्ण परा णुदस्व ।
अग्नेरवेण वार्ण शक्र एणमेषा नतिर्दन्त्यमूर्धन्यभावः  २८   ६
goroheṇa nirgamāṇīndra eṇā indra eṇaṁ svarṇa parā ṇudasva |
agneraveṇa vārṇa śakra eṇameṣā natirdantyamūrdhanyabhāvaḥ  28   6

इति ऋग्वेदप्रातिशाख्ये पञ्चमं पटलम्
iti ṛgvedaprātiśākhye pañcamaṁ paṭalam

अथ षष्ठं पटलम्
atha ṣaṣṭhaṁ paṭalam (6)

स्वरानुस्वारोपहितो द्विरुच्यते संयोगादिः स क्रमोऽविक्रमे सन् ।
सोष्मा तु पूर्व्येण सहोच्यते सकृत् स्वेना संयोगादिरपि च्छकारः  १
svarānusvāropahito dvirucyate saṁyogādiḥ sa kramo'vikrame san |
soṣmā tu pūrvyeṇa sahocyate sakṛt svenā saṁyogādirapi cchakāraḥ  1

परं रेफात् स्पर्श एवं लकाराद् ऊष्मणो वा नावसितं न रेफः ।
वोष्मा संयुक्तोऽनुपधो न तूष्मा स्वरोष्मपरो न परक्रमोपधा  २
paraṁ rephāt sparśa evaṁ lakārād ūṣmaṇo vā nāvasitaṁ na rephaḥ |
voṣmā saṁyukto'nupadho na tūṣmā svaroṣmaparo na parakramopadhā  2

सहातिहाय पवमान यस्य द्वे तने चेत्युपहितः पदादिः ।
छकारो दीर्घेण च मेतिवर्जं संयुक्तं तु व्यञ्जनं शाकलेन  ३
sahātihāya pavamāna yasya dve tane cetyupahitaḥ padādiḥ |
chakāro dīrgheṇa ca metivarjaṁ saṁyuktaṁ tu vyañjanaṁ śākalena  3

पदान्तीयो ह्रस्वपूर्वो ङ्कारो नकारश्च क्रामत उत्तरे स्वरे ।
अनादेशे पटलेऽस्मिन् विधानं सर्वत्र विद्यादपि वैकृतानाम्  ४
padāntīyo hrasvapūrvo ṅakāro nakāraśca krāmata uttare svare |
anādeśe paṭale'smin vidhānaṁ sarvatra vidyādapi vaikṛtānām  4

अभिनिधानं कृतसंहितानां स्पर्शान्तस्थानामपवाद्य रेफम् ।
संधारणं संवरणं श्रुतेश्च स्पर्शोदयानामपि चावसाने  ५   १
abhinidhānaṁ kṛtasaṁhitānāṁ sparśāntasthānāmapavādya repham |
saṁdhāraṇaṁ saṁvaraṇaṁ śruteśca sparśodayānāmapi cāvasāne  5   1

अन्तस्थाः स्वे स्वे च परेऽपि रक्ता लकार ऊष्मस्वपि शाकलेन ।
खकारे चैवमुदये ककारः ख्यातेर्धातो रप्शतेर्वा पकारः  ६
antasthāḥ sve sve ca pare'pi raktā lakāra ūṣmasvapi śākalena |
khakāre caivamudaye kakāraḥ khyāterdhāto rapśatervā pakāraḥ  6

पदान्तीया यरवोष्मोदयाश्च स्पर्शा पदादिष्ववरे मकारात् ।
असंयुक्तं शाकलं तन्न पद्ये स्वित्युत्तरे वा त्वनेकाक्षरान्त्याः  ७
padāntīyā yaravoṣmodayāśca sparśā padādiṣvavare makārāt |
asaṁyuktaṁ śākalaṁ tanna padye svityuttare vā tvanekākṣarāntyāḥ  7

सर्वत्रैके करणस्थानभेदे वा शाकलं प्रथमे स्पर्शवर्गे ।
स्पर्शा यमानननुनासिकाः स्वान् परेषु स्पर्शेष्वनुनासिकेषु  ८
sarvatraike karaṇasthānabhede vā śākalaṁ prathame sparśavarge |
sparśā yamānananunāsikāḥ svān pareṣu sparśeṣvanunāsikeṣu  8

न स्पर्शस्योष्मप्रकृतेः प्रतीयाद् यमापत्तिं नाभिनिधानभावम् ।
यमः प्रकृत्यैव सदृक् श्रुतिर्वा यमेन मुख्यास्ति समानकाला  ९
na sparśasyoṣmaprakṛteḥ pratīyād yamāpattiṁ nābhinidhānabhāvam |
yamaḥ prakṛtyaiva sadṛk śrutirvā yamena mukhyāsti samānakālā  9

अनन्यस्तु प्रकृतेः प्रत्ययार्थे न संयोगं स्वरभक्तिर्विहन्ति ।
यमान्नासिक्या स्वरभक्तिरुत्तरा गार्ग्यस्योष्मा सोष्मणो वर्जयेत्तम्  १०
ananyastu prakṛteḥ pratyayārthe na saṁyogaṁ svarabhaktirvihanti |
yamānnāsikyā svarabhaktiruttarā gārgyasyoṣmā soṣmaṇo varjayettam  10

नादः परोऽभिनिधानाद् ध्रुवं तत् तत्कालस्थानमश्रुति त्वघोषात् ।
नासिकास्थानमनुनासिकाच्चेद् अन्तस्थायाः पूर्वस्वरूपमेव  ११
nādaḥ paro'bhinidhānād dhruvaṁ tat tatkālasthānamaśruti tvaghoṣāt |
nāsikāsthānamanunāsikācced antasthāyāḥ pūrvasvarūpameva  11

व्याळेः सर्वत्राभिनिधानलोपः परक्रमस्वररेफोपधे न ।
सवर्णपूर्वस्य सहध्रुवस्य विपर्ययो ध्रुवशिष्टेऽपरेषाम्  १२
vyāḻeḥ sarvatrābhinidhānalopaḥ parakramasvararephopadhe na |
savarṇapūrvasya sahadhruvasya viparyayo dhruvaśiṣṭe'pareṣām  12

रेफात्स्वरोपहिताद् व्यञ्जनोदयादृकारवर्णा स्वरभक्तिरुत्तरा ।
विच्छेदात् स्पर्शोष्मपराच्च घोषिणो द्राघीयसी तूष्मपरे तरा क्रमे  १३
rephātsvaropahitād vyañjanodayādṛkāravarṇā svarabhaktiruttarā |
vicchedāt sparśoṣmaparācca ghoṣiṇo drāghīyasī tūṣmapare tarā krame  13

सर्वत्रैके स्वरभक्तेरभावं रेफोपधामपरे विद्यमानाम् । 
अक्रान्तोष्मप्रत्ययाभावमेके पूर्वोत्तरस्वरसरूपतां च  १४
sarvatraike svarabhakterabhāvaṁ rephopadhāmapare vidyamānām |
akrāntoṣmapratyayābhāvameke pūrvottarasvarasarūpatāṁ ca  14

ऊष्मोदयं प्रथमं स्पर्शमेके द्वितीयमाहुरपदान्तभाजम् ।
क्शातौ खकारयकारा उ एके तावेव ख्यातिसदृशेषु नामसु  १५   ३
ūṣmodayaṁ prathamaṁ sparśameke dvitīyamāhurapadāntabhājam |
kśātau khakārayakārā u eke tāveva khyātisadṛśeṣu nāmasu  15   3

इति ऋग्वेदप्रातिशाख्ये षष्ठं पटलम्
iti ṛgvedaprātiśākhye ṣaṣṭhaṁ paṭalam

इति प्रथमोऽध्यायः
iti prathamo'dhyāyaḥ

अथ सप्तमं पटलम्
atha saptamaṁ paṭalam (7)

दीर्घं ह्रस्वो व्यञ्जनेऽन्यस्त्वृकाराद् यथादिष्टं सामवशः स संधिः ।
सैव प्लुतिर्या स्वरेषूपदिष्टा योनिमारैगादिषु चोदयादेः  १
dīrghaṁ hrasvo vyañjane'nyastvṛkārād yathādiṣṭaṁ sāmavaśaḥ sa saṁdhiḥ |
saiva plutiryā svareṣūpadiṣṭā yonimāraigādiṣu codayādeḥ  1

मक्ष्वित्युकारः प्लवते सर्वत्राप्यपदान्तभाक् ।
सुता याहीत्यतोऽन्येषु पदेष्वच्छेति विग्रहे  २
makṣvityukāraḥ plavate sarvatrāpyapadāntabhāk |
sutā yāhītyato'nyeṣu padeṣvaccheti vigrahe  2

अनाकारोपधश्चान्त्यो येत्युत्तरपदस्य यः ।
उदात्तादेर्व्यक्षरस्य नास्येति व्यञ्जनोपधः  ३
anākāropadhaścāntyo yetyuttarapadasya yaḥ |
udāttādervyakṣarasya nāsyeti vyañjanopadhaḥ  3

नियूय पिष्टतमयाभिपद्य प्रास्य संगत्यानुदृश्याभिवृत्य । 
आरभ्य संमील्य मक्षुङ्गमाभिरभिव्लग्य यत्र निषद्य वीति च  ४
niyūya piṣṭatamayābhipadya prāsya saṁgatyānudṛśyābhivṛtya |
ārabhya saṁmīlya makṣuṅgamābhirabhivlagya yatra niṣadya vīti ca  4

नाहि जह्यभि वीर्येण कृधीति कृणुथेति च ।
एतान्येकाक्षरे पदे क्षैप्रीभाव्ये पराणि च  ५
nāhi jahyabhi vīryeṇa kṛdhīti kṛṇutheti ca |
etānyekākṣare pade kṣaiprībhāvye parāṇi ca  5

युक्ष्व मन्दस्व विद्मेति हीति विद्धि पिब त्विति ।
जुहोत यज धासथ शिशीत भरेति स्विति  ६
yukṣva mandasva vidmeti hīti viddhi piba tviti |
juhota yaja dhāsatha śiśīta bhareti sviti  6

सु नुहीत्येतेषु परेष्वधेति तृम्पर्तेन मुञ्चताद्येति वीति ।
सु न्वित्यनर्यपरयोरुकारः पदं तयोरुत्तरे योज घेति  ७
su nuhītyeteṣu pareṣvadheti tṛmpartena muñcatādyeti vīti |
su nvityanaryaparayorukāraḥ padaṁ tayoruttare yoja gheti  7

मृळयध्ह्यां वसुवित्तमं यत्सोमं जातवेदसम् ।
भरतेत्येतेष्व पादान्तोऽद्येति करणादिषु  ८
mṛḻayadhhyāṁ vasuvittamaṁ yatsomaṁ jātavedasam |
bharatetyeteṣva pādānto'dyeti karaṇādiṣu  8

करणं च चित्करते वृणीमहे भवतं कृणोतु भवत स्वस्तये ।
पुर्विति चित्पुरुहूतो नृषूतः सहस्राणि पुरुभुजा धियायते  ९
karaṇaṁ ca citkarate vṛṇīmahe bhavataṁ kṛṇotu bhavata svastaye |
purviti citpuruhūto nṛṣūtaḥ sahasrāṇi purubhujā dhiyāyate  9

वहेति त्वंदुहितर्दैव्यमुत्तरं द्युम्नं रुद्रं नव्यमेतेषु वर्धय ।
चिन्महित्वंगीऋगृणानः सतेपरं न्वित्यन्त्ये चेन्मर्तशब्दाद्रिवःपरे  १०   २
vaheti tvaṁduhitardaivyamuttaraṁ dyumnaṁ rudraṁ navyameteṣu vardhaya |
cinmahitvaṁgīṛgṛṇānaḥ sateparaṁ nvityantye cenmartaśabdādrivaḥpare  10   2

तूतुजानो मतिभिर्भोजनानि नो दद्धि स्तोमं भूरि योनिं त्वमेषु ।
भरेत्येतन् न नु चिद्यो भवेति स्तोतृभ्यो द्युम्नी शत मे परेषु  ११
tūtujāno matibhirbhojanāni no daddhi stomaṁ bhūri yoniṁ tvameṣu |
bharetyetan na nu cidyo bhaveti stotṛbhyo dyumnī śata me pareṣu  11

शोचा यविष्ठ्यैवा यथा कर्ता यत्सादया सप्त ।
अर्चा मरुध्ह्यस्तिष्ठा नः सना स्वः पारया नव्यः  १२
śocā yaviṣṭhyaivā yathā kartā yatsādayā sapta |
arcā marudhhyastiṣṭhā naḥ sanā svaḥ pārayā navyaḥ  12

बोधा स्तोत्रे चकृमा ब्रह्मवाहः शंसा गोषूच्छा दुहितर्वदा तना ।
अजा नष्टं जम्भया ता अधा महो गन्ता मा युक्ष्वा हि सृजा वनस्पते  १३
bodhā stotre cakṛmā brahmavāhaḥ śaṁsā goṣūcchā duhitarvadā tanā |
ajā naṣṭaṁ jambhayā tā adhā maho gantā mā yukṣvā hi sṛjā vanaspate  13

अग्ने रक्षा णस्तिष्ठा हिरण्ययं सोता वरेण्यं शोचा मरुद्वृधः ।
शिक्षा स्तोतृभ्यो भूमा त्रिवन्धुरः पिबा मधूनां सोता परीति च  १४
agne rakṣā ṇastiṣṭhā hiraṇyayaṁ sotā vareṇyaṁ śocā marudvṛdhaḥ |
śikṣā stotṛbhyo bhūmā trivandhuraḥ pibā madhūnāṁ sotā parīti ca  14

सक्ष्व मिमिक्ष्व दधिष्व वसिष्व श्रोत सुनोत हिनोत पुनात ।
विद्म जगृभ्म ररभ्म ववन्म क्षाम सुपप्तनि मन्थत मत्स्व  १५   ३
sakṣva mimikṣva dadhiṣva vasiṣva śrota sunota hinota punāta |
vidma jagṛbhma rarabhma vavanma kṣāma supaptani manthata matsva  15   3

सर रद रण जिन्व धारयार्ष क्षर यज यच्छ दशस्य साध सेध ।
तप रुज मृळ वर्ध यावयात्र श्रवय नमस्य विदाष्ट कृष्व जोष  १६
sara rada raṇa jinva dhārayārṣa kṣara yaja yaccha daśasya sādha sedha |
tapa ruja mṛḻa vardha yāvayātra śravaya namasya vidāṣṭa kṛṣva joṣa  16

शृणुधि शृणुत यन्त यच्छत स्तव सिम गूहत कुत्र मोषथ ।
दिधृत पचत वृश्च विध्यताथ मदथात्त यदीत पाथन  १७
śṛṇudhi śṛṇuta yanta yacchata stava sima gūhata kutra moṣatha |
didhṛta pacata vṛśca vidhyatātha madathātta yadīta pāthana  17

उपागत्याख्खलीकृत्य वव्राजाविष्टनोरुष्य ।
इष्कर्तेळिष्व मर्मृज्म बिभयेयर्त तच्छतम्  १८
upāgatyākhkhalīkṛtya vavrājāviṣṭanoruṣya |
iṣkarteḻiṣva marmṛjma bibhayeyarta tacchatam  18

सार्धमद्यादिभिः प्लुतैः पादादौ व्यञ्जनोदयम् ।
न्वेववर्जं न संयोगे शेषे चापठिते सति  १९
sārdhamadyādibhiḥ plutaiḥ pādādau vyañjanodayam |
nvevavarjaṁ na saṁyoge śeṣe cāpaṭhite sati  19

वर्ध शुभ्रे रुज यः सेध राजन् वह हव्यानि यदि मेऽध यामनि ।
विद्म दातारमध धारयाध यदध ते विश्वं पुरु वार्च गाय  २०   ४
vardha śubhre ruja yaḥ sedha rājan vaha havyāni yadi me'dha yāmani |
vidma dātāramadha dhārayādha yadadha te viśvaṁ puru vārca gāya  20   4

वह वायो पिब मध्वः पुरु विश्वान्यध वायुं पुरु शस्त ।
यदि भृत्योरध जिह्वा पुरु विश्वा पिब शुद्धं पिब राये वह कुत्सम्  २१
vaha vāyo piba madhvaḥ puru viśvānyadha vāyuṁ puru śasta |
yadi bhṛtyoradha jihvā puru viśvā piba śuddhaṁ piba rāye vaha kutsam  21

भरद्वाजेऽर्च देवाय यदि वा पुरु दाशुषे ।
बह शुष्णायाध बह्वध यत्पुरु हीति न  २२
bharadvāje'rca devāya yadi vā puru dāśuṣe |
baha śuṣṇāyādha bahvadha yatpuru hīti na  22

कृधीति परेषु सहस्रसां धियं जरित्रे न इति तत्रेति चान्त्ये ।
सहस्येन सुश्रवसं पवस्व द्वे नो अधीत्येषु परेषु तेन  २३
kṛdhīti pareṣu sahasrasāṁ dhiyaṁ jaritre na iti tatreti cāntye |
sahasyena suśravasaṁ pavasva dve no adhītyeṣu pareṣu tena  23

देवं वेनं केतमित्युत्तरेषु दधातेति श्रुधि वंस्वेति नःपरे ।
वेदेति विश्वस्यभृमंमौत्तर शुनःशेपे च प्लवते यकारे  २४
devaṁ venaṁ ketamityuttareṣu dadhāteti śrudhi vaṁsveti naḥpare |
vedeti viśvasyabhṛmaṁmauttara śunaḥśepe ca plavate yakāre  24

ब्रह्मेति नो द्वे च गिरः कृणोति ते कृणोत तूतोदिति चोत्तरेषु ।
अभीति नो नु नवन्ते सतो नरं द्वा सत्स्वित्याग्नेऽर्षपरे तु मुख्ये  २५   ५
brahmeti no dve ca giraḥ kṛṇoti te kṛṇota tūtoditi cottareṣu |
abhīti no nu navante sato naraṁ dvā satsvityāgne'rṣapare tu mukhye  25   5

चक्रुर्वदेते दशस्यन्समुद्रो रथेन नः सप्तऋषीन्मदन्ति ।
ते वो भयन्ते नियुद्भिः कृपीटं रथस्य सोमस्य मती रणन्ति  २६
cakrurvadete daśasyansamudro rathena naḥ saptaṛṣīnmadanti |
te vo bhayante niyudbhiḥ kṛpīṭaṁ rathasya somasya matī raṇanti  26

समुद्रं द्वे स्वर्ण नवग्वशब्दो दशग्वं दंसिष्ठ वसूनि नो वसु ।
वृत्रं निर्द्वे नु यतिभ्यः सहन्तः पृथिव्यां निर्हंसि समत्सु पावक  २७
samudraṁ dve svarṇa navagvaśabdo daśagvaṁ daṁsiṣṭha vasūni no vasu |
vṛtraṁ nirdve nu yatibhyaḥ sahantaḥ pṛthivyāṁ nirhaṁsi samatsu pāvaka  27

यत्रेति चक्रुरादिषु नरः सुपर्णा इति च ।
समुद्रादिषु येनेति तत्रेति मे सदो रथम्  २८
yatreti cakrurādiṣu naraḥ suparṇā iti ca |
samudrādiṣu yeneti tatreti me sado ratham  28

अवेति नो नु कल्पेषु नूनं वाजेषु पृत्सुषु ।
आद्ये चेद्वाजयुंपार्येकमग्नेमघवन्परे  २९
aveti no nu kalpeṣu nūnaṁ vājeṣu pṛtsuṣu |
ādye cedvājayuṁpāryekamagnemaghavanpare  29

रास्वा पितः शतेना नो वर्धस्व सु श्रुधी हवम् ।
मन्दस्वा सु वहस्वा सु वनेमा ते नही नु वः  ३०   ६
rāsvā pitaḥ śatenā no vardhasva su śrudhī havam |
mandasvā su vahasvā su vanemā te nahī nu vaḥ  30   6

पाथा दिवो धाता रयिं सृजता गयसाधनम् ।
रास्वा चोरू न शग्धी नः सृजता मधुमत्तमम्  ३१
pāthā divo dhātā rayiṁ sṛjatā gayasādhanam |
rāsvā corū na śagdhī naḥ sṛjatā madhumattamam  31

जही चिकित्वो वेत्था हि रक्षथा न हता मखम् ।
युयोता शरुं स्वेना हि वनेमा ररिमा वयम्  ३२
jahī cikitvo vetthā hi rakṣathā na hatā makham |
yuyotā śaruṁ svenā hi vanemā rarimā vayam  32

प्रप्रा वो अस्मे धामा ह सना ज्योतिरपा वृधि ।
ऋध्यामा ते वामदेवे जुहोता मधुमत्तमम्  ३३
praprā vo asme dhāmā ha sanā jyotirapā vṛdhi |
ṛdhyāmā te vāmadeve juhotā madhumattamam  33

यक्ष्वा महे धिष्वा शवो जनिष्वा देववीतये ।
अधा त्वं ह्यद्याद्या श्वःश्वः सचस्वा नः स्वस्तये  ३४   ७
yakṣvā mahe dhiṣvā śavo janiṣvā devavītaye |
adhā tvaṁ hyadyādyā śvaḥśvaḥ sacasvā naḥ svastaye  34   7 

इति ऋग्वेदप्रातिशाख्ये सप्तमं पटलम्
iti ṛgvedaprātiśākhye saptamaṁ paṭalam

अथाष्टमं पटलम्
athāṣṭamaṁ paṭalam (8)

अन्तःपादं विग्रह एष्वपृक्त उकारो व्रजस्य सु घा नमोभिः ।
शुचिं पवित्रं तु महीर्नु चाप्लुतं सुतस्येति यद्युदयोदया न  १
antaḥpādaṁ vigraha eṣvapṛkta ukāro vrajasya su ghā namobhiḥ |
śuciṁ pavitraṁ tu mahīrnu cāplutaṁ sutasyeti yadyudayodayā na  1

सोमसुतिं चकिंराम स्तवाम स्तवाना गृभाय रथं श्रुधीति ।
ते अस्ति ते महिमनः प्र वोचत प्र वोचं नः सुमना द्वैपदाश्च  २
somasutiṁ cakiṁrāma stavāma stavānā gṛbhāya rathaṁ śrudhīti |
te asti te mahimanaḥ pra vocata pra vocaṁ naḥ sumanā dvaipadāśca  2

महे दधिध्वं तिर मुञ्च नो मृधश् चर नमध्वं नम ते नयन्त ।
स्वित्येतेष्वे काक्षरयोः पराणि चेदुपेन्द्राग्नेऽत्राध्वरमायुरेत्विति  ३
mahe dadhidhvaṁ tira muñca no mṛdhaś cara namadhvaṁ nama te nayanta |
svityeteṣve kākṣarayoḥ parāṇi cedupendrāgne'trādhvaramāyuretviti  3

सदेत्येतद्योनिषुपीतयेपरं धन्वेत्येतत्सोम राट् पूयमानः ।
यदीति कृथो मनसः कवीनां सबन्धवो गोः सरमेति तेषु  ४
sadetyetadyoniṣupītayeparaṁ dhanvetyetatsoma rāṭ pūyamānaḥ |
yadīti kṛtho manasaḥ kavīnāṁ sabandhavo goḥ sarameti teṣu  4

चरेति पुष्टिं सोम चर्षणिप्रा जनिमेति हन्ति सं जातवेदाः ।
रन्धयेति येषुकंशासदुत्तरं न नःकारे स्वित्युपसातयेपरे  ५   १
careti puṣṭiṁ soma carṣaṇiprā janimeti hanti saṁ jātavedāḥ |
randhayeti yeṣukaṁśāsaduttaraṁ na naḥkāre svityupasātayepare  5   1

महयात्र जय काव्येन गूर्धय भरेति च स्वरिति प्रत्यये षट् ।
मद पर्षं पिपृत धन्व यच्छत रुहेमेति स्वस्तयौत्तराणि  ६
mahayātra jaya kāvyena gūrdhaya bhareti ca svariti pratyaye ṣaṭ |
mada parṣaṁ pipṛta dhanva yacchata ruhemeti svastayauttarāṇi  6

दधिम मदत तन्वि सिञ्चत स्तव वदतानज रक्षतोक्षत ।
पिपृत पृणत पृच्छत प्रुष स्थ घ हिनवाय जुहोत पश्यत  ७
dadhima madata tanvi siñcata stava vadatānaja rakṣatokṣata |
pipṛta pṛṇata pṛcchata pruṣa stha gha hinavāya juhota paśyata  7

चकृमाकुत्र भूम स्म शिशीत स्तोत पप्तत ।
यथोदयानि सर्वाणि त्विति चैकाक्षरोपधम्  ८
cakṛmākutra bhūma sma śiśīta stota paptata |
yathodayāni sarvāṇi tviti caikākṣaropadham  8

कदा हरिवो वरुणस्य चक्रतुः सूर्यस्य निष्ट्या इव भूम तेषु न ।
वस्त्राणि हि बाबधे यज्ञियानां ते दंसो द्वे नः स च शक्र तेषु तु  ९
kadā harivo varuṇasya cakratuḥ sūryasya niṣṭyā iva bhūma teṣu na |
vastrāṇi hi bābadhe yajñiyānāṁ te daṁso dve naḥ sa ca śakra teṣu tu  9

चकृमेति द्वैपदे भूरि दुष्कृतं वर्धतां विप्रवचसो जिह्वयेति ।
काण्वायना निष्कृतीरेतयो स्थ जाताः सुरथा हवनश्रुतश्च  १०   २
cakṛmeti dvaipade bhūri duṣkṛtaṁ vardhatāṁ vipravacaso jihvayeti |
kāṇvāyanā niṣkṛtīretayo stha jātāḥ surathā havanaśrutaśca  10   2

सवापरं धेति न कौत्सवैमदं स्म राशिमित्यादिषु न प्रति ष्म च ।
स्म ते परेषु व्रजनं वनस्पते शुभे परुष्ण्यां स्म पुरा वृषाकपौ  ११
savāparaṁ dheti na kautsavaimadaṁ sma rāśimityādiṣu na prati ṣma ca |
sma te pareṣu vrajanaṁ vanaspate śubhe paruṣṇyāṁ sma purā vṛṣākapau  11

राशिं वाजेषु मे सद्म पूषणं तं तृंहद्घायि मा दुर्हणायतः ।
यस्मै यद् वृत्रहत्येषु मावते वातो यं यस्य मद्दुर्गृभीयसे  १२
rāśiṁ vājeṣu me sadma pūṣaṇaṁ taṁ tṛṁhadghāyi mā durhaṇāyataḥ |
yasmai yad vṛtrahatyeṣu māvate vāto yaṁ yasya maddurgṛbhīyase  12 

पृच्छा विपश्चितमवा पुरंध्या घा त्वद्रिग्वीरान्वनुयामा त्वोताः ।
जनया दैव्यं भुजेमा तनूभिर् हा वहतो वासया मन्मना च  १३
pṛcchā vipaścitamavā puraṁdhyā ghā tvadrigvīrānvanuyāmā tvotāḥ |
janayā daivyaṁ bhujemā tanūbhir hā vahato vāsayā manmanā ca  13

वेदा वसुधितिं रोमा पृथिव्या वोचा सुतेषु धावता सुहस्त्यः ।
मुञ्चा सुषुवुषः स्वाद्मा पितूनामिहा वृणीष्व बोधया पुरंधिम्  १४
vedā vasudhitiṁ romā pṛthivyā vocā suteṣu dhāvatā suhastyaḥ |
muñcā suṣuvuṣaḥ svādmā pitūnāmihā vṛṇīṣva bodhayā puraṁdhim  14

अवथा स कृणुथा सुप्रतीकं तिरा शचीभिः कृणुता सुरत्नान् ।
ग्मन्ता नहुषोऽनयता वियन्तः स्मा च्यावयन्नीरया वृष्टिमन्तम्  १५   ३
avathā sa kṛṇuthā supratīkaṁ tirā śacībhiḥ kṛṇutā suratnān |
gmantā nahuṣo'nayatā viyantaḥ smā cyāvayannīrayā vṛṣṭimantam  15   3

असृजता मातरं सू रथं हुवे नयता बद्धं स्वापया मिथूदृशा ।
इता जयता गता सर्वतातय ईरयथा मरुतो नेषथा सुगम्  १६
asṛjatā mātaraṁ sū rathaṁ huve nayatā baddhaṁ svāpayā mithūdṛśā |
itā jayatā gatā sarvatātaya īrayathā maruto neṣathā sugam  16

अन्यत्रा चित्पिबता मुञ्जनेजनं घा स्या वोचेमा विदथेष्विता धियम् ।
इता नि यत्रा वि दशस्यथा क्रिविं चा बोधाति द्रावया त्वं किरा वसु  १७
anyatrā citpibatā muñjanejanaṁ ghā syā vocemā vidatheṣvitā dhiyam |
itā ni yatrā vi daśasyathā kriviṁ cā bodhāti drāvayā tvaṁ kirā vasu  17

हा पदेव कर्तना श्रुष्टिं योधया च जग्रभा वाचम् ।
पायया च तर्पया कामं गातुया च मन्दया गोभिः  १८
hā padeva kartanā śruṣṭiṁ yodhayā ca jagrabhā vācam |
pāyayā ca tarpayā kāmaṁ gātuyā ca mandayā gobhiḥ  18

घा स्यालादेनां सुमतिं वोचा नु व्यथया मन्युम् ।
नेथा च चक्रा जरसं भवता मृळयन्तश्च  १९
ghā syālādenāṁ sumatiṁ vocā nu vyathayā manyum |
nethā ca cakrā jarasaṁ bhavatā mṛḻayantaśca  19

एवा चन भजा राये ररिमा ते भजा भूरि ।
श्रुधी न उभयत्रा ते भजा त्वं मृळया नश्च  २०   ४
evā cana bhajā rāye rarimā te bhajā bhūri |
śrudhī na ubhayatrā te bhajā tvaṁ mṛḻayā naśca  20   4

एकादशिद्वादशिनोर् लघावष्टममक्षरम् ।
उदये संहिताकाले नःकारे च गुरावपि  २१
ekādaśidvādaśinor laghāvaṣṭamamakṣaram |
udaye saṁhitākāle naḥkāre ca gurāvapi  21

दशमं चैतयोरेवं षष्ठं चाष्टाक्षरेऽक्षरम् ।
व्यूहैः संपत्समीक्ष्योने क्षैप्रवर्णैकभाविनाम्  २२
daśamaṁ caitayorevaṁ ṣaṣṭhaṁ cāṣṭākṣare'kṣaram |
vyūhaiḥ saṁpatsamīkṣyone kṣaipravarṇaikabhāvinām  22

न वावृधन्त वातस्यावद्यानि जिघांससि ।
सासह्याम ववृत्याम दीदिह्यष्टममूर्णंउहि  २३
na vāvṛdhanta vātasyāvadyāni jighāṁsasi |
sāsahyāma vavṛtyāma dīdihyaṣṭamamūrṇaṁuhi  23

पुरुप्रजातस्याभि नः कृणुहि द्व्यक्षरोपधम् ।
हर्यश्वोत भवन्त्विन्द्र सदनायास्ति नाम चित्  २४
puruprajātasyābhi naḥ kṛṇuhi dvyakṣaropadham |
haryaśvota bhavantvindra sadanāyāsti nāma cit  24

चमसां इवाव्रि वसवान द्वादशिनः सृजास्य विमदस्थ ।
सुमखाय धारय ददातु रक्ष धिया दधातु दिधिषेय  २५   ५
camasāṁ ivāvri vasavāna dvādaśinaḥ sṛjāsya vimadastha |
sumakhāya dhāraya dadātu rakṣa dhiyā dadhātu didhiṣeya  25   5

अङ्ग सरस्वति पञ्च चरन्ति ग्नाभिरिहेन्वसि रण्यसि धाव ।
विद्धि षु णोऽभि षतः सुविताय त्वा समिधान दधीमहि देव  २६
aṅga sarasvati pañca caranti gnābhirihenvasi raṇyasi dhāva |
viddhi ṣu ṇo'bhi ṣataḥ suvitāya tvā samidhāna dadhīmahi deva  26

जामिषु जासु चिकेत किरासि स्मस्युप पात्यसि सोम शतस्य ।
आयुषि चेतति विष्टपि मास्व प्रोश्मसि मूर्धनि सद्म वरन्त  २७
jāmiṣu jāsu ciketa kirāsi smasyupa pātyasi soma śatasya |
āyuṣi cetati viṣṭapi māsva prośmasi mūrdhani sadma varanta  27

प्रदिवि वरुण तमसि तिरसि घृतमिव दिवि मम हि नु विशः ।
उषसि पृथिवि रजसि वहसि हनति पितरि वि विहि नि मधु  २८
pradivi varuṇa tamasi tirasi ghṛtamiva divi mama hi nu viśaḥ |
uṣasi pṛthivi rajasi vahasi hanati pitari vi vihi ni madhu  28

सहस्राणि श्रोमतेनासनाम च्छायामिवेषण्यसि सस्तु पाहि ।
गोपीथ्याय पवमानो वसन्तान् सख्याय वोचेमहि मानुषस्य  २९
sahasrāṇi śromatenāsanāma cchāyāmiveṣaṇyasi sastu pāhi |
gopīthyāya pavamāno vasantān sakhyāya vocemahi mānuṣasya  29

आव्य भूमेति पादान्तौ व्यञ्जनेषु श्रुधी हवम् ।
सद्मा होता स्मा सनेमि धर्मा सं भूषता रथः  ३०   ६
āvya bhūmeti pādāntau vyañjaneṣu śrudhī havam |
sadmā hotā smā sanemi dharmā saṁ bhūṣatā rathaḥ  30   6

इति ऋग्वेदप्रातिशाख्येऽष्टमं पटलम्
iti ṛgvedaprātiśākhye'ṣṭamaṁ paṭalam

अथ नवमं पटलम्
atha navamaṁ paṭalam (9)

सर्वत्र पूर्वपदान्ताः प्लवन्ते वसुमघयोः परयो रवे तुवि ।
विश्व विभ्व धन्व स्थर्तिं शत्रु द्मुम्न यज्ञेति सहतौ प्र चाप्लुते  १
sarvatra pūrvapadāntāḥ plavante vasumaghayoḥ parayo rave tuvi |
viśva vibhva dhanva sthartiṁ śatru dmumna yajñeti sahatau pra cāplute  1

सहप्रवादा उदयास्तमान्ताः पर्यभ्यपापीति वृतावृवण ।
अभीवर्तः सूयवसो रथीतमः पुरूतमोऽनन्तरर्धर्च उत्तमः  २
sahapravādā udayāstamāntāḥ paryabhyapāpīti vṛtāvṛvaṇa |
abhīvartaḥ sūyavaso rathītamaḥ purūtamo'nantarardharca uttamaḥ  2

कवर्दु धान्य मिथु चर्षणि स्तन पिबेति सर्वत्र यथोदयं च ।
त्विष्युक्थेत्येता उदये मकारे पर्यंउर्वक्षेत्यमकारेऽनुनासिके  ३
kavardu dhānya mithu carṣaṇi stana pibeti sarvatra yathodayaṁ ca |
tviṣyukthetyetā udaye makāre paryaṁurvakṣetyamakāre'nunāsike  3

पित्र्य माहिनाकृषि भङ्गुराश्व विश्व विश्वदेव्य भेषज तुग्र्य पस्त्य ।
सुम्नर्तारातीत्युदये वकारे वैभ्वादयश्च पृशनादयस्तु  ४
pitrya māhinākṛṣi bhaṅgurāśva viśva viśvadevya bheṣaja tugrya pastya |
sumnartārātītyudaye vakāre vaibhvādayaśca pṛśanādayastu  4

यकारेऽराति कवि सुक्रतु श्रुघि पितु सुम्न रय्यृताश्वेति चैते ।
न त्वश्व सुम्नर्त वृषेति पद्या एकाक्षरादा उदये यकारे  ५   १
yakāre'rāti kavi sukratu śrughi pitu sumna rayyṛtāśveti caite |
na tvaśva sumnarta vṛṣeti padyā ekākṣarādā udaye yakāre  5   1

पृशनाजिरर्जु मधु पुत्रि जनि क्रतु वल्गु वन्धुर वृकाङ्कु दम  
वृजिनाध्वरीषु वृष मध्य सखि स्तभु दुच्छुनाद्य यवि शत्रु वसु  ६
pṛśanājirarju madhu putri jani kratu valgu vandhura vṛkāṅku dama  
vṛjinādhvarīṣu vṛṣa madhya sakhi stabhu ducchunādya yavi śatru vasu  6

वैभु ह्रादुनि पुष्ट पर्वताहुति शुभ्र हृदयामति सह वृष्ण्य शक्ति ।
सप्ति स्वधिति कृशन वयुनर्ण घृणि हित घित विषु सुतर्त्विय नीथ  ७
vaibhu hrāduni puṣṭa parvatāhuti śubhra hṛdayāmati saha vṛṣṇya śakti |
sapti svadhiti kṛśana vayunarṇa ghṛṇi hita ghita viṣu sutartviya nītha  7

नर्तवाकेनाश्ववित्सुम्नयन्ता वसुवसु प्रसहानोऽभिवावृते ।
परिवृतं नाभिवृत्याश्ववच्च पादान्ते सर्वत्र परे मघस्य  ८
nartavākenāśvavitsumnayantā vasuvasu prasahāno'bhivāvṛte |
parivṛtaṁ nābhivṛtyāśvavacca pādānte sarvatra pare maghasya  8

अश्वयूपायाश्वयुजोऽश्वयोगाः सहवाहः सुम्नयन्तर्तयन्त ।
सहवसुं सहवत्सर्तयुक्तिं सहवीरं वयुनवच्चकार  ९
aśvayūpāyāśvayujo'śvayogāḥ sahavāhaḥ sumnayantartayanta |
sahavasuṁ sahavatsartayuktiṁ sahavīraṁ vayunavaccakāra  9

सुम्नायुर्जुह्व ऋतायन्नृतायुमुग्रादेवं दक्षिणावानृतायोः ।
वृषारवाय सूमयं शतावन्नपीजृवारीवृतोऽनपावृत्  १०   २
sumnāyurjuhva ṛtāyannṛtāyumugrādevaṁ dakṣiṇāvānṛtāyoḥ |
vṛṣāravāya sūmayaṁ śatāvannapījṛvārīvṛto'napāvṛt  10   2

इन्द्रावतः सोमावतीमवायती दीर्घाधियोऽमित्रायुधो रथीतरः ।
अन्नावृधं विश्वापुषं वसुजुवं विश्वाभुवे यज्ञायते घृतावृधा  ११
indrāvataḥ somāvatīmavāyatī dīrghādhiyo'mitrāyudho rathītaraḥ |
annāvṛdhaṁ viśvāpuṣaṁ vasujuvaṁ viśvābhuve yajñāyate ghṛtāvṛdhā  11

सुम्नायन्निन्मित्रायुव ऋषीवो देवावान्दिवः ।
एवावदस्य क्षेत्रासाम् ऋताव्ने सदनासदे  १२
sumnāyanninmitrāyuva ṛṣīvo devāvāndivaḥ |
evāvadasya kṣetrāsām ṛtāvne sadanāsade  12

पदेष्वन्तरनिङ्ग्येषु प्लुतिः पद्येषु चोत्तरा  
वृषस्व वन्थ वृद्ध्वांसं वाता वातुर्वनो वृतुः  १३
padeṣvantaraniṅgyeṣu plutiḥ padyeṣu cottarā  
vṛṣasva vantha vṛddhvāṁsaṁ vātā vāturvano vṛtuḥ  13

वृते वृषाणा वृषाणो वृजे वन्धि मृजुर्मृशुः ।
मृजे मृजीत वानैषां व मेति सदृशादिषु  १४
vṛte vṛṣāṇā vṛṣāṇo vṛje vandhi mṛjurmṛśuḥ |
mṛje mṛjīta vānaiṣāṁ va meti sadṛśādiṣu  14

सहेत्यादिः पूर्वपदोपधः सन्नेकाक्षरचर्षणिधन्ववर्जम् ।
न तु पादस्याष्टिनोऽन्तं गतस्य न द्वादशिनोऽनभिमातिपूर्वः  १५   ३
sahetyādiḥ pūrvapadopadhaḥ sannekākṣaracarṣaṇidhanvavarjam |
na tu pādasyāṣṭino'ntaṁ gatasya na dvādaśino'nabhimātipūrvaḥ  15   3

अभिमातिनृपृतनोपधस्तु सर्वत्र परे प्लवते यकारे ।
श्रायवादीनामुदयास्त्रिवर्णाः पदैकदेशा इति तान्प्रतीयात्  १६
abhimātinṛpṛtanopadhastu sarvatra pare plavate yakāre |
śrāyavādīnāmudayāstrivarṇāḥ padaikadeśā iti tānpratīyāt  16

श्रायव यावय च्यावय यामय रामय मामह वावस ।
द्रावय दादृह वावृध तातृष सासह रारप  १७
śrāyava yāvaya cyāvaya yāmaya rāmaya māmaha vāvasa |
drāvaya dādṛha vāvṛdha tātṛṣa sāsaha rārapa  17

आद्यक्षरं प्लुतं तेषामनन्वित्यस्य मध्यमम् ।
द्विवर्णः प्रत्ययोऽन्त्यस्य प्रवादाः षळितः परे  १८
ādyakṣaraṁ plutaṁ teṣāmananvityasya madhyamam |
dvivarṇaḥ pratyayo'ntyasya pravādāḥ ṣaḻitaḥ pare  18

दूणाश उक्थशासश्चे कारान्तश्च दाधृषिः ।
पादान्तेऽपद्यः सादनमर्धर्चान्ते तु पूरुषः  १९
dūṇāśa ukthaśāsaśce kārāntaśca dādhṛṣiḥ |
pādānte'padyaḥ sādanamardharcānte tu pūruṣaḥ  19

दोषामस्मै राजतोऽक्रन्वनस्पतीन् महीयमानां कति तुभ्यमेभ्यः ।
उषासमित्युत्तरं सर्वदेश्यं पादस्य चैकादशिनो यदन्ते  २०   ४
doṣāmasmai rājato'kranvanaspatīn mahīyamānāṁ kati tubhyamebhyaḥ |
uṣāsamityuttaraṁ sarvadeśyaṁ pādasya caikādaśino yadante  20   4

यवयुररमयः ससाहिषे ववृधन्तो रमया गिरा ररम्म ।
यवयसि ततृषाणमोषति श्रवयन्तोऽददृहन्त ते नृषह्यो  २१
yavayuraramayaḥ sasāhiṣe vavṛdhanto ramayā girā raramma |
yavayasi tatṛṣāṇamoṣati śravayanto'dadṛhanta te nṛṣahyo  21

श्रवयतं वाजसातौ नृसह्यो विभ्वासहं दूणशा रोचनानि ।
न ततृषाणो यमयो ररप्शे पुरुषीणां यवयन्त्विन्दवश्च  २२
śravayataṁ vājasātau nṛsahyo vibhvāsahaṁ dūṇaśā rocanāni |
na tatṛṣāṇo yamayo rarapśe puruṣīṇāṁ yavayantvindavaśca  22

ररक्ष यवय स्तेनं ससाहे यवया वधम् ।
परमया द्रवयन्त श्रवयन् ररते च न  २३
rarakṣa yavaya stenaṁ sasāhe yavayā vadham |
paramayā dravayanta śravayan rarate ca na  23

साह्वांसो वः सत्रासाहं सादन्यं सत्यं तातान ।
नानाम श्रूयाः शुश्रूया रीषन्तं गातूयन्तीव  २४
sāhvāṁso vaḥ satrāsāhaṁ sādanyaṁ satyaṁ tātāna |
nānāma śrūyāḥ śuśrūyā rīṣantaṁ gātūyantīva  24

वावर्त येषां रीषतोऽदकारे सान्त्यभि नृषाहमपूरुषघ्नः ।
सान्ति गुहा तन्वं रीरिषीष्ट जानि पूर्व्योऽभीवृतेव श्रथाय  २५   ५
vāvarta yeṣāṁ rīṣato'dakāre sāntyabhi nṛṣāhamapūruṣaghnaḥ |
sānti guhā tanvaṁ rīriṣīṣṭa jāni pūrvyo'bhīvṛteva śrathāya  25   5

साहन्साहा जर्हृषन्त प्रसाहं नक्तोषासा सूर्यमुषासमग्निम् ।
परिरापः सूनृते जारयन्ती शुश्रूयातं युयुविः सादना ते  २६
sāhansāhā jarhṛṣanta prasāhaṁ naktoṣāsā sūryamuṣāsamagnim |
parirāpaḥ sūnṛte jārayantī śuśrūyātaṁ yuyuviḥ sādanā te  26

करन्सुषाहा घृतवान्ति साह्वानृजूयेव सूयवसाद् वृषाय ।
उषासानक्ता पृथुजाघने च राथ्यभी रीरिषत ग्लापयन्ति  २७
karansuṣāhā ghṛtavānti sāhvānṛjūyeva sūyavasād vṛṣāya |
uṣāsānaktā pṛthujāghane ca rāthyabhī rīriṣata glāpayanti  27

अध्वानयद्रीरिषत्प्रावणेभी रथायन्तीवादमायः ससाहे ।
सासाह यूयुधिरिवाश्रथायः पुरुषघ्नं रीरिषः पूरुषादः  २८
adhvānayadrīriṣatprāvaṇebhī rathāyantīvādamāyaḥ sasāhe |
sāsāha yūyudhirivāśrathāyaḥ puruṣaghnaṁ rīriṣaḥ pūruṣādaḥ  28

अपूरुषं जाहृषाणेन रीषत ऋतायुभी रथीनां साहिषोमहि ।
पवीतारः कियात्ये पूरुषत्वत ऋतावरीरिव हव्यानि गामय  २९
apūruṣaṁ jāhṛṣāṇena rīṣata ṛtāyubhī rathīnāṁ sāhiṣomahi |
pavītāraḥ kiyātye pūruṣatvata ṛtāvarīriva havyāni gāmaya  29

वृषायस्व प्रसवीता ससाहिषे तातृपाणा तातृपिं सादनस्पृशः ।
साह्यामेयान्ति पशुमान्ति जागृधुः पवीतारं सूर्यमुषासमीमहे  ३०  ६
vṛṣāyasva prasavītā sasāhiṣe tātṛpāṇā tātṛpiṁ sādanaspṛśaḥ |
sāhyāmeyānti paśumānti jāgṛdhuḥ pavītāraṁ sūryamuṣāsamīmahe  30  6

इति ऋग्वेदप्रातिशाख्ये नवमं पटलम्
iti ṛgvedaprātiśākhye navamaṁ paṭalam

अथ दशमं पटलम्
atha daśamaṁ paṭalam (10)

क्रमो द्वाभ्यामभिक्रम्य प्रत्यादायोत्तरं तयोः ।
उत्तरेणोपसंदध्यात् तथार्धर्चं समापयेत्  १
kramo dvābhyāmabhikramya pratyādāyottaraṁ tayoḥ |
uttareṇopasaṁdadhyāt tathārdharcaṁ samāpayet  1

एकवर्णमनोकारं नते सु स्मेति नःपरे ।
पदेन च व्यवेतं यत् पदं तच्च व्यवायि च  २
ekavarṇamanokāraṁ nate su smeti naḥpare |
padena ca vyavetaṁ yat padaṁ tacca vyavāyi ca  2

ईं लुप्तान्तं प्लुतादीनि स्कम्भनेनेति लुप्तवत् ।
इतो षिञ्चतावर्तमः पूर्वे द्वैपदयोर्द्वयोः  ३
īṁ luptāntaṁ plutādīni skambhaneneti luptavat |
ito ṣiñcatāvartamaḥ pūrve dvaipadayordvayoḥ  3

स्वसारमस्कृतेत्युभे परं वीरास एतन ।
अतीत्यैतान्यवस्यन्ति प्लुतादिप्रभृतीनि च  ४
svasāramaskṛtetyubhe paraṁ vīrāsa etana |
atītyaitānyavasyanti plutādiprabhṛtīni ca  4

पूर्वोत्तरकृतं रूपं प्रत्यादानावसानयोः ।
न ब्रूयात् सर्वमेवान्यद्यथासंहितमाचरेत्  ५   १
pūrvottarakṛtaṁ rūpaṁ pratyādānāvasānayoḥ |
na brūyāt sarvamevānyadyathāsaṁhitamācaret  5   1

अवगृह्याण्यतिक्रम्य सहेतिकरणानि च ।
घक्षिघुक्षिप्रवादौ च विकृतादी प्लुतादि च  ६
avagṛhyāṇyatikramya sahetikaraṇāni ca |
ghakṣighukṣipravādau ca vikṛtādī plutādi ca  6

अन्तःपदं च येषां स्याद् विकारोऽनन्यकारितः ।
एतानि परिगृ ईयाद् बहुमध्यगतानि च  ७
antaḥpadaṁ ca yeṣāṁ syād vikāro'nanyakāritaḥ |
etāni parigṛ īyād bahumadhyagatāni ca  7
 
अर्धर्चान्त्यं च नाकारं प्रागतोऽननुनासिकम् ।
प्रत्यादायैव तं ब्रूयादुत्तरेण पुनः सह  ८
ardharcāntyaṁ ca nākāraṁ prāgato'nanunāsikam |
pratyādāyaiva taṁ brūyāduttareṇa punaḥ saha  8

उपस्थितं सेतिकरणं केवलं तु पदं स्थितम् ।
तत्स्थितोपस्थितं नाम यत्रोभे आह संहिते  ९
upasthitaṁ setikaraṇaṁ kevalaṁ tu padaṁ sthitam |
tatsthitopasthitaṁ nāma yatrobhe āha saṁhite  9

अष्दृटवर्णए प्रथमे चोदकः स्यात्प्रदर्शकः ।
एतदिष्टं समासाँस्तु पुनर्वचन इङ्गयेत्  १०   २
aṣdṛṭavarṇae prathame codakaḥ syātpradarśakaḥ |
etadiṣṭaṁ samāsām̐stu punarvacana iṅgayet  10   2

इति पूर्वेषु संधानं पूर्वैः स्वः स्यादसंहितम्।
तदवग्रहवद् ब्रूयात् संधिर्नार्धर्चयोर्भवेत्  ११
iti pūrveṣu saṁdhānaṁ pūrvaiḥ svaḥ syādasaṁhitam |
tadavagrahavad brūyāt saṁdhirnārdharcayorbhavet  11

दृष्टक्रमत्वात्समयान् संदध्यात्सर्वशः क्रमे ।
पदेन च पदाभ्यां च प्रागवस्येदतीत्य च  १२
dṛṣṭakramatvātsamayān saṁdadhyātsarvaśaḥ krame |
padena ca padābhyāṁ ca prāgavasyedatītya ca  12

नकारस्योष्मवद्वृत्तं प्लुतोपाचरिते नतिः ।
प्रश्लेषश्च प्रगृह्यस्य प्रकृत्या स्युः परिग्रहे  १३
nakārasyoṣmavadvṛttaṁ plutopācarite natiḥ |
praśleṣaśca pragṛhyasya prakṛtyā syuḥ parigrahe  13

शौद्धाक्षरागमोऽऽपैति न्यायं यान्त्युत्तरे त्रयः ।
रिफितान्यूष्मणोऽघोषे दूभावः स्वधितीव च  १४   ३
śauddhākṣarāgamo''paiti nyāyaṁ yāntyuttare trayaḥ |
riphitānyūṣmaṇo'ghoṣe dūbhāvaḥ svadhitīva ca  14   3

इति ऋग्वेदप्रातिशाख्ये दशमं पटलम्
iti ṛgvedaprātiśākhye daśamaṁ paṭalam

अथैकादशं पटलम्
athaikādaśaṁ paṭalam (11)

अथार्ष्यलोपेन यदाह स क्रमः समानकालं पदसंहितं द्वयोः ।
अथो बहूनामविलोपकारणः परैरवस्यन्त्यतिगम्य कानिचित्  १
athārṣyalopena yadāha sa kramaḥ samānakālaṁ padasaṁhitaṁ dvayoḥ |
atho bahūnāmavilopakāraṇaḥ parairavasyantyatigamya kānicit  1

अपृक्तमेकाक्षरमद्वियोनि यत् तदानुनासिक्यभयादसीयते ।
नतं च पूर्वेण परस्य कारणं नतेः परस्योभयहेतुसंग्रहात्  २
apṛktamekākṣaramadviyoni yat tadānunāsikyabhayādasīyate |
nataṁ ca pūrveṇa parasya kāraṇaṁ nateḥ parasyobhayahetusaṁgrahāt  2

परीत इत्युत्तरमेतयोर्द्वयोः परं हि पूर्वं नमतीत्यतीयते ।
ततोऽपरे संध्यमवेक्ष्य कारणं तदर्थजं द्विक्रममत्र कुर्वते  ३
parīta ityuttarametayordvayoḥ paraṁ hi pūrvaṁ namatītyatīyate |
tato'pare saṁdhyamavekṣya kāraṇaṁ tadarthajaṁ dvikramamatra kurvate  3

तमःपरं रेफनिमित्तसंशयात् तथावरित्येतदपोद्यते पदम् ।
अदो पितो सो चिदुषर्वसूयवो न धक्षि धुक्षीत्यपि चातियन्ति किम्  ४
tamaḥparaṁ rephanimittasaṁśayāt tathāvarityetadapodyate padam |
ado pito so ciduṣarvasūyavo na dhakṣi dhukṣītyapi cātiyanti kim  4

स्वसारमित्येतदपोद्यते पदं परः सकारोपजनोऽस्कृतेति च ।
निरस्कृतेति ह्युपसर्गकारितस् तदन्वयादाचरितं तु पञ्चभिः  ५
svasāramityetadapodyate padaṁ paraḥ sakāropajano'skṛteti ca |
niraskṛteti hyupasargakāritas tadanvayādācaritaṁ tu pañcabhiḥ  5

सहेति चेमेति च रक्तसंहितम् गुणागमादेतनभावि चेतन ।
पदं च चास्कम्भ चिदित्यतः परं प्लुतादि चैतानि निमित्तसंशयात्  ६   १
saheti cemeti ca raktasaṁhitam guṇāgamādetanabhāvi cetana |
padaṁ ca cāskambha cidityataḥ paraṁ plutādi caitāni nimittasaṁśayāt  6   1

द्व्यभिक्रमं पूर्वनिमित्तमानिनस् त्रिषूत्तमेष्वाहुरनन्तरं हि तत् ।
अनन्तरं त्वेव चतुर्थषष्ठयोः परं कथं तत्र च न द्व्यभिक्रमम्  ७
dvyabhikramaṁ pūrvanimittamāninas triṣūttameṣvāhuranantaraṁ hi tat |
anantaraṁ tveva caturthaṣaṣṭhayoḥ paraṁ kathaṁ tatra ca na dvyabhikramam  7

अनानुपूर्व्ये पदसंध्यदर्शनात् पदव्यवेतं च पदं व्यवायि च ।
ततोऽपरे द्विक्रमम हुराश्रयात् कृताविलुप्तात्रे हि वर्णसंहिता  ८
anānupūrvye padasaṁdhyadarśanāt padavyavetaṁ ca padaṁ vyavāyi ca |
tato'pare dvikramama hurāśrayāt kṛtāviluptātre hi varṇasaṁhitā  8

पदानुपूर्व्येण सपूर्व आ ततस्ततो व्यवेतं च सह व्यवायि च ।
ततो निराहेतरयोश्च ते पदे ततोऽव्यवेतेन परस्य संहिता  ९
padānupūrvyeṇa sapūrva ā tatastato vyavetaṁ ca saha vyavāyi ca |
tato nirāhetarayośca te pade tato'vyavetena parasya saṁhitā  9

अनन्तरे त्रिक्रमकारणे यदि त्रिभिश्च गार्ग्यः पुनरेव च त्रिभिः ।
त्रिसंगमे पञ्चभिरार्ष्यनुग्रहश चतुःक्रमस्त्वाचरितोऽत्र शाकलैः  १०
anantare trikramakāraṇe yadi tribhiśca gārgyaḥ punareva ca tribhiḥ |
trisaṁgame pañcabhirārṣyanugrahaśa catuḥkramastvācarito'tra śākalaiḥ  10

अलोपभावादपरे बहुक्रमं प्रतिस्वमार्षीति न कुर्वते क्वचित् ।
असर्वशस्त्रिप्रभृतिष्वनेकशः स्मरन्ति संख्यानियमेन शाकलम्  ११
alopabhāvādapare bahukramaṁ pratisvamārṣīti na kurvate kvacit |
asarvaśastriprabhṛtiṣvanekaśaḥ smaranti saṁkhyāniyamena śākalam  11

अयावने पूर्वविधानमाचरेद् यथापदं संधिमपेतहेतुषु ।
अथो पदाभ्यां समयं पदेन च क्रमेष्ववस्येदतिगम्य संदधत्  १२  २
ayāvane pūrvavidhānamācared yathāpadaṁ saṁdhimapetahetuṣu |
atho padābhyāṁ samayaṁ padena ca krameṣvavasyedatigamya saṁdadhat  12  2

सहेतिकाराणि समासमन्तभाग् बहुक्रमे मध्यगतानि यानि च ।
तृतीयतां गच्छति यस्य सोष्मधाननन्ययोगं विकृतं प्लुतादि च  १३
sahetikārāṇi samāsamantabhāg bahukrame madhyagatāni yāni ca |
tṛtīyatāṁ gacchati yasya soṣmadhānananyayogaṁ vikṛtaṁ plutādi ca  13

अतीत्य तेषां पदतां प्रदर्शयेत् कृते तु गार्ग्यस्य पुनस्त्र्यभिक्रमे ।
अदृष्टवर्णए प्रथमे प्रदर्शनं स्मरन्ति तत्त्वत्र निराह चोदकः  १४
atītya teṣāṁ padatāṁ pradarśayet kṛte tu gārgyasya punastryabhikrame |
adṛṣṭavarṇae prathame pradarśanaṁ smaranti tattvatra nirāha codakaḥ  14

पदं यदा केवलमाह सा स्थितिर यदेतिकारान्तमुपस्थितं तदा ।
अथो विपयस्य समस्य चाह ते यदा स्थितोपस्थितमाचरन्त्युत  १५
padaṁ yadā kevalamāha sā sthitira yadetikārāntamupasthitaṁ tadā |
atho vipayasya samasya cāha te yadā sthitopasthitamācarantyuta  15

पुनर्ब्रुंवँस्तत्र समासमिङ्गयेत् स्वरित्यतोऽन्येषु च संधिमाचरेत् ।
अवग्रहस्येव हि कालधारणा परिग्रहेऽस्तीत्युपधेत्यनुस्मृता  १६
punarbruṁvam̐statra samāsamiṅgayet svarityato'nyeṣu ca saṁdhimācaret |
avagrahasyeva hi kāladhāraṇā parigrahe'stītyupadhetyanusmṛtā  16

अभिक्रमेतोभयतोऽनुसंहितं ततोऽस्य पश्चात्पदतां प्रदर्शयेत् । 
यथापदं वान्यतरेण संदधत् त्रिषूत्तमेष्वेतदलोपसंभवात्  १७
abhikrametobhayato'nusaṁhitaṁ tato'sya paścātpadatāṁ pradarśayet |
yathāpadaṁ vānyatareṇa saṁdadhat triṣūttameṣvetadalopasaṁbhavāt  17

अरक्तसंध्येत्यपवाद्यते पदं पुनस्तदुक्त्वाध्यवसाय पूर्ववत् । 
तथा यदृच्छोपनते बहुक्रमे क्रमेत तस्यैकपदानि निःसृजन्  १८   ३
araktasaṁdhyetyapavādyate padaṁ punastaduktvādhyavasāya pūrvavat |
tathā yadṛcchopanate bahukrame krameta tasyaikapadāni niḥsṛjan  18   3

नकारलोपोष्मरभावमानयेदपेतरागां प्रकृतिं परिग्रहे ।
नतिं प्लुतोपाचरिते च यत्र च प्रगृह्यमेकीभवति स्वरोदयम्  १९
nakāralopoṣmarabhāvamānayedapetarāgāṁ prakṛtiṁ parigrahe |
natiṁ plutopācarite ca yatra ca pragṛhyamekībhavati svarodayam  19

प्रवादिनो दूणाशदूढ्यदूळभान् परेष्वघोषेषु च रेफमूष्मणः ।
महाप्रदेशं स्वधितीव चानयन् नुदेच्च शौद्धाक्षरसंध्यमागमम्  २०
pravādino dūṇāśadūḍhyadūḻabhān pareṣvaghoṣeṣu ca rephamūṣmaṇaḥ |
mahāpradeśaṁ svadhitīva cānayan nudecca śauddhākṣarasaṁdhyamāgamam  20

अभिक्रमे पूर्वविधानमाचरेत् पुनर्ब्रुवँस्तूत्तरकारितं क्रमे ।
विकारमन्यद्यदतोऽनुसंहितं तदाचरेदन्तगताद्ययोस्तु न  २१
abhikrame pūrvavidhānamācaret punarbruvam̐stūttarakāritaṁ krame |
vikāramanyadyadato'nusaṁhitaṁ tadācaredantagatādyayostu na  21

सकृद्यथासंहितमेषु वाचरेत् पुनर्विवक्षन्पदमप्यसंदधत् ।
परिग्रहे संधिषु कारणान्वयादविक्रमं द्व्यूष्मसु चोष्मसंधिषु  २२
sakṛdyathāsaṁhitameṣu vācaret punarvivakṣanpadamapyasaṁdadhat |
parigrahe saṁdhiṣu kāraṇānvayādavikramaṁ dvyūṣmasu coṣmasaṁdhiṣu  22

समानकालावसमानकारणावनन्तरौ वा यदि संनिगच्छतः ।
पदस्य दोषावथ हेत्वसंग्रहे नियुक्तमार्ष्यन्यतरेण लुप्यते  २३
samānakālāvasamānakāraṇāvanantarau vā yadi saṁnigacchataḥ |
padasya doṣāvatha hetvasaṁgrahe niyuktamārṣyanyatareṇa lupyate  23

मकारलोपे विकृतस्वरोपधे तृतीयभावे प्रथमस्य च ध्रुवम् ।
विपर्ययो वेतरथाभ्युपेयुषामथोभयेषामनुनासिकोदये  २४
makāralope vikṛtasvaropadhe tṛtīyabhāve prathamasya ca dhruvam |
viparyayo vetarathābhyupeyuṣāmathobhayeṣāmanunāsikodaye  24

अथो नतेनोपहितेऽनृनासिके तथाक्षरस्य क्रम एकपातिनः ।
न चात्र पूर्वः स्वरितेन संहितां लभेत तस्मिन्नियतस्वरोदये  २५   ४
atho natenopahite'nṛnāsike tathākṣarasya krama ekapātinaḥ |
na cātra pūrvaḥ svaritena saṁhitāṁ labheta tasminniyatasvarodaye  25   4

यदा च गच्छत्यनुदात्तमक्षरं वशं पदादेरुदयस्य तेन च ।
उदात्तपूर्वे नियतस्वरोदये परो विलोपऽविलोपोऽनियतो यदावरः  २६
yadā ca gacchatyanudāttamakṣaraṁ vaśaṁ padāderudayasya tena ca |
udāttapūrve niyatasvarodaye paro vilopa'vilopo'niyato yadāvaraḥ  26

स्वरैकदेश स्वरितस्य चोत्तरं यदा निहन्यादनिमित्तमक्षरम् ।
उदात्तपूर्वोऽप्यनुदात्तसंगमो यदा स्वरौ द्वौ लभतेऽपि वा बहून्  २७ 
svaraikadeśa svaritasya cottaraṁ yadā nihanyādanimittamakṣaram |
udāttapūrvo'pyanudāttasaṁgamo yadā svarau dvau labhate'pi vā bahūn  27

यथा प्रकॢप्ते स्वरवर्णसंहिते तयोस् तयोरक्षरवर्णयोस्तथा ।
अदर्शनेऽनार्ष्यविलोप उच्यते क्रमेष्वनार्षं ब्रुवतेऽपरे स्वरम्  २८
yathā prakḷpte svaravarṇasaṁhite tayos tayorakṣaravarṇayostathā |
adarśane'nārṣyavilopa ucyate krameṣvanārṣaṁ bruvate'pare svaram  28

अदृष्टमार्ष्यां यदि दृश्यते क्रमे विलोपमेवं ब्रुवतेऽपरे तथा ।
स करणान्यार्ष्यविलोपविक्रम क्रमेण युक्तोऽपि बहूनि संदधत्  २९
adṛṣṭamārṣyāṁ yadi dṛśyate krame vilopamevaṁ bruvate'pare tathā |
sa karaṇānyārṣyavilopavikrama krameṇa yukto'pi bahūni saṁdadhat  29

पदं पदान्तश्च यदा न गच्छति स्वरावसानं स तु योऽत्र युज्यते ।
तदा न रूपं लभते निराकृतं न चेन्निराहोपनिवृत्य तत्पदम्  ३०
padaṁ padāntaśca yadā na gacchati svarāvasānaṁ sa tu yo'tra yujyate |
tadā na rūpaṁ labhate nirākṛtaṁ na cennirāhopanivṛtya tatpadam  30

स्थितिस्थितोपस्थितयोश्च दृश्यते पदं यथावद्व्ययवद्ध्युपस्थिते ।
क्वचित्स्थितौ चैवमतोऽधि शाकलाः क्रमे स्थितोपस्थितमाचरन्त्युत  ३१
sthitisthitopasthitayośca dṛśyate padaṁ yathāvadvyayavaddhyupasthite |
kvacitsthitau caivamato'dhi śākalāḥ krame sthitopasthitamācarantyuta  31

क्रमेत सर्वाणि पदानि निर्ब्रुवन्निति स्मरन्त्या चरितं तु नोत्क्रमेत् ।
क्रमस्य वर्त्म स्मृतिसंभवौ ब्रुवन् समाधिमस्यान्वितराणि कीर्तयेत्  ३२
krameta sarvāṇi padāni nirbruvanniti smarantyā caritaṁ tu notkramet |
kramasya vartma smṛtisaṁbhavau bruvan samādhimasyānvitarāṇi kīrtayet  32

यथोपदिष्टं क्रमशास्त्रमादितः पुनः पृथक्त्वैर्विविधैर्न साधुवत् ।
इति प्र बाभ्रव्य उवाच च क्रमं क्रमप्रवक्ता प्रथमं शशंस च  ३३
yathopadiṣṭaṁ kramaśāstramāditaḥ punaḥ pṛthaktvairvividhairna sādhuvat |
iti pra bābhravya uvāca ca kramaṁ kramapravaktā prathamaṁ śaśaṁsa ca  33

क्रमेण नार्थः पदसंहिताविदः पुराप्रसिद्धाथयपूर्वसिद्धिभिः ।
अकृत्स्रसिद्धश्च न चान्यसाधको न चोदयापायकरो न च श्रुतः  ३४
krameṇa nārthaḥ padasaṁhitāvidaḥ purāprasiddhāthayapūrvasiddhibhiḥ |
akṛtsrasiddhaśca na cānyasādhako na codayāpāyakaro na ca śrutaḥ  34

असिध्यतः सिद्धिविपर्ययो यदि प्रसिध्यतोऽसिद्धिविपर्ययस्तथा ।
सहापवादेषु च सत्सु न क्रमः प्रदेशशास्त्रेषु भवत्यनर्थकः  ३५
asidhyataḥ siddhiviparyayo yadi prasidhyato'siddhiviparyayastathā |
sahāpavādeṣu ca satsu na kramaḥ pradeśaśāstreṣu bhavatyanarthakaḥ  35

विपर्ययाच्छास्त्रसमाधिदर्शनात् पुराप्रसिद्धेरुभयोरनाश्रयात् ।
समभ्युपेयाद् बहुभिश्च साधुभिः श्रुतेश्च सन्मानकरः क्रमोऽर्थवान्  ३६
viparyayācchāstrasamādhidarśanāt purāprasiddherubhayoranāśrayāt |
samabhyupeyād bahubhiśca sādhubhiḥ śruteśca sanmānakaraḥ kramo'rthavān  36

ऋते न च द्वैपदसंहितास्वरौ प्रसिध्यतः पारेणकर्म चोत्तमम् ।
क्रमा दतोऽप्यृग्यजुषां च बृंहणं पदैः स्वरैश्चाध्ययनं तथा त्रिभिः  ३७   ६
ṛte na ca dvaipadasaṁhitāsvarau prasidhyataḥ pāreṇakarma cottamam |
kramā dato'pyṛgyajuṣāṁ ca bṛṁhaṇaṁ padaiḥ svaraiścādhyayanaṁ tathā tribhiḥ  37   6

इति ऋग्वेदप्रातिशाख्ये एकादशं पटलम्
iti ṛgvedaprātiśākhye ekādaśaṁ paṭalam

अथ द्वादशं पटलम्
atha dvādaśaṁ paṭalam (12)

ऊष्मान्तस्थर्सोष्मचकारवर्गा नान्तं यान्त्यन्यत्र विसर्जनीयात् ।
ॠकारल्कारौ परमर्धमूष्मणां नादिं तकारादवरे च सप्त  १
ūṣmāntastharsoṣmacakāravargā nāntaṁ yāntyanyatra visarjanīyāt |
ṝkāralkārau paramardhamūṣmaṇāṁ nādiṁ takārādavare ca sapta  1

नान्योन्येन मध्यमा स्पर्शवर्गाः संयुज्यन्ते न लकारेण रेफः ।
स्पर्शैर्वकारो न परैरनुत्तमैस् तथा तेषां घोषिणः सर्वथोष्मभिः  २
nānyonyena madhyamā sparśavargāḥ saṁyujyante na lakāreṇa rephaḥ |
sparśairvakāro na parairanuttamais tathā teṣāṁ ghoṣiṇaḥ sarvathoṣmabhiḥ  2

नान्त्यान्तस्था न प्रथमोष्मभिः परैर् न रेफो रेफेण न सोष्मणोष्मवान् ।
न स्पर्शैरूष्मा प्रथमः परः सन् नानुत्तमैः स च सोष्मा च पूर्वौ  ३
nāntyāntasthā na prathamoṣmabhiḥ parair na repho repheṇa na soṣmaṇoṣmavān |
na sparśairūṣmā prathamaḥ paraḥ san nānuttamaiḥ sa ca soṣmā ca pūrvau  3

नानुत्तमा घोषिणोऽघोषिभिः सह स्पर्शै स्पर्शा नोत्तमा ऊष्मभिः परैः ।
लकारस्पर्शैर्न यकार उत्तरैरूष्माणोऽन्योन्येन च नर्क् पदेष्विदम्  ४   १
nānuttamā ghoṣiṇo'ghoṣibhiḥ saha sparśai sparśā nottamā ūṣmabhiḥ paraiḥ |
lakārasparśairna yakāra uttarairūṣmāṇo'nyonyena ca nark padeṣvidam  4   1

नामाख्यातमुपसर्गो निपातश् चत्वार्याहृः पदजातानि शाब्दाः ।
तन्नाम येनाभिदधाति सत्त्वं तदाख्यातं येन भावं सधातु  ५  
प्राभ्या परा निर्दुरनु व्युपाप सं परि प्रति न्यत्यधि सूदवापि  
उपसर्गा विंशतिरर्थवाचकाः सहेतराभ्यामितरे निपाताः  ६
nāmākhyātamupasargo nipātaś catvāryāhṛḥ padajātāni śābdāḥ |
tannāma yenābhidadhāti sattvaṁ tadākhyātaṁ yena bhāvaṁ sadhātu  5  
prābhyā parā nirduranu vyupāpa saṁ pari prati nyatyadhi sūdavāpi  
upasargā viṁśatirarthavācakāḥ sahetarābhyāmitare nipātāḥ  6

विंशतेरुपसर्गाणामुच्चा एकाक्षरा नव ।
आद्युदात्ता दञैतेषाम् अन्तोदातस्त्वभीत्ययम्  ७
viṁśaterupasargāṇāmuccā ekākṣarā nava |
ādyudāttā dañaiteṣām antodātastvabhītyayam  7

क्रियावाचकमाख्यातमुपसर्गो विशेषकृत्  
सत्त्वाभिधायकं नाम निपातः पादपूरणः  ८
kriyāvācakamākhyātamupasargo viśeṣakṛt  
sattvābhidhāyakaṁ nāma nipātaḥ pādapūraṇaḥ  8

निपातानामर्थवशान्निपातनाद् अनर्थकानामितरे च सार्थकाः ।
नेयन्त इत्यस्ति संख्येह वाङ्मये मिताक्षरे चाप्यमिताक्षरे च ये  ९   २
nipātānāmarthavaśānnipātanād anarthakānāmitare ca sārthakāḥ |
neyanta ityasti saṁkhyeha vāṅmaye mitākṣare cāpyamitākṣare ca ye  9   2

इति ऋग्वेदप्रातिशाख्ये द्वादशं पटलम्
iti ṛgvedaprātiśākhye dvādaśaṁ paṭalam

इति द्वितीयोऽध्यायः
iti dvitīyo'dhyāyaḥ

अथ त्रयोदशं पटलम्
atha trayodaśaṁ paṭalam (13)

वायुः प्राणः कोष्ठ्यमनुप्रदानं कण्ठस्य खे विवृते संवृते वा ।
आपद्यते श्वासतां नादतां वा वक्त्रीहायामुभयं वान्तरोभौ  १
vāyuḥ prāṇaḥ koṣṭhyamanupradānaṁ kaṇṭhasya khe vivṛte saṁvṛte vā |
āpadyate śvāsatāṁ nādatāṁ vā vaktrīhāyāmubhayaṁ vāntarobhau  1

ता वर्णानां प्रकृतयो भवन्ति श्वासोऽघोषाणामि तरेषां तु नादः  
सोष्मोष्मणां घोषिणां श्वासनादौ तेषां स्थानं प्रति नादात्तदुक्तम्  २
tā varṇānāṁ prakṛtayo bhavanti śvāso'ghoṣāṇāmi tareṣāṁ tu nādaḥ  
soṣmoṣmaṇāṁ ghoṣiṇāṁ śvāsanādau teṣāṁ sthānaṁ prati nādāttaduktam  2

तद्विशेषः करणं स्पृष्टमस्थितं दुष्पृष्टं तु प्राग्घकाराच्चतुर्णाम् ।
स्वरानुस्वारोष्मणामस्पृष्टं स्थितं नैके कण्ठ्यस्य स्थितमाहुरूष्मणः  ३
tadviśeṣaḥ karaṇaṁ spṛṣṭamasthitaṁ duṣpṛṣṭaṁ tu prāgghakārāccaturṇām |
svarānusvāroṣmaṇāmaspṛṣṭaṁ sthitaṁ naike kaṇṭhyasya sthitamāhurūṣmaṇaḥ  3

प्रयोक्तुरीहागुणसंनिपाते वर्णीभवन्गुणविशेषयोगात् ।
एकः श्रुतीः कर्मणाप्नोति बह्वीर् एके वर्णाञ्छाश्वतिकान्न कार्यान्  ४
prayokturīhāguṇasaṁnipāte varṇībhavanguṇaviśeṣayogāt |
ekaḥ śrutīḥ karmaṇāpnoti bahvīr eke varṇāñchāśvatikānna kāryān  4

आहुर्घोषं घोषवतामकारमेकेऽनुस्वारमनुनासिकानाम् ।
सोष्मतां च सोष्मणामूष्मणाहृः सस्थानेन घोषिणां घोषिणैव  ५   १
āhurghoṣaṁ ghoṣavatāmakārameke'nusvāramanunāsikānām |
soṣmatāṁ ca soṣmaṇāmūṣmaṇāhṛḥ sasthānena ghoṣiṇāṁ ghoṣiṇaiva  5   1

अत्रोत्पन्नावपर ऊष्मघोषौ शीघ्रतरं सोष्मसु प्राणमेके ।
रक्तो वचनो मुखनासिकाभ्याम् एतद्वर्णात्मगुणशास्त्रमाहृः  ६
atrotpannāvapara ūṣmaghoṣau śīghrataraṁ soṣmasu prāṇameke |
rakto vacano mukhanāsikābhyām etadvarṇātmaguṇaśāstramāhṛḥ  6

नपुंसकं यदूष्मान्तं तस्य बह्वभिधानजः ।
अनुस्वारो दीर्घपूर्वः सिष्यन्तेषु पदेषु सः  ७
napuṁsakaṁ yadūṣmāntaṁ tasya bahvabhidhānajaḥ |
anusvāro dīrghapūrvaḥ siṣyanteṣu padeṣu saḥ  7

सः सा सौ सं षदान्तेभ्यः पूर्वोऽनाम्युपधस्तथा ।
यकारो वा वकारो वा पुरस्ताच्चेदसंधिजः  ८
saḥ sā sau saṁ ṣadāntebhyaḥ pūrvo'nāmyupadhastathā |
yakāro vā vakāro vā purastāccedasaṁdhijaḥ  8

जिघांसन्पांसुरे मांसं पुमांसं पौंस्यमित्यपि ।
पदेष्वेवंप्रवादेषु नामकार उपोत्तमे  ९
jighāṁsanpāṁsure māṁsaṁ pumāṁsaṁ pauṁsyamityapi |
padeṣvevaṁpravādeṣu nāmakāra upottame  9

प्रश्लिष्टादभिनिहितान् मांश्चत्वेऽयांसमित्यपि ।
एतावानृक्ष्वनुस्वारो दीर्घादि तरथेतरः  १०   २
praśliṣṭādabhinihitān māṁścatve'yāṁsamityapi |
etāvānṛkṣvanusvāro dīrghādi tarathetaraḥ  10   2

समापाद्यान्युत्तरे षट् पकारे राधो रथो ग्ना दिवो जा ऋतश्च ।
अञ्जःपा दुःप्रेति च पूर्वपद्यावनिङ्गयन्विक्रममेषु कुर्यात्  ११
samāpādyānyuttare ṣaṭ pakāre rādho ratho gnā divo jā ṛtaśca |
añjaḥpā duḥpreti ca pūrvapadyāvaniṅgayanvikramameṣu kuryāt  11

समापाद्यं नाम वदन्ति षत्वं तथा णत्वं सामवशाँश्च संधीन् ।
उपाचारं लक्षणतश्च सिद्धमाचार्या व्याळिशाकल्यगार्ग्यः  १२
samāpādyaṁ nāma vadanti ṣatvaṁ tathā ṇatvaṁ sāmavaśām̐śca saṁdhīn |
upācāraṁ lakṣaṇataśca siddhamācāryā vyāḻiśākalyagārgyaḥ  12

ह्रस्वामर्धस्वरभक्त्यासमाप्तामनुस्वारस्योपधामाहुरेके ।
अनुस्वारं तावतैवाधिकं च ह्रस्वोपधं दीर्घपूर्वं तदूनम्  १३
hrasvāmardhasvarabhaktyāsamāptāmanusvārasyopadhāmāhureke |
anusvāraṁ tāvataivādhikaṁ ca hrasvopadhaṁ dīrghapūrvaṁ tadūnam  13

रेफोऽस्त्यृकारे च परस्य चार्धे पूर्वे ह्रसीयाँस्तु न वेतरस्मात् ।
मध्ये स तस्यैव लकारभावे धातौ स्वरः कल्पयतावॢकारः  १४   ३
repho'styṛkāre ca parasya cārdhe pūrve hrasīyām̐stu na vetarasmāt |
madhye sa tasyaiva lakārabhāve dhātau svaraḥ kalpayatāvḷkāraḥ  14   3

अनन्तस्थ तमनुस्वारमाहुर् व्याळिर्नासिक्यमनुनासिकं वा ।
संध्यानि संध्यक्षराण्याहुरेके द्विस्थानतैतेषु तथोभयेषु  १५
anantastha tamanusvāramāhur vyāḻirnāsikyamanunāsikaṁ vā |
saṁdhyāni saṁdhyakṣarāṇyāhureke dvisthānataiteṣu tathobhayeṣu  15

संध्येष्वकारोऽर्धमिकार उत्तरं युजोरुकार इति शाकटायनः ।
मात्रासंसर्गादवरेऽपृथक्श्रुती ह्रस्वानुस्वारव्यतिषङ्गवत्परे  १६
saṁdhyeṣvakāro'rdhamikāra uttaraṁ yujorukāra iti śākaṭāyanaḥ |
mātrāsaṁsargādavare'pṛthakśrutī hrasvānusvāravyatiṣaṅgavatpare  16

त्रीणि मन्द्रं मध्यममुत्तमं च स्थानान्याहृः सप्तयमानि वाचः ।
अनन्तरश्चात्र यमोऽविशेषः सप्त स्वरा ये यमास्ते पृथग्वा  १७
trīṇi mandraṁ madhyamamuttamaṁ ca sthānānyāhṛḥ saptayamāni vācaḥ |
anantaraścātra yamo'viśeṣaḥ sapta svarā ye yamāste pṛthagvā  17

तिस्रो वृत्तीरुपदिशन्ति वाचो विलम्बितां मध्यमां च द्रुतां च ।
वृत्त्यन्तरे कर्मविशेषमाहुर् मात्राविशेषः प्रतिवृत्त्युपैति  १८
tisro vṛttīrupadiśanti vāco vilambitāṁ madhyamāṁ ca drutāṁ ca |
vṛttyantare karmaviśeṣamāhur mātrāviśeṣaḥ prativṛttyupaiti  18

अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थे कुर्याद् वृत्तिं विलम्बिताम्  १९
abhyāsārthe drutāṁ vṛttiṁ prayogārthe tu madhyamām |
śiṣyāṇāmupadeśārthe kuryād vṛttiṁ vilambitām  19

चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत् ।
शिखी त्रिमात्रो विज्ञेय एष मात्रापरिग्रहः  २०   ४
cāṣastu vadate mātrāṁ dvimātrāṁ vāyaso'bravīt |
śikhī trimātro vijñeya eṣa mātrāparigrahaḥ  20   4

इति ऋग्वेदप्रातिशाख्ये त्रयोदशं पटलम्
iti ṛgvedaprātiśākhye trayodaśaṁ paṭalam

अथ चतुर्दशं पटलम्
atha caturdaśaṁ paṭalam (14)

समुद्दिष्टा वर्णगुणाः पुरस्तान् निर्दिष्टानां सांहितो यश्च धर्मः ।
तदायापायव्यथनानि दोषास्तान्व्याख्यास्यामोऽत्र निदर्शनाय  १
samuddiṣṭā varṇaguṇāḥ purastān nirdiṣṭānāṁ sāṁhito yaśca dharmaḥ |
tadāyāpāyavyathanāni doṣāstānvyākhyāsyāmo'tra nidarśanāya  1

निरस्तं स्थानकरणापकर्षे विहारसंहारयोर्व्यासपीळने ।
ओष्ठाभ्यामम्बूकृतमाह नद्धं दुष्टं मुखेन सुषिरेण शूनम्  २
nirastaṁ sthānakaraṇāpakarṣe vihārasaṁhārayorvyāsapīḻane |
oṣṭhābhyāmambūkṛtamāha naddhaṁ duṣṭaṁ mukhena suṣireṇa śūnam  2

संदष्टं तु व्रीळन आह हन्वोः प्रकर्षणे तदु विक्लिष्टमाहृः ।
जिह्वामूलनिग्रहे ग्रस्तमेतन् नासिकयोस्त्वनुषङ्गेऽनुनासिकम्  ३
saṁdaṣṭaṁ tu vrīḻana āha hanvoḥ prakarṣaṇe tadu vikliṣṭamāhṛḥ |
jihvāmūlanigrahe grastametan nāsikayostvanuṣaṅge'nunāsikam  3

अयथामात्रं वचनं स्वराणां संदंशो व्यासः पीळनं निरासः ।
ग्रासः कण्ठ्ययोरनुनासिकानां संदष्टता विषमरागता वा  ४
ayathāmātraṁ vacanaṁ svarāṇāṁ saṁdaṁśo vyāsaḥ pīḻanaṁ nirāsaḥ |
grāsaḥ kaṇṭhyayoranunāsikānāṁ saṁdaṣṭatā viṣamarāgatā vā  4

सान्तस्थानामादिलोपान्तलोपाव् अदेशे वा वचनं व्यञ्जनस्य ।
अन्योन्येन व्यञ्जनानां विरागो लेशेन वा वचनं पीळनं वा  ५   १
sāntasthānāmādilopāntalopāv adeśe vā vacanaṁ vyañjanasya |
anyonyena vyañjanānāṁ virāgo leśena vā vacanaṁ pīḻanaṁ vā  5   1

घोषवतामनुनादः पुरस्तादादिस्थानां क्रियते धारणं वा ।
सोष्मोष्मणामनुनादोऽप्यनादो लोमश्यं च क्ष्वेलनमूष्मणां तु  ६
ghoṣavatāmanunādaḥ purastādādisthānāṁ kriyate dhāraṇaṁ vā |
soṣmoṣmaṇāmanunādo'pyanādo lomaśyaṁ ca kṣvelanamūṣmaṇāṁ tu  6

वर्गेषु जिह्वाप्रथनं चतुर्षु ग्रासो मुख्ये प्रतिहारश्चतुर्थे ।
सरेफयोर्मध्यमयोर्निरासो विक्लेश स्थाने सकले चतुर्थे  ७
vargeṣu jihvāprathanaṁ caturṣu grāso mukhye pratihāraścaturthe |
sarephayormadhyamayornirāso vikleśa sthāne sakale caturthe  7

अतिस्पर्शो बर्बरता च रेफे जिह्वान्ताभ्यां च वचनं लकारे ।
श्वासोऽघोषनिभता वा हकारे निरासोऽन्येषूष्मसु पीळनं वा  ८
atisparśo barbaratā ca rephe jihvāntābhyāṁ ca vacanaṁ lakāre |
śvāso'ghoṣanibhatā vā hakāre nirāso'nyeṣūṣmasu pīḻanaṁ vā  8

स्वरात्परम् पूर्वसस्थानमाहुर्दीर्घान्निरस्तं तु विसर्जनीयम् ।
कण्ठ्याद्यथा रेफवतस्तथाहू रक्तात्तु नासिक्यमपीतरस्मात्  ९
svarātparam pūrvasasthānamāhurdīrghānnirastaṁ tu visarjanīyam |
kaṇṭhyādyathā rephavatastathāhū raktāttu nāsikyamapītarasmāt  9

संयोगादेरूष्मणः पूर्वमाहुर्विसर्जनीयमधिकं स्वरोपधात् ।
परं यमं रक्तपरादघोषाद् ऊष्माणं वा घोषिणस्तत्प्रयत्नम्  १०   २
saṁyogāderūṣmaṇaḥ pūrvamāhurvisarjanīyamadhikaṁ svaropadhāt |
paraṁ yamaṁ raktaparādaghoṣād ūṣmāṇaṁ vā ghoṣiṇastatprayatnam  10   2

शुनश्शेपो निष्षपी शास्सि निष्षाळविक्रमा ब्रह्म विष्णुः स्म पृश्निः ।
स्पर्शोष्मसंधीन्स्पर्शरेफसंधीनभिप्रायाँश्च परिपादयन्ति  ११
śunaśśepo niṣṣapī śāssi niṣṣāḻavikramā brahma viṣṇuḥ sma pṛśniḥ |
sparśoṣmasaṁdhīnsparśarephasaṁdhīnabhiprāyām̐śca paripādayanti  11

स्वरौ कुर्वन्त्योष्ठ्यनिभौ सरेफौ तिस्रो मातॄस्त्रीन्पितॄन्यन् नृभिर्नॄन् ।
दन्त्यान् सकारोपनिभानघोषान् रथ्यः पृथ्वी पृथिवी त्वा पृथीति  १२
svarau kurvantyoṣṭhyanibhau sarephau tisro mātṝstrīnpitṝnyan nṛbhirnṝn |
dantyān sakāropanibhānaghoṣān rathyaḥ pṛthvī pṛthivī tvā pṛthīti  12

ऊष्मान्तस्थाप्रत्ययं रेफपूर्वं ह्रस्वं लुम्पन्त्याहुरथाप्यसन्तम् ।
पुरुषन्तिं पुरुवारार्यमाष्ट्र्यां हरियोजनाय हरियूपीयायाम्  १३
ūṣmāntasthāpratyayaṁ rephapūrvaṁ hrasvaṁ lumpantyāhurathāpyasantam |
puruṣantiṁ puruvārāryamāṣṭryāṁ hariyojanāya hariyūpīyāyām  13

ऐयेरित्यैकारमकारमाहुर्वैयश्वेति क्रमयन्तो यकारम् ।
तदेवान्येषु विपरीतमाहुस्ते रय्या वय्यं च हृदय्ययेति च  १४
aiyerityaikāramakāramāhurvaiyaśveti kramayanto yakāram |
tadevānyeṣu viparītamāhuste rayyā vayyaṁ ca hṛdayyayeti ca  14

अकारस्य स्थान ऐकारमाहुर्लुम्पन्ति च सयमीकारमुत्तरम् ।
बह्वक्षरं द्व्यक्षरतां नयन्ति यथोनयीर्ध्वनयीत्कोशयीरिति  १५   ३
akārasya sthāna aikāramāhurlumpanti ca sayamīkāramuttaram |
bahvakṣaraṁ dvyakṣaratāṁ nayanti yathonayīrdhvanayītkośayīriti  15   3

तदेव चान्यत्र विपर्ययेण कार्य ऐत्वे सयमीकारमाहृः ।
धातोर्बिभेतेर्जयतेर्नियश्चाभैष्म चाजैष्म नैष्टेति चैषु  १६ 
tadeva cānyatra viparyayeṇa kārya aitve sayamīkāramāhṛḥ |
dhātorbibheterjayaterniyaścābhaiṣma cājaiṣma naiṣṭeti caiṣu  16

इकारस्य स्थान ऋकारमाहुर्लृकारं वा चन्द्रनिर्णिक्सुशिल्पे ।
अनन्तरे तद्विपरीतमाहुस्तालव्ये शृङ्गे बिभयाद्विचृत्ताः  १७
ikārasya sthāna ṛkāramāhurḷkāraṁ vā candranirṇiksuśilpe |
anantare tadviparītamāhustālavye śṛṅge bibhayādvicṛttāḥ  17

तालुस्थानो व्यञ्जनादुत्तरश्चेदयकारस्तत्र यकारमाहृः ।
शुनःशेपः शास्सि ववर्जुषीणामत्के विरप्शीति निदर्शनानि  १८
tālusthāno vyañjanāduttaraścedayakārastatra yakāramāhṛḥ |
śunaḥśepaḥ śāssi vavarjuṣīṇāmatke virapśīti nidarśanāni  18

लुम्पन्ति वा सन्तमेवं य्वकारं ज्यैष्ठ्याय सम्वारन्नापृच्छ्यमृभ्वा ।
व्यस्यन्त्यन्तर्महतोऽव्यायतं तं दीर्घायुः सूर्यो रुशदीर्त ऊर्जम्  १९
lumpanti vā santamevaṁ yvakāraṁ jyaiṣṭhyāya samvārannāpṛcchyamṛbhvā |
vyasyantyantarmahato'vyāyataṁ taṁ dīrghāyuḥ sūryo ruśadīrta ūrjam  19

लुम्पन्त्यन्तस्थां क्रमयन्ति वैतां स्वरात्सस्थानादवरां परां वा ।
स्वस्तयऽधायि भुवनेयमूवू रक्तं ह्रस्वं द्राघयन्त्युग्रँ ओकः  २०   ४
lumpantyantasthāṁ kramayanti vaitāṁ svarātsasthānādavarāṁ parāṁ vā |
svastaya'dhāyi bhuvaneyamūvū raktaṁ hrasvaṁ drāghayantyugram̐ okaḥ  20   4

हकारसोष्मोपहिताद्यकाराद् वकाराद्वा सर्वसोष्मोष्मपूर्वात् ।
तत्सस्थानं पूर्वमूष्माणमाहुस्तुच्छ्यान्दघ्या आपृच्छ्यमृभ्वा ह्वयेऽह्यः  २१
hakārasoṣmopahitādyakārād vakārādvā sarvasoṣmoṣmapūrvāt |
tatsasthānaṁ pūrvamūṣmāṇamāhustucchyāndaghyā āpṛcchyamṛbhvā hvaye'hyaḥ  21

पकारवर्गोपहिताच्च रक्तादन्यं यमं तृप्णुताप्नानमौभ्नात् ।
अनुस्वारमुपधां वान्यवर्णां स्वरोपधात्सोष्मयमोदयश्चेत्  २२
pakāravargopahitācca raktādanyaṁ yamaṁ tṛpṇutāpnānamaubhnāt |
anusvāramupadhāṁ vānyavarṇāṁ svaropadhātsoṣmayamodayaścet  22

तङ्घ्नन्त्यञ्ज्मो तङ्घ्नत ईङ्खयन्तीः सञ्ज्ञातरूपोऽथ सञ्ज्ञानमिन्द्रः ।
सान्तस्थादौ धारयन्तः परक्रमं शर्मन्स्यामास्मिन्सु जनाञ्छ्रु धीयतः  २३
taṅghnantyañjmo jaṅghnata īṅkhayantīḥ sañjñātarūpo'tha sañjñānamindraḥ |
sāntasthādau dhārayantaḥ parakramaṁ śarmansyāmāsminsu janāñchru dhīyataḥ  23

रक्तै रागः समवाये स्वराणां न नूनं नृम्णं नृमणा नृभिर्नॄन् ।
रक्तात्तु सोष्मा क्रियते हकारो दध्यङ्ह देवान्हवते महान्हि  २४
raktai rāgaḥ samavāye svarāṇāṁ na nūnaṁ nṛmṇaṁ nṛmaṇā nṛbhirnṝn |
raktāttu soṣmā kriyate hakāro dadhyaṅha devānhavate mahānhi  24

संयोगानां स्वरभक्त्या व्यवायो विक्रमणं क्रमणं वामथोक्तम् ।
विपर्ययो वा व्यततिल्विलेऽज्मन् द्रप्सोऽजुष्न्सार्ञ्जयोऽष्ट्रांप्रनेष्ट्रात्  २५   ५
saṁyogānāṁ svarabhaktyā vyavāyo vikramaṇaṁ kramaṇaṁ vāmathoktam |
viparyayo vā vyatatilvile'jman drapso'juṣnsārñjayo'ṣṭrāṁpraneṣṭrāt  25   5

विवृत्तिषु प्रत्ययादेरदर्शनं यथा या ऐच्छश्च य औशिजश्च ।
इसंधौ संध्यवचनं च कासुचित् स इदस्ता कस्त उषो यथैते  २६
vivṛttiṣu pratyayāderadarśanaṁ yathā yā aicchaśca ya auśijaśca |
iusaṁdhau saṁdhyavacanaṁ ca kāsucit sa idastā kasta uṣo yathaite  26

समानवर्णासु विपर्ययो वा यथा ह्यूती इन्द्र क आसतश्च ।
अभिव्यादानं च विवृत्तिपूर्वे कण्ठ्ये ता आपोऽवसा एति दीर्घे  २७
samānavarṇāsu viparyayo vā yathā hyūtī indra ka āsataśca |
abhivyādānaṁ ca vivṛttipūrve kaṇṭhye tā āpo'vasā eti dīrghe  27

न दोषाणां स्वरसंयोगजानामन्तो गम्यः संख्ययाथेतरेषाम् ।
शक्यस्तु शास्त्रादधि साधु धर्मों युक्तेन कृत्स्रः प्रतिपत्तुमस्मात्  २८
na doṣāṇāṁ svarasaṁyogajānāmanto gamyaḥ saṁkhyayāthetareṣām |
śakyastu śāstrādadhi sādhu dharmoṁ yuktena kṛtsraḥ pratipattumasmāt  28

अकारस्य करणावस्थयान्यान् स्वरान्ब्रूयात्तद्धि संपन्नमाहृः ।
परानकारोदयवद्विवक्षेत् सर्वत्र वर्णानिति संपदेषा  २९
akārasya karaṇāvasthayānyān svarānbrūyāttaddhi saṁpannamāhṛḥ |
parānakārodayavadvivakṣet sarvatra varṇāniti saṁpadeṣā  29

शास्त्रापवादात् प्रतिपत्तिभेदात् निन्दन्त्यकृत्स्रेति च वर्णशिक्षाम् ।
सैतेन शास्त्रैर्न विशिष्यतेऽन्यैः कृत्स्रं च वेदाङ्गमनिन्द्यमार्षम्  ३०   ६
śāstrāpavādāt pratipattibhedāt nindantyakṛtsreti ca varṇaśikṣām |
saitena śāstrairna viśiṣyate'nyaiḥ kṛtsraṁ ca vedāṅgamanindyamārṣam  30   6

इति ऋग्वेदप्रातिशाख्ये चतुर्दशं पटलम्
iti ṛgvedaprātiśākhye caturdaśaṁ paṭalam

अथ पञ्चदशं पटलम्
atha pañcadaśaṁ paṭalam (15)

पारायणं वर्तयेद् ब्रह्मचारी गुरुः शिष्येभ्यस्तदनुव्रतेभ्यः ।
अध्यासीनो दिशमेकां प्रशस्तां प्राचीमुदीचीमपराजितां वा  १
pārāyaṇaṁ vartayed brahmacārī guruḥ śiṣyebhyastadanuvratebhyaḥ |
adhyāsīno diśamekāṁ praśastāṁ prācīmudīcīmaparājitāṁ vā  1

एकः श्रोता दक्षिणतो निषीदेद द्वौ वा भूयांसस्तु यथावकाशम् ।
तेऽधीहि भो३इत्यभिचोदयन्ति गुरुं शिष्या उपसंगृह्य सर्वे  २
ekaḥ śrotā dakṣiṇato niṣīdeda dvau vā bhūyāṁsastu yathāvakāśam |
te'dhīhi bho3ityabhicodayanti guruṁ śiṣyā upasaṁgṛhya sarve  2

स ओ३मिति प्रस्वरति त्रिमात्रः प्रस्वार स्थाने स भवत्युदात्तः ।
चतुर्मात्रो वार्धपूर्वानुदात्तः षण्मात्रो वा भवति द्विःस्वरः सन्  ३
sa o3miti prasvarati trimātraḥ prasvāra sthāne sa bhavatyudāttaḥ |
caturmātro vārdhapūrvānudāttaḥ ṣaṇmātro vā bhavati dviḥsvaraḥ san  3

अध्येतुरध्यापयितुश्च नित्यं स्वर्गद्वारं ब्रह्म वरिष्ठमेतत् ।
मुखं स्वाध्यायस्य भवेन्न चैतत् संदध्यात्स्वाध्यायगतं परेण  ४
adhyeturadhyāpayituśca nityaṁ svargadvāraṁ brahma variṣṭhametat |
mukhaṁ svādhyāyasya bhavenna caitat saṁdadhyātsvādhyāyagataṁ pareṇa  4

प्रचोदितोऽभिक्रमते यथास्य क्रमः परस्ताद्विहितस्तथैव ।
सर्वोदात्तं त्विह तस्मिन्नपृक्तमक्षैप्रयुक्तं द्विरुपस्थितं वा  ५   १
pracodito'bhikramate yathāsya kramaḥ parastādvihitastathaiva |
sarvodāttaṁ tviha tasminnapṛktamakṣaiprayuktaṁ dvirupasthitaṁ vā  5   1

अभिक्रान्ते द्वैपदे वाधिके वा पूर्वं पदं प्रथमः प्राह शिष्यः ।
निर्वाच्ये तु भो३इति चोदना स्यान्निरुक्त ओं भो३इति चाभ्यनुज्ञा  ६
abhikrānte dvaipade vādhike vā pūrvaṁ padaṁ prathamaḥ prāha śiṣyaḥ |
nirvācye tu bho3iti codanā syānnirukta oṁ bho3iti cābhyanujñā  6

परिपन्नं प्राकृतमूष्मसंधिं नकारस्य लोपरेफोष्मभावम् ।
असंयुक्तमृपरं रेफसंधिं विवृत्तिमित्यत्र निदर्शनानि  ७
paripannaṁ prākṛtamūṣmasaṁdhiṁ nakārasya loparephoṣmabhāvam |
asaṁyuktamṛparaṁ rephasaṁdhiṁ vivṛttimityatra nidarśanāni  7

प्रत्युच्चार्यैतद्वचनं परस्य शिष्यस्य स्याद्भो३इति चोदना वा ।
अर्धर्चोदर्केषु तु वर्जयेयुरध्यायान्तेषूभयथा स्मरन्ति  ८
pratyuccāryaitadvacanaṁ parasya śiṣyasya syādbho3iti codanā vā |
ardharcodarkeṣu tu varjayeyuradhyāyānteṣūbhayathā smaranti  8

गुरुः शिष्यस्य पदमाह मुख्यं समासश्चेदसमासो यदि द्वे ।
एतेन कल्पेन समाप्य प्रश्नं प्रत्याम्नायुस्तं पुनरेव सर्वे  ९
guruḥ śiṣyasya padamāha mukhyaṁ samāsaścedasamāso yadi dve |
etena kalpena samāpya praśnaṁ pratyāmnāyustaṁ punareva sarve  9

तत ऊर्ध्वं संततं संवृतेन प्रविग्रहेण मृद्ववग्रहेण  
सर्वोदात्तेन च चर्चयेयुः सर्व इमान्युपस्थापयन्तः पदानि  १०   २
tata ūrdhvaṁ saṁtataṁ saṁvṛtena pravigraheṇa mṛdvavagraheṇa  
sarvodāttena ca carcayeyuḥ sarva imānyupasthāpayantaḥ padāni  10   2

अभ्युत्परा निर्व्युप सं प्रति प्र न्यध्यत्यपा दुःस्वपि पर्यवानु ।
आद्यं स्थितोपस्थितमेकमेषामर्धर्चान्ते कुर्युरथो द्विषंधौ  ११
abhyutparā nirvyupa saṁ prati pra nyadhyatyapā duḥsvapi paryavānu |
ādyaṁ sthitopasthitamekameṣāmardharcānte kuryuratho dviṣaṁdhau  11

च घ हि वेति च सर्वत्र तेषामनेकं चेत्संनिपदेद् द्वितीयम् ।
समस्यन्तश्च द्विपदाद्यर्धर्चौ व्यवस्यन्त इतराश्चर्चयेयुः  १२
ca gha hi veti ca sarvatra teṣāmanekaṁ cetsaṁnipaded dvitīyam |
samasyantaśca dvipadādyardharcau vyavasyanta itarāścarcayeyuḥ  12

दक्षिणाय प्रथमं प्रश्नमाह प्रदक्षिणं तत ऊर्ध्वं परीयुः ।
एवं सरवे प्रश्नशोऽध्यायमुक्त्वा उपसंगृह्यातिसृष्टा यथार्थम्  १३
dakṣiṇāya prathamaṁ praśnamāha pradakṣiṇaṁ tata ūrdhvaṁ parīyuḥ |
evaṁ sarave praśnaśo'dhyāyamuktvā upasaṁgṛhyātisṛṣṭā yathārtham  13

प्रश्नस्तृचः पङ्क्तिषु तु द्वृचो वा द्वे द्वे च पङ्क्तेरधिकाक्षरेषु ।
एका च सूक्तं समयास्त्वगण्याः परावरार्ध्या द्विपदे यथैका  १४
praśnastṛcaḥ paṅktiṣu tu dvṛco vā dve dve ca paṅkteradhikākṣareṣu |
ekā ca sūktaṁ samayāstvagaṇyāḥ parāvarārdhyā dvipade yathaikā  14

सूक्तस्य शेषोऽल्पतरो यदि स्यात् पूर्वं स गच्छेद् यदि तु द्वृचो वा ।
ते षष्टिरध्याय उपाधिका वा सूक्तेऽसमाप्ते यदि ते समाप्ताः  १५
sūktasya śeṣo'lpataro yadi syāt pūrvaṁ sa gacched yadi tu dvṛco vā |
te ṣaṣṭiradhyāya upādhikā vā sūkte'samāpte yadi te samāptāḥ  15

भो३इत्यर्धर्चे गुरुणोक्त आह शिष्य ओं भो३इत्युचितामृचं च ।
अथैके प्राहुरनुसंहितं तत् पारयणे प्रवचनं प्रशस्तम्  १६   ३
bho3ityardharce guruṇokta āha śiṣya oṁ bho3ityucitāmṛcaṁ ca |
athaike prāhuranusaṁhitaṁ tat pārayaṇe pravacanaṁ praśastam  16   3

इति ऋग्वेदप्रातिशाख्ये पञ्चदशं पटलम्
iti ṛgvedaprātiśākhye pañcadaśaṁ paṭalam

अथ षोडशं पटलम्
atha ṣoḍaśaṁ paṭalam (16)

गायत्र्युष्णिगनुष्टुप् च बृहती च प्रजापतेः ।
पङ्क्तिस्त्रिष्टुब् जगती च सप्त च्छन्दांसि तानि ह  १
gāyatryuṣṇiganuṣṭup ca bṛhatī ca prajāpateḥ |
paṅktistriṣṭub jagatī ca sapta cchandāṁsi tāni ha  1

अष्टाक्षरप्रभृतीनि चतुर्भूयः परं परम् ।
दैवान्यपि च सप्तैव सप्त चैवासुराण्यपि  २
aṣṭākṣaraprabhṛtīni caturbhūyaḥ paraṁ param |
daivānyapi ca saptaiva sapta caivāsurāṇyapi  2

एकोत्तराणि देवानां तान्येवैकाक्षरादधि ।
एकावमान्यसुराणां ततः पञ्चदशाक्षरात्  ३
ekottarāṇi devānāṁ tānyevaikākṣarādadhi |
ekāvamānyasurāṇāṁ tataḥ pañcadaśākṣarāt  3

तानि त्रीणि समागम्य सनामानि सनाम तत् ।
एकं भवत्यृषिच्छन्दस्तथा गच्छन्ति संपदम्  ४
tāni trīṇi samāgamya sanāmāni sanāma tat |
ekaṁ bhavatyṛṣicchandastathā gacchanti saṁpadam  4

एवं त्रिप्रकृतीन्याहुर्युक्तानि चतुरुत्तरम् ।
ऋषिच्छन्दांसि तैः प्रायो मन्त्रः श्लोकश्च वर्तते  ५   १
evaṁ triprakṛtīnyāhuryuktāni caturuttaram |
ṛṣicchandāṁsi taiḥ prāyo mantraḥ ślokaśca vartate  5   1

तत्पादो यजुषां छन्दः साम्नां तु द्वावृचां त्रयः ।
गायत्र्यादि जगत्यन्तमेकद्वित्र्यधिकं तु तत्  ६
tatpādo yajuṣāṁ chandaḥ sāmnāṁ tu dvāvṛcāṁ trayaḥ |
gāyatryādi jagatyantamekadvitryadhikaṁ tu tat  6

आर्षवत्तत्समाहारो ब्राह्मो वर्गः षळुत्तरः ।
अक्षराणि तु षट्त्रिंशद् गायत्री ब्रह्मणो मिता  ७
ārṣavattatsamāhāro brāhmo vargaḥ ṣaḻuttaraḥ |
akṣarāṇi tu ṣaṭtriṁśad gāyatrī brahmaṇo mitā  7

यजुषां षळृचां त्रिः षट् साम्नां द्वादश संपदि ।
ऋषीणां तु त्रयो वर्गाः सप्तका एकधेतरे  ८
yajuṣāṁ ṣaḻṛcāṁ triḥ ṣaṭ sāmnāṁ dvādaśa saṁpadi |
ṛṣīṇāṁ tu trayo vargāḥ saptakā ekadhetare  8

ऋषिच्छन्दांसि गायत्री सा चतुर्विंशत्यक्षरा ।
अष्टाक्षरास्त्रयः पादाश्चत्वारो वा षळक्षराः  ९
ṛṣicchandāṁsi gāyatrī sā caturviṁśatyakṣarā |
aṣṭākṣarāstrayaḥ pādāścatvāro vā ṣaḻakṣarāḥ  9

इन्द्रः शचीपतिर्बलेन वीळितः ।
दुश्च्यवनो वृषा समत्सु सासहिः  १०   २
indraḥ śacīpatirbalena vīḻitaḥ |
duścyavano vṛṣā samatsu sāsahiḥ  10   2

पञ्चकाः पञ्च षड् वान्त्यः पदपङ्क्तिहिंसा भुरिक् ।
द्वौ वा पादौ चतुष्कश्च षट्कश्चैकस्त्रिपञ्चकाः  ११
pañcakāḥ pañca ṣaḍ vāntyaḥ padapaṅktihiṁsā bhurik |
dvau vā pādau catuṣkaśca ṣaṭkaścaikastripañcakāḥ  11

अधा हीन्द्रेति च तृचौ घृतमग्ने तमित्यृचः ।
अष्टको दशकः सप्ती विद्वांसाविति सा भुरिक्  १२
adhā hīndreti ca tṛcau ghṛtamagne tamityṛcaḥ |
aṣṭako daśakaḥ saptī vidvāṁsāviti sā bhurik  12

युवाकु हीति गायत्री त्रयः सप्ताक्षरा विराट् ।
सैषा पादनिचृन्नाम गायत्रेवैकविंशिका  १३
yuvāku hīti gāyatrī trayaḥ saptākṣarā virāṭ |
saiṣā pādanicṛnnāma gāyatrevaikaviṁśikā  13

षट्कः सप्तकयोर्मध्ये स्तोतॄणां विवाचीति ।
यस्याः सातिनिचृन्नाम गायत्री द्विर्दशाक्षरा  १४
ṣaṭkaḥ saptakayormadhye stotṝṇāṁ vivācīti |
yasyāḥ sātinicṛnnāma gāyatrī dvirdaśākṣarā  14

षट्कसप्तकयोर्मध्ये स्तुह्यासावातिथिम् ।
षळक्षरः प्रकृत्यैष व्यूहेनाष्टाक्षरोऽपि वा  १५   ३
ṣaṭkasaptakayormadhye stuhyāsāvātithim |
ṣaḻakṣaraḥ prakṛtyaiṣa vyūhenāṣṭākṣaro'pi vā  15   3

उत्तरोत्तरिणः पादाः षट् सप्ताष्टाविति त्रयः ।
गायत्री वर्धमानैषा त्वमग्ने यज्ञानामिति  १६
uttarottariṇaḥ pādāḥ ṣaṭ saptāṣṭāviti trayaḥ |
gāyatrī vardhamānaiṣā tvamagne yajñānāmiti  16

अष्टकौ मध्यमः षट्क एकेषामुपदिश्यते । 
स नो वाजेषु पादौ द्वौ जागतौ द्विपदोच्यते  १७
aṣṭakau madhyamaḥ ṣaṭka ekeṣāmupadiśyate |
sa no vājeṣu pādau dvau jāgatau dvipadocyate  17

आद्यान्त्यौ सप्तकौ यस्या मध्ये च दशको भवेत् ।
यवमध्या च गायत्री स सुन्व इति दृश्यते  १८
ādyāntyau saptakau yasyā madhye ca daśako bhavet |
yavamadhyā ca gāyatrī sa sunva iti dṛśyate  18

षळक्षरः सप्ताक्षरस्तत एकादशाक्ष्ररः ।
एषोष्णिग्गर्भा गायत्री ता मे अश्व्यानामिति  १९
ṣaḻakṣaraḥ saptākṣarastata ekādaśākṣraraḥ |
eṣoṣṇiggarbhā gāyatrī tā me aśvyānāmiti  19

अष्टाविंशत्यक्षरोष्णिक् सा पादैर्वर्तते त्रिभिः ।
पूर्वावष्टाक्षरौ पादौ तृतीयो द्वादशाक्षरः  २०   ४
aṣṭāviṁśatyakṣaroṣṇik sā pādairvartate tribhiḥ |
pūrvāvaṣṭākṣarau pādau tṛtīyo dvādaśākṣaraḥ  20   4

पुरौष्णिक् तु सा तस्मिन् प्रथमे मध्यमे ककुप् ।
अग्ने वाजस्य तच्चक्षुः सुदेवः समहेति च  २१
purauṣṇik tu sā tasmin prathame madhyame kakup |
agne vājasya taccakṣuḥ sudevaḥ samaheti ca  21

ऋचो निदर्शनायैताः परा यास्ता यथोदिताः ।
सप्ताक्षरैश्चतुर्भिर्द्वे नदं मंसीमहीति च  २२
ṛco nidarśanāyaitāḥ parā yāstā yathoditāḥ |
saptākṣaraiścaturbhirdve nadaṁ maṁsīmahīti ca  22

पादैरनुष्टुभौ विद्यादक्षरैरुष्णिहाविमे ।
ददी रेक्ण इति त्वेषा ककुम्न्यङ्कुशिरा निचृत्  २३
pādairanuṣṭubhau vidyādakṣarairuṣṇihāvime |
dadī rekṇa iti tveṣā kakumnyaṅkuśirā nicṛt  23

एकादशोऽस्याः प्रथम उत्तमश्चतुरक्षरः ।
एकादशाक्षरौ च द्वौ मध्ये चैकः षळक्षरः  २४
ekādaśo'syāḥ prathama uttamaścaturakṣaraḥ |
ekādaśākṣarau ca dvau madhye caikaḥ ṣaḻakṣaraḥ  24

उष्णिक् पिपीलिकमध्या हरी यस्येति दृश्यते ।
ताभ्यां परः षळक्षरः प्र या तनुशिरा नाम  २५   ५
uṣṇik pipīlikamadhyā harī yasyeti dṛśyate |
tābhyāṁ paraḥ ṣaḻakṣaraḥ pra yā tanuśirā nāma  25   5

आद्यः पञ्चाक्षरः पाद उत्तरेऽष्टाक्षरास्त्रयः ।
अनुष्टुब्गर्भैषोष्णिक्सागस्त्येऽस्ति पितुं न्विति  २६
ādyaḥ pañcākṣaraḥ pāda uttare'ṣṭākṣarāstrayaḥ |
anuṣṭubgarbhaiṣoṣṇiksāgastye'sti pituṁ nviti  26

द्वात्रिंशदक्षरानुष्टुप् चत्वारोऽष्टाक्षराः समाः ।
कुतिर्द्वौ द्वादक्षाक्षरावेकश्चाष्टाक्ष्ररः परः  २७
dvātriṁśadakṣarānuṣṭup catvāro'ṣṭākṣarāḥ samāḥ |
kutirdvau dvādakṣākṣarāvekaścāṣṭākṣraraḥ paraḥ  27

यस्यास्त्वष्टाक्षरो मध्ये सा पिपीलिकमध्यमा ।
नवकौ द्वादशी द्व्यूना ता विद्वांसेति काविराट्  २८
yasyāstvaṣṭākṣaro madhye sā pipīlikamadhyamā |
navakau dvādaśī dvyūnā tā vidvāṁseti kāvirāṭ  28

तेषामेकाधिकावन्त्यौ नष्टरूपा वि पृच्छामि ।
दशाक्षरास्त्रयो विराट् त्रयो वैकादशाक्षराः  २९
teṣāmekādhikāvantyau naṣṭarūpā vi pṛcchāmi |
daśākṣarāstrayo virāṭ trayo vaikādaśākṣarāḥ  29

षण्महापदपङ्क्तिस्तु षट्कोऽन्त्यः पञ्च पञ्चकाः ।
मा कस्मै पर्यूषु श्रुध्यग्ने तव स्वादिष्ठा ता ऋचः  ३०   ६
ṣaṇmahāpadapaṅktistu ṣaṭko'ntyaḥ pañca pañcakāḥ |
mā kasmai paryūṣu śrudhyagne tava svādiṣṭhā tā ṛcaḥ  30   6

चतुष्पदा तु बृहती प्रायः षट्त्रिंशदक्षरा ।
अष्टाक्षरास्त्रयः पादास्तृतीयो द्वादशाक्ष्ररः  ३१
catuṣpadā tu bṛhatī prāyaḥ ṣaṭtriṁśadakṣarā |
aṣṭākṣarāstrayaḥ pādāstṛtīyo dvādaśākṣraraḥ  31

पुरस्ताद्बृहती नाम प्रथमे द्वादशाक्षरे ।
उपरिष्टाद्बृहत्यन्त्ये द्वितीये न्यङ्कुसारिणी  ३२
purastādbṛhatī nāma prathame dvādaśākṣare |
upariṣṭādbṛhatyantye dvitīye nyaṅkusāriṇī  32

स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ।
त्रयो द्वादशका यस्याः सा होर्ध्वबृहती विराट्  ३३
skandhogrīvyurobṛhatī tredhaināṁ pratijānate |
trayo dvādaśakā yasyāḥ sā hordhvabṛhatī virāṭ  33

महो योऽधीन्न तं मत्सीजानमिदजीजनः ।
अष्टिनोर्दशकौ मध्ये विष्टारबृहती युवम्  ३४
maho yo'dhīnna taṁ matsījānamidajījanaḥ |
aṣṭinordaśakau madhye viṣṭārabṛhatī yuvam  34

एकागस्त्ये पितुस्तोमे नवाक्षरपदोत्तमा ।
द्वयोश्चोपेदमाहार्षं सर्वए व्यूहे नवाक्षराः  ३५   ७
ekāgastye pitustome navākṣarapadottamā |
dvayoścopedamāhārṣaṁ sarvae vyūhe navākṣarāḥ  35   7

त्रयोदशाक्षरौ च द्वौ मध्ये चाष्टाक्षरो भवेत् ।
अभि वो वीरमित्येषा सा पिपीलिकमध्यमा  ३६
trayodaśākṣarau ca dvau madhye cāṣṭākṣaro bhavet |
abhi vo vīramityeṣā sā pipīlikamadhyamā  36

नवकाष्ट दश सहैकः परमोऽष्ट च यदि पादाः ।
बृहती विषमपदा सा सनितः सुसनितरुग्र  ३७
navakāṣṭa daśa sahaikaḥ paramo'ṣṭa ca yadi pādāḥ |
bṛhatī viṣamapadā sā sanitaḥ susanitarugra  37

पङ्क्तिरष्टाक्षराः पञ्च चत्वारो दशका विराट् ।
आदेशेऽष्टाक्षरौ विद्यात् सोपसर्गेषु नामसु  ३८
paṅktiraṣṭākṣarāḥ pañca catvāro daśakā virāṭ |
ādeśe'ṣṭākṣarau vidyāt sopasargeṣu nāmasu  38

युग्मावष्टाक्षरौ पादावयुजौ द्वादशाक्षरौ ।
सा सतोबृहती नाम विपरीता विपर्यये  ३९
yugmāvaṣṭākṣarau pādāvayujau dvādaśākṣarau |
sā satobṛhatī nāma viparītā viparyaye  39

आस्तारपङ्क्तिरादितः प्रस्तारपङ्क्तिरन्ततः ।
संस्तारपङ्क्तिर्मध्यतो विष्टारपङ्क्तिर्बाह्यतः  ४०   ८
āstārapaṅktirāditaḥ prastārapaṅktirantataḥ |
saṁstārapaṅktirmadhyato viṣṭārapaṅktirbāhyataḥ  40   8

मन्ये त्वा मा ते राधांसि य ऋष्व आग्निं महीति च ।
पितुभृतो नाग्ने तव ता ऋचोऽत्र निदर्शनम्  ४१
manye tvā mā te rādhāṁsi ya ṛṣva āgniṁ mahīti ca |
pitubhṛto nāgne tava tā ṛco'tra nidarśanam  41

चतुश्चत्वारिंशत् त्रिष्टुब् अक्षराणि चतुष्पदा ।
एकादशाक्षरैः पादैर्द्वौ चेत्तु द्वादशाक्षरौ  ४२
catuścatvāriṁśat triṣṭub akṣarāṇi catuṣpadā |
ekādaśākṣaraiḥ pādairdvau cettu dvādaśākṣarau  42

प्रायस्योपजगत्येषा परस्यास्य तु सा त्रिष्टुप् ।
वैराजजागतैः पादैर् यो वाचेत्यभिसारिणी  ४३
prāyasyopajagatyeṣā parasyāsya tu sā triṣṭup |
vairājajāgataiḥ pādair yo vācetyabhisāriṇī  43

नवको दशको वा स्याद् एकोऽनेकोऽपि त्रिष्टुभः ।
एकादशाक्षरश्चापि विराट्स्थाना ह नाम सा  ४४
navako daśako vā syād eko'neko'pi triṣṭubhaḥ |
ekādaśākṣaraścāpi virāṭsthānā ha nāma sā  44

पूर्वौ दशाक्षरौ पादा उत्तरेऽष्टाक्षरास्त्रयः ।
विराट्पूर्वा ह नामैषा त्रिष्टुप् पङ्क्त्युत्तरव वा  ४५   ९
pūrvau daśākṣarau pādā uttare'ṣṭākṣarāstrayaḥ |
virāṭpūrvā ha nāmaiṣā triṣṭup paṅktyuttarava vā  45   9

त्रयश्चैकादशाक्षरा एकश्चाष्टाक्षरः परः ।
विराड्रूपा ह नामैषा त्रिष्टुम्नाक्षरसंपदा  ४६
trayaścaikādaśākṣarā ekaścāṣṭākṣaraḥ paraḥ |
virāḍrūpā ha nāmaiṣā triṣṭumnākṣarasaṁpadā  46

त्रयश्च द्वादशाक्षरा एकश्चाष्टाक्षरः क्वचित् ।
एषा ज्योतिष्मती नाम ततो ज्योतिर्यतोऽष्टकः  ४७
trayaśca dvādaśākṣarā ekaścāṣṭākṣaraḥ kvacit |
eṣā jyotiṣmatī nāma tato jyotiryato'ṣṭakaḥ  47

चत्वारोऽष्टाक्षराः पादा एकश्च द्वादशाक्षरः ।
सा महाबृहती नाम यवमध्या तु मध्यमे  ४८
catvāro'ṣṭākṣarāḥ pādā ekaśca dvādaśākṣaraḥ |
sā mahābṛhatī nāma yavamadhyā tu madhyame  48

सो चिन्नु सनेमि श्रुध्येव क्रीळन्यद्वाग्निनेन्द्रेण ।
नमोवाके बृहद्भिश्च ता ऋचोऽत्र निदर्शनम्  ४९
so cinnu sanemi śrudhyeva krīḻanyadvāgninendreṇa |
namovāke bṛhadbhiśca tā ṛco'tra nidarśanam  49

पञ्चाशज्जगती द्व्यूना चत्वारो द्वादशाक्षराः ।
तदस्या बहुलं वृत्तं महापङ्क्तिः षळष्टकाः ।
अष्टकौ सप्तकः षट्को दशको नवकश्च वा  ५०
pañcāśajjagatī dvyūnā catvāro dvādaśākṣarāḥ |
tadasyā bahulaṁ vṛttaṁ mahāpaṅktiḥ ṣaḻaṣṭakāḥ |
aṣṭakau saptakaḥ ṣaṭko daśako navakaśca vā  50

महासतोबृहत्यर्धे व्यूहयोरेतयोः सह ।
संपाते त्वेति पादान्ते देववान्सप्तविंशके  ५१
mahāsatobṛhatyardhe vyūhayoretayoḥ saha |
saṁpāte tveti pādānte devavānsaptaviṁśake  51

अस्मा ऊ षूभे यदिन्द्र सेहान उग्रेति षट् ।
आ यः पप्रौ विश्वासां च ता ऋचोऽत्र निदर्शनम्  ५२   १०
asmā ū ṣūbhe yadindra sehāna ugreti ṣaṭ |
ā yaḥ paprau viśvāsāṁ ca tā ṛco'tra nidarśanam  52   10

द्वावतिच्छन्दसां वर्गा उत्तरौ चतुरुत्तरौ ।
प्रथमातिजगत्यासां सा द्विपञ्चाशदक्षरा  ५३
dvāvaticchandasāṁ vargā uttarau caturuttarau |
prathamātijagatyāsāṁ sā dvipañcāśadakṣarā  53

षट्पञ्चाशत्तु शक्वरी षष्टिरेवातिशक्वरी ।
उत्तराष्टिश्चतुःषष्टिस्ततोऽष्टाषष्टिरत्यष्टिः  ५४
ṣaṭpañcāśattu śakvarī ṣaṣṭirevātiśakvarī |
uttarāṣṭiścatuḥṣaṣṭistato'ṣṭāṣaṣṭiratyaṣṭiḥ  54

षट्सप्ततिस्त्वतिधृतिर्धृतिः पूर्वा द्विसप्ततिः ।
सर्वा दाशतयीष्वेता उत्तरास्तु सुभेषजे  ५५
ṣaṭsaptatistvatidhṛtirdhṛtiḥ pūrvā dvisaptatiḥ |
sarvā dāśatayīṣvetā uttarāstu subheṣaje  55

कृतिः प्रकृतिराकृतिर्विकृतिः संस्कृतिस्तथा ।
षष्ठी चाभिकृतिर्नाम सप्तम्युत्कृतिरुच्यते  ५६
kṛtiḥ prakṛtirākṛtirvikṛtiḥ saṁskṛtistathā |
ṣaṣṭhī cābhikṛtirnāma saptamyutkṛtirucyate  56

अशीतिश्चतुरशीतिरष्टाशीनिर्द्विनवतिः ।
षण्नवतिः शतं पूर्णमुत्तमा तु चतुःशतम्  ५७   ११
aśītiścaturaśītiraṣṭāśīnirdvinavatiḥ |
ṣaṇnavatiḥ śataṁ pūrṇamuttamā tu catuḥśatam  57   11

तमिन्द्रं प्रो षु सुषुम त्रिकद्रुकेष्वया रुचा ।
सखे च स हि शर्धश्च मध्यमो वर्गं उच्यते  ५८
tamindraṁ pro ṣu suṣuma trikadrukeṣvayā rucā |
sakhe ca sa hi śardhaśca madhyamo vargaṁ ucyate  58

आ सु कृतिस्तु प्रकृतिर्ध्रुवं पूर्वा ततस्तु या ।
आकृतिर्यदि ते मात्रा मेषी विकृतिरुच्यते  ५९
ā su kṛtistu prakṛtirdhruvaṁ pūrvā tatastu yā |
ākṛtiryadi te mātrā meṣī vikṛtirucyate  59

संकृतिस्तु न वै तत्र देवो अग्निस्त्वभिकृतिः ।
सर्वस्येत्युत्कृतिस्तत्र तृतीयो वर्ग उच्यते  ६०   १२
saṁkṛtistu na vai tatra devo agnistvabhikṛtiḥ |
sarvasyetyutkṛtistatra tṛtīyo varga ucyate  60   12

इति ऋग्वेदप्रातिशाख्ये षोडशं पटलम्
iti ṛgvedaprātiśākhye ṣoḍaśaṁ paṭalam

अथ सप्तदशं पटलम्
atha saptadaśaṁ paṭalam (17)

एवं कॢप्तप्रमाणानां छन्दसामुपदिश्यते ।
एकद्व्यूनाधिका सैव निचृदूनाधिका भुरिक्  १
evaṁ kḷptapramāṇānāṁ chandasāmupadiśyate |
ekadvyūnādhikā saiva nicṛdūnādhikā bhurik  1

विराजस्तूत्तरस्याहुर्द्वाभ्यां या विषये स्थिताः ।
स्वराज एवं पूर्वस्य याः काश्चैवंगता ऋचः  २
virājastūttarasyāhurdvābhyāṁ yā viṣaye sthitāḥ |
svarāja evaṁ pūrvasya yāḥ kāścaivaṁgatā ṛcaḥ  2
 
याः काश्चिद् बहुपादास्तु गायत्र्यो हीनतां गताः ।
अक्षरैर्बहुभिस्तास्तु गायत्र्य उपधारयेत्  ३
yāḥ kāścid bahupādāstu gāyatryo hīnatāṁ gatāḥ |
akṣarairbahubhistāstu gāyatrya upadhārayet  3

ताराड् विराट् सम्राट् स्ववशिनी परमेष्ठी ।
प्रतिष्ठा प्रत्नममृतं वृषा शुक्रं जीवं पयः  ४
tārāḍ virāṭ samrāṭ svavaśinī parameṣṭhī |
pratiṣṭhā pratnamamṛtaṁ vṛṣā śukraṁ jīvaṁ payaḥ  4

तृप्तमर्णोऽशोऽम्भोऽम्बु वार्यापश्चोदकमुत्तमम् ।
दैवतं छन्दसामत्र वक्ष्यते तत उत्तरम्  ५
tṛptamarṇo'śo'mbho'mbu vāryāpaścodakamuttamam |
daivataṁ chandasāmatra vakṣyate tata uttaram  5

अग्नेर्गायत्र्यतोऽधि द्वे भक्त्या दैवतमाहतुः ।
सप्तानां छन्दसामृचौ न पङ्क्तेः सा तु वासवी  ६   १
agnergāyatryato'dhi dve bhaktyā daivatamāhatuḥ |
saptānāṁ chandasāmṛcau na paṅkteḥ sā tu vāsavī  6   1

प्राजापत्या त्वतिच्छन्दा विच्छन्दा वायुदेवता ।
द्विपदा पौरुषं छन्दो ब्राह्मी त्वेकपदा स्मृता  ७
prājāpatyā tvaticchandā vicchandā vāyudevatā |
dvipadā pauruṣaṁ chando brāhmī tvekapadā smṛtā  7

एतेनैव क्रमेणैषां वर्णतो भक्तिरुच्यते ।
श्वेतं सारङ्गमतः पिशङ्गं कृष्णमेव च  ८
etenaiva krameṇaiṣāṁ varṇato bhaktirucyate |
śvetaṁ sāraṅgamataḥ piśaṅgaṁ kṛṣṇameva ca  8

नीलं च लोहितं चैव सुवर्णमिव सप्तमम् ।
अरुणं श्यामगौरे च बभ्रु वै नकुलं तथा  ९
nīlaṁ ca lohitaṁ caiva suvarṇamiva saptamam |
aruṇaṁ śyāmagaure ca babhru vai nakulaṁ tathā  9

पृश्निवर्णं तु वैराजं निचृच्छ्यावं पृषद्भुरिक् ।
ब्रह्मसामर्ग्यजुश्छन्दः कपिलं वर्णतः स्मृतम्  १०
pṛśnivarṇaṁ tu vairājaṁ nicṛcchyāvaṁ pṛṣadbhurik |
brahmasāmargyajuśchandaḥ kapilaṁ varṇataḥ smṛtam  10

मा प्रमा प्रतिमोपमा संमा च चतुरक्षरात् ।
चतुरुत्तरमुद्यन्ति पञ्च च्छन्दांसि तानि ह  ११
mā pramā pratimopamā saṁmā ca caturakṣarāt |
caturuttaramudyanti pañca cchandāṁsi tāni ha  11

हर्षीका सर्षीका मर्षीका सर्वमात्रा विराट्कामा ।
द्व्यक्षरादीनि मादीनां वैराजान्यनुचक्षते  १२
harṣīkā sarṣīkā marṣīkā sarvamātrā virāṭkāmā |
dvyakṣarādīni mādīnāṁ vairājānyanucakṣate  12

अक्षराण्येव सर्वत्र निमित्तं बलवत्तरम् ।
विद्याद्विप्रतिपन्नानां पादवृत्ताक्षरैरृचाम्  १३
akṣarāṇyeva sarvatra nimittaṁ balavattaram |
vidyādvipratipannānāṁ pādavṛttākṣarairṛcām  13

व्यूहेदेकाक्षरीभावान् पादेषूनेषु संपदे ।
क्षैप्रवर्णा ँश्च संयोगान् व्यवेयात्सदृशैः स्वरैः  १४
vyūhedekākṣarībhāvān pādeṣūneṣu saṁpade |
kṣaipravarṇā m̐śca saṁyogān vyaveyātsadṛśaiḥ svaraiḥ  14

पदाभेदेन पादानां विभागोऽभिसमीक्ष्य तु ।
छन्दसः संपदं तां तां यां यां मन्येत पादतः  १५
padābhedena pādānāṁ vibhāgo'bhisamīkṣya tu |
chandasaḥ saṁpadaṁ tāṁ tāṁ yāṁ yāṁ manyeta pādataḥ  15

प्रायोऽर्थो वृत्तमित्येते पादज्ञानस्य हेतवः ।
विशेषसंनिपाते तु पूर्वं पूर्वं परं परम्  १६   ३
prāyo'rtho vṛttamityete pādajñānasya hetavaḥ |
viśeṣasaṁnipāte tu pūrvaṁ pūrvaṁ paraṁ param  16   3

अनुदात्तं तु पादादौ नोवर्जं विद्यते पदम् ।
पादादावनुदात्तं तु यदन्यत्तदिहोदितम्  १७
anudāttaṁ tu pādādau novarjaṁ vidyate padam |
pādādāvanudāttaṁ tu yadanyattadihoditam  17

वशेऽस्तीयक्षसीत्येकं तृचे चाभिष्ट इत्यपि ।
नेतिपूर्वाणि सर्वाणि मधुच्छन्दस्यृतावृधौ  १८
vaśe'stīyakṣasītyekaṁ tṛce cābhiṣṭa ityapi |
netipūrvāṇi sarvāṇi madhucchandasyṛtāvṛdhau  18

स्तोमशब्दे परेऽधायि ऋतशब्दे परे स्रिधत् ।
हुवे तुराणां यत्पूर्वं तृपन्मरुत उत्तरम्  १९
stomaśabde pare'dhāyi ṛtaśabde pare sridhat |
huve turāṇāṁ yatpūrvaṁ tṛpanmaruta uttaram  19

प्रेदं ब्रह्मेति चैतस्मिन् सूक्ते पादोऽस्ति पञ्चमः ।
सर्वानुदात्तः षट्स्वृक्ष्वादितश्च चतुर्दशः  २०
predaṁ brahmeti caitasmin sūkte pādo'sti pañcamaḥ |
sarvānudāttaḥ ṣaṭsvṛkṣvāditaśca caturdaśaḥ  20

पादौ गायत्रवैराजावष्टाक्षरदशाक्षरौ ।
एकादशिद्वादशिनौ विद्यात् त्रैष्टुभजागतौ  २१   ४
pādau gāyatravairājāvaṣṭākṣaradaśākṣarau |
ekādaśidvādaśinau vidyāt traiṣṭubhajāgatau  21   4

वर्षिष्ठाणिष्ठयोरेषां लघूपोत्तममक्षरम् ।
गुर्ववेतरयोरृक्षु तद् वृत्तं छन्दसां प्राहः  २२
varṣiṣṭhāṇiṣṭhayoreṣāṁ laghūpottamamakṣaram |
gurvavetarayorṛkṣu tad vṛttaṁ chandasāṁ prāhaḥ  22

एतैश्छन्दांसि वर्तन्ते सर्वाण्यन्यैरतोऽल्पशः ।
एतद्विकारा एवान्ये सर्वे तु प्राकृताः समाः  २३
etaiśchandāṁsi vartante sarvāṇyanyairato'lpaśaḥ |
etadvikārā evānye sarve tu prākṛtāḥ samāḥ  23

एक एकपदैतेषां द्वौ पादौ द्विपदोच्यते ।
ते तु तेनैव प्रोच्येते सरूपे यस्य पादतः  २४
eka ekapadaiteṣāṁ dvau pādau dvipadocyate |
te tu tenaiva procyete sarūpe yasya pādataḥ  24

न दाशतय्येकपदा काचिदस्तीति वै यास्कः ।
अन्यत्र वैमद्याः सैका दशिनी मुखतो विराट्  २५
na dāśatayyekapadā kācidastīti vai yāskaḥ |
anyatra vaimadyāḥ saikā daśinī mukhato virāṭ  25

आहुस्त्वेकपदा अन्ये अध्यासानेकपातिनः ।
अध्यासानपि केचित्त्वाहुरेकपदा इमाः  २६
āhustvekapadā anye adhyāsānekapātinaḥ |
adhyāsānapi kecittvāhurekapadā imāḥ  26

आ वां सुम्ने असिक्न्यां द्वे उरौ देवाः सिषक्तु नः ।
पादा एकाधिकाः सन्ति च्छन्दसां चतुरक्षरात्  २७   ५
ā vāṁ sumne asiknyāṁ dve urau devāḥ siṣaktu naḥ |
pādā ekādhikāḥ santi cchandasāṁ caturakṣarāt  27   5

सन्त्यतिच्छन्दसां पादा एकोत्कर्षेण जागतात् ।
षोळशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः  २८
santyaticchandasāṁ pādā ekotkarṣeṇa jāgatāt |
ṣoḻaśākṣaraparyantā ekaścāṣṭādaśākṣaraḥ  28

एकादशैव च्छन्दसि पादा ये षोळशाक्षराः ।
सर्वे त्रिकद्रुकीयासु नाकुलोऽष्टादशाक्षरः  २९
ekādaśaiva cchandasi pādā ye ṣoḻaśākṣarāḥ |
sarve trikadrukīyāsu nākulo'ṣṭādaśākṣaraḥ  29

अवर्महोऽविकर्षेण ज्येष्ठा दाशतयीष्वृचाम् ।
विकर्षेण तु पादैश्च स हि शर्ध इति स्मृता  ३०
avarmaho'vikarṣeṇa jyeṣṭhā dāśatayīṣvṛcām |
vikarṣeṇa tu pādaiśca sa hi śardha iti smṛtā  30

अणिष्ठा बहुपादानां भारद्वाजी पुरूतमम् ।
अविकर्षेण सौभरी प्रेष्ठम्वादि ह्रसीयसी  ३१
aṇiṣṭhā bahupādānāṁ bhāradvājī purūtamam |
avikarṣeṇa saubharī preṣṭhamvādi hrasīyasī  31

विराजो द्विपदाः केचित् सर्वा आहुश्चतुष्पदाः ।
कृत्वा पञ्चाक्षरान्पादाँस् तास्तथाक्षरपङ्क्तयः  ३२   ६
virājo dvipadāḥ kecit sarvā āhuścatuṣpadāḥ |
kṛtvā pañcākṣarānpādām̐s tāstathākṣarapaṅktayaḥ  32   6

इति ऋग्वेदप्रातिशाख्ये सप्तदशं पटलम्
iti ṛgvedaprātiśākhye saptadaśaṁ paṭalam

अथाष्टादशं पटलम्
athāṣṭādaśaṁ paṭalam (18)

बार्हतो बृहतीपूर्वः ककुप्पूर्वस्तु काकुभः ।
एतौ सतोबृहत्यन्तौ प्रगाथौ भवतो द्वृचौ  १
bārhato bṛhatīpūrvaḥ kakuppūrvastu kākubhaḥ|
etau satobṛhatyantau pragāthau bhavato dvṛcau  1

त्वमङ्ग प्र प्र वो यह्वं मा चिद् बृहदु गायिषे ।
बार्हताः काकुभानाहुस् तं गूर्धय वयम्विति  २
tvamaṅga pra pra vo yahvaṁ mā cid bṛhadu gāyiṣe |
bārhatāḥ kākubhānāhus taṁ gūrdhaya vayamviti  2

अनुष्टुब्द्वे च गायत्र्यावेष आनुष्टुभः स्मृतः ।
विराजावभिसंपन्नः पद्याक्षर्ये स उत्थितः  ३
anuṣṭubdve ca gāyatryāveṣa ānuṣṭubhaḥ smṛtaḥ |
virājāvabhisaṁpannaḥ padyākṣarye sa utthitaḥ  3

आकृतिर्व्यपदेशानां प्राय आदित आदितः ।
गायत्र्यादिस्तु बार्हते प्रायो गायत्रबार्हतः  ४
ākṛtirvyapadeśānāṁ prāya ādita āditaḥ |
gāyatryādistu bārhate prāyo gāyatrabārhataḥ  4

गायत्रकाकुभो नाम प्रायो भवति काकुभे ।
औष्णिहस्तूष्णिहापूर्वः पङ्क्त्यन्तः पाङ्क्तकाकुभः  ५   १
gāyatrakākubho nāma prāyo bhavati kākubhe |
auṣṇihastūṣṇihāpūrvaḥ paṅktyantaḥ pāṅktakākubhaḥ  5   1

तमिन्द्रम् च सुनीथश्च यमादित्यास एव च ।
अदान्मे पौरुकुत्स्यश्च सा ऋचोऽत्र निदर्शनम्  ६
tamindram ca sunīthaśca yamādityāsa eva ca |
adānme paurukutsyaśca sā ṛco'tra nidarśanam  6

महासतोबृहत्यन्तो यो महाबृहतीमुखः ।
स महाबार्हतो नाम बार्हतो बृहतीमुखः  ७
mahāsatobṛhatyanto yo mahābṛhatīmukhaḥ |
sa mahābārhato nāma bārhato bṛhatīmukhaḥ  7

अथो अतिजगत्यन्तो यवमध्योत्तरोऽपि च ।
बृहद्भिस्तं वो नेमिं च वामी वामस्य ता ऋचः  ८
atho atijagatyanto yavamadhyottaro'pi ca |
bṛhadbhistaṁ vo nemiṁ ca vāmī vāmasya tā ṛcaḥ  8

नहि ते विपरीतान्तो मो षु त्वा द्विपदाधिकः ।
अनुष्टुब्जगती चैव विश्वेषामिरज्यन्तं च  ९  
द्विपदा बृहती चैव स नो वाजेष्विति स्मृतः ।
ककुप्पूर्वस्तु को वेद स्मृतः काकुभबार्हतः  १०   २
nahi te viparītānto mo ṣu tvā dvipadādhikaḥ |
anuṣṭubjagatī caiva viśveṣāmirajyantaṁ ca  9  
dvipadā bṛhatī caiva sa no vājeṣviti smṛtaḥ |
kakuppūrvastu ko veda smṛtaḥ kākubhabārhataḥ  10   2

आनुष्टुभौष्णिहं विद्यात् ते म आहुर्य आययुः ।
ते नस्त्राध्वं बृहत्यादिर्र्बाहतानुष्टुभः स्मृतः  ११
ānuṣṭubhauṣṇihaṁ vidyāt te ma āhurya āyayuḥ |
te nastrādhvaṁ bṛhatyādirbārhatānuṣṭubhaḥ smṛtaḥ  11

अग्नि वः पूर्व्यमित्येषोऽनुष्टुप्पङ्क्तिरेव च ।
यदध्रिगावो अध्रिगू ककुप् च त्रिष्टुबेव च  १२
agni vaḥ pūrvyamityeṣo'nuṣṭuppaṅktireva ca |
yadadhrigāvo adhrigū kakup ca triṣṭubeva ca  12

यदद्य वामनुष्टुप् च त्रिष्टुप् चैवोपदिश्यते ।
यत्स्थो दीर्घेति च त्वेष बृहती त्रिष्टुबेव च  १३
yadadya vāmanuṣṭup ca triṣṭup caivopadiśyate |
yatstho dīrgheti ca tveṣa bṛhatī triṣṭubeva ca  13

आ यन्मा वेनास्त्रिष्टुप् च जगती चोपदिश्यते ।
ता वृधन्तावनुष्टुप् च महासतोमुखैव च  १४
ā yanmā venāstriṣṭup ca jagatī copadiśyate |
tā vṛdhantāvanuṣṭup ca mahāsatomukhaiva ca  14

जागतस्त्वददा अर्भां प्रागाथस्त्रिष्टुबुत्तरः ।
उत्तरस्त्रैष्टुभस्तस्माज्जगत्युत्तर उच्यते  १५   ३
jāgatastvadadā arbhāṁ prāgāthastriṣṭubuttaraḥ |
uttarastraiṣṭubhastasmājjagatyuttara ucyate  15   3

त्वमेताञ्जन च द्वौ द्वौ स घा राजेति च स्मृतौ ।
त्वमस्य पारे रजसो जागतौ त्रिष्टुबुत्तरौ  १६
tvametāñjana ca dvau dvau sa ghā rājeti ca smṛtau |
tvamasya pāre rajaso jāgatau triṣṭubuttarau  16

सव्यञ्जनः सानुस्वारः शुद्धो वापि स्वरोऽक्षरम् ।
व्यञ्जनान्युत्तरस्यैव स्वरस्यान्त्यं तु पूर्वभाक्  १७
savyañjanaḥ sānusvāraḥ śuddho vāpi svaro'kṣaram |
vyañjanānyuttarasyaiva svarasyāntyaṁ tu pūrvabhāk  17

विसर्जनीयानुस्वारौ भजेते पूर्वमक्षरम् ।
संयोगादिश्च वैवं च सहक्रम्यः परक्रमे  १८
visarjanīyānusvārau bhajete pūrvamakṣaram |
saṁyogādiśca vaivaṁ ca sahakramyaḥ parakrame  18

गुर्वक्षरं लघु ह्रस्वं न चेत्संयोग उत्तरः ।
अनुस्वारश्च संयोगं विद्याद्व्यञ्जनसंगमम्  १९
gurvakṣaraṁ laghu hrasvaṁ na cetsaṁyoga uttaraḥ |
anusvāraśca saṁyogaṁ vidyādvyañjanasaṁgamam  19

गुरु दीर्घं गरीयस्तु यदि सव्यञ्जनं भवेत् ।
लघु सव्यञ्जनं ह्रस्वं लघीयो व्यञ्जनादृते  २०   ४
guru dīrghaṁ garīyastu yadi savyañjanaṁ bhavet |
laghu savyañjanaṁ hrasvaṁ laghīyo vyañjanādṛte  20   4

छन्दस्तुरीयेण समानसंख्या याश् छन्दसोऽन्यस्य भवन्त्यृचोऽन्याः ।
यावत्तुरीयं भवति स्वमासां तावत्य एता इतरा भवन्ति  २१
chandasturīyeṇa samānasaṁkhyā yāś chandaso'nyasya bhavantyṛco'nyāḥ |
yāvatturīyaṁ bhavati svamāsāṁ tāvatya etā itarā bhavanti  21

द्वाभ्यामवस्येत् त्रिपदासु पूर्वं पादेन पश्चात्क्वचिदन्यथैतत् ।
मध्येऽवसानं तु चतुष्पदानां त्रिभिः समस्तैरवरैः परैर्वा  २२
dvābhyāmavasyet tripadāsu pūrvaṁ pādena paścātkvacidanyathaitat |
madhye'vasānaṁ tu catuṣpadānāṁ tribhiḥ samastairavaraiḥ parairvā  22

पङ्क्त्यां द्विशो वा तत उत्तरेण त्रिभिः परैर्वा विपरीतमेतत् ।
द्विशस्त्रिशो वा परतश्चतुर्भिः स्यात्षट्पदानामवसानमेतत्  २३
paṅktyāṁ dviśo vā tata uttareṇa tribhiḥ parairvā viparītametat |
dviśastriśo vā parataścaturbhiḥ syātṣaṭpadānāmavasānametat  23

त्रिभिस्तु पूर्वं तत उत्तरं स्याद् द्विशस्त्रिशो वा यदि वा समस्तम् ।
द्वाभ्यां पुनः सप्तपदावसानं द्वाभ्यां च मध्येऽष्टपदासु विद्यात्  २४
tribhistu pūrvaṁ tata uttaraṁ syād dviśastriśo vā yadi vā samastam |
dvābhyāṁ punaḥ saptapadāvasānaṁ dvābhyāṁ ca madhye'ṣṭapadāsu vidyāt  24

अग्निमीळे दृतेरिव गायन्त्येतमधीन्न्विति ।
अयं चक्रं नकिष्टं च नकिर्देवा मिनीमसि  २५   ५
agnimīḻe dṛteriva gāyantyetamadhīnnviti |
ayaṁ cakraṁ nakiṣṭaṁ ca nakirdevā minīmasi  25   5

विश्वान्देवान्हवामहे स क्षपो निष्कं सुषुम ।
नहि वां प्रो षु स हि शर्धस् ता ऋचोऽत्र निदर्शनम्  २६
viśvāndevānhavāmahe sa kṣapo niṣkaṁ suṣuma |
nahi vāṁ pro ṣu sa hi śardhas tā ṛco'tra nidarśanam  26

द्वाभ्यां पादेन द्वाभ्यां तु तव त्यत्पञ्चपदाष्टिः ।
अव्यूहेनातिशक्वरी तृतीयः षोळशाक्षरः  २७
dvābhyāṁ pādena dvābhyāṁ tu tava tyatpañcapadāṣṭiḥ |
avyūhenātiśakvarī tṛtīyaḥ ṣoḻaśākṣaraḥ  27

चतुर्भिस्तत एकेनाग्ने तमद्येति च ।
चतुर्भिस्तु परं द्वाभ्यां तव स्वादिष्ठा तच्छंयोः  २८
caturbhistata ekenāgne tamadyeti ca |
caturbhistu paraṁ dvābhyāṁ tava svādiṣṭhā tacchaṁyoḥ  28

भरद्वाजाय तच्छक्षुरधीद् वृक्षा द्वतेरिव ।
एतासु न व्यवस्यन्त्येके द्वादशकादिषु  २९
bharadvājāya tacchakṣuradhīd vṛkṣā dvateriva |
etāsu na vyavasyantyeke dvādaśakādiṣu  29

प्रश्नस्तृचः पङ्क्तिषु तु द्वृचो वा द्वे द्वे च पङ्क्तेरधिकाक्षरेषु ।
एका च सूक्तं समयास्त्वगण्याः परावरार्ध्या द्विपदे यथैका  ३०
praśnastṛcaḥ paṅktiṣu tu dvṛco vā dve dve ca paṅkteradhikākṣareṣu |
ekā ca sūktaṁ samayāstvagaṇyāḥ parāvarārdhyā dvipade yathaikā  30

सूक्तस्य शेषोऽल्पतरो यदि स्यात् पूर्वं स गच्छेद्यदि तु द्वृचो वा ।
ते षष्टिरध्याय उपाधिका वा सूक्तेऽसमाप्ते यदि ते समाप्ताः  ३१   ६
sūktasya śeṣo'lpataro yadi syāt pūrvaṁ sa gacchedyadi tu dvṛco vā |
te ṣaṣṭiradhyāya upādhikā vā sūkte'samāpte yadi te samāptāḥ  31   6

सर्वाणि भूतानि मनो गतिश्च स्पर्शाश्च गन्धाश्च रसाश्च सर्वे ।
शब्दाश्च रूपाणि च सर्वमेतत् त्रिष्टुब्जगत्यौ समुपैति भक्त्या  ३२
sarvāṇi bhūtāni mano gatiśca sparśāśca gandhāśca rasāśca sarve |
śabdāśca rūpāṇi ca sarvametat triṣṭubjagatyau samupaiti bhaktyā  32

गुर्वक्षराणां गुरुवृत्ति सर्वं गुर्वक्षरं त्रैष्टुभमेव विद्यात् ।
लघ्वक्षराणां लघुवृत्ति सर्वं लघ्वक्षरं जागतमेव विद्यात्  ३३
gurvakṣarāṇāṁ guruvṛtti sarvaṁ gurvakṣaraṁ traiṣṭubhameva vidyāt |
laghvakṣarāṇāṁ laghuvṛtti sarvaṁ laghvakṣaraṁ jāgatameva vidyāt  33

यश्छन्दसां वेद विशेषमेतं भूतानि च त्रैष्टुभजागतानि ।
सर्वाणि रूपाणि च भक्तितो यः स्वर्गं जयत्येभिरथामृतत्वम्  ३४
yaśchandasāṁ veda viśeṣametaṁ bhūtāni ca traiṣṭubhajāgatāni |
sarvāṇi rūpāṇi ca bhaktito yaḥ svargaṁ jayatyebhirathāmṛtatvam  34

स्वर्गं जयत्येभिरथामृतत्वम्  ७
svargaṁ jayatyebhirathāmṛtatvam  7

इति ऋग्वेदप्रातिशाख्येऽष्टादशं पटलम्
iti ṛgvedaprātiśākhye'ṣṭādaśaṁ paṭalam

इति तृतीयोऽध्यायः
iti tṛtīyo'dhyāyaḥ

इति ऋग्वेदप्रातिशाख्यंसमाप्तम्
iti ṛgvedaprātiśākhyaṁsamāptam



Notes by Detlef Eichler : 1. Please note that this text is not for commercial use and released only for personal scholarly activity. 2. Font: Times New Roman / Unicode Only Unicode compatible codes have been used. 3. Devanāgarī अ आ ा इ ि ई ी ी३ उ ु ऊ ू ऋ ृ ॄ ॢ ए े ऐ ै ओ ो औ ौ ं ः ँ ऽ । ॥ क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह ळ ळ्ह ् 4. Transliteration: a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐ ' | k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḻ ḻh Hiatus ai, au are shown as aï, aü 5. Last updated 12 May 2020