Ṛgveda-Padapāṭha
Transliterated text with accents


Maṇḍala 1
Aṣṭaka 1

-rv_1:1/1- (rv_1,1) [Aṣṭaka 1:Adhyāya 1/Varga 1- (Maṇḍala 1, Sūkta 1)]

agním | īḷe | puráḥ-hitam / yajñásya | devám | r̥tvíjam || hótāram | ratna-dhā́tamam ||1.1.1||
agníḥ | pū́rvebhiḥ | ŕ̥ṣi-bhiḥ / ī́ḍyaḥ | nū́tanaiḥ | utá || sáḥ | devā́n | ā́ | ihá | vakṣati ||1.1.2||
agnínā | rayím | aśnavat / póṣam | evá | divé-dive || yaśásam | vīrávat-tamam ||1.1.3||
ágne | yám | yajñám | adhvarám / viśvátaḥ | pari-bhū́ḥ | ási || sáḥ | ít | devéṣu | gacchati ||1.1.4||
agníḥ | hótā | kaví-kratuḥ / satyáḥ | citráśravaḥ-tamaḥ || deváḥ | devébhiḥ | ā́ | gamat ||1.1.5||
//1//.

-rv_1:1/2-
yát | aṅgá | dāśúṣe | tvám / ágne | bhadrám | kariṣyási || táva | ít | tát | satyám | aṅgiraḥ ||1.1.6||
úpa | tvā | agne | divé-dive / dóṣā-vastaḥ | dhiyā́ | vayám || námaḥ | bhárantaḥ | ā́ | imasi ||1.1.7||
rā́jantam | adhvarā́ṇām / gopā́m | r̥tásya | dī́divim || várdhamānam | své | dáme ||1.1.8||
sáḥ | naḥ | pitā́-iva | sūnáve / ágne | su-upāyanáḥ | bhava || sácasva | naḥ | svastáye ||1.1.9||
//2//.

-rv_1:1/3- (rv_1,2)
vā́yo íti | ā́ | yāhi | darśata / imé | sómāḥ | áram-kr̥tāḥ || téṣām | pāhi | śrudhí | hávam ||1.2.1||
vā́yo íti | ukthébhiḥ | jarante / tvā́m | áccha | jaritā́raḥ || sutá-somāḥ | ahaḥ-vídaḥ ||1.2.2||
vā́yo íti | táva | pra-pr̥ñcatī́ / dhénā | jigāti | dāśúṣe || urūcī́ | sóma-pītaye ||1.2.3||
índravāyū íti | imé | sutā́ḥ / úpa | práyaḥ-bhiḥ | ā́ | gatam || índavaḥ | vām | uśánti | hí ||1.2.4||
vā́yo íti | índraḥ | ca | cetathaḥ / sutā́nām | vājinīvasū íti vājinī-vasū || taú | ā́ | yātam | úpa | dravát ||1.2.5||
//3//.

-rv_1:1/4-
vā́yo íti | índraḥ | ca | sunvatáḥ / ā́ | yātam | úpa | niḥ-kr̥tám || makṣú | itthā́ | dhiyā́ | narā ||1.2.6||
mitrám | huve | pūtá-dakṣam / váruṇam | ca | riśā́dasam || dhíyam | ghr̥tā́cīm | sā́dhantā ||1.2.7||
r̥téna | mitrāvaruṇau / r̥ta-vr̥dhau | r̥ta-spr̥śā || krátum | br̥hántam | āśāthe íti ||1.2.8||
kavī́ íti | naḥ | mitrā́váruṇā / tuvi-jātaú | uru-kṣáyā || dákṣam | dadhāte íti | apásam ||1.2.9||
//4//.

-rv_1:1/5- (rv_1,3)
áśvinā | yájvarīḥ | íṣaḥ / drávatpāṇī íti drávat-pāṇī | śúbhaḥ | patī íti || púru-bhujā | canasyátam ||1.3.1||
áśvinā | púru-daṁsasā / nárā | śávīrayā | dhiyā́ || dhíṣṇyā | vánatam | gíraḥ ||1.3.2||
dásrā | yuvā́kavaḥ | sutā́ḥ / nā́satyā | vr̥ktá-barhiṣaḥ || ā́ | yātam | rudravartanī íti rudra-vartanī ||1.3.3||
índra | ā́ | yāhi | citrabhāno íti citra-bhāno / sutā́ḥ | imé | tvā-yávaḥ || áṇvībhiḥ | tánā | pūtā́saḥ ||1.3.4||
índra | ā́ | yāhi | dhiyā́ | iṣitáḥ / vípra-jūtaḥ | sutá-vataḥ || úpa | bráhmāṇi | vāghátaḥ ||1.3.5||
índra | ā́ | yāhi | tū́tujānaḥ / úpa | bráhmāṇi | hari-vaḥ || suté | dadhiṣva | naḥ | cánaḥ ||1.3.6||
//5//.

-rv_1:1/6-
ómāsaḥ | carṣaṇi-dhr̥taḥ / víśve | devāsaḥ | ā́ | gata || dāśvā́ṁsaḥ | dāśúṣaḥ | sutám ||1.3.7||
víśve | devā́saḥ | ap-túraḥ / sutám | ā́ | ganta | tū́rṇayaḥ || usrā́ḥ-iva | svásarāṇi ||1.3.8||
víśve | devā́saḥ | asrídhaḥ / éhi-māyāsaḥ | adrúhaḥ || médham | juṣanta | váhnayaḥ ||1.3.9||
pāvakā́ | naḥ | sárasvatī / vā́jebhiḥ | vājínī-vatī || yajñám | vaṣṭu | dhiyā́-vasuḥ ||1.3.10||
codayitrī́ | sūnŕ̥tānām / cétantī | su-matīnā́m || yajñám | dadhe | sárasvatī ||1.3.11||
maháḥ | árṇaḥ | sárasvatī / prá | cetayati | ketúnā || dhíyaḥ | víśvāḥ | ví | rājati ||1.3.12||
//6//.

-rv_1:1/7- (rv_1,4)
surūpa-kr̥tnúm | ūtáye / sudúghām-iva | go-dúhe || juhūmási | dyávi-dyavi ||1.4.1||
úpa | naḥ | sávanā | ā́ | gahi / sómasya | soma-pāḥ | piba || go-dā́ḥ | ít | revátaḥ | mádaḥ ||1.4.2||
átha | te | ántamānām / vidyā́ma | su-matīnā́m || mā́ | naḥ | áti | khyaḥ | ā́ | gahi ||1.4.3||
párā | ihi | vígram | ástr̥tam / índram | pr̥ccha | vipaḥ-cítam || yáḥ | te | sákhi-bhyaḥ | ā́ | váram ||1.4.4||
utá | bruvantu | naḥ | nídaḥ / níḥ | anyátaḥ | cit | ārata || dádhānāḥ | índre | ít | dúvaḥ ||1.4.5||
//7//.

-rv_1:1/8-
utá | naḥ | su-bhágān | aríḥ / vocéyuḥ | dasma | kr̥ṣṭáyaḥ || syā́ma | ít | índrasya | śármaṇi ||1.4.6||
ā́ | īm | āśúm | āśáve | bhara / yajña-śríyam | nr̥-mā́danam || patayát | mandayát-sakham ||1.4.7||
asyá | pītvā́ | śatakrato íti śata-krato / ghanáḥ | vr̥trā́ṇām | abhavaḥ || prá | āvaḥ | vā́jeṣu | vājínam ||1.4.8||
tám | tvā | vā́jeṣu | vājínam / vājáyāmaḥ | śatakrato íti śata-krato || dhánānām | indra | sātáye ||1.4.9||
yáḥ | rāyáḥ | avániḥ | mahā́n / su-pāráḥ | sunvatáḥ | sákhā || tásmai | índrāya | gāyata ||1.4.10||
//8//.

-rv_1:1/9- (rv_1,5)
ā́ | tú | ā́ | ita | ní | sīdata / índram | abhí | prá | gāyata || sákhāyaḥ | stóma-vāhasaḥ ||1.5.1||
puru-támam | purūṇā́m / ī́śānam | vā́ryāṇām || índram | sóme | sácā | suté ||1.5.2||
sáḥ | gha | naḥ | yóge | ā́ | bhuvat / sáḥ | rāyé | sáḥ | púram-dhyām || gámat | vā́jebhiḥ | ā́ | sáḥ | naḥ ||1.5.3||
yásya | sam-sthé | ná | vr̥ṇváte / hárī íti | samát-su | śátravaḥ || tásmai | índrāya | gāyata ||1.5.4||
suta-pā́vne | sutā́ḥ | imé / śúcayaḥ | yanti | vītáye || sómāsaḥ | dádhi-āśiraḥ ||1.5.5||
//9//.

-rv_1:1/10-
tvám | sutásya | pītáye / sadyáḥ | vr̥ddháḥ | ajāyathāḥ || índra | jyaíṣṭhyāya | sukrato íti su-krato ||1.5.6||
ā́ | tvā | viśantu | āśávaḥ / sómāsaḥ | indra | girvaṇaḥ || śám | te | santu | prá-cetase ||1.5.7||
tvā́m | stómāḥ | avīvr̥dhan / tvā́m | ukthā́ | śatakrato íti śata-krato || tvā́m | vardhantu | naḥ | gíraḥ ||1.5.8||
ákṣita-ūtiḥ | sanet | imám / vā́jam | índraḥ | sahasríṇam || yásmin | víśvāni | paúṁsyā ||1.5.9||
mā́ | naḥ | mártāḥ | abhí | druhan / tanū́nām | indra | girvaṇaḥ || ī́śānaḥ | yavaya | vadhám ||1.5.10||
//10//.

-rv_1:1/11- (rv_1,6)
yuñjánti | bradhnám | aruṣám / cárantam | pári | tasthúṣaḥ || rócante | rocanā́ | diví ||1.6.1||
yuñjánti | asya | kā́myā / hárī íti | ví-pakṣasā | ráthe || śóṇā | dhr̥ṣṇū́ íti | nr̥-vā́hasā ||1.6.2||
ketúm | kr̥ṇván | aketáve / péśaḥ | maryāḥ | apeśáse || sám | uṣát-bhiḥ | ajāyathāḥ ||1.6.3||
ā́t | áha | svadhā́m | ánu / púnaḥ | garbha-tvám | ā-īriré || dádhānāḥ | nā́ma | yajñíyam ||1.6.4||
vīḷú | cit | ārujatnú-bhiḥ / gúhā | cit | indra | váhni-bhiḥ || ávindaḥ | usríyāḥ | ánu ||1.6.5||
//11//.

-rv_1:1/12-
deva-yántaḥ | yáthā | matím / áccha | vidát-vasum | gíraḥ || mahā́m | anūṣata | śrutám ||1.6.6||
índreṇa | sám | hí | dŕ̥kṣase / sam-jagmānáḥ | ábibhyuṣā || mandū́ íti | samāná-varcasā ||1.6.7||
anavadyaíḥ | abhídyu-bhiḥ / makháḥ | sáhasvat | arcati || gaṇaíḥ | índrasya | kā́myaiḥ ||1.6.8||
átaḥ | parijman | ā́ | gahi / diváḥ | vā | rocanā́t | ádhi || sám | asmin | r̥ñjate | gíraḥ ||1.6.9||
itáḥ | vā | sātím | ī́mahe / diváḥ | vā | pā́rthivāt | ádhi || índram | maháḥ | vā | rájasaḥ ||1.6.10||
//12//.

-rv_1:1/13- (rv_1,7)
índram | ít | gāthínaḥ | br̥hát / índram | arkébhiḥ | arkíṇaḥ || índram | vā́ṇīḥ | anūṣata ||1.7.1||
índraḥ | ít | háryoḥ | sácā / sám-miślaḥ | ā́ | vacaḥ-yújā || índraḥ | vajrī́ | hiraṇyáyaḥ ||1.7.2||
índraḥ | dīrghā́ya | cákṣase / ā́ | sū́ryam | rohayat | diví || ví | góbhiḥ | ádrim | airayat ||1.7.3||
índraḥ | vā́jeṣu | naḥ | ava / sahásra-pradhaneṣu | ca || ugráḥ | ugrā́bhiḥ | ūtí-bhiḥ ||1.7.4||
índram | vayám | mahā-dhané / índram | árbhe | havāmahe || yújam | vr̥tréṣu | vajríṇam ||1.7.5||
//13//.

-rv_1:1/14-
sáḥ | naḥ | vr̥ṣan | amúm | carúm / sátrā-dāvan | ápa | vr̥dhi || asmábhyam | áprati-skutaḥ ||1.7.6||
tuñjé-tuñje | yé | út-tare / stómāḥ | índrasya | vajríṇaḥ || ná | vindhe | asya | su-stutím ||1.7.7||
vŕ̥ṣā | yūthā́-iva | váṁsagaḥ / kr̥ṣṭī́ḥ | iyarti | ójasā || ī́śānaḥ | áprati-skutaḥ ||1.7.8||
yáḥ | ékaḥ | carṣaṇīnā́m / vásūnām | irajyáti || índraḥ | páñca | kṣitīnā́m ||1.7.9||
índram | vaḥ | viśvátaḥ | pári / hávāmahe | jánebhyaḥ || asmā́kam | astu | kévalaḥ ||1.7.10||
//14//.

-rv_1:1/15- (rv_1,8)
ā́ | indra | sānasím | rayím / sa-jítvānam | sadā-sáham || várṣiṣṭham | ūtáye | bhara ||1.8.1||
ní | yéna | muṣṭi-hatyáyā / ní | vr̥trā́ | ruṇádhāmahai || tvā́-ūtāsaḥ | ní | árvatā ||1.8.2||
índra | tvā́-ūtāsaḥ | ā́ | vayám / vájram | ghanā́ | dadīmahi || jáyema | sám | yudhí | spŕ̥dhaḥ ||1.8.3||
vayám | śū́rebhiḥ | ástr̥-bhiḥ / índra | tváyā | yujā́ | vayám || sāsahyā́ma | pr̥tanyatáḥ ||1.8.4||
mahā́n | índraḥ | paráḥ | ca | nú / mahi-tvám | astu | vajríṇe || dyaúḥ | ná | prathinā́ | śávaḥ ||1.8.5||
//15//.

-rv_1:1/16-
sam-ohé | vā | yé | ā́śata / náraḥ | tokásya | sánitau || víprāsaḥ | vā | dhiyā-yávaḥ ||1.8.6||
yáḥ | kukṣíḥ | soma-pā́tamaḥ / samudráḥ-iva | pínvate || urvī́ḥ | ā́paḥ | ná | kākúdaḥ ||1.8.7||
evá | hí | asya | sūnŕ̥tā / vi-rapśī́ | gó-matī | mahī́ || pakvā́ | śā́khā | ná | dāśúṣe ||1.8.8||
evá | hí | te | ví-bhūtayaḥ / ūtáyaḥ | indra | mā́-vate || sadyáḥ | cit | sánti | dāśúṣe ||1.8.9||
evá | hí | asya | kā́myā / stómaḥ | ukthám | ca | śáṁsyā || índrāya | sóma-pītaye ||1.8.10||
//16//.

-rv_1:1/17- (rv_1,9)
índra | ā́ | ihi | mátsi | ándhasaḥ / víśvebhiḥ | somapárva-bhiḥ || mahā́n | abhiṣṭíḥ | ójasā ||1.9.1||
ā́ | īm | enam | sr̥jata | suté / mandím | índrāya | mandíne || cákrim | víśvāni | cákraye ||1.9.2||
mátsva | su-śipra | mandí-bhiḥ / stómebhiḥ | viśva-carṣaṇe || sácā | eṣú | sávaneṣu | ā́ ||1.9.3||
ásr̥gram | indra | te | gíraḥ / práti | tvā́m | út | ahāsata || ájoṣāḥ | vr̥ṣabhám | pátim ||1.9.4||
sám | codaya | citrám | arvā́k / rā́dhaḥ | indra | váreṇyam || ásat | ít | te | vi-bhú | pra-bhú ||1.9.5||
//17//.

-rv_1:1/18-
asmā́n | sú | tátra | codaya / índra | rāyé | rábhasvataḥ || túvi-dyumna | yáśasvataḥ ||1.9.6||
sám | gó-mat | indra | vā́ja-vat / asmé íti | pr̥thú | śrávaḥ | br̥hát || viśvá-āyuḥ | dhehi | ákṣitam ||1.9.7||
asmé íti | dhehi | śrávaḥ | br̥hát / dyumnám | sahasra-sā́tamam || índra | tā́ḥ | rathínīḥ | íṣaḥ ||1.9.8||
vásoḥ | índram | vásu-patim / gīḥ-bhíḥ | gr̥ṇántaḥ | r̥gmíyam || hóma | gántāram | ūtáye ||1.9.9||
suté-sute | ní-okase / br̥hát | br̥haté | ā́ | ít | aríḥ || índrāya | śūṣám | arcati ||1.9.10||
//18//.

-rv_1:1/19- (rv_1,10)
gā́yanti | tvā | gāyatríṇaḥ / árcanti | arkám | arkíṇaḥ || brahmā́ṇaḥ | tvā | śatakrato íti śata-krato / út | vaṁśám-iva | yemire ||1.10.1||
yát | sā́noḥ | sā́num | ā́ | áruhat / bhū́ri | áspaṣṭa | kártvam || tát | índraḥ | ártham | cetati / yūthéna | vr̥ṣṇíḥ | ejati ||1.10.2||
yukṣvá | hí | keśínā | hárī íti / vŕ̥ṣaṇā | kakṣya-prā́ || átha | naḥ | indra | soma-pāḥ / girā́m | úpa-śrutim | cara ||1.10.3||
ā́ | ihi | stómān | abhí | svara / abhí | gr̥ṇīhi | ā́ | ruva || bráhma | ca | naḥ | vaso íti | sácā / índra | yajñám | ca | vardhaya ||1.10.4||
ukthám | índrāya | śáṁsyam / várdhanam | puruniḥ-sídhe || śakráḥ | yáthā | sutéṣu | naḥ | raráṇat | sakhyéṣu | ca ||1.10.5||
tám | ít | sakhi-tvé | īmahe / tám | rāyé | tám | su-vī́rye || sáḥ | śakráḥ | utá | naḥ / śakat / índraḥ | vásu | dáyamānaḥ ||1.10.6||
//19//.

-rv_1:1/20-
su-vivŕ̥tam | suniḥ-ájam / índra | tvā́-dātam | ít | yáśaḥ || gávām | ápa | vrajám | vr̥dhi / kr̥ṇuṣvá | rā́dhaḥ | adri-vaḥ ||1.10.7||
nahí | tvā | ródasī íti | ubhé íti / r̥ghāyámāṇam | ínvataḥ || jéṣaḥ | svàḥ-vatīḥ | apáḥ / sám | gā́ḥ | asmábhyam | dhūnuhi ||1.10.8||
ā́śrut-karṇa | śrudhí | hávam / nū́ | cit | dadhiṣva | me | gíraḥ || índra | stómam | imám | máma / kr̥ṣvá | yujáḥ | cit | ántaram ||1.10.9||
vidmá | hí | tvā | vŕ̥ṣan-tamam / vā́jeṣu | havana-śrútam || vŕ̥ṣan-tamasya | hūmahe / ūtím | sahasra-sā́tamām ||1.10.10||
ā́ | tú | naḥ | indra | kauśika / mandasānáḥ | sutám | piba || návyam | ā́yuḥ | prá | sú | tira / kr̥dhí | sahasra-sā́m | ŕ̥ṣim ||1.10.11||
pári | tvā | girvaṇaḥ | gíraḥ / imā́ḥ | bhavantu | viśvátaḥ || vr̥ddhá-āyum | ánu | vŕ̥ddhayaḥ / júṣṭāḥ | bhavantu | júṣṭayaḥ ||1.10.12||
//20//.

-rv_1:1/21- (rv_1,11)
índram | víśvāḥ | avīvr̥dhan / samudrá-vyacasam | gíraḥ || rathí-tamam | rathī́nām / vā́jānām | sát-patim | pátim ||1.11.1||
sakhyé | te | indra | vājínaḥ / mā́ | bhema | śavasaḥ | pate || tvā́m | abhí | prá | nonumaḥ / jétāram | áparā-jitam ||1.11.2||
pūrvī́ḥ | índrasya | rātáyaḥ / ná | ví | dasyanti | ūtáyaḥ || yádi | vā́jasya | gó-mataḥ / stotŕ̥-bhyaḥ | máṁhate | maghám ||1.11.3||
purā́m | bhindúḥ | yúvā | kavíḥ / ámita-ojāḥ | ajāyata || índraḥ | víśvasya | kármaṇaḥ / dhartā́ | vajrī́ | puru-stutáḥ ||1.11.4||
tvám | valásya | gó-mataḥ / ápa | avaḥ | adri-vaḥ | bílam || tvā́m | devā́ḥ | ábibhyuṣaḥ / tujyámānāsaḥ | āviṣuḥ ||1.11.5||
táva | ahám | śūra | rātí-bhiḥ / práti | āyam | síndhum | ā-vádan || úpa | atiṣṭhanta | girvaṇaḥ / vidúḥ | te | tásya | kārávaḥ ||1.11.6||
māyā́bhiḥ | indra | māyínam / tvám | śúṣṇam | áva | atiraḥ || vidúḥ | te | tásya | médhirāḥ / téṣām | śrávāṁsi | út | tira ||1.11.7||
índram | ī́śānam | ójasā / abhí | stómāḥ | anūṣata || sahásram | yásya | rātáyaḥ / utá | vā | sánti | bhū́yasīḥ ||1.11.8||
//21//.

-rv_1:1/22- (rv_1,12)
agním | dūtám | vr̥ṇīmahe / hótāram | viśvá-vedasam || asyá | yajñásya | su-krátum ||1.12.1||
agním-agnim | hávīma-bhiḥ / sádā | havanta | viśpátim || havya-vā́ham | puru-priyám ||1.12.2||
ágne | devā́n | ihá | ā́ | vaha / jajñānáḥ | vr̥ktá-barhiṣe || ási | hótā | naḥ | ī́ḍyaḥ ||1.12.3||
tā́n | uśatáḥ | ví | bodhaya / yát | agne | yā́si | dūtyàm || devaíḥ | ā́ | satsi | barhíṣi ||1.12.4||
ghŕ̥ta-āhavana | dīdi-vaḥ / práti | sma | ríṣataḥ | daha || ágne | tvám | rakṣasvínaḥ ||1.12.5||
agnínā | agníḥ | sám | idhyate / kavíḥ | gr̥há-patiḥ | yúvā || havya-vā́ṭ | juhú-āsyaḥ ||1.12.6||
//22//.

-rv_1:1/23-
kavím | agním | úpa | stuhi / satyá-dharmāṇam | adhvaré || devám | amīva-cā́tanam ||1.12.7||
yáḥ | tvā́m | agne | havíḥ-patiḥ / dūtám | deva | saparyáti || tásya | sma | pra-avitā́ | bhava ||1.12.8||
yáḥ | agním | devá-vītaye / havíṣmān | ā-vívāsati || tásmai | pāvaka | mr̥ḷaya ||1.12.9||
sáḥ | naḥ | pāvaka | dīdi-vaḥ / ágne | devā́n | ihá | ā́ | vaha || úpa | yajñám | havíḥ | ca | naḥ ||1.12.10||
sáḥ | naḥ | stávānaḥ | ā́ | bhara / gāyatréṇa | návīyasā || rayím | vīrá-vatīm | íṣam ||1.12.11||
ágne | śukréṇa | śocíṣā / víśvābhiḥ | deváhūti-bhiḥ || imám | stómam | juṣasva | naḥ ||1.12.12||
//23//.

-rv_1:1/24- (rv_1,13)
sú-samiddhaḥ | naḥ | ā́ | vaha / devā́n | agne | havíṣmate || hótaríti | pāvaka | yákṣi | ca ||1.13.1||
mádhu-mantam | tanū-napāt / yajñám | devéṣu | naḥ | kave || adyá | kr̥ṇuhi | vītáye ||1.13.2||
nárāśáṁsam | ihá | priyám / asmín | yajñé | úpa | hvaye || mádhu-jihvam | haviḥ-kŕ̥tam ||1.13.3||
ágne | sukhá-tame | ráthe / devā́n | iḷitáḥ | ā́ | vaha || ási | hótā | mánuḥ-hitaḥ ||1.13.4||
str̥ṇītá | barhíḥ | ānuṣák / ghr̥tá-pr̥ṣṭham | manīṣiṇaḥ || yátra | amŕ̥tasya | cákṣaṇam ||1.13.5||
ví | śrayantām | r̥ta-vŕ̥dhaḥ / dvā́raḥ | devī́ḥ | asaścátaḥ || adyá | nūnám | ca | yáṣṭave ||1.13.6||
//24//.

-rv_1:1/25-
náktoṣā́sā | su-péśasā / asmín | yajñé | úpa | hvaye || idám | naḥ | barhíḥ | ā-sáde ||1.13.7||
tā́ | su-jihvaú | úpa | hvaye / hótārā | daívyā | kavī́ íti || yajñám | naḥ | yakṣatām | imám ||1.13.8||
íḷā | sárasvatī | mahī́ / tisráḥ | devī́ḥ | mayaḥ-bhúvaḥ || barhíḥ | sīdantu | asrídhaḥ ||1.13.9||
ihá | tváṣṭāram | agriyám / viśvá-rūpam | úpa | hvaye || asmā́kam | astu | kévalaḥ ||1.13.10||
áva | sr̥ja | vanaspate / déva | devébhyaḥ | havíḥ || prá | dātúḥ | astu | cétanam ||1.13.11||
svā́hā | yajñám | kr̥ṇotana / índrāya | yájvanaḥ | gr̥hé || tátra | devā́n | úpa | hvaye ||1.13.12||
//25//.

-rv_1:1/26- (rv_1,14)
ā́ | ebhiḥ | agne | dúvaḥ | gíraḥ / víśvebhiḥ | sóma-pītaye || devébhiḥ | yāhi | yákṣi | ca ||1.14.1||
ā́ | tvā | káṇvāḥ | ahūṣata / gr̥ṇánti | vipra | te | dhíyaḥ || devébhiḥ | agne | ā́ | gahi ||1.14.2||
indravāyū́ íti | bŕ̥haspátim / mitrā́ | agním | pūṣáṇam | bhágam || ādityā́n | mā́rutam | gaṇám ||1.14.3||
prá | vaḥ | bhriyante | índavaḥ / matsarā́ḥ | mādayiṣṇávaḥ || drapsā́ḥ | mádhvaḥ | camū-sádaḥ ||1.14.4||
ī́ḷate | tvā́m | avasyávaḥ / káṇvāsaḥ | vr̥ktá-barhiṣaḥ || havíṣmantaḥ | aram-kŕ̥taḥ ||1.14.5||
ghr̥tá-pr̥ṣṭhāḥ | manaḥ-yújaḥ / yé | tvā | váhanti | váhnayaḥ || ā́ | devā́n | sóma-pītaye ||1.14.6||
//26//.

-rv_1:1/27-
tā́n | yájatrān | r̥ta-vŕ̥dhaḥ / ágne | pátnī-vataḥ | kr̥dhi || mádhvaḥ | su-jihva | pāyaya ||1.14.7||
yé | yájatrāḥ | yé | ī́ḍyāḥ / té | te | pibantu | jihváyā || mádhoḥ | agne | váṣaṭ-kr̥ti ||1.14.8||
ā́kīm | sū́ryasya | rocanā́t / víśvān | devā́n | uṣaḥ-búdhaḥ || vípraḥ | hótā | ihá | vakṣati ||1.14.9||
víśvebhiḥ | somyám | mádhu / ágne | índreṇa | vāyúnā || píba | mitrásya | dhā́ma-bhiḥ ||1.14.10||
tvám | hótā | mánuḥ-hitaḥ / ágne | yajñéṣu | sīdasi || sáḥ | imám | naḥ | adhvarám | yaja ||1.14.11||
yukṣvá | hí | áruṣīḥ | ráthe / harítaḥ | deva | rohítaḥ || tā́bhiḥ | devā́n | ihá | ā́ | vaha ||1.14.12||
//27//.

-rv_1:1/28- (rv_1,15)
índra | sómam | píba | r̥túnā / ā́ | tvā | viśantu | índavaḥ || matsarā́saḥ | tát-okasaḥ ||1.15.1||
márutaḥ | píbata | r̥túnā / potrā́t | yajñám | punītana || yūyám | hí | sthá | su-dānavaḥ ||1.15.2||
abhí | yajñám | gr̥ṇīhi | naḥ / grā́vaḥ | néṣṭaríti | píba | r̥túnā || tvám | hí | ratna-dhā́ḥ | ási ||1.15.3||
ágne | devā́n | ihá | ā́ | vaha / sādáya | yóniṣu | triṣú || pári | bhūṣa | píba | r̥túnā ||1.15.4||
brā́hmaṇāt | indra | rā́dhasaḥ / píba | sómam | r̥tū́n | ánu || táva | ít | hí | sakhyám | ástr̥tam ||1.15.5||
yuvám | dákṣam | dhr̥ta-vratā / mítrāvaruṇā | duḥ-dábham || r̥túnā | yajñám | āśāthe íti ||1.15.6||
//28//.

-rv_1:1/29-
draviṇaḥ-dā́ḥ | dráviṇasaḥ / grā́va-hastāsaḥ | adhvaré || yajñéṣu | devám | īḷate ||1.15.7||
draviṇaḥ-dā́ḥ | dadātu | naḥ / vásūni | yā́ni | śr̥ṇviré || devéṣu | tā́ | vanāmahe ||1.15.8||
draviṇaḥ-dā́ḥ | pipīṣati / juhóta | prá | ca | tiṣṭhata || neṣṭrā́t | r̥tú-bhiḥ | iṣyata ||1.15.9||
yát | tvā | turī́yam | r̥tú-bhiḥ / dráviṇaḥ-daḥ | yájāmahe || ádha | sma | naḥ | dadíḥ | bhava ||1.15.10||
áśvinā | píbatam | mádhu / dī́dyagnī íti dī́di-agnī | śuci-vratā || r̥túnā | yajña-vāhasā ||1.15.11||
gā́rha-patyena | santya / r̥túnā | yajña-nī́ḥ | asi || devā́n | deva-yaté | yaja ||1.15.12||
//29//.

-rv_1:1/30- (rv_1,16)
ā́ | tvā | vahantu | hárayaḥ / vŕ̥ṣaṇam | sóma-pītaye || índra | tvā | sū́ra-cakṣasaḥ ||1.16.1||
imā́ḥ | dhānā́ḥ | ghr̥ta-snúvaḥ / hárī íti | ihá | úpa | vakṣataḥ || índram | sukhá-tame | ráthe ||1.16.2||
índram | prātáḥ | havāmahe / índram | pra-yatí | adhvaré || índram | sómasya | pītáye ||1.16.3||
úpa | naḥ | sutám | ā́ | gahi / hári-bhiḥ | indra | keśí-bhiḥ || suté | hí | tvā | hávāmahe ||1.16.4||
sáḥ | imám | naḥ | stómam | ā́ | gahi / úpa | idám | sávanam | sutám || gauráḥ | ná | tr̥ṣitáḥ | piba ||1.16.5||
//30//.

-rv_1:1/31-
imé | sómāsaḥ | índavaḥ | sutā́saḥ | ádhi | barhíṣi || tā́n | indra | sáhase | piba ||1.16.6||
ayám | te | stómaḥ | agriyáḥ / hr̥di-spŕ̥k | astu | śám-tamaḥ || átha | sómam | sutám | piba ||1.16.7||
víśvam | ít | sávanam | sutám / índraḥ | mádāya | gacchati || vr̥tra-hā́ | sóma-pītaye ||1.16.8||
sáḥ | imám | naḥ | kā́mam | ā́ | pr̥ṇa / góbhiḥ | áśvaiḥ | śatakrato íti śata-krato || stávāma | tvā | su-ādhyàḥ ||1.16.9||
//31//.

-rv_1:1/32- (rv_1,17)
índrāváruṇayoḥ / ahám | sam-rā́joḥ | ávaḥ | ā́ | vr̥ṇe || tā́ | naḥ | mr̥ḷātaḥ | īdŕ̥śe ||1.17.1||
gántārā | hí | stháḥ | ávase / hávam | víprasya | mā́vataḥ || dhartā́rā | carṣaṇīnā́m ||1.17.2||
anu-kāmám | tarpayethām / índrāvaruṇā | rāyáḥ | ā́ || tā́ | vām | nédiṣṭham | īmahe ||1.17.3||
yuvā́ku | hí | śácīnām / yuvā́ku | su-matīnā́m || bhūyā́ma | vāja-dā́vnām ||1.17.4||
índraḥ | sahasra-dā́vnām / váruṇaḥ | śáṁsyānām || krátuḥ | bhavati | ukthyàḥ ||1.17.5||
//32//.

-rv_1:1/33-
táyoḥ | ít | ávasā | vayám / sanéma | ní | ca | dhīmahi || syā́t | utá | pra-récanam ||1.17.6||
índrāvaruṇā | vām | ahám / huvé | citrā́ya | rā́dhase || asmā́n | sú | jigyúṣaḥ | kr̥tam ||1.17.7||
índrāvaruṇā | nú | nú | vām / sísāsantīṣu | dhīṣú | ā́ || asmábhyam | śárma | yacchatam ||1.17.8||
prá | vām | aśnotu | su-stutíḥ / índrāvaruṇā | yā́m | huvé || yā́m | r̥dhā́the íti | sadhá-stutim ||1.17.9||
//33//.

-rv_1:1/34- (rv_1,18)
somā́nam | sváraṇam / kr̥ṇuhí | brahmaṇaḥ | pate || kakṣī́vantam | yáḥ | auśijáḥ ||1.18.1||
yáḥ | revā́n | yáḥ | amīva-hā́ / vasu-vít | puṣṭi-várdhanaḥ || sáḥ | naḥ | sisaktu | yáḥ | turáḥ ||1.18.2||
mā́ | naḥ | śáṁsaḥ | áraruṣaḥ / dhūrtíḥ | práṇak | mártyasya || rákṣa | naḥ | brahmaṇaḥ | pate ||1.18.3||
sáḥ | gha | vīráḥ | ná | riṣyati / yám | índraḥ | bráhmaṇaḥ | pátiḥ || sómaḥ | hinóti | mártyam ||1.18.4||
tvám | tám | brahmaṇaḥ | pate / sómaḥ | índraḥ | ca | mártyam || dákṣiṇā | pātu | áṁhasaḥ ||1.18.5||
//34//.

-rv_1:1/35-
sádasaḥ | pátim | ádbhutam / priyám | índrasya | kā́myam || saním | medhā́m | ayāsiṣam ||1.18.6||
yásmāt | r̥té | ná | sídhyati / yajñáḥ | vipaḥ-cítaḥ | caná || sáḥ | dhīnā́m | yógam | invati ||1.18.7||
ā́t | r̥dhnoti | havíḥ-kr̥tim | prā́ñcam | kr̥ṇoti | adhvarám || hótrā | devéṣu | gacchati ||1.18.8||
nárāśáṁsam | su-dhŕ̥ṣṭamam / ápaśyam | sapráthaḥ-tamam || diváḥ | ná | sádma-makhasam ||1.18.9||
//35//.

-rv_1:1/36- (rv_1,19)
práti | tyám | cā́rum | adhvarám / go-pīthā́ya | prá | hūyase || marút-bhiḥ | agne | ā́ | gahi ||1.19.1||
nahí | deváḥ | ná | mártyaḥ / maháḥ | táva | krátum | paráḥ || marút-bhiḥ | agne | ā́ | gahi ||1.19.2||
yé | maháḥ | rájasaḥ | vidúḥ / víśve | devā́saḥ | adrúhaḥ || marút-bhiḥ | agne | ā́ | gahi ||1.19.3||
yé | ugrā́ḥ | arkám | ānr̥cúḥ / ánādhr̥ṣṭāsaḥ | ójasā || marút-bhiḥ | agne | ā́ | gahi ||1.19.4||
yé | śubhrā́ḥ | ghorá-varpasaḥ / su-kṣatrā́saḥ | riśā́dasaḥ || marút-bhiḥ | agne | ā́ | gahi ||1.19.5||
//36//.

-rv_1:1/37-
yé | nā́kasya | ádhi | rocané / diví | devā́saḥ | ā́sate || marút-bhiḥ | agne | ā́ | gahi ||1.19.6||
yé | īṅkháyanti | párvatān / tiráḥ | samudrám | arṇavám || marút-bhiḥ | agne | ā́ | gahi ||1.19.7||
ā́ | yé | tanvánti | raśmí-bhiḥ / tiráḥ | samudrám | ójasā || marút-bhiḥ | agne | ā́ | gahi ||1.19.8||
abhí | tvā | pūrvá-pītaye / sr̥jā́mi | somyám | mádhu || marút-bhiḥ | agne | ā́ | gahi ||1.19.9||
//37//.

-rv_1:2/1- (rv_1,20)
ayám | devā́ya | jánmane / stómaḥ | víprebhiḥ | āsayā́ || ákāri | ratna-dhā́tamaḥ ||1.20.1||
yé | índrāya | vacaḥ-yújā / tatakṣúḥ | mánasā | hárī íti || śámībhiḥ | yajñám | āśata ||1.20.2||
tákṣan | nā́satyābhyām / pári-jmānam | su-khám | rátham || tákṣan | dhenúm | sabaḥ-dúghām ||1.20.3||
yúvānā | pitárā | púnaríti / satyá-mantrāḥ | r̥ju-yávaḥ || r̥bhávaḥ | viṣṭī́ | akrata ||1.20.4||
sám | vaḥ | mádāsaḥ | agmata / índreṇa | ca | marútvatā || ādityébhiḥ | ca | rā́ja-bhiḥ ||1.20.5||
//1//.

-rv_1:2/2-
utá | tyám | camasám | návam / tváṣṭuḥ | devásya | níḥ-kr̥tam || ákarta | catúraḥ | púnaríti ||1.20.6||
té | naḥ | rátnāni | dhattana / tríḥ | ā́ | sā́ptāni | sunvaté || ékam-ekam | suśastí-bhiḥ ||1.20.7||
ádhārayanta | váhnayaḥ / ábhajanta | su-kr̥tyáyā || bhāgám | devéṣu | yajñíyam ||1.20.8||
//2//.

-rv_1:2/3- (rv_1,21)
ihá | indrāgnī́ íti | úpa | hvaye / táyoḥ | ít | stómam | uśmasi || tā́ | sómam | soma-pā́tamā ||1.21.1||
tā́ | yajñéṣu | prá | śaṁsata / indrāgnī́ íti | śumbhata | naraḥ || tā́ | gāyatréṣu | gāyata ||1.21.2||
tā́ | mitrásya | prá-śastaye / indrāgnī́ íti | tā́ | havāmahe || soma-pā́ | sóma-pītaye ||1.21.3||
ugrā́ | sántā | havāmahe / úpa | idám | sávanam | sutám || indrāgnī́ íti | ā́ | ihá | gacchatām ||1.21.4||
tā́ | mahā́ntā | sádaspátī íti / índrāgnī íti | rákṣaḥ | ubjatam || áprajāḥ | santu | atríṇaḥ ||1.21.5||
téna | satyéna | jāgr̥tam / ádhi | pra-cetúne | padé || índrāgnī íti | śárma | yacchatam ||1.21.6||
//3//.

-rv_1:2/4- (rv_1,22)
prātaḥ-yújā | ví | bodhaya / aśvínau | ā́ | ihá | gacchatām || asyá | sómasya | pītáye ||1.22.1||
yā́ | su-ráthā | rathí-tamā / ubhā́ | devā́ | divi-spŕ̥śā || aśvínā | tā́ | havāmahe ||1.22.2||
yā́ | vām | káśā | mádhu-matī / áśvinā | sūnŕ̥tā-vatī || táyā | yajñám | mimikṣatam ||1.22.3||
nahí | vām | ásti | dūraké / yátra | ráthena | gácchathaḥ || áśvinā | somínaḥ | gr̥hám ||1.22.4||
híraṇya-pāṇim | ūtáye / savitā́ram | úpa | hvaye || sáḥ | céttā | devátā | padám ||1.22.5||
//4//.

-rv_1:2/5-
apā́m | nápātam | ávase / savitā́ram | úpa | stuhi || tásya | vratā́ni | uśmasi ||1.22.6||
vi-bhaktā́ram | havāmahe / vásoḥ | citrásya | rā́dhasaḥ || savitā́ram | nr̥-cákṣasam ||1.22.7||
sákhāyaḥ | ā́ | ní | sīdata / savitā́ | stómyaḥ | nú | naḥ || dā́tā | rā́dhāṁsi | śumbhati ||1.22.8||
ágne | pátnīḥ | ihá | ā́ | vaha / devā́nām | uśatī́ḥ | úpa || tváṣṭāram | sóma-pītaye ||1.22.9||
ā́ | gnā́ḥ | agne | ihá | ávase / hótrām | yaviṣṭha | bhā́ratīm || várūtrīm | dhiṣáṇām | vaha ||1.22.10||
//5//.

-rv_1:2/6-
abhí | naḥ | devī́ḥ | ávasā / maháḥ | śármaṇā | nr̥-pátnīḥ || ácchinna-patrāḥ | sacantām ||1.22.11||
ihá | indrāṇī́m | úpa | hvaye / varuṇānī́m | svastáye || agnā́yīm | sóma-pītaye ||1.22.12||
mahī́ | dyaúḥ | pr̥thivī́ | ca | naḥ / imám | yajñám | mimikṣatām || pipr̥tā́m | naḥ | bhárīma-bhiḥ ||1.22.13||
táyoḥ | ít | ghr̥tá-vat | páyaḥ / víprāḥ | rihanti | dhītí-bhiḥ || gandharvásya | dhruvé | padé ||1.22.14||
syonā́ | pr̥thivi | bhava / anr̥kṣarā́ | ni-véśanī || yáccha | naḥ | śárma | sa-práthaḥ ||1.22.15||
//6//.

-rv_1:2/7-
átaḥ | devā́ḥ | avantu | naḥ / yátaḥ | víṣṇuḥ | vi-cakramé || pr̥thivyā́ḥ | saptá | dhā́ma-bhiḥ ||1.22.16||
idám | víṣṇuḥ | ví | cakrame / tredhā́ | ní | dadhe | padám || sám-ūḷham | asya | pāṁsuré ||1.22.17||
trī́ṇi | padā́ | ví | cakrame / víṣṇuḥ | gopā́ḥ | ádābhyaḥ || átaḥ | dhármāṇi | dhāráyan ||1.22.18||
víṣṇoḥ | kármāṇi | paśyata / yátaḥ | vratā́ni | paspaśé || índrasya | yújyaḥ | sákhā ||1.22.19||
tát | víṣṇoḥ | paramám | padám / sádā | paśyanti | sūráyaḥ || diví-iva | cákṣuḥ | ā́-tatam ||1.22.20||
tát | víprāsaḥ | vipanyávaḥ / jāgr̥-vā́ṁsaḥ | sám | indhate || víṣṇoḥ | yát | paramám | padám ||1.22.21||
//7//.

-rv_1:2/8- (rv_1,23)
tīvrā́ḥ | sómāsaḥ | ā́ | gahi / āśī́ḥ-vantaḥ | sutā́ḥ | imé || vā́yo íti | tā́n | prá-sthitān | piba ||1.23.1||
ubhā́ | devā́ | divi-spŕ̥śā / indravāyū́ íti | havāmahe || asyá | sómasya | pītáye ||1.23.2||
indravāyū́ íti | manaḥ-júvā / víprāḥ | havante | ūtáye || sahasra-akṣā́ | dhiyáḥ | pátī íti ||1.23.3||
mitrám | vayám | havāmahe / váruṇam | sóma-pītaye || jajñānā́ | pūtá-dakṣasā ||1.23.4||
r̥téna | yaú | r̥ta-vŕ̥dhau / r̥tásya | jyótiṣaḥ | pátī íti || tā́ | mitrā́váruṇā | huve ||1.23.5||
//8//.

-rv_1:2/9-
váruṇaḥ | pra-avitā́ | bhuvat / mitráḥ | víśvābhiḥ | ūtí-bhiḥ || káratām | naḥ | su-rā́dhasaḥ ||1.23.6||
marútvantam | havāmahe / índram | ā́ | sóma-pītaye || sa-jū́ḥ | gaṇéna | tr̥mpatu ||1.23.7||
índra-jyeṣṭhāḥ | márut-gaṇāḥ / dévāsaḥ | pū́ṣa-rātayaḥ || víśve | máma | śruta | hávam ||1.23.8||
hatá | vr̥trám | su-dānavaḥ / índreṇa | sáhasā | yujā́ || mā́ | naḥ | duḥ-śáṁsaḥ | īśata ||1.23.9||
víśvān | devā́n | havāmahe / marútaḥ | sóma-pītaye || ugrā́ḥ | hí | pŕ̥śni-mātaraḥ ||1.23.10||
//9//.

-rv_1:2/10-
jáyatām-iva | tanyatúḥ / marútām | eti | dhr̥ṣṇu-yā́ || yát | śúbham | yāthána | naraḥ ||1.23.11||
haskārā́t | vi-dyútaḥ | pári / átaḥ | jātā́ḥ | avantu | naḥ || marútaḥ | mr̥ḷayantu | naḥ ||1.23.12||
ā́ | pūṣan | citrá-barhiṣam / ā́ghr̥ṇe | dharúṇam | diváḥ || ā́ | aja | naṣṭám | yáthā | paśúm ||1.23.13||
pūṣā́ | rā́jānam | ā́ghr̥ṇiḥ / ápa-gūḷham | gúhā | hitám || ávindat | citrá-barhiṣam ||1.23.14||
utó íti | sáḥ | máhyam | índu-bhiḥ / ṣáṭ | yuktā́n | anu-sésidhat || góbhiḥ | yávam | ná | carkr̥ṣat ||1.23.15||
//10//.

-rv_1:2/11-
ambáyaḥ | yanti | ádhva-bhiḥ / jāmáyaḥ | adhvari-yatā́m || pr̥ñcatī́ḥ | mádhunā | páyaḥ ||1.23.16||
amū́ḥ | yā́ḥ | úpa | sū́rye / yā́bhiḥ | vā | sū́ryaḥ | sahá || tā́ḥ | naḥ | hinvantu | adhvarám ||1.23.17||
apáḥ | devī́ḥ | úpa | hvaye / yátra | gā́vaḥ | píbanti | naḥ || síndhu-bhyaḥ | kártvam | havíḥ ||1.23.18||
ap-sú | antáḥ | amŕ̥tam | ap-sú | bheṣajám / apā́m | utá | prá-śastaye || dévāḥ | bhávata | vājínaḥ ||1.23.19||
ap-sú | me | sómaḥ | abravīt / antáḥ | víśvāni | bheṣajā́ || agním | ca | viśvá-śambhuvam | ā́paḥ | ca | viśvá-bheṣajīḥ ||1.23.20||
//11//.

-rv_1:2/12-
ā́paḥ | pr̥ṇītá | bheṣajám / várūtham | tanvè | máma || jyók | ca | sū́ryam | dr̥śé ||1.23.21||
idám | āpaḥ | prá | vahata / yát | kím | ca | duḥ-itám | máyi || yát | vā | ahám | abhi-dudróha / yát | vā | śepé | utá | ánr̥tam ||1.23.22||
ā́paḥ | adyá | ánu | acāriṣam / rásena | sám | agasmahi || páyasvān | agne | ā́ | gahi / tám | mā | sám | sr̥ja | várcasā ||1.23.23||
sám | mā | agne | várcasā | sr̥ja / sám | pra-jáyā | sám | ā́yuṣā || vidyúḥ | me | asya | devā́ḥ / índraḥ | vidyāt | sahá | ŕ̥ṣi-bhiḥ ||1.23.24||
//12//.

-rv_1:2/13- (rv_1,24)
kásya | nūnám | katamásya | amŕ̥tānām / mánāmahe | cā́ru | devásya | nā́ma || káḥ | naḥ | mahyaí | áditaye | púnaḥ | dāt / pitáram | ca | dr̥śéyam | mātáram | ca ||1.24.1||
agnéḥ | vayám | prathamásya | amŕ̥tānām / mánāmahe | cā́ru | devásya | nā́ma || sáḥ | naḥ | mahyaí | áditaye | púnaḥ | dāt / pitáram | ca | dr̥śéyam | mātáram | ca ||1.24.2||
abhí | tvā | deva | savitaḥ / ī́śānam | vā́ryāṇām || sádā | avan | bhāgám | īmahe ||1.24.3||
yáḥ | cit | hí | te | itthā́ | bhágaḥ / śaśamānáḥ | purā́ | nidáḥ || adveṣáḥ | hástayoḥ | dadhé ||1.24.4||
bhága-bhaktasya | te | vayám / út | aśema | táva | ávasā || mūrdhā́nam | rāyáḥ | ā-rábhe ||1.24.5||
//13//.

-rv_1:2/14-
nahí | te | kṣatrám | ná | sáhaḥ | ná | manyúm / váyaḥ | caná | amī́ íti | patáyantaḥ | āpúḥ || ná | imā́ḥ | ā́paḥ | ani-miṣám | cárantīḥ / ná | yé | vā́tasya | pra-minánti | ábhvam ||1.24.6||
abudhné | rā́jā | váruṇaḥ | vánasya / ūrdhvám | stū́pam | dadate | pūtá-dakṣaḥ || nīcī́nāḥ | sthuḥ | upári | budhnáḥ | eṣām / asmé íti | antáḥ | ní-hitāḥ | ketávaḥ | syuríti syuḥ ||1.24.7||
urúm | hí | rā́jā | váruṇaḥ | cakā́ra / sū́ryāya | pánthām | ánu-etavaí | ūm̐ íti || apáde | pā́dā | práti-dhātave | akaḥ / utá | apa-vaktā́ | hr̥daya-vídhaḥ | cit ||1.24.8||
śatám | te | rājan | bhiṣájaḥ | sahásram / urvī́ | gabhīrā́ | su-matíḥ | te | astu || bā́dhasva | dūré | níḥ-r̥tim | parācaíḥ / kr̥tám | cit | énaḥ | prá | mumugdhi | asmát ||1.24.9||
amī́ íti | yé | ŕ̥kṣāḥ | ní-hitāsaḥ | uccā́ / náktam | dádr̥śre | kúha | cit | dívā | īyuḥ || ádabdhāni | váruṇasya | vratā́ni / vi-cā́kaśat | candrámāḥ | náktam | eti ||1.24.10||
//14//.

-rv_1:2/15-
tát | tvā | yāmi | bráhmaṇā | vándamānaḥ / tát | ā́ | śāste | yájamānaḥ | havíḥ-bhiḥ || áheḷamānaḥ | varuṇa | ihá | bodhi / úru-śaṁsa | mā́ | naḥ | ā́yuḥ | prá | moṣīḥ ||1.24.11||
tát | ít | náktam | tát | dívā | máhyam | āhuḥ / tát | ayám | kétaḥ | hr̥dáḥ | ā́ | ví | caṣṭe || śúnaḥśépaḥ | yám | áhvat | gr̥bhītáḥ / sáḥ | asmā́n | rā́jā | váruṇaḥ | mumoktu ||1.24.12||
śúnaḥśépaḥ | hí | áhvat | gr̥bhītáḥ / triṣú | ādityám | dru-padéṣu | baddháḥ || áva | enam | rā́jā | váruṇaḥ | sasr̥jyāt / vidvā́n | ádabdhaḥ | ví | mumoktu | pā́sān ||1.24.13||
áva | te | héḷaḥ | varuṇa | námaḥ-bhiḥ / áva | yajñébhiḥ | īmahe | havíḥ-bhiḥ || kṣáyan | asmábhyam | asura | praceta íti pra-cetaḥ / rā́jan | énāṁsi | śiśrathaḥ | kr̥tā́ni ||1.24.14||
út | ut-tamám | varuṇa | pā́śam | asmát / áva | adhamám | ví | madhyamám | śrathaya || átha | vayám | āditya | vraté | táva / ánāgasaḥ | áditaye | syāma ||1.24.15||
//15//.

-rv_1:2/16- (rv_1,25)
yát | cit | hí | te | víśaḥ | yathā / prá | deva | varuṇa | vratám || minīmási | dyávi-dyavi ||1.25.1||
mā́ | naḥ | vadhā́ya | hatnáve / jihīḷānásya | rīradhaḥ || mā́ | hr̥ṇānásya | manyáve ||1.25.2||
ví | mr̥ḷīkā́ya | te | mánaḥ / rathī́ḥ | áśvam | ná | sám-ditam || gīḥ-bhíḥ | varuṇa | sīmahi ||1.25.3||
párā | hí | me | ví-manyavaḥ / pátanti | vásyaḥ-iṣṭaye || váyaḥ | ná | vasatī́ḥ | úpa ||1.25.4||
kadā́ | kṣatra-śríyam | náram / ā́ | váruṇam | karāmahe || mr̥ḷīkā́ya | uru-cákṣasam ||1.25.5||
//16//.

-rv_1:2/17-
tát | ít | samānám | āśāte íti / vénantā | ná | prá | yucchataḥ || dhr̥tá-vratāya | dāśúṣe ||1.25.6||
véda | yáḥ | vīnā́m | padám / antárikṣeṇa | pátatām || véda | nāváḥ | samudríyaḥ ||1.25.7||
véda | māsáḥ | dhr̥tá-vrataḥ / dvā́daśa | prajā́-vataḥ || véda | yáḥ | upa-jā́yate ||1.25.8||
véda | vā́tasya | vartaním / uróḥ | r̥ṣvásya | br̥hatáḥ || véda | yé | adhi-ā́sate ||1.25.9||
ní | sasāda | dhr̥tá-vrataḥ / váruṇaḥ | pastyā̀su | ā́ || sā́m-rājyāya | su-krátuḥ ||1.25.10||
//17//.

-rv_1:2/18-
átaḥ | víśvāni | ádbhutā / cikitvā́n | abhí | paśyati || kr̥tā́ni | yā́ | ca | kártvā ||1.25.11||
sáḥ | naḥ | viśvā́hā | su-krátuḥ / ādityáḥ | su-páthā | karat || prá | naḥ | ā́yūṁṣi | tāriṣat ||1.25.12||
bíbhrat | drāpím | hiraṇyáyam / váruṇaḥ | vasta | niḥ-níjam || pári | spáśaḥ | ní | sedire ||1.25.13||
ná | yám | dípsanti | dipsávaḥ / ná | drúhvāṇaḥ | jánānām || ná | devám | abhí-mātayaḥ ||1.25.14||
utá | yáḥ | mā́nuṣeṣu | ā́ / yáśaḥ | cakré | ásāmi | ā́ || asmā́kam | udáreṣu | ā́ ||1.25.15||
//18//.

-rv_1:2/19-
párāḥ | me | yanti | dhītáyaḥ / gā́vaḥ | ná | gávyūtīḥ | ánu || icchántīḥ | uru-cákṣasam ||1.25.16||
sám | nú | vocāvahai | púnaḥ / yátaḥ | me | mádhu | ā́-bhr̥tam || hótā-iva | kṣádase | priyám ||1.25.17||
dárśam | nú | viśvá-darśatam / dárśam | rátham | ádhi | kṣámi || etā́ḥ | juṣata | me | gíraḥ ||1.25.18||
imám | me | varuṇa | śrúdhi / hávam | adyá | ca | mr̥ḷaya || tvā́m | avasyúḥ | ā́ | cakre ||1.25.19||
tvám | víśvasya | medhira / diváḥ | ca | gmáḥ | ca | rājasi || sáḥ | yā́mani | práti | śrudhi ||1.25.20||
út | ut-tamám | mumugdhi | naḥ / ví | pā́śam | madhyamám | cr̥ta || áva | adhamā́ni | jīváse ||1.25.21||
//19//.

-rv_1:2/20- (rv_1,26)
vásiṣva | hí | miyedhya / vástrāṇi | ūrjām | pate || sáḥ | imám | naḥ | adhvarám | yaja ||1.26.1||
ní | naḥ | hótā | váreṇyaḥ / sádā | yaviṣṭha | mánma-bhiḥ || ágne | divítmatā | vácaḥ ||1.26.2||
ā́ | hí | sma | sūnáve | pitā́ / āpíḥ | yájati | āpáye || sákhā | sákhye | váreṇyaḥ ||1.26.3||
ā́ | naḥ | barhíḥ | riśā́dasaḥ / váruṇaḥ | mitráḥ | aryamā́ || sī́dantu | mánuṣaḥ | yathā ||1.26.4||
pū́rvya | hotaḥ | asyá | naḥ / mándasva | sakhyásya | ca || imā́ḥ | ūm̐ íti | sú | śrudhī | gíraḥ ||1.26.5||
//20//.

-rv_1:2/21-
yát | cit | hí | śáśvatā | tánā / devám-devam | yájāmahe || tvé íti | ít | hūyate | havíḥ ||1.26.6||
priyáḥ | naḥ | astu | viśpátiḥ / hótā | mandráḥ | váreṇyaḥ || priyā́ḥ | su-agnáyaḥ | vayám ||1.26.7||
su-agnáyaḥ | hí | vā́ryam / devā́saḥ | dadhiré | ca | naḥ || su-agnáyaḥ | manāmahe ||1.26.8||
átha | naḥ | ubháyeṣām / ámr̥ta | mártyānām || mitháḥ | santu | prá-śastayaḥ ||1.26.9||
víśvebhiḥ | agne | agní-bhiḥ / imám | yajñám | idám | vácaḥ || cánaḥ | dhāḥ | sahasaḥ | yaho íti ||1.26.10||
//21//.

-rv_1:2/22- (rv_1,27)
áśvam | ná | tvā | vā́ra-vantam / vandádhyai | agním | námaḥ-bhiḥ || sam-rā́jantam | adhvarā́ṇām ||1.27.1||
sáḥ | gha | naḥ | sūnúḥ | śávasā / pr̥thú-pragāmā | su-śévaḥ || mīḍhvā́n | asmā́kam | babhūyāt ||1.27.2||
sáḥ | naḥ | dūrā́t | ca | āsā́t | ca / ní | mártyāt | agha-yóḥ || pāhí | sádam | ít | viśvá-āyuḥ ||1.27.3||
imám | ūm̐ íti | sú | tvám | asmā́kam / saním | gāyatrám | návyāṁsam || ágne | devéṣu | prá | vocaḥ ||1.27.4||
ā́ | naḥ | bhaja | paraméṣu / ā́ | vā́jeṣu | madhyaméṣu || śíkṣa | vásvaḥ | ántamasya ||1.27.5||
//22//.

-rv_1:2/23-
vi-bhaktā́ | asi | citrabhāno íti citra-bhāno / síndhoḥ | ūrmaú | upāké | ā́ || sadyáḥ | dāśúṣe | kṣarasi ||1.27.6||
yám | agne | pr̥t-sú | mártyam / ávāḥ | vā́jeṣu | yám | junā́ḥ || sáḥ | yántā | śáśvatīḥ | íṣaḥ ||1.27.7||
nákiḥ | asya | sahantya / pari-etā́ | káyasya | cit || vā́jaḥ | asti | śravā́yyaḥ ||1.27.8||
sáḥ | vā́jam | viśvá-carṣaṇiḥ / árvat-bhiḥ | astu | tárutā || víprebhiḥ | astu | sánitā ||1.27.9||
járā-bodha | tát | viviḍḍhi / viśé-viśe | yajñíyāya || stómam | rudrā́ya | dŕ̥śīkam ||1.27.10||
//23//.

-rv_1:2/24-
sáḥ | naḥ | mahā́n | ani-mānáḥ / dhūmá-ketuḥ | puru-candráḥ || dhiyé | vā́jāya | hinvatu ||1.27.11||
sáḥ | revā́n-iva | viśpátiḥ / daívyaḥ | ketúḥ | śr̥ṇotu | naḥ || ukthaíḥ | agníḥ | br̥hát-bhānuḥ ||1.27.12||
námaḥ | mahát-bhyaḥ | námaḥ | arbhakébhyaḥ / námaḥ | yúva-bhyaḥ | námaḥ | āśinébhyaḥ || yájāma | devā́n | yádi | śaknávāma / mā́ | jyā́yasaḥ | śáṁsam | ā́ | vr̥kṣi | devāḥ ||1.27.13||
//24//.

-rv_1:2/25- (rv_1,28)
yátra | grā́vā | pr̥thú-budhnaḥ / ūrdhváḥ | bhávati | sótave || ulū́khala-sutānām / áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.1||
yátra | dvaú-iva | jaghánā / adhi-savanyā̀ | kr̥tā́ || ulū́khala-sutānām / áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.2||
yátra | nā́rī | apa-cyavám / upa-cyavám | ca | śíkṣate || ulū́khala-sutānām / áva | ít | ūm̐ íti | indra | jalgulaḥ ||1.28.3||
yátra | mánthām | vi-badhnáte / raśmī́n | yámitavaí-iva || ulū́khala-sutānām / áva / ít | ūm̐ íti | indra | jalgulaḥ ||1.28.4||
yát | cit | hí | tvám | gr̥hé-gr̥he / úlūkhalaka | yujyáse || ihá | dyumát-tamam | vada / jáyatām-iva | dundubhíḥ ||1.28.5||
//25//.

-rv_1:2/26-
utá | sma | te | vanaspate / vā́taḥ | ví | vāti | ágram | ít || átho íti | índrāya | pā́tave / sunú | sómam | ulūkhala ||1.28.6||
āyajī́ ítyā-yajī́ | vāja-sā́tamā / tā́ | hí | uccā́ | vi-jarbhr̥táḥ || hárī ivéti hárī-iva | ándhāṁsi | bápsatā ||1.28.7||
tā́ | naḥ | adyá | vanaspátī íti / r̥ṣvaú | r̥ṣvébhiḥ | sotŕ̥-bhiḥ || índrāya | mádhu-mat | sutam ||1.28.8||
út | śiṣṭám | camvòḥ | bhara / sómam | pavítre | ā́ | sr̥ja || ní | dhehi | góḥ | ádhi | tvací ||1.28.9||
//26//.

-rv_1:2/27- (rv_1,29)
yát | cit | hí | satya | soma-pāḥ / anāśastā́ḥ-iva | smási || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.1||
śíprin | vājānām | pate / śácī-vaḥ | táva | daṁsánā || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.2||
ní | svāpaya | mithu-dŕ̥śā / sastā́m | ábudhyamāne íti || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.3||
sasántu | tyā́ḥ | árātayaḥ / bódhantu | śūra | rātáyaḥ || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.4||
sám | indra | gardabhám | mr̥ṇa / nuvántam | pāpáyā | amuyā́ || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.5||
pátāti | kuṇḍr̥ṇā́cyā / dūrám | vā́taḥ | vánāt | ádhi || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.6||
sárvam | pari-krośám | jahi / jambháya | kr̥kadāśvàm || ā́ | tú | naḥ | indra | śaṁsaya / góṣu | áśveṣu | śubhríṣu / sahásreṣu | tuvi-magha ||1.29.7||
//27//.

-rv_1:2/28- (rv_1,30)
ā́ | vaḥ | índram | krívim | yathā / vāja-yántaḥ | śatá-kratum || máṁhiṣṭhaṁ | siñce | índu-bhiḥ ||1.30.1||
śatám | vā | yáḥ | śúcīnām / sahásram | vā | sám-āśirām || ā́ | ít | ūm̐ íti | nimnám | ná | rīyate ||1.30.2||
sám | yát | mádāya | śuṣmíṇe / enā́ | hí | asya | udáre || samudráḥ | ná | vyácaḥ | dadhé ||1.30.3||
ayám | ū́m̐ íti | te | sám | atasi / kapótaḥ-iva | garbha-dhím || vácaḥ | tát | cit | naḥ | ohase ||1.30.4||
stotrám | rādhānām | pate / gírvāhaḥ | vīra | yásya | te || ví-bhūtiḥ | astu | sunŕ̥tā ||1.30.5||
//28//.

-rv_1:2/29-
ūrdhváḥ | tiṣṭha | naḥ | ūtáye / asmín | vā́je | śatakrato íti śata-krato || sám | anyéṣu | bravāvahai ||1.30.6||
yóge-yoge | taváḥ-taram / vā́je-vāje | havāmahe || sákhāyaḥ | índram | ūtáye ||1.30.7||
ā́ | gha | gamat | yádi | śrávat / sahasríṇībhiḥ | ūtí-bhiḥ || vā́jebhiḥ | úpa | naḥ | hávam ||1.30.8||
ánu | pratnásya | ókasaḥ / huvé | tuvi-pratím | náram || yám | te | pū́rvam | pitā́ | huvé ||1.30.9||
tám | tvā | vayám | viśva-vāra / ā́ | śāsmahe | puru-hūta || sákhe | vaso íti | jaritŕ̥-bhyaḥ ||1.30.10||
//29//.

-rv_1:2/30-
asmā́kam | śipríṇīnām / sóma-pāḥ | soma-pā́vnām || sákhe | vajrin | sákhīnām ||1.30.11||
táthā | tát | astu | soma-pāḥ / sákhe | vajrin | táthā | kr̥ṇu || yáthā | te | uśmási | iṣṭáye ||1.30.12||
revátīḥ | naḥ | sadha-mā́de / índre | santu | tuví-vājāḥ || kṣu-mántaḥ | yā́bhiḥ | mádema ||1.30.13||
ā́ | gha | tvā́-vān | tmánā | āptáḥ / stotŕ̥-bhyaḥ | dhr̥ṣṇo íti | iyānáḥ || r̥ṇóḥ | ákṣam | ná | cakryòḥ ||1.30.14||
ā́ | yát | dúvaḥ | śatakrato íti śata-krato / ā́ | kā́mam | jaritr̥̄ṇā́m || r̥ṇóḥ | ákṣam | ná | śácībhiḥ ||1.30.15||
//30//.

-rv_1:2/31-
śáśvat | índraḥ | pópruthat-bhiḥ | jigāya / nā́nadat-bhiḥ | śā́śvasat-bhiḥ | dhánāni || sáḥ | naḥ | hiraṇya-rathám | daṁsánā-vān / sáḥ | naḥ | sanitā́ | sanáye | sáḥ | naḥ | adāt ||1.30.16||
ā́ | aśvinau | áśva-vatyā / iṣā́ | yātam | śávīrayā || gó-mat | dasrā | híraṇya-vat ||1.30.17||
samāná-yojanaḥ | hí | vām / ráthaḥ | dasrau | ámartyaḥ || samudré | aśvinā | ī́yate ||1.30.18||
ní | aghnyásya | mūrdháni / cakrám | ráthasya | yemathuḥ || pári | dyā́m | anyát | īyate ||1.30.19||
káḥ | te | uṣaḥ | kadha-priye / bhujé | mártaḥ | amartye || kám | nakṣase | vibhā-vari ||1.30.20||
vayám | hí | te | ámanmahi / ā́ | ántāt | ā́ | parākā́t || áśve | ná | citre | aruṣi ||1.30.21||
tvám | tyébhiḥ | ā́ | gahi / vā́jebhiḥ | duhitaḥ | divaḥ || asmé íti | rayím | ní | dhāraya ||1.30.22||
//31//.

-rv_1:2/32- (rv_1,31)
tvám | agne | prathamáḥ | áṅgirāḥ | ŕ̥ṣiḥ / deváḥ | devā́nām | abhavaḥ | śiváḥ | sákhā || táva | vraté | kaváyaḥ | vidmanā́-apasaḥ / ájāyanta | marútaḥ | bhrā́jat-r̥ṣṭayaḥ ||1.31.1||
tvám | agne | prathamáḥ | áṅgiraḥ-tamaḥ / kavíḥ | devā́nām | pári | bhūṣasi | vratám || vi-bhúḥ | víśvasmai | bhúvanāya | médhiraḥ / dvi-mātā́ | śayúḥ | katidhā́ | cit | āyáve ||1.31.2||
tvám | agne | prathamáḥ | mātaríśvane / āvíḥ | bhava | sukratu-yā́ | vivásvate || árejetām | ródasī íti | hotr̥-vū́rye / ásaghnoḥ | bhārám | áyajaḥ | maháḥ | vaso íti ||1.31.3||
tvám | agne | mánave | dyā́m | avāśayaḥ | purūrávase | su-kŕ̥te | sukŕ̥t-taraḥ || śvātréṇa | yát | pitróḥ | múcyase | pári / ā́ | tvā | pū́rvam | anayan | ā́ | áparam | púnaríti ||1.31.4||
tvám | agne | vr̥ṣabháḥ | puṣṭi-várdhanaḥ / údyata-sruce | bhavasi | śravā́yyaḥ || yáḥ | ā́-hutim | pári | véda | váṣaṭ-kr̥tim / éka-āyuḥ | ágre | víśaḥ | ā-vívāsasi ||1.31.5||
//32//.

-rv_1:2/33-
tvám | agne | vr̥jiná-vartanim | náram / sákman | piparṣi | vidáthe | vi-carṣaṇe || yáḥ | śū́ra-sātā | pári-takmye | dháne / dabhrébhiḥ | cit | sám-r̥tā | háṁsi | bhū́yasaḥ ||1.31.6||
tvám | tám | agne | amr̥ta-tvé | ut-tamé / mártam | dadhāsi | śrávase | divé-dive || yáḥ | tatr̥ṣāṇáḥ | ubháyāya | jánmane / máyaḥ | kr̥ṇóṣi | práyaḥ | ā́ | ca | sūráye ||1.31.7||
tvám | naḥ | agne | sanáye | dhánānām / yaśásam | kārúm | kr̥ṇuhi | stávānaḥ || r̥dhyā́ma | kárma | apásā | návena / devaíḥ | dyāvāpr̥thivī íti | prá | avatam | naḥ ||1.31.8||
tvám | naḥ | agne | pitróḥ | upá-sthe | ā́ / deváḥ | devéṣu | anavadya | jā́gr̥viḥ || tanū-kŕ̥t | bodhi | prá-matiḥ | ca | kāráve / tvám | kalyāṇa | vásu | víśvam | ā́ | ūpiṣe ||1.31.9||
tvám | agne | prá-matiḥ | tvám | pitā́ | asi | naḥ / tvám | vayaḥ-kŕ̥t | táva | jāmáyaḥ | vayám || sám | tvā | rā́yaḥ | śatínaḥ | sám | sahasríṇaḥ / suvī́ram | yanti | vrata-pā́m | adābhya ||1.31.10||
//33//.

-rv_1:2/34-
tvā́m | agne | prathamám | āyúm | āyáve / devā́ḥ | akr̥ṇvan | náhuṣasya | viśpátim || íḷām | akr̥ṇvan | mánuṣasya | śā́sanīm / pitúḥ | yát | putráḥ | mámakasya | jā́yate ||1.31.11||
tvám | naḥ | agne | táva | deva | pāyú-bhiḥ / maghónaḥ | rakṣa | tanvàḥ | ca | vandya || trātā́ | tokásya | tánaye | gávām / asi | áni-meṣam | rákṣamāṇaḥ | táva | vraté ||1.31.12||
tvám | agne | yájyave | pāyúḥ | ántaraḥ / aniṣaṅgā́ya | catuḥ-akṣáḥ | idhyase || yáḥ | rātá-havyaḥ | avr̥kā́ya | dhā́yase / kīréḥ | cit | mántram | mánasā | vanóṣi | tám ||1.31.13||
tvám | agne | uru-śáṁsāya | vāgháte / spārhám | yát | rékṇaḥ | paramám | vanóṣi | tát || ādhrásya | cit | prá-matiḥ | ucyase | pitā́ / prá | pā́kam | śā́ssi | prá | díśaḥ | vidúḥ-taraḥ ||1.31.14||
tvám | agne | práyata-dakṣiṇam | náram / várma-iva | syūtám | pári | pāsi | viśvátaḥ || svādu-kṣádmā | yáḥ | vasataú | syona-kŕ̥t / jīva-yājám | yájate | sáḥ | upa-mā́ | diváḥ ||1.31.15||
//34//.

-rv_1:2/35-
imā́m | agne | śaráṇim | mīmr̥ṣaḥ | naḥ / imám | ádhvānam | yám | ágāma | dūrā́t || āpíḥ | pitā́ | prá-matiḥ | somyā́nām / bhŕ̥miḥ | asi | r̥ṣi-kŕ̥t | mártyānām ||1.31.16||
manuṣvát | agne | aṅgirasvát | aṅgiraḥ / yayāti-vát | sádane | pūrva-vát | śuce || áccha | yāhi | ā́ | vaha | daívyam | jánam / ā́ | sādaya | barhíṣi | yákṣi | ca | priyám ||1.31.17||
eténa | agne | bráhmaṇā | vavr̥dhasva / śáktī | vā | yát | te | cakr̥má | vidā́ | vā || utá | prá | neṣi | abhí | vásyaḥ | asmā́n / sám | naḥ | sr̥ja | su-matyā́ | vā́ja-vatyā ||1.31.18||
//35//.

-rv_1:2/36- (rv_1,32)
índrasya | nú | vīryā̀ṇi | prá | vocam / yā́ni | cakā́ra | prathamā́ni | vajrī́ || áhan | áhim | ánu | apáḥ | tatarda / prá | vakṣáṇāḥ | abhinat | párvatānām ||1.32.1||
áhan | áhim | párvate | śiśriyāṇám / tváṣṭā | asmai | vájram | svaryàm | tatakṣa || vāśrā́ḥ-iva | dhenávaḥ | syándamānāḥ / áñjaḥ | samudrám | áva | jagmuḥ | ā́paḥ ||1.32.2||
vr̥ṣa-yámāṇaḥ | avr̥ṇīta | sómam / trí-kadrukeṣu | apibat | sutásya || ā́ | sā́yakam | maghá-vā | adatta | vájram / áhan | enam | prathama-jā́m | áhīnām ||1.32.3||
yát | indra | áhan | prathama-jā́m | áhīnām / ā́t | māyínām | ámināḥ | prá | utá | māyā́ḥ || ā́t | sū́ryam | janáyan | dyā́m | uṣásam / tādī́tnā | śátrum | ná | kíla | vivitse ||1.32.4||
áhan | vr̥trám | vr̥tra-táram | ví-aṁsam / índraḥ | vájreṇa | mahatā́ | vadhéna || skándhāṁsi-iva | kúliśena | ví-vr̥kṇā / áhiḥ | śayate | upa-pŕ̥k | pr̥thivyā́ḥ ||1.32.5||
//36//.

-rv_1:2/37-
ayoddhā́-iva | duḥ-mádaḥ | ā́ | hí | juhvé / mahā-vīrám | tuvi-bādhám | r̥jīṣám || ná | atārīt | asya | sám-r̥tim | vadhā́nām / sám | rujā́nāḥ | pipiṣe | índra-śatruḥ ||1.32.6||
apā́t | ahastáḥ | apr̥tanyat | índram / ā́ | asya | vájram | ádhi | sā́nau | jaghāna || vŕ̥ṣṇaḥ | vádhriḥ | prati-mā́nam | búbhūṣan / puru-trā́ | vr̥tráḥ | aśayat | ví-astaḥ ||1.32.7||
nadám | ná | bhinnám | amuyā́ | śáyānam / mánaḥ | rúhāṇāḥ | áti | yanti | ā́paḥ || yā́ḥ | cit | vr̥tráḥ | mahinā́ | pari-átiṣṭhat / tā́sām | áhiḥ | patsutaḥ-śī́ḥ | babhūva ||1.32.8||
nīcā́-vayāḥ | abhavat | vr̥trá-putrā / índraḥ | asyāḥ | áva | vádhaḥ | jabhāra || út-tarā | sū́ḥ | ádharaḥ | putráḥ | āsīt / dā́nuḥ | śaye | sahá-vatsā | ná | dhenúḥ ||1.32.9||
átiṣṭhantīnām | ani-veśanā́nām / kā́ṣṭhānām | mádhye | ní-hitam | śárīram || vr̥trásya | niṇyám | ví | caranti | ā́paḥ / dīrghám | támaḥ | ā́ | aśayat | índra-śatruḥ ||1.32.10||
//37//.

-rv_1:2/38-
dāsá-patnīḥ | áhi-gopāḥ | atiṣṭhan / ní-ruddhāḥ | ā́paḥ | paṇínā-iva | gā́vaḥ || apā́m | bílam | ápi-hitam | yát | ā́sīt / vr̥trám | jaghanvā́n | ápa | tát | vavāra ||1.32.11||
áśvyaḥ | vā́raḥ | abhavaḥ | tát | indra / sr̥ké | yát | tvā | prati-áhan | deváḥ | ékaḥ || ájayaḥ | gā́ḥ | ájayaḥ | śūra | sómam / áva | asr̥jaḥ | sártave | saptá | síndhūn ||1.32.12||
ná | asmai | vi-dyút | ná | tanyatúḥ | sisedha / ná | yā́m | míham | ákirat | hrādúnim | ca || índraḥ | ca | yát | yuyudhā́te íti | áhiḥ | ca / utá | aparī́bhyaḥ | maghá-vā | ví | jigye ||1.32.13||
áheḥ | yātā́ram | kám | apaśyaḥ | indra / hr̥dí | yát | te | jaghnúṣaḥ | bhī́ḥ | ágacchat || náva | ca | yát | navatím | ca | srávantīḥ / śyenáḥ | ná | bhītáḥ | átaraḥ | rájāṁsi ||1.32.14||
índraḥ | yātáḥ | áva-sitasya | rā́jā / śámasya | ca | śr̥ṅgíṇaḥ | vájra-bāhuḥ || sáḥ | ít | ūm̐ íti | rā́jā | kṣayati | carṣaṇīnā́m / arā́n | ná | nemíḥ | pári | tā́ | babhūva ||1.32.15||
//38//.

-rv_1:3/1- (rv_1,33)
ā́ | ita | áyāma | úpa | gavyántaḥ | índram / asmā́kam | sú | prá-matim | vavr̥dhāti || anāmr̥ṇáḥ | kuvít | ā́t | asyá | rāyáḥ / gávām | kétam | páram | ā-várjate | naḥ ||1.33.1||
úpa | ít | ahám | dhana-dā́m | áprati-itam / júṣṭām | ná | śyenáḥ | vasatím | patāmi || índram | namasyán | upa-mébhiḥ | arkaíḥ / yáḥ | stotŕ̥-bhyaḥ | hávyaḥ | ásti | yā́man ||1.33.2||
ní | sárva-senaḥ | iṣu-dhī́n | asakta / sám | aryáḥ | gā́ḥ | ajati | yásya | váṣṭi || coṣkūyámāṇaḥ | indra | bhū́ri | vāmám / mā́ | paṇíḥ | bhūḥ | asmát | ádhi | pra-vr̥ddha ||1.33.3||
vádhīḥ | hí | dásyum | dhanínam | ghanéna / ékaḥ | cáran | upa-śākébhiḥ | indra || dhánoḥ | ádhi | viṣuṇák | té | ví | āyan / áyajvānaḥ | sanakā́ḥ | prá-itim | īyuḥ ||1.33.4||
párā | cit | śīrṣā́ | vavr̥juḥ | te | indra / áyajvānaḥ | yájva-bhiḥ | spárdhamānāḥ || prá | yát | diváḥ | hari-vaḥ | sthātaḥ | ugra / níḥ | avratā́n | adhamaḥ | ródasyoḥ ||1.33.5||
//1//.

-rv_1:3/2-
áyuyutsan | anavadyásya | sénām / áyātayanta | kṣitáyaḥ | náva-gvāḥ || vr̥ṣa-yúdhaḥ | ná | vádhrayaḥ | níḥ-aṣṭāḥ / pra-vát-bhiḥ | índrāt | citáyantaḥ | āyan ||1.33.6||
tvám | etā́n | rudatáḥ | jákṣataḥ | ca / áyodhayaḥ | rájasaḥ | indra | pāré || áva | adahaḥ | diváḥ | ā́ | dásyum | uccā́ / prá | sunvatáḥ | stuvatáḥ | śáṁsam | āvaḥ ||1.33.7||
cakāṇā́saḥ | pari-náham | pr̥thivyā́ḥ / híraṇyena | maṇínā | śúmbhamānāḥ || ná | hinvānā́saḥ | titiruḥ | té | índram / pári | spáśaḥ | adadhāt | sū́ryeṇa ||1.33.8||
pári | yát | indra | ródasī íti | ubhé íti / ábubhojīḥ | mahinā́ | viśvátaḥ | sīm || ámanyamānān | abhí | mányamānaiḥ / níḥ | brahmá-bhiḥ | adhamaḥ | dásyum | indra ||1.33.9||
ná | yé | diváḥ | pr̥thivyā́ḥ | ántam | āpúḥ / ná | māyā́bhiḥ | dhana-dā́m | pari-ábhūvan || yújam | vájram | vr̥ṣabháḥ | cakre | índraḥ / níḥ | jyótiṣā | támasaḥ | gā́ḥ | adhukṣat ||1.33.10||
//2//.

-rv_1:3/3-
ánu | svadhā́m | akṣaran | ā́paḥ | asya / ávardhata | mádhye | ā́ | nāvyā̀nām || sadhrīcī́nena | mánasā | tám | índraḥ / ójiṣṭhena | hánmanā | ahan | abhí | dyū́n ||1.33.11||
ní | avidhyat | ilībíśasya | dr̥ḷhā́ / ví | śr̥ṅgíṇam | abhinat | śúṣṇam | índraḥ || yā́vat | táraḥ | magha-van | yā́vat | ójaḥ / vájreṇa | śátrum | avadhīḥ | pr̥tanyúm ||1.33.12||
abhí | sidhmáḥ | ajigāt | asya | śátrūn / ví | tigména | vr̥ṣabhéṇa | púraḥ | abhet || sám | vájreṇa | asr̥jat | vr̥trám | índraḥ / prá | svā́m | matím | atirat | śā́śadānaḥ ||1.33.13||
ā́vaḥ | kútsam | indra | yásmin | cākán / prá | āvaḥ | yúdhyantam | vr̥ṣabhám | dáśa-dyum || śaphá-cyutaḥ | reṇúḥ | nakṣata | dyā́m / út | śvaitreyáḥ | nr̥-sáhyāya | tasthau ||1.33.14||
ā́vaḥ | śámam | vr̥ṣabhám | túgryāsu / kṣetra-jeṣé | magha-van | śvítryam | gā́m || jyók | cit | átra | tasthi-vā́ṁsaḥ | akran / śatru-yatā́m | ádharā | védanā | akarítyakaḥ ||1.33.15||
//3//

-rv_1:3/4- (rv_1,34)
tríḥ | cit | naḥ | adyá | bhavatam | navedasā / vi-bhúḥ | vām | yā́maḥ | utá | rātíḥ | aśvinā || yuvóḥ | hí | yantrám | himyā́-iva | vā́sasaḥ / abhi-āyaṁsényā | bhavatam | manīṣí-bhiḥ ||1.34.1||
tráyaḥ | paváyaḥ | madhu-vā́hena | ráthe / sómasya | venā́m | ánu | víśve | ít | viduḥ || tráyaḥ | skambhā́saḥ | skamitā́saḥ | ā-rábhe / tríḥ | náktam | yātháḥ | tríḥ | ūm̐ íti | aśvinā | dívā ||1.34.2||
samāné | áhan | tríḥ | avadya-gohanā / tríḥ | adyá | yajñám | mádhunā | mimikṣatam || tríḥ | vā́ja-vatīḥ | íṣaḥ | aśvinā | yuvám / doṣā́ḥ | asmábhyam | uṣásaḥ | ca | pinvatam ||1.34.3||
tríḥ | vartíḥ | yātam | tríḥ | ánu-vrate | jáne / tríḥ | supra-avyè | tredhā́-iva | śikṣatam || tríḥ | nāndyàm | vahatam | aśvinā | yuvám / tríḥ | pŕ̥kṣaḥ | asmé íti | akṣárā-iva | pinvatam ||1.34.4||
tríḥ | naḥ | rayím | vahatam | aśvinā | yuvám / tríḥ | devá-tātā | tríḥ | utá | avatam | dhíyaḥ || tríḥ | saubhaga-tvám | tríḥ | utá | śrávāṁsi | naḥ / tri-sthám | vām | sū́re | duhitā́ | ā́ | ruhat | rátham ||1.34.5||
tríḥ | naḥ | aśvinā | divyā́ni | bheṣajā́ / tríḥ | pā́rthivān | tríḥ | ūm̐ íti | dattam | at-bhyáḥ || omā́nam | śam-yóḥ | mámakāya | sūnáve / tri-dhā́tu | śárma | vahatam | śubhaḥ | patī íti ||1.34.6||
//4//.

-rv_1:3/5-
tríḥ | naḥ | aśvinā | yajatā́ | divé-dive / pári | tri-dhā́tu | pr̥thivī́m | aśāyatam || tisráḥ | nāsatyā | rathyā | parā-vátaḥ / ātmā́-iva | vā́taḥ | svásarāṇi | gacchatam ||1.34.7||
tríḥ | āśvinā | síndhu-bhiḥ | saptámātr̥-bhiḥ / tráyaḥ | ā-hāvā́ḥ | tredhā́ | havíḥ | kr̥tám || tisráḥ | pr̥thivī́ḥ | upári | pravā́ | diváḥ / nā́kam | rakṣethe íti | dyú-bhiḥ | aktú-bhiḥ | hitám ||1.34.8||
kvà | trī́ | cakrā́ | tri-vŕ̥taḥ | ráthasya / kvà | tráyaḥ | vandhúraḥ | yé | sá-nīḷāḥ || kadā́ | yógaḥ | vājínaḥ | rā́sabhasya / yéna | yajñám | nāsatyā | upa-yātháḥ ||1.34.9||
ā́ | nāsatyā | gácchatam | hūyáte | havíḥ / mádhvaḥ | pibatam | madhu-pébhiḥ | āsá-bhiḥ || yuvóḥ | hí | pū́rvam | savitā́ | uṣásaḥ | rátham / r̥tā́ya | citrám | ghr̥tá-vantam | íṣyati ||1.34.10||
ā́ | nāsatyā | tri-bhíḥ | ekādaśaíḥ | ihá / devébhiḥ | yātam | madhu-péyam | aśvinā || prá | ā́yuḥ | tā́riṣṭam | níḥ | rápāṁsi | mr̥kṣatam / sédhatam | dvéṣaḥ | bhávatam | sacā-bhúvā ||1.34.11||
ā́ | naḥ | aśvinā | tri-vŕ̥tā | ráthena / arvā́ñcam | rayím | vahatam | su-vī́ram || śr̥ṇvántā | vām | ávase | johavīmi / vr̥dhé | ca | naḥ | bhavatam | vā́ja-sātau ||1.34.12||
//5//.

-rv_1:3/6- (rv_1,35)
hváyāmi | agním | prathamám | svastáye / hváyāmi | mitrā́váruṇau | ihá | ávase || hváyāmi | rā́trīm | jágataḥ | ni-véśanīm / hváyāmi | devám | savitā́ram | ūtáye ||1.35.1||
ā́ | kr̥ṣṇéna | rájasā | vártamānaḥ / ni-veśáyan | amŕ̥tam | mártyam | ca || hiraṇyáyena | savitā́ | ráthena / ā́ | deváḥ | yāti | bhúvanāni | páśyan ||1.35.2||
yā́ti | deváḥ | pra-vátā | yā́ti | ut-vátā / yā́ti | śubhrā́bhyām | yajatáḥ | hári-bhyām || ā́ | deváḥ | yāti | savitā́ | parā-vátaḥ / ápa | víśvā | duḥ-itā́ | bā́dhamānaḥ ||1.35.3||
abhí-vr̥tam | kŕ̥śanaiḥ | viśvá-rūpam / híraṇya-śamyam | yajatáḥ | br̥hántam || ā́ | asthāt | rátham | savitā́ | citrá-bhānuḥ / kr̥ṣṇā́ | rájāṁsi | táviṣīm | dádhānaḥ ||1.35.4||
ví | jánān | śyāvā́ḥ | śiti-pā́daḥ | akhyan / rátham | híraṇya-praügam | váhantaḥ || śáśvat | víśaḥ | savitúḥ | daívyasya / upá-sthe | víśvā | bhúvanāni | tasthuḥ ||1.35.5||
tisráḥ | dyā́vaḥ | savitúḥ | dvaú | upá-sthā / ékā | yamásya | bhúvane | virāṣā́ṭ || āṇím | ná | ráthyam | amŕ̥tā | ádhi | tasthuḥ / ihá | bravītu | yáḥ | ūm̐ íti | tát | cíketat ||1.35.6||
//6//.

-rv_1:3/7-
ví | su-parṇáḥ | antárikṣāṇi | akhyat / gabhīrá-vepāḥ | ásuraḥ | su-nītháḥ || kvà | idā́nīm | sū́ryaḥ | káḥ | ciketa / katamā́m | dyā́m | raśmíḥ | asya | ā́ | tatāna ||1.35.7||
aṣṭaú | ví | akhyat | kakúbhaḥ | pr̥thivyā́ḥ / trī́ | dhánva | yójanā | saptá | síndhūn || hiraṇya-akṣáḥ | savitā́ | deváḥ | ā́ | agāt / dádhat | rátnā | dāśúṣe | vā́ryāṇi ||1.35.8||
híraṇya-pāṇiḥ | savitā́ | ví-carṣaṇiḥ / ubhé íti | dyā́vāpr̥thivī́ íti | antáḥ | īyate || ápa | ámīvām | bā́dhate | véti | sū́ryam / abhí | kr̥ṣṇéna | rájasā | dyā́m | r̥ṇoti ||1.35.9||
híraṇya-hastaḥ | ásuraḥ | su-nītháḥ / su-mr̥ḷīkáḥ | svá-vān | yātu | arvā́ṅ || apa-sédhan | rakṣásaḥ | yātu-dhā́nān / ásthāt | deváḥ | prati-doṣám | gr̥ṇānáḥ ||1.35.10||
yé | te | pánthāḥ | savitaríti | pūrvyā́saḥ / areṇávaḥ | sú-kr̥tāḥ | antárikṣe || tébhiḥ | naḥ | adyá | pathí-bhiḥ | su-gébhiḥ / rákṣa | ca | naḥ | ádhi | ca | brūhi | deva ||1.35.11||
//7//.

-rv_1:3/8- (rv_1,36)
prá | vaḥ | yahvám | purūṇā́m / viśā́m | deva-yatī́nām || agním | su-uktébhiḥ | vácaḥ-bhiḥ | īmahe / yám | sīm | ít | anyé | ī́ḷate ||1.36.1||
jánāsaḥ | agním | dadhire | sahaḥ-vŕ̥dham / havíṣmantaḥ | vidhema | te || sáḥ | tvám | naḥ | adyá | su-mánāḥ | ihá | avitā́ / bháva | vā́jeṣu | santya ||1.36.2||
prá | tvā | dūtám | vr̥ṇīmahe / hótāram | viśvá-vedasam || maháḥ | te | satáḥ | ví | caranti | arcáyaḥ / diví | spr̥śanti | bhānávaḥ ||1.36.3||
devā́saḥ | tvā | váruṇaḥ | mitráḥ | aryamā́ / sám | dūtám | pratnám | indhate || víśvam | sáḥ | agne | jayati | tváyā | dhánam / yáḥ | te | dadā́śa | mártyaḥ ||1.36.4||
mandráḥ | hótā | gr̥há-patiḥ / ágne | dūtáḥ | viśā́m | asi || tvé íti | víśvā | sám-gatāni | vratā́ | dhruvā́ / yā́ni | devā́ḥ | ákr̥ṇvata ||1.36.5||
//8//.

-rv_1:3/9-
tvé íti | ít | agne | su-bháge | yaviṣṭhya / víśvam | ā́ | hūyate | havíḥ || sáḥ | tvám | naḥ | adyá | su-mánāḥ | utá | aparám / yákṣi | devā́n | su-vī́ryā ||1.36.6||
tám | gha | īm | itthā́ | namasvínaḥ / úpa | sva-rā́jam | āsate || hótrābhiḥ | agním | mánuṣaḥ | sám | indhate / titirvā́ṁsaḥ | áti | srídhaḥ ||1.36.7||
ghnántaḥ | vr̥trám | ataran | ródasī íti | apáḥ / urú | kṣáyāya | cakrire || bhúvat | káṇve | vŕ̥ṣā | dyumnī́ | ā́-hutaḥ / krándat | áśvaḥ | gó-iṣṭiṣu ||1.36.8||
sám | sīdasva | mahā́n | asi / śócasva | deva-vī́tamaḥ || ví | dhūmám | agne | aruṣám | miyedhya / sr̥já | pra-śasta | darsatám ||1.36.9||
yám | tvā | devā́saḥ | mánave | dadhúḥ | ihá / yájiṣṭham | havya-vāhana || yám | káṇvaḥ | médhya-atithiḥ | dhana-spŕ̥tam / yám | vŕ̥ṣā | yám | upa-stutáḥ ||1.36.10||
//9//.

-rv_1:3/10-
yám | agním | médhya-atithiḥ / káṇvaḥ | īdhé | r̥tā́t | ádhi || tásya | prá | íṣaḥ | dīdiyuḥ | tám | imā́ḥ | ŕ̥caḥ / tám | agním | vardhayāmasi ||1.36.11||
rāyáḥ | pūrdhi | svadhā-vaḥ | ásti | hí | te / ágne | devéṣu | ā́pyam || tvám | vā́jasya | śrútyasya | rājasi / sáḥ | naḥ | mr̥ḷa | mahā́n | asi ||1.36.12||
ūrdhváḥ | ūm̐ íti | sú | naḥ | ūtáye / tíṣṭha | deváḥ | ná | savitā́ || ūrdhváḥ | vā́jasya | sánitā / yát | añjí-bhiḥ | vāghát-bhiḥ | vi-hváyāmahe ||1.36.13||
ūrdhváḥ | naḥ | pāhi | áṁhasaḥ | ní | ketúnā / víśvam | sám | atríṇam | daha || kr̥dhí | naḥ | ūrdhvā́n | caráthāya | jīváse / vidā́ḥ | devéṣu | naḥ | dúvaḥ ||1.36.14||
pāhí | naḥ | agne | rakṣásaḥ / pāhí | dhūrtéḥ | árāvṇaḥ || pāhí | ríṣataḥ | utá | vā | jíghāṁsataḥ / bŕ̥hadbhāno íti bŕ̥hat-bhāno | yáviṣṭhya ||1.36.15||
//10//.

-rv_1:3/11-
ghanā́-iva | víṣvak | ví | jahi | árāvṇaḥ / tápuḥ-jambha | yáḥ | asma-dhrúk || yáḥ | mártyaḥ | śíśīte | áti | aktú-bhiḥ / mā́ | naḥ | sáḥ | ripúḥ | īśata ||1.36.16||
agníḥ | vavne | su-vī́ryam / agníḥ | káṇvāya | saúbhagam || agníḥ | prá | āvat | mitrā́ | utá | médhya-atithim / agníḥ | sātaú | upa-stutám ||1.36.17||
agnínā | turváśam | yádum | parā-vátaḥ / ugrá-devam | havāmahe || agníḥ | nayat | náva-vāstvam | br̥hát-ratham / turvī́tim | dásyave | sáhaḥ ||1.36.18||
ní | tvā́m | agne | mánuḥ | dadhe / jyótiḥ | jánāya | śáśvate || dīdétha | káṇve | r̥tá-jātaḥ | ukṣitáḥ / yám | namasyánti | kr̥ṣṭáyaḥ ||1.36.19||
tveṣā́saḥ | agnéḥ | áma-vantaḥ | arcáyaḥ / bhīmā́saḥ | ná | práti-itaye || rakṣasvínaḥ | sádam | ít | yātu-mā́vataḥ / víśvam | sám | atríṇam | daha ||1.36.20||
//11//.

-rv_1:3/12- (rv_1,37)
krīḷám | vaḥ | śárdhaḥ | mā́rutam / anarvā́ṇam | rathe-śúbham || káṇvāḥ | abhí | prá | gāyata ||1.37.1||
yé | pŕ̥ṣatībhiḥ | r̥ṣṭí-bhiḥ / sākám | vā́śībhiḥ | añjí-bhiḥ || ájāyanta | svá-bhānavaḥ ||1.37.2||
ihá-iva | śr̥ṇve | eṣām / káśāḥ | hásteṣu | yát | vádān || ní | yā́man | citrám | r̥ñjate ||1.37.3||
prá | vaḥ | śárdhāya | ghŕ̥ṣvaye / tveṣá-dyumnāya | śuṣmíṇe || deváttam | bráhma | gāyata ||1.37.4||
prá | śaṁsa | góṣu | ághnyam / krīḷám | yát | śárdhaḥ | mā́rutam || jámbhe | rásasya | vavr̥dhe ||1.37.5||
//12//.

-rv_1:3/13-
káḥ | vaḥ | várṣiṣṭhaḥ | ā́ | naraḥ / diváḥ | ca | gmáḥ | ca | dhūtayaḥ || yát | sīm | ántam | ná | dhūnuthá ||1.37.6||
ní | vaḥ | yā́māya | mā́nuṣaḥ / dadhré | ugrā́ya | manyáve || jíhīta | párvataḥ | giríḥ ||1.37.7||
yéṣām | ájmeṣu | pr̥thivī́ / jujurvā́n-iva | viśpátiḥ || bhiyā́ | yā́meṣu | réjate ||1.37.8||
sthirám | hí | jā́nam | eṣām / váyaḥ | mātúḥ | níḥ-etave || yát | sīm | ánu | dvitā́ | śávaḥ ||1.37.9||
út | ūm̐ íti | tyé | sūnávaḥ | gíraḥ / kā́ṣṭhāḥ | ájmeṣu | atnata || vāśrā́ḥ | abhi-jñú | yā́tave ||1.37.10||
//13//.

-rv_1:3/14-
tyám | cit | gha | dīrghám | pr̥thúm / miháḥ | nápātam | ámr̥dhram || prá | cyavayanti | yā́ma-bhiḥ ||1.37.11||
márutaḥ | yát | ha | vaḥ | bálam / jánān | acucyavītana || girī́n | acucyavītana ||1.37.12||
yát | ha | yā́nti | marútaḥ / sám | ha | bruvate | ádhvan | ā́ || śr̥ṇóti | káḥ | cit | eṣām ||1.37.13||
prá | yāta | śī́bham | āśú-bhiḥ / sánti | káṇveṣu | vaḥ | dúvaḥ || tátro íti | sú | mādayādhvai ||1.37.14||
ásti | hí | sma | mádāya | vaḥ / smási | sma | vayám | eṣām || víśvam | cit | ā́yuḥ | jīváse ||1.37.15||
//14//.

-rv_1:3/15- (rv_1,38)
kát | ha | nūnám | kadha-priyaḥ / pitā́ | putrám | ná | hástayoḥ || dadhidhvé | vr̥kta-barhiṣaḥ ||1.38.1||
kvà | nūnám | kát | vaḥ | ártham / gánta | diváḥ | ná | pr̥thivyā́ḥ || kvà | vaḥ | gā́vaḥ | ná | raṇyanti ||1.38.2||
kvà | vaḥ | sumnā́ | návyāṁsi / márutaḥ | kvà | suvitā́ || kvò3 íti | víśvāni | saúbhagā ||1.38.3||
yát | yūyám | pr̥śni-mātaraḥ / mártāsaḥ | syā́tana || stotā́ | vaḥ | amŕ̥taḥ | syāt ||1.38.4||
mā́ | vaḥ | mr̥gáḥ | ná | yávase / jaritā́ | bhūt | ájoṣyaḥ || pathā́ | yamásya | gāt | úpa ||1.38.5||
//15//.

-rv_1:3/16-
mó íti | sú | naḥ | párā-parā / níḥ-r̥tiḥ | duḥ-hánā | vadhīt || padīṣṭá | tŕ̥ṣṇayā | sahá ||1.38.6||
satyám | tveṣā́ḥ | áma-vantaḥ / dhánvan | cit | ā́ | rudríyāsaḥ || míham | kr̥ṇvanti | avātā́m ||1.38.7||
vāśrā́-iva | vi-dyút | mimāti / vatsám | ná | mātā́ | sisakti || yát | eṣām | vr̥ṣṭíḥ | ásarji ||1.38.8||
dívā | cit | támaḥ | kr̥ṇvanti / parjányena | uda-vāhéna || yát | pr̥thivī́m | vi-undánti ||1.38.9||
ádha | svanā́t | marútām / víśvam | ā́ | sádma | pā́rthivam || árejanta | prá | mā́nuṣāḥ ||1.38.10||
//16//.

-rv_1:3/17-
márutaḥ | vīḷupāṇí-bhiḥ / citrā́ḥ | ródhasvatīḥ | ánu || yātá | īm | ákhidrayāma-bhiḥ ||1.38.11||
sthirā́ḥ | vaḥ | santu | nemáyaḥ / ráthāḥ | áśvāsaḥ | eṣām || sú-saṁskr̥tāḥ | abhī́śavaḥ ||1.38.12||
áccha | vada | tánā | girā́ / jarā́yai | bráhmaṇaḥ | pátim || agním | mitrám | ná | darśatám ||1.38.13||
mimīhí | ślókam | āsyè / parjányaḥ-iva | tatanaḥ || gā́ya | gāyatrám | ukthyàm ||1.38.14||
vándasva | mā́rutam | gaṇám / tveṣám | panasyúm | arkíṇam || asmé íti | vr̥ddhā́ḥ | asan | ihá ||1.38.15||
//17//.

-rv_1:3/18- (rv_1,39)
prá | yát | itthā́ | parā-vátaḥ / śocíḥ | ná | mā́nam | ásyatha || kásya | krátvā | marutaḥ | kásya | várpasā / kám | yātha | kám | ha | dhūtayaḥ ||1.39.1||
sthirā́ | vaḥ | santu | ā́yudhā | parā-núde / vīḷú | utá | prati-skábhe || yuṣmā́kam | astu | táviṣī | pánīyasī / mā́ | mártyasya | māyínaḥ ||1.39.2||
párā | ha | yát | sthirám | hathá / náraḥ | vartáyatha | gurú || ví | yāthana | vanínaḥ | pr̥thivyā́ḥ / ví | ā́śāḥ | párvatānām ||1.39.3||
nahí | vaḥ | śátruḥ | vividé | ádhi | dyávi / ná | bhū́myām | riśādasaḥ || yuṣmā́kam | astu | táviṣī | tánā | yujā́ / rúdrāsaḥ | nú | cit | ā-dhŕ̥ṣe ||1.39.4||
prá | vepayanti | párvatān / ví | viñcanti | vánaspátīn || pró íti | ārata | marutaḥ | durmádāḥ-iva / dévāsaḥ | sárvayā | viśā́ ||1.39.5||
//18//.

-rv_1:3/19-
úpo íti | rátheṣu | pŕ̥ṣatīḥ | ayugdhvam / práṣṭiḥ | vahati | róhitaḥ || ā́ | vaḥ | yā́māya | pr̥thivī́ | cit | aśrot / ábībhayanta | mā́nuṣāḥ ||1.39.6||
ā́ | vaḥ | makṣú | tánāya | kám / rúdrāḥ | ávaḥ | vr̥ṇīmahe || gánta | nūnám | naḥ | ávasā | yáthā | purā́ / itthā́ | káṇvāya | bibhyúṣe ||1.39.7||
yuṣmā́-iṣitaḥ | marutaḥ | mártya-iṣitaḥ / ā́ | yáḥ | naḥ | ábhvaḥ | ī́ṣate || ví | tám | yuyota | śávasā | ví | ójasā / ví | yuṣmā́kābhiḥ | ūtí-bhiḥ ||1.39.8||
ásāmi | hí | pra-yajyavaḥ / káṇvam | dadá | pra-cetasaḥ || ásāmi-bhiḥ | marutaḥ | ā́ | naḥ | ūtí-bhiḥ / gánta | vr̥ṣṭím | ná | vi-dyútaḥ ||1.39.9||
ásāmi | ójaḥ | bibhr̥tha | su-dānavaḥ / ásāmi | dhūtayaḥ | śávaḥ || r̥ṣi-dvíṣe | marutaḥ | pari-manyáve / íṣum | ná | sr̥jata | dvíṣam ||1.39.10||
//19//.

-rv_1:3/20- (rv_1,40)
út | tiṣṭha | brahmaṇaḥ | pate / deva-yántaḥ | tvā | īmahe || úpa | prá | yantu | marútaḥ | su-dā́navaḥ / índra | prāśū́ḥ | bhava | sácā ||1.40.1||
tvā́m | ít | hí | sahasaḥ | putra | mártyaḥ / upa-brūté | dháne | hité || su-vī́ryam | marutaḥ | ā́ | su-áśvyam / dádhīta | yáḥ | vaḥ | ā-cakré ||1.40.2||
prá | etu | bráhmaṇaḥ | pátiḥ / prá | devī́ | etu | sūnŕ̥tā || áccha | vīrám | náryam | paṅktí-rādhasam / devā́ḥ | yajñám | nayantu | naḥ ||1.40.3||
yáḥ | vāgháte | dádāti | sūnáram | vásu / sáḥ | dhatte | ákṣiti | śrávaḥ || tásmai | íḷām | su-vī́rām | ā́ | yajāmahe / su-prátūrtim | anehásam ||1.40.4||
prá | nūnám | bráhmaṇaḥ | pátiḥ / mántram | vadati | ukthyàm || yásmin | índraḥ | váruṇaḥ | mitráḥ | aryamā́ / devā́ḥ | ókāṁsi | cakriré ||1.40.5||
//20//.

-rv_1:3/21-
tám | ít | vocema | vidátheṣu | śam-bhúvam / mántram | devāḥ | anehásam || imā́m | ca | vā́cam | prati-háryatha | naraḥ / víśvā | ít | vāmā́ | vaḥ | aśnavat ||1.40.6||
káḥ | deva-yántam | aśnavat / jánam | káḥ | vr̥ktá-barhiṣam || prá-pra | dāśvā́n | pastyā̀bhiḥ | asthita / antaḥ-vā́vat | kṣáyam | dadhe ||1.40.7||
úpa | kṣatrám | pr̥ñcītá | hánti | rā́ja-bhiḥ / bhayé | cit | su-kṣitím | dadhe || ná | asya | vartā́ | ná | tarutā́ | mahā-dhané / ná | árbhe | asti | vajríṇaḥ ||1.40.8||
//21//.

-rv_1:3/22- (rv_1,41)
yám | rákṣanti | prá-cetasaḥ / váruṇaḥ | mitráḥ | aryamā́ || nú | cit | sáḥ | dabhyate | jánaḥ ||1.41.1||
yám | bāhútā-iva | píprati / pā́nti | mártyam | riṣáḥ || áriṣṭaḥ | sárvaḥ | edhate ||1.41.2||
ví | duḥ-gā́ | ví | dvíṣaḥ | puráḥ / ghnánti | rā́jānaḥ | eṣām || náyanti | duḥ-itā́ | tiráḥ ||1.41.3||
su-gáḥ | pánthā | anr̥kṣaráḥ / ā́dityāsaḥ | r̥tám | yaté || ná | átra | ava-khādáḥ | asti | vaḥ ||1.41.4||
yám | yajñám | náyatha | naraḥ / ā́dityāḥ | r̥júnā | pathā́ || prá | vaḥ | sáḥ | dhītáye | naśat ||1.41.5||
//22//.

-rv_1:3/23-
sáḥ | rátnam | mártyaḥ | vásu / víśvam | tokám | utá | tmánā || áccha | gacchati | ástr̥taḥ ||1.41.6||
kathā́ | rādhāma | sakhāyaḥ / stómam | mitrásya | aryamṇáḥ || máhi | psáraḥ | váruṇasya ||1.41.7||
mā́ | vaḥ | ghnántam | mā́ | śápantam / práti | voce | deva-yántam || sumnaíḥ | ít | vaḥ | ā́ | vivāse ||1.41.8||
catúraḥ | cit | dádamānāt / bibhīyā́t | ā́ | ní-dhātoḥ || ná | duḥ-uktā́ya | spr̥hayet ||1.41.9||
//23//.

-rv_1:3/24- (rv_1,42)
sám | pūṣan | ádhvanaḥ | tira / ví | áṁhaḥ | vi-mucaḥ | napāt || sákṣva | deva | prá | naḥ | puráḥ ||1.42.1||
yáḥ | naḥ | pūṣan | agháḥ | vŕ̥kaḥ / duḥśéva | ā-dídeśati || ápa | sma | tám | patháḥ | jahi ||1.42.2||
ápa | tyám | pari-panthínam / muṣīvā́ṇam | huraḥ-cítam || dūrám | ádhi | srutéḥ | aja ||1.42.3||
tvám | tásya | dvayāvínaḥ / aghá-śaṁsasya | kásya | cit || padā́ | abhí | tiṣṭha | tápuṣim ||1.42.4||
ā́ | tát | te | dasra | mantu-maḥ / pūṣan | ávaḥ | vr̥ṇīmahe || yéna | pitr̥̄́n | ácodayaḥ ||1.42.5||
//24//.

-rv_1:3/25-
ádha | naḥ | viśva-saubhaga / híraṇyavāśīmat-tama || dhánāni | su-sánā | kr̥dhi ||1.42.6||
áti | náḥ | saścátaḥ | naya / su-gā́ | naḥ | su-páthā | kr̥ṇu || pū́ṣan | ihá | krátum | vidaḥ ||1.42.7||
abhí | su-yávasam | naya / ná | nava-jvāráḥ | ádhvane || pū́ṣan | ihá | krátum | vidaḥ ||1.42.8||
śagdhí | pūrdhí | prá | yaṁsi | ca / śiśīhí | prā́si | udáram || pū́ṣan | ihá | krátum | vidaḥ ||1.42.9||
ná | pūṣáṇam | methāmasi / su-uktaíḥ | abhí | gr̥ṇīmasi || vásūni | dasmám | īmahe ||1.42.10||
//25//.

-rv_1:3/26- (rv_1,43)
kát | rudrā́ya | prá-cetase / mīḷhúḥ-tamāya | távyase || vocéma | śám-tamam | hr̥dé ||1.43.1||
yáthā | naḥ | áditiḥ | kárat / páśve | nŕ̥-bhyaḥ | yáthā | gáve || yáthā | tokā́ya | rudríyam ||1.43.2||
yáthā | naḥ | mitráḥ | váruṇaḥ / yáthā | rudráḥ | cíketati || yáthā | víśve | sa-jóṣasaḥ ||1.43.3||
gāthá-patim | medhá-patim / rudrám | jálāṣa-bheṣajam || tát | śam-yóḥ | sumnám | īmahe ||1.43.4||
yáḥ | śukráḥ-iva | sū́ryaḥ / híraṇyam-iva | rócate || śréṣṭhaḥ | devā́nām | vásuḥ ||1.43.5||
//26//.

-rv_1:3/27-
śám | naḥ | karati | árvate / su-gám | meṣā́ya | meṣyè || nŕ̥-bhyaḥ | nā́ri-bhyaḥ | gáve ||1.43.6||
asmé íti | soma | śríyam | ádhi / ní | dhehi | śatásya | nr̥ṇā́m || máhi | śrávaḥ | tuvi-nr̥mṇám ||1.43.7||
mā́ | naḥ | soma-paribā́dhaḥ / mā́ | árātayaḥ | juhuranta || ā́ | naḥ | indo íti | vā́je | bhaja ||1.43.8||
yā́ḥ | te | pra-jā́ḥ | amŕ̥tasya / párasmin | dhā́man | r̥tásya || mūrdhā́ | nā́bhā | soma | venaḥ / ā-bhū́ṣantīḥ | soma | vedaḥ ||1.43.9||
//27//.

-rv_1:3/28- (rv_1,44)
ágne | vívasvat | uṣásaḥ / citrám | rā́dhaḥ | amartya || ā́ | dāśúṣe | jāta-vedaḥ | vaha | tvám / adyá | devā́n | uṣaḥ-búdhaḥ ||1.44.1||
júṣṭaḥ | hí | dūtáḥ | ási | havya-vā́hanaḥ / ágne | rathī́ḥ | adhvarā́ṇām || sa-jū́ḥ | aśví-bhyām | uṣásā | su-vī́ryam / asmé íti | dhehi | śrávaḥ | br̥hát ||1.44.2||
adyá | dūtám | vr̥ṇīmahe / vásum | agním | puru-priyám || dhūmá-ketum | bhā́ḥ-r̥jīkam | ví-uṣṭiṣu / yajñā́nām | adhvara-śríyam ||1.44.3||
śréṣṭham | yáviṣṭham | átithim | sú-āhutam / júṣṭam | jánāya | dāśúṣe || devā́n | áccha | yā́tave | jātá-vedasam / agním | īḷe | ví-uṣṭiṣu ||1.44.4||
staviṣyā́mi | tvā́m | ahám / víśvasya | amr̥ta | bhojana || ágne | trātā́ram | amŕ̥tam | miyedhya / yájiṣṭham | havya-vāhana ||1.44.5||
//28//.

-rv_1:3/29-
su-śáṁsaḥ | bodhi | gr̥ṇaté | yaviṣṭhya / mádhu-jihvaḥ | sú-āhutaḥ || práskaṇvasya | pra-tirán | ā́yuḥ | jīváse / namasyá | daívyam | jánam ||1.44.6||
hótāram | viśvá-vedasam / sám | hí | tvā | víśaḥ | indháte || sáḥ | ā́ | vaha | puru-hūta | prá-cetasaḥ / ágne | devā́n | ihá | dravát ||1.44.7||
savitā́ram | uṣásam | aśvínā | bhágam / agním | ví-uṣṭiṣu | kṣápaḥ || káṇvāsaḥ | tvā | sutá-somāsaḥ | indhate / havya-vā́ham | su-adhvara ||1.44.8||
pátiḥ | hí | adhvarā́ṇām / ágne | dūtáḥ | viśā́m | ási || uṣaḥ-búdhaḥ | ā́ | vaha | sóma-pītaye / devā́n | adyá | svaḥ-dŕ̥śaḥ ||1.44.9||
ágne | pū́rvāḥ | ánu | uṣásaḥ | vibhāvaso íti vibhā-vaso / dīdétha | viśvá-darśataḥ || ási | grā́meṣu | avitā́ | puráḥ-hitaḥ / ási | yajñéṣu | mā́nuṣaḥ ||1.44.10||
//29//.

-rv_1:3/30-
ní | tvā | yajñásya | sā́dhanam / ágne | hótāram | r̥tvíjam || manuṣvát | deva | dhīmahi | prá-cetasam / jīrám | dūtám | ámartyam ||1.44.11||
yát | devā́nām | mitra-mahaḥ | puráḥ-hitaḥ / ántaraḥ | yā́si | dūtyàm || síndhoḥ-iva | prá-svanitāsaḥ | ūrmáyaḥ / agnéḥ | bhrājante | arcáyaḥ ||1.44.12||
śrudhí | śrut-karṇa | váhni-bhiḥ / devaíḥ | agne | sayā́va-bhiḥ || ā́ | sīdantu | barhíṣi | mitráḥ | aryamā́ / prātaḥ-yā́vānaḥ | adhvarám ||1.44.13||
śr̥ṇvántu | stómam | marútaḥ | su-dā́navaḥ / agni-jihvā́ḥ | r̥ta-vŕ̥dhaḥ || píbatu | sómam | váruṇaḥ | dhr̥tá-vrataḥ / aśví-bhyām | uṣásā | sa-jū́ḥ ||1.44.14||
//30//.

-rv_1:3/31- (rv_1,45)
tvám | agne | vásūn | ihá / rudrā́n | ādityā́n | utá || yája | su-adhvarám | jánam / mánu-jātam | ghr̥ta-prúṣam ||1.45.1||
śruṣṭī-vā́naḥ | hí | dāśúṣe / devā́ḥ | agne | vícetasaḥ || tā́n | rohit-aśva | girvaṇaḥ / tráyaḥ-triṁśatam | ā́ | vaha ||1.45.2||
priyamedha-vát | atri-vát / jā́ta-vedaḥ | virūpa-vát || aṅgirasvát | mahi-vrata / práskaṇvasya | śrudhi | hávam ||1.45.3||
máhi-keravaḥ | ūtáye / priyá-medhāḥ | ahūṣata || rā́jantam | adhvarā́ṇām / agním | śukréṇa | śocíṣā ||1.45.4||
ghŕ̥ta-āhavana | santya / imā́ḥ | ūm̐ íti | sú | śrudhi | gíraḥ || yā́bhiḥ | káṇvasya | sūnávaḥ / hávante | ávase | tvā ||1.45.5||
//31//.

-rv_1:3/32-
tvā́m | citraśravaḥ-tama / hávante | vikṣú | jantávaḥ || śocíḥ-keśam | puru-priya / ágne | havyā́ya | vóḷhave ||1.45.6||
ní | tvā | hótāram | r̥tvíjam / dadhiré | vasuvít-tamam || śrút-karṇam | sapráthaḥ-tamam / víprāḥ | agne | díviṣṭiṣu ||1.45.7||
ā́ | tvā | víprāḥ | acucyavuḥ / sutá-somāḥ | abhí | práyaḥ || br̥hát | bhā́ḥ | bíbhrataḥ | havíḥ / ágne | mártāya | dāśúṣe ||1.45.8||
prātaḥ-yā́vnaḥ | sahaḥ-kr̥ta / soma-péyāya | santya || ihá | adyá | daívyam | jánam / barhíḥ | ā́ | sādaya | vaso íti ||1.45.9||
arvā́ñcam | daívyam | jánam / ágne | yákṣva | sáhūti-bhiḥ || ayám | sómaḥ | su-dānavaḥ / tám | pāta | tiráḥ-ahnyam ||1.45.10||
//32//.

-rv_1:3/33- (rv_1,46)
eṣó íti | uṣā́ḥ | ápūrvyā / ví | ucchati | priyā́ | diváḥ || stuṣé | vām | aśvinā | br̥hát ||1.46.1||
yā́ | dasrā́ | síndhu-mātarā / manotárā | rayīṇā́m || dhiyā́ | devā́ | vasu-vídā ||1.46.2||
vacyánte | vām | kakuhā́saḥ / jūrṇā́yām | ádhi | viṣṭápi || yát | vām | ráthaḥ | ví-bhiḥ | pátāt ||1.46.3||
havíṣā | jāráḥ | apā́m / píparti | pápuriḥ | narā || pitā́ | kúṭasya | carṣaṇíḥ ||1.46.4||
ā-dāráḥ | vām | matīnā́m / nā́satyā | mata-vacasā || pātám | sómasya | dhr̥ṣṇu-yā́ ||1.46.5||
//33//.

-rv_1:3/34-
yā́ | naḥ | pī́parat | aśvinā / jyótiṣmatī | támaḥ | tiráḥ || tā́m | asmé íti | rāsāthām | íṣam ||1.46.6||
ā́ | naḥ | nāvā́ | matīnā́m / yātám | pārā́ya | gántave || yuñjā́thām | aśvinā | rátham ||1.46.7||
arítram | vām | diváḥ | pr̥thú / tīrthé | síndhūnām | ráthaḥ || dhiyā́ | yuyujre | índavaḥ ||1.46.8||
diváḥ | kaṇvāsaḥ | índavaḥ / vásu | síndhūnām | padé || svám | vavrím | kúha | dhitsathaḥ ||1.46.9||
ábhūt | ūm̐ íti | bhā́ḥ | ūm̐ íti | aṁśáve / híraṇyam | práti | sū́ryaḥ || ví | akhyat | jihváyā | ásitaḥ ||1.46.10||
//34//.

-rv_1:3/35-
ábhūt | ūm̐ íti | pārám | étave / pánthāḥ | r̥tásya | sādhu-yā́ || ádarśi | ví | srutíḥ | diváḥ ||1.46.11||
tát-tat | ít | aśvínoḥ | ávaḥ / jaritā́ | práti | bhūṣati || máde | sómasya | pípratoḥ ||1.46.12||
vāvasānā́ | vivásvati / sómasya | pītyā́ | girā́ || manuṣvát | śambhū íti śam-bhū | ā́ | gatam ||1.46.13||
yuvóḥ | uṣā́ḥ | ánu | śríyam / pári-jmanoḥ | upa-ā́carat || r̥tā́ | vanathaḥ | aktú-bhiḥ ||1.46.14||
ubhā́ | pibatam | aśvinā / ubhā́ | naḥ | śárma | yacchatam || avidriyā́bhiḥ | ūtíbhiḥ ||1.46.15||
//35//.

-rv_1:4/1- (rv_1,47)
ayám | vām | mádhumat-tamaḥ / sutáḥ | sómaḥ | r̥ta-vr̥dhā || tám | aśvinā | pibatam | tiráḥ-ahnyam / dhattám | rátnāni | dāśúṣe ||1.47.1||
tri-vandhuréṇa | tri-vŕ̥tā | su-péśasā / ráthena | ā́ | yātam | aśvinā || káṇvāsaḥ | vām | bráhma | kr̥ṇvanti | adhvaré / téṣām | sú | śr̥ṇutam | hávam ||1.47.2||
áśvinā | mádhumat-tamam / pātám | sómam | r̥ta-vr̥dhā || átha | adyá | dasrā | vásu | bíbhratā | ráthe / dāśvā́ṁsam | úpa | gacchatam ||1.47.3||
tri-sadhasthé | barhíṣi | viśva-vedasā / mádhvā | yajñám | mimikṣatam || káṇvāsaḥ | vā́m | sutá-somāḥ | abhí-dyavaḥ / yuvā́m | havante | aśvinā ||1.47.4||
yā́bhiḥ | káṇvam | abhíṣṭi-bhiḥ / prá | ā́vatam | yuvám | aśvinā || tā́bhiḥ | sú | asmā́n | avatam | śubhaḥ | patī íti / pātám | sómam | r̥ta-vr̥dhā ||1.47.5||
//1//.

-rv_1:4/2-
su-dā́se | dasrā | vásu | bíbhratā | ráthe / pŕ̥kṣaḥ | vahatam | aśvinā || rayím | samudrā́t | utá | vā | diváḥ | pári / asmé íti | dhattam | puru-spŕ̥ham ||1.47.6||
yát | nāsatyā | parā-váti / yát | vā | stháḥ | ádhi | turváśe || átaḥ | ráthena | su-vŕ̥tā | naḥ | ā́ | gatam / sākám | sū́ryasya | raśmí-bhiḥ ||1.47.7||
arvā́ñcā | vām | sáptayaḥ | adhvara-śríyaḥ / váhantu | sávanā | ít | úpa || íṣam | pr̥ñcántā | su-kŕ̥te | su-dā́nave / ā́ | barhíḥ | sīdatam | narā ||1.47.8||
téna | nāsatyā | ā́ | gatam / ráthena | sū́rya-tvacā || yéna | śáśvat | ūháthuḥ | dāśúṣe | vásu / mádhvaḥ | sómasya | pītáye ||1.47.9||
ukthébhiḥ | arvā́k | ávase | puruvásū íti puru-vásū / arkaíḥ | ca | ní | hvayāmahe || śáśvat | káṇvānām | sádasi | priyé | hí | kam / sómam | papáthuḥ | aśvinā ||1.47.10||
//2//.

-rv_1:4/3- (rv_1,48)
sahá | vāména | naḥ | uṣaḥ / ví | uccha | duhitaḥ | divaḥ || sahá | dyumnéna | br̥hatā́ | vibhā-vari / rāyā́ | devi | dā́svatī ||1.48.1||
áśva-vatīḥ | gó-matīḥ | viśva-suvídaḥ / bhū́ri | cyavanta | vástave || út | īraya | práti | mā | sūnŕ̥tāḥ | uṣaḥ / códa | rā́dhaḥ | maghónām ||1.48.2||
uvā́sa | uṣā́ḥ | ucchā́t | ca | nú / devī́ | jīrā́ | ráthānām || yé | asyāḥ | ā-cáraṇeṣu | dadhriré / samudré | ná | śravasyávaḥ ||1.48.3||
úṣaḥ | yé | te | prá | yā́meṣu | yuñjáte / mánaḥ | dānā́ya | sūráyaḥ || átra | áha | tát | káṇvaḥ | eṣām | káṇva-tamaḥ / nā́ma | gr̥ṇāti | nr̥ṇā́m ||1.48.4||
ā́ | gha | yóṣā-iva | sūnárī / uṣā́ḥ | yāti | pra-bhuñjatī́ || jaráyantī | vŕ̥janam | pat-vát | īyate / út | pātayati | pakṣíṇaḥ ||1.48.5||
//3//.

-rv_1:4/4-
ví | yā́ | sr̥játi | sámanam | ví | arthínaḥ / padám | ná | veti | ódatī || váyaḥ | nákiḥ | te | paptivā́ṁsaḥ | āsate / ví-uṣṭau | vājinī-vati ||1.48.6||
eṣā́ | ayukta | parā-vátaḥ / sū́ryasya | ut-áyanāt | ádhi || śatám | ráthebhiḥ | su-bhágā | uṣā́ḥ | iyám / ví | yāti | abhí | mā́nuṣān ||1.48.7||
víśvam | asyāḥ | nanāma | cákṣase | jágat / jyótiḥ | kr̥ṇoti | sūnárī || ápa | dvéṣaḥ | maghónī | duhitā́ | diváḥ / uṣā́ḥ | ucchat | ápa | srídhaḥ ||1.48.8||
úṣaḥ | ā́ | bhāhi | bhānúnā / candréṇa | duhitaḥ | divaḥ || ā-váhantī | bhū́ri | asmábhyam | saúbhagam / vi-ucchántī | díviṣṭiṣu ||1.48.9||
víśvasya | hí | prā́ṇanam | jī́vanam | tvé íti / ví | yát | ucchási | sūnari || sā́ | naḥ | ráthena | br̥hatā́ | vibhā-vari / śrudhí | citra-maghe | hávam ||1.48.10||
//4//.

-rv_1:4/5-
úṣaḥ | vā́jam | hí | váṁsva / yáḥ | citráḥ | mā́nuṣe | jáne || téna | ā́ | vaha | su-kŕ̥taḥ | adhvarā́n | úpa / yé | tvā | gr̥ṇánti | váhnayaḥ ||1.48.11||
víśvān | devā́n | ā́ | vaha | sóma-pītaye / antárikṣāt | uṣaḥ | tvám || sā́ | asmā́su | dhāḥ | gó-mat | áśva-vat | ukthyàm / úṣaḥ | vā́jam | su-vī́ryam ||1.48.12||
yásyāḥ | rúśantaḥ | arcáyaḥ / práti | bhadrā́ḥ | ádr̥kṣata || sā́ | naḥ | rayím | viśvá-vāram | su-péśasam / uṣā́ḥ | dadātu | súgmyam ||1.48.13||
yé | cit | hí | tvā́m | ŕ̥ṣayaḥ | pū́rve | ūtáye / juhūré | ávase | mahi || sā́ | naḥ | stómān | abhí | gr̥ṇīhi | rā́dhasā / úṣaḥ | śukréṇa | śocíṣā ||1.48.14||
úṣaḥ | yát | adyá | bhānúnā / ví | dvā́rau | r̥ṇávaḥ | diváḥ || prá | naḥ | yacchatāt | avr̥kám | pr̥thú | chardíḥ / prá | devi | gó-matīḥ | íṣaḥ ||1.48.15||
sám | naḥ | rāyā́ | br̥hatā́ | viśvá-peśasā / mimikṣvá | sám | íḷābhiḥ | ā́ || sám | dyumnéna | viśva-túrā | uṣaḥ | mahi / sám | vā́jaiḥ | vājinī-vati ||1.48.16||
//5//.

-rv_1:4/6- (rv_1,49)
úṣaḥ | bhadrébhiḥ | ā́ | gahi / diváḥ | cit | rocanā́t | ádhi || váhantu | aruṇá-psavaḥ / úpa | tvā | somínaḥ | gr̥hám ||1.49.1||
su-péśasam | su-khám | rátham / yám | adhi-ásthāḥ | uṣaḥ | tvám || téna | su-śrávasam | jánam / prá | ava | adyá | duhitaḥ | divaḥ ||1.49.2||
váyaḥ | cit | te | patatríṇaḥ / dvi-pát | cátuḥ-pat | arjuni || úṣaḥ | prá | āran | r̥tū́n | ánu / diváḥ | ántebhyaḥ | pári ||1.49.3||
vi-ucchántī | hí | raśmí-bhiḥ / víśvam | ā-bhā́si | rocanám || tā́m | tvā́m | uṣaḥ | vasu-yávaḥ / gīḥ-bhíḥ | káṇvāḥ | ahūṣata ||1.49.4||
//6//.

-rv_1:4/7- (rv_1,50)
út | ūm̐ íti | tyám | jātá-vedasam / devám | vahanti | ketávaḥ || dr̥śé | víśvāya | sū́ryam ||1.50.1||
ápa | tyé | tāyávaḥ | yathā / nákṣatrā | yanti | aktú-bhiḥ || sū́rāya | viśvá-cakṣase ||1.50.2||
ádr̥śram | asya | ketávaḥ / ví | raśmáyaḥ | jánān | ánu || bhrā́jantaḥ | agnáyaḥ | yathā ||1.50.3||
taráṇiḥ | viśvá-darśataḥ / jyotiḥ-kŕ̥t | asi | sūrya || víśvam | ā́ | bhāsi | rocanám ||1.50.4||
pratyáṅ | devā́nām | víśaḥ / pratyáṅ | út | eṣi | mā́nuṣān || pratyáṅ | víśvam | svàḥ | dr̥śé ||1.50.5||
//7//.

-rv_1:4/8-
yéna | pāvaka | cákṣasā / bhuraṇyántam | jánān | ánu || tvám | varuṇa | páśyasi ||1.50.6||
ví | dyā́m | eṣi | rájaḥ | pr̥thú / áhā | mímānaḥ | aktú-bhiḥ || páśyan | jánmāni | sūrya ||1.50.7||
saptá | tvā | harítaḥ | ráthe / váhanti | deva | sūrya || śocíḥ-keśam | vi-cakṣaṇa ||1.50.8||
áyukta | saptá | śundhyúvaḥ / sū́raḥ | ráthasya | naptyàḥ || tā́bhiḥ | yāti | sváyukti-bhiḥ ||1.50.9||
út | vayám | támasaḥ | pári / jyótiḥ | páśyantaḥ | út-taram || devám | deva-trā́ | sū́ryam / áganma | jyótiḥ | ut-tamám ||1.50.10||
ut-yán | adyá | mitra-mahaḥ / ā-róhan | út-tarām | dívam || hr̥t-rogám | máma | sūrya / harimā́ṇam | ca | nāśaya ||1.50.11||
śúkeṣu | me | harimā́ṇam / ropaṇā́kāsu | dadhmasi || átho íti | hāridravéṣu | me / harimā́ṇam | ní | dadhmasi ||1.50.12||
út | agāt | ayám | ādityáḥ / víśvena | sáhasā | sahá || dviṣántam | máhyam | randháyan / mó íti | ahám | dviṣaté | radham ||1.50.13||
//8//.

-rv_1:4/9- (rv_1,51)
abhí | tyám | meṣám | puru-hūtám | r̥gmíyam / índram | gīḥ-bhíḥ | madata | vásvaḥ | arṇavám || yásya | dyā́vaḥ | ná | vi-cáranti | mā́nuṣā / bhujé | máṁhiṣṭham | abhí | vípram | arcata ||1.51.1||
abhí | īm | avanvan | su-abhiṣṭím | ūtáyaḥ / antarikṣa-prā́m | táviṣībhiḥ | ā́-vr̥tam || índram | dákṣāsaḥ | r̥bhávaḥ | mada-cyútam / śatá-kratum | jávanī | sūnŕ̥tā | ā́ | aruhat ||1.51.2||
tvám | gotrám | áṅgiraḥ-bhyaḥ | avr̥ṇoḥ | ápa / utá | átraye | śatá-dureṣu | gātu-vít || saséna | cit | vi-madā́ya | avahaḥ | vásu / ājaú | ádrim | vavasānásya | nartáyan ||1.51.3||
tvám | apā́m | api-dhā́nā | avr̥ṇoḥ | ápa / ádhārayaḥ | párvate | dā́nu-mat | vásu || vr̥trám | yát | indra | śávasā | ávadhīḥ | áhim / ā́t | ít | sū́ryam | diví | ā́ | arohayaḥ | dr̥śé ||1.51.4||
tvám | māyā́bhiḥ | ápa | māyínaḥ | adhamaḥ / svadhā́bhiḥ | yé | ádhi | śúptau | ájuhvata || tvám | píproḥ | nr̥-manaḥ | prá | arujaḥ | púraḥ / prá | r̥jíścānam | dasyu-hátyeṣu | āvitha ||1.51.5||
//9//.

-rv_1:4/10-
tvám | kútsam | śuṣṇa-hátyeṣu | āvitha / árandhayaḥ | atithi-gvā́ya | śámbaram || mahā́ntam | cit | arbudám | ní | kramīḥ | padā́ / sanā́t | evá | dasyu-hátyāya | jajñiṣe ||1.51.6||
tvé íti | víśvā | táviṣī | sadhryàk | hitā́ / táva | rā́dhaḥ | soma-pīthā́ya | harṣate || táva | vájraḥ | cikite | bāhvóḥ | hitáḥ / vr̥ścá | śátroḥ | áva | víśvāni | vŕ̥ṣṇyā ||1.51.7||
ví | jānīhi | ā́ryān | yé | ca | dásyavaḥ / barhíṣmate | randhaya | śā́sat | avratā́n || śā́kī | bhava | yájamānasya | coditā́ / víśvā | ít | tā́ | te | sadha-mā́deṣu | cākana ||1.51.8||
ánu-vratāya | randháyan | ápa-vratān / ā-bhū́bhiḥ | índraḥ | śnatháyan | ánābhuvaḥ || vr̥ddhásya | cit | várdhataḥ | dyā́m | ínakṣataḥ / stávānaḥ | vamráḥ | ví | jaghāna | sam-díhaḥ ||1.51.9||
tákṣat | yát | te | uśánā | sáhasā | sáhaḥ / ví | ródasī íti | majmánā | bādhate | śávaḥ || ā́ | tvā | vā́tasya | nr̥-manaḥ | manaḥ-yújaḥ / ā́ | pū́ryamāṇam | avahan | abhí | śrávaḥ ||1.51.10||
//10//.

-rv_1:4/11-
mándiṣṭa | yát | uśáne | kāvyé | sácā / índraḥ | vaṅkū́ íti | vaṅku-tárā | ádhi | tiṣṭhati || ugráḥ | yayím | níḥ | apáḥ | srótasā | asr̥jat / ví | śúṣṇasya | dr̥ṁhitā́ḥ | airayat | púraḥ ||1.51.11||
ā́ | sma | rátham | vr̥ṣa-pā́neṣu | tiṣṭhasi / śāryātásya | prá-bhr̥tāḥ | yéṣu | mándase || índra | yáthā | sutá-someṣu | cākánaḥ / anarvā́ṇam | ślókam | ā́ | rohase | diví ||1.51.12||
ádadāḥ | árbhām | mahaté | vacasyáve / kakṣī́vate | vr̥cayā́m | indra | sunvaté || ménā | abhavaḥ | vr̥ṣaṇaśvásya | sukrato íti su-krato / víśvā | ít | tā́ | te | sávaneṣu | pra-vā́cyā ||1.51.13||
índraḥ | aśrāyi | su-dhyàḥ | nireké / pajréṣu | stómaḥ | dúryaḥ | ná | yū́paḥ || aśva-yúḥ | gavyúḥ | ratha-yúḥ | vasu-yúḥ / índraḥ | ít | rāyáḥ | kṣayati | pra-yantā́ ||1.51.14||
idám | námaḥ | vr̥ṣabhā́ya | sva-rā́je / satyá-śuṣmāya | taváse | avāci || asmín | indra | vr̥jáne | sárva-vīrāḥ / smát | sūrí-bhiḥ | táva | śárman | syāma ||1.51.15||
//11//.

-rv_1:4/12- (rv_1,52)
tyám | sú | meṣám | mahaya | svaḥ-vídam / śatám | yásya | su-bhvàḥ | sākám | ī́rate || átyam | ná | vā́jam | havana-syádam | rátham / ā́ | índram | vavr̥tyām | ávase | suvr̥ktí-bhiḥ ||1.52.1||
sáḥ | párvataḥ | ná | dharúṇeṣu | ácyutaḥ / sahásram-ūtiḥ | táviṣīṣu | vavr̥dhe || índraḥ | yát | vr̥trám | ávadhīt | nadī-vŕ̥tam / ubján | árṇāṁsi | járhr̥ṣāṇaḥ | ándhasā ||1.52.2||
sáḥ | hí | dvaráḥ | dvaríṣu | vavráḥ | ū́dhani / candrá-budhnaḥ | máda-vr̥ddhaḥ | manīṣí-bhiḥ || índram | tám | ahve | su-apasyáyā | dhiyā́ / máṁhiṣṭha-rātim | sáḥ | hí | pápriḥ | ándhasaḥ ||1.52.3||
ā́ | yám | pr̥ṇánti | diví | sádma-barhiṣaḥ / samudrám | ná | su-bhvàḥ | svā́ḥ | abhíṣṭayaḥ || tám | vr̥tra-hátye | ánu | tasthuḥ | ūtáyaḥ / śúṣmāḥ | índram | avātā́ḥ | áhruta-psavaḥ ||1.52.4||
abhí | svá-vr̥ṣṭim | máde | asya | yúdhyataḥ / raghvī́ḥ-iva | pravaṇé | sasruḥ | ūtáyaḥ || índraḥ | yát | vajrī́ | dhr̥ṣámāṇaḥ | ándhasā / bhinát | valásya | paridhī́n-iva | tritáḥ ||1.52.5||
//12//.

-rv_1:4/13-
pári | īm | ghr̥ṇā́ | carati | titviṣé | śávaḥ / apáḥ | vr̥tvī́ | rájasaḥ | budhnám | ā́ | aśayat || vr̥trásya | yát | pravaṇé | duḥ-gŕ̥bhiśvanaḥ / ni-jaghántha | hánvoḥ | indra | tanyatúm ||1.52.6||
hradám | ná | hí | tvā | ni-r̥ṣánti | ūrmáyaḥ / bráhmāṇi | indra | táva | yā́ni | várdhanā || tváṣṭā | cit | te | yújyam | vavr̥dhe | śávaḥ / tatákṣa | vájram | abhíbhūti-ojasam ||1.52.7||
jaghanvā́n | ūm̐ íti | hári-bhiḥ | saṁbhr̥takrato íti saṁbhr̥ta-krato / índra | vr̥trám | mánuṣe | gātu-yán | apáḥ || áyacchathāḥ | bāhvóḥ | vájram | āyasám / ádhārayaḥ | diví | ā́ | sū́ryam | dr̥śé ||1.52.8||
br̥hát | svá-candram | áma-vat | yát | ukthyàm / ákr̥ṇvata | bhiyásā | róhaṇam | diváḥ || yát | mā́nuṣa-pradhanāḥ | índram | ūtáyaḥ / svàḥ | nr̥-sā́caḥ | marútaḥ | ámadan | ánu ||1.52.9||
dyaúḥ | cit | asya | áma-vān | áheḥ | svanā́t / áyoyavīt | bhiyásā | vájraḥ | indra | te || vr̥trásya | yát | badbadhānásya | rodasī íti / máde | sutásya | śávasā | ábhinat | śíraḥ ||1.52.10||
//13//.

-rv_1:4/14-
yát | ít | nú | indra | pr̥thivī́ | dáśa-bhujiḥ / áhāni | víśvā | tatánanta | kr̥ṣṭáyaḥ || átra | áha | te | magha-van | ví-śrutam | sáhaḥ / dyā́m | ánu | śávasā | barháṇā | bhuvat ||1.52.11||
tvám | asyá | pāré | rájasaḥ | ví-omanaḥ / svábhūti-ojāḥ | ávase | dhr̥ṣat-manaḥ || cakr̥ṣé | bhū́mim | prati-mā́nam | ójasaḥ / apáḥ | svà1ríti svàḥ | pari-bhū́ḥ | eṣi | ā́ | dívam ||1.52.12||
tvám | bhuvaḥ | prati-mā́nam | pr̥thivyā́ḥ / r̥ṣvá-vīrasya | br̥hatáḥ | pátiḥ | bhūḥ || víśvam | ā́ | aprāḥ | antárikṣam | mahi-tvā́ / satyám | addhā́ | nákiḥ | anyáḥ | tvā́-vān ||1.52.13||
ná | yásya | dyā́vāpr̥thivī́ íti | ánu | vyácaḥ / ná | síndhavaḥ | rájasaḥ | ántam | ānaśúḥ || ná | utá | svá-vr̥ṣṭim | máde | asya | yúdhyataḥ / ékaḥ | anyát | cakr̥ṣe | víśvam | ānuṣák ||1.52.14||
ā́rcan | átra | marútaḥ | sásmin | ājaú / víśve | devā́saḥ | amadan | ánu | tvā || vr̥trásya | yát | bhr̥ṣṭi-mátā | vadhéna / ní | tvám | indra | práti | ānám | jaghántha ||1.52.15||
//14//.

-rv_1:4/15- (rv_1,53)
ní | ūm̐ íti | sú | vā́cam | prá | mahé | bharāmahe / gíraḥ | índrāya | sádane | vivásvataḥ || nú | cit | hí | rátnam | sasatā́m-iva | ávidat / ná | duḥ-stutíḥ | draviṇaḥ-déṣu | śasyate ||1.53.1||
duráḥ | áśvasya | duráḥ | indra | góḥ | asi / duráḥ | yávasya | vásunaḥ | ináḥ | pátiḥ || śikṣā-naráḥ | pra-dívaḥ | ákāma-karśanaḥ / sákhā | sákhi-bhyaḥ | tám | idám | gr̥ṇīmasi ||1.53.2||
śácī-vaḥ | indra | puru-kr̥t | dyumat-tama / táva | ít | idám | abhítaḥ | cekite | vásu || átaḥ | sam-gŕ̥bhya | abhi-bhūte | ā́ | bhara / mā́ | tvā-yatáḥ | jaritúḥ | kā́mam | ūnayīḥ ||1.53.3||
ebhíḥ | dyú-bhiḥ | su-mánāḥ | ebhíḥ | índu-bhiḥ / niḥ-undhānáḥ | ámatim | góbhiḥ | aśvínā || índreṇa | dásyum | daráyantaḥ | índu-bhiḥ / yutá-dveṣasaḥ | sám | iṣā́ | rabhemahi ||1.53.4||
sám | indra | rāyā́ | sám | iṣā́ | rabhemahi / sám | vā́jebhiḥ | puru-candraíḥ | abhídyu-bhiḥ || sám | devyā́ | prá-matyā | vīrá-śuṣmayā / gó-agrayā | áśva-vatyā | rabhemahi ||1.53.5||
//15//.

-rv_1:4/16-
té | tvā | mádāḥ | amadan | tā́ni | vŕ̥ṣṇyā / té | sómāsaḥ | vr̥tra-hátyeṣu | sat-pate || yát | kāráve | dáśa | vr̥trā́ṇi | apratí / barhíṣmate | ní | sahásrāṇi | barháyaḥ ||1.53.6||
yudhā́ | yúdham | úpa | gha | ít | eṣi | dhr̥śṇu-yā́ / purā́ | púram | sám | idám | haṁsi | ójasā || námyā | yát | indra | sákhyā | parā-váti / ni-barháyaḥ | námucim | nā́ma | māyínam ||1.53.7||
tvám | kárañjam | utá | parṇáyam | vadhīḥ / téjiṣṭhayā | atithi-gvásya | vartanī́ || tvám | śatā́ | váṅgr̥dasya | abhinat | púraḥ / ananu-dáḥ | pári-sūtāḥ | r̥jíśvanā ||1.53.8||
tvám | etā́n | jana-rā́jñaḥ | dvíḥ | dáśa / abandhúnā | su-śrávasā | upa-jagmúṣaḥ || ṣaṣṭím | sahásrā | navatím | náva | śrutáḥ / ní | cakréṇa | ráthyā | duḥ-pádā | avr̥ṇak ||1.53.9||
tvám | āvitha | su-śrávasam | táva | ūtí-bhiḥ / táva | trā́ma-bhiḥ | indra | tū́rvayāṇam || tvám | asmai | kútsam | atithi-gvám | āyúm / mahé | rā́jñe | yū́ne | arandhanāyaḥ ||1.53.10||
yé | ut-ŕ̥ci | indra | devá-gopāḥ / sákhāyaḥ | te | śivá-tamāḥ | ásāma || tvā́m | stoṣāma | tváyā | su-vī́rāḥ / drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||1.53.11||
//16//.

-rv_1:4/17- (rv_1,54)
mā́ | naḥ | asmín | magha-van | pr̥t-sú | áṁhasi / nahí | te | ántaḥ | śávasaḥ | pari-náśe || ákrandayaḥ | nadyàḥ | róruvat | vánā / kathā́ | ná | kṣoṇī́ḥ | bhiyásā | sám | ārata ||1.54.1||
árca | śakrā́ya | śākíne | śácī-vate / śr̥ṇvántam | índram | maháyan | abhí | stuhi || yáḥ | dhr̥ṣṇúnā | śávasā | ródasī íti | ubhé íti / vŕ̥ṣā | vr̥ṣa-tvā́ | vr̥ṣabháḥ | ni-r̥ñjáte ||1.54.2||
árca | divé | br̥haté | śūṣyàm | vácaḥ / svá-kṣatram | yásya | dhr̥ṣatáḥ | dhr̥ṣát | mánaḥ || br̥hát-śravāḥ | ásuraḥ | barháṇā | kr̥táḥ / puráḥ | hári-bhyām | vr̥ṣabháḥ | ráthaḥ | hí | sáḥ ||1.54.3||
tvám | diváḥ | br̥hatáḥ | sā́nu | kopayaḥ / áva | tmánā | dhr̥ṣatā́ | śámbaram | bhinat || yát | māyínaḥ | vrandínaḥ | mandínā | dhr̥ṣát / śitā́m | gábhastim | aśánim | pr̥tanyási ||1.54.4||
ní | yát | vr̥ṇákṣi | śvasanásya | mūrdháni / śúṣṇasya | cit | vrandínaḥ | róruvat | vánā || prācī́nena | mánasā | barháṇā-vatā / yát | adyá | cit | kr̥ṇávaḥ | káḥ | tvā | pári ||1.54.5||
//17//.

-rv_1:4/18-
tvám | āvitha | náryam | turváśam | yádum / tvám | turvī́tim | vayyàm | śatakrato íti śata-krato || tvám | rátham | étaśam | kŕ̥tvye | dháne / tvám | púraḥ | navatím | dambhayaḥ | náva ||1.54.6||
sáḥ | gha | rā́jā | sát-patiḥ | śūśuvat | jánaḥ / rātá-havyaḥ | práti | yáḥ | śā́sam | ínvati || ukthā́ | vā | yáḥ | abhi-gr̥ṇā́ti | rā́dhasā / dā́nuḥ | asmai | úparā | pinvate | diváḥ ||1.54.7||
ásamam | kṣatrám | ásamā | manīṣā́ / prá | soma-pā́ḥ | ápasā | santu | néme || yé | te | indra | dadúṣaḥ | vardháyanti / máhi | kṣatrám | stháviram | vŕ̥ṣṇyam | ca ||1.54.8||
túbhya | ít | eté | bahulā́ḥ | ádri-dugdhāḥ / camū-sádaḥ | camasā́ḥ | indra-pā́nāḥ || ví | aśnuhi | tarpáya | kā́mam | eṣām / átha | mánaḥ | vasu-déyāya | kr̥ṣva ||1.54.9||
apā́m | atiṣṭhat | dharúṇa-hvaram | támaḥ / antáḥ | vr̥trásya | jaṭháreṣu | párvataḥ || abhí | īm | índraḥ | nadyàḥ | vavríṇā | hitā́ḥ / víśvāḥ | anu-sthā́ḥ | pravaṇéṣu | jighnate ||1.54.10||
sáḥ | śé-vr̥dham | ádhi | dhāḥ | dyumnám | asmé íti / máhi | kṣatrám | janāṣā́ṭ | indra | távyam || rákṣa | ca | naḥ | maghónaḥ | pāhí | sūrī́n / rāyé | ca | naḥ | su-apatyaí | iṣé | dhāḥ ||1.54.11||
//18//.

-rv_1:4/19- (rv_1,55)
diváḥ | cit | asya | varimā́ | ví | paprathe / índram | ná | mahnā́ | pr̥thivī́ | caná | práti || bhīmáḥ | túviṣmān | carṣaṇí-bhyaḥ | ā-tapáḥ / śíśīte | vájram | téjase | ná | váṁsagaḥ ||1.55.1||
sáḥ | arṇaváḥ | ná | nadyàḥ | samudríyaḥ / práti | gr̥bhṇāti | ví-śritāḥ | várīma-bhiḥ || índraḥ | sómasya | pītáye | vr̥ṣa-yate / sanā́t | sáḥ | yudhmáḥ | ójasā | panasyate ||1.55.2||
tvám | tám | indra | párvatam | ná | bhójase / maháḥ | nr̥mṇásya | dhármaṇām | irajyasi || prá | vīryèṇa | devátā | áti | cekite / víśvasmai | ugráḥ | kármaṇe | puráḥ-hitaḥ ||1.55.3||
sáḥ | ít | váne | namasyú-bhiḥ | vacasyate / cā́ru | jáneṣu | pra-bruvāṇáḥ | indriyám || vŕ̥ṣā | chánduḥ | bhavati | haryatáḥ | vŕ̥ṣā / kṣémeṇa | dhénām | magháv-ā | yát | ínvati ||1.55.4||
sáḥ | ít | mahā́ni | sam-ithā́ni | majmánā / kr̥ṇóti | yudhmáḥ | ójasā | jánebhyaḥ || ádha | caná | śrát | dadhati | tvíṣi-mate / índrāya | vájram | ni-ghánighnate | vadhám ||1.55.5||
//19//.

-rv_1:4/20-
sáḥ | hí | śravasyúḥ | sádanāni | kr̥trímā / kṣmayā́ | vr̥dhānáḥ | ójasā | vi-nāśáyan || jyótīṁṣi | kr̥ṇván | avr̥kā́ṇi | yájyave / áva | su-krátuḥ | sártavaí | apáḥ | sr̥jat ||1.55.6||
dānā́ya | mánaḥ | soma-pāvan | astu | te / arvā́ñcā | hárī íti | vandana-śrut | ā́ | kr̥dhi || yámiṣṭhāsaḥ | sā́rathayaḥ | yé | indrá | te / ná | tvā | kétāḥ | ā́ | dabhnuvanti | bhū́rṇayaḥ ||1.55.7||
ápra-kṣitam | vásu | bibharṣi | hástayoḥ / áṣāḷham | sáhaḥ | tanvì | śrutáḥ | dadhe || ā́-vr̥tāsaḥ | avatā́saḥ | ná | kartŕ̥-bhiḥ / tanū́ṣu | te | krátavaḥ | indra | bhū́rayaḥ ||1.55.8||
//20//.

-rv_1:4/21- (rv_1,56)
eṣáḥ | prá | pūrvī́ḥ | áva | tásya | camríṣaḥ / átyaḥ | ná | yóṣām | út | ayaṁsta | bhurváṇiḥ || dákṣam | mahé | pāyayate | hiraṇyáyam / rátham | ā-vŕ̥tya | hári-yogam | ŕ̥bhvasam ||1.56.1||
tám | gūrtáyaḥ | neman-íṣaḥ | párīṇasaḥ / samudrám | ná | sam-cáraṇe | saniṣyávaḥ || pátim | dákṣasya | vidáthasya | nú | sáhaḥ / girím | ná | venā́ḥ | ádhi | roha | téjasā ||1.56.2||
sáḥ | turváṇiḥ | mahā́n | areṇú | paúṁsye / giréḥ | bhr̥ṣṭíḥ | ná | bhrājate | tujā́ | śávaḥ || yéna | śúṣṇam | māyínam | āyasáḥ | máde / dudhráḥ | ābhū́ṣu | ramáyat | ní | dā́mani ||1.56.3||
devī́ | yádi | táviṣī | tvā́-vr̥dhā | ūtáye / índram | sísakti | uṣásam | ná | sū́ryaḥ || yáḥ | dhr̥ṣṇúnā | śávasā | bā́dhate | támaḥ / íyarti | reṇúm | br̥hát | arhari-svániḥ ||1.56.4||
ví | yát | tiráḥ | dharúṇam | ácyutam | rájaḥ / átisthipaḥ | diváḥ | ā́tāsu | barháṇā || svàḥ-mīḷhe | yát | máde | indra | hárṣyā | áhan / vr̥trám | níḥ | apā́m | aubjaḥ | arṇavám ||1.56.5||
tvám | diváḥ | dharúṇam | dhiṣe | ójasā / pr̥thivyā́ḥ | indra | sádaneṣu | mā́hinaḥ || tvám | sutásya | máde | ariṇāḥ | apáḥ / ví | vr̥trásya | samáyā | pāṣyā̀ | arujaḥ ||1.56.6||
//21//.

-rv_1:4/22- (rv_1,57)
prá | máṁhiṣṭhāya | br̥haté | br̥hát-raye / satyá-śuṣmāya | taváse | matím | bhare || apā́m-iva | pravaṇé | yásya | duḥ-dháram / rā́dhaḥ | viśvá-āyu | śávase | ápa-vr̥tam ||1.57.1||
ádha | te | víśvam | ánu | ha | asat | iṣṭáye / ā́paḥ | nimnā́-iva | sávanā | havíṣmataḥ || yát | párvate | ná | sam-áśīta | haryatáḥ / índrasya | vájraḥ | śnáthitā | hiraṇyáyaḥ ||1.57.2||
asmaí | bhīmā́ya | námasā | sám | adhvaré / úṣaḥ | ná | śubhre | ā́ | bhara | pánīyase || yásya | dhā́ma | śrávase | nā́ma | indriyám / jyótiḥ | ákāri | harítaḥ | ná | áyase ||1.57.3||
imé | te | indra | té | vayám | puru-stuta / yé | tvā | ā-rábhya | cárāmasi | prabhuvaso íti prabhu-vaso || nahí | tvát | anyáḥ | girvaṇaḥ | gíraḥ | sághat / kṣoṇī́ḥ-iva | práti | naḥ | harya | tát | vácaḥ ||1.57.4||
bhū́ri | te | indra | vīryàm | táva | smasi / asyá | stotúḥ | maghá-van | kā́mam | ā́ | pr̥ṇa || ánu | te | dyaúḥ | br̥hatī́ | vīryàm | mame / iyám | ca | te | pr̥thivī́ | neme | ójase ||1.57.5||
tvám | tám | indra | párvatam | mahā́m | urúm / vájreṇa | vajrin | parva-śáḥ | cakartitha || áva | asr̥jaḥ | ní-vr̥tāḥ | sártavaí | apáḥ / satrā́ | víśvam | dadhiṣe | kévalam | sáhaḥ ||1.57.6||
//22//.

-rv_1:4/23- (rv_1,58)
nú | cit | sahaḥ-jā́ḥ | amŕ̥taḥ | ní | tundate / hótā | yát | dūtáḥ | ábhavat | vivásvataḥ || ví | sā́dhiṣṭhebhiḥ | pathí-bhiḥ | rájaḥ | mame / ā́ | devá-tātā | havíṣā | vivāsati ||1.58.1||
ā́ | svám | ádma | yuvámānaḥ | ajáraḥ / tr̥ṣú | aviṣyán | ataséṣu | tiṣṭhati || átyaḥ | ná | pr̥ṣṭhám | pruṣitásya | rocate / diváḥ | ná | sā́nu | stanáyan | acikradat ||1.58.2||
krāṇā́ | rudrébhiḥ | vásu-bhiḥ | puráḥ-hitaḥ / hótā | ní-sattaḥ | rayiṣā́ṭ | ámartyaḥ || ráthaḥ | ná | vikṣú | r̥ñjasānáḥ | āyúṣu / ví | ānuṣák | vā́ryā | deváḥ | r̥ṇvati ||1.58.3||
ví | vā́ta-jūtaḥ | ataséṣu | tiṣṭhate / vŕ̥thā | juhū́bhiḥ | sŕ̥ṇyā | tuvi-sváṇiḥ || tr̥ṣú | yát | agne | vanínaḥ | vr̥ṣa-yáse / kr̥ṣṇám | te | éma | rúśat-ūrme | ajara ||1.58.4||
tápuḥ-jambhaḥ | váne | ā́ | vā́ta-coditaḥ / yūthé | ná | sāhvā́n | áva | vāti | váṁsagaḥ || abhi-vrájan | ákṣitam | pā́jasā | rájaḥ / sthātúḥ | carátham | bhayate | patatríṇaḥ ||1.58.5||
//23//.

-rv_1:4/24-
dadhúḥ | tvā | bhŕ̥gavaḥ | mā́nuṣeṣu | ā́ / rayím | ná | cā́rum | su-hávam | jánebhyaḥ || hótāram | agne | átithim | váreṇyam / mitrám | ná | śévam | divyā́ya | jánmane ||1.58.6||
hótāram | saptá | juhvàḥ | yájiṣṭham / yám | vāghátaḥ | vr̥ṇáte | adhvaréṣu || agním | víśveṣām | aratím | vásūnām / saparyā́mi | práyasā | yā́mi | rátnam ||1.58.7||
ácchidrā | sūno íti | sahasaḥ | naḥ | adyá / stotŕ̥-bhyaḥ | mitra-mahaḥ | śárma | yaccha || ágne | gr̥ṇántam | áṁhasaḥ | uruṣya / ū́rjaḥ | napāt | pūḥ-bhíḥ | ā́yasībhiḥ ||1.58.8||
bháva | várūtham | gr̥ṇaté | vibhā-vaḥ / bháva | magha-van | maghávat-bhyaḥ | śárma || uruṣyá | agne | áṁhasaḥ | gr̥ṇántam / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.58.9||
//24//.

-rv_1:4/25- (rv_1,59)
vayā́ḥ | ít | agne | agnáyaḥ | te | anyé / tvé íti | víśve | amŕ̥tāḥ | mādayante || vaíśvānara | nā́bhiḥ | asi | kṣitīnā́m / sthū́ṇā-iva | jánān | upa-mít | yayantha ||1.59.1||
mūrdhā́ | diváḥ | nā́bhiḥ | agníḥ | pr̥thivyā́ḥ / átha | abhavat | aratíḥ | ródasyoḥ || tám | tvā | devā́saḥ | ajanayanta | devám / vaíśvānara | jyótiḥ | ít | ā́ryāya ||1.59.2||
ā́ | sū́rye | ná | raśmáyaḥ | dhruvā́saḥ / vaiśvānaré | dadhire | agnā́ | vásūni || yā́ | párvateṣu | óṣadhīṣu | ap-sú / yā́ | mā́nuṣeṣu | ási | tásya | rā́jā ||1.59.3||
br̥hatī́ ivéti br̥hatī́-iva | sūnáve | ródasī íti / gíraḥ | hótā | manuṣyàḥ | ná | dákṣaḥ || svàḥ-vate | satyá-śuṣmāya | pūrvī́ḥ / vaiśvānarā́ya | nŕ̥-tamāya | yahvī́ḥ ||1.59.4||
diváḥ | cit | te | br̥hatáḥ | jāta-vedaḥ / vaíśvānara | prá | ririce | mahi-tvám || rā́jā | kr̥ṣṭīnā́m | asi | mā́nuṣīṇām / yudhā́ | devébhyaḥ | várivaḥ | cakartha ||1.59.5||
prá | nú | mahi-tvám | vr̥ṣabhásya | vocam / yám | pūrávaḥ | vr̥tra-hánam | sácante || vaiśvānaráḥ | dásyum | agníḥ | jaghanvā́n / ádhūnot | kā́ṣṭhāḥ | áva | śámbaram | bhet ||1.59.6||
vaiśvānaráḥ | mahimnā́ | viśvá-kr̥ṣṭiḥ / bharát-vājeṣu | yajatáḥ | vibhā́-vā || śāta-vaneyé | śatínībhiḥ | agníḥ / puru-nīthé | jarate | sūnŕ̥tā-vān ||1.59.7||
//25//.

-rv_1:4/26- (rv_1,60)
váhnim | yaśásam | vidáthasya | ketúm / supra-avyàm | dūtám | sadyáḥ-artham || dvi-jánmānam | rayím-iva | pra-śastám / rātím | bharat | bhŕ̥gave | mātaríśvā ||1.60.1||
asyá | śā́suḥ | ubháyāsaḥ | sacante / havíṣmantaḥ | uśíjaḥ | yé | ca | mártāḥ || diváḥ | cit | pū́rvaḥ | ní | asādi | hótā / ā-pŕ̥cchyaḥ | viśpátiḥ | vikṣú | vedhā́ḥ ||1.60.2||
tám | návyasī | hr̥dáḥ | ā́ | jā́yamānam / asmát | su-kīrtíḥ | mádhu-jihvam | aśyāḥ || yám | r̥tvíjaḥ | vr̥jáne | mā́nuṣāsaḥ / práyasvantaḥ | āyávaḥ | jī́jananta ||1.60.3||
uśík | pāvakáḥ | vásuḥ | mā́nuṣeṣu / váreṇyaḥ | hótā | adhāyi | vikṣú || dámūnāḥ | gr̥há-patiḥ | dáme | ā́ / agníḥ | bhuvat | rayi-pátiḥ | rayīṇā́m ||1.60.4||
tám | tvā | vayám | pátim | agne | rayīṇā́m / prá | śaṁsāmaḥ | matí-bhiḥ | gótamāsaḥ || āśúm | ná | vājam-bharám | marjáyantaḥ / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.60.5||
//26//.

-rv_1:4/27- (rv_1,61)
asmaí | ít | ūm̐ íti | prá | taváse | turā́ya / práyaḥ | ná | harmi | stómam | mā́hināya || ŕ̥cīṣamāya | ádhri-gave | óham / índrāya | bráhmāṇi | rātá-tamā ||1.61.1||
asmaí | ít | ūm̐ íti | práyaḥ-iva | prá | yaṁsi / bhárāmi | āṅgūṣám | bā́dhe | su-vr̥ktí || índrāya | hr̥dā́ | mánasā | manīṣā́ / pratnā́ya | pátye | dhíyaḥ | marjayanta ||1.61.2||
asmaí | ít | ūm̐ íti | tyám | upa-mám | svaḥ-sā́m / bhárāmi | āṅgūṣám | āsyèna || máṁhiṣṭham | ácchokti-bhiḥ | matīnā́m / suvr̥ktí-bhiḥ | sūrím | vavr̥dhádhyai ||1.61.3||
asmaí | ít | ūm̐ íti | stómam | sám | hinomi / rátham | ná | táṣṭā-iva | tát-sināya || gíraḥ | ca | gírvāhase | su-vr̥ktí / índrāya | viśvam-invám | médhirāya ||1.61.4||
asmaí | ít | ūm̐ íti | sáptim-iva | śravasyā́ / índrāya | arkám | juhvā̀ | sám | añje || vīrám | dāná-okasam | vandádhyai / purā́m | gūrtá-śravasam | darmā́ṇam ||1.61.5||
//27//.

-rv_1:4/28-
asmaí | ít | ūm̐ íti | tváṣṭā | takṣat | vájram / svápaḥ-tamam | svaryàm | ráṇāya || vr̥trásya | cit | vidát | yéna | márma / tuján | ī́śānaḥ | tujatā́ | kiyedhā́ḥ ||1.61.6||
asyá | ít | ūm̐ íti | mātúḥ | sávaneṣu | sadyáḥ / maháḥ | pitúm | papi-vā́n | cā́ru | ánnā || muṣāyát | víṣṇuḥ | pacatám | sáhīyān / vídhyat | varāhám | tiráḥ | ádrim | ástā ||1.61.7||
asmaí | ít | ūm̐ íti | gnā́ḥ | cit | devá-patnīḥ / índrāya | arkám | ahi-hátye | ūvurítyūvuḥ || pári | dyā́vāpr̥thivī́ íti | jabhre | urvī́ íti / ná | asya | té íti | mahimā́nam | pári | sta íti staḥ ||1.61.8||
asyá | ít | evá | prá | ririce | mahi-tvám / diváḥ | pr̥thivyā́ḥ | pári | antárikṣāt || sva-rā́ṭ | índraḥ | dáme | ā́ | viśvá-gūrtaḥ / su-aríḥ | ámatraḥ | vavakṣe | ráṇāya ||1.61.9||
asyá | ít | evá | śávasā | śuṣántam / ví | vr̥ścat | vájreṇa | vr̥trám | índraḥ || gā́ḥ | ná | vrāṇā́ḥ | avánīḥ | amuñcat / abhí | śrávaḥ | dāváne | sá-cetāḥ ||1.61.10||
//28//.

-rv_1:4/29-
asyá | ít | ūm̐ íti | tveṣásā | ranta | síndhavaḥ / pári | yát | vájreṇa | sīm | áyacchat || īśāna-kŕ̥t | dāśúṣe | daśasyán / turvī́taye | gādhám | turváṇiḥ | karíti kaḥ ||1.61.11||
asmaí | ít | ūm̐ íti | prá | bhara | tū́tujānaḥ / vr̥trā́ya | vájram | ī́śānaḥ | kiyedhā́ḥ || góḥ | ná | párva | ví | rada | tíraścā / íṣyan | árṇāṁsi | apā́m | carádhyai ||1.61.12||
asyá | ít | ūm̐ íti | prá | brūhi | pūrvyā́ṇi / turásya | kármāṇi | návyaḥ | ukthaíḥ || yudhé | yát | iṣṇānáḥ | ā́yudhāni / r̥ghāyámāṇaḥ | ni-riṇā́ti | śátrūn ||1.61.13||
asyá | ít | ūm̐ íti | bhiyā́ | giráyaḥ | ca | dr̥ḷhā́ḥ / dyā́vā | ca | bhū́ma | janúṣaḥ | tujete íti || úpo íti | venásya | jóguvānaḥ | oṇím / sadyáḥ | bhuvat | vīryā̀ya | nodhā́ḥ ||1.61.14||
asmaí | ít | ūm̐ íti | tyát | ánu | dāyi | eṣām / ékaḥ | yát | vavné | bhū́reḥ | ī́śānaḥ || prá | étaśam | sū́rye | paspr̥dhānám / saúvaśvye | súsvim | āvat | índraḥ ||1.61.15||
evá | te | hāri-yojana | su-vr̥ktí / índra | bráhmāṇi | gótamāsaḥ | akran || ā́ | eṣu | viśvá-peśasam | dhíyam | dhāḥ / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.61.16||
//29//.

-rv_1:5/1- (rv_1,62)
prá | manmahe | śavasānā́ya | śūṣám / āṅgūṣám | gírvaṇase | aṅgirasvát || suvr̥ktí-bhiḥ | stuvaté | r̥gmiyā́ya / árcāma | arkám | náre | ví-śrutāya ||1.62.1||
prá | vaḥ | mahé | máhi | námaḥ | bharadhvam / āṅgūṣyàm | śavasānā́ya | sā́ma || yéna | naḥ | pū́rve | pitáraḥ | pada-jñā́ḥ / árcantaḥ | áṅgirasaḥ | gā́ḥ | ávindan ||1.62.2||
índrasya | áṅgirasām | ca | iṣṭaú / vidát | sarámā | tánayāya | dhāsím || bŕ̥haspátiḥ | bhinát | ádrim | vidát | gā́ḥ / sám | usríyābhiḥ | vāvaśanta | náraḥ ||1.62.3||
sáḥ | su-stúbhā | sáḥ | stubhā́ | saptá | vípraiḥ / svaréṇa | ádrim | svaryàḥ | náva-gvaiḥ || saraṇyú-bhiḥ | phali-gám | indra | śakra / valám | ráveṇa | darayaḥ | dáśa-gvaiḥ ||1.62.4||
gr̥ṇānáḥ | áṅgiraḥ-bhiḥ | dasma | ví | vaḥ / uṣásā | sū́ryeṇa | góbhiḥ | ándhaḥ || ví | bhū́myāḥ | aprathayaḥ | indra | sā́nu / diváḥ | rájaḥ | úparam | astabhāyaḥ ||1.62.5||
//1//.

-rv_1:5/2-
tát | ūm̐ íti | práyakṣa-tamam | asya | kárma / dasmásya | cā́ru-tamam | asti | dáṁsaḥ || upa-hvaré | yát | úparāḥ | ápinvat / mádhu-arṇasaḥ | nadyàḥ | cátasraḥ ||1.62.6||
dvitā́ | ví | vavre | sa-nájā | sánīḷe íti sá-nīḷe / ayā́syaḥ | stávamānebhiḥ | arkaíḥ || bhágaḥ | ná | méne íti | paramé | ví-oman / ádhārayat | ródasī íti | su-dáṁsāḥ ||1.62.7||
sanā́t | dívam | pári | bhū́ma | vírūpe íti ví-rūpe / punaḥ-bhúvā | yuvatī́ íti | svébhiḥ | évaiḥ || kr̥ṣṇébhiḥ | aktā́ | uṣā́ḥ | rúśat-bhiḥ / vápuḥ-bhiḥ | ā́ | carataḥ | anyā́-anyā ||1.62.8||
sánemi | sakhyám | su-apasyámānaḥ / sūnúḥ | dādhāra | śávasā | su-dáṁsāḥ || āmā́su | cit | dadhiṣe | pakvám | antáríti / páyaḥ | kr̥ṣṇā́su | rúśat | róhiṇīṣu ||1.62.9||
sanā́t | sá-nīḷāḥ | avánīḥ | avātā́ḥ / vratā́ | rakṣante | amŕ̥tāḥ | sáhaḥ-bhiḥ || purú | sahásrā | jánayaḥ | ná | pátnīḥ / duvasyánti | svásāraḥ | áhrayāṇam ||1.62.10||
//2//.

-rv_1:5/3-
sanā-yúvaḥ | námasā | návyaḥ | arkaíḥ / vasu-yávaḥ | matáyaḥ | dasma | dadruḥ || pátim | ná | pátnīḥ | uśatī́ḥ | uśántam / spr̥śánti | tvā | śavasā-van | manīṣā́ḥ ||1.62.11||
sanā́t | evá | táva | rā́yaḥ | gábhastau / ná | kṣī́yante | ná | úpa | dasyanti | dasma || dyu-mā́n | asi | krátu-mān | indra | dhī́raḥ / śíkṣa | śacī-vaḥ | táva | naḥ | śácībhiḥ ||1.62.12||
sanā-yaté | gótamaḥ | indra | návyam / átakṣat | bráhma | hari-yójanāya || su-nīthā́ya | naḥ | śavasāna | nodhā́ḥ / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.62.13||
//3//.

-rv_1:5/4- (rv_1,63)
tvám | mahā́n | indra | yáḥ | ha | śúṣmaiḥ / dyā́vā | jajñānáḥ | pr̥thivī́ íti | áme | ghāḥ || yát | ha | te | víśvā | giráyaḥ | cit | ábhvā / bhiyā́ | dr̥ḷhā́saḥ | kiráṇāḥ | ná | aíjan ||1.63.1||
ā́ | yát | hárī íti | indra | ví-vratā | véḥ / ā́ | te | vájram | jaritā́ | bāhvóḥ | dhāt || yéna | aviharyatakrato ítyaviharyata-krato | amítrān / púraḥ | iṣṇā́si | puru-hūta | pūrvī́ḥ ||1.63.2||
tvám | satyáḥ | indra | dhr̥ṣṇúḥ | etā́n / tvám | r̥bhukṣā́ḥ | náryaḥ | tvám | ṣā́ṭ || tvám | śúṣṇam | vr̥jáne | pr̥kṣé | āṇaú / yū́ne | kútsāya | dyu-máte | sácā | ahan ||1.63.3||
tvám | ha | tyát | indra | codīḥ | sákhā / vr̥trám | yát | vajrin | vr̥ṣa-karman | ubhnā́ḥ || yát | ha | śūra | vr̥ṣa-manaḥ | parācaíḥ / ví | dásyūn | yónau | ákr̥taḥ | vr̥thāṣā́ṭ ||1.63.4||
tvám | ha | tyát | indra | áriṣaṇyan / dr̥ḷhásya | cit | mártānām | ájuṣṭau || ví | asmát | ā́ | kā́ṣṭhāḥ | árvate | vaḥ / ghanā́-iva | vajrin | śnathihi | amítrān ||1.63.5||
//4//.

-rv_1:5/5-
tvā́m | ha | tyát | indra | árṇa-sātau / svàḥ-mīḷhe | náraḥ | ājā́ | havante || táva | svadhā-vaḥ | iyám | ā́ | sa-maryé / ūtíḥ | vā́jeṣu | atasā́yyā | bhūt ||1.63.6||
tvám | ha | tyát | indra | saptá | yúdhyan / púraḥ | vajrin | puru-kútsāya | dardaríti dardaḥ || barhíḥ | ná | yát | su-dā́se | vŕ̥thā | várk / aṁhóḥ | rājan | várivaḥ | pūráve | kaḥ ||1.63.7||
tvám | tyā́m | naḥ | indra | deva | citrā́m / íṣam | ā́paḥ | ná | pīpayaḥ | pári-jman || yáyā | śūra | práti | asmábhyam | yáṁsi / tmánam | ū́rjam | ná | viśvádha | kṣáradhyai ||1.63.8||
ákāri | te | indra | gótamebhiḥ / bráhmāṇi | ā́-uktā | námasā | hári-bhyām || su-péśasam | vā́jam | ā́ | bhara | naḥ / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.63.9||
//5//.

-rv_1:5/6-
(rv_1,64)
vŕ̥ṣṇe | śárdhāya | sú-makhāya | vedháse / nódhaḥ | su-vr̥ktím | prá | bhara | marút-bhyaḥ || apáḥ | ná | dhī́raḥ | mánasā | su-hástyaḥ / gíraḥ | sám | añje | vidátheṣu | ā-bhúvaḥ ||1.64.1||
té | jajñire | diváḥ | r̥ṣvā́saḥ | ukṣáṇaḥ / rudrásya | máryāḥ | ásurāḥ | arepásaḥ || pāvakā́saḥ | śúcayaḥ | sū́ryāḥ-iva / sátvānaḥ | ná | drapsínaḥ | ghorá-varpasaḥ ||1.64.2||
yúvānaḥ | rudrā́ḥ | ajárāḥ | abhok-hánaḥ / vavakṣúḥ | ádhri-gāvaḥ | párvatāḥ-iva || dr̥ḷhā́ | cit | víśvā | bhúvanāni | pā́rthivā / prá | cyāvayanti | divyā́ni | majmánā ||1.64.3||
citraíḥ | añjí-bhiḥ | vápuṣe | ví | añjate / vákṣaḥ-su | rukmā́n | ádhi | yetire | śubhé || áṁseṣu | eṣām | ní | mimr̥kṣuḥ | r̥ṣṭáyaḥ / sākám | jajñire | svadháyā | diváḥ | náraḥ ||1.64.4||
īśāna-kŕ̥taḥ | dhúnayaḥ | riśā́dasaḥ / vā́tān | vi-dyútaḥ | táviṣībhiḥ | akrata || duhánti | ū́dhaḥ | divyā́ni | dhū́tayaḥ / bhū́mim | pinvanti | páyasā | pári-jrayaḥ ||1.64.5||
//6//.

-rv_1:5/7-
pínvanti | apáḥ | marútaḥ | su-dā́navaḥ / páyaḥ | ghr̥tá-vat | vidátheṣu | ā-bhúvaḥ || átyam | ná | mihé | ví | nayanti | vājínam / útsam | duhanti | stanáyantam | ákṣitam ||1.64.6||
mahiṣā́saḥ | māyínaḥ | citrá-bhānavaḥ / giráyaḥ | ná | svá-tavasaḥ | raghu-syádaḥ || mr̥gā́ḥ-iva | hastínaḥ | khādatha | vánā / yát | ā́ruṇīṣu | táviṣīḥ | áyugdhvam ||1.64.7||
siṁhā́ḥ-iva | nānadati | prá-cetasaḥ / piśā́ḥ-iva | su-píśaḥ | viśvá-vedasaḥ || kṣápaḥ | jínvantaḥ | pŕ̥ṣatībhiḥ | r̥ṣṭí-bhiḥ / sám | ít | sa-bā́dhaḥ | śávasā | áhi-manyavaḥ ||1.64.8||
ródasī íti | ā́ | vadata | gaṇa-śriyaḥ / nŕ̥-sācaḥ | śū́rāḥ | śávasā | áhi-manyavaḥ || ā́ | vandhúreṣu | amátiḥ | ná | darśatā́ / vi-dyút | ná | tasthau | marutaḥ | rátheṣu | vaḥ ||1.64.9||
viśvá-vedasaḥ | rayí-bhiḥ | sám-okasaḥ / sám-miślāsaḥ | táviṣībhiḥ | vi-rapśínaḥ || ástāraḥ | íṣum | dadhire | gábhastyoḥ / anantá-śuṣmāḥ | vŕ̥ṣa-khādayaḥ | náraḥ ||1.64.10||
//7//.

-rv_1:5/8-
hiraṇyáyebhiḥ | paví-bhiḥ | payaḥ-vŕ̥dhaḥ / út | jighnante | ā-pathyàḥ | ná | párvatān || makhā́ḥ | ayā́saḥ | sva-sŕ̥taḥ | dhruva-cyútaḥ / dudhra-kŕ̥taḥ | marútaḥ | bhrā́jat-r̥ṣṭayaḥ ||1.64.11||
ghŕ̥ṣum | pāvakám | vanínam | ví-carṣaṇim / rudrásya | sūnúm | havásā | gr̥ṇīmasi || rajaḥ-túram | tavásam | mā́rutam | gaṇám / r̥jīṣíṇam | vŕ̥ṣaṇam | saścata | śriyé ||1.64.12||
prá | nú | sáḥ | mártaḥ | śávasā | jánān | áti / tasthaú | vaḥ | ūtī́ | marútaḥ | yám | ā́vata || árvat-bhiḥ | vā́jam | bharate | dhánā | nŕ̥-bhiḥ / ā-pŕ̥cchyam | krátum | ā́ | kṣeti | púṣyati ||1.64.13||
carkŕ̥tyam | marutaḥ | pr̥t-sú | dustáram / dyu-mántam | śúṣmam | maghávat-su | dhattana || dhana-spŕ̥tam | ukthyàm | viśvá-carṣaṇim / tokám | puṣyema | tánayam | śatám | hímāḥ ||1.64.14||
nú | sthirám | marutaḥ | vīrá-vantam / r̥ti-sáham | rayím | asmā́su | dhatta || sahasríṇam | śatínam | śūśu-vā́ṁsam / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||1.64.15||
//8//.

-rv_1:5/9- (rv_1,65)
paśvā́ | ná | tāyúm | gúhā | cátantam / námaḥ | yujānám | námaḥ | váhantam ||1.65.1||
sa-jóṣāḥ | dhī́rāḥ | padaíḥ | ánu | gman / úpa | tvā | sīdan | víśve | yájatrāḥ ||1.65.2||
r̥tásya | devā́ḥ | ánu | vratā́ | guḥ / bhúvat | páriṣṭiḥ | dyaúḥ | ná | bhū́ma ||1.65.3||
várdhanti | īm | ā́paḥ | panvā́ | sú-śiśvim / r̥tásya | yónā | gárbhe | sú-jātam ||1.65.4||
puṣṭíḥ | ná | raṇvā́ | kṣitíḥ | ná | pr̥thvī́ / giríḥ | ná | bhújma | kṣódaḥ | ná | śam-bhú ||1.65.5||
átyaḥ | ná | ájman | sárga-prataktaḥ / síndhuḥ | ná | kṣódaḥ | káḥ | im | varāte ||1.65.6||
jāmíḥ | síndhūnām | bhrā́tā-iva | svásrām / íbhyān | ná | rā́jā | vánāni | atti ||1.65.7||
yát | vā́ta-jūtaḥ | vánā | ví | ásthāt / agníḥ | ha | dāti | róma | pr̥thivyā́ḥ ||1.65.8||
śvásiti | ap-sú | haṁsáḥ | ná | sī́dan / krátvā | cétiṣṭhaḥ | viśā́m | uṣaḥ-bhút ||1.65.9||
sómaḥ | ná | vedhā́ḥ | r̥tá-prajātaḥ / paśúḥ | ná | śíśvā | vi-bhúḥ | dūré-bhāḥ ||1.65.10||
//9//.

-rv_1:5/10- (rv_1,66)
rayíḥ | ná | citrā́ | sū́raḥ | ná | sam-dŕ̥k / ā́yuḥ | ná | prāṇáḥ | nítyaḥ | ná | sūnúḥ ||1.66.1||
tákvā | ná | bhū́rṇiḥ | vánā | sisakti / páyaḥ | ná | dhenúḥ | śúciḥ | vibhā́-vā ||1.66.2||
dādhā́ra | kṣémam | ókaḥ | ná | raṇváḥ / yávaḥ | ná | pakváḥ | jétā | jánānām ||1.66.3||
ŕ̥ṣiḥ | ná | stúbhvā | vikṣú | pra-śastáḥ / vājī́ | ná | prītáḥ | váyaḥ | dadhāti ||1.66.4||
duróka-śociḥ | krátuḥ | ná | nítyaḥ / jāyā́-iva | yónau | áram | víśvasmai ||1.66.5||
citráḥ | yát | ábhrāṭ | śvetáḥ | ná | vikṣú / ráthaḥ | ná | rukmī́ | tveṣáḥ | samát-su ||1.66.6||
sénā-iva | sr̥ṣṭā́ | ámam | dadhāti / ástuḥ | ná | didyút | tveṣá-pratīkā ||1.66.7||
yamáḥ | ha | jātáḥ | yamáḥ | jáni-tvam / jāráḥ | kanī́nām | pátiḥ | jánīnām ||1.66.8||
tám | vaḥ | carā́thā | vayám | vasatyā́ / ástam | ná | gā́vaḥ | nákṣante | iddhám ||1.66.9||
síndhuḥ | ná | kṣódaḥ | prá | nī́cīḥ | ainot / návanta | gā́vaḥ | svàḥ | dŕ̥śīke ||1.66.10||
//10//.

-rv_1:5/11- (rv_1,67)
váneṣu | jāyúḥ | márteṣu | mitráḥ / vr̥ṇīte | śruṣṭím | rā́jā-iva | ajuryám ||1.67.1||
kṣémaḥ | ná | sādhúḥ | krátuḥ | ná | bhadráḥ / bhúvat | su-ādhī́ḥ | hótā | havya-vā́ṭ ||1.67.2||
háste | dádhānaḥ | nr̥mṇā́ | víśvāni / áme | devā́n | dhāt | gúhā | ni-sī́dan ||1.67.3||
vidánti | īm | átra | náraḥ | dhiyam-dhā́ḥ / hr̥dā́ | yát | taṣṭā́n | mántrān | áśaṁsan ||1.67.4||
ajáḥ | ná | kṣā́m | dādhā́ra | pr̥thivī́m / tastámbha | dyā́m | mántrebhiḥ | satyaíḥ ||1.67.5||
priyā́ | padā́ni | paśváḥ | ní | pāhi / viśvá-āyuḥ | agne | guhā́ | gúham | gāḥ ||1.67.6||
yáḥ | īm | cikéta | gúhā | bhávantam / ā́ | yáḥ | sasā́da | dhā́rām | r̥tásya ||1.67.7||
ví | yé | cr̥tánti | r̥tā́ | sápantaḥ / ā́t | ít | vásūni | prá | vavāca | asmai ||1.67.8||
ví | yáḥ | vīrút-su | ródhat | mahi-tvā́ / utá | pra-jā́ḥ | utá | pra-sū́ṣu | antáríti ||1.67.9||
cíttiḥ | apā́m | dáme | viśvá-āyuḥ / sádma-iva | dhī́rāḥ | sam-mā́ya | cakruḥ ||1.67.10||
//11//.

-rv_1:5/12- (rv_1,68)
śrīṇán | úpa | sthāt | dívam | bhuraṇyúḥ / sthātúḥ | carátham | aktū́n | ví | ūrṇot ||1.68.1||
pári | yát | eṣām | ékaḥ | víśveṣām / bhúvat | deváḥ | devā́nām | mahi-tvā́ ||1.68.2||
ā́t | ít | te | víśve | krátum | juṣanta / śúṣkāt | yát | deva | jīváḥ | jániṣṭhāḥ ||1.68.3||
bhájanta | víśve | deva-tvám | nā́ma / r̥tám | sápantaḥ | amŕ̥tam | évaiḥ ||1.68.4||
r̥tásya | préṣāḥ | r̥tásya | dhītíḥ / viśvá-āyuḥ | víśve | ápāṁsi | cakruḥ ||1.68.5||
yáḥ | túbhyam | dā́śāt | yáḥ | vā | te | śíkṣāt / tásmai | cikitvā́n | rayím | dayasva ||1.68.6||
hótā | ní-sattaḥ | mánoḥ | ápatye / sáḥ | cit | nú | āsām | pátiḥ | rayīṇā́m ||1.68.7||
icchánta | rétaḥ | mitháḥ | tanū́ṣu / sám | jānata | svaíḥ | dákṣaiḥ | ámūrāḥ ||1.68.8||
pitúḥ | ná | putrā́ḥ | krátum | juṣanta / śróṣan | yé | asya | śā́sam | turā́saḥ ||1.68.9||
ví | rā́yaḥ | aurṇot | dúraḥ | puru-kṣúḥ / pipéśa | nā́kam | stŕ̥-bhiḥ | dámūnāḥ ||1.68.10||
//12//.

-rv_1:5/13- (rv_1,69)
śukráḥ | śuśukvā́n | uṣáḥ | ná | jāráḥ / paprā́ | samīcī́ íti sam-īcī́ | diváḥ | ná | jyótiḥ ||1.69.1||
pári | prá-jātaḥ | krátvā | babhūtha / bhúvaḥ | devā́nām | pitā́ | putráḥ | sán ||1.69.2||
vedhā́ḥ | ádr̥ptaḥ | agníḥ | vi-jānán / ū́dhaḥ | ná | gónām | svā́dma | pitūnā́m ||1.69.3||
jáne | ná | śévaḥ | ā-hū́ryaḥ | sán / mádhye | ní-sattaḥ | raṇváḥ | duroṇé ||1.69.4||
putráḥ | ná | jātáḥ | raṇváḥ | duroṇé / vājī́ | ná | prītáḥ | víśaḥ | ví | tārīt ||1.69.5||
víśaḥ | yát | áhve | nŕ̥-bhiḥ | sá-nīḷāḥ / agníḥ | deva-tvā́ | víśvāni | aśyāḥ ||1.69.6||
nákiḥ | te | etā́ | vratā́ | minanti / nŕ̥-bhyaḥ | yát | ebhyáḥ | śruṣṭím | cakártha ||1.69.7||
tát | tú | te | dáṁsaḥ | yát | áhan | samānaíḥ / nŕ̥-bhiḥ | yát | yuktáḥ | vivéḥ | rápāṁsi ||1.69.8||
uṣáḥ | ná | jāráḥ | vibhā́-vā | usráḥ / sáñjñāta-rūpaḥ | cíketat | asmai ||1.69.9||
tmánā | váhantaḥ | dúraḥ | ví | r̥ṇvan / návanta | víśve | svàḥ | dŕ̥śīke ||1.69.10||
//13//.

-rv_1:5/14- (rv_1,70)
vanéma | pūrvī́ḥ | aryáḥ | manīṣā́ / agníḥ | su-śókaḥ | víśvāni | aśyāḥ ||1.70.1||
ā́ | daívyāni | vratā́ | cikitvā́n / ā́ | mā́nuṣasya | jánasya | jánma ||1.70.2||
gárbhaḥ | yáḥ | apā́m | gárbhaḥ | vánānām / gárbhaḥ | ca | sthātā́m | gárbhaḥ | caráthām ||1.70.3||
ádrau | cit | asmai | antáḥ | duroṇé / viśā́m | ná | víśvaḥ | amŕ̥taḥ | su-ādhī́ḥ ||1.70.4||
sáḥ | hí | kṣapā́-vān | agníḥ | rayīṇā́m / dā́śat | yáḥ | asmai | áram | su-uktaíḥ ||1.70.5||
etā́ | cikitvaḥ | bhū́ma | ní | pāhi / devā́nām | jánma | mártān | ca | vidvā́n ||1.70.6||
várdhān | yám | pūrvī́ḥ | kṣapáḥ | ví-rūpāḥ / sthātúḥ | ca | rátham | r̥tá-pravītam ||1.70.7||
árādhi | hótā | svàḥ | ní-sattaḥ / kr̥ṇván | víśvāni | ápāṁsi | satyā́ ||1.70.8||
góṣu | prá-śastim | váneṣu | dhiṣe / bháranta | víśve | balím | svàḥ | naḥ ||1.70.9||
ví | tvā | náraḥ | puru-trā́ | saparyan / pitúḥ | ná | jívreḥ | ví | védaḥ | bharanta ||1.70.10||
sādhúḥ | ná | gr̥dhnúḥ | ástā-iva | śū́raḥ / yā́tā-iva | bhīmáḥ | tveṣáḥ | samát-su ||1.70.11||
//14//.

-rv_1:5/15- (rv_1,71)
úpa | prá | jinvan | uśatī́ḥ | uśántam / pátim | ná | nítyam | jánayaḥ | sá-nīḷāḥ || svásāraḥ | śyā́vīm | áruṣīm | ajuṣran / citrám | ucchántīm | uṣásam | ná | gā́vaḥ ||1.71.1||
vīḷú | cit | dr̥ḷhā́ | pitáraḥ | naḥ | ukthaíḥ / ádrim | rujan | áṅgirasaḥ | ráveṇa || cakrúḥ | diváḥ | br̥hatáḥ | gātúm | asmé íti / áharíti | svàḥ | vividuḥ | ketúm | usrā́ḥ ||1.71.2||
dádhan | r̥tám | dhanáyan | asya | dhītím / ā́t | ít | aryáḥ | dadhiṣvàḥ | ví-bhr̥trāḥ || átr̥ṣyantīḥ | apásaḥ | yanti | áccha / devā́n | jánma | práyasā | vardháyantīḥ ||1.71.3||
máthīt | yát | īm | ví-bhr̥taḥ | mātaríśvā / gr̥hé-gr̥he | śyetáḥ | jényaḥ | bhū́t || ā́t | īm | rā́jñe | ná | sáhīyase | sácā / sán | ā́ | dūtyàm | bhŕ̥gavāṇaḥ | vivāya ||1.71.4||
mahé | yát | pitré | īm | rásam | divé | káḥ / áva | tsarat | pr̥śanyàḥ | cikitvā́n || sr̥ját | ástā | dhr̥ṣatā́ | didyúm | asmai / svā́yām | deváḥ | duhitári | tvíṣim | dhāt ||1.71.5||
//15//.

-rv_1:5/16-
své | ā́ | yáḥ | túbhyam | dáme | ā́ | vi-bhā́ti / námaḥ | vā | dā́śāt | uśatáḥ | ánu | dyū́n || várdho íti | agne | váyaḥ | asya | dvi-bárhāḥ / yā́sat | rāyā́ | sa-rátham | yám | junā́si ||1.71.6||
agním | víśvāḥ | abhí | pŕ̥kṣaḥ | sacante / samudrám | ná | sravátaḥ | saptá | yahvī́ḥ || ná | jāmí-bhiḥ | ví | cikite | váyaḥ | naḥ / vidā́ḥ | devéṣu | prá-matim | cikitvā́n ||1.71.7||
ā́ | yát | iṣé | nr̥-pátim | téjaḥ | ā́naṭ / śúci | rétaḥ | ní-siktam | dyaúḥ | abhī́ke || agníḥ | śárdham | anavadyám | yúvānam / su-ādhyàm | janayat | sūdáyat | ca ||1.71.8||
mánaḥ | ná | yáḥ | ádhvanaḥ | sadyáḥ | éti / ékaḥ | satrā́ | sū́raḥ | vásvaḥ | īśe || rā́jānā | mitrā́váruṇā | supāṇī́ íti su-pāṇī́ / góṣu | priyám | amŕ̥tam | rákṣamāṇā ||1.71.9||
mā́ | naḥ | agne | sakhyā́ | pítryāṇi / prá | marṣiṣṭhāḥ | abhí | vidúḥ | kavíḥ | sán || nábhaḥ | ná | rūpám | jarimā́ | mināti / purā́ | tásyāḥ | abhí-śasteḥ | ádhi | ihi ||1.71.10||
//16//.

-rv_1:5/17- (rv_1,72)
ní | kā́vyā | vedhásaḥ | śáśvataḥ | kaḥ / háste | dádhānaḥ | náryā | purū́ṇi || agníḥ | bhuvat | rayi-pátiḥ | rayīṇā́m / satrā́ | cakrāṇáḥ | amŕ̥tāni | víśvā ||1.72.1||
asmé íti | vatsám | pári | sántam | ná | vindan / icchántaḥ | víśve | amŕ̥tāḥ | ámūrāḥ || śrama-yúvaḥ | pada-vyàḥ | dhiyam-dhā́ḥ / tasthúḥ | padé | paramé | cā́ru | agnéḥ ||1.72.2||
tisráḥ | yát | agne | śarádaḥ | tvā́m | ít / śúcim | ghr̥téna | śúcayaḥ | saparyā́n || nā́māni | cit | dadhire | yajñíyāni / ásūdayanta | tanvàḥ | sú-jātāḥ ||1.72.3||
ā́ | ródasī íti | br̥hatī́ íti | vévidānāḥ / prá | rudríyā | jabhrire | yajñíyāsaḥ || vidát | mártaḥ | nemá-dhitā | cikitvā́n / agním | padé | paramé | tasthi-vā́ṁsam ||1.72.4||
sam-jānānā́ḥ | úpa | sīdan | abhi-jñú / pátnī-vantaḥ | namasyàm | namasyanníti namasyan || ririkvā́ṁsaḥ | tanvàḥ | kr̥ṇvata | svā́ḥ / sákhā | sákhyuḥ | ni-míṣi | rákṣamāṇāḥ ||1.72.5||
//17//.

-rv_1:5/18-
tríḥ | saptá | yát | gúhyāni | tvé íti | ít / padā́ | avidan | ní-hitā | yajñíyāsaḥ || tébhiḥ | rakṣante | amŕ̥tam | sa-jóṣāḥ / paśū́n | ca | sthātr̥̄́n | carátham | ca | pāhi ||1.72.6||
vidvā́n | agne | vayúnāni | kṣitīnā́m / ví | ānuṣák | śurúdhaḥ | jīváse | dhāḥ || antaḥ-vidvā́n | ádhvanaḥ | deva-yā́nān / átandraḥ | dūtáḥ | abhavaḥ | haviḥ-vā́ṭ ||1.72.7||
su-ā́dhyaḥ | diváḥ | ā́ | saptá | yahvī́ḥ / rāyáḥ | dúraḥ | ví | r̥ta-jñā́ḥ | ajānan || vidát | gávyam | sarámā | dr̥ḷhám | ūrvám / yéna | nú | kam | mā́nuṣī | bhójate | víṭ ||1.72.8||
ā́ | yé | víśvā | su-apatyā́ni | tasthúḥ / kr̥ṇvānā́saḥ | amr̥ta-tvā́ya | gātúm || mahnā́ | mahát-bhiḥ | pr̥thivī́ | ví | tasthe / mātā́ | putraíḥ | áditiḥ | dhā́yase | véríti véḥ ||1.72.9||
ádhi | śríyam | ní | dadhuḥ | cā́rum | asmin / diváḥ | yát | akṣī́ íti | amŕ̥tāḥ | ákr̥ṇvan || ádha | kṣaranti | síndhavaḥ | ná | sr̥ṣṭā́ḥ / prá | nī́cīḥ | agne | áruṣīḥ | ajānan ||1.72.10||
//18//.

-rv_1:5/19- (rv_1,73)
rayíḥ | ná | yáḥ | pitr̥-vittáḥ | vayaḥ-dhā́ḥ / su-pránītiḥ | cikitúṣaḥ | ná | śā́suḥ || syona-śī́ḥ | átithiḥ | ná | prīṇānáḥ / hótā-iva | sádma | vidhatáḥ | ví | tārīt ||1.73.1||
deváḥ | ná | yáḥ | savitā́ | satyá-manmā / krátvā | ni-pā́ti | vr̥jánāni | víśvā || puru-praśastáḥ | amátiḥ | ná | satyáḥ / ātmā́-iva | śévaḥ | didhiṣā́yyaḥ | bhūt ||1.73.2||
deváḥ | ná | yáḥ | pr̥thivī́m | viśvá-dhāyāḥ / upa-kṣéti | hitá-mitraḥ | ná | rā́jā || puraḥ-sádaḥ | śarma-sádaḥ | ná | vīrā́ḥ / anavadyā́ | pátijuṣṭā-iva | nā́rī ||1.73.3||
tám | tvā | náraḥ | dáme | ā́ | nítyam | iddhám / ágne | sácanta | kṣitíṣu | dhruvā́su || ádhi | dyumnám | ní | dadhuḥ | bhū́ri | asmin / bháva | viśvá-āyuḥ | dharúṇaḥ | rayīṇā́m ||1.73.4||
ví | pŕ̥kṣaḥ | agne | maghá-vānaḥ | aśyuḥ / ví | sūráyaḥ | dádataḥ | víśvam | ā́yuḥ || sanéma | vā́jam | sam-ithéṣu | aryáḥ / bhāgám | devéṣu | śrávase | dádhānāḥ ||1.73.5||
//19//.

-rv_1:5/20-
r̥tásya | hí | dhenávaḥ | vāvaśānā́ḥ / smát-ūdhnīḥ | pīpáyanta | dyú-bhaktāḥ || parā-vátaḥ | su-matím | bhíkṣamāṇāḥ / ví | síndhavaḥ | samáyā | sasruḥ | ádrim ||1.73.6||
tvé | agne | su-matím | bhíkṣamāṇāḥ / diví | śrávaḥ | dadhire | yajñíyāsaḥ || náktā | ca | cakrúḥ | uṣásā | vírūpe íti ví-rūpe / kr̥ṣṇám | ca | várṇam | aruṇám | ca | sám | dhuríti dhuḥ ||1.73.7||
yā́n | rāyé | mártān | súsūdaḥ | agne / té | syāma | maghá-vānaḥ | vayám | ca || chāyā́-iva | víśvam | bhúvanam | sisakṣi / āpapri-vā́n | ródasī íti | antárikṣam ||1.73.8||
árvat-bhiḥ | agne | árvataḥ | nŕ̥-bhiḥ | nr̥̄́n / vīraíḥ | vīrā́n | vanuyāma | tvā́-ūtāḥ || īśānā́saḥ | pitr̥-vittásya | rāyáḥ / ví | sūráyaḥ | śatá-himāḥ | naḥ | aśyuḥ ||1.73.9||
etā́ | te | agne | ucáthāni | vedhaḥ / júṣṭāni | santu | mánase | hr̥dé | ca || śakéma | rāyáḥ | su-dhúraḥ | yámam | te / ádhi | śrávaḥ | devá-bhaktam | dádhānāḥ ||1.73.10||
//20//.

-rv_1:5/21- (rv_1,74)
upa-prayántaḥ | adhvarám / mántram | vocema | agnáye || āré | asmé íti | ca | śr̥ṇvaté ||1.74.1||
yáḥ | snī́hitīṣu | pūrvyáḥ / sam-jagmānā́su | kr̥ṣṭíṣu || árakṣat | dāśúṣe | gáyam ||1.74.2||
utá | bruvantu | jantávaḥ / út | agníḥ | vr̥tra-hā́ | ajani || dhanam-jayáḥ | ráṇe-raṇe ||1.74.3||
yásya | dūtáḥ | ási | kṣáye / véṣi | havyā́ni | vītáye || dasmát | kr̥ṇóṣi | adhvarám ||1.74.4||
tám | ít | su-havyám | aṅgiraḥ / su-devám | sahasaḥ | yaho íti || jánāḥ | āhuḥ | su-barhíṣam ||1.74.5||
//21//.

-rv_1:5/22-
ā́ | ca | váhāsi | tā́n | ihá / devā́n | úpa | prá-śastaye || havyā́ | su-candra | vītáye ||1.74.6||
ná | yóḥ | upabdíḥ | áśvyaḥ / śr̥ṇvé | ráthasya | kát | caná || yát | agne | yā́si | dūtyàm ||1.74.7||
tvā́-ūtaḥ | vājī́ | áhrayaḥ / abhí | pū́rvasmāt | áparaḥ || prá | dāśvā́n | agne | asthāt ||1.74.8||
utá | dyu-mát | su-vī́ryam / br̥hát | agne | vivāsasi || devébhyaḥ | deva | dāśúṣe ||1.74.9||
//22//.

-rv_1:5/23- (rv_1,75)
juṣásva | sapráthaḥ-tamam / vácaḥ | devápsaraḥ-tamam || havyā́ | júhvānaḥ | āsáni ||1.75.1||
átha | te | aṅgiraḥ-tama / ágne | vedhaḥ-tama | priyám || vocéma | bráhma | sānasí ||1.75.2||
káḥ | te | jāmíḥ | jánānām / ágne | káḥ | dāśú-adhvaraḥ || káḥ | ha | kásmin | asi | śritáḥ ||1.75.3||
tvám | jāmíḥ | jánānām / ágne | mitráḥ | asi | priyáḥ || sákhā | sákhi-bhyaḥ | ī́ḍyaḥ ||1.75.4||
yája | naḥ | mitrā́váruṇā / yája | devā́n | r̥tám | br̥hát || ágne | yákṣi | svám | dámam ||1.75.5||
//23//.

-rv_1:5/24- (rv_1,76)
kā́ | te | úpa-itiḥ | mánasaḥ | várāya / bhúvat | agne | śám-tamā | kā́ | manīṣā́ || káḥ | vā | yajñaíḥ | pári | dákṣam | te | āpa / kéna | vā | te | mánasā | dāśema ||1.76.1||
ā́ | ihi | agne | ihá | hótā | ní | sīda / ádabdhaḥ | sú | puraḥ-etā́ | bhava | naḥ || ávatām | tvā | ródasī íti | viśvaminvé íti viśvam-invé / yája | mahé | saumanasā́ya | devā́n ||1.76.2||
prá | sú | víśvān | rakṣásaḥ | dhákṣi | agne / bháva | yajñā́nām | abhiśasti-pā́vā || átha | ā́ | vaha | sóma-patim | hári-bhyām / ātithyám | asmai | cakr̥ma | su-dā́vne ||1.76.3||
prajā́-vatā | vácasā | váhniḥ | āsā́ / ā́ | ca | huvé | ní | ca | satsi | ihá | devaíḥ || véṣi | hotrám | utá | potrám | yajatra / bodhí | pra-yantaḥ | janitaḥ | vásūnām ||1.76.4||
yáthā | víprasya | mánuṣaḥ | havíḥ-bhiḥ / devā́n | áyajaḥ | kaví-bhiḥ | kavíḥ | sán || evá | hotaríti | satya-tara | tvám | adyá / ágne | mandráyā | juhvā̀ | yajasva ||1.76.5||
//24//.

-rv_1:5/25- (rv_1,77)
kathā́ | dāśema | agnáye | kā́ | asmai / devá-juṣṭā | ucyate | bhāmíne | gī́ḥ || yáḥ | mártyeṣu | amŕ̥taḥ | r̥tá-vā / hótā | yájiṣṭhaḥ | ít | kr̥ṇóti | devā́n ||1.77.1||
yáḥ | adhvaréṣu | śám-tamaḥ | r̥tá-vā / hótā | tám | ūm̐ íti | námaḥ-bhiḥ | ā́ | kr̥ṇudhvam || agníḥ | yát | véḥ | mártāya | devā́n / sáḥ | ca | bódhāti | mánasā | yajāti ||1.77.2||
sáḥ | hí | krátuḥ | sáḥ | máryaḥ | sáḥ | sādhúḥ / mitráḥ | ná | bhūt | ádbhutasya | rathī́ḥ || tám | médheṣu | prathamám | deva-yántīḥ / víśaḥ | úpa | bruvate | dasmám | ā́rīḥ ||1.77.3||
sáḥ | naḥ | nr̥ṇā́m | nŕ̥-tamaḥ | riśā́dāḥ / agníḥ | gíraḥ | ávasā | vetu | dhītím || tánā | ca | yé | maghá-vānaḥ | śáviṣṭhāḥ / vā́ja-prasūtāḥ | iṣáyanta | mánma ||1.77.4||
evá | agníḥ | gótamebhiḥ | r̥tá-vā / víprebhiḥ | astoṣṭa | jātá-vedāḥ || sáḥ | eṣu | dyumnám | pīpayat | sáḥ | vā́jam / sáḥ | puṣṭím | yāti | jóṣam | ā́ | cikitvā́n ||1.77.5||
//25//.

-rv_1:5/26- (rv_1,78)
abhí | tvā | gótamāḥ | girā́ / jā́ta-vedaḥ | ví-carṣaṇe || dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.1||
tám | ūm̐ íti | tvā | gótamaḥ | girā́ / rāyáḥ-kāmaḥ | duvasyati || dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.2||
tám | ūm̐ íti | tvā | vāja-sā́tamam / aṅgirasvát | havāmahe || dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.3||
tám | ūm̐ íti | tvā | vr̥trahán-tamam / yáḥ | dásyūn | ava-dhūnuṣé || dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.4||
ávocāma | ráhūgaṇāḥ / agnáye | mádhu-mat | vácaḥ || dyumnaíḥ | abhí | prá | nonumaḥ ||1.78.5||
//26//.

-rv_1:5/27- (rv_1,79)
híraṇya-keśaḥ | rájasaḥ | vi-sāré / áhiḥ | dhúniḥ | vā́taḥ-iva | dhrájīmān || śúci-bhrājāḥ | uṣásaḥ | návedāḥ / yáśasvatīḥ | apasyúvaḥ | ná | satyā́ḥ ||1.79.1||
ā́ | te | su-parṇā́ḥ | aminanta | évaiḥ / kr̥ṣṇáḥ | nonāva | vr̥ṣabháḥ | yádi | idám || śivā́bhiḥ | ná | smáyamānābhiḥ | ā́ | agāt / pátanti | míhaḥ | stanáyanti | abhrā́ ||1.79.2||
yát | īm | r̥tásya | páyasā | píyānaḥ / náyan | r̥tásya | pathí-bhiḥ | rájiṣṭhaiḥ || aryamā́ | mitráḥ | váruṇaḥ | pári-jmā / tvácam | pr̥ñcanti | úparasya | yónau ||1.79.3||
ágne | vā́jasya | gó-mataḥ / ī́śānaḥ | sahasaḥ | yaho íti || asmé íti | dhehi | jāta-vedaḥ | máhi | śrávaḥ ||1.79.4||
sáḥ | idhānáḥ | vásuḥ | kavíḥ / agníḥ | īḷényaḥ | girā́ || revát | asmábhyam | puru-aṇīka | dīdihi ||1.79.5||
kṣapáḥ | rājan | utá | tmánā / ágne | vástoḥ | utá | uṣásaḥ || sáḥ | tigma-jambha | rakṣásaḥ | daha | práti ||1.79.6||
//27//.

-rv_1:5/28-
áva | naḥ | agne | ūtí-bhiḥ / gāyatrásya | prá-bharmaṇi || víśvāsu | dhīṣú | vandya ||1.79.7||
ā́ | naḥ | agne | rayím | bhara / satrā-sáham | váreṇyam || víśvāsu | pr̥t-sú | dustáram ||1.79.8||
ā́ | naḥ | agne | su-cetúnā / rayím | viśvā́yu-poṣasam || mārḍīkám | dhehi | jīváse ||1.79.9||
prá | pūtā́ḥ | tigmá-śociṣe / vā́caḥ | gotama | agnáye || bhárasva | sumna-yúḥ | gíraḥ ||1.79.10||
yáḥ | naḥ | agne | abhi-dā́sati / ánti | dūré | padīṣṭá | sáḥ || asmā́kam | ít | vr̥dhé | bhava ||1.79.11||
sahasra-akṣáḥ | ví-carṣaṇiḥ / agníḥ | rákṣāṁsi | sedhati || hótā | gr̥ṇīte | ukthyàḥ ||1.79.12||
//28//.

-rv_1:5/29- (rv_1,80)
itthā́ | hí | sóme | ít | máde / brahmā́ | cakā́ra | várdhanam || śáviṣṭha | vajrin | ójasā / pr̥thivyā́ḥ | níḥ | śaśāḥ | áhim / árcan | ánu | sva-rā́jyam ||1.80.1||
sáḥ | tvā | amadat | vŕ̥ṣā | mádaḥ / sómaḥ | śyená-ābhr̥taḥ | sutáḥ || yéna | vr̥trám | níḥ | at-bhyáḥ / jaghántha | vajrin | ójasā / árcan | ánu | sva-rā́jyam ||1.80.2||
prá | ihi | abhí | ihi | dhr̥ṣṇuhí / ná | te | vájraḥ | ní | yaṁsate || índra | nr̥mṇám | hí | te | śávaḥ / hánaḥ | vr̥trám | jáyāḥ | apáḥ / árcan | ánu | sva-rā́jyam ||1.80.3||
níḥ | indra | bhū́myāḥ | ádhi / vr̥trám | jaghantha | níḥ | diváḥ || sr̥já | marútvatīḥ | áva / jīvá-dhanyāḥ | imā́ḥ | apáḥ / árcan | ánu | sva-rā́jyam ||1.80.4||
índraḥ | vr̥trásya | dódhataḥ / sā́num | vájreṇa | hīḷitáḥ || abhi-krámya | áva | jighnate / apáḥ | sármāya | codáyan / árcan | ánu | sva-rā́jyam ||1.80.5||
//29//.

-rv_1:5/30-
ádhi | sā́nau | ní | jighnate / vájreṇa | śatá-parvaṇā || mandānáḥ | índraḥ | ándhasaḥ / sákhi-bhyaḥ | gātúm | icchati / árcan | ánu | sva-rā́jyam ||1.80.6||
índra | túbhyam | ít | adri-vaḥ / ánuttam | vajrin | vīryàm || yát | ha | tyám | māyínam | mr̥gám / tám | ūm̐ íti | tvám | māyáyā | avadhīḥ / árcan | ánu | sva-rā́jyam ||1.80.7||
ví | te | vájrāsaḥ | asthiran / navatím | nāvyā̀ḥ | ánu || mahát | te | indra | vīryàm / bāhvóḥ | te | bálam | hitám / árcan | ánu | sva-rā́jyam ||1.80.8||
sahásram | sākám | arcata / pári | stobhata | viṁśatíḥ || śatā́ | enam | ánu | anonavuḥ / índrāya | bráhma | út-yatam / árcan | ánu | sva-rā́jyam ||1.80.9||
índraḥ | vr̥trásya | táviṣīm / níḥ | ahan | sáhasā | sáhaḥ || mahát | tát | asya | paúṁsyam / vr̥trám | jaghanvā́n | asr̥jat / árcan | ánu | sva-rā́jyam ||1.80.10||
//30//.

-rv_1:5/31-
imé íti | cit | táva | manyáve / vépete íti | bhiyásā | mahī́ íti || yát | indra | vajrin | ójasā / vr̥trám | marútvān | ávadhīḥ / árcan | ánu | sva-rā́jyam ||1.80.11||
ná | vépasā | ná | tanyatā́ / índram | vr̥tráḥ | ví | bībhayat || abhí | enam | vájraḥ | āyasáḥ / sahásra-bhr̥ṣṭiḥ | āyāta / árcan | ánu | sva-rā́jyam ||1.80.12||
yát | vr̥trám | táva | ca | aśánim / vájreṇa | sam-áyodhayaḥ || áhim | indra | jíghāṁsataḥ / diví | te | badbadhe | śávaḥ / árcan | ánu | sva-rā́jyam ||1.80.13||
abhi-stané | te | adri-vaḥ / yát | sthā́ḥ | jágat | ca | rejate || tváṣṭā | cit | táva | manyáve / índra | vevijyáte | bhiyā́ / árcan | ánu | sva-rā́jyam ||1.80.14||
nahí | nú | yā́t | adhi-imási / índram | káḥ | vīryā̀ | paráḥ || tásmin | nr̥mṇám | utá | krátum / devā́ḥ | ójāṁsi | sám | dadhuḥ / árcan | ánu | sva-rā́jyam ||1.80.15||
yā́m | átharvā | mánuḥ | pitā́ / dadhyáṅ | dhíyam | átnata || tásmin | bráhmāṇi | pūrvá-thā / índre | ukthā́ | sám | agmata / árcan | ánu | sva-rā́jyam ||1.80.16||
//31//.

-rv_1:6/1- (rv_1,81)
índraḥ | mádāya | vavr̥dhe / śávase | vr̥tra-hā́ | nŕ̥-bhiḥ || tám | ít | mahát-su | ājíṣu / utá | īm | árbhe | havāmahe / sáḥ | vā́jeṣu | prá | naḥ | aviṣat ||1.81.1||
ási | hí | vīra | sényaḥ / ási | bhū́ri | parā-dadíḥ || ási | dabhrásya | cit | vr̥dháḥ / yájamānāya | śikṣasi / sunvaté | bhū́ri | te | vásu ||1.81.2||
yát | ut-ī́rate | ājáyaḥ / dhr̥ṣṇáve | dhīyate | dhánā || yukṣvá | mada-cyútā | hárī íti / kám | hánaḥ | kám | vásau | dadhaḥ / asmā́n | indra | vásau | dadhaḥ ||1.81.3||
krátvā | mahā́n | anu-svadhám / bhīmáḥ | ā́ | vavr̥dhe | śávaḥ || śriyé | r̥ṣváḥ | upākáyoḥ / ní | śiprī́ | hári-vān | dadhe / hástayoḥ | vájram | āyasám ||1.81.4||
ā́ | paprau | pā́rthivam | rájaḥ / badbadhé | rocanā́ | diví || ná | tvā́-vān | indra | káḥ | caná / ná | jātáḥ | ná | janiṣyate / áti | víśvam | vavakṣitha ||1.81.5||
//1//.

-rv_1:6/2-
yáḥ | aryáḥ | marta-bhójanam / parā-dádāti | dāśúṣe || índraḥ | asmábhyam | śikṣatu / ví | bhaja | bhū́ri | te | vásu / bhakṣīyá | táva | rā́dhasaḥ ||1.81.6||
máde-made | hí | naḥ | dadíḥ / yūthā́ | gávām | r̥ju-krátuḥ || sám | gr̥bhāya | purú | śatā́ / ubhayāhastyā́ | vásu / śiśīhí | rāyáḥ | ā́ | bhara ||1.81.7||
mādáyasva | suté | sácā / śávase | śūra | rā́dhase || vidmá | hí | tvā | puru-vásum / úpa | kā́mān | sasr̥jmáhe / átha | naḥ | avitā́ | bháva ||1.81.8||
eté | te | indra | jantávaḥ / víśvam | puṣyanti | vā́ryam || antáḥ | hí | khyáḥ | jánānām / aryáḥ | védaḥ | ádāśuṣām / téṣām | naḥ | védaḥ | ā́ | bhara ||1.81.9||
//2//.

-rv_1:6/3- (rv_1,82)
úpo íti | sú | śr̥ṇuhí | gíraḥ / mágha-van | mā́ | átathāḥ-iva || yadā́ | naḥ | sūnŕ̥tā-vataḥ / káraḥ | ā́t | artháyāse | ít / yója | nú | indra | te | hárī íti ||1.82.1||
ákṣan | ámīmadanta | hí / áva | priyā́ḥ | adhūṣata || ástoṣata | svá-bhānavaḥ / víprāḥ | náviṣṭhayā | matī́ / yója | nú | indra | te | hárī íti ||1.82.2||
su-sandŕ̥śam | tvā | vayám / mágha-van | vandiṣīmáhi || prá | nūnám | pūrṇá-vandhuraḥ / stutáḥ | yāhi | váśān | ánu / yója | nú | indra | te | hárī íti ||1.82.3||
sáḥ | gha | tám | vŕ̥ṣaṇam | rátham / ádhi | tiṣṭhāti | go-vídam || yáḥ | pā́tram | hāri-yojanám / pūrṇám | indra | cíketati / yója | nú | indra | te | hárī íti ||1.82.4||
yuktáḥ | te | astu | dákṣiṇaḥ / utá | savyáḥ | śatakrato íti śata-krato || téna | jāyā́m | úpa | priyā́m / mandānáḥ | yāhi | ándhasaḥ / yója | nú | indra | te | hárī íti ||1.82.5||
yunájmi | te | bráhmaṇā | keśínā | hárī íti / úpa | prá | yāhi | dadhiṣé | gábhastyoḥ || út | tvā | sutā́saḥ | rabhasā́ḥ | amandiṣuḥ / pūṣaṇ-vā́n | vajrin | sám | ūm̐ íti | pátnyā | amadaḥ ||1.82.6||
//3//.

-rv_1:6/4- (rv_1,83)
áśva-vati | prathamáḥ | góṣu | gaccati / supra-āvī́ḥ | indra | mártyaḥ | táva | ūtí-bhiḥ || tám | ít | pr̥ṇakṣi | vásunā | bhávīyasā / síndhum | ā́paḥ | yáthā | abhítaḥ | ví-cetasaḥ ||1.83.1||
ā́paḥ | ná | devī́ḥ | úpa | yanti | hotríyam / aváḥ | paśyanti | ví-tatam | yáthā | rájaḥ || prācaíḥ | devā́saḥ | prá | nayanti | deva-yúm / brahma-príyam | joṣayante | varā́ḥ-iva ||1.83.2||
ádhi | dváyoḥ | adadhāḥ | ukthyàm | vácaḥ / yatá-srucā | mithunā́ | yā́ | saparyátaḥ || ásam-yattaḥ | vraté | te | kṣeti | púṣyati / bhadrā́ | śaktíḥ | yájamānāya | sunvaté ||1.83.3||
ā́t | áṅgirāḥ | prathamám | dadhire | váyaḥ / iddhá-agnayaḥ | śámyā | yé | su-kr̥tyáyā || sárvam | paṇéḥ | sám | avindanta | bhójanam / áśva-vantam | gó-mantam | ā́ | paśúm | náraḥ ||1.83.4||
yajñaíḥ | átharvā | prathamáḥ | patháḥ | tate / tátaḥ | sū́ryaḥ | vrata-pā́ḥ | venáḥ | ā́ | ajani || ā́ | gā́ḥ | ājat | uśánā | kāvyáḥ | sácā / yamásya | jātám | amŕ̥tam | yajāmahe ||1.83.5||
barhíḥ | vā | yát | su-apatyā́ya | vr̥jyáte / arkáḥ | vā | ślókam | ā-ghóṣate | diví || grā́vā | yátra | vádati | kārúḥ | ukthyàḥ / tásya | ít | índraḥ | abhi-pitvéṣu | raṇyati ||1.83.6||
//4//.

-rv_1:6/5- (rv_1,84)
ásāvi | sómaḥ | indra | te / śáviṣṭha | dhr̥ṣṇo íti | ā́ | gahi || ā́ | tvā | pr̥ṇaktu | indriyám / rájaḥ | sū́ryaḥ | ná | raśmí-bhiḥ ||1.84.1||
índram | ít | hárī íti | vahataḥ / ápratidhr̥ṣṭa-śavasam || ŕ̥ṣīṇām | ca | stutī́ḥ | úpa / yajñám | ca | mā́nuṣāṇām ||1.84.2||
ā́ | tiṣṭha | vr̥tra-han | rátham / yuktā́ | te | bráhmaṇā | hárī íti || arvācī́nam | sú | te | mánaḥ / grā́vā | kr̥ṇotu | vagnúnā ||1.84.3||
imám | indra | sutám | piba / jyéṣṭham | ámartyam | mádam || śukrásya | tvā | abhí | akṣaran / dhā́rāḥ | r̥tásya | sā́dane ||1.84.4||
índrāya | nūnám | arcata / ukthā́ni | ca | bravītana || sutā́ḥ | amatsuḥ | índavaḥ / jyéṣṭham | namasyata | sáhaḥ ||1.84.5||
//5//.

-rv_1:6/6-
nákiḥ | tvát | rathí-taraḥ / hárī íti | yát | indra | yácchase || nákiḥ | tvā | ánu | majmánā / nákiḥ | su-áśvaḥ | ānaśe ||1.84.6||
yáḥ | ékaḥ | ít | vi-dáyate / vásu | mártāya | dāśúṣe || ī́śānaḥ | áprati-skutaḥ | índraḥ | aṅgá ||1.84.7||
kadā́ | mártam | arādhásam / padā́ | kṣúmpam-iva | sphurat || kadā́ | naḥ | śuśravat | gíraḥ | índraḥ | aṅgá ||1.84.8||
yáḥ | cit | hí | tvā | bahú-bhyaḥ | ā́ / sutá-vān | ā-vívāsati || ugrám | tát | patyate | śávaḥ | índraḥ | aṅgá ||1.84.9||
svādóḥ | itthā́ | viṣu-vátaḥ / mádhvaḥ | pibanti | gauryàḥ || yā́ḥ | índreṇa | sa-yā́varīḥ / vŕ̥ṣṇā | mádanti | śobháse / vásvīḥ | ánu | sva-rā́jyam ||1.84.10||
//6//.

-rv_1:6/7-
tā́ḥ | asya | pr̥śana-yúvaḥ / sómam | śrīṇanti | pŕ̥śnayaḥ || priyā́ḥ | índrasya | dhenávaḥ / vájram | hinvanti | sā́yakam / vásvīḥ | ánu | sva-rā́jyam ||1.84.11||
tā́ḥ | asya | námasā | sáhaḥ / saparyánti | prá-cetasaḥ || vratā́ni | asya | saścire / purū́ṇi | pūrvá-cittaye / vásvīḥ | ánu | sva-rā́jyam ||1.84.12||
índraḥ | dadhīcáḥ | asthá-bhiḥ / vr̥trā́ṇi | áprati-skutaḥ || jaghā́na | navatī́ḥ | náva ||1.84.13||
icchán | áśvasya | yát | śíraḥ / párvateṣu | ápa-śritam || tát | vidat | śaryaṇā́-vati ||1.84.14||
átra | áha | góḥ | amanvata / nā́ma | tváṣṭuḥ | apīcyàm || itthā́ | candrámasaḥ | gr̥hé ||1.84.15||
//7//.

-rv_1:6/8-
káḥ | adyá | yuṅkte | dhurí | gā́ḥ | r̥tásya / śímī-vataḥ | bhāmínaḥ | duḥ-hr̥ṇāyū́n || āsán-iṣūn | hatsu-ásaḥ | mayaḥ-bhū́n / yáḥ | eṣām | bhr̥tyā́m | r̥ṇádhat | sáḥ | jīvāt ||1.84.16||
káḥ | īṣate | tujyáte | káḥ | bibhāya / káḥ | maṁsate | sántam | índram | káḥ | ánti || káḥ | tokā́ya | káḥ | íbhāya | utá | rāyé / ádhi | bravat | tanvè | káḥ | jánāya ||1.84.17||
káḥ | agním | īṭṭe | havíṣā | ghr̥téna / srucā́ | yajātai | r̥tú-bhiḥ | dhruvébhiḥ || kásmai | devā́ḥ | ā́ | vahān | āśú | hóma / káḥ | maṁsate | vītí-hotraḥ | su-deváḥ ||1.84.18||
tvám | aṅgá | prá | śaṁsiṣaḥ / deváḥ | śaviṣṭha | mártyam || ná | tvát | anyáḥ | magha-van | asti | marḍitā́ / índra | brávīmi | te | vácaḥ ||1.84.19||
mā́ | te | rā́dhāṁsi | mā́ | te | ūtáyaḥ | vaso íti / asmā́n | kádā | caná | dabhan || víśvā | ca | naḥ | upa-mimīhí | mānuṣa / vásūni | carṣaṇí-bhyaḥ | ā́ ||1.84.20||
//8//.

-rv_1:6/9- (rv_1,85)
prá | yé | śúmbhante | jánayaḥ | ná | sáptayaḥ / yā́man | rudrásya | sūnávaḥ | su-dáṁsasaḥ || ródasī íti | hí | marútaḥ | cakriré | vr̥dhé / mádanti | vīrā́ḥ | vidátheṣu | ghŕ̥ṣvayaḥ ||1.85.1||
té | ukṣitā́saḥ | mahimā́nam | āśata / diví | rudrā́saḥ | ádhi | cakrire | sádaḥ || árcantaḥ | arkám | janáyantaḥ | indriyám / ádhi | śríyaḥ | dadhire | pŕ̥śni-mātaraḥ ||1.85.2||
gó-mātaraḥ | yát | śubháyante | añjí-bhiḥ / tanū́ṣu | śubhrā́ḥ | dadhire | virúkmataḥ || bā́dhante | víśvam | abhi-mātínam | ápa / vártmāni | eṣām | ánu | rīyate | ghr̥tám ||1.85.3||
ví | yé | bhrā́jante | sú-makhāsaḥ | r̥ṣṭí-bhiḥ / pra-cyaváyantaḥ | ácyutā | cit | ójasā || manaḥ-júvaḥ | yát | marutaḥ | rátheṣu | ā́ / vŕ̥ṣa-vrātāsaḥ | pŕ̥ṣatīḥ | áyugdhvam ||1.85.4||
prá | yát | rátheṣu | pŕ̥ṣatīḥ | áyugdhvam / vā́je | ádrim | marutaḥ | raṁháyantaḥ || utá | aruṣásya | ví | syanti | dhā́rāḥ / cárma-iva | udá-bhiḥ | ví | undanti | bhū́ma ||1.85.5||
ā́ | vaḥ | vahantu | sáptayaḥ | raghu-syádaḥ / raghu-pátvānaḥ | prá | jigāta | bāhú-bhiḥ || sī́data | ā́ | barhíḥ | urú | vaḥ | sádaḥ | kr̥tám / mādáyadhvam | marutaḥ | mádhvaḥ | ándhasaḥ ||1.85.6||
//9//.

-rv_1:6/10-
té | avardhanta | svá-tavasaḥ | mahi-tvanā́ | ā́ / nā́kam | tasthúḥ | urú | cakrire | sádaḥ || víṣṇuḥ | yát | ha | ā́vat | vŕ̥ṣaṇam | mada-cyútam / váyaḥ | ná | sīdan | ádhi | barhíṣi | priyé ||1.85.7||
śū́rāḥ-iva | ít | yúyudhayaḥ | ná | jágmayaḥ / śravasyávaḥ | ná | pŕ̥tanāsu | yetire || bháyante | víśvā | bhúvanā | marút-bhyaḥ / rā́jānaḥ-iva | tveṣá-saṁdr̥śaḥ | náraḥ ||1.85.8||
tváṣṭā | yát | vájram | sú-kr̥tam | hiraṇyáyam / sahásra-bhr̥ṣṭim | su-ápāḥ | ávartayat || dhatté | índraḥ | nári | ápāṁsi | kártave / áhan | vr̥trám | níḥ | apā́m | aubjat | arṇavám ||1.85.9||
ūrdhvám | nunudre | avatám | té | ójasā / dadr̥hāṇám | cit | bibhiduḥ | ví | párvatam || dhámantaḥ | vāṇám | marútaḥ | su-dā́navaḥ / máde | sómasya | ráṇyāni | cakrire ||1.85.10||
jihmám | nunudre | avatám | táyā | diśā́ / ásiñcan | útsam | gótamāya | tr̥ṣṇá-je || ā́ | gacchanti | īm | ávasā | citrá-bhānavaḥ / kā́mam | víprasya | tarpayanta | dhā́ma-bhiḥ ||1.85.11||
yā́ | vaḥ | śárma | śaśamānā́ya | sánti / tri-dhā́tūni | dāśúṣe | yacchata | ádhi || asmábhyam | tā́ni | marutaḥ | ví | yanta / rayím | naḥ | dhatta | vr̥ṣaṇaḥ | su-vī́ram ||1.85.12||
//10//.

-rv_1:6/11- (rv_1,86)
márutaḥ | yásya | hí | kṣáye / pāthá | diváḥ | vi-mahasaḥ || sáḥ | su-gopā́tamaḥ | jánaḥ ||1.86.1||
yajñaíḥ | vā | yajña-vāhasaḥ / víprasya | vā | matīnā́m || márutaḥ | śr̥ṇutá | hávam ||1.86.2||
utá | vā | yásya | vājínaḥ / ánu | vípram | átakṣata || sáḥ | gántā | gó-mati | vrajé ||1.86.3||
asyá | vīrásya | barhíṣi / sutáḥ | sómaḥ | díviṣṭiṣu || ukthám | mádaḥ | ca | śasyate ||1.86.4||
asyá | śroṣantu | ā́ | bhúvaḥ / víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí || sū́ram | cit | sasrúṣīḥ | íṣaḥ ||1.86.5||
//11//.

-rv_1:6/12-
pūrvī́bhiḥ | hí | dadāśimá / śarát-bhiḥ | marutaḥ | vayám || ávaḥ-bhiḥ | carṣaṇīnā́m ||1.86.6||
su-bhágaḥ | sáḥ | pra-yajyavaḥ / márutaḥ | astu | mártyaḥ || yásya | práyāṁsi | párṣatha ||1.86.7||
śaśamānásya | vā | naraḥ / svédasya | satya-śavasaḥ || vidá | kā́masya | vénataḥ ||1.86.8||
yūyám | tát | satya-śavasaḥ / āvíḥ | karta | mahi-tvanā́ || vídhyata | vi-dyútā | rákṣaḥ ||1.86.9||
gū́hata | gúhyam | támaḥ / ví | yāta | víśvam | atríṇam || jyótiḥ | karta | yát | uśmási ||1.86.10||
//12//.

-rv_1:6/13- (rv_1,87)
prá-tvakṣasaḥ | prá-tavasaḥ | vi-rapśínaḥ / ánānatāḥ | ávithurāḥ | r̥jīṣíṇaḥ || júṣṭa-tamāsaḥ | nŕ̥-tamāsaḥ | añjí-bhiḥ / ví | ānajre | ké | cit | usrā́-iva | stŕ̥-bhiḥ ||1.87.1||
upa-hvaréṣu | yát | ácidhvam | yayím / váyaḥ-iva | marutaḥ | kéna | cit | pathā́ || ścótanti | kóśāḥ | úpa | vaḥ | rátheṣu | ā́ / ghr̥tám | ukṣata | mádhu-varṇam | árcate ||1.87.2||
prá | eṣām | ájmeṣu | vithurā́-iva | rejate / bhū́miḥ | yā́meṣu | yát | ha | yuñjáte | śubhé || té | krīḷáya ḥ | dhúnayaḥ | bhrā́jat-r̥ṣṭayaḥ / svayám | mahi-tvám | panayanta | dhū́tayaḥ ||1.87.3||
sáḥ | hí | sva-sŕ̥t | pŕ̥ṣat-aśvaḥ | yúvā | gaṇáḥ / ayā́ | īśānáḥ | táviṣībhiḥ | ā́-vr̥taḥ || ási | satyáḥ | r̥ṇa-yā́vā | ánedyaḥ / asyā́ḥ | dhiyáḥ | pra-avitā́ | átha | vŕ̥ṣā | gaṇáḥ ||1.87.4||
pitúḥ | pratnásya | jánmanā | vadāmasi / sómasya | jihvā́ | prá | jigāti | cákṣasā || yát | īm | índram | śámi | ŕ̥kvāṇaḥ | ā́śata | ā́t / ít | nā́māni | yajñíyāni | dadhire ||1.87.5||
śriyáse | kám | bhānú-bhiḥ | sám | mimikṣire / té | raśmí-bhiḥ | té | ŕ̥kva-bhiḥ | su-khādáyaḥ || té | vā́śī-mantaḥ | iṣmíṇaḥ | ábhīravaḥ / vidré | priyásya | mā́rutasya | dhā́mnaḥ ||1.87.6||
//13//.

-rv_1:6/14- (rv_1,88)
ā́ | vidyúnmat-bhiḥ | marutaḥ | su-arkaíḥ / ráthebhiḥ | yāta | r̥ṣṭimát-bhiḥ | áśva-parṇaiḥ || ā́ | várṣiṣṭhayā | naḥ | iṣā́ / váyaḥ | ná | paptata | su-māyāḥ ||1.88.1||
té | aruṇébhiḥ | váram | ā́ | piśáṅgaiḥ / śubhé | kám | yānti | rathatū́ḥ-bhiḥ | áśvaiḥ || rukmáḥ | ná | citráḥ | svádhiti-vān / pavyā́ | ráthasya | jaṅghananta | bhū́ma ||1.88.2||
śriyé | kám | vaḥ | ádhi | tanū́ṣu | vā́śīḥ / medhā́ | vánā | ná | kr̥ṇavante | ūrdhvā́ || yuṣmábhyam | kám | marutaḥ | su-jātāḥ / tuvi-dyumnā́saḥ | dhanayante | ádrim ||1.88.3||
áhāni | gŕ̥dhrāḥ | pári | ā́ | vaḥ | ā́ | aguḥ / imā́m | dhíyam | vārkāryā́m | ca | devī́m || bráhma | kr̥ṇvántaḥ | gótamāsaḥ | arkaíḥ / ūrdhvám | nunudre | utsa-dhím | píbadhyai ||1.88.4||
etát | tyát | ná | yójanam | aceti / sasváḥ | ha | yát | marutaḥ | gótamaḥ | vaḥ || páśyan | híraṇya-cakrān | áyaḥ-daṁṣṭrān / vi-dhā́vataḥ | varā́hūn ||1.88.5||
eṣā́ | syā́ | vaḥ | marutaḥ | anu-bhartrī́ / práti | stobhati | vāghátaḥ | ná | vā́ṇī || ástobhayat | vŕ̥thā | āsām / ánu | svadhā́m | gábhastyoḥ ||1.88.6||
//14//.

-rv_1:6/15- (rv_1,89)
ā́ | naḥ | bhadrā́ḥ | krátavaḥ | yantu | viśvátaḥ / ádabdhāsaḥ | ápari-itāsaḥ | ut-bhídaḥ || devā́ḥ | naḥ | yáthā | sádam | ít | vr̥dhé | ásan / ápra-āyuvaḥ | rakṣitā́raḥ | divé-dive ||1.89.1||
devā́nām | bhadrā́ | su-matíḥ | r̥ju-yatā́m / devā́nām | rātíḥ | abhí | naḥ | ní | vartatām || devā́nām | sakhyám | úpa | sedima | vayám / devā́ḥ | naḥ | ā́yuḥ | prá | tirantu | jīváse ||1.89.2||
tā́n | pū́rvayā | ni-vídā | hūmahe | vayám / bhágam | mitrám | áditim | dákṣam | asrídham || aryamáṇam | váruṇam | sómam | aśvínā / sárasvatī | naḥ | su-bhágā | máyaḥ | karat ||1.89.3||
tát | naḥ | vā́taḥ | mayaḥ-bhú | vātu | bheṣajám / tát | mātā́ | pr̥thivī́ | tát | pitā́ | dyaúḥ || tát | grā́vāṇaḥ | soma-sútaḥ | mayaḥ-bhúvaḥ / tát | aśvinā | śr̥ṇutam | dhiṣṇyā | yuvám ||1.89.4||
tám | ī́śānam | jágataḥ | tasthúṣaḥ | pátim / dhiyam-jinvám | ávase | hūmahe | vayám || pūṣā́ | naḥ | yáthā | védasām | ásat | vr̥dhé / rakṣitā́ | pāyúḥ | ádabdhaḥ | svastáye ||1.89.5||
//15//.

-rv_1:6/16-
svastí | naḥ | índraḥ | vr̥ddhá-śravāḥ / svastí | naḥ | pūṣā́ | viśvá-vedāḥ || svastí | naḥ | tā́rkṣyaḥ | áriṣṭa-nemiḥ / svastí | naḥ | bŕ̥haspátiḥ | dadhātu ||1.89.6||
pŕ̥ṣat-aśvāḥ | marútaḥ | pŕ̥śni-mātaraḥ / śubham-yā́vānaḥ | vidátheṣu | jágmayaḥ || agni-jihvā́ḥ | mánavaḥ | sū́ra-cakṣasaḥ / víśve | naḥ | devā́ḥ | ávasā | ā́ | gaman | ihá ||1.89.7||
bhadrám | kárṇebhiḥ | śr̥ṇuyāma | devāḥ / bhadrám | paśyema | akṣá-bhiḥ | yajatrāḥ || sthiraíḥ | áṅgaiḥ | tustu-vā́ṁsaḥ | tanū́bhiḥ / ví | aśema | devá-hitam | yát | ā́yuḥ ||1.89.8||
śatám | ít | nú | śarádaḥ | ánti | devāḥ / yátra | naḥ | cakrá | jarásam | tanū́nām || putrā́saḥ | yátra | pitáraḥ | bhávanti / mā́ | naḥ | madhyā́ | ririṣata | ā́yuḥ | gántoḥ ||1.89.9||
áditiḥ | dyaúḥ | áditiḥ | antárikṣam / áditiḥ | mātā́ | sáḥ | pitā́ | sáḥ | putráḥ || víśve | devā́ḥ | áditiḥ | páñca | jánāḥ / áditiḥ | jātám | áditiḥ | jáni-tvam ||1.89.10||
//16//.

-rv_1:6/17- (rv_1,90)
r̥ju-nītī́ | naḥ | váruṇaḥ / mitráḥ | nayatu | vidvā́n || aryamā́ | devaíḥ | sa-jóṣāḥ ||1.90.1||
té | hí | vásvaḥ | vásavānāḥ / té | ápra-mūrāḥ | máhaḥ-bhiḥ || vratā́ | rakṣante | viśvā́hā ||1.90.2||
té | asmábhyam | śárma | yaṁsan / amŕ̥tāḥ | mártyebhyaḥ || bā́dhamānāḥ | ápa | dvíṣaḥ ||1.90.3||
ví | naḥ | patháḥ | suvitā́ya / ciyántu | índraḥ | marútaḥ || pūṣā́ | bhágaḥ | vándyāsaḥ ||1.90.4||
utá | naḥ | dhíyaḥ | gó-agrāḥ / pū́ṣan | víṣṇo íti | éva-yāvaḥ || kárta | naḥ | svasti-mátaḥ ||1.90.5||
//17//.

-rv_1:6/18-
mádhu | vā́tāḥ | r̥ta-yaté / mádhu | kṣaranti | síndhavaḥ || mā́dhvīḥ | naḥ | santu | óṣadhīḥ ||1.90.6||
mádhu | náktam | utá | uṣásaḥ / mádhu-mat | pā́rthivam | rájaḥ || mádhu | dyaúḥ | astu | naḥ | pitā́ ||1.90.7||
mádhu-mān | naḥ | vánaspátiḥ / mádhu-mān | astu | sū́ryaḥ || mā́dhvīḥ | gā́vaḥ | bhavantu | naḥ ||1.90.8||
śám | naḥ | mitráḥ | śám | váruṇaḥ / śám | naḥ | bhavatu | aryamā́ || śám | naḥ | índraḥ | bŕ̥haspátiḥ / śám | naḥ | víṣṇuḥ | uru-kramáḥ ||1.90.9||
//18//.

-rv_1:6/19- (rv_1,91)
tvám | soma | prá | cikitaḥ | manīṣā́ / tvám | rájiṣṭham | ánu | neṣi | pánthām || táva | prá-nītī | pitáraḥ | naḥ | indo íti / devéṣu | rátnam | abhajanta | dhī́rāḥ ||1.91.1||
tvám | soma | krátu-bhiḥ | su-krátuḥ | bhūḥ / tvám | dákṣaiḥ | su-dákṣaḥ | viśvá-vedāḥ || tvám | vŕ̥ṣā | vr̥ṣa-tvébhiḥ | mahi-tvā́ / dyumnébhiḥ | dyumnī́ | abhavaḥ | nr̥-cákṣāḥ ||1.91.2||
rā́jñaḥ | nú | te | váruṇasya | vratā́ni / br̥hát | gabhīrám | táva | soma | dhā́ma || śúciḥ | tvám | asi | priyáḥ | ná | mitráḥ / dakṣā́yyaḥ | aryamā́-iva | asi | soma ||1.91.3||
yā́ | te | dhā́māni | diví | yā́ | pr̥thivyā́m / yā́ | párvateṣu | óṣadhīṣu | ap-sú || tébhiḥ | naḥ | víśvaiḥ | su-mánāḥ | áheḷan / rā́jan | soma | práti | havyā́ | gr̥bhāya ||1.91.4||
tvám | soma | asi | sát-patiḥ / tvám | rā́jā | utá | vr̥tra-hā́ || tvám | bhadráḥ | asi | krátuḥ ||1.91.5||
//19//.

-rv_1:6/20-
tvám | ca | soma | naḥ | váśaḥ / jīvā́tum | ná | marāmahe || priyá-stotraḥ | vánaspátiḥ ||1.91.6||
tvám | soma | mahé | bhágam / tvám | yū́ne | r̥ta-yaté || dákṣam | dadhāsi | jīváse ||1.91.7||
tvám | naḥ | soma | viśvátaḥ / rákṣa | rājan | agha-yatáḥ || ná | riṣyet | tvā́-vataḥ | sákhā ||1.91.8||
sóma | yā́ḥ | te | mayaḥ-bhúvaḥ / ūtáyaḥ | sánti | dāśúṣe || tā́bhiḥ | naḥ | avitā́ | bhava ||1.91.9||
imám | yajñám | idám | vácaḥ / jujuṣāṇáḥ | upa-ā́gahi || sóma | tvám | naḥ | vr̥dhé | bhava ||1.91.10||
//20//.

-rv_1:6/21-
sóma | gīḥ-bhíḥ | tvā | vayám / vardháyāmaḥ | vacaḥ-vídaḥ || su-mr̥ḷīkáḥ | naḥ | ā́ | viśa ||1.91.11||
gaya-sphā́naḥ | amīva-hā́ / vasu-vít | puṣṭi-várdhanaḥ || su-mitráḥ | soma | naḥ | bhava ||1.91.12||
sóma | rarandhí | naḥ | hr̥dí / gā́vaḥ | ná | yávaseṣu | ā́ || máryaḥ-iva | své | okyè ||1.91.13||
yáḥ | soma | sakhyé | táva / raráṇat | deva | mártyaḥ || tám | dákṣaḥ | sacate | kavíḥ ||1.91.14||
uruṣyá | naḥ | abhí-śasteḥ / sóma | ní | pāhi | áṁhasaḥ || sákhā | su-śévaḥ | edhi | naḥ ||1.91.15||
//21//.

-rv_1:6/22-
ā́ | pyāyasva | sám | etu | te / viśvátaḥ | soma | vŕ̥ṣṇyam || bháva | vā́jasya | sam-gathé ||1.91.16||
ā́ | pyāyasva | madin-tama / sóma | víśvebhiḥ | aṁśú-bhiḥ || bháva | naḥ | suśrávaḥ-tamaḥ | sákhā | vr̥dhé ||1.91.17||
sám | te | páyāṁsi | sám | ūm̐ íti | yantu | vā́jāḥ / sám | vŕ̥ṣṇyāni | abhimāti-sáhaḥ || ā-pyā́yamānaḥ | amŕ̥tāya | soma / diví | śrávāṁsi | ut-tamā́ni | dhiṣva ||1.91.18||
yā́ | te | dhā́māni | havíṣā | yájanti / tā́ | te | víśvā | pari-bhū́ḥ | astu | yajñám || gaya-sphā́naḥ | pra-táraṇaḥ | su-vī́raḥ / ávīra-hā | prá | cara | soma | dúryān ||1.91.19||
sómaḥ | dhenúm | sómaḥ | árvantam | āśúm / sómaḥ | vīrám | karmaṇyàm | dadāti || sadanyàm | vidathyàm | sabhéyam / pitr̥-śrávaṇam | yáḥ | dádāśat | asmai ||1.91.20||
//22//.

-rv_1:6/23-
áṣāḷham | yut-sú | pŕ̥tanāsu | páprim / svaḥ-sā́m | apsā́m | vr̥jánasya | gopā́m || bhareṣu-jā́m | su-kṣitím | su-śrávasam / jáyantam | tvā́m | ánu | madema | soma ||1.91.21||
tvám | imā́ḥ | óṣadhīḥ | soma | víśvāḥ / tvám | apáḥ | ajanayaḥ | tvám | gā́ḥ || tvám | ā́ | tatantha | urú | antárikṣam / tvám | jyótiṣā | ví | támaḥ | vavartha ||1.91.22||
devéna | naḥ | mánasā | deva | soma / rāyáḥ | bhāgám | sahasā-van | abhí | yudhya || mā́ | tvā | ā́ | tanat | ī́śiṣe | vīryàsya / ubháyebhyaḥ | prá | cikitsa | gó-iṣṭau ||1.91.23||
//23//.

-rv_1:6/24- (rv_1,92)
etā́ḥ | ūm̐ íti | tyā́ḥ | uṣásaḥ | ketúm | akrata / pū́rve | árdhe | rájasaḥ | bhānúm | añjate || niḥ-kr̥ṇvānā́ḥ | ā́yudhāni-iva | dhr̥ṣṇávaḥ / práti | gā́vaḥ | áruṣīḥ | yanti | mātáraḥ ||1.92.1||
út | apaptan | aruṇā́ḥ | bhānávaḥ | vŕ̥thā / su-āyújaḥ | áruṣīḥ | gā́ḥ | ayukṣata || ákran | uṣásaḥ | vayúnāni | pūrvá-thā / rúśantam | bhānúm | áruṣīḥ | aśiśrayuḥ ||1.92.2||
árcanti | nā́rīḥ | apásaḥ | ná | viṣṭí-bhiḥ / samānéna | yójanena | ā́ | parā-vátaḥ || íṣam | váhantīḥ | su-kŕ̥te | su-dā́nave / víśvā | ít | áha | yájamānāya | sunvaté ||1.92.3||
ádhi | péśāṁsi | vapate | nr̥tū́ḥ-iva / ápa | ūrṇute | vákṣaḥ | usrā́-iva | bárjaham || jyótiḥ | víśvasmai | bhúvanāya | kr̥ṇvatī́ / gā́vaḥ | ná | vrajám | ví | uṣā́ḥ | āvarítyāvaḥ | támaḥ ||1.92.4||
práti | arcíḥ | rúśat | asyāḥ | adarśi / ví | tiṣṭhate | bā́dhate | kr̥ṣṇám | ábhvam || svárum | ná | péśaḥ | vidátheṣu | añján / citrám | diváḥ | duhitā́ | bhānúm | aśret ||1.92.5||
//24//.

-rv_1:6/25-
átāriṣma | támasaḥ | pārám | asyá / uṣā́ḥ | ucchántī | vayúnā | kr̥ṇoti || śriyé | chándaḥ | ná | smayate | vi-bhātī́ / su-prátīkā | saumanasā́ya | ajīgaríti ||1.92.6||
bhā́svatī | netrī́ | sūnŕ̥tānām / diváḥ | stave | duhitā́ | gótamebhiḥ || prajā́-vataḥ | nr̥-vátaḥ | áśva-budhyān / úṣaḥ | gó-agrān | úpa | māsi | vā́jān ||1.92.7||
úṣaḥ | tám | aśyā́m | yaśásam | su-vī́ram / dāsá-pravargam | rayím | áśva-budhyam || su-dáṁsasā | śrávasā | yā́ | vi-bhā́si / vā́ja-prasūtā | su-bhage | br̥hántam ||1.92.8||
víśvāni | devī́ | bhúvanā | abhi-cákṣya / pratīcī́ | cákṣuḥ | urviyā́ | ví | bhāti || víśvam | jīvám | caráse | bodháyantī / víśvasya | vā́cam | avidat | manāyóḥ ||1.92.9||
púnaḥ-punaḥ | jā́yamānā | purāṇī́ / samānám | várṇam | abhí | śúmbhamānā || śvaghnī́-iva | kr̥tnúḥ | víjaḥ | ā-minānā́ / mártasya | devī́ | jaráyantī | ā́yuḥ ||1.92.10||
//25//.

-rv_1:6/26-
vi-ūrṇvatī́ | diváḥ | ántān | abodhi / ápa | svásāram | sanutáḥ | yuyoti || pra-minatī́ | manuṣyā̀ | yugā́ni / yóṣā | jārásya | cákṣasā | ví | bhāti ||1.92.11||
paśū́n | ná | citrā́ | su-bhágā | prathānā́ / síndhuḥ | ná | kṣódaḥ | urviyā́ | ví | aśvait || áminatī | daívyāni | vratā́ni / sū́ryasya | ceti | raśmí-bhiḥ | dr̥śānā́ ||1.92.12||
úṣaḥ | tát | citrám | ā́ | bhara / asmábhyam | vājinī-vati || yéna | tokám | ca | tánayam | ca | dhā́mahe ||1.92.13||
úṣaḥ | adyá | ihá | go-mati / áśva-vati | vibhā-vari || revát | asmé íti | ví | uccha | sūnr̥tā-vati ||1.92.14||
yukṣvá | hí | vājinī-vati / áśvān | adyá | aruṇā́n | uṣaḥ || átha | naḥ | víśvā | saúbhagāni | ā́ | vaha ||1.92.15||
//26//.

-rv_1:6/27-
áśvinā | vartíḥ | asmát | ā́ / gó-mat | dasrā | híraṇya-vat || arvā́k | rátham | sá-manasā | ní | yacchatam ||1.92.16||
yaú | itthā́ | ślókam | ā́ | diváḥ / jyótiḥ | jánāya | cakráthuḥ || ā́ | naḥ | ū́rjam | vahatam | aśvinā | yuvám ||1.92.17||
ā́ | ihá | devā́ | mayaḥ-bhúvā / dasrā́ | híraṇyavartanī íti híraṇya-vartanī || uṣaḥ-búdhaḥ | vahantu | sóma-pītaye ||1.92.18||
//27//.

-rv_1:6/28- (rv_1,93)
ágnīṣomau | imám | sú | me / śr̥ṇutám | vr̥ṣaṇā | hávam || práti | su-uktā́ni | haryatam / bhávatam | dāśúṣe | máyaḥ ||1.93.1||
ágnīṣomā | yáḥ | adyá | vām / idám | vácaḥ | saparyáti || tásmai | dhattam | su-vī́ryam / gávām | póṣam | su-áśvyam ||1.93.2||
ágnīṣomā | yáḥ | ā́-hutim / yáḥ | vām | dā́śāt | havíḥ-kr̥tim || sáḥ | pra-jáyā | su-vī́ryam / víśvam | ā́yuḥ | ví | aśnavat ||1.93.3||
ágnīṣomā | céti | tát | vīryàm | vām / yát | ámuṣṇītam | avasám | paṇím | gā́ḥ || áva | atiratam | bŕ̥sayasya | śéṣaḥ / ávindatam | jyótiḥ | ékam | bahú-bhyaḥ ||1.93.4||
yuvám | etā́ni | diví | rocanā́ni / agníḥ | ca | soma | sákratū íti sá-kratū | adhattam || yuvám | síndhūn | abhí-śasteḥ | avadyā́t / ágnīṣomau | ámuñcatam | gr̥bhītā́n ||1.93.5||
ā́ | anyám | diváḥ | mātaríśvā | jabhāra / ámathnāt | anyám | pári | śyenáḥ | ádreḥ || ágnīṣomā | bráhmaṇā | vavr̥dhānā́ / urúm | yajñā́ya | cakrathuḥ | ūm̐ íti | lokám ||1.93.6||
//28//.

-rv_1:6/29-
ágnīṣomā | havíṣaḥ | prá-sthitasya / vītám | háryatam | vr̥ṣaṇā | juṣéthām || su-śármāṇā | su-ávasā | hí | bhūtám / átha | dhattam | yájamānāya | śám | yóḥ ||1.93.7||
yáḥ | agnī́ṣómā | havíṣā | saparyā́t / devadrī́cā | mánasā | yáḥ | ghr̥téna || tásya | vratám | rakṣatam | pātám | áṁhasaḥ / viśé | jánāya | máhi | śárma | yacchatam ||1.93.8||
ágnīṣomā | sá-vedasā / sáhūtī íti sá-hūtī | vanatam | gíraḥ || sám | deva-trā́ | babhūvathuḥ ||1.93.9||
ágnīṣomau | anéna | vām / yáḥ | vām | ghr̥téna | dā́śati || tásmai | dīdayatam | br̥hát ||1.93.10||
ágnīṣomau | imā́ni | naḥ / yuvám | havyā́ | jujoṣatam || ā́ | yātam | úpa | naḥ | sácā ||1.93.11||
ágnīṣomā | pipr̥tám | árvataḥ | naḥ / ā́ | pyāyantām | usríyāḥ | havya-sū́daḥ || asmé íti | bálāni | maghávat-su | dhattam / kr̥ṇutám | naḥ | adhvarám | śruṣṭi-mántam ||1.93.12||
//29//.

-rv_1:6/30- (rv_1,94)
imám | stómam | árhate | jātá-vedase / rátham-iva | sám | mahema | manīṣáyā || bhadrā́ | hí | naḥ | prá-matiḥ | asya | sam-sádi / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.1||
yásmai | tvám | ā-yájase | sáḥ | sādhati / anarvā́ | kṣeti | dádhate | su-vī́ryam || sáḥ | tūtāva | ná | enam | aśnoti | aṁhatíḥ / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.2||
śakéma | tvā | sam-ídham | sādháya | dhíyaḥ / tve íti | devā́ḥ | havíḥ | adanti | ā́-hutam || tvám | ādityā́n | ā́ | vaha | tā́n | hí | uśmási / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.3||
bhárāma | idhmám | kr̥ṇávāma | havī́ṁṣi | te / citáyantaḥ | párvaṇā-parvaṇā | vayám || jīvā́tave | pra-tarám | sādhaya | dhíyaḥ / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.4||
viśā́m | gopā́ḥ | asya | caranti | jantávaḥ / dvi-pát | ca | yát | utá | cátuḥ-pat | aktú-bhiḥ || citráḥ | pra-ketáḥ | uṣásaḥ | mahā́n | asi / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.5||
//30//.

-rv_1:6/31-
tvám | adhvaryúḥ | utá | hótā | asi | pūrvyáḥ / pra-śāstā́ | pótā | janúṣā | puráḥ-hitaḥ || víśvā | vidvā́n | ā́rtvijyā | dhīra | puṣyasi / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.6||
yáḥ | viśvátaḥ | su-prátīkaḥ | sa-dŕ̥ṅ | ási / dūré | cit | sán | taḷít-iva | áti | rocase || rā́tryāḥ | cit | ándhaḥ | áti | deva | paśyasi / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.7||
pū́rvaḥ | devāḥ | bhavatu | sunvatáḥ | ráthaḥ / asmā́kam | śáṁsaḥ | abhí | astu | duḥ-dhyàḥ || tát | ā́ | jānīta | utá | puṣyata | vácaḥ / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.8||
vadhaíḥ | duḥ-śáṁsān | ápa | duḥ-dhyàḥ | jahi / dūré | vā | yé | ánti | vā | ké | cit | atríṇaḥ || átha | yajñā́ya | gr̥ṇate | su-gám | kr̥dhi / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.9||
yát | áyukthāḥ | aruṣā́ | róhitā | ráthe / vā́ta-jūtā | vr̥ṣabhásya-iva | te | rávaḥ || ā́t | invasi | vanínaḥ | dhūmá-ketunā / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.10||
//31//.

-rv_1:6/32-
ádha | svanā́t | utá | bibhyuḥ | patatríṇaḥ / drapsā́ḥ | yát | te | yavasa-ádaḥ | ví | ásthiran || su-gám | tát | te | tāvakébhyaḥ | rathebhyáḥ / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.11||
ayám | mitrásya | váruṇasya | dhā́yase / ava-yātā́m | marútām | héḷaḥ | ádbhutaḥ || mr̥ḷá | sú | naḥ | bhū́tu | eṣām | mánaḥ | púnaḥ / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.12||
deváḥ | devā́nām | asi | mitráḥ | ádbhutaḥ / vásuḥ | vásūnām | asi | cā́ruḥ | adhvaré || śárman | syāma | táva | sapráthaḥ-tame / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.13||
tát | te | bhadrám | yát | sám-iddhaḥ | své | dáme / sóma-āhutaḥ | járase | mr̥ḷayát-tamaḥ || dádhāsi | rátnam | dráviṇam | ca | dāśúṣe / ágne | sakhyé | mā́ | riṣāma | vayám | táva ||1.94.14||
yásmai | tvám | su-draviṇaḥ | dádāśaḥ / anāgāḥ-tvám | adite | sarvá-tātā || yám | bhadréṇa | śávasā | codáyāsi / prajā́-vatā | rā́dhasā | te | syāma ||1.94.15||
sáḥ | tvám | agne | saubhaga-tvásya | vidvā́n / asmā́kam | ā́yuḥ | prá | tira | ihá | deva || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.94.16||
//32//.

-rv_1:7/1- (rv_1,95)
dvé íti | vírūpe íti ví-rūpe | carataḥ | svárthe íti su-árthe / anyā́-anyā | vatsám | úpa | dhāpayete íti || háriḥ | anyásyām | bhávati | svadhā́-vān / śukráḥ | anyásyām | dadr̥śe | su-várcāḥ ||1.95.1||
dáśa | imám | tváṣṭuḥ | janayanta | gárbham / átandrāsaḥ | yuvatáyaḥ | ví-bhr̥tram || tigmá-anīkam | svá-yaśasam | jáneṣu / vi-rócamānam | pári | sīm | nayanti ||1.95.2||
trī́ṇi | jā́nā | pári | bhūṣanti | asya / samudré | ékam | diví | ékam | ap-sú || pū́rvām | ánu | prá | díśam | pā́rthivānām / r̥tū́n | pra-śā́sat | ví | dadhau | anuṣṭhú ||1.95.3||
káḥ | imám | vaḥ | niṇyám | ā́ | ciketa / vatsáḥ | mātr̥̄́ḥ | janayata | svadhā́bhiḥ || bahvīnā́m | gárbhaḥ | apásām | upá-sthāt / mahā́n | kavíḥ | níḥ | carati | svadhā́-vān ||1.95.4||
āvíḥ-tyaḥ | vardhate | cā́ruḥ | āsu / jihmā́nām | ūrdhváḥ | svá-yaśāḥ | upá-sthe || ubhé íti | tváṣṭuḥ | bibhyatuḥ | jā́yamānāt / pratīcī́ íti | siṁhám | práti | joṣayete íti ||1.95.5||
//1//.

-rv_1:7/2-
ubhé íti | bhadré íti | joṣayete íti | ná | méne íti / gā́vaḥ | ná | vāśrā́ḥ | úpa | tasthuḥ | évaiḥ || sáḥ | dákṣāṇām | dákṣa-patiḥ | babhūva / añjánti | yám | dakṣiṇatáḥ | havíḥ-bhiḥ ||1.95.6||
út | yaṁyamīti | savitā́-iva | bāhū́ íti / ubhé íti | sícau | yatate | bhīmáḥ | r̥ñján || út | śukrám | átkam | ajate | simásmāt / návā | mātŕ̥-bhyaḥ | vásanā | jahāti ||1.95.7||
tveṣám | rūpám | kr̥ṇute | út-taram | yát / sam-pr̥ñcānáḥ | sádane | góbhiḥ | at-bhíḥ || kavíḥ | budhnám | pári | marmr̥jyate | dhī́ḥ / sā́ | devá-tātā | sám-itiḥ | babhūva ||1.95.8||
urú | te | jráyaḥ | pári | eti | budhnám / vi-rócamānam | mahiṣásya | dhā́ma || víśvebhiḥ | agne | sváyaśaḥ-bhiḥ | iddháḥ / ádabdhebhiḥ | pāyú-bhiḥ | pāhi | asmā́n ||1.95.9||
dhánvan | srótaḥ | kr̥ṇute | gatúm | ūrmím / śukraíḥ | ūrmí-bhiḥ | abhí | nakṣati | kṣā́m || víśvā | sánāni | jaṭháreṣu | dhatte / antáḥ | návāsu | carati | pra-sū́ṣu ||1.95.10||
evá | naḥ | agne | sam-ídhā | vr̥dhānáḥ / revát | pāvaka | śrávase | ví | bhāhi || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.95.11||
//2//.

-rv_1:7/3- (rv_1,96)
sáḥ | pratná-thā | sáhasā | jā́yamānaḥ / sadyáḥ | kā́vyāni | báṭ | adhatta | víśvā || ā́paḥ | ca | mitrám | dhiṣáṇā | ca | sādhan / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.1||
sáḥ | pū́rvayā | ni-vídā | kavyátā | āyóḥ / imā́ḥ | pra-jā́ḥ | ajanayat | mánūnām || vivásvatā | cákṣasā | dyā́m | apáḥ | ca / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.2||
tám | iḷata | prathamám | yajña-sā́dham / víśaḥ | ā́rīḥ | ā́-hutam | r̥ñjasānám || ūrjáḥ | putrám | bharatám | sr̥prá-dānum / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.3||
sáḥ | mātaríśvā | puruvā́ra-puṣṭiḥ / vidát | gātúm | tánayāya | svaḥ-vít || viśā́m | gopā́ḥ | janitā́ | ródasyoḥ / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.4||
náktoṣásā | várṇam | āmémyāne ítyā-mémyāne / dhāpáyete íti | śíśum | ékam | samīcī́ íti sam-īcī́ || dyā́vākṣā́mā | rukmáḥ | antáḥ | ví | bhāti / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.5||
//3//.

-rv_1:7/4-
rāyáḥ | budhnáḥ | sam-gámanaḥ | vásūnām / yajñásya | ketúḥ | manma-sā́dhanaḥ | véríti véḥ || amr̥ta-tvám | rákṣamāṇāsaḥ | enam / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.6||
nú | ca | purā́ | ca | sádanam | rayīṇā́m / jātásya | ca | jā́yamānasya | ca | kṣā́m || satáḥ | ca | gopā́m | bhávataḥ | ca | bhū́reḥ / devā́ḥ | agním | dhārayan | draviṇaḥ-dā́m ||1.96.7||
draviṇaḥ-dā́ḥ | dráviṇasaḥ | turásya / draviṇaḥ-dā́ḥ | sánarasya | prá | yaṁsat || draviṇaḥ-dā́ḥ | vīrá-vatīm | íṣam | naḥ / draviṇaḥ-dā́ḥ | rāsate | dīrghám | ā́yuḥ ||1.96.8||
evá | naḥ | agne | sam-ídhā | vr̥dhānáḥ / revát | pāvaka | śrávase | ví | bhāhi || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.96.9||
//4//.

-rv_1:7/5- (rv_1,97)
ápa | naḥ | śóśucat | aghám / ágne | śuśugdhí | ā́ | rayím || ápa | naḥ | śóśucat | aghám ||1.97.1||
su-kṣetriyā́ | sugātu-yā́ / vasu-yā́ | ca | yajāmahe || ápa | naḥ | śóśucat | aghám ||1.97.2||
prá | yát | bhándiṣṭhaḥ | eṣām / prá | asmā́kāsaḥ | ca | sūráyaḥ || ápa | naḥ | śóśucat | aghám ||1.97.3||
prá | yát | te | agne | sūráyaḥ / jā́yemahi | prá | te | vayám || ápa | naḥ | śóśucat | aghám ||1.97.4||
prá | yát | agnéḥ | sáhasvataḥ / viśvátaḥ | yánti | bhānávaḥ || ápa | naḥ | śóśucat | aghám ||1.97.5||
tvám | hí | viśvataḥ-mukha / viśvátaḥ | pari-bhū́ḥ | ási || ápa | naḥ | śóśucat | aghám ||1.97.6||
dvíṣaḥ | naḥ | viśvataḥ-mukha / áti | nāvā́-iva | pāraya || ápa | naḥ | śóśucat | aghám ||1.97.7||
sáḥ | naḥ | síndhum-iva | nāváyā / áti | parṣa | svastáye || ápa | naḥ | śóśucat | aghám ||1.97.8||
//5//.

-rv_1:7/6- (rv_1,98)
vaiśvānarásya | su-mataú | syāma / rā́jā | hí | kam | bhúvanānām | abhi-śrī́ḥ || itáḥ | jātáḥ | víśvam | idám | ví | caṣṭe / vaiśvānaráḥ | yatate | sū́ryeṇa ||1.98.1||
pr̥ṣṭáḥ | diví | pr̥ṣṭáḥ | agníḥ | pr̥thivyā́m / pr̥ṣṭáḥ | víśvāḥ | óṣadhīḥ | ā́ | viveśa || vaiśvānaráḥ | sáhasā | pr̥ṣṭáḥ | agníḥ / sáḥ | naḥ | dívā | sáḥ | riṣáḥ | pātu | náktam ||1.98.2||
vaíśvānara | táva | tát | satyám | astu / asmā́n | rā́yaḥ | maghá-vānaḥ | sacantām || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.98.3||
//6//.

-rv_1:7/7- (rv_1,99)
jātá-vedase | sunavāma | sómam / arāti-yatáḥ | ní | dahāti | védaḥ || sáḥ | naḥ | parṣat | áti | duḥ-gā́ni | víśvā / nāvā́-iva | síndhum | duḥ-itā́ | áti | agníḥ ||1.99.1||
//7//.

-rv_1:7/8- (rv_1,100)
sáḥ | yáḥ | vŕ̥ṣā | vŕ̥ṣṇyebhiḥ | sám-okāḥ / maháḥ | diváḥ | pr̥thivyā́ḥ | ca | sam-rā́ṭ || satīná-satvā | hávyaḥ | bháreṣu / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.1||
yásya | ánāptaḥ | sū́ryasya-iva | yā́maḥ / bháre-bhare | vr̥tra-hā́ | śúṣmaḥ | ásti || vŕ̥ṣan-tamaḥ | sákhi-bhiḥ | svébhiḥ | évaiḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.2||
diváḥ | ná | yásya | rétasaḥ | dúghānāḥ / pánthāsaḥ | yánti | śávasā | ápari-itāḥ || tarát-dveṣāḥ | sasahíḥ | paúṁsyebhiḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.3||
sáḥ | áṅgiraḥ-bhiḥ | áṅgiraḥ-tamaḥ | bhūt / vŕ̥ṣā | vŕ̥ṣa-bhiḥ | sákhi-bhiḥ | sákhā | sán || r̥gmí-bhiḥ | r̥gmī́ | gātú-bhiḥ | jyéṣṭhaḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.4||
sáḥ | sūnú-bhiḥ | ná | rudrébhiḥ | ŕ̥bhvā / nr̥-sáhye | sasahvā́n | amítrān || sá-nīḷebhiḥ | śravasyā̀ni | tū́rvan / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.5||
//8//.

-rv_1:7/9-
sáḥ | manyu-mī́ḥ | sa-mádanasya | kartā́ / asmā́kebhiḥ | nŕ̥-bhiḥ | sū́ryam | sanat || asmín | áhan | sát-patiḥ | puru-hūtáḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.6||
tám | ūtáyaḥ | raṇayan | śū́ra-sātau / tám | kṣémasya | kṣitáyaḥ | kr̥ṇvata | trā́m || sáḥ | víśvasya | karúṇasya | īśe | ékaḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.7||
tám | apsanta | śávasaḥ | ut-savéṣu / náraḥ | náram | ávase | tám | dhánāya || sáḥ | andhé | cit | támasi | jyótiḥ | vidat / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.8||
sáḥ | savyéna | yamati | vrā́dhataḥ | cit / sáḥ | dakṣiṇé | sám-gr̥bhītā | kr̥tā́ni || sáḥ | kīríṇā | cit | sánitā | dhánāni / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.9||
sáḥ | grā́mebhiḥ | sánitā | sáḥ | ráthebhiḥ / vidé | víśvābhiḥ | kr̥ṣṭí-bhiḥ | nú | adyá || sáḥ | paúṁsyebhiḥ | abhi-bhū́ḥ | áśastīḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.10||
//9//.

-rv_1:7/10-
sáḥ | jāmí-bhiḥ | yát | sam-ájāti | mīḷhé / ájāmi-bhiḥ | vā | puru-hūtáḥ | évaiḥ || apā́m | tokásya | tánayasya | jeṣé / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.11||
sáḥ | vajra-bhŕ̥t | dasyu-hā́ | bhīmáḥ | ugráḥ / sahásra-cetāḥ | śatá-nīthaḥ | ŕ̥bhvā || camrīṣáḥ | ná | śávasā | pā́ñca-janyaḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.12||
tásya | vájraḥ | krandati | smát | svaḥ-sā́ḥ / diváḥ | ná | tveṣáḥ | raváthaḥ | śímī-vān || tám | sacante | sanáyaḥ | tám | dhánāni / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.13||
yásya | ájasram | śávasā | mā́nam | ukthám / pari-bhuját | ródasī íti | viśvátaḥ | sīm || sáḥ | pāriṣat | krátu-bhiḥ | mandasānáḥ / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.14||
ná | yásya | devā́ḥ | devátā | ná | mártāḥ / ā́paḥ | caná | śávasaḥ | ántam | āpúḥ || sáḥ | pra-ríkvā | tvákṣasā | kṣmáḥ | diváḥ | ca / marútvān | naḥ | bhavatu | índraḥ | ūtī́ ||1.100.15||
//10//.

-rv_1:7/11-
rohít | śyāvā́ | sumát-aṁśuḥ | lalāmī́ḥ / dyukṣā́ | rāyé | r̥jrá-aśvasya || vŕ̥ṣaṇ-vantam | bíbhratī | dhūḥ-sú | rátham / mandrā́ | ciketa | nā́huṣīṣu | vikṣú ||1.100.16||
etát | tyát | te | indra | vŕ̥ṣṇe | ukthám / vārṣāgirā́ḥ | abhí | gr̥ṇanti | rā́dhaḥ || r̥jrá-aśvaḥ | práṣṭi-bhiḥ | ambarī́ṣaḥ / sahá-devaḥ | bháyamānaḥ | su-rā́dhāḥ ||1.100.17||
dásyūn | śímyūn | ca | puru-hūtáḥ | évaiḥ / hatvā́ | pr̥thivyā́m | śárvā | ní | barhīt || sánat | kṣétram | sákhi-bhiḥ | śvitnyébhiḥ / sánat | sū́ryam | sánat | apáḥ | su-vájraḥ ||1.100.18||
viśvā́hā | índraḥ | adhi-vaktā́ | naḥ | astu / ápari-hvr̥tāḥ | sanuyāma | vā́jam || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.100.19||
//11//.

-rv_1:7/12- (rv_1,101)
prá | mandíne | pitu-mát | arcata | vácaḥ / yáḥ | kr̥ṣṇá-garbhāḥ | niḥ-áhan | r̥jíśvanā || avasyávaḥ | vŕ̥ṣaṇam | vájra-dakṣiṇam / marútvantam | sakhyā́ya | havāmahe ||1.101.1||
yáḥ | ví-aṁsam | jahr̥ṣāṇéna | manyúnā / yáḥ | śámbaram | yáḥ | áhan | píprum | avratám || índraḥ | yáḥ | śúṣṇam | aśúṣam | ní | ávr̥ṇak / marútvantam | sakhyā́ya | havāmahe ||1.101.2||
yásya | dyā́vāpr̥thivī́ íti | paúṁsyam | mahát / yásya | vraté | váruṇaḥ | yásya | sū́ryaḥ || yásya | índrasya | síndhavaḥ | sáścati | vratám / marútvantam | sakhyā́ya | havāmahe ||1.101.3||
yáḥ | áśvānām | yáḥ | gávām | gó-patiḥ | vaśī́ / yáḥ | āritáḥ | kármaṇi-karmaṇi | sthiráḥ || vīḷóḥ | cit | índraḥ | yáḥ | ásunvataḥ | vadháḥ / marútvantam | sakhyā́ya | havāmahe ||1.101.4||
yáḥ | víśvasya | jágataḥ | prāṇatáḥ | pátiḥ / yáḥ | brahmáṇe | prathamáḥ | gā́ḥ | ávindat || índraḥ | yáḥ | dásyūn | ádharān | ava-átirat / marútvantam | sakhyā́ya | havāmahe ||1.101.5||
yáḥ | śū́rebhiḥ | hávyaḥ | yáḥ | ca | bhīrú-bhiḥ / yáḥ | dhā́vat-bhiḥ | hūyáte | yáḥ | ca | jigyúbhiḥ || índram | yám | víśvā | bhúvanā | abhí | sam-dadhúḥ / marútvantam | sakhyā́ya | havāmahe ||1.101.6||
//12//.

-rv_1:7/13-
rudrā́ṇām | eti | pra-díśā | vi-cakṣaṇáḥ / rudrébhiḥ | yóṣā | tanute | pr̥thú | jráyaḥ || índram | manīṣā́ | abhí | arcati | śrutám / marútvantam | sakhyā́ya | havāmahe ||1.101.7||
yát | vā | marutvaḥ | paramé | sadhá-sthe / yát | vā | avamé | vr̥jáne | mādáyāse || átaḥ | ā́ | yāhi | adhvarám | naḥ | áccha / tvā-yā́ | havíḥ | cakr̥ma | satya-rādhaḥ ||1.101.8||
tvā-yā́ | indra | sómam | susuma | su-dakṣa / tvā-yā́ | havíḥ | cakr̥ma | brahma-vāhaḥ || ádha | ni-yutvaḥ | sá-gaṇaḥ | marút-bhiḥ / asmín | yajñé | barhíṣi | mādayasva ||1.101.9||
mādáyasva | hári-bhiḥ | yé | te | indra / ví | syasva | śípre íti | ví | sr̥jasva | dhéne íti || ā́ | tvā | su-śipra | hárayaḥ | vahantu / uśán | havyā́ni | práti | naḥ | juṣasva ||1.101.10||
marút-stotrasya | vr̥jánasya | gopā́ḥ / vayám | índreṇa | sanuyāma | vā́jam || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.101.11||
//13//.

-rv_1:7/14- (rv_1,102)
imā́m | te | dhíyam | prá | bhare | maháḥ | mahī́m | asyá | stotré | dhiṣáṇā | yát | te | ānajé || tám | ut-savé | ca | pra-savé | ca | sasahím / índram | devā́saḥ | śávasā | amadan | ánu ||1.102.1||
asyá | śrávaḥ | nadyàḥ | saptá | bibhrati / dyā́vākṣā́mā | pr̥thivī́ | darśatám | vápuḥ || asmé íti | sūryācandramásā | abhi-cákṣe / śraddhé | kám | indra | carataḥ | vi-tarturám ||1.102.2||
tám | sma | rátham | magha-van | prá | ava | sātáye / jaítram | yám | te | anu-mádāma | sam-gamé || ājā́ | naḥ | indra | mánasā | puru-stuta / tvāyát-bhyaḥ | magha-van | śárma | yaccha | naḥ ||1.102.3||
vayám | jayema | tváyā | yujā́ | vŕ̥tam / asmā́kam | áṁśam | út | ava | bháre-bhare || asmábhyam | indra | várivaḥ | su-gám | kr̥dhi / prá | śátrūṇām | magha-van | vŕ̥ṣṇyā | ruja ||1.102.4||
nā́nā | hí | tvā | hávamānāḥ | jánāḥ | imé / dhánānām | dhartaḥ | ávasā | vipanyávaḥ || asmā́kam | sma | rátham | ā́ | tiṣṭha | sātáye / jaítram | hí | indra | ní-bhr̥tam | mánaḥ | táva ||1.102.5||
//14//.

-rv_1:7/15-
go-jítā | bāhū́ íti | ámita-kratuḥ | simáḥ / kárman-karman | śatám-ūtiḥ | khajam-karáḥ || akalpáḥ | índraḥ | prati-mā́nam | ójasā / átha | jánāḥ | ví | hvayante | sisāsávaḥ ||1.102.6||
út | te | śatā́t | magha-van | út | ca | bhū́yasaḥ / út | sahásrāt | ririce | kr̥ṣṭíṣu | śrávaḥ || amātrám | tvā | dhiṣáṇā | titviṣe | mahī́ / ádha | vr̥trā́ṇi | jighnase | puram-dara ||1.102.7||
triviṣṭi-dhā́tu | prati-mā́nam | ójasaḥ / tisráḥ | bhū́mīḥ | nr̥-pate | trī́ṇi | rocanā́ || áti | idám | víśvam | bhúvanam | vavakṣitha / aśatrúḥ | indra | janúṣā | sanā́t | asi ||1.102.8||
tvā́m | devéṣu | prathamám | havāmahe / tvám | babhūtha | pŕ̥tanāsu | sasahíḥ || sáḥ | imám | naḥ | kārúm | upa-manyúm | ut-bhídam / índraḥ | kr̥ṇotu | pra-savé | rátham | puráḥ ||1.102.9||
tvám | jigetha | ná | dhánā | rurodhitha / árbheṣu | ājā́ | magha-van | mahát-su | ca || tvā́m | ugrám | ávase | sám | śiśīmasi / átha | naḥ | indra | hávaneṣu | codaya ||1.102.10||
viśvā́hā | índraḥ | adhi-vaktā́ | naḥ | astu / ápari-hvr̥tāḥ | sanuyāma | vā́jam || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.102.11||
//15//.

-rv_1:7/16- (rv_1,103)
tát | te | indriyám | paramám | parācaíḥ / ádhārayanta | kaváyaḥ | purā́ | idám || kṣamā́ | idám | anyát | diví | anyát | asya / sám | īmíti | pr̥cyate | samanā́-iva | ketúḥ ||1.103.1||
sáḥ | dhārayat | pr̥thivī́m | papráthat | ca / vájreṇa | hatvā́ | níḥ | apáḥ | sasarja || áhan | áhim | ábhinat | rauhiṇám / ví | áhan | ví-aṁsam | maghá-vā | śácībhiḥ ||1.103.2||
sáḥ | jātū́-bharmā | śrat-dádhānaḥ | ójaḥ / púraḥ | vi-bhindán | acarat | ví | dā́sīḥ || vidvā́n | vajrin | dásyave | hetím | asya / ā́ryam | sáhaḥ | vardhaya | dyumnám | indra ||1.103.3||
tát | ūcúṣe | mā́nuṣā | imā́ | yugā́ni / kīrtényam | maghá-vā | nā́ma | bíbhrat || upa-prayán | dasyu-hátyāya | vajrī́ / yát | ha | sūnúḥ | śrávase | nā́ma | dadhé ||1.103.4||
tát | asya | idám | paśyata | bhū́ri | puṣṭám / śrát | índrasya | dhattana | vīryā̀ya || sáḥ | gā́ḥ | avindat | sáḥ | avindat | áśvān / sáḥ | óṣadhīḥ | sáḥ | apáḥ | sáḥ | vánāni ||1.103.5||
//16//.

-rv_1:7/17-
bhū́ri-karmaṇe | vr̥ṣabhā́ya | vŕ̥śṇe / satyá-śuṣmāya | sunavāma | sómam || yáḥ | ā-dŕ̥tya | paripanthī́-iva | śū́raḥ / áyajvanaḥ | vi-bhájan | éti | védaḥ ||1.103.6||
tát | indra | prá-iva | vīryàm | cakartha / yát | sasántam | vájreṇa | ábodhayaḥ | áhim || ánu | tvā | pátnīḥ | hr̥ṣitám | váyaḥ | ca / víśve | devā́saḥ | amadan | ánu | tvā ||1.103.7||
śúṣṇam | píprum | kúyavam | vr̥trám | indra / yadā́ | ávadhīḥ | ví | púraḥ | śámbarasya || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.103.8||
//17//.

-rv_1:7/18- (rv_1,104)
yóniḥ | te | indra | ni-sáde | akāri / tám | ā́ | ní | sīda | svānáḥ | ná | árvā || vi-múcya | váyaḥ | ava-sā́ya | áśvān / doṣā́ | vástoḥ | váhīyasaḥ | pra-pitvé ||1.104.1||
ó íti | tyé | náraḥ | índram | ūtáye | guḥ / nú | cit | tā́n | sadyáḥ | ádhvanaḥ | jagamyāt || devā́saḥ | manyúm | dā́sasya | ścamnan / té | naḥ | ā́ | vakṣan | suvitā́ya | várṇam ||1.104.2||
áva | tmánā | bharate | kéta-vedāḥ / áva | tmánā | bharate | phénam | udán || kṣīréṇa | snātaḥ | kúyavasya | yóṣe íti / haté íti | té íti | syātām | pravaṇé | śíphāyāḥ ||1.104.3||
yuyópa | nā́bhiḥ | úparasya | āyóḥ / prá | pū́rvābhiḥ | tirate | rā́ṣṭi | śū́raḥ || añjasī́ | kuliśī́ | vīrá-patnī / páyaḥ | hinvānā́ḥ | udá-bhiḥ | bharante ||1.104.4||
práti | yát | syā́ | nī́thā | ádarśi | dásyoḥ / ókaḥ | ná | áccha | sádanam | jānatī́ | gāt || ádha | sma | naḥ | magha-van | carkr̥tā́t | ít / mā́ | naḥ | maghā́-iva | niṣṣapī́ | párā | dāḥ ||1.104.5||
//18//.

-rv_1:7/19-
sáḥ | tvám | naḥ | indra | sū́rye | sáḥ | ap-sú / anāgāḥ-tvé | ā́ | bhaja | jīva-śaṁsé || mā́ | ántarām | bhújam | ā́ | ririṣaḥ | naḥ / śráddhitam | te | mahaté | indriyā́ya ||1.104.6||
ádha | manye | śrát | te | asmai | adhāyi / vŕ̥ṣā | codasva | mahaté | dhánāya || mā́ | naḥ | ákr̥te | puru-hūta | yónau / índra | kṣúdhyat-bhyaḥ | váyaḥ | ā-sutím | dāḥ ||1.104.7||
mā́ | naḥ | vadhīḥ | indra | mā́ | párā | dāḥ / mā́ | naḥ | priyā́ | bhójanāni | prá | moṣīḥ || āṇḍā́ | mā́ | naḥ | magha-van | śakra | níḥ | bhet / mā́ | naḥ | pā́trā | bhet | sahá-jānuṣāṇi ||1.104.8||
arvā́ṅ | ā́ | ihi | sóma-kāmam | tvā | āhuḥ / ayám | sutáḥ | tásya | piba | mádāya || uru-vyácāḥ | jaṭháre | ā́ | vr̥ṣasva / pitā́-iva | naḥ | śr̥ṇuhi | hūyámānaḥ ||1.104.9||
//19//.

-rv_1:7/20- (rv_1,105)
candrámāḥ | ap-sú | antáḥ | ā́ / su-parṇáḥ | dhāvate | diví || ná | vaḥ | hiraṇya-nemayaḥ / padám | vindanti | vi-dyutaḥ / vittám | me | asyá | rodasī íti ||1.105.1||
ártham | ít | vaí | ūm̐ íti | arthínaḥ / ā́ | jāyā́ | yuvate | pátim || tuñjā́te íti | vŕ̥ṣṇyam | páyaḥ / pari-dā́ya | rásam | duhe / vittám | me | asyá | rodasī íti ||1.105.2||
mó íti | sú | devāḥ | adáḥ | svàḥ / áva | pādi | diváḥ | pári || mā́ | somyásya | śam-bhúvaḥ / śū́ne | bhūma | kádā | caná / vittám | me | asyá | rodasī íti ||1.105.3||
yajñám | pr̥cchāmi | avamám / sáḥ | tát | dūtáḥ | ví | vocati || kvà | r̥tám | pūrvyám | gatám / káḥ | tát | bibharti | nū́tanaḥ / vittám | me | asyá | rodasī íti ||1.105.4||
amī́ íti | yé | devāḥ | sthána / triṣú | ā́ | rocané | diváḥ || kát | vaḥ | r̥tám | kát | ánr̥tam / kvà | pratnā́ | vaḥ | ā́-hutiḥ / vittám | me | asyá | rodasī íti ||1.105.5||
//20//.

-rv_1:7/21-
kát | vaḥ | r̥tásya | dharṇasí / kát | váruṇasya | cákṣaṇam || kát | aryamṇáḥ | maháḥ | pathā́ / áti | krāmema | duḥ-dhyàḥ / vittám | me | asyá | rodasī íti ||1.105.6||
ahám | sáḥ | asmi | yáḥ | purā́ / suté | vádāmi | kā́ni | cit || tám | mā | vyanti | ā-dhyàḥ / vŕ̥kaḥ | ná | tr̥ṣṇá-jam | mr̥gám / vittám | me | asyá | rodasī íti ||1.105.7||
sám | mā | tapanti | abhítaḥ / sapátnīḥ-iva | párśavaḥ || mū́ṣaḥ | ná | śiśnā́ | ví | adanti | mā | ā-dhyàḥ / stotā́ram | te | śatakrato íti śata-krato / vittám | me | asyá | rodasī íti ||1.105.8||
amī́ íti | yé | saptá | raśmáyaḥ | tátra | me | nā́bhiḥ | ā́-tatā || tritáḥ | tát | veda | āptyáḥ | sáḥ | jāmi-tvā́ya | rebhati / vittám | me | asyá | rodasī íti ||1.105.9||
amī́ íti | yé | páñca | ukṣáṇaḥ / mádhye | tasthúḥ | maháḥ | diváḥ || deva-trā́ | nú | pra-vā́cyam / sadhrīcīnā́ḥ | ní | vavr̥tuḥ / vittám | me | asyá | rodasī íti ||1.105.10||
//21//.

-rv_1:7/22-
su-parṇā́ḥ | eté | āsate / mádhye | ā-ródhane | diváḥ || té | sedhanti | patháḥ | vŕ̥kam / tárantam | yahvátīḥ | apáḥ / vittám | me | asyá | rodasī íti ||1.105.11||
návyam | tát | ukthyàm | hitám / dévāsaḥ | su-pravācanám || r̥tám | arṣanti | síndhavaḥ / satyám | tatāna | sū́ryaḥ / vittám | me | asyá | rodasī íti ||1.105.12||
ágne | táva | tyát | ukthyàm / devéṣu | asti | ā́pyam || sáḥ | naḥ | sattáḥ | manuṣvát | ā́ / devā́n | yakṣi | vidúḥ-taraḥ / vittám | me | asyá | rodasī íti ||1.105.13||
sattáḥ | hótā | manuṣvát | ā́ / devā́n | áccha | vidúḥ-taraḥ || agníḥ | havyā́ | susūdati / deváḥ | devéṣu | médhiraḥ / vittám | me | asyá | rodasī íti ||1.105.14||
bráhma | kr̥ṇoti | váruṇaḥ / gātu-vídam | tám | īmahe || ví | ūrṇoti | hr̥dā́ | matím / návyaḥ | jāyatām | r̥tám / vittám | me | asyá | rodasī íti ||1.105.15||
//22//.

-rv_1:7/23-
asaú | yáḥ | pánthāḥ | ādityáḥ / diví | pra-vā́cyam | kr̥táḥ || ná | sáḥ | devāḥ | ati-kráme / tám | martāsaḥ | ná | paśyatha / vittám | me | asyá | rodasī íti ||1.105.16||
tritáḥ | kū́pe | áva-hitaḥ / devā́n | havate | ūtáye || tát | śuśrāva | bŕ̥haspátiḥ / kr̥ṇván | aṁhūraṇā́t | urú / vittám | me | asyá | rodasī íti ||1.105.17||
aruṇáḥ | mā | sakŕ̥t | vŕ̥kaḥ / pathā́ | yántam | dadárśa | hí || út | jihīte | ni-cā́yya / táṣṭā-iva | pr̥ṣṭi-āmayī́ / vittám | me | asyá | rodasī íti ||1.105.18||
enā́ | āṅgūṣéṇa | vayám | índra-vantaḥ / abhí | syāma | vr̥jáne | sárva-vīrāḥ || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.105.19||
//23//.

-rv_1:7/24- (rv_1,106)
índram | mitrám | váruṇam | agním | ūtáye / mā́rutam | śárdhaḥ | áditim | havāmahe || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.1||
té | ādityāḥ | ā́ | gata | sarvá-tātaye / bhūtá | devāḥ | vr̥tra-tū́ryeṣu | śam-bhúvaḥ || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.2||
ávantu | naḥ | pitáraḥ | su-pravācanā́ḥ / utá | devī́ íti | deváputre íti devá-putre | r̥ta-vŕ̥dhā || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.3||
nárāśáṁsam | vājínam | vājáyan | ihá / kṣayát-vīram | pūṣáṇam | sumnaíḥ | īmahe || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.4||
bŕ̥haspate | sádam | ít | naḥ | su-gám | kr̥dhi / śám | yóḥ | yát | te | mánuḥ-hitam | tát | īmahe || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.5||
índram | kútsaḥ | vr̥tra-hánam | śácī̀3-pátim / kāṭé | ní-bāḷhaḥ | ŕ̥ṣiḥ | ahvat | ūtáye || rátham | ná | duḥ-gā́t | vasavaḥ | su-dānavaḥ / víśvasmāt | naḥ | áṁhasaḥ | níḥ | pipartana ||1.106.6||
devaíḥ | naḥ | devī́ | áditiḥ | ní | pātu / deváḥ | trātā́ | trāyatām | ápra-yucchan || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām | áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.106.7||
//24//.

-rv_1:7/25- (rv_1,107)
yajñáḥ | devā́nām | práti | eti | sumnám / ā́dityāsaḥ | bhávata | mr̥ḷayántaḥ || ā́ | vaḥ | arvā́cī | su-matíḥ | vavr̥tyāt / aṁhóḥ | cit | yā́ | varivovít-tarā | ásat ||1.107.1||
úpa | naḥ | devā́ḥ | ávasā | ā́ | gamantu / áṅgirasām | sā́ma-bhiḥ | stūyámānāḥ || índraḥ | indriyaíḥ | marútaḥ | marút-bhiḥ / ādityaíḥ | naḥ | áditiḥ | śárma | yaṁsat ||1.107.2||
tát | naḥ | índraḥ | tát | váruṇaḥ | tát | agníḥ / tát | aryamā́ | tát | savitā́ | cánaḥ | dhāt || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.107.3||
//25//.

-rv_1:7/26- (rv_1,108)
yáḥ | indrāgnī íti | citrá-tamaḥ | ráthaḥ | vām / abhí | víśvāni | bhúvanāni | cáṣṭe || téna | ā́ | yātam | sa-rátham | tasthi-vā́ṁsā / átha | sómasya | pibatam | sutásya ||1.108.1||
yā́vat | ídam | bhúvanam | víśvam / ásti | uru-vyácā | varimátā | gabhīrám || tā́vān | ayám | pā́tave | sómaḥ | astu / áram | indrāgnī íti | mánase | yuvá-bhyām ||1.108.2||
cakrā́the íti | hí | sadhryàk | nā́ma | bhadrám / sadhrīcīnā́ | vr̥tra-hanau | utá | sthaḥ || taú | indrāgnī íti | sadhryàñcā | ni-sádya / vŕ̥ṣṇaḥ | sómasya | vr̥ṣaṇā | ā́ | vr̥ṣethām ||1.108.3||
sám-iddheṣu | agníṣu | ānajānā́ / yatá-srucā | barhíḥ | ūm̐ íti | tistirāṇā́ || tīvraíḥ | sómaiḥ | pári-siktebhiḥ | arvā́k / ā́ | indrāgnī íti | saumanasā́ya | yātam ||1.108.4||
yā́ni | indrāgnī íti | cakráthuḥ | vīryā̀ṇi / yā́ni | rūpā́ṇi | utá | vŕ̥ṣṇyāni || yā́ | vām | pratnā́ni | sakhyā́ | śivā́ni / tébhiḥ | sómasya | pibatam | sutásya ||1.108.5||
//26//.

-rv_1:7/27-
yát | ábravam | prathamám | vām | vr̥ṇānáḥ / ayám | sómaḥ | ásuraiḥ | naḥ | vi-hávyaḥ || tā́m | satyā́m | śraddhā́m | abhí | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.6||
yát | indrāgnī íti | mádathaḥ | své | duroṇé / yát | brahmáṇi | rā́jani | vā | yajatrā || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.7||
yát | indrāgnī íti | yáduṣu | turváśeṣu / yát | druhyúṣu | ánuṣu | pūrúṣu | stháḥ || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.8||
yát | indrāgnī íti | avamásyām | pr̥thivyā́m / madhyamásyām | paramásyām | utá | stháḥ || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.9||
yát | indrāgnī íti | paramásyām | pr̥thivyā́m / madhyamásyām | avamásyām | utá | stháḥ || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.10||
yát | indrāgnī íti | diví | stháḥ | yát | pr̥thivyā́m / yát | párvateṣu | óṣadhīṣu | ap-sú || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.11||
yát | indrāgnī íti | út-itā | sū́ryasya / mádhye | diváḥ | svadháyā | mādáyethe íti || átaḥ | pári | vr̥ṣaṇau | ā́ | hí | yātám / átha | sómasya | pibatam | sutásya ||1.108.12||
evá | indrāgnī íti | papi-vā́ṁsā | sutásya / víśvā | asmábhyam | sám | jayátam | dhánāni || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.108.13||
//27//.

-rv_1:7/28- (rv_1,109)
ví | hí | ákhyam | mánasā | vásyaḥ | icchán / índrāgnī íti | jñāsáḥ | utá | vā | sa-jātā́n || ná | anyā́ | yuvát | prá-matiḥ | asti | máhyam / sáḥ | vām | dhíyam | vāja-yántīm | atakṣam ||1.109.1||
áśravam | hí | bhūridā́vat-tarā | vām / ví-jāmātuḥ | utá | vā | gha | syālā́t || átha | sómasya | prá-yatī | yuvá-bhyām / índrāgnī íti | stómam | janayāmi | návyam ||1.109.2||
mā́ | chedma | raśmī́n | íti | nā́dhamānāḥ / pitr̥̄ṇā́m | śaktī́ḥ | anu-yácchamānāḥ || indrāgní-bhyām | kám | vŕ̥ṣaṇaḥ | madanti / tā́ | hí | ádrī íti | dhiṣáṇāyāḥ | upá-sthe ||1.109.3||
yuvā́bhyām | devī́ | dhiṣáṇā | mádāya / índrāgnī íti | sómam | uśatī́ | sunoti || taú | aśvinā | bhadra-hastā | supāṇī íti su-pāṇī / ā́ | dhāvatam | mádhunā | pr̥ṅktám | ap-sú ||1.109.4||
yuvā́m | indrāgnī íti | vásunaḥ | vi-bhāgé / taváḥ-tamā | śuśrava | vr̥tra-hátye || taú | ā-sádya | barhíṣi | yajñé | asmín / prá | carṣaṇī íti | mādayethām | sutásya ||1.109.5||
//28//.

-rv_1:7/29-
prá | carṣaṇí-bhyaḥ | pr̥tanā-háveṣu / prá | pr̥thivyā́ḥ | riricāthe íti | diváḥ | ca || prá | síndhu-bhyaḥ | prá | girí-bhyaḥ | mahi-tvā́ / prá | indrāgnī íti | víśvā | bhúvanā | áti | anyā́ ||1.109.6||
ā́ | bharatam | śíkṣatam | vajrabāhū íti vajra-bāhū / asmā́n | indrāgnī íti | avatam | śácībhiḥ || imé | nú | té | raśmáyaḥ | sū́ryasya / yébhiḥ | sa-pitvám | pitáraḥ | naḥ | ā́san ||1.109.7||
púram-darā | śíkṣatam | vajra-hastā / asmā́n | indrāgnī íti | avatam | bháreṣu || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.109.8||
//29//.

-rv_1:7/30- (rv_1,110)
tatám | me | ápaḥ | tát | ūm̐ íti | tāyate | púnaríti / svā́diṣṭhā | dhītíḥ | ucáthāya | śasyate || ayám | samudráḥ | ihá | viśvá-devyaḥ / svā́hā-kr̥tasya | sám | ūm̐ íti | tr̥pṇuta | r̥bhavaḥ ||1.110.1||
ā-bhogáyam | prá | yát | icchántaḥ | aítana / ápākāḥ | prā́ñcaḥ | máma | ké | cit | āpáyaḥ || saúdhanvanāsaḥ | caritásya | bhūmánā / ágacchata | savitúḥ | dāśúṣaḥ | gr̥hám ||1.110.2||
tát | savitā́ | vaḥ | amr̥ta-tvám | ā́ | asuvat / ágohyam | yát | śraváyantaḥ | aítana || tyám | cit | camasám | ásurasya | bhákṣaṇam / ékam | sántam | akr̥ṇuta | cátuḥ-vayam ||1.110.3||
viṣṭvī́ | śámī | taraṇi-tvéna | vāghátaḥ / mártāsaḥ | sántaḥ | amr̥ta-tvám | ānaśuḥ || saudhanvanā́ḥ | r̥bhávaḥ | sū́ra-cakṣasaḥ / saṁvatsaré | sám | apr̥cyanta | dhītí-bhiḥ ||1.110.4||
kṣétram-iva | ví | mamuḥ | téjanena / ékam | pā́tram | r̥bhávaḥ | jéhamānam || úpa-stutāḥ | upa-mám | nā́dhamānāḥ / ámartyeṣu | śrávaḥ | icchámānāḥ ||1.110.5||
//30//.

-rv_1:7/31-
ā́ | mānīṣā́m | antárikṣasya | nŕ̥-bhyaḥ / srucā́-iva | ghr̥tám | juhavāma | vidmánā || taraṇi-tvā́ | yé | pitúḥ | asya | saściré / r̥bhávaḥ | vā́jam | aruhan | diváḥ | rájaḥ ||1.110.6||
r̥bhúḥ | naḥ | índraḥ | śávasā | návīyān / r̥bhúḥ | vā́jebhiḥ | vásu-bhiḥ | vásuḥ | dadíḥ || yuṣmā́kam | devāḥ | ávasā | áhani | priyé / abhí | tiṣṭhema | pr̥tsutī́ḥ | ásunvatām ||1.110.7||
níḥ | cármaṇaḥ | r̥bhavaḥ | gā́m | apiṁśata / sám | vatséna | asr̥jata | mātáram | púnaríti || saúdhanvanāsaḥ | su-apasyáyā | naraḥ / jívrī íti | yúvānā | pitárā | akr̥ṇotana ||1.110.8||
vā́jebhiḥ | naḥ | vā́ja-sātau | aviḍḍhi / r̥bhu-mā́n | indra | citrám | ā́ | darṣi | rā́dhaḥ || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.110.9||
//31//.

-rv_1:7/32- (rv_1,111)
tákṣan | rátham | su-vŕ̥tam | vidmanā́-apasaḥ / tákṣan | hárī íti | indra-vā́hā | vŕ̥ṣaṇvasū íti vŕ̥ṣaṇ-vasū || tákṣan | pitŕ̥-bhyām | r̥bhávaḥ | yúvat | váyaḥ | tákṣan | vatsā́ya | mātáram | sacā-bhúvam ||1.111.1||
ā́ | naḥ | yajñā́ya | takṣata | r̥bhu-mát | váyaḥ / krátve | dákṣāya | su-prajā́vatīm | íṣam || yáthā | kṣáyāma | sárva-vīrayā | viśā́ / tát | naḥ | śárdhāya | dhāsatha | sú | indriyám ||1.111.2||
ā́ | takṣata | sātím | asmábhyam | r̥bhavaḥ / sātím | ráthāya | sātím | árvate | naraḥ || sātím | naḥ | jaítrīm | sám | maheta | viśvá-hā / jāmím | ájāmim | pŕ̥tanāsu | sakṣáṇim ||1.111.3||
r̥bhukṣáṇam | índram | ā́ | huve | ūtáye / r̥bhū́n | vā́jān | marútaḥ | sóma-pītaye || ubhā́ | mitrā́váruṇā | nūnám | aśvínā / té | naḥ | hinvantu | sātáye | dhiyé | jiṣé ||1.111.4||
r̥bhúḥ | bhárāya | sám | śiśātu | sātím / samarya-jít | vā́jaḥ | asmā́n | aviṣṭu || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.111.5||
//32//.

-rv_1:7/33- (rv_1,112)
ī́ḷe | dyā́vāpr̥thivī́ íti | pūrvá-cittaye / agním | gharmám | su-rúcam | yā́man | iṣṭáye || yā́bhiḥ | bháre | kārám | áṁśāya | jínvathaḥ / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.1||
yuvóḥ | dānā́ya | su-bhárāḥ | asaścátaḥ / rátham | ā́ | tasthuḥ | vacasám | ná | mántave || yā́bhiḥ | dhíyaḥ | ávathaḥ | kárman | iṣṭáye / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.2||
yuvám | tā́sām | divyásya | pra-śā́sane / viśā́m | kṣayathaḥ | amŕ̥tasya | majmánā || yā́bhiḥ | dhenúm | asvàm | pínvathaḥ | narā / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.3||
yā́bhiḥ | pári-jmā | tánayasya | majmánā / dvi-mātā́ | tūrṣú | taráṇiḥ | vi-bhū́ṣati || yā́bhiḥ | tri-mántuḥ | ábhavat | vi-cakṣaṇáḥ / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.4||
yā́bhiḥ | rebhám | ní-vr̥tam | sitám | at-bhyáḥ / út | vándanam | aírayatam | svàḥ | dr̥śé || yā́bhiḥ | káṇvam | prá | sísāsantam | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.5||
//33//.

-rv_1:7/34-
yā́bhiḥ | ántakam | jásamānam | ā-áraṇe / bhujyúm | yā́bhiḥ | avyathí-bhiḥ | jijinváthuḥ || yā́bhiḥ | karkándhum | vayyàm | ca | jínvathaḥ / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.6||
yā́bhiḥ | śucantím | dhana-sā́m | su-saṁsádam / taptám | gharmám | omyā́-vantam | átraye || yā́bhiḥ | pŕ̥ṣni-gum | puru-kútsam | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.7||
yā́bhiḥ | śácībhiḥ | vr̥ṣaṇā | parā-vŕ̥jam / prá | andhám | śroṇám | cákṣase | étave | kr̥tháḥ || yā́bhiḥ | vártikām | grasitā́m | ámuñcatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.8||
yā́bhiḥ | síndhum | mádhu-mantam | ásaścatam / vásiṣṭham | yā́bhiḥ | ajarau | ájinvatam || yā́bhiḥ | kútsam | śrutáryam | náryam | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.9||
yā́bhiḥ | viśpálām | dhana-sā́m | atharvyàm / sahásra-mīḷhe | ājaú | ájinvatam || yā́bhiḥ | váśam | aśvyám | preṇím | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.10||
//34//.

-rv_1:7/35-
yā́bhiḥ | sudānū íti su-dānū | auśijā́ya | vaṇíje / dīrghá-śravase | mádhu | kóśaḥ | ákṣarat || kakṣī́vantam | stotā́ram | yā́bhiḥ | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.11||
yā́bhiḥ | rasā́m | kṣódasā | udnáḥ | pipinváthuḥ / anaśvám | yā́bhiḥ | rátham | ā́vatam | jiṣé || yā́bhiḥ | tri-śókaḥ | usríyāḥ | ut-ā́jata / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.12||
yā́bhiḥ | sū́ryam | pari-yātháḥ | parā-váti / mandhātā́ram | kṣaítra-patyeṣu | ā́vatam || yā́bhiḥ | vípram | prá | bharát-vājam | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.13||
yā́bhiḥ | mahā́m | atithi-gvám | kaśaḥ-júvam / dívaḥ-dāsam | śambara-hátye | ā́vatam || yā́bhiḥ | pūḥ-bhídye | trasádasyum | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.14||
yā́bhiḥ | vamrám | vi-pipānám | upa-stutám / kalím | yā́bhiḥ | vittá-jānim | duvasyáthaḥ || yā́bhiḥ | ví-aśvam | utá | pŕ̥thim | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.15||
//35//.

-rv_1:7/36-
yā́bhiḥ | narā | śayáve | yā́bhiḥ | átraye / yā́bhiḥ | purā́ | mánave | gātúm | īṣáthuḥ || yā́bhiḥ | śā́rīḥ | ā́jatam | syū́ma-raśmaye / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.16||
yā́bhiḥ | páṭharvā | jáṭharasya | majmánā / agníḥ | ná | ádīdet | citáḥ | iddháḥ | ájman | ā́ || yā́bhiḥ | śáryātam | ávathaḥ | mahā-dhané / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.17||
yā́bhiḥ | aṅgiraḥ | mánasā | ni-raṇyáthaḥ / ágram | gácchathaḥ | vi-varé | gó-arṇasaḥ || yā́bhiḥ | mánum | śū́ram | iṣā́ | sam-ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.18||
yā́bhiḥ | pátnīḥ | vi-madā́ya | ni-ūháthuḥ / ā́ | gha | vā | yā́bhiḥ | aruṇī́ḥ | áśikṣatam || yā́bhiḥ | su-dā́se | ūháthuḥ | su-devyàm / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.19||
yā́bhiḥ | śáṁtātī íti śám-tātī | bhávathaḥ | dadāśúṣe / bhujyúm | yā́bhiḥ | ávathaḥ | yā́bhiḥ | ádhri-gum || omyā́-vatīm | su-bhárām | r̥ta-stúbham / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.20||
//36//.

-rv_1:7/37-
yā́bhiḥ | kr̥śā́num | ásane | duvasyáthaḥ / javé | yā́bhiḥ | yū́naḥ | árvantam | ā́vatam || mádhu | priyám | bharathaḥ | yát | saráṭ-bhyaḥ / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.21||
yā́bhiḥ | náram | goṣu-yúdham | nr̥-sáhye / kṣétrasya | sātā́ | tánayasya | jínvathaḥ || yā́bhiḥ | ráthān | ávathaḥ | yā́bhiḥ | árvataḥ / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.22||
yā́bhiḥ | kútsam | ārjuneyám | śatakratū íti śata-kratū / prá | turvī́tim | prá | ca | dabhī́tim | ā́vatam || yā́bhiḥ | dhvasántim | puru-sántim | ā́vatam / tā́bhiḥ | ūm̐ íti | sú | ūtí-bhiḥ | aśvinā | ā́ | gatam ||1.112.23||
ápnasvatīm | aśvinā | vā́cam | asmé íti / kr̥tám | naḥ | dasrā | vr̥ṣaṇā | manīṣā́m || adyūtyè | ávase | ní | hvaye | vām / vr̥dhé | ca | naḥ | bhavatam | vā́ja-sātau ||1.112.24||
dyú-bhiḥ | aktú-bhiḥ | pári | pātam | asmā́n / áriṣṭebhiḥ | aśvinā | saúbhagebhiḥ || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.112.25||
//37//.

-rv_1:8/1- (rv_1,113)
idám | śréṣṭham | jyótiṣām | jyótiḥ | ā́ | agāt / citráḥ | pra-ketáḥ | ajaniṣṭa | ví-bhvā || yáthā | prá-sūtā | savitúḥ | savā́ya / evá | rā́trī | uṣáse | yónim | araik ||1.113.1||
rúśat-vatsā | rúśatī | śvetyā́ | ā́ | agāt / áraik | ūm̐ íti | kr̥ṣṇā́ | sádanāni | asyāḥ || samānábandhū íti samāná-bandhū | amŕ̥te íti | anūcī́ íti / dyā́vā | várṇam | carataḥ | āmināné ítyā-mināné ||1.113.2||
samānáḥ | ádhvā | svásroḥ | anantáḥ / tám | anyā́-anyā | carataḥ | deváśiṣṭe íti devá-śiṣṭe || ná | methete íti | ná | tasthatuḥ | suméke íti su-méke / náktoṣā́sā | sá-manasā | vírūpe íti ví-rūpe ||1.113.3||
bhā́svatī | netrī́ | sūnŕ̥tānām / áceti | citrā́ | ví | dúraḥ | naḥ | āvarítyāvaḥ || pra-árpya | jágat | ví | ūm̐ íti | naḥ | rāyáḥ | akhyat / uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.4||
jihma-śyè | cáritave | maghónī / ā-bhogáye | iṣṭáye | rāyé | ūm̐ íti | tvam || dabhrám | páśyat-bhyaḥ | urviyā́ | vi-cákṣe / uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.5||
//1//.

-rv_1:8/2-
kṣatrā́ya | tvam | śrávase | tvam | mahīyaí / iṣṭáye | tvam | ártham-iva | tvam | ityaí || ví-sadr̥śā | jīvitā́ | abhi-pracákṣe / uṣā́ḥ | ajīgaḥ | bhúvanāni | víśvā ||1.113.6||
eṣā́ | diváḥ | duhitā́ | práti | adarśi / vi-ucchántī | yuvatíḥ | śukrá-vāsāḥ || víśvasya | ī́śānā | pā́rthivasya | vásvaḥ / úṣaḥ | adyá | ihá | su-bhage | ví | uccha ||1.113.7||
parā-yatīnā́m | ánu | eti | pā́thaḥ / ā-yatīnā́m | prathamā́ | śáśvatīnām || vi-ucchántī | jīvám | ut-īráyantī / uṣā́ḥ | mr̥tám | kám | caná | bodháyantī ||1.113.8||
úṣaḥ | yát | agním | sam-ídhe | cakártha / ví | yát | ā́vaḥ | cákṣasā | sū́ryasya || yát | mā́nuṣān | yakṣyámāṇān | ájīgaríti / tát | devéṣu | cakr̥ṣe | bhadrám | ápnaḥ ||1.113.9||
kíyati | ā́ | yát | samáyā | bhávāti / yā́ḥ | vi-ūṣúḥ | yā́ḥ | ca | nūnám | vi-ucchā́n || ánu | pū́rvāḥ | kr̥pate | vāvaśānā́ / pra-dī́dhyānā | jóṣam | anyā́bhiḥ | eti ||1.113.10||
//2//.

-rv_1:8/3-
īyúḥ | té | yé | pū́rva-tarām | ápaśyan / vi-ucchántīm | uṣásam | mártyāsaḥ || asmā́bhiḥ | ūm̐ íti | nú | prati-cákṣyā | abhūt / ó íti | té | yanti | yé | aparī́ṣu | páśyān ||1.113.11||
yāvayát-dveṣāḥ | r̥ta-pā́ḥ | r̥te-jā́ḥ / sumna-várī | sūnŕ̥tāḥ | īráyantī || su-maṅgalī́ḥ | bíbhratī | devá-vītim / ihá | adyá | uṣaḥ | śréṣṭha-tamā | ví | uccha ||1.113.12||
śáśvat | purā́ | uṣā́ḥ | ví | uvāsa | devī́ / átho íti | adyá | idám | ví | āvaḥ | maghónī || átho íti | ví | ucchāt | út-tarān | ánu | dyū́n / ajárā | amŕ̥tā | carati | svadhā́bhiḥ ||1.113.13||
ví | añjí-bhiḥ | diváḥ | ā́tāsu | adyaut / ápa | kr̥ṣṇā́m | niḥ-níjam | devī́ | āvarítyāvaḥ || pra-bodháyantī | aruṇébhiḥ | áśvaiḥ / ā́ | uṣā́ḥ | yāti | su-yújā | ráthena ||1.113.14||
ā-váhantī | póṣyā | vā́ryāṇi / citrám | ketúm | kr̥ṇute | cékitānā || īyúṣīṇām | upa-mā́ | śáśvatīnām / vi-bhātīnā́m | prathamā́ | uṣā́ḥ | ví | aśvait ||1.113.15||
//3//.

-rv_1:8/4-
út | īrdhvam | jīváḥ | ásuḥ | naḥ | ā́ | agāt / ápa | prá | agāt | támaḥ | ā́ | jyótiḥ | eti || áraik | pánthām | yā́tave | sū́ryāya / áganma | yátra | pra-tiránte | ā́yuḥ ||1.113.16||
syū́manā | vācáḥ | út | iyarti | váhniḥ / stávānaḥ | rebháḥ | uṣásaḥ | vi-bhātī́ḥ || adyá | tát | uccha | gr̥ṇaté | maghoni / asmé íti | ā́yuḥ | ní | didīhi | prajā́-vat ||1.113.17||
yā́ḥ | gó-matīḥ | uṣásaḥ | sárva-vīrāḥ / vi-ucchánti | dāśúṣe | mártyāya || vāyóḥ-iva | sūnŕ̥tānām | ut-arké / tā́ḥ | aśva-dā́ḥ | aśnavat | soma-sútvā ||1.113.18||
mātā́ | devā́nām | áditeḥ | ánīkam / yajñásya | ketúḥ | br̥hatī́ | ví | bhāhi || praśasti-kŕ̥t | bráhmaṇe | naḥ | ví | uccha / ā́ | naḥ | jáne | janaya | viśva-vāre ||1.113.19||
yát | citrám | ápnaḥ | uṣásaḥ | váhanti / ījānā́ya | śaśamānā́ya | bhadrám || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.113.20||
//4//.

-rv_1:8/5- (rv_1,114)
imā́ḥ | rudrā́ya | taváse | kapardíne / kṣayát-vīrāya | prá | bharāmahe | matī́ḥ || yáthā | śám | ásat | dvi-páde | cátuḥ-pade / víśvam | puṣṭám | grā́me | asmín | anāturám ||1.114.1||
mr̥ḷá | naḥ | rudra | utá | naḥ | máyaḥ | kr̥dhi / kṣayát-vīrāya | námasā | vidhema | te || yát | śám | ca | yóḥ | ca | mánuḥ | ā-yejé | pitā́ / tát | aśyāma | táva | rudra | prá-nītiṣu ||1.114.2||
aśyā́ma | te | su-matím | deva-yajyáyā / kṣayát-vīrasya | táva | rudra | mīḍhvaḥ || sumna-yán | ít | víśaḥ | asmā́kam | ā́ | cara / áriṣṭa-vīrāḥ | juhavāma | te | havíḥ ||1.114.3||
tveṣám | vayám | rudrám | yajña-sā́dham / vaṅkúm | kavím | ávase | ní | hvayāmahe || āré | asmát | daívyam | héḷaḥ | asyatu / su-matím | ít | vayám | asya | ā́ | vr̥ṇīmahe ||1.114.4||
diváḥ | varāhám | aruṣám | kapardínam / tveṣám | rūpám | námasā | ní | hvayāmahe || háste | bíbhrat | bheṣajā́ | vā́ryāṇi / śárma | várma | chardíḥ | asmábhyam | yaṁsat ||1.114.5||
//5//.

-rv_1:8/6-
idám | pitré | marútām | ucyate | vácaḥ / svādóḥ | svā́dīyaḥ | rudrā́ya | várdhanam || rā́sva | ca | naḥ | amr̥ta | marta-bhójanam / tmáne | tokā́ya | tánayāya | mr̥ḷa ||1.114.6||
mā́ | naḥ | mahā́ntam | utá | mā́ | naḥ | arbhakám / mā́ | naḥ | úkṣantam | utá | mā́ | naḥ | ukṣitám || mā́ | naḥ | vadhīḥ | pitáram | mā́ | utá | mātáram / mā́ | naḥ | priyā́ḥ | tanvàḥ | rudra | ririṣaḥ ||1.114.7||
mā́ | naḥ | toké | tánaye | mā́ | naḥ | āyaú / mā́ | naḥ | góṣu | mā́ | naḥ | áśveṣu | ririṣaḥ || vīrā́n | mā́ | naḥ | rudra | bhāmitáḥ | vadhīḥ / havíṣmantaḥ | sádam | ít | tvā | havāmahe ||1.114.8||
úpa | te | stómān | paśupā́ḥ-iva | ā́ | akaram / rā́sva | pitaḥ | marutām | sumnám | asmé íti || bhadrā́ | hí | te | su-matíḥ | mr̥ḷayát-tamā / átha | vayám | ávaḥ | ít | te | vr̥ṇīmahe ||1.114.9||
āré | te | go-ghnám | utá | puruṣa-ghnám / kṣáyat-vīra | sumnám | asmé íti | te | astu || mr̥ḷá | ca | naḥ | ádhi | ca | brūhi | deva / ádha | ca | naḥ | śárma | yaccha | dvi-bárhāḥ ||1.114.10||
ávocāma | námaḥ | asmai | avasyávaḥ / śr̥ṇótu | naḥ | hávam | rudráḥ | marútvān || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.114.11||
//6//.

-rv_1:8/7- (rv_1,115)
citrám | devā́nām | út | agāt | ánīkam / cákṣuḥ | mitrásya | váruṇasya | agnéḥ || ā́ | aprāḥ | dyā́vāpr̥thivī́ íti | antárikṣam / sū́ryaḥ | ātmā́ | jágataḥ | tasthúṣaḥ | ca ||1.115.1||
sū́ryaḥ | devī́m | uṣásam | rócamānām / máryaḥ | ná | yóṣām | abhí | eti | paścā́t || yátra | náraḥ | deva-yántaḥ | yugā́ni / vi-tanvaté | práti | bhadrā́ya | bhadrám ||1.115.2||
bhadrā́ḥ | áśvāḥ | harítaḥ | sū́ryasya / citrā́ḥ | éta-gvāḥ | anu-mā́dyāsaḥ || namasyántaḥ | diváḥ | ā́ | pr̥ṣṭhám | asthuḥ / pári | dyā́vāpr̥thivī́ | yanti | sadyáḥ ||1.115.3||
tát | sū́ryasya | deva-tvám | tát | mahi-tvám / madhyā́ | kártoḥ | ví-tatam | sám | jabhāra || yadā́ | ít | áyukta | harítaḥ | sadhá-sthāt / ā́t | rā́trī | vā́saḥ | tanute | simásmai ||1.115.4||
tát | mitrásya | váruṇasya | abhi-cákṣe / sū́ryaḥ | rūpám | kr̥ṇute | dyóḥ | upá-sthe || anantám | anyát | rúśat | asya | pā́jaḥ / kr̥ṣṇám | anyát | harítaḥ | sám | bharanti ||1.115.5||
adyá | devāḥ | út-itā | sū́ryasya / níḥ | áṁhasaḥ | pipr̥tá | níḥ | avadyā́t || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||1.115.6||
//7//.

-rv_1:8/8- (rv_1,116)
nā́satyābhyām | barhíḥ-iva | prá | vr̥ñje / stómān | iyarmi | abhríyā-iva | vā́taḥ || yaú | árbhagāya | vi-madā́ya | jāyā́m / senā-júvā | ni-ūhátuḥ | ráthena ||1.116.1||
vīḷupátma-bhiḥ | āśuhéma-bhiḥ | vā / devā́nām | vā | jūtí-bhiḥ | śā́śadānā || tát | rā́sabhaḥ | nāsatyā | sahásram / ājā́ | yamásya | pra-dháne | jigāya ||1.116.2||
túgraḥ | ha | bhujyúm | aśvinā | uda-meghé / rayím | ná | káḥ | cit | mamr̥-vā́n | áva | ahāḥ || tám | ūhathuḥ | naubhíḥ | ātman-vátībhiḥ / antarikṣaprút-bhiḥ | ápa-udakābhiḥ ||1.116.3||
tisráḥ | kṣápaḥ | tríḥ | áhā | ativrájat-bhiḥ / nā́satyā | bhujyúm | ūhathuḥ | pataṅgaíḥ || samudrásya | dhánvan | ārdrásya | pāré / tri-bhíḥ | ráthaiḥ | śatápat-bhiḥ | ṣáṭ-aśvaiḥ ||1.116.4||
anārambhaṇé | tát | avīrayethām / anāsthāné | agrabhaṇé | samudré || yát | aśvinau | ūháthuḥ | bhujyúm | ástam / śatá-aritrān | nā́vam | ātasthi-vā́ṁsam ||1.116.5||
//8//.

-rv_1:8/9-
yám | aśvinā | dadáthuḥ | śvetám | áśvam / aghá-aśvāya | śáśvat | ít | svastí || tát | vām | dātrám | máhi | kīrtényam | bhūt / paidváḥ | vājī́ | sádam | ít | hávyaḥ | aryáḥ ||1.116.6||
yuvám | narā | stuvaté | pajriyā́ya / kakṣī́vate | aradatam | púram-dhim || kārotarā́t | śaphā́t | áśvasya | vŕ̥ṣṇaḥ / śatám | kumbhā́n | asiñcatam | súrāyāḥ ||1.116.7||
hiména | agním | ghraṁsám | avārayethām / pitu-mátīm | ū́rjam | asmai | adhattam || r̥bī́se | átrim | aśvinā | áva-nītam / út | ninyathuḥ | sárva-gaṇam | svastí ||1.116.8||
párā | avatám | nāsatyā | anudethām / uccā́-budhnam | cakrathuḥ | jihmá-bāram || kṣáran | ā́paḥ | ná | pāyánāya | rāyé / sahásrāya | tŕ̥ṣyate | gótamasya ||1.116.9||
jujurúṣaḥ | nāsatyā | utá | vavrím / prá | amuñcatam | drāpím-iva | cyávānāt || prá | atiratam | jahitásya | ā́yuḥ | dasrā / ā́t | ít | pátim | akr̥ṇutam | kanī́nām ||1.116.10||
//9//.

-rv_1:8/10-
tát | vām | narā | śáṁsyam | rā́dhyam | ca / abhiṣṭi-mát | nāsatyā | várūtham || yát | vidvā́ṁsā | nidhím-iva | ápa-gūḷham / út | darśatā́t | ūpáthuḥ | vándanāya ||1.116.11||
tát | vām | narā | sanáye | dáṁsaḥ | ugrám / āvíḥ | kr̥ṇomi | tnyatúḥ | ná | vr̥ṣṭím || dadhyáṅ | ha | yát | mádhu | ātharvaṇáḥ | vām / áśvasya | sīrṣṇā́ | prá | yát | īm | uvā́ca ||1.116.12||
ájohavīt | nāsatyā | karā́ | vām / mahé | yā́man | puru-bhujā | púram-dhiḥ || śrutám | tát | śā́suḥ-iva | vadhri-matyā́ḥ / híraṇya-hastam | aśvinau | adattam ||1.116.13||
āsnáḥ | vŕ̥kasya | vártikām | abhī́ke / yuvám | narā | nāsatyā | amumuktam || utó íti | kavím | puru-bhujā | yuvám | ha / kŕ̥pamāṇam | akr̥ṇutam | vi-cákṣe ||1.116.14||
carítram | hí | véḥ-iva | ácchedi | parṇám / ājā́ | khelásya | pári-takmyāyām || sadyáḥ | jáṅghām | ā́yasīm | viśpálāyai / dháne | hité | sártave | práti | adhattam ||1.116.15||
//10//.

-rv_1:8/11-
śatám | meṣā́n | vr̥kyè | cakṣadānám / r̥jrá-aśvam | tám | pitā́ | andhám | cakāra || tásmai | akṣī́ íti | nāsatyā | vi-cákṣe / ā́ | adhattam | dasrā | bhiṣajau | anarván ||1.116.16||
ā́ | vām | rátham | duhitā́ | sū́ryasya / kā́rṣma-iva | atiṣṭhat | árvatā | jáyantī || víśve | devā́ḥ | ánu | amanyanta | hr̥t-bhíḥ / sám | ūm̐ íti | śriyā́ | nāsatyā | sacethe íti ||1.116.17||
yát | áyātam | dívaḥ-dāsāya | vartíḥ / bharát-vājāya | aśvinā | háyantā || revát | uvāha | sacanáḥ | ráthaḥ | vām / vr̥ṣabháḥ | ca | śiṁśumā́raḥ | ca | yuktā́ ||1.116.18||
rayím | su-kṣatrám | su-apatyám | ā́yuḥ / su-vī́ryam | nāsatyā | váhantā || ā́ | jahnā́vīm | sá-manasā | úpa | vā́jaiḥ / tríḥ | áhnaḥ | bhāgám | dádhatīm | ayātam ||1.116.19||
pári-viṣṭam | jāhuṣám | viśvátaḥ | sīm / su-gébhiḥ | náktam | ūhathuḥ | rájaḥ-bhiḥ || vi-bhindúnā | nāsatyā | ráthena / ví | párvatān | ajarayū́ íti | ayātam ||1.116.20||
//11//.

-rv_1:8/12-
ékasyāḥ | vástoḥ | āvatam | ráṇāya / váśam | aśvinā | sanáye | sahásrā || níḥ | ahatam | ducchúnāḥ | índra-vantā / pr̥thu-śrávasaḥ | vr̥ṣaṇau | árātīḥ ||1.116.21||
śarásya | cit | ārcat-kásya | avatā́t | ā́ / nīcā́t | uccā́ | cakrathuḥ | pā́tave | vā́ríti vā́ḥ || śayáve | cit | nāsatyā | śácībhiḥ / jásuraye | staryàm | pipyathuḥ | gā́m ||1.116.22||
avasyaté | stuvaté | kr̥ṣṇiyā́ya / r̥ju-yaté | nāsatyā | śácībhiḥ || paśúm | ná | naṣṭám-iva | dárśanāya / viṣṇāpvàm | dadathuḥ | víśvakāya ||1.116.23||
dáśa | rā́trīḥ | áśivena | náva | dyū́n / áva-naddham | śnathitám | ap-sú | antáríti || ví-prutam | rebhám | udáni | prá-vr̥ktam / út | ninyathuḥ | sómam-iva | sruvéṇa ||1.116.24||
prá | vām | dáṁsāṁsi | aśvinau | avocam / asyá | pátiḥ | syām | su-gávaḥ | su-vī́raḥ || utá | páśyan | aśnuván | dīrghám | ā́yuḥ / ástam-iva | ít | jarimā́ṇam | jagamyām ||1.116.25||
//12//.

-rv_1:8/13- (rv_1,117)
mádhvaḥ | sómasya | aśvinā | mádāya / pratnáḥ | hótā | ā́ | vivāsate | vām || barhíṣmatī | rātíḥ | ví-śritā | gī́ḥ / iṣā́ | yātam | nāsatyā | úpa | vā́jaiḥ ||1.117.1||
yáḥ | vām | aśvinā | mánasaḥ | jávīyān / ráthaḥ | su-áśvaḥ | víśaḥ | ā-jígāti || yéna | gácchathaḥ | su-kŕ̥taḥ | duroṇám / téna | narā | vartíḥ | asmábhyam | yātam ||1.117.2||
ŕ̥ṣim | narau | áṁhasaḥ | pā́ñca-janyam / r̥bī́sāt | átrim | muñcathaḥ | gaṇéna || minántā | dásyoḥ | áśivasya | māyā́ḥ / anu-pūrvám | vr̥ṣaṇā | codáyantā ||1.117.3||
áśvam | ná | gūḷhám | aśvinā | duḥ-évaiḥ / ŕ̥ṣim | narā | vr̥ṣaṇā | rebhám | ap-sú || sám | tám | riṇīthaḥ | ví-prutam | dáṁsaḥ-bhiḥ / ná | vām | jūryanti | pūrvyā́ | kr̥tā́ni ||1.117.4||
susupvā́ṁsam | ná | níḥ-r̥teḥ | upá-sthe / sū́ryam | ná | dasrā | támasi | kṣiyántam || śubhé | rukmám | ná | darśatám | ní-khātam / út | ūpathuḥ | aśvinā | vándanāya ||1.117.5||
//13//.

-rv_1:8/14-
tát | vām | narā | śáṁsyam | pajriyéṇa / kakṣī́vatā | nāsatyā | pári-jman || śaphā́t | áśvasya | vājínaḥ | jánāya / śatám | kumbhā́n | asiñcatam | mádhūnām ||1.117.6||
yuvám | narā | stuvaté | kr̥ṣṇiyā́ya / viṣṇāpvàm | dadathuḥ | víśvakāya || ghóṣāyai | cit | pitr̥-sáde | duroṇé / pátim | jū́ryantyai | aśvinau | adattam ||1.117.7||
yuvám | śyā́vāya | rúśatīm | adattam / maháḥ | kṣoṇásya | aśvinā | káṇvāya || pra-vā́cyam | tát | vr̥ṣaṇā | kr̥tám | vām / yát | nārsadā́ya | śrávaḥ | adhi-ádhattam ||1.117.8||
purú | várpāṁsi | aśvinā | dádhānā / ní | pedáve | ūhathuḥ | āśúm | áśvam || sahasra-sā́m | vājínam | áprati-itam / ahi-hánam | śravasyàm | tárutram ||1.117.9||
etā́ni | vām | śravasyā̀ | sudānū íti su-dānū / bráhma | āṅgūṣám | sádanam | ródasyoḥ || yát | vām | pajrā́saḥ | aśvinā | hávante / yātám | iṣā́ | ca | vidúṣe | ca | vā́jam ||1.117.10||
//14//.

-rv_1:8/15-
sūnóḥ | mā́nena | aśvinā | gr̥ṇānā́ / vā́jam | víprāya | bhuraṇā | rádantā || agástye | bráhmaṇā | vavr̥dhānā́ / sám | viśpálām | nāsatyā | ariṇītam ||1.117.11||
kúha | yā́ntā | su-stutím | kāvyásya / dívaḥ | napātā | vr̥ṣaṇā | śayu-trā́ || híraṇyasya-iva | kaláśam | ní-khātam / út | ūpathuḥ | daśamé | aśvinā | áhan ||1.117.12||
yuvám | cyávānam | aśvinā | járantam / púnaḥ | yúvānam | cakrathuḥ | śácībhiḥ || yuvóḥ | rátham | duhitā́ | sū́ryasya / sahá | śriyā́ | nāsatyā | avr̥ṇīta ||1.117.13||
yuvám | túgrāya | pūrvyébhiḥ | évaiḥ / punaḥ-manyaú | abhavatam | yuvānā || yuvám | bhujyúm | árṇasaḥ | níḥ | samudrā́t / ví-bhiḥ | ūhathuḥ | r̥jrébhiḥ | áśvaiḥ ||1.117.14||
ájohavīt | aśvinā | taugryáḥ | vām / prá-ūḷhaḥ | samudrám | avyathíḥ | jaganvā́n || níḥ | tám | ūhathuḥ | su-yújā | ráthena / mánaḥ-javasā | vr̥ṣaṇā | svastí ||1.117.15||
//15//.

-rv_1:8/16-
ájohavīt | aśvinā | vártikā | vām / āsnáḥ | yát | sīm | ámuñcatam | vŕ̥kasya || ví | jayúṣā | yayathuḥ | sā́nu | ádreḥ / jātám | viṣvā́caḥ | ahatam | viṣéṇa ||1.117.16||
śatám | meṣā́n | vr̥kyè | mamahānám / támaḥ | prá-nītam | áśivena | pitrā́ || ā́ | akṣī́ íti | r̥jrá-aśve | aśvinau | adhattam / jyótiḥ | andhā́ya | cakrathuḥ | vi-cákṣe ||1.117.17||
śunám | andhā́ya | bháram | ahvayat | sā́ / vr̥kī́ḥ | aśvinā | vr̥ṣaṇā | nárā | íti || jāráḥ | kanī́naḥ-iva | cakṣadānáḥ / r̥jrá-aśvaḥ | śatám | ékam | ca | meṣā́n ||1.117.18||
mahī́ | vām | ūtíḥ | aśvinā | mayaḥ-bhū́ḥ / utá | srāmám | dhiṣṇyā | sám | riṇīthaḥ || átha | yuvā́m | ít | ahvayat | púram-dhiḥ / ā́ | agacchatam | sīm | vr̥ṣaṇau | ávaḥ-bhiḥ ||1.117.19||
ádhenum | dasrā | staryàm | ví-saktām / ápinvatam | śayáve | aśvinā | gā́m || yuvám | śácībhiḥ | vi-madā́ya | jāyā́m / ní | ūhathuḥ | puru-mitrásya | yóṣām ||1.117.20||
//16//.

-rv_1:8/17-
yávam | vŕ̥keṇa | aśvina | vápantā / íṣam | duhántā | mánuṣāya | dasrā || abhí | dásyum | bákureṇa | dhámantā / urú | jyótiḥ | cakrathuḥ | ā́ryāya ||1.117.21||
ātharvaṇā́ya | aśvinā | dadhīcé / áśvyam | śíraḥ | práti | airayatam || sáḥ | vām | mádhu | prá | vocat | r̥ta-yán / tvāṣṭrám | yát | dasrau | api-kakṣyàm | vām ||1.117.22||
sádā | kavī íti | su-matím | ā́ | cake | vām / víśvāḥ | dhíyaḥ | aśvinā | prá | avatam | me || asmé íti | rayím | nāsatyā | br̥hántam / apatya-sā́cam | śrútyam | rarāthām ||1.117.23||
híraṇya-hastam | aśvinā | rárāṇā / putrám | narā | vadhri-matyā́ḥ | adattam || trídhā | ha | śyā́vam | aśvinā | ví-kastam / út | jīváse | airayatam | sudānū íti su-dānū ||1.117.24||
etā́ni | vām | aśvinā | vīryā̀ṇi / prá | pūrvyā́ṇi | āyávaḥ | avocan || bráhma | kr̥ṇvántaḥ | vr̥ṣaṇā | yuvá-bhyām / su-vī́rāsaḥ | vidátham | ā́ | vadema ||1.117.25||
//17//.

-rv_1:8/18- (rv_1,118)
ā́ | vām | ráthaḥ | aśvinā | śyená-patvā / su-mr̥ḷīkáḥ | svá-vān | yātu | arvā́ṅ || yáḥ | mártyasya | mánasaḥ | jávīyān / tri-vandhuráḥ | vr̥ṣaṇā | vā́ta-raṁhāḥ ||1.118.1||
tri-vandhuréṇa | tri-vŕ̥tā | ráthena / tri-cakréṇa | su-vŕ̥tā | ā́ | yātam | arvā́k || pínvatam | gā́ḥ | jínvatam | árvataḥ | naḥ / vardháyatam | aśvinā | vīrám | asmé íti ||1.118.2||
pravát-yāmanā | su-vŕ̥tā | ráthena / dásrau | imám | śr̥ṇutam | ślókam | ádreḥ || kím | aṅgá | vām | práti | ávartim | gámiṣṭhā / āhúḥ | víprāsaḥ | aśvinā | purā-jā́ḥ ||1.118.3||
ā́ | vām | śyenā́saḥ | aśvinā | vahantu / ráthe | yuktā́saḥ | āśávaḥ | pataṅgā́ḥ || yé | ap-túraḥ | divyā́saḥ | ná | gŕ̥dhrāḥ / abhí | práyaḥ | nāsatyā | váhanti ||1.118.4||
ā́ | vām | rátham | yuvatíḥ | tiṣṭhat | átra / juṣṭvī́ | narā | duhitā́ | sū́ryasya || pári | vām | áśvāḥ | vápuṣaḥ | pataṅgā́ḥ / váyaḥ | vahantu | aruṣā́ḥ | abhī́ke ||1.118.5||
//18//.

-rv_1:8/19-
út | vándanam | airatam | daṁsánābhiḥ / út | rebhám | dasrā | vr̥ṣaṇā | śácībhiḥ || níḥ | taugryám | pārayathaḥ | samudrā́t / púnaríti | cyávānam | cakrathuḥ | yúvānam ||1.118.6||
yuvám | átraye | áva-nītāya | taptám / ū́rjam | omā́nam | aśvinau | adhattam || yuvám | káṇvāya | ápi-riptāya | cákṣuḥ / práti | adhattam | su-stutím | jujuṣāṇā́ ||1.118.7||
yuvám | dhenúm | śayáve | nādhitā́ya / ápinvatam | aśvinā | pūrvyā́ya || ámuñcatam | vártikām | áṁhasaḥ | níḥ / práti | jáṅghām | viśpálāyāḥ | adhattam ||1.118.8||
yuvám | śvetám | pedáve | índra-jūtam / ahi-hánam | aśvinā | adattam | áśvam || johū́tram | aryáḥ | abhí-bhūtim | ugrám / sahasra-sā́m | vŕ̥ṣaṇam | vīḷú-aṅgam ||1.118.9||
tā́ | vām | narā | sú | ávase | su-jātā́ / hávāmahe | aśvinā | nā́dhamānāḥ || ā́ | naḥ | úpa | vásu-matā | ráthena / gíraḥ | juṣāṇā́ | suvitā́ya | yātam ||1.118.10||
ā́ | śyenásya | jávasā | nū́tanena / asmé íti | yatam | nāsatyā | sajóṣāḥ || háve | hí | vām | aśvinā | rātá-havyaḥ / śaśvat-tamā́yāḥ | uṣásaḥ | ví-uṣṭau ||1.118.11||
//19//.

-rv_1:8/20- (rv_1,119)
ā́ | vām | rátham | puru-māyám | manaḥ-júvam / jīrá-aśvam | yajñíyam | jīváse | huve || sahásra-ketum | vanínam | śatát-vasum / śruṣṭī-vā́nam | varivaḥ-dhā́m | abhí | práyaḥ ||1.119.1||
ūrdhvā́ | dhītíḥ | práti | asya | prá-yāmani / ádhāyi | śásman | sám | ayante | ā́ | díśaḥ || svádāmi | gharmám | práti | yanti | ūtáyaḥ / ā́ | vām | ūrjā́nī | rátham | aśvinā | aruhat ||1.119.2||
sám | yát | mitháḥ | paspr̥dhānā́saḥ | ágmata / śubhé | makhā́ḥ | ámitāḥ | jāyávaḥ | ráṇe || yuvóḥ | áha | pravaṇé | cekite | ráthaḥ / yát | aśvinā | váhathaḥ | sūrím | ā́ | váram ||1.119.3||
yuvám | bhujyúm | bhurámāṇam | ví-bhiḥ | gatám / sváyukti-bhiḥ | ni-váhantā | pitŕ̥-bhyaḥ | ā́ || yāsiṣṭám | vartíḥ | vr̥ṣaṇā | vi-jenyàm / dívaḥ-dāsāya | máhi | ceti | vām | ávaḥ ||1.119.4||
yuvóḥ | aśvinā | vápuṣe | yuvā-yújam / rátham | vā́ṇī íti | yematuḥ | asya | śárdhyam || ā́ | vām | pati-tvám | sakhyā́ya | jagmúṣī / yóṣā | avr̥ṇīta | jényā | yuvā́m | pátī íti ||1.119.5||
//20//.

-rv_1:8/21-
yuvám | rebhám | pári-sūteḥ | uruṣyathaḥ / hiména | gharmám | pári-taptam | átraye || yuvám | śayóḥ | avasám | pipyathuḥ | gávi / prá | dīrghéṇa | vándanaḥ | tāri | ā́yuṣā ||1.119.6||
yuvám | vándanam | níḥ-r̥tam | jaraṇyáyā / rátham | ná | dasrā | karaṇā́ | sám | invathaḥ || kṣétrāt | ā́ | vípram | janathaḥ | vipanyáyā / prá | vām | átra | vidhaté | daṁsánā | bhuvat ||1.119.7||
ágacchatam | kŕ̥pamāṇam | parā-váti / pitúḥ | svásya | tyájasā | ní-bādhitam || svàḥ-vatīḥ | itáḥ | ūtī́ḥ | yuvóḥ | áha / citrā́ḥ | abhī́ke | abhavan | abhíṣṭayaḥ ||1.119.8||
utá | syā́ | vām | mádhu-mat | mákṣikā | arapat / máde | sómasya | auśijáḥ | huvanyati || yuvám | dadhīcáḥ | mánaḥ | ā́ | vivāsathaḥ / átha | śíraḥ | práti | vām | áśvyam | vadat ||1.119.9||
yuvám | pedáve | puru-vā́ram | aśvinā / spr̥dhā́m | śvetám | tarutā́ram | duvasyathaḥ || śáryaiḥ | abhí-dyum | pŕ̥tanāsu | dustáram / carkŕ̥tyam | índram-iva | carṣaṇi-sáham ||1.119.10||
//21//.

-rv_1:8/22- (rv_1,120)
kā́ | rādhat | hótrā | aśvinā | vām / káḥ | vām | jóṣe | ubháyoḥ || kathā́ | vidhāti | ápra-cetāḥ ||1.120.1||
vidvā́ṁsau | ít | dúraḥ | pr̥cchet / ávidvān | itthā́ | áparaḥ | acetā́ḥ || nú | cit | nú | márte | ákrau ||1.120.2||
tā́ | vidvā́ṁsā | havāmahe | vām / tā́ | naḥ | vidvā́ṁsā | mánma | vocetam | adyá || prá | ārcat | dáyamānaḥ | yuvā́kuḥ ||1.120.3||
ví | pr̥cchāmi | pākyā̀ | ná | devā́n | váṣaṭ-kr̥tasya | adbhutásya | dasrā || pātám | ca | sáhyasaḥ | yuvám | ca | rábhyasaḥ | naḥ ||1.120.4||
prá | yā́ | ghóṣe | bhŕ̥gavāṇe | ná | śóbhe / yáyā | vācā́ | yájati | pajriyáḥ | vām || prá | iṣa-yúḥ | ná | vidvā́n ||1.120.5||
//22//.

-rv_1:8/23-
śrutám | gāyatrám | tákavānasya / ahám | cit | hí | rirébha | aśvinā | vām || ā́ | akṣī́ íti | śubhaḥ | patī íti | dán ||1.120.6||
yuvám | hí | ā́stam | maháḥ | rán / yuvám | vā | yát | niḥ-átataṁsatam || tā́ | naḥ | vasū íti | su-gopā́ | syātam / pātám | naḥ | vŕ̥kāt | agha-yóḥ ||1.120.7||
mā́ | kásmai | dhātam | abhí | amitríṇe | naḥ / mā́ | akútra | naḥ | gr̥hébhyaḥ | dhenávaḥ | guḥ || stana-bhújaḥ | áśiśvīḥ ||1.120.8||
duhīyán | mitrá-dhitaye | yuvā́ku / rāyé | ca | naḥ | mimītám | vā́ja-vatyai || iṣé | ca | naḥ | mimītam | dhenu-mátyai ||1.120.9||
aśvínoḥ | asanam | rátham / anaśvám | vājínī-vatoḥ || téna | ahám | bhū́ri | cākana ||1.120.10||
ayám | samaha | mā | tanu / ūhyā́te | jánān | ánu || soma-péyam | su-kháḥ | ráthaḥ ||1.120.11||
ádha | svápnasya | níḥ | vide / ábhuñjataḥ | ca | revátaḥ || ubhā́ | tā́ | básri | naśyataḥ ||1.120.12||
//23//.

-rv_1:8/24- (rv_1,121)
kát | itthā́ | nr̥̄́n | pā́tram | deva-yatā́m / śrávat | gíraḥ | áṅgirasām | turaṇyán || prá | yát | ā́naṭ | víśaḥ | ā́ | harmyása | urú / kraṁsate | adhvaré | yájatraḥ ||1.121.1||
stámbhīt | ha | dyā́m | sáḥ | dharúṇam | pruṣāyat / r̥bhúḥ | vā́jāya | dráviṇam | náraḥ | góḥ || ánu | sva-jā́m | mahiṣáḥ | cakṣata | vrā́m / ménām | áśvasya | pári | mātáram | góḥ ||1.121.2||
nákṣat | hávam | aruṇī́ḥ | pūrvyám | rā́ṭ / turáḥ | viśā́m | áṅgirasām | ánu | dyū́n || tákṣat | vájram | ní-yutam | tastámbhat | dyā́m / cátuḥ-pade | náryāya | dvi-pā́de ||1.121.3||
asyá | máde | svaryàm | dāḥ | r̥tā́ya / ápi-vr̥tam | usríyāṇām | ánīkam || yát | ha | pra-sárge | tri-kakúp | ni-vártat / ápa | drúhaḥ | mā́nuṣasya | dúraḥ | varíti ||1.121.4||
túbhyam | páyaḥ | yát | pitárau | ánītām / rā́dhaḥ | su-rétaḥ | turáṇe | bhuraṇyū́ íti || śúci | yát | te | rékṇaḥ | ā́ | áyajanta / sabaḥ-dúghāyāḥ | páyaḥ | usríyāyāḥ ||1.121.5||
//24//.

-rv_1:8/25-
ádha | prá | jajñe | taráṇiḥ | mamattu / prá | roci | asyā́ḥ | uṣásaḥ | ná | sū́raḥ || índuḥ | yébhiḥ | ā́ṣṭa | sva-íduhavyaiḥ / sruvéṇa | siñcán | jaráṇā | abhí | dhā́ma ||1.121.6||
su-idhmā́ | yát | vaná-dhitiḥ | apasyā́t / sū́raḥ | adhvaré | pári | ródhanā | góḥ || yát | ha | pra-bhā́si | kŕ̥tvyān | ánu | dyū́n / ánarviśe | paśu-íṣe | turā́ya ||1.121.7||
aṣṭā́ | maháḥ | diváḥ | ā́daḥ | hárī íti | ihá / dyumna-sáham | abhí | yodhānáḥ | útsam || hárim | yát | te | mandínam | dhukṣán | vr̥dhé / gó-rabhasam | ádri-bhiḥ | vātā́pyam ||1.121.8||
tvám | āyasám | práti | vartayaḥ | góḥ / diváḥ | áśmānam | úpa-nītam | ŕ̥bhvā || kútsāya | yátra | puru-hūta | vanván / śúṣṇam | anantaíḥ | pari-yā́si | vadhaíḥ ||1.121.9||
purā́ | yát | sū́raḥ | támasaḥ | ápi-iteḥ / tám | adri-vaḥ | phali-gám | hetím | asya || śúṣṇasya | cit | pári-hitam | yát | ójaḥ / diváḥ | pári | sú-grathitam | tát | ā́ | adarítyadaḥ ||1.121.10||
//25//.

-rv_1:8/26-
ánu | tvā | mahī́ íti | pā́jasī íti | acakré íti / dyā́vākṣā́mā | madatām | indra | kárman || tvám | vr̥trám | ā-śáyānam | sirā́su / maháḥ | vájreṇa | sisvapaḥ | varā́hum ||1.121.11||
tvám | indra | náryaḥ | yā́n | ávaḥ | nr̥̄́n / tíṣṭha | vā́tasya | su-yújaḥ | váhiṣṭhān || yám | te | kāvyáḥ | uśánā | mandínam | dā́t / vr̥tra-hánam | pā́ryam | tatakṣa | vájram ||1.121.12||
tvám | sū́raḥ | harítaḥ | ramayaḥ | nr̥̄́n / bhárat | cakrám | étaśaḥ | ná | ayám | indra || pra-ásya | pārám | navatím | nāvyā̀nām / ápi | kartám | avartayaḥ | áyajyūn ||1.121.13||
tvám | naḥ | asyā́ḥ | indra | duḥ-hánāyāḥ / pāhí | vajri-vaḥ | duḥ-itā́t | abhī́ke || prá | naḥ | vā́jān | rathyàḥ | áśva-budhyān / iṣé | yandhi | śrávase | sūnŕ̥tāyai ||1.121.14||
mā́ | sā́ | te | asmát | su-matíḥ | ví | dasat / vā́ja-pramahaḥ | sám | íṣaḥ | varanta || ā́ | naḥ | bhaja | magha-van | góṣu | aryáḥ / máṁhiṣṭhāḥ | te | sadha-mā́daḥ | syāma ||1.121.15||
//26//.

Aṣṭaka 2

-rv_2:1/1- (rv_1,122)
prá | vaḥ | pā́ntam | raghu-manyavaḥ | ándhaḥ / yajñám | rudrā́ya | mīḷhúṣe | bharadhvam || diváḥ | astoṣi | ásurasya | vīraíḥ / iṣudhyā́-iva | marútaḥ | ródasyoḥ ||1.122.1||
pátnī-iva | pūrvá-hūtim | vavr̥dhádhyai / uṣásānáktā | purudhā́ | vídāne íti || starī́ḥ | ná | átkam | ví-utam | vásānā / sū́ryasya | śriyā́ | su-dŕ̥śī | híraṇyaiḥ ||1.122.2||
mamáttu | naḥ | pári-jmā | vasarhā́ / mamáttu | vā́taḥ | apā́m | vŕ̥ṣaṇ-vān || śiśītám | indrāparvatā | yuvám | naḥ / tát | naḥ | víśve | varivasyantu | devā́ḥ ||1.122.3||
utá | tyā́ | me | yaśásā | śvetanā́yai / vyántā | pā́ntā | auśijaḥ | huvádhyai || prá | vaḥ | nápātam | apā́m | kr̥ṇudhvam / prá | mātárā | rāspinásya | āyóḥ ||1.122.4||
ā́ | vaḥ | ruvaṇyúm | auśijáḥ | huvádhyai / ghóṣā-iva | śáṁsam | árjunasya | náṁśe || prá | vaḥ | pūṣṇé | dāváne | ā́ / áccha | voceya | vasú-tātim | agnéḥ ||1.122.5||
//1//.

-rv_2:1/2-
śrutám | me | mitrāvaruṇā | hávā | imā́ / utá | śrutam | sádane | viśvátaḥ | sīm || śrótu | naḥ | śrótu-rātiḥ | su-śrótuḥ / su-kṣétrā | síndhuḥ | at-bhíḥ ||1.122.6||
stuṣé | sā́ | vām | varuṇa | mitra | rātíḥ / gávām | śatā́ | pr̥kṣá-yāmeṣu | pajré || śrutá-rathe | priyá-rathe | dádhānāḥ / sadyáḥ | puṣṭím | ni-rundhānā́saḥ | agman ||1.122.7||
asyá | stuṣe | máhi-maghasya | rā́dhaḥ / sácā | sanema | náhuṣaḥ | su-vī́rāḥ || jánaḥ | yáḥ | pajrébhyaḥ | vājínī-vān / áśva-vataḥ | rathínaḥ | máhyam | sūríḥ ||1.122.8||
jánaḥ | yáḥ | mitrāvaruṇau | abhi-dhrúk / apáḥ | ná | vām | sunóti | akṣṇayā-dhrúk || svayám | sáḥ | yákṣmam | hŕ̥daye | ní | dhatte / ā́pa | yát | īm | hótrābhiḥ | r̥tá-vā ||1.122.9||
sáḥ | vrā́dhataḥ | náhuṣaḥ | dám-sujūtaḥ / śárdhaḥ-taraḥ | narā́m | gūrtá-śravāḥ || vísr̥ṣṭa-rātiḥ | yāti | bāḷha-sŕ̥tvā / víśvāsu | pr̥t-sú | sádam | ít | śū́raḥ ||1.122.10||
//2//.

-rv_2:1/3-
ádha | gmánta | náhuṣaḥ | hávam | sūréḥ / śróta / rājānaḥ | amŕ̥tasya | mandrāḥ || nabhaḥ-júvaḥ | yát | niravásya | rā́dhaḥ / prá-śastaye / mahinā́ | rátha-vate ||1.122.11||
etám | śárdham | dhāma | yásya | sūréḥ / íti | avocan | dáśa-tayasya | náṁśe || dyumnā́ni | yéṣu | vasú-tātiḥ | rarán / víśve | sanvantu | pra-bhr̥théṣu | vā́jam ||1.122.12||
mándāmahe | dáśa-tayasya | dhāséḥ / dvíḥ | yát | páñca | bíbhrataḥ | yánti | ánnā || kím | iṣṭá-aśvaḥ | iṣṭá-raśmiḥ | eté / īśānā́saḥ | táruṣaḥ | r̥ñjate | nr̥̄́n ||1.122.13||
híraṇya-karṇam | maṇi-grīvam | árṇaḥ / tát | naḥ | víśve | varivasyantu | devā́ḥ || aryáḥ | gíraḥ | sadyáḥ | ā́ | jagmúṣīḥ | ā́ / usrā́ḥ | cākantu | ubháyeṣu | asmé íti ||1.122.14||
catvā́raḥ | mā | maśarśā́rasya | śíśvaḥ / tráyaḥ | rā́jñaḥ | ā́yavasasya | jiṣṇóḥ || ráthaḥ | vām | mitrāvaruṇā | dīrghá-apsāḥ / syū́ma-gabhastiḥ | sū́raḥ | ná | adyaut ||1.122.15||
//3//.

-rv_2:1/4- (rv_1,123)
pr̥thúḥ | ráthaḥ | dákṣiṇāyāḥ | ayoji / ā́ | enam | devā́saḥ | amŕ̥tāsaḥ | asthuḥ || kr̥ṣṇā́t | út | asthāt | aryā̀ | ví-hāyāḥ / cíkitsantī | mā́nuṣāya | kṣáyāya ||1.123.1||
pū́rvā | víśvasmāt | bhúvanāt | abodhi / jáyantī | vā́jam | br̥hatī́ | sánutrī || uccā́ | ví | akhyat | yuvatíḥ | punaḥ-bhū́ḥ / ā́ | uṣā́ḥ | agan | prathamā́ | pūrvá-hūtau ||1.123.2||
yát | adyá | bhāgám | vi-bhájāsi | nŕ̥-bhyaḥ / úṣaḥ | devi | martya-trā́ | su-jāte || deváḥ | naḥ | átra | savitā́ | dámūnāḥ / ánāgasaḥ | vocati | sū́ryāya ||1.123.3||
gr̥hám-gr̥ham | ahanā́ | yāti | áccha / divé-dive | ádhi | nā́ma | dádhānā || sísāsantī | dyotanā́ | śáśvat | ā́ | agāt / ágram-agram | ít | bhajate | vásūnām ||1.123.4||
bhágasya | svásā | váruṇasya | jāmíḥ / úṣaḥ | sūnr̥te | prathamā́ | jarasva || paścā́ | sáḥ | dadhyāḥ | yáḥ | aghásya | dhātā́ / jáyema | tám | dákṣiṇayā | ráthena ||1.123.5||
//4//.

-rv_2:1/5-
út | īratām | sūnŕ̥tāḥ | út | púram-dhīḥ / út | agnáyaḥ | śuśucānā́saḥ | asthuḥ || spārhā́ | vásūni | támasā | ápa-gūḷhā / āvíḥ | kr̥ṇvanti | uṣásaḥ | vi-bhātī́ḥ ||1.123.6||
ápa | anyát | éti | abhí | anyát | eti / víṣurūpe íti víṣu-rūpe | áhanī íti | sám | carete íti || pari-kṣítoḥ | támaḥ | anyā́ | gúhā | akaḥ / ádyaut | uṣā́ḥ | śóśucatā | ráthena ||1.123.7||
sa-dŕ̥śīḥ | adyá | sa-dŕ̥śīḥ | ít | ūm̐ íti | śváḥ / dīrghám | sacante | váruṇasya | dhā́ma || anavadyā́ḥ | triṁśátam | yójanāni / ékā-ekā | krátum | pári | yanti | sadyáḥ ||1.123.8||
jānatī́ | áhnaḥ | prathamásya | nā́ma / śukrā́ | kr̥ṣṇā́t | ajaniṣṭa | śvitīcī́ || r̥tásya | yóṣā | ná | mināti | dhā́ma / áhaḥ-ahaḥ | niḥ-kr̥tám | ā-cárantī ||1.123.9||
kanyā̀-iva | tanvā̀ | śā́śadānā / éṣi | devi | devám | íyakṣamāṇam || sam-smáyamānā | yuvatíḥ | purástāt / āvíḥ | vákṣāṁsi | kr̥ṇuṣe | vi-bhātī́ ||1.123.10||
//5//.

-rv_2:1/6-
su-saṅkāśā́ | mātŕ̥mr̥ṣṭā-iva | yóṣā / āvíḥ | tanvàm | kr̥ṇuṣe | dr̥śé | kám || bhadrā́ | tvám | uṣaḥ | vi-tarám | ví | uccha / ná | tát | te | anyā́ḥ | uṣásaḥ | naśanta ||1.123.11||
áśva-vatīḥ | gó-matīḥ | viśvá-vārāḥ / yátamānāḥ | raśmí-bhiḥ | sū́ryasya || párā | ca | yánti | púnaḥ | ā́ | ca | yanti / bhadrā́ | nā́ma | váhamānāḥ | uṣásaḥ ||1.123.12||
r̥tásya | raśmím | anu-yácchamānā / bhadrám-bhadram | krátum | asmā́su | dhehi || úṣaḥ | naḥ | adyá | su-hávā | ví | uccha / asmā́su | rā́yaḥ | maghávat-su | ca | syuríti syuḥ ||1.123.13||
//6//.

-rv_2:1/7- (rv_1,124)
uṣā́ḥ | ucchántī | sam-idhāné | agnaú / ut-yán | sū́ryaḥ | urviyā́ | jyótiḥ | aśret || deváḥ | naḥ | átra | savitā́ | nú | ártham / prá | asāvīt | dvi-pát | prá | cátuḥ-pat | ityaí ||1.124.1||
áminatī | daívyāni | vratā́ni / pra-minatī́ | manuṣyā̀ | yugā́ni || īyúṣīṇām | upamā́ | śáśvatīnām / ā-yatīnā́m | prathamā́ | uṣā́ḥ | ví | adyaut ||1.124.2||
eṣā́ | diváḥ | duhitā́ | práti | adarśi / jyótiḥ | vásānā | samanā́ | purástāt || r̥tásya | pánthām | ánu | eti | sādhú / prajānatī́-iva | ná | díśaḥ | mināti ||1.124.3||
úpo íti | adarśi | śundhyúvaḥ | ná | vákṣaḥ / nodhā́ḥ-iva | āvíḥ | akr̥ta | priyā́ṇi || adma-sát | ná | sasatáḥ | bodháyantī / śaśvat-tamā́ | ā́ | agāt | púnaḥ | ā-īyúṣīṇām ||1.124.4||
pū́rve | árdhe | rájasaḥ | aptyásya / gávām | jánitrī | akr̥ta | prá | ketúm || ví | ūm̐ íti | prathate | vi-tarám | várīyaḥ | ā́ / ubhā́ | pr̥ṇántī | pitróḥ | upá-sthā ||1.124.5||
//7//.

-rv_2:1/8-
evá | ít | eṣā́ | puru-támā | dr̥śé | kám / ná | ájāmim | ná | pári | vr̥ṇakti | jāmím || arepásā | tanvā̀ | śā́śadānā / ná | árbhāt | ī́ṣate | ná | maháḥ | vi-bhātī́ ||1.124.6||
abhrātā́-iva | puṁsáḥ | eti | pratīcī́ / garta-ārúgiva | sanáye | dhánānām || jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ / uṣā́ḥ | hasrā́-iva | ní | riṇīte | ápsaḥ ||1.124.7||
svásā | svásre | jyā́yasyai | yónim | araik / ápa | eti | asyāḥ | praticákṣya-iva || vi-ucchántī | raśmí-bhiḥ | sū́ryasya / añjí | aṅkte | samanagā́ḥ-iva | vrā́ḥ ||1.124.8||
āsā́m | pū́rvāsām | áha-su | svásr̥̄ṇām / áparā | pū́rvām | abhí | eti | paścā́t || tā́ḥ | pratna-vát | návyasīḥ | nūnám | asmé íti / revát | ucchantu | su-dínāḥ | uṣásaḥ ||1.124.9||
prá | bodhaya | uṣaḥ | pr̥ṇatáḥ | maghoni / ábudhyamānāḥ | paṇáyaḥ | sasantu || revát | uccha | maghávat-bhyaḥ | maghoni / revát | stotré | sūnr̥te | jaráyantī ||1.124.10||
//8//.

-rv_2:1/9-
áva | iyám | aśvait | yuvatíḥ | purástāt / yuṅkté | gávām | aruṇā́nām | ánīkam || ví | nūnám | ucchāt | ásati | prá | ketúḥ / gr̥hám-gr̥ham | úpa | tiṣṭhāte | agníḥ ||1.124.11||
út | te | váyaḥ | cit | vasatéḥ | apaptan / náraḥ | ca | yé | pitu-bhā́jaḥ | ví-uṣṭau || amā́ | saté | vahasi | bhū́ri | vāmám / úṣaḥ | devi | dāśúṣe | mártyāya ||1.124.12||
ástoḍhvam | stomyāḥ | bráhmaṇā | me / ávīvr̥dhadhvam | uśatī́ḥ | uṣasaḥ || yuṣmā́kam | devīḥ | ávasā | sanema / sahasríṇam | ca | śatínam | ca | vā́jam ||1.124.13||
//9//.

-rv_2:1/10- (rv_1,125)
prātáríti | rátnam | prātaḥ-ítvā | dadhāti | tám | cikitvā́n | prati-gŕ̥hya | ní | dhatte || téna | pra-jā́m | vardháyamānaḥ | ā́yuḥ / rāyáḥ | póṣeṇa | sacate | su-vī́raḥ ||1.125.1||
su-gúḥ | asat | su-hiraṇyáḥ | su-áśvaḥ / br̥hát | asmai | váyaḥ | índraḥ | dadhāti || yáḥ | tvā | ā-yántam | vásunā | prātaḥ-itvaḥ / mukṣī́jayā-iva | pádim | ut-sinā́ti ||1.125.2||
ā́yam | adyá | su-kŕ̥tam | prātáḥ | icchán / iṣṭéḥ | putrám | vásu-matā | ráthena || aṁśóḥ | sutám | pāyaya | matsarásya / kṣayát-vīram | vardhaya | sūnŕ̥tābhiḥ ||1.125.3||
úpa | kṣaranti | síndhavaḥ | mayaḥ-bhúvaḥ / ījānám | ca | yakṣyámāṇam | ca | dhenávaḥ || pr̥ṇántam | ca | pápurim | ca | śravasyávaḥ / ghr̥tásya | dhā́rāḥ | úpa | yanti | viśvátaḥ ||1.125.4||
nā́kasya | pr̥ṣṭhé | ádhi | tiṣṭhati | śritáḥ / yáḥ | pr̥ṇā́ti | sáḥ | ha | devéṣu | gacchati || tásmai | ā́paḥ | ghr̥tám | arṣanti | síndhavaḥ / tásmai | iyám | dákṣiṇā | pinvate | sádā ||1.125.5||
dákṣiṇā-vatām | ít | imā́ni | citrā́ / dákṣiṇā-vatām | diví | sū́ryāsaḥ || dákṣiṇā-vantaḥ | amŕ̥tam | bhajante / dákṣiṇā-vantaḥ | prá | tirante | ā́yuḥ ||1.125.6||
mā́ | pr̥ṇántaḥ | dúḥ-itam | énaḥ | ā́ | aran / mā́ | jāriṣuḥ | sūráyaḥ | su-vratā́saḥ || anyáḥ | téṣām | pari-dhíḥ | astu | káḥ | cit / ápr̥ṇantam | abhí | sám | yantu | śókāḥ ||1.125.7||
//10//.

-rv_2:1/11- (rv_1,126)
ámandān | stómān | prá | bhare | manīṣā́ / síndhau | ádhi | kṣiyatáḥ | bhāvyásya || yáḥ | me | sahásram | ámimīta | savā́n / atū́rtaḥ | rā́jā | śrávaḥ | icchámānaḥ ||1.126.1||
śatám | rā́jñaḥ | nā́dhamānasya | niṣkā́n / śatám | áśvān | prá-yatān | sadyáḥ | ā́dam || śatám | kakṣī́vān | ásurasya | gónām / diví | śrávaḥ | ajáram | ā́ | tatāna ||1.126.2||
úpa | mā | śyāvā́ḥ | svanáyena | dattā́ḥ / vadhū́-mantaḥ | dáśa | ráthāsaḥ | asthuḥ || ṣaṣṭíḥ | sahásram | ánu | gávyam | ā́ | agāt / sánat | kakṣī́vān | abhi-pitvé | áhnām ||1.126.3||
catvāriṁśát | dáśa-rathasya | śóṇāḥ / sahásrasya | ágre | śréṇim | nayanti || mada-cyútaḥ | kr̥śaná-vataḥ | átyān / kakṣī́vantaḥ | út | amr̥kṣanta | pajrā́ḥ ||1.126.4||
pū́rvām | ánu | prá-yatim | ā́ | dade | vaḥ / trī́n | yuktā́n | aṣṭaú | arí-dhāyasaḥ | gā́ḥ || su-bándhavaḥ | yé | viśyā̀ḥ-iva | vrā́ḥ / ánasvantaḥ | śrávaḥ | aíṣanta | pajrā́ḥ ||1.126.5||
ā́-gadhitā | pári-gadhitā / yā́ | kaśīkā́-iva | jáṅgahe || dádāti | máhyam | yā́durī / yā́śūnām | bhojyā̀ | śatā́ ||1.126.6||
úpa-upa | me | párā | mr̥śa / mā́ | me | dabhrā́ṇi | manyathāḥ || sárvā | ahám | asmi | romaśā́ / gandhā́rīṇām-iva | avikā́ ||1.126.7||
//11//.

-rv_2:1/12- (rv_1,127)
agním | hótāram | manye | dā́svantam / vásum | sūnúm | sáhasaḥ | jātá-vedasam / vípram | ná | jātá-vedasam || yáḥ | ūrdhváyā | su-adhvaráḥ / deváḥ | devā́cyā | kr̥pā́ || ghr̥tásya | ví-bhrāṣṭim | ánu | vaṣṭi | śocíṣā / ā-júhvānasya | sarpíṣaḥ ||1.127.1||
yájiṣṭham | tvā | yájamānāḥ | huvema / jyéṣṭham | áṅgirasām | vipra | mánma-bhiḥ / víprebhiḥ | śukra | mánma-bhiḥ || párijmānam-iva | dyā́m / hótāram | carṣaṇīnā́m || śocíḥ-keśam | vŕ̥ṣaṇam | yám | imā́ḥ | víśaḥ / prá | avantu | jūtáye | víśaḥ ||1.127.2||
sáḥ | hí | purú | cit | ójasā | virúkmatā / dī́dyānaḥ | bhávati | druham-taráḥ / paraśúḥ | ná | druham-taráḥ || vīḷú | cit | yásya | sám-r̥tau / śrúvat | vánā-iva | yát | sthirám || niḥ-sáhamāṇaḥ | yamate | ná | ayate / dhanva-sáhā | ná | ayate ||1.127.3||
dr̥ḷhā́ | cit | asmai | ánu | duḥ | yáthā | vidé / téjiṣṭhābhiḥ | aráṇi-bhiḥ | dāṣṭi | ávase / agnáye | dāṣṭi | ávase || prá | yáḥ | purū́ṇi | gā́hate / tákṣat | vánā-iva | śocíṣā || sthirā́ | cit | ánnā | ní | riṇāti | ójasā / ní | sthirā́ṇi | cit | ójasā ||1.127.4||
tám | asya | pr̥kṣám | úparāsu | dhīmahi / náktam | yáḥ | sudárśa-taraḥ | dívā-tarāt / ápra-āyuṣe | dívā-tarāt || ā́t | asya | ā́yuḥ | grábhaṇa-vat / vīḷu | śárma | ná | sūnáve || bhaktám | ábhaktam | ávaḥ | vyántaḥ | ajárāḥ / agnáyaḥ | vyántaḥ | ajárāḥ ||1.127.5||
//12//.

-rv_2:1/13-
sáḥ | hí | śárdhaḥ | ná | mā́rutam | tuvi-sváṇiḥ / ápnasvatīṣu | urvárāsu | iṣṭániḥ / ā́rtanāsu | iṣṭániḥ || ā́dat | havyā́ni | ā-dadíḥ / yajñásya | ketúḥ | arháṇā || ádha | sma | asya | hárṣataḥ | hŕ̥ṣīvataḥ / víśve | juṣanta | pánthām / náraḥ | śubhé | ná | pánthām ||1.127.6||
dvitā́ | yát | īm | kīstā́saḥ | abhí-dyavaḥ / namasyántaḥ | upa-vócanta | bhŕ̥gavaḥ / mathnántaḥ | dāśā́ | bhŕ̥gavaḥ || agníḥ | īśe | vásūnām / śúciḥ | yáḥ | dharṇíḥ | eṣām || priyā́n | api-dhī́n | vaniṣīṣṭa | médhiraḥ / ā́ | vaniṣīśṭa | médhiraḥ ||1.127.7||
víśvāsām | tvā | viśā́m | pátim | havāmahe / sárvāsām | samānám | dám-patim | bhujé / satyá-girvāhasam | bhujé || átithim | mā́nuṣāṇām / pitúḥ | ná | yásya | āsayā́ || amī́ íti | ca | víśve | amŕ̥tāsaḥ | ā́ | váyaḥ / havyā́ | devéṣu | ā́ | váyaḥ ||1.127.8||
tvám | agne | sáhasā | sáhan-tamaḥ / śuṣmín-tamaḥ | jāyase | devá-tātaye / rayíḥ | ná | devá-tātaye || śuṣmín-tamaḥ | hí | te | mádaḥ / dyumnín-tamaḥ | utá | krátuḥ || ádha | sma | te | pári | caranti | ajara / śruṣṭī-vā́naḥ | ná | ajara ||1.127.9||
prá | vaḥ | mahé | sáhasā | sáhasvate / uṣaḥ-búdhe | paśu-sé | ná | agnáye / stómaḥ | babhūtu | agnáye || práti | yát | īm | havíṣmān / víśvāsu | kṣā́su | jóguve || ágre | rebháḥ | ná | jarate | r̥ṣūṇā́m / jū́rṇiḥ | hótā | r̥ṣūṇā́m ||1.127.10||
sáḥ | naḥ | nédiṣṭham | dádr̥śānaḥ | ā́ | bhara / ágne | devébhiḥ | sá-canāḥ | su-cetúnā / maháḥ | rāyáḥ | su-cetúnā || máhi | śaviṣṭha | naḥ | kr̥dhi / sam-cákṣe | bhujé | asyaí || máhi | stotŕ̥-bhyaḥ | magha-van | su-vī́ryam / máthīḥ | ugráḥ | ná | śávasā ||1.127.11||
//13//.

-rv_2:1/14- (rv_1,128)
ayám | jāyata | mánuṣaḥ | dhárīmaṇi / hótā | yájiṣṭhaḥ | uśíjām | ánu | vratám / agníḥ | svám | ánu | vratám || viśvá-śruṣṭiḥ | sakhi-yaté / rayíḥ-iva | śravasyaté || ádabdhaḥ | hótā | ní | sadat | iḷáḥ | padé / pári-vītaḥ | iḷáḥ | padé ||1.128.1||
tám | yajña-sā́dham | ápi | vātayāmasi / r̥tásya | pathā́ | námasā | havíṣmatā / devá-tātā | havíṣmatā || sáḥ | naḥ | ūrjā́m | upa-ā́bhr̥ti / ayā́ | kr̥pā́ | ná | jūryati || yám | mātaríśvā | mánave | parā-vátaḥ / devám | bhā́ríti bhā́ḥ | parā-vátaḥ ||1.128.2||
évena | sadyáḥ | pári | eti | pā́rthivam / muhuḥ-gī́ḥ | rétaḥ | vr̥ṣabháḥ | kánikradat / dádhat | rétaḥ | kánikradat || śatám | cákṣāṇaḥ | akṣá-bhiḥ / deváḥ | váneṣu | turváṇiḥ || sádaḥ | dádhānaḥ | úpareṣu | sā́nuṣu / agníḥ | páreṣu | sā́nuṣu ||1.128.3||
sáḥ | su-krátuḥ | puráḥ-hitaḥ | dáme-dame / agníḥ | yajñásya | adhvarásya | cetati / krátvā | yajñásya | cetati || krátvā | vedhā́ḥ | iṣu-yaté / víśvā | jātā́ni | paspaśe || yátaḥ | ghr̥ta-śrī́ḥ | átithiḥ | ájāyata / váhniḥ | vedhā́ḥ | ájāyata ||1.128.4||
krátvā | yát | asya | táviṣīṣu | pr̥ñcáte / agnéḥ | ávena | marútām | ná | bhojyā̀ / iṣirā́ya | ná | bhojyā̀ || sáḥ | hí | sma | dā́nam | ínvati / vásūnām | ca | majmánā || sáḥ | naḥ | trāsate | duḥ-itā́t | abhi-hrútaḥ / śáṁsāt | aghā́t | abhi-hrútaḥ ||1.128.5||
//14//.

-rv_2:1/15-
víśvaḥ | ví-hāyāḥ | aratíḥ | vásuḥ | dadhe / háste | dákṣiṇe | taráṇiḥ | ná | śiśrathat / śravasyáyā | ná | śiśrathat || víśvasmai | ít | iṣudhyaté / deva-trā́ | havyám | ā́ | ūhiṣe || víśvasmai | ít | su-kŕ̥te | vā́ram | r̥ṇvati / agníḥ | dvā́rā | ví | r̥ṇvati ||1.128.6||
sáḥ | mā́nuṣe | vr̥jáne | śám-tamaḥ | hitáḥ / agníḥ | yajñéṣu | jényaḥ | ná | viśpátiḥ / priyáḥ | yajñéṣu | viśpátiḥ || sáḥ | havyā́ | mā́nuṣāṇām / iḷā́ | kr̥tā́ni | patyate || sáḥ | naḥ | trāsate | váruṇasya | dhūrtéḥ / maháḥ | devásya | dhūrtéḥ ||1.128.7||
agním | hótāram | īḷate | vásu-dhitim / priyám | cétiṣṭham | aratím | ní | erire / havya-vā́ham | ní | erire || viśvá-āyum | viśvá-vedasam / hótāram | yajatám | kavím || devā́saḥ | raṇvám | ávase | vasu-yávaḥ / gīḥ-bhíḥ | raṇvám | vasu-yávaḥ ||1.128.8||
//15//.

-rv_2:1/16- (rv_1,129)
yám | tvám | rátham | indra | medhá-sātaye / apākā́ | sántam | iṣira | pra-náyasi / prá | anavadya | náyasi || sadyáḥ | cit | tám | abhíṣṭaye / káraḥ | váśaḥ | ca | vājínam || sáḥ | asmā́kam | anavadya | tūtujāna | vedhásām / imā́m | vā́cam | ná | vedhásām ||1.129.1||
sáḥ | śrudhi | yáḥ | sma | pŕ̥tanāsu | kā́su | cit / dakṣā́yyaḥ | indra | bhára-hūtaye | nŕ̥-bhiḥ / asi | prá-tūrtaye | nŕ̥-bhiḥ || yáḥ | śū́raiḥ | svà1ríti svàḥ | sánitā / yáḥ | vípraiḥ | vā́jam | tárutā || tám | īśānā́saḥ | iradhanta | vājínam / pr̥kṣám | átyam | ná | vājínam ||1.129.2||
dasmáḥ | hí | sma | vŕ̥ṣaṇam | pínvasi | tvácam / kám | cit | yāvīḥ | arárum | śūra | mártyam / pari-vr̥ṇákṣi | mártyam || índra | utá | túbhyam | tát | divé / tát | rudrā́ya | svá-yaśase || mitrā́ya | vócam | váruṇāya | sa-práthaḥ / su-mr̥ḷīkā́ya | sa-práthaḥ ||1.129.3||
asmā́kam | vaḥ | índram | uśmasi | iṣṭáye / sákhāya | viśvá-āyum | pra-sáham | yújam / vā́jeṣu | pra-sáham | yújam || asmā́kam | bráhma | ūtáye / áva | pr̥tsúṣu | kā́su | cit || nahí | tvā | śátruḥ | stárate | str̥ṇóṣi | yám / víśvam | śátrum | str̥ṇóṣi | yám ||1.129.4||
ní | sú | nama | áti-matim | káyasya | cit / téjiṣṭhābhiḥ | aráṇi-bhiḥ | ná | ūtí-bhiḥ / ugrā́bhiḥ | ugra | ūtí-bhiḥ || néṣi | naḥ | yáthā | purā́ / anenā́ḥ | śūra | mányase || víśvāni | pūróḥ | ápa | parṣi | váhniḥ / āsā́ | váhniḥ | naḥ | áccha ||1.129.5||
//16//.

-rv_2:1/17-
prá | tát | voceyam | bhávyāya | índave / hávyaḥ | ná | yáḥ | iṣá-vān | mánma | réjati / rakṣaḥ-hā́ | mánma | réjati || svayám | sáḥ | asmát | ā́ | nidáḥ / vadhaíḥ | ajeta | duḥ-matím || áva | sravet | aghá-śaṁsaḥ | ava-tarám / áva | kṣudrám-iva | sravet ||1.129.6||
vanéma | tát | hótrayā | citántyā / vanéma | rayím | rayi-vaḥ | su-vī́ryam / raṇvám | sántam | su-vī́ryam || duḥ-mánmānam | sumántu-bhiḥ / ā́ | īm | iṣā́ | pr̥cīmahi || ā́ | satyā́bhiḥ | índram | dyumnáhūti-bhiḥ / yájatram | dyumnáhūti-bhiḥ ||1.129.7||
prá-pra | vaḥ | asmé íti | sváyaśaḥ-bhiḥ | ūtī́ / pari-vargé | índraḥ | duḥ-matīnā́m / dárīman | duḥ-matīnā́m || svayám | sā́ | riṣayádhyai / yā́ | naḥ | upa-īṣé | atraíḥ || hatā́ | īm | asat | ná | vakṣati / kṣiptā́ | jūrṇíḥ | ná | vakṣati ||1.129.8||
tvám | naḥ | indra | rāyā́ | párīṇasā / yāhí | pathā́ | anehásā / puráḥ | yāhí | arakṣásā || sácasva | náḥ | parāké | ā́ / sácasva | astam-īké | ā́ || pāhí | naḥ | dūrā́t | ārā́t | abhíṣṭi-bhiḥ / sádā | pāhi | abhíṣṭi-bhiḥ ||1.129.9||
tvám | naḥ | indra | rāyā́ | táruṣasā / ugrám | cit | tvā | mahimā́ | sakṣat | ávase / mahé | mitrám | ná | ávase || ójiṣṭha | trā́taḥ | ávitaríti / rátham | kám | cit | amartya || anyám | asmát | ririṣeḥ | kám | cit | adri-vaḥ / rírikṣantam | cit | adri-vaḥ ||1.129.10||
pāhí | naḥ | indra | su-stuta | sridháḥ / ava-yātā́ | sádam | ít | duḥ-matīnā́m / deváḥ | sán | duḥ-matīnā́m || hantā́ | pāpásya | rakṣásaḥ / trātā́ | víprasya | mā́-vataḥ || ádha | hí | tvā | janitā́ | jī́janat | vaso íti / rakṣaḥ-hánam | tvā | jī́janat | vaso íti ||1.129.11||
//17//.

-rv_2:1/18- (rv_1,130)
ā́ | indra | yāhi | úpa | naḥ | parā-vátaḥ / ná | ayám | áccha | vidáthāni-iva | sát-patiḥ / ástam | rā́jā-iva | sát-patiḥ || hávāmahe | tvā | vayám / práyasvantaḥ | suté | sácā || putrā́saḥ | ná | pitáram | vā́ja-sātaye / máṁhiṣṭham | vā́ja-sātaye ||1.130.1||
píba | sómam | indra | suvānám | ádri-bhiḥ / kóśena | siktám | avatám | ná | váṁsagaḥ / tatr̥ṣāṇáḥ | ná | váṁsagaḥ || mádāya | haryatā́ya | te / tuvíḥ-tamāya | dhā́yase || ā́ | tvā | yacchantu | harítaḥ | ná | sū́ryam / áhā | víśvā-iva | sū́ryam ||1.130.2||
ávindat | diváḥ | ní-hitam | gúhā | ni-dhím / véḥ | ná | gárbham | pári-vītam | áśmani / ananté | antáḥ | áśmani || vrajám | vajrī́ | gávām-iva / sísāsan | áṅgiraḥ-tamaḥ || ápa | avr̥ṇot | íṣaḥ | índraḥ | pári-vr̥tāḥ / dvā́raḥ | íṣaḥ | pári-vr̥tāḥ ||1.130.3||
dādr̥hāṇáḥ | vájram | índraḥ | gábhastyoḥ / kṣádma-iva | tigmám | ásanāya | sám | śyat / ahi-hátyāya | sám | śyat || sam-vivyānáḥ | ójasā / śávaḥ-bhiḥ | indra | majmánā || táṣṭā-iva | vr̥kṣám | vanínaḥ | ní | vr̥ścasi / paraśvā́-iva | ní | vr̥ścasi ||1.130.4||
tvám | vŕ̥thā | nadyàḥ | indra | sártave / áccha | samudrám | asr̥jaḥ | ráthān-iva / vāja-yatáḥ | ráthān-iva || itáḥ | ūtī́ḥ | ayuñjata / samānám | ártham | ákṣitam || dhenū́ḥ-iva | mánave | viśvá-dohasaḥ / jánāya | viśvá-dohasaḥ ||1.130.5||
//18//.

-rv_2:1/19-
imā́m | te | vā́cam | vasu-yántaḥ | āyávaḥ / rátham | ná | dhī́raḥ | su-ápāḥ | atakṣiṣuḥ / sumnā́ya | tvā́m | atakṣiṣuḥ || śumbhántaḥ | jényam | yáthā / vā́jeṣu | vipra | vājínam || átyam-iva | śávase | sātáye | dhánā / víśvā | dhánāni | sātáye ||1.130.6||
bhinát | púraḥ | navatím | indra | pūráve / dívaḥ-dāsāya | máhi | dāśúṣe | nr̥to íti / vájreṇa | dāśúṣe | nr̥to íti || atithi-gvā́ya | śámbaram / giréḥ | ugráḥ | áva | abharat || maháḥ | dhánāni | dáyamānaḥ | ójasā / víśvā | dhánāni | ójasā ||1.130.7||
índraḥ | samát-su | yájamānam | ā́ryam / prá | āvat | víśveṣu | śatám-ūtiḥ | ājíṣu / svàḥ-mīḷheṣu | ājíṣu || mánave | śā́sat | avratā́n / tvácam | kr̥ṣṇā́m | arandhayat || dhákṣat | ná | víśvam | tatr̥ṣāṇám | oṣati / ní | arśasānám | oṣati ||1.130.8||
sū́raḥ | cakrám | prá | vr̥hat | jātáḥ | ójasā / pra-pitvé | vā́cam | aruṇáḥ | muṣāyati / īśānáḥ | ā́ | muṣāyati || uśánā | yát | parā-vátaḥ / ájagan | ūtáye | kave || sumnā́ni | víśvā | mánuṣā-iva | turváṇiḥ / áhā | víśvā-iva | turváṇiḥ ||1.130.9||
sáḥ | naḥ | návyebhiḥ | vr̥ṣa-karman | ukthaíḥ / púrām | dartaríti dartaḥ | pāyú-bhiḥ | pāhi | śagmaíḥ || divaḥ-dāsébhiḥ | indra | stávānaḥ / vavr̥dhīthā́ḥ | áhobhiḥ-iva | dyaúḥ ||1.130.10||
//19//.

-rv_2:1/20- (rv_1,131)
índrāya | hí | dyaúḥ | ásuraḥ | ánamnata / índrāya | mahī́ | pr̥thivī́ | várīma-bhiḥ / dyumná-sātā | várīma-bhiḥ || índram | víśve | sa-jóṣasaḥ / devā́saḥ | dadhire | puráḥ || índrāya | víśvā | sávanāni | mā́nuṣā / rātā́ni | santu | mā́nuṣā ||1.131.1||
víśveṣu | hí | tvā | sávaneṣu | tuñjáte / samānám | ékam | vŕ̥ṣa-manyavaḥ | pŕ̥thak / svà1ríti svàḥ | saniṣyávaḥ | pŕ̥thak || tám | tvā | nā́vam | ná | parṣáṇim / śūṣásya | dhurí | dhīmahi || índram | ná | yajñaíḥ | citáyantaḥ | āyávaḥ / stómebhiḥ | índram | āyávaḥ ||1.131.2||
ví | tvā | tatasre | mithunā́ḥ | avasyávaḥ / vrajásya | sātā́ | gávyasya | niḥ-sŕ̥jaḥ / sákṣantaḥ | indra | niḥ-sŕ̥jaḥ || yát | gavyántā | dvā́ | jánā / svàḥ | yántā | sam-ū́hasi || āvíḥ | kárikrat | vŕ̥ṣaṇam | sacā-bhúvam / vájram | indra | sacā-bhúvam ||1.131.3||
vidúḥ | te | asyá | vīryàsya | pūrávaḥ / púraḥ | yát | indra | śā́radīḥ | ava-átiraḥ / sasahānáḥ | ava-átiraḥ || śā́saḥ | tám | indra | mártyam / áyajyum | śavasaḥ | pate || mahī́m | amuṣṇāḥ | pr̥thivī́m | imā́ḥ | apáḥ / mandasānáḥ | imā́ḥ | apáḥ ||1.131.4||
ā́t | ít | te | asyá | vīryàsya | carkiran / mádeṣu | vr̥ṣan | uśíjaḥ | yát | ā́vitha / sakhi-yatáḥ | yát | ā́vitha || cakártha | kārám | ebhyaḥ / pŕ̥tanāsu | prá-vantave || té | anyā́m-anyām | nadyàm | saniṣṇata / śravasyántaḥ | saniṣṇata ||1.131.5||
utó íti | naḥ | asyā́ḥ | uṣásaḥ | juṣéta | hí / arkásya | bodhi | havíṣaḥ | hávīma-bhiḥ / svàḥ-sātā | hávīma-bhiḥ || yát | indra | hántave | mŕ̥dhaḥ / vŕ̥ṣā | vajrin | cíketasi || ā́ | me | asyá | vedhásaḥ | návīyasaḥ / mánma / śrudhi | návīyasaḥ ||1.131.6||
tvám | tám | indra | vavr̥dhānáḥ | asma-yúḥ / amitra-yántam / tuvi-jāta | mártyam / vájreṇa | śūra | mártyam || jahí | yáḥ | naḥ | agha-yáti / śr̥ṇuṣvá | suśrávaḥ-tamaḥ || riṣṭám | ná | yā́man | ápa | bhūtu | duḥ-matíḥ / víśvā | ápa | bhūtu | duḥ-matíḥ ||1.131.7||
//20//.

-rv_2:1/21- (rv_1,132)
tváyā | vayám | magha-van | pū́rvye | dháne / índratvā-ūtāḥ | sasahyāma | pr̥tanyatáḥ / vanuyā́ma | vanuṣyatáḥ || nédiṣṭhe | asmín | áhani / ádhi | voca | nú | sunvaté || asmín | yajñé | ví | cayema | bháre | kr̥tám / vāja-yántaḥ | bháre | kr̥tám ||1.132.1||
svaḥ-jeṣé | bháre | āprásya | vákmani / uṣaḥ-búdhaḥ | svásmin | áñjasi / krāṇásya | svásmin | áñjasi || áhan | índraḥ | yáthā | vidé / śīrṣṇā́-śīrṣṇā | upa-vā́cyaḥ || asma-trā́ | te | sadhryàk | santu | rātáyaḥ / bhadrā́ḥ | bhadrásya | rātáyaḥ ||1.132.2||
tát | tú | práyaḥ | pratná-thā | te | śuśukvanám / yásmin | yajñé | vā́ram | ákr̥ṇvata | kṣáyam / r̥tásya | vā́ḥ | asi | kṣáyam || ví | tát | voceḥ | ádha | dvitā́ / antáríti | paśyanti | raśmí-bhiḥ || sáḥ | gha | vide | ánu | índraḥ | go-éṣaṇaḥ / bandhukṣít-bhyaḥ | go-éṣaṇaḥ ||1.132.3||
nú | itthā́ | te | pūrvá-thā | ca | pra-vā́cyam / yát | áṅgiraḥ-bhyaḥ | ávr̥ṇoḥ | ápa | vrajám / índra | śíkṣan | ápa | vrajám || ā́ | ebhyaḥ | samānyā́ | diśā́ / asmábhyam | jeṣi | yótsi | ca || sunvát-bhyaḥ | randhaya | kám | cit | avratám / hr̥ṇāyántam | cit | avratám ||1.132.4||
sám | yát | jánān | krátu-bhiḥ | śū́raḥ | īkṣáyat / dháne | hité | taruṣanta | śravasyávaḥ / prá | yakṣanta | śravasyávaḥ || tásmai | ā́yuḥ | prajā́-vat | ít / bā́dhe | arcanti | ójasā || índre | okyàm | didhiṣanta | dhītáyaḥ / devā́n | áccha | ná | dhītáyaḥ ||1.132.5||
yuvám | tám | indrāparvatā | puraḥ-yúdhā / yáḥ | naḥ | pr̥tanyā́t | ápa | tám-tam | ít | hatam / vájreṇa | tám-tam | ít | hatam || dūré | cattā́ya | chantsat / gáhanam | yát | ínakṣat || asmā́kam | śátrūn | pári | śūra | viśvátaḥ / darmā́ | darṣīṣṭa | viśvátaḥ ||1.132.6||
//21//.

-rv_2:1/22- (rv_1,133)
ubhé íti | punāmi | ródasī íti | r̥téna / drúhaḥ | dahāmi | sám | mahī́ḥ | anindrā́ḥ || abhi-vlágya | yátra | hatā́ḥ | amítrāḥ / vaila-sthānám | pári | tr̥ḷhā́ḥ | áśeran ||1.133.1||
abhi-vlágya | cit | adri-vaḥ / śīrṣā́ | yātu-mátīnām || chindhí | vaṭūríṇā | padā́ / mahā́-vaṭūriṇā | padā́ ||1.133.2||
áva | āsām | magha-van | jahi / śárdhaḥ | yātu-mátīnām || vaila-sthānaké | arbhaké / mahā́-vailasthe | arbhaké ||1.133.3||
yā́sām | tisráḥ | pañcāśátaḥ / abhi-vlaṅgaíḥ | apa-ávapaḥ || tát | sú | te | manāyati / takát | sú | te | manāyati ||1.133.4||
piśáṅga-bhr̥ṣṭim | ambhr̥ṇám / piśā́cim | indra | sám | mr̥ṇa || sárvam | rákṣaḥ | ní | barhaya ||1.133.5||
aváḥ | maháḥ | indra | dadr̥hí | śrudhí | naḥ / śuśóca | hí | dyaúḥ | kṣā́ḥ | ná | bhīṣā́ | adri-vaḥ / ghr̥ṇā́t | ná | bhīṣā́ | adri-vaḥ || śuṣmín-tamaḥ | hí | śuṣmí-bhiḥ / vadhaíḥ | ugrébhiḥ | ī́yase || ápuruṣa-ghnaḥ | aprati-ita | śūra | sátva-bhiḥ / tri-saptaíḥ | śūra | sátva-bhiḥ ||1.133.6||
vanóti | hí | sunván | kṣáyam | párīṇasaḥ / sunvānáḥ | hí | sma | yájati | áva | dvíṣaḥ / devā́nām | áva | dvíṣaḥ || sunvānáḥ | ít | sisāsati | sahásrā | vājī́ | ávr̥taḥ || sunvānā́ya | índraḥ | dadāti | ā-bhúvam / rayím | dadāti | ā-bhúvam ||1.133.7||
//22//.

-rv_2:1/23- (rv_1,134)
ā́ | tvā | júvaḥ | rarahāṇā́ḥ | abhí | práyaḥ / vā́yo íti | váhantu | ihá | pūrvá-pītaye / sómasya | pūrvá-pītaye || ūrdhvā́ | te | ánu | sūnŕ̥tā / mánaḥ | tiṣṭhatu | jānatī́ || niyútvatā | ráthena | ā́ | yāhi | dāváne / vā́yo íti | makhásya | dāváne ||1.134.1||
mándantu | tvā | mandínaḥ | vā́yo íti | índavaḥ / asmát | krāṇā́saḥ | sú-kr̥tāḥ | abhí-dyavaḥ / gó-bhiḥ | krāṇā́ḥ | abhí-dyavaḥ || yát | ha | krāṇā́ḥ | irádhyai / dákṣam | sácante | ūtáyaḥ || sadhrīcīnā́ḥ | ni-yútaḥ | dāváne | dhíyaḥ / úpa | bruvate | īm | dhíyaḥ ||1.134.2||
vāyúḥ | yuṅkte | róhitā | vāyúḥ | aruṇā́ / vāyúḥ | ráthe | ajirā́ | dhurí | vóḷhave / váhiṣṭhā | dhurí | vóḷhave || prá | bodhaya | púram-dhim / jāráḥ | ā́ | sasatī́m-iva || prá | cakṣaya | ródasī íti | vāsaya | uṣásaḥ / śrávase | vāsaya | uṣásaḥ ||1.134.3||
túbhyam | uṣásaḥ | śúcayaḥ | parā-váti / bhadrā́ | vástrā | tanvate | dám-su | raśmíṣu / citrā́ | návyeṣu | raśmíṣu || túbhyam | dhenúḥ | sabaḥ-dúghā / víśvā | vásūni | dohate || ájanayaḥ | marútaḥ | vakṣáṇābhyaḥ / diváḥ | ā́ | vakṣáṇābhyaḥ ||1.134.4||
túbhyam | śukrā́sa | śúcayaḥ | turaṇyávaḥ / mádeṣu | ugrā́ḥ | iṣaṇanta | bhurváṇi / apā́m | iṣanta | bhurváṇi || tvā́m | tsārī́ | dásamānaḥ / bhágam | īṭṭe | takva-vī́ye || tvám | víśvasmāt | bhúvanāt | pāsi | dhármaṇā / asuryā̀t | pāsi | dhármaṇā ||1.134.5||
tvám | naḥ | vāyo íti | eṣām | ápūrvyaḥ / sómānām | prathamáḥ | pītím | arhasi / sutā́nām | pītím | arhasi || utó íti | vihútmatīnām / viśā́m | vavarjúṣīṇām || víśvāḥ | ít | te | dhenávaḥ | duhre | ā-śíram / ghr̥tám | duhrate | ā-śíram ||1.134.6||
//23//.

-rv_2:1/24- (rv_1,135)
stīrṇám | barhíḥ | úpa | naḥ | yāhi | vītáye / sahásreṇa | ni-yútā | niyutvate / śatínībhiḥ | niyutvate || túbhyam | hí | pūrvá-pītaye / devā́ḥ | devā́ya | yemiré || prá | te | sutā́saḥ | mádhu-mantaḥ | asthiran / mádāya | krátve | asthiran ||1.135.1||
túbhya | ayám | sómaḥ | pári-pūtaḥ | ádri-bhiḥ / spārhā́ | vásānaḥ | pári | kóśam | arṣati / śukrā́ | vásānaḥ | arṣati || táva | ayám | bhāgáḥ | āyúṣu / sómaḥ | devéṣu | hūyate || váha | vāyo íti | ni-yútaḥ | yāhi | asma-yúḥ / juṣāṇáḥ | yāhi | asma-yúḥ ||1.135.2||
ā́ | naḥ | niyút-bhiḥ | śatínībhiḥ | adhvarám / sahasríṇībhiḥ | úpa | yāhi | vītáye / vā́yo íti | havyā́ni | vītáye || táva | ayám | bhāgáḥ | r̥tvíyaḥ / sá-raśmiḥ | sū́rye | sácā || adhvaryú-bhiḥ | bháramāṇāḥ | ayaṁsata / vā́yo íti | śukrā́ḥ | ayaṁsata ||1.135.3||
ā́ | vām | ráthaḥ | niyútvān | vakṣat | ávase / abhí | práyāṁsi | sú-dhitāni | vītáye / vā́yo íti | havyā́ni | vītáye || píbatam | mádhvaḥ | ándhasaḥ / pūrva-péyam | hí | vām | hitám || vā́yo íti | ā́ | candréṇa | rā́dhasā | ā́ | gatam / índraḥ | ca | rā́dhasā | ā́ | gatam ||1.135.4||
ā́ | vām | dhíyaḥ | vavr̥tyuḥ | adhvarā́n | úpa / imám | índum | marmr̥janta | vājínam / āśúm | átyam | ná | vājínam || téṣām | pibatam | asmayū́ ítyasma-yū́ / ā́ | naḥ | gantam | ihá | ūtyā́ || índravāyū íti | sutā́nām | ádri-bhiḥ | yuvám / mádāya | vāja-dā | yuvám ||1.135.5||
//24//.

-rv_2:1/25-
imé | vām | sómāḥ | ap-sú | ā́ | sutā́ḥ | ihá / adhvaryú-bhiḥ | bháramāṇāḥ | ayaṁsata / vā́yo íti | śukrā́ḥ | ayaṁsata || eté | vām | abhí | asr̥kṣata / tiráḥ | pavítram | āśávaḥ || yuvā-yávaḥ | áti | rómāṇi | avyáyā / sómāsaḥ | áti | avyáyā ||1.135.6||
áti | vāyo íti | sasatáḥ | yāhi | śáśvataḥ / yátra | grā́vā | vádati | tátra | gacchatam / gr̥hám | índraḥ | ca | gacchatam || ví | sūnŕ̥tā | dádr̥śe | rī́yate | ghr̥tám / ā́ | pūrṇáyā | ni-yútā | yāthaḥ | adhvarám / índraḥ | ca | yāthaḥ | adhvarám ||1.135.7||
átra | áha | tát | vahethe íti | mádhvaḥ | ā́-hutim / yám | aśvatthám | upa-tíṣṭhanta | jāyávaḥ / asmé íti | té | santu | jāyávaḥ || sākám | gā́vaḥ | súvate | pácyate | yávaḥ / ná | te | vāyo íti | úpa | dasyanti | dhenávaḥ / ná | ápa | dasyanti | dhenávaḥ ||1.135.8||
imé | yé | te | sú | vāyo íti | bāhú-ojasaḥ / antáḥ | nadī́ íti | te | patáyanti | ukṣáṇaḥ / máhi | vrā́dhantaḥ | ukṣáṇaḥ || dhánvan | cit | yé | anāśávaḥ / jīrā́ḥ | cit | ágirā-okasaḥ || sū́ryasya-iva | raśmáyaḥ | duḥ-niyántavaḥ / hástayoḥ | duḥ-niyántavaḥ ||1.135.9||
//25//.

-rv_2:1/26- (rv_1,136)
prá | sú | jyéṣṭham | ni-cirā́bhyām | br̥hát | námaḥ / havyám | matím | bharata | mr̥ḷayát-bhyām / svā́diṣṭham | mr̥ḷayát-bhyām || tā́ | sam-rā́jā | ghr̥tā́sutī íti ghr̥tá-āsutī / yajñé-yajñe | úpa-stutā || átha | enoḥ | kṣatrám | ná | kútaḥ | caná | ā-dhŕ̥ṣe / deva-tvám | nú | cit | ā-dhŕ̥ṣe ||1.136.1||
ádarśi | gātúḥ | uráve | várīyasī / pánthāḥ | r̥tásya | sám | ayaṁsta | raśmí-bhiḥ / cákṣuḥ | bhágasya | raśmí-bhiḥ || dyukṣám | mitrásya | sā́danam / aryamṇáḥ | váruṇasya | ca || átha | dadhāte íti | br̥hát | ukthyàm | váyaḥ / upa-stútyam | br̥hát | váyaḥ ||1.136.2||
jyótiṣmatīm | áditim | dhārayát-kṣitim / svàḥ-vatīm | ā́ | sacete íti | divé-dive / jāgr̥-vā́ṁsā | divé-dive || jyótiṣmat | kṣatrám | āśāte íti / ādityā́ | dā́nunaḥ | pátī íti || mitráḥ | táyoḥ | váruṇaḥ | yātayát-janaḥ / aryamā́ | yātayát-janaḥ ||1.136.3||
ayám | mitrā́ya | váruṇāya | śám-tamaḥ / sómaḥ | bhūtu | ava-pā́neṣu | ā́-bhagaḥ / deváḥ | devéṣu | ā́-bhagaḥ || tám | devā́saḥ | juṣerata / víśve | adyá | sa-jóṣasaḥ || táthā | rājānā | karathaḥ | yát | ī́mahe / ŕ̥ta-vānā | yát | ī́mahe ||1.136.4||
yáḥ | mitrā́ya | váruṇāya | ávidhat | jánaḥ / anarvā́ṇam | tám | pári | pātaḥ | áṁhasaḥ / dāśvā́ṁsam | mártam | áṁhasaḥ || tám | aryamā́ | abhí | rakṣati / r̥ju-yántam | ánu | vratám || ukthaíḥ | yáḥ | enoḥ | pari-bhū́ṣati | vratám / stómaiḥ | ā-bhū́ṣati | vratám ||1.136.5||
námaḥ | divé | br̥haté | ródasībhyām / mitrā́ya | vocam | váruṇāya | mīḷhúṣe / su-mr̥ḷīkā́ya | mīḷhúṣe || índram | agním | úpa | stuhi / dyukṣám | aryamáṇam | bhágam || jyók | jī́vantaḥ | pra-jáyā | sacemahi / sómasya | ūtī́ | sacemahi ||1.136.6||
ūtī́ | devā́nām | vayám | índra-vantaḥ / maṁsīmáhi | svá-yaśasaḥ | marút-bhiḥ || agníḥ | mitráḥ | váruṇaḥ | śárma | yaṁsan / tát | aśyāma | maghá-vānaḥ | vayám | ca ||1.136.7||
//26//.

-rv_2:2/1- (rv_1,137)
suṣumá | ā́ | yātam | ádri-bhiḥ / gó-śrītāḥ | matsarā́ḥ | imé / sómāsaḥ | matsarā́ḥ | imé || ā́ | rājānā | divi-spr̥śā / asma-trā́ | gantam | úpa | naḥ || imé | vām | mitrāvaruṇā | gó-āśiraḥ / sómāḥ | śukrā́ḥ | gó-āśiraḥ ||1.137.1||
imé | ā́ | yātam | índavaḥ / sómāsaḥ | dádhi-āśiraḥ / sutā́saḥ | dádhi-āśiraḥ || utá | vām | uṣásaḥ | budhí / sākám | sū́ryasya | raśmí-bhiḥ || sutáḥ | mitrā́ya | váruṇāya | pītáye / cā́ruḥ | r̥tā́ya | pītáye ||1.137.2||
tā́m | vām | dhenúm | ná | vāsarī́m / aṁśúm | duhanti | ádri-bhiḥ / sómam | duhanti | ádri-bhiḥ || asma-trā́ | gantam | úpa | naḥ / arvā́ñcā | sóma-pītaye || ayám | vām | mitrāvaruṇā | nŕ̥-bhiḥ | sutáḥ / sómaḥ | ā́ | pītáye | sutáḥ ||1.137.3||
//1//.

-rv_2:2/2- (rv_1,138)
prá-pra | pūṣṇáḥ | tuvi-jātásya | śasyate / mahi-tvám | asya | tavásaḥ | ná | tandate / stotrám | asya | ná | tandate || árcāmi | sumna-yán | ahám / ánti-ūtim | mayaḥ-bhúvam || víśvasya | yáḥ | mánaḥ | ā-yuyuvé | makháḥ / deváḥ | ā-yuyuvé | makháḥ ||1.138.1||
prá | hí | tvā | pūṣan | ajirám | ná | yā́mani / stómebhiḥ | kr̥ṇvé | r̥ṇávaḥ | yáthā | mŕ̥dhaḥ / úṣṭraḥ | ná | pīparaḥ | mŕ̥dhaḥ || huvé | yát | tvā | mayaḥ-bhúvam / devám | sakhyā́ya | mártyaḥ || asmā́kam | āṅgūṣā́n | dyumnínaḥ | kr̥dhi / vā́jeṣu | dyumnínaḥ | kr̥dhi ||1.138.2||
yásya | te | pūṣan | sakhyé | vipanyávaḥ / krátvā | cit | sántaḥ | ávasā | bubhujriré / íti | krátvā | bubhujriré || tā́m | ánu | tvā | návīyasīm / ni-yútam | rāyáḥ | īmahe || áheḷamānaḥ | uru-śaṁsa | sárī | bhava / vā́je-vāje | sárī | bhava ||1.138.3||
asyā́ḥ | ūm̐ íti | sú | naḥ | úpa | sātáye | bhuvaḥ / áheḷamānaḥ | rari-vā́n | aja-aśva / śravasyatā́m | aja-aśva || ó íti | sú | tvā | vavr̥tīmahi / stóme-bhiḥ | dasma | sādhú-bhiḥ || nahí | tvā | pūṣan | ati-mánye | āghr̥ṇe / ná | te | sakhyám | apa-hnuvé ||1.138.4||
//2//.

-rv_2:2/3- (rv_1,139)
ástu | śraúṣaṭ | puráḥ | agním | dhiyā́ | dadhe / ā́ | nú | tát | śárdhaḥ | divyám | vr̥ṇīmahe / indravāyū́ íti | vr̥ṇīmahe || yát | ha | krāṇā́ | vivásvati / nā́bhā | sam-dā́yi | návyasī || ádha | prá | sú | naḥ | úpa | yantu | dhītáyaḥ / devā́n | áccha | ná | dhītáyaḥ ||1.139.1||
yát | ha | tyát | mitrāvaruṇau | r̥tā́t | ádhi / ādadā́the ítyā-dadā́the | ánr̥tam | svéna | manyúnā / dákṣasya | svéna | manyúnā || yuvóḥ | itthā́ | ádhi | sádma-su / ápaśyāma | hiraṇyáyam || dhībhíḥ | caná | mánasā | svébhiḥ / akṣá-bhiḥ | sómasya | svébhiḥ | akṣá-bhiḥ ||1.139.2||
yuvā́m | stómebhiḥ | deva-yántaḥ | aśvinā / āśrāváyantaḥ-iva | ślókam | āyávaḥ / yuvā́m | havyā́ | abhí | āyávaḥ || yuvóḥ | víśvāḥ | ádhi | śríyaḥ / pŕ̥kṣaḥ | ca | viśva-vedasā || pruṣāyánte | vām | paváyaḥ | hiraṇyáye / ráthe | dasrā | hiraṇyáye ||1.139.3||
áceti | dasrā | ví | ūm̐ íti | nā́kam | r̥ṇvathaḥ / yuñjáte | vām | ratha-yújaḥ | díviṣṭiśu / adhvasmā́naḥ | díviṣṭiṣu || ádhi | vām | sthā́ma | vandhúre / ráthe | dasrā | hiraṇyáye || pathā́-iva | yántau | anu-śā́satā | rájaḥ / áñjasā | śā́satā | rájaḥ ||1.139.4||
śácībhiḥ | naḥ | śacīvasū íti śacī-vasū / dívā | náktam | daśasyatam || mā́ | vām | rātíḥ | úpa | dasat | kádā | caná / asmát | rātíḥ | kádā | caná ||1.139.5||
//3//.

-rv_2:2/4-
vŕ̥ṣan | indra | vr̥ṣa-pā́nāsaḥ | índavaḥ / imé | sutā́ḥ | ádri-sutāsaḥ | ut-bhídaḥ / túbhyam | sutā́saḥ | ut-bhídaḥ || té | tvā | mandantu | dāváne / mahé | citrā́ya | rā́dhase || gīḥ-bhíḥ | girvāhaḥ | stávamānaḥ | ā́ | gahi / su-mr̥ḷīkáḥ | naḥ | ā́ | gahi ||1.139.6||
ó íti | sú | naḥ | agne | śr̥ṇuhi | tvám | īḷitáḥ / devébhyaḥ | bravasi | yajñíyebhyaḥ / rā́ja-bhyaḥ | yajñíyebhyaḥ || yát | ha | tyā́m | áṅgiraḥ-bhyaḥ / dhenúm | devāḥ | ádattana || ví | tā́m | duhre | aryamā́ | kartári | sácā / eṣáḥ | tā́m | veda | me | sácā ||1.139.7||
mó íti | sú | vaḥ | asmát | abhí | tā́ni | paúṁsyā / sánā | bhūvan | dyumnā́ni | mā́ | utá | jāriṣuḥ / asmát | purā́ | utá | jāriṣuḥ || yát | vaḥ | citrám | yugé-yuge / návyam | ghóṣāt | ámartyam || asmā́su | tát | marutaḥ | yát | ca | dustáram / didhr̥tá | yát | ca | dustáram ||1.139.8||
dadhyáṅ | ha | me | janúṣam | pū́rvaḥ | áṅgirāḥ / priyá-medhaḥ | káṇvaḥ | átriḥ | mánuḥ | viduḥ / té | me | pū́rve | mánuḥ | viduḥ || téṣām | devéṣu | ā́-yatiḥ / asmā́kam | téṣu | nā́bhayaḥ || téṣām | padéna | máhi | ā́ | name | girā́ / indrāgnī́ íti | ā́ | name | girā́ ||1.139.9||
hótā | yakṣat | vanínaḥ | vanta | vā́ryam / bŕ̥haspátiḥ | yajati | venáḥ | ukṣá-bhiḥ / puru-vā́rebhiḥ | ukṣá-bhiḥ || jagr̥bhmá | dūré-ādiśam / ślókam | ádreḥ | ádha | tmánā || ádhārayat | araríndāni | su-krátuḥ / purú | sádmāni | su-krátuḥ ||1.139.10||
yé | devāsaḥ | diví | ékādaśa | sthá / pr̥thivyā́m | ádhi | ékādaśa | sthá || apsu-kṣítaḥ | mahinā́ | ékādaśa | sthá / té | devāsaḥ | yajñám | imám | juṣadhvam ||1.139.11||
//4//.

-rv_2:2/5- (rv_1,140)
vedi-sáde | priyá-dhāmāya | su-dyúte / dhāsím-iva | prá | bhara | yónim | agnáye || vástreṇa-iva | vāsaya | mánmanā | śúcim / jyotíḥ-ratham | śukrá-varṇam | tamaḥ-hánam ||1.140.1||
abhí | dvi-jánmā | tri-vŕ̥t | ánnam | r̥jyate / saṁvatsaré | vavr̥dhe | jagdhám | īmíti | púnaríti || anyásya | āsā́ | jihváyā | jényaḥ | vŕ̥ṣā / ní | anyéna | vanínaḥ | mr̥ṣṭa | vāraṇáḥ ||1.140.2||
kr̥ṣṇa-prútau | vevijé íti | asya | sa-kṣítau / ubhā́ | tarete íti | abhí | mātárā | śíśum || prācā́-jihvam | dhvasáyantam | tr̥ṣu-cyútam / ā́ | sā́cyam | kúpayam | várdhanam | pitúḥ ||1.140.3||
mumukṣvàḥ | mánave | mānavasyaté / raghu-drúvaḥ | kr̥ṣṇá-sītāsaḥ | ūm̐ íti | júvaḥ || asamanā́ḥ | ajirā́saḥ | raghu-syádaḥ / vā́ta-jūtāḥ | úpa | yujyante | āśávaḥ ||1.140.4||
ā́t | asya | té | dhvasáyantaḥ | vŕ̥thā | īrate / kr̥ṣṇám | ábhvam | máhi | várpaḥ | kárikrataḥ || yát | sīm | mahī́m | avánim | prá | abhí | mármr̥śat / abhi-śvasán | stanáyan | éti | nā́nadat ||1.140.5||
//5//.

-rv_2:2/6-
bhū́ṣan | ná | yáḥ | ádhi | babhrū́ṣu | námnate / vŕ̥ṣā-iva | pátnīḥ | abhí | eti | róruvat || ojāyámānaḥ | tanvàḥ | ca | śumbhate / bhīmáḥ | ná | śŕ̥ṅgā | davidhāva | duḥ-gŕ̥bhiḥ ||1.140.6||
sáḥ | sam-stíraḥ | vi-stíraḥ | sám | gr̥bhāyati / jānán | evá | jānatī́ḥ | nítyaḥ | ā́ | śaye || púnaḥ | vardhante | ápi | yanti | devyàm / anyát | várpaḥ | pitróḥ | kr̥ṇvate | sácā ||1.140.7||
tám | agrúvaḥ | keśínīḥ | sám | hí | rebhiré / ūrdhvā́ḥ | tasthuḥ | mamrúṣīḥ | prá | āyáve | púnaríti || tā́sām | jarā́m | pra-muñcán | eti | nā́nadat / ásum | páram | janáyan | jīvám | ástr̥tam ||1.140.8||
adhīvāsám | pári | mātúḥ | rihán | áha / tuvi-grébhiḥ | sátva-bhiḥ | yāti | ví | jráyaḥ || váyaḥ | dádhat | pat-váte | rérihat | sádā / ánu | śyénī | sacate | vartaníḥ | áha ||1.140.9||
asmā́kam | agne | maghávat-su | dīdihi / ádha | śvásīvān | vr̥ṣabháḥ | dámūnāḥ || ava-ásya | śíśu-matīḥ | adīdeḥ / várma-iva | yut-sú | pari-járbhurāṇaḥ ||1.140.10||
//6//.

-rv_2:2/7-
idám | agne | sú-dhitam | dúḥ-dhitāt | ádhi / priyā́t | ūm̐ íti | cit | mánmanaḥ | préyaḥ | astu | te || yát | te | śukrám | tanvàḥ | rócate | śúci / téna | asmábhyam | vanase | rátnam | ā́ | tvám ||1.140.11||
ráthāya | nā́vam | utá | naḥ | gr̥hā́ya / nítya-aritrām | pat-vátīm | rāsi | agne || asmā́kam | vīrā́n | utá | naḥ | maghónaḥ / jánān | ca | yā́ | pāráyāt | śárma | yā́ | ca ||1.140.12||
abhí | naḥ | agne | ukthám | ít | juguryāḥ / dyā́vākṣā́mā | síndhavaḥ | ca | svá-gūrtāḥ || gávyam | yávyam | yántaḥ | dīrghā́ | áhā / íṣam | váram | aruṇyàḥ | varanta ||1.140.13||
//7//.

-rv_2:2/8- (rv_1,141)
báṭ | itthā́ | tát | vápuṣe | dhāyi | darśatám / devásya | bhárgaḥ | sáhasaḥ | yátaḥ | jáni || yát | īm | úpa | hvárate | sā́dhate | matíḥ / r̥tásya | dhénāḥ | anayanta | sa-srútaḥ ||1.141.1||
pr̥kṣáḥ | vápuḥ | pitu-mā́n | nítyaḥ | ā́ | śaye / dvitī́yam | ā́ | saptá-śivāsu | mātŕ̥ṣu || tr̥tī́yam | asya | vr̥ṣabhásya | doháse / dáśa-pramatim | janayanta | yóṣaṇaḥ ||1.141.2||
níḥ | yát | īm | budhnā́t | mahiṣásya | várpasaḥ / īśānā́saḥ | śávasā | kránta | sūráyaḥ || yát | īm | ánu | pra-dívaḥ | mádhvaḥ | ā-dhavé / gúhā | sántam | mātaríśvā | mathāyáti ||1.141.3||
prá | yát | pitúḥ | paramā́t | nīyáte | pári / ā́ | pr̥kṣúdhaḥ | vīrúdhaḥ | dám-su | rohati || ubhā́ | yát | asya | janúṣam | yát | ínvataḥ | ā́t | ít | yáviṣṭhaḥ | abhavat | ghr̥ṇā́ | śúciḥ ||1.141.4||
ā́t | ít | mātr̥̄́ḥ | ā́ | aviśat | yā́su | ā́ | śúciḥ / áhiṁsyamānaḥ | urviyā́ | ví | vavr̥dhe || ánu | yát | pū́rvāḥ | áruhat | sanā-júvaḥ / ní | návyasīṣu | ávarāsu | dhāvate ||1.141.5||
//8//.

-rv_2:2/9-
ā́t | ít | hótāram | vr̥ṇate | díviṣṭiṣu / bhágam-iva | papr̥cānā́saḥ | r̥ñjate || devā́n | yát | krátvā | majmánā | puru-stutáḥ / mártam | śáṁsam | viśvádhā | véti | dhā́yase ||1.141.6||
ví | yát | ásthāt | yajatáḥ | vā́ta-coditaḥ / hvāráḥ | ná | vákvā | jaráṇāḥ | ánākr̥taḥ || tásya | pátman | dhakṣúṣaḥ | kr̥ṣṇá-jaṁhasaḥ / śúci-janmanaḥ | rájaḥ | ā́ | ví-adhvanaḥ ||1.141.7||
ráthaḥ | ná | yātáḥ | śíkva-bhiḥ | kr̥táḥ / dyā́m | áṅgebhiḥ | aruṣébhiḥ | īyate || ā́t | asya | té | kr̥ṣṇā́saḥ | dhakṣi | sūráyaḥ / śū́rasya-iva | tveṣáthāt | īṣate | váyaḥ ||1.141.8||
tváyā | hí | agne | váruṇaḥ | dhr̥tá-vrataḥ / mitráḥ | śāśadré | aryamā́ | su-dā́navaḥ || yát | sīm | ánu | krátunā | viśvá-thā | vi-bhúḥ / arā́n | ná | nemíḥ | pari-bhū́ḥ | ájāyathāḥ ||1.141.9||
tvám | agne | śaśamānā́ya | sunvaté / rátnam | yaviṣṭha | devá-tātim | invasi || tvám | tvā | nú | návyam | sahasaḥ | yuvan | vayám / bhágam | ná | kāré | mahi-ratna | dhīmahi ||1.141.10||
asmé íti | rayím | ná | su-ártham | dámūnasam / bhágan | dákṣam | ná | papr̥cāsi | dharṇasím || raśmī́n-iva | yáḥ | yámati | jánmanī íti | ubhé íti / devā́nām | śáṁsam | r̥té | ā́ | ca | su-krátuḥ ||1.141.11||
utá | naḥ | su-dyótmā | jīrá-aśvaḥ / hótā | mandráḥ | śr̥ṇavat | candrá-rathaḥ || sáḥ | naḥ | neṣat | néṣa-tamaiḥ | ámūraḥ / agníḥ | vāmám | su-vitám | vásyaḥ | áccha ||1.141.12||
ástāvi | agníḥ | śímīvat-bhiḥ | arkaíḥ / sā́m-rājyāya | pra-tarám | dádhānaḥ || amī́ íti | ca | yé | maghá-vānaḥ | vayám | ca / míham | ná | sū́raḥ | áti | níḥ | tatanyuḥ ||1.141.13||
//9//.

-rv_2:2/10- (rv_1,142)
sám-iddhaḥ | agne | ā́ | vaha / devā́n | adyá | yatá-sruce || tántum | tanuṣva | pūrvyám / sutá-somāya | dāśúṣe ||1.142.1||
ghr̥tá-vantam | úpa | māsi / mádhu-mantam | tanū-napāt || yajñám | víprasya | mā́-vataḥ / śaśamānásya | dāśúṣaḥ ||1.142.2||
śúciḥ | pāvakáḥ | ádbhutaḥ / mádhvā | yajñám | mimikṣati || nárāśáṁsaḥ | tríḥ | ā́ | diváḥ / deváḥ | devéṣu | yajñíyaḥ ||1.142.3||
īḷitáḥ | agne | ā́ | vaha / índram | citrám | ihá | priyám || iyám | hí | tvā | matíḥ | máma / áccha | su-jihva | vacyáte ||1.142.4||
str̥ṇānā́saḥ | yatá-srucaḥ / barhíḥ | yajñé | su-adhvaré || vr̥ñjé | devávyacaḥ-tamam / índrāya | śárma | sa-práthaḥ ||1.142.5||
ví | śrayantām | r̥ta-vŕ̥dhaḥ / pra-yaí | devébhyaḥ | mahī́ḥ || pāvakā́saḥ | puru-spŕ̥haḥ / dvā́raḥ | devī́ḥ | asaścátaḥ ||1.142.6||
//10//.

-rv_2:2/11-
ā́ | bhándamāne íti | úpāke íti / náktoṣásā | su-péśasā || yahvī́ íti | r̥tásya | mātárā / sī́datām | barhíḥ | ā́ | su-mát ||1.142.7||
mandrá-jihvā | jugurváṇī íti / hótārā | daívyā | kavī́ íti || yajñám | naḥ | yakṣatām | imám / sidhrám | adyá | divi-spŕ̥śam ||1.142.8||
śúciḥ | devéṣu | árpitā / hótrā | marút-su | bhā́ratī || íḷā | sárasvatī | mahī́ / barhíḥ | sīdantu | yajñíyāḥ ||1.142.9||
tát | naḥ | turī́pam | ádbhutam / purú | vā | áram | purú | tmánā || tváṣṭā | póṣāya | ví | syatu / rāyé | nā́bhā | naḥ | asma-yúḥ ||1.142.10||
ava-sr̥ján | úpa | tmánā / devā́n | yakṣi | vanaspate || agníḥ | havyā́ | susūdati / deváḥ | devéṣu | médhiraḥ ||1.142.11||
pūṣaṇ-váte | marútvate / viśvá-devāya | vāyáve || svā́hā | gāyatrá-vepase / havyám | índrāya | kartana ||1.142.12||
svā́hā-kr̥tāni | ā́ | gahi / úpa | havyā́ni | vītáye || índra | ā́ | gahi | śrudhí | hávam / tvā́m | havante | adhvaré ||1.142.13||
//11//.

-rv_2:2/12- (rv_1,143)
prá | távyasīm | návyasīm | dhītím | agnáye / vācáḥ | matím | sáhasaḥ | sūnáve | bhare || apā́m | nápāt | yáḥ | vásu-bhiḥ | sahá | priyáḥ / hótā | pr̥thivyā́m | ní | ásīdat | r̥tvíyaḥ ||1.143.1||
sáḥ | jā́yamānaḥ | paramé | ví-omani / āvíḥ | agníḥ | abhavat | mātaríśvane || asyá | krátvā | sam-idhānásya | majmánā / prá | dyā́vā | śocíḥ | pr̥thivī́ íti | arocayat ||1.143.2||
asyá | tveṣā́ḥ | ajárāḥ | asyá | bhānávaḥ / su-saṁdŕ̥śaḥ | su-prátīkasya | su-dyútaḥ || bhā́-tvakṣasaḥ | áti | aktúḥ | ná | síndhavaḥ / agnéḥ | rejante | ásasantaḥ | ajárāḥ ||1.143.3||
yám | ā-īrire | bhŕ̥gavaḥ | viśvá-vedasam / nā́bhā | pr̥thivyā́ḥ | bhúvanasya | majmánā || agním | tám | gīḥ-bhíḥ | hinuhi | své | ā́ | dáme / yáḥ | ékaḥ | vásvaḥ | váruṇaḥ | ná | rā́jati ||1.143.4||
ná | yáḥ | várāya | marútām-iva | svanáḥ / sénā-iva | sr̥ṣṭā́ | divyā́ | yáthā | aśániḥ || agníḥ | jámbhaiḥ | tigitaíḥ | atti | bhárvati / yodháḥ | ná | śátrūn | sáḥ | vánā | ní | r̥ñjate ||1.143.5||
kuvít | naḥ | agníḥ | ucáthasya | vī́ḥ | ásat / vásuḥ | kuvít | vásu-bhiḥ | kā́mam | ā-várat || codáḥ | kuvít | tutujyā́t | sātáye | dhíyaḥ / śúci-pratīkam | tám | ayā́ | dhiyā́ | gr̥ṇe ||1.143.6||
ghr̥tá-pratīkam | vaḥ | r̥tásya | dhūḥ-sádam / agním | mitrám | ná | sam-idhānáḥ | r̥ñjate || índhānaḥ | akráḥ | vidátheṣu | dī́dyat / śukrá-varṇām | út | ūm̐ íti | naḥ | yaṁsate | dhíyam ||1.143.7||
ápra-yucchan | áprayucchat-bhiḥ | agne / śivébhiḥ | naḥ | pāyú-bhiḥ | pāhi | śagmaíḥ || ádabdhebhiḥ | ádr̥pitebhiḥ | iṣṭe / ánimiṣat-bhiḥ | pári | pāhi | naḥ | jā́ḥ ||1.143.8||
//12//.

-rv_2:2/13- (rv_1,144)
éti | prá | hótā | vratám | asya | māyáyā / ūrdhvā́m | dádhānaḥ | śúci-peśasam | dhíyam || abhí | srúcaḥ | kramate | dakṣiṇā-āvŕ̥taḥ / yā́ḥ | asya | dhā́ma | prathamám | ha | níṁsate ||1.144.1||
abhí | īm | r̥tásya | dohánāḥ | anūṣata / yónau | devásya | sádane | pári-vr̥tāḥ || apā́m | upá-sthe | ví-bhr̥taḥ | yát | ā́ | ávasat / ádha | svadhā́ḥ | adhayat | yā́bhiḥ | ī́yate ||1.144.2||
yúyūṣataḥ | sá-vayasā | tát | ít | vápuḥ / samānám | ártham | vi-táritratā | mitháḥ || ā́t | ī́m | bhágaḥ | ná | hávyaḥ | sám | asmát | ā́ / vóḷhuḥ | ná | raśmī́n | sám | ayaṁsta | sā́rathiḥ ||1.144.3||
yám | īm | dvā́ | sá-vayasā | saparyátaḥ / samāné | yónā | mithunā́ | sám-okasā || dívā | ná | náktam | palitáḥ | yúvā | ajani / purú | cáran | ajáraḥ | mā́nuṣā | yugā́ ||1.144.4||
tám | īm | hinvanti | dhītáyaḥ | dáśa | vríśaḥ / devám | mártāsaḥ | ūtáye | havāmahe || dhánoḥ | ádhi | pra-vátaḥ | ā́ | sáḥ | r̥ṇvati / abhivrájat-bhiḥ | vayúnā | návā | adhita ||1.144.5||
tvám | hí | agne | divyásya | rā́jasi / tvám | pā́rthivasya | paśupā́ḥ-iva | tmánā || énī íti | te | eté íti | br̥hatī́ íti | abhi-śríyā / hiraṇyáyī íti | vákvarī íti | barhíḥ | āśāte íti ||1.144.6||
ágne | juṣásva | práti | harya | tát | vácaḥ / mándra | svádhā-vaḥ | ŕ̥ta-jāta | súkrato íti sú-krato || yáḥ | viśvátaḥ | pratyáṅ | ási | darśatáḥ / raṇváḥ | sám-dr̥ṣṭau | pitumā́n-iva | kṣáyaḥ ||1.144.7||
//13//.

-rv_2:2/14- (rv_1,145)
tám | pr̥cchata | sáḥ | jagāma | sáḥ | veda / sáḥ | cikitvā́n | īyate | sáḥ | nú | īyate || tásmin | santi | pra-śíṣaḥ | tásmin | iṣṭáyaḥ / sáḥ | vā́jasya | śávasaḥ | śuṣmíṇaḥ | pátiḥ ||1.145.1||
tám | ít | pr̥cchanti | ná | simáḥ | ví | pr̥cchati / svéna-va | dhī́raḥ | mánasā | yát | ágrabhīt || ná | mr̥ṣyate | prathamám | ná | áparam | vácaḥ / asyá | krátvā | sacate | ápra-dr̥pitaḥ ||1.145.2||
tám | ít | gacchanti | juhvàḥ | tám | árvatīḥ / víśvāni | ékaḥ | śr̥ṇavat | vácāṁsi | me || puru-praiṣáḥ | táturiḥ | yajña-sā́dhanaḥ / ácchidra-ūtiḥ | śíśuḥ | ā́ | adatta | sám | rábhaḥ ||1.145.3||
upa-sthā́yam | carati | yát | sam-ā́rata / sadyáḥ | jātáḥ | tatsāra | yújyebhiḥ || abhí | śvāntám | mr̥śate | nāndyè | mudé / yát | īm | gácchanti | uśatī́ḥ | api-sthitám ||1.145.4||
sáḥ | īm | mr̥gáḥ | ápyaḥ | vanargúḥ / úpa | tvací | upa-másyām | ní | dhāyi || ví | abravīt | vayúnā | mártyebhyaḥ / agníḥ | vidvā́n | r̥ta-cít | hí | satyáḥ ||1.145.5||
//14//.

-rv_2:2/15- (rv_1,146)
tri-mūrdhā́nam | saptá-raśmim | gr̥ṇīṣe / ánūnam | agním | pitróḥ | upá-sthe || ni-sattám | asya | cárataḥ | dhruvásya / víśvā | diváḥ | rocanā́ | āpapri-vā́ṁsam ||1.146.1||
ukṣā́ | mahā́n | abhí | vavakṣe | ene íti / ajáraḥ | tasthau | itáḥ-ūtiḥ | r̥ṣváḥ || urvyā́ḥ | padáḥ | ní | dadhāti | sā́nau / rihánti | ū́dhaḥ | aruṣā́saḥ | asya ||1.146.2||
samānám | vatsám | abhí | saṁcárantī íti sam-cárantī / víṣvak | dhenū́ íti | ví | carataḥ | suméke íti su-méke || anapa-vr̥jyā́n | ádhvanaḥ | mímāne íti / víśvān | kétān | ádhi | maháḥ | dádhāne íti ||1.146.3||
dhī́rāsaḥ | padám | kaváyaḥ | nayanti / nā́nā | hr̥dā́ | rákṣamāṇāḥ | ajuryám || sísāsantaḥ | pári | apaśyanta | síndhum / āvíḥ | ebhyaḥ | abhavat | sū́ryaḥ | nr̥̄́n ||1.146.4||
didr̥kṣéṇyaḥ | pári | kā́ṣṭhāsu | jényaḥ / īḷényaḥ | maháḥ | árbhāya | jīváse || puru-trā́ | yát | ábhavat | sū́ḥ | áha | ebhyaḥ / gárbhebhyaḥ | maghá-vā | viśvá-darśataḥ ||1.146.5||
//15//.

-rv_2:2/16- (rv_1,147)
kathā́ | te | agne | śucáyantaḥ | āyóḥ / dadāśúḥ | vā́jebhiḥ | āśuṣāṇā́ḥ || ubhé íti | yát | toké íti | tánaye | dádhānāḥ / r̥tásya | sā́man | raṇáyanta | devā́ḥ ||1.147.1||
bódha | me | asyá | vácasaḥ | yaviṣṭha / máṁhiṣṭhasya | prá-bhr̥tasya | svadhā-vaḥ || pī́yati | tvaḥ | ánu | tvaḥ | gr̥ṇāti / vandā́ruḥ | te | tanvàm | vande | agne ||1.147.2||
yé | pāyávaḥ | māmateyám | te | agne / páśyantaḥ | andhám | duḥ-itā́t | árakṣan || rarákṣa | tā́n | su-kŕ̥taḥ | viśvá-vedāḥ / dípsantaḥ | ít | ripávaḥ | ná | áha | debhuḥ ||1.147.3||
yáḥ | naḥ | agne | árari-vān | agha-yúḥ / arāti-vā́ | marcáyati | dvayéna || mántraḥ | gurúḥ | púnaḥ | astu | sáḥ | asmai / ánu | mr̥kṣīṣṭa | tanvàm | duḥ-uktaíḥ ||1.147.4||
utá | vā | yáḥ | sahasya | pra-vidvā́n / mártaḥ | mártam | marcáyati | dvayéna || átaḥ | pāhi | stavamāna | stuvántam / ágne | mā́kiḥ | naḥ | duḥ-itā́ya | dhāyīḥ ||1.147.5||
//16//.

-rv_2:2/17- (rv_1,148)
máthīt | yát | īm | viṣṭáḥ | mātaríśvā / hótāram | viśvá-apsum | viśvá-devyam || ní | yám | dadhúḥ | manuṣyā̀su | vikṣú / svàḥ | ná | citrám | vápuṣe | vibhā́-vam ||1.148.1||
dadānám | ít | ná | dadabhanta | mánma / agníḥ | várūtham | máma | tásya | cākan || juṣánta | víśvāni | asya | kárma / úpa-stutim | bháramāṇasya | kāróḥ ||1.148.2||
nítye | cit | nú | yám | sádane | jagr̥bhré / práśasti-bhiḥ | dadhiré | yajñíyāsaḥ || prá | sú | nayanta | gr̥bháyantaḥ | iṣṭaú / áśvāsaḥ | ná | rathyàḥ | rarahāṇā́ḥ ||1.148.3||
purū́ṇi | dasmáḥ | ní | riṇāti | jámbhaiḥ / ā́t | rocate | váne | ā́ | vibhā́-vā || ā́t | asya | vā́taḥ | ánu | vāti | śocíḥ / ástuḥ | ná | śáryām | asanā́m | ánu | dyū́n ||1.148.4||
ná | yám | ripávaḥ | ná | riṣaṇyávaḥ / gárbhe | sántam | reṣaṇā́ḥ | reṣáyanti || andhā́ḥ | apaśyā́ḥ | ná | dabhan | abhi-khyā́ / nítyāsaḥ | īm | pretā́raḥ | arakṣan ||1.148.5||
//17//.

-rv_2:2/18- (rv_1,149)
maháḥ | sáḥ | rāyáḥ | ā́ | īṣate | pátiḥ | dán / ináḥ | inásya | vásunaḥ | padé | ā́ || úpa | dhrájantam | ádrayaḥ | vidhán | ít ||1.149.1||
sáḥ | yáḥ | vŕ̥ṣā | narā́m | ná | ródasyoḥ / śrávaḥ-bhiḥ | ásti | jīvápīta-sargaḥ || prá | yáḥ | sasrāṇáḥ | śiśrītá | yónau ||1.149.2||
ā́ | yáḥ | púram | nā́rmiṇīm | ádīdet / átyaḥ | kavíḥ | nabhanyàḥ | ná | ā́rvā || sū́raḥ | ná | rurukvā́n | śatá-ātmā ||1.149.3||
abhí | dvi-jánmā | trī́ | rocanā́ni / víśvā | rájāṁsi | śuśucānáḥ | asthāt || hótā | yájiṣṭhaḥ | apā́m | sadhá-sthe ||1.149.4||
ayám | sáḥ | hótā | yáḥ | dvi-jánmā / víśvā | dadhé | vā́ryāṇi | śravasyā́ || mártaḥ | yáḥ | asmai | su-túkaḥ | dadā́śa ||1.149.5||
//18//.

-rv_2:2/19- (rv_1,150)
purú | tvā | dāśvā́n | voce / aríḥ | agne | táva | svit | ā́ || todásya-iva | śaraṇé | ā́ | mahásya ||1.150.1||
ví | aninásya | dhanínaḥ / pra-hoṣé | cit | áraruṣaḥ || kadā́ | caná | pra-jígataḥ | ádeva-yoḥ ||1.150.2||
sáḥ | candráḥ | vipra | mártyaḥ / maháḥ | vrā́dhan-tamaḥ | diví || prá-pra | ít | te | agne | vanúṣaḥ | syāma ||1.150.3||
//19//.

-rv_2:2/20- (rv_1,151)
mitrám | ná | yám | śímyā | góṣu | gavyávaḥ / su-ādhyàḥ | vidáthe | ap-sú | jī́janan || árejetām | ródasī íti | pā́jasā | girā́ / práti | priyám | yajatám | janúṣām | ávaḥ ||1.151.1||
yát | ha | tyát | vām | puru-mīḷhásya | somínaḥ / prá | mitrā́saḥ | ná | dadhiré | su-ābhúvaḥ || ádha | krátum | vidatam | gātúm | árcate / utá | śrutam | vr̥ṣaṇā | pastyà-vataḥ ||1.151.2||
ā́ | vām | bhūṣan | kṣitáyaḥ | jánma | ródasyoḥ / pra-vā́cyam | vr̥ṣaṇā | dákṣase | mahé || yát | īm | r̥tā́ya | bhárathaḥ | yát | árvate / prá | hótrayā | śímyā | vīthaḥ | adhvarám ||1.151.3||
prá | sā́ | kṣitíḥ | asurā | yā́ | máhi | priyā́ / ŕ̥ta-vānau | r̥tám | ā́ | ghoṣathaḥ | br̥hát || yuvám | diváḥ | br̥hatáḥ | dákṣam | ā-bhúvam / gā́m | ná | dhurí | úpa | yuñjāthe íti | apáḥ ||1.151.4||
mahī́ íti | átra | mahinā́ | vā́ram | r̥ṇvathaḥ / areṇávaḥ | tújaḥ | ā́ | sádman | dhenávaḥ || sváranti | tā́ḥ | upará-tāti | sū́ryam / ā́ | ni-mrúcaḥ | uṣásaḥ | takvavī́ḥ-iva ||1.151.5||
//20//.

-rv_2:2/21-
ā́ | vām | r̥tā́ya | keśínīḥ | anūṣata / mítra | yátra | váruṇa | gātúm | árcathaḥ || áva | tmánā | sr̥játam | pínvatam | dhíyaḥ / yuvám | víprasya | mánmanām | irajyathaḥ ||1.151.6||
yáḥ | vām | yajñaíḥ | śaśamānáḥ | ha | dā́śati / kavíḥ | hótā | yájati | manma-sā́dhanaḥ || úpa | áha | tám | gácchathaḥ | vītháḥ | adhvarám / áccha | gíraḥ | su-matím | gantam | asmayū́ ítyasma-yū́ ||1.151.7||
yuvā́m | yajñaíḥ | prathamā́ | góbhiḥ | añjate / ŕ̥ta-vānā | mánasaḥ | ná | prá-yuktiṣu || bháranti | vām | mánmanā | sam-yátā | gíraḥ / ádr̥pyatā | mánasā | revát | āśāthe íti ||1.151.8||
revát | váyaḥ | dadhāthe íti | revát | āśāthe íti / nárā | māyā́bhiḥ | itáḥ-ūti | mā́hinam || ná | vām | dyā́vaḥ | áha-bhiḥ | ná | utá | síndhavaḥ / ná | deva-tvám | paṇáyaḥ | ná | ānaśuḥ | maghám ||1.151.9||
//21//.

-rv_2:2/22- (rv_1,152)
yuvám | vástrāṇi | pīvasā́ | vasāthe íti / yuvóḥ | ácchidrāḥ | mántavaḥ | ha | sárgāḥ || áva | atiratam | ánr̥tāni | víśvā / r̥téna | mitrāvaruṇā | sacethe íti ||1.152.1||
etát | caná | tvaḥ | ví | ciketat | eṣām / satyáḥ | mántraḥ | kavi-śastáḥ | ŕ̥ghāvān || triḥ-áśrim | hanti | cátuḥ-aśriḥ | ugráḥ / deva-nídaḥ | ha | prathamā́ḥ | ajūryan ||1.152.2||
apā́t | eti | prathamā́ | pat-vátīnām / káḥ | tát | vām | mitrāvaruṇā | ā́ | ciketa || gárbhaḥ | bhārám | bharati | ā́ | cit | asya / r̥tám | píparti | ánr̥tam | ní | tārī́t ||1.152.3||
pra-yántam | ít | pári | jārám | kanī́nām / páśyāmasi | ná | upa-nipádyamānam || ánava-pr̥gṇā | ví-tatā | vásānam / priyám | mitrásya | váruṇasya | dhā́ma ||1.152.4||
anaśváḥ | jātáḥ | anabhīśúḥ | árvā / kánikradat | patayat | ūrdhvá-sānuḥ || acíttam | bráhma | jujuṣuḥ | yúvānaḥ / prá | mitré | dhā́ma | váruṇe | gr̥ṇántaḥ ||1.152.5||
ā́ | dhenávaḥ | māmateyám | ávantīḥ / brahma-príyam | pīpayan | sásmin | ū́dhan || pitváḥ | bhikṣeta | vayúnāni | vidvā́n / āsā́ | ā-vívāsan | áditim | uruṣyet ||1.152.6||
ā́ | vām | mitrāvaruṇā | havyá-juṣṭim / námasā | devau | ávasā | vavr̥tyām || asmā́kam | bráhma | pŕ̥tanāsu | sahyāḥ / asmā́kam | vr̥ṣṭíḥ | divyā́ | su-pārā́ ||1.152.7||
//22//.

-rv_2:2/23- (rv_1,153)
yájāmahe | vām | maháḥ | sa-jóṣāḥ / havyébhiḥ | mitrāvaruṇā | námaḥ-bhiḥ || ghr̥taíḥ | ghr̥tasnū íti ghr̥ta-snū | ádha | yát | vām | asmé íti / adhvaryávaḥ | ná | dhītí-bhiḥ | bháranti ||1.153.1||
prá-stutiḥ | vām | dhā́ma | ná | prá-yuktiḥ / áyāmi | mitrāvaruṇā | su-vr̥ktíḥ || anákti | yát | vām | vidátheṣu | hótā / sumnám | vām | sūríḥ | vr̥ṣaṇau | íyakṣan ||1.153.2||
pīpā́ya | dhenúḥ | áditiḥ | r̥tā́ya / jánāya | mitrāvaruṇā | haviḥ-dé || hinóti | yát | vām | vidáthe | saparyán / sáḥ | rātá-havyaḥ | mā́nuṣaḥ | ná | hótā ||1.153.3||
utá | vām | vikṣú | mádyāsu | ándhaḥ / gā́vaḥ | ā́paḥ | ca | pīpayanta | devī́ḥ || utó íti | naḥ | asyá | pūrvyáḥ | pátiḥ | dán / vītám | pātám | páyasaḥ | usríyāyāḥ ||1.153.4||
//23//.

-rv_2:2/24- (rv_1,154)
víṣṇoḥ | nú | kam | vīryā̀ṇi | prá | vocam / yáḥ | pā́rthivāni | vi-mamé | rájāṁsi || yáḥ | áskabhāyat | út-taram | sadhá-stham / vi-cakramāṇáḥ | tredhā́ | ūru-gāyáḥ ||1.154.1||
prá | tát | víṣṇuḥ | stavate | vīryèṇa / mr̥gáḥ | ná | bhīmáḥ | kucaráḥ | giri-sthā́ḥ || yásya | urúṣu | triṣú | vi-krámaṇeṣu / adhi-kṣiyánti | bhúvanāni | víśvā ||1.154.2||
prá | víṣṇave | śūṣám | etu | mánma / giri-kṣíte | uru-gāyā́ya | vŕ̥ṣṇe || yáḥ | idám | dīrghám | prá-yatam | sadhá-stham / ékaḥ | vi-mamé | tri-bhíḥ | ít | padé-bhiḥ ||1.154.3||
yásya | trī́ | pūrṇā́ | mádhunā | padā́ni / ákṣīyamāṇā | svadháyā | mádanti || yáḥ | ūm̐ íti | tri-dhā́tu | pr̥thivī́m | utá | dyā́m / ékaḥ | dādhā́ra | bhúvanāni | víśvā ||1.154.4||
tát | asya | priyám | abhí | pā́thaḥ | aśyām / náraḥ | yátra | deva-yávaḥ | mádanti || uru-kramásya | sáḥ | hí | bándhuḥ | itthā́ / víṣṇoḥ | padé | paramé | mádhvaḥ | útsaḥ ||1.154.5||
tā́ | vām | vā́stūni | uśmasi | gámadhyai / yátra | gā́vaḥ | bhū́ri-śr̥ṅgāḥ | ayā́saḥ || átra | áha | tát | uru-gāyásya | vŕ̥ṣṇaḥ / paramám | padám | áva | bhāti | bhū́ri ||1.154.6||
//24//.

-rv_2:2/25- (rv_1,155)
prá | vaḥ | pā́ntam | ándhasaḥ | dhiyā-yaté / mahé | śū́rāya | víṣṇave | ca | arcata || yā́ | sā́nuni | párvatānām | ádābhyā / maháḥ | tasthátuḥ | árvatā-iva | sādhúnā ||1.155.1||
tveṣám | itthā́ | sam-áraṇam | śímī-vatoḥ / índrāviṣṇū íti | suta-pā́ḥ | vām | uruṣyati || yā́ | mártyāya | prati-dhīyámānam | ít / kr̥śā́noḥ | ástuḥ | asanā́m | uruṣyáthaḥ ||1.155.2||
tā́ḥ | īm | vardhanti | máhi | asya | paúṁsyam / ní | mātárā | nayati | rétase | bhujé || dádhāti | putráḥ | ávaram | páram | pitúḥ / nā́ma | tr̥tī́yam | ádhi | rocané | diváḥ ||1.155.3||
tát-tat | ít | asya | paúṁsyam | gr̥ṇīmasi / inásya | trātúḥ | avr̥kásya | mīḷhúṣaḥ || yáḥ | pā́rthivāni | tri-bhíḥ | ít | vígāma-bhiḥ / urú | krámiṣṭa | uru-gāyā́ya | jīváse ||1.155.4||
dvé íti | ít | asya | krámaṇe íti | svaḥ-dŕ̥śaḥ / abhi-khyā́ya | mártyaḥ | bhuraṇyati || tr̥tī́yam | asya | nákiḥ | ā́ | dadharṣati / váyaḥ | caná | patáyantaḥ | patatríṇaḥ ||1.155.5||
catúḥ-bhiḥ | sākám | navatím | ca | nā́ma-bhiḥ / cakrám | ná | vr̥ttám | vyátīn | avīvipat || br̥hát-śarīraḥ | vi-mímānaḥ | ŕ̥kva-bhiḥ / yúvā | ákumāraḥ | práti | eti | ā-havám ||1.155.6||
//25//.

-rv_2:2/26- (rv_1,156)
bháva | mitráḥ | ná | śévyaḥ | ghr̥tá-āsutiḥ / víbhūta-dyumnaḥ | eva-yā́ḥ | ūm̐ íti | sa-práthāḥ || ádha | te | viṣṇo íti | vidúṣā | cit | árdhyaḥ / stómaḥ | yajñáḥ | ca | rā́dhyaḥ | havíṣmatā ||1.156.1||
yáḥ | pūrvyā́ya | vedháse | návīyase / sumát-jānaye | víṣṇave | dádāśati || yáḥ | jātám | asya | mahatáḥ | máhi | brávat / sáḥ | ít | ūm̐ íti | śrávaḥ-bhiḥ | yújyam | cit | abhí | asat ||1.156.2||
tám | ūm̐ íti | stotāraḥ | pūrvyám | yáthā | vidá / r̥tásya | gárbham | janúṣā | pipartana || ā́ | asya | jānántaḥ | nā́ma | cit | vivaktana / maháḥ | te | viṣṇo íti | su-matím | bhajāmahe ||1.156.3||
tám | asya | rā́jā | váruṇaḥ | tám | aśvínā / krátum | sacanta | mā́rutasya | vedhásaḥ || dādhā́ra | dákṣam | ut-tamám | ahaḥ-vídam / varjám | ca | víṣṇuḥ | sákhi-vān | apa-ūrṇuté ||1.156.4||
ā́ | yáḥ | vivā́ya | sacáthāya | daívyaḥ / índrāya | víṣṇuḥ | su-kŕ̥te | sukŕ̥t-taraḥ || vedhā́ḥ | ajinvat | tri-sadhastháḥ | ā́ryam / r̥tásya | bhāgé | yájamānam | ā́ | abhajat ||1.156.5||
//26//.

-rv_2:2/27- (rv_1,157)
ábodhi | agníḥ | jmáḥ | út | eti | sū́ryaḥ / ví | uṣā́ḥ | candrā́ | mahī́ | āvaḥ | arcíṣā || áyukṣātām | aśvínā | yā́tave | rátham / prá | asāvīt | deváḥ | savitā́ | jágat | pŕ̥thak ||1.157.1||
yát | yuñjā́the íti | vŕ̥ṣaṇam | aśvinā | rátham / ghr̥téna | naḥ | mádhunā | kṣatrám | ukṣatam || asmā́kam | bráhma | pŕ̥tanāsu | jinvatam / vayám | dhánā | śū́ra-sātā | bhajemahi ||1.157.2||
arvā́ṅ | tri-cakráḥ | madhu-vā́hanaḥ | ráthaḥ / jīrá-aśvaḥ | aśvínoḥ | yātu | sú-stutaḥ || tri-vandhuráḥ | maghá-vā | viśvá-saubhagaḥ / śám | naḥ | ā́ | vakṣat | dvi-páde | cátuḥ-pade ||1.157.3||
ā́ | naḥ | ū́rjam | vahatam | aśvinā | yuvám / mádhu-matyā | naḥ | káśayā | mimikṣatam || prá | ā́yuḥ | tā́riṣṭam | níḥ | rápāṁsi | mr̥kṣatam / sédhatam | dvéṣaḥ | bhávatam | sacā-bhúvā ||1.157.4||
yuvám | ha | gárbham | jágatīṣu | dhatthaḥ / yuvám | víśveṣu | bhúvaneṣu | antáríti || yuvám | agním | ca | vr̥ṣaṇau | apáḥ | ca / vánaspátīn | aśvinau | aírayethām ||1.157.5||
yuvám | ha | sthaḥ | bhiṣájā | bheṣajébhiḥ / átho íti | ha | sthaḥ | rathyā̀ | ráthyebhiríti ráthyebhiḥ || átho íti | ha | kṣatrám | ádhi | dhattha | ugrā / yáḥ | vām | havíṣmān | mánasā | dadā́śa ||1.157.6||
//27//.

-rv_2:3/1- (rv_1,158)
vásū íti | rudrā́ | purumántū íti puru-mántū | vr̥dhántā / daśasyátam | naḥ | vr̥ṣaṇau | abhíṣṭau || dásrā | ha | yát | rékṇaḥ | aucathyáḥ | vām / prá | yát | sasrā́the íti | ákavābhiḥ | ūtī́ ||1.158.1||
káḥ | vām | dāśat | su-matáye | cit | asyaí / vásū íti | yát | dhéthe íti | námasā | padé | góḥ || jigr̥tám | asmé íti | revátīḥ | púram-dhīḥ / kāmapréṇa-iva | mánasā | cárantā ||1.158.2||
yuktáḥ | ha | yát | vām | taugryā́ya | perúḥ / ví | mádhye | árṇasaḥ | dhā́yi | pajráḥ || úpa | vām | ávaḥ | śaraṇám | gameyam / śū́raḥ | ná | ájma | patáyat-bhiḥ | évaiḥ ||1.158.3||
úpa-stutiḥ | aucathyám | uruṣyet / mā́ | mā́m | imé íti | patatríṇī íti | ví | dugdhām || mā́ | mā́m | édhaḥ | dáśa-tayaḥ | citáḥ | dhāk / prá | yát | vām | baddháḥ | tmáni | khā́dati | kṣā́m ||1.158.4||
ná | mā | garan | nadyàḥ | mātŕ̥-tamāḥ / dāsā́ḥ | yát | īm | sú-samubdham | ava-ádhuḥ || śíraḥ | yát | asya | traitanáḥ | vi-tákṣat / svayám | dāsáḥ | úraḥ | áṁsau | ápi | gdhéti gdha ||1.158.5||
dīrghá-tamāḥ | māmateyáḥ / jujurvā́n | daśamé | yugé || apā́m | ártham | yatī́nām / brahmā́ | bhavati | sā́rathiḥ ||1.158.6||
//1//.

-rv_2:3/2- (rv_1,159)
prá | dyā́vā | yajñaíḥ | pr̥thivī́ íti | r̥ta-vŕ̥dhā / mahī́ íti | stuṣe | vidátheṣu | prá-cetasā || devébhiḥ | yé íti | devá-putre íti devá-putre | su-dáṁsasā / itthā́ | dhiyā́ | vā́ryāṇi | pra-bhū́ṣataḥ ||1.159.1||
utá | manye | pitúḥ | adrúhaḥ | mánaḥ / mātúḥ | máhi | svá-tavaḥ | tát | hávīma-bhiḥ || su-rétasā | pitárā | bhū́ma | cakratuḥ / urú | pra-jā́yāḥ | amŕ̥tam | várīma-bhiḥ ||1.159.2||
té | sūnávaḥ | su-ápasaḥ | su-dáṁsasaḥ / mahī́ íti | jajñuḥ | mātárā | pūrvá-cittaye || sthātúḥ | ca | satyám | jágataḥ | ca | dhármaṇi / putrásya | pāthaḥ | padám | ádvayāvinaḥ ||1.159.3||
té | māyínaḥ | mamire | su-prácetasaḥ / jāmī́ íti | sáyonī íti sá-yonī | mithunā́ | sám-okasā || návyam-navyam | tántum | ā́ | tanvaté | diví / samudré | antáríti | kaváyaḥ | su-dītáyaḥ ||1.159.4||
tát | rā́dhaḥ | adyá | savitúḥ | váreṇyam / vayám | devásya | pra-savé | manāmahe || asmábhyam | dyāvāpr̥thivī íti | su-cetúnā / rayím | dhattam | vásu-mantam | śata-gvínam ||1.159.5||
//2//.

-rv_2:3/3- (rv_1,160)
té íti | hí | dyā́vāpr̥thivī́ íti | viśvá-śambhuvā / r̥távarī ítyr̥tá-varī | rájasaḥ | dhārayátkavī íti dhārayát-kavī || sujánmanī íti su-jánmanī | dhiṣáṇe íti | antáḥ | īyate / deváḥ | devī́ íti | dhármaṇā | sū́ryaḥ | śúciḥ ||1.160.1||
uru-vyácasā | mahínī íti | asaścátā / pitā́ | mātā́ | ca | bhúvanāni | rakṣataḥ || sudhŕ̥ṣṭame íti su-dhŕ̥ṣṭame | vapuṣyè3 íti | ná | ródasī íti / pitā́ | yát | sīm | abhí | rūpaíḥ | ávāsayat ||1.160.2||
sáḥ | váhniḥ | putráḥ | pitróḥ | pavítra-vān / punā́ti | dhī́raḥ | bhúvanāni | māyáyā || dhenúm | ca | pŕ̥śnim | vr̥ṣabhám | su-rétasam / viśvā́hā | śukrám | páyaḥ | asya | dhukṣata ||1.160.3||
ayám | devā́nām | apásām | apáḥ-tamaḥ / yáḥ | jajā́na | ródasī íti | viśvá-śambhuvā || ví | yáḥ | mamé | rájasī íti | sukratu-yáyā / ajárebhiḥ | skámbhanebhiḥ | sám | ānr̥ce ||1.160.4||
té íti | naḥ | gr̥ṇāné íti | mahinī íti | máhi | śrávaḥ / kṣatrám | dyāvāpr̥thivī íti | dhāsathaḥ | br̥hát || yéna | abhí | kr̥ṣṭī́ḥ | tatánāma | viśváhā / panā́yyam | ójaḥ | asmé íti | sám | invatam ||1.160.5||
//3//.

-rv_2:3/4- (rv_1,161)
kím | ūm̐ íti | śréṣṭhaḥ | kím | yáviṣṭhaḥ | naḥ | ā́ | ajagan / kím | īyate | dūtyàm | kát | yát | ūcimá || ná | nindima | camasám | yáḥ | mahā-kuláḥ / ágne | bhrātaḥ | drúṇaḥ | ít | bhūtím | ūdima ||1.161.1||
ékam | camasám | catúraḥ | kr̥ṇotana / tát | vaḥ | devā́ḥ | abruvan | tát | vaḥ | ā́ | agamam || saúdhanvanāḥ | yádi | evá | kariṣyátha / sākám | devaíḥ | yajñíyāsaḥ | bhaviṣyatha ||1.161.2||
agním | dūtám | práti | yát | ábravītana / áśvaḥ | kártvaḥ | ráthaḥ | utá | ihá | kártvaḥ || dhenúḥ | kártvā | yuvaśā́ | kártvā | dvā́ / tā́ni | bhrātaḥ | ánu | vaḥ | kr̥tvī́ | ā́ | imasi ||1.161.3||
cakr̥-vā́ṁsaḥ | r̥bhavaḥ | tát | apr̥cchata / kvà | ít | abhūt | yáḥ | syáḥ | dūtáḥ | naḥ | ā́ | ájagan || yadā́ | ava-ákhyat | camasā́n | catúraḥ | kr̥tā́n / ā́t | ít | tváṣṭā | gnā́su | antáḥ | ní | ānaje ||1.161.4||
hánāma | enān | íti | tváṣṭā | yát | ábravīt / camasám | yé | deva-pā́nam | ánindiṣuḥ || anyā́ | nā́māni | kr̥ṇvate | suté | sácā / anyaíḥ | enān | kanyā̀ | nā́ma-bhiḥ | sparat ||1.161.5||
//4//.

-rv_2:3/5-
índraḥ | hárī | yuyujé | aśvínā | rátham / bŕ̥haspátiḥ | viśvá-rūpām | úpa | ājata || r̥bhúḥ | ví-bhvā | vā́jaḥ | devā́n | agacchata / su-ápasaḥ | yajñíyam | bhāgám | aitana ||1.161.6||
níḥ | cármaṇaḥ | gā́m | ariṇīta | dhītí-bhiḥ / yā́ | járantā | yuvaśā́ | tā́ | akr̥ṇotana || saúdhanvanāḥ | áśvāt | áśvam | atakṣata / yuktvā́ | rátham | úpa | devā́n | ayātana ||1.161.7||
idám | udakám | pibata | íti | abravītana / idám | vā | gha | pibata | muñja-néjanam || saúdhanvanāḥ | yádi | tát | ná-iva | háryatha / tr̥tī́ye | gha | sávane | mādayādhvai ||1.161.8||
ā́paḥ | bhū́yiṣṭhāḥ | íti | ékaḥ | abravīt / agníḥ | bhū́yiṣṭhaḥ | íti | anyáḥ | abravīt || vadhaḥ-yántīm | bahú-bhyaḥ | prá | ékaḥ | abravīt / r̥tā́ | vádantaḥ | camasā́n | apiṁśata ||1.161.9||
śroṇā́m | ékaḥ | udakám | gā́m | áva | ajati / māṁsám | ékaḥ | piṁśati | sūnáyā | ā́-bhr̥tam || ā́ | ni-mrúcaḥ | śákr̥t | ékaḥ | ápa | abharat / kím | svit | putrébhyaḥ | pitárau | úpa | āvatuḥ ||1.161.10||
//5//.

-rv_2:3/6-
udvát-su | asmai | akr̥ṇotana | tŕ̥ṇam / nivát-su | apáḥ | su-apasyáyā | naraḥ || ágohyasya | yát | ásastana | gr̥hé / tát | adyá | idám | r̥bhavaḥ | ná | ánu | gacchatha ||1.161.11||
sam-mī́lya | yát | bhúvanā | pari-ásarpata / kvà | svit | tātyā́ | pitárā | vaḥ | āsatuḥ || áśapata | yáḥ | karásnam | vaḥ | ā-dadé / yáḥ | prá | ábravīt | pró íti | tásmai | abravītana ||1.161.12||
susupvā́ṁsaḥ | r̥bhavaḥ | tát | apr̥cchata / ágohya | káḥ | idám | naḥ | abūbudhat || śvā́nam | bastáḥ | bodhayitā́ram | abravīt / saṁvatsaré | idám | adyá | ví | akhyata ||1.161.13||
divā́ | yānti | marútaḥ | bhū́myā | agníḥ / ayám | vā́taḥ | antárikṣeṇa | yāti || at-bhíḥ | yāti | váruṇaḥ | samudraíḥ / yuṣmā́n | icchántaḥ | śavasaḥ | napātaḥ ||1.161.14||
//6//.

-rv_2:3/7- (rv_1,162)
mā́ | naḥ | mitráḥ | váruṇaḥ | aryamā́ | āyúḥ / índraḥ | r̥bhukṣā́ḥ | marútaḥ | pári | khyan || yát | vājínaḥ | devá-jātasya | sápteḥ / pra-vakṣyā́maḥ | vidáthe | vīryā̀ṇi ||1.162.1||
yát | niḥ-níjā | rékṇasā | prā́vr̥tasya / rātím | gr̥bhītā́m | mukhatáḥ | náyanti || sú-prāṅ | ajáḥ | mémyat | viśvá-rūpaḥ / indrāpūṣṇóḥ | priyám | ápi | eti | pā́thaḥ ||1.162.2||
eṣáḥ | chā́gaḥ | puráḥ | áśvena | vājínā / pūṣṇáḥ | bhāgáḥ | nīyate | viśvá-devyaḥ || abhi-príyam | yát | puroḷā́śam | árvatā / tváṣṭā | ít | enam | sauśravasā́ya | jinvati ||1.162.3||
yát | haviṣyàm | r̥tu-śáḥ | deva-yā́nam / tríḥ | mā́nuṣāḥ | pári | áśvam | náyanti || átra | pūṣṇáḥ | prathamáḥ | bhāgáḥ | eti / yajñám | devébhyaḥ | prati-vedáyan | ajáḥ ||1.162.4||
hótā | adhvaryúḥ | ā́-vayāḥ | agnim-indháḥ / grāva-grābháḥ | utá | śáṁstā | sú-vipraḥ || téna | yajñéna | sú-araṁkr̥tena / sú-iṣṭena | vakṣáṇāḥ | ā́ | pr̥ṇadhvam ||1.162.5||
//7//.

-rv_2:3/8-
yūpa-vraskā́ḥ | utá | yé | yūpa-vāhā́ḥ / caṣā́lam | yé | aśva-yūpā́ya | tákṣati || yé | ca | árvate | pácanam | sam-bháranti / utó íti | téṣām | abhí-gūrtiḥ | naḥ | invatu ||1.162.6||
úpa | prá | agāt | su-mát | me | adhāyi | mánma / devā́nām | ā́śāḥ | úpa | vītá-pr̥ṣṭhaḥ || ánu | enam | víprāḥ | ŕ̥ṣayaḥ | madanti / devā́nām | puṣṭé | cakr̥ma | su-bándhum ||1.162.7||
yát | vājínaḥ | dā́ma | sam-dā́nam | árvataḥ / yā́ | śīrṣaṇyā̀ | raśanā́ | rájjuḥ | asya || yát | vā | gha | asya | prá-bhr̥tam | āsyè | tŕ̥ṇam / sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.8||
yát | áśvasya | kravíṣaḥ | mákṣikā | ā́śa / yát | vā | svárau | svá-dhitau | riptám | ásti || yát | hástayoḥ | śamitúḥ | yát | nakhéṣu / sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.9||
yát | ū́vadhyam | udárasya | apa-vā́ti / yáḥ | āmásya | kravíṣaḥ | gandháḥ | ásti || su-kr̥tā́ | tát | śamitā́raḥ | kr̥ṇvantu / utá | médham | śr̥ta-pā́kam | pacantu ||1.162.10||
//8//.

-rv_2:3/9-
yát | te | gā́trāt | agnínā | pacyámānāt / abhí | śū́lam | ní-hatasya | ava-dhā́vati || mā́ | tát | bhū́myām | ā́ | śriṣat | mā́ | tŕ̥ṇeṣu / devébhyaḥ | tát | uśát-bhyaḥ | rātám | astu ||1.162.11||
yé | vājínam | pari-páśyanti | pakvám / yé | īm | āhúḥ | surabhíḥ | níḥ | hara | íti || yé | ca | árvataḥ | māṁsa-bhikṣā́m | upa-ā́sate / utó íti | téṣām | abhí-gūrtiḥ | naḥ | invatu ||1.162.12||
yát | ni-ī́kṣaṇam | māṁspácanyāḥ | ukhā́yāḥ / yā́ | pā́trāṇi | yūṣṇáḥ | ā-sécanāni || ūṣmaṇyā̀ | api-dhā́nā | carūṇā́m / aṅkā́ḥ | sūnā́ḥ | pári | bhūṣanti | áśvam ||1.162.13||
ni-krámaṇam | ni-sádanam | vi-vártanam / yát | ca | páḍbīśam | árvataḥ || yát | ca | papaú | yát | ca | ghāsím | jaghā́sa / sárvā | tā́ | te | ápi | devéṣu | astu ||1.162.14||
mā́ | tvā | agníḥ | dhvanayīt | dhūmá-gandhiḥ / mā́ | ukhā́ | bhrā́jantī | abhí | vikta | jághriḥ || iṣṭám | vītám | abhí-gūrtam | váṣaṭ-kr̥tam / tám | devā́saḥ | práti | gr̥bhṇanti | áśvam ||1.162.15||
//9//.

-rv_2:3/10-
yát | áśvāya | vā́saḥ | upa-str̥ṇánti / adhīvāsám | yā́ | híraṇyāni | asmai || sam-dā́nam | árvantam | páḍbīśam / priyā́ | devéṣu | ā́ | yamayanti ||1.162.16||
yát | te | sādé | máhasā | śū́kr̥tasya / pā́rṣṇyā | vā | káśayā | vā | tutóda || srucā́-iva | tā́ | havíṣaḥ | adhvaréṣu / sárvā | tā́ | te | bráhmaṇā | sūdayāmi ||1.162.17||
cátuḥ-triṁśat | vājínaḥ | devá-bandhoḥ / váṅkrīḥ | áśvasya | svá-dhitiḥ | sám | eti || ácchidrā | gā́trā | vayúnā | kr̥ṇota / páruḥ-paruḥ | anu-ghúṣya | ví | śasta ||1.162.18||
ékaḥ | tváṣṭuḥ | áśvasya | vi-śastā́ / dvā́ | yantā́rā | bhavataḥ | táthā | r̥túḥ || yā́ | te | gā́trāṇām | r̥tu-thā́ | kr̥ṇómi / tā́-tā | píṇḍānām | prá | juhomi | agnaú ||1.162.19||
mā́ | tvā | tapat | priyáḥ | ātmā́ | api-yántam / mā́ | svá-dhitiḥ | tanvàḥ | ā́ | tisthipat | te || mā́ | te | gr̥dhnúḥ | avi-śastā́ | ati-hā́ya / chidrā́ | gā́trāṇi | asínā | míthu | karíti kaḥ ||1.162.20||
ná | vaí | ūm̐ íti | etát | mriyase | ná | riṣyasi / devā́n | ít | eṣi | pathí-bhiḥ | su-gébhiḥ || hárī íti | te | yúñjā | pŕ̥ṣatī íti | abhūtām / úpa | asthāt | vājī́ | dhurí | rā́sabhasya ||1.162.21||
su-gávyam | naḥ | vājī́ | su-áśvyam | puṁsáḥ / putrā́n | utá | viśva-púṣam | rayím || anāgāḥ-tvám | naḥ | áditiḥ | kr̥ṇotu / kṣatrám | naḥ | áśvaḥ | vanatām | havíṣmān ||1.162.22||
//10//.

-rv_2:3/11- (rv_1,163)
yát | ákrandaḥ | prathamám | jā́yamānaḥ / ut-yán | samudrā́t | utá | vā | púrīṣāt || śyenásya | pakṣā́ | hariṇásya | bāhū́ íti / upa-stútyam | máhi | jātám | te | arvan ||1.163.1||
yaména | dattám | tritáḥ | enam | ayunak / índraḥ | enam | prathamáḥ | ádhi | atiṣṭhat || gandharváḥ | asya | raśanā́m | agr̥bhṇāt / sū́rāt | áśvam | vasavaḥ | níḥ | ataṣṭa ||1.163.2||
ási | yamáḥ | ási | ādityáḥ | arvan / ási | tritáḥ | gúhyena | vraténa || ási | sómena | samáyā | ví-pr̥ktaḥ / āhúḥ | te | trī́ṇi | diví | bándhanāni ||1.163.3||
trī́ṇi | te | āhuḥ | diví | bándhanāni / trī́ṇi | ap-sú | trī́ṇi | antáríti | samudré || utá-iva | me | váruṇaḥ | chantsi | arvan / yátra | te | āhúḥ | paramám | janítram ||1.163.4||
imā́ | te | vājin | ava-mā́rjanāni / imā́ | śaphā́nām | sanitúḥ | ni-dhā́nā || átra | te | bhadrā́ḥ | raśanā́ḥ | apaśyam / r̥tásya | yā́ḥ | abhi-rákṣanti | gopā́ḥ ||1.163.5||
//11//.

-rv_2:3/12-
ātmā́nam | te | mánasā | ārā́t | ajānām / aváḥ | divā́ | patáyantam | pataṅgám || śíraḥ | apaśyam | pathí-bhiḥ | su-gébhiḥ | areṇú-bhiḥ | jéhamānam | patatrí ||1.163.6||
átra | te | rūpám | ut-tamám | apaśyam | jígīṣamāṇam | iṣáḥ | ā́ | padé | góḥ || yadā́ | te | mártaḥ | ánu | bhógam | ā́naṭ / ā́t | ít | grásiṣṭhaḥ | óṣadhīḥ | ajīgaríti ||1.163.7||
ánu | tvā | ráthaḥ | ánu | máryaḥ | arvan / ánu | gā́vaḥ | ánu | bhágaḥ | kanī́nām || ánu | vrā́tāsaḥ | táva | sakhyám | īyuḥ / ánu | devā́ḥ | mamire | vīryàm | te ||1.163.8||
híraṇya-śr̥ṅgaḥ | áyaḥ | asya | pā́dāḥ / mánaḥ-javāḥ | ávaraḥ | índraḥ | āsīt || devā́ḥ | ít | asya | haviḥ-ádyam | āyan / yáḥ | árvantam | prathamáḥ | adhi-átiṣṭhat ||1.163.9||
īrmá-antāsaḥ | sílika-madhyamāsaḥ / sám | śū́raṇāsaḥ | divyā́saḥ | átyāḥ || haṁsā́ḥ-iva | śreṇi-śáḥ | yatante / yát | ā́kṣiṣuḥ | divyám | ájmam | áśvāḥ ||1.163.10||
//12//.

-rv_2:3/13-
táva | śárīram | patayiṣṇú | arvan / táva | cittám | vā́taḥ-iva | dhrájīmān || táva | śŕ̥ṅgāṇi | ví-sthitā | puru-trā́ / áraṇyeṣu | járbhurāṇā | caranti ||1.163.11||
úpa | prá | agāt | śásanam | vājī́ | árvā / devadrī́cā | mánasā | dī́dhyānaḥ || ajáḥ | puráḥ | nīyate | nā́bhiḥ | asya / ánu | paścā́t | kaváyaḥ | yanti | rebhā́ḥ ||1.163.12||
úpa | prá | agāt | paramám | yát | sadhá-stham | árvān | áccha | pitáram | mātáram | ca || adyá | devā́n | júṣṭa-tamaḥ | hí | gamyā́ḥ / átha | ā́ | śāste | dāśúṣe | vā́ryāṇi ||1.163.13||
//13//.

-rv_2:3/14- (rv_1,164)
asyá | vāmásya | palitásya | hótuḥ / tásya | bhrā́tā | madhyamáḥ | asti | áśnaḥ || tr̥tī́yaḥ | bhrā́tā | ghr̥tá-pr̥ṣṭhaḥ | asya / átra | apaśyam | viśpátim | saptá-putram ||1.164.1||
saptá | yuñjanti | rátham | éka-cakram / ékaḥ | áśvaḥ | vahati | saptá-nāmā || tri-nā́bhi | cakrám | ajáram | anarvám / yátra | imā́ | víśvā | bhúvanā | ádhi | tasthúḥ ||1.164.2||
imám | rátham | ádhi | yé | saptá | tasthúḥ / saptá-cakram | saptá | vahanti | áśvāḥ || saptá | svásāraḥ | abhí | sám | navante / yátra | gávām | ní-hitā | saptá | nā́ma ||1.164.3||
káḥ | dadarśa | prathamám | jā́yamānam / asthan-vántam | yát | anasthā́ | bíbharti || bhū́myāḥ | ásuḥ | ásr̥k | ātmā́ | kvà | svit / káḥ | vidvā́ṁsam | úpa | gāt | práṣṭum | etát ||1.164.4||
pā́kaḥ | pr̥cchāmi | mánasā | ávi-jānan / devā́nām | enā́ | ní-hitā | padā́ni || vatsé | baṣkáye | ádhi | saptá | tántūn / ví | tatnire | kaváyaḥ | ótavaí | ūm̐ íti ||1.164.5||
//14//.

-rv_2:3/15-
ácikitvān | cikitúṣaḥ | cit | átra / kavī́n | pr̥cchāmi | vidmáne | ná | vidvā́n || ví | yáḥ | tastámbha | ṣáṭ | imā́ | rájāṁsi / ajásya | rūpé | kím | ápi | svit | ékam ||1.164.6||
ihá | bravītu | yáḥ | īm | aṅgá | véda / asyá | vāmásya | ní-hitam | padám | véríti véḥ || śīrṣṇáḥ | kṣīrám | duhrate | gā́vaḥ | asya / vavrím | vásānāḥ | udakám | padā́ | apuḥ ||1.164.7||
mātā́ | pitáram | r̥té | ā́ | babhāja / dhītī́ | ágre | mánasā | sám | hí | jagmé || sā́ | bībhatsúḥ | gárbha-rasā | ní-viddhā / námasvantaḥ | ít | upa-vākám | īyuḥ ||1.164.8||
yuktā́ | mātā́ | āsīt | dhurí | dákṣiṇāyāḥ / átiṣṭhat | gárbhaḥ | vr̥janī́ṣu | antáríti || ámīmet | vatsáḥ | ánu | gā́m | apaśyat / viśva-rūpyàm | triṣú | yójaneṣu ||1.164.9||
tisráḥ | mātr̥̄́ḥ | trī́n | pitr̥̄́n | bíbhrat | ékaḥ / ūrdhváḥ | tasthau | ná | īm | áva | glapayanti || mantráyante | diváḥ | amúṣya | pr̥ṣṭhé / viśva-vídam | vā́cam | áviśva-minvām ||1.164.10||
//15//.

-rv_2:3/16-
dvā́daśa-aram | nahí | tát | járāya / várvarti | cakrám | pári | dyā́m | r̥tásya || ā́ | putrā́ḥ | agne | mithunā́saḥ | átra / saptá | śatā́ni | viṁśatíḥ | ca | tasthuḥ ||1.164.11||
páñca-pādam | pitáram | dvā́daśa-ākr̥tim / diváḥ | āhuḥ | páre | árdhe | purīṣíṇam || átha | imé | anyé | úpare | vi-cakṣaṇám / saptá-cakre | ṣáṭ-are | āhuḥ | árpitam ||1.164.12||
páñca-are | cakré | pari-vártamāne / tásmin | ā́ | tasthuḥ | bhúvanāni | víśvā || tásya | ná | ákṣaḥ | tapyate | bhū́ri-bhāraḥ / sanā́t | evá | ná | śīryate | sá-nābhiḥ ||1.164.13||
sá-nemi | cakrám | ajáram | ví | vavr̥te / uttānā́yām | dáśa | yuktā́ḥ | vahanti || sū́ryasya | cákṣuḥ | rájasā | eti | ā́-vr̥tam / tásmin | ā́rpitā | bhúvanāni | víśvā ||1.164.14||
sākam-jā́nām | saptátham | āhuḥ | eka-jám / ṣáṭ | ít | yamā́ḥ | ŕ̥ṣayaḥ | deva-jā́ḥ | íti || téṣām | iṣṭā́ni | ví-hitāni | dhāma-śáḥ / sthātré | rejante | ví-kr̥tāni | rūpa-śáḥ ||1.164.15||
//16//.

-rv_2:3/17-
stríyaḥ | satī́ḥ | tā́n | ūm̐ íti | me | puṁsáḥ | āhuḥ / páśyat | akṣaṇ-vā́n | ná | ví | cetat | andháḥ || kavíḥ | yáḥ | putráḥ | sáḥ | īm | ā́ | ciketa / yáḥ | tā́ | vi-jānā́t | sáḥ | pitúḥ | pitā́ | asat ||1.164.16||
aváḥ | páreṇa | paráḥ | enā́ | ávareṇa / padā́ | vatsám | bíbhratī | gaúḥ | út | asthāt || sā́ | kadrī́cī | kám | svit | árdham | párā | agāt / kvà | svit | sūte | nahí | yūthé | antáríti ||1.164.17||
aváḥ | páreṇa | pitáram | yáḥ | asya / anu-véda | paráḥ | enā́ | ávareṇa || kavi-yámānaḥ | káḥ | ihá | prá | vocat / devám | mánaḥ | kútaḥ | ádhi | prá-jātam ||1.164.18||
yé | arvā́ñcaḥ | tā́n | ūm̐ íti | párācaḥ | āhuḥ / yé | párāñcaḥ | tā́n | ūm̐ íti | arvā́caḥ | āhuḥ || índraḥ | ca | yā́ | cakráthuḥ | soma | tā́ni / dhurā́ | ná | yuktā́ḥ | rájasaḥ | vahanti ||1.164.19||
dvā́ | su-parṇā́ | sa-yújā | sákhāyā / samanám | vr̥kṣám | pári | sasvajāte íti || táyoḥ | anyáḥ | píppalam | svādú / átti | ánaśnan | anyáḥ | abhí | cākaśīti ||1.164.20||
//17//.

-rv_2:3/18-
yátra | su-parṇā́ḥ | amŕ̥tasya | bhāgám / áni-meṣam | vidáthā | abhi-sváranti || ináḥ | víśvasya | bhúvanasya | gopā́ḥ / sáḥ | mā | dhī́raḥ | pā́kam | átra | ā́ | viveśa ||1.164.21||
yásmin | vr̥kṣé | madhu-ádaḥ | su-parṇā́ḥ / ni-viśánte | súvate | ca | ádhi | víśve || tásya | ít | āhuḥ | píppalam | svādú | ágre / tát | ná | út | naśat | yáḥ | pitáram | ná | véda ||1.164.22||
yát | gāyatré | ádhi | gāyatrám | ā́-hitam / traístubhāt | vā | traístubham | niḥ-átakṣata || yát | vā | jágat | jágati | ā́-hitam | padám / yé | ít | tát | vidúḥ | té | amr̥ta-tvám | ānaśuḥ ||1.164.23||
gāyatréṇa | práti | mimīte | arkám / arkéṇa | sā́ma | traístubhena | vākám || vākéna | vākám | dvi-pádā | cátuḥ-padā / akṣáreṇa | mimate | saptá | vā́ṇīḥ ||1.164.24||
jágatā | síndhum | diví | astabhāyat / ratham-taré | sū́ryam | pári | apaśyat || gāyatrásya | sam-ídhaḥ | tisráḥ | āhuḥ / tátaḥ | mahrā́ | prá | ririce | mahi-tvā́ ||1.164.25||
//18//.

-rv_2:3/19-
úpa | hvaye | su-dúghām | dhenúm | etā́m / su-hástaḥ | go-dhúk | utá | dohat | enām || śréṣṭham | savám | savitā́ | sāviṣat | naḥ / abhí-iddhaḥ | gharmáḥ | tát | ūm̐ íti | sú | prá | vocam ||1.164.26||
hiṅ-kr̥ṇvatī́ | vasu-pátnī | vásūnām / vatsám | icchántī | mánasā | abhí | ā́ | agāt || duhā́m | aśví-bhyām | páyaḥ | aghnyā́ | iyám / sā́ | vardhatām | mahaté | saúbhagāya ||1.164.27||
gaúḥ | amīmet | ánu | vatsám | miṣántam / mūrdhā́nam | híṅ | akr̥ṇot | mā́tavaí | ūm̐ íti || sŕ̥kvāṇam | gharmám | abhí | vāvaśānā́ / mímāti | māyúm | páyate | páyaḥ-bhiḥ ||1.164.28||
ayám | sáḥ | śiṅkte | yéna | gaúḥ | abhí-vr̥tā / mímāti | māyúm | dhvasánau | ádhi | śritā́ || sā́ | cittí-bhiḥ | ní | hí | cakā́ra | mártyam / vi-dyút | bhávantī | práti | vavrím | auhata ||1.164.29||
anát | śaye | turá-gātu | jīvám / éjat | dhruvám | mádhye | ā́ | pastyā̀nām || jīváḥ | mr̥tásya | carati | svadhā́bhiḥ / ámartyaḥ | mártyena | sá-yoniḥ ||1.164.30||
//19//.

-rv_2:3/20-
ápaśyam | gopā́m | áni-padyamānam / ā́ | ca | párā | ca | pathí-bhiḥ | cárantam || sáḥ | sadhrī́cīḥ | sáḥ | víṣūcīḥ | vásānaḥ / ā́ | varīvarti | bhúvaneṣu | antáríti ||1.164.31||
yáḥ | īm | cakā́ra | ná | sáḥ | asyá | veda / yáḥ | īm | dadárśa | híruk | ít | nú | tásmāt || sáḥ | mātúḥ | yónā | pári-vītaḥ | antáḥ / bahu-prajā́ḥ | níḥ-r̥tim | ā́ | viveśa ||1.164.32||
dyaúḥ | me | pitā́ | janitā́ | nā́bhiḥ | átra / bándhuḥ | me | mātā́ | pr̥thivī́ | mahī́ | iyám || uttānáyoḥ | camvòḥ | yóniḥ | antáḥ / átra | pitā́ | duhitúḥ | gárbham | ā́ | adhāt ||1.164.33||
pr̥cchā́mi | tvā | páram | ántam | pr̥thivyā́ḥ / pr̥cchā́mi / yátra | bhúvanasya | nā́bhiḥ || pr̥cchā́mi | tvā | vŕ̥ṣṇaḥ | áśvasya | rétaḥ / pr̥cchā́mi | vācáḥ | paramám | ví-oma ||1.164.34||
iyám | védiḥ | páraḥ | ántaḥ | pr̥thivyā́ḥ / ayám | yajñáḥ | bhúvanasya | nā́bhiḥ || ayám | sómaḥ | vŕ̥ṣṇaḥ | áśvasya | rétaḥ / brahmā́ | ayám | vācáḥ | paramám | ví-oma ||1.164.35||
//20//.

-rv_2:3/21-
saptá | ardha-garbhā́ḥ | bhúvanasya | rétaḥ / víṣṇoḥ | tiṣṭhanti | pra-díśā | ví-dharmaṇi || té | dhītí-bhiḥ | mánasā | té | vipaḥ-cítaḥ / pari-bhúvaḥ | pári | bhavanti | viśvátaḥ ||1.164.36||
ná | ví | jānāmi | yát-iva | idám | ásmi / niṇyáḥ | sám-naddhaḥ | mánasā | carāmi || yadā́ | mā | ā́ | ágan | prathama-jā́ḥ | r̥tásya / ā́t | ít | vācáḥ | aśnuve | bhāgám | asyā́ḥ ||1.164.37||
ápāṅ | prā́ṅ | eti | svadháyā | gr̥bhītáḥ / ámartyaḥ | mártyena | sá-yoniḥ || tā́ | śáśvantā | viṣūcī́nā | vi-yántā / ní | anyám | cikyúḥ | ná | ní | cikyuḥ | anyám ||1.164.38||
r̥cáḥ | akṣáre | paramé | ví-oman / yásmin | devā́ḥ | ádhi | víśve | ni-sedúḥ || yáḥ | tát | ná | véda | kím | r̥cā́ | kariṣyati / yé | ít | tát | vidúḥ | té | imé | sám | āsate ||1.164.39||
suyavasa-át | bhága-vatī | hí | bhūyā́ḥ / átho íti | vayám | bhága-vantaḥ | syāma || addhí | tŕ̥ṇam | aghnye | viśva-dā́nīm / píba | śuddhám | udakám | ā-cárantī ||1.164.40||
//21//.

-rv_2:3/22-
gaurī́ḥ | mimāya | salilā́ni | tákṣatī / éka-padī | dvi-pádī | sā́ | cátuḥ-padī || aṣṭā́-padī | náva-padī | babhūvúṣī / sahásra-akṣarā | paramé | ví-oman ||1.164.41||
tásyāḥ | samudrā́ḥ | ádhi | ví | kṣaranti / téna | jīvanti | pra-díśaḥ | cátasraḥ || tátaḥ | kṣarati | akṣáram / tát | víśvam | úpa | jīvati ||1.164.42||
śaka-máyam | dhūmám | ārā́t | apaśyam / viṣu-vátā | paráḥ | enā́ | ávareṇa || ukṣā́ṇam | pŕ̥śnim | apacanta | vīrā́ḥ / tā́ni | dhármāṇi | prathamā́ni | āsan ||1.164.43||
tráyaḥ | keśínaḥ | r̥tu-thā́ | ví | cakṣate / saṁvatsaré | vapate | ékaḥ | eṣām || víśvam | ékaḥ | abhí | caṣṭe | śácībhiḥ / dhrā́jiḥ | ékasya | dadr̥śe | ná | rūpám ||1.164.44||
catvā́ri | vā́k | pári-mitā | padā́ni / tā́ni | viduḥ | brāhmaṇā́ḥ | yé | manīṣíṇaḥ || gúhā | trī́ṇi | ní-hitā | ná | iṅgayanti / turī́yam | vācáḥ | manuṣyā̀ḥ | vadanti ||1.164.45||
índram | mitrám | váruṇam | agním | āhuḥ / átho íti | divyáḥ | sáḥ | su-parṇáḥ | garútmān || ékam | sát | víprāḥ | bahu-dhā́ | vadanti / agním | yamám | mātaríśvānam | āhuḥ ||1.164.46||
//22//.

-rv_2:3/23-
kr̥ṣṇám | ni-yā́nam | hárayaḥ | su-parṇā́ḥ / apáḥ | vásānāḥ | dívam | út | patanti || té | ā́ | avavr̥tran | sádanāt | r̥tásya / ā́t | ít | ghr̥téna | pr̥thivī́ | ví | udyate ||1.164.47||
dvā́daśa | pra-dháyaḥ | cakrám | ékam / trī́ṇi | nábhyāni | káḥ | ūm̐ íti | tát | ciketa || tásmin | sākám | tri-śatā́ḥ | ná | śaṅkávaḥ / arpitā́ḥ | ṣaṣṭíḥ | ná | calācalā́saḥ ||1.164.48||
yáḥ | te | stánaḥ | śaśayáḥ | yáḥ | mayaḥ-bhū́ḥ / yéna | víśvā | púṣyasi | vā́ryāṇi || yáḥ | ratna-dhā́ḥ | vasu-vít | yáḥ | su-dátraḥ / sárasvati | tám | ihá | dhā́tave | karíti kaḥ ||1.164.49||
yajñéna | yajñám | ayajanta | devā́ḥ / tā́ni | dhármāṇi | prathamā́ni | āsan || té | ha | nā́kam | mahimā́naḥ | sacanta / yátra | pū́rve | sādhyā́ḥ | sánti | devā́ḥ ||1.164.50||
samānám | etát | udakám / út | ca | éti | áva | ca | áha-bhiḥ || bhū́mim | parjányāḥ | jínvanti | dívam | jinvanti / agnáyaḥ ||1.164.51||
divyám | su-parṇám | vāyasám | br̥hántam / apā́m | gárbham | darśatám | óṣadhīnām || abhīpatáḥ | vr̥ṣṭí-bhiḥ | tarpáyantam / sárasvantam | ávase | johavīmi ||1.164.52||
//23//.

-rv_2:3/24- (rv_1,165)
káyā | śubhā́ | sá-vayasaḥ | sá-nīḷāḥ / samānyā́ | marútaḥ | sám | mimikṣuḥ || káyā | matī́ | kútaḥ | ā́-itāsaḥ | eté / árcanti | śúṣmam | vŕ̥ṣaṇaḥ | vasu-yā́ ||1.165.1||
kásya | bráhmāṇi | jujuṣuḥ | yúvānaḥ / káḥ | adhvaré | marútaḥ | ā́ | vavarta || śyenā́n-iva | dhrájataḥ | antárikṣe / kéna | mahā́ | mánasā | rīramāma ||1.165.2||
kútaḥ | tvám | indra | mā́hinaḥ | sán / ékaḥ | yāsi | sat-pate | kím | te | itthā́ || sám | pr̥cchase | sam-arāṇáḥ | śubhānaíḥ / vocéḥ | tát | naḥ | hari-vaḥ | yát | te | asmé íti ||1.165.3||
bráhmāṇi | me | matáyaḥ | śám | sutā́saḥ / śúṣmaḥ | iyarti | prá-bhr̥taḥ | me | ádriḥ || ā́ | śāsate | práti | haryanti | ukthā́ / imā́ | hárī íti | vahataḥ | tā́ | naḥ | áccha ||1.165.4||
átaḥ | vayám | antamébhiḥ | yujānā́ḥ / svá-kṣatrebhiḥ | tanvàḥ | śúmbhamānāḥ || máhaḥ-bhiḥ | étān | úpa | yujmahe | nú / índra | svadhā́m | ánu | hí | naḥ | babhū́tha ||1.165.5||
//24//.

-rv_2:3/25-
kvà | syā́ | vaḥ | marutaḥ | svadhā́ | āsīt / yát | mā́m | ékam | sam-ádhatta | ahi-hátye || ahám | hí | ugráḥ | taviṣáḥ | túviṣmān / víśvasya | śátroḥ | ánamam | vadha-snaíḥ ||1.165.6||
bhū́ri | cakartha | yújyebhiḥ | asmé íti / samānébhiḥ | vr̥ṣabha | paúṁsyebhiḥ || bhū́rīṇi | hí | kr̥ṇávāma | śaviṣṭha / índra | krátvā | marutaḥ | yát | váśāma ||1.165.7||
vádhīm | vr̥trám | marutaḥ | indriyéṇa / svéna | bhā́mena | taviṣáḥ | babhūvā́n || ahám | etā́ḥ | mánave | viśvá-candrāḥ / su-gā́ḥ | apáḥ | cakara | vájra-bāhuḥ ||1.165.8||
ánuttam | ā́ | te | magha-van | nákiḥ | nú / ná | tvā́-vān | asti | devátā | vídānaḥ || ná | jā́yamānaḥ | náśate | ná | jātáḥ / yā́ni | kariṣyā́ | kr̥ṇuhí | pra-vr̥ddha ||1.165.9||
ékasya | cit | me | vi-bhú | astu | ójaḥ / yā́ | nú | dadhr̥ṣvā́n | kr̥ṇávai | manīṣā́ || ahám | hí | ugráḥ | marutaḥ | vídānaḥ / yā́ni | cyávam | índraḥ | ít | īśe | eṣām ||1.165.10||
//25//.

-rv_2:3/26-
ámandat | mā | marutaḥ | stómaḥ | átra / yát | me | naraḥ | śrútyam | bráhma | cakrá || índrāya | vŕ̥ṣṇe | sú-makhāya | máhyam / sákhye | sákhāyaḥ | tanvè | tanū́bhiḥ ||1.165.11||
evá | ít | eté | práti | mā | rócamānāḥ / ánedyaḥ | śrávaḥ | ā́ | íṣaḥ | dádhānāḥ || sam-cákṣya | marutaḥ | candrá-varṇāḥ / ácchānta | me | chadáyātha | ca | nūnám ||1.165.12||
káḥ | nú | átra | marutaḥ | mamahe | vaḥ / prá | yātana | sákhīn | áccha | sakhāyaḥ || mánmāni | citrāḥ | api-vātáyantaḥ / eṣā́m | bhūta | návedāḥ | me | r̥tā́nām ||1.165.13||
ā́ | yát | duvasyā́t | duváse | ná | kārúḥ / asmā́n | cakré | mānyásya | medhā́ || ó íti | sú | vartta | marutaḥ | vípram | áccha / imā́ | bráhmāṇi | jaritā́ | vaḥ | arcat ||1.165.14||
eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ / māndāryásya | mānyásya | kāróḥ || ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.165.15||
//26//.

-rv_2:4/1- (rv_1,166)
tát | nú | vocāma | rabhasā́ya | jánmane / pū́rvam | mahitvám | vr̥ṣabhásya | ketáve || aidhā́-iva | yā́man | marutaḥ | tuvi-svaṇaḥ / yudhā́-iva | śakrāḥ | taviṣā́ṇi | kartana ||1.166.1||
nítyam | ná | sūnúm | mádhu | bíbhrataḥ | úpa / krī́ḷanti | krīḷā́ḥ | vidátheṣu | ghŕ̥ṣvayaḥ || nákṣanti | rudrā́ḥ | ávasā | namasvínam / ná | mardhanti | svá-tavasaḥ | haviḥ-kŕ̥tam ||1.166.2||
yásmai | ū́māsaḥ | amŕ̥tāḥ | árāsata / rāyáḥ | póṣam | ca | havíṣā | dadāśúṣe || ukṣánti | asmai | marútaḥ | hitā́ḥ-iva / purú | rájāṁsi | páyasā | mayaḥ-bhúvaḥ ||1.166.3||
ā́ | yé | rájāṁsi | táviṣībhiḥ | ávyata / prá | vaḥ | évāsaḥ | svá-yatāsaḥ | adhrajan || bháyante | víśvā | bhúvanāni | harmyā́ / citráḥ | vaḥ | yā́maḥ | prá-yatāsu | r̥ṣṭíṣu ||1.166.4||
yát | tveṣá-yāmāḥ | nadáyanta | párvatān / diváḥ | vā | pr̥ṣṭhám | náryāḥ | ácucyavuḥ || víśvaḥ | vaḥ | ájman | bhayate | vánaspátiḥ / rathiyántī-iva | prá | jihīte | óṣadhiḥ ||1.166.5||
//1//.

-rv_2:4/2-
yūyám | naḥ | ugrāḥ | marutaḥ | su-cetúnā / áriṣṭa-grāmāḥ | su-matím | pipartana || yátra | vaḥ | didyút | rádati | kríviḥ-datī / riṇā́ti | paśváḥ | súdhitā-iva | barháṇā ||1.166.6||
prá | skambhá-deṣṇāḥ | anavabhrá-rādhasaḥ / alātr̥ṇā́saḥ | vidátheṣu | sú-stutāḥ || árcanti | arkám | madirásya | pītáye / vidúḥ | vīrásya | prathamā́ni | paúṁsyā ||1.166.7||
śatábhuji-bhiḥ | tám | abhí-hruteḥ | aghā́t / pūḥ-bhíḥ | rakṣata | marutaḥ | yám | ā́vata || jánam | yám | ugrāḥ | tavasaḥ | vi-rapśinaḥ / pāthána | śáṁsāt | tánayasya | puṣṭíṣu ||1.166.8||
víśvāni | bhadrā́ | marutaḥ | rátheṣu | vaḥ / mithaspŕ̥dhyā-iva | taviṣā́ṇi | ā́-hitā || áṁseṣu | ā́ | vaḥ | prá-patheṣu | khādáyaḥ / ákṣaḥ | vaḥ | cakrā́ | samáyā | ví | vavr̥te ||1.166.9||
bhū́rīṇi | bhadrā́ | náryeṣu | bāhúṣu / vákṣaḥ-su | rukmā́ḥ | rabhasā́saḥ | añjáyaḥ || áṁseṣu | étāḥ | pavíṣu | kṣurā́ḥ | ádhi / váyaḥ | ná | pakṣā́n | ví | ánu | śríyaḥ | dhire ||1.166.10||
//2//.

-rv_2:4/3-
mahā́ntaḥ | mahnā́ | vi-bhvàḥ | ví-bhūtayaḥ / dūre-dŕ̥śaḥ | yé | divyā́ḥ-iva | stŕ̥-bhiḥ || mandrā́ḥ | su-jihvā́ḥ | sváritāraḥ | āsá-bhiḥ / sám-miślāḥ | índre | marútaḥ | pari-stúbhaḥ ||1.166.11||
tát | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanám / dīrghám | vaḥ | dātrám | áditeḥ-iva | vratám || índraḥ | caná | tyájasā | ví | hruṇāti | tát / jánāya | yásmai | su-kŕ̥te | árādhvam ||1.166.12||
tát | vaḥ | jāmi-tvám | marutaḥ | páre | yugé / purú | yát | śáṁsam | amr̥tāsaḥ | ā́vata || ayā́ | dhiyā́ | mánave | śruṣṭím | ā́vya / sākám | náraḥ | daṁsánaiḥ | ā́ | cikitrire ||1.166.13||
yéna | dīrghám | marutaḥ | śūśávāma / yuṣmā́kena | párīṇasā | turāsaḥ || ā́ | yát | tatánam | vr̥jáne | jánāsaḥ / ebhíḥ | yajñébhiḥ | tát | abhí | íṣṭim | aśyām ||1.166.14||
eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ / māndāryásya | mānyásya | kāróḥ || ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.166.15||
//3//.

-rv_2:4/4- (rv_1,167)
sahásram | te | indra | ūtáyaḥ | naḥ / sahásram | íṣaḥ | hari-vaḥ | gūrtá-tamāḥ || sahásram | rā́yaḥ | mādayádhyai / sahasríṇaḥ | úpa | naḥ | yantu | vā́jāḥ ||1.167.1||
ā́ | naḥ | ávaḥ-bhiḥ | marútaḥ | yāntu | áccha / jyéṣṭhebhiḥ | vā | br̥hát-divaiḥ | su-māyā́ḥ || ádha | yát | eṣām | ni-yútaḥ | paramā́ḥ / samudrásya | cit | dhanáyanta | pāré ||1.167.2||
mimyákṣa | yéṣu | sú-dhitā | ghr̥tā́cī / híraṇya-nirnik | úparā | ná | r̥ṣṭíḥ || gúhā | cárantī | mánuṣaḥ | ná | yóṣā / sabhā́-vatī | vidathyā̀-iva | sám | vā́k ||1.167.3||
párā | śubhrā́ḥ | ayā́saḥ | yavyā́ / sādhāraṇyā́-iva | marútaḥ | mimikṣuḥ || ná | rodasī́ íti | ápa | nudanta | ghorā́ḥ / juṣánta | vŕ̥dham | sakhyā́ya | devā́ḥ ||1.167.4||
jóṣat | yát | īm | asuryā̀ | sacádhyai / vísita-stukā | rodasī́ | nr̥-mánāḥ || ā́ | sūryā́-iva | vidhatáḥ | rátham | gāt / tveṣá-pratīkā | nábhasaḥ | ná | ityā́ ||1.167.5||
//4//.

-rv_2:4/5-
ā́ | asthāpayanta | yuvatím | yúvānaḥ / śubhé | ní-miślām | vidátheṣu | pajrā́m || arkáḥ | yát | vaḥ | marutaḥ | havíṣmān / gā́yat | gāthám | sutá-somaḥ | duvasyán ||1.167.6||
prá | tám | vivakmi | vákmyaḥ | yáḥ | eṣām / marútām | mahimā́ | satyáḥ | ásti || sácā | yát | īm | vŕ̥ṣa-manāḥ | aham-yúḥ / sthirā́ | cit | jánīḥ | váhate | su-bhāgā́ḥ ||1.167.7||
pā́nti | mitrā́váruṇau | avadyā́t / cáyate | īm | aryamó íti | ápra-śastān || utá | cyavante | ácyutā | dhruvā́ṇi / vavr̥dhé | īm | marutaḥ | dā́ti-vāraḥ ||1.167.8||
nahí | nú | vaḥ | marutaḥ | ánti | asmé íti / ārā́ttāt | cit | śávasaḥ | ántam | āpúḥ || té | dhr̥ṣṇúnā | śávasā | śūśu-vā́ṁsaḥ / árṇaḥ | ná | dvéṣaḥ | dhr̥ṣatā́ | pári | sthuḥ ||1.167.9||
vayám | adyá | índrasya | préṣṭhāḥ / vayám | śváḥ | vocemahi | sa-maryé || vayám | purā́ | máhi | ca | naḥ | ánu | dyū́n / tát | naḥ | r̥bhukṣā́ḥ | narā́m | ánu | syāt ||1.167.10||
eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ / māndāryásya | mānyásya | kāróḥ || ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.167.11||
//5//.

-rv_2:4/6- (rv_1,168)
yajñā́-yajñā | vaḥ | samanā́ | tuturváṇiḥ / dhíyam-dhiyam | vaḥ | deva-yā́ḥ | ūm̐ íti | dadhidhve || ā́ | vaḥ | arvā́caḥ | suvitā́ya | ródasyoḥ / mahé | vavr̥tyām | ávase | suvr̥ktí-bhiḥ ||1.168.1||
vavrā́saḥ | ná | yé | sva-jā́ḥ | svá-tavasaḥ / íṣam | svàḥ | abhi-jā́yanta | dhū́tayaḥ || sahasríyāsaḥ | apā́m | ná | ūrmáyaḥ / āsā́ | gā́vaḥ | vándyāsaḥ | ná | ukṣáṇaḥ ||1.168.2||
sómāsaḥ | ná | yé | sutā́ḥ | tr̥ptá-aṁśavaḥ / hr̥t-sú | pītā́saḥ | duvásaḥ | ná | ā́sate || ā́ | eṣām | áṁseṣu | rambhíṇī-iva | rarabhe / hásteṣu | khādíḥ | ca | kr̥tíḥ | ca | sám | dadhe ||1.168.3||
áva | svá-yuktāḥ | diváḥ | ā́ | vŕ̥thā | yayuḥ / ámartyāḥ | káśayā | codata | tmánā || areṇávaḥ | tuvi-jātā́ḥ | acucyavuḥ / dr̥ḷhā́ni | cit | marútaḥ | bhrā́jat-r̥ṣṭayaḥ ||1.168.4||
káḥ | vaḥ | antáḥ | marutaḥ | r̥ṣṭi-vidyutaḥ / réjati | tmánā | hánvā-iva | jihváyā || dhanva-cyútaḥ | iṣā́m | ná | yā́mani / puru-praíṣāḥ | ahanyàḥ | ná | étaśaḥ ||1.168.5||
//6//.

-rv_2:4/7-
kvà | svit | asyá | rájasaḥ | maháḥ | páram / kvà | ávaram | marutaḥ | yásmin | ā-yayá || yát | cyaváyatha | vithurā́-iva | sám-hitam / ví | ádriṇā | patatha | tveṣám | arṇavám ||1.168.6||
sātíḥ | ná | vaḥ | áma-vatī | svàḥ-vatī / tveṣā́ | ví-pākā | marutaḥ | pípiṣvatī || bhadrā́ | vaḥ | rātíḥ | pr̥ṇatáḥ | ná | dákṣiṇā / pr̥thu-jráyī | asuryā̀-iva | jáñjatī ||1.168.7||
práti | stobhanti | síndhavaḥ | paví-bhyaḥ / yát | abhríyām | vā́cam | ut-īráyanti || áva | smayanta | vi-dyútaḥ | pr̥thivyā́m / yádi | ghr̥tám | marútaḥ | pruṣṇuvánti ||1.168.8||
ásūta | pŕ̥śniḥ | mahaté | ráṇāya / tveṣám | ayā́sām | marútām | ánīkam || té | sapsarā́saḥ | ajanayanta | ábhvam / ā́t | ít | svadhā́m | iṣirā́m | pári | apaśyan ||1.168.9||
eṣáḥ | vaḥ | stómaḥ | marutaḥ | iyám | gī́ḥ / māndāryásya | mānyásya | kāróḥ || ā́ | iṣā́ | yāsīṣṭa | tanvè | vayā́m / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.168.10||
//7//.

-rv_2:4/8- (rv_1,169)
maháḥ | cit | tvám | indra | yatáḥ | etā́n / maháḥ | cit | asi | tyájasaḥ | varūtā́ || sáḥ | naḥ | vedhaḥ | marútām | cikitvā́n / sumnā́ | vanuṣva | táva | hí | préṣṭhā ||1.169.1||
áyujran | té | indra | viśvá-kr̥ṣṭīḥ / vidānā́saḥ | niḥ-sídhaḥ | martya-trā́ || marútām | pr̥tsutíḥ | hā́samānā / svàḥ-mīḷhasya | pra-dhánasya | sātaú ||1.169.2||
ámyak | sā́ | te | indra | r̥ṣṭíḥ | asmé íti / sánemi | ábhvam | marútaḥ | junanti || agníḥ | cit | hí | sma | atasé | śuśukvā́n / ā́paḥ | ná | dvīpám | dádhati | práyāṁsi ||1.169.3||
tvám | tú | naḥ | indra | tám | rayím | dāḥ / ójiṣṭhayā | dákṣiṇayā-iva | rātím || stútaḥ | ca | yā́ḥ | te | cakánanta | vāyóḥ / stánam | ná | mádhvaḥ | pīpayanta | vā́jaiḥ ||1.169.4||
tvé íti | rā́yaḥ | indra | tośá-tamāḥ / pra-netā́raḥ | kásya | cit | r̥ta-yóḥ || té | sú | naḥ | marútaḥ | mr̥ḷayantu / yé | sma | purā́ | gātuyánti-iva | devā́ḥ ||1.169.5||
//8//.

-rv_2:4/9-
práti | prá | yāhi | indra | mīḷhúṣaḥ | nr̥̄́n / maháḥ | pā́rthive | sádane | yatasva || ádha | yát | eṣām | pr̥thu-budhnā́saḥ | étāḥ / tīrthé | ná | aryáḥ | paúṁsyāni | tasthúḥ ||1.169.6||
práti | ghorā́ṇām | étānām | ayā́sām / marútām | śr̥ṇve | ā-yatā́m | upabdíḥ || yé | mártyam | pr̥tanā-yántam | ū́maiḥ / r̥ṇa-vā́nam | ná | patáyanta | sárgaiḥ ||1.169.7||
tvám | mā́nebhyaḥ | indra | viśvá-janyā / ráda | marút-bhiḥ | śurúdhaḥ | gó-agrāḥ || stávānebhiḥ | stavase | deva | devaíḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.169.8||
//9//.

-rv_2:4/10- (rv_1,170)
ná | nūnám | ásti | nó íti | śváḥ / káḥ | tát | veda | yát | ádbhutam || anyásya | cittám | abhí | sam-caréṇyam / utá | ā́-dhītam | ví | naśyati ||1.170.1||
kím | naḥ | indra | jighāṁsasi / bhrā́taraḥ | marútaḥ | táva || tébhiḥ | kalpasva | sādhu-yā́ / mā́ | naḥ | sam-áraṇe | vadhīḥ ||1.170.2||
kím | naḥ | bhrātaḥ | agastya / sákhā | sán | áti | manyase || vidmá | hí | te | yáthā | mánaḥ / asmábhyam | ít | ná | ditsasi ||1.170.3||
áram | kr̥ṇvantu | védim / sám | agním | indhatām | puráḥ || tátra | amŕ̥tasya | cétanam / yajñám | te | tanavāvahai ||1.170.4||
tvám | īśiṣe | vasu-pate | vásūnām / tvám | mitrā́ṇām | mitra-pate | dhéṣṭhaḥ || índra | tvám | marút-bhiḥ | sám | vadasva / ádha | prá | aśāna | r̥tu-thā́ | havī́ṁṣi ||1.170.5||
//10//.

-rv_2:4/11- (rv_1,171)
práti | vaḥ | enā́ | námasā | ahám | emi / su-ukténa | bhikṣe | su-matím | turā́ṇām || rarāṇátā | marutaḥ | vedyā́bhiḥ / ní | héḷaḥ | dhattá | ví | mucadhvam | áśvān ||1.171.1||
eṣáḥ | vaḥ | stómaḥ | marutaḥ | námasvān / hr̥dā́ | taṣṭáḥ | mánasā | dhāyi | devāḥ || úpa | īm | ā́ | yāta | mánasā | juṣāṇā́ḥ / yūyám | hí | sthá | námasaḥ | ít | vr̥dhā́saḥ ||1.171.2||
stutā́saḥ | naḥ | marútaḥ | mr̥ḷayantu / utá | stutáḥ | maghá-vā | śám-bhaviṣṭhaḥ || ūrdhvā́ | naḥ | santu | komyā́ | vánāni / áhāni | víśvā | marutaḥ | jigīṣā́ ||1.171.3||
asmā́t | ahám | taviṣā́t | ī́ṣamāṇaḥ / índrāt | bhiyā́ | marutaḥ | réjamānaḥ || yuṣmábhyam | havyā́ | ní-śitāni | āsan / tā́ni | āré | cakr̥ma | mr̥ḷáta | naḥ ||1.171.4||
yéna | mā́nāsaḥ | citáyante | usrā́ḥ / ví-uṣṭiṣu | śávasā | śáśvatīnām || sáḥ | naḥ | marút-bhiḥ | vr̥ṣabha | śrávaḥ | dhāḥ / ugráḥ | ugrébhiḥ | stháviraḥ | sahaḥ-dā́ḥ ||1.171.5||
tvám | pāhi | indra | sáhīyasaḥ | nr̥̄́n / bháva | marút-bhiḥ | ávayāta-heḷāḥ || su-praketébhiḥ | sasahíḥ | dádhānaḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.171.6||
//11//.

-rv_2:4/12- (rv_1,172)
citráḥ | vaḥ | astu | yā́maḥ / citráḥ | ūtī́ | su-dānavaḥ || márutaḥ | áhi-bhānavaḥ ||1.172.1||
āré | sā́ | vaḥ | su-dānavaḥ / márutaḥ | r̥ñjatī́ | śáruḥ || āré | áśmā | yám | ásyatha ||1.172.2||
tr̥ṇa-skandásya | nú | víśaḥ / pári | vr̥ṅkta | su-dānavaḥ || ūrdhvā́n | naḥ | karta | jīváse ||1.172.3||
//12//.

-rv_2:4/13- (rv_1,173)
gā́yat | sā́ma | nabhanyàm | yáthā | véḥ / árcāma | tát | vavr̥dhānám | svàḥ-vat || gā́vaḥ | dhenávaḥ | barhíṣi | ádabdhāḥ / ā́ | yát | sadmā́nam | divyám | vívāsān ||1.173.1||
árcat | vŕ̥ṣā | vŕ̥ṣa-bhiḥ | sva-íduhavyaiḥ / mr̥gáḥ | ná | áśnaḥ | áti | yát | juguryā́t || prá | mandayúḥ | manā́m | gūrta | hótā / bhárate | máryaḥ | mithunā́ | yájatraḥ ||1.173.2||
nákṣat | hótā | pári | sádma | mitā́ | yán / bhárat | gárbham | ā́ | śarádaḥ | pr̥thivyā́ḥ || krándat | áśvaḥ | náyamānaḥ | ruvát | gaúḥ / antáḥ | dūtáḥ | ná | ródasī íti | carat | vā́k ||1.173.3||
tā́ | karma | áṣa-tarā | asmai / prá | cyautnā́ni | deva-yántaḥ | bharante || jújoṣat | índraḥ | dasmá-varcāḥ / nā́satyā-iva | súgmyaḥ | rathe-sthā́ḥ ||1.173.4||
tám | um̐ íti | stuhi | índram | yáḥ | ha | sátvā / yáḥ | śū́raḥ | maghá-vā | yáḥ | rathe-sthā́ḥ || pratīcáḥ | cit | yódhīyān | vŕ̥ṣaṇ-vān / vavavrúṣaḥ | cit | támasaḥ | vi-hantā́ ||1.173.5||
//13//.

-rv_2:4/14-
prá | yát | itthā́ | mahinā́ | nŕ̥-bhyaḥ | ásti / áram | ródasī íti | kakṣyè3 íti | ná | asmai || sám | vivye | índraḥ | vr̥jánam | ná | bhū́ma / bhárti | svadhā́-vān | opaśám-iva | dyā́m ||1.173.6||
samát-su | tvā | śūra | satā́m | urāṇám / prapathín-tamam | pari-taṁsayádhyai || sa-jóṣasaḥ | índram | máde | kṣoṇī́ḥ / sūrím | cit | yé | anu-mádanti | vā́jaiḥ ||1.173.7||
evá | hí | te | śám | sávanā | samudré / ā́paḥ | yát | te | āsú | mádanti | devī́ḥ || víśvā | te | ánu | jóṣyā | bhūt | gaúḥ / sūrī́n | cit | yádi | dhiṣā́ | véṣi | jánān ||1.173.8||
ásāma | yáthā | su-sakhā́yaḥ | ena / su-abhiṣṭáyaḥ | narā́m | ná | śáṁsaiḥ || ásat | yáthā | naḥ | índraḥ | vandane-sthā́ḥ / turáḥ | ná | kárma | náyamānaḥ | ukthā́ ||1.173.9||
ví-spardhasaḥ | narā́m | ná | śáṁsaiḥ / asmā́ka | asat | índraḥ | vájra-hastaḥ || mitra-yúvaḥ | ná | pū́ḥ-patim | sú-śiṣṭau / madhya-yúvaḥ | úpa | śikṣanti | yajñaíḥ ||1.173.10||
//14//.

-rv_2:4/15-
yajñáḥ | hí | sma | índram | káḥ | cit | r̥ndhán / juhurāṇáḥ | cit | mánasā | pari-yán || tīrthé | ná | áccha | tatr̥ṣāṇám | ókaḥ / dīrgháḥ | ná | sidhrám | ā́ | kr̥ṇoti | ádhvā ||1.173.11||
mó íti | sú | naḥ | indra | átra | pr̥t-sú | devaíḥ / ásti | hí | sma | te | śuṣmin | ava-yā́ḥ || maháḥ | cit | yásya | mīḷhúṣaḥ | yavyā́ / havíṣmataḥ | marútaḥ | vándate | gī́ḥ ||1.173.12||
eṣáḥ | stómaḥ | indra | túbhyam | asmé íti / eténa | gātúm | hari-vaḥ | vidaḥ | naḥ || ā́ | naḥ | vavr̥tyāḥ | suvitā́ya | deva / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.173.13||
//15//.

-rv_2:4/16- (rv_1,174)
tvám | rā́jā | indra | yé | ca | devā́ḥ / rákṣa | nr̥̄́n | pāhí | asura | tvám | asmā́n || tvám | sát-patiḥ | maghá-vā | naḥ | tárutraḥ / tvám | satyáḥ | vásavānaḥ | sahaḥ-dā́ḥ ||1.174.1||
dánaḥ | víśaḥ | indra | mr̥dhrá-vācaḥ / saptá | yát | púraḥ | śárma | śā́radīḥ | dárt || r̥ṇóḥ | apáḥ | anavadya | árṇāḥ / yū́ne | vr̥trám | puru-kútsāya | randhīḥ ||1.174.2||
ája | vŕ̥taḥ | indra | śū́ra-patnīḥ / dyā́m | ca | yébhiḥ | puru-hūta | nūnám || rákṣo íti | agním | aśúṣam | tū́rvayāṇam / siṁháḥ | ná | dáme | ápāṁsi | vástoḥ ||1.174.3||
śéṣan | nú | té | indra | sásmin | yónau / prá-śastaye | pávīravasya | mahnā́ || sr̥ját | árṇāṁsi | áva | yát | yudhā́ | gā́ḥ / tíṣṭhat | hárī íti | dhr̥ṣatā́ | mr̥ṣṭa | vā́jān ||1.174.4||
váha | kútsam | indra | yásmin | cākán / syūmanyū́ íti | r̥jrā́ | vā́tasya | áśvā || prá | sū́raḥ | cakrám | vr̥hatāt | abhī́ke / abhí | spŕ̥dhaḥ | yāsiṣat | vájra-bāhuḥ ||1.174.5||
//16//.

-rv_2:4/17-
jaghanvā́n | indra | mitrérūn / codá-pravr̥ddhaḥ | hari-vaḥ | ádāśūn || prá | yé | páśyan | aryamáṇam | sácā | āyóḥ / tváyā | śūrtā́ḥ | váhamānāḥ | ápatyam ||1.174.6||
rápat | kavíḥ | indra | arká-sātau / kṣā́m | dāsā́ya | upa-bárhaṇīm | karíti kaḥ || kárat | tisráḥ | maghá-vā | dā́nu-citrāḥ / ní | duryoṇé | kúyavācam | mr̥dhí | śret ||1.174.7||
sánā | tā́ | te | indra | návyāḥ | ā́ | aguḥ / sáhaḥ | nábhaḥ | ávi-raṇāya | pūrvī́ḥ || bhinát | púraḥ | ná | bhídaḥ | ádevīḥ / nanámaḥ | vádhaḥ | ádevasya | pīyóḥ ||1.174.8||
tvám | dhúniḥ | indra | dhúni-matīḥ / r̥ṇóḥ | apáḥ | sīrā́ḥ | ná | srávantīḥ || prá | yát | samudrám | áti | śūra | párṣi / pāráya | turváśam | yádum | svastí ||1.174.9||
tvám | asmā́kam | indra | viśvádha | syāḥ / avr̥ká-tamaḥ | narā́m | nr̥-pātā́ || sáḥ | naḥ | víśvāsām | spr̥dhā́m | sahaḥ-dā́ḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.174.10||
//17//.

-rv_2:4/18- (rv_1,175)
mátsi | ápāyi | te | máhaḥ / pā́trasya-iva | hari-váḥ | matsaráḥ | mádaḥ || vŕ̥ṣā | te | vŕ̥ṣṇe | índuḥ / vājī́ | sahasra-sā́tamaḥ ||1.175.1||
ā́ | naḥ | te | gantu | matsaráḥ / vŕ̥ṣā | mádaḥ | váreṇyaḥ || sahá-vān | indra | sānasíḥ / pr̥tanāṣā́ṭ | ámartyaḥ ||1.175.2||
tvám | hí | śū́raḥ | sánitā / codáyaḥ | mánuṣaḥ | rátham || sahá-vān | dásyum | avratám / óṣaḥ | pā́tram | ná | śocíṣā ||1.175.3||
muṣāyá | sū́ryam | kave / cakrám | ī́śānaḥ | ójasā || váha | śúṣṇāya | vadhám / kútsam | vā́tasya | áśvaiḥ ||1.175.4||
śuṣmín-tamaḥ | hí | te | mádaḥ / dyumnín-tamaḥ | utá | krátuḥ || vr̥tra-ghnā́ | varivaḥ-vídā / maṁsīṣṭhā́ḥ | aśva-sā́tamaḥ ||1.175.5||
yáthā | pū́rvebhyaḥ | jaritŕ̥-bhyaḥ | indra / máyaḥ-iva | ā́paḥ | ná | tŕ̥ṣyate | babhū́tha || tā́m | ánu | tvā | ni-vídam | johavīmi / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.175.6||
//18//.

-rv_2:4/19- (rv_1,176)
mátsi | naḥ | vásyaḥ-iṣṭaye / índram | indo íti | vŕ̥ṣā | ā́ | viśa || r̥ghāyámāṇaḥ | invasi / śátrum | ánti | ná | vindasi ||1.176.1||
tásmin | ā́ | veśaya | gíraḥ / yáḥ | ékaḥ | carṣaṇīnā́m || ánu | svadhā́ | yám | upyáte / yávam | ná | cárkr̥ṣat | vŕ̥ṣā ||1.176.2||
yásya | víśvāni | hástayoḥ / páñca | kṣitīnā́m | vásu || spāśáyasva | yáḥ | asma-dhrúk / divyā́-iva | aśániḥ | jahi ||1.176.3||
ásunvantam | samam | jahi / duḥ-náśam | yáḥ | ná | te | máyaḥ || asmábhyam | asya | védanam / daddhí | sūríḥ | cit | ohate ||1.176.4||
ā́vaḥ | yásya | dvi-bárhasaḥ / arkéṣu | sānuṣák | ásat || ājaú | índrasya | indo íti / prá | āvaḥ | vā́jeṣu | vājínam ||1.176.5||
yáthā | pū́rvebhyaḥ | jaritŕ̥-bhyaḥ | indra / máyaḥ-iva | ā́paḥ | ná | tŕ̥ṣyate | babhū́tha || tā́m | ánu | tvā | ni-vídam | johavīmi / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.176.6||
//19//.

-rv_2:4/20- (rv_1,177)
ā́ | carṣaṇi-prā́ḥ | vr̥ṣabháḥ | jánānām / rā́jā | kr̥ṣṭīnā́m | puru-hūtáḥ | índraḥ || stutáḥ | śravasyán | ávasā | úpa | madrík / yuktvā́ | hárī íti | vr̥ṣaṇā́ | ā́ | yāhi | arvā́ṅ ||1.177.1||
yé | te | vŕ̥ṣaṇaḥ | vr̥ṣabhā́saḥ | indra / brahma-yújaḥ | vŕ̥ṣa-rathāsaḥ | átyāḥ || tā́n | ā́ | tiṣṭha | tébhiḥ | ā́ | yāhi | arvā́ṅ / hávāmahe | tvā | suté | indra | sóme ||1.177.2||
ā́ | tiṣṭha | rátham | vŕ̥ṣaṇam | vŕ̥ṣā | te / sutáḥ | sómaḥ | pári-siktā | mádhūni || yuktvā́ | vŕ̥ṣa-bhyām | vr̥ṣabha | kṣitīnā́m / hári-bhyām | yāhi | pra-vátā | úpa | madrík ||1.177.3||
ayám | yajñáḥ | deva-yā́ḥ | ayám | miyédhaḥ / imā́ | bráhmāṇi | ayám | indra | sómaḥ || stīrṇám | barhíḥ | ā́ | tú | śakra | prá | yāhi / píba | ni-sádya | ví | muca | hárī íti | ihá ||1.177.4||
ó íti | sú-stutaḥ | indra | yāhi | arvā́ṅ / úpa | bráhmāṇi | mānyásya | kāróḥ || vidyā́ma | vástoḥ | ávasā | gr̥ṇántaḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.177.5||
//20//.

-rv_2:4/21- (rv_1,178)
yát | ha | syā́ | te | indra | śruṣṭíḥ | ásti / yáyā | babhū́tha | jaritŕ̥-bhyaḥ | ūtī́ || mā́ | naḥ | kā́mam | maháyantam | ā́ | dhak / víśvā | te | aśyām | pári | ā́paḥ | āyóḥ ||1.178.1||
ná | gha | rā́jā | índraḥ | ā́ | dabhat | naḥ / yā́ | nú | svásārā | kr̥ṇávanta | yónau || ā́paḥ | cit | asmai | su-túkāḥ | aveṣan / gámat | naḥ | índraḥ | sakhyā́ | váyaḥ | ca ||1.178.2||
jétā | nŕ̥-bhiḥ | índraḥ | pr̥t-sú | śū́raḥ / śrótā | hávam | nā́dhamānasya | kāróḥ || prá-bhartā | rátham | dāśúṣaḥ | upāké / út-yantā | gíraḥ | yádi | ca | tmánā | bhū́t ||1.178.3||
evá | nŕ̥-bhiḥ | índraḥ | su-śravasyā́ / pra-khādáḥ | pr̥kṣáḥ | abhí | mitríṇaḥ | bhūt || sa-maryé | iṣáḥ | stavate | ví-vāci / satrā-karáḥ | yájamānasya | śáṁsaḥ ||1.178.4||
tváyā | vayám | magha-van | indra | śátrūn / abhí | syāma | mahatáḥ | mányamānān || tvám | trātā́ | tvám | ūm̐ íti | naḥ | vr̥dhé | bhūḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.178.5||
//21//.

-rv_2:4/22- (rv_1,179)
pūrvī́ḥ | ahám | śarádaḥ | śaśramāṇā́ / doṣā́ḥ | vástoḥ | uṣásaḥ | jaráyantīḥ || minā́ti | śríyam | jarimā́ | tanū́nām / ápi | ūm̐ íti | nú | pátnīḥ | vŕ̥ṣaṇaḥ | jagamyuḥ ||1.179.1||
yé | cit | hí | pū́rve | r̥ta-sā́paḥ | ā́san / sākám | devébhiḥ | ávadan | r̥tā́ni || té | cit | áva | asuḥ | nahí | ántam | āpúḥ / sám | ūm̐ íti | nú | pátnīḥ | vŕ̥ṣa-bhiḥ | jagamyuḥ ||1.179.2||
ná | mŕ̥ṣā | śrāntám | yát | ávanti | devā́ḥ / víśvāḥ | ít | spŕ̥dhaḥ | abhí | aśnavāva || jáyāva | ít | átra | śatá-nītham | ājím / yát | samyáñcā | mithunaú | abhí | ájāva ||1.179.3||
nadásya | mā | rudhatáḥ | kā́maḥ | ā́ | agan / itáḥ | ā́-jātaḥ | amútaḥ | kútaḥ | cit || lópāmudrā | vŕ̥ṣaṇam | níḥ | riṇāti / dhī́ram | ádhīrā | dhayati | śvasántam ||1.179.4||
imám | nú | sómam | ántitaḥ / hr̥t-sú | pītám | úpa | bruve || yát | sīm | ā́gaḥ | cakr̥má | tát | sú | mr̥ḷatu / pulu-kā́maḥ | hí | mártyaḥ ||1.179.5||
agástyaḥ | khánamānaḥ | khanítraiḥ / pra-jā́m | ápatyam | bálam | icchámānaḥ || ubhaú | várṇau | ŕ̥ṣiḥ | ugráḥ | pupoṣa / satyā́ḥ | devéṣu | ā-śíṣaḥ | jagāma ||1.179.6||
//22//.

-rv_2:4/23- (rv_1,180)
yuvóḥ | rájāṁsi | su-yámāsaḥ | áśvāḥ / ráthaḥ | yát | vām | pári | árṇāṁsi | dī́yat || hiraṇyáyāḥ | vā́m | paváyaḥ | pruṣāyan / mádhvaḥ | píbantau | uṣásaḥ | sacethe íti ||1.180.1||
yuvám | átyasya | áva | nakṣathaḥ / yát | ví-patmanaḥ | náryasya | prá-yajyoḥ || svásā | yát | vām | viśvagūrtī íti viśva-gūrtī | bhárāti / vā́jāya | ī́ṭṭe | madhu-pau | iṣé | ca ||1.180.2||
yuvám | páyaḥ | usríyāyām | adhattam / pakvám | āmā́yām | áva | pū́rvyam | góḥ || antáḥ | yát | vanínaḥ | vām | r̥tapsū ítyr̥ta-psū / hvāráḥ | ná | śúciḥ | yájate | havíṣmān ||1.180.3||
yuvám | ha | gharmám | mádhu-mantam | átraye / apáḥ | ná | kṣódaḥ | avr̥ṇītam | eṣé || tát | vām | narau | aśvinā | páśvaḥ-iṣṭiḥ / ráthyā-iva | cakrā́ | práti | yanti | mádhvaḥ ||1.180.4||
ā́ | vām | dānā́ya | vavr̥tīya | dasrā / góḥ | óhena | taugryáḥ | ná | jívriḥ || apáḥ | kṣoṇī́ íti | sacate | mā́hinā | vām / jūrṇáḥ | vām | ákṣuḥ | áṁhasaḥ | yajatrā ||1.180.5||
//23//.

-rv_2:4/24-
ní | yát | yuvéthe íti | ni-yútaḥ | sudānū íti su-dānū / úpa | svadhā́bhiḥ | sr̥jathaḥ | púram-dhim || préṣat | véṣat | vā́taḥ | ná | sūríḥ / ā́ | mahé | dade | su-vratáḥ | ná | vā́jam ||1.180.6||
vayám | cit | hí | vām | jaritā́raḥ | satyā́ḥ / vipanyā́mahe | ví | paṇíḥ | hitá-vān || ádha | cit | hí | sma | aśvinau | anindyā / pātháḥ | hí | sma | vr̥ṣaṇau | ánti-devam ||1.180.7||
yuvā́m | cit | hí | sma | aśvinau | ánu | dyū́n / ví-rudrasya | pra-srávaṇasya | sātaú || agástyaḥ | narā́m | nŕ̥ṣu | prá-śastaḥ / kā́rādhunī-iva | citayat | sahásraiḥ ||1.180.8||
prá | yát | váhethe íti | mahinā́ | ráthasya / prá | spandrā | yāthaḥ | mánuṣaḥ | ná | hótā || dhattám | sūrí-bhyaḥ | utá | vā | su-áśvyam / nā́satyā | rayi-sā́caḥ | syāma ||1.180.9||
tám | vām | rátham | vayám | adyá | huvema / stómaiḥ | aśvinā | suvitā́ya | návyam || áriṣṭa-nemim | pári | dyā́m | iyānám / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.180.10||
//24//.

-rv_2:4/25- (rv_1,181)
kát | ūm̐ íti | préṣṭhau | iṣā́m | rayīṇā́m / adhvaryántā | yát | ut-ninītháḥ | apā́m || ayám | vām | yajñáḥ | akr̥ta | prá-śastim / vásudhitī íti vásu-dhitī | ávitārā | janānām ||1.181.1||
ā́ | vām | áśvāsaḥ | śúcayaḥ | payaḥ-pā́ḥ / vā́ta-raṁhasaḥ | divyā́saḥ | átyāḥ || manaḥ-júvaḥ | vŕ̥ṣaṇaḥ | vītá-pr̥ṣṭhāḥ / ā́ | ihá | sva-rā́jaḥ | aśvínā | vahantu ||1.181.2||
ā́ | vām | ráthaḥ | avániḥ | ná | pravátvān / sr̥prá-vandhuraḥ | suvitā́ya | gamyāḥ || vŕ̥ṣṇaḥ | sthātārā | mánasaḥ | jávīyān / aham-pūrváḥ | yajatáḥ | dhiṣṇyā | yáḥ ||1.181.3||
ihá-iha | jātā́ | sám | avāvaśītām / arepásā | tanvā̀ | nā́ma-bhiḥ | svaíḥ || jiṣṇúḥ | vām | anyáḥ | sú-makhasya | sūríḥ / diváḥ | anyáḥ | su-bhágaḥ | putráḥ | ūhe ||1.181.4||
prá | vām | ni-cerúḥ | kakuháḥ | váśān | ánu / piśáṅga-rūpaḥ | sádanāni | gamyāḥ || hárī íti | anyásya | pīpáyanta | vā́jaiḥ | mathrā́ | rájāṁsi | aśvinā | ví | ghóṣaiḥ ||1.181.5||
//25//.

-rv_2:4/26-
prá | vām | śarát-vān | vr̥ṣabháḥ | ná | niṣṣā́ṭ | pūrvī́ḥ | íṣaḥ | carati | mádhvaḥ | iṣṇán || évaiḥ | anyásya | pīpáyanta | vā́jaiḥ / véṣantīḥ | ūrdhvā́ḥ | nadyàḥ | naḥ | ā́ | aguḥ ||1.181.6||
ásarji | vām | sthávirā | vedhasā | gī́ḥ / bāḷhé | aśvinā | tredhā́ | kṣárantī || úpa-stutau | avatam | nā́dhamānam / yā́man | áyāman | śr̥ṇutam | hávam | me ||1.181.7||
utá | syā́ | vām | rúśataḥ | vápsasaḥ | gī́ḥ / tri-barhíṣi | sádasi | pinvate | nr̥̄́n || vŕ̥ṣā | vām | megháḥ | vr̥ṣaṇā | pīpāya / góḥ | ná | séke | mánuṣaḥ | daśasyán ||1.181.8||
yuvā́m | pūṣā́-iva | aśvinā | púram-dhiḥ / agním | uṣā́m | ná | jarate | havíṣmān || huvé | yát | vām | varivasyā́ | gr̥ṇānáḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.181.9||
//26//.

-rv_2:4/27- (rv_1,182)
ábhūt | idám | vayúnam | ó íti | sú | bhūṣata / ráthaḥ | vŕ̥ṣaṇ-vān | mádata | manīṣiṇaḥ || dhiyam-jinvā́ | dhíṣṇyā | viśpálāvasū íti / diváḥ | nápātā | su-kŕ̥te | śúci-vratā ||1.182.1||
índra-tamā | hí | dhíṣṇyā | marút-tamā / dasrā́ | dáṁsiṣṭhā | rathyā̀ | rathí-tamā || pūrṇám | rátham | vahethe íti | mádhvaḥ | ā́-citam / téna | dāśvā́ṁsam | úpa | yāthaḥ | aśvinā ||1.182.2||
kím | átra | dasrā | kr̥ṇuthaḥ | kím | āsāthe íti / jánaḥ | yáḥ | káḥ | cit | áhaviḥ | mahīyáte || áti | kramiṣṭam | jurátam | paṇéḥ | ásum / jyótiḥ | víprāya | kr̥ṇutam | vacasyáve ||1.182.3||
jambháyatam | abhítaḥ | rā́yataḥ | śúnaḥ / hatám | mŕ̥dhaḥ | vidáthuḥ | tā́ni | aśvinā || vā́cam-vācam | jaritúḥ | ratnínīm | kr̥tam / ubhā́ | sáṁsam | nāsatyā | avatam | máma ||1.182.4||
yuvám | etám | cakratuḥ | síndhuṣu | plavám / ātman-vántam | pakṣíṇam | taugryā́ya | kám || yéna | deva-trā́ | mánasā | niḥ-ūháthuḥ / su-paptaní | petathuḥ | kṣódasaḥ | maháḥ ||1.182.5||
//27//.

-rv_2:4/28-
áva-viddham | taugryám | ap-sú | antáḥ / anārambhaṇé | támasi | prá-viddham || cátasraḥ | nā́vaḥ | jáṭhalasya | júṣṭāḥ / út | aśví-bhyām | iṣitā́ḥ | pārayanti ||1.182.6||
káḥ | svit | vr̥kṣáḥ | níḥ-sthitaḥ | mádhye | árṇasaḥ / yám | taugryáḥ | nādhitáḥ | pari-ásasvajat || parṇā́ | mr̥gásya | patároḥ-iva | ā-rábhe / út | aśvinau | ūhathuḥ | śrómatāya | kám ||1.182.7||
tát | vām | narā | nāsatyau | ánu | syāt / yát | vām | mā́nāsaḥ | ucátham | ávocan || asmā́t | adyá | sádasaḥ | somyā́t | ā́ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.182.8||
//28//.

-rv_2:4/29- (rv_1,183)
tám | yuñjāthām | mánasaḥ | yáḥ | jávīyān / tri-vandhuráḥ | vr̥ṣaṇā | yáḥ | tri-cakráḥ || yéna | upa-yātháḥ | su-kŕ̥taḥ | duroṇám / tri-dhā́tunā | patathaḥ | víḥ | ná | parṇaíḥ ||1.183.1||
su-vŕ̥t | ráthaḥ | vartate | yán | abhí | kṣā́m / yát | tíṣṭhathaḥ | krátu-mantā | ánu | pr̥kṣé || vápuḥ | vapuṣyā́ | sacatām | iyám | gī́ḥ / diváḥ | duhitrā́ | uṣásā | sacethe íti ||1.183.2||
ā́ | tiṣṭhatam | su-vŕ̥tam | yáḥ | ráthaḥ | vām / ánu | vratā́ni | vártate | havíṣmān || yéna | narā | nāsatyā | iṣayádhyai / vartíḥ | yātháḥ | tánayāya | tmáne | ca ||1.183.3||
mā́ | vām | vŕ̥kaḥ | mā́ | vr̥kī́ḥ | ā́ | dadharṣīt / mā́ | pári | varktam | utá | mā́ | áti | dhaktam || ayám | vām | bhāgáḥ | ní-hitaḥ | iyám | gī́ḥ / dásrau | imé | vām | ni-dháyaḥ | mádhūnām ||1.183.4||
yuvā́m | gótamaḥ | puru-mīḷháḥ | átriḥ / dásrā | hávate | ávase | havíṣmān || díśam | ná | diṣṭā́m | r̥juyā́-iva | yántā / ā́ | me | hávam | nāsatyā | úpa | yātam ||1.183.5||
átāriṣma | támasaḥ | pārám | asyá / práti | vām | stómaḥ | aśvinau | adhāyi || ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.183.6||
//29//.

-rv_2:5/1- (rv_1,184)
tā́ | vām | adyá | taú | aparám | huvema / ucchántyām | uṣási | váhniḥ | ukthaíḥ || nā́satyā | kúha | cit | sántau | aryáḥ / diváḥ | nápātā | sudā́ḥ-tarāya ||1.184.1||
asmé íti | ūm̐ íti | sú | vr̥ṣaṇā | mādayethām / út | paṇī́n | hatam | ūrmyā́ | mádantā || śrutám | me | ácchokti-bhiḥ | matīnā́m / éṣṭā | narā | ní-cetārā | ca | kárṇaiḥ ||1.184.2||
śriyé | pūṣan | iṣukŕ̥tā-iva | devā́ / nā́satyā | vahatúm | sūryā́yāḥ || vacyánte | vā́m | kakuhā́ḥ | ap-sú | jātā́ḥ / yugā́ | jūrṇā́-iva | váruṇasya | bhū́reḥ ||1.184.3||
asmé íti | sā́ | vām | mādhvī íti | rātíḥ | astu / stómam | hinotam | mānyásya | kāróḥ || ánu | yát | vām | śravasyā̀ | sudānū íti su-dānū / su-vī́ryāya | carṣaṇáyaḥ | mádanti ||1.184.4||
eṣáḥ | vām | stómaḥ | aśvinau | akāri / mā́nebhiḥ | magha-vānā | su-vr̥ktí || yātám | vartíḥ | tánayāya | tmáne | ca / agástye | nāsatyā | mádantā ||1.184.5||
átāriṣma | támasaḥ | pārám | asyá / práti | vām | stómaḥ | aśvinau | adhāyi || ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.184.6||
//1//.

-rv_2:5/2- (rv_1,185)
katarā́ | pū́rvā | katarā́ | áparā | ayóḥ / kathā́ | jāté íti | kavayaḥ | káḥ | ví | veda || víśvam | tmánā | bibhr̥taḥ | yát | ha | nā́ma / ví | vartete | áhanī íti | cakríyā-iva ||1.185.1||
bhū́ri | dvé íti | ácarantī íti | cárantam / pat-vántam | gárbham | apádī íti | dadhāte íti || nítyam | ná | sūnúm | pitróḥ | upá-sthe / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.2||
aneháḥ | dātrám | áditeḥ | anarvám / huvé | svàḥ-vat | avadhám | námasvat || tát | rodasī íti | janayatam | jaritré / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.3||
átapyamāne íti | ávasā | ávantī íti / ánu | syāma | ródasī íti | deváputre íti devá-putre || ubhé íti | devā́nām | ubháyebhiḥ | áhnām / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.4||
saṁgácchamāne íti sam-gácchamāne | yuvatī́ íti | sámante íti sám-ante / svásārā | jāmī́ íti | pitróḥ | upá-sthe || abhijíghrantī ítyabhi-jíghrantī | bhúvanasya | nā́bhim / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.5||
//2//.

-rv_2:5/3-
urvī́ íti | sádmanī íti | br̥hatī́ íti | r̥téna / huvé | devā́nām | ávasā | jánitrī íti || dadhā́te íti | yé íti | amŕ̥tam | suprátīke íti su-prátīke / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.6||
urvī́ íti | pr̥thvī́ íti | bahulé íti | dūréante íti dūré-ante / úpa | bruve | námasā | yajñé | asmín || dadhā́te íti | yé íti | subháge íti su-bháge | suprátūrtī íti su-prátūrtī / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.7||
devā́n | vā | yát | cakr̥má | kát | cit | ā́gaḥ / sákhāyam | vā | sádam | ít | jā́ḥ-patim | vā || iyám | dhī́ḥ | bhūyāḥ | ava-yā́nam | éṣām / dyā́vā | rákṣatam | pr̥thivī íti | naḥ | ábhvāt ||1.185.8||
ubhā́ | śáṁsā | náryā | mā́m | aviṣṭām / ubhé íti | mā́m | ūtī́ íti | ávasā | sacetām || bhū́ri | cit | aryáḥ | sudā́ḥ-tarāya / iṣā́ | mádantaḥ | iṣayema | devāḥ ||1.185.9||
r̥tám | divé | tát | avocam | pr̥thivyaí / abhi-śrāvā́ya | prathamám | su-medhā́ḥ || pātā́m | avadyā́t | duḥ-itā́t | abhī́ke / pitā́ | mātā́ | ca | rakṣatām | ávaḥ-bhiḥ ||1.185.10||
idám | dyāvāpr̥thivī íti | satyám | astu / pítaḥ | mā́taḥ | yát | ihá | upa-bruvé | vām || bhūtám | devā́nām | avamé íti | ávaḥ-bhiḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.185.11||
//3//.

-rv_2:5/4- (rv_1,186)
ā́ | naḥ | íḷābhiḥ | vidáthe | su-śastí / viśvā́naraḥ | savitā́ | deváḥ | etu || ápi | yáthā | yuvānaḥ | mátsatha | naḥ / víśvam | jágat | abhi-pitvé | manīṣā́ ||1.186.1||
ā́ | naḥ | víśve | ā́skrāḥ | gamantu | devā́ḥ / mitráḥ | aryamā́ | váruṇaḥ | sa-jóṣāḥ || bhúvan | yáthā | naḥ | víśve | vr̥dhā́saḥ / káran | su-sáhā | vithurám | ná | śávaḥ ||1.186.2||
préṣṭham | vaḥ | átithim | gr̥ṇīṣe / agním | śastí-bhiḥ | turváṇiḥ | sa-jóṣāḥ || ásat | yáthā | naḥ | váruṇaḥ | su-kīrtíḥ / íṣaḥ | ca | parṣat | ari-gūrtáḥ | sūríḥ ||1.186.3||
úpa | vaḥ | ā́ | iṣe | námasā | jigīṣā́ / uṣásānáktā | sudúghā-iva | dhenúḥ || samāné | áhan | vi-mímānaḥ | arkám / víṣu-rūpe | páyasi | sásmin | ū́dhan ||1.186.4||
utá | naḥ | áhiḥ | budhnyàḥ | máyaḥ | karíti kaḥ / śíśum | ná | pipyúṣī-iva | veti | síndhuḥ || yéna | nápātam | apā́m | junā́ma / manaḥ-júvaḥ | vŕ̥ṣaṇaḥ | yám | váhanti ||1.186.5||
//4//.

-rv_2:5/5-
utá | naḥ | īm | tváṣṭā | ā́ | gantu | áccha / smát | sūrí-bhiḥ | abhi-pitvé | sa-jóṣāḥ || ā́ | vr̥tra-hā́ | índraḥ | carṣaṇi-prā́ḥ / tuvíḥ-tamaḥ | narā́m | naḥ | ihá | gamyāḥ ||1.186.6||
utá | naḥ | īm | matáyaḥ | áśva-yogāḥ / śíśum | ná | gā́vaḥ | táruṇam | rihanti || tám | īm | gíraḥ | jánayaḥ | ná | pátnīḥ / surabhíḥ-tamam | narā́m | nasanta ||1.186.7||
utá | naḥ | īm | marútaḥ | vr̥ddhá-senāḥ / smát | ródasī íti | sá-manasaḥ | sadantu || pŕ̥ṣat-aśvāsaḥ | avánayaḥ | ná | ráthāḥ / riśā́dasaḥ | mitra-yújaḥ | ná | devā́ḥ ||1.186.8||
prá | nú | yát | eṣām | mahinā́ | cikitré / prá | yuñjate | pra-yújaḥ | té | su-vr̥ktí || ádha | yát | eṣām | su-díne | ná | śáruḥ / víśvam | ā́ | íriṇam | pruṣāyánta | sénāḥ ||1.186.9||
pró íti | aśvínau | ávase | kr̥ṇudhvam / prá | pūṣáṇam | svá-tavasaḥ | hí | sánti || adveṣáḥ | víṣṇuḥ | vā́taḥ | r̥bhukṣā́ḥ / áccha | sumnā́ya | vavr̥tīya | devā́n ||1.186.10||
iyám | sā́ | vaḥ | asmé íti | dī́dhitiḥ | yajatrāḥ / api-prā́ṇī | ca | sádanī | ca | bhūyāḥ || ní | yā́ | devéṣu | yátate | vasu-yúḥ / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.186.11||
//5//.

-rv_2:5/6- (rv_1,187)
pitúm | nú | stoṣam / maháḥ | dharmā́ṇam | táviṣīm || yásya | tritáḥ | ví | ójasā / vr̥trám | ví-parvam | ardáyat ||1.187.1||
svā́do íti | píto íti | mádho íti | pito íti / vayám | tvā | vavr̥mahe || asmā́kam | avitā́ | bhava ||1.187.2||
úpa | naḥ | pito íti | ā́ | cara / śiváḥ | śivā́bhiḥ | ūtí-bhiḥ || mayaḥ-bhúḥ | adviṣeṇyáḥ / sákhā | su-śévaḥ | ádvayāḥ ||1.187.3||
táva | tyé | pito íti | rásāḥ / rájāṁsi | ánu | ví-sthitāḥ || diví | vā́tāḥ-iva | śritā́ḥ ||1.187.4||
táva | tyé | pito íti | dádataḥ / táva | svādiṣṭha | té | pito íti || prá | svādmā́naḥ | rásānām / tuvigrī́vāḥ-iva | īrate ||1.187.5||
//6//.

-rv_2:5/7-
tvé íti | pito íti | mahā́nām / devā́nām | mánaḥ | hitám || ákāri | cā́ru | ketúnā / táva | áhim | ávasā | avadhīt ||1.187.6||
yát | adáḥ | pito íti | ájagan / vivásva | párvatānām || átra | cit | naḥ | madho íti | pito íti / áram | bhakṣā́ya | gamyāḥ ||1.187.7||
yát | apā́m | óṣadhīnām / pariṁśám | ā-riśā́mahe || vā́tāpe | pī́vaḥ | ít | bhava ||1.187.8||
yát | te | soma | gó-āśiraḥ / yáva-āśiraḥ | bhájāmahe || vā́tāpe | pī́vaḥ | ít | bhava ||1.187.9||
karambháḥ | oṣadhe | bhava / pī́vaḥ | vr̥kkáḥ | udārathíḥ || vā́tāpe | pī́vaḥ | ít | bhava ||1.187.10||
tvám | tvā | vayám | pito íti | vácaḥ-bhiḥ / gā́vaḥ | ná | havyā́ | susūdima || devébhyaḥ | tvā | sadha-mā́dam / asmábhyam | tvā | sadha-mā́dam ||1.187.11||
//7//.

-rv_2:5/8- (rv_1,188)
sám-iddhaḥ | adyá | rājasi / deváḥ | devaíḥ | sahasra-jit || dūtáḥ | havyā́ | kavíḥ | vaha ||1.188.1||
tánū-napāt | r̥tám | yaté / mádhvā | yajñáḥ | sám | ajyate || dádhat | sahasríṇīḥ | íṣaḥ ||1.188.2||
ā-júhvānaḥ | naḥ | ī́ḍyaḥ / devā́n | ā́ | vakṣi | yajñíyān || ágne | sahasra-sā́ḥ | asi ||1.188.3||
prācī́nam | barhíḥ | ójasā / sahásra-vīram | astr̥ṇan || yátra | ādityāḥ | vi-rā́jatha ||1.188.4||
vi-rā́ṭ | sam-rā́ṭ | vi-bhvī́ḥ | pra-bhvī́ḥ / bahvī́ḥ | ca | bhū́yasīḥ | ca | yā́ḥ || dúraḥ | ghr̥tā́ni | akṣaran ||1.188.5||
//8//.

-rv_2:5/9-
surukmé íti su-rukmé | hí | su-péśasā / ádhi | śriyā́ | vi-rā́jataḥ || uṣásau | ā́ | ihá | sīdatām ||1.188.6||
prathamā́ | hí | su-vā́casā / hótārā | daívyā | kavī́ íti || yajñám | naḥ | yakṣatām | imám ||1.188.7||
bhā́rati | íḷe | sárasvati / yā́ḥ | vaḥ | sárvāḥ | upa-bruvé || tā́ḥ | naḥ | codayata | śriyé ||1.188.8||
tváṣṭā | rūpā́ṇi | hí | pra-bhúḥ / paśū́n | víśvān | sam-ānajé || téṣām | naḥ | sphātím | ā́ | yaja ||1.188.9||
úpa | tmányā | vanaspate / pā́thaḥ | devébhyaḥ | sr̥ja || agníḥ | havyā́ni | sisvadat ||1.188.10||
puraḥ-gā́ḥ | agníḥ | devā́nām / gāyatréṇa | sám | ajyate || svā́hā-kr̥tīṣu | rocate ||1.188.11||
//9//.

-rv_2:5/10- (rv_1,189)
ágne | náya | su-páthā | rāyé | asmā́n / víśvāni | deva | vayúnāni | vidvā́n || yuyodhí | asmát | juhurāṇám | énaḥ / bhū́yiṣṭhām | te | námaḥ-uktim | vidhema ||1.189.1||
ágne | tvám | pāraya | návyaḥ | asmā́n / svastí-bhiḥ | áti | duḥ-gā́ṇi | víśvā || pū́ḥ | ca | pr̥thvī́ | bahulā́ | naḥ | urvī́ / bháva | tokā́ya | tánayāya | śám | yóḥ ||1.189.2||
ágne | tvám | asmát | yuyodhi | ámīvāḥ / ánagni-trāḥ | abhí | ámanta | kr̥ṣṭī́ḥ || púnaḥ | asmábhyam | suvitā́ya | deva / kṣā́m | víśvebhiḥ | amŕ̥tebhiḥ | yajatra ||1.189.3||
pāhí | naḥ | agne | pāyú-bhiḥ | ájasraiḥ / utá | priyé | sádane | ā́ | śuśukvā́n || mā́ | te | bhayám | jaritā́ram | yaviṣṭha / nūnám | vidat | mā́ | aparám | sahasvaḥ ||1.189.4||
mā́ | naḥ | agne | áva | sr̥jaḥ | aghā́ya / aviṣyáve | ripáve | ducchúnāyai || mā́ | datváte | dáśate | mā́ | adáte | naḥ / mā́ | ríṣate | sahasā-van | párā | dāḥ ||1.189.5||
//10//.

-rv_2:5/11-
ví | gha | tvā́-vān | r̥ta-jāta | yaṁsat / gr̥ṇanáḥ | agne | tanvè | várūtham || víśvāt | ririkṣóḥ | utá | vā | ninitsóḥ / abhi-hrútām | ási | hí | deva | viṣpáṭ ||1.189.6||
tvám | tā́m | agne | ubháyān | ví | vidvā́n / véṣi | pra-pitvé | mánuṣaḥ | yajatra || abhi-pitvé | mánave | śā́syaḥ | bhūḥ / marmr̥jényaḥ | uśík-bhiḥ | ná | akráḥ ||1.189.7||
ávocāma | ni-vácanāni | asmin / mā́nasya | sūnúḥ | sahasāné | agnaú || vayám | sahásram | ŕ̥ṣi-bhiḥ | sanema / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.189.8||
//11//.

-rv_2:5/12- (rv_1,190)
anarvā́ṇam | vr̥ṣabhám | mandrá-jihvam / bŕ̥haspátim | vardhaya | návyam | arkaíḥ || gāthānyàḥ | su-rúcaḥ | yásya | devā́ḥ / ā-śr̥ṇvánti | návamānasya | mártāḥ ||1.190.1||
tám | r̥tvíyāḥ | úpa | vā́caḥ | sacante / sárgaḥ | ná | yáḥ | deva-yatā́m | ásarji || bŕ̥haspátiḥ | sáḥ | hí | áñjaḥ | várāṁsi / ví-bhvā | ábhavat | sám | r̥té | mātaríśvā ||1.190.2||
úpa-stutim | námasaḥ | út-yatim | ca / ślókam | yaṁsat | savitā́-iva | prá | bāhū́ íti || asyá | krátvā | ahanyàḥ | yáḥ | ásti / mr̥gáḥ | ná | bhīmáḥ | arakṣásaḥ | túviṣmān ||1.190.3||
asyá | ślókaḥ | diví | īyate | pr̥thivyā́m / átyaḥ | ná | yaṁsat | yakṣa-bhŕ̥t | ví-cetāḥ || mr̥gā́ṇām | ná | hetáyaḥ | yánti | ca | imā́ḥ / bŕ̥haspáteḥ | áhi-māyān | abhí | dyū́n ||1.190.4||
yé | tvā | deva | usrikám | mányamānāḥ / pāpā́ḥ | bhadrám | upa-jī́vanti | pajrā́ḥ || ná | duḥ-dhyè | ánu | dadāsi | vāmám / bŕ̥haspate | cáyase | ít | píyārum ||1.190.5||
//12//.

-rv_2:5/13-
su-praítuḥ | su-yávasaḥ | ná | pánthāḥ / duḥ-niyántuḥ | pári-prītaḥ | ná | mitráḥ || anarvā́ṇaḥ | abhí | yé | cákṣate | naḥ / ápi-vr̥tāḥ | apa-ūrṇuvántaḥ | asthuḥ ||1.190.6||
sám | yám | stúbhaḥ | avánayaḥ | ná | yánti / samudrám | ná | sravátaḥ | ródha-cakrāḥ || sáḥ | vidvā́n | ubháyam | caṣṭe | antáḥ / bŕ̥haspátiḥ | táraḥ | ā́paḥ | ca | gŕ̥dhraḥ ||1.190.7||
evá | maháḥ | tuvi-jātáḥ | túviṣmān / bŕ̥haspátiḥ | vr̥ṣabháḥ | dhāyi | deváḥ || sáḥ | naḥ | stutáḥ | vīrá-vat | dhātu | gó-mat / vidyā́ma | iṣám | vr̥jánam | jīrá-dānum ||1.190.8||
//13//.

-rv_2:5/14- (rv_1,191)
káṅkataḥ | ná | káṅkataḥ / átho íti | satīná-kaṅkataḥ || dvaú | íti | plúṣī íti | íti / ní | adŕ̥ṣṭāḥ | alipsata ||1.191.1||
adŕ̥ṣṭān | hanti | ā-yatī́ / átho íti | hanti | parā-yatī́ || átho íti | ava-ghnatī́ | hanti / átho íti | pinaṣṭi | piṁṣatī́ ||1.191.2||
śarā́saḥ | kúśarāsaḥ / darbhā́saḥ | sairyā́ḥ | utá || mauñjā́ḥ | adŕ̥ṣṭāḥ | vairiṇā́ḥ / sárve | sākám | ní | alipsata ||1.191.3||
ní | gā́vaḥ | go-sthé | asadan / ní | mr̥gā́saḥ | avikṣata || ní | ketávaḥ | jánānām / ní | adŕ̥ṣṭāḥ | alipsata ||1.191.4||
eté | ūm̐ íti | tyé | práti | adr̥śran / pra-doṣám | táskarāḥ-iva || ádr̥ṣṭāḥ | víśva-dr̥ṣṭāḥ / práti-buddhāḥ | abhūtana ||1.191.5||
//14//.

-rv_2:5/15-
dyaúḥ | vaḥ | pitā́ | pr̥thivī́ | mātā́ / sómaḥ | bhrā́tā | áditiḥ | svásā || ádr̥ṣṭāḥ | víśva-dr̥ṣṭāḥ / tíṣṭhata | iláyata | sú | kam ||1.191.6||
yé | áṁsyāḥ | yé | áṅgyāḥ / sūcī́kāḥ | yé | pra-kaṅkatā́ḥ || ádr̥ṣṭāḥ | kím | caná | ihá | vaḥ / sárve | sākám | ní | jasyata ||1.191.7||
út | purástāt | sū́ryaḥ | eti / viśvá-dr̥ṣṭaḥ | adr̥ṣṭa-hā́ || adŕ̥ṣṭān | sárvān | jambháyan / sárvāḥ | ca | yātu-dhānyàḥ ||1.191.8||
út | apaptat | asaú | sū́ryaḥ / purú | víśvāni | jū́rvan || ādityáḥ | párvatebhyaḥ / viśvá-dr̥ṣṭaḥ | adr̥ṣṭa-hā́ ||1.191.9||
sū́rye | viṣám | ā́ | sajāmi / dŕ̥tim | súrā-vataḥ | gr̥hé || sáḥ | cit | nú | ná | marāti | nó íti / vayám | marāma | āré | asya / yójanam | hari-sthā́ḥ | mádhu / tvā | madhulā́ | cakāra ||1.191.10||
//15//.

-rv_2:5/16-
iyattikā́ | śakuntikā́ / sakā́ | jaghāsa | te | viṣám || só íti | cit | nú | ná | marāti | nó íti / vayám | marāma | āré | asya / yójanam | hari-sthā́ḥ | mádhu / tvā | madhulā́ | cakāra ||1.191.11||
tríḥ | saptá | viṣpuliṅgakā́ḥ / viṣásya | púṣyam | akṣan || tā́ḥ | cit | nú | ná | maranti | nó íti / vayám | marāma | āré | asya / yójanam | hari-sthā́ḥ | mádhu / tvā | madhulā́ | cakāra ||1.191.12||
navānā́m | navatīnā́m / viṣásya | rópuṣīṇām || sárvāsām | agrabham | nā́ma / āré | asya | yójanam / hari-sthā́ḥ | mádhu | tvā | madhulā́ | cakāra ||1.191.13||
tríḥ | saptá | mayūryàḥ / saptá | svásāraḥ | agrúvaḥ || tā́ḥ | te | viṣám | ví | jabhrire / udakám | kumbhínīḥ-iva ||1.191.14||
iyattakáḥ | kuṣumbhakáḥ / takám | bhinadmi | áśmanā || tátaḥ | viṣám | prá | vavr̥te / párācīḥ | ánu | sam-vátaḥ ||1.191.15||
kuṣumbhakáḥ | tát | abravīt / giréḥ | pra-vartamānakáḥ || vŕ̥ścikasya | arasám | viṣám / arasám | vr̥ścika | te | viṣám ||1.191.16||
//16//.

Maṇḍala 2

-rv_2:5/17- (rv_2,1)
tvám | agne | dyú-bhiḥ | tvám | āśuśukṣáṇiḥ / tvám | at-bhyáḥ | tvám | áśmanaḥ | pári || tvám | vánebhyaḥ | tvám | óṣadhībhyaḥ / tvám | nr̥ṇā́m | nr̥-pate | jāyase | śúciḥ ||2.1.1||
táva | agne | hotrám | táva | potrám | r̥tvíyam / táva | neṣṭrám | tvám | agnít | r̥ta-yatáḥ || táva | pra-śāstrám | tvám | adhvari-yasi / brahmā́ | ca | ási | gr̥há-patiḥ | ca | naḥ | dáme ||2.1.2||
tvám | agne | índraḥ | vr̥ṣabháḥ | satā́m | asi / tvám | víṣṇuḥ | uru-gāyáḥ | namasyàḥ || tvám | brahmā́ | rayi-vít | brahmaṇaḥ | pate / tvám | vidhartaríti vi-dhartaḥ | sacase | púram-dhyā ||2.1.3||
tvám | agne | rā́jā | váruṇaḥ | dhr̥tá-vrataḥ / tvám | mitráḥ | bhavasi | dasmáḥ | ī́ḍyaḥ || tvám | aryamā́ | sát-patiḥ | yásya | sam-bhújam / tvám | áṁśaḥ | vidáthe | deva | bhājayúḥ ||2.1.4||
tvám | agne | tváṣṭā | vidhaté | su-vī́ryam / táva | gnā́vaḥ | mitra-mahaḥ | sa-jātyàm || tvám | āśu-hémā | rariṣe | su-áśvyam / tvám | narā́m | śárdhaḥ | asi | puru-vásuḥ ||2.1.5||
//17//.

-rv_2:5/18-
tvám | agne | rudráḥ | ásuraḥ | maháḥ | diváḥ / tvám | śárdhaḥ | mā́rutam | pr̥kṣáḥ | īśiṣe || tvám | vā́taiḥ | aruṇaíḥ | yāsi | śam-gayáḥ / tvám | pūṣā́ | vidhatáḥ | pāsi | nú | tmánā ||2.1.6||
tvám | agne | draviṇaḥ-dā́ḥ | aram-kŕ̥te / tvám | deváḥ | savitā́ | ratna-dhā́ḥ | asi || tvám | bhágaḥ | nr̥-pate | vásvaḥ | īśiṣe / tvám | pāyúḥ | dáme | yáḥ | te | ávidhat ||2.1.7||
tvā́m | agne | dáme | ā́ | viśpátim | víśaḥ / tvā́m | rā́jānam | su-vidátram | r̥ñjate || tvám | víśvāni | su-anīka | patyase / tvám | sahásrāṇi | śatā́ | dáśa | práti ||2.1.8||
tvā́m | agne | pitáram | iṣṭí-bhiḥ | náraḥ / tvā́m | bhrātrā́ya | śámyā | tanū-rúcam || tvám | putráḥ | bhavasi | yáḥ | te | ávidhat / tvám | sákhā | su-śévaḥ | pāsi | ā-dhŕ̥ṣaḥ ||2.1.9||
tvám | agne | r̥bhúḥ | āké | namasyàḥ / tvám | vā́jasya | kṣu-mátaḥ | rāyáḥ | īśiṣe || tvám | ví | bhāsi | ánu | dhakṣi | dāváne / tvám | vi-śíkṣuḥ | asi | yajñám | ā-tániḥ ||2.1.10||
//18//.

-rv_2:5/19-
tvám | agne | áditiḥ | deva | dāśúṣe / tvám | hótrā | bhā́ratī | vardhase | girā́ || tvám | íḷā | śatá-himā | asi | dákṣase / tvám | vr̥tra-hā́ | vasu-pate | sárasvatī ||2.1.11||
tvám | agne | sú-bhr̥taḥ | ut-tamám | váyaḥ / táva | spārhé | várṇe | ā́ | sam-dŕ̥śi | śríyaḥ || tvám | vā́jaḥ | pra-táraṇaḥ | br̥hán | asi / tvám | rayíḥ | bahuláḥ | viśvátaḥ | pr̥thúḥ ||2.1.12||
tvā́m | agne | ādityā́saḥ | āsyàm / tvā́m | jihvā́m | śúcayaḥ | cakrire | kave || tvā́m | rāti-sā́caḥ | adhvaréṣu | saścire / tvé íti | devā́ḥ | havíḥ | adanti | ā́-hutam ||2.1.13||
tvé íti | agne | víśve | amŕ̥tāsaḥ | adrúhaḥ / āsā́ | devā́ḥ | havíḥ | adanti | ā́-hutam || tváyā | mártāsaḥ | svadante | ā-sutím / tvám | gárbhaḥ | vīrúdhām | jajñiṣe | śúciḥ ||2.1.14||
tvám | tā́n | sám | ca | práti | ca | asi | majmánā / ágne | su-jāta | prá | ca | deva | ricyase || pr̥kṣáḥ | yát | átra | mahinā́ | ví | te | bhúvat | ánu | dyā́vāpr̥thivī́ íti | ródasī íti | ubhé íti ||2.1.15||
yé | stotŕ̥-bhyaḥ | gó-agrām | áśva-peśasam / ágne | rātím | upa-sr̥jánti | sūráyaḥ || asmā́n | ca | tā́n | ca | prá | hí | néṣi | vásyaḥ | ā́ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.1.16||
//19//.

-rv_2:5/20- (rv_2,2)
yajñéna | vardhata | jātá-vedasam / agním | yajadhvam | havíṣā | tánā | girā́ || sam-idhānám | su-prayásam | svàḥ-naram / dyukṣám | hótāram | vr̥jáneṣu | dhūḥ-sádam ||2.2.1||
abhí | tvā | náktīḥ | uṣásaḥ | vavāśire / ágne | vatsám | ná | svásareṣu | dhenávaḥ || diváḥ-iva | ít | aratíḥ | mā́nuṣā | yugā́ / ā́ | kṣápaḥ | bhāsi | puru-vāra | sam-yátaḥ ||2.2.2||
táṁ | devā́ḥ | budhné | rájasaḥ | su-dáṁsasam / diváḥpr̥thivyóḥ | aratím | ní | erire || rátham-iva | védyam | śukrá-śociṣam / agním | mitrám | ná | kṣitíṣu | pra-śáṁsyam ||2.2.3||
tám | ukṣámāṇam | rájasi | své | ā́ | dáme / candrám-iva | su-rúcam | hvāré | ā́ | dadhuḥ || pŕ̥śnyāḥ | patarám | citáyantam | akṣá-bhiḥ / pātháḥ | ná | pāyúm | jánasī íti | ubhé íti | ánu ||2.2.4||
sáḥ | hótā | víśvam | pári | bhūtu | adhvarám / tám | ūm̐ íti | havyaíḥ | mánuṣaḥ | r̥ñjate | girā́ || hiri-śipráḥ | vr̥dhasānā́su | járbhurat / dyaúḥ | ná | stŕ̥-bhiḥ | citayat | ródasī íti | ánu ||2.2.5||
//20//.

-rv_2:5/21-
sáḥ | naḥ | revát | sam-idhānáḥ | svastáye / sam-dadasvā́n | rayím | asmā́su | dīdihi || ā́ | naḥ | kr̥ṇuṣva | suvitā́ya | ródasī íti / ágne | havyā́ | mánuṣaḥ | deva | vītáye ||2.2.6||
dā́ḥ | naḥ | agne | br̥hatáḥ | dā́ḥ | sahasríṇaḥ / duráḥ | ná | vā́jam | śrútyai | ápa | vr̥dhi || prā́cī íti | dyā́vāpr̥thivī́ íti | bráhmaṇā | kr̥dhi / svàḥ | ná | śukrám | uṣásaḥ | ví | didyutaḥ ||2.2.7||
sáḥ | idhānáḥ | uṣásaḥ | rā́myāḥ | ánu / svàḥ | ná | dīdet | aruṣéṇa | bhānúnā || hótrābhiḥ | agníḥ | mánuṣaḥ | su-adhvaráḥ / rā́jā | viśā́m | átithiḥ | cā́ruḥ | āyáve ||2.2.8||
evá | naḥ | agne | amŕ̥teṣu | pūrvya / dhī́ḥ | pīpāya | br̥hát-diveṣu | mā́nuṣā || dúhānā | dhenúḥ | vr̥jáneṣu | kāráve / tmánā | śatínam | puru-rū́pam | iṣáṇi ||2.2.9||
vayám | agne | árvatā | vā́ | su-vī́ryam / bráhmaṇā | vā́ | citayema | jánān | áti || asmā́kam | dyumnám | ádhi | páñca | kr̥ṣṭíṣu / uccā́ | svàḥ | ná | śuśucīta | dustáram ||2.2.10||
sáḥ | naḥ | bodhi | sahasya | pra-śáṁsyaḥ / yásmin | su-jātā́ḥ | iṣáyanta | sūráyaḥ || yám | agne | yajñám | upa-yánti | vājínaḥ / nítye | toké | dīdi-vā́ṁsam | své | dáme ||2.2.11||
ubháyāsaḥ | jāta-vedaḥ | syāma | te / stotā́raḥ | agne | sūráyaḥ | ca | śármaṇi || vásvaḥ | rāyáḥ | puru-candrásya | bhū́yasaḥ / prajā́-vataḥ | su-apatyásya | śagdhi | naḥ ||2.2.12||
yé | stotŕ̥-bhyaḥ | gó-agrām | áśva-peśasam / ágne | rātím | upa-sr̥jánti | sūráyaḥ || asmā́n | ca | tā́n | ca | prá | hí | néṣi | vásyaḥ | ā́ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.2.13||
//21//.

-rv_2:5/22- (rv_2,3)
sám-iddhaḥ | agníḥ | ní-hitaḥ | pr̥thivyā́m / pratyáṅ | víśvāni | bhúvanāni | asthāt || hótā | pāvakáḥ | pra-dívaḥ | su-medhā́ḥ / deváḥ | devā́n | yajatu | agníḥ | árhan ||2.3.1||
nárāśáṁsaḥ | práti | dhā́māni | añján / tisráḥ | dívaḥ | práti | mahnā́ | su-arcíḥ || ghr̥ta-prúṣā | mánasā | havyám | undán / mūrdhán | yajñásya | sám | anaktu | devā́n ||2.3.2||
īḷitáḥ | agne | mánasā | naḥ | árhan / devā́n | yakṣi | mā́nuṣāt | pū́rvaḥ | adyá || sáḥ | ā́ | vaha | marútām | śárdhaḥ | ácyutam / índram | naraḥ | barhi-sádam | yajadhvam ||2.3.3||
déva | barhiḥ | várdhamānam | su-vī́ram / stīrṇám | rāyé | su-bháram | védī íti | asyā́m || ghr̥téna | aktám | vasavaḥ | sīdata | idám / víśve | devāḥ | ādityāḥ | yajñíyāsaḥ ||2.3.4||
ví | śrayantām | urviyā́ | hūyámānāḥ / dvā́raḥ | devī́ḥ | supra-ayanā́ḥ | námaḥ-bhiḥ || vyácasvatīḥ | ví | prathantām | ajuryā́ḥ / várṇam | punānā́ḥ | yaśásam | su-vī́ram ||2.3.5||
//22//.

-rv_2:5/23-
sādhú | ápāṁsi | sanátā | naḥ | ukṣité íti / uṣásānáktā | vayyā̀-iva | raṇvité íti || tántum | tatám | saṁváyantī íti sam-váyantī | samīcī́ íti sam-īcī́ / yajñásya | péśaḥ | sudúghe íti su-dúghe | páyasvatī íti ||2.3.6||
daívyā | hótārā | prathamā́ | vidúḥ-tarā / r̥jú | yakṣataḥ | sám | r̥cā́ | vapúḥ-tarā || devā́n | yájantau | r̥tu-thā́ | sám | añjataḥ / nā́bhā | pr̥thivyā́ḥ | ádhi | sā́nuṣu | triṣú ||2.3.7||
sárasvatī | sādháyantī | dhíyam | naḥ / íḷā | devī́ | bhā́ratī | viśvá-tūrtiḥ || tisráḥ | devī́ḥ | svadháyā | barhíḥ | ā́ | idám / ácchidram | pāntu | śaraṇám | ni-sádya ||2.3.8||
piśáṅga-rūpaḥ | su-bháraḥ | vayaḥ-dhā́ḥ / śruṣṭī́ | vīráḥ | jāyate | devá-kāmaḥ || pra-jā́m | tváṣṭā | ví | syatu | nā́bhim | asmé íti / átha | devā́nām | ápi | etu | pā́thaḥ ||2.3.9||
vánaspátiḥ | ava-sr̥ján | úpa | sthāt / agníḥ | havíḥ | sūdayāti | prá | dhībhíḥ || trídhā | sám-aktam | nayatu | pra-jānán / devébhyaḥ | daívyaḥ | śamitā́ | úpa | havyám ||2.3.10||
ghr̥tám | mimikṣe | ghr̥tám | asya | yóniḥ / ghr̥té | śritáḥ | ghr̥tám | ūm̐ íti | asya | dhā́ma || anu-svadhám | ā́ | vaha | mādáyasva / svā́hā-kr̥tam | vr̥ṣabha | vakṣi | havyám ||2.3.11||
//23//.

-rv_2:5/24- (rv_2,4)
huvé | vaḥ | su-dyótmānam | su-vr̥ktím / viśā́m | agním | átithim | su-prayásam || mitráḥ-iva | yáḥ | didhiṣā́yyaḥ | bhū́t / deváḥ | ā́-deve | jáne | jātá-vedāḥ ||2.4.1||
imám | vidhántaḥ | apā́m | sadhá-sthe / dvitā́ | adadhuḥ | bhŕ̥gavaḥ | vikṣú | āyóḥ || eṣáḥ | víśvāni | abhí | astu | bhū́ma / devā́nām | agníḥ | aratíḥ | jīrá-aśvaḥ ||2.4.2||
agním | devā́saḥ | mā́nuṣīṣu | vikṣú / priyám | dhuḥ | kṣeṣyántaḥ | ná | mitrám || sáḥ | dīdayat | uśatī́ḥ | ū́rmyāḥ | ā́ / dakṣā́yyaḥ | yáḥ | dā́svate | dáme | ā́ ||2.4.3||
asyá | raṇvā́ | svásya-iva | puṣṭíḥ / sám-dr̥ṣṭiḥ | asya | hiyānásya | dhákṣoḥ || ví | yáḥ | bháribhrat | óṣadhīṣu | jihvā́m / átyaḥ | ná | ráthyaḥ | dodhavīti | vā́rān ||2.4.4||
ā́ | yát | me | ábhvam | vanádaḥ | pánanta / uśík-bhyaḥ | ná | amimīta | várṇam || sáḥ | citréṇa | cikite | rám-su | bhāsā́ / jujurvā́n | yáḥ | múhuḥ | ā́ | yúvā | bhū́t ||2.4.5||
//24//.

-rv_2:5/25-
ā́ | yáḥ | vánā | tatr̥ṣāṇáḥ | ná | bhā́ti / vā́ḥ | ná | pathā́ | ráthyā-iva | svānīt || kr̥ṣṇá-adhvā | tápuḥ | raṇváḥ | ciketa / dyaúḥ-iva | smáyamānaḥ | nábhaḥ-bhiḥ ||2.4.6||
sáḥ | yáḥ | ví | ásthāt | abhí | dhákṣat | urvī́ṁ / paśúḥ | ná | eti | sva-yúḥ | ágopāḥ || agníḥ | śocíṣmān | atasā́ni | uṣṇán / kr̥ṣṇá-vyathiḥ | asvadayat | ná | bhū́ma ||2.4.7||
nú | te | pū́rvasya | ávasaḥ | ádhi-itau / tr̥tī́ye | vidáthe | mánma | śaṁsi || asmé íti | agne | saṁyát-vīram | br̥hántam / kṣu-mántam | vā́jam | su-apatyám | rayím | dāḥ ||2.4.8||
tváyā | yáthā | gr̥tsa-madā́saḥ | agne / gúhā | vanvántaḥ | úparān | abhí | syúríti syúḥ || su-vī́rāsaḥ | abhimāti-sáhaḥ / smát | sūrí-bhyaḥ | gr̥ṇaté | tát | váyaḥ | dhāḥ ||2.4.9||
//25//.

-rv_2:5/26- (rv_2,5)
hótā | ajaniṣṭa | cétanaḥ / pitā́ | pitŕ̥-bhyaḥ | ūtáye || pra-yákṣan | jényam | vásu / śakéma | vājínaḥ | yámam ||2.5.1||
ā́ | yásmin | saptá | raśmáyaḥ / tatā́ḥ | yajñásya | netári || manuṣvát | daívyam | aṣṭamám / pótā | víśvam | tát | invati ||2.5.2||
dadhanvé | vā | yát | īm | ánu / vócat | bráhmāṇi | véḥ | ūm̐ íti | tát || pári | víśvāni | kā́vyā / nemíḥ | cakrám-iva | abhavat ||2.5.3||
sākám | hí | śúcinā | śúciḥ / pra-śāstā́ | krátunā | ájani || vidvā́n | asya | vratā́ | dhruvā́ / vayā́ḥ-iva | ánu | rohate ||2.5.4||
tā́ḥ | asya | várṇam | āyúvaḥ / néṣṭuḥ | sacanta | dhenávaḥ || kuvít | tisŕ̥-bhyaḥ | ā́ | váram / svásāraḥ | yā́ḥ | idám | yayúḥ ||2.5.5||
yádi | mātúḥ | úpa | svásā / ghr̥tám | bhárantī | ásthita || tā́sām | adhvaryúḥ | ā́-gatau / yávaḥ | vr̥ṣṭī́-iva | modate ||2.5.6||
sváḥ | svā́ya | dhā́yase / kr̥ṇutā́m | r̥tvík | r̥tvíjam || stómam | yajñám | ca | ā́t | áram / vanéma | rarimá | vayám ||2.5.7||
yáthā | vidvā́n | áram | kárat / víśvebhyaḥ | yajatébhyaḥ || ayám | agne | tvé íti | ápi / yám | yajñám | cakr̥má | vayám ||2.5.8||
//26//.

-rv_2:5/27- (rv_2,6)
imā́m | me | agne | sam-ídham / imā́m | upa-sádam | vaneríti vaneḥ || imā́ḥ | ūm̐ íti | sú | śrudhi | gíraḥ ||2.6.1||
ayā́ | te | agne | vidhema / ū́rjaḥ | napāt | áśvam-iṣṭe || enā́ | su-ukténa | su-jāta ||2.6.2||
tám | tvā | gīḥ-bhíḥ | gírvaṇasam / draviṇasyúm | draviṇaḥ-daḥ || saparyéma | saparyávaḥ ||2.6.3||
sáḥ | bodhi | sūríḥ | maghá-vā / vásu-pate | vásu-dāvan || yuyodhí | asmát | dvéṣāṁsi ||2.6.4||
sáḥ | naḥ | vr̥ṣṭím | diváḥ | pári / sáḥ | naḥ | vā́jam | anarvā́ṇam || sáḥ | naḥ | sahasríṇīḥ | íṣaḥ ||2.6.5||
ī́ḷānāya | avasyáve / yáviṣṭha | dūta | naḥ | girā́ || yájiṣṭha | hotaḥ | ā́ | gahi ||2.6.6||
antáḥ | hí | agne | ī́yase / vidvā́n | jánma | ubháyā | kave || dūtáḥ | jányā-iva | mítryaḥ ||2.6.7||
sáḥ | vidvā́n | ā́ | ca | piprayaḥ / yákṣi | cikitvaḥ | ānuṣák || ā́ | ca | asmín | satsi | barhíṣi ||2.6.8||
//27//.

-rv_2:5/28- (rv_2,7)
śréṣṭham | yaviṣṭha | bhārata / ágne | dyu-mántam | ā́ | bhara || váso íti | puru-spŕ̥ham | rayím ||2.7.1||
mā́ | naḥ | árātiḥ | īśata / devásya | mártyasya | ca || párṣi | tásyāḥ | utá | dviṣáḥ ||2.7.2||
víśvāḥ | utá | tváyā | vayám / dhā́rāḥ | udanyā̀ḥ-iva || áti | gāhemahi | dvíṣaḥ ||2.7.3||
śúciḥ | pāvaka | vándyaḥ / ágne | br̥hát | ví | rocase || tvám | ghr̥tébhiḥ | ā́-hutaḥ ||2.7.4||
tvám | naḥ | asi | bhārata / ágne | vaśā́bhiḥ | ukṣá-bhiḥ || aṣṭā́-padībhiḥ | ā́-hutaḥ ||2.7.5||
drú-annaḥ | sarpíḥ-āsutiḥ / pratnáḥ | hótā | váreṇyaḥ || sáhasaḥ | putráḥ | ádbhutaḥ ||2.7.6||
//28//.

-rv_2:5/29- (rv_2,8)
vājayán-iva | nú | ráthān / yógān | agnéḥ | úpa | stuhi || yaśáḥ-tamasya | mīḷhúṣaḥ ||2.8.1||
yáḥ | su-nītháḥ | dadāśúṣe / ajuryáḥ | jaráyan | arím || cā́ru-pratīkaḥ | ā́-hutaḥ ||2.8.2||
yáḥ | ūm̐ íti | śriyā́ | dámeṣu | ā́ / doṣā́ | uṣási | pra-śasyáte || yásya | vratám | ná | mī́yate ||2.8.3||
ā́ | yáḥ | svàḥ | ná | bhānúnā / citráḥ | vi-bhā́ti | arcíṣā || añjānáḥ | ajáraiḥ | abhí ||2.8.4||
átrim | ánu | sva-rā́jyam / agním | ukthā́ni | vavr̥dhuḥ || víśvāḥ | ádhi | śríyaḥ | dadhe ||2.8.5||
agnéḥ | índrasya | sómasya / devā́nām | ūtí-bhiḥ | vayám || áriṣyantaḥ | sacemahi | abhí | syāma | pr̥tanyatáḥ ||2.8.6||
//29//.

-rv_2:6/1- (rv_2,9)
ní | hótā | hotr̥-sádane | vídānaḥ / tveṣáḥ | dīdi-vā́n | asadat | su-dákṣaḥ || ádabdhavrata-pramatiḥ | vásiṣṭhaḥ / sahasram-bharáḥ | śúci-jihvaḥ | agníḥ ||2.9.1||
tvám | dūtáḥ | tvám | ūm̐ íti | naḥ | paraḥ-pā́ḥ / tvám | vásyaḥ | ā́ | vr̥ṣabha | pra-netā́ || ágne | tokásya | naḥ | táne | tanū́nām / ápra-yucchan | dī́dyat | bodhi | gopā́ḥ ||2.9.2||
vidhéma | té | paramé | jánman | agne / vidhéma | stómaiḥ | ávare | sadhá-sthe || yásmāt | yóneḥ | ut-ā́ritha | yáje | tám / prá | tvé íti | havī́ṁṣi | juhure | sám-iddhe ||2.9.3||
ágne | yájasva | havíṣā | yájīyān / śruṣṭī́ | deṣṇám | abhí | gr̥ṇīhi | rā́dhaḥ || tvám | hí | ási | rayi-pátiḥ | rayīṇā́m / tvám | śukrásya | vácasaḥ | manótā ||2.9.4||
ubháyam | te | ná | kṣīyate | vasavyàm / divé-dive | jā́yamānasya | dasma || kr̥dhí | kṣu-mántam | jaritā́ram | agne / kr̥dhí | pátim | su-apatyásya | rāyáḥ ||2.9.5||
sáḥ | enā́ | ánīkena | su-vidátraḥ | asmé íti / yáṣṭā | devā́n | ā́-yajiṣṭhaḥ | svastí || ádabdhaḥ | gopā́ḥ | utá | naḥ | paraḥ-pā́ḥ / ágne | dyu-mát | utá | revát | didīhi ||2.9.6||
//1//.

-rv_2:6/2- (rv_2,10)
johū́traḥ | agníḥ | prathamáḥ | pitā́-iva / iḷáḥ | padé | mánuṣā | yát | sám-iddhaḥ || śríyam | vásānaḥ | amŕ̥taḥ | ví-cetāḥ / marmr̥jényaḥ | śravasyàḥ | sáḥ | vājī́ ||2.10.1||
śruyā́ḥ | agníḥ | citrá-bhānuḥ | hávam | me / víśvābhiḥ | gīḥ-bhíḥ | amŕ̥taḥ | ví-cetāḥ || śyāvā́ | rátham | vahataḥ | róhitā | vā / utá | aruṣā́ | áha | cakre | ví-bhr̥traḥ ||2.10.2||
uttānā́yām | ajanayan | sú-sūtam / bhúvat | agníḥ | puru-péśāsu | gárbhaḥ || śíriṇāyām | cit | aktúnā | máhaḥ-bhiḥ / ápari-vr̥taḥ | vasati | prá-cetāḥ ||2.10.3||
jígharmi | agním | havíṣā | ghr̥téna / prati-kṣiyántam | bhúvanāni | víśvā || pr̥thúm | tiraścā́ | váyasā | br̥hántam / vyáciṣṭham | ánnaiḥ | rabhasám | dŕ̥śānam ||2.10.4||
ā́ | viśvátaḥ | pratyáñcam | jigharmi / arakṣásā | mánasā | tát | juṣeta || márya-śrīḥ | spr̥hayát-varṇaḥ | agníḥ / ná | abhi-mŕ̥śe | tanvā̀ | járbhurāṇaḥ ||2.10.5||
jñeyā́ḥ | bhāgám | sahasānáḥ | váreṇa / tvā́-dūtāsaḥ | manu-vát | vadema || ánūnam | agním | juhvā̀ | vacasyā́ / madhu-pŕ̥cam | dhana-sā́ḥ | johavīmi ||2.10.6||
//2//.

-rv_2:6/3- (rv_2,11)
śrudhí | hávam | indra | mā́ | riṣaṇyaḥ / syā́ma | te | dāváne | vásūnām || imā́ḥ | hí | tvā́m | ū́rjaḥ | vardháyanti / vasu-yávaḥ | síndhavaḥ | ná | kṣárantaḥ ||2.11.1||
sr̥jáḥ | mahī́ḥ | indra | yā́ḥ | ápinvaḥ / pári-sthitāḥ | áhinā | śūra | pūrvī́ḥ || ámartyam | cit | dāsám | mányamānam / áva | abhinat | ukthaíḥ | vavr̥dhānáḥ ||2.11.2||
ukthéṣu | ít | nú | śūra | yéṣu | cākán / stómeṣu | indra | rudríyeṣu | ca || túbhya | ít | etā́ḥ | yā́su | mandasānáḥ / prá | vāyáve | sisrate | ná | śubhrā́ḥ ||2.11.3||
śubhrám | nú | te | śúṣmam | vardháyantaḥ / śubhrám | vájram | bāhvóḥ | dádhānāḥ || śubhráḥ | tvám | indra | vavr̥dhānáḥ | asmé íti / dā́sīḥ | víśaḥ | sū́ryeṇa | sahyāḥ ||2.11.4||
gúhā | hitám | gúhyam | gūḷhám | ap-sú / ápi-vr̥tam | māyínam | kṣiyántam || utó íti | apáḥ | dyā́m | tastabhvā́ṁsam / áhan | áhim | śūra | vīryèṇa ||2.11.5||
//3//.

-rv_2:6/4-
stáva | nú | te | indra | pūrvyā́ | mahā́ni / utá | stavāma | nū́tanā | kr̥tā́ni || stáva | vájram | bāhvóḥ | uśántam / stáva | hárī íti | sū́ryasya | ketū́ íti ||2.11.6||
hárī íti | nú | te | indra | vājáyantā / ghr̥ta-ścútam | svārám | asvārṣṭām || ví | samanā́ | bhū́miḥ | aprathiṣṭa / áraṁsta | párvataḥ | cit | sariṣyán ||2.11.7||
ní | párvataḥ | sādi | ápra-yucchan / sám | mātŕ̥-bhiḥ | vāvaśānáḥ | akrān || dūré | pāré | vā́ṇīm | vardháyantaḥ / índra-iṣitām | dhamánim | paprathan | ní ||2.11.8||
índraḥ | mahā́m | síndhum | ā-śáyānam / māyā-vínam | vr̥trám | asphurat | níḥ || árejetām | ródasī íti | bhiyāné íti / kánikradataḥ | vŕ̥ṣṇaḥ | asya | vájrāt ||2.11.9||
ároravīt | vŕ̥ṣṇaḥ | asya | vájraḥ / ámānuṣam | yát | mā́nuṣaḥ | ni-jū́rvāt || ní | māyínaḥ | dānavásya | māyā́ḥ / ápādayat | papi-vā́n | sutásya ||2.11.10||
//4//.

-rv_2:6/5-
píba-piba | ít | indra | śūra | sómam / mándantu | tvā́ | mandínaḥ | sutā́saḥ || pr̥ṇántaḥ | te | kukṣī́ íti | vardhayantu / itthā́ | sutáḥ | pauráḥ | índram | āva ||2.11.11||
tvé íti | indra | ápi | abhūma | víprāḥ / dhíyam | vanema | r̥ta-yā́ | sápantaḥ || avasyávaḥ | dhīmahi | prá-śastim / sadyáḥ | te | rāyáḥ | dāváne | syāma ||2.11.12||
syā́ma | té | te | indra | yé | te | ūtī́ / avasyávaḥ | ū́rjam | vardháyantaḥ || śuṣmín-tamam | yám | cākánāma | deva / asmé íti | rayím | rāsi | vīrá-vantam ||2.11.13||
rā́si | kṣáyam | rā́si | mitrám | asmé íti / rā́si | śárdhaḥ | indra | mā́rutam | naḥ || sa-jóṣasaḥ | yé | ca | mandasānā́ḥ / prá | vāyávaḥ | pānti | ágra-nītim ||2.11.14||
vyántu | ít | nú | yéṣu | mandasānáḥ / tr̥pát | sómam | pāhi | drahyát | indra || asmā́n | sú | pr̥t-sú | ā́ | tarutra / ávardhayaḥ | dyā́m | br̥hát-bhiḥ | arkaíḥ ||2.11.15||
//5//.

-rv_2:6/6-
br̥hántaḥ | ít | nú | yé | te | tarutra / ukthébhiḥ | vā | sumnám | ā-vívāsān || str̥ṇānā́saḥ | barhíḥ | pastyà-vat / tvā́-ūtāḥ | ít | indra | vā́jam | agman ||2.11.16||
ugréṣu | ít | nú | śūra | mandasānáḥ / trí-kadrukeṣu | pāhi | sómam | indra || pra-dódhuvat | śmáśruṣu | prīṇānáḥ / yāhí | hári-bhyām | sutásya | pītím ||2.11.17||
dhiṣvá | śávaḥ | śūra | yéna | vr̥trám / ava-ábhinat | dā́num | aurṇa-vābhám || ápa | avr̥ṇoḥ | jyótiḥ | ā́ryāya / ní | savyatáḥ | sādi | dásyuḥ | indra ||2.11.18||
sánema | yé | te | ūtí-bhiḥ | tárantaḥ / víśvāḥ | spŕ̥dhaḥ | ā́ryeṇa | dásyūn || asmábhyam | tát | tvāṣṭrám | viśvá-rūpam / árandhayaḥ | sākhyásya | tritā́ya ||2.11.19||
asyá | suvānásya | mandínaḥ | tritásya / ní | árbudam | vavr̥dhānáḥ | astarítyastaḥ || ávartayat | sū́ryaḥ | ná | cakrám / bhinát | valám | índraḥ | áṅgirasvān ||2.11.20||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.11.21||
//6//.

-rv_2:6/7- (rv_2,12)
yáḥ | jātáḥ | evá | prathamáḥ | mánasvān / deváḥ | devā́n | krátunā | pari-ábhūṣat || yásya | śúṣmāt | ródasī íti | ábhyasetām / nr̥mṇásya | mahnā́ | sáḥ | janāsaḥ | índraḥ ||2.12.1||
yáḥ | pr̥thivī́m | vyáthamānām | ádr̥ṁhat / yáḥ | párvatān | prá-kupitān | áramṇāt || yáḥ | antárikṣam | vi-mamé | várīyaḥ / yáḥ | dyā́m | ástabhnāt | sáḥ | janāsaḥ | índraḥ ||2.12.2||
yáḥ | hatvā́ | áhim | áriṇāt | saptá | síndhūn / yáḥ | gā́ḥ | ut-ā́jat | apa-dhā́ | valásya || yáḥ | áśmanoḥ | antáḥ | agním | jajā́na / sam-vŕ̥k | samát-su | sáḥ | janāsaḥ | índraḥ ||2.12.3||
yéna | imā́ | víśvā | cyávanā | kr̥tā́ni / yáḥ | dā́sam | várṇam | ádharam | gúhā | ákarítyákaḥ || śvaghnī́-iva | yáḥ | jigīvā́n | lakṣám | ā́dat / aryáḥ | puṣṭā́ni | sáḥ | janāsaḥ | índraḥ ||2.12.4||
yám | sma | pr̥cchánti | kúha | sáḥ | íti | ghorám / utá | īm | āhuḥ | ná | eṣáḥ | asti | íti | enam || sáḥ | aryáḥ | puṣṭī́ḥ | víjaḥ-iva | ā́ | mināti / śrát | asmai | dhatta | sáḥ | janāsaḥ | índraḥ ||2.12.5||
//7//.

-rv_2:6/8-
yáḥ | radhrásya | coditā́ | yáḥ | kr̥śásya / yáḥ | brahmáṇaḥ | nā́dhamānasya | kīréḥ || yuktá-grāvṇaḥ | yáḥ | avitā́ | su-śipráḥ / sutá-somasya | sáḥ | janāsaḥ | índraḥ ||2.12.6||
yásya | áśvāsaḥ | pra-díśi | yásya | gā́vaḥ / yásya | grā́māḥ | yásya | víśve | ráthāsaḥ || yáḥ | sū́ryam | yáḥ | uṣásam | jajā́na / yáḥ | apā́m | netā́ | sáḥ | janāsaḥ | índraḥ ||2.12.7||
yám | krándasī íti | saṁyatī́ íti sam-yatī́ | vihváyete íti vi-hváyete / páre | ávare | ubháyāḥ | amítrāḥ || samānám | cit | rátham | ātasthi-vā́ṁsā / nā́nā | havete íti | sáḥ | janāsaḥ | índraḥ ||2.12.8||
yásmāt | ná | r̥té | vi-jáyante | jánāsaḥ / yám | yúdhyamānāḥ | ávase | hávante || yáḥ | víśvasya | prati-mā́nam | babhū́va / yáḥ | acyuta-cyút | sáḥ | janāsaḥ | índraḥ ||2.12.9||
yáḥ | śáśvataḥ | máhi | énaḥ | dádhānān / ámanyamānān | śárvā | jaghā́na || yáḥ | śárdhate | ná | anu-dádāti | śr̥dhyā́m / yáḥ | dásyoḥ | hantā́ | sáḥ | janāsaḥ | índraḥ ||2.12.10||
//8//.

-rv_2:6/9-
yáḥ | śámbaram | párvateṣu | kṣiyántam / catvāriṁśyā́m | śarádi | anu-ávindat || ojāyámānam | yáḥ | áhim | jaghā́na / dā́num | śáyānam | sáḥ | janāsaḥ | índraḥ ||2.12.11||
yáḥ | saptá-raśmiḥ | vr̥ṣabháḥ | túviṣmān / ava-ásr̥jat | sártave | saptá | síndhūn || yáḥ | rauhiṇám | ásphurat | vájra-bāhuḥ / dyā́m | ā-róhantam | sáḥ | janāsaḥ | índraḥ ||2.12.12||
dyā́vā | cit | asmai | pr̥thivī́ íti | namete íti / śúṣmāt | cit | asya | párvatāḥ | bhayante || yáḥ | soma-pā́ḥ | ni-citáḥ | vájra-bāhuḥ / yáḥ | vájra-hastaḥ | sáḥ | janāsaḥ | índraḥ ||2.12.13||
yáḥ | sunvántam | ávati | yáḥ | pácantam / yáḥ | śáṁsantam | yáḥ | śaśamānám | ūtī́ || yásya | bráhma | várdhanam | yásya | sómaḥ / yásya | idám | rā́dhaḥ | sáḥ | janāsaḥ | índraḥ ||2.12.14||
yáḥ | sunvaté | pácate | dudhráḥ | ā́ | cit / vā́jam | dárdarṣi | sáḥ | kíla | asi | satyáḥ || vayám | te | indra | viśváha | priyā́saḥ / su-vī́rāsaḥ | vidátham | ā́ | vadema ||2.12.15||
//9//.

-rv_2:6/10- (rv_2,13)
r̥túḥ | jánitrī | tásyāḥ | apáḥ | pári / makṣú | jātáḥ | ā́ | aviśat | yā́su | várdhate || tát | āhanā́ḥ | abhavat | pipyúṣī | páyaḥ / aṁśóḥ | pīyū́ṣam | prathamám | tát | ukthyàm ||2.13.1||
sadhrī́ | īm | ā́ | yanti | pári | bíbhratīḥ | páyaḥ / viśvá-psnyāya | prá | bharanta | bhójanam || samānáḥ | ádhvā | pra-vátām | anu-syáde / yáḥ | tā́ | ákr̥ṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.2||
ánu | ékaḥ | vadati | yát | dádāti | tát / rūpā́ | minán | tát-apāḥ | ékaḥ | īyate || víśvāḥ | ékasya | vi-núdaḥ | titikṣate / yáḥ | tā́ | ákr̥ṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.3||
pra-jā́bhyaḥ | puṣṭím | vi-bhájantaḥ | āsate / rayím-iva | pr̥ṣṭhám | pra-bhávantam | ā-yaté || ásinvan | dáṁṣṭraiḥ | pitúḥ | atti | bhójanam / yáḥ | tā́ | ákr̥ṇoḥ | prathamám | sáḥ | asi | ukthyàḥ ||2.13.4||
ádha | akr̥ṇoḥ | pr̥thivī́m | sam-dŕ̥śe | divé / yáḥ | dhautīnā́m | ahi-han | áriṇak | patháḥ || tám | tvā | stómebhiḥ | udá-bhiḥ | ná | vājínam / devám | devā́ḥ | ajanan | sáḥ | asi | ukthyàḥ ||2.13.5||
//10//.

-rv_2:6/11-
yáḥ | bhójanam | ca | dáyase | ca | várdhanam / ārdrā́t | ā́ | śúṣkam | mádhu-mat | dudóhitha || sáḥ | śeva-dhím | ní | dadhiṣe | vivásvati / víśvasya | ékaḥ | īśiṣe | sáḥ | asi | ukthyàḥ ||2.13.6||
yáḥ | puṣpíṇīḥ | ca | pra-svàḥ | ca | dhármaṇā / ádhi | dā́ne | ví | avánīḥ | ádhārayaḥ || yáḥ | ca | ásamāḥ | ájanaḥ | didyútaḥ | diváḥ / urúḥ | ūrvā́n | abhítaḥ | sáḥ | asi | ukthyàḥ ||2.13.7||
yáḥ | nārmarám | sahá-vasum | ní-hantave / pr̥kṣā́ya | ca | dāsá-veśāya | ca | ávahaḥ || ūrjáyantyāḥ | ápari-viṣṭam | āsyàm / utá | evá | adyá | puru-kr̥t | sáḥ | asi | ukthyàḥ ||2.13.8||
śatám | vā | yásya | dáśa | sākám | ā́ | ádyaḥ / ékasya | śruṣṭaú | yát | ha | codám | ā́vitha || arajjaú | dásyūn | sám | unap | dabhī́taye / supra-avyàḥ | abhavaḥ | sáḥ | asi | ukthyàḥ ||2.13.9||
víśvā | ít | ánu | rodhanā́ḥ | asya | paúṁsyam / dadúḥ | asmai | dadhiré | kr̥tnáve | dhánam || ṣáṭ | astabhnāḥ | vi-stíraḥ | páñca | sam-dŕ̥śaḥ / pári | paráḥ | abhavaḥ | sáḥ | asi | ukthyàḥ ||2.13.10||
//11//.

-rv_2:6/12-
su-pravācanám | táva | vīra | vīryàm / yát | ékena | krátunā | vindáse | vásu || jātū́-sthirasya | prá | váyaḥ | sáhasvataḥ / yā́ | cakártha | sáḥ | indra | víśvā | asi | ukthyàḥ ||2.13.11||
áramayaḥ | sára-apasaḥ | tárāya | kám / turvī́taye | ca | vayyā̀ya | ca | srutím || nīcā́ | sántam | út | anayaḥ | parā-vŕ̥jam / prá | andhám | śroṇám | śraváyan | sáḥ | asi | ukthyàḥ ||2.13.12||
asmábhyam | tát | vaso íti | dānā́ya | rā́dhaḥ / sám | arthayasva | bahú | te | vasavyàm || índra | yát | citrám | śravasyā́ḥ | ánu | dyū́n / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.13.13||
//12//.

-rv_2:6/13- (rv_2,14)
ádhvaryavaḥ | bhárata | índrāya | sómam / ā́ | ámatrebhiḥ | siñcata | mádyam | ándhaḥ || kāmī́ | hí | vīráḥ | sádam | asya | pītím / juhóta | vŕ̥ṣṇe | tát | ít | eṣáḥ | vaṣṭi ||2.14.1||
ádhvaryavaḥ | yáḥ | apáḥ | vavri-vā́ṁsam / vr̥trám | jaghā́na | aśányā-iva | vr̥kṣám || tásmai | etám | bharata | tat-vaśā́ya / eṣáḥ | índraḥ | arhati | pītím | asya ||2.14.2||
ádhvaryavaḥ | yáḥ | dŕ̥bhīkam | jaghā́na / yáḥ | gā́ḥ | ut-ā́jat | ápa | hí | valám | váríti váḥ || tásmai | etám | antárikṣe | ná | vā́tam / índram | sómaiḥ | ā́ | ūrṇuta | jū́ḥ | ná | vástraiḥ ||2.14.3||
ádhvaryavaḥ | yáḥ | úraṇam | jaghā́na / náva | cakhvā́ṁsam | navatím | ca | bāhū́n || yáḥ | árbudam | áva | nīcā́ | babādhé / tám | índram | sómasya | bhr̥thé | hinota ||2.14.4||
ádhvaryavaḥ | yáḥ | sú | áśnam | jaghā́na / yáḥ | śúṣṇam | aśúṣam | yáḥ | ví-aṁsam || yáḥ | píprum | námucim | yáḥ | rudhi-krā́m / tásmai | índrāya | ándhasaḥ | juhota ||2.14.5||
ádhvaryavaḥ | yáḥ | śatám | śámbarasya / púraḥ | bibhéda | áśmanā-iva | pūrvī́ḥ || yáḥ | varcínaḥ | śatám | índraḥ | sahásram / apa-ávapat | bhárata | sómam | asmai ||2.14.6||
//13//.

-rv_2:6/14-
ádhvaryavaḥ | yáḥ | śatám | ā́ | sahásram / bhū́myāḥ | upá-sthe | ávapat | jaghanvā́n || kútsasya | āyóḥ | atithi-gvásya | vīrā́n / ní | ávr̥ṇak | bhárata | sómam | asmai ||2.14.7||
ádhvaryavaḥ | yát | naraḥ | kāmáyādhve / śruṣṭī́ | váhantaḥ | naśatha | tát | índre || gábhasti-pūtam | bharata | śrutā́ya / índrāya | sómam | yajyavaḥ | juhota ||2.14.8||
ádhvaryavaḥ | kártana | śruṣṭím | asmai / váne | ní-pūtam | váne | út | nayadhvam || juṣāṇáḥ | hástyam | abhí | vāvaśe | vaḥ / índrāya | sómam | madirám | juhota ||2.14.9||
ádhvaryavaḥ | páyasā | ū́dhaḥ | yáthā | góḥ / sómebhiḥ | īm | pr̥ṇata | bhojám | índram || véda | ahám | asya | ní-bhr̥tam | me | etát / dítsantam | bhū́yaḥ | yajatáḥ | ciketa ||2.14.10||
ádhvaryavaḥ | yáḥ | divyásya | vásvaḥ / yáḥ | pā́rthivasya | kṣámyasya | rā́jā || tám | ū́rdaram | ná | pr̥ṇata | yávena / índram | sómebhiḥ | tát | ápaḥ | vaḥ | astu ||2.14.11||
asmábhyam | tát | vaso íti | dānā́ya | rā́dhaḥ / sám | arthayasva | bahú | te | vasavyàm || índra | yát | citrám | śravasyā́ḥ | ánu | dyū́n / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.14.12||
//14//.

-rv_2:6/15- (rv_2,15)
prá | gha | nú | asya | mahatáḥ | mahā́ni / satyā́ | satyásya | káraṇāni | vocam || trí-kadrukeṣu | apibat | sutásya / asyá | máde | áhim | índraḥ | jaghāna ||2.15.1||
avaṁśé | dyā́m | astabhāyat | br̥hántam / ā́ | ródasī íti | apr̥ṇat | antárikṣam || sáḥ | dhārayat | pr̥thivī́m | papráthat | ca / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.2||
sádma-iva | prā́caḥ | ví | mimāya | mā́naiḥ / vájreṇa | khā́ni | atr̥ṇat | nadī́nām || vŕ̥thā | asr̥jat | pathí-bhiḥ | dīrgha-yāthaíḥ / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.3||
sáḥ | pra-voḷhr̥̄́n | pari-gátya | dabhī́teḥ / víśvam | adhāk | ā́yudham | iddhé | agnaú || sám | góbhiḥ | áśvaiḥ | asr̥jat | ráthebhiḥ / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.4||
sáḥ | īm | mahī́m | dhúnim | étoḥ | aramṇāt / sáḥ | asnātr̥̄́n | apārayat | svastí || té | ut-snā́ya | rayím | abhí | prá | tasthuḥ / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.5||
//15//.

-rv_2:6/16-
sáḥ | údañcam | síndhum | ariṇāt | mahi-tvā́ / vájreṇa | ánaḥ | uṣásaḥ | sám | pipeṣa || ajavásaḥ | javínībhiḥ | vi-vr̥ścán / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.6||
sáḥ | vidvā́n | apa-gohám | kanī́nām | āvíḥ | bhávan | út | atiṣṭhat | parā-vŕ̥k || práti | śroṇáḥ | sthāt | ví | anák | acaṣṭa / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.7||
bhinát | valám | áṅgiraḥ-bhiḥ | gr̥ṇānáḥ / ví | párvatasya | dr̥ṁhitā́ni | airat || riṇák | ródhāṁsi | kr̥trímāṇi | eṣām / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.8||
svápnena | abhi-úpya | cúmurim | dhúnim | ca / jaghántha | dásyum | prá | dabhī́tim | āvaḥ || rambhī́ | cit | átra | vivide | híraṇyam / sómasya | tā́ | máde | índraḥ | cakāra ||2.15.9||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.15.10||
//16//.

-rv_2:6/17- (rv_2,16)
prá | vaḥ | satā́m | jyéṣṭha-tamāya | su-stutím / agnaú-iva | sam-idhāné | havíḥ | bhare || índram | ajuryám | jaráyantam | ukṣitám / sanā́t | yúvānam | ávase | havāmahe ||2.16.1||
yásmāt | índrāt | br̥hatáḥ | kím | caná | īm | r̥té / víśvāni | asmin | sám-bhr̥tā | ádhi | vīryā̀ || jaṭháre | sómam | tanvì | sáhaḥ | máhaḥ / háste | vájram | bhárati | śīrṣáṇi | krátum ||2.16.2||
ná | kṣoṇī́bhyām | pari-bhvè | te | indriyám / ná | samudraíḥ | párvataiḥ | indra | te | ráthaḥ || ná | te | vájram | ánu | aśnoti | káḥ | caná / yát | āśú-bhiḥ | pátasi | yójanā | purú ||2.16.3||
víśve | hí | asmai | yajatā́ya | dhr̥ṣṇáve / krátum | bháranti | vr̥ṣabhā́ya | sáścate || vŕ̥ṣā | yajasva | havíṣā | vidúḥ-taraḥ / píba | indra | sómam | vr̥ṣabhéṇa | bhānúnā ||2.16.4||
vŕ̥ṣṇaḥ | kóśaḥ | pavate | mádhvaḥ | ūrmíḥ / vr̥ṣabhá-annāya | vr̥ṣabhā́ya | pā́tave || vŕ̥ṣaṇā | adhvaryū́ íti | vr̥ṣabhā́saḥ | ádrayaḥ / vŕ̥ṣaṇam | sómam | vr̥ṣabhā́ya | susvati ||2.16.5||
//17//.

-rv_2:6/18-
vŕ̥ṣā | te | vájraḥ | utá | te | vŕ̥ṣā | ráthaḥ / vŕ̥ṣaṇā | hárī íti | vr̥ṣabhā́ṇi | ā́yudhā || vŕ̥ṣṇaḥ | mádasya | vr̥ṣabha | tvám | īśiṣe / índra | sómasya | vr̥ṣabhásya | tr̥pṇuhi ||2.16.6||
prá | te | nā́vam | ná | sámane | vacasyúvam / bráhmaṇā | yāmi | sávaneṣu | dádhr̥ṣiḥ || kuvít | naḥ | asyá | vácasaḥ | ni-bódhiṣat / índram | útsam | ná | vásunaḥ | sicāmahe ||2.16.7||
purā́ | sam-bādhā́t | abhí | ā́ | vavr̥tsva | naḥ / dhenúḥ | ná | vatsám | yávasasya | pipyúṣī || sakŕ̥t | sú | te | sumatí-bhiḥ | śatakrato íti śata-krato / sám | pátnībhiḥ | ná | vŕ̥ṣaṇaḥ | nasīmahi ||2.16.8||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.16.9||
//18//.

-rv_2:6/19- (rv_2,17)
tát | asmai | návyam | aṅgirasvát | arcata / śúṣmāḥ | yát | asya | pratná-thā | ut-ī́rate || víśvā | yát | gotrā́ | sáhasā | pári-vr̥tā / máde | sómasya | dr̥ṁhitā́ni | aírayat ||2.17.1||
sáḥ | bhūtu | yáḥ | ha | prathamā́ya | dhā́yase / ójaḥ | mímānaḥ | mahimā́nam | ā́ | átirat || śū́raḥ | yáḥ | yut-sú | tanvàm | pari-vyáta / śīrṣáṇi | dyā́m | mahinā́ | práti | amuñcata ||2.17.2||
ádha | akr̥ṇoḥ | prathamám | vīryàm | mahát / yát | asya | ágre | bráhmaṇā | śúṣmam | aírayaḥ || rathe-sthéna | hári-aśvena | ví-cyutāḥ / prá | jīráyaḥ | sisrate | sadhryàk | pŕ̥thak ||2.17.3||
ádha | yáḥ | víśvā | bhúvanā | abhí | majmánā / īśāna-kŕ̥t | prá-vayāḥ | abhí | ávardhata || ā́t | ródasī íti | jyótiṣā | váhniḥ | ā́ | atanot / sī́vyan | támāṁsi | dúdhitā | sám | avyayat ||2.17.4||
sáḥ | prācī́nān | párvatān | dr̥ṁhat | ójasā / adharācī́nam | akr̥ṇot | apā́m | ápaḥ || ádhārayat | pr̥thivī́m | viśvá-dhāyasam / ástabhnāt | māyáyā | dyā́m | ava-srásaḥ ||2.17.5||
//19//.

-rv_2:6/20-
sáḥ | asmai | áram | bāhú-bhyām | yám | pitā́ | ákr̥ṇot / víśvasmāt | ā́ | janúṣaḥ | védasaḥ | pári || yéna | pr̥thivyā́m | ní | krívim | śayádhyai / vájreṇa | hatvī́ | ávr̥ṇak | tuvi-svániḥ ||2.17.6||
amājū́ḥ-iva | pitróḥ | sácā | satī́ / samānā́t | ā́ | sádasaḥ | tvā́m | iye | bhágam || kr̥dhí | pra-ketám | úpa | māsi | ā́ | bhara / daddhí | bhāgám | tanvàḥ | yéna | mamáhaḥ ||2.17.7||
bhojám | tvā́m | indra | vayám | huvema / dadíḥ | tvám | indra | ápāṁsi | vā́jān || aviḍḍhí | indra | citráyā | naḥ | ūtī́ / kr̥dhí | vr̥ṣan | indra | vásyasaḥ | naḥ ||2.17.8||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.17.9||
//20//.

-rv_2:6/21- (rv_2,18)
prātáríti | ráthaḥ | návaḥ | yoji | sásniḥ / cátuḥ-yugaḥ | tri-kaśáḥ | saptá-raśmiḥ || dáśa-aritraḥ | manuṣyàḥ | svaḥ-sā́ḥ / sáḥ | iṣṭí-bhiḥ | matí-bhiḥ | ráṁhyaḥ | bhūt ||2.18.1||
sáḥ | asmai | áram | prathamám | sáḥ | dvitī́yam / utó íti | tr̥tī́yam | mánuṣaḥ | sáḥ | hótā || anyásyāḥ | gárbham | anyé | ūm̐ íti | jananta / sáḥ | anyébhiḥ | sacate | jényaḥ | vŕ̥ṣā ||2.18.2||
hárī íti | nú | kam | ráthe | índrasya | yojam / ā-yaí | su-ukténa | vácasā | návena || mó íti | sú | tvā́m | átra | bahávaḥ | hí | víprāḥ / ní | rīraman | yájamānāsaḥ | anyé ||2.18.3||
ā́ | dvā́bhyām | hári-bhyām | indra | yāhi / ā́ | catúḥ-bhiḥ | ā́ | ṣaṭ-bhíḥ | hūyámānaḥ || ā́ | aṣṭābhíḥ | daśá-bhiḥ | soma-péyam / ayám | sutáḥ | su-makha | mā́ | mŕ̥dhaḥ | karíti kaḥ ||2.18.4||
ā́ | viṁśatyā́ | triṁśátā | yāhi | arvā́ṅ / ā́ | catvāriṁśátā | hári-bhiḥ | yujānáḥ || ā́ | pañcāśátā | su-ráthebhiḥ | indra / ā́ | ṣaṣṭyā́ | saptatyā́ | soma-péyam ||2.18.5||
//21//.

-rv_2:6/22-
ā́ | aśītyā́ | navatyā́ | yāhi | arvā́ṅ / ā́ | śaténa | hári-bhiḥ | uhyámānaḥ || ayám | hí | te | śuná-hotreṣu | sómaḥ / índra / tvā-yā́ | pári-siktaḥ | mádāya ||2.18.6||
máma | bráhma | indra | yāhi | áccha / víśvā | hárī íti | dhurí | dhiṣva | ráthasya || puru-trā́ | hí | vi-hávyaḥ | babhū́tha / asmín | śūra | sávane | mādayasva ||2.18.7||
ná | me | índreṇa | sakhyám | ví | yoṣat / asmábhyam | asya | dákṣiṇā | duhīta || úpa | jyéṣṭhe | várūthe | gábhastau / prāyé-prāye | jigīvā́ṁsaḥ | syāma ||2.18.8||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.18.9||
//22//.

-rv_2:6/23- (rv_2,19)
ápāyi | asyá | ándhasaḥ | mádāya / mánīṣiṇaḥ | suvānásya | práyasaḥ || yásmin | índraḥ | pra-dívi | vavr̥dhānáḥ / ókaḥ | dadhé | brahmaṇyántaḥ | ca | náraḥ ||2.19.1||
asyá | mandānáḥ | mádhvaḥ | vájra-hastaḥ / áhim | índraḥ | arṇaḥ-vŕ̥tam | ví | vr̥ścat || prá | yát | váyaḥ | ná | svásarāṇi | áccha / práyāṁsi | ca | nadī́nām | cákramanta ||2.19.2||
sáḥ | mā́hinaḥ | índraḥ | árṇaḥ | apā́m / prá | airayat | ahi-hā́ | áccha | samudrám || ájanayat | sū́ryam | vidát | gā́ḥ / aktúnā | áhnām | vayúnāni | sādhat ||2.19.3||
sáḥ | apratī́ni | mánave | purū́ṇi / índraḥ | dāśat | dāśúṣe | hánti | vr̥trám || sadyáḥ | yáḥ | nŕ̥-bhyaḥ | atasā́yyaḥ | bhū́t / paspr̥dhānébhyaḥ | sū́ryasya | sātaú ||2.19.4||
sáḥ | sunvaté | índraḥ | sū́ryam / ā́ | deváḥ | riṇak | mártyāya | stavā́n || ā́ | yát | rayím | guhát-avadyam | asmai / bhárat | áṁśam | ná | étaśaḥ | daśasyán ||2.19.5||
//23//.

-rv_2:6/24-
sáḥ | randhayat | sa-dívaḥ | sā́rathaye / śúṣṇam | aśúṣam | kúyavam | kútsāya || dívaḥ-dāsāya | navatím | ca | náva / índraḥ | púraḥ | ví | airat | śámbarasya ||2.19.6||
evá | te | indra | ucátham | ahema / śravasyā́ | ná | tmánā | vājáyantaḥ || aśyā́ma | tát | sā́ptam | āśuṣāṇā́ḥ / nanámaḥ | vádhaḥ | ádevasya | pīyóḥ ||2.19.7||
evá | te | gr̥tsa-madā́ḥ | śūra | mánma / avasyávaḥ | ná | vayúnāni | takṣuḥ || brahmaṇyántaḥ | indra | te | návīyaḥ / íṣam | ū́rjam | su-kṣitím | sumnám | aśyuḥ ||2.19.8||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.19.9||
//24//.

-rv_2:6/25- (rv_2,20)
vayám | te | váyaḥ | indra | viddhí | sú | naḥ / prá | bharāmahe | vāja-yúḥ | ná | rátham || vipanyávaḥ | dī́dhyataḥ | manīṣā́ / sumnám | íyakṣantaḥ | tvā́-vataḥ | nr̥̄́n ||2.20.1||
tvám | naḥ | indra | tvā́bhiḥ | ūtī́ / tvā-yatáḥ | abhiṣṭi-pā́ | asi | jánān || tvám | ináḥ | dāśúṣaḥ | varūtā́ / itthā́-dhīḥ | abhí | yáḥ | nákṣati | tvā ||2.20.2||
sáḥ | naḥ | yúvā | índraḥ | johū́traḥ | sákhā / śiváḥ | narā́m | astu | pātā́ || yáḥ | śáṁsantam | yáḥ | śaśamānám | ūtī́ / pácantam | ca | stuvántam | ca | pra-néṣat ||2.20.3||
tám | ūm̐ íti | stuṣe | índram | tám | gr̥ṇīṣe / yásmin | purā́ | vavr̥dhúḥ | śāśadúḥ | ca || sáḥ | vásvaḥ | kā́mam | pīparat | iyānáḥ / brahmaṇyatáḥ | nū́tanasya | āyóḥ ||2.20.4||
sáḥ | áṅgirasām | ucáthā | jujuṣvā́n / bráhma | tūtot | índraḥ | gātúm | iṣṇán || muṣṇán | uṣásaḥ | sū́ryeṇa | stavā́n / áśnasya | cit | śiśnathat | pūrvyā́ṇi ||2.20.5||
//25//.

-rv_2:6/26-
sáḥ | ha | śrutáḥ | índraḥ | nā́ma | deváḥ / ūrdhváḥ | bhuvat | mánuṣe | dasmá-tamaḥ || áva | priyám | arśasānásya | sahvā́n / śíraḥ | bharat | dāsásya | svadhā́-vān ||2.20.6||
sáḥ | vr̥tra-hā́ | índraḥ | kr̥ṣṇá-yonīḥ / puram-daráḥ | dā́sīḥ | airayat | ví || ájanayat | mánave | kṣām | apáḥ | ca / satrā́ | śáṁsam | yájamānasya | tūtot ||2.20.7||
tásmai | tavasyàm | ánu | dāyi | satrā́ / índrāya | devébhiḥ | árṇa-sātau || práti | yát | asya | vájram | bāhvóḥ | dhúḥ / hatvī́ | dásyūn | púraḥ | ā́yasīḥ | ní | tārīt ||2.20.8||
nūnám | sā́ | te | práti | váram | jaritré / duhīyát | indra | dákṣiṇā | maghónī || śíkṣa | stotŕ̥-bhyaḥ | mā́ | áti | dhak | bhágaḥ | naḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.20.9||
//26//.

-rv_2:6/27- (rv_2,21)
viśva-jíte | dhana-jíte | svaḥ-jíte / satrā-jíte | nr̥-jíte | urvarā-jíte || aśva-jíte | go-jíte | ap-jíte | bhara / índrāya | sómam | yajatā́ya | haryatám ||2.21.1||
abhi-bhúve | abhi-bhaṅgā́ya | vanvaté / áṣāḷhāya | sáhamānāya | vedháse || tuvi-gráye | váhnaye | dustárītave / satrā-sáhe | námaḥ | índrāya | vocata ||2.21.2||
satrā-saháḥ | jana-bhakṣáḥ | janam-saháḥ / cyávanaḥ | yudhmáḥ | ánu | jóṣam | ukṣitáḥ || vr̥tam-cayáḥ | sáhuriḥ | vikṣú | āritáḥ / índrasya | vócam | prá | kr̥tā́ni | vīryā̀ ||2.21.3||
ananu-dáḥ | vr̥ṣabháḥ | dódhataḥ | vadháḥ / gambhīráḥ | r̥ṣváḥ | ásamaṣṭa-kāvyaḥ || radhra-codáḥ | śnáthanaḥ | vīḷitáḥ | pr̥thúḥ / índraḥ | su-yajñáḥ | uṣásaḥ | svàḥ | janat ||2.21.4||
yajñéna | gātúm | ap-túraḥ | vividrire / dhíyaḥ | hinvānā́ḥ | uśíjaḥ | manīṣíṇaḥ || abhi-svárā | ni-sádā | gā́ḥ | avasyávaḥ / índre | hinvānā́ḥ | dráviṇāni | āśata ||2.21.5||
índra | śréṣṭhāni | dráviṇāni | dhehi / cíttim | dákṣasya | subhaga-tvám | asmé íti || póṣam | rayīṇā́m | áriṣṭim | tanū́nām / svādmā́nam | vācáḥ | sudina-tvám | áhnām ||2.21.6||
//27//.

-rv_2:6/28- (rv_2,22)
trí-kadrukeṣu | mahiṣáḥ | yáva-āśiram | tuvi-śúṣmaḥ / tr̥pát | sómam | apibat / víṣṇunā | sutám | yáthā | ávaśat || sáḥ | īm | mamāda | máhi | kárma | kártave | mahā́m | urúm / sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.1||
ádha | tvíṣi-mān | abhí | ójasā | krívim | yudhā́ | abhavat / ā́ | ródasī íti | apr̥ṇat | asya | majmánā | prá | vavr̥dhe || ádhatta | anyám | jaṭháre | prá | īm | aricyata / sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.2||
sākám | jātáḥ | krátunā | sākám | ójasā | vavakṣitha / sākám | vr̥ddháḥ | vīryaìḥ | sasahíḥ | mŕ̥dhaḥ | ví-carṣaṇiḥ || dā́tā | rā́dhaḥ | stuvaté | kā́myam | vásu / sáḥ | enam | saścat | deváḥ | devám | satyám | índram | satyáḥ | índuḥ ||2.22.3||
táva | tyát | náryam | nr̥to íti | ápaḥ | indra / prathamám | pūrvyám | diví | pra-vā́cyam | kr̥tám || yát | devásya | śávasā | prá | áriṇāḥ | ásum | riṇán | apáḥ || bhúvat | víśvam | abhí | ádevam | ójasā / vidā́t | ū́rjam | śatá-kratuḥ | vidā́t | íṣam ||2.22.4||
//28//.

-rv_2:6/29- (rv_2,23)
gaṇā́nām | tvā | gaṇá-patim | havāmahe / kavím | kavīnā́m | upamáśravaḥ-tamam || jyeṣṭha-rā́jam | bráhmaṇām | brahmaṇaḥ | pate / ā́ | naḥ | śr̥ṇván | ūtí-bhiḥ | sīda | sádanam ||2.23.1||
devā́ḥ | cit | te | asurya | prá-cetasaḥ / bŕ̥haspate | yajñíyam | bhāgám | ānaśuḥ || usrā́ḥ-iva | sū́ryaḥ | jyótiṣā | maháḥ / víśveṣām | ít | janitā́ | bráhmaṇām | asi ||2.23.2||
ā́ | vi-bā́dhya | pari-rápaḥ | támāṁsi | ca / jyótiṣmantam | rátham | r̥tásya | tiṣṭhasi || bŕ̥haspate | bhīmám | amitra-dámbhanam / rakṣaḥ-hánam | gotra-bhídam | svaḥ-vídam ||2.23.3||
sunītí-bhiḥ | nayasi | trā́yase | jánam / yáḥ | túbhyam | dā́śāt | ná | tám | áṁhaḥ | aśnavat || brahma-dvíṣaḥ | tápanaḥ | manyu-mī́ḥ | asi / bŕ̥haspate | máhi | tát | te | mahi-tvanám ||2.23.4||
ná | tám | áṁhaḥ | ná | duḥ-itám | kútaḥ | caná / ná | árātayaḥ | titiruḥ | ná | dvayāvínaḥ || víśvāḥ | ít | asmāt | dhvarásaḥ | ví | bādhase / yám | su-gopā́ḥ | rákṣasi | brahmaṇaḥ | pate ||2.23.5||
//29//.

-rv_2:6/30-
tvám | naḥ | gopā́ḥ | pathi-kŕ̥t | vi-cakṣaṇáḥ / táva | vratā́ya | matí-bhiḥ | jarāmahe || bŕ̥haspate | yáḥ | naḥ | abhí | hváraḥ | dadhé | svā́ | tám | marmartu | ducchúnā | hárasvatī ||2.23.6||
utá | vā | yáḥ | naḥ | marcáyāt | ánāgasaḥ / arātī-vā́ | mártaḥ | sānukáḥ | vŕ̥kaḥ || bŕ̥haspate | ápa | tám | vartaya | patháḥ / su-gám | naḥ | asyaí | devá-vītaye | kr̥dhi ||2.23.7||
trātā́ram | tvā | tanū́nām | havāmahe / áva-spartaḥ | adhi-vaktā́ram | asma-yúm || bŕ̥haspate | deva-nídaḥ | ní | barhaya / mā́ | duḥ-évāḥ | út-taram | sumnám | út | naśan ||2.23.8||
tváyā | vayám | su-vŕ̥dhā | brahmaṇaḥ | pate / spārhā́ | vásu | manuṣyā̀ | ā́ | dadīmahi || yā́ḥ | naḥ | dūré | taḷítaḥ | yā́ḥ | árātayaḥ / abhí | sánti | jambháya | tā́ḥ | anapnásaḥ ||2.23.9||
tváyā | vayám | ut-tamám | dhīmahe | váyaḥ / bŕ̥haspate | pápriṇā | sásninā | yujā́ || mā́ | naḥ | duḥ-śáṁsaḥ | abhi-dipsúḥ | īśata / prá | su-śáṁsāḥ | matí-bhiḥ | tāriṣīmahi ||2.23.10||
//30//.

-rv_2:6/31-
ananu-dáḥ | vr̥ṣabháḥ | jágmiḥ | ā-havám / níḥ-taptā | śátrum | pŕ̥tanāsu | sasahíḥ || ási | satyáḥ | r̥ṇa-yā́ḥ | brahmaṇaḥ | pate / ugrásya | cit | damitā́ | vīḷu-harṣíṇaḥ ||2.23.11||
ádevena | mánasā | yáḥ | riṣaṇyáti / śāsā́m | ugráḥ | máyamānaḥ | jíghāṁsati || bŕ̥haspate | mā́ | práṇak | tásya | naḥ | vadháḥ / ní | karma | manyúm | duḥ-évasya | śárdhataḥ ||2.23.12||
bháreṣu | hávyaḥ | námasā | upa-sádyaḥ / gántā | vā́jeṣu | sánitā | dhánam-dhanam || víśvāḥ | ít | aryáḥ | abhi-dipsvàḥ | mŕ̥dhaḥ / bŕ̥haspátiḥ | ví | vavarha | ráthān-iva ||2.23.13||
téjiṣṭhayā | tapanī́ | rakṣásaḥ | tapa / yé | tvā | nidé | dadhiré | dr̥ṣṭá-vīryam || āvíḥ | tát | kr̥ṣva | yát | ásat | te | ukthyàm / bŕ̥haspate | ví | pari-rápaḥ | ardaya ||2.23.14||
bŕ̥haspate | áti | yát | aryáḥ | árhāt / dyu-mát | vi-bhā́ti | krátu-mat | jáneṣu || yát | dīdáyat | śávasā | r̥ta-prajāta / tát | asmā́su | dráviṇam | dhehi | citrám ||2.23.15||
//31//.

-rv_2:6/32-
mā́ | naḥ | stenébhyaḥ | yé | abhí | druháḥ | padé / nirāmíṇaḥ | ripávaḥ | ánneṣu | jagr̥dhúḥ || ā́ | devā́nām | óhate | ví | vráyaḥ | hr̥dí / bŕ̥haspate | ná | paráḥ | sā́mnaḥ | viduḥ ||2.23.16||
víśvebhyaḥ | hí | tvā | bhúvanebhyaḥ | pári / tváṣṭā | ájanat | sā́mnaḥ-sāmnaḥ | kavíḥ || sáḥ | r̥ṇa-cít | r̥ṇa-yā́ḥ | bráhmaṇaḥ | pátiḥ / druháḥ | hantā́ | maháḥ | r̥tásya | dhartári ||2.23.17||
táva | śriyé | ví | ajihīta | párvataḥ / gávām | gotrám | ut-ásr̥jaḥ | yát | aṅgiraḥ || índreṇa | yujā́ | támasā | pári-vr̥tam / bŕ̥haspate | níḥ | apā́m | aubjaḥ | arṇavám ||2.23.18||
bráhmaṇaḥ | pate | tvám | asyá | yantā́ / su-uktásya | bodhi | tánayam | ca | jinva || víśvam | tát | bhadrám | yát | ávanti | devā́ḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.23.19||
//32//.

-rv_2:7/1- (rv_2,24)
sáḥ | imā́m | aviḍḍhi | prá-bhr̥tim | yáḥ | ī́śiṣe / ayā́ | vidhema | návayā | mahā́ | girā́ || yáthā | naḥ | mīḍhvā́n | stávate | sákhā | táva / bŕ̥haspate | sī́sadhaḥ | sáḥ | utá | naḥ | matím ||2.24.1||
yáḥ | nántvāni | ánamat | ní | ójasā | utá / adardaḥ | manyúnā | śámbarāṇi | ví || prá | acyavayat | ácyutā | bráhmaṇaḥ | pátiḥ / ā́ | ca | áviśat | vásu-mantam | ví | párvatam ||2.24.2||
tát | devā́nām | devá-tamāya | kártvam / áśrathnan | dr̥ḷhā́ | ávradanta | vīḷitā́ || út | gā́ḥ | ājat | ábhinat | bráhmaṇā | valám / ágūhat | támaḥ | ví | acakṣayat | svà1ríti svàḥ ||2.24.3||
áśma-āsyam | avatám | bráhmaṇaḥ | pátiḥ / mádhu-dhāram | abhí | yám | ójasā | átr̥ṇat || tám | evá | víśve | papire | svaḥ-dŕ̥śaḥ / bahú | sākám | sisicuḥ | útsam | udríṇam ||2.24.4||
sánā | tā́ | kā́ | cit | bhúvanā | bhávītvā / māt-bhíḥ | śarát-bhiḥ | dúraḥ | varanta | vaḥ || áyatantā | carataḥ | anyát-anyat | ít / yā́ | cakā́ra | vayúnā | bráhmaṇaḥ | pátiḥ ||2.24.5||
//1//.

-rv_2:7/2-
abhi-nákṣantaḥ | abhí | yé | tám | ānaśúḥ / ni-dhím | paṇīnā́m | paramám | gúhā | hitám || té | vidvā́ṁsaḥ | prati-cákṣya | ánr̥tā | púnaḥ / yátaḥ | ūm̐ íti | ā́yan | tát | út | īyúḥ | ā-víśam ||2.24.6||
r̥tá-vānaḥ | prati-cákṣya | ánr̥tā | púnaḥ / ā́ | átaḥ | ā́ | tasthuḥ | kaváyaḥ | maháḥ | patháḥ || té | bāhú-bhyām | dhamitám | agním | áśmani / nákiḥ | sáḥ | asti | áraṇaḥ | juhúḥ | hí | tám ||2.24.7||
r̥tá-jyena | kṣipréṇa | bráhmaṇaḥ | pátiḥ / yátra | váṣṭi | prá | tát | aśnoti | dhánvanā || tásya | sādhvī́ḥ | íṣavaḥ | yā́bhiḥ | ásyati / nr̥-cákṣasaḥ | dr̥śáye | kárṇa-yonayaḥ ||2.24.8||
sáḥ | sam-nayáḥ | sáḥ | vi-nayáḥ | puráḥ-hitaḥ / sáḥ | sú-stutaḥ | sáḥ | yudhí | bráhmaṇaḥ | pátiḥ || cākṣmáḥ | yát | vā́jam | bhárate | matī́ | dhánā / ā́t | ít | sū́ryaḥ | tapati | tapyatúḥ | vŕ̥thā ||2.24.9||
vi-bhú | pra-bhú | prathamám | mehánā-vataḥ / bŕ̥haspáteḥ | su-vidátrāṇi | rā́dhyā || imā́ | sātā́ni | venyásya | vājínaḥ / yéna | jánāḥ | ubháye | bhuñjaté | víśaḥ ||2.24.10||
//2//.

-rv_2:7/3-
yáḥ | ávare | vr̥jáne | viśvá-thā | vi-bhúḥ / mahā́m | ūm̐ íti | raṇváḥ | śávasā | vavákṣitha || sáḥ | deváḥ | devā́n | práti | paprathe | pr̥thú / víśvā | ít | ūm̐ íti | tā́ | pari-bhū́ḥ | bráhmaṇaḥ | pátiḥ ||2.24.11||
víśvam | satyám | magha-vānā | yuvóḥ | ít / ā́paḥ | caná | prá | minanti | vratám | vām || áccha | indrābrahmaṇaspatī íti | havíḥ | naḥ / ánnam | yújā-iva | vājínā | jigātam ||2.24.12||
utá | ā́śiṣṭhāḥ | ánu | śr̥ṇvanti | váhnayaḥ / sabhéyaḥ | vípraḥ | bharate | matī́ | dhánā || vīḷu-dvéṣāḥ | ánu | váśā | r̥ṇám | ā-dadíḥ / sáḥ | ha | vājī́ | sam-ithé | bráhmaṇaḥ | pátiḥ ||2.24.13||
bráhmaṇaḥ | páteḥ | abhavat | yathā-vaśám / satyáḥ | manyúḥ | máhi | kárma | kariṣyatáḥ || yáḥ | gā́ḥ | ut-ā́jat | sáḥ | divé | ví | ca | abhajat / mahī́-iva | rītíḥ | śávasā | asarat | pŕ̥thak ||2.24.14||
bráhmaṇaḥ | pate | su-yámasya | viśváhā / rāyáḥ | syāma | rathyàḥ | váyasvataḥ || vīréṣu | vīrā́n | úpa | pr̥ṅdhi | naḥ | tvám / yát | ī́śānaḥ | bráhmaṇā | véṣi | me | hávam ||2.24.15||
bráhmaṇaḥ | pate | tvám | asyá | yantā́ / su-uktásya | bodhi | tánayam | ca | jinva || víśvam | tát | bhadrám | yát | ávanti | devā́ḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.24.16||
//3//.

-rv_2:7/4- (rv_2,25)
índhānaḥ | agním | vanavat | vanuṣyatáḥ / kr̥tá-brahmā | śūśuvat | rātá-havyaḥ | ít || jāténa | jātám | áti | sáḥ | prá | sarsr̥te / yám-yam | yújam | kr̥ṇuté | bráhmaṇaḥ | pátiḥ ||2.25.1||
vīrébhiḥ | vīrā́n | vanavat | vanuṣyatáḥ / góbhiḥ | rayím | paprathat | bódhati | tmánā || tokám | ca | tásya | tánayam | ca | vardhate / yám-yam | yújam | kr̥ṇuté | bráhmaṇaḥ | pátiḥ ||2.25.2||
síndhuḥ | ná | kṣódaḥ | śímī-vān | r̥ghāyatáḥ / vŕ̥ṣā-iva | vádhrīn | abhí | vaṣṭi | ójasā || agnéḥ-iva | prá-sitiḥ | ná | áha | vártave / yám-yam | yújam | kr̥ṇuté | bráhmaṇaḥ | pátiḥ ||2.25.3||
tásmai | arṣanti | divyā́ḥ | asaścátaḥ / sáḥ | sátva-bhiḥ | prathamáḥ | góṣu | gacchati || ánibhr̥ṣṭa-taviṣiḥ | hanti | ójasā / yám-yam | yújam | kr̥ṇuté | bráhmaṇaḥ | pátiḥ ||2.25.4||
tásmai | ít | víśve | dhunayanta | síndhavaḥ / ácchidrā | śárma | dadhire | purū́ṇi || devā́nām | sumné | su-bhágaḥ | sáḥ | edhate / yám-yam | yújam | kr̥ṇuté | bráhmaṇaḥ | pátiḥ ||2.25.5||
//4//.

-rv_2:7/5- (rv_2,26)
r̥júḥ | ít | śáṁsaḥ | vanavat | vanuṣyatáḥ / deva-yán | ít | ádeva-yantam | abhí | asat || supra-avī́ḥ | ít | vanavat | pr̥t-sú | dustáram / yájvā | ít | áyajyoḥ | ví | bhajāti | bhójanam ||2.26.1||
yájasva | vīra | prá | vihi | manāyatáḥ / bhadrám | mánaḥ | kr̥ṇuṣva | vr̥tra-tū́rye || havíḥ | kr̥ṇuṣva | su-bhágaḥ | yáthā | ásasi / bráhmaṇaḥ | páteḥ | ávaḥ | ā́ | vr̥ṇīmahe ||2.26.2||
sáḥ | ít | jánena | sáḥ | viśā́ | sáḥ | jánmanā / sáḥ | putraíḥ | vā́jam | bharate | dhánā | nŕ̥-bhiḥ || devā́nām | yáḥ | pitáram | ā-vívāsati / śraddhā́-manāḥ | havíṣā | bráhmaṇaḥ | pátim ||2.26.3||
yáḥ | asmai | havyaíḥ | ghr̥távat-bhiḥ | ávidhat / prá | tám | prācā́ | nayati | bráhmaṇaḥ | pátiḥ || uruṣyáti | īm | áṁhasaḥ | rákṣati | riṣáḥ / aṁhóḥ | cit | asmai | uru-cákriḥ | ádbhutaḥ ||2.26.4||
//5//.

-rv_2:7/6- (rv_2,27)
imā́ḥ | gíraḥ | ādityébhyaḥ | ghr̥tá-snūḥ / sanā́t | rā́ja-bhyaḥ | juhvā̀ | juhomi || śr̥ṇótu | mitráḥ | aryamā́ | bhágaḥ | naḥ / tuvi-jātáḥ | váruṇaḥ | dákṣaḥ | áṁśaḥ ||2.27.1||
imám | stómam | sá-kratavaḥ | me | adyá / mitráḥ | aryamā́ | váruṇaḥ | juṣanta || ādityā́saḥ | śúcayaḥ | dhā́ra-pūtāḥ / ávr̥jināḥ | anavadyā́ḥ | áriṣṭāḥ ||2.27.2||
té | ādityā́saḥ | urávaḥ | gabhīrā́ḥ / ádabdhāsaḥ | dípsantaḥ | bhūri-akṣā́ḥ || antáríti | paśyanti | vr̥jinā́ | utá | sādhú / sárvam | rā́ja-bhyaḥ | paramā́ | cit | ánti ||2.27.3||
dhāráyantaḥ | ādityā́saḥ | jágat | sthā́ḥ / devā́ḥ | víśvasya | bhúvanasya | gopā́ḥ || dīrghá-dhiyaḥ | rákṣamāṇāḥ | asuryàm / r̥tá-vānaḥ | cáyamānāḥ | r̥ṇā́ni ||2.27.4||
vidyā́m | ādityāḥ | ávasaḥ | vaḥ | asyá / yát | aryaman | bhayé | ā́ | cit | mayaḥ-bhú || yuṣmā́kam | mitrāvarúṇā | prá-nītau / pári | śvábhrā-iva | duḥ-itā́ni | vr̥jyām ||2.27.5||
//6//.

-rv_2:7/7-
su-gáḥ | hí | vaḥ | aryaman | mitra | pánthāḥ / anr̥kṣaráḥ | varuṇa | sādhúḥ | ásti || téna | ādityāḥ | ádhi | vocata | naḥ / yácchata | naḥ | duḥ-parihántu | śárma ||2.27.6||
pípartu | naḥ | áditiḥ | rā́ja-putrā / áti | dvéṣāṁsi | aryamā́ | su-gébhiḥ || br̥hát | mitrásya | váruṇasya | śárma / úpa | syāma | puru-vī́rāḥ | áriṣṭāḥ ||2.27.7||
tisráḥ | bhū́mīḥ | dhārayan | trī́n | utá | dyū́n / trī́ṇi | vratā́ | vidáthe | antáḥ | eṣām || r̥téna | ādityāḥ | máhi | vaḥ | mahi-tvám / tát | aryaman | varuṇa | mitra | cā́ru ||2.27.8||
trī́ | rocanā́ | divyā́ | dhārayanta / hiraṇyáyāḥ | śúcayaḥ | dhā́ra-pūtāḥ || ásvapna-jaḥ | ani-miṣā́ḥ | ádabdhāḥ / uru-śáṁsāḥ | r̥jáve | mártyāya ||2.27.9||
tvám | víśveṣām | varuṇa | asi | rā́jā / yé | ca | devā́ḥ | asura | yé | ca | mártāḥ || śatám | naḥ | rāsva | śarádaḥ | vi-cákṣe / aśyā́ma | ā́yūṁṣi | sú-dhitāni | pū́rvā ||2.27.10||
//7//.

-rv_2:7/8-
ná | dakṣiṇā́ | ví | cikite | ná | savyā́ / ná | prācī́nam | ādityāḥ | ná | utá | paścā́ || pākyā̀ | cit | vasavaḥ | dhīryā̀ | cit / yuṣmā́-nītaḥ | ábhayam | jyótiḥ | aśyām ||2.27.11||
yáḥ | rā́ja-bhyaḥ | r̥taní-bhyaḥ | dadā́śa / yám | vardháyanti | puṣṭáyaḥ | ca | nítyāḥ || sáḥ | revā́n | yāti | prathamáḥ | ráthena / vasu-dā́vā | vidátheṣu | pra-śastáḥ ||2.27.12||
śúciḥ | apáḥ | su-yávasāḥ | ádabdhaḥ / úpa | kṣeti | vr̥ddhá-vayāḥ | su-vī́raḥ || nákiḥ | tám | ghnanti | ántitaḥ | ná | dūrā́t / yáḥ | ādityā́nām | bhávati | prá-nītau ||2.27.13||
ádite | mítra | váruṇa | utá | mr̥ḷa / yát | vaḥ | vayám | cakr̥má | kát | cit | ā́gaḥ || urú | aśyām | ábhayam | jyótiḥ | indra / mā́ | naḥ | dīrghā́ḥ | abhí | naśan | támisrāḥ ||2.27.14||
ubhé íti | asmai | pīpayataḥ | samīcī́ íti sam-īcī́ / diváḥ | vr̥ṣṭím | su-bhágaḥ | nā́ma | púṣyan || ubhā́ | kṣáyau | ā-jáyan | yāti | pr̥t-sú / ubhaú | árdhau | bhavataḥ | sādhū́ íti | asmai ||2.27.15||
yā́ḥ | vaḥ | māyā́ḥ | abhi-drúhe | yajatrāḥ / pā́śāḥ | ādityāḥ | ripáve | ví-cr̥ttāḥ || aśvī́-iva | tā́n | áti | yeṣam | ráthena / áriṣṭāḥ | uraú | ā́ | śárman | syāma ||2.27.16||
mā́ | ahám | maghónaḥ | varuṇa | priyásya / bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ || mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.27.17||
//8//.

-rv_2:7/9- (rv_2,28)
idám | kavéḥ | ādityásya | sva-rā́jaḥ / víśvāni | sánti | abhí | astu | mahnā́ || áti | yáḥ | mandráḥ | yajáthāya | deváḥ / su-kīrtím | bhikṣe | váruṇasya | bhū́reḥ ||2.28.1||
táva | vraté | su-bhágāsaḥ | syāma / su-ādhyàḥ | varuṇa | tustu-vā́ṁsaḥ || upa-áyane | uṣásām | gó-matīnām / agnáyaḥ | ná | járamāṇāḥ | ánu | dyū́n ||2.28.2||
táva | syāma | puru-vī́rasya | śárman / uru-śáṁsasya | varuṇa | pranetaríti pra-netaḥ || yūyám | naḥ | putrāḥ | aditeḥ | adabdhāḥ / abhí | kṣamadhvam | yújyāya | devāḥ ||2.28.3||
prá | sīm | ādityáḥ | asr̥jat | vi-dhartā́ / r̥tám | síndhavaḥ | váruṇasya | yanti || ná | śrāmyanti | ná | ví | mucanti / eté | váyaḥ | ná | paptuḥ | raghu-yā́ | pári-jman ||2.28.4||
ví | mát | śrathaya | raśanā́m-iva | ā́gaḥ / r̥dhyā́ma | te | varuṇa | khā́m | r̥tásya || mā́ | tántuḥ | chedi | váyataḥ | dhíyam | me / mā́ | mā́trā | śāri | apásaḥ | purā́ | r̥tóḥ ||2.28.5||
//9//.

-rv_2:7/10-
ápo íti | sú | myakṣa | varuṇa | bhiyásam / mát | sám-rāṭ | ŕ̥ta-vaḥ | ánu | mā | gr̥bhāya || dā́ma-iva | vatsā́t | ví | mumugdhi | áṁhaḥ / nahí | tvát | āré | ni-míṣaḥ | caná | ī́śe ||2.28.6||
mā́ | naḥ | vadhaíḥ | varuṇa | yé | te | iṣṭaú / énaḥ | kr̥ṇvántam | asura | bhrīṇánti || mā́ | jyótiṣaḥ | pra-vasathā́ni | ganma / ví | sú | mŕ̥dhaḥ | śiśrathaḥ | jīváse | naḥ ||2.28.7||
námaḥ | purā́ | te | varuṇa | utá | nūnám / utá | aparám | tuvi-jāta | bravāma || tvé íti | hí | kam | párvate | ná | śritā́ni / ápra-cyutāni | duḥ-dabha | vratā́ni ||2.28.8||
párā | r̥ṇā́ | sāvīḥ | ádha | mát-kr̥tāni / mā́ | ahám | rājan | anyá-kr̥tena | bhojam || ávi-uṣṭāḥ | ít | nú | bhū́yasīḥ | uṣásaḥ / ā́ | naḥ | jīvā́n | varuṇa | tā́su | śādhi ||2.28.9||
yáḥ | me | rājan | yújyaḥ | vā | sákhā | vā / svápne | bhayám | bhīráve | máhyam | ā́ha || stenáḥ | vā | yáḥ | dípsati | naḥ | vŕ̥kaḥ | vā / tvám | tásmāt | varuṇa | pāhi | asmā́n ||2.28.10||
mā́ | ahám | maghónaḥ | varuṇa | priyásya / bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ || mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.28.11||
//10//.

-rv_2:7/11- (rv_2,29)
dhŕ̥ta-vratāḥ | ā́dityāḥ | íṣirāḥ / āré | mát | karta | rahasū́ḥ-iva | ā́gaḥ || śr̥ṇvatáḥ | vaḥ | váruṇa | mítra | dévāḥ / bhadrásya | vidvā́n | ávase | huve | vaḥ ||2.29.1||
yūyám | devāḥ | prá-matiḥ | yūyám | ójaḥ / yūyám | dvéṣāṁsi | sanutáḥ | yuyota || abhi-kṣattā́raḥ | abhí | ca | kṣámadhvam / adyá | ca | naḥ | mr̥ḷáyata | aparám | ca ||2.29.2||
kím | ūm̐ íti | nú | vaḥ | kr̥ṇavāma | ápareṇa / kím | sánena | vasavaḥ | ā́pyena || yūyám | naḥ | mitrāvaruṇā | adite | ca / svastím | indrāmarutaḥ | dadhāta ||2.29.3||
hayé | devāḥ | yūyám | ít | āpáyaḥ | stha / té | mr̥ḷata | nā́dhamānāya | máhyam || mā́ | vaḥ | ráthaḥ | madhyama-vā́ṭ | r̥té | bhūt / mā́ | yuṣmā́vat-su | āpíṣu | śramiṣma ||2.29.4||
prá | vaḥ | ékaḥ | mimaya | bhū́ri | ā́gaḥ / yát | mā | pitā́-iva | kitavám | śaśāsá || āré | pā́śāḥ | āré | aghā́ni | devāḥ / mā́ | mā | ádhi | putré | vím-iva | grabhīṣṭa ||2.29.5||
arvā́ñcaḥ | adyá | bhavata | yajatrāḥ / ā́ | vaḥ | hā́rdi | bháyamānaḥ | vyayeyam || trā́dhvam | naḥ | devāḥ | ni-júraḥ | vŕ̥kasya / trā́dhvam | kartā́t | ava-pádaḥ | yajatrāḥ ||2.29.6||
mā́ | ahám | maghónaḥ | varuṇa | priyásya / bhūri-dā́vnaḥ | ā́ | vidam | śū́nam | āpéḥ || mā́ | rāyáḥ | rāján | su-yámāt | áva | sthām / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.29.7||
//11//.

-rv_2:7/12- (rv_2,30)
r̥tám | devā́ya | kr̥ṇvaté | savitré / índrāya | ahi-ghné | ná | ramante | ā́paḥ || áhaḥ-ahaḥ | yāti | aktúḥ | apā́m | kíyati | ā́ | prathamáḥ | sárgaḥ | āsām ||2.30.1||
yáḥ | vr̥trā́ya | sínam | átra | ábhariṣyat / prá | tám | jánitrī | vidúṣe | uvāca || patháḥ | rádantīḥ | ánu | jóṣam | asmai / divé-dive | dhúnayaḥ | yanti | ártham ||2.30.2||
ūrdhváḥ | hí | ásthāt | ádhi | antárikṣe / ádha | vr̥trā́ya | prá | vadhám | jabhāra || míham | vásānaḥ | úpa | hí | īm | ádudrot / tigmá-āyudhaḥ | ajayat | śátrum | índraḥ ||2.30.3||
bŕ̥haspate | tápuṣā | áśnā-iva | vidhya / vŕ̥ka-dvarasaḥ | ásurasya | vīrā́n || yáthā | jaghántha | dhr̥ṣatā́ | purā́ | cit / evá | jahi | śátrum | asmā́kam | indra ||2.30.4||
áva | kṣipa | diváḥ | áśmānam | uccā́ / yéna | śátrum | mandasānáḥ | ni-jū́rvāḥ || tokásya | sātaú | tánayasya | bhū́reḥ / asmā́n | ardhám | kr̥ṇutāt | indra | gónām ||2.30.5||
//12//.

-rv_2:7/13-
prá | hí | krátum | vr̥háthaḥ | yám | vanutháḥ / radhrásya | sthaḥ | yájamānasya | codaú || índrāsomā | yuvám | asmā́n | aviṣṭam / asmín | bhayá-sthe | kr̥ṇutam | ūm̐ íti | lokám ||2.30.6||
ná | mā | tamat | ná | śramat | ná | utá | tandrat / ná | vocāma | mā́ | sunota | íti | sómam || yáḥ | me | pr̥ṇā́t | yáḥ | dádat | yáḥ | ni-bódhāt / yáḥ | mā | sunvántam | úpa | góbhiḥ | ā́ | áyat ||2.30.7||
sárasvati | tvám | asmā́n | aviḍḍhi / marútvatī | dhr̥ṣatī́ | jeṣi | śátrūn || tyám | cit | śárdhantam | taviṣī-yámāṇam / índraḥ | hanti | vr̥ṣabhám | śáṇḍikānām ||2.30.8||
yáḥ | naḥ | sánutyaḥ | utá | vā | jighatnúḥ / abhi-khyā́ya | tám | tigiténa | vidhya || bŕ̥haspate | ā́yudhaiḥ | jeṣi | śátrūn / druhé | ríṣantam | pári | dhehi | rājan ||2.30.9||
asmā́kebhiḥ | sátva-bhiḥ | śūra | śū́raiḥ / vīryā̀ | kr̥dhi | yā́ni | te | kártvāni || jyók | abhūvan | ánu-dhūpitāsaḥ / hatvī́ | téṣām | ā́ | bhara | naḥ | vásūni ||2.30.10||
tám | vaḥ | śárdham | mā́rutam | sumna-yúḥ | girā́ / úpa | bruve | námasā | daívyam | jánam || yáthā | rayím | sárva-vīram | náśāmahai / apatya-sā́cam | śrútyam | divé-dive ||2.30.11||
//13//.

-rv_2:7/14- (rv_2,31)
asmā́kam | mitrāvaruṇā | avatam | rátham / ādityaíḥ | rudraíḥ | vásu-bhiḥ | sacā-bhúvā || prá | yát | váyaḥ | ná | páptan | vásmanaḥ | pári / śravasyávaḥ | hŕ̥ṣī-vantaḥ | vana-sádaḥ ||2.31.1||
ádha | sma | naḥ | út | avata | sa-joṣasaḥ / rátham | devāsaḥ | abhí | vikṣú | vāja-yúm || yát | āśávaḥ | pádyābhiḥ | títrataḥ | rájaḥ / pr̥thivyā́ḥ | sā́nau | jáṅghananta | pāṇí-bhiḥ ||2.31.2||
utá | syáḥ | naḥ | índraḥ | viśvá-carṣaṇiḥ / diváḥ | śárdhena | mā́rutena | su-krátuḥ || ánu | nú | sthāti | avr̥kā́bhiḥ | ūtí-bhiḥ / rátham | mahé | sanáye | vā́ja-sātaye ||2.31.3||
utá | syáḥ | deváḥ | bhúvanasya | sakṣáṇiḥ / tváṣṭā | gnā́bhiḥ | sa-jóṣāḥ | jūjuvat | rátham || íḷā | bhágaḥ | br̥hat-divā́ | utá | ródasī íti / pūṣā́ | púram-dhiḥ | aśvínau | ádha | pátī íti ||2.31.4||
utá | tyé íti | devī́ íti | subháge íti su-bháge | mithu-dŕ̥śā / uṣásānáktā | jágatām | api-júvā || stuṣé | yát | vām | pr̥thivi | návyasā | vácaḥ / sthātúḥ | ca | váyaḥ | trí-vayāḥ | upa-stíre ||2.31.5||
utá | vaḥ | śáṁsam | uśíjām-iva | śmasi / áhiḥ | budhnyàḥ | ajáḥ | éka-pāt | utá || tritáḥ | r̥bhukṣā́ḥ | savitā́ | cánaḥ | dadhe / apā́m | nápāt | āśu-hémā | dhiyā́ | śámi ||2.31.6||
etā́ | vaḥ | vaśmi | út-yatā | yajatrāḥ / átakṣan | āyávaḥ | návyase | sám || śravasyávaḥ | vā́jam | cakānā́ḥ / sáptiḥ | ná | ráthyaḥ | áha | dhītím | aśyāḥ ||2.31.7||
//14//.

-rv_2:7/15- (rv_2,32)
asyá | me | dyāvāpr̥thivī íti | r̥ta-yatáḥ / bhūtám | avitrī́ íti | vácasaḥ | sísāsataḥ || yáyoḥ | ā́yuḥ | pra-tarám | té íti | idám | puráḥ / úpastute ítyúpa-stute | vasu-yúḥ | vā | maháḥ | dadhe ||2.32.1||
mā́ | naḥ | gúhyāḥ | rípaḥ | āyóḥ | áhan | dabhan / mā́ | naḥ | ābhyáḥ | rīradhaḥ | ducchúnābhyaḥ || mā́ | naḥ | ví | yauḥ | sakhyā́ | viddhí | tásya | naḥ / sumna-yatā́ | mánasā | tát | tvā | īmahe ||2.32.2||
áheḷatā | mánasā | śruṣṭím | ā́ | vaha / dúhānām | dhenúm | pipyúṣīm | asaścátam || pádyābhiḥ | āśúm | vácasā | ca | vājínam / tvā́m | hinomi | puru-hūta | viśváhā ||2.32.3||
rākā́m | ahám | su-hávām | su-stutī́ | huve / śr̥ṇótu | naḥ | su-bhágā | bódhatu | tmánā || sī́vyatu | ápaḥ | sūcyā́ | ácchidyamānayā / dádātu | vīrám | śatá-dāyam | ukthyàm ||2.32.4||
yā́ḥ | te | rāke | su-matáyaḥ | su-péśasaḥ / yā́bhiḥ | dádāsi | dāśúṣe | vásūni || tā́bhiḥ | naḥ | adyá | su-mánāḥ | upa-ā́gahi / sahasra-poṣám | su-bhage | rárāṇā ||2.32.5||
sínīvāli | pŕ̥thu-stuke / yā́ | devā́nām | ási | svásā || juṣásva | havyám | ā́-hutam / pra-jā́m | devi | didiḍḍhi | naḥ ||2.32.6||
yā́ | su-bāhúḥ | su-aṅguríḥ / su-sū́mā | bahu-sū́varī || tásyai | viśpátnyai | havíḥ / sinīvālyaí | juhotana ||2.32.7||
yā́ | guṅgū́ḥ | yā́ | sinīvālī́ / yā́ | rākā́ | yā́ | sárasvatī || indrāṇī́m | ahve | ūtáye / varuṇānī́m | svastáye ||2.32.8||
//15//.

-rv_2:7/16- (rv_2,33)
ā́ | te | pitaḥ | marutām | sumnám | etu / mā́ | naḥ | sū́ryasya | sam-dŕ̥śaḥ | yuyothāḥ || abhí | naḥ | vīráḥ | árvati | kṣameta / prá | jāyemahi | rudra | pra-jā́bhiḥ ||2.33.1||
tvā́-dattebhiḥ | rudra | śám-tamebhiḥ / śatám | hímāḥ | aśīya | bheṣajébhiḥ || ví | asmát | dvéṣaḥ | vi-tarám | ví | áṁhaḥ / ví | ámīvāḥ | cātayasva | víṣūcīḥ ||2.33.2||
śréṣṭhaḥ | jātásya | rudra | śriyā́ | asi / taváḥ-tamaḥ | tavásām | vajrabāho íti vajra-bāho || párṣi | naḥ | pārám | áṁhasaḥ | svastí / víśvāḥ | abhí-itīḥ | rápasaḥ | yuyodhi ||2.33.3||
mā́ | tvā | rudra | cukrudhāma | námaḥ-bhiḥ / mā́ | dúḥ-stutī | vr̥ṣabha | mā́ | sá-hūtī || út | naḥ | vīrā́n | arpaya | bheṣajébhiḥ / bhiṣák-tamam | tvā | bhiṣájām | śr̥ṇomi ||2.33.4||
hávīma-bhiḥ | hávate | yáḥ | havíḥ-bhiḥ / áva | stómebhiḥ | rudrám | diṣīya || r̥dūdáraḥ | su-hávaḥ | mā́ | naḥ | asyaí / babhrúḥ | su-śípraḥ | rīradhat | manā́yai ||2.33.5||
//16//.

-rv_2:7/17-
út | mā | mamanda | vr̥ṣabháḥ | marútvān / tvákṣīyasā | váyasā | nā́dhamānam || ghŕ̥ṇi-iva | chāyā́m | arapā́ḥ | aśīya / ā́ | vivāseyam | rudrásya | sumnám ||2.33.6||
kvà | syáḥ | te | rudra | mr̥ḷayā́kuḥ / hástaḥ | yáḥ | ásti | bheṣajáḥ | jálāṣaḥ || apa-bhartā́ | rápasaḥ | daívyasya / abhí | nú | mā | vr̥ṣabha | cakṣamīthāḥ ||2.33.7||
prá | babhráve | vr̥ṣabhā́ya | śvitīcé / maháḥ | mahī́m | su-stutím | īrayāmi || namasyá | kalmalīkínam | námaḥ-bhiḥ / gr̥ṇīmási | tveṣám | rudrásya | nā́ma ||2.33.8||
sthirébhiḥ | áṅgaiḥ | puru-rū́paḥ | ugráḥ / babhrúḥ | śukrébhiḥ | pipiśe | híraṇyaiḥ || ī́śānāt | asyá | bhúvanasya | bhū́reḥ / ná | vaí | ūm̐ íti | yoṣat | rudrā́t | asuryàm ||2.33.9||
árhan | bibharṣi | sā́yakāni | dhánva / árhan | niṣkám | yajatám | viśvá-rūpam || árhan | idám | dayase | víśvam | ábhvam / ná | vaí | ójīyaḥ | rudra | tvát | asti ||2.33.10||
//17//.

-rv_2:7/18-
stuhí | śrutám | garta-sádam | yúvānam / mr̥gám | ná | bhīmám | upa-hatnúm | ugrám || mr̥ḷá | jaritré | rudra | stávānaḥ / anyám | te | asmát | ní | vapantu | sénāḥ ||2.33.11||
kumāráḥ | cit | pitáram | vándamānam / práti | nanāma | rudra | upa-yántam || bhū́reḥ | dātā́ram | sát-patim | gr̥ṇīṣe / stutáḥ | tvám | bheṣajā́ | rāsi | asmé íti ||2.33.12||
yā́ | vaḥ | bheṣajā́ | marutaḥ | śúcīni / yā́ | śám-tamā | vr̥ṣaṇaḥ | yā́ | mayaḥ-bhú || yā́ni | mánuḥ | ávr̥ṇīta | pitā́ | naḥ / tā́ | śám | ca | yóḥ | ca | rudrásya | vaśmi ||2.33.13||
pári | naḥ | hetíḥ | rudrásya | vr̥jyāḥ / pári | tveṣásya | duḥ-matíḥ | mahī́ | gāt || áva | sthirā́ | maghávat-bhyaḥ | tanuṣva / mī́ḍhvaḥ | tokā́ya | tánayāya | mr̥ḷa ||2.33.14||
evá | babhro íti | vr̥ṣabha | cekitāna / yáthā | deva | ná | hr̥ṇīṣé | ná | háṁsi || havana-śrút | naḥ | rudra | ihá | bodhi / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.33.15||
//18//.

-rv_2:7/19- (rv_2,34)
dhārāvarā́ḥ | marútaḥ | ghr̥ṣṇú-ojasaḥ / mr̥gā́ḥ | ná | bhīmā́ḥ | táviṣībhiḥ | arcínaḥ || agnáyaḥ | ná | śuśucānā́ḥ | r̥jīṣíṇaḥ / bhŕ̥mim | dhámantaḥ | ápa | gā́ḥ | avr̥ṇvata ||2.34.1||
dyā́vaḥ | ná | stŕ̥-bhiḥ | citayanta | khādínaḥ / ví | abhríyāḥ | ná | dyutayanta | vr̥ṣṭáyaḥ || rudráḥ | yát | vaḥ | marutaḥ | rukma-vakṣasaḥ / vŕ̥ṣā | ájani | pŕ̥śnyāḥ | śukré | ū́dhani ||2.34.2||
ukṣánte | áśvān | átyān-iva | ājíṣu / nadásya | kárṇaiḥ | turayante | āśú-bhiḥ || híraṇya-śiprāḥ | marutaḥ | dávidhvataḥ / pr̥kṣám | yātha | pŕ̥ṣatībhiḥ | sa-manyavaḥ ||2.34.3||
pr̥kṣé | tā́ | víśvā | bhúvanā | vavakṣire / mitrā́ya | vā | sádam | ā́ | jīrá-dānavaḥ || pŕ̥ṣat-aśvāsaḥ | anavabhrá-rādhasaḥ / r̥jipyā́saḥ | ná | vayúneṣu | dhūḥ-sádaḥ ||2.34.4||
índhanva-bhiḥ | dhenú-bhiḥ | rapśádūdha-bhiḥ / adhvasmá-bhiḥ | pathí-bhiḥ | bhrājat-r̥ṣṭayaḥ || ā́ | haṁsā́saḥ | ná | svásarāṇi | gantana / mádhoḥ | mádāya | marutaḥ | sa-manyavaḥ ||2.34.5||
//19//.

-rv_2:7/20-
ā́ | naḥ | bráhmāṇi | marutaḥ | sa-manyavaḥ / narā́m | ná | śáṁsaḥ | sávanāni | gantana || áśvām-iva | pipyata | dhenúm | ū́dhani / kárta | dhíyam | jaritré | vā́ja-peśasam ||2.34.6||
tám | naḥ | dāta | marutaḥ | vājínam | ráthe / āpānám | bráhma | citáyat | divé-dive || íṣam | stotŕ̥-bhyaḥ | vr̥jáneṣu | kāráve / saním | medhā́m | áriṣṭam | dustáram | sáhaḥ ||2.34.7||
yát | yuñjáte | marútaḥ | rukmá-vakṣasaḥ / áśvān | rátheṣu | bháge | ā́ | su-dā́navaḥ || dhenúḥ | ná | śíśve | svásareṣu | pinvate / jánāya | rātá-haviṣe | mahī́m | íṣam ||2.34.8||
yáḥ | naḥ | marutaḥ | vr̥ká-tāti | mártyaḥ / ripúḥ | dadhé | vasavaḥ | rákṣata | riṣáḥ || vartáyata | vápuṣā | cakríyā | abhí | tám / áva | rudrāḥ | aśásaḥ | hantana | vádharíti ||2.34.9||
citrám | tát | vaḥ | marutaḥ | yā́ma | cekite / pŕ̥śnyāḥ | yát | ū́dhaḥ | ápi | āpáyaḥ | duhúḥ || yát | vā | nidé | návamānasya | rudriyāḥ / tritám | járāya | juratā́m | adābhyāḥ ||2.34.10||
//20//.

-rv_2:7/21-
tā́n | vaḥ | maháḥ | marútaḥ | eva-yā́vnaḥ / víṣṇoḥ | eṣásya | pra-bhr̥thé | havāmahe || híraṇya-varṇān | kakuhā́n | yatá-srucaḥ / brahmaṇyántaḥ | śáṁsyam | rā́dhaḥ | īmahe ||2.34.11||
té | dáśa-gvāḥ | prathamā́ḥ | yajñám | ūhire / té | naḥ | hinvantu | uṣásaḥ | ví-uṣṭiṣu || uṣā́ḥ | ná | rāmī́ḥ | aruṇaíḥ | ápa | ūrṇute / maháḥ | jyótiṣā | śucatā́ | gó-arṇasā ||2.34.12||
té | kṣoṇī́bhiḥ | aruṇébhiḥ | ná | añjí-bhiḥ / rudrā́ḥ | r̥tásya | sádaneṣu | vavr̥dhuḥ || ni-méghamānāḥ | átyena | pā́jasā / su-candrám | várṇam | dadhire | su-péśasam ||2.34.13||
tā́n | iyānáḥ | máhi | várūtham | ūtáye / úpa | gha | ít | enā́ | námasā | gr̥ṇīmasi || tritáḥ | ná | yā́n | páñca | hótr̥̄n | abhíṣṭaye / ā-vavártat | ávarān | cakríyā | ávase ||2.34.14||
yáyā | radhrám | pāráyatha | áti | áṁhaḥ / yáyā | nidáḥ | muñcátha | vanditā́ram || arvā́cī | sā́ | marutaḥ | yā́ | vaḥ | ūtíḥ / ó íti | sú | vāśrā́-iva | su-matíḥ | jigātu ||2.34.15||
//21//.

-rv_2:7/22- (rv_2,35)
úpa | īm | asr̥kṣi | vāja-yúḥ | vacasyā́m / cánaḥ | dadhīta | nādyáḥ | gíraḥ | me || apā́m | nápāt | āśu-hémā | kuvít / sáḥ | su-péśasaḥ | karati | jóṣiṣat | hí ||2.35.1||
imám | sú | asmai | hr̥dáḥ | ā́ | sú-taṣṭam / mántram | vocema | kuvít | asya | védat || apā́m | nápāt | asuryàsya | mahnā́ / víśvāni | aryáḥ | bhúvanā | jajāna ||2.35.2||
sám | anyā́ḥ | yánti | úpa | yanti | anyā́ḥ / samānám | ūrvám | nadyàḥ | pr̥ṇanti || tám | ūm̐ íti | śúcim | śúcayaḥ | dīdi-vā́ṁsam / apā́m | nápātam | pári | tasthuḥ | ā́paḥ ||2.35.3||
tám | ásmerāḥ | yuvatáyaḥ | yúvānam / marmr̥jyámānāḥ | pári | yanti | ā́paḥ || sáḥ | śukrébhiḥ | śíkva-bhiḥ | revát | asmé íti / dīdā́ya | anidhmáḥ | ghr̥tá-nirnik | ap-sú ||2.35.4||
asmaí | tisráḥ | avyathyā́ya | nā́rīḥ / devā́ya | devī́ḥ | didhiṣanti | ánnam || kŕ̥tā-iva | úpa | hí | pra-sarsré | ap-sú / sáḥ | pīyū́ṣam | dhayati | pūrva-sū́nām ||2.35.5||
//22//.

-rv_2:7/23-
áśvasya | átra | jánima | asyá | ca | svàḥ / druháḥ | riṣáḥ | sam-pŕ̥caḥ | pāhi | sūrī́n || āmā́su | pūrṣú | paráḥ | apra-mr̥ṣyám / ná | árātayaḥ | ví | naśan | ná | ánr̥tāni ||2.35.6||
své | ā́ | dáme | su-dúghā | yásya | dhenúḥ / svadhā́m | pīpāya | su-bhú | ánnam | atti || sáḥ | apā́m | nápāt | ūrjáyan | ap-sú | antáḥ / vasu-déyāya | vidhaté | ví | bhāti ||2.35.7||
yáḥ | ap-sú | ā́ | śúcinā | daívyena / r̥tá-vā | ájasraḥ | urviyā́ | vi-bhā́ti || vayā́ḥ | ít | anyā́ | bhúvanāni | asya / prá | jāyante | vīrúdhaḥ | ca | pra-jā́bhiḥ ||2.35.8||
apā́m | nápāt | ā́ | hí | ásthāt | upá-stham / jihmā́nām | ūrdhváḥ | vi-dyútam | vásānaḥ || tásya | jyéṣṭham | mahimā́nam | váhantīḥ / híraṇya-varṇāḥ | pári | yanti | yahvī́ḥ ||2.35.9||
híraṇya-rūpaḥ | sáḥ | híraṇya-saṁdr̥k / apā́m | nápāt | sáḥ | ít | ūm̐ íti | híraṇya-varṇaḥ || hiraṇyáyāt | pári | yóneḥ | ni-sádya / hiraṇya-dā́ḥ | dadati | ánnam | asmai ||2.35.10||
//23//.

-rv_2:7/24-
tát | asya | ánīkam | utá | cā́ru | nā́ma / apīcyàm | vardhate | náptuḥ | apā́m || yám | indháte | yuvatáyaḥ | sám | itthā́ / híraṇya-varṇam | ghr̥tám | ánnam | asya ||2.35.11||
asmaí | bahūnā́m | avamā́ya | sákhye / yajñaíḥ | vidhema | námasā | havíḥ-bhiḥ || sám | sā́nu | mā́rjmi | dídhiṣāmi | bílmaiḥ / dádhāmi | ánnaiḥ | pári | vande | r̥k-bhíḥ ||2.35.12||
sáḥ | īm | vŕ̥ṣā | ajanayat | tā́su | gárbham / sáḥ | īm | śíśuḥ | dhayati | tám | rihanti || sáḥ | apā́m | nápāt | ánabhimlāta-varṇaḥ / anyásya-iva | ihá | tanvā̀ | viveṣa ||2.35.13||
asmín | padé | paramé | tasthi-vā́ṁsam / adhvasmá-bhiḥ | viśváhā | dīdi-vā́ṁsam || ā́paḥ | náptre | ghr̥tám | ánnam | váhantīḥ / svayám | átkaiḥ | pári | dīyanti | yahvī́ḥ ||2.35.14||
áyāṁsam | agne | su-kṣitím | jánāya / áyāṁsam | ūm̐ íti | maghávat-bhyaḥ | su-vr̥ktím || víśvam | tát | bhadrám | yát | ávanti | devā́ḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.35.15||
//24//.

-rv_2:7/25- (rv_2,36)
túbhyam | hinvānáḥ | vasiṣṭa | gā́ḥ | apáḥ / ádhukṣan | sīm | ávi-bhiḥ | ádri-bhiḥ | náraḥ || píba | indra | svā́hā | prá-hutam | váṣaṭ-kr̥tam / hotrā́t | ā́ | sómam | prathamáḥ | yáḥ | ī́śiṣe ||2.36.1||
yajñaíḥ | sám-miślāḥ | pŕ̥ṣatībhiḥ | r̥ṣṭí-bhiḥ / yā́man | śubhrā́saḥ | añjíṣu | priyā́ḥ | utá || ā-sádya | barhíḥ | bharatasya | sūnavaḥ / potrā́t | ā́ | sómam | pibata | divaḥ | naraḥ ||2.36.2||
amā́-iva | naḥ | su-havāḥ | ā́ | hí | gántana / ní | barhíṣi | sadatana | ráṇiṣṭana || átha | mandasva | jujuṣāṇáḥ | ándhasaḥ / tváṣṭaḥ | devébhiḥ | jáni-bhiḥ | sumát-gaṇaḥ ||2.36.3||
ā́ | vakṣi | devā́n | ihá | vipra | yákṣi | ca / uśán | hotaḥ | ní | sada | yóniṣu | triṣú || práti | vīhi | prá-sthitam | somyám | mádhu / piba | ā́gnīdhrāt | táva | bhāgásya | tr̥pṇuhi ||2.36.4||
eṣáḥ | syáḥ | te | tanvàḥ | nr̥mṇa-várdhanaḥ / sáhaḥ | ójaḥ | pra-dívi | bāhvóḥ | hitáḥ || túbhyam | sutáḥ | magha-van | túbhyam | ā́-bhr̥taḥ / tvám | asya | brā́hmaṇāt | ā́ | tr̥pát | piba ||2.36.5||
juṣéthām | yajñám | bódhatam | hávasya | me / sattáḥ | hótā | ni-vídaḥ | pūrvyā́ḥ | ánu || áccha | rā́jānā | námaḥ | eti | ā-vŕ̥tam / pra-śāstrā́t | ā́ | pibatam | somyám | mádhu ||2.36.6||
//25//.

-rv_2:8/1- (rv_2,37)
mándasva | hotrā́t | ánu | jóṣam | ándhasaḥ / ádhvaryavaḥ | sáḥ | pūrṇā́m | vaṣṭi | ā-sícam || tásmai | etám | bharata | tat-vaśáḥ | dadíḥ / hotrā́t | sómam | draviṇaḥ-daḥ | píba | r̥tú-bhiḥ ||2.37.1||
yám | ūm̐ íti | pū́rvam | áhuve | tám | idám | huve / sáḥ | ít | ūm̐ íti | hávyaḥ | dadíḥ | yáḥ | nā́ma | pátyate || adhvaryú-bhiḥ | prá-sthitam | somyám | mádhu / potrā́t | sómam | draviṇaḥ-daḥ | píba | r̥tú-bhiḥ ||2.37.2||
médyantu | te | váhnayaḥ | yébhiḥ | ī́yase / áriṣaṇyan | vīḷayasva | vanaspate || ā-yū́ya | dhr̥ṣṇo íti | abhi-gū́rya | tvám / neṣṭrā́t | sómam | draviṇaḥ-daḥ | píba | r̥tú-bhiḥ ||2.37.3||
ápāt | hotrā́t | utá | potrā́t | amatta / utá | neṣṭrā́t | ajuṣata | práyaḥ | hitám || turī́yam | pā́tram | ámr̥ktam | ámartyam / draviṇaḥ-dā́ḥ | pibatu | drāviṇaḥ-dasáḥ ||2.37.4||
arvā́ñcam | adyá | yayyàm | nr̥-vā́hanam / rátham | yuñjāthām | ihá | vām | vi-mócanam || pr̥ṅktám | havī́ṁṣi | mádhunā | ā́ | hí | kam | gatám / átha | sómam | pibatam | vājinīvasū íti vājinī-vasū ||2.37.5||
jóṣi | agne | sam-ídham | jóṣi | ā́-hutim / jóṣi | bráhma | jányam | jóṣi | su-stutím || víśvebhiḥ | víśvān | r̥túnā | vaso íti | maháḥ / uśán | devā́n | uśatáḥ | pāyaya | havíḥ ||2.37.6||
//1//.

-rv_2:8/2- (rv_2,38)
út | ūm̐ íti | syáḥ | deváḥ | savitā́ | savā́ya / śaśvat-tamám | tát-apāḥ | váhniḥ | asthāt || nūnám | devébhyaḥ | ví | hí | dhā́ti | rátnam / átha | ā́ | abhajat | vītí-hotram | svastaú ||2.38.1||
víśvasya | hí | śruṣṭáye | deváḥ | ūrdhváḥ / prá | bāhávā | pr̥thú-pāṇiḥ | sísarti || ā́paḥ | cit | asya | vraté | ā́ | ní-mr̥grāḥ / ayám | cit | vā́taḥ | ramate | pári-jman ||2.38.2||
āśú-bhiḥ | cit | yā́n | ví | mucāti | nūnám / árīramat | átamānam | cit | étoḥ || ahyárṣūṇām | cit | ní | ayān | aviṣyā́m / ánu | vratám | savitúḥ | mókī | ā́ | agāt ||2.38.3||
púnaríti | sám | avyat | ví-tatam | váyantī / madhyā́ | kártoḥ | ní | adhāt | śákma | dhī́raḥ || út | sam-hā́ya | asthāt | ví | r̥tū́n | adardhaḥ / arámatiḥ | savitā́ | deváḥ | ā́ | agāt ||2.38.4||
nā́nā | ókāṁsi | dúryaḥ | víśvam | ā́yuḥ / ví | tiṣṭhate | pra-bhaváḥ | śókaḥ | agnéḥ || jyéṣṭham | mātā́ | sūnáve | bhāgám | ā́ | adhāt / ánu | asya | kétam | iṣitám | savitrā́ ||2.38.5||
//2//.

-rv_2:8/3-
sam-ā́vavarti | ví-sthitaḥ | jigīṣúḥ / víśveṣām | kā́maḥ | cáratām | amā́ | abhūt || śáśvān | ápaḥ | ví-kr̥tam | hitvī́ | ā́ | agāt / ánu | vratám | savitúḥ | daívyasya ||2.38.6||
tváyā | hitám | ápyam | ap-sú | bhāgám / dhánva | ánu | ā́ | mr̥gayásaḥ | ví | tasthuḥ || vánāni | ví-bhyaḥ | nákiḥ | asya | tā́ni / vratā́ | devásya | savitúḥ | minanti ||2.38.7||
yāt-rādhyàm | váruṇaḥ | yónim | ápyam / áni-śitam | ni-míṣi | járbhurāṇaḥ || víśvaḥ | mārtāṇḍáḥ | vrajám | ā́ | paśúḥ | gāt / stha-śáḥ | jánmāni | savitā́ | ví | ā́ | akarítyakaḥ ||2.38.8||
ná | yásya | índraḥ | váruṇaḥ | ná | mitráḥ / vratám | aryamā́ | ná | minánti | rudráḥ || ná | árātayaḥ | tám | idám | svastí / huvé | devám | savitā́ram | námaḥ-bhiḥ ||2.38.9||
bhágam | dhíyam | vājáyantaḥ | púram-dhim / nárāśáṁsaḥ | gnā́ḥpátiḥ | naḥ | avyāḥ || ā-ayé | vāmásya | sam-gathé | rayīṇā́m / priyā́ḥ | devásya | savitúḥ | syāma ||2.38.10||
asmábhyam | tát | diváḥ | at-bhyáḥ | pr̥thivyā́ḥ / tváyā | dattám | kā́myam | rā́dhaḥ | ā́ | gāt || śám | yát | stotŕ̥-bhyaḥ | āpáye | bhávāti / uru-śáṁsāya | savitaḥ | jaritré ||2.38.11||
//3//.

-rv_2:8/4- (rv_2,39)
grā́vāṇā-iva | tát | ít | ártham | jarethe íti / gŕ̥dhrā-iva | vr̥kṣám | nidhi-mántam | áccha || brahmā́ṇā-iva | vidáthe | uktha-śásā / dūtā́-iva | hávyā | jányā | puru-trā́ ||2.39.1||
prātaḥ-yā́vānā | rathyā̀-iva | vīrā́ / ajā́-iva | yamā́ | váram | ā́ | sacethe íti || méne ivéti méne-iva | tanvā̀ | śúmbhamāne íti / dáṁpatī ivéti dáṁpatī-iva | kratu-vídā | jáneṣu ||2.39.2||
śŕ̥ṅgā-iva | naḥ | prathamā́ | gantam | arvā́k / śaphaú-iva | járbhurāṇā | táraḥ-bhiḥ || cakravākā́-iva | práti | vástoḥ | usrā / arvā́ñcā | yātam | rathyā̀-iva | śakrā ||2.39.3||
nāvā́-iva | naḥ | pārayatam | yugā́-iva / nábhyā-iva | naḥ | upadhī́ ivétyupadhī́-iva | pradhī́ ivéti pradhī́-iva || śvā́nā-iva | naḥ | áriṣaṇyā | tanū́nām / khŕ̥galā-iva | vi-srásaḥ | pātam | asmā́n ||2.39.4||
vā́tā-iva | ajuryā́ | nadyā̀-iva | rītíḥ / akṣī́ ivétyakṣī́-iva | cákṣuṣā | ā́ | yātam | arvā́k || hástau-iva | tanvè | śám-bhaviṣṭhā / pā́dā-iva | naḥ | nayatam | vásyaḥ | áccha ||2.39.5||
//4//.

-rv_2:8/5-
óṣṭhau-iva | mádhu | āsné | vádantā / stánau-iva | pipyatam | jīváse | naḥ || nā́sā-iva | naḥ | tanvàḥ | rakṣitā́rā / kárṇau-iva | su-śrútā | bhūtam | asmé íti ||2.39.6||
hástā-iva | śaktím | abhí | saṁdadī́ íti sam-dadī́ | naḥ / kṣā́ma-iva | naḥ | sám | ajatam | rájāṁsi || imā́ḥ | gíraḥ | aśvinā | yuṣma-yántīḥ / kṣṇótreṇa-iva | svá-dhitim | sám | śiśītam ||2.39.7||
etā́ni | vām | aśvinā | várdhanāni / bráhma | stómam | gr̥tsa-madā́saḥ | akran || tā́ni | narā | jujuṣāṇā́ | úpa | yātam / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.39.8||
//5//.

-rv_2:8/6- (rv_2,40)
sómāpūṣaṇā | jánanā | rayīṇā́m / jánanā | diváḥ | jánanā | pr̥thivyā́ḥ || jātaú | víśvasya | bhúvanasya | gopaú / devā́ḥ | akr̥ṇvan | amŕ̥tasya | nā́bhim ||2.40.1||
imaú | devaú | jā́yamānau | juṣanta / imaú | támāṁsi | gūhatām | ájuṣṭā || ābhyā́m | índraḥ | pakvám | āmā́su | antáríti / somāpūṣá-bhyām | janat | usríyāsu ||2.40.2||
sómāpūṣaṇā | rájasaḥ | vi-mā́nam / saptá-cakram | rátham | áviśva-minvam || viṣu-vŕ̥tam | mánasā | yujyámānam / tám | jinvathaḥ | vr̥ṣaṇā | páñca-raśmim ||2.40.3||
diví | anyáḥ | sádanam | cakré | uccā́ / pr̥thivyā́m | anyáḥ | ádhi | antárikṣe || taú | asmábhyam | puru-vā́ram | puru-kṣúm / rāyáḥ | póṣam | ví | syatām | nā́bhim | asmé íti ||2.40.4||
víśvāni | anyáḥ | bhuvanā́ | jajā́na / víśvam | anyáḥ | abhi-cákṣāṇaḥ | eti || sómāpūṣaṇau | ávatam | dhíyam | me / yuvā́bhyām | víśvāḥ | pŕ̥tanāḥ | jayema ||2.40.5||
dhíyam | pūṣā́ | jinvatu | viśvam-inváḥ / rayím | sómaḥ | rayi-pátiḥ | dadhātu || ávatu | devī́ | áditiḥ | anarvā́ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.40.6||
//6//.

-rv_2:8/7- (rv_2,41)
vā́yo íti | yé | te | sahasríṇaḥ / ráthāsaḥ | tébhiḥ | ā́ | gahi || niyútvān | sóma-pītaye ||2.41.1||
niyútvān | vāyo íti | ā́ | gahi / ayám | śukráḥ | ayāmi | te || gántā | asi | sunvatáḥ | gr̥hám ||2.41.2||
śukrásya | adyá | gó-āśiraḥ / índravāyū íti | niyútvataḥ || ā́ | yātam | píbatam | narā ||2.41.3||
ayám | vām | mitrāvaruṇā / sutáḥ | sómaḥ | r̥ta-vr̥dhā || máma | ít | ihá | śrutam | hávam ||2.41.4||
rā́jānau | ánabhi-druhā / dhruvé | sádasi | ut-tamé || sahásra-sthūṇe | āsāte íti ||2.41.5||
//7//.

-rv_2:8/8-
tā́ | sam-rā́jā | ghr̥tā́sutī íti ghr̥tá-āsutī / ādityā́ | dā́nunaḥ | pátī íti || sácete íti | ánava-hvaram ||2.41.6||
gó-mat | ūm̐ íti | sú | nāsatyā / áśva-vat | yātam | aśvinā || vartíḥ | rudrā | nr̥-pā́yyam ||2.41.7||
ná | yát | páraḥ | ná | ántaraḥ / ā-dadhárṣat | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || duḥ-śáṁsaḥ | mártyaḥ | ripúḥ ||2.41.8||
tā́ | naḥ | ā́ | voḷham | aśvinā / rayím | piśáṅga-saṁdr̥śam || dhíṣṇyā | varivaḥ-vídam ||2.41.9||
índraḥ | aṅgá | mahát | bhayám / abhí | sát | ápa | cucyavat || sáḥ | hí | sthiráḥ | ví-carṣaṇiḥ ||2.41.10||
//8//.

-rv_2:8/9-
índraḥ | ca | mr̥ḷáyāti | naḥ / ná | naḥ | paścā́t | aghám | naśat || bhadrám | bhavāti | naḥ | puráḥ ||2.41.11||
índraḥ | ā́śābhyaḥ | pári / sárvābhyaḥ | ábhayam | karat || jétā | śátrūn | ví-carṣaṇiḥ ||2.41.12||
víśve | devāsaḥ | ā́ | gata / śr̥ṇutá | me | imám | hávam || ā́ | idám | barhíḥ | ní | sīdata ||2.41.13||
tīvráḥ | vaḥ | mádhu-mān | ayám / śuná-hotreṣu | matsaráḥ || etám | pibata | kā́myam ||2.41.14||
índra-jyeṣṭhāḥ | márut-gaṇāḥ / dévāsaḥ | pū́ṣa-rātayaḥ || víśve | máma | śruta | hávam ||2.41.15||
//9//.

-rv_2:8/10-
ámbi-tame | nádī-tame / dévi-tame | sárasvati || apraśastā́ḥ-iva | smasi / prá-śastim | amba | naḥ | kr̥dhi ||2.41.16||
tvé íti | víśvā | sarasvati / śritā́ | ā́yūṁṣi | devyā́m || śuná-hotreṣu | matsva / pra-jā́m | devi | didiḍḍhi | naḥ ||2.41.17||
imā́ | bráhma | sarasvati / juṣásva | vājinīvati || yā́ | te | mánma | gr̥tsa-madā́ḥ | r̥ta-vari / priyā́ | devéṣu | júhvati ||2.41.18||
prá | itām | yajñásya | śam-bhúvā / yuvā́m | ít | ā́ | vr̥ṇīmahe || agním | ca | havya-vā́hanam ||2.41.19||
dyā́vā | naḥ | pr̥thivī́ íti | imám / sidhrám | adyá | divi-spŕ̥śam || yajñám | devéṣu | yacchatām ||2.41.20||
ā́ | vām | upá-stham | adruhā / devā́ḥ | sīdantu | yajñíyāḥ || ihá | adyá | sóma-pītaye ||2.41.21||
//10//.

-rv_2:8/11- (rv_2,42)
kánikradat | janúṣam | pra-bruvāṇáḥ / íyarti | vā́cam | aritā́-iva | nā́vam || su-maṅgálaḥ | ca | śakune | bhávāsi / mā́ | tvā | kā́ | cit | abhi-bhā́ | víśvyā | vidat ||2.42.1||
mā́ | tvā | śyenáḥ | út | vadhīt | mā́ | su-parṇáḥ / mā́ | tvā | vidat | íṣu-mān | vīráḥ | ástā || pítryām | ánu | pra-díśam | kánikradat / su-maṅgálaḥ | bhadra-vādī́ | vada | ihá ||2.42.2||
áva | kranda | dakṣiṇatáḥ | gr̥hā́ṇām / su-maṅgálaḥ | bhadra-vādī́ | śakunte || mā́ | naḥ | stenáḥ | īśata | mā́ | aghá-śaṁsaḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.42.3||
//11//.

-rv_2:8/12- (rv_2,43)
pra-dakṣiṇít | abhí | gr̥ṇanti | kārávaḥ / váyaḥ | vádantaḥ | r̥tu-thā́ | śakúntayaḥ || ubhé íti | vā́cau | vadati | sāmagā́ḥ-iva / gāyatrám | ca | traístubham | ca | ánu | rājati ||2.43.1||
udgātā́-iva | śakune | sā́ma | gāyasi / brahmaputráḥ-iva | sávaneṣu | śaṁsasi || vŕ̥ṣā-iva | vājī́ | śíśu-matīḥ | api-ítya / sarvátaḥ | naḥ | śakune | bhadrám | ā́ | vada / viśvátaḥ | naḥ | śakune | púṇyam | ā́ | vada ||2.43.2||
ā-vádan | tvám | sakune | bhadrám | ā́ | vada / tūṣṇī́m | ā́sīnaḥ | su-matím | cikiddhi | naḥ || yát | ut-pátan | vádasi | karkaríḥ | yathā / br̥hát | vadema | vidáthe | su-vī́rāḥ ||2.43.3||
//12//.

Maṇḍala 3

-rv_2:8/13- (rv_3,1)
sómasya | mā | tavásam | vákṣi | agne / váhnim | cakartha | vidáthe | yájadhyai || devā́n | áccha | dī́dyat | yuñjé | ádrim / śam-āyé | agne | tanvàm | juṣasva ||3.1.1||
prā́ñcam | yajñám | cakr̥ma | várdhatām | gī́ḥ / samít-bhiḥ | agním | námasā | duvasyan || diváḥ | śaśāsuḥ | vidáthā | kavīnā́m / gŕ̥tsāya | cit | taváse | gātúm | īṣuḥ ||3.1.2||
máyaḥ | dadhe | médhiraḥ | pūtá-dakṣaḥ / diváḥ | su-bándhuḥ | janúṣā | pr̥thivyā́ḥ || ávindan | ūm̐ íti | darśatám | ap-sú | antáḥ / devā́saḥ | agním | apási | svásr̥̄ṇām ||3.1.3||
ávardhayan | su-bhágam | saptá | yahvī́ḥ / śvetám | jajñānám | aruṣám | mahi-tvā́ || śíśum | ná | jātám | abhí | āruḥ | áśvāḥ / devā́saḥ | agním | jániman | vapuṣyan ||3.1.4||
śukrébhiḥ | áṅgaiḥ | rájaḥ | ā-tatanvā́n / krátum | punānáḥ | kaví-bhiḥ | pavítraiḥ || śocíḥ | vásānaḥ | pári | ā́yuḥ | apā́m / śríyaḥ | mimīte | br̥hatī́ḥ | ánūnāḥ ||3.1.5||
//13//.

-rv_2:8/14-
vavrā́ja | sīm | ánadatīḥ | ádabdhāḥ / diváḥ | yahvī́ḥ | ávasānāḥ | ánagnāḥ || sánāḥ | átra | yuvatáyaḥ | sá-yonīḥ / ékam | gárbham | dadhire | saptá | vā́ṇīḥ ||3.1.6||
stīrṇā́ḥ | asya | sam-hátaḥ | viśvá-rūpāḥ / ghr̥tásya | yónau | sraváthe | mádhūnām || ásthuḥ | átra | dhenávaḥ | pínvamānāḥ / mahī́ íti | dasmásya | mātárā | samīcī́ íti sam-īcī́ ||3.1.7||
babhrāṇáḥ | sūno íti | sahasaḥ | ví | adyaut / dádhānaḥ | śukrā́ | rabhasā́ | vápūṁṣi || ścótanti | dhā́rāḥ | mádhunaḥ | ghr̥tásya / vŕ̥ṣā | yátra | vavr̥dhé | kā́vyena ||3.1.8||
pitúḥ | cit | ū́dhaḥ | janúṣā | viveda / ví | asya | dhā́rāḥ | asr̥jat | ví | dhénāḥ || gúhā | cárantam | sákhi-bhiḥ | śivébhiḥ / diváḥ | yahvī́bhiḥ | ná | gúhā | babhūva ||3.1.9||
pitúḥ | ca | gárbham | janitúḥ | ca | babhre / pūrvī́ḥ | ékaḥ | adhayat | pī́pyānāḥ || vŕ̥ṣṇe | sapátnī íti sa-pátnī | śúcaye | sábandhū íti sá-bandhū / ubhé íti | asmai | manuṣyè3 íti | ní | pāhi ||3.1.10||
//14//.

-rv_2:8/15-
uraú | mahā́n | ani-bādhé | vavardha / ā́paḥ | agním | yaśásaḥ | sám | hí | pūrvī́ḥ || r̥tásya | yónau | aśayat | dámūnāḥ / jāmīnā́m | agníḥ | apási | svásr̥̄ṇām ||3.1.11||
akráḥ | ná | babhríḥ | sam-ithé | mahī́nām / didr̥kṣéyaḥ | sūnáve | bhā́ḥ-r̥jīkaḥ || út | usríyāḥ | jánitā | yáḥ | jajā́na / apā́m | gárbhaḥ | nŕ̥-tamaḥ | yahváḥ | agníḥ ||3.1.12||
apā́m | gárbham | darśatám | óṣadhīnām / vánā | jajāna | su-bhágā | ví-rūpam || devā́saḥ | cit | mánasā | sám | hí | jagmúḥ / pániṣṭham | jātám | tavásam | duvasyan ||3.1.13||
br̥hántaḥ | ít | bhānávaḥ | bhā́ḥ-r̥jīkam / agním | sacanta | vi-dyútaḥ | ná | śukrā́ḥ || gúhā-iva | vr̥ddhám | sádasi | své | antáḥ / apāré | ūrvé | amŕ̥tam | dúhānāḥ ||3.1.14||
ī́ḷe | ca | tvā | yájamānaḥ | havíḥ-bhiḥ / ī́ḷe | sakhi-tvám | su-matím | ní-kāmaḥ || devaíḥ | ávaḥ | mimīhi | sám | jaritré / rákṣa | ca | naḥ | dámye-bhiḥ | ánīkaiḥ ||3.1.15||
//15//.

-rv_2:8/16-
upa-kṣetā́raḥ | táva | su-pranīte / ágne | víśvāni | dhányā | dádhānāḥ || su-rétasā | śrávasā | túñjamānāḥ / abhí | syāma | pr̥tanā-yū́n | ádevān ||3.1.16||
ā́ | devā́nām | abhavaḥ | ketúḥ | agne / mandráḥ | víśvāni | kā́vyāni | vidvā́n || práti | mártān | avāsayaḥ | dámūnāḥ / ánu | devā́n | rathiráḥ | yāsi | sā́dhan ||3.1.17||
ní | duroṇé | amŕ̥taḥ | mártyānām / rā́jā | sasāda | vidáthāni | sā́dhan || ghr̥tá-pratīkaḥ | urviyā́ | ví | adyaut / agníḥ | víśvāni | kā́vyāni | vidvā́n ||3.1.18||
ā́ | naḥ | gahi | sakhyébhiḥ | śivébhiḥ / mahā́n | mahī́bhiḥ | ūtí-bhiḥ | saraṇyán || asmé íti | rayím | bahulám | sám-tarutram / su-vā́cam | bhāgám | yaśásam | kr̥dhi | naḥ ||3.1.19||
etā́ | te | agne | jánima | sánāni / prá | pūrvyā́ya | nū́tanāni | vocam || mahā́nti | vŕ̥ṣṇe | sávanā | kr̥tā́ | imā́ / jánman-janman | ní-hitaḥ | jātá-vedāḥ ||3.1.20||
jánman-janman | ní-hitaḥ | jātá-vedāḥ / viśvā́mitrebhiḥ | idhyate | ájasraḥ || tásya | vayám | su-mataú | yajñíyasya / ápi | bhadré | saumanasé | syāma ||3.1.21||
imám | yajñám | sahasā-van | tvám | naḥ / deva-trā́ | dhehi | sukrato íti su-krato | rárāṇaḥ || prá | yaṁsi | hotaḥ | br̥hatī́ḥ | íṣaḥ | naḥ / ágne | máhi | dráviṇam | ā́ | yajasva ||3.1.22||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.1.23||
//16//.

-rv_2:8/17- (rv_3,2)
vaiśvānarā́ya | dhiṣáṇām | r̥ta-vŕ̥dhe / ghr̥tám | ná | pūtám | agnáye | janāmasi || dvitā́ | hótāram | mánuṣaḥ | ca | vāghátaḥ / dhiyā́ | rátham | ná | kúliśaḥ | sám | r̥ṇvati ||3.2.1||
sáḥ | rocayat | janúṣā | ródasī íti | ubhé íti / sáḥ | mātróḥ | abhavat | putráḥ | ī́ḍyaḥ || havya-vā́ṭ | agníḥ | ajáraḥ | cánaḥ-hitaḥ / duḥ-dábhaḥ | viśā́m | átithiḥ | vibhā́-vasuḥ ||3.2.2||
krátvā | dákṣasya | táruṣaḥ | ví-dharmaṇi / devā́saḥ | agním | janayanta | cítti-bhiḥ || rurucānám | bhānúnā | jyótiṣā | mahā́m / átyam | ná | vā́jam | saniṣyán | úpa | bruve ||3.2.3||
ā́ | mandrásya | saniṣyántaḥ | váreṇyam / vr̥ṇīmáhe | áhrayam | vā́jam | r̥gmíyam || rātím | bhŕ̥gūṇām | uśíjam | kaví-kratum / agním | rā́jantam | divyéna | śocíṣā ||3.2.4||
agním | sumnā́ya | dadhire | puráḥ | jánāḥ / vā́ja-śravasam | ihá | vr̥ktá-barhiṣaḥ || yatá-srucaḥ | su-rúcam | viśvá-devyam / rudrám | yajñā́nām | sā́dhat-iṣṭim | apásām ||3.2.5||
//17//.

-rv_2:8/18-
pā́vaka-śoce | táva | hí | kṣáyam | pári / hótaḥ | yajñéṣu | vr̥ktá-barhiṣaḥ | náraḥ || ágne | dúvaḥ | icchámānāsaḥ | ā́pyam / úpa | āsate | dráviṇam | dhehi | tébhyaḥ ||3.2.6||
ā́ | ródasī íti | apr̥ṇat | ā́ | svàḥ | mahát / jātám | yát | enam | apásaḥ | ádhārayan || sáḥ | adhvarā́ya | pári | nīyate | kavíḥ / átyaḥ | ná | vā́ja-sātaye | cánaḥ-hitaḥ ||3.2.7||
namasyáta | havyá-dātim | su-adhvarám / duvasyáta | dámyam | jātá-vedasam || rathī́ḥ | r̥tásya | br̥hatáḥ | ví-carṣaṇiḥ / agníḥ | devā́nām | abhavat | puráḥ-hitaḥ ||3.2.8||
tisráḥ | yahvásya | sam-ídhaḥ | pári-jmanaḥ / agnéḥ | apunan | uśíjaḥ | ámr̥tyavaḥ || tā́sām | ékām | ádadhuḥ | mártye | bhújam / ūm̐ íti | lokám | ūm̐ íti | dvé íti | úpa | jāmím | īyatuḥ ||3.2.9||
viśā́m | kavím | viśpátim | mā́nuṣīḥ | íṣaḥ / sám | sīm | akr̥ṇvan | svá-dhitim | ná | téjase || sáḥ | ut-vátaḥ | ni-vátaḥ | yāti | véviṣat / sáḥ | gárbham | eṣú | bhúvaneṣu | dīdharat ||3.2.10||
//18//.

-rv_2:8/19-
sáḥ | jinvate | jaṭháreṣu | prajajñi-vā́n / vŕ̥ṣā | citréṣu | nā́nadat | ná | siṁháḥ || vaiśvānaráḥ | pr̥thu-pā́jāḥ | ámartyaḥ / vásu | rátnā | dáyamānaḥ | ví | dāśúṣe ||3.2.11||
vaiśvānaráḥ | pratná-thā | nā́kam | ā́ | aruhat / diváḥ | pr̥ṣṭhám | bhándamānaḥ | sumánma-bhiḥ || sáḥ | pūrva-vát | janáyan | jantáve | dhánam / samānám | ájmam | pári | eti | jā́gr̥viḥ ||3.2.12||
r̥tá-vānam | yajñíyam | vípram | ukthyàm / ā́ | yám | dadhé | mātaríśvā | diví | kṣáyam || tám | citrá-yāmam | hári-keśam | īmahe / su-dītím | agním | suvitā́ya | návyase ||3.2.13||
śúcim | ná | yā́man | iṣirám | svaḥ-dŕ̥śam / ketúm | diváḥ | rocana-sthā́m | uṣaḥ-búdham || agním | mūrdhā́nam | diváḥ | áprati-skutam / tám | īmahe | námasā | vājínam | br̥hát ||3.2.14||
mandrám | hótāram | śúcim | ádvayāvinam / dámūnasam | ukthyàm | viśvá-carṣaṇim || rátham | ná | citrám | vápuṣāya | darśatám / mánuḥ-hitam | sádam | ít | rāyáḥ | īmahe ||3.2.15||
//19//.

-rv_2:8/20- (rv_3,3)
vaiśvānarā́ya | pr̥thu-pā́jase | vípaḥ / rátnā | vidhanta | dharúṇeṣu | gā́tave || agníḥ | hí | devā́n | amŕ̥taḥ | duvasyáti / átha | dhármāṇi | sanátā | ná | dūduṣat ||3.3.1||
antáḥ | dūtáḥ | ródasī íti | dasmáḥ | īyate / hótā | ní-sattaḥ | mánuṣaḥ | puráḥ-hitaḥ || kṣáyam | br̥hántam | pári | bhūṣati | dyú-bhiḥ / devébhiḥ | agníḥ | iṣitáḥ | dhiyā́-vasuḥ ||3.3.2||
ketúm | yajñā́nām | vidáthasya | sā́dhanam / víprāsaḥ | agním | mahayanta | cítti-bhiḥ || ápāṁsi | yásmin | ádhi | sam-dadhúḥ | gíraḥ / tásmin | sumnā́ni | yájamānaḥ | ā́ | cake ||3.3.3||
pitā́ | yajñā́nām | ásuraḥ | vipaḥ-cítām / vi-mā́nam | agníḥ | vayúnam | ca | vāghátām || ā́ | viveśa | ródasī íti | bhū́ri-varpasā / puru-priyáḥ | bhandate | dhā́ma-bhiḥ | kavíḥ ||3.3.4||
candrám | agním | candrá-ratham | hári-vratam / vaiśvānarám | apsu-sádam | svaḥ-vídam || vi-gāhám | tū́rṇim | táviṣībhiḥ | ā́-vr̥tam / bhū́rṇim | devā́saḥ | ihá | su-śríyam | dadhuḥ ||3.3.5||
//20//.

-rv_2:8/21-
agníḥ | devébhiḥ | mánuṣaḥ | ca | jantú-bhiḥ / tanvānáḥ | yajñám | puru-péśasam | dhiyā́ || rathī́ḥ | antáḥ | īyate | sā́dhadiṣṭi-bhiḥ / jīráḥ | dámūnāḥ | abhiśasti-cā́tanaḥ ||3.3.6||
ágne | járasva | su-apatyé | ā́yuni / ūrjā́ | pinvasva | sám | íṣaḥ | didīhi | naḥ || váyāṁsi | jinva | br̥hatáḥ | ca | jāgr̥ve / uśík | devā́nām | ási | su-krátuḥ | vipā́m ||3.3.7||
viśpátim | yahvám | átithim | náraḥ | sádā / yantā́ram | dhīnā́m | uśíjam | ca | vāghátām || adhvarā́ṇām | cétanam | jātá-vedasam / prá | śaṁsanti | námasā | jūtí-bhiḥ | vr̥dhé ||3.3.8||
vibhā́-vā | deváḥ | su-ráṇaḥ | pári | kṣitī́ḥ / agníḥ | babhūva | śávasā | sumát-rathaḥ || tásya | vratā́ni | bhūri-poṣíṇaḥ | vayám / úpa | bhūṣema | dáme | ā́ | suvr̥ktí-bhiḥ ||3.3.9||
vaíśvānara | táva | dhā́māni | ā́ | cakre / yébhiḥ | svaḥ-vít | ábhavaḥ | vi-cakṣaṇa || jātáḥ | ā́ | apr̥ṇaḥ | bhúvanāni | ródasī íti / ágne | tā́ | víśvā | pari-bhū́ḥ | asi | tmánā ||3.3.10||
vaiśvānarásya | daṁsánābhyaḥ | br̥hát / áriṇāt | ékaḥ | su-apasyáyā | kavíḥ || ubhā́ | pitárā | maháyan | ajāyata / agníḥ | dyā́vāpr̥thivī́ íti | bhū́ri-retasā ||3.3.11||
//21//.

-rv_2:8/22- (rv_3,4)
samít-samit | su-mánāḥ | bodhi | asmé íti / śucā́-śucā | su-matím | rāsi | vásvaḥ || ā́ | deva | devā́n | yajáthāya | vakṣi / sákhā | sákhīn | su-mánāḥ | yakṣi | agne ||3.4.1||
yám | devā́saḥ | tríḥ | áhan | ā-yájante / divé-dive | váruṇaḥ | mitráḥ | agníḥ || sáḥ | imám | yajñám | mádhu-mantam | kr̥dhi | naḥ / tánū-napāt | ghr̥tá-yonim | vidhántam ||3.4.2||
prá | dī́dhitiḥ | viśvá-vārā | jigāti / hótāram | iḷáḥ | prathamám | yájadhyai || áccha | námaḥ-bhiḥ | vr̥ṣabhám | vandádhyai / sáḥ | devā́n | yakṣat | iṣitáḥ | yájīyān ||3.4.3||
ūrdhváḥ | vām | gātúḥ | adhvaré | akāri / ūrdhvā́ | śocī́ṁṣi | prá-sthitā | rájāṁsi || diváḥ | vā | nā́bhā | ní | asādi | hótā / str̥ṇīmáhi | devá-vyacāḥ | ví | barhíḥ ||3.4.4||
saptá | hotrā́ṇi | mánasā | vr̥ṇānā́ḥ / ínvantaḥ | víśvam | práti | yan | r̥téna || nr̥-péśasaḥ | vidátheṣu | prá | jātā́ḥ / abhí | imám | yajñám | ví | caranta | pūrvī́ḥ ||3.4.5||
//22//.

-rv_2:8/23-
ā́ | bhándamāne íti | uṣásau | úpāke íti / utá | smayete íti | tanvā̀ | vírūpe íti ví-rūpe || yáthā | naḥ | mitráḥ | váruṇaḥ | jújoṣat / índraḥ | marútvān | utá | vā | máhaḥ-bhiḥ ||3.4.6||
daívyā | hótārā | prathamā́ | ní | r̥ñje / saptá | pr̥kṣā́saḥ | svadháyā | madanti || r̥tám | śáṁsantaḥ | r̥tám | ít | té | āhuḥ / ánu | vratám | vrata-pā́ḥ | dī́dhyānāḥ ||3.4.7||
ā́ | bhā́ratī | bhā́ratībhiḥ | sa-jóṣāḥ / íḷā | devaíḥ | manuṣyèbhiḥ | agníḥ || sárasvatī | sārasvatébhiḥ | arvā́k / tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | sadantu ||3.4.8||
tát | naḥ | turī́pam | ádha | poṣayitnú / déva | tvaṣṭaḥ | ví | rarāṇáḥ | syasvéti syasva || yátaḥ | vīráḥ | karmaṇyàḥ | su-dákṣaḥ / yuktá-grāvā | jā́yate | devá-kāmaḥ ||3.4.9||
vánaspate | áva | sr̥ja | úpa | devā́n / agníḥ | havíḥ | śamitā́ | sūdayāti || sáḥ | ít | ūm̐ íti | hótā | satyá-taraḥ | yajāti / yáthā | devā́nām | jánimāni | véda ||3.4.10||
ā́ | yāhi | agne | sam-idhānáḥ | arvā́ṅ / índreṇa | devaíḥ | sa-rátham | turébhiḥ || barhíḥ | naḥ | ā́stām | áditiḥ | su-putrā́ / svā́hā | devā́ḥ | amŕ̥tāḥ | mādayantām ||3.4.11||
//23//.

-rv_2:8/24- (rv_3,5)
práti | agníḥ | uṣásaḥ | cékitānaḥ / ábodhi | vípraḥ | pada-vī́ḥ | kavīnā́m || pr̥thu-pā́jāḥ | devayát-bhiḥ | sám-iddhaḥ / ápa | dvā́rā | támasaḥ | váhniḥ | āvarítyāvaḥ ||3.5.1||
prá | ít | ūm̐ íti | agníḥ | vavr̥dhe | stómebhiḥ / gīḥ-bhíḥ | stotr̥̄ṇā́m | namasyàḥ | ukthaíḥ || pūrvī́ḥ | r̥tásya | sam-dŕ̥śaḥ | cakānáḥ / sám | dūtáḥ | adyaut | uṣásaḥ | vi-roké ||3.5.2||
ádhāyi | agníḥ | mā́nuṣīṣu | vikṣú / apā́m | gárbhaḥ | mitráḥ | r̥téna | sā́dhan || ā́ | hiryatáḥ | yajatáḥ | sā́nu | asthāt / ábhūt | ūm̐ íti | vípraḥ | hávyaḥ | matīnā́m ||3.5.3||
mitráḥ | agníḥ | bhavati | yát | sám-iddhaḥ / mitráḥ | hótā | váruṇaḥ | jātá-vedāḥ || mitráḥ | adhvaryúḥ | iṣiráḥ | dámūnāḥ / mitráḥ | síndhūnām | utá | párvatānām ||3.5.4||
pā́ti | priyám | ripáḥ | ágram | padám | véḥ / pā́ti | yahváḥ | cáraṇam | sū́ryasya || pā́ti | nā́bhā | saptá-śīrṣāṇām | agníḥ / pā́ti | devā́nām | upa-mā́dam | r̥ṣváḥ ||3.5.5||
//24//.

-rv_2:8/25-
r̥bhúḥ | cakre | ī́ḍyam | cā́ru | nā́ma / víśvāni | deváḥ | vayúnāni | vidvā́n || sasásya | cárma | ghr̥tá-vat | padám | véḥ / tát | ít | agníḥ | rakṣati | ápra-yucchan ||3.5.6||
ā́ | yónim | agníḥ | ghr̥tá-vantam | asthāt / pr̥thú-pragānam | uśántam | uśānáḥ || dī́dyānaḥ | śúciḥ | r̥ṣváḥ | pāvakáḥ / púnaḥ-punaḥ | mātárā | návyasī íti | karíti kaḥ ||3.5.7||
sadyáḥ | jātáḥ | óṣadhībhiḥ | vavakṣe / yádi | várdhanti | pra-svàḥ | ghr̥téna || ā́paḥ-iva | pra-vátā | śúmbhamānāḥ / uruṣyát | agníḥ | pitróḥ | upá-sthe ||3.5.8||
út | ūm̐ íti | stutáḥ | sam-ídhā | yahváḥ | adyaut / várṣman | diváḥ | ádhi | nā́bhā | pr̥thivyā́ḥ || mitráḥ | agníḥ | ī́ḍyaḥ | mātaríśvā / ā́ | dūtáḥ | vakṣat | yajáthāya | devā́n ||3.5.9||
út | astambhīt | sam-ídhā | nā́kam | r̥ṣváḥ / agníḥ | bhávan | ut-tamáḥ | rocanā́nām || yádi | bhŕ̥gu-bhyaḥ | pári | mātaríśvā / gúhā | sántam | havya-vā́ham | sam-īdhé ||3.5.10||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.5.11||
//25//.

-rv_2:8/26- (rv_3,6)
prá | kāravaḥ | mananā́ | vacyámānāḥ / devadrī́cīm | nayata | deva-yántaḥ || dakṣiṇā-vā́ṭ | vājínī | prā́cī | eti / havíḥ | bhárantī | agnáye | ghr̥tā́cī ||3.6.1||
ā́ | ródasī íti | apr̥ṇāḥ | jā́yamānaḥ / utá | prá | rikthāḥ | ádha | nú | prayajyo íti pra-yajyo || diváḥ | cit | agne | mahinā́ | pr̥thivyā́ḥ / vacyántām | te | váhnayaḥ | saptá-jihvāḥ ||3.6.2||
dyaúḥ | ca | tvā | pr̥thivī́ | yajñíyāsaḥ / ní | hótāram | sādayante | dámāya || yádi | víśaḥ | mā́nuṣīḥ | deva-yántīḥ / práyasvatīḥ | ī́ḷate | śukrám | arcíḥ ||3.6.3||
mahā́n | sadhá-sthe | dhruváḥ | ā́ | ní-sattaḥ / antáḥ | dyā́vā | mā́hine íti | háryamāṇaḥ || ā́skre íti | sapátnī íti sa-pátnī | ajáre íti | ámr̥kte íti / sabardúghe íti sabaḥ-dúghe | uru-gāyásya | dhenū́ íti ||3.6.4||
vratā́ | te | agne | mahatáḥ | mahā́ni / táva | krátvā | ródasī íti | ā́ | tatantha || tvám | dūtáḥ | abhavaḥ | jā́yamānaḥ / tvám | netā́ | vr̥ṣabha | carṣaṇīnā́m ||3.6.5||
//26//.

-rv_2:8/27-
r̥tásya | vā | keśínā | yogyā́bhiḥ / ghr̥ta-snúvā | róhitā | dhurí | dhiṣva || átha | ā́ | vahá | devā́n | deva | víśvān / su-adhvarā́ | kr̥ṇuhi | jāta-vedaḥ ||3.6.6||
diváḥ | cit | ā́ | te | rucayanta | rokā́ḥ / uṣáḥ | vi-bhātī́ḥ | ánu | bhāsi | pūrvī́ḥ || apáḥ | yát | agne | uśádhak | váneṣu / hótuḥ | mandrásya | panáyanta | devā́ḥ ||3.6.7||
uraú | vā | yé | antárikṣe | mádanti / diváḥ | vā | yé | rocané | sánti | devā́ḥ || ū́māḥ | vā | yé | su-hávāsaḥ | yájatrāḥ / ā-yemiré | rathyàḥ | agne | áśvāḥ ||3.6.8||
ā́ | ebhiḥ | agne | sa-rátham | yāhi | arvā́ṅ / nānā-rathám | vā | vi-bhávaḥ | hí | áśvāḥ || pátnī-vataḥ | triṁśátam | trī́n | ca | devā́n / anu-svadhám | ā́ | vaha | mādáyasva ||3.6.9||
sáḥ | hótā | yásya | ródasī íti | cit | urvī́ íti / yajñám-yajñam | abhí | vr̥dhé | gr̥ṇītáḥ || prā́cī íti | adhvarā́-iva | tasthatuḥ | suméke íti su-méke / r̥távarī ítyr̥tá-varī | r̥tá-jātasya | satyé íti ||3.6.10||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.6.11||
//27//.

Aṣṭaka 3

-rv_3:1/1- (rv_3,7)
prá | yé | ārúḥ | śiti-pr̥ṣṭhásya | dhāséḥ / ā́ | mātárā | viviśuḥ | saptá | vā́ṇīḥ || pari-kṣítā | pitárā | sám | carete íti / prá | sarsrāte íti | dīrghám | ā́yuḥ | pra-yákṣe ||3.7.1||
divákṣasaḥ | dhenávaḥ | vŕ̥ṣṇaḥ | áśvāḥ / devī́ḥ | ā́ | tasthau | mádhu-mat | váhantīḥ || r̥tásya | tvā | sádasi | kṣema-yántam / pári | ékā | carati | vartaním | gaúḥ ||3.7.2||
ā́ | sīm | arohat | su-yámāḥ | bhávantīḥ / pátiḥ | cikitvā́n | rayi-vít | rayīṇā́m || prá | nī́la-pr̥ṣṭhaḥ | atasásya | dhāséḥ / tā́ḥ | avāsayat | purudhá-pratīkaḥ ||3.7.3||
máhi | tvāṣṭrám | ūrjáyantīḥ | ajuryám / stabhu-yámānam | vahátaḥ | vahanti || ví | áṅgebhiḥ | didyutānáḥ | sadhá-sthe / ékām-iva | ródasī íti | ā́ | viveśa ||3.7.4||
jānánti | vŕ̥ṣṇaḥ | aruṣásya | śévam / utá | bradhnásya | śā́sane | raṇanti || divaḥ-rúcaḥ | su-rúcaḥ | rócamānāḥ / íḷā | yéṣām | gáṇyā | mā́hinā | gī́ḥ ||3.7.5||
//1//.

-rv_3:1/2-
utó íti | pitŕ̥-bhyām | pra-vídā | ánu | ghóṣam / maháḥ | mahát-bhyām | anayanta | śūṣám || ukṣā́ | ha | yátra | pári | dhā́nam | aktóḥ / ánu | svám | dhā́ma | jaritúḥ | vavákṣa ||3.7.6||
adhvaryú-bhiḥ | pañcá-bhiḥ | saptá | víprāḥ / priyám | rakṣante | ní-hitam | padám | véríti véḥ || prā́ñcaḥ | madanti | ukṣáṇaḥ | ajuryā́ḥ / devā́ḥ | devā́nām | ánu | hí | vratā́ | gúríti gúḥ ||3.7.7||
daívyā | hótārā | prathamā́ | ní | r̥ñje / saptá | pr̥kṣā́saḥ | svadháyā | madanti || r̥tám | śáṁsantaḥ | r̥tám | ít | té | āhuḥ / ánu | vratám | vrata-pā́ḥ | dī́dhyānāḥ ||3.7.8||
vr̥ṣa-yánte | mahé | átyāya | pūrvī́ḥ / vŕ̥ṣṇe | citrā́ya | raśmáyaḥ | su-yāmā́ḥ || déva | hotaḥ | mandrá-taraḥ | cikitvā́n / maháḥ | devā́n | ródasī íti | ā́ | ihá | vakṣi ||3.7.9||
pr̥kṣá-prayajaḥ | draviṇaḥ | su-vā́caḥ / su-ketávaḥ | uṣásaḥ | revát | ūṣuḥ || utó íti | cit | agne | mahinā́ | pr̥thivyā́ḥ / kr̥tám | cit | énaḥ | sám | mahé | daśasya ||3.7.10||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.7.11||
//2//.

-rv_3:1/3- (rv_3,8)
añjánti | tvā́m | adhvaré | deva-yántaḥ / vánaspate | mádhunā | daívyena || yát | ūrdhváḥ | tiṣṭhā̀ḥ | dráviṇā | ihá | dhattāt / yát | vā | kṣáyaḥ | mātúḥ | asyā́ḥ | upá-sthe ||3.8.1||
sám-iddhasya | śráyamāṇaḥ | purástāt / bráhma | vanvānáḥ | ajáram | su-vī́ram || āré | asmát | ámatim | bā́dhamānaḥ / út | śrayasva | mahaté | saúbhagāya ||3.8.2||
út | śrayasva | vanaspate / várṣman | pr̥thivyā́ḥ | ádhi || sú-mitī | mīyámānaḥ / várcaḥ | dhāḥ | yajñá-vāhase ||3.8.3||
yúvā | su-vā́sāḥ | pári-vītaḥ | ā́ | agāt / sáḥ | ūm̐ íti | śréyān | bhavati | jā́yamānaḥ || tám | dhī́rāsaḥ | kaváyaḥ | út | nayanti / su-ādhyàḥ | mánasā | deva-yántaḥ ||3.8.4||
jātáḥ | jāyate | sudina-tvé | áhnām / sa-maryé | ā́ | vidáthe | várdhamānaḥ || punánti | dhī́rāḥ | apásaḥ | manīṣā́ / deva-yā́ḥ | vípraḥ | út | iyarti | vā́cam ||3.8.5||
//3//.

-rv_3:1/4-
yā́n | vaḥ | náraḥ | deva-yántaḥ | ni-mimyúḥ / vánaspate | svá-dhitiḥ | vā | tatákṣa || té | devā́saḥ | sváravaḥ | tasthi-vā́ṁsaḥ / prajā́-vat | asmé íti | didhiṣantu | rátnam ||3.8.6||
yé | vr̥kṇā́saḥ | ádhi | kṣámi / ní-mitāsaḥ | yatá-srucaḥ || té | naḥ | vyantu | vā́ryam / deva-trā́ | kṣetra-sā́dhasaḥ ||3.8.7||
ādityā́ḥ | rudrā́ḥ | vásavaḥ | su-nīthā́ḥ / dyā́vākṣā́mā | pr̥thivī́ | antárikṣam || sa-jóṣasaḥ | yajñám | avantu | devā́ḥ / ūrdhvám | kr̥ṇvantu | adhvarásya | ketúm ||3.8.8||
haṁsā́ḥ-iva | śreṇi-śáḥ | yátānāḥ / śukrā́ | vásānāḥ | sváravaḥ | naḥ | ā́ | aguḥ || ut-nīyámānāḥ | kaví-bhiḥ | purástāt / devā́ḥ | devā́nām | ápi | yanti | pā́thaḥ ||3.8.9||
śŕ̥ṅgāṇi-iva | ít | śr̥ṅgíṇām | sám | dadr̥śre / caṣā́la-vantaḥ | sváravaḥ | pr̥thivyā́m || vāghát-bhiḥ | vā | vi-havé | śróṣamāṇāḥ / asmā́n | avantu | pr̥tanā́jyeṣu ||3.8.10||
vánaspate | śatá-valśaḥ | ví | roha / sahásra-valśāḥ | ví | vayám | ruhema || yám | tvā́m | ayám | svá-dhitiḥ | téjamānaḥ / pra-ninā́ya | mahaté | saúbhagāya ||3.8.11||
//4//.

-rv_3:1/5- (rv_3,9)
sákhāyaḥ | tvā | vavr̥mahe / devám | mártāsaḥ | ūtáye || apā́m | nápātam | su-bhágam | su-dī́ditim / su-prátūrtim | anehásam ||3.9.1||
kā́yamānaḥ | vanā́ | tvám / yát | mātr̥̄́ḥ | ájagan | apáḥ || ná | tát | te | agne | pra-mŕ̥ṣe | ni-vártanam / yát | dūré | sán | ihá | ábhavaḥ ||3.9.2||
áti | tr̥ṣṭám | vavakṣitha / átha | evá | su-mánāḥ | asi || prá-pra | anyé | yánti | pári | anyé | āsate / yéṣām | sakhyé | ási | śritáḥ ||3.9.3||
īyi-vā́ṁsam | áti | srídhaḥ / śáśvatīḥ | áti | saścátaḥ || ánu | īm | avindan | ni-cirā́saḥ | adrúhaḥ / ap-sú | siṁhám-iva | śritám ||3.9.4||
sasr̥vā́ṁsam-iva | tmánā / agním | itthā́ | tiráḥ-hitam || ā́ | enam | nayat | mātaríśvā | parā-vátaḥ / devébhyaḥ | mathitám | pári ||3.9.5||
//5//.

-rv_3:1/6-
tám | tvā | mártāḥ | agr̥bhṇata / devébhyaḥ | havya-vāhana || víśvān | yát | yajñā́n | abhi-pā́si | mānuṣa / táva | krátvā | yaviṣṭhya ||3.9.6||
tát | bhadrám | táva | daṁsánā / pā́kāya | cit | chadayati || tvā́m | yát | agne | paśávaḥ | sam-ā́sate / sám-iddham | api-śarvaré ||3.9.7||
ā́ | juhota | su-adhvarám / śīrám | pāvaká-śociṣam || āśúm | dūtám | ajirám | pratnám | ī́ḍyam / śruṣṭī́ | devám | saparyata ||3.9.8||
trī́ṇi | śatā́ | trī́ | sahásrāṇi | agním / triṁśát | ca | devā́ḥ | náva | ca | asaparyan || aúkṣan | ghr̥taíḥ | ástr̥ṇan | barhíḥ | asmai / ā́t | ít | hótāram | ní | asādayanta ||3.9.9||
//6//.

-rv_3:1/7- (rv_3,10)
tvā́m | agne | manīṣíṇaḥ / sam-rā́jam | carṣaṇīnā́m || devám | mártāsaḥ | indhate | sám | adhvaré ||3.10.1||
tvā́m | yajñéṣu | r̥tvíjam / ágne | hótāram | īḷate || gopā́ḥ | r̥tásya | dīdihi | své | dáme ||3.10.2||
sáḥ | gha | yáḥ | te | dádāśati / sam-ídhā | jātá-vedase || sáḥ | agne | dhatte | su-vī́ryam | sáḥ | puṣyati ||3.10.3||
sáḥ | ketúḥ | adhvarā́ṇām / agníḥ | devébhiḥ | ā́ | gamat || añjānáḥ | saptá | hótr̥-bhiḥ | havíṣmate ||3.10.4||
prá | hótre | pūrvyám | vácaḥ / agnáye | bharata | br̥hát || vipā́m | jyótīṁṣi | bíbhrate | ná | vedháse ||3.10.5||
//7//.

-rv_3:1/8-
agním | vardhantu | naḥ | gíraḥ / yátaḥ | jā́yate | ukthyàḥ || mahé | vā́jāya | dráviṇāya | darśatáḥ ||3.10.6||
ágne | yájiṣṭhaḥ | adhvaré / devā́n | deva-yaté | yaja || hótā | mandráḥ | ví | rājasi | áti | srídhaḥ ||3.10.7||
sáḥ | naḥ | pāvaka | dīdihi / dyu-mát | asmé íti | su-vī́ryam || bháva | stotŕ̥-bhyaḥ | ántamaḥ | svastáye ||3.10.8||
tám | tvā | víprāḥ | vipanyávaḥ / jāgr̥-vā́ṁsaḥ | sám | indhate || havya-vā́ham | ámartyam | sahaḥ-vŕ̥dham ||3.10.9||
//8//.

-rv_3:1/9- (rv_3,11)
agníḥ | hótā | puráḥ-hitaḥ / adhvarásya | ví-carṣaṇiḥ || sáḥ | veda | yajñám | ānuṣák ||3.11.1||
sáḥ | havya-vā́ṭ | ámartyaḥ / uśík | dūtáḥ | cánaḥ-hitaḥ || agníḥ | dhiyā́ | sám | r̥ṇvati ||3.11.2||
agníḥ | dhiyā́ | sáḥ | cetati / ketúḥ | yajñásya | pūrvyáḥ || ártham | hí | asya | taráṇi ||3.11.3||
agním | sūnúm | sána-śrutam / sáhasaḥ | jātá-vedasam || váhnim | devā́ḥ | akr̥ṇvata ||3.11.4||
ádābhyaḥ | puraḥ-etā́ / viśā́m | agníḥ | mā́nuṣīṇām || tū́rṇiḥ | ráthaḥ | sádā | návaḥ ||3.11.5||
//9//.

-rv_3:1/10-
sahvā́n | víśvāḥ | abhi-yújaḥ / krátuḥ | devā́nām | ámr̥ktaḥ || agníḥ | tuvíśravaḥ-tamaḥ ||3.11.6||
abhí | práyāṁsi | vā́hasā / dāśvā́n | aśnoti | mártyaḥ || kṣáyam | pāvaká-śociṣaḥ ||3.11.7||
pári | víśvāni | sú-dhitā / agnéḥ | aśyāma | mánma-bhiḥ || víprāsaḥ | jātá-vedasaḥ ||3.11.8||
ágne | víśvāni | vā́ryā / vā́jeṣu | saniṣāmahe || tvé íti | devā́saḥ | ā́ | īrire ||3.11.9||
//10//.

-rv_3:1/11- (rv_3,12)
índrāgnī íti | ā́ | gatam | sutám / gīḥ-bhíḥ | nábhaḥ | váreṇyam || asyá | pātam | dhiyā́ | iṣitā́ ||3.12.1||
índrāgnī íti | jaritúḥ | sácā / yajñáḥ | jigāti | cétanaḥ || ayā́ | pātam | imám | sutám ||3.12.2||
índram | agním | kavi-chádā / yajñásya | jūtyā́ | vr̥ṇe || tā́ | sómasya | ihá | tr̥mpatām ||3.12.3||
tośā́ | vr̥tra-hánā | huve / sa-jítvānā | áparā-jitā || indrāgnī́ íti | vāja-sā́tamā ||3.12.4||
prá | vām | arcanti | ukthínaḥ / nītha-vídaḥ | jaritā́raḥ || índrāgnī íti | íṣaḥ | ā́ | vr̥ṇe ||3.12.5||
//11//.

-rv_3:1/12-
índrāgnī íti | navatím | púraḥ / dāsá-patnīḥ | adhūnutam || sākám | ékena | kármaṇā ||3.12.6||
índrāgnī íti | ápasaḥ | pári / úpa | prá | yanti | dhītáyaḥ || r̥tásya | pathyā̀ḥ | ánu ||3.12.7||
índrāgnī íti | taviṣā́ṇi | vām / sadhá-sthāni | práyāṁsi | ca || yuvóḥ | ap-tū́ryam | hitám ||3.12.8||
índrāgnī íti | rocanā́ | diváḥ / pári | vā́jeṣu | bhūṣathaḥ || tát | vām | ceti | prá | vīryàm ||3.12.9||
//12//.

-rv_3:1/13- (rv_3,13)
prá | vaḥ | devā́ya | agnáye / bárhiṣṭham | arca | asmai || gámat | devébhiḥ | ā́ | sáḥ | naḥ / yájiṣṭhaḥ | barhíḥ | ā́ | sadat ||3.13.1||
r̥tá-vā | yásya | ródasī íti / dákṣam | sácante | ūtáyaḥ || havíṣmantaḥ | tám | īḷate / tám | saniṣyántaḥ | ávase ||3.13.2||
sáḥ | yantā́ | vípraḥ | eṣām / sáḥ | yajñā́nām | átha | hí | sáḥ || agním | tám | vaḥ | duvasyata / dā́tā | yáḥ | vánitā | maghám ||3.13.3||
sáḥ | naḥ | śármāṇi | vītáye / agníḥ | yacchatu | śám-tamā || yátaḥ | naḥ | pruṣṇávat | vásu / diví | kṣití-bhyaḥ | ap-sú | ā́ ||3.13.4||
dīdi-vā́ṁsam | ápūrvyam / vásvībhiḥ | asya | dhītí-bhiḥ || ŕ̥kvāṇaḥ | agním | indhate / hótāram | viśpátim | viśā́m ||3.13.5||
utá | naḥ | bráhman | aviṣaḥ / ukthéṣu | deva-hū́tamaḥ || śám | naḥ | śoca | marút-vr̥dhaḥ / ágne | sahasra-sā́tamaḥ ||3.13.6||
nú | naḥ | rāsva | sahásra-vat / toká-vat | puṣṭi-mát | vásu || dyu-mát | agne | su-vī́ryam / várṣiṣṭham | ánupa-kṣitam ||3.13.7||
//13//.

-rv_3:1/14- (rv_3,14)
ā́ | hótā | mandráḥ | vadáthāni | asthāt / satyáḥ | yájvā | kaví-tamaḥ | sáḥ | vedhā́ḥ || vidyút-rathaḥ | sáhasaḥ | putráḥ | agníḥ / śocíḥ-keśaḥ | pr̥thivyā́m | pā́jaḥ | aśret ||3.14.1||
áyāmi | te | námaḥ-uktim | juṣasva / ŕ̥ta-vaḥ | túbhyam | cétate | sahasvaḥ || vidvā́n | ā́ | vakṣi | vidúṣaḥ | ní | satsi / mádhye | ā́ | barhíḥ | ūtáye | yajatra ||3.14.2||
drávatām | te | uṣásā | vājáyantī íti / ágne | vā́tasya | pathyā̀bhiḥ | áccha || yát | sīm | añjánti | pūrvyám | havíḥ-bhiḥ / ā́ | vandhúrā-iva | tasthatuḥ | duroṇé ||3.14.3||
mitráḥ | ca | túbhyam | váruṇaḥ | sahasvaḥ / ágne | víśve | marútaḥ | sumnám | arcan || yát | śocíṣā | sahasaḥ | putra | tíṣṭhāḥ / abhí | kṣitī́ḥ | pratháyan | sū́ryaḥ | nr̥̄́n ||3.14.4||
vayám | te | adyá | rarima | hí | kā́mam / uttāná-hastāḥ | námasā | upa-sádya || yájiṣṭhena | mánasā | yakṣi | devā́n / ásredhatā | mánmanā | vípraḥ | agne ||3.14.5||
tvát | hí | putra | sahasaḥ | ví | pūrvī́ḥ / devásya | yánti | ūtáyaḥ | ví | vā́jāḥ || tvám | dehi | sahasríṇam | rayím | naḥ / adroghéṇa | vácasā | satyám | agne ||3.14.6||
túbhyam | dakṣa | kavikrato íti kavi-krato | yā́ni | imā́ / déva | mártāsaḥ | adhvaré | ákarma || tvám | víśvasya | su-ráthasya | bodhi / sárvam | tát | agne | amr̥ta | svada | ihá ||3.14.7||
//14//.

-rv_3:1/15- (rv_3,15)
ví | pā́jasā | pr̥thúnā | śóśucānaḥ / bā́dhasva | dviṣáḥ | rakṣásaḥ | ámīvāḥ || su-śármaṇaḥ | br̥hatáḥ | śármaṇi | syām / agnéḥ | ahám | su-hávasya | prá-nītau ||3.15.1||
tvám | naḥ | asyā́ḥ | uṣásaḥ | ví-uṣṭau / tvám | sū́re | út-ite | bodhi | gopā́ḥ || jánma-iva | nítyam | tánayam | juṣasva / stómam | me | agne | tanvā̀ | su-jāta ||3.15.2||
tvám | nr̥-cákṣāḥ | vr̥ṣabha | ánu | pūrvī́ḥ / kr̥ṣṇā́su | agne | aruṣáḥ | ví | bhāhi || váso íti | néṣi | ca | párṣi | ca | áti | áṁhaḥ / kr̥dhí | naḥ | rāyé | uśíjaḥ | yaviṣṭha ||3.15.3||
áṣāḷhaḥ | agne | vr̥ṣabháḥ | didīhi / púraḥ | víśvāḥ | saúbhagā | sam-jigīvā́n || yajñásya | netā́ | prathamásya | pāyóḥ / jā́ta-vedaḥ | br̥hatáḥ | su-pranīte ||3.15.4||
ácchidrā | śárma | jaritaríti | purū́ṇi / devā́n | áccha | dī́dyānaḥ | su-medhā́ḥ || ráthaḥ | ná | sásniḥ | abhí | vakṣi | vā́jam / ágne | tvám | ródasī íti | naḥ | suméke íti su-méke ||3.15.5||
prá | pīpaya | vr̥ṣabha | jínva | vā́jān / ágne | tvám | ródasī íti | naḥ | sudóghe íti su-dóghe || devébhiḥ | deva | su-rúcā | rucānáḥ / mā́ | naḥ | mártasya | duḥ-matíḥ | pári | sthāt ||3.15.6||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.15.7||
//15//.

-rv_3:1/16- (rv_3,16)
ayám | agníḥ | su-vī́ryasya / ī́śe | maháḥ | saúbhagasya || rāyáḥ | īśe | su-apatyásya | gó-mataḥ / ī́śe | vr̥tra-háthānām ||3.16.1||
imám | naraḥ | marutaḥ | saścata | vŕ̥dham / yásmin | rā́yaḥ | śé-vr̥dhāsaḥ || abhí | yé | sánti | pŕ̥tanāsu | duḥ-dhyàḥ / viśvā́hā | śátrum | ā-dabhúḥ ||3.16.2||
sáḥ | tvám | naḥ | rāyáḥ | śiśīhi / mī́ḍhvaḥ | agne | su-vī́ryasya || túvi-dyumna | várṣiṣṭhasya | prajā́-vataḥ / anamīvásya | śuṣmíṇaḥ ||3.16.3||
cákriḥ | yáḥ | víśvā | bhúvanā | abhí | sasahíḥ / cákriḥ | devéṣu | ā́ | dúvaḥ || ā́ | devéṣu | yátate | ā́ | su-vī́rye / ā́ | śáṁse | utá | nr̥ṇā́m ||3.16.4||
mā́ | naḥ | agne | ámataye / mā́ | avī́ratāyai | rīradhaḥ || mā́ | agótāyai | sahasaḥ | putra | mā́ | nidé / ápa | dvéṣāṁsi | ā́ | kr̥dhi ||3.16.5||
śagdhí | vā́jasya | su-bhaga | prajā́-vataḥ / ágne | br̥hatáḥ | adhvaré || sám | rāyā́ | bhū́yasā | sr̥ja | mayaḥ-bhúnā / túvi-dyumna | yáśasvatā ||3.16.6||
//16//.

-rv_3:1/17- (rv_3,17)
sam-idhyámānaḥ | prathamā́ | ánu | dhárma / sám | aktú-bhiḥ | ajyate | viśvá-vāraḥ || śocíḥ-keśaḥ | ghr̥tá-nirnik | pāvakáḥ / su-yajñáḥ | agníḥ | yajáthāya | devā́n ||3.17.1||
yáthā | áyajaḥ | hotrám | agne | pr̥thivyā́ḥ / yáthā | diváḥ | jāta-vedaḥ | cikitvā́n || evá | anéna | havíṣā | yakṣi | devā́n / manuṣvát | yajñám | prá | tira | imám | adyá ||3.17.2||
trī́ṇi | ā́yūṁṣi | táva | jāta-vedaḥ / tisráḥ | ā-jā́nīḥ | uṣásaḥ | te | agne || tā́bhiḥ | devā́nām | ávaḥ | yakṣi | vidvā́n / átha | bhava | yájamānāya | śám | yóḥ ||3.17.3||
agním | su-dītím | su-dŕ̥śam | gr̥ṇántaḥ / namasyā́maḥ | tvā | ī́ḍyam | jāta-vedaḥ || tvā́m | dūtám | aratím | havya-vā́ham / devā́ḥ | akr̥ṇvan | amŕ̥tasya | nā́bhim ||3.17.4||
yáḥ | tvát | hótā | pū́rvaḥ | agne | yájīyān / dvitā́ | ca | sáttā | svadháyā | ca | śam-bhúḥ || tásya | ánu | dhárma | prá | yaja | cikitvaḥ / átha | naḥ | dhāḥ | adhvarám | devá-vītau ||3.17.5||
//17//.

-rv_3:1/18- (rv_3,18)
bháva | naḥ | agne | su-mánāḥ | úpa-itau / sákhā-iva | sákhye | pitárā-iva | sādhúḥ || puru-drúhaḥ | hí | kṣitáyaḥ | jánānām / práti | pratīcī́ḥ | dahatāt | árātīḥ ||3.18.1||
tápo íti | sú | agne | ántarān | amítrān / tápa | śáṁsam | áraruṣaḥ | párasya || tápo íti | vaso íti | cikitānáḥ | acíttān / ví | te | tiṣṭhantām | ajárāḥ | ayā́saḥ ||3.18.2||
idhména | agne | icchámānaḥ | ghr̥téna / juhómi | havyám | tárase | bálāya || yā́vat | ī́śe | bráhmaṇā | vándamānaḥ / imā́m | dhíyam | śata-séyāya | devī́m ||3.18.3||
út | śocíṣā | sahasaḥ | putra | stutáḥ / br̥hát | váyaḥ | śaśamānéṣu | dhehi || revát | agne | viśvā́mitreṣu | śám | yóḥ / marmr̥jmá | te | tanvàm | bhū́ri | kŕ̥tvaḥ ||3.18.4||
kr̥dhí | rátnam | su-sanitaḥ | dhánānām / sáḥ | gha | ít | agne | bhavasi | yát | sám-iddhaḥ || stotúḥ | duroṇé | su-bhágasya | revát / sr̥prā́ | karásnā | dadhiṣe | vápūṁṣi ||3.18.5||
//18//.

-rv_3:1/19- (rv_3,19)
agním | hótāram | prá | vr̥ṇe | miyédhe / gŕ̥tsam | kavím | viśva-vídam | ámūram || sáḥ | naḥ | yakṣat | devá-tātā | yájīyān / rāyé | vā́jāya | vanate | maghā́ni ||3.19.1||
prá | te | agne | havíṣmatīm | iyarmi / áccha | su-dyumnā́m | rātínīm | ghr̥tā́cīm || pra-dakṣiṇít | devá-tātim | urāṇáḥ / sám | rātí-bhiḥ | vásu-bhiḥ | yajñám | aśret ||3.19.2||
sáḥ | téjīyasā | mánasā | tvā́-ūtaḥ / utá | śikṣa | su-apatyásya | śikṣóḥ || ágne | rāyáḥ | nŕ̥-tamasya | prá-bhūtau / bhūyā́ma | te | su-stutáyaḥ | ca | vásvaḥ ||3.19.3||
bhū́rīṇi | hí | tvé íti | dadhiré | ánīkā / ágne | devásya | yájyavaḥ | jánāsaḥ || sáḥ | ā́ | vaha | devá-tātim | yaviṣṭha / śárdhaḥ | yát | adyá | divyám | yájāsi ||3.19.4||
yát | tvā | hótāram | anájan | miyédhe / ni-sādáyantaḥ | yajáthāya | devā́ḥ || sáḥ | tvám | naḥ | agne | avitā́ | ihá | bodhi / ádhi | śrávāṁsi | dhehi | naḥ | tanū́ṣu ||3.19.5||
//19//.

-rv_3:1/20- (rv_3,20)
agním | uṣásam | aśvínā | dadhi-krā́m / ví-uṣṭiṣu | havate | váhniḥ | ukthaíḥ || su-jyótiṣaḥ | naḥ | śr̥ṇvantu | devā́ḥ / sa-jóṣasaḥ | adhvarám | vāvaśānā́ḥ ||3.20.1||
ágne | trī́ | te | vā́jinā | trī́ | sadhá-sthā / tisráḥ | te | jihvā́ḥ | r̥ta-jāta | pūrvī́ḥ || tisráḥ | ūm̐ íti | te | tanvàḥ | devá-vātāḥ / tā́bhiḥ | naḥ | pāhi | gíraḥ | ápra-yucchan ||3.20.2||
ágne | bhū́rīṇi | táva | jāta-vedaḥ / déva | svadhā-vaḥ | amŕ̥tasya | nā́ma || yā́ḥ | ca | māyā́ḥ | māyínām | viśvam-inva / tvé íti | pūrvī́ḥ | sam-dadhúḥ | pr̥ṣṭabandho íti pr̥ṣṭa-bandho ||3.20.3||
agníḥ | netā́ | bhágaḥ-iva | kṣitīnā́m / daívīnām | deváḥ | r̥tu-pā́ḥ | r̥tá-vā || sáḥ | vr̥tra-hā́ | sanáyaḥ | viśvá-vedāḥ / párṣat | víśvā | áti | duḥ-itā́ | gr̥ṇántam ||3.20.4||
dadhi-krā́m | agním | uṣásam | ca | devī́m / bŕ̥haspátim | savitā́ram | ca | devám || aśvínā | mitrā́váruṇā | bhágam | ca / vásūn | rudrā̀n | ādityā́n | ihá | huve ||3.20.5||
//20//.

-rv_3:1/21- (rv_3,21)
imám | naḥ | yajñám | amŕ̥teṣu | dhehi / īmā́ | havyā́ | jāta-vedaḥ | juṣasva || stokā́nām | agne | médasaḥ | ghr̥tásya / hótaríti | prá | aśāna | prathamáḥ | ni-sádya ||3.21.1||
ghr̥tá-vantaḥ | pāvaka | te / stokā́ḥ | ścotanti | médasaḥ || svá-dharman | devá-vītaye / śréṣṭham | naḥ | dhehi | vā́ryam ||3.21.2||
túbhyam | stokā́ḥ | ghr̥ta-ścútaḥ / ágne | víprāya | santya || ŕ̥ṣiḥ | śréṣṭhaḥ | sám | idhyase / yajñásya | pra-avitā́ | bhava ||3.21.3||
túbhyam | ścotanti | adhrigo ítyadhri-go | śacī-vaḥ / stokā́saḥ | agne | médasaḥ | ghr̥tásya || kavi-śastáḥ | br̥hatā́ | bhānúnā | ā́ | agāḥ / havyā́ | juṣasva | medhira ||3.21.4||
ójiṣṭham | te | madhyatáḥ | médaḥ | út-bhr̥tam / prá | te | vayám | dadāmahe || ścótanti | te | vaso íti | stokā́ḥ | ádhi | tvací / práti | tā́n | deva-śáḥ | vihi ||3.21.5||
//21//.

-rv_3:1/22- (rv_3,22)
ayám | sáḥ | agníḥ | yásmin | sómam | índraḥ / sutám | dadhé | jaṭháre | vāvaśānáḥ || sahasríṇam | vā́jam | átyam | ná | sáptim / sasa-vā́n | sán | stūyase | jāta-vedaḥ ||3.22.1||
ágne | yát | te | diví | várcaḥ | pr̥thivyā́m / yát | óṣadhīṣu | ap-sú | ā́ | yajatra || yéna | antárikṣam | urú | ā-tatántha / tveṣáḥ | sáḥ | bhānúḥ | arṇaváḥ | nr̥-cákṣāḥ ||3.22.2||
ágne | diváḥ | árṇam | áccha | jigāsi / áccha | devā́n | ūciṣe | dhíṣṇyāḥ | yé || yā́ḥ | rocané | parástāt | sū́ryasya / yā́ḥ | ca | avástāt | upa-tíṣṭhante | ā́paḥ ||3.22.3||
purīṣyā̀saḥ | agnáyaḥ / pravaṇébhiḥ | sa-jóṣasaḥ || juṣántām | yajñám | adrúhaḥ / anamīvā́ḥ | íṣaḥ | mahī́ḥ ||3.22.4||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / agne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.22.5||
//22//.

-rv_3:1/23- (rv_3,23)
níḥ-mathitaḥ | sú-dhitaḥ | ā́ | sadhá-sthe / yúvā | kavíḥ | adhvarásya | pra-netā́ || jū́ryat-su | agníḥ | ajáraḥ | váneṣu / átra | dadhe | amŕ̥tam | jātá-vedāḥ ||3.23.1||
ámanthiṣṭām | bhā́ratā | revát | agním / devá-śravāḥ | devá-vātaḥ | su-dákṣam || ágne | ví | paśya | br̥hatā́ | abhí | rāyā́ / iṣā́m | naḥ | netā́ | bhavatāt | ánu | dyū́n ||3.23.2||
dáśa | kṣípaḥ | pūrvyám | sīm | ajījanan / sú-jātam | mātŕ̥ṣu | priyám || agním | stuhi | daiva-vātám | deva-śravaḥ / yáḥ | jánānām | ásat | vaśī́ ||3.23.3||
ní | tvā | dadhe | váre | ā́ | pr̥thivyā́ḥ / íḷāyāḥ | padé | sudina-tvé | áhnām || dr̥ṣát-vatyām | mā́nuṣe | āpayā́yām / sárasvatyām | revát | agne | didīhi ||3.23.4||
íḷām | agne | puru-dáṁsam | saním | góḥ / śaśvat-tamám | hávamānāya | sādha || syā́t | naḥ | sūnúḥ | tánayaḥ | vijā́-vā / ágne | sā́ | te | su-matíḥ | bhūtu | asmé íti ||3.23.5||
//23//.

-rv_3:1/24- (rv_3,24)
ágne | sáhasva | pŕ̥tanāḥ / abhí-mātīḥ | ápa | asya || dustáraḥ | táran | árātīḥ / várcaḥ | dhāḥ | yajñá-vāhase ||3.24.1||
ágne | iḷā́ | sám | idhyase / vītí-hotraḥ | ámartyaḥ || juṣásva | sú | naḥ | adhvarám ||3.24.2||
ágne | dyumnéna | jāgr̥ve / sáhasaḥ | sūno íti | ā-huta || ā́ | idám | barhíḥ | sadaḥ | máma ||3.24.3||
ágne | víśvebhiḥ | agní-bhiḥ / devébhiḥ | mahaya | gíraḥ || yajñéṣu | yé | ūm̐ íti | cāyávaḥ ||3.24.4||
ágne | dā́ḥ | dāśúṣe | rayím / vīrá-vantam | párīṇasam || śiśīhí | naḥ | sūnu-mátaḥ ||3.24.5||
//24//.

-rv_3:1/25- (rv_3,25)
ágne | diváḥ | sūnúḥ | asi | prá-cetāḥ / tánā | pr̥thivyā́ḥ | utá | viśvá-vedāḥ || ŕ̥dhak | devā́n | ihá | yaja | cikitvaḥ ||3.25.1||
agníḥ | sanoti | vīryā̀ṇi | vidvā́n / sanóti | vā́jam | amŕ̥tāya | bhū́ṣan || sáḥ | naḥ | devā́n | ā́ | ihá | vaha | purukṣo íti puru-kṣo ||3.25.2||
agníḥ | dyā́vāpr̥thivī́ íti | viśvájanye íti viśvá-janye / ā́ | bhāti | devī́ íti | amŕ̥te íti | ámūraḥ || kṣáyan | vā́jaiḥ | puru-candráḥ | námaḥ-bhiḥ ||3.25.3||
ágne | índraḥ | ca | dāśúṣaḥ | duroṇé / sutá-vataḥ | yajñám | ihá | úpa | yātam || ámardhantā | soma-péyāya | devā ||3.25.4||
ágne | apā́m | sám | idhyase | duroṇé / nítyaḥ | sūno íti | sahasaḥ | jāta-vedaḥ || sadhá-sthāni | maháyamānaḥ | ūtī́ ||3.25.5||
//25//.

-rv_3:1/26- (rv_3,26)
vaiśvānarám | mánasā | agním | ni-cā́yya / havíṣmantaḥ | anu-satyám | svaḥ-vídam || su-dā́num | devám | rathirám | vasu-yávaḥ / gīḥ-bhíḥ | raṇvám | kuśikā́saḥ | havāmahe ||3.26.1||
tám | śubhrám | agním | ávase | havāmahe / vaiśvānarám | mātaríśvānam | ukthyàm || bŕ̥haspátim | mánuṣaḥ | devá-tātaye / vípram | śrótāram | átithim | raghu-syádam ||3.26.2||
áśvaḥ | ná | krándan | jáni-bhiḥ | sám | idhyate / vaiśvānaráḥ | kuśikébhiḥ | yugé-yuge || sáḥ | naḥ | agníḥ | su-vī́ryam | su-áśvyam / dádhātu | rátnam | amŕ̥teṣu | jā́gr̥viḥ ||3.26.3||
prá | yantu | vā́jāḥ | táviṣībhiḥ | agnáyaḥ / śubhé | sám-miślāḥ | pŕ̥ṣatīḥ | ayukṣata || br̥hat-úkṣaḥ | marútaḥ | viśvá-vedasaḥ / prá | vepayanti | párvatān | ádābhyāḥ ||3.26.4||
agni-śríyaḥ | marútaḥ | viśvá-kr̥ṣṭayaḥ / ā́ | tveṣám | ugrám | ávaḥ | īmahe | vayám || té | svānínaḥ | rudríyāḥ | varṣá-nirnijaḥ / siṁhā́ḥ | ná | heṣá-kratavaḥ | su-dā́navaḥ ||3.26.5||
//26//.

-rv_3:1/27-
vrā́tam-vrātam | gaṇám-gaṇam | suśastí-bhiḥ / agnéḥ | bhā́mam | marútām | ójaḥ | īmahe || pŕ̥ṣat-aśvāsaḥ | anavabhrá-rādhasaḥ / gántāraḥ | yajñám | vidátheṣu | dhī́rāḥ ||3.26.6||
agníḥ | asmi | jánmanā | jātá-vedāḥ / ghr̥tám | me | cákṣuḥ | amŕ̥tam | me | āsán || arkáḥ | tri-dhā́tuḥ | rájasaḥ | vi-mā́naḥ / ájasraḥ | gharmáḥ | havíḥ | asmi | nā́ma ||3.26.7||
tri-bhíḥ | pavítraiḥ | ápupot | hí | arkám / hr̥dā́ | matím | jyótiḥ | ánu | pra-jānán || várṣiṣṭham | rátnam | akr̥ta | svadhā́bhiḥ / ā́t | ít | dyā́vāpr̥thivī́ íti | pári | apaśyat ||3.26.8||
śatá-dhāram | útsam | ákṣīyamāṇam / vipaḥ-cítam | pitáram | váktvānām || meḷím | mádantam | pitróḥ | upá-sthe / tám | rodasī íti | pipr̥tam | satya-vā́cam ||3.26.9||
//27//.

-rv_3:1/28- (rv_3,27)
prá | vaḥ | vā́jāḥ | abhí-dyavaḥ / havíṣmantaḥ | ghr̥tā́cyā || devā́n | jigāti | sumnayúḥ ||3.27.1||
ī́ḷe | agním | vipaḥ-cítam / girā́ | yajñásya | sā́dhanam || śruṣṭī-vā́nam | dhitá-vānam ||3.27.2||
ágne | śakéma | te | vayám / yámam | devásya | vājínaḥ || áti | dvéṣāṁsi | tarema ||3.27.3||
sam-idhyámānaḥ | adhvaré / agníḥ | pāvakáḥ | ī́ḍyaḥ || śocíḥ-keśaḥ | tám | īmahe ||3.27.4||
pr̥thu-pā́jāḥ | ámartyaḥ / ghr̥tá-nirnik | sú-āhutaḥ || agníḥ | yajñásya | havya-vā́ṭ ||3.27.5||
//28//.

-rv_3:1/29-
tám | sa-bā́dhaḥ | yatá-srucaḥ / itthā́ | dhiyā́ | yajñá-vantaḥ || ā́ | cakruḥ | agním | ūtáye ||3.27.6||
hótā | deváḥ | ámartyaḥ / purástāt | eti | māyáyā || vidáthāni | pra-codáyan ||3.27.7||
vājī́ | vā́jeṣu | dhīyate / adhvaréṣu | prá | nīyate || vípraḥ | yajñásya | sā́dhanaḥ ||3.27.8||
dhiyā́ | cakre | váreṇyaḥ / bhūtā́nām | gárbham | ā́ | dadhe || dákṣasya | pitáram | tánā ||3.27.9||
ní | tvā | dadhe | váreṇyam / dákṣasya | iḷā́ | sahaḥ-kr̥ta || ágne | su-dītím | uśíjam ||3.27.10||
//29//.

-rv_3:1/30-
agním | yantúram | ap-túram / r̥tásya | yóge | vanúṣaḥ || víprāḥ | vā́jaiḥ | sám | indhate ||3.27.11||
ūrjáḥ | nápātam | adhvaré / dīdi-vā́ṁsam | úpa | dyávi || agním | īḷe | kaví-kratum ||3.27.12||
īḷényaḥ | namasyàḥ / tiráḥ | támāṁsi | darśatáḥ || sám | agníḥ | idhyate | vŕ̥ṣā ||3.27.13||
vŕ̥ṣo íti | agníḥ | sám | idhyate / áśvaḥ | ná | deva-vā́hanaḥ || tám | havíṣmantaḥ | īḷate ||3.27.14||
vŕ̥ṣaṇam | tvā | vayám | vr̥ṣan / vŕ̥ṣaṇaḥ | sám | idhīmahi || ágne | dī́dyatam | br̥hát ||3.27.15||
//30//.

-rv_3:1/31- (rv_3,28)
ágne | juṣásva | naḥ | havíḥ / puroḷā́śam | jāta-vedaḥ || prātaḥ-sāvé | dhiyāvaso íti dhiyā-vaso ||3.28.1||
puroḷā́ḥ | agne | pacatáḥ / túbhyam | vā | gha | pári-kr̥taḥ || tám | juṣasva | yaviṣṭhya ||3.28.2||
ágne | vīhí | puroḷā́śam / ā́-hutam | tiráḥ-ahnyam || sáhasaḥ | sūnúḥ | asi | adhvaré | hitáḥ ||3.28.3||
mā́dhyaṁdine | sávane | jāta-vedaḥ / puroḷā́śam | ihá | kave | juṣasva || ágne | yahvásya | táva | bhāga-dhéyam / ná | prá | minanti | vidátheṣu | dhī́rāḥ ||3.28.4||
ágne | tr̥tī́ye | sávane | hí | kā́niṣaḥ / puroḷā́śam | sahasaḥ | sūno íti | ā́-hutam || átha | devéṣu | adhvarám | vipanyáyā / dhā́ḥ | rátna-vantam | amŕ̥teṣu | jā́gr̥vim ||3.28.5||
ágne | vr̥dhānáḥ | ā́-hutim / puroḷā́śam | jāta-vedaḥ || juṣásva | tiráḥ-ahnyam ||3.28.6||
//31//.

-rv_3:1/32- (rv_3,29)
ásti | idám | adhi-mánthanam / ásti | pra-jánanam | kr̥tám || etā́m | viśpátnīm | ā́ | bhara / agním | manthāma | pūrvá-thā ||3.29.1||
aráṇyoḥ | ní-hitaḥ | jātá-vedāḥ / gárbhaḥ-iva | sú-dhitaḥ | garbhíṇīṣu || divé-dive | ī́ḍyaḥ | jāgr̥vát-bhiḥ / havíṣmat-bhiḥ | manuṣyèbhiḥ | agníḥ ||3.29.2||
uttānā́yām | áva | bhara | cikitvā́n / sadyáḥ | prá-vītā | vŕ̥ṣaṇam | jajāna || aruṣá-stūpaḥ | rúśat | asya | pā́jaḥ / íḷāyāḥ | putráḥ | vayúne | ajaniṣṭa ||3.29.3||
íḷāyāḥ | tvā | padé | vayám / nā́bhā | pr̥thivyā́ḥ | ádhi || jā́ta-vedaḥ | ní | dhīmahi / ágne | havyā́ya | vóḷhave ||3.29.4||
mánthata | naraḥ | kavím | ádvayantam / prá-cetasam | amŕ̥tam | su-prátīkam || yajñásya | ketúm | prathamám | purástāt / agním | naraḥ | janayata | su-śévam ||3.29.5||
//32//.

-rv_3:1/33-
yádi | mánthanti | bāhú-bhiḥ | ví | rocate / áśvaḥ | ná | vājī́ | aruṣáḥ | váneṣu | ā́ || citráḥ | ná | yā́man | aśvínoḥ | áni-vr̥taḥ / pári | vr̥ṇakti | áśmanaḥ | tŕ̥ṇā | dáhan ||3.29.6||
jātáḥ | agníḥ | rocate | cékitānaḥ / vājī́ | vípraḥ | kavi-śastáḥ | su-dā́nuḥ || yám | devā́saḥ | ī́ḍyam | viśva-vídam / havya-vā́ham | ádadhuḥ | adhvaréṣu ||3.29.7||
sī́da | hotaríti | své | ūm̐ íti | loké | cikitvā́n / sādáya | yajñám | su-kr̥tásya | yónau || deva-avī́ḥ | devā́n | havíṣā | yajāsi / ágne | br̥hát | yájamāne | váyaḥ | dhāḥ ||3.29.8||
kr̥ṇóta | dhūmám | vŕ̥ṣaṇam | sakhāyaḥ / ásredhantaḥ | itana | vā́jam | áccha || ayám | agníḥ | pr̥tanāṣā́ṭ | su-vī́raḥ / yéna | devā́saḥ | ásahanta | dásyūn ||3.29.9||
ayám | te | yóniḥ | r̥tvíyaḥ / yátaḥ | jātáḥ | árocathāḥ || tám | jānán | agne | ā́ | sīda / átha | naḥ | vardhaya | gíraḥ ||3.29.10||
//33//.

-rv_3:1/34-
tánū̀3-nápāt | ucyate | gárbhaḥ | āsuráḥ / nárāśáṁsaḥ | bhavati | yát | vi-jā́yate || mātaríśvā | yát | ámimīta | mātári / vā́tasya | sárgaḥ | abhavat | sárīmaṇi ||3.29.11||
suniḥ-máthā | níḥ-mathitaḥ / su-nidhā́ | ní-hitaḥ | kavíḥ || ágne | su-adhvarā́ | kr̥ṇu / devā́n | deva-yaté | yaja ||3.29.12||
ájījanan | amŕ̥tam | mártyāsaḥ / asremā́ṇam | taráṇim | vīḷú-jambham || dáśa | svásāraḥ | agrúvaḥ | sam-īcī́ḥ / púmāṁsam | jātám | abhí | sám | rabhante ||3.29.13||
prá | saptá-hotā | sanakā́t | arocata / mātúḥ | upá-sthe | yát | áśocat | ū́dhani || ná | ní | miṣati | su-ráṇaḥ | divé-dive / yát | ásurasya | jaṭhárāt | ájāyata ||3.29.14||
amitra-yúdhaḥ | marútām-iva | pra-yā́ḥ / prathama-jā́ḥ | bráhmaṇaḥ | víśvam | ít | viduḥ || dyumná-vat | bráhma | kuśikā́saḥ | ā́ | īrire / ékaḥ-ekaḥ | dáme | agním | sám | īdhire ||3.29.15||
yát | adyá | tvā | pra-yatí | yajñé | asmín / hótaríti | cikitvaḥ | ávr̥ṇīmahi | ihá || dhruvám | ayāḥ | dhruvám | utá | aśamiṣṭhāḥ / pra-jānán | vidvā́n | úpa | yāhi | sómam ||3.29.16||
//34//.

-rv_3:2/1- (rv_3,30)
icchánti | tvā | somyā́saḥ | sákhāyaḥ / sunvánti | sómam | dádhati | práyāṁsi || tátikṣante | abhí-śastim | jánānām / índra | tvát | ā́ | káḥ | caná | hí | pra-ketáḥ ||3.30.1||
ná | te | dūré | paramā́ | cit | rájāṁsi / ā́ | tú | prá | yāhi | hari-vaḥ | hári-bhyām || sthirā́ya | vŕ̥ṣṇe | sávanā | kr̥tā́ | imā́ / yuktā́ḥ | grā́vāṇaḥ | sam-idhāné | agnaú ||3.30.2||
índraḥ | su-śípraḥ | maghá-vā | tárutraḥ / mahā́-vrātaḥ | tuvi-kūrmíḥ | ŕ̥ghāvān || yát | ugráḥ | dhā́ḥ | bādhitáḥ | mártyeṣu / kvà | tyā́ | te | vr̥ṣabha | vīryā̀ṇi ||3.30.3||
tvám | hí | sma | cyaváyan | ácyutāni / ékaḥ | vr̥trā́ | cárasi | jíghnamānaḥ || táva | dyā́vāpr̥thivī́ íti | párvatāsaḥ / ánu | vratā́ya | nímitā-iva | tasthuḥ ||3.30.4||
utá | ábhaye | puru-hūta | śrávaḥ-bhiḥ / ékaḥ | dr̥ḷhám | avadaḥ | vr̥tra-hā́ | sán || imé íti | cit | indra | ródasī íti | apāré íti / yát | sam-gr̥bhṇā́ḥ | magha-van | kāśíḥ | ít | te ||3.30.5||
//1//.

-rv_3:2/2-
prá | sú | te | indra | pra-vátā | hári-bhyām / prá | te | vájraḥ | pra-mr̥ṇán | etu | śátrūn || jahí | pratīcáḥ | anūcáḥ | párācaḥ / víśvam | satyám | kr̥ṇuhi | viṣṭám | astu ||3.30.6||
yásmai | dhā́yuḥ | ádadhāḥ | mártyāya / ábhaktam | cit | bhajate | gehyàm | sáḥ || bhadrā́ | te | indra | su-matíḥ | ghr̥tā́cī / sahásra-dānā | puru-hūta | rātíḥ ||3.30.7||
sahá-dānum | puru-hūta | kṣiyántam / ahastám | indra | sám | piṇak | kúṇārum || abhí | vr̥trám | várdhamānam | píyārum / apā́dam | indra | tavásā | jaghantha ||3.30.8||
ní | sāmanā́m | iṣirā́m | indra | bhū́mim / mahī́m | apārā́m | sádane | sasattha || ástabhnāt | dyā́m | vr̥ṣabháḥ | antárikṣam / árṣantu | ā́paḥ | tváyā | ihá | prá-sūtāḥ ||3.30.9||
alātr̥ṇáḥ | valáḥ | indra | vrajáḥ | góḥ / purā́ | hántoḥ | bháyamānaḥ | ví | āra || su-gā́n | patháḥ | akr̥ṇot | niḥ-áje | gā́ḥ / prá | āvan | vā́ṇīḥ | puru-hūtám | dhámantīḥ ||3.30.10||
//2//.

-rv_3:2/3-
ékaḥ | dvé íti | vásumatī íti vásu-matī | samīcī́ íti sam-īcī́ / índraḥ | ā́ | paprau | pr̥thivī́m | utá | dyā́m || utá | antárikṣāt | abhí | naḥ | sam-īké / iṣáḥ | rathī́ḥ | sa-yújaḥ | śūra | vā́jān ||3.30.11||
díśaḥ | sū́ryaḥ | ná | mināti | prá-diṣṭāḥ / divé-dive | háryaśva-prasūtāḥ || sám | yát | ā́naṭ | ádhvanaḥ | ā́t | ít | áśvaiḥ / vi-mócanam | kr̥ṇute | tát | tú | asya ||3.30.12||
dídr̥kṣante | uṣásaḥ | yā́man | aktóḥ / vivásvatyāḥ | máhi | citrám | ánīkam || víśve | jānanti | mahinā́ | yát | ā́ | ágāt / índrasya | kárma | sú-kr̥tā | purū́ṇi ||3.30.13||
máhi | jyótiḥ | ní-hitam | vakṣáṇāsu / āmā́ | pakvám | carati | bíbhratī | gaúḥ || víśvam | svā́dma | sám-bhr̥tam | usríyāyām / yát | sīm | índraḥ | ádadhāt | bhójanāya ||3.30.14||
índra | dŕ̥hya | yāma-kośā́ḥ | abhūvan / yajñā́ya | śikṣa | gr̥ṇaté | sákhi-bhyaḥ || duḥ-māyávaḥ | duḥ-évāḥ | mártyāsaḥ / niṣaṅgíṇaḥ | ripávaḥ | hántvāsaḥ ||3.30.15||
//3//.

-rv_3:2/4-
sám | ghóṣaḥ | śr̥ṇve | avamaíḥ | amítraiḥ / jahí | ní | eṣu | aśánim | tápiṣṭhām || vr̥ścá | īm | adhástāt | ví | ruja | sáhasva / jahí | rákṣaḥ | magha-van | randháyasva ||3.30.16||
út | vr̥ha | rákṣaḥ | sahá-mūlam | indra / vr̥ścá | mádhyam | práti | ágram | śr̥ṇīhi || ā́ | kī́vataḥ | salalū́kam | cakartha / brahma-dvíṣe | tápuṣim | hetím | asya ||3.30.17||
svastáye | vājí-bhiḥ | ca | pranetaríti pra-netaḥ / sám | yát | mahī́ḥ | íṣaḥ | ā-sátsi | pūrvī́ḥ || rāyáḥ | vantā́raḥ | br̥hatáḥ | syāma / asmé íti | astu | bhágaḥ | indra | prajā́-vān ||3.30.18||
ā́ | naḥ | bhara | bhágam | indra | dyu-mántam / ní | te | deṣṇásya | dhīmahi | pra-reké || ūrváḥ-iva | paprathe | kā́maḥ | asmé íti / tám | ā́ | pr̥ṇa | vasu-pate | vásūnām ||3.30.19||
imám | kā́mam | mandaya | gó-bhiḥ | áśvaiḥ / candrá-vatā | rā́dhasā | papráthaḥ | ca || svaḥ-yávaḥ | matí-bhiḥ | túbhyam | víprāḥ | índrāya | vā́haḥ | kuśikā́saḥ | akran ||3.30.20||
ā́ | naḥ | gotrā́ | dardr̥hi | go-pate | gā́ḥ / sám | asmábhyam | sanáyaḥ | yantu | vā́jāḥ || divákṣāḥ | asi | vr̥ṣabha | satyá-śuṣmaḥ / asmábhyam | sú | magha-van | bodhi | go-dā́ḥ ||3.30.21||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.30.22||
//4//.

-rv_3:2/5- (rv_3,31)
śā́sat | váhniḥ | duhitúḥ | naptyàm | gāt / vidvā́n | r̥tásya | dī́dhitim | saparyán || pitā́ | yátra | duhitúḥ | sékam | r̥ñján / sám | śagmyèna | mánasā | dadhanvé ||3.31.1||
ná | jāmáye | tā́nvaḥ | rikthám | araik / cakā́ra | gárbham | sanitúḥ | ni-dhā́nam || yádi | mātáraḥ | janáyanta | váhnim / anyáḥ | kartā́ | su-kŕ̥toḥ | anyáḥ | r̥ndhán ||3.31.2||
agníḥ | jajñe | juhvā̀ | réjamānaḥ / maháḥ | putrā́n | aruṣásya | pra-yákṣe || mahā́n | gárbhaḥ | máhi | ā́ | jātám | eṣām / mahī́ | pra-vŕ̥t | hári-aśvasya | yajñaíḥ ||3.31.3||
abhí | jaítrīḥ | asacanta | spr̥dhānám / máhi | jyótiḥ | támasaḥ | níḥ | ajānan || tám | jānatī́ḥ | práti | út | āyan | uṣásaḥ / pátiḥ | gávām | abhavat | ékaḥ | índraḥ ||3.31.4||
vīḷaú | satī́ḥ | abhí | dhī́rāḥ | atr̥ndan / prācā́ | ahinvan | mánasā | saptá | víprāḥ || víśvām | avindan | pathyā̀m | r̥tásya / pra-jānán | ít | tā́ | námasā | ā́ | viveśa ||3.31.5||
//5//.

-rv_3:2/6-
vidát | yádi | sarámā | rugṇám | ádreḥ / máhi | pā́thaḥ | pūrvyám | sadhryàk | karíti kaḥ || ágram | nayat | su-pádī | ákṣarāṇām / áccha | rávam | prathamā́ | jānatī́ | gāt ||3.31.6||
ágacchat | ūm̐ íti | vípra-tamaḥ | sakhi-yán / ásūdayat | su-kŕ̥te | gárbham | ádriḥ || sasā́na | máryaḥ | yúva-bhiḥ | makhasyán / átha | abhavat | áṅgirāḥ | sadyáḥ | árcan ||3.31.7||
satáḥ-sataḥ | prati-mā́nam | puraḥ-bhū́ḥ / víśvā | veda | jánima | hánti | śúṣṇam || prá | naḥ | diváḥ | pada-vī́ḥ | gavyúḥ | árcan / sákhā | sákhīn | amuñcat | níḥ | avadyā́t ||3.31.8||
ní | gavyatā́ | mánasā | seduḥ | arkaíḥ / kr̥ṇvānā́saḥ | amr̥ta-tvā́ya | gātúm || idám | cit | nú | sádanam | bhū́ri | eṣām / yéna | mā́sān | ásisāsan | r̥téna ||3.31.9||
sam-páśyamānāḥ | amadan | abhí | svám / páyaḥ | pratnásya | rétasaḥ | dúghānāḥ || ví | ródasī íti | atapat | ghóṣaḥ | eṣām / jāté | niḥ-sthā́m | ádadhuḥ | góṣu | vīrā́n ||3.31.10||
//6//.

-rv_3:2/7-
sáḥ | jātébhiḥ | vr̥tra-hā́ | sáḥ | ít | ūm̐ íti | havyaíḥ / út | usríyāḥ | asr̥jat | índraḥ | arkaíḥ || urūcī́ | asmai | ghr̥tá-vat | bhárantī / mádhu | svā́dma | duduhe | jényā | gaúḥ ||3.31.11||
pitré | cit | cakruḥ | sádanam | sám | asmai / máhi | tvíṣi-mat | su-kŕ̥taḥ | ví | hí | khyán || vi-skabhnántaḥ | skámbhanena | jánitrī íti / ā́sīnāḥ | ūrdhvám | rabhasám | ví | minvan ||3.31.12||
mahī́ | yádi | dhiṣáṇā | śiśnáthe | dhā́t / sadyaḥ-vŕ̥dham | vi-bhvàm | ródasyoḥ || gíraḥ | yásmin | anavadyā́ḥ | sam-īcī́ḥ / víśvāḥ | índrāya | táviṣīḥ | ánuttāḥ ||3.31.13||
máhi | ā́ | te | sakhyám | vaśmi | śaktī́ḥ / ā́ | vr̥tra-ghné | ni-yútaḥ | yanti | pūrvī́ḥ || máhi | stotrám | ávaḥ | ā́ | aganma | sūréḥ / asmā́kam | sú | magha-van | bodhi | gopā́ḥ ||3.31.14||
máhi | kṣétram | purú | candrám | vividvā́n / ā́t | ít | sákhi-bhyaḥ | carátham | sám | airát || índraḥ | nŕ̥-bhiḥ | ajanat | dī́dyānaḥ / sākám | sū́ryam | uṣásam | gātúm | agním ||3.31.15||
//7//.

-rv_3:2/8-
apáḥ | cit | eṣáḥ | vi-bhvàḥ | dámūnāḥ / prá | sadhrī́cīḥ | asr̥jat | viśvá-candrāḥ || mádhvaḥ | punānā́ḥ | kaví-bhiḥ | pavítraiḥ / dyú-bhiḥ | hinvanti | aktú-bhiḥ | dhánutrīḥ ||3.31.16||
ánu | kr̥ṣṇé íti | vásudhitī íti vásu-dhitī | jihāte íti / ubhé íti | sū́ryasya | maṁhánā | yájatre íti || pári | yát | te | mahimā́nam | vr̥jádhyai / sákhāyaḥ | indra | kā́myāḥ | r̥jipyā́ḥ ||3.31.17||
pátiḥ | bhava | vr̥tra-han | sūnŕ̥tānām / girā́m | viśvá-āyuḥ | vr̥ṣabháḥ | vayaḥ-dhā́ḥ || ā́ | naḥ | gahi | sakhyébhiḥ | śivébhiḥ / mahā́n | mahī́bhiḥ | ūtí-bhiḥ | saraṇyán ||3.31.18||
tám | aṅgirasvát | námasā | saparyán / návyam | kr̥ṇomi | sányase | purā-jā́m || drúhaḥ | ví | yāhi | bahulā́ḥ | ádevīḥ / svà1ríti svàḥ | ca | naḥ | magha-van | sātáye | dhāḥ ||3.31.19||
míhaḥ | pāvakā́ḥ | prá-tatāḥ | abhūvan / svastí | naḥ | pipr̥hi | pārám | āsām || índra | tvám | rathiráḥ | pāhi | naḥ | riṣáḥ / makṣú-makṣu | kr̥ṇuhi | go-jítaḥ | naḥ ||3.31.20||
ádediṣṭa | vr̥tra-hā́ | gó-patiḥ | gā́ḥ / antáríti | kr̥ṣṇā́n | aruṣaíḥ | dhā́ma-bhiḥ | gāt || prá | sūnŕ̥tāḥ | diśámānaḥ | r̥téna / dúraḥ | ca | víśvāḥ | avr̥ṇot | ápa | svā́ḥ ||3.31.21||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.31.22||
//8//.

-rv_3:2/9- (rv_3,32)
índra | sómam | soma-pate | píba | imám / mā́dhyaṁdinam | sávanam | cā́ru | yát | te || pra-prúthya | śípre íti | magha-ván | r̥jīṣin / vi-múcya | hárī íti | ihá | mādayasva ||3.32.1||
gó-āśiram | manthínam | indra | śukrám / píba | sómam | rarimá | te | mádāya || brahma-kŕ̥tā | mā́rutena | gaṇéna / sa-jóṣāḥ | rudraíḥ | tr̥pát | ā́ | vr̥ṣasva ||3.32.2||
yé | te | śúṣmam | yé | táviṣīm | ávardhan / árcantaḥ | indra | marútaḥ | te | ójaḥ || mā́dhyaṁdine | sávane | vajra-hasta / píba | rudrébhiḥ | sá-gaṇaḥ | su-śipra ||3.32.3||
té | ít | nú | asya | mádhu-mat | vivipre / índrasya | śárdhaḥ | marútaḥ | yé | ā́san || yébhiḥ | vr̥trásya | iṣitáḥ | vivéda / amarmáṇaḥ | mányamānasya | márma ||3.32.4||
manuṣvát | indra | sávanam | juṣāṇáḥ / píba | sómam | śáśvate | vīryā̀ya || sáḥ | ā́ | vavr̥tsva | hari-aśva | yajñaíḥ / saraṇyú-bhiḥ | apáḥ | árṇā | sisarṣi ||3.32.5||
//9//.

-rv_3:2/10-
tvám | apáḥ | yát | ha | vr̥trám | jaghanvā́n / átyān-iva | prá | ásr̥jaḥ | sártavaí | ājaú || śáyānam | indra | cáratā | vadhéna / vavri-vā́ṁsam | pári | devī́ḥ | ádevam ||3.32.6||
yájāmaḥ | ít | námasā | vr̥ddhám | índram / br̥hántam | r̥ṣvám | ajáram | yúvānam || yásya | priyé íti | mamátuḥ | yajñíyasya / ná | ródasī íti | mahimā́nam | mamā́te íti ||3.32.7||
índrasya | kárma | sú-kr̥tā | purū́ṇi / vratā́ni | devā́ḥ | ná | minanti | víśve || dādhā́ra | yáḥ | pr̥thivī́m | dyā́m | utá | imā́m / jajā́na | sū́ryam | uṣásam | su-dáṁsāḥ ||3.32.8||
ádrogha | satyám | táva | tát | mahi-tvám / sadyáḥ | yát | jātáḥ | ápibaḥ | ha | sómam || ná | dyā́vaḥ | indra | tavásaḥ | te | ójaḥ / ná | áhā | ná | mā́sāḥ | śarádaḥ | varanta ||3.32.9||
tvám | sadyáḥ | apibaḥ | jātáḥ | indra / mádāya | sómam | paramé | ví-oman || yát | ha | dyā́vāpr̥thivī́ íti | ā́ | áviveśīḥ / átha | abhavaḥ | pūrvyáḥ | kārú-dhāyāḥ ||3.32.10||
//10//.

-rv_3:2/11-
áhan | áhim | pari-śáyānam | árṇaḥ / ojāyámānam | tuvi-jāta | távyān || ná | te | mahi-tvám | ánu | bhūt | ádha | dyaúḥ / yát | anyáyā | sphigyā̀ | kṣā́m | ávasthāḥ ||3.32.11||
yajñáḥ | hí | te | indra | várdhanaḥ | bhū́t / utá | priyáḥ | sutá-somaḥ | miyédhaḥ || yajñéna | yajñám | ava | yajñíyaḥ | sán / yajñáḥ | te | vájram | ahi-hátye | āvat ||3.32.12||
yajñéna | índram | ávasā | ā́ | cakre | arvā́k / ā́ | enam | sumnā́ya | návyase | vavr̥tyām || yáḥ | stómebhiḥ | vavr̥dhé | pūrvyébhiḥ / yáḥ | madhyamébhiḥ | utá | nū́tanebhiḥ ||3.32.13||
vivéṣa | yát | mā | dhiṣáṇā | jajā́na / stávai | purā́ | pā́ryāt | índram | áhnaḥ || áṁhasaḥ | yátra | pīpárat | yáthā | naḥ / nāvā́-iva | yā́ntam | ubháye | havante ||3.32.14||
ā́-pūrṇaḥ | asya | kaláśaḥ | svā́hā / séktā-iva | kóśam | sisice | píbadhyai || sám | ūm̐ íti | priyā́ḥ | ā́ | avavr̥tran | mádāya / pra-dakṣiṇít | abhí | sómāsaḥ | índram ||3.32.15||
ná | tvā | gabhīráḥ | puru-hūta | síndhuḥ / ná | ádrayaḥ | pári | sántaḥ | varanta || itthā́ | sákhi-bhyaḥ | iṣitáḥ | yát | indra / ā́ | dr̥ḷhám | cit | árujaḥ | gávyam | ūrvám ||3.32.16||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.32.17||
//11//.

-rv_3:2/12- (rv_3,33)
prá | párvatānām | uśatī́ íti | upá-sthāt / áśve ivétyáśve-iva | vísite íti ví-site | hā́samāne íti || gā́vā-iva | śubhré íti | mātárā | rihāṇé íti / ví-pāṭ | śutudrī́ | páyasā | javete íti ||3.33.1||
índreṣite ítī́ndra-iṣite | pra-savám | bhíkṣamāṇe íti / áccha | samudrám | rathyā̀-iva | yāthaḥ || samārāṇé íti sam-ārāṇé | ūrmí-bhiḥ | pínvamāne íti / anyā́ | vām | anyā́m | ápi | eti | śubhre íti ||3.33.2||
áccha | síndhum | mātŕ̥-tamām | ayāsam / ví-pāśam | urvī́m | su-bhágām | aganma || vatsám-iva | mātárā | saṁrihāṇé íti sam-rihāṇé / samānám | yónim | ánu | saṁcárantī íti sam-cárantī ||3.33.3||
enā́ | vayám | páyasā | pínvamānāḥ / ánu | yónim | devá-kr̥tam | cárantīḥ || ná | vártave | pra-saváḥ | sárga-taktaḥ / kim-yúḥ | vípraḥ | nadyàḥ | johavīti ||3.33.4||
rámadhvam | me | vácase | somyā́ya / ŕ̥ta-varīḥ | úpa | muhūrtám | évaiḥ || prá | síndhum | áccha | br̥hatī́ | manīṣā́ / avasyúḥ | ahve | kuśikásya | sūnúḥ ||3.33.5||
//12//.

-rv_3:2/13-
índraḥ | asmā́n | aradat | vájra-bāhuḥ / ápa | ahan | vr̥trám | pari-dhím | nadī́nām || deváḥ | anayat | savitā́ | su-pāṇíḥ / tásya | vayám | pra-savé | yāmaḥ | urvī́ḥ ||3.33.6||
pra-vā́cyam | śaśvadhā́ | vīryàm | tát / índrasya | kárma | yát | áhim | vi-vr̥ścát || ví | vájreṇa | pari-sádaḥ | jaghāna / ā́yan | ā́paḥ | áyanam | icchámānāḥ ||3.33.7||
etát | vácaḥ | jaritaḥ | mā́ | ápi | mr̥ṣṭhāḥ / ā́ | yát | te | ghóṣān | út-tarā | yugā́ni || ukthéṣu | kāro íti | práti | naḥ | juṣasva / mā́ | naḥ | ní | karíti kaḥ | puruṣa-trā́ | námaḥ | te ||3.33.8||
ó íti | sú | svasāraḥ | kāráve | śr̥ṇota / yayaú | vaḥ | dūrā́t | ánasā | ráthena || ní | sú | namadhvam | bhávata | su-pārā́ḥ / adhaḥ-akṣā́ḥ | sindhavaḥ | srotyā́bhiḥ ||3.33.9||
ā́ | te | kāro íti | śr̥ṇavāma | vácāṁsi / yayā́tha | dūrā́t | ánasā | ráthena || ní | te | naṁsai | pīpyānā́-iva | yóṣā / máryāya-iva | kanyā̀ | śaśvacaí | ta íti te ||3.33.10||
//13//.

-rv_3:2/14-
yát | aṅgá | tvā | bharatā́ḥ | sam-táreyuḥ / gavyán | grā́maḥ | iṣitáḥ | índra-jūtaḥ || árṣāt | áha | pra-saváḥ | sárga-taktaḥ / ā́ | vaḥ | vr̥ṇe | su-matím | yajñíyānām ||3.33.11||
átāriṣuḥ | bharatā́ḥ | gavyávaḥ | sám / ábhakta | vípraḥ | su-matím | nadī́nām || prá | pinvadhvam | iṣáyantīḥ | su-rā́dhāḥ / ā́ | vakṣáṇāḥ | pr̥ṇádhvam | yātá | śī́bham ||3.33.12||
út | vaḥ | ūrmíḥ | śámyāḥ | hantu / ā́paḥ | yóktrāṇi | muñcata || mā́ | áduḥ-kr̥tau | ví-enasā / aghnyaú | śū́nam | ā́ | aratām ||3.33.13||
//14//.

-rv_3:2/15- (rv_3,34)
índraḥ | pūḥ-bhít | ā́ | atirat | dā́sam | arkaíḥ / vidát-vasuḥ | dáyamānaḥ | ví | śátrūn || bráhma-jūtaḥ | tanvā̀ | vavr̥dhānáḥ / bhū́ri-dātraḥ | ā́ | apr̥ṇat | ródasī íti | ubhé íti ||3.34.1||
makhásya | te | taviṣásya | prá | jūtím / íyarmi | vā́cam | amŕ̥tāya | bhū́ṣan || índra | kṣitīnā́m | asi | mā́nuṣīṇām / viśā́m | daívīnām | utá | pūrva-yā́vā ||3.34.2||
índraḥ | vr̥trám | avr̥ṇot | śárdha-nītiḥ / prá | māyínām | amināt | várpa-nītiḥ || áhan | ví-aṁsam | uśádhak | váneṣu / āvíḥ | dhénāḥ | akr̥ṇot | rāmyā́ṇām ||3.34.3||
índraḥ | svaḥ-sā́ḥ | janáyan | áhāni / jigā́ya | uśík-bhiḥ | pŕ̥tanāḥ | abhiṣṭíḥ || prá | arocayat | mánave | ketúm | áhnām / ávindat | jyótiḥ | br̥haté | ráṇāya ||3.34.4||
índraḥ | tújaḥ | barháṇāḥ | ā́ | viveśa / nr̥-vát | dádhānaḥ | náryā | purū́ṇi || ácetayat | dhíyaḥ | imā́ḥ | jaritré / prá | imám | várṇam | atirat | śukrám | āsām ||3.34.5||
//15//.

-rv_3:2/16-
maháḥ | mahā́ni | panayanti | asya / índrasya | kárma | sú-kr̥tā | purū́ṇi || vr̥jánena | vr̥jinā́n | sám | pipeṣa / māyā́bhiḥ | dásyūn | abhíbhūti-ojāḥ ||3.34.6||
yudhā́ | índraḥ | mahnā́ | várivaḥ | cakāra / devébhyaḥ | sát-patiḥ | carṣaṇi-prā́ḥ || vivásvataḥ | sádane | asya | tā́ni / víprāḥ | ukthébhiḥ | kaváyaḥ | gr̥ṇanti ||3.34.7||
satrā-sáham | váreṇyam | sahaḥ-dā́m / sasavā́ṁsam | svàḥ | apáḥ | ca | devī́ḥ || sasā́na | yáḥ | pr̥thivī́m | dyā́m | utá | imā́m / índram | madanti | ánu | dhī́-raṇāsaḥ ||3.34.8||
sasā́na | átyān | utá | sū́ryam | sasāna / índraḥ | sasāna | puru-bhójasam | gā́m || hiraṇyáyam | utá | bhógam | sasāna / hatvī́ | dásyūn | prá | ā́ryam | várṇam | āvat ||3.34.9||
índraḥ | óṣadhīḥ | asanot | áhāni / vánaspátīn | asanot | antárikṣam || bibhéda | valám | nunudé | ví-vācaḥ / átha | abhavat | damitā́ | abhí-kratūnām ||3.34.10||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.34.11||
//16//.

-rv_3:2/17- (rv_3,35)
tíṣṭha | hárī íti | ráthe | ā́ | yujyámānā / yāhí | vāyúḥ | ná | ni-yútaḥ | naḥ | áccha || píbāsi | ándhaḥ | abhí-sr̥ṣṭaḥ | asmé íti / índra | svā́hā | rarimá | te | mádāya ||3.35.1||
úpa | ajirā́ | puru-hūtā́ya | sáptī íti / hárī íti | ráthasya | dhūḥ-sú | ā́ | yunajmi || dravát | yáthā | sám-bhr̥tam | viśvátaḥ | cit / úpa | imám | yajñám | ā́ | vahātaḥ | índram ||3.35.2||
úpo íti | nayasva | vŕ̥ṣaṇā | tapuḥ-pā́ / utá | īm | ava | tvám | vr̥ṣabha | svadhā-vaḥ || grásetām | áśvā | ví | muca | ihá | śóṇā / divé-dive | sa-dŕ̥śīḥ | addhi | dhānā́ḥ ||3.35.3||
bráhmaṇā | te | brahma-yújā | yunajmi / hárī íti | sákhāyā | sadha-mā́de | āśū́ íti || sthirám | rátham | su-khám | indra | adhi-tíṣṭhan / pra-jānán | vidvā́n | úpa | yāhi | sómam ||3.35.4||
mā́ | te | hárī íti | vŕ̥ṣaṇā | vītá-pr̥ṣṭhā | ní | rīraman | yájamānāsaḥ | anyé || ati-ā́yāhi | śáśvataḥ | vayám | te / áram | sutébhiḥ | kr̥ṇavāma | sómaiḥ ||3.35.5||
//17//.

-rv_3:2/18-
táva | ayám | sómaḥ | tvám | ā́ | ihi | arvā́ṅ / śaśvat-tamám | su-mánāḥ | asyá | pāhi || asmín | yajñé | barhíṣi | ā́ | ni-sádya / dadhiṣvá | imám | jaṭháre | índum | indra ||3.35.6||
stīrṇám | te | barhíḥ | sutáḥ | indra | sómaḥ / kr̥tā́ḥ | dhānā́ḥ | áttave | te | hári-bhyām || tát-okase | puru-śā́kāya | vŕ̥ṣṇe / marútvate | túbhyam | rātā́ | havī́ṁṣi ||3.35.7||
imám | náraḥ | párvatāḥ | túbhyam | ā́paḥ / sám | indra | góbhiḥ | mádhu-mantam | akran || tásya | ā-gátya | su-mánāḥ | r̥ṣva | pāhi / pra-jānán | vidvā́n | pathyā̀ḥ | ánu | svā́ḥ ||3.35.8||
yā́n | ā́ | ábhajaḥ | marútaḥ | indra | sóme / yé | tvā́m | ávardhan | ábhavan | gaṇáḥ | te || tébhiḥ | etám | sa-jóṣāḥ | vāvaśānáḥ / agnéḥ | piba | jihváyā | sómam | indra ||3.35.9||
índra | píba | svadháyā | cit | sutásya / agnéḥ | vā | pāhi | jihváyā | yajatra || adhvaryóḥ | vā | prá-yatam | śakra | hástāt / hótuḥ | vā | yajñám | havíṣaḥ | juṣasva ||3.35.10||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.35.11||
//18//.

-rv_3:2/19- (rv_3,36)
imā́m | ūm̐ íti | sú | prá-bhr̥tim | sātáye | dhāḥ / śáśvat-śaśvat | ūtí-bhiḥ | yā́damānaḥ || suté-sute | vavr̥dhe | várdhanebhiḥ / yáḥ | kárma-bhiḥ | mahát-bhiḥ | sú-śrutaḥ | bhū́t ||3.36.1||
índrāya | sómāḥ | pra-dívaḥ | vídānāḥ / r̥bhúḥ | yébhiḥ | vŕ̥ṣa-parvā | ví-hāyāḥ || pra-yamyámānān | práti | sú | gr̥bhāya / índra | píba | vŕ̥ṣa-dhūtasya | vŕ̥ṣṇaḥ ||3.36.2||
píba | várdhasva | táva | gha | sutā́saḥ / índra | sómāsaḥ | prathamā́ḥ | utá | imé || yáthā | ápibaḥ | pūrvyā́n | indra | sómān / evá | pāhi | pányaḥ | adyá | návīyān ||3.36.3||
mahā́n | ámatraḥ | vr̥jáne | vi-rapśī́ / ugrám | śávaḥ | patyate | dhr̥ṣṇú | ójaḥ || ná | áha | vivyāca | pr̥thivī́ | caná | enam / yát | sómāsaḥ | hári-aśvam | ámandan ||3.36.4||
mahā́n | ugráḥ | vavr̥dhe | vīryā̀ya / sam-ā́cakre | vr̥ṣabháḥ | kā́vyena || índraḥ | bhágaḥ | vāja-dā́ḥ | asya | gā́vaḥ / prá | jāyante | dákṣiṇāḥ | asya | pūrvī́ḥ ||3.36.5||
//19//.

-rv_3:2/20-
prá | yát | síndhavaḥ | pra-savám | yáthā | ā́yan / ā́paḥ | samudrám | rathyā̀-iva | jagmuḥ || átaḥ | cit | índraḥ | sádasaḥ | várīyān / yát | īm | sómaḥ | pr̥ṇáti | dugdháḥ | aṁśúḥ ||3.36.6||
samudréṇa | síndhavaḥ | yā́damānāḥ / índrāya | sómam | sú-sutam | bhárantaḥ || aṁśúm | duhanti | hastínaḥ | bharítraiḥ / mádhvaḥ | punanti | dhā́rayā | pavítraiḥ ||3.36.7||
hradā́ḥ-iva | kukṣáyaḥ | soma-dhā́nāḥ / sám | īmíti | vivyāca | sávanā | purū́ṇi || ánnā | yát | índraḥ | prathamā́ | ví | ā́śa / vr̥trám | jaghanvā́n | avr̥ṇīta | sómam ||3.36.8||
ā́ | tú | bhara | mā́kiḥ | etát | pári | sthāt / vidmá | hí | tvā | vásu-patim | vásūnām || índra | yát | te | mā́hinam | dátram / ásti | asmábhyam | tát | hari-aśva | prá | yandhi ||3.36.9||
asmé íti | prá | yandhi | magha-van | r̥jīṣin / índra | rāyáḥ | viśvá-vārasya | bhū́reḥ || asmé íti | śatám | śarádaḥ | jīváse | dhāḥ / asmé íti | vīrā́n | śáśvataḥ | indra | śiprin ||3.36.10||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.36.11||
//20//.

-rv_3:2/21- (rv_3,37)
vā́rtra-hatyāya | śávase / pr̥tanā-sáhyāya | ca || índra | tvā | ā́ | vartayāmasi ||3.37.1||
arvācī́nam | sú | te | mánaḥ / utá | cákṣuḥ | śatakrato íti śata-krato || índra | kr̥ṇvántu | vāghátaḥ ||3.37.2||
nā́māni | te | śatakrato íti śata-krato / víśvābhiḥ | gīḥ-bhíḥ | īmahe || índra | abhimāti-sáhye ||3.37.3||
puru-stutásya | dhā́ma-bhiḥ / śaténa | mahayāmasi || índrasya | carṣaṇi-dhŕ̥taḥ ||3.37.4||
índram | vr̥trā́ya | hántave / puru-hūtám | úpa | bruve || bháreṣu | vā́ja-sātaye ||3.37.5||
//21//.

-rv_3:2/22-
vā́jeṣu | sasahíḥ | bhava / tvā́m | īmahe | śatakrato íti śata-krato || índra | vr̥trā́ya | hántave ||3.37.6||
dyumnéṣu | pr̥tanā́jye / pr̥tsutū́rṣu | śrávaḥ-su | ca || índra | sā́kṣva | abhí-mātiṣu ||3.37.7||
śuṣmín-tamam | naḥ | ūtáye / dyumnínam | pāhi | jā́gr̥vim || índra | sómam | śatakrato íti śata-krato ||3.37.8||
indriyā́ṇi | śatakrato íti śata-krato / yā́ | te | jáneṣu | pañcá-su || índra | tā́ni | te | ā́ | vr̥ṇe ||3.37.9||
ágan | indra | śrávaḥ | br̥hát / dyumnám | dadhiṣva | dustáram || út | te | śúṣmam | tirāmasi ||3.37.10||
arvā-vátaḥ | naḥ | ā́ | gahi / átho íti | śakra | parā-vátaḥ || ūm̐ íti | lokáḥ | yáḥ | te | adri-vaḥ / índra | ihá | tátaḥ | ā́ | gahi ||3.37.11||
//22//.

-rv_3:2/23- (rv_3,38)
abhí | táṣṭā-iva | dīdhaya | manīṣā́m / átyaḥ | ná | vājī́ | su-dhúraḥ | jíhānaḥ || abhí | priyā́ṇi | mármr̥śat | párāṇi / kavī́n | icchāmi | sam-dŕ̥śe | su-medhā́ḥ ||3.38.1||
inā́ | utá | pr̥ccha | jánima | kavīnā́m / manaḥ-dhŕ̥taḥ | su-kŕ̥taḥ | takṣata | dyā́m || imā́ḥ | ūm̐ íti | te | pra-nyàḥ | várdhamānāḥ / mánaḥ-vātāḥ | ádha | nú | dhármaṇi | gman ||3.38.2||
ní | sīm | ít | átra | gúhyā | dádhānāḥ / utá | kṣatrā́ya | ródasī íti | sám | añjan || sám | mā́trābhiḥ | mamiré | yemúḥ | urvī́ íti / antáḥ | mahī́ íti | sámr̥te íti sám-r̥te | dhā́yase | dhuríti dhuḥ ||3.38.3||
ā-tíṣṭhantam | pári | víśve | abhūṣan / śríyaḥ | vásānaḥ | carati | svá-rociḥ || mahát | tát | vŕ̥ṣṇaḥ | ásurasya | nā́ma / ā́ | viśvá-rūpaḥ | amŕ̥tāni | tasthau ||3.38.4||
ásūta | pū́rvaḥ | vr̥ṣabháḥ | jyā́yān / imā́ḥ | asya | śurúdhaḥ | santi | pūrvī́ḥ || dívaḥ | napātā | vidáthasya | dhībhíḥ / kṣatrám | rājānā | pra-dívaḥ | dadhāthe íti ||3.38.5||
//23//.

-rv_3:2/24-
trī́ṇi | rājānā | vidáthe | purū́ṇi / pári | víśvāni | bhūṣathaḥ | sádāṁsi || ápaśyam | átra | mánasā | jaganvā́n / vraté | gandharvā́n | ápi | vāyú-keśān ||3.38.6||
tát | ít | nú | asya | vr̥ṣabhásya | dhenóḥ / ā́ | nā́ma-bhiḥ | mamire | sákmyam | góḥ || anyát-anyat | asuryàm | vásānāḥ / ní | māyínaḥ | mamire | rūpám | asmin ||3.38.7||
tát | ít | nú | asya | savitúḥ | nákiḥ | me / hiraṇyáyīm | amátim | yā́m | áśiśret || ā́ | su-stutī́ | ródasī íti | viśvaminvé íti viśvam-invé / ápi-iva | yóṣā | jánimāni | vavre ||3.38.8||
yuvám | pratnásya | sādhathaḥ | maháḥ | yát / daívī | svastíḥ | pári | naḥ | syātam || gopā́jihvasya | tasthúṣaḥ | ví-rūpā / víśve | paśyanti | māyínaḥ | kr̥tā́ni ||3.38.9||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.38.10||
//24//.

-rv_3:2/25- (rv_3,39)
índram | matíḥ | hr̥dáḥ | ā́ | vacyámānā / áccha | pátim | stóma-taṣṭā | jigāti || yā́ | jā́gr̥viḥ | vidáthe | śasyámānā / índra | yát | te | jā́yate | viddhí | tásya ||3.39.1||
diváḥ | cit | ā́ | pūrvyā́ | jā́yamānā / ví | jā́gr̥viḥ | vidáthe | śasyámānā || bhadrā́ | vástrāṇi | árjunā | vásānā / sā́ | iyám | asmé íti | sana-jā́ | pítryā | dhī́ḥ ||3.39.2||
yamā́ | cit | átra | yama-sū́ḥ | asūta / jihvā́yāḥ | ágram | pátat | ā́ | hí | ásthāt || vápūṁṣi | jātā́ | mithunā́ | sacete íti / tamaḥ-hánā | tápuṣaḥ | budhné | ā́-itā ||3.39.3||
nákiḥ | eṣām | ninditā́ | mártyeṣu / yé | asmā́kam | pitáraḥ | góṣu | yodhā́ḥ || índraḥ | eṣām | dr̥ṁhitā́ | mā́hina-vān / út | gotrā́ṇi | sasr̥je | daṁsánā-vān ||3.39.4||
sákhā | ha | yátra | sákhi-bhiḥ | náva-gvaiḥ / abhi-jñú | ā́ | sátva-bhiḥ | gā́ḥ | anu-gmán || satyám | tát | índraḥ | daśá-bhiḥ | dáśa-gvaiḥ / sū́ryam | viveda | támasi | kṣiyántam ||3.39.5||
//25//.

-rv_3:2/26-
índraḥ | mádhu | sám-bhr̥tam | usríyāyām / pat-vát | viveda | śaphá-vat | náme | góḥ || gúhā | hitám | gúhyam | gūḷhám | ap-sú / háste | dadhe | dákṣiṇe | dákṣiṇa-vān ||3.39.6||
jyótiḥ | vr̥ṇīta | támasaḥ | vi-jānán / āré | syāma | duḥ-itā́t | abhī́ke || imā́ḥ | gíraḥ | soma-pāḥ | soma-vr̥ddha / juṣásva | indra | puru-támasya | kāróḥ ||3.39.7||
jyótiḥ | yajñā́ya | ródasī íti | ánu | syāt / āré | syāma | duḥ-itásya | bhū́reḥ || bhū́ri | cit | hí | tujatáḥ | mártyasya / su-pārā́saḥ | vasavaḥ | barháṇā-vat ||3.39.8||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.39.9||
//26//.

-rv_3:3/1- (rv_3,40)
índra | tvā | vr̥ṣabhám | vayám / suté | sóme | havāmahe || sáḥ | pāhi | mádhvaḥ | ándhasaḥ ||3.40.1||
índra | kratu-vídam | sutám / sómam | harya | puru-stuta || píba | ā́ | vr̥ṣasva | tátr̥pim ||3.40.2||
índra | prá | naḥ | dhitá-vānam / yajñám | víśvebhiḥ | devébhiḥ || tirá | stavāna | viśpate ||3.40.3||
índra | sómāḥ | sutā́ḥ | imé / táva | prá | yanti | sat-pate || kṣáyam | candrā́saḥ | índavaḥ ||3.40.4||
dadhiṣvá | jaṭháre | sutám / sómam | indra | váreṇyam || táva | dyukṣā́saḥ | índavaḥ ||3.40.5||
//1//.

-rv_3:3/2-
gírvaṇaḥ | pāhí | naḥ | sutám / mádhoḥ | dhā́rābhiḥ | ajyase || índra | tvā́-dātam | ít | yáśaḥ ||3.40.6||
abhí | dyumnā́ni | vanínaḥ / índram | sacante | ákṣitā || pītvī́ | sómasya | vavr̥dhe ||3.40.7||
arvā-vátaḥ | naḥ | ā́ | gahi / parā-vátaḥ | ca | vr̥tra-han || imā́ḥ | juṣasva | naḥ | gíraḥ ||3.40.8||
yát | antarā́ | parā-vátam / arvā-vátam | ca | hūyáse || índra | ihá | tátaḥ | ā́ | gahi ||3.40.9||
//2//.

-rv_3:3/3- (rv_3,41)
ā́ | tú | naḥ | indra | madryàk / huvānáḥ | sóma-pītaye || hári-bhyām | yāhi | adri-vaḥ ||3.41.1||
sattáḥ | hótā | naḥ | r̥tvíyaḥ / tistiré | barhíḥ | ānuṣák || áyujran | prātáḥ | ádrayaḥ ||3.41.2||
imā́ | bráhma | brahma-vāhaḥ / kriyánte | ā́ | barhíḥ | sīda || vīhí | śūra | puroḷā́śam ||3.41.3||
rarandhí | sávaneṣu | naḥ / eṣú | stómeṣu | vr̥tra-han || ukthéṣu | indra | girvaṇaḥ ||3.41.4||
matáyaḥ | soma-pā́m | urúm / rihánti | śávasaḥ | pátim || índram | vatsám | ná | mātáraḥ ||3.41.5||
//3//.

-rv_3:3/4-
sáḥ | mandasva | hí | ándhasaḥ / rā́dhase | tanvā̀ | mahé || ná | stotā́ram | nidé | karaḥ ||3.41.6||
vayám | indra | tvā-yávaḥ / havíṣmantaḥ | jarāmahe || utá | tvám | asma-yúḥ | vaso íti ||3.41.7||
mā́ | āré | asmát | ví | mumucaḥ / hári-priya | ārvā́ṅ | yāhi || índra | svadhā-vaḥ | mátsva | ihá ||3.41.8||
arvā́ñcam | tvā | su-khé | ráthe / váhatām | indra | keśínā || ghr̥tásnū íti ghr̥tá-snū | barhíḥ | ā-sáde ||3.41.9||
//4//.

-rv_3:3/5- (rv_3,42)
úpa | naḥ | sutám | ā́ | gahi / sómam | indra | gó-āśiram || hári-bhyām | yáḥ | te | asma-yúḥ ||3.42.1||
tám | indra | mádam | ā́ | gahi / barhiḥ-sthā́m | grā́va-bhiḥ | sutám || kuvít | nú | asya | tr̥ṣṇávaḥ ||3.42.2||
índram | itthā́ | gíraḥ | máma / áccha | aguḥ | iṣitā́ḥ | itáḥ || ā-vŕ̥te | sóma-pītaye ||3.42.3||
índram | sómasya | pītáye / stómaiḥ | ihá | havāmahe || ukthébhiḥ | kuvít | ā-gámat ||3.42.4||
índra | sómāḥ | sutā́ḥ | imé / tā́n | dadhiṣva | śatakrato íti śata-krato || jaṭháre | vājinīvaso íti vājinī-vaso ||3.42.5||
//5//.

-rv_3:3/6-
vidmá | hí | tvā | dhanam-jayám / vā́jeṣu | dadhr̥ṣám | kave || ádha | te | sumnám | īmahe ||3.42.6||
imám | indra | gó-āśiram / yáva-āśiram | ca | naḥ | piba || ā-gátya | vŕ̥ṣa-bhiḥ | sutám ||3.42.7||
túbhya | ít | indra | své | okyè / sómam | codāmi | pītáye || eṣáḥ | rarantu | te | hr̥dí ||3.42.8||
tvā́m | sutásya | pītáye / pratnám | indra | havāmahe || kuśikā́saḥ | avasyávaḥ ||3.42.9||
//6//.

-rv_3:3/7- (rv_3,43)
ā́ | yāhi | arvā́ṅ | úpa | vandhure-sthā́ḥ / táva | ít | ánu | pra-dívaḥ | soma-péyam || priyā́ | sákhāyā | ví | muca | úpa | barhíḥ / tvā́m | imé | havya-vā́haḥ | havante ||3.43.1||
ā́ | yāhi | pūrvī́ḥ | áti | carṣaṇī́ḥ | ā́ / aryáḥ | ā-śíṣaḥ | úpa | naḥ | hári-bhyām || imā́ḥ | hí | tvā | matáyaḥ | stóma-taṣṭāḥ / índra | hávante | sakhyám | juṣāṇā́ḥ ||3.43.2||
ā́ | naḥ | yajñám | namaḥ-vŕ̥dham | sa-jóṣāḥ / índra | deva | hári-bhiḥ | yāhi | tū́yam || ahám | hí | tvā | matí-bhiḥ | jóhavīmi / ghr̥tá-prayāḥ | sadha-mā́de | mádhūnām ||3.43.3||
ā́ | ca | tvā́m | etā́ | vŕ̥ṣaṇā | váhātaḥ / hárī íti | sákhāyā | su-dhúrā | su-áṅgā || dhānā́-vat | índraḥ | sávanam | juṣāṇáḥ / sákhā | sákhyuḥ | śr̥ṇavat | vándanāni ||3.43.4||
kuvít | mā | gopā́m | kárase | jánasya / kuvít | rā́jānam | magha-van | r̥jīṣin || kuvít | mā | ŕ̥ṣim | papi-vā́ṁsam | sutásya / kuvít | me | vásvaḥ | amŕ̥tasya | śíkṣāḥ ||3.43.5||
ā́ | tvā | br̥hántaḥ | hárayaḥ | yujānā́ḥ / arvā́k | indra | sadha-mā́daḥ | vahantu || prá | yé | dvitā́ | diváḥ | r̥ñjánti | ā́tāḥ / sú-saṁmr̥ṣṭāsaḥ | vr̥ṣabhásya | mūrā́ḥ ||3.43.6||
índra | píba | vŕ̥ṣa-dhūtasya | vŕ̥ṣṇaḥ / ā́ | yám | te | śyenáḥ | uśaté | jabhā́ra || yásya | máde | cyaváyasi | prá | kr̥ṣṭī́ḥ / yásya | máde | ápa | gotrā́ | vavártha ||3.43.7||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.43.8||
//7//.

-rv_3:3/8- (rv_3,44)
ayám | te | astu | haryatáḥ / sómaḥ | ā́ | hári-bhiḥ | sutáḥ || juṣāṇáḥ | indra | hári-bhiḥ | naḥ | ā́ | gahi / ā́ | tiṣṭha | háritam | rátham ||3.44.1||
haryán | uṣásam | arcayaḥ / sū́ryam | haryán | arocayaḥ || vidvā́n | cikitvā́n | hari-aśva | vardhase / índra | víśvāḥ | abhí | śríyaḥ ||3.44.2||
dyā́m | índraḥ | hári-dhāyasam / pr̥thivī́m | hári-varpasam || ádhārayat | harítoḥ | bhū́ri | bhójanam / yáyoḥ | antáḥ | háriḥ | cárat ||3.44.3||
jajñānáḥ | háritaḥ | vŕ̥ṣā / víśvam | ā́ | bhāti | rocanám || hári-aśvaḥ | háritam | dhatte | ā́yudham / ā́ | vájram | bāhvóḥ | hárim ||3.44.4||
índraḥ | haryántam | árjunam / vájram | śukraíḥ | abhí-vr̥tam || ápa | avr̥ṇot | hári-bhiḥ | ádri-bhiḥ / sutám | út | gā́ḥ | hári-bhiḥ | ājata ||3.44.5||
//8//.

-rv_3:3/9- (rv_3,45)
ā́ | mandraíḥ | indra | hári-bhiḥ / yāhí | mayū́raroma-bhiḥ || mā́ | tvā | ké | cit | ní | yaman | vím | ná | pāśínaḥ / áti | dhánva-iva | tā́n | ihi ||3.45.1||
vr̥tra-khādáḥ | valam-rujáḥ / purā́m | darmáḥ | apā́m | ajáḥ || sthā́tā | ráthasya | háryoḥ | abhi-svaré / índraḥ | dr̥ḷhā́ | cit | ā-rujáḥ ||3.45.2||
gambhīrā́n | udadhī́n-iva / krátum | puṣyasi | gā́ḥ-iva || prá | su-gopā́ḥ | yávasam | dhenávaḥ | yathā / hradám | kulyā́ḥ-iva | āśata ||3.45.3||
ā́ | naḥ | tújam | rayím | bhara / áṁśam | ná | prati-jānaté || vr̥kṣám | pakvám | phálam | aṅkī́-iva | dhūnuhi / índra | sam-pā́raṇam | vásu ||3.45.4||
sva-yúḥ | indra | sva-rā́ṭ | asi | smát-diṣṭiḥ / sváyaśaḥ-taraḥ || sáḥ | vavr̥dhānáḥ | ójasā | puru-stuta / bháva | naḥ | suśrávaḥ-tamaḥ ||3.45.5||
//9//.

-rv_3:3/10- (rv_3,46)
yudhmásya | te | vr̥ṣabhásya | sva-rā́jaḥ / ugrásya | yū́naḥ | sthávirasya | ghŕ̥ṣveḥ || ájūryataḥ | vajríṇaḥ | vīryā̀ṇi / índra | śrutásya | mahatáḥ | mahā́ni ||3.46.1||
mahā́n | asi | mahiṣa | vŕ̥ṣṇyebhiḥ / dhana-spŕ̥t | ugra | sáhamānaḥ | anyā́n || ékaḥ | víśvasya | bhúvanasya | rā́jā / sáḥ | yodháya | ca | kṣayáya | ca | jánān ||3.46.2||
prá | mā́trābhiḥ | ririce | rócamānaḥ / prá | devébhiḥ | viśvátaḥ | áprati-itaḥ || prá | majmánā | diváḥ | índraḥ | pr̥thivyā́ḥ / prá | uróḥ | maháḥ | antárikṣāt | r̥jīṣī́ ||3.46.3||
urúm | gabhīrám | janúṣā | abhí | ugrám / viśvá-vyacasam | avatám | matīnā́m || índram | sómāsaḥ | pra-dívi | sutā́saḥ / samudrám | ná | sravátaḥ | ā́ | viśanti ||3.46.4||
yám | sómam | indra | pr̥thivī́dyā́vā / gárbham | ná | mātā́ | bibhr̥táḥ | tvā-yā́ || tám | te | hinvanti | tám | ūm̐ íti | te | mr̥janti / adhvaryávaḥ | vr̥ṣabha | pā́tavaí | ūm̐ íti ||3.46.5||
//10//.

-rv_3:3/11- (rv_3,47)
marútvān | indra | vr̥ṣabháḥ | ráṇāya / píba | sómam | anu-svadhám | mádāya || ā́ | siñcasva | jaṭháre | mádhvaḥ | ūrmím / tvám | rā́jā | asi | pra-dívaḥ | sutā́nām ||3.47.1||
sa-jóṣāḥ | indra | sá-gaṇaḥ | marút-bhiḥ / sómam | piba | vr̥tra-hā́ | śūra | vidvā́n || jahí | śátrūn | ápa | mŕ̥dhaḥ | nudasva / átha | ábhayam | kr̥ṇuhi | viśvátaḥ | naḥ ||3.47.2||
utá | r̥tú-bhiḥ | r̥tu-pā́ḥ | pāhi | sómam / índra | devébhiḥ | sákhi-bhiḥ | sutám | naḥ || yā́n | ā́ | ábhajaḥ | marútaḥ | yé | tvā / ánu | áhan | vr̥trám | ádadhuḥ | túbhyam | ójaḥ ||3.47.3||
yé | tvā | ahi-hátye | magha-van | ávardhan / yé | śāmbaré | hari-vaḥ | yé | gó-iṣṭau || yé | tvā | nūnám | anu-mádanti | víprāḥ / píba | indra | sómam | sá-gaṇaḥ | marút-bhiḥ ||3.47.4||
marútvantam | vr̥ṣabhám | vavr̥dhānám / ákava-arim | divyám | śāsám | índram || viśva-sáham | ávase | nū́tanāya / ugrám | sahaḥ-dā́m | ihá | tám | huvema ||3.47.5||
//11//.

-rv_3:3/12- (rv_3,48)
sadyáḥ | ha | jātáḥ | vr̥ṣabháḥ | kanī́naḥ / prá-bhartum | āvat | ándhasaḥ | sutásya || sādhóḥ | piba | prati-kāmám | yáthā | te / rása-āśiraḥ | prathamám | somyásya ||3.48.1||
yát | jā́yathāḥ | tát | áhaḥ | asya | kā́me / aṁśóḥ | pīyū́ṣam | apibaḥ | giri-sthā́m || tám | te | mātā́ | pári | yóṣā | jánitrī / maháḥ | pitúḥ | dáme | ā́ | asiñcat | ágre ||3.48.2||
upa-sthā́ya | mātáram | ánnam | aiṭṭa / tigmám | apaśyat | abhí | sómam | ū́dhaḥ || pra-yaváyan | acarat | gŕ̥tsaḥ | anyā́n / mahā́ni | cakre | purudhá-pratīkaḥ ||3.48.3||
ugráḥ | turāṣā́ṭ | abhíbhūti-ojāḥ / yathā-vaśám | tanvàm | cakre | eṣáḥ || tváṣṭāram | índraḥ | janúṣā | abhi-bhū́ya / ā-múṣya | sómam | apibat | camū́ṣu ||3.48.4||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.48.5||
//12//.

-rv_3:3/13- (rv_3,49)
śáṁsa | mahā́m | índram | yásmin | víśvāḥ / ā́ | kr̥ṣṭáyaḥ | soma-pā́ḥ | kā́mam | ávyan || yám | su-krátum | dhiṣáṇe íti | vibhva-taṣṭám / ghanám | vr̥trā́ṇām | janáyanta | devā́ḥ ||3.49.1||
yám | nú | nákiḥ | pŕ̥tanāsu | sva-rā́jam / dvitā́ | tárati | nŕ̥-tamam | hari-sthā́m || iná-tamaḥ | sátva-bhiḥ | yáḥ | ha | śūṣaíḥ / pr̥thu-jráyāḥ | amināt | ā́yuḥ | dásyoḥ ||3.49.2||
sahá-vā | pr̥t-sú | taráṇiḥ | ná | árvā / vi-ānaśíḥ | ródasī íti | mehánā-vān || bhágaḥ | ná | kāré | hávyaḥ | matīnā́m / pitā́-iva | cā́ruḥ | su-hávaḥ | vayaḥ-dhā́ḥ ||3.49.3||
dhartā́ | diváḥ | rájasaḥ | pr̥ṣṭáḥ | ūrdhváḥ / ráthaḥ | ná | vāyúḥ | vásu-bhiḥ | niyútvān || kṣapā́m | vastā́ | janitā́ | sū́ryasya / ví-bhaktā | bhāgám | dhiṣáṇā-iva | vā́jam ||3.49.4||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.49.5||
//13//.

-rv_3:3/14- (rv_3,50)
índraḥ | svā́hā | pibatu | yásya | sómaḥ / ā-gátya | túmraḥ | vr̥ṣabháḥ | marútvān || ā́ | uru-vyácāḥ | pr̥ṇatām | ebhíḥ | ánnaiḥ / ā́ | asya | havíḥ | tanvàḥ | kā́mam | r̥dhyāḥ ||3.50.1||
ā́ | te | saparyū́ íti | javáse | yunajmi / yáyoḥ | ánu | pra-dívaḥ | śruṣṭím | ā́vaḥ || ihá | tvā | dheyuḥ | hárayaḥ | su-śipra / píba | tú | asyá | sú-sutasya | cā́roḥ ||3.50.2||
góbhiḥ | mimikṣúm | dadhire | su-pārám / índram | jyaíṣṭhyāya | dhā́yase | gr̥ṇānā́ḥ || mandānáḥ | sómam | papi-vā́n | r̥jīṣin / sám | asmábhyam | purudhā́ | gā́ḥ | iṣaṇya ||3.50.3||
imám | kā́mam | mandaya | gó-bhiḥ | áśvaiḥ / candrá-vatā | rā́dhasā | papráthaḥ | ca || svaḥ-yávaḥ | matí-bhiḥ | túbhyam | víprāḥ / índrāya | vā́haḥ | kuśikā́saḥ | akran ||3.50.4||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||3.50.5||
//14//.

-rv_3:3/15- (rv_3,51)
carṣaṇi-dhŕ̥tam | maghá-vānam | ukthyàm / índram | gíraḥ | br̥hatī́ḥ | abhí | anūṣata || vavr̥dhānám | puru-hūtám | suvr̥ktí-bhiḥ / ámartyam | járamāṇam | divé-dive ||3.51.1||
śatá-kratum | arṇavám | śākínam | náram / gíraḥ | me | índram | úpa | yanti | viśvátaḥ || vāja-sánim | pūḥ-bhídam | tū́rṇim | ap-túram / dhāma-sā́cam | abhi-sā́cam | svaḥ-vídam ||3.51.2||
ā-karé | vásoḥ | jaritā́ | panasyate / anehásaḥ | stúbhaḥ | índraḥ | duvasyati || vivásvataḥ | sádane | ā́ | hí | pipriyé / satrā-sáham | abhimāti-hánam | stuhi ||3.51.3||
nr̥ṇā́m | ūm̐ íti | tvā | nŕ̥-tamam | gīḥ-bhíḥ | ukthaíḥ / abhí | prá | vīrám | arcata | sa-bā́dhaḥ || sám | sáhase | puru-māyáḥ | jihīte / námaḥ | asya | pra-dívaḥ | ékaḥ | īśe ||3.51.4||
pūrvī́ḥ | asya | niḥ-sídhaḥ | mártyeṣu / purú | vásūni | pr̥thivī́ | bibharti || índrāya | dyā́vaḥ | óṣadhīḥ | utá | ā́paḥ / rayím | rakṣanti | jīráyaḥ | vánāni ||3.51.5||
//15//.

-rv_3:3/16-
túbhyam | bráhmāṇi | gíraḥ | indra | túbhyam / satrā́ | dadhire | hari-vaḥ | juṣásva || bodhí | āpíḥ | ávasaḥ | nū́tanasya / sákhe | vaso íti | jaritŕ̥-bhyaḥ | váyaḥ | dhāḥ ||3.51.6||
índra | marutvaḥ | ihá | pāhi | sómam / yáthā | śāryāté | ápibaḥ | sutásya || táva | prá-nītī | táva | śūra | śárman / ā́ | vivāsanti | kaváyaḥ | su-yajñā́ḥ ||3.51.7||
sáḥ | vāvaśānáḥ | ihá | pāhi | sómam / marút-bhiḥ | indra | sákhi-bhiḥ | sutám | naḥ || jātám | yát | tvā | pári | devā́ḥ | ábhūṣan / mahé | bhárāya | puru-hūta | víśve ||3.51.8||
ap-tū́rye | marutaḥ | āpíḥ | eṣáḥ / ámandan | índram | ánu | dā́ti-vārāḥ || tébhiḥ | sākám | pibatu | vr̥tra-khādáḥ / sutám | sómam | dāśúṣaḥ | své | sadhá-sthe ||3.51.9||
idám | hí | ánu | ójasā / sutám | rādhānām | pate || píba | tú | asyá | girvaṇaḥ ||3.51.10||
yáḥ | te | ánu | svadhā́m | ásat / suté | ní | yaccha | tanvàm || sáḥ | tvā | mamattu | somyám ||3.51.11||
prá | te | aśnotu | kukṣyóḥ / prá | indra | bráhmaṇā | śíraḥ || prá | bāhū́ íti | śūra | rā́dhase ||3.51.12||
//16//.

-rv_3:3/17- (rv_3,52)
dhānā́-vantam | karambhíṇam / apūpá-vantam | ukthínam || índra | prātáḥ | juṣasva | naḥ ||3.52.1||
puroḷā́śam | pacatyàm / juṣásva | indra | ā́ | gurasva | ca || túbhyam | havyā́ni | sisrate ||3.52.2||
puroḷā́śam | ca | naḥ | ghásaḥ / joṣáyāse | gíraḥ | ca | naḥ || vadhūyúḥ-iva | yóṣaṇām ||3.52.3||
puroḷā́śam | sana-śruta / prātaḥ-sāvé | juṣasva | naḥ || índra | krátuḥ | hí | te | br̥hán ||3.52.4||
mā́dhyaṁdinasya | sávanasya | dhānā́ḥ / puroḷā́śam | indra | kr̥ṣva | ihá | cā́rum || prá | yát | stotā́ | jaritā́ | tū́rṇi-arthaḥ / vr̥ṣa-yámāṇaḥ | úpa | gīḥ-bhíḥ | ī́ṭṭe ||3.52.5||
//17//.

-rv_3:3/18-
tr̥tī́ye | dhānā́ḥ | sávane | puru-stuta / puroḷā́śam | ā́-hutam | mamahasva | naḥ || r̥bhu-mántam | vā́ja-vantam | tvā | kave / práyasvantaḥ | úpa | śikṣema | dhītí-bhiḥ ||3.52.6||
pūṣaṇ-váte | te | cakr̥ma | karambhám / hári-vate | hári-aśvāya | dhānā́ḥ || apūpám | addhi | sá-gaṇaḥ | marút-bhiḥ / sómam | piba | vr̥tra-hā́ | śūra | vidvā́n ||3.52.7||
práti | dhānā́ḥ | bharata | tū́yam | asmai / puroḷā́śam | vīrá-tamāya | nr̥ṇā́m || divé-dive | sa-dŕ̥śīḥ | indra | túbhyam / várdhantu | tvā | soma-péyāya | dhr̥ṣṇo íti ||3.52.8||
//18//.

-rv_3:3/19- (rv_3,53)
índrāparvatā | br̥hatā́ | ráthena / vāmī́ḥ | íṣaḥ | ā́ | vahatam | su-vī́rāḥ || vītám | havyā́ni | adhvaréṣu | devā / várdhethām | gīḥ-bhíḥ | íḷayā | mádantā ||3.53.1||
tíṣṭha | sú | kam | magha-van | mā́ | párā | gāḥ / sómasya | nú | tvā | sú-sutasya | yakṣi || pitúḥ | ná | putráḥ | sícam | ā́ | rabhe | te / índra | svā́diṣṭhayā | girā́ | śacī-vaḥ ||3.53.2||
śáṁsāva | adhvaryo íti | práti | me | gr̥ṇīhi / índrāya | vā́haḥ | kr̥ṇavāva | júṣṭam || ā́ | idám | barhíḥ | yájamānasya | sīda / átha | ca | bhūt | ukthám | índrāya | śastám ||3.53.3||
jāyā́ | ít | ástam | magha-van | sā́ | ít | ūm̐ íti | yóniḥ / tát | ít | tvā | yuktā́ḥ | hárayaḥ | vahantu || yadā́ | kadā́ | ca | sunávāma | sómam / agníḥ | tvā | dūtáḥ | dhanvāti | áccha ||3.53.4||
párā | yāhi | magha-van | ā́ | ca | yāhi / índra | bhrātaḥ | ubhayátra | te | ártham || yátra | ráthasya | br̥hatáḥ | ni-dhā́nam / vi-mócanam | vājínaḥ | rā́sabhasya ||3.53.5||
//19//.

-rv_3:3/20-
ápāḥ | sómam | ástam | indra | prá | yāhi / kalyāṇī́ḥ | jāyā́ | su-ráṇam | gr̥hé | te || yátra | ráthasya | br̥hatáḥ | ni-dhā́nam / vi-mócanam | vājínaḥ | dákṣiṇā-vat ||3.53.6||
imé | bhojā́ḥ | áṅgirasaḥ | ví-rūpāḥ / diváḥ | putrā́saḥ | ásurasya | vīrā́ḥ || viśvā́mitrāya | dádataḥ | maghā́ni / sahasra-sāvé | prá | tirante | ā́yuḥ ||3.53.7||
rūpám-rūpam | maghá-vā | bobhavīti / māyā́ḥ | kr̥ṇvānáḥ | tanvàm | pári | svā́m || tríḥ | yát | diváḥ | pári | muhūrtám | ā́ | ágāt / svaíḥ | mántraiḥ | ánr̥tu-pāḥ | r̥tá-vā ||3.53.8||
mahā́n | ŕ̥ṣiḥ | deva-jā́ḥ | devá-jūtaḥ / ástabhnāt | síndhum | arṇavám | nr̥-cákṣāḥ || viśvā́mitraḥ | yát | ávahat | su-dā́sam / ápriyāyata | kuśikébhiḥ | índraḥ ||3.53.9||
haṁsā́ḥ-iva | kr̥ṇutha | ślókam | ádri-bhiḥ / mádantaḥ | gīḥ-bhíḥ | adhvaré | suté | sácā || devébhiḥ | viprāḥ | r̥ṣayaḥ | nr̥-cakṣasaḥ / ví | pibadhvam | kuśikāḥ | somyám | mádhu ||3.53.10||
//20//.

-rv_3:3/21-
úpa | prá | ita | kuśikāḥ | cetáyadhvam / áśvam | rāyé | prá | muñcata | su-dā́saḥ || rā́jā | vr̥trám | jaṅghanat | prā́k | ápāk | údak / átha | yajāte | váre | ā́ | pr̥thivyā́ḥ ||3.53.11||
yáḥ | imé íti | ródasī íti | ubhé íti / ahám | índram | átustavam || viśvā́mitrasya | rakṣati / bráhma | idám | bhā́ratam | jánam ||3.53.12||
viśvā́mitrāḥ | arāsata / bráhma | índrāya | vajríṇe || kárat | ít | naḥ | su-rā́dhasaḥ ||3.53.13||
kím | te | kr̥ṇvanti | kī́kaṭeṣu | gā́vaḥ / ná | ā-śíran | duhré | ná | tapanti | gharmám || ā́ | naḥ | bhara | prá-magandasya | védaḥ / naicā-śākhám | magha-van | randhaya | naḥ ||3.53.14||
sasarparī́ḥ | ámatim | bā́dhamānā / br̥hát | mimāya | jamádagni-dattā || ā́ | sū́ryasya | duhitā́ | tatāna / śrávaḥ | devéṣu | amŕ̥tam | ajuryám ||3.53.15||
//21//.

-rv_3:3/22-
sasarparī́ḥ | abharat | tū́yam | ebhyaḥ / ádhi | śrávaḥ | pā́ñca-janyāsu | kr̥ṣṭíṣu || sā́ | pakṣyā̀ | návyam | ā́yuḥ | dádhānā / yā́m | me | palasti-jamadagnáyaḥ | dadúḥ ||3.53.16||
sthiraú | gā́vau | bhavatām | vīḷúḥ | ákṣaḥ / mā́ | īṣā́ | ví | varhi | mā́ | yugám | ví | śāri || índraḥ | pātalyè3 íti | dadatām | śárītoḥ / áriṣṭa-neme | abhí | naḥ | sacasva ||3.53.17||
bálam | dhehi | tanū́ṣu | naḥ / bálam | indra | anaḷút-su | naḥ || bálam | tokā́ya | tánayāya | jīváse / tvám | hí | bala-dā́ḥ | ási ||3.53.18||
abhí | vyayasva | khadirásya | sā́ram / ójaḥ | dhehi | spandané | śiṁśápāyām || ákṣa | vīḷo íti | vīḷita | vīḷáyasva / mā́ | yā́māt | asmā́t | áva | jīhipaḥ | naḥ ||3.53.19||
ayám | asmā́n | vánaspátiḥ / mā́ | ca | hā́ḥ | mā́ | ca | ririṣat || svastí | ā́ | gr̥hébhyaḥ | ā́ | ava-saí / ā́ | vi-mócanāt ||3.53.20||
//22//.

-rv_3:3/23-
índra | ūtí-bhiḥ | bahulā́bhiḥ | naḥ | adyá / yāt-śreṣṭhā́bhiḥ | magha-van | śūra | jinva || yáḥ | naḥ | dvéṣṭi | ádharaḥ | sáḥ | padīṣṭa / yám | ūm̐ íti | dviṣmáḥ | tám | ūm̐ íti | prāṇáḥ | jahātu ||3.53.21||
paraśúm | cit | ví | tapati / śimbalám | cit | ví | vr̥ścati || ukhā́ | cit | indra | yéṣantī / prá-yastā | phénam | asyati ||3.53.22||
ná | sā́yakasya | cikite | janāsaḥ / lodhám | nayanti | páśu | mányamānāḥ || ná | ávājinam | vājínā | hāsayanti / ná | gardabhám | puráḥ | áśvāt | nayanti ||3.53.23||
imé | indra | bharatásya | putrā́ḥ / apa-pitvám | cikituḥ | ná | pra-pitvám || hinvánti | áśvam | áraṇam | ná | nítyam / jyā̀-vājam | pári | nayanti | ājaú ||3.53.24||
//23//.

-rv_3:3/24- (rv_3,54)
imám | mahé | vidathyā̀ya | śūṣám / śáśvat | kŕ̥tvaḥ | ī́ḍyāya | prá | jabhruḥ || śr̥ṇótu | naḥ | dámyebhiḥ | ánīkaiḥ / śr̥ṇótu | agníḥ | divyaíḥ | ájasraḥ ||3.54.1||
máhi | mahé | divé | arca | pr̥thivyaí / kā́maḥ | me | icchán | carati | pra-jānán || yáyoḥ | ha | stóme | vidátheṣu | devā́ḥ / saparyávaḥ | mādáyante | sácā | āyóḥ ||3.54.2||
yuvóḥ | r̥tám | rodasī íti | satyám | astu / mahé | sú | naḥ | su-vitā́ya | prá | bhūtam || idám | divé | námaḥ | agne | pr̥thivyaí / saparyā́mi | práyasā | yā́mi | rátnam ||3.54.3||
utó íti | hí | vām | pūrvyā́ḥ | ā-vividré / ŕ̥tavarī ítyŕ̥ta-varī | rodasī íti | satya-vā́caḥ || náraḥ | cit | vām | sam-ithé | śū́ra-sātau / vavandiré | pr̥thivi | vévidānāḥ ||3.54.4||
káḥ | addhā́ | veda | káḥ | ihá | prá | vocat / devā́n | áccha | pathyā̀ | kā́ | sám | eti || dádr̥śre | eṣām | avamā́ | sádāṁsi / páreṣu | yā́ | gúhyeṣu | vratéṣu ||3.54.5||
//24//.

-rv_3:3/25-
kavíḥ | nr̥-cákṣāḥ | abhí | sīm | acaṣṭa / r̥tásya | yónā | víghr̥te íti ví-ghr̥te | mádantī íti || nā́nā | cakrāte íti | sádanam | yáthā | véḥ / samānéna | krátunā | saṁvidāné íti sam-vidāné ||3.54.6||
samānyā́ | víyute íti ví-yute | dūréante íti dūré-ante / dhruvé | padé | tasthatuḥ | jāgarū́ke || utá | svásārā | yuvatī́ íti | bhávantī íti / ā́t | ūm̐ íti | bruvāte íti | mithunā́ni | nā́ma ||3.54.7||
víśvā | ít | eté íti | jánima | sám | viviktaḥ / maháḥ | devā́n | bíbhratī íti | ná | vyathete íti || éjat | dhruvám | patyate | víśvam | ékam / cárat | patatrí | víṣuṇam | ví | jātám ||3.54.8||
sánā | purāṇám | ádhi | emi | ārā́t / maháḥ | pitúḥ | janitúḥ | jāmí | tát | naḥ || devā́saḥ | yátra | panitā́raḥ | évaiḥ / uraú | pathí | ví-ute | tasthúḥ | antáríti ||3.54.9||
imám | stómam | rodasī íti | prá | bravīmi / r̥dūdárāḥ | śr̥ṇavan | agni-jihvā́ḥ || mitráḥ | sam-rā́jaḥ | váruṇaḥ | yúvānaḥ / ādityā́saḥ | kaváyaḥ | paprathānā́ḥ ||3.54.10||
//25//.

-rv_3:3/26-
híraṇya-pāṇiḥ | savitā́ | su-jihváḥ / tríḥ | ā́ | diváḥ | vidáthe | pátyamānaḥ || devéṣu | ca | savitaríti | ślókam | áśreḥ / ā́t | asmábhyam | ā́ | suva | sarvá-tātim ||3.54.11||
su-kŕ̥t | su-pāṇíḥ | svá-vān | r̥tá-vā / deváḥ | tváṣṭā | ávase | tā́ni | naḥ | dhāt || pūṣaṇ-vántaḥ | r̥bhavaḥ | mādayadhvam / ūrdhvá-grāvāṇaḥ | adhvarám | ataṣṭa ||3.54.12||
vidyút-rathāḥ | marútaḥ | r̥ṣṭi-mántaḥ / diváḥ | máryāḥ | r̥tá-jātāḥ | ayā́saḥ || sárasvatī | śr̥ṇavan | yajñíyāsaḥ / dhā́ta | rayím | sahá-vīram | turāsaḥ ||3.54.13||
víṣṇum | stómāsaḥ | puru-dasmám | arkā́ḥ / bhágasya-iva | kāríṇaḥ | yā́mani | gman || uru-kramáḥ | kakuháḥ | yásya | pūrvī́ḥ / ná | mardhanti | yuvatáyaḥ | jánitrīḥ ||3.54.14||
índraḥ | víśvaiḥ | vīryaìḥ | pátyamānaḥ / ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ || puram-daráḥ | vr̥tra-hā́ | dhr̥ṣṇú-senaḥ / sam-gŕ̥bhya | naḥ | ā́ | bhara | bhū́ri | paśváḥ ||3.54.15||
//26//.

-rv_3:3/27-
nā́satyā | me | pitárā | bandhu-pŕ̥cchā / sa-jātyàm | aśvínoḥ | cā́ru | nā́ma || yuvám | hí | stháḥ | rayi-daú | naḥ | rayīṇā́m / dātrám | rakṣethe íti | ákavaiḥ | ádabdhā ||3.54.16||
mahát | tát | vaḥ | kavayaḥ | cā́ru | nā́ma / yát | ha | devāḥ | bhávatha | víśve | índre || sákhā | r̥bhú-bhiḥ | puru-hūta | priyébhiḥ / imā́m | dhíyam | sātáye | takṣata | naḥ ||3.54.17||
aryamā́ | naḥ | áditiḥ | yajñíyāsaḥ / ádabdhāni | váruṇasya | vratā́ni || yuyóta | naḥ | anapatyā́ni | gántoḥ / prajā́-vān | naḥ | paśu-mā́n | astu | gātúḥ ||3.54.18||
devā́nām | dūtáḥ | purudhá | prá-sūtaḥ / ánāgān | naḥ | vocatu | sarvá-tātā || śr̥ṇótu | naḥ | pr̥thivī́ | dyaúḥ | utá | ā́paḥ / sū́ryaḥ | nákṣatraiḥ | urú | antárikṣam ||3.54.19||
śr̥ṇvántu | naḥ | vŕ̥ṣaṇaḥ | párvatāsaḥ / dhruvá-kṣemāsaḥ | íḷayā | mádantaḥ || ādityaíḥ | naḥ | áditiḥ | śr̥ṇotu / yácchantu | naḥ | marútaḥ | śárma | bhadrám ||3.54.20||
sádā | su-gáḥ | pitu-mā́n | astu | pánthā / mádhvā | devāḥ | óṣadhīḥ | sám | pipr̥kta || bhágaḥ | me | agne | sakhyé | ná | mr̥dhyāḥ / út | rāyáḥ | aśyām | sádanam | puru-kṣóḥ ||3.54.21||
svádasva | havyā́ | sám | íṣaḥ | didīhi / asmadryàk | sám | mimīhi | śrávāṁsi || víśvān | agne | pr̥t-sú | tā́n | jeṣi | śátrūn / áhā | víśvā | su-mánāḥ | dīdihi | naḥ ||3.54.22||
//27//.

-rv_3:3/28- (rv_3,55)
uṣásaḥ | pū́rvāḥ | ádha | yát | vi-ūṣúḥ / mahát | ví | jajñe | akṣáram | padé | góḥ || vratā́ | devā́nām | úpa | nú | pra-bhū́ṣan / mahát | devā́nām | asura-tvám | ékam ||3.55.1||
mó íti | sú | naḥ | átra | juhuranta | devā́ḥ / mā́ | pū́rve | agne | pitáraḥ | pada-jñā́ḥ || purāṇyóḥ | sádmanoḥ | ketúḥ | antáḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.2||
ví | me | puru-trā́ | patayanti | kā́māḥ / śámi | áccha | dīdye | pūrvyā́ṇi || sám-iddhe | agnaú | r̥tám | ít | vadema / mahát | devā́nām | asura-tvám | ékam ||3.55.3||
samānáḥ | rā́jā | ví-bhr̥taḥ | puru-trā́ / śáye | śayā́su | prá-yutaḥ | vánā | ánu || anyā́ | vatsám | bhárati | kṣéti | mātā́ / mahát | devā́nām | asura-tvám | ékam ||3.55.4||
ā-kṣít | pū́rvāsu | áparāḥ | anūrút / sadyáḥ | jātā́su | táruṇīṣu | antáríti || antáḥ-vatīḥ | suvate | ápra-vītāḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.5||
//28//.

-rv_3:3/29-
śayúḥ | parástāt | ádha | nú | dvi-mātā́ / abandhanáḥ | carati | vatsáḥ | ékaḥ || mitrásya | tā́ | váruṇasya | vratā́ni / mahát | devā́nām | asura-tvám | ékam ||3.55.6||
dvi-mātā́ | hótā | vidátheṣu | sam-rā́ṭ / ánu | ágram | cárati | kṣéti | budhnáḥ || prá | ráṇyāni | raṇya-vā́caḥ | bharante / mahát | devā́nām | asura-tvám | ékam ||3.55.7||
śū́rasya-iva | yúdhyataḥ | antamásya / pratīcī́nam | dadr̥śe | víśvam | ā-yát || antáḥ | matíḥ | carati | niḥ-sídham | góḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.8||
ní | veveti | palitáḥ | dūtáḥ | āsu / antáḥ | mahā́n | carati | rocanéna || vápūṁṣi | bíbhrat | abhí | naḥ | ví | caṣṭe / mahát | devā́nām | asura-tvám | ékam ||3.55.9||
víṣṇuḥ | gopā́ḥ | paramám | pāti | pā́thaḥ / priyā́ | dhā́māni | amŕ̥tā | dádhānaḥ || agníḥ | tā́ | víśvā | bhúvanāni | veda / mahát | devā́nām | asura-tvám | ékam ||3.55.10||
//29//.

-rv_3:3/30-
nā́nā | cakrāte íti | yamyā̀ | vápūṁṣi / táyoḥ | anyát | rócate | kr̥ṣṇám | anyát || śyā́vī | ca | yát | áruṣī | ca | svásārau / mahát | devā́nām | asura-tvám | ékam ||3.55.11||
mātā́ | ca | yátra | duhitā́ | ca | dhenū́ íti / sabardúghe íti sabaḥ-dúghe | dhāpáyete íti | samīcī́ íti sam-īcī́ || r̥tásya | te íti | sádasi | īḷe | antáḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.12||
anyásyāḥ | vatsám | rihatī́ | mimāya / káyā | bhuvā́ | ní | dadhe | dhenúḥ | ū́dhaḥ || r̥tásya | sā́ | páyasā | apinvata | íḷā / mahát | devā́nām | asura-tvám | ékam ||3.55.13||
pádyā | vaste | puru-rū́pā | vápūṁṣi / ūrdhvā́ | tasthau | tri-ávim | rérihāṇā || r̥tásya | sádma | ví | carāmi | vidvā́n / mahát | devā́nām | asura-tvám | ékam ||3.55.14||
padé ivéti padé-iva | níhite íti ní-hite | dasmé | antáríti / táyoḥ | anyát | gúhyam | āvíḥ | anyát || sadhrīcīnā́ | pathyā̀ | sā́ | víṣūcī / mahát | devā́nām | asura-tvám | ékam ||3.55.15||
//30//.

-rv_3:3/31-
ā́ | dhenávaḥ | dhunayantām | áśiśvīḥ / sabaḥ-dúghāḥ | śaśayā́ḥ | ápra-dugdhāḥ || návyāḥ-navyāḥ | yuvatáyaḥ | bhávantīḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.16||
yát | anyā́su | vr̥ṣabháḥ | róravīti / sáḥ | anyásmin | yūthé | ní | dadhāti | rétaḥ || sáḥ | hí | kṣápā-vān | sáḥ | bhágaḥ | sáḥ | rā́jā / mahát | devā́nām | asura-tvám | ékam ||3.55.17||
vīrásya | nú | su-áśvyam | janāsaḥ / prá | nú | vocāma | vidúḥ | asya | devā́ḥ || ṣoḷhā́ | yuktā́ḥ | páñca-pañca | ā́ | vahanti / mahát | devā́nām | asura-tvám | ékam ||3.55.18||
deváḥ | tváṣṭā | savitā́ | viśvá-rūpaḥ / pupóṣa | pra-jā́ḥ | purudhā́ | jajāna || imā́ | ca | víśvā | bhúvanāni | asya / mahát | devā́nām | asura-tvám | ékam ||3.55.19||
mahī́ íti | sám | airat | camvā̀ | samīcī́ íti sam-īcī́ / ubhé íti | té íti | asya | vásunā | nyr̥̀ṣṭe íti ní-r̥ṣṭe || śr̥ṇvé | vīráḥ | vindámānaḥ | vásūni / mahát | devā́nām | asura-tvám | ékam ||3.55.20||
imā́m | ca | naḥ | pr̥thivī́m | viśvá-dhāyāḥ / úpa | kṣeti | hitá-mitraḥ | ná | rā́jā || puraḥ-sádaḥ | śarma-sádaḥ | ná | vīrā́ḥ / mahát | devā́nām | asura-tvám | ékam ||3.55.21||
niḥ-sídhvarīḥ | te | óṣadhīḥ | utá | ā́paḥ / rayím | te | indra | pr̥thivī́ | bibharti || sákhāyaḥ | te | vāma-bhā́jaḥ | syāma / mahát | devā́nām | asura-tvám | ékam ||3.55.22||
//31//.

-rv_3:4/1- (rv_3,56)
ná | tā́ | minanti | māyínaḥ | ná | dhī́rāḥ / vratā́ | devā́nām | prathamā́ | dhruvā́ṇi || ná | ródasī íti | adrúhā | vedyā́bhiḥ / ná | párvatāḥ | ni-náme | tasthi-vā́ṁsaḥ ||3.56.1||
ṣáṭ | bhārā́n | ékaḥ | ácaran | bibharti / r̥tám | várṣiṣṭham | úpa | gā́vaḥ | ā́ | aguḥ || tisráḥ | mahī́ḥ | úparāḥ | tasthuḥ | átyāḥ / gúhā | dvé íti | níhite íti ní-hite | dárśi | ékā ||3.56.2||
tri-pājasyáḥ | vr̥ṣabháḥ | viśvá-rūpaḥ / utá | tri-udhā́ | purudhá | prajā́-vān || tri-anīkáḥ | patyate | mā́hina-vān / sáḥ | retaḥ-dhā́ḥ | vr̥ṣabháḥ | śáśvatīnām ||3.56.3||
abhī́ke | āsām | pada-vī́ḥ | abodhi / ādityā́nām | ahve | cā́ru | nā́ma || ā́paḥ | cit | asmai | aramanta | devī́ḥ / pŕ̥thak | vrájantīḥ | pári | sīm | avr̥ñjan ||3.56.4||
trī́ | sadhá-sthā | sindhavaḥ | tríḥ | kavīnā́m / utá | tri-mātā́ | vidátheṣu | sam-rā́ṭ || r̥tá-varīḥ | yóṣaṇāḥ | tisráḥ | ápyāḥ / tríḥ | ā́ | diváḥ | vidáthe | pátyamānāḥ ||3.56.5||
tríḥ | ā́ | diváḥ | savitaḥ | vā́ryāṇi / divé-dive | ā́ | suva | tríḥ | naḥ | áhnaḥ || tri-dhā́tu | rāyáḥ | ā́ | suva | vásūni / bhága | trātaḥ | dhiṣaṇe | sātáye | dhāḥ ||3.56.6||
tríḥ | ā́ | diváḥ | savitā́ | sosavīti / rā́jānā | mitrā́váruṇā | supāṇī́ íti su-pāṇī́ || ā́paḥ | cit | asya | ródasī íti | cit | urvī́ íti / rátnam | bhikṣanta | savitúḥ | savā́ya ||3.56.7||
tríḥ | ut-tamā́ | duḥ-náśā | rocanā́ni / tráyaḥ | rājanti | ásurasya | vīrā́ḥ || r̥tá-vānaḥ | iṣirā́ḥ | duḥ-dábhāsaḥ / tríḥ | ā́ | diváḥ | vidáthe | santu | devā́ḥ ||3.56.8||
//1//.

-rv_3:4/2- (rv_3,57)
prá | me | vivikvā́n | avidat | manīṣā́m / dhenúm | cárantīm | prá-yutām | ágopām || sadyáḥ | cit | yā́ | duduhé | bhū́ri | dhāséḥ / índraḥ | tát | agníḥ | panitā́raḥ | asyāḥ ||3.57.1||
índraḥ | sú | pūṣā́ | vŕ̥ṣaṇā | su-hástā / diváḥ | ná | prītā́ḥ | śaśayám | duduhre || víśve | yát | asyām | raṇáyanta | devā́ḥ / prá | vaḥ | átra | vasavaḥ | sumnám | aśyām ||3.57.2||
yā́ḥ | jāmáyaḥ | vŕ̥ṣṇe | icchánti | śaktím / namasyántīḥ | jānate | gárbham | asmin || áccha | putrám | dhenávaḥ | vāvaśānā́ḥ / maháḥ | caranti | bíbhratam | vápūṁṣi ||3.57.3||
áccha | vivakmi | ródasī íti | suméke íti su-méke / grā́vṇaḥ | yujānáḥ | adhvaré | manīṣā́ || imā́ḥ | ūm̐ íti | te | mánave | bhū́ri-vārāḥ / ūrdhvā́ḥ | bhavanti | darśatā́ḥ | yájatrāḥ ||3.57.4||
yā́ | te | jihvā́ | mádhu-matī | su-medhā́ḥ / ágne | devéṣu | ucyáte | urūcī́ || táyā | ihá | víśvān | ávase | yájatrān / ā́ | sādaya | pāyáya | ca | mádhūni ||3.57.5||
yā́ | te | agne | párvatasya-iva | dhā́rā / ásaścantī | pīpáyat | deva | citrā́ || tā́m | asmábhyam | prá-matim | jāta-vedaḥ / váso íti | rā́sva | su-matím | viśvá-janyām ||3.57.6||
//2//.

-rv_3:4/3- (rv_3,58)
dhenúḥ | pratnásya | kā́myam | dúhānā / antáríti | putráḥ | carati | dákṣiṇāyāḥ || ā́ | dyotaním | vahati | śubhrá-yāmā / uṣásaḥ | stómaḥ | aśvínau | ajīgaríti ||3.58.1||
su-yúk | vahanti | práti | vām | r̥téna / ūrdhvā́ḥ | bhavanti | pitárā-iva | médhāḥ || járethām | asmát | ví | paṇéḥ | manīṣā́m / yuvóḥ | ávaḥ | cakr̥ma | ā́ | yātam | arvā́k ||3.58.2||
suyúk-bhiḥ | áśvaiḥ | su-vŕ̥tā | ráthena / dásrau | imám | śr̥ṇutam | ślókam | ádreḥ || kím | aṅgá | vām | práti | ávartim | gámiṣṭhā / āhúḥ | víprāsaḥ | aśvinā | purā-jā́ḥ ||3.58.3||
ā́ | manyethām | ā́ | gatam | kát | cit | évaiḥ / víśve | jánāsaḥ | aśvínā | havante || imā́ | hí | vām | gó-r̥jīkā | mádhūni / prá | mitrā́saḥ | ná | dadúḥ | usráḥ | ágre ||3.58.4||
tiráḥ | purú | cit | aśvinā | rájāṁsi / āṅgūṣáḥ | vām | magha-vānā | jáneṣu || ā́ | ihá | yātam | pathí-bhiḥ | deva-yā́naiḥ / dásrau | imé | vām | ni-dháyaḥ | mádhūnām ||3.58.5||
//3//.

-rv_3:4/4-
purāṇám | ókaḥ | sakhyám | śivám | vām / yuvóḥ | narā | dráviṇam | jahnā́vyām || púnaríti | kr̥ṇvānā́ḥ | sakhyā́ | śivā́ni / mádhvā | madema | sahá | nú | samānā́ḥ ||3.58.6||
áśvinā | vāyúnā | yuvám | su-dakṣā / niyút-bhiḥ | ca | sa-jóṣasā | yuvānā || nā́satyā | tiráḥ-ahnyam | juṣāṇā́ / sómam | pibatam | asrídhā | sudānū íti su-dānū ||3.58.7||
áśvinā | pári | vām | íṣaḥ | purūcī́ḥ / īyúḥ | gīḥ-bhíḥ | yátamānāḥ | ámr̥dhrāḥ || ráthaḥ | ha | vām | r̥ta-jā́ḥ | ádri-jūtaḥ / pári | dyā́vāpr̥thivī́ íti | yāti | sadyáḥ ||3.58.8||
áśvinā | madhusút-tamaḥ | yuvā́kuḥ / sómaḥ | tám | pātam | ā́ | gatam | duroṇé || ráthaḥ | ha | vām | bhū́ri | várpaḥ | kárikrat / sutá-vataḥ | niḥ-kr̥tám | ā́-gamiṣṭhaḥ ||3.58.9||
//4//.

-rv_3:4/5- (rv_3,59)
mitráḥ | jánān | yātayati | bruvāṇáḥ / mitráḥ | dādhāra | pr̥thivī́m | utá | dyā́m || mitráḥ | kr̥ṣṭī́ḥ | áni-miṣā | abhí | caṣṭe / mitrā́ya | havyám | ghr̥tá-vat | juhota ||3.59.1||
prá | sáḥ | mitra | mártaḥ | astu | práyasvān / yáḥ | te | āditya | śíkṣati | vraténa || ná | hanyate | ná | jīyate | tvā́-ūtaḥ / ná | enam | áṁhaḥ | aśnoti | ántitaḥ | ná | dūrā́t ||3.59.2||
anamīvā́saḥ | íḷayā | mádantaḥ / mitá-jñavaḥ | váriman | ā́ | pr̥thivyā́ḥ || ādityásya | vratám | upa-kṣiyántaḥ / vayám | mitrásya | su-mataú | syāma ||3.59.3||
ayám | mitráḥ | namasyàḥ | su-śévaḥ / rā́jā | su-kṣatráḥ | ajaniṣṭa | vedhā́ḥ || tásya | vayám | su-mataú | yajñíyasya / ápi | bhadré | saumanasé | syāma ||3.59.4||
mahā́n | ādityáḥ | námasā | upa-sádyaḥ / yātayát-janaḥ | gr̥ṇaté | su-śévaḥ || tásmai | etát | pánya-tamāya | júṣṭam / agnaú | mitrā́ya | havíḥ | ā́ | juhota ||3.59.5||
//5//.

-rv_3:4/6-
mitrásya | carṣaṇi-dhŕ̥taḥ / ávaḥ | devásya | sānasí || dyumnám | citráśravaḥ-tamam ||3.59.6||
abhí | yáḥ | mahinā́ | dívam / mitráḥ | babhū́va | sa-práthāḥ || abhí | śrávaḥ-bhiḥ | pr̥thivī́m ||3.59.7||
mitrā́ya | páñca | yemire / jánāḥ | abhíṣṭi-śavase || sáḥ | devā́n | víśvān | bibharti ||3.59.8||
mitráḥ | devéṣu | āyúṣu / jánāya | vr̥ktá-barhiṣe || íṣaḥ | iṣṭá-vratāḥ | akarítyakaḥ ||3.59.9||
//6//.

-rv_3:4/7- (rv_3,60)
ihá-iha | vaḥ | mánasā | bandhútā | naraḥ / uśíjaḥ / jagmuḥ | abhí | tā́ni | védasā || yā́bhiḥ | māyā́bhiḥ | prátijūti-varpasaḥ / saúdhanvanāḥ | yajñíyam | bhāgám | ānaśá ||3.60.1||
yā́bhiḥ | śácībhiḥ | camasā́n | ápiṁśata / yáyā | dhiyā́ | gā́m | áriṇīta | cármaṇaḥ || yéna | hárī íti | mánasā | niḥ-átakṣata / téna | deva-tvám | r̥bhavaḥ | sám | ānaśa ||3.60.2||
índrasya | sakhyám | r̥bhávaḥ | sám | ānaśuḥ / mánoḥ | nápātaḥ | apásaḥ | dadhanvire || saudhanvanā́saḥ | amr̥ta-tvám | ā́ | īrire / viṣṭvī́ | śámībhiḥ | su-kŕ̥taḥ | su-kr̥tyáyā ||3.60.3||
índreṇa | yātha | sa-rátham | suté | sácā / átho íti | váśānām | bhavatha | sahá | śriyā́ || ná | vaḥ | prati-maí | su-kr̥tā́ni | vāghataḥ / saúdhanvanāḥ | r̥bhavaḥ | vīryā̀ṇi | ca ||3.60.4||
índra | r̥bhú-bhiḥ | vā́javat-bhiḥ | sám-ukṣitam / sutám | sómam | ā́ | vr̥ṣasva | gábhastyoḥ || dhiyā́ | iṣitáḥ | magha-van | dāśúṣaḥ | gr̥hé / saudhanvanébhiḥ | sahá | matsva | nŕ̥-bhiḥ ||3.60.5||
índra | r̥bhu-mā́n | vā́ja-vān | matsva | ihá | naḥ / asmín | sávane | śácyā | puru-stuta || imā́ni | túbhyam | svásarāṇi | yemire / vratā́ | devā́nām | mánuṣaḥ | ca | dhárma-bhiḥ ||3.60.6||
índra | r̥bhú-bhiḥ | vājí-bhiḥ | vājáyan | ihá / stómam | jaritúḥ | úpa | yāhi | yajñíyam || śatám | kétebhiḥ | iṣirébhiḥ | āyáve / sahásra-nīthaḥ | adhvarásya | hómani ||3.60.7||
//7//.

-rv_3:4/8- (rv_3,61)
úṣaḥ | vā́jena | vājini | prá-cetāḥ / stómam | juṣasva | gr̥ṇatáḥ | maghoni || purāṇī́ | devi | yuvatíḥ | púram-dhiḥ / ánu | vratám | carasi | viśva-vāre ||3.61.1||
úṣaḥ | devi | ámartyā | ví | bhāhi / candrá-rathā | sūnŕ̥tāḥ | īráyantī || ā́ | tvā | vahantu | su-yámāsaḥ | áśvāḥ / híraṇya-varṇām | pr̥thu-pā́jasaḥ | yé ||3.61.2||
úṣaḥ | pratīcī́ | bhúvanāni | víśvā / ūrdhvā́ | tiṣṭhasi | amŕ̥tasya | ketúḥ || samānám | ártham | caraṇīyámānā / cakrám-iva | navyasi | ā́ | vavr̥tsva ||3.61.3||
áva | syū́ma-iva | cinvatī́ | maghónī / uṣā́ḥ | yāti | svásarasya | pátnī || svàḥ | jánantī | su-bhágā | su-dáṁsāḥ / ā́ | ántāt | diváḥ | paprathe | ā́ | pr̥thivyā́ḥ ||3.61.4||
áccha | vaḥ | devī́m | uṣásam | vi-bhātī́m / prá | vaḥ | bharadhvam | námasā | su-vr̥ktím || ūrdhvám | madhudhā́ | diví | pā́jaḥ | aśret / prá | rocanā́ | ruruce | raṇvá-saṁdr̥k ||3.61.5||
r̥tá-varī | diváḥ | arkaíḥ | abodhi / ā́ | revátī | ródasī íti | citrám | āsthāt || ā-yatī́m | agne | uṣásam | vi-bhātī́m / vāmám | eṣi | dráviṇam | bhíkṣamāṇaḥ ||3.61.6||
r̥tásya | budhné | uṣásām | iṣaṇyán / vŕ̥ṣā | mahī́ íti | ródasī íti | ā́ | viveśa || mahī́ | mitrásya | váruṇasya | māyā́ / candrā́-iva | bhānúm | ví | dadhe | puru-trā́ ||3.61.7||
//8//.

-rv_3:4/9- (rv_3,62)
imā́ḥ | ūm̐ íti | vām | bhr̥máyaḥ | mányamānāḥ / yuvā́-vate | ná | tújyāḥ | abhūvan || kvà | tyát | indrāvaruṇā | yáśaḥ | vām / yéna | sma | sínam | bhárathaḥ | sákhi-bhyaḥ ||3.62.1||
ayám | ūm̐ íti | vām | puru-támaḥ | rayi-yán / śaśvat-tamám | ávase | johavīti || sa-jóṣau | indrāvaruṇā | marút-bhiḥ / divā́ | pr̥thivyā́ | śr̥ṇutam | hávam | me ||3.62.2||
asmé íti | tát | indrāvaruṇā | vásu | syāt / asmé íti | rayíḥ | marutaḥ | sárva-vīraḥ || asmā́n | várūtrīḥ | śaraṇaíḥ | avantu / asmā́n | hótrā | bhā́ratī | dákṣiṇābhiḥ ||3.62.3||
bŕ̥haspate | juṣásva | naḥ / havyā́ni | viśva-devya || rā́sva | rátnāni | dāśúṣe ||3.62.4||
śúcim | arkaíḥ | bŕ̥haspátim / adhvaréṣu | namasyata || ánāmi | ójaḥ | ā́ | cake ||3.62.5||
//9//.

-rv_3:4/10-
vr̥ṣabhám | carṣaṇīnā́m / viśvá-rūpam | ádābhyam || bŕ̥haspátim | váreṇyam ||3.62.6||
iyám | te | pūṣan | āghr̥ṇe / su-stutíḥ | deva | návyasī || asmā́bhiḥ | túbhyam | śasyate ||3.62.7||
tā́m | juṣasva | gíram | máma / vāja-yántīm | ava | dhíyam || vadhūyúḥ-iva | yóṣaṇām ||3.62.8||
yáḥ | víśvā | abhí | vi-páśyati / bhúvanā | sám | ca | páśyati || sáḥ | naḥ | pūṣā́ | avitā́ | bhuvat ||3.62.9||
tát | savitúḥ | váreṇyam / bhárgaḥ | devásya | dhīmahi || dhíyaḥ | yáḥ | naḥ | pra-codáyāt ||3.62.10||
//10//.

-rv_3:4/11-
devásya | savitúḥ | vayám / vāja-yántaḥ | púram-dhyā || bhágasya | rātím | īmahe ||3.62.11||
devám | náraḥ | savitā́ram / víprāḥ | yajñaíḥ | suvr̥ktí-bhiḥ || namasyánti | dhiyā́ | iṣitā́ḥ ||3.62.12||
sómaḥ | jigāti | gātu-vít / devā́nām | eti | niḥ-kr̥tám || r̥tásya | yónim | ā-sádam ||3.62.13||
sómaḥ | asmábhyam | dvi-páde / cátuḥ-pade | ca | paśáve || anamīvā́ḥ | íṣaḥ | karat ||3.62.14||
asmā́kam | ā́yuḥ | vardháyan / abhí-mātīḥ | sáhamānaḥ || sómaḥ | sadhá-stham | ā́ | asadat ||3.62.15||
ā́ | naḥ | mitrāvaruṇā / ghr̥taíḥ | gávyūtim | ukṣatam || mádhvā | rájāṁsi | sukratū íti su-kratū ||3.62.16||
uru-śáṁsā | namaḥ-vŕ̥dhā / mahnā́ | dákṣasya | rājathaḥ || drā́ghiṣṭhābhiḥ | śuci-vratā ||3.62.17||
gr̥ṇānā́ | jamát-agninā / yónau | r̥tásya | sīdatam || pātám | sómam | r̥ta-vr̥dhā ||3.62.18||
//11//.

Maṇḍala 4

-rv_3:4/12- (rv_4,1)
tvā́m | hí | agne | sádam | ít | sa-manyávaḥ | devā́saḥ / devám | aratím | ni-eriré | íti | krátvā | ni-eriré || ámartyam | yajata | mártyeṣu | ā́ | devám | ā́-devam | janata / prá-cetasam | víśvam | ā́-devam / janata | prá-cetasam ||4.1.1||
sáḥ | bhrā́taram | váruṇam | agne | ā́ | vavr̥tsva / devā́n | áccha | su-matī́ | yajñá-vanasam | jyéṣṭham | yajñá-vanasam || r̥tá-vānam | ādityám | carṣaṇi-dhŕ̥tam / rā́jānam | carṣaṇi-dhŕ̥tam ||4.1.2||
sákhe | sákhāyam | abhí | ā́ | vavr̥tsva | āśúm | ná / cakrám | ráthyā-iva | ráṁhyā | asmábhyam | dasma | ráṁhyā || ágne | mr̥ḷīkám | váruṇe | sácā | vidaḥ / marút-su | viśvá-bhānuṣu || tokā́ya | tujé | śuśucāna | śám | kr̥dhi / asmábhyam | dasma | śám | kr̥dhi ||4.1.3||
tvám | naḥ | agne | váruṇasya | vidvā́n / devásya | héḷaḥ | áva | yāsisīṣṭhāḥ || yájiṣṭhaḥ | váhni-tamaḥ | śóśucānaḥ / víśvā | dvéṣāṁsi | prá | mumugdhi | asmát ||4.1.4||
sáḥ | tvám | naḥ | agne | avamáḥ | bhava | ūtī́ / nédiṣṭhaḥ | asyā́ḥ | uṣásaḥ | ví-uṣṭau || áva | yakṣva | naḥ | váruṇam | rárāṇaḥ / vīhí | mr̥ḷīkám | su-hávaḥ | naḥ | edhi ||4.1.5||
//12//.

-rv_3:4/13-
asyá | śréṣṭhā | su-bhágasya | sam-dŕ̥k / devásya | citrá-tamā | mártyeṣu || śúci | ghr̥tám | ná | taptám | ághnyāyāḥ / spārhā́ | devásya | maṁhánā-iva | dhenóḥ ||4.1.6||
tríḥ | asya | tā́ | paramā́ | santi | satyā́ / spārhā́ | devásya | jánimāni | agnéḥ || ananté | antáríti | pári-vītaḥ | ā́ | agāt / śúciḥ | śukráḥ | aryáḥ | rórucānaḥ ||4.1.7||
sáḥ | dūtáḥ | víśvā | ít | abhí | vaṣṭi | sádma / hótā | híraṇya-rathaḥ | rám-sujihvaḥ || rohít-aśvaḥ | vapuṣyàḥ | vibhā́-vā / sádā | raṇváḥ | pitumátī-iva | sam-sát ||4.1.8||
sáḥ | cetayat | mánuṣaḥ | yajñá-bandhuḥ / prá | tám | mahyā́ | raśanáyā | nayanti || sáḥ | kṣeti | asya | dúryāsu | sā́dhan / deváḥ | mártasya | sadhani-tvám | āpa ||4.1.9||
sáḥ | tú | naḥ | agníḥ | nayatu | pra-jānán / áccha | rátnam | devá-bhaktam | yát | asya || dhiyā́ | yát | víśve | amŕ̥tāḥ | ákr̥ṇvan / dyaúḥ | pitā́ | janitā́ | satyám | ukṣan ||4.1.10||
//13//.

-rv_3:4/14-
sáḥ | jāyata | prathamáḥ | pastyā̀su / maháḥ | budhné | rájasaḥ | asyá | yónau || apā́t | aśīrṣā́ | guhámānaḥ | ántā / ā-yóyuvānaḥ | vr̥ṣabhásya | nīḷé ||4.1.11||
prá | śárdhaḥ | ārta | prathamám | vipanyā́ / r̥tásya | yónā | vr̥ṣabhásya | nīḷé || spārháḥ | yúvā | vapuṣyàḥ | vibhā́-vā / saptá | priyā́saḥ | ajanayanta | vŕ̥ṣṇe ||4.1.12||
asmā́kam | átra | pitáraḥ | manuṣyā̀ḥ / abhí | prá | seduḥ | r̥tám | āśuṣāṇā́ḥ || áśma-vrajāḥ | su-dúghāḥ | vavré | antáḥ / út | usrā́ḥ | ājan | uṣásaḥ | huvānā́ḥ ||4.1.13||
té | marmr̥jata | dadr̥-vā́ṁsaḥ | ádrim / tát | eṣām | anyé | abhítaḥ | ví | vocan || paśvá-yantrāsaḥ | abhí | kārám | arcan / vidánta | jyótiḥ | cakr̥pánta | dhībhíḥ ||4.1.14||
té | gavyatā́ | mánasā | dr̥dhrám | ubdhám / gā́ḥ | yemānám | pári | sántam | ádrim || dr̥ḷhám | náraḥ | vácasā | daívyena / vrajám | gó-mantam | uśíjaḥ | ví | vavruríti vavruḥ ||4.1.15||
//14//.

-rv_3:4/15-
té | manvata | prathamám | nā́ma | dhenóḥ / tríḥ | saptá | mātúḥ | paramā́ṇi | vindan || tát | jānatī́ḥ | abhí | anūṣata | vrā́ḥ / āvíḥ | bhuvat | aruṇī́ḥ | yaśásā | góḥ ||4.1.16||
néśat | támaḥ | dúdhitam | rócata | dyaúḥ / út | devyā́ḥ | uṣásaḥ | bhānúḥ | arta || ā́ | sū́ryaḥ | br̥hatáḥ | tiṣṭhat | ájrān / r̥jú | márteṣu | vr̥jinā́ | ca | páśyan ||4.1.17||
ā́t | ít | paścā́ | bubudhānā́ḥ | ví | akhyan / ā́t | ít | rátnam | dhārayanta | dyú-bhaktam || víśve | víśvāsu | dúryāsu | devā́ḥ / mítra | dhiyé | varuṇa | satyám | astu ||4.1.18||
áccha | voceya | śuśucānám | agním / hótāram | viśvá-bharasam | yájiṣṭham || śúci | ū́dhaḥ | atr̥ṇat | ná | gávām / ándhaḥ | ná | pūtám | pári-siktam | aṁśóḥ ||4.1.19||
víśveṣām | áditiḥ | yajñíyānām / víśveṣām | átithiḥ | mā́nuṣāṇām || agníḥ | devā́nām | ávaḥ | ā-vr̥ṇānáḥ / su-mr̥ḷīkáḥ | bhavatu | jātá-vedāḥ ||4.1.20||
//15//.

-rv_3:4/16- (rv_4,2)
yáḥ | mártyeṣu | amŕ̥taḥ | r̥tá-vā / deváḥ | devéṣu | aratíḥ | ni-dhā́yi || hótā | yájiṣṭhaḥ | mahnā́ | śucádhyai / havyaíḥ | agníḥ | mánuṣaḥ | īrayádhyai ||4.2.1||
ihá | tvám | sūno íti | sahasaḥ | naḥ | adyá / jātáḥ | jātā́n | ubháyān | antáḥ | agne || dūtáḥ | īyase | yuyujānáḥ | r̥ṣva / r̥ju-muṣkā́n | vŕ̥ṣaṇaḥ | śukrā́n | ca ||4.2.2||
átyā | vr̥dhasnū́ íti vr̥dha-snū́ | róhitā | ghr̥tásnū íti ghr̥tá-snū / r̥tásya | manye | mánasā | jáviṣṭhā || antáḥ | īyase | aruṣā́ | yujānáḥ / yuṣmā́n | ca | devā́n | víśaḥ | ā́ | ca | mártān ||4.2.3||
aryamáṇam | váruṇam | mitrám | eṣām / índrāvíṣṇū íti | marútaḥ | aśvínā | utá || su-áśvaḥ | agne | su-ráthaḥ | su-rā́dhāḥ / ā́ | ít | ūm̐ íti | vaha | su-havíṣe | jánāya ||4.2.4||
gó-mān | agne | ávi-mān | aśvī́ | yajñáḥ / nr̥vát-sakhā | sádam | ít | apra-mr̥ṣyáḥ || íḷā-vān | eṣáḥ | asura | prajā́-vān / dīrgháḥ | rayíḥ | pr̥thu-budhnáḥ | sabhā́-vān ||4.2.5||
//16//.

-rv_3:4/17-
yáḥ | te | idhmám | jabhárat | sisvidānáḥ / mūrdhā́nam | vā | tatápate | tvā-yā́ || bhúvaḥ | tásya | svá-tavān | pāyúḥ | agne / víśvasmāt | sīm | agha-yatáḥ | uruṣya ||4.2.6||
yáḥ | te | bhárāt | ánni-yate | cit | ánnam / ni-śíṣat | mandrám | átithim | ut-ī́rat || ā́ | deva-yúḥ | inádhate | duroṇé / tásmin | rayíḥ | dhruváḥ | astu | dā́svān ||4.2.7||
yáḥ | tvā | doṣā́ | yáḥ | uṣási | pra-śáṁsāt / priyám | vā | tvā | kr̥ṇávate | havíṣmān || áśvaḥ | ná | své | dáme | ā́ | hemyā́-vān / tám | áṁhasaḥ | pīparaḥ | dāśvā́ṁsam ||4.2.8||
yáḥ | túbhyam | agne | amŕ̥tāya | dā́śat / dúvaḥ | tvé íti | kr̥ṇávate | yatá-sruk || ná | sáḥ | rāyā́ | śaśamānáḥ | ví | yoṣat / ná | enam | áṁhaḥ | pári | varat | agha-yóḥ ||4.2.9||
yásya | tvám | agne | adhvarám | jújoṣaḥ / deváḥ | mártasya | sú-dhitam | rárāṇaḥ || prītā́ | ít | asat | hótrā | sā́ | yaviṣṭha / ásāma | yásya | vidhatáḥ | vr̥dhā́saḥ ||4.2.10||
//17//.

-rv_3:4/18-
cíttim | ácittim | cinavat | ví | vidvā́n / pr̥ṣṭā́-iva | vītā́ | vr̥jinā́ | ca | mártān || rāyé | ca | naḥ | su-apatyā́ya | deva / dítim | ca | rā́sva | áditim | uruṣya ||4.2.11||
kavím | śaśāsuḥ | kaváyaḥ | ádabdhāḥ / ni-dhāráyantaḥ | dúryāsu | āyóḥ || átaḥ | tvám | dŕ̥śyān | agne | etā́n / paṭ-bhíḥ | paśyeḥ | ádbhutān | aryáḥ | évaiḥ ||4.2.12||
tvám | agne | vāgháte | su-pránītiḥ / sutá-somāya | vidhaté | yaviṣṭha || rátnam | bhara | śaśamānā́ya | ghr̥ṣve / pr̥thú | candrám | ávase | carṣaṇi-prā́ḥ ||4.2.13||
ádha | ha | yát | vayám | agne | tvā-yā́ / paṭ-bhíḥ | hástebhiḥ | cakr̥má | tanū́bhiḥ || rátham | ná | krántaḥ | ápasā | bhuríjoḥ / r̥tám | yemuḥ | su-dhyàḥ | āśuṣāṇā́ḥ ||4.2.14||
ádha | mātúḥ | uṣásaḥ | saptá | víprāḥ / jā́yemahi | prathamā́ḥ | vedhásaḥ | nr̥̄́n || diváḥ | putrā́ḥ | áṅgirasaḥ | bhavema / ádrim | rujema | dhanínam | śucántaḥ ||4.2.15||
//18//.

-rv_3:4/19-
ádha | yáthā | naḥ | pitáraḥ | párāsaḥ / pratnā́saḥ | agne | r̥tám | āśuṣāṇā́ḥ || śúci | ít | ayan | dī́dhitim | uktha-śásaḥ / kṣā́ma | bhindántaḥ | aruṇī́ḥ | ápa | vran ||4.2.16||
su-kármāṇaḥ | su-rúcaḥ | deva-yántaḥ / áyaḥ | ná | devā́ḥ | jánima | dhámantaḥ || śucántaḥ | agním | vavr̥dhántaḥ | índram / ūrvám | gávyam | pari-sádantaḥ | agman ||4.2.17||
ā́ | yūthā́-iva | kṣu-máti | paśváḥ | akhyat / devā́nām | yát | janimá | ánti | ugra || mártānām | cit | urváśīḥ | akr̥pran / vr̥dhé | cit | aryáḥ | úparasya | āyóḥ ||4.2.18||
ákarma | te | su-ápasaḥ | abhūma / r̥tám | avasran | uṣásaḥ | vibhātī́ḥ || ánūnam | agním | purudhā́ | su-candrám / devásya | mármr̥jataḥ | cā́ru | cákṣuḥ ||4.2.19||
etā́ | te | agne | ucáthāni | vedhaḥ / ávocāma | kaváye | tā́ | juṣasva || út | śocasva | kr̥ṇuhí | vásyasaḥ | naḥ / maháḥ | rāyáḥ | puru-vāra | prá | yandhi ||4.2.20||
//19//.

-rv_3:4/20- (rv_4,3)
ā́ | vaḥ | rā́jānam | adhvarásya | rudrám / hótāram | satya-yájam | ródasyoḥ || agním | purā́ | tanayitnóḥ | acíttāt / híraṇya-rūpam | ávase | kr̥ṇudhvam ||4.3.1||
ayám | yóniḥ | cakr̥má | yám | vayám | te / jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ || arvācīnáḥ | pári-vītaḥ | ní | sīda / imā́ḥ | ūm̐ íti | te | su-apāka | pratīcī́ḥ ||4.3.2||
ā-śr̥ṇvaté | ádr̥pitāya | mánma / nr̥-cákṣase | su-mr̥ḷīkā́ya | vedhaḥ || devā́ya | śastím | amŕ̥tāya | śaṁsa / grā́vā-iva | sótā | madhu-sút | yám | īḷé ||4.3.3||
tvám | cit | naḥ | śámyai | agne | asyā́ḥ / r̥tásya | bodhi | r̥ta-cit | su-ādhī́ḥ || kadā́ | te | ukthā́ | sadha-mā́dyāni / kadā́ | bhavanti | sakhyā́ | gr̥hé | te ||4.3.4||
kathā́ | ha | tát | váruṇāya | tvám | agne / kathā́ | divé | garhase | kát | naḥ | ā́gaḥ || kathā́ | mitrā́ya | mīḷhúṣe | pr̥thivyaí / brávaḥ | kát | aryamṇé | kát | bhágāya ||4.3.5||
//20//.

-rv_3:4/21-
kát | dhíṣṇyāsu | vr̥dhasānáḥ | agne / kát | vā́tāya | prá-tavase | śubham-yé || pári-jmane | nā́satyāya | kṣé / brávaḥ | kát | agne | rudrā́ya | nr̥-ghné ||4.3.6||
kathā́ | mahé | puṣṭim-bharā́ya | pūṣṇé / kát | rudrā́ya | sú-makhāya | haviḥ-dé || kát | víṣṇave | uru-gāyā́ya | rétaḥ / brávaḥ | kát | agne | śárave | br̥hatyaí ||4.3.7||
kathā́ | śárdhāya | marútām | r̥tā́ya / kathā́ | sūré | br̥haté | pr̥cchyámānaḥ || práti | bravaḥ | áditaye | turā́ya / sā́dha | diváḥ | jāta-vedaḥ | cikitvā́n ||4.3.8||
r̥téna | r̥tám | ní-yatam | īḷe | ā́ | góḥ / āmā́ | sácā | mádhu-mat | pakvám | agne || kr̥ṣṇā́ | satī́ | rúśatā | dhāsínā | eṣā́ / jā́maryeṇa | páyasā | pīpāya ||4.3.9||
r̥ténaḥ | hí | sma | vr̥ṣabháḥ | cit | aktáḥ / púmān | agníḥ | páyasā | pr̥ṣṭhyèna || áspandamānaḥ | acarat | vayaḥ-dhā́ḥ / vŕ̥ṣā | śukrám | duduhe | pŕ̥śniḥ | ū́dhaḥ ||4.3.10||
//21//.

-rv_3:4/22-
r̥téna | ádrim | ví | asan | bhidántaḥ / sám | áṅgirasaḥ | navanta | gó-bhiḥ || śunám | náraḥ | pári | sadan | uṣásam / āvíḥ | svàḥ | abhavat | jāté | agnaú ||4.3.11||
r̥téna | devī́ḥ | amŕ̥tāḥ | ámr̥ktāḥ / árṇaḥ-bhiḥ | ā́paḥ | mádhumat-bhiḥ | agne || vājī́ | ná | sárgeṣu | pra-stubhānáḥ / prá | sádam | ít | srávitave | dadhanyuḥ ||4.3.12||
mā́ | kásya | yakṣám | sádam | ít | huráḥ | gāḥ / mā́ | veśásya | pra-minatáḥ | mā́ | āpéḥ || mā́ | bhrā́tuḥ | agne | ánr̥joḥ | r̥ṇám | veḥ / mā́ | sákhyuḥ | dákṣam | ripóḥ | bhujema ||4.3.13||
rákṣa | naḥ | agne | táva | rákṣaṇebhiḥ / rarakṣāṇáḥ | su-makha | prīṇānáḥ || práti | sphura | ví | ruja | vīḷú | áṁhaḥ / jahí | rákṣaḥ | máhi | cit | vavr̥dhānám ||4.3.14||
ebhíḥ | bhava | su-mánāḥ | agne | arkaíḥ / imā́n | spr̥śa | mánma-bhiḥ | śūra | vā́jān || utá | bráhmāṇi | aṅgiraḥ | juṣasva / sám | te | śastíḥ | devá-vātā | jareta ||4.3.15||
etā́ | víśvā | vidúṣe | túbhyam | vedhaḥ / nīthā́ni | agne | niṇyā́ | vácāṁsi || ni-vácanā | kaváye | kā́vyāni / áśaṁsiṣam | matí-bhiḥ | vípraḥ | ukthaíḥ ||4.3.16||
//22//.

-rv_3:4/23- (rv_4,4)
kr̥ṇuṣvá | pā́jaḥ | prá-sitim | ná | pr̥thvī́m / yāhí | rā́jā-iva | áma-vān | íbhena || tr̥ṣvī́m | ánu | prá-sitim | drūṇānáḥ / ástā | asi | vídhya | rakṣásaḥ | tápiṣṭhaiḥ ||4.4.1||
táva | bhramā́saḥ | āśu-yā́ | patanti / ánu | spr̥śa | dhr̥ṣatā́ | śóśucānaḥ || tápūṁṣi | agne | juhvā̀ | pataṅgā́n / ásam-ditaḥ | ví | sr̥ja | víṣvak | ulkā́ḥ ||4.4.2||
práti | spáśaḥ | ví | sr̥ja | tū́rṇi-tamaḥ / bháva | pāyúḥ | viśáḥ | asyā́ḥ | ádabdhaḥ || yáḥ | naḥ | dūré | aghá-śaṁsaḥ | yáḥ | ánti / ágne | mā́kiḥ | te | vyáthiḥ | ā́ | dadharṣīt ||4.4.3||
út | agne | tiṣṭha | práti | ā́ | tanuṣva / ní | amítrān | oṣatāt | tigma-hete || yáḥ | naḥ | árātim | sam-idhāna | cakré / nīcā́ | tám | dhakṣi | atasám | ná | śúṣkam ||4.4.4||
ūrdhváḥ | bhava | práti | vidhya | ádhi | asmát / āvíḥ | kr̥ṇuṣva | daívyāni | agne || áva | sthirā́ | tanuhi | yātu-jū́nām / jāmím | ájāmim | prá | mr̥ṇīhi | śátrūn ||4.4.5||
//23//.

-rv_3:4/24-
sáḥ | te | jānāti | su-matím | yaviṣṭha / yáḥ | ī́vate | bráhmaṇe | gātúm | aírat || víśvāni | asmai | su-dínāni | rāyáḥ / dyumnā́ni | aryáḥ | ví | dúraḥ | abhí | dyaut ||4.4.6||
sáḥ | ít | agne | astu | su-bhágaḥ | su-dā́nuḥ / yáḥ | tvā | nítyena | havíṣā | yáḥ | ukthaíḥ || píprīṣati | své | ā́yuṣi | duroṇé / víśvā | ít | asmai | su-dínā | sā́ | asat | iṣṭíḥ ||4.4.7||
árcāmi | te | su-matím | ghóṣi | arvā́k / sám | te | vavā́tā | jaratām | iyám | gī́ḥ || su-áśvāḥ | tvā | su-ráthāḥ | marjayema / asmé íti | kṣatrā́ṇi | dhārayeḥ | ánu | dyū́n ||4.4.8||
ihá | tvā | bhū́ri | ā́ | caret | úpa | tmán / dóṣā-vastaḥ | dīdi-vā́ṁsam | ánu | dyū́n || krī́ḷantaḥ | tvā | su-mánasaḥ | sapema / abhí | dyumnā́ | tasthi-vā́ṁsaḥ | jánānām ||4.4.9||
yáḥ | tvā | su-áśvaḥ | su-hiraṇyáḥ | agne / upa-yā́ti | vásu-matā | ráthena || tásya | trātā́ | bhavasi | tásya | sákhā / yáḥ | te | ātithyám | ānuṣák | jújoṣat ||4.4.10||
//24//.

-rv_3:4/25-
maháḥ | rujāmi | bandhútā | vácaḥ-bhiḥ / tát | mā | pitúḥ | gótamāt | ánu | iyāya || tvám | naḥ | asyá | vácasaḥ | cikiddhi / hótaḥ | yaviṣṭha | sukrato íti su-krato | dámūnāḥ ||4.4.11||
ásvapna-jaḥ | taráṇayaḥ | su-śévāḥ / átandrāsaḥ | avr̥kā́ḥ | áśramiṣṭhāḥ || té | pāyávaḥ | sadhryàñcaḥ | ni-sádya / agne | táva | naḥ | pāntu | amūra ||4.4.12||
yé | pāyávaḥ | māmateyám | te | agne / páśyantaḥ | andhám | duḥ-itā́t | árakṣan || rarákṣa | tā́n | su-kŕ̥taḥ | viśvá-vedāḥ / dípsantaḥ | ít | ripávaḥ | ná | áha | debhuḥ ||4.4.13||
tváyā | vayám | sa-dhanyàḥ | tvā́-ūtāḥ / táva | prá-nītī | aśyāma | vā́jān || ubhā́ | śáṁsā | sūdaya | satya-tāte / anuṣṭhuyā́ | kr̥ṇuhi | ahrayāṇa ||4.4.14||
ayā́ | te | agne | sam-ídhā | vidhema / práti | stómam | śasyámānam | gr̥bhāya || dáha | aśásaḥ | rakṣásaḥ | pāhí | asmā́n / druháḥ | nidáḥ | mitra-mahaḥ | avadyā́t ||4.4.15||
//25//.

-rv_3:5/1- (rv_4,5)
vaiśvānarā́ya | mīḷhúṣe | sa-jóṣāḥ / kathā́ | dāśema | agnáye | br̥hát | bhā́ḥ || ánūnena | br̥hatā́ | vakṣáthena / úpa | stabhāyat | upa-mít | ná | ródhaḥ ||4.5.1||
mā́ | nindata | yáḥ | imā́m | máhyam | rātím / deváḥ | dadaú | máryāya | svadhā́-vān || pā́kāya | gŕ̥tsaḥ | amŕ̥taḥ | ví-cetāḥ / vaiśvānaráḥ | nŕ̥-tamaḥ | yahváḥ | agníḥ ||4.5.2||
sā́ma | dvi-bárhāḥ | máhi | tigmá-bhr̥ṣṭiḥ / sahásra-retāḥ | vr̥ṣabháḥ | túviṣmān || padám | ná | góḥ | ápa-gūḷham | vividvā́n / agníḥ | máhyam | prá | ít | ūm̐ íti | vocat | manīṣā́m ||4.5.3||
prá | tā́n | agníḥ | babhasat | tigmá-jambhaḥ / tápiṣṭhena | śocíṣā | yáḥ | su-rā́dhāḥ || prá | yé | minánti | váruṇasya | dhā́ma / priyā́ | mitrásya | cétataḥ | dhruvā́ṇi ||4.5.4||
abhrātáraḥ | ná | yóṣaṇaḥ | vyántaḥ / pati-rípaḥ | ná | jánayaḥ | duḥ-évāḥ || pāpā́saḥ | sántaḥ | anr̥tā́ḥ | asatyā́ḥ / idám | padám | ajanata | gabhīrám ||4.5.5||
//1//.

-rv_3:5/2-
idám | me | agne | kíyate | pāvaka / áminate | gurúm | bhārám | ná | mánma || br̥hát | dadhātha | dhr̥ṣatā́ | gabhīrám / yahvám | pr̥ṣṭhám | práyasā | saptá-dhātu ||4.5.6||
tám | ít | nú | evá | samanā́ | samānám / abhí | krátvā | punatī́ | dhītíḥ | aśyāḥ || sasásya | cárman | ádhi | cā́ru | pŕ̥śneḥ / ágne | rupáḥ | árupitam | jábāru ||4.5.7||
pra-vā́cyam | vácasaḥ | kím | me | asyá / gúhā | hitám | úpa | niṇík | vadanti || yát | usríyāṇām | ápa | vā́ḥ-iva | vrán / pā́ti | priyám | rupáḥ | ágram | padám | véríti véḥ ||4.5.8||
idám | ūm̐ íti | tyát | máhi | mahā́m | ánīkam / yát | usríyā | sácata | pūrvyám | gaúḥ || r̥tásya | padé | ádhi | dī́dyānam / gúhā | raghu-syát | raghu-yát | viveda ||4.5.9||
ádha | dyutānáḥ | pitróḥ | sácā | āsā́ / ámanuta | gúhyam | cā́ru | pŕ̥śneḥ || mātúḥ | padé | paramé | ánti | sát | góḥ / vŕ̥ṣṇaḥ | śocíṣaḥ | prá-yatasya | jihvā́ ||4.5.10||
//2//.

-rv_3:5/3-
r̥tám | voce | námasā | pr̥cchyámānaḥ / táva | ā-śásā | jāta-vedaḥ | yádi | idám || tvám | asyá | kṣayasi | yát | ha | víśvam / diví | yát | ūm̐ íti | dráviṇam | yát | pr̥thivyā́m ||4.5.11||
kím | naḥ | asyá | dráviṇam | kát | ha | rátnam / ví | naḥ | vocaḥ | jāta-vedaḥ | cikitvā́n || gúhā | ádhvanaḥ | paramám | yát | naḥ | asyá / réku | padám | ná | nidānā́ḥ | áganma ||4.5.12||
kā́ | maryā́dā | vayúnā | kát | ha | vāmám / áccha | gamema | raghávaḥ | ná | vā́jam || kadā́ | naḥ | devī́ḥ | amŕ̥tasya | pátnīḥ / sū́raḥ | várṇena | tatanan | uṣásaḥ ||4.5.13||
aniréṇa | vácasā | phalgvèna / pratī́tyena | kr̥dhúnā | atr̥pā́saḥ || ádha | té | agne | kím | ihá | vadanti / anāyudhā́saḥ | ā́satā | sacantām ||4.5.14||
asyá | śriyé | sam-idhānásya | vŕ̥ṣṇaḥ / vásoḥ | ánīkam | dáme | ā́ | ruroca || rúśat | vásānaḥ | sudŕ̥śīka-rūpaḥ / kṣitíḥ | ná | rāyā́ | puru-vā́raḥ | adyaut ||4.5.15||
//3//.

-rv_3:5/4- (rv_4,6)
ūrdhváḥ | ūm̐ íti | sú | naḥ | adhvarasya | hotaḥ / ágne | tíṣṭha | devá-tātā | yájīyān || tvám | hí | víśvam | abhí | ási | mánma / prá | vedhásaḥ | cit | tirasi | manīṣā́m ||4.6.1||
ámūraḥ | hótā | ní | asādi | vikṣú / agníḥ | mandráḥ | vidátheṣu | prá-cetāḥ || ūrdhvám | bhānúm | savitā́-iva | aśret / métā-iva | dhūmám | stabhāyat | úpa | dyā́m ||4.6.2||
yatā́ | su-jūrṇíḥ | rātínī | ghr̥tā́cī / pra-dakṣiṇít | devá-tātim | urāṇáḥ || út | ūm̐ íti | sváruḥ | nava-jā́ḥ | ná | akráḥ / paśváḥ | anakti | sú-dhitaḥ | su-mékaḥ ||4.6.3||
stīrṇé | barhíṣi | sam-idhāné | agnaú / ūrdhváḥ | adhvaryúḥ | jujuṣāṇáḥ | asthāt || pári | agníḥ | paśu-pā́ḥ | ná | hótā / tri-viṣṭí | eti | pra-dívaḥ | urāṇáḥ ||4.6.4||
pári | tmánā | mitá-druḥ | eti | hótā / agníḥ | mandráḥ | mádhu-vacāḥ | r̥tá-vā || drávanti | asya | vājínaḥ | ná | śókāḥ / bháyante | víśvā | bhúvanā | yát | ábhrāṭ ||4.6.5||
//4//.

-rv_3:5/5-
bhadrā́ | te | agne | su-anīka | sam-dŕ̥k / ghorásya | satáḥ | víṣuṇasya | cā́ruḥ || ná | yát | te | śocíḥ | támasā | váranta / ná | dhvasmā́naḥ | tanvì | répaḥ | ā́ | dhuríti dhuḥ ||4.6.6||
ná | yásya | sā́tuḥ | jánitoḥ | ávāri / ná | mātárāpitárā | nú | cit | iṣṭaú || ádha | mitráḥ | ná | sú-dhitaḥ | pāvakáḥ / agníḥ | dīdāya | mā́nuṣīṣu | vikṣú ||4.6.7||
dvíḥ | yám | páñca | jī́janan | sam-vásānāḥ / svásāraḥ | agním | mā́nuṣīṣu | vikṣú || uṣaḥ-búdham | atharyàḥ | ná | dántam / śukrám | su-ā́sam | paraśúm | ná | tigmám ||4.6.8||
táva | tyé | agne | harítaḥ | ghr̥ta-snā́ḥ / róhitāsaḥ | r̥ju-áñcaḥ | su-áñcaḥ || aruṣā́saḥ | vŕ̥ṣaṇaḥ | r̥ju-muṣkā́ḥ / ā́ | devá-tātim | ahvanta | dasmā́ḥ ||4.6.9||
yé | ha | tyé | te | sáhamānāḥ | ayā́saḥ / tveṣā́saḥ | agne | arcáyaḥ | cáranti || śyenā́saḥ | ná | duvasanā́saḥ | ártham / tuvi-svanásaḥ | mā́rutam | ná | śárdhaḥ ||4.6.10||
ákāri | bráhma | sam-idhāna | túbhyam / śáṁsāti | ukthám | yájate | ví | ūm̐ íti | dhāḥ || hótāram | agním | mánuṣaḥ | ní | seduḥ / namasyántaḥ | uśíjaḥ | śáṁsam | āyóḥ ||4.6.11||
//5//.

-rv_3:5/6- (rv_4,7)
ayám | ihá | prathamáḥ | dhāyi | dhātŕ̥-bhiḥ / hótā | yájiṣṭhaḥ | adhvaréṣu | ī́ḍyaḥ || yám | ápnavānaḥ | bhŕ̥gavaḥ | vi-rurucúḥ / váneṣu | citrám | vi-bhvàm | viśé-viśe ||4.7.1||
ágne | kadā́ | te | ānuṣák / bhúvat | devásya | cétanam || ádha | hí | tvā | jagr̥bhriré / mártāsaḥ | vikṣú | ī́ḍyam ||4.7.2||
r̥tá-vānam | ví-cetasam / páśyantaḥ | dyā́m-iva | stŕ̥-bhiḥ || víśveṣām | adhvarā́ṇām / haskartā́ram | dáme-dame ||4.7.3||
āśúm | dūtám | vivásvataḥ / víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí || ā́ | jabhruḥ | ketúm | āyávaḥ / bhŕ̥gavāṇam | viśé-viśe ||4.7.4||
tám | īm | hótāram | ānuṣák / cikitvā́ṁsam | ní | sedire || raṇvám | pāvaká-śociṣam / yájiṣṭham | saptá | dhā́ma-bhiḥ ||4.7.5||
//6//.

-rv_3:5/7-
tám | śáśvatīṣu | mātŕ̥ṣu / váne | ā́ | vītám | áśritam || citrám | sántam | gúhā | hitám / su-védam | kūcit-arthínam ||4.7.6||
sasásya | yát | ví-yutā | sásmin | ū́dhan / r̥tásya | dhā́man | raṇáyanta | devā́ḥ || mahā́n | agníḥ | námasā | rātá-havyaḥ / véḥ | adhvarā́ya | sádam | ít | r̥tá-vā ||4.7.7||
véḥ | adhvarásya | dūtyā̀ni | vidvā́n / ubhé íti | antáríti | ródasī íti | sam-cikitvā́n || dūtáḥ | īyase | pra-dívaḥ | urāṇáḥ / vidúḥ-taraḥ | diváḥ | ā-ródhanāni ||4.7.8||
kr̥ṣṇám | te | éma | rúśataḥ | puráḥ | bhā́ḥ / cariṣṇú | arcíḥ | vápuṣām | ít | ékam || yát | ápra-vītā | dádhate | ha | gárbham / sadyáḥ | cit | jātáḥ | bhávasi | ít | ūm̐ íti | dūtáḥ ||4.7.9||
sadyáḥ | jātásya | dádr̥śānam | ójaḥ / yát | asya | vā́taḥ | anu-vā́ti | śocíḥ || vr̥ṇákti | tigmā́m | ataséṣu | jihvā́m / sthirā́ | cit | ánnā | dayate | ví | jámbhaiḥ ||4.7.10||
tr̥ṣú | yát | ánnā | tr̥ṣúṇā | vavákṣa / tr̥ṣúm | dūtám | kr̥ṇute | yahváḥ | agníḥ || vā́tasya | meḷím | sacate | ni-jū́rvan / āśúm | ná | vājayate | hinvé | árvā ||4.7.11||
//7//.

-rv_3:5/8- (rv_4,8)
dūtám | vaḥ | viśvá-vedasam / havya-vā́ham | ámartyam || yájiṣṭham | r̥ñjase | girā́ ||4.8.1||
sáḥ | hí | véda | vásu-dhitim / mahā́n | ā-ródhanam | diváḥ || sáḥ | devā́n | ā́ | ihá | vakṣati ||4.8.2||
sáḥ | veda | deváḥ | ā-námam / devā́n | r̥ta-yaté | dáme || dā́ti | priyā́ṇi | cit | vásu ||4.8.3||
sáḥ | hótā | sáḥ | ít | ūm̐ íti | dūtyàm / cikitvā́n | antáḥ | īyate || vidvā́n | ā-ródhanam | diváḥ ||4.8.4||
té | syāma | yé | agnáye / dadāśúḥ | havyádāti-bhiḥ || yé | īm | púṣyantaḥ | indhaté ||4.8.5||
té | rāyā́ | té | su-vī́ryaiḥ / sasa-vā́ṁsaḥ | ví | śr̥ṇvire || yé | agnā́ | dadhiré | dúvaḥ ||4.8.6||
asmé íti | rā́yaḥ | divé-dive / sám | carantu | puru-spŕ̥haḥ || asmé íti | vā́jāsaḥ | īratām ||4.8.7||
sáḥ | vípraḥ | carṣaṇīnā́m / śávasā | mā́nuṣāṇām || áti | kṣiprā́-iva | vidhyati ||4.8.8||
//8//.

-rv_3:5/9- (rv_4,9)
ágne | mr̥ḷá | mahā́n | asi / yáḥ | īm | ā́ | deva-yúm | jánam || iyétha | barhíḥ | ā-sádam ||4.9.1||
sáḥ | mā́nuṣīṣu | duḥ-dábhaḥ / vikṣú | pra-avī́ḥ | ámartyaḥ || dūtáḥ | víśveṣām | bhuvat ||4.9.2||
sáḥ | sádma | pári | nīyate / hótā | mandráḥ | díviṣṭiṣu || utá | pótā | ní | sīdati ||4.9.3||
utá | gnā́ḥ | agníḥ | adhvaré / utó íti | gr̥há-patiḥ | dáme || utá | brahmā́ | ní | sīdati ||4.9.4||
véṣi | hí | adhvari-yatā́m / upa-vaktā́ | jánānām || havyā́ | ca | mā́nuṣāṇām ||4.9.5||
véṣi | ít | ūm̐ íti | asya | dūtyàm / yásya | jújoṣaḥ | adhvarám || havyám | mártasya | vóḷhave ||4.9.6||
asmā́kam | joṣi | adhvarám / asmā́kam | yajñám | aṅgiraḥ || asmā́kam | śr̥ṇudhi | hávam ||4.9.7||
pári | te | duḥ-dábhaḥ | ráthaḥ / asmā́n | aśnotu | viśvátaḥ || yéna | rákṣasi | dāśúṣaḥ ||4.9.8||
//9//.

-rv_3:5/10- (rv_4,10)
ágne | tám | adyá / áśvam | ná | stómaiḥ / krátum | ná | bhadrám / hr̥di-spŕ̥śam || r̥dhyā́ma | te | óhaiḥ ||4.10.1||
ádha | hí | agne / krátoḥ | bhadrásya / dákṣasya | sādhóḥ || rathī́ḥ | r̥tásya | br̥hatáḥ | babhū́tha ||4.10.2||
ebhíḥ | naḥ | arkaíḥ / bháva | naḥ | arvā́ṅ / svàḥ | ná | jyótiḥ || ágne | víśvebhiḥ | su-mánāḥ | ánīkaiḥ ||4.10.3||
ābhíḥ | te | adyá / gīḥ-bhíḥ | gr̥ṇántaḥ / ágne | dā́śema || prá | te | diváḥ | ná | stanayanti | śúṣmāḥ ||4.10.4||
táva | svā́diṣṭhā / ágne | sám-dr̥ṣṭiḥ | idā́ | cit | áhnaḥ / idā́ | cit | aktóḥ || śriyé | rukmáḥ | ná | rocate | upāké ||4.10.5||
ghr̥tám | ná | pūtám / tanū́ḥ | arepā́ḥ / śúci | híraṇyam || tát | te | rukmáḥ | ná | rocata | svadhā-vaḥ ||4.10.6||
kr̥tám | cit | hí | sma / sánemi | dvéṣaḥ / ágne | inóṣi | mártāt || itthā́ | yájamānāt | r̥ta-vaḥ ||4.10.7||
śivā́ | naḥ | sakhyā́ / sántu | bhrātrā́ / ágne | devéṣu | yuṣmé íti /| sā́ | naḥ | nā́bhiḥ | sádane | sásmin | ū́dham ||4.10.8||
//10//.

-rv_3:5/11- (rv_4,11)
bhadrám | te | agne | sahasin | ánīkam / upāké | ā́ | rocate | sū́ryasya || rúśat | dr̥śé | dadr̥śe | nakta-yā́ | cit / árūkṣitam | dr̥śé | ā́ | rūpé | ánnam ||4.11.1||
ví | sāhi | agne | gr̥ṇaté | manīṣā́m / khám | vépasā | tuvi-jāta | stávānaḥ || víśvebhiḥ | yát | vavánaḥ | śukra | devaíḥ / tát | naḥ | rāsva | su-mahaḥ | bhū́ri | mánma ||4.11.2||
tvát | agne | kā́vyā | tvát | manīṣā́ḥ / tvát | ukthā́ | jāyante | rā́dhyāni || tvát | eti | dráviṇam | vīrá-peśāḥ / itthā́-dhiye | dāśúṣe | mártyāya ||4.11.3||
tvát | vājī́ | vājam-bharáḥ | ví-hāyāḥ / abhiṣṭi-kŕ̥t | jāyate | satyá-śuṣmaḥ || tvát | rayíḥ | devá-jūtaḥ | mayaḥ-bhúḥ / tvát | āśúḥ | jūju-vā́n | agne | árvā ||4.11.4||
tvā́m | agne | prathamám | deva-yántaḥ / devám | mártāḥ | amr̥ta | mandrá-jihvam || dveṣaḥ-yútam | ā́ | vivāsanti | dhībhíḥ / dámūnasam | gr̥há-patim | ámūram ||4.11.5||
āré | asmát | ámatim | āré | áṁhaḥ / āré | víśvām | duḥ-matím | yát | ni-pā́si || doṣā́ | śiváḥ | sahasaḥ | sūno íti | agne / yám | deváḥ | ā́ | cit | sácase | svastí ||4.11.6||
//11//.

-rv_3:5/12- (rv_4,12)
yáḥ | tvā́m | agne | inádhate | yatá-sruk / tríḥ | te | ánnam | kr̥ṇávat | sásmin | áhan || sáḥ | sú | dyumnaíḥ | abhí | astu | pra-sákṣat / táva | krátvā | jāta-vedaḥ | cikitvā́n ||4.12.1||
idhmám | yáḥ | te | jabhárat | śaśramāṇáḥ / maháḥ | agne | ánīkam | ā́ | saparyán || sáḥ | idhānáḥ | práti | doṣā́m | uṣásam / púṣyan | rayím | sacate | ghnán | amítrān ||4.12.2||
agníḥ | īśe | br̥hatáḥ | kṣatríyasya / agníḥ | vā́jasya | paramásya | rāyáḥ || dádhāti | rátnam | vidhaté | yáviṣṭhaḥ / ví | ānuṣák | mártyāya | svadhā́-vān ||4.12.3||
yát | cit | hí | te | puruṣa-trā́ | yaviṣṭha / ácitti-bhiḥ | cakr̥má | kát | cit | ā́gaḥ || kr̥dhí | sú | asmā́n | áditeḥ | ánāgān / ví | énāṁsi | śiśrathaḥ | víṣvak | agne ||4.12.4||
maháḥ | cit | agne | énasaḥ | abhī́ke / ūrvā́t | devā́nām | utá | mártyānām || mā́ | te | sákhāyaḥ | sádam | ít | riṣāma / yáccha | tokā́ya | tánayāya | śám | yóḥ ||4.12.5||
yáthā | ha | tyát | vasavaḥ | gauryàm | cit / padí | sitā́m | ámuñcata | yajatrāḥ || evó íti | sú | asmát | muñcata | ví | áṁhaḥ / prá | tāri | agne | pra-tarám | naḥ | ā́yuḥ ||4.12.6||
//12//.

-rv_3:5/13- (rv_4,13)
práti | agníḥ | uṣásām | ágram | akhyat / vi-bhātīnā́m | su-mánāḥ | ratna-dhéyam || yātám | aśvinā | su-kŕ̥taḥ | duroṇám / út | sū́ryaḥ | jyótiṣā | deváḥ | eti ||4.13.1||
ūrdhvám | bhānúm | savitā́ | deváḥ | aśret / drapsám | dávidhvat | go-iṣáḥ | ná | sátvā || ánu | vratám | váruṇaḥ | yanti | mitráḥ / yát | sū́ryam | diví | ā-roháyanti ||4.13.2||
yám | sīm | ákr̥ṇvan | támase | vi-pŕ̥ce / dhruvá-kṣemāḥ | ánava-syantaḥ | ártham || tám | sū́ryam | harítaḥ | saptá | yahvī́ḥ / spáśam | víśvasya | jágataḥ | vahanti ||4.13.3||
váhiṣṭhebhiḥ | vi-háran | yāsi | tántum / ava-vyáyan | ásitam | deva | vásma || dávidhvataḥ | raśmáyaḥ | sū́ryasya / cárma-iva | áva | adhuḥ | támaḥ | ap-sú | antáríti ||4.13.4||
ánāyataḥ | áni-baddhaḥ | kathā́ | ayám / nyàṅ | uttānáḥ | áva | padyate | ná || káyā | yāti | svadháyā | káḥ | dadarśa / diváḥ | skambháḥ | sám-r̥taḥ | pāti | nā́kam ||4.13.5||
//13//.

-rv_3:5/14- (rv_4,14)
práti | agníḥ | uṣásaḥ | jātá-vedāḥ / ákhyat | deváḥ | rócamānāḥ | máhaḥ-bhiḥ || ā́ | nāsatyā | uru-gāyā́ | ráthena / imám | yajñám | úpa | naḥ | yātam | áccha ||4.14.1||
ūrdhvám | ketúm | savitā́ | deváḥ | aśret / jyótiḥ | víśvasmai | bhúvanāya | kr̥ṇván || ā́ | aprāḥ | dyā́vāpr̥thivī́ íti | antárikṣam / ví | sū́ryaḥ | raśmí-bhiḥ | cékitānaḥ ||4.14.2||
ā-váhantī | aruṇī́ḥ | jyótiṣā | ā́ | agāt / mahī́ | citrā́ | raśmí-bhiḥ | cékitānā || pra-bodháyantī | suvitā́ya | devī́ | uṣā́ḥ / īyate | su-yújā | ráthena ||4.14.3||
ā́ | vām | váhiṣṭhāḥ | ihá | té | vahantu / ráthāḥ | áśvāsaḥ | uṣásaḥ | ví-uṣṭau || imé | hí | vām | madhu-péyāya | sómāḥ / asmín | yajñé | vr̥ṣaṇā | mādayethām ||4.14.4||
ánāyataḥ | áni-baddhaḥ | kathā́ | ayám / nyàṅ | uttānáḥ | áva | padyate | ná || káyā | yāti | svadháyā | káḥ | dadarśa / diváḥ | skambháḥ | sám-r̥taḥ | pāti | nā́kam ||4.14.5||
//14//.

-rv_3:5/15- (rv_4,15)
agníḥ | hótā | naḥ | adhvaré / vājī́ | sán | pári | nīyate || deváḥ | devéṣu | yajñíyaḥ ||4.15.1||
pári | tri-viṣṭí | adhvarám / yā́ti | agníḥ | rathī́ḥ-iva || ā́ | devéṣu | práyaḥ | dádhat ||4.15.2||
pári | vā́ja-patiḥ | kavíḥ / agníḥ | havyā́ni | akramīt || dádhat | rátnāni | dāśúṣe ||4.15.3||
ayám | yáḥ | sŕ̥ñjaye | puráḥ / daiva-vāté | sam-idhyáte || dyu-mā́n | amitra-dámbhanaḥ ||4.15.4||
ásya | gha | vīráḥ | ī́vataḥ / agnéḥ | īśīta | mártyaḥ || tigmá-jambhasya | mīḷhúṣaḥ ||4.15.5||
//15//.

-rv_3:5/16-
tám | árvantam | ná | sānasím / aruṣám | ná | diváḥ | śíśum || marmr̥jyánte | divé-dive ||4.15.6||
bódhat | yát | mā | hári-bhyām / kumāráḥ | sāha-devyáḥ || áccha | ná | hūtáḥ | út | aram ||4.15.7||
utá | tyā́ | yajatā́ | hárī íti / kumārā́t | sāha-devyā́t || prá-yatā | sadyáḥ | ā́ | dade ||4.15.8||
eṣáḥ | vām | devau | aśvinā / kumāráḥ | sāha-devyáḥ || dīrghá-āyuḥ | astu | sómakaḥ ||4.15.9||
tám | yuvám | devau | aśvinā / kumārám | sāha-devyám || dīrghá-āyuṣam | kr̥ṇotana ||4.15.10||
//16//.

-rv_3:5/17- (rv_4,16)
ā́ | satyáḥ | yātu | maghá-vān | r̥jīṣī́ / drávantu | asya | hárayaḥ | úpa | naḥ || tásmai | ít | ándhaḥ | susuma | su-dákṣam / ihá | abhi-pitvám | karate | gr̥ṇānáḥ ||4.16.1||
áva | sya | śūra | ádhvanaḥ | ná | ánte / asmín | naḥ | adyá | sávane | mandádhyai || śáṁsāti | ukthám | uśánā-iva | vedhā́ḥ / cikitúṣe | asuryā̀ya | mánma ||4.16.2||
kavíḥ | ná | niṇyám | vidáthāni | sā́dhan / vŕ̥ṣā | yát | sékam | vi-pipānáḥ | árcāt || diváḥ | itthā́ | jījanat | saptá | kārū́n / áhnā | cit | cakruḥ | vayúnā | gr̥ṇántaḥ ||4.16.3||
svàḥ | yát | védi | su-dŕ̥śīkam | arkaíḥ / máhi | jyótiḥ | rurucuḥ | yát | ha | vástoḥ || andhā́ | támāṁsi | dúdhitā | vi-cákṣe / nŕ̥-bhyaḥ | cakāra | nŕ̥-tamaḥ | abhíṣṭau ||4.16.4||
vavakṣé | índraḥ | ámitam | r̥jīṣī́ / ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ || átaḥ | cit | asya | mahimā́ | ví | reci / abhí | yáḥ | víśvā | bhúvanā | babhū́va ||4.16.5||
//17//.

-rv_3:5/18-
víśvāni | śakráḥ | náryāṇi | vidvā́n / apáḥ | rireca | sákhi-bhiḥ | ní-kāmaiḥ || áśmānam | cit | yé | bibhidúḥ | vácaḥ-bhiḥ / vrajám | gó-mantam | uśíjaḥ | ví | vavruríti vavruḥ ||4.16.6||
apáḥ | vr̥trám | vavri-vā́ṁsam | párā | ahan / prá | āvat | te | vájram | pr̥thivī́ | sá-cetāḥ || prá | árṇāṁsi | samudríyāṇi | ainoḥ / pátiḥ | bhávan | śávasā | śūra | dhr̥ṣṇo íti ||4.16.7||
apáḥ | yát | ádrim | puru-hūta | dárdaḥ / āvíḥ | bhuvat | sarámā | pūrvyám | te || sáḥ | naḥ | netā́ | vā́jam | ā́ | darṣi | bhū́rim / gotrā́ | ruján | áṅgiraḥ-bhiḥ | gr̥ṇānáḥ ||4.16.8||
áccha | kavím | nr̥-manaḥ | gāḥ | abhíṣṭau / svàḥ-sātā | magha-van | nā́dhamānam || ūtí-bhiḥ | tám | iṣaṇaḥ | dyumná-hūtau / ní | māyā́-vān | ábrahmā | dásyuḥ | arta ||4.16.9||
ā́ | dasyu-ghnā́ | mánasā | yāhi | ástam / bhúvat | te | kútsaḥ | sakhyé | ní-kāmaḥ || své | yónau | ní | sadatam | sá-rūpā / ví | vām | cikitsat | r̥ta-cít | ha | nā́rī ||4.16.10||
//18//.

-rv_3:5/19-
yā́si | kútsena | sa-rátham | avasyúḥ / todáḥ | vā́tasya | háryoḥ | ī́śānaḥ || r̥jrā́ | vā́jam | ná | gádhyam | yúyūṣan / kavíḥ | yát | áhan | pā́ryāya | bhū́ṣāt ||4.16.11||
kútsāya | śúṣṇam | aśúṣam | ní | barhīḥ / pra-pitvé | áhnaḥ | kúyavam | sahásrā || sadyáḥ | dásyūn | prá | mr̥ṇa | kutsyéna / prá | sū́raḥ | cakrám | vr̥hatāt | abhī́ke ||4.16.12||
tvám | píprum | mŕ̥gayam | śūśu-vā́ṁsam / r̥jíśvane | vaidathinā́ya | randhīḥ || pañcāśát | kr̥ṣṇā́ | ní | vapaḥ | sahásrā / átkam | ná | púraḥ | jarimā́ | ví | dardaríti dardaḥ ||4.16.13||
sū́raḥ | upāké | tanvàm | dádhānaḥ / ví | yát | te | céti | amŕ̥tasya | várpaḥ || mr̥gáḥ | ná | hastī́ | táviṣīm | uṣāṇáḥ / siṁháḥ | ná | bhīmáḥ | ā́yudhāni | bíbhrat ||4.16.14||
índram | kā́māḥ | vasu-yántaḥ | agman / svàḥ-mīḷhe | ná | sávane | cakānā́ḥ || śravasyávaḥ | śaśamānā́saḥ | ukthaíḥ / ókaḥ | ná | raṇvā́ | sudŕ̥śī-iva | puṣṭíḥ ||4.16.15||
//19//.

-rv_3:5/20-
tám | ít | vaḥ | índram | su-hávam | huvema / yáḥ | tā́ | cakā́ra | náryā | purū́ṇi || yáḥ | mā́-vate | jaritré | gádhyam | cit / makṣú | vā́jam | bhárati | spārhá-rādhāḥ ||4.16.16||
tigmā́ | yát | antáḥ | aśániḥ | pátāti / kásmin | cit | śūra | muhuké | jánānām || ghorā́ | yát | arya | sám-r̥tiḥ | bhávāti / ádha | sma | naḥ | tanvàḥ | bodhi | gopā́ḥ ||4.16.17||
bhúvaḥ | avitā́ | vāmá-devasya | dhīnā́m / bhúvaḥ | sákhā | avr̥káḥ | vā́ja-sātau || tvā́m | ánu | prá-matim | ā́ | jaganma / uru-śáṁsaḥ | jaritré | viśvádha | syāḥ ||4.16.18||
ebhíḥ | nŕ̥-bhiḥ | indra | tvāyú-bhiḥ | tvā / maghávat-bhiḥ | magha-van | víśve | ājaú || dyā́vaḥ | ná | dyumnaíḥ | abhí | sántaḥ | aryáḥ / kṣapáḥ | madema | śarádaḥ | ca | pūrvī́ḥ ||4.16.19||
evá | ít | índrāya | vr̥ṣabhā́ya | vŕ̥ṣṇe / bráhma | akarma | bhŕ̥gavaḥ | ná | rátham || nú | cit | yáthā | naḥ | sakhyā́ | vi-yóṣat / ásat | naḥ | ugráḥ | avitā́ | tanū-pā́ḥ ||4.16.20||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.16.21||
//20//.

-rv_3:5/21- (rv_4,17)
tvám | mahā́n | indra | túbhyam | ha | kṣā́ḥ / ánu / kṣatrám | maṁhánā | manyata | dyaúḥ || tvám | vr̥trám | śávasā | jaghanvā́n / sr̥jáḥ | síndhūn | áhinā | jagrasānā́n ||4.17.1||
táva | tviṣáḥ | jániman | rejata | dyaúḥ / réjat | bhū́miḥ | bhiyásā | svásya | manyóḥ || r̥ghāyánta | su-bhvàḥ | párvatāsaḥ / ā́rdan | dhánvāni | saráyante | ā́paḥ ||4.17.2||
bhinát | girím | śávasā | vájram | iṣṇán / āviḥ-kr̥ṇvānáḥ | sahasānáḥ | ójaḥ || vádhīt | vr̥trám | vájreṇa | mandasānáḥ / sáran | ā́paḥ | jávasā | hatá-vr̥ṣṇīḥ ||4.17.3||
su-vī́raḥ | te | janitā́ | manyata | dyaúḥ / índrasya | kartā́ | svápaḥ-tamaḥ | bhūt || yáḥ | īm | jajā́na | svaryàm | su-vájram / ánapa-cyutam | sádasaḥ | ná | bhū́ma ||4.17.4||
yáḥ | ékaḥ | ít | cyaváyati | prá | bhū́ma / rā́jā | kr̥ṣṭīnā́m | puru-hūtáḥ | índraḥ || satyám | enam | ánu | víśve | madanti / rātím | devásya | gr̥ṇatáḥ | maghónaḥ ||4.17.5||
//21//.

-rv_3:5/22-
satrā́ | sómāḥ | abhavan | asya | víśve / satrā́ | mádāsaḥ | br̥hatáḥ | mádiṣṭhāḥ || satrā́ | abhavaḥ | vásu-patiḥ | vásūnām / dátre | víśvāḥ | adhithāḥ | indra | kr̥ṣṭī́ḥ ||4.17.6||
tvám | ádha | prathamám | jā́yamānaḥ / áme | víśvāḥ | adhithāḥ | indra | kr̥ṣṭī́ḥ || tvám | práti | pra-vátaḥ | ā-śáyānam / áhim | vájreṇa | magha-van | ví | vr̥ścaḥ ||4.17.7||
satrā-hánan | dádhr̥ṣim | túmram | índram / mahā́m | apārám | vr̥ṣabhám | su-vájram || hántā | yáḥ | vr̥trám | sánitā | utá | vā́jam / dā́tā | maghā́ni | maghá-vā | su-rā́dhāḥ ||4.17.8||
ayám | vŕ̥taḥ | cātayate | sam-īcī́ḥ / yáḥ | ājíṣu | maghá-vā | śr̥ṇvé | ékaḥ || ayám | vā́jam | bharati | yám | sanóti / asyá | priyā́saḥ | sakhyé | syāma ||4.17.9||
ayám | śr̥ṇve | ádha | jáyan | utá | ghnán / ayám | utá | prá | kr̥ṇute | yudhā́ | gā́ḥ || yadā́ | satyám | kr̥ṇuté | manyúm | índraḥ / víśvam | dr̥ḷhám | bhayate | éjat | asmāt ||4.17.10||
//22//.

-rv_3:5/23-
sám | índraḥ | gā́ḥ | ajayat | sám | híraṇyā / sám | aśviyā́ | maghá-vā | yáḥ | ha | pūrvī́ḥ || ebhíḥ | nŕ̥-bhiḥ | nŕ̥-tamaḥ | asya | śākaíḥ / rāyáḥ | vi-bhaktā́ | sam-bharáḥ | ca | vásvaḥ ||4.17.11||
kíyat | svit | índraḥ | ádhi | eti | mātúḥ / kíyat | pitúḥ | janitúḥ | yáḥ | jajā́na || yáḥ | asya | śúṣmam | muhukaíḥ | íyarti / vā́taḥ | ná | jūtáḥ | stanáyat-bhiḥ | abhraíḥ ||4.17.12||
kṣiyántam | tvam | ákṣiyantam | kr̥ṇoti / íyarti | reṇúm | maghá-vā | sam-óham || vi-bhañjanúḥ | aśánimān-iva | dyaúḥ / utá | stotā́ram | maghá-vā | vásau | dhāt ||4.17.13||
ayám | cakrám | iṣaṇat | sū́ryasya / ní | étaśam | rīramat | sasr̥māṇám || ā́ | kr̥ṣṇáḥ | īm | juhurāṇáḥ | jigharti / tvacáḥ | budhné | rájasaḥ | asyá | yónau ||4.17.14||
ásiknyām | yájamānaḥ | ná | hótā ||4.17.15||
//23//.

-rv_3:5/24-
gavyántaḥ | índram | sakhyā́ya | víprāḥ / aśva-yántaḥ | vŕ̥ṣaṇam | vājáyantaḥ || jani-yántaḥ | jani-dā́m | ákṣita-ūtim / ā́ | cyavayāmaḥ | avaté | ná | kóśam ||4.17.16||
trātā́ | naḥ | bodhi | dádr̥śānaḥ | āpíḥ / abhi-khyātā́ | marḍitā́ | somyā́nām || sákhā | pitā́ | pitŕ̥-tamaḥ | pitr̥̄ṇā́m / kártā | īm | ūm̐ íti | lokám | uśaté | vayaḥ-dhā́ḥ ||4.17.17||
sakhi-yatā́m | avitā́ | bodhi | sákhā / gr̥ṇānáḥ | indra | stuvaté | váyaḥ | dhāḥ || vayám | hí | ā́ | te | cakr̥má | sa-bā́dhaḥ / ābhíḥ | śámībhiḥ | maháyantaḥ | indra ||4.17.18||
stutáḥ | índraḥ | maghá-vā | yát | ha | vr̥trā́ / bhū́rīṇi | ékaḥ | apratī́ni | hanti || asyá | priyáḥ | jaritā́ | yásya | śárman / nákiḥ | devā́ḥ | vāráyante | ná | mártāḥ ||4.17.19||
evá | naḥ | índraḥ | maghá-vā | vi-rapśī́ / kárat | satyā́ | carṣaṇi-dhŕ̥t | anarvā́ || tvám | rā́jā | janúṣām | dhehi | asmé íti / ádhi | śrávaḥ | mā́hinam | yát | jaritré ||4.17.20||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.17.21||
//24//.

-rv_3:5/25- (rv_4,18)
ayám | pánthāḥ | ánu-vittaḥ | purāṇáḥ / yátaḥ | devā́ḥ | ut-ájāyanta | víśve || átaḥ | cit | ā́ | janiṣīṣṭa | prá-vr̥ddhaḥ / mā́ | mātáram | amuyā́ | páttave | karíti kaḥ ||4.18.1||
ná | ahám | átaḥ | níḥ | aya | duḥ-gáhā | etát / tiraścátā | pārśvā́t | níḥ | gamāni || bahū́ni | me | ákr̥tā | kártvāni / yúdhyai | tvena | sám | tvena | pr̥cchai ||4.18.2||
parā-yatī́m | mātáram | ánu | acaṣṭa / ná | ná | ánu | gāni | ánu | nú | gamāni || tváṣṭuḥ | gr̥hé | apibat | sómam | índraḥ / śata-dhanyàm | camvòḥ | sutásya ||4.18.3||
kím | sáḥ | ŕ̥dhak | kr̥ṇavat | yám | sahásram / māsáḥ | jabhā́ra | śarádaḥ | ca | pūrvī́ḥ || nahí | nú | āsya | prati-mā́nam | ásti / antáḥ | jatéṣu | utá | yé | jáni-tvāḥ ||4.18.4||
avadyám-iva | mányamānā | gúhā | akaḥ / índram | mātā́ | vīryèṇa | ní-r̥ṣṭam || átha | út | asthāt | svayám | átkam | vásānaḥ / ā́ | ródasī íti | apr̥ṇāt | jā́yamānaḥ ||4.18.5||
//25//.

-rv_3:5/26-
etā́ḥ | arṣanti | alalā-bhávantīḥ / r̥távarīḥ-iva | sam-króśamānāḥ || etā́ḥ | ví | pr̥ccha | kím | idám | bhananti / kám | ā́paḥ | ádrim | pari-dhím | rujanti ||4.18.6||
kím | ūm̐ íti | svit | asmai | ni-vídaḥ | bhananta / índrasya | avadyám | didhiṣante | ā́paḥ || máma | etā́n | putráḥ | mahatā́ | vadhéna / vr̥trám | jaghanvā́n | asr̥jat | ví | síndhūn ||4.18.7||
mámat | caná | tvā | yuvatíḥ | parā-ā́sa / mámat | caná | tvā | kuṣávā | jagā́ra || mámat | cit | ā́paḥ | śíśave | mamr̥ḍyuḥ / mámat | cit | índraḥ | sáhasā | út | atiṣṭhat ||4.18.8||
mámat | caná | te | magha-van | ví-aṁsaḥ / ni-vividhvā́n | ápa | hánū íti | jaghā́na || ádha | ní-viddhaḥ | út-taraḥ | babhūvā́n / śíraḥ | dāsásya | sám | piṇak | vadhéna ||4.18.9||
gr̥ṣṭíḥ | sasūva | stháviram | tavāgā́m / anādhr̥ṣyám | vr̥ṣabhám | túmram | índram || árīḷham | vatsám | caráthāya | mātā́ / svayám | gātúm | tanvè | icchámānam ||4.18.10||
utá | mātā́ | mahiṣám | ánu | avenat / amī́ íti | tvā | jahati | putra | devā́ḥ || átha | abravīt | vr̥trám | índraḥ | haniṣyán / sákhe | viṣṇo íti | vi-tarám | ví | kramasva ||4.18.11||
káḥ | te | mātáram | vidhávām | acakrat / śayúm | káḥ | tvā́m | ajighāṁsat | cárantam || káḥ | te | deváḥ | ádhi | mārḍīké | āsīt / yát | prá | ákṣiṇāḥ | pitáram | pāda-gŕ̥hya ||4.18.12||
ávartyā | śúnaḥ | āntrā́ṇi | pece / ná | devéṣu | vivide | marḍitā́ram || ápaśyam | jāyā́m | ámahīyamānām / ádha | me | śyenáḥ | mádhu | ā́ | jabhāra ||4.18.13||
//26//.

-rv_3:6/1- (rv_4,19)
evá | tvā́m | indra | vajrin | átra / víśve | devā́saḥ | su-hávāsaḥ | ū́māḥ || mahā́m | ubhé íti | ródasī íti | vr̥ddhám | r̥ṣvám / níḥ | ékam | ít | vr̥ṇate | vr̥tra-hátye ||4.19.1||
áva | asr̥janta | jívrayaḥ | ná | devā́ḥ / bhúvaḥ | sam-rā́ṭ | indra | satyá-yoniḥ || áhan | áhim | pari-śáyānam | árṇaḥ / prá | vartanī́ḥ | aradaḥ | viśvá-dhenāḥ ||4.19.2||
átr̥pṇuvantam | ví-yatam | abudhyám / ábudhyamānam | susupānám | indra || saptá | práti | pra-vátaḥ | ā-śáyānam / áhim | vájreṇa | ví | riṇāḥ | aparván ||4.19.3||
ákṣodayat | śávasā | kṣā́ma | budhnám / vā́ḥ | ná | vā́taḥ | táviṣībhiḥ | índraḥ || dr̥ḷhā́ni | aubhnāt | uśámānaḥ | ójaḥ / áva | abhinat | kakúbhaḥ | párvatānām ||4.19.4||
abhí | prá | dadruḥ | jánayaḥ | ná | gárbham / ráthāḥ-iva | prá | yayuḥ | sākám | ádrayaḥ || átarpayaḥ | vi-sŕ̥taḥ | ubjáḥ | ūrmī́n / tvám | vr̥tā́n | ariṇāḥ | indra | síndhūn ||4.19.5||
//1//.

-rv_3:6/2-
tvám | mahī́m | avánim | viśvá-dhenām / turvī́taye | vayyā̀ya | kṣárantīm || áramayaḥ | námasā | éjat | árṇaḥ / su-taraṇā́n | akr̥ṇoḥ | indra | síndhūn ||4.19.6||
prá | agrúvaḥ | nabhanvàḥ | ná | vákvāḥ / dhvasrā́ḥ | apinvat | yuvatī́ḥ | r̥ta-jñā́ḥ || dhánvāni | ájrān | apr̥ṇak | tr̥ṣāṇā́n / ádhok | índraḥ | staryàḥ | dám-supatnīḥ ||4.19.7||
pūrvī́ḥ | uṣásaḥ | śarádaḥ | ca | gūrtā́ḥ / vr̥trám | jaghanvā́n | asr̥jat | ví | síndhūn || pári-sthitāḥ | atr̥ṇat | badbadhānā́ḥ / sīrā́ḥ | índraḥ | srávitave | pr̥thivyā́ ||4.19.8||
vamrī́bhiḥ | putrám | agrúvaḥ | adānám / ni-véśanāt | hari-vaḥ | ā́ | jabhartha || ví | andháḥ | akhyat | áhim | ā-dadānáḥ / níḥ | bhūt | ukha-chít | sám | aranta | párva ||4.19.9||
prá | te | pū́rvāṇi | káraṇāni | vipra / ā-vidvā́n | āha | vidúṣe | kárāṁsi || yáthā-yathā | vŕ̥ṣṇyāni | svá-gūrtā / ápāṁsi | rājan | náryā | áviveṣīḥ ||4.19.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.19.11||
//2//.

-rv_3:6/3- (rv_4,20)
ā́ | naḥ | índraḥ | dūrā́t | ā́ | naḥ | āsā́t / abhiṣṭi-kŕ̥t | ávase | yāsat | ugráḥ || ójiṣṭhebhiḥ | nr̥-pátiḥ | vájra-bāhuḥ / sam-gé | samát-su | turváṇiḥ | pr̥tanyū́n ||4.20.1||
ā́ | naḥ | índraḥ | hári-bhiḥ | yātu | áccha / arvācīnáḥ | ávase | rā́dhase | ca || tíṣṭhāti | vajrī́ | maghá-vā | vi-rapśī́ / imám | yajñám | ánu | naḥ | vā́ja-sātau ||4.20.2||
imám | yajñám | tvám | asmā́kam | indra / puráḥ | dádhat | saniṣyasi | krátum | naḥ || śvaghnī́-iva | vajrin | sanáye | dhánānām / tváyā | vayám | aryáḥ | ājím | jayema ||4.20.3||
uśán | ūm̐ íti | sú | naḥ | su-mánāḥ | upāké / sómasya | nú | sú-sutasya | svadhā-vaḥ || pā́ḥ | indra | práti-bhr̥tasya | mádhvaḥ / sám | ándhasā | mamadaḥ | pr̥ṣṭhyèna ||4.20.4||
ví | yáḥ | rarapśé | ŕ̥ṣi-bhiḥ | návebhiḥ / vr̥kṣáḥ | ná | pakváḥ | sŕ̥ṇyaḥ | ná | jétā || máryaḥ | ná | yóṣām | abhí | mányamānaḥ / áccha | vivakmi | puru-hūtám | índram ||4.20.5||
//3//.

-rv_3:6/4-
giríḥ | ná | yáḥ | svá-tavān | r̥ṣváḥ | índraḥ / sanā́t | evá | sáhase | jātáḥ | ugráḥ || ā́-dartā | vájram | stháviram | ná | bhīmáḥ / udnā́-iva | kóśam | vásunā | ní-r̥ṣṭam ||4.20.6||
ná | yásya | vartā́ | janúṣā | nú | ásti / ná | rā́dhasaḥ | ā-marītā́ | maghásya || ut-vavr̥ṣāṇáḥ | taviṣī-vaḥ | ugra / asmábhyam | daddhi | puru-hūta | rāyáḥ ||4.20.7||
ī́kṣe | rāyáḥ | kṣáyasya | carṣaṇīnā́m / utá | vrajám | apa-vartā́ | asi | gónām || śikṣā-naráḥ | sam-ithéṣu | prahā́-vān / vásvaḥ | rāśím | abhi-netā́ | asi | bhū́rim ||4.20.8||
káyā | tát | śr̥ṇve | śácyā | śáciṣṭhaḥ / yáyā | kr̥ṇóti | múhu | kā́ | cit | r̥ṣváḥ || purú | dāśúṣe | ví-cayiṣṭhaḥ | áṁhaḥ / átha | dadhāti | dráviṇam | jaritré ||4.20.9||
mā́ | naḥ | mardhīḥ | ā́ | bhara | daddhí | tát | naḥ / prá | dāśúṣe | dā́tave | bhū́ri | yát | te || návye | deṣṇé | śasté | asmín | te | ukthé / prá | bravāma | vayám | indra | stuvántaḥ ||4.20.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.20.11||
//4//.

-rv_3:6/5- (rv_4,21)
ā́ | yātu | índraḥ | ávase | úpa | naḥ / ihá | stutáḥ | sadha-mā́t | astu | śū́raḥ || vavr̥dhānáḥ | táviṣīḥ | yásya | pūrvī́ḥ / dyaúḥ | ná | kṣatrám | abhí-bhūti | púṣyāt ||4.21.1||
tásya | ít | ihá | stavatha | vŕ̥ṣṇyāni / tuvi-dyumnásya | tuvi-rā́dhasaḥ | nr̥̄́n || yásya | krátuḥ | vidathyàḥ | ná | sam-rā́ṭ / sahvā́n | tárutraḥ | abhí | ásti | kr̥ṣṭī́ḥ ||4.21.2||
ā́ | yātu | índraḥ | diváḥ | ā́ | pr̥thivyā́ḥ / makṣú | samudrā́t | utá | vā | púrīṣāt || svàḥ-narāt | ávase | naḥ | marútvān / parā-vátaḥ | vā | sádanāt | r̥tásya ||4.21.3||
sthūrásya | rāyáḥ | br̥hatáḥ | yáḥ | ī́śe / tám | ūm̐ íti | stavāma | vidátheṣu | índram || yáḥ | vāyúnā | jáyati | gó-matīṣu / prá | dhr̥ṣṇu-yā́ | náyati | vásyaḥ | áccha ||4.21.4||
úpa | yáḥ | námaḥ | námasi | stabhāyán / íyarti | vā́cam | janáyan | yájadhyai || r̥ñjasānáḥ | puru-vā́raḥ | ukthaíḥ / ā́ | índram | kr̥ṇvīta | sádaneṣu | hótā ||4.21.5||
//5//.

-rv_3:6/6-
dhiṣā́ | yádi | dhiṣaṇyántaḥ | saraṇyā́n / sádantaḥ | ádrim | auśijásya | góhe || ā́ | duróṣāḥ | pāstyásya | hótā / yáḥ | naḥ | mahā́n | sam-váraṇeṣu | váhniḥ ||4.21.6||
satrā́ | yát | im | bhārvarásya | vŕ̥ṣṇaḥ / sísakti | śúṣmaḥ | stuvaté | bhárāya || gúhā | yát | īm | auśijásya | góhe / prá | yát | dhiyé | prá | áyase | mádāya ||4.21.7||
ví | yát | várāṁsi | párvatasya | vr̥ṇvé / páyaḥ-bhiḥ | jinvé | apā́m | jávāṁsi || vidát | gaurásya | gavayásya | góhe / yádi | vā́jāya | su-dhyàḥ | váhanti ||4.21.8||
bhadrā́ | te | hástā | sú-kr̥tā | utá | pāṇī́ íti / pra-yantā́rā | stuvaté | rā́dhaḥ | indra || kā́ | te | ní-sattiḥ | kím | ūm̐ íti | nó íti | mamatsi / kím | ná | út-ut | ūm̐ íti | harṣase | dā́tavaí | ūm̐ íti ||4.21.9||
evá | vásvaḥ | índraḥ | satyáḥ | sam-rā́ṭ / hántā | vr̥trám | várivaḥ | pūráve | karíti kaḥ || púru-stuta | krátvā | naḥ | śagdhi | rāyáḥ / bhakṣīyá | te | ávasaḥ | daívyasya ||4.21.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.21.11||
//6//.

-rv_3:6/7- (rv_4,22)
yát | naḥ | índraḥ | jujuṣé | yát | ca | vaṣṭi / tát | naḥ | mahā́n | karati | śuṣmī́ | ā́ | cit || bráhma | stómam | maghá-vā | sómam | ukthā́ / yáḥ | áśmānam | śávasā | bíbhrat | éti ||4.22.1||
vŕ̥ṣā | vŕ̥ṣandhim | cátuḥ-aśrim | ásyan / ugráḥ | bāhú-bhyām | nŕ̥-tamaḥ | śácī-vān || śriyé | páruṣṇīm | uṣámāṇaḥ | ū́rṇām / yásyāḥ | párvāṇi | sakhyā́ya | vivyé ||4.22.2||
yáḥ | deváḥ | devá-tamaḥ | jā́yamānaḥ / maháḥ | vā́jebhiḥ | mahát-bhiḥ | ca | śúṣmaiḥ || dádhānaḥ | vájram | bāhvóḥ | uśántam / dyā́m | ámena | rejayat | prá | bhū́ma ||4.22.3||
víśvā | ródhāṁsi | pra-vátaḥ | ca | pūrvī́ḥ / dyaúḥ | r̥ṣvā́t | jániman | rejata | kṣā́ḥ || ā́ | mātárā | bhárati | śuṣmī́ | ā́ | góḥ / nr̥-vát | pári-jman | nonuvanta | vā́tāḥ ||4.22.4||
tā́ | tú | te | indra | mahatáḥ | mahā́ni / víśveṣu | ít | sávaneṣu | pra-vā́cyā || yát | śūra | dhr̥ṣṇo íti | dhr̥ṣatā́ | dadhr̥ṣvā́n / áhim | vájreṇa | śávasā | áviveṣīḥ ||4.22.5||
//7//.

-rv_3:6/8-
tā́ | tú | te | satyā́ | tuvi-nr̥mṇa | víśvā / prá | dhenávaḥ | sisrate | vŕ̥ṣṇaḥ | ū́dhnaḥ || ádha | ha | tvát | vr̥ṣa-manaḥ | bhiyānā́ḥ / prá | síndhavaḥ | jávasā | cakramanta ||4.22.6||
átra | áha | te | hari-vaḥ | tā́ḥ | ūm̐ íti | devī́ḥ / ávaḥ-bhiḥ | indra | stavanta | svásāraḥ || yát | sīm | ánu | prá | mucáḥ | badbadhānā́ḥ / dīrghā́m | ánu | prá-sitim | syandayádhyai ||4.22.7||
pipīḷé | aṁśúḥ | mádyaḥ | ná | síndhuḥ / ā́ | tvā | śámī | śaśamānásya | śaktíḥ || asmadryàk | śuśucānásya | yamyāḥ / āśúḥ | ná | raśmím | tuvi-ójasam | góḥ ||4.22.8||
asmé íti | várṣiṣṭhā | kr̥ṇuhi | jyéṣṭhā / nr̥mṇā́ni | satrā́ | sahure | sáhāṁsi || asmábhyam | vr̥trā́ | su-hánāni | randhi / jahí | vádhaḥ | vanúṣaḥ | mártyasya ||4.22.9||
asmā́kam | ít | sú | śr̥ṇuhi | tvám | indra / asmábhyam | citrā́n | úpa | māhi | vā́jān || asmábhyam | víśvāḥ | iṣaṇaḥ | púram-dhīḥ / asmā́kam | sú | magha-van | bodhi | go-dā́ḥ ||4.22.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.22.11||
//8//.

-rv_3:6/9- (rv_4,23)
kathā́ | mahā́m | avr̥dhat | kásya | hótuḥ / yajñám | juṣāṇáḥ | abhí | sómam | ū́dhaḥ || píban | uśānáḥ | juṣámāṇaḥ | ándhaḥ / vavakṣé | r̥ṣváḥ | śucaté | dhánāya ||4.23.1||
káḥ | asya | vīráḥ | sadha-mā́dam | āpa / sám | ānaṁśa | sumatí-bhiḥ | káḥ | asya || kát | asya | citrám | cikite | kát | ūtī́ / vr̥dhé | bhuvat | śaśamānásya | yájyoḥ ||4.23.2||
kathā́ | śr̥ṇoti | hūyámānam | índraḥ / kathā́ | śr̥ṇván | ávasām | asya | veda || kā́ḥ | asya | pūrvī́ḥ | úpa-mātayaḥ | ha / kathā́ | enam | āhuḥ | pápurim | jaritré ||4.23.3||
kathā́ | sa-bā́dhaḥ | śaśamānáḥ | asya / náśat | abhí | dráviṇam | dī́dhyānaḥ || deváḥ | bhuvat | návedāḥ | me | r̥tā́nām / námaḥ | jagr̥bhvā́n | abhí | yát | jújoṣat ||4.23.4||
kathā́ | kát | asyā́ḥ | uṣásaḥ | ví-uṣṭau / deváḥ | mártasya | sakhyám | jujoṣa || kathā́ | kát | asya | sakhyám | sákhi-bhyaḥ / yé | asmin | kā́mam | su-yújam | tatasré ||4.23.5||
//9//.

-rv_3:6/10-
kím | ā́t | ámatram | sakhyám | sákhi-bhyaḥ / kadā́ | nú | te | bhrātrám | prá | bravāma || śriyé | su-dŕ̥śaḥ | vápuḥ | asya | sárgāḥ / svàḥ | ná | citrá-tamam | iṣe | ā́ | góḥ ||4.23.6||
drúham | jíghāṁsan | dhvarásam | anindrā́m / tétikte | tigmā́ | tujáse | ánīkā || r̥ṇā́ | cit | yátra | r̥ṇa-yā́ḥ | naḥ | ugráḥ / dūré | ájñātāḥ | uṣásaḥ | babādhé ||4.23.7||
r̥tásya | hí | śurúdhaḥ | sánti | pūrvī́ḥ / r̥tásya | dhītíḥ | vr̥jinā́ni | hanti || r̥tásya | ślókaḥ | badhirā́ | tatarda / kárṇā | budhānáḥ | śucámānaḥ | āyóḥ ||4.23.8||
r̥tásya | dr̥ḷhā́ | dharúṇāni | santi / purū́ṇi | candrā́ | vápuṣe | vápūṁṣi || r̥téna | dīrghám | iṣaṇanta | pŕ̥kṣaḥ / r̥téna | gā́vaḥ | r̥tám | ā́ | viveśuḥ ||4.23.9||
r̥tám | yemānáḥ | r̥tám | ít | vanoti / r̥tásya | śúṣmaḥ | tura-yā́ḥ | ūm̐ íti | gavyúḥ || r̥tā́ya | pr̥thvī́ íti | bahulé íti | gabhīré íti / r̥tā́ya | dhenū́ íti | paramé íti | duhāte íti ||4.23.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.23.11||
//10//.

-rv_3:6/11- (rv_4,24)
kā́ | su-stutíḥ | śávasaḥ | sūnúm | índram / arvācīnám | rā́dhase | ā́ | vavartat || dadíḥ | hí | vīráḥ | gr̥ṇaté | vásūni / sáḥ | gó-patiḥ | niḥ-sídhām | naḥ | janāsaḥ ||4.24.1||
sáḥ | vr̥tra-hátye | hávyaḥ | sáḥ | ī́ḍyaḥ / sáḥ | sú-stutaḥ | índraḥ | satyá-rādhāḥ || sáḥ | yā́man | ā́ | maghá-vā | mártyāya / brahmaṇyaté | súsvaye | várivaḥ | dhāt ||4.24.2||
tám | ít | náraḥ | ví | hvayante | sam-īké / ririkvā́ṁsaḥ | tanvàḥ | kr̥ṇvata | trā́m || mitháḥ | yát | tyāgám | ubháyāsaḥ | ágman / náraḥ | tokásya | tánayasya | sātaú ||4.24.3||
kratu-yánti | kṣitáyaḥ | yóge | ugra / āśuṣāṇā́saḥ | mitháḥ | árṇa-sātau || sám | yát | víśaḥ | ávavr̥tranta | yudhmā́ḥ / ā́t | ít | néme | indrayante | abhī́ke ||4.24.4||
ā́t | ít | ha | néme | indriyám | yajante / ā́t | ít | paktíḥ | puroḷā́śam | riricyāt || ā́t | it | sómaḥ | ví | papr̥cyāt | ásusvīn / ā́t | ít | jujoṣa | vr̥ṣabhám | yájadhyai ||4.24.5||
//11//.

-rv_3:6/12-
kr̥ṇóti | asmai | várivaḥ | yáḥ | itthā́ / índrāya | sómam | uśaté | sunóti || sadhrīcī́nena | mánasā | ávi-venan / tám | ít | sákhāyam | kr̥ṇute | samát-su ||4.24.6||
yáḥ | índrāya | sunávat | sómam | adyá / pácāt | paktī́ḥ | utá | bhr̥jjā́ti | dhānā́ḥ || práti | manāyóḥ | ucáthāni | háryan / tásmin | dadhat | vŕ̥ṣaṇam | śúṣmam | índraḥ ||4.24.7||
yadā́ | sa-maryám | ví | ácet | ŕ̥ghāvā / dīrghám | yát | ājím | abhí | ákhyat | aryáḥ || ácikradat | vŕ̥ṣaṇam | pátnī | áccha / duroṇé | ā́ | ní-śitam | somasút-bhiḥ ||4.24.8||
bhū́yasā | vasnám | acarat | kanīyáḥ / ávi-krītaḥ | akāniṣam | púnaḥ | yán || sáḥ | bhū́yasā | kánīyaḥ | ná | arirecīt / dīnā́ḥ | dákṣāḥ | ví | duhanti | prá | vāṇám ||4.24.9||
káḥ | imám | daśá-bhiḥ | máma / índram | krīṇāti | dhenú-bhiḥ || yadā́ | vr̥trā́ṇi | jáṅghanat / átha | enam | me | púnaḥ | dadat ||4.24.10||
nú | stutáḥ | indra | nú | gr̥ṇānáḥ / íṣam | jaritré | nadyàḥ | ná | pīperíti pīpeḥ || ákāri | te | hari-vaḥ | bráhma | návyam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.24.11||
//12//.

-rv_3:6/13- (rv_4,25)
káḥ | adyá | náryaḥ | devá-kāmaḥ / uśán | índrasya | sakhyám | jujoṣa || káḥ | vā | mahé | ávase | pā́ryāya / sám-iddhe | agnaú | sutá-somaḥ | īṭṭe ||4.25.1||
káḥ | nanāma | vácasā | somyā́ya / manāyúḥ | vā | bhavati | váste | usrā́ḥ || káḥ | índrasya | yújyam | káḥ | sakhi-tvám / káḥ | bhrātrám | vaṣṭi | kaváye | káḥ | ūtī́ ||4.25.2||
káḥ | devā́nām | ávaḥ | adyá | vr̥ṇīte / káḥ | ādityā́n | áditim | jyótiḥ | īṭṭe || kásya | aśvínau | índraḥ | agníḥ | sutásya / aṁśóḥ | pibanti | mánasā | ávi-venam ||4.25.3||
tásmai | agníḥ | bhā́rataḥ | śárma | yaṁsat / jyók | paśyāt | sū́ryam | ut-cárantam || yáḥ | índrāya | sunávāma | íti | ā́ha / náre | náryāya | nŕ̥-tamāya | nr̥ṇā́m ||4.25.4||
ná | tám | jinanti | bahávaḥ | ná | dabhrā́ḥ / urú | asmai | áditiḥ | śárma | yaṁsat || priyáḥ | su-kŕ̥t | priyáḥ | índre | manāyúḥ / priyáḥ | supra-avī́ḥ | priyáḥ | asya | somī́ ||4.25.5||
//13//.

-rv_3:6/14-
supra-avyàḥ | prāśuṣā́ṭ | eṣáḥ | vīráḥ / súsveḥ | paktím | kr̥ṇute | kévalā | índraḥ || ná | ásusveḥ | āpíḥ | ná | sákhā | ná | jāmíḥ / duḥpra-avyàḥ | ava-hantā́ | ít | ávācaḥ ||4.25.6||
ná | revátā | paṇínā | sakhyám | índraḥ / ásunvatā | suta-pā́ḥ | sám | gr̥ṇīte || ā́ | asya | védaḥ | khidáti | hánti | nagnám / ví | súsvaye | paktáye | kévalaḥ | bhū́t ||4.25.7||
índram | páre | ávare | madhyamā́saḥ / índram | yā́ntaḥ | áva-sitāsaḥ | índram || índram | kṣiyántaḥ | utá | yúdhyamānāḥ / índram | náraḥ | vājayántaḥ | havante ||4.25.8||
//14//.

-rv_3:6/15- (rv_4,26)
ahám | mánuḥ | abhavam | sū́ryaḥ | ca / ahám | kakṣī́vān | ŕ̥ṣiḥ | asmi | vípraḥ || ahám | kútsam | ārjuneyám | ní | r̥ñje / ahám | kavíḥ | uśánā | páśyata | mā ||4.26.1||
ahám | bhū́mim | adadām | ā́ryāya / ahám | vr̥ṣṭím | dāśúṣe | mártyāya || ahám | apáḥ | anayam | vāvaśānā́ḥ / máma | devā́saḥ | ánu | kétam | āyan ||4.26.2||
ahám | púraḥ | mandasānáḥ | ví | airam / náva / sākám | navatī́ḥ | śámbarasya || śata-tamám | veśyàm | sarvá-tātā / dívaḥ-dāsam | atithi-gvám | yát | ā́vam ||4.26.3||
prá | sú | sáḥ | ví-bhyaḥ | marutaḥ | víḥ | astu / prá | śyenáḥ | śyenébhyaḥ | āśu-pátvā || acakráyā | yát | svadháyā | su-parṇáḥ / havyám | bhárat | mánave | devá-juṣṭam ||4.26.4||
bhárat | yádi | víḥ | átaḥ | vévijānaḥ / pathā́ | urúṇā | mánaḥ-javāḥ | asarji || tū́yam | yayau | mádhunā | somyéna / utá | śrávaḥ | vivide | śyenáḥ | átra ||4.26.5||
r̥jīpī́ | śyenáḥ | dádamānaḥ | aṁśúm / parā-vátaḥ | śakunáḥ | mandrám | mádam || sómam | bharat | dadr̥hāṇáḥ | devá-vān / diváḥ | amúṣmāt | út-tarāt | ā-dā́ya ||4.26.6||
ā-dā́ya | śyenáḥ | abharat | sómam / sahásram | savā́n | ayútam | ca | sākám || átra | púram-dhiḥ | ajahāt | árātīḥ / máde | sómasya | mūrā́ḥ | ámūraḥ ||4.26.7||
//15//.

-rv_3:6/16- (rv_4,27)
gárbhe | nú | sán | ánu | eṣām | avedam / ahám | devā́nām | jánimāni | víśvā || śatám | mā | púraḥ | ā́yasīḥ | arakṣan / ádha | śyenáḥ | javásā | níḥ | adīyam ||4.27.1||
ná | gha | sáḥ | mā́m | ápa | jóṣam | jabhāra / abhí | īm | āsa | tvákṣasā | vīryèṇa || īrmā́ | púram-dhiḥ | ajahāt | árātīḥ / utá | vā́tān | atarat | śū́śuvānaḥ ||4.27.2||
áva | yát | śyenáḥ | ásvanīt | ádha | dyóḥ / ví | yát | yádi | vā | átaḥ | ūhúḥ | púram-dhim || sr̥ját | yát | asmai | áva | ha | kṣipát / jyā́m / kr̥śā́nuḥ | ástā | mánasā | bhuraṇyán ||4.27.3||
r̥jipyáḥ | īm | índra-vataḥ | ná | bhujyúm / śyenáḥ | jabhāra | br̥hatáḥ | ádhi | snóḥ || antáríti | patat | patatrí | asya | parṇám / ádha | yā́mani | prá-sitasya | tát | véríti véḥ ||4.27.4||
ádha | śvetám | kaláśam | góbhiḥ | aktám / ā-pipyānám | maghá-vā | śukrám | ándhaḥ || adhvaryú-bhiḥ | prá-yatam | mádhvaḥ | ágram / índraḥ | mádāya | práti | dhat | píbadhyai / śū́raḥ | mádāya | práti | dhat | píbadhyai ||4.27.5||
//16//.

-rv_3:6/17- (rv_4,28)
tvā́ | yujā́ | táva | tát | soma | sakhyé / índraḥ | apáḥ | mánave | sa-srútaḥ | karíti kaḥ || áhan | áhim | áriṇāt | saptá | síndhūn / ápa | avr̥ṇot | ápihitā-iva | khā́ni ||4.28.1||
tvā́ | yujā́ | ní | khidat | sū́ryasya / índraḥ | cakrám | sáhasā | sadyáḥ | indo íti || ádhi | snúnā | br̥hatā́ | vártamānam / maháḥ | druháḥ | ápa | viśvá-āyu | dhāyi ||4.28.2||
áhan | índraḥ | ádahat | agníḥ | indo íti / purā́ | dásyūn / madhyáṁdināt | abhī́ke || duḥ-gé | duroṇé | krátvā | ná | yātā́m / purú | sahásrā | śárvā | ní | barhīt ||4.28.3||
víśvasmāt | sīm | adhamā́n | indra | dásyūn / víśaḥ | dā́sīḥ | akr̥ṇoḥ | apra-śastā́ḥ || ábādhethām | ámr̥ṇatam | ní | śátrūn / ávindethām | ápa-citim | vádhatraiḥ ||4.28.4||
evá | satyám | magha-vānā | yuvám | tát / índraḥ | ca | soma | ūrvám | áśvyam | góḥ || ā́ | adardr̥tam | ápi-hitāni | áśnā / riricáthuḥ | kṣā́ḥ | cit | tatr̥dānā́ ||4.28.5||
//17//.

-rv_3:6/18- (rv_4,29)
ā́ | naḥ | stutáḥ | úpa | vā́jebhiḥ | ūtī́ / índra | yāhí | hári-bhiḥ | mandasānáḥ || tiráḥ | cit | aryáḥ | sávanā | purū́ṇi / āṅgūṣébhiḥ | gr̥ṇānáḥ | satyá-rādhāḥ ||4.29.1||
ā́ | hí | sma | yā́ti | náryaḥ | cikitvā́n / hūyámānaḥ | sotŕ̥-bhiḥ | úpa | yajñám || su-áśvaḥ | yáḥ | ábhīruḥ | mányamānaḥ / susvāṇébhiḥ | mádati | sám | ha | vīraíḥ ||4.29.2||
śraváya | ít | asya | kárṇā | vājayádhyai / júṣṭām | ánu | prá | díśam | mandayádhyai || ut-vavr̥ṣāṇáḥ | rā́dhase | túviṣmān / kárat | naḥ | índraḥ | su-tīrthā́ | ábhayam | ca ||4.29.3||
áccha | yáḥ | gántā | nā́dhamānam | ūtī́ / itthā́ | vípram | hávamānam | gr̥ṇántam || úpa | tmáni | dádhānaḥ | dhurí | āśū́n / sahásrāṇi | śatā́ni | vájra-bāhuḥ ||4.29.4||
tvā́-ūtāsaḥ | magha-van | indra | víprāḥ / vayám | te | syāma | sūráyaḥ | gr̥ṇántaḥ || bhejānā́saḥ | br̥hát-divasya | rāyáḥ / ā-kāyyàsya | dāváne | puru-kṣóḥ ||4.29.5||
//18//.

-rv_3:6/19- (rv_4,30)
nákiḥ | indra | tvát | út-taraḥ / ná | jyā́yān | asti | vr̥tra-han || nákiḥ | evá | yáthā | tvám ||4.30.1||
satrā́ | te | ánu | kr̥ṣṭáyaḥ / víśvā | cakrā́-iva | vavr̥tuḥ || satrā́ | mahā́n | asi | śrutáḥ ||4.30.2||
víśve | caná | ít | anā́ | tvā / devā́saḥ | indra | yuyudhuḥ || yát | áhā | náktam | ā́ | átiraḥ ||4.30.3||
yátra | utá | bādhitébhyaḥ / cakrám | kútsāya | yúdhyate || muṣāyáḥ | indra | sū́ryam ||4.30.4||
yátra | devā́n | r̥ghāyatáḥ / víśvān | áyudhyaḥ | ékaḥ | ít || tvám | indra | vanū́n | áhan ||4.30.5||
//19//.

-rv_3:6/20-
yátra | utá | mártyāya | kám / áriṇāḥ | indra | sū́ryam || prá | āvaḥ | śácībhiḥ | étaśam ||4.30.6||
kím | ā́t | utá | asi | vr̥tra-han / mágha-van | manyumát-tamaḥ || átra | áha | dā́num | ā́ | atiraḥ ||4.30.7||
etát | gha | ít | utá | vīryàm / índra | cakártha | paúṁsyam || stríyam | yát | duḥ-hanāyúvam / vádhīḥ | duhitáram | diváḥ ||4.30.8||
diváḥ | cit | gha | duhitáram / mahā́n | mahīyámānām || uṣásam | indra | sám | piṇak ||4.30.9||
ápa | uṣā́ḥ | ánasaḥ | sárat / sám-piṣṭāt | áha | bibhyúṣī || ní | yát | sīm | śiśnáthat | vŕ̥ṣā ||4.30.10||
//20//.

-rv_3:6/21-
etát | asyāḥ | ánaḥ | śaye / sú-saṁpiṣṭam | ví-pāśi | ā́ || sasā́ra | sīm | parā-vátaḥ ||4.30.11||
utá | síndhum | vi-bālyàm / vi-tasthānā́m | ádhi | kṣámi || pári | sthāḥ | indra | māyáyā ||4.30.12||
utá | śúṣṇasya | dhr̥ṣṇu-yā́ / prá | mr̥kṣaḥ | abhí | védanam || púraḥ | yát | asya | sam-piṇák ||4.30.13||
utá | dāsám | kauli-tarám / br̥hatáḥ | párvatāt | ádhi || áva | ahan | indra | śámbaram ||4.30.14||
utá | dāsásya | varcínaḥ / sahásrāṇi | śatā́ | avadhīḥ || ádhi | páñca | pradhī́n-iva ||4.30.15||
//21//.

-rv_3:6/22-
utá | tyám | putrám | agrúvaḥ / párā-vr̥ktam | śatá-kratuḥ || ukthéṣu | índraḥ | ā́ | abhajat ||4.30.16||
utá | tyā́ | turváśāyádū íti / asnātā́rā | śácī̀3-pátiḥ || índraḥ | vidvā́n | apārayat ||4.30.17||
utá | tyā́ | sadyáḥ | ā́ryā / saráyoḥ | indra | pārátaḥ || árṇācitrárathā | avadhīḥ ||4.30.18||
ánu | dvā́ | jahitā́ | nayaḥ / andhám | śroṇám | ca | vr̥tra-han || ná | tát | te | sumnám | áṣṭave ||4.30.19||
śatám | aśman-máyīnām / purā́m | índraḥ | ví | āsyat || dívaḥ-dāsāya | dāśúṣe ||4.30.20||
//22//.

-rv_3:6/23-
ásvāpayat | dabhī́taye / sahásrā | triṁśátam | háthaiḥ || dāsā́nām | índraḥ | māyáyā ||4.30.21||
sáḥ | gha | ít | utá | asi | vr̥tra-han / samānáḥ | indra | gó-patiḥ || yáḥ | tā́ | víśvāni | cicyuṣé ||4.30.22||
utá | nūnám | yát | indriyám / kariṣyā́ḥ | indra | paúṁsyam || adyá | nákiḥ | tát | ā́ | minat ||4.30.23||
vāmám-vāmam | te | ā-dure / deváḥ | dadātu | aryamā́ || vāmám | pūṣā́ | vāmám | bhágaḥ / vāmám | deváḥ | kárūḷatī ||4.30.24||
//23//.

-rv_3:6/24- (rv_4,31)
káyā | naḥ | citráḥ | ā́ | bhuvat / ūtī́ | sadā́-vr̥dhaḥ | sákhā || káyā | śáciṣṭhayā | vr̥tā́ ||4.31.1||
káḥ | tvā | satyáḥ | mádānām / máṁhiṣṭhaḥ | matsat | ándhasaḥ || dr̥ḷhā́ | cit | ā-rúje | vásu ||4.31.2||
abhí | sú | naḥ | sákhīnām / avitā́ | jaritr̥̄ṇā́m || śatám | bhavāsi | ūtí-bhiḥ ||4.31.3||
abhí | naḥ | ā́ | vavr̥tsva / cakrám | ná | vr̥ttám | árvataḥ || niyút-bhiḥ | carṣaṇīnā́m ||4.31.4||
pra-vátā | hí | krátūnām / ā́ | ha | padā́-iva | gácchasi || ábhakṣi | sū́rye | sácā ||4.31.5||
//24//.

-rv_3:6/25-
sám | yát | te | indra | manyávaḥ / sám | cakrā́ṇi | dadhanviré || ádha | tvé íti | ádha | sū́rye ||4.31.6||
utá | sma | hí | tvā́m | āhúḥ | ít / maghá-vānam | śacī-pate || dā́tāram | ávi-dīdhayum ||4.31.7||
utá | sma | sadyáḥ | ít | pári / śaśamānā́ya | sunvaté || purú | cit | maṁhase | vásu ||4.31.8||
nahí | sma | te | śatám | caná / rā́dhaḥ | várante | ā-múraḥ || ná | cyautnā́ni | kariṣyatáḥ ||4.31.9||
asmā́n | avantu | te | śatám / asmā́n | sahásram | ūtáyaḥ || asmā́n | víśvāḥ | abhíṣṭayaḥ ||4.31.10||
//25//.

-rv_3:6/26-
asmā́n | ihá | vr̥ṇīṣva / sakhyā́ya | svastáye || maháḥ | rāyé | divítmate ||4.31.11||
asmā́n | aviḍḍhi | viśváhā / índra | rāyā́ | párīṇasā || asmā́n | víśvābhiḥ | ūtí-bhiḥ ||4.31.12||
asmábhyam | tā́n | ápa | vr̥dhi / vrajā́n | ástā-iva | gó-mataḥ || návābhiḥ | indra | ūtí-bhiḥ ||4.31.13||
asmā́kam | dhr̥ṣṇu-yā́ | ráthaḥ / dyu-mā́n | indra | ánapa-cyutaḥ || gavyúḥ | aśva-yúḥ | īyate ||4.31.14||
asmā́kam | ut-tamám | kr̥dhi / śrávaḥ | devéṣu | sūrya || várṣiṣṭham | dyā́m-iva | upári ||4.31.15||
//26//.

-rv_3:6/27- (rv_4,32)
ā́ | tú | naḥ | indra | vr̥tra-han / asmā́kam | ardhám | ā́ | gahi || mahā́n | mahī́bhiḥ | ūtí-bhiḥ ||4.32.1||
bhŕ̥miḥ | cit | gha | asi | tū́tujiḥ / ā́ | citra | citríṇīṣu | ā́ || citrám | kr̥ṇoṣi | ūtáye ||4.32.2||
dabhrébhiḥ | cit | śáśīyāṁsam / háṁsi | vrā́dhantam | ójasā || sákhi-bhiḥ | yé | tvé íti | sácā ||4.32.3||
vayám | indra | tvé íti | sácā / vayám | tvā | abhí | nonumaḥ || asmā́n-asmān | ít | út | ava ||4.32.4||
sáḥ | naḥ | citrā́bhiḥ | adri-vaḥ / anavadyā́bhiḥ | ūtí-bhiḥ || ánādhr̥ṣṭābhiḥ | ā́ | gahi ||4.32.5||
//27//.

-rv_3:6/28-
bhūyā́mo íti | sú | tvā́-vataḥ / sákhāyaḥ | indra | gó-mataḥ || yújaḥ | vā́jāya | ghŕ̥ṣvaye ||4.32.6||
tvám | hí | ékaḥ | ī́śiṣe / índra | vā́jasya | gó-mataḥ || sáḥ | naḥ | yandhi | mahī́m | íṣam ||4.32.7||
ná | tvā | varante | anyáthā / yát | dítsasi | stutáḥ | maghám || stotŕ̥-bhyaḥ | indra | girvaṇaḥ ||4.32.8||
abhí | tvā | gótamāḥ | girā́ / ánūṣata | prá | dāváne || índra | vā́jāya | ghŕ̥ṣvaye ||4.32.9||
prá | te | vocāma | vīryā̀ / yā́ḥ | mandasānáḥ | ā́ | árujaḥ || púraḥ | dā́sīḥ | abhi-ítya ||4.32.10||
//28//.

-rv_3:6/29-
tā́ | te | gr̥ṇanti | vedhásaḥ / yā́ni | cakártha | paúṁsyā || sutéṣu | indra | girvaṇaḥ ||4.32.11||
ávīvr̥dhanta | gótamāḥ / índra | tvé íti | stóma-vāhasaḥ || ā́ | eṣu | dhāḥ | vīrá-vat | yáśaḥ ||4.32.12||
yát | cit | hí | śáśvatām | ási / índra | sā́dhāraṇaḥ | tvám || tám | tvā | vayám | havāmahe ||4.32.13||
arvācīnáḥ | vaso íti | bhava / asmé íti | sú | matsva | ándhasaḥ || sómānām | indra | soma-pāḥ ||4.32.14||
asmā́kam | tvā | matīnā́m / ā́ | stómaḥ | indra | yacchatu || arvā́k | ā́ | vartaya | hárī íti ||4.32.15||
puroḷā́śam | ca | naḥ | ghásaḥ / joṣáyāse | gíraḥ | ca | naḥ || vadhūyúḥ-iva | yóṣaṇām ||4.32.16||
//29//.

-rv_3:6/30-
sahásram | vyátīnām / yuktā́nām | índram | īmahe || śatám | sómasya | khāryàḥ ||4.32.17||
sahásrā | te | śatā́ | vayám / gávām | ā́ | cyavayāmasi || asma-trā́ | rā́dhaḥ | etu | te ||4.32.18||
dáśa | te | kaláśānām / híraṇyānām | adhīmahi || bhūri-dā́ḥ | asi | vr̥tra-han ||4.32.19||
bhū́ri-dāḥ | bhū́ri | dehi | naḥ / mā́ | dabhrám | bhū́ri | ā́ | bhara || bhū́ri | gha | ít | indra | ditsasi ||4.32.20||
bhūri-dā́ḥ | hí | ási | śrutáḥ / puru-trā́ | śūra | vr̥tra-han || ā́ | naḥ | bhajasva | rā́dhasi ||4.32.21||
prá | te | babhrū́ íti | vi-cakṣaṇa / śáṁsāmi | go-sanaḥ | napāt || mā́ | ābhyām | gā́ḥ | ánu | śiśrathaḥ ||4.32.22||
kanīnakā́-iva | vidradhé / náve | dru-padé | arbhaké || babhrū́ íti | yā́meṣu | śobhete íti ||4.32.23||
áram | me | usrá-yāmne / áram | ánusra-yāmne || babhrū́ íti | yā́meṣu | asrídhā ||4.32.24||
//30//.

-rv_3:7/1- (rv_4,33)
prá | r̥bhú-bhyaḥ | dūtám-iva | vā́cam | iṣye / upa-stíre | śvaítarīm | dhenúm | īḷe || yé | vā́ta-jūtāḥ | taráṇi-bhiḥ | évaiḥ / pári | dyā́m | sadyáḥ | apásaḥ | babhūvúḥ ||4.33.1||
yadā́ | áram | ákran | r̥bhávaḥ | pitŕ̥-bhyām / pári-viṣṭī | veṣáṇā | daṁsánābhiḥ || ā́t | ít | devā́nām | úpa | sakhyám | āyan / dhī́rāsaḥ | puṣṭím | avahan | manā́yai ||4.33.2||
púnaḥ | yé | cakrúḥ | pitárā | yúvānā / sánā | yū́pā-iva | jaraṇā́ | śáyānā || té | vā́jaḥ | ví-bhvā | r̥bhúḥ | índra-vantaḥ / mádhu-psarasaḥ | naḥ | avantu | yajñám ||4.33.3||
yát | sam-vátsam | r̥bhávaḥ | gā́m | árakṣan / yát | sam-vátsam | r̥bhávaḥ | mā́ḥ | ápiṁśan || yát | sam-vátsam | ábharan | bhā́saḥ | asyāḥ / tā́bhiḥ | śámībhiḥ | amr̥ta-tvám | āśuḥ ||4.33.4||
jyeṣṭháḥ | āha | camasā́ | dvā́ | kara | íti / kánīyān | trī́n | kr̥ṇavāma | íti | āha || kaniṣṭháḥ | āha | catúraḥ | kara | íti / tváṣṭā | r̥bhavaḥ | tát | panayat | vácaḥ | vaḥ ||4.33.5||
//1//.

-rv_3:7/2-
satyám | ūcuḥ | náraḥ | evá | hí | cakrúḥ / ánu | svadhā́m | r̥bhávaḥ | jagmuḥ | etā́m || vi-bhrā́jamānān | camasā́n | áhā-iva / ávenat | tváṣṭā | catúraḥ | dadr̥śvā́n ||4.33.6||
dvā́daśa | dyū́n | yát | ágohyasya / ātithyé | ráṇan | r̥bhávaḥ | sasántaḥ || su-kṣétrā | akr̥ṇvan | ánayanta | síndhūn / dhánva | ā́ | atiṣṭhan | óṣadhīḥ | nimnám | ā́paḥ ||4.33.7||
rátham | yé | cakrúḥ | su-vŕ̥tam | nare-sthā́m / yé | dhenúm | viśva-júvam | viśvá-rūpām || té | ā́ | takṣantu | r̥bhávaḥ | rayím | naḥ / su-ávasaḥ | su-ápasaḥ | su-hástāḥ ||4.33.8||
ápaḥ | hí | eṣām | ájuṣanta | devā́ḥ / abhí | krátvā | mánasā | dī́dhyānāḥ || vā́jaḥ | devā́nām | abhavat | su-kármā / índrasya | r̥bhukṣā́ḥ | váruṇasya | ví-bhvā ||4.33.9||
yé | hárī íti | medháyā | ukthā́ | mádantaḥ / índrāya | cakrúḥ | su-yújā | yé | áśvā || té | rāyáḥ | póṣam | dráviṇāni | asmé íti / dhattá | r̥bhavaḥ | kṣema-yántaḥ | ná | mitrám ||4.33.10||
idā́ | áhnaḥ | pītím | utá | vaḥ | mádam | dhuḥ / ná | r̥té | śrāntásya | sakhyā́ya | devā́ḥ || té | nūnám | asmé íti | r̥bhavaḥ | vásūni / tr̥tī́ye | asmín | sávane | dadhāta ||4.33.11||
//2//.

-rv_3:7/3- (rv_4,34)
r̥bhúḥ | ví-bhvā | vā́jaḥ | índraḥ | naḥ | áccha / imám | yajñám | ratna-dhéyā | úpa | yāta || idā́ | hí | vaḥ | dhiṣáṇā | devī́ | áhnām / ádhāt | pītím | sám | mádāḥ | agmata | vaḥ ||4.34.1||
vidānā́saḥ | jánmanaḥ | vāja-ratnāḥ / utá | r̥tú-bhiḥ | r̥bhavaḥ | mādayadhvam || sám | vaḥ | mádāḥ | ágmata | sám | púram-dhiḥ / su-vī́rām | asmé íti | rayím | ā́ | īrayadhvam ||4.34.2||
ayám | vaḥ | yajñáḥ | r̥bhavaḥ | akāri / yám | ā́ | manuṣvát | pra-dívaḥ | dadhidhvé || prá | vaḥ | áccha | jujuṣāṇā́saḥ | asthuḥ / ábhūta | víśve | agriyā́ | utá | vājāḥ ||4.34.3||
ábhūt | ūm̐ íti | vaḥ | vidhaté | ratna-dhéyam / idā́ | naraḥ | dāśúṣe | mártyāya || píbata | vājāḥ | r̥bhavaḥ | dadé | vaḥ / máhi | tr̥tī́yam | sávanam | mádāya ||4.34.4||
ā́ | vājāḥ | yāta | úpa | naḥ | r̥bhukṣāḥ / maháḥ | naraḥ | dráviṇasaḥ | gr̥ṇānā́ḥ || ā́ | vaḥ | pītáyaḥ | abhi-pitvé | áhnām / imā́ḥ | ástam | navasvàḥ-iva | gman ||4.34.5||
//3//.

-rv_3:7/4-
ā́ | napātaḥ | śavasaḥ | yātana | úpa | imám / yajñám | námasā | hūyámānāḥ || sa-jóṣasaḥ | sūrayaḥ | yásya | ca | sthá / mádhvaḥ | pāta | ratna-dhā́ḥ | índra-vantaḥ ||4.34.6||
sa-jóṣāḥ | indra | váruṇena | sómam / sa-jóṣāḥ | pāhi | girvaṇaḥ | marút-bhiḥ || agre-pā́bhiḥ | r̥tu-pā́bhiḥ | sa-jóṣāḥ / gnā́ḥpátnībhiḥ | ratna-dhā́bhiḥ | sa-jóṣāḥ ||4.34.7||
sa-jóṣasaḥ | ādityaíḥ | mādayadhvam / sa-jóṣasaḥ | r̥bhavaḥ | párvatebhiḥ || sa-jóṣasaḥ | daívyena | savitrā́ / sa-jóṣasaḥ | síndhu-bhiḥ | ratna-dhébhiḥ ||4.34.8||
yé | aśvínā | yé | pitárā | yé | ūtī́ / dhenúm | tatakṣúḥ | r̥bhávaḥ | yé | áśvā || yé | áṁsatrā | yé | ŕ̥dhak | ródasī íti | yé / ví-bhvaḥ | náraḥ | su-apatyā́ni | cakrúḥ ||4.34.9||
yé | gó-mantam | vā́ja-vantam | su-vī́ram / rayím | dhatthá | vásu-mantam | puru-kṣúm || té | agre-pā́ḥ | r̥bhavaḥ | mandasānā́ḥ / asmé íti | dhatta | yé | ca | rātím | gr̥ṇánti ||4.34.10||
ná | ápa | abhūta | ná | vaḥ | atītr̥ṣāma / ániḥ-śastāḥ | r̥bhavaḥ | yajñé | asmín || sám | índreṇa | mádatha | sám | marút-bhiḥ / sám | rā́ja-bhiḥ | ratna-dhéyāya | devāḥ ||4.34.11||
//4//.

-rv_3:7/5- (rv_4,35)
ihá | úpa | yāta | śavasaḥ | napātaḥ / saúdhanvanāḥ | r̥bhavaḥ | mā́ | ápa | bhūta || asmín | hí | vaḥ | sávane | ratna-dhéyam / gámantu | índram | ánu | vaḥ | mádāsaḥ ||4.35.1||
ā́ | agan | r̥bhūṇā́m | ihá | ratna-dhéyam / ábhūt | sómasya | sú-sutasya | pītíḥ || su-kr̥tyáyā | yát | su-apasyáyā | ca / ékam | vi-cakrá | camasám | catuḥ-dhā́ ||4.35.2||
ví | akr̥ṇota | camasám | catuḥ-dhā́ / sákhe | ví | śikṣa | íti | abravīta || átha | aita | vājāḥ | amŕ̥tasya | pánthām / gaṇám | devā́nām | r̥bhavaḥ | su-hastāḥ ||4.35.3||
kim-máyaḥ | svit | camasáḥ | eṣáḥ | āsa / yám | kā́vyena | catúraḥ | vi-cakrá || átha | sunudhvam | sávanam | mádāya / pātá | r̥bhavaḥ | mádhunaḥ | somyásya ||4.35.4||
śácyā | akarta | pitárā | yúvānā / śácyā | akarta | camasám | deva-pā́nam || śácyā | hárī íti | dhánu-tarau | ataṣṭa / indra-vā́hau | r̥bhavaḥ | vāja-ratnāḥ ||4.35.5||
//5//.

-rv_3:7/6-
yáḥ | vaḥ | sunóti | abhi-pitvé | áhnām / tīvrám | vājāsaḥ | sávanam | mádāya || tásmai | rayím | r̥bhavaḥ | sárva-vīram / ā́ | takṣata | vr̥ṣaṇaḥ | mandasānā́ḥ ||4.35.6||
prātáríti | sutám | apibaḥ | hari-aśva / mā́dhyaṁdinam | sávanam | kévalam | te || sám | r̥bhú-bhiḥ | pibasva | ratna-dhébhiḥ / sákhīn | yā́n | indra | cakr̥ṣé | su-kr̥tyā́ ||4.35.7||
yé | devā́saḥ | ábhavata | su-kr̥tyā́ / śyenā́ḥ-iva | ít | ádhi | diví | ni-sedá || té | rátnam | dhāta | śavasaḥ | napātaḥ / saúdhanvanāḥ | ábhavata | amŕ̥tāsaḥ ||4.35.8||
yát | tr̥tī́yam | sávanam | ratna-dhéyam / ákr̥ṇudhvam | su-apasyā́ | su-hastāḥ || tát | r̥bhavaḥ | pári-siktam | vaḥ | etát / sám | mádebhiḥ | indriyébhiḥ | pibadhvam ||4.35.9||
//6//.

-rv_3:7/7- (rv_4,36)
anaśváḥ | jātáḥ | anabhīśúḥ | ukthyàḥ / ráthaḥ | tri-cakráḥ | pári | vartate | rájaḥ || mahát | tát | vaḥ | devyàsya | pra-vā́canam / dyā́m | r̥bhavaḥ | pr̥thivī́m | yát | ca | púṣyatha ||4.36.1||
rátham | yé | cakrúḥ | su-vŕ̥tam | su-cétasaḥ / ávi-hvarantam | mánasaḥ | pári | dhyáyā || tā́n | ūm̐ íti | nú | asyá | sávanasya | pītáye / ā́ | vaḥ | vājāḥ | r̥bhavaḥ | vedayāmasi ||4.36.2||
tát | vaḥ | vājāḥ | r̥bhavaḥ | su-pravācanám / devéṣu | vi-bhvaḥ | abhavat | mahi-tvanám || jívrī íti | yát | sántā | pitárā | sanā-júrā / púnaḥ | yúvānā | caráthāya | tákṣatha ||4.36.3||
ékam | ví | cakra | camasám | cátuḥ-vayam / níḥ | cármaṇaḥ | gā́m | ariṇīta | dhītí-bhiḥ || átha | devéṣu | amr̥ta-tvám | ānaśa / śruṣṭī́ | vājāḥ | r̥bhavaḥ | tát | vaḥ | ukthyàm ||4.36.4||
r̥bhutáḥ | rayíḥ | prathamáśravaḥ-tamaḥ / vā́ja-śrutāsaḥ | yám | ájījanan | náraḥ || vibhva-taṣṭáḥ | vidátheṣu | pra-vā́cyaḥ / yám | devāsáḥ | ávatha | sáḥ | ví-carṣaṇiḥ ||4.36.5||
//7//.

-rv_3:7/8-
sáḥ | vājī́ | árvā | sáḥ | ŕ̥ṣiḥ | vacasyáyā / sáḥ | śū́raḥ | ástā | pŕ̥tanāsu | dustáraḥ || sáḥ | rāyáḥ | póṣam | sáḥ | su-vī́ryam | dadhe / yám | vā́jaḥ | ví-bhvā | r̥bhávaḥ | yám | ā́viṣuḥ ||4.36.6||
śréṣṭham | vaḥ | péśaḥ | ádhi | dhāyi | darśatám / stómaḥ | vājāḥ | r̥bhavaḥ | tám | jujuṣṭana || dhī́rāsaḥ | hí | sthá | kaváyaḥ | vipaḥ-cítaḥ / tā́n | vaḥ | enā́ | bráhmaṇā | ā́ | vedayāmasi ||4.36.7||
yūyám | asmábhyam | dhiṣáṇābhyaḥ | pári / vidvā́ṁsaḥ | víśvā | náryāṇi | bhójanā || dyu-mántam | vā́jam | vŕ̥ṣa-śuṣmam | ut-tamám / ā́ | naḥ | rayím | r̥bhavaḥ | takṣata | ā́ | váyaḥ ||4.36.8||
ihá | pra-jā́m | ihá | rayím | rárāṇāḥ / ihá | śrávaḥ | vīrá-vat | takṣata | naḥ || yéna | vayám | citáyema | áti | anyā́n / tám | vā́jam | citrám | r̥bhavaḥ | dada | naḥ ||4.36.9||
//8//.

-rv_3:7/9- (rv_4,37)
úpa | naḥ | vājāḥ | adhvarám | r̥bhukṣāḥ / dévāḥ | yātá | pathí-bhiḥ | deva-yā́naiḥ || yáthā | yajñám | mánuṣaḥ | vikṣú | āsú / dadhidhvé | raṇvāḥ | su-díneṣu | áhnām ||4.37.1||
té | vaḥ | hr̥dé | mánase | santu | yajñā́ḥ / júṣṭāsaḥ | adyá | ghr̥tá-nirnijaḥ | guḥ || prá | vaḥ | sutā́saḥ | harayanta | pūrṇā́ḥ / krátve | dákṣāya | harṣayanta | pītā́ḥ ||4.37.2||
tri-udāyám | devá-hitam | yáthā | vaḥ / stómaḥ | vājāḥ | r̥bhukṣaṇaḥ | dadé | vaḥ || juhvé | manuṣvát | úparāsu | vikṣú / yuṣmé íti | sácā | br̥hát-diveṣu | sómam ||4.37.3||
pī́vaḥ-aśvāḥ | śucát-rathāḥ | hí | bhūtá / ā́yaḥ-śiprāḥ | vājinaḥ | su-niṣkā́ḥ || índrasya | sūno íti | śavasaḥ | napātaḥ / ánu | vaḥ | ceti | agriyám | mádāya ||4.37.4||
r̥bhúm | r̥bhukṣaṇaḥ | rayím / vā́je | vājín-tamam | yújam || índrasvantam | havāmahe / sadā-sā́tamam | aśvínam ||4.37.5||
//9//.

-rv_3:7/10-
sáḥ | ít | r̥bhavaḥ | yám | ávatha / yūyám | índraḥ | ca | mártyam || sáḥ | dhībhíḥ | astu | sánitā / medhá-sātā | sáḥ | árvatā ||4.37.6||
ví | naḥ | vājāḥ | r̥bhukṣaṇaḥ / patháḥ | citana | yáṣṭave || asmábhyam | sūrayaḥ | stutā́ḥ / víśvāḥ | ā́śāḥ | tarīṣáṇi ||4.37.7||
tám | naḥ | vājāḥ | r̥bhukṣaṇaḥ / índra | nā́satyā | rayím || sám | áśvam | carṣaṇí-bhyaḥ | ā́ / purú | śasta | magháttaye ||4.37.8||
//10//.

-rv_3:7/11- (rv_4,38)
utó íti | hí | vām | dātrā́ | sánti | pū́rvā / yā́ | pūrú-bhyaḥ | trasádasyuḥ | ni-tośé || kṣetra-sā́m | dadathuḥ | urvarā-sā́m / ghanám | dásyu-bhyaḥ | abhí-bhūtim | ugrám ||4.38.1||
utá | vājínam | puruniḥ-sídhvānam / dadhi-krā́m | ūm̐ íti | dadathuḥ | viśvá-kr̥ṣṭim || r̥jipyám | śyenám | pruṣitá-psum | āśúm / carkŕ̥tyam | aryáḥ | nr̥-pátim | ná | śū́ram ||4.38.2||
yám | sīm | ánu | pravátā-iva | drávantam / víśvaḥ | pūrúḥ | mádati | hárṣamāṇaḥ || paṭ-bhíḥ | gŕ̥dhyantam | medha-yúm | ná | śū́ram / ratha-túram | vā́tam-iva | dhrájantam ||4.38.3||
yáḥ | sma | ā-rundhānáḥ | gádhyā | samát-su / sánu-taraḥ | cárati | góṣu | gácchan || āvíḥ-r̥jīkaḥ | vidáthā | ni-cíkyat / tiráḥ | aratím | pári | ā́paḥ | āyóḥ ||4.38.4||
utá | sma | enam | vastra-máthim | ná | tāyúm / ánu | krośanti | kṣitáyaḥ | bháreṣu || nīcā́ | áyamānam | jásurim | ná | śyenám / śrávaḥ | ca | áccha | paśu-mát | ca | yūthám ||4.38.5||
//11//.

-rv_3:7/12-
utá | sma | āsú | prathamáḥ | sariṣyán / ní | veveti | śréṇi-bhiḥ | ráthānām || srájam | kr̥ṇvānáḥ | jányaḥ | ná | śúbhvā / reṇúm | rérihat | kiráṇam | dadaśvā́n ||4.38.6||
utá | syáḥ | vājī́ | sáhuriḥ | r̥tá-vā / śúśrūṣamāṇaḥ | tanvā̀ | sa-maryé || túram | yatī́ṣu | turáyan | r̥jipyáḥ / ádhi | bhruvóḥ | kirate | reṇúm | r̥ñján ||4.38.7||
utá | sma | asya | tanyatóḥ-iva | dyóḥ / r̥ghāyatáḥ | abhi-yújaḥ | bhayante || yadā́ | sahásram | abhí | sīm | áyodhīt / duḥ-vártuḥ | sma | bhavati | bhīmáḥ | r̥ñján ||4.38.8||
utá | sma | asya | panayanti | jánāḥ / jūtím | kr̥ṣṭi-práḥ | abhí-bhūtim | āśóḥ || utá | enam | āhuḥ | sam-ithé | vi-yántaḥ / párā | dadhi-krā́ḥ | asarat | sahásraiḥ ||4.38.9||
ā́ | dadhi-krā́ḥ | śávasā | páñca | kr̥ṣṭī́ḥ / sū́ryaḥ-iva | jyótiṣā | apáḥ | tatāna || sahasra-sā́ḥ | śata-sā́ḥ | vājī́ | árvā / pr̥ṇáktu | mádhvā | sám | imā́ | vácāṁsi ||4.38.10||
//12//.

-rv_3:7/13- (rv_4,39)
āśúm | dadhi-krā́m | tám | ūm̐ íti | nú | stavāma / diváḥ | pr̥thivyā́ḥ | utá | carkirāma || ucchántīḥ | mā́m | uṣásaḥ | sūdayantu / áti | víśvāni | duḥ-itā́ni | parṣan ||4.39.1||
maháḥ | carkarmi | árvataḥ | kratu-prā́ḥ / dadhi-krā́vṇaḥ | puru-vā́rasya | vŕ̥ṣṇaḥ || yám | pūrú-bhyaḥ | dīdi-vā́ṁsam | ná | agním / dadáthuḥ | mitrāvaruṇā | táturim ||4.39.2||
yáḥ | áśvasya | dadhi-krā́vṇaḥ | ákārīt / sám-iddhe | agnaú | uṣásaḥ | ví-uṣṭau || ánāgasam | tám | áditiḥ | kr̥ṇotu / sáḥ | mitréṇa | váruṇena | sa-jóṣāḥ ||4.39.3||
dadhi-krā́vṇaḥ | iṣáḥ | ūrjáḥ | maháḥ | yát / ámanmahi | marútām | nā́ma | bhadrám || svastáye | váruṇam | mitrám | agním / hávāmahe | índram | vájra-bāhum ||4.39.4||
índram-iva | ít | ubháye | ví | hvayante / ut-ī́rāṇāḥ | yajñám | upa-prayántaḥ || dadhi-krā́m | ūm̐ íti | sū́danam | mártyāya / dadáthuḥ | mitrāvaruṇā | naḥ | áśvam ||4.39.5||
dadhi-krā́vṇaḥ | akāriṣam / jiṣṇóḥ | áśvasya | vājínaḥ || surabhí | naḥ | múkhā | karat / prá | naḥ | ā́yūṁṣi | tāriṣat ||4.39.6||
//13//.

-rv_3:7/14- (rv_4,40)
dadhi-krā́vṇaḥ | ít | ūm̐ íti | nú | cārkirāma / víśvāḥ | ít | mā́m | uṣásaḥ | sūdayantu || apā́m | agnéḥ | uṣásaḥ | sū́ryasya / bŕ̥haspáteḥ | āṅgirasásya | jiṣṇóḥ ||4.40.1||
sátvā | bhariṣáḥ | go-iṣáḥ | duvanya-sát / śravasyā́t | iṣáḥ | uṣásaḥ | turaṇya-sát || satyáḥ | draváḥ | dravaráḥ | pataṅgaráḥ / dadhi-krā́vā | íṣam | ū́rjam | svàḥ | janat ||4.40.2||
utá | sma | asya | drávataḥ | turaṇyatáḥ / parṇám | ná | véḥ | ánu | vāti | pra-gardhínaḥ || śyenásya-iva | dhrájataḥ | aṅkasám | pári / dadhi-krā́vṇaḥ | sahá | ūrjā́ | táritrataḥ ||4.40.3||
utá | syáḥ | vājī́ | kṣipaṇím | turaṇyati / grīvā́yām | baddháḥ | api-kakṣé | āsáni || krátum | dadhi-krā́ḥ | ánu | sam-távītvat / pathā́m | áṅkāṁsi | ánu | ā-pánīphaṇat ||4.40.4||
haṁsáḥ | śuci-sát | vásuḥ | antarikṣa-sát / hótā | vedi-sát | átithiḥ | duroṇa-sát || nr̥-sát | vara-sát | r̥ta-sát | vyoma-sát / ap-jā́ḥ | go-jā́ḥ | r̥ta-jā́ḥ | adri-jā́ḥ | r̥tám ||4.40.5||
//14//.

-rv_3:7/15- (rv_4,41)
índrā | káḥ | vām | varuṇā | sumnám | āpa / stómaḥ | havíṣmān | amŕ̥taḥ | ná | hótā || yáḥ | vām | hr̥dí | krátu-mān | asmát | uktáḥ / paspárśat | indrāvaruṇā | námasvān ||4.41.1||
índrā | ha | yáḥ | váruṇā | cakré | āpī́ íti / devaú | mártaḥ | sakhyā́ya | práyasvān || sáḥ | hanti | vr̥trā́ | sam-ithéṣu | śátrūn / ávaḥ-bhiḥ | vā | mahát-bhiḥ | sáḥ | prá | śr̥ṇve ||4.41.2||
índrā | ha | rátnam | váruṇā | dhéṣṭhā / itthā́ | nŕ̥-bhyaḥ | śaśamānébhyaḥ | tā́ || yádi | sákhāyā | sakhyā́ya | sómaiḥ / sutébhiḥ | su-prayásā | mādáyaite íti ||4.41.3||
índrā | yuvám | varuṇā | didyúm | asmin / ójiṣṭham | ugrā | ní | vadhiṣṭam | vájram || yáḥ | naḥ | duḥ-évaḥ | vr̥kátiḥ | dabhī́tiḥ / tásmin | mimāthām | abhí-bhūti | ójaḥ ||4.41.4||
índrā | yuvám | varuṇā | bhūtám | asyā́ḥ / dhiyáḥ | pretā́rā | vr̥ṣabhā́-iva | dhenóḥ || sā́ | naḥ | duhīyat | yávasā-iva | gatvī́ / sahásra-dhārā | páyasā | mahī́ | gaúḥ ||4.41.5||
//15//.

-rv_3:7/16-
toké | hité | tánaye | urvárāsu / sū́raḥ | dŕ̥śīke | vŕ̥ṣaṇaḥ | ca | paúṁsye || índrā | naḥ | átra | váruṇā | syātām / ávaḥ-bhiḥ | dasmā́ | pári-takmyāyām ||4.41.6||
yuvā́m | ít | hí | ávase | pūrvyā́ya / pári | prábhūtī íti prá-bhūtī | go-íṣaḥ | svāpī íti su-āpī || vr̥ṇīmáhe | sakhyā́ya | priyā́ya / śū́rā | máṁhiṣṭhā | pitárā-iva | śaṁbhū́ íti śam-bhū́ ||4.41.7||
tā́ḥ | vām | dhíyaḥ | ávase | vāja-yántīḥ / ājím | ná | jagmuḥ | yuva-yū́ḥ | sudānū íti su-dānū || śriyé | ná | gā́vaḥ | úpa | sómam | asthuḥ / índram | gíraḥ | váruṇam | me | manīṣā́ḥ ||4.41.8||
imā́ḥ | índram | váruṇam | me | manīṣā́ḥ / ágman | úpa | dráviṇam | icchámānāḥ || úpa | īm | asthuḥ | joṣṭā́raḥ-iva | vásvaḥ / raghvī́ḥ-iva | śrávasaḥ | bhíkṣamāṇāḥ ||4.41.9||
áśvyasya | tmánā | ráthyasya | puṣṭéḥ / nítyasya | rāyáḥ | pátayaḥ | syāma || tā́ | cakrāṇaú | ūtí-bhiḥ | návyasībhiḥ / asma-trā́ | rā́yaḥ | ni-yútaḥ | sacantām ||4.41.10||
ā́ | naḥ | br̥hantā | br̥hatī́bhiḥ | ūtī́ / índra | yātám | varuṇa | vā́ja-sātau || yát | didyávaḥ | pŕ̥tanāsu | pra-krī́ḷān / tásya | vā́m | syāma | sanitā́raḥ | ājéḥ ||4.41.11||
//16//.

-rv_3:7/17- (rv_4,42)
máma | dvitā́ | rāṣṭrám | kṣatríyasya / viśvá-āyoḥ | víśve | amŕ̥tāḥ | yáthā | naḥ || krátum | sacante | váruṇasya | devā́ḥ / rā́jāmi | kr̥ṣṭéḥ | upamásya | vavréḥ ||4.42.1||
ahám | rā́jā | váruṇaḥ | máhyam | tā́ni / asuryā̀ṇi | prathamā́ | dhārayanta || krátum | sacante | váruṇasya | devā́ḥ / rā́jāmi | kr̥ṣṭéḥ | upamásya | vavréḥ ||4.42.2||
ahám | índraḥ | váruṇaḥ | té íti | mahi-tvā́ / urvī́ íti | gabhīré íti | rájasī íti | suméke íti su-méke || tváṣṭā-iva | víśvā | bhúvanāni | vidvā́n / sám | airayam | ródasī íti | dhāráyam | ca ||4.42.3||
ahám | apáḥ | apinvam | ukṣámāṇāḥ / dharáyam | dívam | sádane | r̥tásya || r̥téna | putráḥ | áditeḥ | r̥tá-vā / utá | tri-dhā́tu | prathayat | ví | bhū́ma ||4.42.4||
mā́m | náraḥ | su-áśvāḥ | vājáyantaḥ / mā́m | vr̥tā́ḥ | sam-áraṇe | havante || kr̥ṇómi | ājím | maghá-vā | ahám | índraḥ / íyarmi | reṇúm | abhíbhūti-ojāḥ ||4.42.5||
//17//.

-rv_3:7/18-
ahám | tā́ | víśvā | cakaram | nákiḥ | mā / daívyam | sáhaḥ | varate | áprati-itam || yát | mā | sómāsaḥ | mamádan | yát | ukthā́ / ubhé íti | bhayete íti | rájasī íti | apāré íti ||4.42.6||
vidúḥ | te | víśvā | bhúvanāni | tásya / tā́ | prá | bravīṣi | váruṇāya | vedhaḥ || tvám | vr̥trā́ṇi | śr̥ṇviṣe | jaghanvā́n / tvám | vr̥tā́n | ariṇāḥ | indra | síndhūn ||4.42.7||
asmā́kam | átra | pitáraḥ | té | āsan / saptá | ŕ̥ṣayaḥ | dauḥ-gahé | badhyámāne || té | ā́ | ayajanta | trasádasyum | asyāḥ / índram | ná | vr̥tra-túram | ardha-devám ||4.42.8||
puru-kútsānī | hí | vām | ádāśat / havyébhiḥ | indrāvaruṇā | námaḥ-bhiḥ || átha | rā́jānam | trasádasyum | asyāḥ / vr̥tra-hánam | dadathuḥ | ardha-devám ||4.42.9||
rāyā́ | vayám | sasa-vā́ṁsaḥ | madema / havyéna | devā́ḥ | yávasena | gā́vaḥ || tā́m | dhenúm | indrāvaruṇā | yuvám | naḥ / viśvā́hā | dhattam | ánapa-sphurantīm ||4.42.10||
//18//.

-rv_3:7/19- (rv_4,43)
káḥ | ūm̐ íti | śravat | katamáḥ | yajñíyānām / vandā́ru | deváḥ | katamáḥ | juṣāte || kásya | imā́m | devī́m | amŕ̥teṣu | préṣṭhām / hr̥dí | śreṣāma | su-stutím | su-havyā́m ||4.43.1||
káḥ | mr̥ḷāti | katamáḥ | ā́-gamiṣṭhaḥ / devā́nām | ūm̐ íti | katamáḥ | śám-bhaviṣṭhaḥ || rátham | kám | āhuḥ | dravát-aśvam | āśúm / yám | sū́ryasya | duhitā́ | ávr̥ṇīta ||4.43.2||
makṣú | hí | sma | gácchathaḥ | ī́vataḥ | dyū́n / índraḥ | ná | śaktím | pári-takmyāyām || diváḥ | ā́-jātā | divyā́ | su-parṇā́ / káyā | śácīnām | bhavathaḥ | śáciṣṭhā ||4.43.3||
kā́ | vām | bhūt | úpa-mātiḥ | káyā | naḥ / ā́ | aśvinā | gamathaḥ | hūyámānā || káḥ | vām | maháḥ | cit | tyájasaḥ | abhī́ke / uruṣyátam | mādhvī íti | dasrā | naḥ | ūtī́ ||4.43.4||
urú | vām | ráthaḥ | pári | nakṣati | dyā́m / ā́ | yát | samudrā́t | abhí | vártate | vām || mádhvā | mādhvī íti | mádhu | vām | pruṣāyan / yát | sīm | vām | pŕ̥kṣaḥ | bhurájanta | pakvā́ḥ ||4.43.5||
síndhuḥ | ha | vām | rasáyā | siñcat | áśvān / ghr̥ṇā́ | váyaḥ | aruṣā́saḥ | pári | gman || tát | ūm̐ íti | sú | vām | ajirám | ceti | yā́nam / yéna | pátī íti | bhávathaḥ | sūryā́yāḥ ||4.43.6||
ihá-iha | yát | vām | samanā́ | papr̥kṣé / sā́ | iyám | asmé íti | su-matíḥ | vāja-ratnā || uruṣyátam | jaritā́ram | yuvám | ha / śritáḥ | kā́maḥ | nāsatyā | yuvadrík ||4.43.7||
//19//.

-rv_3:7/20- (rv_4,44)
tám | vām | rátham | vayám | adyá | huvema / pr̥thu-jráyam | aśvinā | sám-gatim | góḥ || yáḥ | sūryā́m | váhati | vandhura-yúḥ / gírvāhasam | puru-támam | vasu-yúm ||4.44.1||
yuvám | śríyam | aśvinā | devátā | tā́m / dívaḥ | napātā | vanathaḥ | śácībhiḥ || yuvóḥ | vápuḥ | abhí | pŕ̥kṣaḥ | sacante / váhanti | yát | kakuhā́saḥ | ráthe | vām ||4.44.2||
káḥ | vām | adyá | karate | rātá-havyaḥ / ūtáye | vā | suta-péyāya | vā | arkaíḥ || r̥tásya | vā | vanúṣe | pūrvyā́ya / námaḥ | yemānáḥ | aśvinā | ā́ | vavartat ||4.44.3||
hiraṇyáyena | purubhū íti puru-bhū | ráthena / imám | yajñám | nāsatyā | úpa | yātam || píbāthaḥ | ít | mádhunaḥ | somyásya / dádhathaḥ | rátnam | vidhaté | jánāya ||4.44.4||
ā́ | naḥ | yātam | diváḥ | áccha | pr̥thivyā́ḥ / hiraṇyáyena | su-vŕ̥tā | ráthena || mā́ | vām | anyé | ní | yaman | deva-yántaḥ / sám | yát | dadé | nā́bhiḥ | pūrvyā́ | vām ||4.44.5||
nú | naḥ | rayím | puru-vī́ram | br̥hántam / dasrā | mímāthām | ubháyeṣu | asmé íti || náraḥ | yát | vām | aśvinā | stómam | ā́van / sadhá-stutim | āja-mīḷhā́saḥ | agman ||4.44.6||
ihá-iha | yát | vām | samanā́ | papr̥kṣé / sā́ | iyám | asmé íti | su-matíḥ | vāja-ratnā || uruṣyátam | jaritā́ram | yuvám | ha / śritáḥ | kā́maḥ | nāsatyā | yuvadrík ||4.44.7||
//20//.

-rv_3:7/21- (rv_4,45)
eṣáḥ | syáḥ | bhānúḥ | út | iyarti | yujyáte / ráthaḥ | pári-jmā | diváḥ | asyá | sā́navi || pr̥kṣā́saḥ | asmin | mithunā́ḥ | ádhi | tráyaḥ / dŕ̥tiḥ | turī́yaḥ | mádhunaḥ | ví | rapśate ||4.45.1||
út | vām | pr̥kṣā́saḥ | mádhu-mantaḥ | īrate / ráthāḥ | áśvāsaḥ | uṣásaḥ | ví-uṣṭiṣu || apa-ūrṇuvántaḥ | támaḥ | ā́ | pári-vr̥tam / svàḥ | ná | śukrám | tanvántaḥ | ā́ | rájaḥ ||4.45.2||
mádhvaḥ | pibatam | madhu-pébhiḥ | āsá-bhiḥ / utá | priyám | mádhune | yuñjāthām | rátham || ā́ | vartaním | mádhunā | jinvathaḥ | patháḥ / dŕ̥tim | vahethe íti | mádhu-mantam | aśvinā ||4.45.3||
haṁsā́saḥ | yé | vām | mádhu-mantaḥ | asrídhaḥ / híraṇya-parṇāḥ | uhúvaḥ | uṣaḥ-búdhaḥ || uda-prútaḥ | mandínaḥ | mandi-nispŕ̥śaḥ / mádhvaḥ | ná | mákṣaḥ | sávanāni | gacchathaḥ ||4.45.4||
su-adhcarā́saḥ | mádhu-mantaḥ | agnáyaḥ / usrā́ | jarante | práti | vástoḥ | aśvínā || yát | niktá-hastaḥ | taráṇiḥ | vi-cakṣaṇáḥ / sómam | susā́va | mádhu-mantam | ádri-bhiḥ ||4.45.5||
āke-nipā́saḥ | áha-bhiḥ | dávidhvataḥ / svàḥ | ná | śukrám | tanvántaḥ | ā́ | rájaḥ || sū́raḥ | cit | áśvān | yuyujānáḥ | īyate / víśvān | ánu | svadháyā | cetathaḥ | patháḥ ||4.45.6||
prá | vām | avocam | aśvinā | dhiyam-dhā́ḥ / ráthaḥ | su-áśvaḥ | ajáraḥ | yáḥ | ásti || yéna | sadyáḥ | pári | rájāṁsi | yātháḥ / havíṣmantam | taráṇim | bhojám | áccha ||4.45.7||
//21//.

-rv_3:7/22- (rv_4,46)
ágram | piba | mádhūnām / sutám | vayo íti | díviṣṭiṣu || tvám | hí | pūrva-pā́ḥ | ási ||4.46.1||
śaténa | naḥ | abhíṣṭi-bhiḥ / niyútvān | índra-sārathiḥ || vā́yo íti | sutásya | tr̥mpatam ||4.46.2||
ā́ | vām | sahásram | hárayaḥ / índravāyū íti | abhí | práyaḥ || váhantu | sóma-pītaye ||4.46.3||
rátham | híraṇya-vandhuram / índravāyū íti | su-adhvarám || ā́ | hí | sthā́thaḥ | divi-spŕ̥śam ||4.46.4||
ráthena | pr̥thu-pā́jasā / dāśvā́ṁsam | úpa | gacchatam || índravāyū íti | ihá | ā́ | gatam ||4.46.5||
índravāyū íti | ayám | sutáḥ / tám | devébhiḥ | sa-jóṣasā || píbatam | dāśúṣaḥ | gr̥hé ||4.46.6||
ihá | pra-yā́nam | astu | vām / índravāyū íti | vi-mócanam || ihá | vām | sóma-pītaye ||4.46.7||
//22//.

-rv_3:7/23- (rv_4,47)
vā́yo íti | śukráḥ | ayāmi | te / mádhvaḥ | ágram | díviṣṭiṣu || ā́ | yāhi | sóma-pītaye / spārháḥ | deva | niyútvatā ||4.47.1||
índraḥ | ca | vāyo íti | eṣām / sómānām | pītím | arhathaḥ || yuvā́m | hí | yánti | índavaḥ / nimnám | ā́paḥ | ná | sadhryàk ||4.47.2||
vā́yo íti | índraḥ | ca | śuṣmíṇā / sa-rátham | śavasaḥ | patī íti || niyútvantā | naḥ | ūtáye / ā́ | yātam | sóma-pītaye ||4.47.3||
yā́ḥ | vām | sánti | puru-spŕ̥haḥ / ni-yútaḥ | dāśúṣe | narā || asmé íti | tā́ḥ | yajña-vāhasā / índravāyū íti | ní | yacchatam ||4.47.4||
//23//.

-rv_3:7/24- (rv_4,48)
vihí | hótrā | ávītāḥ / vípaḥ | ná | rā́yaḥ | aryáḥ || vā́yo íti | ā́ | candréṇa | ráthena / yāhí | sutásya | pītáye ||4.48.1||
niḥ-yuvānáḥ | áśastīḥ / niyútvān | índra-sārathiḥ || vā́yo íti | ā́ | candréṇa | ráthena / yāhí | sutásya | pītáye ||4.48.2||
ánu | kr̥ṣṇé íti | vásudhitī íti vásu-dhitī / yemā́te íti | viśvá-peśasā || vā́yo íti | ā́ | candréṇa | ráthena / yāhí | sutásya | pītáye ||4.48.3||
váhantu | tvā | manaḥ-yújaḥ / yuktā́saḥ | navatíḥ | náva || vā́yo íti | ā́ | candréṇa | ráthena / yāhí | sutásya | pītáye ||4.48.4||
vā́yo íti | śatám | hárīṇām / yuvásva | póṣyāṇām || utá | vā | te | sahasríṇaḥ / ráthaḥ | ā́ | yātu | pā́jasā ||4.48.5||
//24//.

-rv_3:7/25- (rv_4,49)
idám | vām | āsyè | havíḥ / priyám | indrābr̥haspatī íti || ukthám | mádaḥ | ca | śasyate ||4.49.1||
ayám | vām | pári | sicyate / sómaḥ | indrābr̥haspatī íti || cā́ruḥ | mádāya | pītáye ||4.49.2||
ā́ | naḥ | indrābr̥haspatī íti / gr̥hám | índraḥ | ca | gacchatam || soma-pā́ | sóma-pītaye ||4.49.3||
asmé íti | indrābr̥haspatī íti / rayím | dhattam | śata-gvínam || áśva-vantam | sahasríṇam ||4.49.4||
índrābŕ̥haspátī íti | vayám / suté | gīḥ-bhíḥ | havāmahe || asyá | sómasya | pītáye ||4.49.5||
sómam | indrābr̥haspatī íti / píbatam | dāśúṣaḥ | gr̥hé || mādáyethām | tát-okasā ||4.49.6||
//25//.

-rv_3:7/26- (rv_4,50)
yáḥ | tastámbha | sáhasā | ví | jmáḥ | ántān / bŕ̥haspátiḥ | tri-sadhastháḥ | ráveṇa || tám | pratnā́saḥ | ŕ̥ṣayaḥ | dī́dhyānāḥ / puráḥ | víprāḥ | dadhire | mandrá-jihvam ||4.50.1||
dhuná-itayaḥ | su-praketám | mádantaḥ / bŕ̥haspate | abhí | yé | naḥ | tatasré || pŕ̥ṣantam | sr̥prám | ádabdham | ūrvám / bŕ̥haspate | rákṣatāt | asya | yónim ||4.50.2||
bŕ̥haspate | yā́ | paramā́ | parā-vát / átaḥ | ā́ | te | r̥ta-spŕ̥śaḥ | ní | seduḥ || túbhyam | khātā́ḥ | avatā́ḥ | ádri-dugdhāḥ / mádhvaḥ | ścotanti | abhítaḥ | vi-rapśám ||4.50.3||
bŕ̥haspátiḥ | prathamám | jā́yamānaḥ / maháḥ | jyótiṣaḥ | paramé | ví-oman || saptá-āsyaḥ | tuvi-jātáḥ | ráveṇa / ví | saptá-raśmiḥ | adhamat | támāṁsi ||4.50.4||
sáḥ | su-stúbhā | sáḥ | ŕ̥kvatā | gaṇéna / valám | ruroja | phali-gám | ráveṇa || bŕ̥haspátiḥ | usríyāḥ | havya-sū́daḥ / kánikradat | vā́vaśatīḥ | út | ājat ||4.50.5||
//26//.

-rv_3:7/27-
evá | pitré | viśvá-devāya | vŕ̥ṣṇe / yajñaíḥ | vidhema | námasā | havíḥ-bhiḥ || bŕ̥haspate | su-prajā́ḥ | vīrá-vantaḥ / vayám | syāma | pátayaḥ | rayīṇā́m ||4.50.6||
sáḥ | ít | rā́jā | práti-janyāni | víśvā / śúṣmeṇa | tasthau | abhí | vīryèṇa || bŕ̥haspátim | yáḥ | sú-bhr̥tam | bibhárti / valgu-yáti | vándate | pūrva-bhā́jam ||4.50.7||
sáḥ | ít | kṣeti | sú-dhitaḥ | ókasi | své / tásmai | íḷā | pinvate | viśva-dā́nīm || tásmai | víśaḥ | svayám | evá | namante / yásmin | brahmā́ | rā́jani | pū́rvaḥ | éti ||4.50.8||
áprati-itaḥ | jayati | sám | dhánāni / práti-janyāni | utá | yā́ | sá-janyā || avasyáve | yáḥ | várivaḥ | kr̥ṇóti / brahmáṇe | rā́jā | tám | avanti | devā́ḥ ||4.50.9||
índraḥ | ca | sómam | pibatam | br̥haspate / asmín | yajñé | mandasānā́ | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || ā́ | vām | viśantu | índavaḥ | su-ābhúvaḥ / asmé íti | rayím | sárva-vīram | ní | yacchatam ||4.50.10||
bŕ̥haspate | indra | várdhatam | naḥ / sácā | sā́ | vām | su-matíḥ | bhūtu | asmé íti || aviṣṭám | dhíyaḥ | jigr̥tám | púram-dhīḥ / jajastám | aryáḥ | vanúṣām | árātīḥ ||4.50.11||
//27//.

-rv_3:8/1- (rv_4,51)
idám | ūm̐ íti | tyát | puru-támam | purástāt / jyótiḥ | támasaḥ | vayúna-vat | asthāt || nūnám | diváḥ | duhitáraḥ | vi-bhātī́ḥ / gātúm | kr̥ṇavan | uṣásaḥ | jánāya ||4.51.1||
ásthuḥ | ūm̐ íti | citrā́ḥ | uṣásaḥ | purástāt / mitā́ḥ-iva | sváravaḥ | adhvaréṣu || ví | ūm̐ íti | vrajásya | támasaḥ | dvā́rā / ucchántīḥ | avran | śúcayaḥ | pāvakā́ḥ ||4.51.2||
ucchántīḥ | adyá | citayanta | bhojā́n / rādhaḥ-déyāya | uṣásaḥ | maghónīḥ || acitré | antáríti | paṇáyaḥ | sasantu / ábudhyamānāḥ | támasaḥ | ví-madhye ||4.51.3||
kuvít | sáḥ | devīḥ | sanáyaḥ | návaḥ | vā / yā́maḥ | babhūyā́t | uṣasaḥ | vaḥ | adyá || yéna | náva-gve | áṅgire | dáśa-gve / saptá-āsye | revatīḥ | revát | ūṣá ||4.51.4||
yūyám | hí | devīḥ | r̥tayúk-bhiḥ | áśvaiḥ / pari-prayāthá | bhúvanāni | sadyáḥ || pra-bodháyantīḥ | uṣasaḥ | sasántam / dvi-pā́t | cátuḥ-pāt | caráthāya | jīvám ||4.51.5||
//1//.

-rv_3:8/2-
kvà | svit | āsām | katamā́ | purāṇī́ / yáyā | vi-dhā́nā | vi-dadhúḥ | r̥bhūṇā́m || śúbham | yát | śubhrā́ḥ | uṣásaḥ | cáranti / ná | ví | jñāyante | sa-dŕ̥śīḥ | ajuryā́ḥ ||4.51.6||
tā́ḥ | gha | tā́ḥ | bhadrā́ḥ | uṣásaḥ | purā́ | āsuḥ / abhiṣṭí-dyumnāḥ | r̥tájāta-satyāḥ || yā́su | ījānáḥ | śaśamānáḥ | ukthaíḥ / stuván | śáṁsan | dráviṇam | sadyáḥ | ā́pa ||4.51.7||
tā́ḥ | ā́ | caranti | samanā́ | purástāt / samānátaḥ | samanā́ | paprathānā́ḥ || r̥tásya | devī́ḥ | sádasaḥ | budhānā́ḥ / gávām | ná | sárgāḥ | uṣásaḥ | jarante ||4.51.8||
tā́ḥ | ít | nú | evá | samanā́ | samānī́ḥ / ámīta-varṇāḥ | uṣásaḥ | caranti || gū́hantīḥ | ábhvam | ásitam | rúśat-bhiḥ / śukrā́ḥ | tanū́bhiḥ | śúcayaḥ | rucānā́ḥ ||4.51.9||
rayím | divaḥ | duhitaraḥ | vi-bhātī́ḥ / prajā́-vantam | yacchata | asmā́su | devīḥ || syonā́t | ā́ | vaḥ | prati-búdhyamānāḥ / su-vī́ryasya | pátayaḥ | syāma ||4.51.10||
tát | vaḥ | divaḥ | duhitaraḥ | vi-bhātī́ḥ / úpa | bruve | uṣasaḥ | yajñá-ketuḥ || vayám | syāma | yaśásaḥ | jáneṣu / tát | dyaúḥ | ca | dhattā́m | pr̥thivī́ | ca | devī́ ||4.51.11||
//2//.

-rv_3:8/3- (rv_4,52)
práti | syā́ | sūnárī | jánī / vi-ucchántī | pári | svásuḥ || diváḥ | adarśi | duhitā́ ||4.52.1||
áśvā-iva | citrā́ | áruṣī / mātā́ | gávām | r̥tá-varī || sákhā | abhūt | aśvínoḥ | uṣā́ḥ ||4.52.2||
utá | sákhā | asi | aśvínoḥ / utá | mātā́ | gávām | asi || utá | uṣaḥ | vásvaḥ | īśiṣe ||4.52.3||
yavayát-dveṣasam | tvā / cikitvít | sūnr̥tā-vari || práti | stómaiḥ | abhutsmahi ||4.52.4||
práti | bhadrā́ḥ | adr̥kṣata / gávām | sárgāḥ | ná | raśmáyaḥ || ā́ | uṣā́ḥ | aprāḥ | urú | jráyaḥ ||4.52.5||
ā-paprúṣī | vibhā-vari / ví | āvaḥ | jyótiṣā | támaḥ || úṣaḥ | ánu | svadhā́m | ava ||4.52.6||
ā́ | dyā́m | tanoṣi | raśmí-bhiḥ / ā́ | antárikṣam | urú | priyám || úṣaḥ | śukréṇa | śocíṣā ||4.52.7||
//3//.

-rv_3:8/4- (rv_4,53)
tát | devásya | savitúḥ | vā́ryam | mahát / vr̥ṇīmáhe | ásurasya | prá-cetasaḥ || chardíḥ | yéna | dāśúṣe | yácchati | tmánā / tát | naḥ | mahā́n | út | ayān | deváḥ | aktú-bhiḥ ||4.53.1||
diváḥ | dhartā́ | bhúvanasya | prajā́-patiḥ / piśáṅgam | drāpím | práti | muñcate | kavíḥ || vi-cakṣaṇáḥ | pratháyan | ā-pr̥ṇán | urú / ájījanat | savitā́ | sumnám | ukthyàm ||4.53.2||
ā́ | aprāḥ | rájāṁsi | divyā́ni | pā́rthivā / ślókam | deváḥ | kr̥ṇute | svā́ya | dhármaṇe || prá | bāhū́ íti | asrāk | savitā́ | sávīmani / ni-veśáyan | pra-suván | aktú-bhiḥ | jágat ||4.53.3||
ádābhyaḥ | bhúvanāni | pra-cā́kaśat / vratā́ni | deváḥ | savitā́ | abhí | rakṣate || prá | asrāk | bāhū́ íti | bhúvanasya | pra-jā́bhyaḥ / dhr̥tá-vrataḥ | maháḥ | ájmasya | rājati ||4.53.4||
tríḥ | antárikṣam | savitā́ | mahi-tvanā́ / trī́ | rájāṁsi | pari-bhū́ḥ | trī́ṇi | rocanā́ || tisráḥ | dívaḥ | pr̥thivī́ḥ | tisráḥ | invati / tri-bhíḥ | vrataíḥ | abhí | naḥ | rakṣati | tmánā ||4.53.5||
br̥hát-sumnaḥ | pra-savitā́ | ni-véśanaḥ / jágataḥ | sthātúḥ | ubháyasya | yáḥ | vaśī́ || sáḥ | naḥ | deváḥ | savitā́ | śárma | yacchatu / asmé íti | kṣáyāya | tri-várūtham | áṁhasaḥ ||4.53.6||
ā́ | agan | deváḥ | r̥tú-bhiḥ | várdhatu | kṣáyam / dádhātu | naḥ | savitā́ | su-prajā́m | íṣam || sáḥ | naḥ | kṣapā́bhiḥ | áha-bhiḥ | ca | jinvatu / prajā́-vantam | rayím | asmé íti | sám | invatu ||4.53.7||
//4//.

-rv_3:8/5- (rv_4,54)
ábhūt | deváḥ | savitā́ | vándyaḥ | nú | naḥ / idā́nīm | áhnaḥ | upa-vā́cyaḥ | nŕ̥-bhiḥ || ví | yáḥ | rátnā | bhájati | mānavébhyaḥ / śréṣṭham | naḥ | átra | dráviṇam | yáthā | dádhat ||4.54.1||
devébhyaḥ | hí | prathamám | yajñíyebhyaḥ / amr̥ta-tvám | suvási | bhāgám | ut-tamám || ā́t | ít | dāmā́nam | savitaḥ | ví | ūrṇuṣe / anūcīnā́ | jīvitā́ | mā́nuṣebhyaḥ ||4.54.2||
ácittī | yát | cakr̥má | daívye | jáne / dīnaíḥ | dákṣaḥ | prá-bhūtī | puruṣatvátā || devéṣu | ca | savitaḥ | mā́nuṣeṣu | ca / tvám | naḥ | átra | suvatāt | ánāgasaḥ ||4.54.3||
ná | pra-míye | savitúḥ | daívyasya | tát / yáthā | víśvam | bhúvanam | dhārayiṣyáti || yát | pr̥thivyā́ḥ | váriman | ā́ | su-aṅguríḥ / várṣman | diváḥ | suváti | satyám | asya | tát ||4.54.4||
índra-jyeṣṭhān | br̥hát-bhyaḥ | párvatebhyaḥ / kṣáyān | ebhyaḥ | suvasi | pastyà-vataḥ || yáthā-yathā | patáyantaḥ | vi-yemiré / evá | evá | tasthuḥ | savitaríti | savā́ya | te ||4.54.5||
yé | te | tríḥ | áhan | savitaríti | savā́saḥ / divé-dive | saúbhagam | ā-suvánti || índraḥ | dyā́vāpr̥thivī́ íti | síndhuḥ | at-bhíḥ / ādityaíḥ | naḥ | áditiḥ | śárma | yaṁsat ||4.54.6||
//5//.

-rv_3:8/6- (rv_4,55)
káḥ | vaḥ | trātā́ | vasavaḥ | káḥ | varūtā́ / dyā́vābhūmī íti | adite | trā́sīthām | naḥ || sáhīyasaḥ | varuṇa | mitra | mártāt / káḥ | vaḥ | adhvaré | várivaḥ | dhāti | devāḥ ||4.55.1||
prá | yé | dhā́māni | pūrvyā́ṇi | árcān / ví | yát | ucchā́n | vi-yotā́raḥ | ámūrāḥ || vi-dhātā́raḥ | ví | té | dadhuḥ | ájasrāḥ / r̥tá-dhītayaḥ | rurucanta | dasmā́ḥ ||4.55.2||
prá | pastyā̀m | áditim | síndhum | arkaíḥ / svastím | īḷe | sakhyā́ya | devī́m || ubhé íti | yáthā | naḥ | áhanī íti | ni-pā́taḥ / uṣásānáktā | karatām | ádabdhe íti ||4.55.3||
ví | aryamā́ | váruṇaḥ | ceti | pánthām / iṣáḥ | pátiḥ | suvitám | gātúm | agníḥ || índrāviṣṇū íti | nr̥-vát | ūm̐ íti | sú | stávānā / śárma | naḥ | yantam | áma-vat | várūtham ||4.55.4||
ā́ | párvatasya | marútām | ávāṁsi / devásya | trātúḥ | avri | bhágasya || pā́t | pátiḥ | jányāt | áṁhasaḥ | naḥ / mitráḥ | mitríyāt | utá | naḥ | uruṣyet ||4.55.5||
//6//.

-rv_3:8/7-
nú | rodasī íti | áhinā | budhnyèna / stuvītá | devī íti | ápyebhiḥ | iṣṭaíḥ || samudrám | ná | sam-cáraṇe | saniṣyávaḥ / gharmá-svarasaḥ | nadyàḥ | ápa | vran ||4.55.6||
devaíḥ | naḥ | devī́ | áditiḥ | ní | pātu / deváḥ | trātā́ | trāyatām | ápra-yucchan || nahí | mitrásya | váruṇasya | dhāsím / árhāmasi | pra-míyam | sā́nu | agnéḥ ||4.55.7||
agníḥ | īśe | vasavyàsya / agníḥ | maháḥ | saúbhagasya || tā́ni | asmábhyam | rāsate ||4.55.8||
úṣaḥ | maghoni | ā́ | vaha / sū́nr̥te | vā́ryā | purú || asmábhyam | vājinī-vati ||4.55.9||
tát | sú | naḥ | savitā́ | bhágaḥ / váruṇaḥ | mitráḥ | aryamā́ || índraḥ | naḥ | rā́dhasā | ā́ | gamat ||4.55.10||
//7//.

-rv_3:8/8- (rv_4,56)
mahī́ íti | dyā́vāpr̥thivī́ íti | ihá | jyéṣṭhe íti / rucā́ | bhavatām | śucáyat-bhiḥ | arkaíḥ || yát | sīm | váriṣṭhe íti | br̥hatī́ íti | vi-minván / ruvát | ha | ukṣā́ | paprathānébhiḥ | évaiḥ ||4.56.1||
devī́ íti | devébhiḥ | yajaté íti | yájatraiḥ / áminatī íti | tasthatuḥ | ukṣámāṇe íti || r̥távarī ítyr̥tá-varī | adrúhā | deváputre íti devá-putre / yajñásya | netrī́ íti | śucáyat-bhiḥ | arkaíḥ ||4.56.2||
sáḥ | ít | su-ápāḥ | bhúvaneṣu | āsa / yáḥ | imé íti | dyā́vāpr̥thivī́ íti | jajā́na || urvī́ íti | gabhīré íti | rájasī íti | suméke íti su-méke / avaṁśé | dhī́raḥ | śácyā | sám | airat ||4.56.3||
nú | rodasī íti | br̥hát-bhiḥ | naḥ | várūthaiḥ / pátnīvat-bhiḥ | iṣáyantī íti | sa-jóṣāḥ || urūcī́ íti | víśve íti | yājaté íti | ní | pātam / dhiyā́ | syāma | rathyàḥ | sadā-sā́ḥ ||4.56.4||
prá | vām | máhi | dyávī íti | abhí / úpa-stutim | bharāmahe || śúcī íti | úpa | prá-śastaye ||4.56.5||
punāné íti | tanvā̀ | mitháḥ / svéna | dákṣeṇa | rājathaḥ || ūhyā́the íti | sanā́t | r̥tám ||4.56.6||
mahī́ íti | mitrásya | sādhathaḥ / tárantī íti | pípratī íti | r̥tám || pári | yajñám | ní | sedathuḥ ||4.56.7||
//8//.

-rv_3:8/9- (rv_4,57)
kṣétrasya | pátinā | vayám / hiténa-iva | jayāmasi || gā́m | áśvam | poṣayitnú | ā́ / sáḥ | naḥ | mr̥ḷāti | īdŕ̥śe ||4.57.1||
kṣétrasya | pate | mádhu-mantam | ūrmím / dhenúḥ-iva | páyaḥ | asmā́su | dhukṣva || madhu-ścútam | ghr̥tám-iva | sú-pūtam / r̥tásya | naḥ | pátayaḥ | mr̥ḷayantu ||4.57.2||
mádhu-matīḥ | óṣadhīḥ | dyā́vaḥ | ā́paḥ / mádhu-mat | naḥ | bhavatu | antárikṣam || kṣétrasya | pátiḥ | mádhu-mān | naḥ | astu / áriṣyantaḥ | ánu | enam | carema ||4.57.3||
śunám | vāhā́ḥ | śunám | náraḥ / śunám | kr̥ṣatu | lā́ṅgalam || śunám | varatrā́ḥ | badhyantām / śunám | áṣṭrām | út | iṅgaya ||4.57.4||
śúnāsīrau | imā́m | vā́cam | juṣethām / yát | diví | cakráthuḥ | páyaḥ || téna | imā́m | úpa | siñcatam ||4.57.5||
arvā́cī | su-bhage | bhava / sī́te | vándāmahe | tvā || yáthā | naḥ | su-bhágā | ásasi / yáthā | naḥ | su-phálā | ásasi ||4.57.6||
índraḥ | sī́tām | ní | gr̥hṇātu / tā́m | pūṣā́ | ánu | yacchatu || sā́ | naḥ | páyasvatī | duhām / úttarām-uttarām | sámām ||4.57.7||
śunám | naḥ | phā́lāḥ | ví | kr̥ṣantu | bhū́mim / śunám | kīnā́śāḥ | abhí | yantu | vāhaíḥ || śunám | parjányaḥ | mádhunā | páyaḥ-bhiḥ / śúnāsīrā | śunám | asmā́su | dhattam ||4.57.8||
//9//.

-rv_3:8/10- (rv_4,58)
samudrā́t | ūrmíḥ | mádhu-mān | út | ārat / úpa | aṁśúnā | sám | amr̥ta-tvám | ānaṭ || ghr̥tásya | nā́ma | gúhyam | yát | ásti / jihvā́ | devā́nām | amŕ̥tasya | nā́bhiḥ ||4.58.1||
vayám | nā́ma | prá | bravāma | ghr̥tásya / asmín | yajñé | dhārayāma | námaḥ-bhiḥ || úpa | brahmā́ | śr̥ṇavat | śasyámānam / cátuḥ-śr̥ṅgaḥ | avamīt | gauráḥ | etát ||4.58.2||
catvā́ri | śŕ̥ṅgā | tráyaḥ | asya | pā́dāḥ / dvé íti | śīrṣé íti | saptá | hástāsaḥ | asya || trídhā | baddháḥ | vr̥ṣabháḥ | roravīti / maháḥ | deváḥ | mártyān | ā́ | viveśa ||4.58.3||
trídhā | hitám | paṇí-bhiḥ | guhyámānam / gávi | devā́saḥ | ghr̥tám | ánu | avindan || índraḥ | ékam | sū́ryaḥ | ékam | jajāna / venā́t | ékam | svadháyā | níḥ | tatakṣuḥ ||4.58.4||
etā́ḥ | arṣanti | hŕ̥dyāt | samudrā́t / śatá-vrajāḥ | ripúṇā | ná | ava-cákṣe || ghr̥tásya | dhā́rāḥ | abhí | cākaśīmi / hiraṇyáyaḥ | vetasáḥ | mádhye | āsām ||4.58.5||
//10//.

-rv_3:8/11-
samyák | sravanti | sarítaḥ | ná | dhénāḥ / antáḥ | hr̥dā́ | mánasā | pūyámānāḥ || eté | arṣanti | ūrmáyaḥ | ghr̥tásya / mr̥gā́ḥ-iva | kṣipaṇóḥ | ī́ṣamāṇāḥ ||4.58.6||
síndhoḥ-iva | pra-adhvané | śūghanā́saḥ / vā́ta-pramiyaḥ | patayanti | yahvā́ḥ || ghr̥tásya | dhā́rāḥ | aruṣáḥ | ná | vājī́ / kā́ṣṭhāḥ | bhindán | ūrmí-bhiḥ | pínvamānaḥ ||4.58.7||
abhí | pravanta | sámanā-iva | yóṣāḥ / kalyāṇyàḥ | smáyamānāsaḥ | agním || ghr̥tásya | dhā́rāḥ | sam-ídhaḥ | nasanta / tā́ḥ | juṣāṇáḥ | haryati | jātá-vedāḥ ||4.58.8||
kanyā̀ḥ-iva | vahatúm | étavaí | ūm̐ íti / añjí | añjānā́ḥ | abhí | cākaśīmi || yátra | sómaḥ | sūyáte | yátra | yajñáḥ / ghr̥tásya | dhā́rāḥ | abhí | tát | pavante ||4.58.9||
abhí | arṣata | su-stutím | gávyam | ājím / asmā́su | bhadrā́ | dráviṇāni | dhatta || imám | yajñám | nayata | devátā | naḥ / ghr̥tásya | dhā́rāḥ | mádhu-mat | pavante ||4.58.10||
dhā́man | te | víśvam | bhúvanam | ádhi | śritám / antáríti | samudré | hr̥dí | antáḥ | ā́yuṣi || apā́m | ánīke | sam-ithé | yáḥ | ā́-bhr̥taḥ / tám | aśyāma | mádhu-mantam | te | ūrmím ||4.58.11||
//11//.

Maṇḍala 5

-rv_3:8/12- (rv_5,1)
ábodhi | agníḥ | sam-ídhā | jánānām / práti | dhenúm-iva | ā-yatī́m | uṣásam || yahvā́ḥ-iva | prá | vayā́m | ut-jíhānāḥ / prá | bhānávaḥ | sisrate | nā́kam | áccha ||5.1.1||
ábodhi | hótā | yajáthāya | devā́n / ūrdhváḥ | agníḥ | su-mánāḥ | prātáḥ | asthāt || sám-iddhasya | rúśat | adarśi | pā́jaḥ / mahā́n | deváḥ | támasaḥ | níḥ | amoci ||5.1.2||
yát | īm | gaṇásya | raśanā́m | ájīgaríti / śúciḥ | aṅkte | śúci-bhiḥ | góbhiḥ | agníḥ || ā́t | dákṣiṇā | yujyate | vāja-yántī / uttānā́m | ūrdhváḥ | adhayat | juhū́bhiḥ ||5.1.3||
agním | áccha | deva-yatā́m | mánāṁsi / cákṣūṁṣi-iva | sū́rye | sám | caranti || yát | īm | súvāte íti | uṣásā | vírūpe íti ví-rūpe / śvetáḥ | vājī́ | jāyate | ágre | áhnām ||5.1.4||
jániṣṭa | hí | jényaḥ | ágre | áhnām / hitáḥ | hitéṣu | aruṣáḥ | váneṣu || dáme-dame | saptá | rátnā | dádhānaḥ / agníḥ | hótā | ní | sasāda | yájīyān ||5.1.5||
agníḥ | hótā | ní | asīdat | yájīyān / upá-sthe | mātúḥ | surabhaú | ūm̐ íti | loké || yúvā | kavíḥ | puruniḥ-stháḥ | r̥tá-vā / dhartā́ | kr̥ṣṭīnā́m | utá | mádhye | iddháḥ ||5.1.6||
//12//.

-rv_3:8/13-
prá | nú | tyám | vípram | adhvaréṣu | sādhúm / agním | hótāram | īḷate | námaḥ-bhiḥ || ā́ | yáḥ | tatā́na | ródasī íti | r̥téna / nítyam | mr̥janti | vājínam | ghr̥téna ||5.1.7||
mārjālyàḥ | mr̥jyate | své | dámūnāḥ / kavi-praśastáḥ | átithiḥ | śiváḥ | naḥ || sahásra-śr̥ṅgaḥ | vr̥ṣabháḥ | tát-ojāḥ / víśvān | agne | sáhasā | prá | asi | anyā́n ||5.1.8||
prá | sadyáḥ | agne | áti | eṣi | anyā́n / āvíḥ | yásmai | cā́ru-tamaḥ | babhū́tha || īḷényaḥ | vapuṣyàḥ | vibhā́-vā / priyáḥ | viśā́m | átithiḥ | mā́nuṣīṇām ||5.1.9||
túbhyam | bharanti | kṣitáyaḥ | yaviṣṭha / balím | agne | ántitaḥ | ā́ | utá | dūrā́t || ā́ | bhándiṣṭhasya | su-matím | cikiddhi / br̥hát | te | agne | máhi | śárma | bhadrám ||5.1.10||
ā́ | adyá | rátham | bhānu-maḥ | bhānu-mántam / ágne | tíṣṭha | yajatébhiḥ | sám-antam || vidvā́n | pathīnā́m | urú | antárikṣam / ā́ | ihá | devā́n | haviḥ-ádyāya | vakṣi ||5.1.11||
ávocāma | kaváye | médhyāya / vácaḥ | vandā́ru | vr̥ṣabhā́ya | vŕ̥ṣṇe || gáviṣṭhiraḥ | námasā | stómam | agnaú / diví-iva | rukmám | uru-vyáñcam | aśret ||5.1.12||
//13//.

-rv_3:8/14- (rv_5,2)
kumārám | mātā́ | yuvatíḥ | sám-ubdham / gúhā | bibharti | ná | dadāti | pitré || ánīkam | asya | ná | minát | jánāsaḥ / puráḥ | paśyanti | ní-hitam | arataú ||5.2.1||
kám | etám | tvám | yuvate | kumārám / péṣī | bibharṣi | máhiṣī | jajāna || pūrvī́ḥ | hí | gárbhaḥ | śarádaḥ | vavárdha / ápaśyam | jātám | yát | ásūta | mātā́ ||5.2.2||
híraṇya-dantam | śúci-varṇam | ārā́t / kṣétrāt | apaśyam | ā́yudhā | mímānam || dadānáḥ | asmai | amŕ̥tam | vipŕ̥kvat / kím | mā́m | anindrā́ḥ | kr̥ṇavan | anukthā́ḥ ||5.2.3||
kṣétrāt | apaśyam | sanutáríti | cárantam / su-mát | yūthám | ná | purú | śóbhamānam || ná | tā́ḥ | agr̥bhran | ájaniṣṭa | hí | sáḥ / páliknīḥ | ít | yuvatáyaḥ | bhavanti ||5.2.4||
ké | me | maryakám | ví | yavanta | góbhiḥ / ná | yéṣām | gopā́ḥ | áraṇaḥ | cit | ā́sa || yé | īm | jagr̥bhúḥ | áva | té | sr̥jantú / ā́ | ajāti | paśváḥ | úpa | naḥ | cikitvā́n ||5.2.5||
vasā́m | rā́jānam | vasatím | jánānām / árātayaḥ | ní | dadhuḥ | mártyeṣu || bráhmāṇi | átreḥ | áva | tám | sr̥jantu / ninditā́raḥ | níndyāsaḥ | bhavantu ||5.2.6||
//14//.

-rv_3:8/15-
śúnaḥ-śépam | cit | ní-ditam | sahásrāt / yū́pāt | amuñcaḥ | áśamiṣṭa | hí | sáḥ || evá | asmát | agne | ví | mumugdhi | pā́sān / hótaríti | cikitvaḥ | ihá | tú | ni-sádya ||5.2.7||
hr̥ṇīyámānaḥ | ápa | hí | mát | aíyeḥ / prá | me | devā́nām | vrata-pā́ḥ | uvāca || índraḥ | vidvā́n | ánu | hí | tvā | cacákṣa / téna | ahám | agne | ánu-śiṣṭaḥ | ā́ | agām ||5.2.8||
ví | jyótiṣā | br̥hatā́ | bhāti | agníḥ / āvíḥ | víśvāni | kr̥ṇute | mahi-tvā́ || prá | ádevīḥ | māyā́ḥ | sahate | duḥ-évāḥ / śíśīte | śŕ̥ṅge íti | rákṣase | vi-níkṣe ||5.2.9||
utá | svānā́saḥ | diví | santu | agnéḥ / tigmá-āyudhāḥ | rákṣase | hántavaí | ūm̐ íti || máde | cit | asya | prá | rujanti | bhā́māḥ / ná | varante | pari-bā́dhaḥ | ádevīḥ ||5.2.10||
etám | te | stómam | tuvi-jāta | vípraḥ / rátham | ná | dhī́raḥ | su-ápāḥ | atakṣam || yádi | ít | agne | práti | tvám | deva | háryāḥ / svàḥ-vatīḥ | apáḥ | ena | jayema ||5.2.11||
tuvi-grī́vaḥ | vr̥ṣabháḥ | vavr̥dhānáḥ / aśatrú | aryáḥ | sám | ajāti | védaḥ || íti | imám | agním | amŕ̥tāḥ | avocan / barhíṣmate | mánave | śárma | yaṁsat | havíṣmate | mánave | śárma | yaṁsat ||5.2.12||
//15//.

-rv_3:8/16- (rv_5,3)
tvám | agne | váruṇaḥ | jā́yase | yát / tvám | mitráḥ | bhavasi | yát | sám-iddhaḥ || tvé íti | víśve | sahasaḥ | putra | devā́ḥ / tvám | índraḥ | dāśúṣe | mártyāya ||5.3.1||
tvám | aryamā́ | bhavasi | yát | kanī́nām / nā́ma | svadhā-van | gúhyam | bibharṣi || añjánti | mitrám | sú-dhitam | ná | góbhiḥ / yát | dáṁpatī íti dám-patī | sá-manasā | kr̥ṇóṣi ||5.3.2||
táva | śriyé | marútaḥ | marjayanta / rúdra | yát | te | jánima | cā́ru | citrám || padám | yát | víṣṇoḥ | upa-mám | ni-dhā́yi / téna | pāsi | gúhyam | nā́ma | gónām ||5.3.3||
táva | śriyā́ | su-dŕ̥śaḥ | deva | devā́ḥ / purú | dádhānāḥ | amŕ̥tam | sapanta || hótāram | agním | mánuṣaḥ | ní | seduḥ / daśasyántaḥ | uśíjaḥ | śáṁsam | āyóḥ ||5.3.4||
ná | tvát | hótā | pū́rvaḥ | agne | yájīyān / ná | kā́vyaiḥ | paráḥ | asti | svadhā-vaḥ || viśáḥ | ca | yásyāḥ | átithiḥ | bhávāsi / sáḥ | yajñéna | vanavat | deva | mártān ||5.3.5||
vayám | agne | vanuyāma | tvā́-ūtāḥ / vasu-yávaḥ | havíṣā | búdhyamānāḥ || vayám | sa-maryé | vidátheṣu | áhnām / vayám | rāyā́ | sahasaḥ | putra | mártān ||5.3.6||
//16//.

-rv_3:8/17-
yáḥ | naḥ | ā́gaḥ | abhí | énaḥ | bhárāti / ádhi | ít | aghám | aghá-śaṁse | dadhāta || jahí | cikitvaḥ | abhí-śastim | etā́m / ágne | yáḥ | naḥ | marcáyati | dvayéna ||5.3.7||
tvā́m | asyā́ḥ | vi-úṣi | deva | pū́rve / dūtám | kr̥ṇvānā́ḥ | ayajanta | havyaíḥ || sam-sthé | yát | agne | ī́yase | rayīṇā́m / deváḥ | mártaiḥ | vásu-bhiḥ | idhyámānaḥ ||5.3.8||
áva | spr̥dhi | pitáram | yódhi | vidvā́n / putráḥ | yáḥ | te | sahasaḥ | sūno íti | ūhé || kadā́ | cikitvaḥ | abhí | cakṣase | naḥ / agne | kadā́ | r̥ta-cít | yātayāse ||5.3.9||
bhū́ri | nā́ma | vándamānaḥ | dadhāti / pitā́ | vaso íti | yádi | tát | joṣáyāse || kuvít | devásya | sáhasā | cakānáḥ / sumnám | agníḥ | vanate | vavr̥dhānáḥ ||5.3.10||
tvám | aṅgá | jaritā́ram | yaviṣṭha / víśvāni | agne | duḥ-itā́ | áti | parṣí || stenā́ḥ | adr̥śran | ripávaḥ | jánāsaḥ / ájñāta-ketāḥ | vr̥jinā́ḥ | abhūvan ||5.3.11||
imé | yā́māsaḥ | tvadrík | abhūvan / vásave | vā | tát | ít | ā́gaḥ | avāci || ná | áha | ayám | agníḥ | abhí-śastaye | naḥ / ná | ríṣate | vavr̥dhānáḥ | párā | dāt ||5.3.12||
//17//.

-rv_3:8/18- (rv_5,4)
tvā́m | agne | vásu-patim | vásūnām / abhí | prá | mande | adhvaréṣu | rājan || tváyā | vā́jam | vāja-yántaḥ | jayema / abhí | syāma | pr̥tsutī́ḥ | mártyānām ||5.4.1||
havya-vā́ṭ | agníḥ | ajáraḥ | pitā́ | naḥ / vi-bhúḥ | vibhā́-vā | su-dŕ̥śīkaḥ | asmé íti || su-gārhapatyā́ḥ | sám | íṣaḥ | didīhi / asmadryàk | sám | mimīhi | śrávāṁsi ||5.4.2||
viśā́m | kavím | viśpátim | mā́nuṣīṇām / śúcim | pāvakám | ghr̥tá-pr̥ṣṭham | agním || ní | hótāram | viśva-vídam | dadhidhve / sáḥ | devéṣu | vanate | vā́ryāṇi ||5.4.3||
juṣásva | agne | íḷayā | sa-jóṣāḥ / yátamānaḥ | raśmí-bhiḥ | sū́ryasya || juṣásva | naḥ | sam-ídham | jāta-vedaḥ / ā́ | ca | devā́n | haviḥ-ádyāya | vakṣi ||5.4.4||
júṣṭaḥ | dámūnāḥ | átithiḥ | duroṇé / imám | naḥ | yajñám | úpa | yāhi | vidvā́n || víśvāḥ | agne | abhi-yújaḥ | vi-hátya / śatru-yatā́m | ā́ | bhara | bhójanāni ||5.4.5||
//18//.

-rv_3:8/19-
vedhéna | dásyum | prá | hí | cātáyasva / váyaḥ | kr̥ṇvānáḥ | tanvè | svā́yai || píparṣi | yát | sahasaḥ | putra | devā́n / sáḥ | agne | pāhi | nr̥-tama | vā́je | asmā́n ||5.4.6||
vayám | te | agne | ukthaíḥ | vidhema / vayám | havyaíḥ | pāvaka | bhadra-śoce || asmé íti | rayím | viśvá-vāram | sám | inva / asmé íti | víśvāni | dráviṇāni | dhehi ||5.4.7||
asmā́kam | agne | adhvarám | juṣasva / sáhasaḥ | sūno íti | tri-sadhastha | havyám || vayám | devéṣu | su-kŕ̥taḥ | syāma / śármaṇā | naḥ | tri-várūthena | pāhi ||5.4.8||
víśvāni | naḥ | duḥ-gáhā | jāta-vedaḥ / síndhum | ná | nāvā́ | duḥ-itā́ | áti | parṣi || ágne | atri-vát | námasā | gr̥ṇānáḥ / asmā́kam | bodhi | avitā́ | tanū́nām ||5.4.9||
yáḥ | tvā | hr̥dā́ | kīríṇā | mányamānaḥ / ámartyam | mártyaḥ | jóhavīmi || jā́ta-vedaḥ | yáśaḥ | asmā́su | dhehi / pra-jā́bhiḥ | agne | amr̥ta-tvám | aśyām ||5.4.10||
yásmai | tvám | su-kŕ̥te | jāta-vedaḥ / ūm̐ íti | lokám | agne | kr̥ṇávaḥ | syonám || aśvínam | sáḥ | putríṇam | vīrá-vantam / gó-mantam | rayím | naśate | svastí ||5.4.11||
//19//.

-rv_3:8/20- (rv_5,5)
sú-samiddhāya | śocíṣe / ghr̥tám | tīvrám | juhotana || agnáye | jātá-vedase ||5.5.1||
nárāśáṁsaḥ | susūdati / imám | yajñám | ádābhyaḥ || kavíḥ | hí | mádhu-hastyaḥ ||5.5.2||
īḷitáḥ | agne | ā́ | vaha / índram | citrám | ihá | priyám || su-khaíḥ | ráthebhiḥ | ūtáye ||5.5.3||
ū́rṇa-mradāḥ | ví | prathasva / abhí | arkā́ḥ | anūṣata || bháva | naḥ | śubhra | sātáye ||5.5.4||
dévīḥ | dvāraḥ | ví | śrayadhvam / supra-ayanā́ḥ | naḥ | ūtáye || prá-pra | yajñám | pr̥ṇītana ||5.5.5||
//20//.

-rv_3:8/21-
suprátīke íti su-prátīke | vayaḥ-vŕ̥dhā / yahvī́ íti | r̥tásya | mātárā || doṣā́m | uṣásam | īmahe ||5.5.6||
vā́tasya | pátman | īḷitā́ / daívyā | hótārā | mánuṣaḥ || imám | naḥ | yajñám | ā́ | gatam ||5.5.7||
íḷā | sárasvatī | mahī́ / tisráḥ | devī́ḥ | mayaḥ-bhúvaḥ || barhíḥ | sīdantu | asrídhaḥ ||5.5.8||
śiváḥ | tvaṣṭaḥ | ihá | ā | gahi / vi-bhúḥ | póṣe | utá | tmánā || yajñé-yajñe | naḥ | út | ava ||5.5.9||
yátra | véttha | vanaspate / devā́nām | gúhyā | nā́māni || tátra | havyā́ni | gamaya ||5.5.10||
svā́hā | agnáye | váruṇāya / svā́hā | índrāya | marút-bhyaḥ || svā́hā | devébhyaḥ | havíḥ ||5.5.11||
//21//.

-rv_3:8/22- (rv_5,6)
agním | tám | manye | yáḥ | vásuḥ / ástam | yám | yánti | dhenávaḥ || ástam | árvantaḥ | āśávaḥ / ástam | nítyāsaḥ | vājínaḥ / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.1||
sáḥ | agníḥ | yáḥ | vásuḥ | gr̥ṇé / sám | yám | ā-yánti | dhenávaḥ || sám | árvantaḥ | raghu-drúvaḥ / sám | su-jātā́saḥ | sūráya / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.2||
agníḥ | hí | vājínam | viśé / dádāti | viśvá-carṣaṇiḥ || agníḥ | rāyé | su-ābhúvam / sáḥ | prītáḥ | yāti | vā́ryam / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.3||
ā́ | te | agne | idhīmahi / dyu-mántam | deva | ajáram || yát | ha | syā́ | te | pánīyasī / sam-ít | dīdáyati | dyávi / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.4||
ā́ | te | agne | r̥cā́ | havíḥ / śúkrasya | śociṣaḥ | pate || sú-candra | dásma | víśpate / hávya-vāṭ | túbhyam | hūyate / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.5||
//22//.

-rv_3:8/23-
pró íti | tyé | agnáyaḥ | agníṣu / víśvam | puṣyanti | vā́ryam || té | hinvire | té | invire / té | iṣaṇyanti | ānuṣák / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.6||
táva | tyé | agne | arcáyaḥ / máhi | vrādhanta | vājínaḥ || yé | pátva-bhiḥ | śaphā́nām / vrajā́ | bhuránta | gónām / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.7||
návāḥ | naḥ | agne | ā́ | bhara / stotŕ̥-bhyaḥ | su-kṣitī́ḥ | íṣaḥ || té | syāma | yé | ānr̥cúḥ / tvā́-dūtāsaḥ | dáme-dame / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.8||
ubhé íti | su-candra | sarpíṣaḥ / dárvī íti | śrīṇīṣe | āsáni || utó íti | naḥ | út | pupūryāḥ / ukthéṣu | śavasaḥ | pate / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.9||
evá | agním | ajuryamuḥ / gīḥ-bhíḥ | yajñébhiḥ | ānuṣák || dádhat | asmé íti | su-vī́ryam / utá | tyát | āśu-áśvyam / íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||5.6.10||
//23//.

-rv_3:8/24- (rv_5,7)
sákhāyaḥ | sám | vaḥ | samyáñcam / íṣam | stómam | ca | agnáye || várṣiṣṭhāya | kṣitīnā́m / ūrjáḥ | náptre | sáhasvate ||5.7.1||
kútra | cit | yásya | sám-r̥tau / raṇvā́ḥ | náraḥ | nr̥-sádane || árhantaḥ | cit | yám | indhaté / sam-janáyanti | jantávaḥ ||5.7.2||
sám | yát | iṣáḥ | vánāmahe / sám | havyā́ | mā́nuṣāṇām || utá | dyumnásya | śávasā / r̥tásya | raśmím | ā́ | dade ||5.7.3||
sáḥ | sma | kr̥ṇoti | ketúm | ā́ / náktam | cit | dūré | ā́ | saté || pāvakáḥ | yát | vánaspátīn / prá | sma | minā́ti | ajáraḥ ||5.7.4||
áva | sma | yásya | véṣaṇe / svédam | pathíṣu | júhvati || abhí | īm | áha | svá-jenyam / bhū́ma | pr̥ṣṭhā́-iva | ruruhuḥ ||5.7.5||
//24//.

-rv_3:8/25-
yám | mártyaḥ | puru-spŕ̥ham / vidát | víśvasya | dhā́yase || prá | svā́danam | pitūnā́m / ásta-tātim | cit | āyáve ||5.7.6||
sáḥ | hí | sma | dhánva | ā́-kṣitam / dā́tā | ná | dā́ti | ā́ | paśúḥ || híri-śmaśruḥ | śúci-dan / r̥bhúḥ | ánibhr̥ṣṭa-taviṣiḥ ||5.7.7||
śúciḥ | sma | yásmai | atri-vát / prá | svádhitiḥ-iva | rī́yate || su-sū́ḥ | asūta | mātā́ / krāṇā́ | yát | ānaśé | bhágam ||5.7.8||
ā́ | yáḥ | te | sarpiḥ-āsute / ágne | śám | ásti | dhā́yase || ā́ | eṣu | dyumnám | utá | śrávaḥ / ā́ | cittám | mártyeṣu | dhāḥ ||5.7.9||
íti | cit | manyúm | adhríjaḥ / tvā́-dātam | ā́ | paśúm | dade || ā́t | agne | ápr̥ṇataḥ / átriḥ | sasahyāt | dásyūn / iṣáḥ | sasahyāt | nr̥̄́n ||5.7.10||
//25//.

-rv_3:8/26- (rv_5,8)
tvā́m | agne | r̥ta-yávaḥ | sám | īdhire / pratnám | pratnā́saḥ | ūtáye | sahaḥ-kr̥ta || puru-candrám | yajatám | viśvá-dhāyasam / dámūnasam | gr̥há-patim | váreṇyam ||5.8.1||
tvā́m | agne | átithim | pūrvyám | víśaḥ / śocíḥ-keśam | gr̥há-patim | ní | sedire || br̥hát-ketum | puru-rū́pam | dhana-spŕ̥tam / su-śármāṇam | su-ávasam | jarat-víṣam ||5.8.2||
tvā́m | agne | mā́nuṣīḥ | īḷate | víśaḥ / hotrā-vídam | vívicim | ratna-dhā́tamam || gúhā | sántam | su-bhaga | viśvá-darśatam / tuvi-svaṇásam | su-yájam | ghr̥ta-śríyam ||5.8.3||
tvā́m | agne | dharṇasím | viśvádhā | vayám / gīḥ-bhíḥ | gr̥ṇántaḥ | námasā | úpa | sedima || sáḥ | naḥ | juṣasva | sam-idhānáḥ | aṅgiraḥ / deváḥ | mártasya | yaśásā | sudītí-bhiḥ ||5.8.4||
tvám | agne | puru-rū́paḥ | viśé-viśe / váyaḥ | dadhāsi | pratná-thā | puru-stuta || purū́ṇi | ánnā | sáhasā | ví | rājasi / tvíṣiḥ | sā́ | te | titviṣāṇásya | ná | ā-dhŕ̥ṣe ||5.8.5||
tvā́m | agne | sam-idhānám | yaviṣṭhya / devā́ḥ | dūtám | cakrire | havya-vā́hanam || uru-jráyasam | ghr̥tá-yonim | ā́-hutam / tveṣám | cákṣuḥ | dadhire | codayát-mati ||5.8.6||
tvā́m | agne | pra-dívaḥ | ā́-hutam | ghr̥taíḥ / sumna-yávaḥ | su-samídhā | sám | īdhire || sáḥ | vavr̥dhānáḥ | óṣadhībhiḥ | ukṣitáḥ / abhí | jráyāṁsi | pā́rthivā | ví | tiṣṭhase ||5.8.7||
//26//.

Aṣṭaka 4

-rv_4:1/1- (rv_5,9)
tvā́m | agne | havíṣmantaḥ / devám | mártāsaḥ | īḷate || mánye | tvā | jātá-vedasam / sáḥ | havyā́ | vakṣi | ānuṣák ||5.9.1||
agníḥ | hótā | dā́svataḥ / kṣáyasya | vr̥ktá-barhiṣaḥ || sám | yajñā́saḥ | cáranti | yám / sám | vā́jāsaḥ | śravasyávaḥ ||5.9.2||
utá | sma | yám | śíśum | yathā / návam | jániṣṭa | aráṇī íti || dhartā́ram | mā́nuṣīṇām / viśā́m | agním | su-adhvarám ||5.9.3||
utá | sma | duḥ-gr̥bhīyase / putráḥ | ná | hvāryā́ṇām || purú | yáḥ | dágdhā | ási | vánā / ágne | paśúḥ | ná | yávase ||5.9.4||
ádha | sma | yásya | arcáyaḥ / samyák | sam-yánti | dhūmínaḥ || yát | īm | áha | tritáḥ | diví / úpa | dhmā́tā-iva | dhámati / śíśīte | dhmātári | yathā ||5.9.5||
táva | ahám | agne | ūtí-bhiḥ / mitrásya | ca | práśasti-bhiḥ || dveṣaḥ-yútaḥ | ná | duḥ-itā́ / turyā́ma | mártyānām ||5.9.6||
tám | naḥ | agne | abhí | náraḥ / rayím | sahasvaḥ | ā́ | bhara || sáḥ | kṣepayat | sáḥ | poṣayat / bhúvat | vā́jasya | sātáye / utá | edhi | pr̥t-sú | naḥ | vr̥dhé ||5.9.7||
//1//.

-rv_4:1/2- (rv_5,10)
ágne | ójiṣṭham | ā́ | bhara / dyumnám | asmábhyam | adhrigo ítyadhri-go || prá | naḥ | rāyā́ | párīṇasā / rátsi | vā́jāya | pánthām ||5.10.1||
tvám | naḥ | agne | adbhuta / krátvā | dákṣasya | maṁhánā || tvé íti | asuryàm | ā́ | aruhat / krāṇā́ | mitráḥ | ná | yajñíyaḥ ||5.10.2||
tvám | naḥ | agne | eṣām / gáyam | puṣṭím | ca | vardhaya || yé | stómebhiḥ | prá | sūráyaḥ / náraḥ | maghā́ni | ānaśúḥ ||5.10.3||
yé | agne | candra | te | gíraḥ / śumbhánti | áśva-rādhasaḥ || śúṣmebhiḥ | śuṣmíṇaḥ | náraḥ / diváḥ | cit | yéṣām | br̥hát / su-kīrtíḥ | bódhati | tmánā ||5.10.4||
táva | tyé | agne | arcáyaḥ / bhrā́jantaḥ | yanti | dhr̥ṣṇu-yā́ || pári-jmānaḥ | ná | vi-dyútaḥ / svānáḥ | ráthaḥ | ná | vāja-yúḥ ||5.10.5||
nú | naḥ | agne | ūtáye / sa-bā́dhasaḥ | ca | rātáye || asmā́kāsaḥ | ca | sūráyaḥ / víśvāḥ | ā́śāḥ | tarīṣáṇi ||5.10.6||
tvám | naḥ | agne | aṅgiraḥ / stutáḥ | stávānaḥ | ā́ | bhara || hótaḥ | vibhva-sáham | rayím / stotŕ̥-bhyaḥ | stávase | ca | naḥ / utá | edhi | pr̥t-sú | naḥ | vr̥dhé ||5.10.7||
//2//.

-rv_4:1/3- (rv_5,11)
jánasya | gopā́ḥ | ajaniṣṭa | jā́gr̥viḥ / agníḥ | su-dákṣaḥ | suvitā́ya | návyase || ghr̥tá-pratīkaḥ | br̥hatā́ | divi-spŕ̥śā / dyu-mát | ví | bhāti | bharatébhyaḥ | śúciḥ ||5.11.1||
yajñásya | ketúm | prathamám | puráḥ-hitam / agním | náraḥ | tri-sadhasthé | sám | īdhire || índreṇa | devaíḥ | sa-rátham | sáḥ | barhíṣi / sī́dat | ní | hótā | yajáthāya | su-krátuḥ ||5.11.2||
ásam-mr̥ṣṭaḥ | jāyase | mātróḥ | śúciḥ / mandráḥ | kavíḥ | út | atiṣṭhaḥ | vivásvataḥ || ghr̥téna | tvā | avardhayan | agne | ā-huta / dhūmáḥ | te | ketúḥ | abhavat | diví | śritáḥ ||5.11.3||
agníḥ | naḥ | yajñám | úpa | vetu | sādhu-yā́ / agním | náraḥ | ví | bharante | gr̥hé-gr̥he || agníḥ | dūtáḥ | abhavat | havya-vā́hanaḥ / agním | vr̥ṇānā́ḥ | vr̥ṇate | kaví-kratum ||5.11.4||
túbhya | idám | agne | mádhumat-tamam | vácaḥ / túbhyam | manīṣā́ | iyám | astu | śám | hr̥dé || tvā́m | gíraḥ | síndhum-iva | avánīḥ | mahī́ḥ / ā́ | pr̥ṇanti | śávasā | vardháyanti | ca ||5.11.5||
tvā́m | agne | áṅgirasaḥ | gúhā | hitám / ánu | avindan | śiśriyāṇám | váne-vane || sáḥ | jāyase | mathyámānaḥ | sáhaḥ | mahát / tvā́m | āhuḥ | sáhasaḥ | putrám | aṅgiraḥ ||5.11.6||
//3//.

-rv_4:1/4- (rv_5,12)
prá | agnáye | br̥haté | yajñíyāya / r̥tásya | vŕ̥ṣṇe | ásurāya | mánma || ghr̥tám | ná | yajñé | āsyè | sú-pūtam / gíram | bhare | vr̥ṣabhā́ya | pratīcī́m ||5.12.1||
r̥tám | cikitvaḥ | r̥tám | ít | cikiddhi / r̥tásya | dhā́rāḥ | ánu | tr̥ndhi | pūrvī́ḥ || ná | ahám | yātúm | sáhasā | ná | dvayéna / r̥tám | sapāmi | aruṣásya | vŕ̥ṣṇaḥ ||5.12.2||
káyā | naḥ | agne | r̥táyan | r̥téna / bhúvaḥ | návedāḥ | ucáthasya | návyaḥ || véda | me | deváḥ | r̥tu-pā́ḥ | r̥tūnā́m / ná | ahám | pátim | sanituḥ | asyá | rāyáḥ ||5.12.3||
ké | te | agne | ripáve | bándhanāsaḥ / ké | pāyávaḥ | saniṣanta | dyu-mántaḥ || ké | dhāsím | agne | ánr̥tasya | pānti / ké | ásataḥ | vácasaḥ | santi | gopā́ḥ ||5.12.4||
sákhāyaḥ | te | víṣuṇāḥ | agne | eté / śivā́saḥ | sántaḥ | áśivāḥ | abhūvan || ádhūrṣata | svayám | eté | vácaḥ-bhiḥ / r̥ju-yaté | vr̥jinā́ni | bruvántaḥ ||5.12.5||
yáḥ | te | agne | námasā | yajñám | ī́ṭṭe / r̥tám | sáḥ | pāti | aruṣásya | vŕ̥ṣṇaḥ || tásya | kṣáyaḥ | pr̥thúḥ | ā́ | sādhúḥ | etu / pra-sársrāṇasya | náhuṣasya | śéṣaḥ ||5.12.6||
//4//.

-rv_4:1/5- (rv_5,13)
árcantaḥ | tvā | havāmahe / árcantaḥ | sám | idhīmahi || ágne | árcantaḥ | ūtáye ||5.13.1||
agnéḥ | stómam | manāmahe / sidhrám | adyá | divi-spŕ̥śaḥ || devásya | draviṇasyávaḥ ||5.13.2||
agníḥ | juṣata | naḥ | gíraḥ / hótā | yáḥ | mā́nuṣeṣu | ā́ || sáḥ | yakṣat | daívyam | jánam ||5.13.3||
tvám | agne | sa-práthāḥ | asi / júṣṭaḥ | hótā | váreṇyaḥ || tváyā | yajñám | ví | tanvate ||5.13.4||
tvā́m | agne | vāja-sā́tamam / víprāḥ | vardhanti | sú-stutam || sáḥ | naḥ | rāsva | su-vī́ryam ||5.13.5||
ágne | nemíḥ | arā́n-iva / devā́n | tvám | pari-bhū́ḥ | asi || ā́ | rā́dhaḥ | citrám | r̥ñjase ||5.13.6||
//5//.

-rv_4:1/6- (rv_5,14)
agním | stómena | bodhaya / sam-idhānáḥ | ámartyam || havyā́ | devéṣu | naḥ | dadhat ||5.14.1||
tám | adhvaréṣu | īḷate / devám | mártāḥ | ámartyam || yájiṣṭham | mā́nuṣe | jáne ||5.14.2||
tám | hí | śáśvantaḥ | ī́ḷate / srucā́ | devám | ghr̥ta-ścútā || agním | havyā́ya | vóḷhave ||5.14.3||
agníḥ | jātáḥ | arocata / ghnán | dásyūn | jyótiṣā | támaḥ || ávindat | gā́ḥ | apáḥ | svà1ríti svàḥ ||5.14.4||
agním | īḷényam | kavím / ghr̥tá-pr̥ṣṭham | saparyata || vétu | me | śr̥ṇávat | hávam ||5.14.5||
agním | ghr̥téna | vavr̥dhuḥ / stómebhiḥ | viśvá-carṣaṇim || su-ādhī́bhiḥ | vacasyú-bhiḥ ||5.14.6||
//6//.

-rv_4:1/7- (rv_5,15)
prá | vedháse | kaváye | védyāya / gíram | bhare | yaśáse | pūrvyā́ya || ghr̥tá-prasattaḥ | ásuraḥ | su-śévaḥ / rāyáḥ | dhartā́ | dharúṇaḥ | vásvaḥ | agníḥ ||5.15.1||
r̥téna | r̥tám | dharúṇam | dhārayanta / yajñásya | śoké | paramé | ví-oman || diváḥ | dhárman | dharúṇe | sedúṣaḥ | nr̥̄́n / jātaíḥ | ájātān | abhí | yé | nanakṣúḥ ||5.15.2||
aṁhaḥ-yúvaḥ | tanvàḥ | tanvate | ví / váyaḥ | mahát | dustáram | pūrvyā́ya || sáḥ | sam-vátaḥ | náva-jātaḥ | tuturyāt / siṁhám | ná | kruddhám | abhítaḥ | pári | sthuḥ ||5.15.3||
mātā́-iva | yát | bhárase | paprathānáḥ / jánam-janam | dhā́yase | cákṣase | ca || váyaḥ-vayaḥ | jarase | yát | dádhānaḥ / pári | tmánā | víṣu-rūpaḥ | jigāsi ||5.15.4||
vā́jaḥ | nú | te | śávasaḥ | pātu | ántam / urúm | dógham | dharúṇam | deva | rāyáḥ || padám | ná | tāyúḥ | gúhā | dádhānaḥ / maháḥ | rāyé | citáyan | átrim | asparítyaspaḥ ||5.15.5||
//7//.

-rv_4:1/8- (rv_5,16)
br̥hát | váyaḥ | hí | bhānáve / árca | devā́ya | agnáye || yám | mitrám | ná | práśasti-bhiḥ / mártāsaḥ | dadhiré | puráḥ ||5.16.1||
sáḥ | hí | dyú-bhiḥ | jánānām / hótā | dákṣasya | bāhvóḥ || ví | havyám | agníḥ | ānuṣák / bhágaḥ | ná | vā́ram | r̥ṇvati ||5.16.2||
asyá | stóme | maghónaḥ / sakhyé | vr̥ddhá-śociṣaḥ || víśvā | yásmin | tuvi-sváṇi / sám | aryé | śúṣmam | ā-dadhúḥ ||5.16.3||
ádha | hí | agne | eṣām / su-vī́ryasya | maṁhánā || tám | ít | yahvám | ná | ródasī íti / pári | śrávaḥ | babhūvatuḥ ||5.16.4||
nú | naḥ | ā́ | ihi | vā́ryam / ágne | gr̥ṇānáḥ | ā́ | bhara || yé | vayám | yé | ca | sūráyaḥ / svastí | dhā́mahe | sácā / utá | edhi | pr̥t-sú | naḥ | vr̥dhé ||5.16.5||
//8//.

-rv_4:1/9- (rv_5,17)
ā́ | yajñaíḥ | deva | mártyaḥ / itthā́ | távyāṁsam | ūtáye || agním | kr̥té | su-adhvaré / pūrúḥ | īḷīta | ávase ||5.17.1||
ásya | hí | sváyaśaḥ-taraḥ / āsā́ | vi-dharman | mányase || tám | nā́kam | citrá-śociṣam / mandrám | paráḥ | manīṣáyā ||5.17.2||
asyá | vaí | asaú | ūm̐ íti | arcíṣā / yáḥ | áyukta | tujā́ | girā́ || diváḥ | ná | yásya | rétasā / br̥hát | śócanti | arcáyaḥ ||5.17.3||
asyá | krátvā | ví-cetasaḥ / dasmásya | vásu | ráthe | ā́ || ádha | víśvāsu | hávyaḥ / agníḥ | vikṣú | prá | śasyate ||5.17.4||
nú | naḥ | ít | hí | vā́ryam / āsā́ | sacanta | sūráyaḥ || ū́rjaḥ | napāt | abhíṣṭaye / pāhí | śagdhí | svastáye / utá | edhi | pr̥t-sú | naḥ | vr̥dhé ||5.17.5||
//9//.

-rv_4:1/10- (rv_5,18)
prātáḥ | agníḥ | puru-priyáḥ / viśáḥ | staveta | átithiḥ || víśvāni | yáḥ | ámartyaḥ / havyā́ | márteṣu | ráṇyati ||5.18.1||
dvitā́ya | mr̥ktá-vāhase / svásya | dákṣasya | maṁhánā || índum | sáḥ | dhatte | ānuṣák / stotā́ | cit | te | amartya ||5.18.2||
tám | vaḥ | dīrghā́yu-śociṣam / girā́ | huve | maghónām || áriṣṭaḥ | yéṣām | ráthaḥ / ví | aśva-dāvan | ī́yate ||5.18.3||
citrā́ | vā | yéṣu | dī́dhitiḥ / āsán | ukthā́ | pā́nti | yé || stīrṇám | barhíḥ | svàḥ-nare / śrávāṁsi | dadhire | pári ||5.18.4||
yé | me | pañcāśátam | dadúḥ / áśvānām | sadhá-stuti || dyu-mát | agne | máhi | śrávaḥ / br̥hát | kr̥dhi | maghónām / nr̥-vát | amr̥ta | nr̥ṇā́m ||5.18.5||
//10//.

-rv_4:1/11- (rv_5,19)
abhí | ava-sthā́ḥ | prá | jāyante / prá | vavréḥ | vavríḥ | ciketa || upá-sthe | mātúḥ | ví | caṣṭe ||5.19.1||
juhuré | ví | citáyantaḥ / áni-miṣam | nr̥mṇám | pānti || ā́ | dr̥ḷhā́m | púram | viviśuḥ ||5.19.2||
ā́ | śvaitreyásya | jantávaḥ / dyu-mát | vardhanta | kr̥ṣṭáyaḥ || niṣká-grīvaḥ | br̥hát-ukthaḥ / enā́ | mádhvā | ná | vāja-yúḥ ||5.19.3||
priyám | dugdhám | ná | kā́myam / ájāmi | jāmyóḥ | sácā || gharmáḥ | ná | vā́ja-jaṭharaḥ / ádabdhaḥ | śáśvataḥ | dábhaḥ ||5.19.4||
krī́ḷan | naḥ | raśme | ā́ | bhuvaḥ / sám | bhásmanā | vāyúnā | vévidānaḥ || tā́ḥ | asya | san | dhr̥ṣájaḥ | ná | tigmā́ḥ / sú-saṁśitāḥ | vakṣyàḥ | vakṣaṇe-sthā́ḥ ||5.19.5||
//11//.

-rv_4:1/12- (rv_5,20)
yám | agne | vāja-sātama / tvám | cit | mányase | rayím || tám | naḥ | gīḥ-bhíḥ | śravā́yyam / deva-trā́ | panaya | yújam ||5.20.1||
yé | agne | ná | īráyanti | te / vr̥ddhā́ḥ | ugrásya | śávasaḥ || ápa | dvéṣaḥ | ápa | hváraḥ / anyá-vratasya | saścire ||5.20.2||
hótāram | tvā | vr̥ṇīmahe / ágne | dákṣasya | sā́dhanam || yajñéṣu | pūrvyám | girā́ / práyasvantaḥ | havāmahe ||5.20.3||
itthā́ | yáthā | te | ūtáye / sáhasā-van | divé-dive || rāyé | r̥tā́ya | sukrato íti su-krato / góbhiḥ | syāma | sadha-mā́daḥ / vīraíḥ | syāma | sadha-mā́daḥ ||5.20.4||
//12//.

-rv_4:1/13- (rv_5,21)
manuṣvát | tvā | ní | dhīmahi / manuṣvát | sám | idhīmahi || ágne | manuṣvát | aṅgiraḥ / devā́n | deva-yaté | yaja ||5.21.1||
tvám | hí | mā́nuṣe | jáne / ágne | sú-prītaḥ | idhyáse || srúcaḥ | tvā | yanti | ānuṣák / sú-jāta | sárpiḥ-āsute ||5.21.2||
tvā́m | víśve | sa-jóṣasaḥ / devā́saḥ | dūtám | akrata || saparyántaḥ | tvā | kave / yajñéṣu | devám | īḷate ||5.21.3||
devám | vaḥ | deva-yajyáyā / agním | īḷīta | mártyaḥ || sám-iddhaḥ | śukra | dīdihi / r̥tásya | yónim | ā́ | asadaḥ / sasásya | yónim | ā́ | asadaḥ ||5.21.4||
//13//.

-rv_4:1/14- (rv_5,22)
prá | viśva-sāman | atri-vát / árca | pāvaká-śociṣe || yáḥ | adhvaréṣu | ī́ḍyaḥ / hótā | mandrá-tamaḥ | viśí ||5.22.1||
ní | agním | jātá-vedasam / dádhāta | devám | r̥tvíjam || prá | yajñáḥ | etu | ānuṣák / adyá | devávyacaḥ-tamaḥ ||5.22.2||
cikitvít-manasam | tvā / devám | mártāsaḥ | ūtáye || váreṇyasya | te | ávasaḥ / iyānā́saḥ | amanmahi ||5.22.3||
ágne | cikiddhí | asyá | naḥ / idám | vácaḥ | sahasya || tám | tvā | su-śipra | dam-pate / stómaiḥ | vardhanti | átrayaḥ / gīḥ-bhíḥ | śumbhanti | átrayaḥ ||5.22.4||
//14//.

-rv_4:1/15- (rv_5,23)
ágne | sáhantam | ā́ | bhara / dyumnásya | pra-sáhā | rayím || víśvāḥ | yáḥ | carṣaṇī́ḥ | abhí / āsā́ | vā́jeṣu | sasáhat ||5.23.1||
tám | agne | pr̥tanā-sáham / rayím | sahasvaḥ | ā́ | bhara || tvám | hí | satyáḥ | ádbhutaḥ / dātā́ | vā́jasya | gó-mataḥ ||5.23.2||
víśve | hí | tvā | sa-jóṣasaḥ / jánāsaḥ | vr̥ktá-barhiṣaḥ || hótāram | sádma-su | priyám / vyánti | vā́ryā | purú ||5.23.3||
sáḥ | hí | sma | viśvá-carṣaṇiḥ / abhí-māti | sáhaḥ | dadhé || ágne | eṣú | kṣáyeṣu | ā́ / revát | naḥ | śukra | dīdihi / dyu-mát | pāvaka | dīdihi ||5.23.4||
//15//.

-rv_4:1/16- (rv_5,24)
ágne | tvám | naḥ | ántamaḥ | utá | trātā́ / śiváḥ | bhava | varūthyàḥ ||5.24.1||
vásuḥ | agníḥ | vásu-śravāḥ | áccha / nakṣi | dyumát-tamam | rayím | dāḥ ||5.24.2||
sáḥ | naḥ | bodhi | śrudhí | hávam / uruṣyá | naḥ | agha-yatáḥ | samasmāt ||5.24.3||
tám | tvā | śociṣṭha | dīdi-vaḥ / sumnā́ya | nūnám | īmahe | sákhi-bhyaḥ ||5.24.4||
//16//.

-rv_4:1/17- (rv_5,25)
áccha | vaḥ | agním | ávase / devám | gāsi | sáḥ | naḥ | vásuḥ || rā́sat | putráḥ | r̥ṣūṇā́m / r̥tá-vā | parṣati | dviṣáḥ ||5.25.1||
sáḥ | hí | satyáḥ | yám | pū́rve | cit / devā́saḥ | cit | yám | īdhiré || hótāram | mandrá-jihvam | ít / sudītí-bhiḥ | vibhā́-vasum ||5.25.2||
sáḥ | naḥ | dhītī́ | váriṣṭhayā / śréṣṭhayā | ca | su-matyā́ || ágne | rāyáḥ | didīhi | naḥ / suvr̥ktí-bhiḥ | vareṇya ||5.25.3||
agníḥ | devéṣu | rājati / agníḥ | márteṣu | ā-viśán || agníḥ | naḥ | havya-vā́hanaḥ / agním | dhībhíḥ | saparyata ||5.25.4||
agníḥ | tuvíśravaḥ-tamam / tuví-brahmāṇam | ut-tamám || atū́rtam | śravayát-patim / putrám | dadāti | dāśúṣe ||5.25.5||
//17//.

-rv_4:1/18-
agníḥ | dadāti | sát-patim / sasā́ha | yáḥ | yudhā́ | nŕ̥-bhiḥ || agníḥ | átyam | raghu-syádam / jétāram | áparā-jitam ||5.25.6||
yát | vā́hiṣṭham | tát | agnáye / br̥hát | arca | vibhāvaso íti vibhā-vaso || máhiṣī-iva | tvát | rayíḥ / tvát | vā́jāḥ | út | īrate ||5.25.7||
táva | dyu-mántaḥ | arcáyaḥ / grā́vā-iva | ucyate | br̥hát || utó íti | te | tanyatúḥ | yathā / svānáḥ | arta | tmánā | diváḥ ||5.25.8||
evá | agním | vasu-yávaḥ / sahasānám | vavandima || sáḥ | naḥ | víśvāḥ | áti | dvíṣaḥ / párṣat | nāvā́-iva | su-krátuḥ ||5.25.9||
//18//.

-rv_4:1/19- (rv_5,26)
ágne | pāvaka | rocíṣā / mandráyā | deva | jihváyā || ā́ | devā́n | vakṣi | yákṣi | ca ||5.26.1||
tám | tvā | ghr̥tasno íti ghr̥ta-sno | īmahe / cítrabhāno íti cítra-bhāno | svaḥ-dŕ̥śam || devā́n | ā́ | vītáye | vaha ||5.26.2||
vītí-hotram | tvā | kave / dyu-mántam | sám | idhīmahi || ágne | br̥hántam | adhvaré ||5.26.3||
ágne | víśve-bhiḥ | ā́ | gahi / devébhiḥ | havyá-dātaye || hótāram | tvā | vr̥ṇīmahe ||5.26.4||
yájamānāya | sunvaté / ā́ | agne | su-vī́ryam | vaha || devaíḥ | ā́ | satsi | barhíṣi ||5.26.5||
//19//.

-rv_4:1/20-
sam-idhānáḥ | sahasra-jit / ágne | dhármāṇi | puṣyasi || devā́nām | dūtáḥ | ukthyàḥ ||5.26.6||
ní | agním | jātá-vedasam / hotra-vā́ham | yáviṣṭhyam || dádhāta | devám | r̥tvíjam ||5.26.7||
prá | yajñáḥ | etu | ānuṣák / adyá | devávyacaḥ-tamaḥ || str̥ṇītá | barhíḥ | ā-sáde ||5.26.8||
ā́ | idám | marútaḥ | aśvínā / mitráḥ | sīdantu | váruṇaḥ || devā́saḥ | sárvayā | viśā́ ||5.26.9||
//20//.

-rv_4:1/21- (rv_5,27)
ánasvantā | sát-patiḥ | mamahe | me / gā́vā | cétiṣṭhaḥ | ásuraḥ | maghónaḥ || traivr̥ṣṇáḥ | agne | daśá-bhiḥ | sahásraiḥ / vaíśvānara | trí-aruṇaḥ | ciketa ||5.27.1||
yáḥ | me | śatā́ | ca | viṁśatím | ca | gónām / hárī íti | ca | yuktā́ | su-dhúrā | dádāti || vaíśvānara | sú-stutaḥ | vavr̥dhānáḥ / ágne | yáccha | trí-aruṇāya | śárma ||5.27.2||
evá | te | agne | su-matím | cakānáḥ / náviṣṭhāya | navamám | trasádasyuḥ || yáḥ | me | gíraḥ | tuvi-jātásya | pūrvī́ḥ / yukténa | abhí | trí-aruṇaḥ | gr̥ṇā́ti ||5.27.3||
yáḥ | me | íti | pra-vócati / áśva-medhāya | sūráye || dádat | r̥cā́ | saním | yaté / dádat | medhā́m | r̥ta-yaté ||5.27.4||
yásya | mā | paruṣā́ḥ | śatám / ut-harṣáyanti | ukṣáṇaḥ || áśva-medhasya | dā́nāḥ / sómāḥ-iva | trí-āśiraḥ ||5.27.5||
índrāgnī íti | śata-dā́vni / áśva-medhe | su-vī́ryam || kṣatrám | dhārayatam | br̥hát / diví | sū́ryam-iva | ajáram ||5.27.6||
//21//.

-rv_4:1/22- (rv_5,28)
sám-iddhaḥ | agníḥ | diví | śocíḥ | aśret / pratyáṅ | uṣásam | urviyā́ | ví | bhāti || éti | prā́cī | viśvá-vārā | námaḥ-bhiḥ / devā́n | ī́ḷānā | havíṣā | ghr̥tā́cī ||5.28.1||
sam-idhyámānaḥ | amŕ̥tasya | rājasi / havíḥ | kr̥ṇvántam | sacase | svastáye || víśvam | sáḥ | dhatte | dráviṇam | yám | ínvasi / ātithyám | agne | ní | ca | dhatte | ít | puráḥ ||5.28.2||
ágne | śárdha | mahaté | saúbhagāya / táva | dyumnā́ni | ut-tamā́ni | santu || sám | jāḥ-patyám | su-yámam | ā́ | kr̥ṇuṣva / śatru-yatā́m | abhí | tiṣṭha | máhāṁsi ||5.28.3||
sám-iddhasya | prá-mahasaḥ / agne | vánde | táva | śríyam || vr̥ṣabháḥ | dyumná-vān | asi / sám | adhvaréṣu | idhyase ||5.28.4||
sám-iddhaḥ | agne | ā-huta / devā́n | yakṣi | su-adhvara || tvám | hí | havya-vā́ṭ | ási ||5.28.5||
ā́ | juhota | duvasyáta / agním | pra-yatí | adhvaré || vr̥ṇīdhvám | havya-vā́hanam ||5.28.6||
//22//.

-rv_4:1/23- (rv_5,29)
trī́ | aryamā́ | mánuṣaḥ | devá-tātā / trī́ | rocanā́ | divyā́ | dhārayanta || árcanti | tvā | marútaḥ | pūtá-dakṣāḥ / tvám | eṣām | ŕ̥ṣiḥ | indra | asi | dhī́raḥ ||5.29.1||
ánu | yát | īm | marútaḥ | mandasānám / ā́rcan | índram | papi-vā́ṁsam | sutásya || ā́ | adatta | vájram | abhí | yát | áhim | hán / apáḥ | yahvī́ḥ | asr̥jat | sártavaí | ūm̐ íti ||5.29.2||
utá | brahmāṇaḥ | marutaḥ | me | asyá / índraḥ | sómasya | sú-sutasya | peyāḥ || tát | hí | havyám | mánuṣe | gā́ḥ | ávindat / áhan | áhim | papi-vā́n | índraḥ | asya ||5.29.3||
ā́t | ródasī íti | vi-tarám | ví | skabhāyat / sam-vivyānáḥ | cit | bhiyáse | mr̥gám | karíti kaḥ || jígartim | índraḥ | apa-járgurāṇaḥ / práti | śvasántam | áva | dānavám | hanníti han ||5.29.4||
ádha | krátvā | magha-van | túbhyam | devā́ḥ / ánu | víśve | adaduḥ | soma-péyam || yát | sū́ryasya | harítaḥ | pátantīḥ / puráḥ | satī́ḥ | úparāḥ | étaśe | káríti káḥ ||5.29.5||
//23//.

-rv_4:1/24-
náva | yát | asya | navatím | ca | bhogā́n / sākám | vájreṇa | maghá-vā | vivr̥ścát || árcanti | índram | marútaḥ | sadhá-sthe / traístubhena | vácasā | bādhata | dyā́m ||5.29.6||
sákhā | sákhye | apacat | tū́yam | agníḥ / asyá | krátvā | mahiṣā́ | trī́ | śatā́ni || trī́ | sākám | índraḥ | mánuṣaḥ | sárāṁsi / sutám | pibat | vr̥tra-hátyāya | sómam ||5.29.7||
trī́ | yát | śatā́ | mahiṣā́ṇām | ághaḥ | mā́ḥ / trī́ | sárāṁsi | maghá-vā | somyā́ | ápāḥ || kārám | ná | víśve | ahvanta | devā́ḥ / bháram | índrāya | yát | áhim | jaghā́na ||5.29.8||
uśánā | yát | sahasyaìḥ | áyātam / gr̥hám | indra | jūjuvānébhiḥ | áśvaiḥ || vanvānáḥ | átra | sa-rátham | yayātha / kútsena | devaíḥ | ávanoḥ | ha | śúṣṇam ||5.29.9||
prá | anyát | cakrám | avr̥haḥ | sū́ryasya / kútsāya | anyát | várivaḥ | yā́tave | akarítyakaḥ || anā́saḥ | dásyūn | amr̥ṇaḥ | vadhéna / ní | duryoṇé | avr̥ṇak | mr̥dhrá-vācaḥ ||5.29.10||
//24//.

-rv_4:1/25-
stómāsaḥ | tvā | gaúri-vīteḥ | avardhan / árandhayaḥ | vaidathinā́ya | píprum || ā́ | tvā́m | r̥jíśvā | sakhyā́ya | cakre / pácan | paktī́ḥ | ápibaḥ | sómam | asya ||5.29.11||
náva-gvāsaḥ | sutá-somāsaḥ | índram / dáśa-gvāsaḥ | abhí | arcanti | arkaíḥ || gávyam | cit | ūrvám | apidhā́na-vantam / tám | cit | náraḥ | śaśamānā́ḥ | ápa | vran ||5.29.12||
kathó íti | nú | te | pári | carāṇi | vidvā́n / vīryā̀ | magha-van | yā́ | cakártha || yā́ | co íti | nú | návyā | kr̥ṇávaḥ | śaviṣṭha / prá | ít | ūm̐ íti | tā́ | te | vidátheṣu | bravāma ||5.29.13||
etā́ | víśvā | cakr̥-vā́n | indra | bhū́ri / ápari-itaḥ | janúṣā | vīryèṇa || yā́ | cit | nú | vajrin | kr̥ṇávaḥ | dadhr̥ṣvā́n / ná | te | vartā́ | táviṣyāḥ | asti | tásyāḥ ||5.29.14||
índra | bráhma | kriyámāṇā | juṣasva / yā́ | te | śaviṣṭha | návyāḥ | ákarma || vástrā-iva | bhadrā́ | sú-kr̥tā | vasu-yúḥ / rátham | ná | dhī́raḥ | su-ápāḥ | atakṣam ||5.29.15||
//25//.

-rv_4:1/26- (rv_5,30)
kvà | syáḥ | vīráḥ | káḥ | apaśyat | índram / sukhá-ratham | ī́yamānam | hári-bhyām || yáḥ | rāyā́ | vajrī́ | sutá-somam | icchán / tát | ókaḥ | gántā | puru-hūtáḥ | ūtī́ ||5.30.1||
áva | acacakṣam | padám | asya | sasváḥ / ugrám | ni-dhātúḥ | ánu | āyam | icchán || ápr̥ccham | anyā́n | utá | té | me | āhuḥ / índram | náraḥ | bubudhānā́ḥ | aśema ||5.30.2||
prá | nú | vayám | suté | yā́ | te | kr̥tā́ni / índra | brávāma | yā́ni | naḥ | jújoṣaḥ || védat | ávidvān | śr̥ṇávat | ca | vidvā́n / váhate | ayám | maghá-vā | sárva-senaḥ ||5.30.3||
sthirám | mánaḥ | cakr̥ṣe | jātáḥ | indra / véṣi | ít | ékaḥ | yudháye | bhū́yasaḥ | cit || áśmānam | cit | śávasā | didyutaḥ | ví / vidáḥ | gávām | ūrvám | usríyāṇām ||5.30.4||
paráḥ | yát | tvám | paramáḥ | ā-jániṣṭhāḥ / parā-váti | śrútyam | nā́ma | bíbhrat || átaḥ | cit | índrāt | abhayanta | devā́ḥ / víśvāḥ | apáḥ | ajayat | dāsá-patnīḥ ||5.30.5||
//26//.

-rv_4:1/27-
túbhya | ít | eté | marútaḥ | su-śévāḥ / árcanti | arkám | sunvánti | ándhaḥ || áhim | ohānám | apáḥ | ā-śáyānam / prá | māyā́bhiḥ | māyínam | sakṣat | índraḥ ||5.30.6||
ví | sú | mŕ̥dhaḥ | janúṣā | dā́nam | ínvan / áhan | gávā | magha-van | sam-cakānáḥ || átra | dāsásya | námuceḥ | śíraḥ | yát / ávartayaḥ | mánave | gātúm | icchán ||5.30.7||
yújam | hí | mā́m | ákr̥thāḥ | ā́t | ít | indra / śíraḥ | dāsásya | námuceḥ | mathāyán || áśmānam | cit | svaryàm | vártamānam / prá | cakríyā-iva | ródasī íti | marút-bhyaḥ ||5.30.8||
stríyaḥ | hí | dāsáḥ | ā́yudhāni | cakré / kím | mā | karan | abalā́ḥ | asya | sénāḥ || antáḥ | hí | ákhyat | ubhé íti | asya | dhéne íti / átha | úpa | prá | ait | yudháye | dásyum | índraḥ ||5.30.9||
sám | átra | gā́vaḥ | abhítaḥ | anavanta / ihá-iha | vatsaíḥ | ví-yutāḥ | yát | ā́san || sám | tā́ḥ | índraḥ | asr̥jat | asya | śākaíḥ / yát | īm | sómāsaḥ | sú-sutāḥ | ámandan ||5.30.10||
//27//.

-rv_4:1/28-
yát | īm | sómāḥ | babhrú-dhūtāḥ | ámandan / ároravīt | vr̥ṣabháḥ | sā́daneṣu || puram-daráḥ | papi-vā́n | índraḥ | asya / púnaḥ | gávām | adadāt | usríyāṇām ||5.30.11||
bhadrám | idám | ruśámāḥ | agne | akran / gávām | catvā́ri | dádataḥ | sahásrā || r̥ṇam-cayásya | prá-yatā | maghā́ni / práti | agrabhīṣma | nŕ̥-tamasya | nr̥ṇā́m ||5.30.12||
su-péśasam | mā | áva | sr̥janti | ástam / gávām | sahásraiḥ | ruśámāsaḥ | agne || tīvrā́ḥ | índram | amamanduḥ | sutā́saḥ / aktóḥ | ví-uṣṭau | pári-takmyāyāḥ ||5.30.13||
aúcchat | sā́ | rā́trī | pári-takmyā | yā́ / r̥ṇam-cayé | rā́jani | ruśámānām || átyaḥ | ná | vājī́ | raghúḥ | ajyámānaḥ / babhrúḥ | catvā́ri | asanat | sahásrā ||5.30.14||
cátuḥ-sahasram | gávyasya | paśváḥ / práti | agrabhīṣma | ruśámeṣu | agne || gharmáḥ | cit | taptáḥ | pra-vŕ̥je | yáḥ | ā́sīt / ayasmáyaḥ | tám | ūm̐ íti | ā́dāma | víprāḥ ||5.30.15||
//28//.

-rv_4:1/29- (rv_5,31)
índraḥ | ráthāya | pra-vátam | kr̥ṇoti / yám | adhi-ásthāt | maghá-vā | vāja-yántam || yūthā́-iva | paśváḥ | ví | unoti | gopā́ḥ / áriṣṭaḥ | yāti | prathamáḥ | sísāsan ||5.31.1||
ā́ | prá | drava | hari-vaḥ | mā́ | ví | venaḥ / píśaṅga-rāte | abhí | naḥ | sacasva || nahí | tvát | indra | vásyaḥ | anyát | ásti / amenā́n | cit | jáni-vataḥ | cakartha ||5.31.2||
út | yát | sáhaḥ | sáhasaḥ | ā́ | ájaniṣṭa / dédiṣṭe | índraḥ | indriyā́ṇi | víśvā || prá | acodayat | su-dúghāḥ | vavré | antáḥ / ví | jyótiṣā | sam-vavr̥tvát | támaḥ | avarítyavaḥ ||5.31.3||
ánavaḥ | te | rátham | áśvāya | takṣan / tváṣṭā | vájram | puru-hūta | dyu-mántam || brahmā́ṇaḥ | índram | maháyantaḥ | arkaíḥ / ávardhayan | áhaye | hántavaí | ūm̐ íti ||5.31.4||
vŕ̥ṣṇe | yát | te | vŕ̥ṣaṇaḥ | arkám | árcān / índra | grā́vāṇaḥ | áditiḥ | sa-jóṣāḥ || anaśvā́saḥ | yé | paváyaḥ | arathā́ḥ / índra-iṣitāḥ | abhí | ávartanta | dásyūn ||5.31.5||
//29//.

-rv_4:1/30-
prá | te | pū́rvāṇi | káraṇāni | vocam / prá | nū́tanā | magha-van | yā́ | cakártha || śákti-vaḥ | yát | vi-bhárāḥ | ródasī íti | ubhé íti / jáyan | apáḥ | mánave | dā́nu-citrāḥ ||5.31.6||
tát | ít | nú | te | káraṇam | dasma | vipra / áhim | yát | ghnán | ójaḥ | átra | ámimīthāḥ || śúṣṇasya | cit | pári | māyā́ḥ | agr̥bhṇāḥ / pra-pitvám | yán | ápa | dásyūn | asedhaḥ ||5.31.7||
tvám | apáḥ | yádave | turváśāyá / áramayaḥ | su-dúghāḥ | pāráḥ | indra || ugrám | ayātam | ávahaḥ | ha | kútsam / sám | ha | yát | vām | uśánā | áranta | devā́ḥ ||5.31.8||
índrākutsā | váhamānā | ráthena / ā́ | vām | átyāḥ | ápi | kárṇe | vahantu || níḥ | sīm | at-bhyáḥ | dhámathaḥ | níḥ | sadhá-sthāt / maghónaḥ | hr̥dáḥ | varathaḥ | támāṁsi ||5.31.9||
vā́tasya | yuktā́n | su-yújaḥ | cit | áśvān / kavíḥ | cit | eṣáḥ | ajagan | avasyúḥ || víśve | te | átra | marútaḥ | sákhāyaḥ / índra | bráhmāṇi | táviṣīm | avardhan ||5.31.10||
//30//.

-rv_4:1/31-
sū́raḥ | cit | rátham | pári-takmyāyām / pū́rvam | karat | úparam | jūju-vā́ṁsam || bhárat | cakrám | étaśaḥ | sám | riṇāti / puráḥ | dádhat | saniṣyati | krátum | naḥ ||5.31.11||
ā́ | ayám | janāḥ | abhi-cákṣe | jagāma / índraḥ | sákhāyam | sutá-somam | icchán || vádan | grā́vā | áva | védim | bhriyāte / yásya | jīrám | adhvaryávaḥ | cáranti ||5.31.12||
yé | cākánanta | cākánanta | nú | té / mártāḥ | amr̥ta | mó íti | té | áṁhaḥ | ā́ | aran || vavandhí | yájyūn | utá | téṣu | dhehi / ójaḥ | jáneṣu | yéṣu | te | syā́ma ||5.31.13||
//31//.

-rv_4:1/32- (rv_5,32)
ádardaḥ | útsam | ásr̥jaḥ | ví | khā́ni / tvám | arṇavā́n | badbadhānā́n | áramṇāḥ || mahā́ntam | indra | párvatam | ví | yát | váríti váḥ / sr̥jáḥ | ví | dhā́rāḥ | áva | dānavám | hanníti han ||5.32.1||
tvám | útsān | r̥tú-bhiḥ | badbadhānā́n / áraṁhaḥ | ū́dhaḥ | párvatasya | vajrin || áhim | cit | ugra | prá-yutam | śáyānam / jaghanvā́n | indra | táviṣīm | adhatthāḥ ||5.32.2||
tyásya | cit | mahatáḥ | níḥ | mr̥gásya / vádhaḥ | jaghāna | táviṣībhiḥ | índraḥ || yáḥ | ékaḥ | ít | apratíḥ | mányamānaḥ / ā́t | asmāt | anyáḥ | ajaniṣṭa | távyān ||5.32.3||
tyám | cit | eṣām | svadháyā | mádantam / miháḥ | nápātam | su-vŕ̥dham | tamaḥ-gā́m || vŕ̥ṣa-prabharmā | dānavásya | bhā́mam / vájreṇa | vajrī́ | ní | jaghāna | śúṣṇam ||5.32.4||
tyám | cit | asya | krátu-bhiḥ | ní-sattam / amarmáṇaḥ | vidát | ít | asya | márma || yát | īm | su-kṣatra | prá-bhr̥tā | mádasya / yúyutsantam | támasi | harmyé | dhā́ḥ ||5.32.5||
tyám | cit | itthā́ | katpayám | śáyānam / asūryé | támasi | vavr̥dhānám || tám | cit | mandānáḥ | vr̥ṣabháḥ | sutásya / uccaíḥ | índraḥ | apa-gū́rya | jaghāna ||5.32.6||
//32//.

-rv_4:1/33-
út | yát | índraḥ | mahaté | dānavā́ya / vádhaḥ | yámiṣṭa | sáhaḥ | áprati-itam || yát | īm | vájrasya | prá-bhr̥tau | dadā́bha / víśvasya | jantóḥ | adhamám | cakāra ||5.32.7||
tyám | cit | árṇam | madhu-pám | śáyānam / asinvám | vavrám | máhi | ā́dat | ugráḥ || apā́dam | atrám | mahatā́ | vadhéna / ní | duryoṇé | avr̥ṇak | mr̥dhrá-vācam ||5.32.8||
káḥ | asya | śúṣmam | táviṣīm | varāte / ékaḥ | dhánā | bharate | áprati-itaḥ || imé íti | cit | asya | jráyasaḥ | nú | devī́ íti / índrasya | ójasaḥ | bhiyásā | jihāte íti ||5.32.9||
ní | asmai | devī́ | svá-dhitiḥ | jihīte / índrāya | gātúḥ | uśatī́-iva | yeme || sám | yát | ójaḥ | yuváte | víśvam | ābhiḥ / ánu | svadhā́-vne | kṣitáyaḥ | namanta ||5.32.10||
ékam | nú | tvā | sát-patim | pā́ñca-janyam / jātám | śr̥ṇomi | yaśásam | jáneṣu || tám | me | jagr̥bhre | ā-śásaḥ | náviṣṭham / doṣā́ | vástoḥ | hávamānāsaḥ | índram ||5.32.11||
evá | hí | tvā́m | r̥tu-thā́ | yātáyantam / maghā́ | víprebhyaḥ | dádatam | śr̥ṇómi || kím | te | brahmā́ṇaḥ | gr̥hate | sákhāyaḥ / yé | tvā-yā́ | ni-dadhúḥ | kā́mam | indra ||5.32.12||
//33//.

-rv_4:2/1- (rv_5,33)
máhi | mahé | taváse | dīdhye | nr̥̄́n / índrāya | itthā́ | taváse | átavyān || yáḥ | asmai | su-matím | vā́ja-sātau / stutáḥ | jáne | sa-maryàḥ | cikéta ||5.33.1||
sáḥ | tvám | naḥ | indra | dhiyasānáḥ | arkaíḥ / hárīṇām | vr̥ṣan | yóktram | aśreḥ || yā́ḥ | itthā́ | magha-van | ánu | jóṣam / vákṣaḥ | abhí | prá | aryáḥ | sakṣi | jánān ||5.33.2||
ná | té | te | indra | abhí | asmát | r̥ṣva / áyuktāsaḥ | abrahmátā | yát | ásan || tíṣṭha | rátham | ádhi | tám | vajra-hasta / ā́ | raśmím | deva | yamase | su-áśvaḥ ||5.33.3||
purú | yát | te | indra | sánti | ukthā́ / gáve | cakártha | urvárāsu | yúdhyan || tatakṣé | sū́ryāya | cit | ókasi | své / vŕ̥ṣā | samát-su | dāsásya | nā́ma | cit ||5.33.4||
vayám | té | te | indra | yé | ca | náraḥ / śárdhaḥ | jajñānā́ḥ | yātā́ḥ | ca | ráthāḥ || ā́ | asmā́n | jagamyāt | ahi-śuṣma | sátvā / bhágaḥ | ná | hávyaḥ | pra-bhr̥théṣu | cā́ruḥ ||5.33.5||
//1//.

-rv_4:2/2-
papr̥kṣéṇyam | indra | tvé íti | hí | ójaḥ / nr̥mṇā́ni | ca | nr̥támānaḥ | ámartaḥ || sáḥ | naḥ | énīm | vasavānaḥ | rayím | dāḥ / prá | aryáḥ | stuṣe | tuvi-maghásya | dā́nam ||5.33.6||
evá | naḥ | indra | ūtí-bhiḥ | ava / pāhí | gr̥ṇatáḥ | śūra | kārū́n || utá | tvácam | dádataḥ | vā́ja-sātau / piprīhí | mádhvaḥ | sú-sutasya | cā́roḥ ||5.33.7||
utá | tyé | mā | pauru-kutsyásya | sūréḥ / trasádasyoḥ | hiraṇínaḥ | rárāṇāḥ || váhantu | mā | dáśa | śyétāsaḥ | asya / gairi-kṣitásya | krátu-bhiḥ | nú | saśce ||5.33.8||
utá | tyé | mā | mārutá-aśvasya | śóṇāḥ / krátvā-maghāsaḥ | vidáthasya | rātaú || sahásrā | me | cyávatānaḥ | dádānaḥ / ānūkám | aryáḥ | vápuṣe | ná | ārcat ||5.33.9||
utá | tyé | mā | dhvanyàsya | júṣṭāḥ / lakṣmaṇyàsya | su-rúcaḥ | yátānāḥ || mahnā́ | rāyáḥ | sam-váraṇasya | ŕ̥ṣeḥ / vrajám | ná | gā́vaḥ | prá-yatāḥ | ápi | gman ||5.33.10||
//2//.

-rv_4:2/3- (rv_5,34)
ájāta-śatrum | ajárā | svàḥ-vatī / ánu | svadhā́ | ámitā | dasmám | īyate || sunótana | pácata | bráhma-vāhase / puru-stutā́ya | pra-tarám | dadhātana ||5.34.1||
ā́ | yáḥ | sómena | jaṭháram | ápiprata / ámandata | maghá-vā | mádhvaḥ | ándhasaḥ || yát | īm | mr̥gā́ya | hántave | mahā́-vadhaḥ / sahásra-bhr̥ṣṭim | uśánā | vadhám | yámat ||5.34.2||
yáḥ | asmai | ghraṁsé | utá | vā | yáḥ | ū́dhani / sómam | sunóti | bhávati | dyu-mā́n | áha || ápa-apa | śakráḥ | tatanúṣṭim | ūhati / tanū́-śubhram | maghá-vā | yáḥ | kava-sakháḥ ||5.34.3||
yásya | ávadhīt | pitáram | yásya | mātáram / yásya | śakráḥ | bhrā́taram | ná | átaḥ | īṣate || véti | ít | ūm̐ íti | asya | prá-yatā | yatam-karáḥ / ná | kílbiṣāt | īṣate | vásvaḥ | ā-karáḥ ||5.34.4||
ná | pañcá-bhiḥ | daśá-bhiḥ | vaṣṭi | ā-rábham / ná | ásunvatā | sacate | púṣyatā | caná || jinā́ti | vā | ít | amuyā́ | hánti | vā | dhúniḥ / ā́ | deva-yúm | bhajati | gó-mati | vrajé ||5.34.5||
//3//.

-rv_4:2/4-
vi-tvákṣaṇaḥ | sám-r̥tau | cakram-āsajáḥ / ásunvataḥ | víṣuṇaḥ | sunvatáḥ | vr̥dháḥ || índraḥ | víśvasya | damitā́ | vi-bhī́ṣaṇaḥ / yathā-vaśám | nayati | dā́sam | ā́ryaḥ ||5.34.6||
sám | īm | paṇéḥ | ajati | bhójanam | muṣé / ví | dāśúṣe | bhajati | sūnáram | vásu || duḥ-gé | caná | dhriyate | víśvaḥ | ā́ | purú / jánaḥ | yáḥ | asya | táviṣīm | ácukrudhat ||5.34.7||
sám | yát | jánau | su-dhánau | viśvá-śardhasau / ávet | índraḥ | maghá-vā | góṣu | śubhríṣu || yújam | hí | anyám | ákr̥ta | pra-vepanī́ / út | īm | gávyam | sr̥jate | sátva-bhiḥ | dhúniḥ ||5.34.8||
sahasra-sā́m | ā́gni-veśim | gr̥ṇīṣe / śátrim | agne | upa-mā́m | ketúm | aryáḥ || tásmai | ā́paḥ | sam-yátaḥ | pīpayanta / tásmin | kṣatrám | áma-vat | tveṣám | astu ||5.34.9||
//4//.

-rv_4:2/5- (rv_5,35)
yáḥ | te | sā́dhiṣṭhaḥ | ávase / índra | krátuḥ | tám | ā́ | bhara || asmábhyam | carṣaṇi-sáham / sásnim | vā́jeṣu | dustáram ||5.35.1||
yát | indra | te | cátasraḥ / yát | śūra | sánti | tisráḥ || yát | vā | páñca | kṣitīnā́m / ávaḥ | tát | sú | naḥ | ā́ | bhara ||5.35.2||
ā́ | te | ávaḥ | váreṇyam / vŕ̥ṣan-tamasya | hūmahe || vŕ̥ṣa-jūtiḥ | hí | jajñiṣé / ā-bhū́bhiḥ | indra | turváṇiḥ ||5.35.3||
vŕ̥ṣā | hí | ási | rā́dhase / jajñiṣé | vŕ̥ṣṇi | te | śávaḥ || svá-kṣatram | te | dhr̥ṣát | mánaḥ / satrā-hám | indra | paúṁsyam ||5.35.4||
tvám | tám | indra | mártyam / amitra-yántam | adri-vaḥ || sarva-rathā́ | śatakrato íti śata-krato / ní | yāhi | śavasaḥ | pate ||5.35.5||
//5//.

-rv_4:2/6-
tvā́m | ít | vr̥trahan-tama / jánāsaḥ | vr̥ktá-barhiṣaḥ || ugrám | pūrvī́ṣu | pūrvyám / hávante | vā́ja-sātaye ||5.35.6||
asmā́kam | indra | dustáram / puraḥ-yā́vānam | ājíṣu || sa-yā́vānam | dháne-dhane / vāja-yántam | ava | rátham ||5.35.7||
asmā́kam | indra | ā́ | ihi | naḥ / rátham | ava | púram-dhyā || vayám | śaviṣṭha | vā́ryam / diví | śrávaḥ | dadhīmahi / diví | stómam | manāmahe ||5.35.8||
//6//.

-rv_4:2/7- (rv_5,36)
sáḥ | ā́ | gamat | índraḥ | yáḥ | vásūnām / cíketat | dā́tum | dā́manaḥ | rayīṇā́m || dhanva-caráḥ | ná | váṁsagaḥ | tr̥ṣāṇáḥ / cakamānáḥ | pibatu | dugdhám | aṁśúm ||5.36.1||
ā́ | te | hánū íti | hari-vaḥ | śūra | śípre íti / rúhat | sómaḥ | ná | párvatasya | pr̥ṣṭhé || ánu | tvā | rājan | árvataḥ | ná | hinván / gīḥ-bhíḥ | madema | puru-hūta | víśve ||5.36.2||
cakrám | ná | vr̥ttám | puru-hūta | vepate / mánaḥ | bhiyā́ | me | ámateḥ | ít | adri-vaḥ || ráthāt | ádhi | tvā | jaritā́ | sadā-vr̥dha / kuvít | nú | stoṣat | magha-van | puru-vásuḥ ||5.36.3||
eṣáḥ | grā́vā-iva | jaritā́ | te | indra / íyarti | vā́cam | br̥hát | āśuṣāṇáḥ || prá | savyéna | magha-van | yáṁsi | rāyáḥ / prá | dakṣiṇít | hari-vaḥ | mā́ | ví | venaḥ ||5.36.4||
vŕ̥ṣā | tvā | vŕ̥ṣaṇam | vardhatu | dyaúḥ / vŕ̥ṣā | vŕ̥ṣa-bhyām | vahase | hári-bhyām || sáḥ | naḥ | vŕ̥ṣā | vŕ̥ṣa-rathaḥ | su-śipra / vŕ̥ṣakrato íti vŕ̥ṣa-krato | vŕ̥ṣā | vájrin | bháre | dhāḥ ||5.36.5||
yáḥ | róhitau | vājínau | vājínī-vān / tri-bhíḥ | śataíḥ | sácamānau | ádiṣṭa || yū́ne | sám | asmai | kṣitáyaḥ | namantām / śrutá-rathāya | marutaḥ | duvaḥ-yā́ ||5.36.6||
//7//.

-rv_4:2/8- (rv_5,37)
sám | bhānúnā | yatate | sū́ryasya / ā-júhvānaḥ | ghr̥tá-pr̥ṣṭhaḥ | su-áñcāḥ || tásmai | ámr̥dhrāḥ | uṣásaḥ | ví | ucchān / yáḥ | índrāya | sunávāma | íti | ā́ha ||5.37.1||
sámiddha-agniḥ | vanavat | stīrṇá-barhiḥ / yuktá-grāvā | sutá-somaḥ | jarāte || grā́vāṇaḥ | yásya | iṣirám | vádanti / áyat | adhvaryúḥ | havíṣā | áva | síndhum ||5.37.2||
vadhū́ḥ | iyám | pátim | icchántī | eti / yáḥ | īm | váhāte | máhiṣīm | iṣirā́m || ā́ | asya | śravasyāt | ráthaḥ | ā́ | ca | ghoṣāt / purú | sahásrā | pári | vartayāte ||5.37.3||
ná | sáḥ | rā́jā | vyathate | yásmin | índraḥ / tīvrám | sómam | píbati | gó-sakhāyam || ā́ | satvanaíḥ | ájati | hánti | vr̥trám / kṣéti | kṣitī́ḥ | su-bhágaḥ | nā́ma | púṣyan ||5.37.4||
púṣyāt | kṣéme | abhí | yóge | bhavāti / ubhé íti | vŕ̥tau | saṁyatī́ íti sam-yatī́ | sám | jayāti || priyáḥ | sū́rye | priyáḥ | agnā́ | bhavāti / yáḥ | índrāya | sutá-somaḥ | dádāśat ||5.37.5||
//8//.

-rv_4:2/9- (rv_5,38)
uróḥ | te | indra | rā́dhasaḥ / vi-bhvī́ | rātíḥ | śatakrato íti śata-krato || ádha | naḥ | viśva-carṣaṇe / dyumnā́ | su-kṣatra | maṁhaya ||5.38.1||
yát | īm | indra | śravā́yyam / íṣam | śaviṣṭha | dadhiṣé || paprathé | dīrghaśrút-tamam / híraṇya-varṇa | dustáram ||5.38.2||
śúṣmāsaḥ | yé | te | adri-vaḥ / mehánā | keta-sā́paḥ || ubhā́ | devaú | abhíṣṭaye / diváḥ | ca | gmáḥ | ca | rājathaḥ ||5.38.3||
utó íti | naḥ | asyá | kásya | cit / dákṣasya | táva | vr̥tra-han || asmábhyam | nr̥mṇám | ā́ | bhara / asmábhyam | nr̥-manasyase ||5.38.4||
nú | te | ābhíḥ | abhíṣṭi-bhiḥ / táva | śárman | śatakrato íti śata-krato || índra | syā́ma | su-gopā́ḥ / śū́ra | syā́ma | su-gopā́ḥ ||5.38.5||
//9//.

-rv_4:2/10- (rv_5,39)
yát | indra | citra | mehánā / ásti | tvā́-dātam | adri-vaḥ || rā́dhaḥ | tát | naḥ | vidadvaso íti vidat-vaso / ubhayāhastí | ā́ | bhara ||5.39.1||
yát | mányase | váreṇyam / índra | dyukṣám | tát | ā́ | bhara || vidyā́ma | tásya | te | vayám / ákūpārasya | dāváne ||5.39.2||
yát | te | ditsú | pra-rā́dhyam / mánaḥ | ásti | śrutám | br̥hát || téna | dr̥ḷhā́ | cit | adri-vaḥ / ā́ | vā́jam | darṣi | sātáye ||5.39.3||
máṁhiṣṭham | vaḥ | maghónām / rā́jānam | carṣaṇīnā́m || índram | úpa | prá-śastaye / pūrvī́bhiḥ | jujuṣe | gíraḥ ||5.39.4||
ásmai | ít | kā́vyam | vácaḥ / ukthám | índrāya | śáṁsyam || tásmai | ūm̐ íti | bráhma-vāhase / gíraḥ | vardhanti | átrayaḥ / gíraḥ | śumbhanti | átrayaḥ ||5.39.5||
//10//.

-rv_4:2/11- (rv_5,40)
ā́ | yāhi | ádri-bhiḥ | sutám / sómam | soma-pate | piba || vŕ̥ṣan | indra | vŕ̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.1||
vŕ̥ṣā | grā́vā | vŕ̥ṣā | mádaḥ / vŕ̥ṣā | sómaḥ | ayám | sutáḥ || vŕ̥ṣan | indra | vŕ̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.2||
vŕ̥ṣā | tvā | vŕ̥ṣaṇam | huve / vájrin | citrā́bhiḥ | ūtí-bhiḥ || vŕ̥ṣan | indra | vŕ̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.3||
r̥jīṣī́ | vajrī́ | vr̥ṣabháḥ | turāṣā́ṭ / śuṣmī́ | rā́jā | vr̥tra-hā́ | soma-pā́vā || yuktvā́ | hári-bhyām | úpa | yāsat | arvā́ṅ / mā́dhyandine | sávane | matsat | índraḥ ||5.40.4||
yát | tvā | sūrya | svàḥ-bhānuḥ / támasā | ávidhyat | āsuráḥ || ákṣetra-vit | yáthā | mugdháḥ / bhúvanāni | adīdhayuḥ ||5.40.5||
//11//.

-rv_4:2/12-
svàḥ-bhānoḥ | ádha | yát | indra | māyā́ḥ / aváḥ | diváḥ | vártamānāḥ | ava-áhan || gūḷhám | sū́ryam | támasā | ápa-vratena / turī́yeṇa | bráhmaṇā | avindat | átriḥ ||5.40.6||
mā́ | mā́m | imám | táva | sántam | atre / irasyā́ | drugdháḥ | bhiyásā | ní | gārīt || tvám | mitráḥ | asi | satyá-rādhāḥ / taú | mā | ihá | avatam | váruṇaḥ | ca | rā́jā ||5.40.7||
grā́vṇaḥ | brahmā́ | yuyujānáḥ | saparyán / kīríṇā | devā́n | námasā | upa-śíkṣan || átriḥ | sū́ryasya | diví | cákṣuḥ | ā́ | adhāt / svàḥ-bhānoḥ | ápa | māyā́ḥ | aghukṣat ||5.40.8||
yám | vaí | sū́ryam | svàḥ-bhānuḥ / támasā | ávidhyat | āsuráḥ || átrayaḥ | tám | ánu | avindan / nahí | anyé | áśaknuvan ||5.40.9||
//12//.

-rv_4:2/13- (rv_5,41)
káḥ | nú | vām | mitrāvaruṇau | r̥ta-yán / diváḥ | vā | maháḥ | pā́rthivasya | vā | dé || r̥tásya | vā | sádasi | trā́sīthām | naḥ / yajña-yaté | vā | paśu-sáḥ | ná | vā́jān ||5.41.1||
té | naḥ | mitráḥ | váruṇaḥ | aryamā́ | āyúḥ / índraḥ | r̥bhukṣā́ḥ | marútaḥ | juṣanta || námaḥ-bhiḥ | vā | yé | dádhate | su-vr̥ktím / stómam | rudrā́ya | mīḷhúṣe | sa-jóṣāḥ ||5.41.2||
ā́ | vām | yéṣṭhā | aśvinā | huvádhyai / vā́tasya | pátman | ráthyasya | puṣṭaú || utá | vā | diváḥ | ásurāya | mánma / prá | ándhāṁsi-iva | yájyave | bharadhvam ||5.41.3||
prá | sakṣáṇaḥ | divyáḥ | káṇva-hotā / tritáḥ | diváḥ | sa-jóṣāḥ | vā́taḥ | agníḥ || pūṣā́ | bhágaḥ | pra-bhr̥thé | viśvá-bhojāḥ / ājím | ná | jagmuḥ | āśvàśva-tamāḥ ||5.41.4||
prá | vaḥ | rayím | yuktá-aśvam | bharadhvam / rāyáḥ | éṣe | ávase | dadhīta | dhī́ḥ || su-śévaḥ | évaiḥ | auśijásya | hótā / yé | vaḥ | évāḥ | marutaḥ | turā́ṇām ||5.41.5||
//13//.

-rv_4:2/14-
prá | vaḥ | vāyúm | ratha-yújam | kr̥ṇudhvam / prá | devám | vípram | panitā́ram | arkaíḥ || iṣudhyávaḥ | r̥ta-sā́paḥ | púram-dhīḥ / vásvīḥ | naḥ | átra | pátnīḥ | ā́ | dhiyé | dhuríti dhuḥ ||5.41.6||
úpa | vaḥ | éṣe | vándyebhiḥ | śūṣaíḥ / prá | yahvī́ íti | diváḥ | citáyat-bhiḥ | arkaíḥ || uṣásānáktā | vidúṣī ivéti vidúṣī-iva | víśvam / ā́ | ha | vahataḥ | mártyāya | yajñám ||5.41.7||
abhí | vaḥ | arce | poṣyā́-vataḥ | nr̥̄́n / vā́stoḥ | pátim | tváṣṭāram | rárāṇaḥ || dhányā | sa-jóṣāḥ | dhiṣáṇā | námaḥ-bhiḥ / vánaspátīn | óṣadhīḥ | rāyáḥ | éṣe ||5.41.8||
tujé | naḥ | táne | párvatāḥ | santu / svá-etavaḥ | yé | vásavaḥ | ná | vīrā́ḥ || panitáḥ | āptyáḥ | yajatáḥ | sádā | naḥ / várdhāt | naḥ | śáṁsam | náryaḥ | abhíṣṭau ||5.41.9||
vŕ̥ṣṇaḥ | astoṣi | bhūmyásya | gárbham / tritáḥ | nápātam | apā́m | su-vr̥ktí || gr̥ṇīté | agníḥ | etári | ná | śūṣaíḥ / śocíḥ-keśaḥ | ní | riṇāti | vánā ||5.41.10||
//14//.

-rv_4:2/15-
kathā́ | mahé | rudríyāya | bravāma / kát | rāyé | cikitúṣe | bhágāya || ā́paḥ | óṣadhīḥ | utá | naḥ | avantu / dyaúḥ | vánā | giráyaḥ | vr̥kṣá-keśāḥ ||5.41.11||
śr̥ṇótu | naḥ | ūrjā́m | pátiḥ | gíraḥ | sáḥ / nábhaḥ | tárīyān | iṣiráḥ | pári-jmā || śr̥ṇvántu | ā́paḥ | púraḥ | ná | śubhrā́ḥ / pári | srúcaḥ | babr̥hāṇásya | ádreḥ ||5.41.12||
vidá | cit | nú | mahāntaḥ | yé | vaḥ | évāḥ / brávāma | dasmāḥ | vā́ryam | dádhānāḥ || váyaḥ | caná | su-bhvàḥ | ā́ | áva | yanti / kṣubhā́ | mártam | ánu-yatam | vadha-snaíḥ ||5.41.13||
ā́ | daívyāni | pā́rthivāni | jánma / apáḥ | ca | áccha | sú-makhāya | vocam || várdhantām | dyā́vaḥ | gíraḥ | candrá-agrāḥ / udā́ | vardhantām | abhí-sātāḥ | árṇāḥ ||5.41.14||
padé-pade | me | jarimā́ | ní | dhāyi / várūtrī | vā | śakrā́ | yā́ | pāyú-bhiḥ | ca || sísaktu | mātā́ | mahī́ | rasā́ | naḥ / smát | sūrí-bhiḥ | r̥ju-hástā | r̥ju-vániḥ ||5.41.15||
//15//.

-rv_4:2/16-
kathā́ | dāśema | námasā | su-dā́nūn / eva-yā́ | marútaḥ | áccha-uktau / prá-śravasaḥ | marútaḥ | áccha-uktau || mā́ | naḥ | áhiḥ | budhnyàḥ | riṣé | dhāt / asmā́kam | bhūt | upamāti-vániḥ ||5.41.16||
íti | cit | nú | pra-jā́yai | paśu-mátyai / dévāsaḥ | vánate | mártyaḥ | vaḥ / ā́ | devāsaḥ | vanate | mártyaḥ | vaḥ || átra | śivā́m | tanvàḥ | dhāsím | asyā́ḥ / jarā́m | cit | me | níḥ-r̥tiḥ | jagrasīta ||5.41.17||
tā́m | vaḥ | devāḥ | su-matím | ūrjáyantīm / íṣam | aśyāma | vasavaḥ | śásā | góḥ || sā́ | naḥ | su-dā́nuḥ | mr̥ḷáyantī | devī́ / práti | drávantī | suvitā́ya | gamyāḥ ||5.41.18||
abhí | naḥ | íḷā | yūthásya | mātā́ / smát | nadī́bhiḥ | urváśī | vā | gr̥ṇātu || urváśī | vā | br̥hat-divā́ | gr̥ṇānā́ / abhi-ūrṇvānā́ | pra-bhr̥thásya | āyóḥ ||5.41.19||
sísaktu | naḥ | ūrjavyàsya | puṣṭéḥ ||5.41.20||
//16//.

-rv_4:2/17- (rv_5,42)
prá | śám-tamā | váruṇam | dī́dhitī | gī́ḥ / mitrám | bhágam | áditim | nūnám | aśyāḥ || pŕ̥ṣat-yoniḥ | páñca-hotā | śr̥ṇotu / átūrta-panthāḥ | ásuraḥ | mayaḥ-bhúḥ ||5.42.1||
práti | me | stómam | áditiḥ | jagr̥bhyāt / sūnúm | ná | mātā́ | hŕ̥dyam | su-śévam || bráhma | priyám | devá-hitam | yát | ásti / ahám | mitré | váruṇe | yát | mayaḥ-bhúḥ ||5.42.2||
út | īraya | kaví-tamam | kavīnā́m / unátta | enam | abhí | mádhvā | ghr̥téna || sáḥ | naḥ | vásūni | prá-yatā | hitā́ni / candrā́ṇi | deváḥ | savitā́ | suvāti ||5.42.3||
sám | indra | naḥ | mánasā | neṣi | góbhiḥ / sám | sūrí-bhiḥ | hari-vaḥ | sám | svastí || sám | bráhmaṇā | devá-hitam | yát | ásti / sám | devā́nām | su-matyā́ | yajñíyānām ||5.42.4||
deváḥ | bhágaḥ | savitā́ | rāyáḥ | áṁśaḥ / índraḥ | vr̥trásya | sam-jítaḥ | dhánānām || r̥bhukṣā́ḥ | vā́jaḥ | utá | vā | púram-dhiḥ / ávantu | naḥ | amŕ̥tāsaḥ | turā́saḥ ||5.42.5||
//17//.

-rv_4:2/18-
marútvataḥ | áprati-itasya | jiṣṇóḥ / ájūryataḥ | prá | bravāma | kr̥tā́ni || ná | te | pū́rve | magha-van | ná | áparāsaḥ / ná | vīryàm | nū́tanaḥ | káḥ | caná | āpa ||5.42.6||
úpa | stuhi | prathamám | ratna-dhéyam / bŕ̥haspátim | sanitā́ram | dhánānām || yáḥ | śáṁsate | stuvaté | śám-bhaviṣṭhaḥ / puru-vásuḥ | ā-gámat | jóhuvānam ||5.42.7||
táva | ūtí-bhiḥ | sácamānāḥ | áriṣṭāḥ / bŕ̥haspate | maghá-vānaḥ | su-vī́rāḥ || yé | aśva-dā́ḥ | utá | vā | sánti | go-dā́ḥ / yé | vastra-dā́ḥ | su-bhágāḥ | téṣu | rā́yaḥ ||5.42.8||
vi-sarmā́ṇam | kr̥ṇuhi | vittám | eṣām / yé | bhuñjáte | ápr̥ṇantaḥ | naḥ | ukthaíḥ || ápa-vratān | pra-savé | vavr̥dhānā́n / brahma-dvíṣaḥ | sū́ryāt | yavayasva ||5.42.9||
yáḥ | óhate | rakṣásaḥ | devá-vītau / acakrébhiḥ | tám | marutaḥ | ní | yāta || yáḥ | vaḥ | śámīm | śaśamānásya | níndāt / tucchyā́n | kā́mān | karate | sisvidānáḥ ||5.42.10||
//18//.

-rv_4:2/19-
tám | ūm̐ íti | stuhi | yáḥ | su-iṣúḥ | su-dhánvā / yáḥ | víśvasya | kṣáyati | bheṣajásya || yákṣva | mahé | saumanasā́ya | rudrám / námaḥ-bhiḥ | devám | ásuram | duvasya ||5.42.11||
dámūnasaḥ | apásaḥ | yé | su-hástāḥ / vŕ̥ṣṇaḥ | pátnīḥ | nadyàḥ | vibhva-taṣṭā́ḥ || sárasvatī | br̥hat-divā́ | utá | rākā́ / daśasyántīḥ | varivasyantu | śubhrā́ḥ ||5.42.12||
prá | sú | mahé | su-śaraṇā́ya | medhā́m / gíram | bhare | návyasīm | jā́yamānām || yáḥ | āhanā́ḥ | duhitúḥ | vakṣáṇāsu / rūpā́ | minānáḥ | ákr̥ṇot | idám | naḥ ||5.42.13||
prá | su-stutíḥ | stanáyantam | ruvántam / iḷáḥ | pátim | jaritaḥ | nūnám | aśyāḥ || yáḥ | abdi-mā́n | udani-mā́n | íyarti / prá | vi-dyútā | ródasī íti | ukṣámāṇaḥ ||5.42.14||
eṣáḥ | stómaḥ | mā́rutam | śárdhaḥ | áccha / rudrásya | sūnū́n | yuvanyū́n | út | aśyāḥ || kā́maḥ | rāyé | havate | mā | svastí / úpa | stuhi | pŕ̥ṣat-aśvān | ayā́saḥ ||5.42.15||
prá | eṣáḥ | stómaḥ | pr̥thivī́m | antárikṣam / vánaspátīn | óṣadhīḥ | rāyé | aśyāḥ || deváḥ-devaḥ | su-hávaḥ | bhūtu | máhyam / mā́ | naḥ | mātā́ | pr̥thivī́ | duḥ-mataú | dhāt ||5.42.16||
uraú | devāḥ | ani-bādhé | syāma ||5.42.17||
sám | aśvínoḥ | ávasā | nū́tanena / mayaḥ-bhúvā | su-pránītī | gamema || ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n / ā́ | víśvāni | amr̥tā | saúbhagāni ||5.42.18||
//19//.

-rv_4:2/20- (rv_5,43)
ā́ | dhenávaḥ | páyasā | tū́rṇi-arthāḥ / ámardhantīḥ | úpa | naḥ | yantu | mádhvā || maháḥ | rāyé | br̥hatī́ḥ | saptá | vípraḥ / mayaḥ-bhúvaḥ | jaritā́ | johavīti ||5.43.1||
ā́ | su-stutī́ | námasā | vartayádhyai / dyā́vā | vā́jāya | pr̥thivī́ íti | ámr̥dhre íti || pitā́ | mātā́ | mádhu-vacāḥ | su-hástā / bháre-bhare | naḥ | yaśásau | aviṣṭām ||5.43.2||
ádhvaryavaḥ | cakr̥-vā́ṁsaḥ | mádhūni / prá | vāyáve | bharata | cā́ru | śukrám || hótā-iva | naḥ | prathamáḥ | pāhi | asyá / déva | mádhvaḥ | rarimá | te | mádāya ||5.43.3||
dáśa | kṣípaḥ | yuñjate | bāhū́ íti | ádrim / sómasya | yā́ | śamitā́rā | su-hástā || mádhvaḥ | rásam | su-gábhastiḥ | giri-sthā́m / cániścadat | duduhe | śukrám | aṁśúḥ ||5.43.4||
ásāvi | te | jujuṣāṇā́ya | sómaḥ / krátve | dákṣāya | br̥haté | mádāya || hárī íti | ráthe | su-dhúrā | yóge | arvā́k / índra | priyā́ | kr̥ṇuhi | hūyámānaḥ ||5.43.5||
//20//.

-rv_4:2/21-
ā́ | naḥ | mahī́m | arámatim | sa-jóṣāḥ / gnā́m | devī́m | námasā | rātá-havyām || mádhoḥ | mádāya | br̥hatī́m | r̥ta-jñā́m / ā́ | agne | vaha | pathí-bhiḥ | deva-yā́naiḥ ||5.43.6||
añjánti | yám | pratháyantaḥ | ná | víprāḥ / vapā́-vantam | ná | agnínā | tápantaḥ || pitúḥ | ná | putráḥ | upási | préṣṭhaḥ / ā́ | gharmáḥ | agním | r̥táyan | asādi ||5.43.7||
áccha | mahī́ | br̥hatī́ | śám-tamā | gī́ḥ / dūtáḥ | ná | gantu | aśvínā | huvádhyai || mayaḥ-bhúvā | sa-ráthā | ā́ | yātam | arvā́k / gantám | ni-dhím | dhúram | āṇíḥ | ná | nā́bhim ||5.43.8||
prá | távyasaḥ | námaḥ-uktim | turásya / ahám | pūṣṇáḥ | utá | vāyóḥ | adikṣi || yā́ | rā́dhasā | coditā́rā | matīnā́m / yā́ | vā́jasya | draviṇaḥ-daú | utá | tmán ||5.43.9||
ā́ | nā́ma-bhiḥ | marútaḥ | vakṣi | víśvān / ā́ | rūpébhiḥ | jāta-vedaḥ | huvānáḥ || yajñám | gíraḥ | jaritúḥ | su-stutím | ca / víśve | ganta | marutaḥ | víśve | ūtī́ ||5.43.10||
//21//.

-rv_4:2/22-
ā́ | naḥ | diváḥ | br̥hatáḥ | párvatāt | ā́ / sárasvatī | yajatā́ | gantu | yajñám || hávam | devī́ | jujuṣāṇā́ | ghr̥tā́cī / śagmā́m | naḥ | vā́cam | uśatī́ | śr̥ṇotu ||5.43.11||
ā́ | vedhásam | nī́la-pr̥ṣṭham | br̥hántam / bŕ̥haspátim | sádane | sādayadhvam || sādát-yonim | dáme | ā́ | dīdi-vā́ṁsam / híraṇya-varṇam | aruṣám | sapema ||5.43.12||
ā́ | dharṇasíḥ | br̥hát-divaḥ | rárāṇaḥ / víśvebhiḥ | gantu | óma-bhiḥ | huvānáḥ || gnā́ḥ | vásānaḥ | óṣadhīḥ | ámr̥dhraḥ / tridhā́tu-śr̥ṅgaḥ | vr̥ṣabháḥ | vayaḥ-dhā́ḥ ||5.43.13||
mātúḥ | padé | paramé | śukré | āyóḥ / vipanyávaḥ | rāspirā́saḥ | agman || su-śévyam | námasā | rātá-havyāḥ / śíśum | mr̥janti | āyávaḥ | ná | vāsé ||5.43.14||
br̥hát | váyaḥ | br̥haté | túbhyam | agne / dhiyā-júraḥ | mithunā́saḥ | sacanta || deváḥ-devaḥ | su-hávaḥ | bhūtu | máhyam / mā́ | naḥ | mātā́ | pr̥thivī́ | duḥ-mataú | dhāt ||5.43.15||
uraú | devāḥ | ani-bādhé | syāma ||5.43.16||
sám | aśvínoḥ | ávasā | nū́tanena / mayaḥ-bhúvā | su-pránītī | gamema || ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n / ā́ | víśvāni | amr̥tā | saúbhagāni ||5.43.17||
//22//.

-rv_4:2/23- (rv_5,44)
tám | pratná-thā | pūrvá-thā | viśvá-thā | im-áthā / jyeṣṭhá-tātim | barhi-sádam | svaḥ-vídam || pratīcīnám | vr̥jánam | dohase | girā́ / āśúm | jáyantam | ánu | yā́su | várdhase ||5.44.1||
śriyé | su-dŕ̥śīḥ | úparasya | yā́ḥ | svàḥ / vi-rócamānaḥ | kakúbhām | acodáte || su-gopā́ḥ | asi | ná | dábhāya | sukrato íti su-krato / paráḥ | māyā́bhiḥ | r̥té | āsa | nā́ma | te ||5.44.2||
átyam | havíḥ | sacate | sát | ca | dhā́tu | ca / áriṣṭa-gātuḥ | sáḥ | hótā | sahaḥ-bháriḥ || pra-sársrāṇaḥ | ánu | barhíḥ | vŕ̥ṣā | śíśuḥ / mádhye | yúvā | ajáraḥ | vi-srúhā | hitáḥ ||5.44.3||
prá | vaḥ | eté | su-yújaḥ | yā́man | iṣṭáye / nī́cīḥ | amúṣmai | yamyàḥ | r̥ta-vŕ̥dhaḥ || suyántu-bhiḥ | sarva-śāsaíḥ | abhī́śu-bhiḥ / kríviḥ | nā́māni | pravaṇé | muṣāyati ||5.44.4||
sam-járbhurāṇaḥ | táru-bhiḥ | sute-gŕ̥bham / vayākínam | cittá-garbhāsu | su-sváruḥ || dhāra-vākéṣu | r̥ju-gātha | śobhase / várdhasva | pátnīḥ | abhí | jīváḥ | adhvaré ||5.44.5||
//23//.

-rv_4:2/24-
yādŕ̥k | evá | dádr̥śe | tādŕ̥k | ucyate / sám | chāyáyā | dadhire | sidhráyā | ap-sú | ā́ || mahī́m | asmábhyam | uru-sā́m | urú | jráyaḥ / br̥hát | su-vī́ram | ánapa-cyutam | sáhaḥ ||5.44.6||
véti | ágruḥ | jáni-vān | vaí | áti | spŕ̥dhaḥ / sa-maryatā́ | mánasā | sū́ryaḥ | kavíḥ || ghraṁsám | rákṣantam | pári | viśvátaḥ | gáyam / asmā́kam | śárma | vanavat | svá-vasuḥ ||5.44.7||
jyā́yāṁsam | asyá | yatúnasya | ketúnā / r̥ṣi-svarám | carati | yā́su | nā́ma | te || yādŕ̥śmin | dhāyi | tám | apasyáyā | vidat / yáḥ | ūm̐ íti | svayám | váhate | sáḥ | áram | karat ||5.44.8||
samudrám | āsām | áva | tasthe | agrimā́ / ná | riṣyati | sávanam | yásmin | ā́-yatā || átra | ná | hā́rdi | kravaṇásya | rejate / yátra | matíḥ | vidyáte | pūta-bándhanī ||5.44.9||
sáḥ | hí | kṣatrásya | manasásya | cítti-bhiḥ / eva-vadásya | yajatásya | sádhreḥ || ava-tsārásya | spr̥ṇavāma | ráṇva-bhiḥ / śáviṣṭham | vā́jam | vidúṣā | cit | árdhyam ||5.44.10||
//24//.

-rv_4:2/25-
śyenáḥ | āsām | áditiḥ | kakṣyàḥ | mádaḥ / viśvá-vārasya | yajatásya | māyínaḥ || sám | anyám-anyam | arthayanti | étave / vidúḥ | vi-sā́ṇam | pari-pā́nam | ánti | te ||5.44.11||
sadā-pr̥ṇáḥ | yajatáḥ | ví | dvíṣaḥ | vadhīt / bāhu-vr̥ktáḥ | śruta-vít | táryaḥ | vaḥ | sácā || ubhā́ | sáḥ | várā | práti | eti | bhā́ti | ca / yát | īm | gaṇám | bhájate | suprayā́va-bhiḥ ||5.44.12||
sutam-bharáḥ | yájamānasya | sát-patiḥ / víśvāsām | ū́dhaḥ | sáḥ | dhiyā́m | ut-áñcanaḥ || bhárat | dhenúḥ | rása-vat | śiśriye | páyaḥ / anu-bruvāṇáḥ | ádhi | eti | ná | svapán ||5.44.13||
yáḥ | jāgā́ra | tám | ŕ̥caḥ | kāmayante / yáḥ | jāgā́ra | tám | ūm̐ íti | sā́māni | yanti || yáḥ | jāgā́ra | tám | ayám | sómaḥ | āha / táva | ahám | asmi | sakhyé | ní-okāḥ ||5.44.14||
agníḥ | jāgāra | tám | ŕ̥caḥ | kāmayante / agníḥ | jāgāra | tám | ūm̐ íti | sā́māni | yanti || agníḥ | jāgāra | tám | ayám | sómaḥ | āha / táva | ahám | asmi | sakhyé | ní-okāḥ ||5.44.15||
//25//.

-rv_4:2/26- (rv_5,45)
vidā́ḥ | diváḥ | vi-syán | ádrim | ukthaíḥ / ā-yatyā́ḥ | uṣásaḥ | arcínaḥ | guḥ || ápa | avr̥ta | vrajínīḥ | út | svàḥ | gāt / ví | dúraḥ | mā́nuṣīḥ | deváḥ | āvarítyāvaḥ ||5.45.1||
ví | sū́ryaḥ | amátim | ná | śríyam | sāt / ā́ | ūrvā́t | gávām | mātā́ | jānatī́ | gāt || dhánva-arṇasaḥ | nadyàḥ | khā́daḥ-arṇāḥ / sthū́ṇā-iva | sú-mitā | dr̥ṁhata | dyaúḥ ||5.45.2||
asmaí | ukthā́ya | párvatasya | gárbhaḥ / mahī́nām | janúṣe | pūrvyā́ya || ví | párvataḥ | jíhīta | sā́dhata | dyaúḥ / ā-vívāsantaḥ | dasayanta | bhū́ma ||5.45.3||
su-uktébhiḥ | vaḥ | vácaḥ-bhiḥ | devá-juṣṭaiḥ / índrā | nú | agnī́ íti | ávase | huvádhyai || ukthébhiḥ | hí | sma | kaváyaḥ | su-yajñā́ḥ / ā-vívāsantaḥ | marútaḥ | yájanti ||5.45.4||
éto íti | nú | adyá | su-dhyàḥ | bhávāma / prá | ducchúnāḥ | minavāma | várīyaḥ || āré | dvéṣāṁsi | sanutáḥ | dadhāma / áyāma | prā́ñcaḥ | yájamānam | áccha ||5.45.5||
//26//.

-rv_4:2/27-
ā́ | ita | dhíyam | kr̥ṇávāma | sakhāyaḥ / ápa | yā́ | mātā́ | r̥ṇutá | vrajám | góḥ || yáyā | mánuḥ | viśi-śiprám | jigā́ya / yáyā | vaṇík | vaṅkúḥ | ā́pa | púrīṣam ||5.45.6||
ánūnot | átra | hásta-yataḥ | ádriḥ | ā́rcan | yéna | dáśa | māsáḥ | náva-gvāḥ || r̥tám | yatī́ | sarámā | gā́ḥ | avindat / víśvāni | satyā́ | áṅgirāḥ | cakāra ||5.45.7||
víśve | asyā́ḥ | vi-úṣi | mā́hināyāḥ / sám | yát | góbhiḥ | áṅgirasaḥ | návanta || útsaḥ | āsām | paramé | sadhá-sthe / r̥tásya | pathā́ | sarámā | vidat | gā́ḥ ||5.45.8||
ā́ | sū́ryaḥ | yātu | saptá-aśvaḥ / kṣétram | yát | asya | urviyā́ | dīrgha-yāthé || raghúḥ | śyenáḥ | patayat | ándhaḥ | áccha / yúvā | kavíḥ | dīdayat | góṣu | gácchan ||5.45.9||
ā́ | sū́ryaḥ | aruhat | śukrám | árṇaḥ / áyukta | yát | harítaḥ | vītá-pr̥ṣṭhāḥ || udnā́ | ná | nā́vam | anayanta | dhī́rāḥ / ā-śr̥ṇvatī́ḥ | ā́paḥ | arvā́k | atiṣṭhan ||5.45.10||
dhíyam | vaḥ | ap-sú | dadhiṣe | svaḥ-sā́m / yáyā | átaran | dáśa | māsáḥ | náva-gvāḥ || ayā́ | dhiyā́ | syāma | devá-gopāḥ / ayā́ | dhiyā́ | tuturyāma | áti | áṁhaḥ ||5.45.11||
//27//.

-rv_4:2/28- (rv_5,46)
háyaḥ | ná | vidvā́n | ayuji | svayám | dhurí / tā́m | vahāmi | pra-táraṇīm | avasyúvam || ná | asyāḥ | vaśmi | vi-múcam | ná | ā-vŕ̥tam | púnaḥ / vidvā́n | patháḥ | puraḥ-etā́ | r̥jú | neṣati ||5.46.1||
ágne | índra | váruṇa | mítra | dévāḥ / śárdhaḥ | prá | yanta | mā́ruta | utá | viṣṇo íti || ubhā́ | nā́satyā | rudráḥ | ádha | gnā́ḥ / pūṣā́ | bhágaḥ | sárasvatī | juṣanta ||5.46.2||
indrāgnī́ íti | mitrā́váruṇā | áditim | svà1ríti svàḥ / pr̥thivī́m | dyā́m | marútaḥ | párvatān | apáḥ || huvé | víṣṇum | pūṣáṇam | bráhmaṇaḥ | pátim / bhágam | nú | śáṁsam | savitā́ram | ūtáye ||5.46.3||
utá | naḥ | víṣṇuḥ | utá | vā́taḥ | asrídhaḥ / draviṇaḥ-dā́ḥ | utá | sómaḥ | máyaḥ | karat || utá | r̥bhávaḥ | utá | rāyé | naḥ | aśvínā / utá | tváṣṭā | utá | ví-bhvā | ánu | maṁsate ||5.46.4||
utá | tyát | naḥ | mā́rutam | śárdhaḥ | ā́ | gamat / divi-kṣayám | yajatám | barhíḥ | ā-sáde || bŕ̥haspátiḥ | śárma | pūṣā́ | utá | naḥ | yamat / varūthyàm | váruṇaḥ | mitráḥ | aryamā́ ||5.46.5||
utá | tyé | naḥ | párvatāsaḥ | su-śastáyaḥ | su-dītáyaḥ | nadyàḥ | trā́maṇe | bhuvan || bhágaḥ | vi-bhaktā́ | śávasā | ávasā | ā́ | gamat / uru-vyácāḥ | áditiḥ | śrotu | me | hávam ||5.46.6||
devā́nām | pátnīḥ | uśatī́ḥ | avantu | naḥ / prá | avantu | naḥ | tujáye | vā́ja-sātaye || yā́ḥ | pā́rthivāsaḥ | yā́ḥ | apā́m | ápi | vraté / tā́ḥ | naḥ | devīḥ | su-havāḥ | śárma | yacchata ||5.46.7||
utá | gnā́ḥ | vyantu | devá-patnīḥ / indrāṇī́ | agnā́yī | aśvínī | rā́ṭ || ā́ | ródasī íti | varuṇānī́ | śr̥ṇotu / vyántu | devī́ḥ | yáḥ | r̥túḥ | jánīnām ||5.46.8||
//28//.

-rv_4:3/1- (rv_5,47)
pra-yuñjatī́ | diváḥ | eti | bruvāṇā́ / mahī́ | mātā́ | duhitúḥ | bodháyantī || ā-vívāsantī | yuvatíḥ | manīṣā́ / pitŕ̥-bhyaḥ | ā́ | sádane | jóhuvānā ||5.47.1||
ajirā́saḥ | tát-apaḥ | ī́yamānāḥ / ātasthi-vā́ṁsaḥ | amŕ̥tasya | nā́bhim || anantā́saḥ | urávaḥ | viśvátaḥ | sīm / pári | dyā́vāpr̥thivī́ íti | yanti | pánthāḥ ||5.47.2||
ukṣā́ | samudráḥ | aruṣáḥ | su-parṇáḥ / pū́rvasya | yónim | pitúḥ | ā́ | viveśa || mádhye | diváḥ | ní-hitaḥ | pŕ̥śniḥ | áśmā / ví | cakrame | rájasaḥ | pāti | ántau ||5.47.3||
catvā́raḥ | īm | bibhrati | kṣema-yántaḥ / dáśa | gárbham | caráse | dhāpayante || tri-dhā́tavaḥ | paramā́ḥ | asya | gā́vaḥ / diváḥ | caranti | pári | sadyáḥ | ántān ||5.47.4||
idám | vápuḥ | ni-vácanam | janāsaḥ / cáranti | yát | nadyàḥ | tasthúḥ | ā́paḥ || dvé íti | yát | īm | bibhr̥táḥ | mātúḥ | anyé íti / ihá-iha | jāté íti | yamyā̀ | sábandhū íti sá-bandhū ||5.47.5||
ví | tanvate | dhíyaḥ | asmai | ápāṁsi / vástrā | putrā́ya | mātáraḥ | vayanti || upa-prakṣé | vŕ̥ṣaṇaḥ | módamānāḥ / diváḥ | pathā́ | vadhvàḥ | yanti | áccha ||5.47.6||
tát | astu | mitrāvaruṇā | tát | agne / śám | yóḥ | asmábhyam | idám | astu | śastám || aśīmáhi | gādhám | utá | prati-sthā́m / námaḥ | divé | br̥haté | sā́danāya ||5.47.7||
//1//.

-rv_4:3/2- (rv_5,48)
kát | ūm̐ íti | priyā́ya | dhā́mne | manāmahe / svá-kṣatrāya | svá-yaśase | mahé | vayám || ā-menyásya | rájasaḥ | yát | abhré | ā́ / apáḥ | vr̥ṇānā́ | vi-tanóti | māyínī ||5.48.1||
tā́ḥ | atnata | vayúnam | vīrá-vakṣaṇam / samānyā́ | vr̥táyā | víśvam | ā́ | rájaḥ || ápo íti | ápācīḥ | áparāḥ | ápa | ījate / prá | pū́rvābhiḥ | tirate | deva-yúḥ | jánaḥ ||5.48.2||
ā́ | grā́va-bhiḥ | ahanyèbhiḥ | aktú-bhiḥ / váriṣṭham | vájram | ā́ | jigharti | māyíni || śatám | vā | yásya | pra-cáran | své | dáme / sam-vartáyantaḥ | ví | ca | vartayan | áhā ||5.48.3||
tā́m | asya | rītím | paraśóḥ-iva | práti / ánīkam | akhyam | bhujé | asya | várpasaḥ || sácā | yádi | pitumántam-iva | kṣáyam / rátnam | dádhāti | bhára-hūtaye | viśé ||5.48.4||
sáḥ | jihváyā | cátuḥ-anīkaḥ | r̥ñjate / cā́ru | vásānaḥ | váruṇaḥ | yátan | arím || ná | tásya | vidma | puruṣatvátā | vayám / yátaḥ | bhágaḥ | savitā́ | dā́ti | vā́ryam ||5.48.5||
//2//.

-rv_4:3/3- (rv_5,49)
devám | vaḥ | adyá | savitā́ram | ā́ | īṣe / bhágam | ca | rátnam | vi-bhájantam | āyóḥ || ā́ | vām | narā | puru-bhujā | vavr̥tyām / divé-dive | cit | aśvinā | sakhi-yán ||5.49.1||
práti | pra-yā́nam | ásurasya | vidvā́n / su-uktaíḥ | devám | savitā́ram | duvasya || úpa | bruvīta | námasā | vi-jānán / jyéṣṭham | ca | rátnam | vi-bhájantam | āyóḥ ||5.49.2||
adatra-yā́ | dayate | vā́ryāṇi / pūṣā́ | bhágaḥ | áditiḥ | váste | usráḥ || índraḥ | víṣṇuḥ | váruṇaḥ | mitráḥ | agníḥ / áhāni | bhadrā́ | janayanta | dasmā́ḥ ||5.49.3||
tát | naḥ | anarvā́ | savitā́ | várūtham / tát | síndhavaḥ | iṣáyantaḥ | ánu | gman || úpa | yát | vóce | adhvarásya | hótā / rāyáḥ | syāma | pátayaḥ | vā́ja-ratnāḥ ||5.49.4||
prá | yé | vásu-bhyaḥ | ī́vat | ā́ | námaḥ | dúḥ / yé | mitré | váruṇe | sūktá-vācaḥ || áva | etu | ábhvam | kr̥ṇutá | várīyaḥ / diváḥpr̥thivyóḥ | ávasā | madema ||5.49.5||
//3//.

-rv_4:3/4- (rv_5,50)
víśvaḥ | devásya | netúḥ / mártaḥ | vurīta | sakhyám || víśvaḥ | rāyé | iṣudhyati / dyumnám | vr̥ṇīta | puṣyáse ||5.50.1||
té | te | deva | netaḥ / yé | ca | imā́n | anu-śáse || té | rāyā́ | té | hí | ā-pŕ̥ce / sácemahi | sacathyaìḥ ||5.50.2||
átaḥ | naḥ | ā́ | nr̥̄́n | átithīn / átaḥ | pátnīḥ | daśasyata || āré | víśvam | pathe-sthā́m / dviṣáḥ | yuyotu | yúyuviḥ ||5.50.3||
yátra | váhniḥ | abhí-hitaḥ / dudrávat | dróṇyaḥ | paśúḥ || nr̥-mánāḥ | vīrá-pastyaḥ / árṇā | dhī́rā-iva | sánitā ||5.50.4||
eṣáḥ | te | deva | netaríti / ráthaḥpátiḥ | śám | rayíḥ || śám | rāyé | śám | svastáye / iṣaḥ-stútaḥ | manāmahe | deva-stútaḥ | manāmahe ||5.50.5||
//4//.

-rv_4:3/5- (rv_5,51)
ágne | sutásya | pītáye / víśvaiḥ | ū́mebhiḥ | ā́ | gahi || devébhiḥ | havyá-dātaye ||5.51.1||
ŕ̥ta-dhītayaḥ | ā́ | gata / sátya-dharmāṇaḥ | adhvarám || agnéḥ | pibata | jihváyā ||5.51.2||
víprebhiḥ | vipra | santya / prātaryā́va-bhiḥ | ā́ | gahi || devébhiḥ | sóma-pītaye ||5.51.3||
ayám | sómaḥ | camū́ íti | sutáḥ / ámatre | pári | sicyate || priyáḥ | índrāya | vāyáve ||5.51.4||
vā́yo íti | ā́ | yāhi | vītáye / juṣāṇáḥ | havyá-dātaye || píba | sutásya | ándhasaḥ | abhí | práyaḥ ||5.51.5||
//5//.

-rv_4:3/6-
índraḥ | ca | vāyo íti | eṣām / sutā́nām | pītím | arhathaḥ || tā́n | juṣethām | arepásau | abhí | práyaḥ ||5.51.6||
sutā́ḥ | índrāya | vāyáve / sómāsaḥ | dádhi-āśiraḥ || nimnám | ná | yanti | síndhavaḥ | abhí | práyaḥ ||5.51.7||
sa-jū́ḥ | víśvebhiḥ | devébhiḥ / aśví-bhyām | uṣásā | sa-jū́ḥ || ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.8||
sa-jū́ḥ | mitrā́váruṇābhyām / sa-jū́ḥ | sómena | víṣṇunā || ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.9||
sa-jū́ḥ | ādityaíḥ | vásu-bhiḥ / sa-jū́ḥ | índreṇa | vāyúnā || ā́ | yāhi | agne | atri-vát | suté | ráṇa ||5.51.10||
//6//.

-rv_4:3/7-
svastí | naḥ | mimītām | aśvínā | bhágaḥ / svastí | devī́ | áditiḥ | anarváṇaḥ || svastí | pūṣā́ | ásuraḥ | dadhātu | naḥ / svastí | dyā́vāpr̥thivī́ íti | su-cetúnā ||5.51.11||
svastáye | vāyúm | úpa | bravāmahai / sómam | svastí | bhúvanasya | yáḥ | pátiḥ || bŕ̥haspátim | sárva-gaṇam | svastáye / svastáye | ādityā́saḥ | bhavantu | naḥ ||5.51.12||
víśve | devā́ḥ | naḥ | adyá | svastáye | vaiśvānaráḥ | vásuḥ | agníḥ | svastáye || devā́ḥ | avantu | r̥bhávaḥ | svastáye / svastí | naḥ | rudráḥ | pātu | áṁhasaḥ ||5.51.13||
svastí | mitrāvaruṇā / svastí | pathye | revati || svastí | naḥ | índraḥ | ca | agníḥ | ca / svastí | naḥ | adite | kr̥dhi ||5.51.14||
svastí | pánthām | ánu | carema / sūryācandramásau-iva || púnaḥ | dádatā | ághnatā / jānatā́ | sám | gamemahi ||5.51.15||
//7//.

-rv_4:3/8- (rv_5,52)
prá | śyāva-aśva | dhr̥ṣṇu-yā́ / árca | marút-bhiḥ | ŕ̥kva-bhiḥ || yé | adroghám | anu-svadhám / śrávaḥ | mádanti | yajñíyāḥ ||5.52.1||
té | hí | sthirásya | śávasaḥ / sákhāyaḥ | sánti | dhr̥ṣṇu-yā́ || té | yā́man | ā́ | dhr̥ṣat-vínaḥ / tmánā | pānti | śáśvataḥ ||5.52.2||
té | spandrā́saḥ | ná | ukṣáṇaḥ / áti | skandanti | śárvarīḥ || marútām | ádha | máhaḥ / diví | kṣamā́ | ca | manmahe ||5.52.3||
marút-su | vaḥ | dadhīmahi / stómam | yajñám | ca | dhr̥ṣṇu-yā́ || víśve | yé | mā́nuṣā | yugā́ / pā́nti | mártyam | riṣáḥ ||5.52.4||
árhantaḥ | yé | su-dā́navaḥ / náraḥ | ásāmi-śavasaḥ || prá | yajñám | yajñíyebhyaḥ / diváḥ | arca | marút-bhyaḥ ||5.52.5||
//8//.

-rv_4:3/9-
ā́ | rukmaíḥ | ā́ | yudhā́ | náraḥ / r̥ṣvā́ḥ | r̥ṣṭī́ḥ | asr̥kṣata || ánu | enān | áha | vi-dyútaḥ / marútaḥ | jájjhatīḥ-iva / bhānúḥ | arta | tmánā | diváḥ ||5.52.6||
yé | vavr̥dhánta | pā́rthivāḥ / yé | uraú | antárikṣe | ā́ || vr̥jáne | vā | nadī́nām / sadhá-sthe | vā | maháḥ | diváḥ ||5.52.7||
śárdhaḥ | mā́rutam | út | śaṁsa / satyá-śavasam | ŕ̥bhvasam || utá | sma | té | śubhé | náraḥ / prá | spandrā́ḥ | yujata | tmánā ||5.52.8||
utá | sma | té | páruṣṇyām / ū́rṇāḥ | vasata | śundhyávaḥ || utá | pavyā́ | ráthānām / ádrim | bhindanti | ójasā ||5.52.9||
ā́pathayaḥ | ví-pathayaḥ / ántaḥ-pathāḥ | ánu-pathāḥ || etébhiḥ | máhyam | nā́ma-bhiḥ / yajñám | vi-stāráḥ | ohate ||5.52.10||
//9//.

-rv_4:3/10-
ádha | náraḥ | ní | ohate / ádha | ni-yútaḥ | ohate || ádha | pā́rāvatāḥ | íti / citrā́ | rūpā́ṇi | dárśyā ||5.52.11||
chandaḥ-stúbhaḥ | kubhanyávaḥ / útsam | ā́ | kīríṇaḥ | nr̥tuḥ || té | me | ké | cit | ná | tāyávaḥ / ū́māḥ | āsan | dr̥śí | tviṣé ||5.52.12||
yé | r̥ṣvā́ḥ | r̥ṣṭí-vidyutaḥ / kaváyaḥ | sánti | vedhásaḥ || tám | r̥ṣe | mā́rutam | gaṇám / namasyá | ramáya | girā́ ||5.52.13||
áccha | r̥ṣe | mā́rutam | gaṇám / dānā́ | mitrám | ná | yoṣáṇā || diváḥ | vā | dhr̥ṣṇavaḥ | ójasā / stutā́ḥ | dhībhíḥ | iṣaṇyata ||5.52.14||
nú | manvānáḥ | eṣām / devā́n | áccha | ná | vakṣáṇā || dānā́ | saceta | sūrí-bhiḥ / yā́ma-śrutebhiḥ | añjí-bhiḥ ||5.52.15||
prá | yé | me | bandhu-eṣé / gā́m | vócanta | sūráyaḥ / pŕ̥śnim | vocanta | mātáram || ádha | pitáram | iṣmíṇam / rudrám | vocanta | śíkvasaḥ ||5.52.16||
saptá | me | saptá | śākínaḥ / ékam-ekā | śatā́ | daduḥ || yamúnāyām | ádhi | śrutám / út | rā́dhaḥ | gávyam | mr̥je / ní | rā́dhaḥ | áśvyam | mr̥je ||5.52.17||
//10//.

-rv_4:3/11- (rv_5,53)
káḥ | veda | jā́nam | eṣām / káḥ | vā | purā́ | sumnéṣu | āsa | marútām || yát | yuyujré | kilāsyàḥ ||5.53.1||
ā́ | etā́n | rátheṣu | tasthúṣaḥ / káḥ | śuśrāva | kathā́ | yayuḥ || kásmai | sasruḥ | su-dā́se | ánu | āpáyaḥ / íḷābhiḥ | vr̥ṣṭáyaḥ | sahá ||5.53.2||
té | me | āhuḥ | yé | ā-yayúḥ / úpa | dyú-bhiḥ | ví-bhiḥ | máde || náraḥ | máryāḥ | arepásaḥ / imā́n | páśyan | íti | stuhi ||5.53.3||
yé | añjíṣu | yé | vā́śīṣu | svá-bhānavaḥ / srakṣú | rukméṣu | khādíṣu || śrāyā́ḥ | rátheṣu | dhánva-su ||5.53.4||
yuṣmā́kam | sma | ráthān | ánu / mudé | dadhe | marutaḥ | jīra-dānavaḥ || vr̥ṣṭī́ | dyā́vaḥ | yatī́ḥ-iva ||5.53.5||
//11//.

-rv_4:3/12-
ā́ | yám | náraḥ | su-dā́navaḥ | dadāśúṣe / diváḥ | kóśam | ácucyavuḥ || ví | parjányam | sr̥janti | ródasī íti | ánu / dhánvanā | yanti | vr̥ṣṭáyaḥ ||5.53.6||
tatr̥dānā́ḥ | síndhavaḥ | kṣódasā | rájaḥ / prá | sasruḥ | dhenávaḥ | yathā || syannā́ḥ | áśvāḥ-iva | ádhvanaḥ | vi-mócane / ví | yát | vártante | enyàḥ ||5.53.7||
ā́ | yāta | marutaḥ | diváḥ / ā́ | antárikṣāt | amā́t | utá || mā́ | áva | sthāta | parā-vátaḥ ||5.53.8||
mā́ | vaḥ | rasā́ | ánitabhā | kúbhā | krúmuḥ / mā́ | vaḥ | síndhuḥ | ní | rīramat || mā́ | vaḥ | pári | sthāt | saráyuḥ | purīṣíṇī / asmé íti | ít | sumnám | astu | vaḥ ||5.53.9||
tám | vaḥ | śárdham | ráthānām / tveṣám | gaṇám | mā́rutam | návyasīnām || ánu | prá | yanti | vr̥ṣṭáyaḥ ||5.53.10||
//12//.

-rv_4:3/13-
śárdham-śardham | vaḥ | eṣām / vrā́tam-vrātam | gaṇám-gaṇam | suśastí-bhiḥ || ánu | krāmema | dhītí-bhiḥ ||5.53.11||
kásmai | adyá | sú-jātāya / rātá-havyāya | prá | yayuḥ || enā́ | yā́mena | marútaḥ ||5.53.12||
yéna | tokā́ya | tánayāya | dhānyàm / bī́jam | váhadhve | ákṣitam || asmábhyam | tát | dhattana | yát | vaḥ | ī́mahe / rā́dhaḥ | viśvá-āyu | saúbhagam ||5.53.13||
áti | iyāma | nidáḥ | tiráḥ | svastí-bhiḥ / hitvā́ | avadyám | árātīḥ || vr̥ṣṭvī́ | sám | yóḥ | ā́paḥ | usrí | bheṣajám / syā́ma | marutaḥ | sahá ||5.53.14||
su-deváḥ | samaha | asati / su-vī́raḥ | naraḥ | marutaḥ | sáḥ | mártyaḥ || yám | trā́yadhve | syā́ma | té ||5.53.15||
stuhí | bhojā́n | stuvatáḥ | asya | yā́mani / ráṇan | gā́vaḥ | ná | yávase || yatáḥ | pū́rvān-iva | sákhīn | ánu | hvaya / girā́ | gr̥ṇīhi | kāmínaḥ ||5.53.16||
//13//.

-rv_4:3/14- (rv_5,54)
prá | śárdhāya | mā́rutāya | svá-bhānave / imā́m | vā́cam | anaja | parvata-cyúte || gharma-stúbhe | diváḥ | ā́ | pr̥ṣṭha-yájvane / dyumná-śravase | máhi | nr̥mṇám | arcata ||5.54.1||
prá | vaḥ | marutaḥ | taviṣā́ḥ | udanyávaḥ / vayaḥ-vŕ̥dhaḥ | aśva-yújaḥ | pári-jrayaḥ || sám | vi-dyútā | dádhati | vā́śati | tritáḥ / sváranti | ā́paḥ | avánā | pári-jrayaḥ ||5.54.2||
vidyút-mahasaḥ | náraḥ | áśma-didyavaḥ / vā́ta-tviṣaḥ | marútaḥ | parvata-cyútaḥ || abda-yā́ | cit | múhuḥ | ā́ | hrāduni-vŕ̥taḥ / stanáyat-amāḥ | rabhasā́ḥ | út-ojasaḥ ||5.54.3||
ví | aktū́n | rudrāḥ | ví | áhāni | śikvasaḥ / ví | antárikṣam | ví | rájāṁsi | dhūtayaḥ || ví | yát | ájrān | ájatha | nā́vaḥ | īm | yathā / ví | duḥ-gā́ni | marutaḥ | ná | áha | riṣyatha ||5.54.4||
tát | vīryàm | vaḥ | marutaḥ | mahi-tvanám / dīrghám | tatāna | sū́ryaḥ | ná | yójanam || étāḥ | ná | yā́me | ágr̥bhīta-śociṣaḥ / ánaśva-dām | yát | ní | áyātana | girím ||5.54.5||
//14//.

-rv_4:3/15-
ábhrāji | śárdhaḥ | marutaḥ | yát | arṇasám / móṣatha | vr̥kṣám | kapanā́-iva | vedhasaḥ || ádha | sma | naḥ | arámatim | sa-joṣasaḥ / cákṣuḥ-iva | yántam | ánu | neṣatha | su-gám ||5.54.6||
ná | sáḥ | jīyate | marutaḥ | ná | hanyate / ná | sredhati | ná | vyathate | ná | riṣyati || ná | asya | rā́yaḥ | úpa | dasyanti | ná | ūtáyaḥ / ŕ̥ṣim | vā | yám | rā́jānam | vā | súsūdatha ||5.54.7||
niyútvantaḥ | grāma-jítaḥ | yáthā | náraḥ / aryamáṇaḥ | ná | marútaḥ | kavandhínaḥ || pínvanti | útsam | yát | inā́saḥ | ásvaran / ví | undanti | pr̥thivī́m | mádhvaḥ | ándhasā ||5.54.8||
pravátvatī | iyám | pr̥thivī́ | marút-bhyaḥ / pravátvatī | dyaúḥ | bhavati | prayát-bhyaḥ || pravátvatīḥ | pathyā̀ḥ | antárikṣyāḥ / pravátvantaḥ | párvatāḥ | jīrá-dānavaḥ ||5.54.9||
yát | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ / sū́rye | út-ite | mádatha | divaḥ | naraḥ || ná | vaḥ | áśvāḥ | śrathayanta | áha | sísrataḥ / sadyáḥ | asyá | ádhvanaḥ | pārám | aśnutha ||5.54.10||
//15//.

-rv_4:3/16-
áṁseṣu | vaḥ | r̥ṣṭáyaḥ | pat-sú | khādáyaḥ / vákṣaḥ-su | rukmā́ḥ | marutaḥ | ráthe | śúbhaḥ || agní-bhrājasaḥ | vi-dyútaḥ | gábhastyoḥ / śíprāḥ | śīrṣá-su | ví-tatāḥ | hiraṇyáyīḥ ||5.54.11||
tám | nā́kam | aryáḥ | ágr̥bhīta-śociṣam / rúśat | píppalam | marutaḥ | ví | dhūnutha || sám | acyanta | vr̥jánā | átitviṣanta | yát / sváranti | ghóṣam | ví-tatam | r̥ta-yávaḥ ||5.54.12||
yuṣmā́-dattasya | marutaḥ | vi-cetasaḥ / rāyáḥ | syāma | rathyàḥ | váyasvataḥ || ná | yáḥ | yúcchati | tiṣyàḥ | yáthā | diváḥ / asmé íti | raranta | marutaḥ | sahasríṇam ||5.54.13||
yūyám | rayím | marutaḥ | spārhá-vīram / yūyám | ŕ̥ṣim | avatha | sā́ma-vipram || yūyám | árvantam | bharatā́ya | vā́jam / yūyám | dhattha | rā́jānam | śruṣṭi-mántam ||5.54.14||
tát | vaḥ | yāmi | dráviṇam | sadyaḥ-ūtayaḥ / yéna | svàḥ | ná | tatánāma | nr̥̄́n | abhí || idám | sú | me | marutaḥ | haryata | vácaḥ / yásya | tárema | tárasā | śatám | hímāḥ ||5.54.15||
//16//.

-rv_4:3/17- (rv_5,55)
prá-yajyavaḥ | marútaḥ | bhrā́jat-r̥ṣṭayaḥ / br̥hát | váyaḥ | dadhire | rukmá-vakṣasaḥ || ī́yante | áśvaiḥ | su-yámebhiḥ | āśú-bhiḥ | śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.1||
svayám | dadhidhve | táviṣīm | yáthā | vidá | br̥hát | mahāntaḥ | urviyā́ | ví | rājatha || utá | antárikṣam | mamire | ví | ójasā | śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.2||
sākám | jātā́ḥ | su-bhvàḥ | sākám | ukṣitā́ḥ / śriyé | cit | ā́ | pra-tarám | vavr̥dhuḥ | náraḥ || vi-rokíṇaḥ | sū́ryasya-iva | raśmáyaḥ / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.3||
ā-bhūṣéṇyam | vaḥ | marutaḥ | mahi-tvanám / didr̥kṣéṇyam | sū́ryasya-iva | cákṣaṇam || utó íti | asmā́n | amr̥ta-tvé | dadhātana / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.4||
út | īrayatha | marutaḥ | samudratáḥ / yūyám | vr̥ṣṭím | varṣayatha | purīṣiṇaḥ || ná | vaḥ | dasrā | úpa | dasyanti | dhenávaḥ / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.5||
//17//.

-rv_4:3/18-
yát | áśvān | dhūḥ-sú | pŕ̥ṣatīḥ | áyugdhvam / hiraṇyáyān | práti | átkān | ámugdhvam || víśvāḥ | ít | spŕ̥dhaḥ | marutaḥ | ví | asyatha / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.6||
ná | párvatāḥ | ná | nadyàḥ | varanta | vaḥ / yátra | ácidhvam | marutaḥ | gácchatha | ít | ūm̐ íti | tát || utá | dyā́vāpr̥thivī́ íti | yāthana | pári / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.7||
yát | pūrvyám | marutaḥ | yát | ca | nū́tanam / yát | udyáte | vasavaḥ | yát | ca | śasyáte || víśvasya | tásya | bhavatha | návedasaḥ / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.8||
mr̥ḷáta | naḥ | marutaḥ | mā́ | vadhiṣṭana / asmábhyam | śárma | bahulám | ví | yantana || ádhi | stotrásya | sakhyásya | gātana / śúbham | yātā́m | ánu | ráthāḥ | avr̥tsata ||5.55.9||
yūyám | asmā́n | nayata | vásyaḥ | áccha / níḥ | aṁhatí-bhyaḥ | marutaḥ | gr̥ṇānā́ḥ || juṣádhvam | naḥ | havyá-dātim | yajatrāḥ / vayám | syāma | pátayaḥ | rayīṇā́m ||5.55.10||
//18//.

-rv_4:3/19- (rv_5,56)
ágne | śárdhantam | ā́ | gaṇám / piṣṭám | rukmébhiḥ | añjí-bhiḥ || víśaḥ | adyá | marútām | áva | hvaye / diváḥ | cit | rocanā́t | ádhi ||5.56.1||
yáthā | cit | mányase | hr̥dā́ / tát | ít | me | jagmuḥ | ā-śásaḥ || yé | te | nédiṣṭham | hávanāni | ā-gáman / tā́n | vardha | bhīmá-saṁdr̥śaḥ ||5.56.2||
mīḷhúṣmatī-iva | pr̥thivī́ | párā-hatā / mádantī | eti | asmát | ā́ || ŕ̥kṣaḥ | ná | vaḥ | marutaḥ | śímī-vān | ámaḥ / dudhráḥ | gaúḥ-iva | bhīma-yúḥ ||5.56.3||
ní | yé | riṇánti | ójasā / vŕ̥thā | gā́vaḥ | ná | duḥ-dhúraḥ || áśmānam | cit | svaryàm | párvatam | girím / prá | cyavayanti | yā́ma-bhiḥ ||5.56.4||
út | tiṣṭha | nūnám | eṣām / stómaiḥ | sám-ukṣitānām || marútām | puru-támam | ápūrvyam / gávām | sárgam-iva | hvaye ||5.56.5||
//19//.

-rv_4:3/20-
yuṅgdhvám | hí | áruṣīḥ | ráthe / yuṅgdhvám | rátheṣu | rohítaḥ || yuṅgdhvám | hárī íti | ajirā́ | dhurí | vóḷhave / váhiṣṭhā | dhurí | vóḷhave ||5.56.6||
utá | syáḥ | vājī́ | aruṣáḥ | tuvi-sváṇiḥ / ihá | sma | dhāyi | darśatáḥ || mā́ | vaḥ | yā́meṣu | marutaḥ | cirám | karat / prá | tám | rátheṣu | codata ||5.56.7||
rátham | nú | mā́rutam | vayám / śravasyúm | ā́ | huvāmahe || ā́ | yásmin | tasthaú | su-ráṇāni | bíbhratī / sácā | marút-su | rodasī́ ||5.56.8||
tám | vaḥ | śárdham | rathe-śúbham / tveṣám | panasyúm | ā́ | huve || yásmin | sú-jātā | su-bhágā | mahīyáte / sácā | marút-su | mīḷhuṣī́ ||5.56.9||
//20//.

-rv_4:3/21- (rv_5,57)
ā́ | rudrāsaḥ | índra-vantaḥ | sa-jóṣasaḥ / híraṇya-rathāḥ | suvitā́ya | gantana || iyám | vaḥ | asmát | práti | haryate | matíḥ / tr̥ṣṇá-je | ná | diváḥ | útsāḥ | udanyáve ||5.57.1||
vā́śī-mantaḥ | r̥ṣṭi-mántaḥ | manīṣíṇaḥ / su-dhánvānaḥ | íṣu-mantaḥ | niṣaṅgíṇaḥ || su-áśvāḥ | stha | su-ráthāḥ | pr̥śni-mātaraḥ / su-āyudhā́ḥ | marutaḥ | yāthana | śúbham ||5.57.2||
dhūnuthá | dyā́m | párvatān | dāśúṣe | vásu / ní | vaḥ | vánā | jihate | yā́manaḥ | bhiyā́ || kopáyatha | pr̥thivī́m | pr̥śni-mātaraḥ / śubhé | yát | ugrāḥ | pŕ̥ṣatīḥ | áyugdhvam ||5.57.3||
vā́ta-tviṣaḥ | marútaḥ | varṣá-nirnijaḥ / yamā́ḥ-iva | sú-sadr̥śaḥ | su-péśasaḥ || piśáṅga-aśvāḥ | aruṇá-aśvāḥ | arepásaḥ / prá-tvakṣasaḥ | mahinā́ | dyaúḥ-iva | urávaḥ ||5.57.4||
puru-drapsā́ḥ | añji-mántaḥ | su-dā́navaḥ / tveṣá-saṁdr̥śaḥ | anavabhrá-rādhasaḥ || su-jātā́saḥ | janúṣā | rukmá-vakṣasaḥ / diváḥ | arkā́ḥ | amŕ̥tam | nā́ma | bhejire ||5.57.5||
//21//.

-rv_4:3/22-
r̥ṣṭáyaḥ | vaḥ | marutaḥ | áṁsayoḥ | ádhi / sáhaḥ | ójaḥ | bāhvóḥ | vaḥ | bálam | hitám || nr̥mṇā́ | śīrṣá-su | ā́yudhā | rátheṣu | vaḥ / víśvā | vaḥ | śrī́ḥ | ádhi | tanū́ṣu | pipiśe ||5.57.6||
gó-mat | áśva-vat | rátha-vat | su-vī́ram / candrá-vat | rā́dhaḥ | marutaḥ | dada | naḥ || prá-śastim | naḥ | kr̥ṇuta | rudriyāsaḥ / bhakṣīyá | vaḥ | ávasaḥ | daívyasya ||5.57.7||
hayé | náraḥ | márutaḥ | mr̥ḷáta | naḥ / túvi-maghāsaḥ | ámr̥tāḥ | ŕ̥ta-jñāḥ || sátya-śrutaḥ | kávayaḥ | yúvānaḥ / bŕ̥hat-girayaḥ | br̥hát | ukṣámāṇāḥ ||5.57.8||
//22//.

-rv_4:3/23- (rv_5,58)
tám | ūm̐ íti | nūnám | táviṣī-mantam | eṣām / stuṣé | gaṇám | mā́rutam | návyasīnām || yé | āśú-aśvāḥ | áma-vat | váhante / utá | īśire | amŕ̥tasya | sva-rā́jaḥ ||5.58.1||
tveṣám | gaṇám | tavásam | khā́di-hastam / dhúni-vratam | māyínam | dā́ti-vāram || mayaḥ-bhúvaḥ | yé | ámitāḥ | mahi-tvā́ / vándasva | vipra | tuvi-rā́dhasaḥ | nr̥̄́n ||5.58.2||
ā́ | vaḥ | yantu | uda-vāhā́saḥ | adyá / vr̥ṣṭím | yé | víśve | marútaḥ | junánti || ayám | yáḥ | agníḥ | marutaḥ | sám-iddhaḥ / etám | juṣadhvam | kavayaḥ | yuvānaḥ ||5.58.3||
yūyám | rā́jānam | íryam | jánāya / vibhva-taṣṭám | janayatha | yajatrāḥ || yuṣmát | eti | muṣṭi-hā́ | bāhú-jūtaḥ / yuṣmát | sát-aśvaḥ | marutaḥ | su-vī́raḥ ||5.58.4||
arā́ḥ-iva | ít | ácaramāḥ | áhā-iva / prá-pra | jāyante | ákavāḥ | máhaḥ-bhiḥ || pŕ̥śneḥ | putrā́ḥ | upa-mā́saḥ | rábhiṣṭhāḥ / sváyā | matyā́ | marútaḥ | sám | mimikṣuḥ ||5.58.5||
yát | prá | áyāsiṣṭa | pŕ̥ṣatībhiḥ | áśvaiḥ / vīḷupaví-bhiḥ | marutaḥ | ráthebhiḥ || kṣódante | ā́paḥ | riṇaté | vánāni / áva | usríyaḥ | vr̥ṣabháḥ | krandatu | dyaúḥ ||5.58.6||
práthiṣṭa | yā́man | pr̥thivī́ | cit | eṣām / bhártā-iva | gárbham | svám | ít | śávaḥ | dhuḥ || vā́tān | hí | áśvān | dhurí | ā-yuyujré / varṣám | svédam | cakrire | rudríyāsaḥ ||5.58.7||
hayé | náraḥ | márutaḥ | mr̥ḷáta | naḥ / túvi-maghāsaḥ | ámr̥tāḥ | ŕ̥ta-jñāḥ || sátya-śrutaḥ | kávayaḥ | yúvānaḥ / bŕ̥hat-girayaḥ | br̥hát | ukṣámāṇāḥ ||5.58.8||
//23//.

-rv_4:3/24- (rv_5,59)
prá | vaḥ | spáṭ | akran | suvitā́ya | dāváne / árca | divé | prá | pr̥thivyaí | r̥tám | bhare || ukṣánte | áśvān | táruṣante | ā́ | rájaḥ / ánu | svám | bhānúm | śrathayante | arṇavaíḥ ||5.59.1||
ámāt | eṣām | bhiyásā | bhū́miḥ | ejati / naúḥ | ná | pūrṇā́ | kṣarati | vyáthiḥ | yatī́ || dūre-dŕ̥śaḥ | yé | citáyante | éma-bhiḥ / antáḥ | mahé | vidáthe | yetire | náraḥ ||5.59.2||
gávām-iva | śriyáse | śŕ̥ṅgam | ut-tamám / sū́ryaḥ | ná | cákṣuḥ | rájasaḥ | vi-sárjane || átyāḥ-iva | su-bhvàḥ | cā́ravaḥ | sthana / máryāḥ-iva | śriyáse | cetatha | naraḥ ||5.59.3||
káḥ | vaḥ | mahā́nti | mahatā́m | út | aśnavat / káḥ | kā́vyā | marutaḥ | káḥ | ha | paúṁsyā || yūyám | ha | bhū́mim | kiráṇam | ná | rejatha / prá | yát | bháradhve | suvitā́ya | dāváne ||5.59.4||
áśvāḥ-iva | ít | aruṣā́saḥ | sá-bandhavaḥ / śū́rāḥ-iva | pra-yúdhaḥ | prá | utá | yuyudhuḥ || máryāḥ-iva | su-vŕ̥dhaḥ | vavr̥dhuḥ | náraḥ / sū́ryasya | cákṣuḥ | prá | minanti | vr̥ṣṭí-bhiḥ ||5.59.5||
té | ajyeṣṭhā́ḥ | ákaniṣṭhāsaḥ | ut-bhídaḥ / ámadhyamāsaḥ | máhasā | ví | vavr̥dhuḥ || su-jātā́saḥ | janúṣā | pŕ̥śni-mātaraḥ / diváḥ | máryāḥ | ā́ | naḥ | áccha | jigātana ||5.59.6||
váyaḥ | ná | yé | śréṇīḥ | paptúḥ | ójasā / ántān | diváḥ | br̥hatáḥ | sā́nunaḥ | pári || áśvāsaḥ | eṣām | ubháye | yáthā | vidúḥ / prá | párvatasya | nabhanū́n | acucyavuḥ ||5.59.7||
mímātu | dyaúḥ | áditiḥ | vītáye | naḥ / sám | dā́nu-citrāḥ | uṣásaḥ | yatantām || ā́ | acucyavuḥ | divyám | kóśam | eté / ŕ̥ṣe | rudrásya | marútaḥ | gr̥ṇānā́ḥ ||5.59.8||
//24//.

-rv_4:3/25- (rv_5,60)
íḷe | agním | su-ávasam | námaḥ-bhiḥ / ihá | pra-sattáḥ | ví | cayat | kr̥tám | naḥ || ráthaiḥ-iva | prá | bhare | vājayát-bhiḥ / pra-dakṣiṇít | marútām | stómam | r̥dhyām ||5.60.1||
ā́ | yé | tasthúḥ | pŕ̥ṣatīṣu | śrutā́su / su-khéṣu | rudrā́ḥ | marútaḥ | rátheṣu || vánā | cit | ugrāḥ | jihate | ní | vaḥ | bhiyā́ / pr̥thivī́ | cit | rejate | párvataḥ | cit ||5.60.2||
párvataḥ | cit | máhi | vr̥ddháḥ | bibhāya / diváḥ | cit | sā́nu | rejata | svané | vaḥ || yát | krī́ḷatha | marutaḥ | r̥ṣṭi-mántaḥ / ā́paḥ-iva | sadhryàñcaḥ | dhavadhve ||5.60.3||
varā́ḥ-iva | ít | raivatā́saḥ | híraṇyaiḥ / abhí | svadhā́bhiḥ | tanvàḥ | pipiśre || śriyé | śréyāṁsaḥ | tavásaḥ | rátheṣu / satrā́ | máhāṁsi | cakrire | tanū́ṣu ||5.60.4||
ajyeṣṭhā́saḥ | ákaniṣṭhāsaḥ | eté / sám | bhrā́taraḥ | vavr̥dhuḥ | saúbhagāya || yúvā | pitā́ | su-ápā | rudráḥ | eṣām / su-dúghā | pŕ̥śniḥ | su-dínā | marút-bhyaḥ ||5.60.5||
yát | ut-tamé | marutaḥ | madhyamé | vā / yát | vā | avamé | su-bhagāsaḥ | diví | sthá || átaḥ | naḥ | rudrāḥ | utá | vā | nú | asya / ágne | vittā́t | havíṣaḥ | yát | yájāma ||5.60.6||
agníḥ | ca | yát | marutaḥ | viśva-vedasaḥ / diváḥ | váhadhve | út-tarāt | ádhi | snú-bhiḥ || té | mandasānā́ḥ | dhúnayaḥ | riśādasaḥ / vāmám | dhatta | yájamānāya | sunvaté ||5.60.7||
ágne | marút-bhiḥ | śubháyat-bhiḥ | ŕ̥kva-bhiḥ / sómam | piba | mandasānáḥ | gaṇaśrí-bhiḥ || pāvakébhiḥ | viśvam-invébhiḥ | āyú-bhiḥ / vaíśvānara | pra-dívā | ketúnā | sa-jū́ḥ ||5.60.8||
//25//.

-rv_4:3/26- (rv_5,61)
ké | stha | naraḥ | śréṣṭha-tamāḥ / yé | ékaḥ-ekaḥ | ā-yayá || paramásyāḥ | parā-vátaḥ ||5.61.1||
kvà | vaḥ | áśvāḥ | kvà | abhī́śavaḥ / kathám | śeka | kathā́ | yaya || pr̥ṣṭhé | sádaḥ | nasóḥ | yámaḥ ||5.61.2||
jagháne | códaḥ | eṣām / ví | sakthā́ni | náraḥ | yamuḥ || putra-kr̥thé | ná | jánayaḥ ||5.61.3||
párā | vīrāsaḥ | itana / máryāsaḥ | bhádra-jānayaḥ || agni-tápaḥ | yáthā | ásatha ||5.61.4||
sánat | sā́ | áśvyam | paśúm / utá | gávyam | śatá-avayam || śyāvā́śva-stutāya | yā́ | dóḥ | vīrā́ya | upa-bárbr̥hat ||5.61.5||
//26//.

-rv_4:3/27-
utá | tvā | strī́ | śáśīyasī / puṁsáḥ | bhavati | vásyasī || ádeva-trāt | arādhásaḥ ||5.61.6||
ví | yā́ | jānā́ti | jásurim / ví | tŕ̥ṣyantam | ví | kāmínam || deva-trā́ | kr̥ṇuté | mánaḥ ||5.61.7||
utá | gha | némaḥ | ástutaḥ / púmān | íti | bruve | paṇíḥ || sáḥ | vaíra-deye | ít | samáḥ ||5.61.8||
utá | me | arapat | yuvatíḥ | mamandúṣī / práti | śyāvā́ya | vartaním || ví | róhitā | puru-mīḷhā́ya | yematuḥ / víprāya | dīrghá-yaśase ||5.61.9||
yáḥ | me | dhenūnā́m | śatám / vaídat-aśviḥ | yáthā | dádat || tarantáḥ-iva | maṁhánā ||5.61.10||
//27//.

-rv_4:3/28-
yé | īm | váhante | āśú-bhiḥ / píbantaḥ | madirám | mádhu || átra | śrávāṁsi | dadhire ||5.61.11||
yéṣām | śriyā́ | ádhi | ródasī íti / vi-bhrā́jante | rátheṣu | ā́ || diví | rukmáḥ-iva | upári ||5.61.12||
yúvā | sáḥ | mā́rutaḥ | gaṇáḥ / tveṣá-rathaḥ | ánedyaḥ || śubham-yā́vā | áprati-skutaḥ ||5.61.13||
káḥ | veda | nūnám | eṣām / yátra | mádanti | dhū́tayaḥ || r̥tá-jātāḥ | arepásaḥ ||5.61.14||
yūyám | mártam | vipanyavaḥ / pra-netā́raḥ | itthā́ | dhiyā́ || śrótāraḥ | yā́ma-hūtiṣu ||5.61.15||
//28//.

-rv_4:3/29-
té | naḥ | vásūni | kā́myā / puru-candrā́ḥ | riśādasaḥ || ā́ | yajñiyāsaḥ | vavr̥ttana ||5.61.16||
etám | me | stómam | ūrmyé / dārbhyā́ya | párā | vaha || gíraḥ | devi | rathī́ḥ-iva ||5.61.17||
utá | me | vocatāt | íti / sutá-some | rátha-vītau || ná | kā́maḥ | ápa | veti | me ||5.61.18||
eṣáḥ | kṣeti | rátha-vītiḥ / maghá-vā | gó-matīḥ | ánu || párvateṣu | ápa-śritaḥ ||5.61.19||
//29//.

-rv_4:3/30- (rv_5,62)
r̥téna | r̥tám | ápi-hitam | dhruvám | vām / sū́ryasya | yátra | vi-mucánti | áśvān || dáśa | śatā́ | sahá | tasthuḥ | tát | ékam / devā́nām | śréṣṭham | vápuṣām | apaśyam ||5.62.1||
tát | sú | vām | mitrāvaruṇā | mahi-tvám / īrmā́ | tasthúṣīḥ | áha-bhiḥ | duduhre || víśvāḥ | pinvathaḥ | svásarasya | dhénāḥ / ánu | vām | ékaḥ | pavíḥ | ā́ | vavarta ||5.62.2||
ádhārayatam | pr̥thivī́m | utá | dyā́m / mítra-rājānā | varuṇā | máhaḥ-bhiḥ || vardháyatam | óṣadhīḥ | pínvatam | gā́ḥ / áva | vr̥ṣṭím | sr̥jatam | jīradānū íti jīra-dānū ||5.62.3||
ā́ | vām | áśvāsaḥ | su-yújaḥ | vahantu / yatá-raśmayaḥ | úpa | yantu | arvā́k || ghr̥tásya | niḥ-ník | ánu | vartate | vām / úpa | síndhavaḥ | pra-dívi | kṣaranti ||5.62.4||
ánu | śrutā́m | amátim | várdhat | urvī́m / barhíḥ-iva | yájuṣā | rákṣamāṇā || námasvantā | dhr̥ta-dakṣā | ádhi | gárte / mítra | ā́sāthe íti | varuṇa | íḷāsu | antáríti ||5.62.5||
//30//.

-rv_4:3/31-
ákravi-hastā | su-kŕ̥te | paraḥ-pā́ / yám | trā́sāthe íti | varuṇā | íḷāsu | antáríti || rā́jānā | kṣatrám | áhr̥ṇīyamānā / sahásra-sthūṇam | bibhr̥thaḥ | sahá | dvaú ||5.62.6||
híraṇya-nirnik | áyaḥ | asya | sthū́ṇā / ví | bhrājate | diví | aśvā́janī-iva || bhadré | kṣétre | ní-mitā | tálvile | vā / sanéma | mádhvaḥ | ádhi-gartyasya ||5.62.7||
híraṇya-rūpam | uṣásaḥ | ví-uṣṭau / áyaḥ-sthūṇam | út-itā | sū́ryasya || ā́ | rohathaḥ | varuṇa | mitra | gártam / átaḥ | cakṣāthe íti | áditim | dítim | ca ||5.62.8||
yát | báṁhiṣṭham | ná | ati-vídhe | sudānū íti su-dānū / ácchidram | śárma | bhuvanasya | gopā || téna | naḥ | mitrāvaruṇau | aviṣṭam / sísāsantaḥ | jigīvā́ṁsaḥ | syāma ||5.62.9||
//31//.

-rv_4:4/1- (rv_5,63)
ŕ̥tasya | gopau | ádhi | tiṣṭhathaḥ | rátham / sátya-dharmāṇā | paramé | ví-omani || yám | átra | mitrāvaruṇā | ávathaḥ | yuvám / tásmai | vr̥ṣṭíḥ | mádhu-mat | pinvate | diváḥ ||5.63.1||
sam-rā́jau | asyá | bhúvanasya | rājathaḥ / mítrāvaruṇā | vidáthe | svaḥ-dŕ̥śā || vr̥ṣṭím | vām | rā́dhaḥ | amr̥ta-tvám | īmahe / dyā́vāpr̥thivī́ íti | ví | caranti | tanyávaḥ ||5.63.2||
sam-rā́jau | ugrā́ | vr̥ṣabhā́ | diváḥ | pátī íti / pr̥thivyā́ḥ | mitrā́váruṇā | vícarṣaṇī íti ví-carṣaṇī || citrébhiḥ | abhraíḥ | úpa | tiṣṭhathaḥ | rávam / dyā́m | varṣayathaḥ | ásurasya | māyáyā ||5.63.3||
māyā́ | vām | mitrāvaruṇā | diví | śritā́ / sū́ryaḥ | jyótiḥ | carati | citrám | ā́yudham || tám | abhréṇa | vr̥ṣṭyā́ | gūhathaḥ | diví / párjanya | drapsā́ḥ | mádhu-mantaḥ | īrate ||5.63.4||
rátham | yuñjate | marútaḥ | śubhé | su-khám / śū́raḥ | ná | mitrāvaruṇā | gó-iṣṭiṣu || rájāṁsi | citrā́ | ví | caranti | tanyávaḥ / diváḥ | sam-rājā | páyasā | naḥ | ukṣatam ||5.63.5||
vā́cam | sú | mitrāvaruṇau | írā-vatīm / parjányaḥ | citrā́m | vadati | tvíṣi-matīm || abhrā́ | vasata | marútaḥ | sú | māyáyā / dyā́m | varṣayatam | aruṇā́m | arepásam ||5.63.6||
dhármaṇā | mitrāvaruṇā | vipaḥ-citā / vratā́ | rakṣethe íti | ásurasya | māyáyā || r̥téna | víśvam | bhúvanam | ví | rājathaḥ / sū́ryam | ā́ | dhatthaḥ | diví | cítryam | rátham ||5.63.7||
//1//.

-rv_4:4/2- (rv_5,64)
váruṇam | vaḥ | riśā́dasam / r̥cā́ | mitrám | havāmahe || pári | vrajā́-iva | bāhvóḥ / jaganvā́ṁsā | svàḥ-naram ||5.64.1||
tā́ | bāhávā | su-cetúnā / prá | yantam | asmai | árcate || śévam | hí | jāryàm | vām / víśvāsu | kṣā́su | jóguve ||5.64.2||
yát | nūnám | aśyā́m | gátim / mitrásya | yāyām | pathā́ || ásya | priyásya | śármaṇi / áhiṁsānasya | saścire ||5.64.3||
yuvā́bhyām | mitrāvaruṇā / upa-mám | dheyām | r̥cā́ || yát | ha | kṣáye | maghónām / stotr̥̄ṇā́m | ca | spūrdháse ||5.64.4||
ā́ | naḥ | mitra | sudītí-bhiḥ / váruṇaḥ | ca | sadhá-sthe | ā́ || své | kṣáye | maghónām / sákhīnām | ca | vr̥dháse ||5.64.5||
yuvám | naḥ | yéṣu | varuṇā | kṣatrám | br̥hát | ca | bibhr̥tháḥ || urú | naḥ | vā́ja-sātaye / kr̥tám | rāyé | svastáye ||5.64.6||
ucchántyām | me | yajatā́ / devá-kṣatre | rúśat-gavi || sutám | sómam | ná | hastí-bhiḥ / ā́ | paṭ-bhíḥ | dhāvatam | narā / bíbhratau | arcanā́nasam ||5.64.7||
//2//.

-rv_4:4/3- (rv_5,65)
yáḥ | cikéta | sáḥ | su-krátuḥ / deva-trā́ | sáḥ | bravītu | naḥ || váruṇaḥ | yásya | darśatáḥ / mitráḥ | vā | vánate | gíraḥ ||5.65.1||
tā́ | hí | śréṣṭha-varcasā / rā́jānā | dīrghaśrút-tamā || tā́ | sátpatī íti sát-patī | r̥ta-vŕ̥dhā / r̥tá-vānā | jáne-jane ||5.65.2||
tā́ | vām | iyānáḥ | ávase / pū́rvau | úpa | bruve | sácā || su-áśvāsaḥ | sú | cetúnā / vā́jān | abhí | prá | dāváne ||5.65.3||
mitráḥ | aṁhóḥ | cit | ā́t | urú / kṣáyāya | gātúm | vanate || mitrásya | hí | pra-tū́rvataḥ / su-matíḥ | ásti | vidhatáḥ ||5.65.4||
vayám | mitrásya | ávasi / syā́ma | sapráthaḥ-tame || anehásaḥ | tvā́-ūtayaḥ / satrā́ | váruṇa-śeṣasaḥ ||5.65.5||
yuvám | mitrā | imám | jánam / yátathaḥ | sám | ca | nayathaḥ || mā́ | maghónaḥ | pári | khyatam / mó íti | asmā́kam | ŕ̥ṣīṇām / go-pīthé | naḥ | uruṣyatam ||5.65.6||
//3//.

-rv_4:4/4- (rv_5,66)
ā́ | cikitāna | sukrátū íti su-krátū / devaú | marta | riśā́dasā || váruṇāya | r̥tá-peśase / dadhītá | práyase | mahé ||5.66.1||
tā́ | hí | kṣatrám | ávi-hrutam / samyák | asuryàm | ā́śāte íti || ádha | vratā́-iva | mā́nuṣam / svàḥ | ná | dhāyi | darśatám ||5.66.2||
tā́ | vām | éṣe | ráthānām / urvī́m | gávyūtim | eṣām || rātá-havyasya | su-stutím / dadhŕ̥k | stómaiḥ | manāmahe ||5.66.3||
ádha | hí | kā́vyā | yuvám / dákṣasya | pūḥ-bhíḥ | adbhutā || ní | ketúnā | jánānām / cikéthe íti | pūta-dakṣasā ||5.66.4||
tát | r̥tám | pr̥thivi | br̥hát / śravaḥ-eṣé | ŕ̥ṣīṇām || jrayasānaú | áram | pr̥thú / áti | kṣaranti | yā́ma-bhiḥ ||5.66.5||
ā́ | yát | vām | īya-cakṣasā / mítrā | vayám | ca | sūráyaḥ || vyáciṣṭhe | bahu-pā́yye / yátemahi | sva-rā́jye ||5.66.6||
//4//.

-rv_4:4/5- (rv_5,67)
báṭ | itthā́ | devā | niḥ-kr̥tám / ā́dityā | yajatám | br̥hát || váruṇa | mítra | áryaman / várṣiṣṭham | kṣatrám | āśāthe íti ||5.67.1||
ā́ | yát | yónim | hiraṇyáyam / váruṇa | mítra | sádathaḥ || dhartā́rā | carṣaṇīnā́m / yantám | sumnám | riśādasā ||5.67.2||
víśve | hí | viśvá-vedasaḥ / váruṇaḥ | mitráḥ | aryamā́ || vratā́ | padā́-iva | saścire / pā́nti | mártyam | riṣáḥ ||5.67.3||
té | hí | satyā́ḥ | r̥ta-spŕ̥śaḥ / r̥tá-vānaḥ | jáne-jane || su-nīthā́saḥ | su-dā́navaḥ / aṁhóḥ | cit | uru-cákrayaḥ ||5.67.4||
káḥ | nú | vām | mitra | ástutaḥ / váruṇaḥ | vā | tanū́nām || tát | sú | vām | ā́ | īṣate | matíḥ / átri-bhyaḥ | ā́ | īṣate | matíḥ ||5.67.5||
//5//.

-rv_4:4/6- (rv_5,68)
prá | vaḥ | mitrā́ya | gāyata / váruṇāya | vipā́ | girā́ || máhi-kṣatrau | r̥tám | br̥hát ||5.68.1||
sam-rā́jā | yā́ | ghr̥táyonī íti ghr̥tá-yonī / mitráḥ | ca | ubhā́ | váruṇaḥ | ca || devā́ | devéṣu | pra-śastā́ ||5.68.2||
tā́ | naḥ | śaktam | pā́rthivasya / maháḥ | rāyáḥ | divyásya || máhi | vām | kṣatrám | devéṣu ||5.68.3||
r̥tám | r̥téna | sápantā / iṣirám | dákṣam | āśāte íti || adrúhā | devaú | vardhete íti ||5.68.4||
vr̥ṣṭí-dyāvā | rītí-āpā / iṣáḥ | pátī íti | dā́nu-matyāḥ || br̥hántam | gártam | āśāte íti ||5.68.5||
//6//.

-rv_4:4/7- (rv_5,69)
trī́ | rocanā́ | varuṇa | trī́n | utá | dyū́n / trī́ṇi | mitra | dhārayathaḥ | rájāṁsi || vavr̥dhānaú | amátim | kṣatríyasya / ánu | vratám | rákṣamāṇau | ajuryám ||5.69.1||
írā-vatīḥ | varuṇa | dhenávaḥ | vām / mádhu-mat | vām | síndhavaḥ | mitra | duhre || tráyaḥ | tasthuḥ | vr̥ṣabhā́saḥ | tisr̥̄ṇā́m / dhiṣáṇānām | retaḥ-dhā́ḥ | ví | dyu-mántaḥ ||5.69.2||
prātáḥ | devī́m | áditim | johavīmi / madhyáṁdine | út-itā | sū́ryasya || rāyé | mitrāvaruṇā | sarvá-tātā / ī́ḷe | tokā́ya | tánayāya | śám | yóḥ ||5.69.3||
yā́ | dhartā́rā | rájasaḥ | rocanásya / utá | ādityā́ | divyā́ | pā́rthivasya || ná | vām | devā́ḥ | amŕ̥tāḥ | ā́ | minanti / vratā́ni | mitrāvaruṇā | dhruvā́ṇi ||5.69.4||
//7//.

-rv_4:4/8- (rv_5,70)
puru-urúṇā | cit | hí | ásti / ávaḥ | nūnám | vām | varuṇa || mítra | váṁsi | vām | su-matím ||5.70.1||
tā́ | vām | samyák | adruhvāṇā / íṣam | aśyāma | dhā́yase || vayám | té | rudrā | syāma ||5.70.2||
pātám | naḥ | rudrā | pāyú-bhiḥ / utá | trāyethām | su-trātrā́ || turyā́ma | dásyūn | tanū́bhiḥ ||5.70.3||
mā́ | kásya | adbhutakratū ítyadbhuta-kratū / yakṣám | bhujema | tanū́bhiḥ || mā́ | śéṣasā | mā́ | tánasā ||5.70.4||
//8//.

-rv_4:4/9- (rv_5,71)
ā́ | naḥ | gantam | riśādasā | váruṇa | mítra | barháṇā || úpa | imám | cā́rum | adhvarám ||5.71.1||
víśvasya | hí | pra-cetasā | váruṇa | mítra | rā́jathaḥ || īśānā́ | pipyatam | dhíyaḥ ||5.71.2||
úpa | naḥ | sutám | ā́ | gatam | váruṇa | mítra | dāśúṣaḥ || asyá | sómasya | pītáye ||5.71.3||
//9//.

-rv_4:4/10- (rv_5,72)
ā́ | mitré | váruṇe | vayám / gīḥ-bhíḥ | juhumaḥ | atri-vát || ní | barhíṣi | sadatam | sóma-pītaye ||5.72.1||
vraténa | sthaḥ | dhruvá-kṣemā / dhármaṇā | yātayát-janā || ní | barhíṣi | sadatam | sóma-pītaye ||5.72.2||
mitráḥ | ca | naḥ | váruṇaḥ | ca / juṣétām | yajñám | iṣṭáye || ní | barhíṣi | sadatam | sóma-pītaye ||5.72.3||
//10//.

-rv_4:4/11- (rv_5,73)
yát | adyá | stháḥ | pārā-váti / yát | ārvā-váti | aśvinā || yát | vā | purú | puru-bhujā / yát | antárikṣe | ā́ | gatam ||5.73.1||
ihá | tyā́ | puru-bhū́tamā / purú | dáṁsāṁsi | bíbhratā || varasyā́ | yāmi | ádhrigū ítyádhri-gū / huvé | tuvíḥ-tamā | bhujé ||5.73.2||
īrmā́ | anyát | vápuṣe | vápuḥ / cakrám | ráthasya | yemathuḥ || pári | anyā́ | nā́huṣā | yugā́ / mahnā́ | rájāṁsi | dīyathaḥ ||5.73.3||
tát | ūm̐ íti | sú | vām | enā́ | kr̥tám / víśvā | yát | vām | ánu | stáve || nā́nā | jātaú | arepásā / sám | asmé íti | bándhum | ā́ | īyathuḥ ||5.73.4||
ā́ | yát | vām | sūryā́ | rátham / tíṣṭhat | raghu-syádam | sádā || pári | vām | aruṣā́ḥ | váyaḥ / ghr̥ṇā́ | varante | ā-tápaḥ ||5.73.5||
//11//.

-rv_4:4/12-
yuvóḥ | átriḥ | ciketati / nárā | sumnéna | cétasā || gharmám | yát | vām | arepásam / nā́satyā | āsnā́ | bhuraṇyáti ||5.73.6||
ugráḥ | vām | kakuháḥ | yayíḥ / śr̥ṇvé | yā́meṣu | sam-taníḥ || yát | vām | dáṁsaḥ-bhiḥ | aśvinā / átriḥ | narā | ā-vavártati ||5.73.7||
mádhvaḥ | ūm̐ íti | sú | madhu-yuvā / rúdrā | sísakti | pipyúṣī || yát | samudrā́ | áti | párṣathaḥ / pakvā́ḥ | pŕ̥kṣaḥ | bharanta | vām ||5.73.8||
satyám | ít | vaí | ūm̐ íti | aśvinā / yuvā́m | āhuḥ | mayaḥ-bhúvā || tā́ | yā́man | yāma-hū́tamā / yā́man | ā́ | mr̥ḷayát-tamā ||5.73.9||
imā́ | bráhmāṇi | várdhanā / aśví-bhyām | santu | śám-tamā || yā́ | tákṣāma | ráthān-iva / ávocāma | br̥hát | námaḥ ||5.73.10||
//12//.

-rv_4:4/13- (rv_5,74)
kū́-sthaḥ | devau | aśvinā / adyá | diváḥ | manāvasū íti || tát | śravathaḥ | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / átriḥ | vām | ā́ | vivāsati ||5.74.1||
kúha | tyā́ | kúha | nú | śrutā́ / diví | devā́ | nā́satyā || kásmin | ā́ | yatathaḥ | jáne / káḥ | vām | nadī́nām | sácā ||5.74.2||
kám | yāthaḥ | kám | ha | gacchathaḥ / kám | áccha | yuñjāthe íti | rátham || kásya | bráhmāṇi | raṇyathaḥ / vayám | vām | uśmasi | iṣṭáye ||5.74.3||
paurám | cit | hí | uda-prútam / paúra | paurā́ya | jínvathaḥ || yát | īm | gr̥bhītá-tātaye / siṁhám-iva | druháḥ | padé ||5.74.4||
prá | cyávānāt | jujurúṣaḥ / vavrím | átkam | ná | muñcathaḥ || yúvā | yádi | kr̥tháḥ | púnaḥ / ā́ | kā́mam | r̥ṇve | vadhvàḥ ||5.74.5||
//13//.

-rv_4:4/14-
ásti | hí | vām | ihá | stotā́ / smási | vām | sam-dŕ̥śi | śriyé || nú | śrutám | me | ā́ | gatam / ávaḥ-bhiḥ | vājinīvasū íti vājinī-vasū ||5.74.6||
káḥ | vām | adyá | purūṇā́m / ā́ | vavne | mártyānām || káḥ | vípraḥ | vipra-vāhasā / káḥ | yajñaíḥ | vājinīvasū íti vājinī-vasū ||5.74.7||
ā́ | vām | ráthaḥ | ráthānām / yéṣṭhaḥ | yātu | aśvinā || purú | cit | asma-yúḥ | tiráḥ / āṅgūṣáḥ | mártyeṣu | ā́ ||5.74.8||
śám | ūm̐ íti | sú | vām | madhu-yuvā / asmā́kam | astu | carkr̥tíḥ || arvācīnā́ | vi-cetasā / ví-bhiḥ | śyenā́-iva | dīyatam ||5.74.9||
áśvinā | yát | ha | kárhi | cit / śuśruyā́tam | imám | hávam || vásvīḥ | ūm̐ íti | sú | vām | bhújaḥ / pr̥ñcánti | sú | vām | pŕ̥caḥ ||5.74.10||
//14//.

-rv_4:4/15- (rv_5,75)
práti | priyá-tamam | rátham / vŕ̥ṣaṇam | vasu-vā́hanam || stotā́ | vām | aśvinau | ŕ̥ṣiḥ / stómena | práti | bhūṣati / mā́dhvī íti | máma | śrútam | hávam ||5.75.1||
ati-ā́yātam | aśvinā / tiráḥ | víśvāḥ | ahám | sánā || dásrā | híraṇyavartanī íti híraṇya-vartanī / sú-sumnā | síndhu-vāhasā / mā́dhvī íti | máma | śrútam | hávam ||5.75.2||
ā́ | naḥ | rátnāni | bíbhratau / áśvinā | gácchatam | yuvám || rúdrā | híraṇyavartanī íti híraṇya-vartanī / juṣāṇā́ | vājinīvasū íti vājinī-vasū / mā́dhvī íti | máma | śrútam | hávam ||5.75.3||
su-stúbhaḥ | vām | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / ráthe | vā́ṇīcī | ā́-hitā || utá | vām | kakuháḥ | mr̥gáḥ / pŕ̥kṣaḥ | kr̥ṇoti | vāpuṣáḥ / mā́dhvī íti | máma | śrutam | hávam ||5.75.4||
bodhít-manasā | rathyā̀ / iṣirā́ | havana-śrútā || ví-bhiḥ | cyávānam | aśvinā / ní | yāthaḥ | ádvayāvinam / mā́dhvī íti | máma | śrutam | hávam ||5.75.5||
//15//.

-rv_4:4/16-
ā́ | vām | narā | manaḥ-yújaḥ / áśvāsaḥ | pruṣitá-psavaḥ || váyaḥ | vahantu | pītáye / sahá | sumnébhiḥ | aśvinā / mā́dhvī íti | máma | śrutam | hávam ||5.75.6||
áśvinau | ā́ | ihá | gacchatam / nā́satyā | mā́ | ví | venatam || tiráḥ | cit | arya-yā́ | pári / vartíḥ | yātam | adābhyā / mā́dhvī íti | máma | śrutam | hávam ||5.75.7||
asmín | yajñé | adābhyā / jaritā́ram | śubhaḥ | patī íti || avasyúm | aśvinā | yuvám / gr̥ṇántam | úpa | bhūṣathaḥ / mā́dhvī íti | máma | śrutam | hávam ||5.75.8||
ábhūt | uṣā́ḥ | rúśat-paśuḥ / ā́ | agníḥ | adhāyi | r̥tvíyaḥ || áyoji | vām | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / ráthaḥ | dasrau | ámartyaḥ / mā́dhvī íti | máma | śrutam | hávam ||5.75.9||
//16//.

-rv_4:4/17- (rv_5,76)
ā́ | bhāti | agníḥ | uṣásām | ánīkam / út | víprāṇām | deva-yā́ḥ | vā́caḥ | asthuḥ || arvā́ñcā | nūnám | rathyā | ihá | yātam / pīpi-vā́ṁsam | aśvinā | gharmám | áccha ||5.76.1||
ná | saṁskr̥tám | prá | mimītaḥ | gámiṣṭhā / ánti | nūnám | aśvínā | úpa-stutā | ihá || divā̀ | abhi-pitvé | ávasā | ā́-gamiṣṭhā / práti | ávartim | dāśúṣe | śám-bhaviṣṭhā ||5.76.2||
utá | ā́ | yātam | sam-gavé | prātáḥ | áhnaḥ / madhyáṁdine | út-itā | sū́ryasya || dívā | náktam | ávasā | śám-tamena / ná | idā́nīm | pītíḥ | aśvínā | ā́ | tatāna ||5.76.3||
idám | hí | vām | pra-dívi | sthā́nam | ókaḥ / imé | gr̥hā́ḥ | aśvinā | idám | duroṇám || ā́ | naḥ | diváḥ | br̥hatáḥ | párvatāt | ā́ / at-bhyáḥ | yātam | íṣam | ū́rjam | váhantā ||5.76.4||
sám | aśvínoḥ | ávasā | nū́tanena / mayaḥ-bhúvā | su-pránītī | gamema || ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n / ā́ | víśvāni | amr̥tā | saúbhagāni ||5.76.5||
//17//.

-rv_4:4/18- (rv_5,77)
prātaḥ-yā́vānā | prathamā́ | yajadhvam / purā́ | gŕ̥dhrāt | áraruṣaḥ | pibātaḥ || prātáḥ | hí | yajñám | aśvínā | dadhā́te íti / prá | śaṁsanti | kaváyaḥ | pūrva-bhā́jaḥ ||5.77.1||
prātáḥ | yajadhvam | aśvínā | hinota / ná | sāyám | asti | deva-yā́ḥ | ájuṣṭam || utá | anyáḥ | asmát | yajate | ví | ca | ā́vaḥ / pū́rvaḥ-pūrvaḥ | yájamānaḥ | vánīyān ||5.77.2||
híraṇya-tvak | mádhu-varṇaḥ | ghr̥tá-snuḥ / pŕ̥kṣaḥ | váhan | ā́ | ráthaḥ | vartate | vām || mánaḥ-javāḥ | aśvinā | vā́ta-raṁhāḥ / yéna | ati-yātháḥ | duḥ-itā́ni | víśvā ||5.77.3||
yáḥ | bhū́yiṣṭham | nā́satyābhyām | vivéṣa / cániṣṭham | pitváḥ | rárate | vi-bhāgé || sáḥ | tokám | asya | pīparat | śámībhiḥ / ánūrdhva-bhāsaḥ | sádam | ít | tuturyāt ||5.77.4||
sám | aśvínoḥ | ávasā | nū́tanena / mayaḥ-bhúvā | su-pránītī | gamema || ā́ | naḥ | rayím | vahatam | ā́ | utá | vīrā́n / ā́ | víśvāni | amr̥tā | saúbhagāni ||5.77.5||
//18//.

-rv_4:4/19- (rv_5,78)
áśvinau | ā́ | ihá | gacchatam / nā́satyā | mā́ | ví | venatam || haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.1||
áśvinā | hariṇaú-iva / gauraú-iva | ánu | yávasam || haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.2||
áśvinā | vājinīvasū íti vājinī-vasū / juṣéthām | yajñám | iṣṭáye || haṁsaú-iva | patatam | ā́ | sutā́n | úpa ||5.78.3||
átriḥ | yát | vām | ava-róhan | r̥bī́sam / ájohavīt | nā́dhamānā-iva | yóṣā || śyenásya | cit | jávasā | nū́tanena / ā́ | agacchatam | aśvinā | śám-tamena ||5.78.4||
//19//.

-rv_4:4/20-
ví | jihīṣva | vanaspate / yóniḥ | sū́ṣyantyāḥ-iva || śrutám | me | aśvinā | hávam / saptá-vadhrim | ca | muñcatam ||5.78.5||
bhītā́ya | nā́dhamānāya / ŕ̥ṣaye | saptá-vadhraye || māyā́bhiḥ | aśvinā | yuvám / vr̥kṣám | sám | ca | ví | ca | acathaḥ ||5.78.6||
yáthā | vā́taḥ | puṣkaríṇīm / sam-iṅgáyati | sarvátaḥ || evá | te | gárbhaḥ | ejatu / niḥ-aítu | dáśa-māsyaḥ ||5.78.7||
yáthā | vā́taḥ | yáthā | vánam / yáthā | samudráḥ | éjati || evá | tvám | daśa-māsya / sahá | áva | ihi | jarā́yuṇā ||5.78.8||
dáśa | mā́sān | śaśayānáḥ / kumāráḥ | ádhi | mātári || niḥ-aítu | jīváḥ | ákṣataḥ / jīváḥ | jī́vantyāḥ | ádhi ||5.78.9||
//20//.

-rv_4:4/21- (rv_5,79)
mahé | naḥ | adyá | bodhaya / úṣaḥ | rāyé | divítmatī || yáthā | cit | naḥ | ábodhayaḥ / satyá-śravasi | vāyyé / sú-jāte | áśva-sūnr̥te ||5.79.1||
yā́ | su-nīthé | śaucat-rathé / ví | aúcchaḥ | duhitaḥ | divaḥ || sā́ | ví | uccha | sáhīyasi / satyá-śravasi | vāyyé / sú-jāte | áśva-sūnr̥te ||5.79.2||
sā́ | naḥ | adyá | ābharát-vasuḥ / ví | uccha | duhitaḥ | divaḥ || yó íti | ví | aúcchaḥ | sáhīyasi / satyá-śravasi | vāyyé / sú-jāte | áśva-sūnr̥te ||5.79.3||
abhí | yé | tvā | vibhā-vari / stómaiḥ | gr̥ṇánti | váhnayaḥ || maghaíḥ | maghoni | su-śríyaḥ / dā́man-vantaḥ | su-rātáyaḥ / sú-jāte | áśva-sūnr̥te ||5.79.4||
yát | cit | hí | te | gaṇā́ḥ | imé / chadáyanti | magháttaye || pári | cit | váṣṭayaḥ | dadhuḥ / dádataḥ | rā́dhaḥ | áhrayam / sú-jāte | áśva-sūnr̥te ||5.79.5||
//21//.

-rv_4:4/22-
ā́ | eṣu | dhāḥ | vīrá-vat | yáśaḥ / úṣaḥ | maghoni | sūríṣu || yé | naḥ | rā́dhāṁsi | áhrayā / maghá-vānaḥ | árāsata / sú-jāte | áśva-sūnr̥te ||5.79.6||
tébhyaḥ | dyumnám | br̥hát | yáśaḥ / úṣaḥ | maghoni | ā́ | vaha || yé | naḥ | rā́dhāṁsi | áśvyā / gavyā́ | bhájanta | sūráyaḥ / sú-jāte | áśva-sūnr̥te ||5.79.7||
utá | naḥ | gó-matīḥ | íṣaḥ / ā́ | vaha | duhitaḥ | divaḥ || sākám | sū́ryasya | raśmí-bhiḥ / śukraíḥ | śócat-bhiḥ | arcí-bhiḥ / sú-jāte | áśva-sūnr̥te ||5.79.8||
ví | uccha | duhitaḥ | divaḥ / mā́ | cirám | tanuthāḥ | ápaḥ || ná | ít | tvā | stenám | yáthā | ripúm / tápāti | sū́raḥ | arcíṣā / sú-jāte | áśva-sūnr̥te ||5.79.9||
etā́vat | vā | ít | uṣaḥ | tvám / bhū́yaḥ | vā | dā́tum | arhasi || yā́ | stotŕ̥-bhyaḥ | vibhā-vari / ucchántī | ná | pra-mī́yase / sú-jāte | áśva-sūnr̥te ||5.79.10||
//22//.

-rv_4:4/23- (rv_5,80)
dyutát-yāmānam | br̥hatī́m | r̥téna / r̥tá-varīm | aruṇá-psum | vi-bhātī́m || devī́m | uṣásam | svàḥ | ā-váhantīm / práti | víprāsaḥ | matí-bhiḥ | jarante ||5.80.1||
eṣā́ | jánam | darśatā́ | bodháyantī / su-mā́n | patháḥ | kr̥ṇvatī́ | yāti | ágre || br̥hat-rathā́ | br̥hatī́ | viśvam-invā́ / uṣā́ḥ | jyótiḥ | yacchati | ágre | áhnām ||5.80.2||
eṣā́ | góbhiḥ | aruṇébhiḥ | yujānā́ / ásredhantī | rayím | ápra-āyu | cakre || patháḥ | rádantī | suvitā́ya | devī́ / puru-stutā́ | viśvá-vārā | ví | bhāti ||5.80.3||
eṣā́ | ví-enī | bhavati | dvi-bárhāḥ / āviḥ-kr̥ṇvānā́ | tanvàm | purástāt || r̥tásya | pánthām | ánu | eti | sādhú / prajānatī́-iva | ná | díśaḥ | mināti ||5.80.4||
eṣā́ | śubhrā́ | ná | tanvàḥ | vidānā́ / ūrdhvā́-iva | snātī́ | dr̥śáye | naḥ | asthāt || ápa | dvéṣaḥ | bā́dhamānā | támāṁsi / uṣā́ḥ | diváḥ | duhitā́ | jyótiṣā | ā́ | agāt ||5.80.5||
eṣā́ | pratīcī́ | duhitā́ | diváḥ | nr̥̄́n / yóṣā-iva | bhadrā́ | ní | riṇīte | ápsaḥ || vi-ūrṇvatī́ | dāśúṣe | vā́ryāṇi / púnaḥ | jyótiḥ | yuvatíḥ | pūrvá-thā | akarítyakaḥ ||5.80.6||
//23//.

-rv_4:4/24- (rv_5,81)
yuñjáte | mánaḥ | utá | yuñjáte | dhíyaḥ / víprāḥ | víprasya | br̥hatáḥ | vipaḥ-cítaḥ || ví | hótrāḥ | dadhe | vayuna-vít | ékaḥ | ít / mahī́ | devásya | savitúḥ | pári-stutiḥ ||5.81.1||
víśvā | rūpā́ṇi | práti | muñcate | kavíḥ / prá | asāvīt | bhadrám | dvi-páde | cátuḥ-pade || ví | nā́kam | akhyat | savitā́ | váreṇyaḥ / ánu | pra-yā́nam | uṣásaḥ | ví | rājati ||5.81.2||
yásya | pra-yā́nam | ánu | anyé | ít | yayúḥ / devā́ḥ | devásya | mahimā́nam | ójasā || yáḥ | pā́rthivāni | vi-mamé | sáḥ | étaśaḥ / rájāṁsi | deváḥ | savitā́ | mahi-tvanā́ ||5.81.3||
utá | yāsi | savitaríti | trī́ṇi | rocanā́ / utá | sū́ryasya | raśmí-bhiḥ | sám | ucyasi || utá | rā́trīm | ubhayátaḥ | pári | īyase / utá | mitráḥ | bhavasi | deva | dhárma-bhiḥ ||5.81.4||
utá | īśiṣe | pra-savásya | tvám | ékaḥ | ít / utá | pūṣā́ | bhavasi | deva | yā́ma-bhiḥ || utá | idám | víśvam | bhúvanam | ví | rājasi / śyāvá-aśvaḥ | te | savitaríti | stómam | ānaśe ||5.81.5||
//24//.

-rv_4:4/25- (rv_5,82)
tát | savitúḥ | vr̥ṇīmahe / vayám | devásya | bhójanam || śréṣṭham | sarva-dhā́tamam / túram | bhágasya | dhīmahi ||5.82.1||
ásya | hí | sváyaśaḥ-taram / savitúḥ | kát | caná | priyám || ná | minánti | sva-rā́jyam ||5.82.2||
sáḥ | hí | rátnāni | dāśúṣe / suvā́ti | savitā́ | bhágaḥ || tám | bhāgám | citrám | īmahe ||5.82.3||
adyá | naḥ | deva | savitaríti / prajā́-vat | sāvīḥ | saúbhagam || párā | duḥ-svápnyam | suva ||5.82.4||
víśvāni | deva | savitaḥ / duḥ-itā́ni | párā | suva || yát | bhadrám | tát | naḥ | ā́ | suva ||5.82.5||
//25//.

-rv_4:4/26-
ánāgasaḥ | áditaye / devásya | savitúḥ | savé || víśvā | vāmā́ni | dhīmahi ||5.82.6||
ā́ | viśvá-devam | sát-patim / su-uktaíḥ | adyá | vr̥ṇīmahe || satyá-savam | savitā́ram ||5.82.7||
yáḥ | imé íti | ubhé íti | áhanī íti / puráḥ | éti | ápra-yucchan || su-ādhī́ḥ | deváḥ | savitā́ ||5.82.8||
yáḥ | imā́ | víśvā | jātā́ni / ā-śraváyati | ślókena || prá | ca | suvā́ti | savitā́ ||5.82.9||
//26//.

-rv_4:4/27- (rv_5,83)
áccha | vada | tavásam | gīḥ-bhíḥ | ābhíḥ / stuhí | parjányam | námasā | ā́ |vivāsa || kánikradat | vr̥ṣabháḥ | jīrá-dānuḥ / rétaḥ | dadhāti | óṣadhīṣu | gárbham ||5.83.1||
ví | vr̥kṣā́n | hanti | utá | hanti | rakṣásaḥ / víśvam | bibhāya | bhúvanam | mahā́-vadhāt || utá | ánāgāḥ | īṣate | vŕ̥ṣṇya-vataḥ / yát | parjányaḥ | stanáyan | hánti | duḥ-kŕ̥taḥ ||5.83.2||
rathī́-iva | káśayā | áśvān | abhi-kṣipán / āvíḥ | dūtā́n | kr̥ṇute | varṣyā̀n | áha || dūrā́t | siṁhásya | stanáthāḥ | út | īrate / yát | parjányaḥ | kr̥ṇuté | varṣyàm | nábhaḥ ||5.83.3||
prá | vā́tāḥ | vā́nti | patáyanti | vi-dyútaḥ / út | óṣadhīḥ | jíhate | pínvate | svà1ríti svàḥ || írā | víśvasmai | bhúvanāya | jāyate / yát | parjányaḥ | pr̥thivī́m | rétasā | ávati ||5.83.4||
yásya | vraté | pr̥thivī́ | nánnamīti / yásya | vraté | śaphá-vat | járbhurīti || yásya | vraté | óṣadhīḥ | viśvá-rūpāḥ / sáḥ | naḥ | parjanya | máhi | śárma | yaccha ||5.83.5||
//27//.

-rv_4:4/28-
diváḥ | naḥ | vr̥ṣṭím | marutaḥ | rarīdhvam / prá | pinvata | vŕ̥ṣṇaḥ | áśvasya | dhā́rāḥ || arvā́ṅ | eténa | stanayitnúnā | ā́ | ihi / apáḥ | ni-siñcán | ásuraḥ | pitā́ | nāḥ ||5.83.6||
abhí | kranda | stanáya | gárbham | ā́ | dhāḥ / udan-vátā | pári | dīya | ráthena || dŕ̥tim | sú | karṣa | ví-sitam | nyàñcam / samā́ḥ | bhavantu | ut-vátaḥ | ni-pādā́ḥ ||5.83.7||
mahā́ntam | kóśam | út | aca | ní | siñca / syándantām | kulyā́ḥ | ví-sitāḥ | purástāt || ghr̥téna | dyā́vāpr̥thivī́ íti | ví | undhi / su-prapānám | bhavatu | aghnyā́bhyaḥ ||5.83.8||
yát | parjanya | kánikradat / stanáyan | háṁsi | duḥ-kŕ̥taḥ || práti | idám | víśvam | modate / yát | kím | ca | pr̥thivyā́m | ádhi ||5.83.9||
ávarṣīḥ | varṣám | út | ūm̐ íti | sú | gr̥bhāya / ákaḥ | dhánvāni | áti-etavaí | ūm̐ íti || ájījanaḥ | óṣadhīḥ | bhójanāya / kám | utá | pra-jā́bhyaḥ | avidaḥ | manīṣā́m ||5.83.10||
//28//.

-rv_4:4/29-
(rv_5,84)
báṭ | itthā́ | párvatānām / khidrám | bibharṣi | pr̥thivi || prá | yā́ | bhū́mim | pravatvati / mahnā́ | jinóṣi | mahini ||5.84.1||
stómāsaḥ | tvā | vi-cāriṇi / práti | stobhanti | aktú-bhiḥ || prá | yā́ | vā́jam | ná | héṣantam / perúm | ásyasi | arjuni ||5.84.2||
dr̥ḷhā́ | cit | yā́ | vánaspátīn / kṣmayā́ | dárdharṣi | ójasā || yát | te | abhrásya | vi-dyútaḥ / diváḥ | várṣanti | vr̥ṣṭáyaḥ ||5.84.3||
//29//.

-rv_4:4/30- (rv_5,85)
prá | sam-rā́je | br̥hát | arca | gabhīrám / bráhma | priyám | váruṇāya | śrutā́ya || ví | yáḥ | jaghā́na | śamitā́-iva | cárma / upa-stíre | pr̥thivī́m | sū́ryāya ||5.85.1||
váneṣu | ví | antárikṣam | tatāna / vā́jam | árvat-su | páyaḥ | usríyāsu || hr̥t-sú | krátum | váruṇaḥ | ap-sú | agním / diví | sū́ryam | adadhāt | sómam | ádrau ||5.85.2||
nīcī́na-bāram | váruṇaḥ | kávandham / prá | sasarja | ródasī íti | antárikṣam || téna | víśvasya | bhúvanasya | rā́jā / yávam | ná | vr̥ṣṭíḥ | ví | unatti | bhū́ma ||5.85.3||
unátti | bhū́mim | pr̥thivī́m | utá | dyā́m / yadā́ | dugdhám | váruṇaḥ | váṣṭi | ā́t | ít || sám | abhréṇa | vasata | párvatāsaḥ / taviṣī-yántaḥ | śrathayanta | vīrā́ḥ ||5.85.4||
imā́m | ūm̐ íti | sú | āsurásya | śrutásya / mahī́m | māyā́m | váruṇasya | prá | vocam || mā́nena-iva | tasthi-vā́n | antárikṣe / ví | yáḥ | mamé | pr̥thivī́m | sū́ryeṇa ||5.85.5||
//30//.

-rv_4:4/31-
imā́m | ūm̐ íti | nú | kaví-tamasya | māyā́m / mahī́m | devásya | nákiḥ | ā́ | dadharṣa || ékam | yát | udnā́ | ná | pr̥ṇánti | énīḥ / ā-siñcántīḥ | avánayaḥ | samudrám ||5.85.6||
aryamyàm | varuṇa | mitryàm | vā / sákhāyam | vā | sádam | ít | bhrā́taram | vā || veśám | vā | nítyam | varuṇa | áraṇam | vā / yát | sīm | ā́gaḥ | cakr̥má | śiśráthaḥ | tát ||5.85.7||
kitavā́saḥ | yát | riripúḥ | ná | dīví / yát | vā | gha | satyám | utá | yát | ná | vidmá || sárvā | tā́ | ví | sya | śithirā́-iva | deva / ádha | te | syāma | varuṇa | priyā́saḥ ||5.85.8||
//31//.

-rv_4:4/32- (rv_5,86)
índrāgnī íti | yám | ávathaḥ / ubhā́ | vā́jeṣu | mártyam || dr̥ḷhā́ | cit | sáḥ | prá | bhedati / dyumnā́ | vā́ṇīḥ-iva | tritáḥ ||5.86.1||
yā́ | pŕ̥tanāsu | dustárā / yā́ | vā́jeṣu | śravā́yyā || yā́ | páñca | carṣaṇī́ḥ | abhí / indrāgnī́ íti | tā́ | havāmahe ||5.86.2||
táyoḥ | ít | áma-vat | śávaḥ / tigmā́ | didyút | maghónoḥ || práti | drúṇā | gábhastyoḥ / gávām | vr̥tra-ghné | ā́ | īṣate ||5.86.3||
tā́ | vām | éṣe | ráthānām / indrāgnī́ íti | havāmahe || pátī íti | turásya | rā́dhasaḥ / vidvā́ṁsā | gírvaṇaḥ-tamā ||5.86.4||
tā́ | vr̥dhántau | ánu | dyū́n / mártāya | devaú | adábhā || árhantā | cit | puráḥ | dadhe / áṁśā-iva | devaú | árvate ||5.86.5||
evá | indrāgní-bhyām | áhāvi | havyám / śūṣyàm | ghr̥tám | ná | pūtám | ádri-bhiḥ || tā́ | sūríṣu | śrávaḥ | br̥hát / rayím | gr̥ṇát-su | didhr̥tam / íṣam | gr̥ṇát-su | didhr̥tam ||5.86.6||
//32//.

-rv_4:4/33- (rv_5,87)
prá | vaḥ | mahé | matáyaḥ | yantu | víṣṇave / marútvate | giri-jā́ḥ | evayā́marut || prá | śárdhāya | prá-yajyave | su-khādáye / taváse | bhandát-iṣṭaye / dhúni-vratāya | śávase ||5.87.1||
prá | yé | jātā́ḥ | mahinā́ | yé | ca | nú | svayám / prá | vidmánā | bruváte | evayā́marut || krátvā | tát | vaḥ | marutaḥ | ná | ā-dhŕ̥ṣe | śávaḥ / dānā́ | mahnā́ | tát | eṣām / ádhr̥ṣṭāsaḥ | ná | ádrayaḥ ||5.87.2||
prá | yé | diváḥ | br̥hatáḥ | śr̥ṇviré | girā́ / su-śúkvānaḥ | su-bhvàḥ | evayā́marut || ná | yéṣām | írī | sadhá-sthe | ī́ṣṭe | ā́ / agnáyaḥ | ná | svá-vidyutaḥ / prá | spandrā́saḥ | dhúnīnām ||5.87.3||
sáḥ | cakrame | mahatáḥ | níḥ | uru-kramáḥ / samānásmāt | sádasaḥ | evayā́marut || yadā́ | áyukta | tmánā | svā́t | ádhi | snú-bhiḥ / ví-spardhasaḥ | ví-mahasaḥ / jígāti | śé-vr̥dhaḥ | nŕ̥-bhiḥ ||5.87.4||
svanáḥ | ná | vaḥ | áma-vān | rejayat | vŕ̥ṣā / tveṣáḥ | yayíḥ | taviṣáḥ | evayā́marut || yéna | sáhantaḥ | r̥ñjáta | svá-rociṣaḥ / sthā́ḥ-raśmānaḥ | hiraṇyáyāḥ / su-āyudhā́saḥ | iṣmíṇaḥ ||5.87.5||
//33//.

-rv_4:4/34-
apāráḥ | vaḥ | mahimā́ | vr̥ddha-śavasaḥ / tveṣám | śávaḥ | avatu | evayā́marut || sthā́tāraḥ | hí | prá-sitau | sam-dŕ̥śi | sthána / té | naḥ | uruṣyata | nidáḥ / śuśukvā́ṁsaḥ | ná | agnáyaḥ ||5.87.6||
té | rudrā́saḥ | sú-makhāḥ | agnáyaḥ | yathā / tuvi-dyumnā́ḥ | avantu | evayā́marut || dīrghám | pr̥thú | paprathe | sádma | pā́rthivam / yéṣām | ájmeṣu | ā́ | maháḥ / śárdhāṁsi | ádbhuta-enasām ||5.87.7||
adveṣáḥ | naḥ | marutaḥ | gātúm | ā́ | itana / śróta | hávam | jaritúḥ | evayā́marut || víṣṇoḥ | maháḥ | sa-manyavaḥ | yuyotana / smát | rathyàḥ | ná | daṁsánā / ápa | dvéṣāṁsi | sanutáríti ||5.87.8||
gánta | naḥ | yajñám | yajñiyāḥ | su-śámi / śróta | hávam | arakṣáḥ | evayā́marut || jyéṣṭhāsaḥ | ná | párvatāsaḥ | ví-omani / yūyám | tásya | pra-cetasaḥ / syā́ta | duḥ-dhártavaḥ | nidáḥ ||5.87.9||
//34//.

Maṇḍala 6

-rv_4:4/35- (rv_6,1)
tvám | hí | agne | prathamáḥ | manótā / asyā́ḥ | dhiyáḥ | ábhavaḥ | dásma | hótā || tvám | sīm | vr̥ṣan | akŕ̥taṇoḥ | dustárītu / sáhaḥ | víśvasmai | sáhase | sáhadhyai ||6.1.1||
ádha | hótā | ní | asīdaḥ | yájīyān / iḷáḥ | padé | iṣáyan | ī́ḍyaḥ | sán || tám | tvā | náraḥ | prathamám | deva-yántaḥ / maháḥ | rāyé | citáyantaḥ | ánu | gman ||6.1.2||
vr̥tā́-iva | yántam | bahú-bhiḥ | vasavyaìḥ / tvé íti | rayím | jāgr̥-vā́ṁsaḥ | ánu | gman || rúśantam | agním | darśatám | br̥hántam / vapā́-vantam | viśváhā | dīdi-vā́ṁsam ||6.1.3||
padám | devásya | námasā | vyántaḥ / śravasyávaḥ | śrávaḥ | āpan | ámr̥ktam || nā́māni | cit | dadhire | yajñíyāni / bhadrā́yām | te | raṇayanta | sám-dr̥ṣṭau ||6.1.4||
tvā́m | vardhanti | kṣitáyaḥ | pr̥thivyā́m / tvā́m | rā́yaḥ | ubháyāsaḥ | jánānām || tvám | trātā́ | taraṇe | cétyaḥ | bhūḥ / pitā́ | mātā́ | sádam | ít | mā́nuṣāṇām ||6.1.5||
//35//.

-rv_4:4/36-
saparyéṇyaḥ | sáḥ | priyáḥ | vikṣú | agníḥ / hótā | mandráḥ | ní | sisāda | yájīyān || tám | tvā | vayám | dáme | ā́ | dīdi-vā́ṁsam / úpa | jñu-bā́dhaḥ | námasā | sadema ||6.1.6||
tvám | tvā | vayám | su-dhyàḥ | návyam | agne / sumna-yávaḥ | īmahe | deva-yántaḥ || tvám | víśaḥ | anayaḥ | dī́dyānaḥ / diváḥ | agne | br̥hatā́ | rocanéna ||6.1.7||
viśā́m | kavím | viśpátim | śáśvatīnām / ni-tóśanam | vr̥ṣabhám | carṣaṇīnā́m || préti-iṣaṇim | iṣáyantam | pāvakám / rā́jantam | agním | yajatám | rayīṇā́m ||6.1.8||
sáḥ | agne | īje | śaśamé | ca | mártaḥ / yáḥ | te | ā́naṭ | sam-ídhā | havyá-dātim || yáḥ | ā́-hutim | pári | véda | námaḥ-bhiḥ / víśvā | ít | sáḥ | vāmā́ | dadhate | tvā́-ūtaḥ ||6.1.9||
asmaí | ūm̐ íti | te | máhi | mahé | vidhema / námaḥ-bhiḥ | agne | sam-ídhā | utá | havyaíḥ || védī | sūno íti | sahasaḥ | gīḥ-bhíḥ | ukthaíḥ / ā́ | te | bhadrā́yām | su-mataú | yatema ||6.1.10||
ā́ | yáḥ | tatántha | ródasī íti | ví | bhāsā́ / śrávaḥ-bhiḥ | ca | śravasyàḥ | tárutraḥ || br̥hát-bhiḥ | vā́jaiḥ | sthávirebhiḥ | asmé íti / revát-bhiḥ | agne | vi-tarám | ví | bhāhi ||6.1.11||
nr̥-vát | vaso íti | sádam | ít | dhehi | asmé íti / bhū́ri | tokā́ya | tánayāya | paśváḥ || pūrvī́ḥ | íṣaḥ | br̥hatī́ḥ | āré-aghāḥ / asmé íti | bhadrā́ | sauśravasā́ni | santu ||6.1.12||
purū́ṇi | agne | purudhā́ | tvā-yā́ / vásūni | rājan | vasútā | te | aśyām || purū́ṇi | hí | tvé íti | puru-vāra | sánti / ágne | vásu | vidhaté | rā́jani | tvé íti ||6.1.13||
//36//.

-rv_4:5/1- (rv_6,2)
tvám | hí | kṣaíta-vat | yáśaḥ / ágne | mitráḥ | ná | pátyase || tvám | vi-carṣaṇe | śrávaḥ / váso íti | puṣṭím | ná | puṣyasi ||6.2.1||
tvā́m | hí | sma | carṣaṇáyaḥ / yajñébhiḥ | gīḥ-bhíḥ | ī́ḷate || tvā́m | vājī́ | yāti | avr̥káḥ / rajaḥ-tū́ḥ | viśvá-carṣaṇiḥ ||6.2.2||
sa-jóṣaḥ | tvā | diváḥ | náraḥ / yajñásya | ketúm | indhate || yát | ha | syáḥ | mā́nuṣaḥ | jánaḥ / sumna-yúḥ | juhvé | adhvaré ||6.2.3||
ŕ̥dhat | yáḥ | te | su-dā́nave / dhiyā́ | mártaḥ | śaśámate || ūtī́ | sáḥ | br̥hatáḥ | diváḥ / dviṣáḥ | áṁhaḥ | ná | tarati ||6.2.4||
sam-ídhā | yáḥ | te | ā́-hutim / ní-śitim | mártyaḥ | náśat || vayā́-vantam | sáḥ | puṣyati / kṣáyam | agne | śatá-āyuṣam ||6.2.5||
//1//.

-rv_4:5/2-
tveṣáḥ | te | dhūmáḥ | r̥ṇvati / diví | sán | śukráḥ | ā́-tataḥ || sū́raḥ | ná | hí | dyutā́ | tvám / kr̥pā́ | pāvaka | rócase ||6.2.6||
ádha | hí | vikṣú | ī́ḍyaḥ / ási | priyáḥ | naḥ | átithiḥ || raṇváḥ | purí-iva | jū́ryaḥ / sūnúḥ | ná | trayayā́yyaḥ ||6.2.7||
krátvā | hí | dróṇe | ajyáse / ágne | vājī́ | ná | kŕ̥tvyaḥ || párijmā-iva | svadhā́ | gáyaḥ / átyaḥ | ná | hvāryáḥ | śíśuḥ ||6.2.8||
tvám | tyā́ | cit | ácyutā / ágne | paśúḥ | ná | yávase || dhā́ma | ha | yát | te | ajara / vánā | vr̥ścánti | śíkvasaḥ ||6.2.9||
véṣi | hí | adhvari-yatā́m / ágne | hótā | dáme | viśā́m || sam-ŕ̥dhaḥ | viśpate | kr̥ṇu / juṣásva | havyám | aṅgiraḥ ||6.2.10||
áccha | naḥ | mitra-mahaḥ | deva | devā́n / ágne | vócaḥ | su-matím | ródasyoḥ || vīhí | svastím | su-kṣitím | diváḥ | nr̥̄́n / dviṣáḥ | áṁhāṁsi | duḥ-itā́ | tarema / tā́ | tarema | táva | ávasā | tarema ||6.2.11||
//2//.

-rv_4:5/3- (rv_6,3)
ágne | sáḥ | kṣeṣat | r̥ta-pā́ḥ | r̥te-jā́ḥ / urú | jyótiḥ | naśate | deva-yúḥ | te || yám | tvám | mitréṇa | váruṇaḥ | sa-jóṣāḥ / déva | pā́si | tyájasā | mártam | áṁhaḥ ||6.3.1||
ījé | yajñébhiḥ | śaśamé | śámībhiḥ / r̥dhát-vārāya | agnáye | dadāśa || evá | caná | tám | yaśásām | ájuṣṭiḥ / ná | áṁhaḥ | mártam | naśate | ná | prá-dr̥ptiḥ ||6.3.2||
sū́raḥ | ná | yásya | dr̥śatíḥ | arepā́ḥ / bhīmā́ | yát | éti | śucatáḥ | te | ā́ | dhī́ḥ || héṣasvataḥ | śurúdhaḥ | ná | ayám | aktóḥ / kútra | cit | raṇváḥ | vasatíḥ | vane-jā́ḥ ||6.3.3||
tigmám | cit | éma | máhi | várpaḥ | asya / bhásat | áśvaḥ | ná | yamasāná | āsā́ || vi-jéhamānaḥ | paraśúḥ | ná | jihvā́m / dravíḥ | ná | dravayati | dā́ru | dhákṣat ||6.3.4||
sáḥ | ít | ástā-iva | práti | dhāt | asiṣyán / śíśīta | téjaḥ | áyasaḥ | ná | dhā́rām || citrá-dhrajatiḥ | aratíḥ | yáḥ | aktóḥ / véḥ | ná | dru-sádvā | raghupátma-jaṁhāḥ ||6.3.5||
//3//.

-rv_4:5/4-
sáḥ | īm | rebháḥ | ná | práti | vaste | usrā́ḥ / śocíṣā | rarapīti | mitrá-mahāḥ || náktam | yáḥ | īm | aruṣáḥ | yáḥ | dívā | nr̥̄́n / ámartyaḥ | aruṣáḥ | yáḥ | dívā | nr̥̄́n ||6.3.6||
diváḥ | ná | yásya | vidhatáḥ | návīnot / vŕ̥ṣā | rukṣáḥ | óṣadhīṣu | nūnot || ghŕ̥ṇā | ná | yáḥ | dhrájasā | pátmanā | yán / ā́ | ródasī íti | vásunā | dám | supátnī íti su-pátnī ||6.3.7||
dhā́yaḥ-bhiḥ | vā | yáḥ | yújyebhiḥ | arkaíḥ / vi-dyút | ná | davidyot | svébhiḥ | śúṣmaiḥ || śárdhaḥ | vā | yáḥ | marútām | tatákṣa / r̥bhúḥ | ná | tveṣáḥ | rabhasānáḥ | adyaut ||6.3.8||
//4//.

-rv_4:5/5- (rv_6,4)
yáthā | hotaḥ | mánuṣaḥ | devá-tātā / yajñébhiḥ | sūno íti | sahasaḥ | yájāsi || evá | naḥ | adyá | samanā́ | samānā́n / uśán | agne | uśatáḥ | yakṣi | devā́n ||6.4.1||
sáḥ | naḥ | vibhā́-vā | cakṣáṇiḥ | ná | vástoḥ / agníḥ | vandā́ru | védyaḥ | cánaḥ | dhāt || viśvá-āyuḥ | yáḥ | amŕ̥taḥ | mártyeṣu / uṣaḥ-bhút | bhū́t | átithiḥ | jātá-vedāḥ ||6.4.2||
dyā́vaḥ | ná | yásya | panáyanti | ábhvam / bhā́sāṁsi | vaste | sū́ryaḥ | ná | śukráḥ || ví | yáḥ | inóti | ajáraḥ | pāvakáḥ / áśnasya | cit | śiśnathat | pūrvyā́ṇi ||6.4.3||
vadmā́ | hí | sūno íti | ási | adma-sádvā / cakré | agníḥ | janúṣā | ájma | ánnam || sáḥ | tvám | naḥ | ūrja-sane | ū́rjam | dhāḥ / rā́jā-iva | jeḥ | avr̥ké | kṣeṣi | antáríti ||6.4.4||
ní-tikti | yáḥ | vāraṇám | ánnam | átti / vāyúḥ | ná | rā́ṣṭrī | áti | eti | aktū́n || turyā́maḥ | yáḥ | te | ā-díśām | árātīḥ / átyaḥ | ná | hrútaḥ | pátataḥ | pari-hrút ||6.4.5||
//5//.

-rv_4:5/6-
ā́ | sū́ryaḥ | ná | bhānumát-bhiḥ | arkaíḥ / ágne | tatántha | ródasī íti | ví | bhāsā́ || citráḥ | nayat | pári | támāṁsi | aktáḥ / śocíṣā | pátman | auśijáḥ | ná | dī́yan ||6.4.6||
tvā́m | hí | mandrá-tamam | arka-śokaíḥ / vavr̥máhe | máhi | naḥ | śróṣi | agne || índram | ná | tvā | śávasā | devátā / vāyúm | pr̥ṇanti | rā́dhasā | nŕ̥-tamāḥ ||6.4.7||
nú | naḥ | agne | avr̥kébhiḥ | svastí / véṣi | rāyáḥ | pathí-bhiḥ | párṣi | áṁhaḥ || tā́ | sūrí-bhyaḥ | gr̥ṇaté | rāsi | sumnám / mádema | śatá-himāḥ | su-vī́rāḥ ||6.4.8||
//6//.

-rv_4:5/7- (rv_6,5)
huvé | vaḥ | sūnúm | sáhasaḥ | yúvānam / ádrogha-vācam | matí-bhiḥ | yáviṣṭham || yáḥ | ínvati | dráviṇāni | prá-cetāḥ / viśvá-vārāṇi | puru-vā́raḥ | adhrúk ||6.5.1||
tvé íti | vásūni | puru-aṇīka | hotaḥ / doṣā́ | vástoḥ | ā́ | īrire | yajñíyāsaḥ || kṣā́ma-iva | víśvā | bhúvanāni | yásmin / sám | saúbhagāni | dadhiré | pāvaké ||6.5.2||
tvám | vikṣú | pra-dívaḥ | sīdaḥ | āsú / krátvā | rathī́ḥ | abhavaḥ | vā́ryāṇām || átaḥ | inoṣi | vidhaté | cikitvaḥ / ví | ānuṣák | jāta-vedaḥ | vásūni ||6.5.3||
yáḥ | naḥ | sánutyaḥ | abhi-dā́sat | agne / yáḥ | ántaraḥ | mitra-mahaḥ | vanuṣyā́t || tám | ajárebhiḥ | vŕ̥ṣa-bhiḥ | táva | svaíḥ / tápa | tapiṣṭha | tápasā | tápasvān ||6.5.4||
yáḥ | te | yajñéna | sam-ídhā | yáḥ | ukthaíḥ / arkébhiḥ | sūno íti | sahasaḥ | dádāśat || sáḥ | mártyeṣu | amr̥ta | prá-cetāḥ / rāyā́ | dyumnéna | śrávasā | ví | bhāti ||6.5.5||
sáḥ | tát | kr̥dhi | iṣitáḥ | tū́yam | agne / spŕ̥dhaḥ | bādhasva | sáhasā | sáhasvān || yát | śasyáse | dyú-bhiḥ | aktáḥ | vácaḥ-bhiḥ / tát | juṣasva | jaritúḥ | ghóṣi | mánma ||6.5.6||
aśyā́ma | tám | kā́mam | agne | táva | ūtī́ / aśyā́ma | rayím | rayi-vaḥ | su-vī́ram || aśyā́ma | vā́jam | abhí | vājáyantaḥ / aśyā́ma | dyumnám | ajara | ajáram | te ||6.5.7||
//7//.

-rv_4:5/8- (rv_6,6)
prá | návyasā | sáhasaḥ | sūnúm | áccha / yajñéna | gātúm | ávaḥ | icchámānaḥ || vr̥ścát-vanam | kr̥ṣṇá-yāmam | rúśantam / vītī́ | hótāram | divyám | jigāti ||6.6.1||
sáḥ | śvitānáḥ | tānyatúḥ | rocana-sthā́ḥ / ajárebhiḥ | nā́nadat-bhiḥ | yáviṣṭhaḥ || yáḥ | pāvakáḥ | puru-támaḥ | purū́ṇi / pr̥thū́ni | agníḥ | anu-yā́ti | bhárvan ||6.6.2||
ví | te | víṣvak | vā́ta-jūtāsaḥ | agne / bhā́māsaḥ | śuce | śúcayaḥ | caranti || tuvi-mrakṣā́saḥ | divyā́ḥ | náva-gvāḥ / vánā | vananti | dhr̥ṣatā́ | rujántaḥ ||6.6.3||
yé | te | śukrā́saḥ | śúcayaḥ | śuciṣmaḥ / kṣā́m | vápanti | ví-sitāsaḥ | áśvāḥ || ádha | bhramáḥ | te | urviyā́ | ví | bhāti / yātáyamānaḥ | ádhi | sā́nu | pŕ̥śneḥ ||6.6.4||
ádha | jihvā́ | pāpatīti | prá | vŕ̥ṣṇaḥ / goṣu-yúdhaḥ | ná | aśániḥ | sr̥jānā́ || śū́rasya-iva | prá-sitiḥ | kṣātíḥ | agnéḥ / duḥ-vártuḥ | bhīmáḥ | dayate | vánāni ||6.6.5||
ā́ | bhānúnā | pā́rthivāni | jráyāṁsi / maháḥ | todásya | dhr̥ṣatā́ | tatantha || sáḥ | bādhasva | ápa | bhayā́ | sáhaḥ-bhiḥ / spŕ̥dhaḥ | vanuṣyán | vanúṣaḥ | ní | jūrva ||6.6.6||
sáḥ | citra | citrám | citáyantam | asmé íti / cítra-kṣatra | citrá-tamam | vayaḥ-dhā́m || candrám | rayím | puru-vī́ram | br̥hántam / cándra | candrā́bhiḥ | gr̥ṇaté | yuvasva ||6.6.7||
//8//.

-rv_4:5/9- (rv_6,7)
mūrdhā́nam | diváḥ | aratím | pr̥thivyā́ḥ / vaiśvānarám | r̥té | ā́ | jātám | agním || kavím | sam-rā́jam | átithim | jánānām / āsán | ā́ | pā́tram | janayanta | devā́ḥ ||6.7.1||
nā́bhim | yajñā́nām | sádanam | rayīṇā́m / mahā́m | ā-hāvám | abhí | sám | navanta || vaiśvānarám | rathyàm | adhvarā́ṇām / yajñásya | ketúm | janayanta | devā́ḥ ||6.7.2||
tvát | vípraḥ | jāyate | vājī́ | agne / tvát | vīrā́saḥ | abhimāti-sáhaḥ || vaíśvānara | tvám | asmā́su | dhehi / vásūni | rājan | spr̥hayā́yyāṇi ||6.7.3||
tvā́m | víśve | amr̥ta | jā́yamānam / śíśum | ná | devā́ḥ | abhí | sám | navante || táva | krátu-bhiḥ | amr̥ta-tvám | āyan / vaíśvānara | yát | pitróḥ | ádīdeḥ ||6.7.4||
vaíśvānara | táva | tā́ni | vratā́ni / mahā́ni | agne | nákiḥ | ā́ | dadharṣa || yát | jā́yamānaḥ | pitróḥ | upá-sthe / ávindaḥ | ketúm | vayúneṣu | áhnām ||6.7.5||
vaiśvānarásya | ví-mitāni | cákṣasā / sā́nūni | diváḥ | amŕ̥tasya | ketúnā || tásya | ít | ūm̐ íti | víśvā | bhúvanā | ádhi | mūrdháni / vayā́ḥ-iva | ruruhuḥ | saptá | vi-srúhaḥ ||6.7.6||
ví | yáḥ | rájāṁsi | ámimīta | su-krátuḥ / vaiśvānaráḥ | ví | diváḥ | rocanā́ | kavíḥ || pári | yáḥ | víśvā | bhúvanāni | paprathé / ádabdhaḥ | gopā́ḥ | amŕ̥tasya | rakṣitā́ ||6.7.7||
//9//.

-rv_4:5/10- (rv_6,8)
pr̥kṣásya | vŕ̥ṣṇaḥ | aruṣásya | nú | sáhaḥ / prá | nú | vocam | vidáthā | jātá-vedasaḥ || vaiśvānarā́ya | matíḥ | návyasī | śúciḥ / sómaḥ-iva | pavate | cā́ruḥ | agnáye ||6.8.1||
sáḥ | jā́yamānaḥ | paramé | ví-omani / vratā́ni | agníḥ | vrata-pā́ḥ | arakṣata || ví | antárikṣam | amimīta | su-krátuḥ / vaiśvānaráḥ | mahinā́ | nā́kam | aspr̥śat ||6.8.2||
ví | astabhnāt | ródasī íti | mitráḥ | ádbhutaḥ / antaḥ-vā́vat | akr̥ṇot | jyótiṣā | támaḥ || ví | cármaṇī ivéti cármaṇī-iva | dhiṣáṇe íti | avartayat / vaiśvānaráḥ | víśvam | adhatta | vŕ̥ṣṇyam ||6.8.3||
apā́m | upá-sthe | mahiṣā́ḥ | agr̥bhṇata / víśaḥ | rā́jānam | úpa | tasthuḥ | r̥gmíyam || ā́ | dūtáḥ | agním | abharat | vivásvataḥ / vaiśvānarám | mātaríśvā | parā-vátaḥ ||6.8.4||
yugé-yuge | vidathyàm | gr̥ṇát-bhyaḥ / ágne | rayím | yaśásam | dhehi | návyasīm || pavyā̀-iva | rājan | aghá-śaṁsam | ajara / nīcā́ | ní | vr̥śca | vanínam | ná | téjasā ||6.8.5||
asmā́kam | agne | maghávat-su | dhāraya / ánāmi | kṣatrám | ajáram | su-vī́ryam || vayám | jayema | śatínam | sahasríṇam / vaíśvānara | vā́jam | agne | táva | ūtí-bhiḥ ||6.8.6||
ádabdhebhiḥ | táva | gopā́bhiḥ | iṣṭe / asmā́kam | pāhi | tri-sadhastha | sūrī́n || rákṣa | ca | naḥ | dadúṣām | śárdhaḥ | agne / vaíśvānara | prá | ca | tārīḥ | stávānaḥ ||6.8.7||
//10//.

-rv_4:5/11- (rv_6,9)
áhaḥ | ca | kr̥ṣṇám | áhaḥ | árjunam | ca / ví | vartete íti | rájasī íti | vedyā́bhiḥ || vaiśvānaráḥ | jā́yamānaḥ | ná | rā́jā / áva | atirat | jyótiṣā | agníḥ | támāṁsi ||6.9.1||
ná | ahám | tántum | ná | ví | jānāmi | ótum / ná | yám | váyanti | sam-aré | átamānāḥ || kásya | svit | putráḥ | ihá | váktvāni / paráḥ | vadāti | ávareṇa | pitrā́ ||6.9.2||
sáḥ | ít | tántum | sáḥ | ví | jānāti | ótum / sáḥ | váktvāni | r̥tu-thā́ | vadāti || yáḥ | īm | cíketat | amŕ̥tasya | gopā́ḥ / aváḥ | cáran | paráḥ | anyéna | páśyan ||6.9.3||
ayám | hótā | prathamáḥ | páśyata | imám / idám | jyótiḥ | amŕ̥tam | mártyeṣu || ayám | sáḥ | jajñe | dhruváḥ | ā́ | ni-sattáḥ / ámartyaḥ | tanvā̀ | várdhamānaḥ ||6.9.4||
dhruvám | jyótiḥ | ní-hitam | dr̥śáye | kám / mánaḥ | jáviṣṭham | patáyat-su | antáríti || víśve | devā́ḥ | sá-manasaḥ | sá-ketāḥ / ékam | krátum | abhí | ví | yanti | sādhú ||6.9.5||
ví | me | kárṇā | patayataḥ | ví | cákṣuḥ / ví | idám | jyótiḥ | hŕ̥daye | ā́-hitam | yát || ví | me | mánaḥ | carati | dūré-ādhīḥ / kím | svit | vakṣyā́mi | kím | ūm̐ íti | nú | maniṣye ||6.9.6||
víśve | devā́ḥ | anamasyan | bhiyānā́ḥ / tvā́m | agne | támasi | tasthi-vā́ṁsam || vaiśvānaráḥ | avatu | ūtáye | naḥ / ámartyaḥ | avatu | ūtáye | naḥ ||6.9.7||
//11//.

-rv_4:5/12- (rv_6,10)
puráḥ | vaḥ | mandrám | divyám | su-vr̥ktím / pra-yatí | yajñé | agním | adhvaré | dadhidhvam || puráḥ | ukthébhiḥ | sáḥ | hí | naḥ | vibhā́-vā / su-adhvarā́ | karati | jātá-vedāḥ ||6.10.1||
tám | ūm̐ íti | dyu-maḥ | puru-anīka | hotaḥ / ágne | agní-bhiḥ | mánuṣaḥ | idhānáḥ || stómam | yám | asmai | mamátā-iva | śūṣám / ghr̥tám | ná | śúci | matáyaḥ | pavante ||6.10.2||
pīpā́ya | sáḥ | śrávasā | mártyeṣu / yáḥ | agnáye | dadā́śa | vípraḥ | ukthaíḥ || citrā́bhiḥ | tám | ūtí-bhiḥ | citrá-śociḥ / vrajásya | sātā́ | gó-mataḥ | dadhāti ||6.10.3||
ā́ | yáḥ | papraú | jā́yamānaḥ | urvī́ íti / dūre-dŕ̥śā | bhāsā́ | kr̥ṣṇá-adhvā || ádha | bahú | cit | támaḥ | ū́rmyāyāḥ / tiráḥ | śocíṣā | dadr̥śe | pāvakáḥ ||6.10.4||
nú | naḥ | citrám | puru-vā́jābhiḥ | ūtī́ / ágne | rayím | maghávat-bhyaḥ | ca | dhehi || yé | rā́dhasā | śrávasā | ca | áti | anyā́n / su-vī́ryebhiḥ | ca | abhí | sánti | jánān ||6.10.5||
imám | yajñám | cánaḥ | dhāḥ | agne | uśán / yám | te | āsānáḥ | juhuté | havíṣmān || bharát-vājeṣu | dadhiṣe | su-vr̥ktím / ávīḥ | vā́jasya | gádhyasya | sātaú ||6.10.6||
ví | dvéṣāṁsi | inuhí | vardháya | íḷām / mádema | śatá-himāḥ | su-vī́rāḥ ||6.10.7||
//12//.

-rv_4:5/13- (rv_6,11)
yájasva | hotaḥ | iṣitáḥ | yájīyān | ágne | bā́dhaḥ | marútām | ná | prá-yukti || ā́ | naḥ | mitrā́váruṇā | nā́satyā / dyā́vā | hotrā́ya | pr̥thivī́ íti | vavr̥tyāḥ ||6.11.1||
tvám | hótā | mandrá-tamaḥ | naḥ | adhrúk / antáḥ | deváḥ | vidáthā | mártyeṣu || pāvakáyā | juhvā̀ | váhniḥ | āsā́ / ágne | yájasva | tanvàm | táva | svā́m ||6.11.2||
dhányā | cit | hí | tvé íti | dhiṣáṇā | váṣṭi / prá | devā́n | jánma | gr̥ṇaté | yájadhyai || vépiṣṭhaḥ | áṅgirasām | yát | ha | vípraḥ / mádhu | chandáḥ | bhánati | rebháḥ | iṣṭaú ||6.11.3||
ádidyutat | sú | ápākaḥ | vi-bhā́vā / ágne | yájasva | ródasī íti | urūcī́ íti || āyúm | ná | yám | námasā | rātá-havyāḥ / añjánti | su-prayásam | páñca | jánāḥ ||6.11.4||
vr̥ñjé | ha | yát | námasā | barhíḥ | agnaú / áyāmi | srúk | ghr̥tá-vatī | su-vr̥ktíḥ || ámyakṣi | sádma | sádane | pr̥thivyā́ḥ / áśrāyi | yajñáḥ | sū́rye | ná | cákṣuḥ ||6.11.5||
daśasyá | naḥ | puru-aṇīka | hotaḥ / devébhiḥ | agne | agní-bhiḥ | idhānáḥ || rāyáḥ | sūno íti | sahasaḥ | vavasānā́ḥ / áti | srasema | vr̥jánam | ná | áṁhaḥ ||6.11.6||
//13//.

-rv_4:5/14- (rv_6,12)
mádhye | hótā | duroṇé | barhíṣaḥ | rā́ṭ / agníḥ | todásya | ródasī íti | yájadhyai || ayám | sáḥ | sūnúḥ | sáhasaḥ | r̥tá-vā / dūrā́t | sū́ryaḥ | ná | śocíṣā | tatāna ||6.12.1||
ā́ | yásmin | tvé íti | sú | ápāke | yajatra / yákṣat | rājan | sarvátātā-iva | nú | dyaúḥ || tri-sadhásthaḥ | tatarúṣaḥ | ná | jáṁhaḥ / havyā́ | maghā́ni | mā́nuṣā | yájadhyai ||6.12.2||
téjiṣṭhā | yásya | aratíḥ | vane-rā́ṭ / todáḥ | ádhvan | ná | vr̥dhasānáḥ | adyaut || adrogháḥ | ná | dravitā́ | cetati / tmán | ámartyaḥ | avartráḥ | óṣadhīṣu ||6.12.3||
sáḥ | asmā́kebhiḥ | etári | ná | śūṣaíḥ / agníḥ | stave | dáme | ā́ | jātá-vedāḥ || drú-annaḥ | vanván | krátvā | ná | árvā / usráḥ | pitā́-iva | jārayā́yi | yajñaíḥ ||6.12.4||
ádha | sma | asya | panayanti | bhā́saḥ / vŕ̥thā | yát | tákṣat | anu-yā́ti | pr̥thvī́m || sadyáḥ | yáḥ | spandráḥ | ví-sitaḥ | dhávīyān / r̥ṇáḥ | ná | tāyúḥ | áti | dhánva | rāṭ ||6.12.5||
sáḥ | tvám | naḥ | arvan | nídāyāḥ / víśvebhiḥ | agne | agní-bhiḥ | idhānáḥ || véṣi | rāyáḥ | ví | yāsi | ducchúnāḥ / mádema | śatá-himāḥ | su-vī́rāḥ ||6.12.6||
//14//.

-rv_4:5/15- (rv_6,13)
tvát | víśvā | su-bhaga | saúbhagāni / ágne | ví | yanti | vanínaḥ | ná | vayā́ḥ || śruṣṭī́ | rayíḥ | vā́jaḥ | vr̥tra-tū́rye / diváḥ | vr̥ṣṭíḥ | ī́ḍyaḥ | rītíḥ | apā́m ||6.13.1||
tvám | bhágaḥ | naḥ | ā́ | hí | rátnam | iṣé / párijmā-iva | kṣayasi | dasmá-varcāḥ || ágne | mitráḥ | ná | br̥hatáḥ | r̥tásya / ási | kṣattā́ | vāmásya | deva | bhū́reḥ ||6.13.2||
sáḥ | sát-patiḥ | śávasā | hanti | vr̥trám / ágne | vípraḥ | ví | paṇéḥ | bharti | vā́jam || yám | tvám | pra-cetaḥ | r̥ta-jāta | rāyā́ / sa-jóṣāḥ | náptrā | apā́m | hinóṣi ||6.13.3||
yáḥ | te | sūno íti | sahasaḥ | gīḥ-bhíḥ | ukthaíḥ / yajñaíḥ | mártaḥ | ní-śitim | vedyā́ | ā́naṭ || víśvam | sáḥ | deva | práti | vā́ | áram | agne / dhatté | dhānyám | pátyate | vasavyaìḥ ||6.13.4||
tā́ | nŕ̥-bhyaḥ | ā́ | sauśravasā́ | su-vī́rā / ágne | sūno íti | sahasaḥ | puṣyáse | dhāḥ || kr̥ṇóṣi | yát | śávasā | bhū́ri | paśváḥ / váyaḥ | vŕ̥kāya | aráye | jásuraye ||6.13.5||
vadmā́ | sūno íti | sahasaḥ | naḥ | ví-hāyāḥ / ágne | tokám | tánayam | vājí | naḥ | dāḥ || víśvābhiḥ | gīḥ-bhíḥ | abhí | pūrtím | aśyām / mádema | śatá-himāḥ | su-vī́rāḥ ||6.13.6||
//15//.

-rv_4:5/16- (rv_6,14)
agnā́ | yáḥ | mártyaḥ | dúvaḥ / dhíyam | jujóṣa | dhītí-bhiḥ || bhásat | nú | sáḥ | prá | pūrvyáḥ / íṣam | vurīta | ávase ||6.14.1||
agníḥ | ít | hí | prá-cetāḥ / agníḥ | vedháḥ-tamaḥ | ŕ̥ṣiḥ || agním | hótāram | īḷate / yajñéṣu | mánuṣaḥ | víśaḥ ||6.14.2||
nā́nā | hí | agne | ávase / spárdhante | rā́yaḥ | aryáḥ || tū́rvantaḥ | dásyum | āyávaḥ / vrataíḥ | sī́kṣantaḥ | avratám ||6.14.3||
agníḥ | apsā́m | r̥ti-sáham / vīrám | dadāti | sát-patim || yásya | trásanti | śávasaḥ / sam-cákṣi | śátravaḥ | bhiyā́ ||6.14.4||
agníḥ | hí | vidmánā | nidáḥ / deváḥ | mártam | uruṣyáti || sahá-vā | yásya | ávr̥taḥ / rayíḥ | vā́jeṣu | ávr̥taḥ ||6.14.5||
áccha | naḥ | mitra-mahaḥ | deva | devā́n / ágne | vócaḥ | su-matím | ródasyoḥ || vīhí | svastím | su-kṣitím | diváḥ | nr̥̄́n / dviṣáḥ | áṁhāṁsi | duḥ-itā́ | tarema / tā́ | tarema | táva | ávasā | tarema ||6.14.6||
//16//.

-rv_4:5/17- (rv_6,15)
imám | ūm̐ íti | sú | vaḥ | átithim | uṣaḥ-búdham / víśvāsām | viśā́m | pátim | r̥ñjase | girā́ || véti | ít | diváḥ | janúṣā | kát | cit | ā́ | śúciḥ / jyók | cit | atti | gárbhaḥ | yát | ácyutam ||6.15.1||
mitrám | ná | yám | sú-dhitam | bhŕ̥gavaḥ | dadhúḥ / vánaspátau | ī́ḍyam | ūrdhvá-śociṣam || sáḥ | tvám | sú-prītaḥ | vītá-havye | adbhuta / práśasti-bhiḥ | mahayase | divé-dive ||6.15.2||
sáḥ | tvám | dákṣasya | avr̥káḥ | vr̥dháḥ | bhūḥ / aryáḥ | párasya | ántarasya | táruṣaḥ || rāyáḥ | sūno íti | sahasaḥ | mártyeṣu | ā́ / chardíḥ | yaccha | vītá-havyāya | sa-práthaḥ / bharát-vājāya | sa-práthaḥ ||6.15.3||
dyutānám | vaḥ | átithim | svàḥ-naram / agním | hótāram | mánuṣaḥ | su-adhvarám || vípram | ná | dyukṣá-vacasam | suvr̥ktí-bhiḥ / havya-vā́ham | aratím | devám | r̥ñjase ||6.15.4||
pāvakáyā | yáḥ | citáyantyā | kr̥pā́ / kṣā́man | rurucé | uṣásaḥ | ná | bhānúnā || tū́rvan | ná | yā́man | étaśasya | nú | ráṇe / ā́ | yáḥ | ghr̥ṇé | ná | tatr̥ṣāṇáḥ | ajáraḥ ||6.15.5||
//17//.

-rv_4:5/18-
agním-agnim | vaḥ | sam-ídhā | duvasyata / priyám-priyam | vaḥ | átithim | gr̥ṇīṣáṇi || úpa | vaḥ | gīḥ-bhíḥ | amŕ̥tam | vivāsata / deváḥ | devéṣu | vánate | hí | vā́ryam / deváḥ | devéṣu | vánate | hí | naḥ | dúvaḥ ||6.15.6||
sám-iddham | agním | sam-ídhā | girā́ | gr̥ṇe / śúcim | pāvakám | puráḥ | adhvaré | dhruvám || vípram | hótāram | puru-vā́ram | adrúham / kavím | sumnaíḥ | īmahe | jātá-vedasam ||6.15.7||
tvā́m | dūtám | agne | amŕ̥tam | yugé-yuge / havya-vā́ham | dadhire | pāyúm | ī́ḍyam || devā́saḥ | ca | mártāsaḥ | ca | jā́gr̥vim / vi-bhúm | viśpátim | námasā | ní | sedire ||6.15.8||
vi-bhū́ṣan | agne | ubháyān | ánu | vratā́ / dūtáḥ | devā́nām | rájasī íti | sám | īyase || yát | te | dhītím | su-matím | ā-vr̥ṇīmáhe / ádha | sma | naḥ | tri-várūthaḥ | śiváḥ | bhava ||6.15.9||
tám | su-prátīkam | su-dŕ̥śam | su-áñcam / ávidvāṁsaḥ | vidúḥ-taram | sapema || sáḥ | yakṣat | víśvā | vayúnāni | vidvā́n / prá | havyám | agníḥ | amŕ̥teṣu | vocat ||6.15.10||
//18//.

-rv_4:5/19-
tám | agne | pāsi | utá | tám | piparṣi / yáḥ | te | ā́naṭ | kaváye | śūra | dhītím || yajñásya | vā | ní-śitim | vā | út-itim | vā / tám | ít | pr̥ṇakṣi | śávasā | utá | rāyā́ ||6.15.11||
tvám | agne | vanuṣyatáḥ | ní | pāhi / tvám | ūm̐ íti | naḥ | sahasā-van | avadyā́t || sám | tvā | dhvasman-vát | abhí | etu | pā́thaḥ / sám | rayíḥ | spr̥hayā́yyaḥ | sahasrī́ ||6.15.12||
agníḥ | hótā | gr̥há-patiḥ | sáḥ | rā́jā / víśvā | veda | jánima | jātá-vedāḥ || devā́nām | utá | yáḥ | mártyānām / yájiṣṭhaḥ | sáḥ | prá | yajatām | r̥tá-vā ||6.15.13||
ágne | yát | adyá | viśáḥ | adhvarasya | hotaríti / pā́vaka-śoce | véḥ | tvám | hí | yájvā || r̥tā́ | yajāsi | mahinā́ | ví | yát | bhū́ḥ / havyā́ | vaha | yaviṣṭha | yā́ | te | adyá ||6.15.14||
abhí | práyāṁsi | sú-dhitāni | hí | khyáḥ / ní | tvā | dadhīta | ródasī íti | yájadhyai || áva | naḥ | magha-van | vā́ja-sātau / ágne | víśvāni | duḥ-itā́ | tarema / tā́ | tarema | táva | ávasā | tarema ||6.15.15||
//19//.

-rv_4:5/20-
ágne | víśvebhiḥ | su-anīka | devaíḥ / ū́rṇā-vantam | prathamáḥ | sīda | yónim || kulāyínam | ghr̥tá-vantam | savitré / yajñám | naya | yájamānāya | sādhú ||6.15.16||
imám | ūm̐ íti | tyám | atharva-vát / agním | manthanti | vedhásaḥ || yám | aṅku-yántam | ā́ | ánayan / ámūram | śyāvyā̀bhyaḥ ||6.15.17||
jániṣva | devá-vītaye / sarvá-tātā | svastáye || ā́ | devā́n | vakṣi | amŕ̥tān | r̥ta-vŕ̥dhaḥ / yajñám | devéṣu | pispr̥śaḥ ||6.15.18||
vayám | ūm̐ íti | tvā | gr̥ha-pate | janānām / ágne | ákarma | sam-ídhā | br̥hántam || asthūrí | naḥ | gā́rha-patyāni | santu / tigména | naḥ | téjasā | sám | śiśādhi ||6.15.19||
//20//.

-rv_4:5/21- (rv_6,16)
tvám | agne | yajñā́nām / hótā | víśveṣām | hitáḥ || devébhiḥ | mā́nuṣe | jáne ||6.16.1||
sáḥ | naḥ | mandrā́bhiḥ | adhvaré / jihvā́bhiḥ | yaja | maháḥ || ā́ | devā́n | vakṣi | yákṣi | ca ||6.16.2||
véttha | hí | vedhaḥ | ádhvanaḥ / patháḥ | ce | deva | áñjasā || ágne | yajñéṣu | sukrato íti su-krato ||6.16.3||
tvā́m | īḷe | ádha | dvitā́ / bharatáḥ | vājí-bhiḥ | śunám || ījé | yajñéṣu | yajñíyam ||6.16.4||
tvám | imā́ | vā́ryā | purú / dívaḥ-dāsāya | sunvaté || bharát-vājāya | dāśúṣe ||6.16.5||
//21//.

-rv_4:5/22-
tvám | dūtáḥ | ámartyaḥ / ā́ | vaha | daívyam | jánam || śr̥ṇván | víprasya | su-stutím ||6.16.6||
tvā́m | agne | su-ādhyàḥ / mártāsaḥ | devá-vītaye || yajñéṣu | devám | īḷate ||6.16.7||
táva | prá | yakṣi | sam-dŕ̥śam / utá | krátum | su-dā́navaḥ || víśve | juṣanta | kāmínaḥ ||6.16.8||
tvám | hótā | mánuḥ-hitaḥ / váhniḥ | āsā́ | vidúḥ-taraḥ || ágne | yákṣi | diváḥ | víśaḥ ||6.16.9||
ágne | ā́ | yāhi | vītáye / gr̥ṇānáḥ | havyá-dātaye || ní | hótā | satsi | barhíṣi ||6.16.10||
//22//.

-rv_4:5/23-
tám | tvā | samít-bhiḥ | aṅgiraḥ / ghr̥téna | vardhayāmasi || br̥hát | śoca | yaviṣṭhya ||6.16.11||
sáḥ | naḥ | pr̥thú | śravā́yyam / áccha | deva | vivāsasi || br̥hát | agne | su-vī́ryam ||6.16.12||
tvā́m | agne | púṣkarāt | ádhi / átharvā | níḥ | amanthata || mūrdhnáḥ | víśvasya | vāghátaḥ ||6.16.13||
tám | ūm̐ íti | tvā | dadhyáṅ | ŕ̥ṣiḥ / putráḥ | īdhe | átharvaṇaḥ || vr̥tra-hánam | puram-darám ||6.16.14||
tám | ūm̐ íti | tvā | pāthyáḥ | vŕ̥ṣā / sám | īdhe | dasyuhán-tamam || dhanam-jayám | ráṇe-raṇe ||6.16.15||
//23//.

-rv_4:5/24-
ā́ | ihi | ūm̐ íti | sú | brávāṇi | te / ágne | itthā́ | ítarāḥ | gíraḥ || ebhíḥ | vardhāse | índu-bhiḥ ||6.16.16||
yátra | kvà | ca | te | mánaḥ / dákṣam | dadhase | út-taram || tátra | sádaḥ | kr̥ṇavase ||6.16.17||
nahí | te | pūrám | akṣi-pát / bhúvat | nemānām | vaso íti || átha | dúvaḥ | vanavase ||6.16.18||
ā́ | agníḥ | agāmi | bhā́rataḥ / vr̥tra-hā́ | puru-cétanaḥ || dívaḥ-dāsasya | sát-patiḥ ||6.16.19||
sáḥ | hí | víśvā | áti | pā́rthivā / rayím | dā́śat | mahi-tvanā́ || vanván | ávātaḥ | ástr̥taḥ ||6.16.20||
//24//.

-rv_4:5/25-
sáḥ | pratna-vát | návīyasā / ágne | dyumnéna | sam-yátā || br̥hát | tatantha | bhānúnā ||6.16.21||
prá | vaḥ | sakhāyaḥ | agnáye / stómam | yajñám | ca | dhr̥ṣṇu-yā́ || árca | gā́ya | ca | vedháse ||6.16.22||
sáḥ | hí | yáḥ | mā́nuṣā | yugā́ / sī́dat | hótā | kaví-kratuḥ || dūtáḥ | ca | havya-vā́hanaḥ ||6.16.23||
tā́ | rā́jānā | śúci-vratā / ādityā́n | mā́rutam | gaṇám || váso íti | yákṣi | ihá | ródasī íti ||6.16.24||
vásvī | te | agne | sám-dr̥ṣṭiḥ / iṣa-yaté | mártyāya || ū́rjaḥ | napāt | amŕ̥tasya ||6.16.25||
//25//.

-rv_4:5/26-
krátvā | dā́ḥ | astu | śréṣṭhaḥ / adyá | tvā | vanván | su-rékṇāḥ || mártaḥ | ānāśa | su-vr̥ktím ||6.16.26||
té | te | agne | tvā́-ūtāḥ / iṣáyantaḥ | víśvam | ā́yuḥ || tárantaḥ | aryáḥ | árātīḥ / vanvántaḥ | aryáḥ | árātīḥ ||6.16.27||
agníḥ | tigména | śocíṣā / yā́sat | víśvam | ní | atríṇam || agníḥ | naḥ | vanate | rayím ||6.16.28||
su-vī́ram | rayím | ā́ | bhara / jā́ta-vedaḥ | ví-carṣaṇe || jahí | rákṣāṁsi | sukrato íti su-krato ||6.16.29||
tvám | naḥ | pāhi | áṁhasaḥ / jā́ta-vedaḥ | agha-yatáḥ || rákṣa | naḥ | brahmaṇaḥ | kave ||6.16.30||
//26//.

-rv_4:5/27-
yáḥ | naḥ | agne | duḥ-évaḥ | ā́ / mártaḥ | vadhā́ya | dā́śati || tásmāt | naḥ | pāhi | áṁhasaḥ ||6.16.31||
tvám | tám | deva | jihváyā / pári | bādhasva | duḥ-kŕ̥tam || mártaḥ | yáḥ | naḥ | jíghāṁsati ||6.16.32||
bharát-vājāya | sa-práthaḥ / śárma | yaccha | sahantya || ágne | váreṇyam | vásu ||6.16.33||
agníḥ | vr̥trā́ṇi | jaṅghanat / draviṇasyúḥ | vipanyáyā || sám-iddhaḥ | śukráḥ | ā́-hutaḥ ||6.16.34||
gárbhe | mātúḥ | pitúḥ | pitā́ / vi-didyutānáḥ | akṣáre || sī́dan | r̥tásya | yónim | ā́ ||6.16.35||
//27//.

-rv_4:5/28-
bráhma | prajā́-vat | ā́ | bhara / jā́ta-vedaḥ | ví-carṣaṇe || ágne | yát | dīdáyat | diví ||6.16.36||
úpa | tvā | raṇvá-saṁdr̥śam / práyasvantaḥ | sahaḥ-kr̥ta || ágne | sasr̥jmáhe | gíraḥ ||6.16.37||
úpa | chāyā́m-iva | ghŕ̥ṇeḥ / áganma | śárma | te | vayám || ágne | híraṇya-saṁdr̥śaḥ ||6.16.38||
yáḥ | ugráḥ-iva | śarya-hā́ / tigmá-śr̥ṅgaḥ | ná | váṁsagaḥ || ágne | púraḥ | rurójitha ||6.16.39||
ā́ | yám | háste | ná | khādínam / śíśum | jātám | ná | bíbhrati || viśā́m | agním | su-adhvarám ||6.16.40||
//28//.

-rv_4:5/29-
prá | devám | devá-vītaye / bhárata | vasuvít-tamam || ā́ | své | yónau | ní | sīdatu ||6.16.41||
ā́ | jātám | jātá-vedasi / priyám | śiśīta | átithim || syoné | ā́ | gr̥há-patim ||6.16.42||
ágne | yukṣvá | hí | yé | táva / áśvāsaḥ | deva | sādhávaḥ || áram | váhanti | manyáve ||6.16.43||
áccha | naḥ | yāhi | ā́ | vaha / abhí | práyāṁsi | vītáye || ā́ | devā́n | sóma-pītaye ||6.16.44||
út | agne | bhārata | dyu-mát / ájasreṇa | dávidyutat || śóca | ví | bhāhi | ajara ||6.16.45||
//29//.

-rv_4:5/30-
vītī́ | yáḥ | devám | mártaḥ | duvasyét / agním / īḷīta | adhvaré | havíṣmān || hótāram | satya-yájam | ródasyoḥ / uttāná-hastaḥ | námasā | ā́ | vivāset ||6.16.46||
ā́ | te | agne | r̥cā́ | havíḥ / hr̥dā́ | taṣṭám | bharāmasi || té | te | bhavantu | ukṣáṇaḥ / r̥ṣabhā́saḥ | vaśā́ḥ | utá ||6.16.47||
agním | devā́saḥ | agriyám / indháte | vr̥trahán-tamam || yéna | vásūni | ā́-bhr̥tā / tr̥ḷhā́ | rákṣāṁsi | vājínā ||6.16.48||
//30//.

-rv_4:6/1- (rv_6,17)
píba | sómam | abhí | yám | ugra | tárdaḥ / ūrvám | gávyam | máhi | gr̥ṇānáḥ | indra || ví | yáḥ | dhr̥ṣṇo íti | vádhiṣaḥ | vajra-hasta / víśvā | vr̥trám | amitríyā | śávaḥ-bhiḥ ||6.17.1||
sáḥ | īm | pāhi | yáḥ | r̥jīṣī́ | tárutraḥ / yáḥ | śípra-vān | vr̥ṣabháḥ | yáḥ | matīnā́m || yáḥ | gotra-bhít | vajra-bhŕ̥t | yáḥ | hari-sthā́ḥ / sáḥ | indra | citrā́n | abhí | tr̥ndhi | vā́jān ||6.17.2||
evá | pāhi | pratná-thā | mándatu | tvā / śrudhí | bráhma | vavr̥dhásva | utá | gīḥ-bhíḥ || āvíḥ | sū́ryam | kr̥ṇuhí | pīpihí | íṣaḥ / jahí | śátrūn | abhí | gā́ḥ | indra | tr̥ndhi ||6.17.3||
té | tvā | mádāḥ | br̥hát | indra | svadhā-vaḥ / imé | pītā́ḥ | ukṣayanta | dyu-mántam || mahā́m | ánūnam | tavásam | ví-bhūtim / matsarā́saḥ | jarhr̥ṣanta | pra-sáham ||6.17.4||
yébhiḥ | sū́ryam | uṣásam | mandasānáḥ / ávāsayaḥ | ápa | dr̥ḷhā́ni | dárdrat || mahā́m | ádrim | pári | gā́ḥ | indra | sántam / nutthā́ḥ | ácyutam | sádasaḥ | pári | svā́t ||6.17.5||
//1//.

-rv_4:6/2-
táva | krátvā | táva | tát | daṁsánābhiḥ / āmā́su | pakvám | śácyā | ní | dīdharíti dīdhaḥ || aúrṇoḥ | dúraḥ | usríyābhyaḥ | ví | dr̥ḷhā́ / út | ūrvā́t | gā́ḥ | asr̥jaḥ | áṅgirasvān ||6.17.6||
paprā́tha | kṣā́m | máhi | dáṁsaḥ | ví | urvī́m / úpa | dyā́m | r̥ṣváḥ | br̥hát | indra | stabhāyaḥ || ádhārayaḥ | ródasī íti | deváputre íti devá-putre / pratné íti | mātárā | yahvī́ íti | r̥tásya ||6.17.7||
ádha | tvā | víśve | puráḥ | indra | devā́ḥ / ékam | tavásam | dadhire | bhárāya || ádevaḥ | yát | abhí | aúhiṣṭa | devā́n / svàḥ-sātā | vr̥ṇate | índram | átra ||6.17.8||
ádha | dyaúḥ | cit | te | ápa | sā́ | nú | vájrāt / dvitā́ | anamat | bhiyásā | svásya | manyóḥ || áhim | yát | índraḥ | abhí | óhasānam / ní | cit | viśvá-āyuḥ | śayáthe | jaghā́na ||6.17.9||
ádha | tváṣṭā | te | maháḥ | ugra | vájram / sahásra-bhr̥ṣṭim | vavr̥tat | śatá-aśrim || ní-kāmam | ará-manasam | yéna / návantam | áhim | sám | piṇak | r̥jīṣin ||6.17.10||
//2//.

-rv_4:6/3-
várdhān | yám | víśve | marútaḥ | sa-jóṣāḥ / pácat | śatám | mahiṣā́n | indra | túbhyam || pūṣā́ | víṣṇuḥ | trī́ṇi | sárāṁsi | dhāvan / vr̥tra-hánam | madirám | aṁśúm | asmai ||6.17.11||
ā́ | kṣódaḥ | máhi | vr̥tám | nadī́nām / pári-sthitam | asr̥jaḥ | ūrmím | apā́m || tā́sām | ánu | pra-vátaḥ | indra | pánthām / prá | ārdayaḥ | nī́cīḥ | apásaḥ | samudrám ||6.17.12||
evá | tā́ | víśvā | cakr̥-vā́ṁsam | índram / mahā́m | ugrám | ajuryám | sahaḥ-dā́m || su-vī́ram | tvā | su-āyudhám | su-vájram / ā́ | bráhma | návyam | ávase | vavr̥tyāt ||6.17.13||
sáḥ | naḥ | vā́jāya | śrávase | iṣé | ca / rāyé | dhehi | dyu-mátaḥ | indra | víprān || bharát-vāje | nr̥-vátaḥ | indra | sūrī́n / diví | ca | sma | edhi | pā́rye | naḥ | indra ||6.17.14||
ayā́ | vā́jam | devá-hitam | sanema / mádema | śatá-himāḥ | su-vī́rāḥ ||6.17.15||
//3//.

-rv_4:6/4- (rv_6,18)
tám | ūm̐ íti | stuhi | yáḥ | abhíbhūti-ojāḥ / vanván | ávātaḥ | puru-hūtáḥ | índraḥ || áṣāḷham | ugrám | sáhamānam | ābhíḥ / gīḥ-bhíḥ | vardha | vr̥ṣabhám | carṣaṇīnā́m ||6.18.1||
sáḥ | yudhmáḥ | sátvā | khaja-kŕ̥t | samát-vā / tuvi-mrakṣáḥ | nadanu-mā́n | r̥jīṣī́ || br̥hát-reṇuḥ | cyávanaḥ | mā́nuṣīṇām / ékaḥ | kr̥ṣṭīnā́m | abhavat | sahá-vā ||6.18.2||
tvám | ha | nú | tyát | adamayaḥ | dásyūn / ékaḥ | kr̥ṣṭī́ḥ | avanoḥ | ā́ryāya || ásti | svit | nú | vīryàm | tát | te | indra / ná | svit | asti | tát | r̥tu-thā́ | ví | vocaḥ ||6.18.3||
sát | ít | hí | te | tuvi-jātásya | mánye / sáhaḥ | sahiṣṭha | turatáḥ | turásya || ugrám | ugrásya | tavásaḥ | távīyaḥ / áradhrasya | radhra-túraḥ | babhūva ||6.18.4||
tát | naḥ | pratnám | sakhyám | astu | yuṣmé íti / itthā́ | vádat-bhiḥ | valám | áṅgiraḥ-bhiḥ || hán | acyuta-cyut | dasma | iṣáyantam / r̥ṇóḥ | púraḥ | ví | dúraḥ | asya | víśvāḥ ||6.18.5||
//4//.

-rv_4:6/5-
sáḥ | hí | dhībhíḥ | hávyaḥ | ásti | ugráḥ / īśāna-kŕ̥t | mahatí | vr̥tra-tū́rye || sáḥ | toká-sātā | tánaye | sáḥ | vajrī́ / vitantasā́yyaḥ | abhavat | samát-su ||6.18.6||
sáḥ | majmánā | jánima | mā́nuṣāṇām / ámartyena | nā́mnā | áti | prá | sarsre || sáḥ | dyumnéna | sáḥ | śávasā | utá | rāyā́ / sáḥ | vīryèṇa | nŕ̥-tamaḥ | sám-okāḥ ||6.18.7||
sáḥ | yáḥ | ná | muhé | ná | míthu | jánaḥ | bhū́t / sumántu-nāmā | cúmurim | dhúnim | ca || vr̥ṇák | píprum | śámbaram | śúṣṇam | índraḥ / purā́m | cyautnā́ya | śayáthāya | nú | cit ||6.18.8||
ut-ávatā | tvákṣasā | pányasā | ca / vr̥tra-hátyāya | rátham | indra | tiṣṭha || dhiṣvá | vájram | háste | ā́ | dakṣiṇa-trā́ / abhí | prá | manda | puru-datra | māyā́ḥ ||6.18.9||
agníḥ | ná | śúṣkam | vánam | indra | hetī́ / rákṣaḥ | ní | dhakṣi | aśániḥ | ná | bhīmā́ || gambhīráyā | r̥ṣváyā | yáḥ | rurója / ádhvanayat | duḥ-itā́ | dambháyat | ca ||6.18.10||
//5//.

-rv_4:6/6-
ā́ | sahásram | pathí-bhiḥ | indra | rāyā́ / túvi-dyumna | tuvi-vā́jebhiḥ | arvā́k || yāhí | sūno íti | sahasaḥ | yásya | nú | cit / ádevaḥ | ī́śe | puru-hūta | yótoḥ ||6.18.11||
prá | tuvi-dyumnásya | sthávirasya | ghŕ̥ṣveḥ / diváḥ | rarapśe | mahimā́ | pr̥thivyā́ḥ || ná | asya | śátruḥ | ná | prati-mā́nam | asti / ná | prati-sthíḥ | puru-māyásya | sáhyoḥ ||6.18.12||
prá | tát | te | adyá | káraṇam | kr̥tám | bhūt / kútsam | yát | āyúm | atithi-gvám | asmai || purú | sahásrā | ní | śiśāḥ | abhí | kṣā́m / út | tū́rvayāṇam | dhr̥ṣatā́ | ninetha ||6.18.13||
ánu | tvā | áhi-ghne | ádha | deva | devā́ḥ / mádan | víśve | kaví-tamam | kavīnā́m || káraḥ | yátra | várivaḥ | bādhitā́ya / divé | jánāya | tanvè | gr̥ṇānáḥ ||6.18.14||
ánu | dyā́vāpr̥thivī́ íti | tát | te | ójaḥ / ámartyāḥ | jihate | indra | devā́ḥ || kr̥ṣvá | kr̥tno íti | ákr̥tam | yát | te | ásti / ukthám | návīyaḥ | janayasva | yajñaíḥ ||6.18.15||
//6//.

-rv_4:6/7- (rv_6,19)
mahā́n | índraḥ | nr̥-vát | ā́ | carṣaṇi-prā́ḥ / utá | dvi-bárhāḥ | amináḥ | sáhaḥ-bhiḥ || asmadryàk | vavr̥dhe | vīryā̀ya / urúḥ | pr̥thúḥ | sú-kr̥taḥ | kartŕ̥-bhiḥ | bhūt ||6.19.1||
índram | evá | dhiṣáṇā | sātáye | dhāt / br̥hántam | r̥ṣvám | ajáram | yúvānam || áṣāḷhena | śávasā | śūśu-vā́ṁsam / sadyáḥ | cit | yáḥ | vavr̥dhé | ásāmi ||6.19.2||
pr̥thū́ íti | karásnā | bahulā́ | gábhastī íti / asmadryàk | sám | mimīhi | śrávāṁsi || yūthā́-iva | paśváḥ | paśu-pā́ḥ | dámūnāḥ / asmā́n | indra | abhí | ā́ | vavr̥tsva | ājaú ||6.19.3||
tám | vaḥ | índram | catínam | asya | śākaíḥ / ihá | nūnám | vāja-yántaḥ | huvema || yáthā | cit | pū́rve | jaritā́raḥ | āsúḥ / ánedyāḥ | anavadyā́ḥ | áriṣṭāḥ ||6.19.4||
dhr̥tá-vrataḥ | dhana-dā́ḥ | sóma-vr̥ddhaḥ / sáḥ | hí | vāmásya | vásunaḥ | puru-kṣúḥ || sám | jagmire | pathyā̀ḥ | rā́yaḥ | asmin / samudré | ná | síndhavaḥ | yā́damānāḥ ||6.19.5||
//7//.

-rv_4:6/8-
śáviṣṭham | naḥ | ā́ | bhara | śūra | śávaḥ / ójiṣṭham | ójaḥ | abhi-bhūte | ugrám || víśvā | dyumnā́ | vŕ̥ṣṇyā | mā́nuṣāṇām / asmábhyam | dāḥ | hari-vaḥ | mādayádhyai ||6.19.6||
yáḥ | te | mádaḥ | pr̥tanāṣā́ṭ | ámr̥dhraḥ / índra | tám | naḥ | ā́ | bhara | śūśu-vā́ṁsam || yéna | tokásya | tánayasya | sātaú / maṁsīmáhi | jigīvā́ṁsaḥ | tvā́-ūtāḥ ||6.19.7||
ā́ | naḥ | bhara | vŕ̥ṣaṇam | śúṣmam | indra / dhana-spŕ̥tam | śūśu-vā́ṁsam | su-dákṣam || yéna | váṁsāma | pŕ̥tanāsu | śátrūn / táva | ūtí-bhiḥ | utá | jāmī́n | ájāmīn ||6.19.8||
ā́ | te | śúṣmaḥ | vr̥ṣabháḥ | etu | paścā́t / ā́ | uttarā́t | adharā́t | ā́ | purástāt || ā́ | viśvátaḥ | abhí | sám | etu | arvā́ṅ / índra | dyumnám | svàḥ-vat | dhehi | asmé íti ||6.19.9||
nr̥-vát | te | indra | nŕ̥-tamābhiḥ | ūtī́ / vaṁsīmáhi | vāmám | śrómatebhiḥ || ī́kṣe | hí | vásvaḥ | ubháyasya | rājan / dhā́ḥ | rátnam | máhi | sthūrám | br̥hántam ||6.19.10||
marútvantam | vr̥ṣabhám | vavr̥dhānám / ákava-arim | divyám | śāsám | índram || viśva-sáham | ávase | nū́tanāya / ugrám | sahaḥ-dā́m | ihá | tám | huvema ||6.19.11||
jánam | vajrin | máhi | cit | mányamānam / ebhyáḥ | nŕ̥-bhyaḥ | randhaya | yéṣu | ásmi || ádha | hí | tvā | pr̥thivyā́m | śū́ra-sātau / hávāmahe | tánaye | góṣu | ap-sú ||6.19.12||
vayám | te | ebhíḥ | puru-hūta | sakhyaíḥ / śátroḥ-śatroḥ | út-tare | ít | syāma || ghnántaḥ | vr̥trā́ṇi | ubháyāni | śūra / rāyā́ | madema | br̥hatā́ | tvā́-ūtāḥ ||6.19.13||
//8//.

-rv_4:6/9- (rv_6,20)
dyaúḥ | ná | yáḥ | indra | abhí | bhū́ma | aryáḥ / tasthaú | rayíḥ | śávasā | pr̥t-sú | jánān || tám | naḥ | sahásra-bharam | urvarā-sā́m / daddhí | sūno íti | sahasaḥ | vr̥tra-túram ||6.20.1||
diváḥ | ná | túbhyam | ánu | indra | satrā́ / asuryàm | devébhiḥ | dhāyi | víśvam || áhim | yát | vr̥trám | apáḥ | vavri-vā́ṁsam / hán | r̥jīṣin | víṣṇunā | sacānáḥ ||6.20.2||
tū́rvan | ójīyān | tavásaḥ | távīyān / kr̥tá-brahmā | índraḥ | vr̥ddhá-mahāḥ || rā́jā | abhavat | mádhunaḥ | somyásya / víśvāsām | yát | purā́m | dartnúm | ā́vat ||6.20.3||
śataíḥ | apadran | paṇáyaḥ | indra | átra / dáśa-oṇaye | kaváye | arká-sātau || vadhaíḥ | śúṣṇasya | aśúṣasya | māyā́ḥ / pitváḥ | ná | arirecīt | kím | caná | prá ||6.20.4||
maháḥ | druháḥ | ápa | viśvá-āyu | dhāyi / vájrasya | yát | pátane | pā́di | śúṣṇaḥ || urú | sáḥ | sa-rátham | sā́rathaye | kaḥ / índraḥ | kútsāya | sū́ryasya | sātaú ||6.20.5||
//9//.

-rv_4:6/10-
prá | śyenáḥ | ná | madirám | aṁśúm | asmai / śíraḥ | dāsásya | námuceḥ | mathāyán || prá | āvat | námīm | sāpyám | sasántam / pr̥ṇák | rāyā́ | sám | iṣā́ | sám | svastí ||6.20.6||
ví | píproḥ | áhi-māyasya | dr̥ḷhā́ḥ / púraḥ | vajrin | śávasā | ná | dardaríti dardaḥ || sú-dāman | tát | rékṇaḥ | apra-mr̥ṣyám / r̥jíśvane | dātrám | dāśúṣe | dāḥ ||6.20.7||
sáḥ | vetasúm | dáśa-māyam | dáśa-oṇim / tū́tujim | índraḥ | svabhiṣṭí-sumnaḥ || ā́ | túgram | śáśvat | íbham | dyótanāya / mātúḥ | ná | sīm | úpa | sr̥ja | iyádhyai ||6.20.8||
sáḥ | īm | spŕ̥dhaḥ | vanate | áprati-itaḥ / bíbhrat | vájram | vr̥tra-hánam | gábhastau || tíṣṭhat | hárī íti | ádhi | ástā-iva | gárte / vacaḥ-yújā | vahataḥ | índram | r̥ṣvám ||6.20.9||
sanéma | te | ávasā | návyaḥ | indra / prá | pūrávaḥ | stavante | enā́ | yajñaíḥ || saptá | yát | púraḥ | śárma | śā́radīḥ | dárt / hán | dā́sīḥ | puru-kútsāya | śíkṣan ||6.20.10||
tvám | vr̥dháḥ | indra | pūrvyáḥ | bhūḥ / varivasyán | uśáne | kāvyā́ya || párā | náva-vāstvam | anu-déyam / mahé | pitré | dadātha | svám | nápātam ||6.20.11||
tvám | dhúniḥ | indra | dhúni-matīḥ / r̥ṇóḥ | apáḥ | sīrā́ḥ | ná | srávantīḥ || prá | yát | samudrám | áti | śūra | párṣi / pāráya | turváśam | yádum | svastí ||6.20.12||
táva | ha | tyát | indra | víśvam | ājaú / sastáḥ | dhúnīcúmurī íti | yā́ | ha | sísvap || dīdáyat | ít | túbhyam | sómebhiḥ | sunván / dabhī́tiḥ | idhmá-bhr̥tiḥ | pakthī́ | arkaíḥ ||6.20.13||
//10//.

-rv_4:6/11- (rv_6,21)
imā́ḥ | ūm̐ íti | tvā | puru-támasya | kāróḥ / hávyam | vīra | hávyāḥ | havante || dhíyaḥ | rathe-sthā́m | ajáram | návīyaḥ / rayíḥ | ví-bhūtiḥ | īyate | vacasyā́ ||6.21.1||
tám | ūm̐ íti | stuṣe | índram | yáḥ | vídānaḥ / gírvāhasam | gīḥ-bhíḥ | yajñá-vr̥ddham || yásya | dívam | áti | mahnā́ | pr̥thivyā́ḥ / puru-māyásya | riricé | mahi-tvám ||6.21.2||
sáḥ | ít | támaḥ | avayunám | tatanvát / sū́ryeṇa | vayúna-vat | cakāra || kadā́ | te | mártāḥ | amŕ̥tasya | dhā́ma / íyakṣantaḥ | ná | minanti | svadhā-vaḥ ||6.21.3||
yáḥ | tā́ | cakā́ra | sáḥ | kúha | svit | índraḥ / kám | ā́ | jánam | carati | kā́su | vikṣú || káḥ | te | yajñáḥ | mánase | śám | várāya / káḥ | arkáḥ | indra | katamáḥ | sáḥ | hótā ||6.21.4||
idā́ | hí | te | véviṣataḥ | purā-jā́ḥ / pratnā́saḥ | āsúḥ | puru-kr̥t | sákhāyaḥ || yé | madyamā́saḥ | utá | nū́tanāsaḥ / utá | avamásya | puru-hūta | bodhi ||6.21.5||
//11//.

-rv_4:6/12-
tám | pr̥cchántaḥ | ávarāsaḥ | párāṇi / pratnā́ | te | indra | śrútyā | ánu | yemuḥ || árcāmasi | vīra | brahma-vā́haḥ / yā́t | evá | vidmá | tā́t | tvā | mahā́ntam ||6.21.6||
abhí | tvā | pā́jaḥ | rakṣásaḥ | ví | tasthe / máhi | jajñānám | abhí | tát | sú | tiṣṭha || táva | pratnéna | yújyena | sákhyā / vájreṇa | dhr̥ṣṇo íti | ápa | tā́ | nudasva ||6.21.7||
sáḥ | tú | śrudhi | indra | nū́tanasya / brahmaṇyatáḥ | vīra | kāru-dhāyaḥ || tvám | hí | āpíḥ | pra-dívi | pitr̥̄ṇā́m / śáśvat | babhū́tha | su-hávaḥ | ā́-iṣṭau ||6.21.8||
prá | ūtáye | váruṇam | mitrám | índram / marútaḥ | kr̥ṣva | ávase | naḥ | adyá || prá | pūṣáṇam | víṣṇum | agním | púram-dhìm / savitā́ram | óṣadhīḥ | párvatān | ca ||6.21.9||
imé | ūm̐ íti | tvā | puru-śāka | prayajyo íti pra-yajyo / jaritā́raḥ | abhí | arcanti | arkaíḥ || śrudhí | hávam | ā́ | huvatáḥ | huvānáḥ / ná | tvā́-vān | anyáḥ | amr̥ta | tvát | asti ||6.21.10||
nú | me | ā́ | vā́cam | úpa | yāhi | vidvā́n / víśvebhiḥ | sūno íti | sahasaḥ | yájatraiḥ || yé | agni-jihvā́ḥ | r̥ta-sā́paḥ | āsúḥ / yé | mánum | cakrúḥ | úparam | dásāya ||6.21.11||
sáḥ | naḥ | bodhi | puraḥ-etā́ | su-géṣu / utá | duḥ-géṣu | pathi-kŕ̥t | vídānaḥ || yé | áśramāsaḥ | urávaḥ | váhiṣṭhāḥ / tébhiḥ | naḥ | indra | abhí | vakṣi | vā́jam ||6.21.12||
//12//.

-rv_4:6/13- (rv_6,22)
yáḥ | ékaḥ | ít | hávyaḥ | carṣaṇīnā́m / índram | tám | gīḥ-bhíḥ | abhí | arce | ābhíḥ || yáḥ | pátyate | vr̥ṣabháḥ | vŕ̥ṣṇya-vān / satyáḥ | sátvā | puru-māyáḥ | sáhasvān ||6.22.1||
tám | ūm̐ íti | naḥ | pū́rve | pitáraḥ | náva-gvāḥ / saptá | víprāsaḥ | abhí | vājáyantaḥ || nakṣat-dābhám | táturim | parvate-sthā́m / ádrogha-vācam | matí-bhiḥ | śáviṣṭham ||6.22.2||
tám | īmahe | índram | asya | rāyáḥ / puru-vī́rasya | nr̥-vátaḥ | puru-kṣóḥ || yáḥ | áskr̥dhoyuḥ | ajáraḥ | svàḥ-vān / tám | ā́ | bhara | hari-vaḥ | mādayádhyai ||6.22.3||
tát | naḥ | ví | vocaḥ | yádi | te | purā́ | cit / jaritā́raḥ | ānaśúḥ | sumnám | indra || káḥ | te | bhāgáḥ | kím | váyaḥ | dudhra | khidvaḥ / púru-hūta | puruvaso íti puru-vaso | asura-ghnáḥ ||6.22.4||
tám | pr̥cchántī | vájra-hastam | rathe-sthā́m / índram | vépī | vákvarī | yásya | nú | gī́ḥ || tuvi-grābhám | tuvi-kūrmím | rabhaḥ-dā́m / gātúm | iṣe | nákṣate | túmram | áccha ||6.22.5||
//13//.

-rv_4:6/14-
ayā́ | ha | tyám | māyáyā | vavr̥dhānám / manaḥ-júvā | sva-tavaḥ | párvatena || ácyutā | cit | vīḷitā́ | su-ojaḥ / rujáḥ | ví | dr̥ḷhā́ | dhr̥ṣatā́ | vi-rapśin ||6.22.6||
tám | vaḥ | dhiyā́ | návyasyā | śáviṣṭham / pratnám | pratna-vát | pari-taṁsayádhyai || sáḥ | naḥ | vakṣat | ani-mānáḥ | su-váhmā / índraḥ | víśvāni | áti | duḥ-gáhāni ||6.22.7||
ā́ | jánāya | drúhvaṇe | pā́rthivāni / divyā́ni | dīpayaḥ | antárikṣā || tápa | vr̥ṣan | viśvátaḥ | śocíṣā | tā́n / brahma-dvíṣe | śocaya | kṣā́m | apáḥ | ca ||6.22.8||
bhúvaḥ | jánasya | divyásya | rā́jā / pā́rthivasya | jágataḥ | tveṣa-saṁdr̥k || dhiṣvá | vájram | dákṣiṇe | indra | háste / víśvāḥ | ajurya | dayase | ví | māyā́ḥ ||6.22.9||
ā́ | sam-yátam | indra | naḥ | svastím / śatru-tū́ryāya | br̥hatī́m | ámr̥dhrām || yáyā | dā́sāni | ā́ryāṇi | vr̥trā́ / káraḥ | vajrin | su-túkā | nā́huṣāṇi ||6.22.10||
sáḥ | naḥ | niyút-bhiḥ | puru-hūta | vedhaḥ / viśvá-vārābhiḥ | ā́ | gahi | prayajyo íti pra-yajyo || ná | yā́ḥ | ádevaḥ | várate | ná | deváḥ / ā́ | ābhiḥ | yāhi | tū́yam | ā́ | madryadrík ||6.22.11||
//14//.

-rv_4:6/15- (rv_6,23)
suté | ít | tvám | ní-miślaḥ | indra | sóme / stóme | bráhmaṇi | śasyámāne | ukthé || yát | vā | yuktā́bhyām | magha-van | hári-bhyām / bíbhrat | vájram | bāhvóḥ | indra | yā́si ||6.23.1||
yát | vā | diví | pā́rye | súsvim | indra / vr̥tra-hátye | ávasi | śū́ra-sātau || yát | vā | dákṣasya | bibhyúṣaḥ | ábibhyat / árandhayaḥ | śárdhataḥ | indra | dásyūn ||6.23.2||
pā́tā | sutám | índraḥ | astu | sómam / pra-nenī́ḥ | ugráḥ | jaritā́ram | ūtī́ || kártā | vīrā́ya | súsvaye | ūm̐ íti | lokám / dā́tā | vásu | stuvaté | kīráye | cit ||6.23.3||
gántā | íyanti | sávanā | hári-bhyām / babhríḥ | vájram | papíḥ | sómam | dadíḥ | gā́ḥ || kártā | vīrám | náryam | sárva-vīram / śrótā | hávam | gr̥ṇatáḥ | stóma-vāhāḥ ||6.23.4||
ásmai | vayám | yát | vavā́na | tát | viviṣmaḥ / índrāya | yáḥ | naḥ | pra-dívaḥ | ápaḥ | káríti kaḥ || suté | sóme | stumási | śáṁsat | ukthā́ / índrāya | bráhma | várdhanam | yáthā | ásat ||6.23.5||
//15//.

-rv_4:6/16-
bráhmāṇi | hí | cakr̥ṣé | várdhanāni / tā́vat | te | indra | matí-bhiḥ | viviṣmaḥ || suté | sóme | suta-pāḥ | śám-tamāni / rā́ndryā | kriyāsma | vákṣaṇāni | yajñaíḥ ||6.23.6||
sáḥ | naḥ | bodhi | puroḷā́śam | rárāṇaḥ / píba | tú | sómam | gó-r̥jīkam | indra || ā́ | idám | barhíḥ | yájamānasya | sīda / urúm | kr̥dhi | tvā-yatáḥ | ūm̐ íti | lokám ||6.23.7||
sáḥ | mandasva | hí | ánu | jóṣam | ugra / prá | tvā | yajñā́saḥ | imé | aśnuvantu || prá | imé | hávāsaḥ | puru-hūtám | asmé íti / ā́ | tvā | iyám | dhī́ḥ | ávase | indra | yamyāḥ ||6.23.8||
tám | vaḥ | sakhāyaḥ | sám | yáthā | sutéṣu / sómebhiḥ | īm | pr̥ṇata | bhojám | índram || kuvít | tásmai | ásati | naḥ | bhárāya / ná | súsvim | índraḥ | ávase | mr̥dhāti ||6.23.9||
evá | ít | índraḥ | suté | astāvi | sóme / bharát-vājeṣu | kṣáyat | ít | maghónaḥ || ásat | yáthā | jaritré | utá | sūríḥ / índraḥ | rāyáḥ | viśvá-vārasya | dātā́ ||6.23.10||
//16//.

-rv_4:6/17- (rv_6,24)
vŕ̥ṣā | mádaḥ | índre | ślókaḥ | ukthā́ / sácā | sómeṣu | suta-pā́ḥ | r̥jīṣī́ || arcatryàḥ | maghá-vā | nŕ̥-bhyaḥ | ukthaíḥ / dyukṣáḥ | rā́jā | girā́m | ákṣita-ūtiḥ ||6.24.1||
táturiḥ | vīráḥ | náryaḥ | ví-cetāḥ / śrótā | hávam | gr̥ṇatáḥ | urví-ūtiḥ || vásuḥ | śáṁsaḥ | narā́m | kārú-dhāyāḥ / vājī́ | stutáḥ | vidáthe | dāti | vā́jam ||6.24.2||
ákṣaḥ | ná | cakryòḥ | śūra | br̥hán / prá | te | mahnā́ | ririce | ródasyoḥ || vr̥kṣásya | nú | te | puru-hūta | vayā́ḥ / ví | ūtáyaḥ | ruruhuḥ | indra | pūrvī́ḥ ||6.24.3||
śácī-vataḥ | te | puru-śāka | śā́kāḥ / gávām-iva | srutáyaḥ | sam-cáraṇīḥ || vatsā́nām | ná | tantáyaḥ | te | indra / dā́man-vantaḥ | adāmā́naḥ | su-dāman ||6.24.4||
anyát | adyá | kárvaram | anyát | ūm̐ íti | śváḥ / ásat | ca | sát | múhuḥ | ā-cakríḥ | índraḥ || mitráḥ | naḥ | átra | váruṇaḥ | ca | pūṣā́ / aryáḥ | váśasya | pari-etā́ | asti ||6.24.5||
//17//.

-rv_4:6/18-
ví | tvát | ā́paḥ | ná | párvatasya | pr̥ṣṭhā́t / ukthébhiḥ | indra | anayanta | yajñaíḥ || tám | tvā | ābhíḥ | sustutí-bhiḥ | vājáyantaḥ / ājím | ná | jagmuḥ | girvāhaḥ | áśvāḥ ||6.24.6||
ná | yám | járanti | śarádaḥ | ná | mā́sāḥ / ná | dyā́vaḥ | índram | ava-karśáyanti || vr̥ddhásya | cit | vardhatām | asya | tanū́ḥ / stómebhiḥ | ukthaíḥ | ca | śasyámānā ||6.24.7||
ná | vīḷáve | námate | ná | sthirā́ya / ná | śárdhate | dásyu-jūtāya | stavā́n || ájrāḥ | índrasya | giráyaḥ | cit | r̥ṣvā́ḥ / gambhīré | cit | bhavati | gādhám | asmai ||6.24.8||
gambhīréṇa | naḥ | urúṇā | amatrin / prá | iṣáḥ | yandhi | suta-pāvan | vā́jān || sthā́ḥ | ūm̐ íti | sú | ūrdhváḥ | ūtī́ | áriṣaṇyan / aktóḥ | ví-uṣṭau | pári-takmyāyām ||6.24.9||
sácasva | nāyám | ávase | abhī́ke / itáḥ | vā | tám | indra | pāhi | riṣáḥ || amā́ | ca | enam | áraṇye | pāhi | riṣáḥ / mádema | śatá-himāḥ | su-vī́rāḥ ||6.24.10||
//18//.

-rv_4:6/19- (rv_6,25)
yā́ | te | ūtíḥ | avamā́ | yā́ | paramā́ / yā́ | madhyamā́ | indra | śuṣmin | ásti || tā́bhiḥ | ūm̐ íti | sú | vr̥tra-hátye | avīḥ | naḥ / ebhíḥ | ca | vā́jaiḥ | mahā́n | naḥ | ugra ||6.25.1||
ā́bhiḥ | spŕ̥dhaḥ | mithatī́ḥ | áriṣaṇyan / amítrasya | vyathaya | manyúm | indra || ā́bhiḥ | víśvāḥ | abhi-yújaḥ | víṣūcīḥ / ā́ryāya | víśaḥ | áva | tārīḥ | dā́sīḥ ||6.25.2||
índra | jāmáyaḥ | utá | yé | ájāmayaḥ / arvācīnā́saḥ | vanúṣaḥ | yuyujré || tvám | eṣām | vithurā́ | śávāṁsi / jahí | vŕ̥ṣṇyāni | kr̥ṇuhí | párācaḥ ||6.25.3||
śū́raḥ | vā | śū́ram | vanate | śárīraiḥ / tanū-rúcā | táruṣi | yát | kr̥ṇvaíte íti || toké | vā | góṣu | tánaye | yát | ap-sú / ví | krándasī íti | urvárāsu | brávaite íti ||6.25.4||
nahí | tvā | śū́raḥ | ná | turáḥ | ná | dhr̥ṣṇúḥ / ná | tvā | yodháḥ | mányamānaḥ | yuyódha || índra | nákiḥ | tvā | práti | asti | eṣām / víśvā | jātā́ni | abhí | asi | tā́ni ||6.25.5||
//19//.

-rv_4:6/20-
sáḥ | patyate | ubháyoḥ | nr̥mṇám | ayóḥ / yádi | vedhásaḥ | sam-ithé | hávante || vr̥tré | vā | maháḥ | nr̥-váti | kṣáye | vā / vyácasvantā | yádi | vitantasaíte íti ||6.25.6||
ádha | sma | te | carṣaṇáyaḥ | yát | éjān / índra | trātā́ | utá | bhava | varūtā́ || asmā́kāsaḥ | yé | nŕ̥-tamāsaḥ | aryáḥ / índra | sūráyaḥ | dadhiré | puráḥ | naḥ ||6.25.7||
ánu | te | dāyi | mahé | indriyā́ya / satrā́ | te | víśvam | ánu | vr̥tra-hátye || ánu | kṣatrám | ánu | sáhaḥ | yajatra / índra | devébhiḥ | ánu | te | nr̥-sáhye ||6.25.8||
evá | naḥ | spŕ̥dhaḥ | sám | aja | samát-su / índra | rarandhí | mithatī́ḥ | ádevīḥ || vidyā́ma | vástoḥ | ávasā | gr̥ṇántaḥ / bharát-vājāḥ | utá | te | indra | nūnám ||6.25.9||
//20//.

-rv_4:6/21- (rv_6,26)
śrudhí | naḥ | indra | hváyāmasi | tvā / maháḥ | vā́jasya | sātaú | vavr̥ṣāṇā́ḥ || sám | yát | víśaḥ | áyanta | śū́ra-sātau / ugrám | naḥ | ávaḥ | pā́rye | áhan | dāḥ ||6.26.1||
tvā́m | vājī́ | havate | vājineyáḥ / maháḥ | vā́jasya | gádhyasya | sātaú || tvā́m | vr̥tréṣu | indra | sát-patim | tárutram / tvā́m | caṣṭe | muṣṭi-hā́ | góṣu | yúdhyan ||6.26.2||
tvám | kavím | codayaḥ | arká-sātau / tvám | kútsāya | śúṣṇam | dāśúṣe | vark || tvám | śíraḥ | amarmáṇaḥ | párā | ahan / atithi-gvā́ya | śáṁsyam | kariṣyán ||6.26.3||
tvám | rátham | prá | bharaḥ | yodhám | r̥ṣvám / ā́vaḥ | yúdhyantam | vr̥ṣabhám | dáśa-dyum || tvám | túgram | vetasáve | sácā | ahan / tvám | tújim | gr̥ṇántam | indra | tūtoríti tūtoḥ ||6.26.4||
tvám | tát | ukthám | indra | barháṇā | karíti kaḥ / prá | yat | śatā́ | sahásrā | śūra | dárṣi || áva | giréḥ | dā́sam | śámbaram | han / prá | āvaḥ | dívaḥ-dāsam | citrā́bhiḥ | ūtī́ ||6.26.5||
//21//.

-rv_4:6/22-
tvám | śraddhā́bhiḥ | mandasānáḥ | sómaiḥ / dabhī́taye | cúmurim | indra | sisvap || tvám | rajím | píṭhīnase | daśasyán / ṣaṣṭím | sahásrā | śácyā | sácā | ahan ||6.26.6||
ahám | caná | tát | sūrí-bhiḥ | ānaśyām / táva | jyā́yaḥ | indra | sumnám | ójaḥ || tváyā | yát | stávante | sadha-vīra | vīrā́ḥ / tri-várūthena | náhuṣā | śaviṣṭha ||6.26.7||
vayám | te | asyā́m | indra | dyumná-hūtau / sákhāyaḥ | syāma | mahina | préṣṭhāḥ || prā́tardaniḥ | kṣatra-śrī́ḥ | astu | śréṣṭhaḥ / ghané | vr̥trā́ṇām | sanáye | dhánānām ||6.26.8||
//22//.

-rv_4:6/23- (rv_6,27)
kím | asya | máde | kím | ūm̐ íti | asya | pītaú / índraḥ | kím | asya | sakhyé | cakāra || ráṇāḥ | vā | yé | ni-sádi | kím | té | asya / purā́ | vividre | kím | ūm̐ íti | nū́tanāsaḥ ||6.27.1||
sát | asya | máde | sát | ūm̐ íti | asya | pītaú / índraḥ | sát | asya | sakhyé | cakāra || ráṇāḥ | vā | yé | ni-sádi | sát | té | asya / purā́ | vividre | sát | ūm̐ íti | nū́tanāsaḥ ||6.27.2||
nahí | nú | te | mahimánaḥ | samasya / ná | magha-van | maghavat-tvásya | vidmá || ná | rā́dhasaḥ-rādhasaḥ | nū́tanasya / índra | nákiḥ | dadr̥śe | indriyám | te ||6.27.3||
etát | tyát | te | indriyám | aceti / yéna | ávadhīḥ | vará-śikhasya | śéṣaḥ || vájrasya | yát | te | ní-hatasya | śúṣmāt / svanā́t | cit | indra | paramáḥ | dadā́ra ||6.27.4||
vádhīt | índraḥ | vará-śikhasya | śéṣaḥ / abhi-āvartíne | cāyamānā́ya | śíkṣan || vr̥cī́vataḥ | yát | hari-yūpī́yāyām / hán | pū́rve | árdhe | bhiyásā | áparaḥ | dárt ||6.27.5||
//23//.

-rv_4:6/24-
triṁśát-śatam | varmíṇaḥ | indra | sākám / yavyā́-vatyām | puru-hūta | śravasyā́ || vr̥cī́vantaḥ | śárave | pátyamānāḥ / pā́trā | bhindānā́ḥ | ni-arthā́ni | āyan ||6.27.6||
yásya | gā́vau | aruṣā́ | suyavasyū́ íti su-yavasyū́ / antáḥ | ūm̐ íti | sú | cárataḥ | rérihāṇā || sáḥ | sŕ̥ñjayāya | turváśam | párā | adāt / vr̥cī́vataḥ | daiva-vātā́ya | śíkṣan ||6.27.7||
dvayā́n | agne | rathínaḥ | viṁśatím | gā́ḥ / vadhū́-mataḥ | maghá-vā | máhyam | sam-rā́ṭ || abhi-āvartī́ | cāyamānáḥ | dadāti / duḥ-nā́śā | iyám | dákṣiṇā | pārthavā́nām ||6.27.8||
//24//.

-rv_4:6/25- (rv_6,28)
ā́ | gā́vaḥ | agman | utá | bhadrám | akran / sī́dantu | go-sthé | raṇáyantu | asmé íti || prajā́-vatīḥ | puru-rū́pāḥ | ihá | syuḥ / índrāya | pūrvī́ḥ | uṣásaḥ | dúhānāḥ ||6.28.1||
índraḥ | yájvane | pr̥ṇaté | ca | śikṣati / úpa | ít | dadāti | ná | svám | muṣāyati || bhū́yaḥ-bhūyaḥ | rayím | ít | asya | vardháyan / ábhinne | khilyé | ní | dadhāti | deva-yúm ||6.28.2||
ná | tā́ḥ | naśanti | ná | dabhāti | táskaraḥ / ná | āsām | āmitráḥ | vyáthiḥ | ā́ | dadharṣati || devā́n | ca | yā́bhiḥ | yájate | dádāti | ca / jyók | ít | tā́bhiḥ | sacate | gó-patiḥ | sahá ||6.28.3||
ná | tā́ḥ | árvā | reṇú-kakāṭaḥ | aśnute / ná | saṁskr̥ta-trám | úpa | yanti | tā́ḥ | abhí || uru-gāyám | ábhayam | tásya | tā́ḥ | ánu / gā́vaḥ | mártasya | ví | caranti | yájvanaḥ ||6.28.4||
gā́vaḥ | bhágaḥ | gā́vaḥ | índraḥ | me | acchān / gā́vaḥ | sómasya | prathamásya | bhakṣáḥ || imā́ḥ | yā́ḥ | gā́vaḥ | sáḥ | janāsaḥ | índraḥ / icchā́mi | ít | hr̥dā́ | mánasā | cit | índram ||6.28.5||
yūyám | gāvaḥ | medayatha | kr̥śám | cit / aśrīrám | cit | kr̥ṇutha | su-prátīkam || bhadrám | gr̥hám | kr̥ṇutha | bhadra-vācaḥ / br̥hát | vaḥ | váyaḥ | ucyate | sabhā́su ||6.28.6||
prajā́-vatīḥ | su-yávasam | riśántīḥ / śuddhā́ḥ | apáḥ | su-prapāné | píbantīḥ || mā́ | vaḥ | stenáḥ | īśata | mā́ | aghá-śaṁsaḥ / pári | vaḥ | hetíḥ | rudrásya | vr̥jyāḥ ||6.28.7||
úpa | idám | upa-párcanam / āsú | góṣu | úpa | pr̥cyatām || úpa | r̥ṣabhásya | rétasi / úpa | indra | táva | vīryè ||6.28.8||
//25//.

-rv_4:7/1- (rv_6,29)
índram | vaḥ | náraḥ | sakhyā́ya | sepuḥ / maháḥ | yántaḥ | su-matáye | cakānā́ḥ || maháḥ | hí | dātā́ | vájra-hastaḥ | ásti / mahā́m | ūm̐ íti | raṇvám | ávase | yajadhvam ||6.29.1||
ā́ | yásmin | háste | náryāḥ | mimikṣúḥ / ā́ | ráthe | hiraṇyáye | rathe-sthā́ḥ || ā́ | raśmáyaḥ | gábhastyoḥ | sthūráyoḥ / ā́ | ádhvan | áśvāsaḥ | vŕ̥ṣaṇaḥ | yujānā́ḥ ||6.29.2||
śriyé | te | pā́dā | dúvaḥ | ā́ | mimikṣuḥ / dhr̥ṣṇúḥ | vajrī́ | śávasā | dákṣiṇa-vān || vásānaḥ | átkam | surabhím | dr̥śé | kám / svàḥ | ná | nr̥to íti | iṣiráḥ | babhūtha ||6.29.3||
sáḥ | sómaḥ | ā́miśla-tamaḥ | sutáḥ | bhūt / yásmin | paktíḥ | pacyáte | sánti | dhānā́ḥ || índram | náraḥ | stuvántaḥ | brahma-kārā́ḥ / ukthā́ | śáṁsantaḥ | devávāta-tamāḥ ||6.29.4||
ná | te | ántaḥ | śávasaḥ | dhāyi | asyá / ví | tú | bābadhe | ródasī íti | mahi-tvā́ || ā́ | tā́ | sūríḥ | pr̥ṇati | tū́tujānaḥ / yūthā́-iva | ap-sú | sam-ī́jamānaḥ | ūtī́ ||6.29.5||
evá | ít | índraḥ | su-hávaḥ | r̥ṣváḥ | astu / ūtī́ | ánūtī | hiri-śipráḥ | sátvā || evá | hí | jātáḥ | ásamāti-ojāḥ / purú | ca | vr̥trā́ | hanati | ní | dásyūn ||6.29.6||
//1//.

-rv_4:7/2- (rv_6,30)
bhū́yaḥ | ít | vavr̥dhe | vīryā̀ya / ékaḥ | ajuryáḥ | dayate | vásūni || prá | ririce | diváḥ | índraḥ | pr̥thivyā́ḥ / ardhám | ít | asya | práti | ródasī íti | ubhé íti ||6.30.1||
ádha | manye | br̥hát | asuryàm | asya / yā́ni | dādhā́ra | nákiḥ | ā́ | mināti || divé-dive | sū́ryaḥ | darśatáḥ | bhūt / ví | sádmāni | urviyā́ | su-krátuḥ | dhāt ||6.30.2||
adyá | cit | nú | cit | tát | ápaḥ | nadī́nām / yát | ābhyaḥ | áradaḥ | gātúm | indra || ní | párvatāḥ | adma-sádaḥ | ná | seduḥ / tváyā | dr̥ḷhā́ni | sukrato íti su-krato | rájāṁsi ||6.30.3||
satyám | ít | tát | ná | tvā́-vān | anyáḥ | asti / índra | deváḥ | ná | mártyaḥ | jyā́yān || áhan | áhim | pari-śáyānam | árṇaḥ / áva | asr̥jaḥ | apáḥ | áccha | samudrám ||6.30.4||
tvám | apáḥ | ví | dúraḥ | víṣūcīḥ / índra | dr̥ḷhám | arujaḥ | párvatasya || rā́jā | abhavaḥ | jágataḥ | carṣaṇīnā́m / sākám | sū́ryam | janáyan | dyā́m | uṣásam ||6.30.5||
//2//.

-rv_4:7/3- (rv_6,31)
ábhūḥ | ékaḥ | rayi-pate | rayīṇā́m / ā́ | hástayoḥ | adhithāḥ | indra | kr̥ṣṭī́ḥ || ví | toké | ap-sú | tánaye | ca | sū́re / ávocanta | carṣaṇáyaḥ | ví-vācaḥ ||6.31.1||
tvát | bhiyā́ | indra | pā́rthivāni | víśvā / ácyutā | cit | cyavayante | rájāṁsi || dyā́vākṣā́mā | párvatāsaḥ | vánāni / víśvam | dr̥ḷhám | bhayate | ájman | ā́ | te ||6.31.2||
tvám | kútsena | abhí | śúṣṇam | indra / aśúṣam | yudhya | kúyavam | gó-iṣṭau || dáśa | pra-pitvé | ádha | sū́ryasya / muṣāyáḥ | cakrám | áviveḥ | rápāṁsi ||6.31.3||
tvám | śatā́ni | áva | śámbarasya / púraḥ | jaghantha | apratī́ni | dásyoḥ || áśikṣaḥ | yátra | śácyā | śacī-vaḥ / dívaḥ-dāsāya | sunvaté | suta-kre | bharát-vājāya | gr̥ṇaté | vásūni ||6.31.4||
sáḥ | satya-satvan | mahaté | ráṇāya / rátham | ā́ | tiṣṭha | tuvi-nr̥mṇa | bhīmám || yāhí | pra-pathin | ávasā | úpa | madrík / prá | ca | śruta | śravaya | carṣaṇí-bhyaḥ ||6.31.5||
//3//.

-rv_4:7/4- (rv_6,32)
ápūrvyā | puru-támāni | asmai / mahé | vīrā́ya | taváse | turā́ya || vi-rapśíne | vajríṇe | śám-tamāni / vácāṁsi | āsā́ | sthávirāya | takṣam ||6.32.1||
sáḥ | mātárā | sū́ryeṇa | kavīnā́m / ávāsayat | ruját | ádrim | gr̥ṇānáḥ || su-ādhī́bhiḥ | ŕ̥kva-bhiḥ | vāvaśānáḥ / út | usríyāṇām | asr̥jat | ni-dā́nam ||6.32.2||
sáḥ | váhni-bhiḥ | ŕ̥kva-bhiḥ | góṣu | śáśvat / mitájñu-bhiḥ | puru-kŕ̥tvā | jigāya || púraḥ | puraḥ-hā́ | sákhi-bhiḥ | sakhi-yán / dr̥ḷhā́ḥ | ruroja | kaví-bhiḥ | kavíḥ | sán ||6.32.3||
sáḥ | nīvyā̀bhiḥ | jaritā́ram | áccha / maháḥ | vā́jebhiḥ | mahát-bhiḥ | ca | śúṣmaiḥ || puru-vī́rābhiḥ | vr̥ṣabha | kṣitīnā́m / ā́ | girvaṇaḥ | suvitā́ya | prá | yāhi ||6.32.4||
sáḥ | sárgeṇa | śávasā | taktáḥ | átyaiḥ / apáḥ | índraḥ | dakṣiṇatáḥ | turāṣā́ṭ || itthā́ | sr̥jānā́ḥ | ánapa-vr̥t | ártham / divé-dive | viviṣuḥ | apra-mr̥ṣyám ||6.32.5||
//4//.

-rv_4:7/5- (rv_6,33)
yáḥ | ójiṣṭhaḥ | indra | tám | sú | naḥ | dāḥ / mádaḥ | vr̥ṣan | su-abhiṣṭíḥ | dā́svān || saúvaśvyam | yáḥ | vanávat | su-áśvaḥ / vr̥trā́ | samát-su | sasáhat | amítrān ||6.33.1||
tvā́m | hí | indra | ávase | ví-vācaḥ / hávante | carṣaṇáyaḥ | śū́ra-sātau || tvám | víprebhiḥ | ví | paṇī́n | aśāyaḥ / tvā́-ūtaḥ | ít | sánitā | vā́jam | árvā ||6.33.2||
tvám | tā́n | indra | ubháyān | amítrān / dā́sā | vr̥trā́ṇi | ā́ryā | ca | śūra || vádhīḥ | vánā-iva | sú-dhitebhiḥ | átkaiḥ / ā́ | pr̥t-sú | darṣi | nr̥ṇā́m | nr̥-tama ||6.33.3||
sáḥ | tvám | naḥ | indra | ákavābhiḥ | ūtī́ / sákhā | viśvá-āyuḥ | avitā́ | vr̥dhé | bhūḥ || svàḥ-sātā | yát | hváyāmasi | tvā / yúdhyantaḥ | nemá-dhitā | pr̥t-sú | śūra ||6.33.4||
nūnám | naḥ | indra | aparā́ya | ca | syāḥ / bháva | mr̥ḷīkáḥ | utá | naḥ | abhíṣṭau || itthā́ | gr̥ṇántaḥ | mahínasya | śárman / diví | syāma | pā́rye | gosá-tamāḥ ||6.33.5||
//5//.

-rv_4:7/6- (rv_6,34)
sám | ca | tvé íti | jagmúḥ | gíraḥ | indra | pūrvī́ḥ / ví | ca | tvát | yanti | vi-bhvàḥ | manīṣā́ḥ || purā́ | nūnám | ca | stutáyaḥ | ŕ̥ṣīṇām / paspr̥dhré | índre | ádhi | uktha-arkā́ ||6.34.1||
puru-hūtáḥ | yáḥ | puru-gūrtáḥ | ŕ̥bhvā / ékaḥ | puru-praśastáḥ | ásti | yajñaíḥ || ráthaḥ | ná | mahé | śávase | yujānáḥ / asmā́bhiḥ | índraḥ | anu-mā́dyaḥ | bhūt ||6.34.2||
ná | yám | híṁsanti | dhītáyaḥ | ná | vā́ṇīḥ / índram | nákṣanti | ít | abhí | vardháyantīḥ || yádi | stotā́raḥ | śatám | yát | sahásram / gr̥ṇánti | gírvaṇasam | śám | tát | asmai ||6.34.3||
ásmai | etát | diví | arcā́-iva | māsā́ / mimikṣáḥ | índre | ní | ayāmi | sómaḥ || jánam | ná | dhánvan | abhí | sám | yát | ā́paḥ / satrā́ | vavr̥dhuḥ | hávanāni | yajñaíḥ ||6.34.4||
ásmai | etát | máhi | āṅgūṣám | asmai / índrāya | stotrám | matí-bhiḥ | avāci || ásat | yáthā | mahatí | vr̥tra-tū́rye / índraḥ | viśvá-āyuḥ | avitā́ | vr̥dhaḥ | ca ||6.34.5||
//6//.

-rv_4:7/7- (rv_6,35)
kadā́ | bhuvan | rátha-kṣayāṇi | bráhma / kadā́ | stotré | sahasra-poṣyàm | dāḥ || kadā́ | stómam | vāsayaḥ | asya | rāyā́ / kadā́ | dhíyaḥ | karasi | vā́ja-ratnāḥ ||6.35.1||
kárhi | svit | tát | indra | yát | nŕ̥-bhiḥ | nr̥̄́n / vīraíḥ | vīrā́n | nīḷáyāse | jáya | ājī́n || tri-dhā́tu | gā́ḥ | ádhi | jayāsi | góṣu / índra | dyumnám | svàḥ-vat | dhehi | asmé íti ||6.35.2||
kárhi | svit | tát | indra | yát | jaritré / viśvá-psu | bráhma | kr̥ṇávaḥ | śaviṣṭha || kadā́ | dhíyaḥ | ná | ni-yútaḥ | yuvāse / kadā́ | gó-maghā | hávanāni | gacchāḥ ||6.35.3||
sáḥ | gó-maghāḥ | jaritré | áśva-candrāḥ / vā́ja-śravasaḥ | ádhi | dhehi | pŕ̥kṣaḥ || pīpihí | íṣaḥ | su-dúghām | indra | dhenúm / bharát-vājeṣu | su-rúcaḥ | rurucyāḥ ||6.35.4||
tám | ā́ | nūnám | vr̥jánam | anyáthā | cit / śū́raḥ | yát | śakra | ví | dúraḥ | gr̥ṇīṣé || mā́ | níḥ | aram | śukra-dúghasya | dhenóḥ / āṅgirasā́n | bráhmaṇā | vipra | jinva ||6.35.5||
//7//.

-rv_4:7/8- (rv_6,36)
satrā́ | mádāsaḥ | táva | viśvá-janyāḥ / satrā́ | rā́yaḥ | ádha | yé | pā́rthivāsaḥ || satrā́ | vā́jānām | abhavaḥ | vi-bhaktā́ / yát | devéṣu | dhāráyathāḥ | asuryàm ||6.36.1||
ánu | prá | yeje | jánaḥ | ójaḥ | asya / satrā́ | dadhire | ánu | vīryā̀ya || syūma-gŕ̥bhe | dúdhaye | árvate | ca / krátum | vr̥ñjanti | ápi | vr̥tra-hátye ||6.36.2||
tám | sadhrī́cīḥ | ūtáyaḥ | vŕ̥ṣṇyāni / paúṁsyāni | ni-yútaḥ | saścùḥ | índram || samudrám | ná | síndhavaḥ | ukthá-śuṣmāḥ / uru-vyácasam | gíraḥ | ā́ | viśanti ||6.36.3||
sáḥ | rāyáḥ | khā́m | úpa | sr̥ja | gr̥ṇānáḥ / puru-candrásya | tvám | indra | vásvaḥ || pátiḥ | babhūtha | ásamaḥ | jánānām / ékaḥ | víśvasya | bhúvanasya | rā́jā ||6.36.4||
sáḥ | tú | śrudhi | śrútyā | yáḥ | duvaḥ-yúḥ / dyaúḥ | ná | bhū́ma | abhí | rā́yaḥ | aryáḥ || ásaḥ | yáthā | naḥ | śávasā | cakānáḥ / yugé-yuge | váyasā | cékitānaḥ ||6.36.5||
//8//.

-rv_4:7/9- (rv_6,37)
arvā́k | rátham | viśvá-vāram | te | ugra / índra | yuktā́saḥ | hárayaḥ | vahantu || kīríḥ | cit | hí | tvā | hávate | svàḥ-vān / r̥dhīmáhi | sadha-mā́daḥ | te | adyá ||6.37.1||
pró íti | dróṇe | hárayaḥ | kárma | agman / punānā́saḥ | ŕ̥jyantaḥ | abhūvan || índraḥ | naḥ | asyá | pūrvyáḥ | pāpīyāt / dyukṣáḥ | mádasya | somyásya | rā́jā ||6.37.2||
ā-sasrāṇā́saḥ | śavasānám | áccha / índram | su-cakré | rathyā̀saḥ | áśvāḥ || abhí | śrávaḥ | ŕ̥jyantaḥ | vaheyuḥ / nú | cit | nú | vāyóḥ | amŕ̥tam | ví | dasyet ||6.37.3||
váriṣṭhaḥ | asya | dákṣiṇām | iyarti / índraḥ | maghónām | tuvikūrmí-tamaḥ || yáyā | vajri-vaḥ | pari-yā́si | áṁhaḥ / maghā́ | ca | dhr̥ṣṇo íti | dáyase | ví | sūrī́n ||6.37.4||
índraḥ | vā́jasya | sthávirasya | dātā́ / índraḥ | gīḥ-bhíḥ | vardhatām | vr̥ddhá-mahāḥ || índraḥ | vr̥trám | hániṣṭhaḥ | astu | sátvā / ā́ | tā́ | sūríḥ | pr̥ṇati | tū́tujānaḥ ||6.37.5||
//9//.

-rv_4:7/10- (rv_6,38)
ápāt | itáḥ | út | ūm̐ íti | naḥ | citrá-tamaḥ / mahī́m | bharṣat | dyu-mátīm | índra-hūtim || pányasīm | dhītím | daívyasya | yā́man / jánasya | rātím | vanate | su-dā́nuḥ ||6.38.1||
dūrā́t | cit | ā́ | vasataḥ | asya | kárṇā / ghóṣāt | índrasya | tanyati | bruvāṇáḥ || ā́ | iyám | enam | devá-hūtiḥ | vavr̥tyāt / madryàk | índram | iyám | r̥cyámānā ||6.38.2||
tám | vaḥ | dhiyā́ | paramáyā | purā-jā́m / ajáram | índram | abhí | anūṣi | arkaíḥ || bráhma | ca | gíraḥ | dadhiré | sám | asmin / mahā́n | ca | stómaḥ | ádhi | vardhat | índre ||6.38.3||
várdhāt | yám | yajñáḥ | utá | sómaḥ | índram / várdhāt | bráhma | gíraḥ | ukthā́ | ca | mánma || várdha | áha | enam | uṣásaḥ | yā́man | aktóḥ / várdhān | mā́sāḥ | śarádaḥ | dyā́vaḥ | índram ||6.38.4||
evá | jajñānám | sáhase | ásāmi / vavr̥dhānám | rā́dhase | ca | śrutā́ya || mahā́m | ugrám | ávase | vipra | nūnám / ā́ | vivāsema | vr̥tra-tū́ryeṣu ||6.38.5||
//10//.

-rv_4:7/11- (rv_6,39)
mandrásya | kavéḥ | divyásya | váhneḥ / vípra-manmanaḥ | vacanásya | mádhvaḥ || ápāḥ | naḥ | tásya | sacanásya | deva / íṣaḥ | yuvasva | gr̥ṇaté | gó-agrāḥ ||6.39.1||
ayám | uśānáḥ | pári | ádrim | usrā́ḥ / r̥tádhīti-bhiḥ | r̥ta-yúk | yujānáḥ || ruját | árugṇam | ví | valásya | sā́num / paṇī́n | vácaḥ-bhiḥ | abhí | yodhat | índraḥ ||6.39.2||
ayám | dyotayat | adyútaḥ | ví | aktū́n / doṣā́ | vástoḥ | śarádaḥ | índuḥ | indra || imám | ketúm | adadhuḥ | nú | cit | áhnām / śúci-janmanaḥ | uṣásaḥ | cakāra ||6.39.3||
ayám | rocayat | arúcaḥ | rucānáḥ / ayám | vāsayat | ví | r̥téna | pūrvī́ḥ || ayám | īyate | r̥tayúk-bhiḥ | áśvaiḥ / svaḥ-vídā | nā́bhinā | carṣaṇi-prā́ḥ ||6.39.4||
nú | gr̥ṇānáḥ | gr̥ṇaté | pratna | rājan / íṣaḥ | pinva | vasu-déyāya | pūrvī́ḥ || apáḥ | óṣadhīḥ | aviṣā́ | vánāni / gā́ḥ | árvataḥ | nr̥̄́n | r̥cáse | rirīhi ||6.39.5||
//11//.

-rv_4:7/12- (rv_6,40)
índra | píba | túbhyam | sutáḥ | mádāya / áva | sya | hárī íti | ví | muca | sákhāyā || utá | prá | gāya | gaṇé | ā́ | ni-sádya / átha | yajñā́ya | gr̥ṇaté | váyaḥ | dhāḥ ||6.40.1||
ásya | piba | yásya | jajñānáḥ | indra / mádāya | krátve | ápibaḥ | vi-rapśin || tám | ūm̐ íti | te | gā́vaḥ | náraḥ | ā́paḥ | ádriḥ / índum | sám | ahyan | pītáye | sám | asmai ||6.40.2||
sám-iddhe | agnaú | suté | indra | sóme / ā́ | tvā | vahantu | hárayaḥ | váhiṣṭhāḥ || tvā-yatā́ | mánasā | johavīmi / índra | ā́ | yāhi | suvitā́ya | mahé | naḥ ||6.40.3||
ā́ | yāhi | śáśvat | uśatā́ | yayātha / índra | mahā́ | mánasā | soma-péyam || úpa | bráhmāṇi | śr̥ṇavaḥ | imā́ | naḥ / átha | te | yajñáḥ | tanvè | váyaḥ | dhāt ||6.40.4||
yát | indra | diví | pā́rye | yát | ŕ̥dhak / yát | vā | své | sádane | yátra | vā | ási || átaḥ | naḥ | yajñám | ávase | niyútvān / sa-jóṣāḥ | pāhi | girvaṇaḥ | marút-bhiḥ ||6.40.5||
//12//.

-rv_4:7/13- (rv_6,41)
áheḷamānaḥ | úpa | yāhi | yajñám / túbhyam | pavante | índavaḥ | sutā́saḥ || gā́vaḥ | ná | vājrin | svám | ókaḥ | áccha / índra | ā́ | gahi | prathamáḥ | yajñíyānām ||6.41.1||
yā́ | te | kākút | sú-kr̥tā | yā́ | váriṣṭhā / yáyā | śáśvat | píbasi | mádhvaḥ | ūrmím || táyā | pāhi | prá | te | adhvaryúḥ | asthāt / sám | te | vájraḥ | vartatām | indra | gavyúḥ ||6.41.2||
eṣáḥ | drapsáḥ | vr̥ṣabháḥ | viśvá-rūpaḥ / índrāya | vŕ̥ṣṇe | sám | akāri | sómaḥ || etám | piba | hari-vaḥ | sthātaḥ | ugra / yásya | ī́śiṣe | pra-dívi | yáḥ | te | ánnam ||6.41.3||
sutáḥ | sómaḥ | ásutāt | indra | vásyān / ayám | śréyān | cikitúṣe | ráṇāya || etám | titirvaḥ | úpa | yāhi | yajñám / téna | víśvāḥ | táviṣīḥ | ā́ | pr̥ṇasva ||6.41.4||
hváyāmasi | tvā | ā́ | indra | yāhi | arvā́ṅ / áram | te | sómaḥ | tanvè | bhavāti || śátakrato íti śáta-krato | mādáyasva | sutéṣu / prá | asmā́n | ava | pŕ̥tanāsu | prá | vikṣú ||6.41.5||
//13//.

-rv_4:7/14- (rv_6,42)
práti | asmai | pípīṣate / víśvāni | vidúṣe | bhara || aram-gamā́ya | jágmaye / ápaścāt-daghvane | náre ||6.42.1||
ā́ | īm | enam | prati-étana | sómebhiḥ | soma-pā́tamam || ámatrebhiḥ | r̥jīṣíṇam / índram | sutébhiḥ | índu-bhiḥ ||6.42.2||
yádi | sutébhiḥ | índu-bhiḥ / sómebhiḥ | prati-bhū́ṣatha || véda | víśvasya | médhiraḥ / dhr̥ṣát | tám-tam | ít | ā́ | īṣate ||6.42.3||
asmaí-asmai | ít | ándhasaḥ / ádhvaryo íti | prá | bhara | sutám || kuvít | samasya | jényasya | śárdhataḥ / abhí-śasteḥ | ava-spárat ||6.42.4||
//14//.

-rv_4:7/15- (rv_6,43)
yásya | tyát | śámbaram | máde / dívaḥ-dāsāya | randháyaḥ || ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.1||
yásya | tīvra-sútam | mádam / mádhyam | ántam | ca | rákṣase || ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.2||
yásya | gā́ḥ | antáḥ | áśmanaḥ / máde | dr̥ḷhā́ḥ | ava-ásr̥jaḥ || ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.3||
yásya | mandānáḥ | ándhasaḥ / mā́ghonam | dadhiṣé | śávaḥ || ayám | sáḥ | sómaḥ | indra | te | sutáḥ | píba ||6.43.4||
//15//.

-rv_4:7/16- (rv_6,44)
yáḥ | rayi-vaḥ | rayím-tamaḥ / yáḥ | dyumnaíḥ | dyumnávat-tamaḥ || sómaḥ | sutáḥ | sáḥ | indra | te / ásti | svadhā-pate | mádaḥ ||6.44.1||
yáḥ | śagmáḥ | tuvi-śagma | te / rāyáḥ | dāmā́ | matīnā́m || sómaḥ | sutáḥ | sáḥ | indra | te / ásti | svadhā-pate | mádaḥ ||6.44.2||
yéna | vr̥ddháḥ | ná | śávasā / turáḥ | ná | svā́bhiḥ | ūtí-bhiḥ || sómaḥ | sutáḥ | sáḥ | indra | te / ásti | svadhā-pate | mádaḥ ||6.44.3||
tyám | ūm̐ íti | vaḥ | ápra-hanam / gr̥ṇīṣé | śávasaḥ | pátim || índram | viśva-sáham | náram / máṁhiṣṭham | viśvá-carṣaṇim ||6.44.4||
yám | vardháyanti | ít | gíraḥ / pátim | turásya | rā́dhasaḥ || tám | ít | nú | asya | ródasī íti / devī́ íti | śúṣmam | saparyataḥ ||6.44.5||
//16//.

-rv_4:7/17-
tát | vaḥ | ukthásya | barháṇā / índrāya | upa-str̥ṇīṣáṇi || vípaḥ | ná | yásya | ūtáyaḥ / ví | yát | róhanti | sa-kṣítaḥ ||6.44.6||
ávidat | dákṣam | mitráḥ | návīyān / papānáḥ | devébhyaḥ | vásyaḥ | acait || sasa-vā́n | staulā́bhiḥ | dhautárībhiḥ / uruṣyā́ | pāyúḥ | abhavat | sákhi-bhyaḥ ||6.44.7||
r̥tásya | pathí | vedhā́ḥ | apāyi / śriyé | mánāṁsi | devā́saḥ | akran || dádhānaḥ | nā́ma | maháḥ | vácaḥ-bhiḥ / vápuḥ | dr̥śáye | venyáḥ | ví | āvarítyāvaḥ ||6.44.8||
dyumát-tamam | dákṣam | dhehi | asmé íti / sédha | jánānām | pūrvī́ḥ | árātīḥ || várṣīyaḥ | váyaḥ | kr̥ṇuhi | śácībhiḥ / dhánasya | sātaú | asmā́n | aviḍḍhi ||6.44.9||
índra | túbhyam | ít | magha-van | abhūma / vayám | dātré | hari-vaḥ | mā́ | ví | venaḥ || nákiḥ | āpíḥ | dadr̥śe | martya-trā́ / kím | aṅgá | radhra-códanam | tvā | āhuḥ ||6.44.10||
//17//.

-rv_4:7/18-
mā́ | jásvane | vr̥ṣabha | naḥ | rarīthāḥ / mā́ | te | revátaḥ | sakhyé | riṣāma || pūrvī́ḥ | te | indra | niḥ-sídhaḥ | jáneṣu / jahí | ásusvīn | prá | vr̥ha | ápr̥ṇataḥ ||6.44.11||
út | abhrā́ṇi-iva | stanáyan | iyarti / índraḥ | rā́dhāṁsi | áśvyāni | gávyā || tvám | asi | pra-dívaḥ | kārú-dhāyāḥ / mā́ | tvā | adāmā́naḥ | ā́ | dabhan | maghónaḥ ||6.44.12||
ádhvaryo íti | vīra | prá | mahé | sutā́nām / índrāya | bhara | sáḥ | hí | asya | rā́jā || yáḥ | pūrvyā́bhiḥ | utá | nū́tanābhiḥ / gīḥ-bhíḥ | vavr̥dhé | gr̥ṇatā́m | ŕ̥ṣīṇām ||6.44.13||
asyá | máde | purú | várpāṁsi | vidvā́n / índraḥ | vr̥trā́ṇi | apratí | jaghāna || tám | ūm̐ íti | prá | hoṣi | mádhu-mantam | asmai / sómam | vīrā́ya | śipríṇe | píbadhyai ||6.44.14||
pā́tā | sutám | índraḥ | astu | sómam / hántā | vr̥trám | vájreṇa | mandasānáḥ || gántā | yajñám | parā-vátaḥ | cit | áccha / vásuḥ | dhīnā́m | avitā́ | kārú-dhāyāḥ ||6.44.15||
//18//.

-rv_4:7/19-
idám | tyát | pā́tram | indra-pā́nam / índrasya | priyám | amŕ̥tam | apāyi || mátsat | yáthā | saumanasā́ya | devám / ví | asmát | dvéṣaḥ | yuyávat | ví | áṁhaḥ ||6.44.16||
enā́ | mandānáḥ | jahí | śūra | śátrūn / jāmím | ájāmim | magha-van | amítrān || abhi-senā́n | abhí | ā-dédiśānān / párācaḥ | indra | prá | mr̥ṇa | jahí | ca ||6.44.17||
āsú | sma | naḥ | magha-van | indra | pr̥t-sú / asmábhyam | máhi | várivaḥ | su-gám | karíti kaḥ || apā́m | tokásya | tánayasya | jeṣé / índra | sūrī́n | kr̥ṇuhí | sma | naḥ | ardhám ||6.44.18||
ā́ | tvā | hárayaḥ | vŕ̥ṣaṇaḥ | yujānā́ḥ / vŕ̥ṣa-rathāsaḥ | vŕ̥ṣa-raśmayaḥ | átyāḥ || asmatrā́ñcaḥ | vŕ̥ṣaṇaḥ | vajra-vā́haḥ / vŕ̥ṣṇe | mádāya | su-yújaḥ | vahantu ||6.44.19||
ā́ | te | vr̥ṣan | vŕ̥ṣaṇaḥ | dróṇam | asthuḥ / ghr̥ta-prúṣaḥ | ná | ūrmáyaḥ | mádantaḥ || índra | prá | túbhyam | vŕ̥ṣa-bhiḥ | sutā́nām / vŕ̥ṣṇe | bharanti | vr̥ṣabhā́ya | sómam ||6.44.20||
//19//.

-rv_4:7/20-
vŕ̥ṣā | asi | diváḥ | vr̥ṣabháḥ | pr̥thivyā́ḥ / vŕ̥ṣā | síndhūnām | vr̥ṣabháḥ | stíyānām || vŕ̥ṣṇe | te | índuḥ | vr̥ṣabha | pīpāya / svādúḥ | rásaḥ | madhu-péyaḥ | várāya ||6.44.21||
ayám | deváḥ | sáhasā | jā́yamānaḥ / índreṇa | yujā́ | paṇím | astabhāyat || ayám | svásya | pitúḥ | ā́yudhāni / índuḥ | amuṣṇāt | áśivasya | māyā́ḥ ||6.44.22||
ayám | akr̥ṇot | uṣásaḥ | su-pátnīḥ / ayám | sū́rye | adadhāt | jyótiḥ | antáríti || ayám | tri-dhā́tu | diví | rocanéṣu / tritéṣu | vindat | amŕ̥tam | ní-gūḷham ||6.44.23||
ayám | dyā́vāpr̥thivī́ íti | ví | skabhāyat / ayám | rátham | ayunak | saptá-raśmim || ayám | góṣu | śácyā | pakvám | antáríti / sómaḥ | dādhāra | dáśa-yantram | útsam ||6.44.24||
//20//.

-rv_4:7/21- (rv_6,45)
yáḥ | ā́ | ánayat | parā-vátaḥ / sú-nītī | turváśam | yádum || índraḥ | sáḥ | naḥ | yúvā | sákhā ||6.45.1||
avipré | cit | váyaḥ | dádhat / anāśúnā | cit | árvatā || índraḥ | jétā | hitám | dhánam ||6.45.2||
mahī́ḥ | asya | prá-nītayaḥ / pūrvī́ḥ | utá | prá-śastayaḥ || ná | asya | kṣīyante | ūtáyaḥ ||6.45.3||
sákhāyaḥ | bráhma-vāhase / árcata | prá | ca | gāyata || sáḥ | hí | naḥ | prá-matiḥ | mahī́ ||6.45.4||
tvám | ékasya | vr̥tra-han / avitā́ | dváyoḥ | asi || utá | īdŕ̥śe | yáthā | vayám ||6.45.5||
//21//.

-rv_4:7/22-
náyasi | ít | ūm̐ íti | áti | dvíṣaḥ / kr̥ṇóṣi | uktha-śaṁsínaḥ || nŕ̥-bhiḥ | su-vī́raḥ | ucyase ||6.45.6||
brahmā́ṇam | bráhma-vāhasam / gīḥ-bhíḥ | sákhāyam | r̥gmíyam || gā́m | ná | doháse | huve ||6.45.7||
yásya | víśvāni | hástayoḥ / ūcúḥ | vásūni | ní | dvitā́ || vīrásya | pr̥tanā-sáhaḥ ||6.45.8||
ví | dr̥ḷhā́ni | cit | adri-vaḥ / jánānām | śacī-pate || vr̥há | māyā́ḥ | anānata ||6.45.9||
tám | ūm̐ íti | tvā | satya | soma-pāḥ / índra | vājānām | pate || áhūmahi | śravasyávaḥ ||6.45.10||
//22//.

-rv_4:7/23-
tám | ūm̐ íti | tvā | yáḥ | purā́ | ā́sitha / yáḥ | vā | nūnám | hité | dháne || hávyaḥ | sáḥ | śrudhi | hávam ||6.45.11||
dhībhíḥ | árvat-bhiḥ | árvataḥ / vā́jān | indra | śravā́yyān || tváyā | jeṣma | hitám | dhánam ||6.45.12||
ábhūḥ | ūm̐ íti | vīra | girvaṇaḥ / mahā́n | indra | dháne | hité || bháre | vitantasā́yyaḥ ||6.45.13||
yā́ | te | ūtíḥ | amitra-han / makṣújavaḥ-tamā | ásati || táyā | naḥ | hinuhi | rátham ||6.45.14||
sáḥ | ráthena | rathí-tamaḥ / asmā́kena | abhi-yúgvanā || jéṣi | jiṣṇo íti | hitám | dhánam ||6.45.15||
//23//.

-rv_4:7/24-
yáḥ | ékaḥ | ít | tám | ūm̐ íti | stuhi / kr̥ṣṭīnā́m | ví-carṣaṇiḥ || pátiḥ | jajñé | vŕ̥ṣa-kratuḥ ||6.45.16||
yáḥ | gr̥ṇatā́m | ít | ā́sitha / āpíḥ | ūtī́ | śiváḥ | sákhā || sáḥ | tvám | naḥ | indra | mr̥ḷaya ||6.45.17||
dhiṣvá | vájram | gábhastyoḥ / rakṣaḥ-hátyāya | vajri-vaḥ || sasahīṣṭhā́ḥ | abhí | spŕ̥dhaḥ ||6.45.18||
pratnám | rayīṇā́m | yújam / sákhāyam | kīri-códanam || bráhmavāhaḥ-tamam | huve ||6.45.19||
sáḥ | hí | víśvāni | pā́rthivā / ékaḥ | vásūni | pátyate || gírvaṇaḥ-tamaḥ | ádhri-guḥ ||6.45.20||
//24//.

-rv_4:7/25-
sáḥ | naḥ | niyút-bhiḥ | ā́ | pr̥ṇa / kā́mam | vā́jebhiḥ | aśví-bhiḥ || gómat-bhiḥ | go-pate | dhr̥ṣát ||6.45.21||
tát | vaḥ | gāya | suté | sácā / puru-hūtā́ya | sátvane || śám | yát | gáve | ná | śākíne ||6.45.22||
ná | gha | vásuḥ | ní | yamate / dānám | vā́jasya | gó-mataḥ || yát | sīm | úpa | śravat | gíraḥ ||6.45.23||
kuvít-sasya | prá | hí | vrajám / gó-mantam | dasyu-hā́ | gámat || śácībhiḥ | ápa | naḥ | varat ||6.45.24||
imā́ḥ | ūm̐ íti | tvā | śatakrato íti śata-krato / abhí | prá | nonuvuḥ | gíraḥ || índra | vatsám | ná | mātáraḥ ||6.45.25||
//25//.

-rv_4:7/26-
duḥ-náśam | sakhyám | táva / gaúḥ | asi | vīra | gavyaté || áśvaḥ | aśva-yaté | bhava ||6.45.26||
sáḥ | mandasva | hí | ándhasaḥ / rā́dhase | tanvā̀ | mahé || ná | stotā́ram | nidé | karaḥ ||6.45.27||
imā́ḥ | ūm̐ íti | tvā | suté-sute / nákṣante | girvaṇaḥ | gíraḥ || vatsám | gā́vaḥ | ná | dhenávaḥ ||6.45.28||
puru-támam | purūṇā́m / stotr̥̄ṇā́m | ví-vāci || vā́jebhiḥ | vāja-yatā́m ||6.45.29||
asmā́kam | indra | bhūtu | te / stómaḥ | vā́hiṣṭhaḥ | ántamaḥ || asmā́n | rāyé | mahé | hinu ||6.45.30||
ádhi | br̥búḥ | paṇīnā́m / várṣiṣṭhe | mūrdhán | asthāt || urúḥ | kákṣaḥ | ná | gāṅgyáḥ ||6.45.31||
yásya | vāyóḥ-iva | dravát / bhadrā́ | rātíḥ | sahasríṇī || sadyáḥ | dānā́ya | máṁhate ||6.45.32||
tát | sú | naḥ | víśve | aryáḥ | ā́ / sádā | gr̥ṇanti | kārávaḥ || br̥búm | sahasra-dā́tamam / sūrím | sahasra-sā́tamam ||6.45.33||
//26//.

-rv_4:7/27- (rv_6,46)
tvā́m | ít | hí | hávāmahe / sātā́ | vā́jasya | kārávaḥ || tvā́m | vr̥tréṣu | indra | sát-patim | náraḥ / tvā́m | kā́ṣṭhāsu | árvataḥ ||6.46.1||
sáḥ | tvám | naḥ | citra | vajra-hasta | dhr̥ṣṇu-yā́ / maháḥ | stavānáḥ | adri-vaḥ || gā́m | áśvam | rathyàm | indra | sám | kira / satrā́ | vā́jam | ná | jigyúṣe ||6.46.2||
yáḥ | satrā-hā́ | ví-carṣaṇiḥ / índram | tám | hūmahe | vayám || sáhasra-muṣka | túvi-nr̥mṇa | sát-pate / bháva | samát-su | naḥ | vr̥dhé ||6.46.3||
bā́dhase | jánān | vr̥ṣabhā́-iva | manyúnā / ghŕ̥ṣau | mīḷhé | r̥cīṣama || asmā́kam | bodhi | avitā́ | mahā-dhané / tanū́ṣu | ap-sú | sū́rye ||6.46.4||
índra | jyéṣṭham | naḥ | ā́ | bhara / ójiṣṭham | pápuri | śrávaḥ || yéna | imé íti | citra | vajra-hasta | ródasī íti / ā́ | ubhé íti | su-śipra | prā́ḥ ||6.46.5||
//27//.

-rv_4:7/28-
tvā́m | ugrám | ávase | carṣaṇi-sáham / rā́jan | devéṣu | hūmahe || víśvā | sú | naḥ | vithurā́ | pibdanā́ | vaso íti / amítrān | su-sáhān | kr̥dhi ||6.46.6||
yát | indra | nā́huṣīṣu | ā́ / ójaḥ | nr̥mṇám | ca | kr̥ṣṭíṣu || yát | vā | páñca | kṣitīnā́m | dyumnám | ā́ | bhara / satrā́ | víśvāni | paúṁsyā ||6.46.7||
yát | vā | tr̥kṣaú | magha-van | druhyaú | ā́ | jáne / yát | pūraú | kát | ca | vŕ̥ṣṇyam || asmábhyam | tát | rirīhi | sám | nr̥-sáhye / amítrān | pr̥t-sú | turváṇe ||6.46.8||
índra | tri-dhā́tu | śaraṇám / tri-várūtham | svasti-mát || chardíḥ | yaccha | maghávat-bhyaḥ | ca | máhyam | ca / yaváya | didyúm | ebhyaḥ ||6.46.9||
yé | gavyatā́ | mánasā | śátrum | ā-dabhúḥ / abhi-praghnánti | dhr̥ṣṇu-yā́ || ádha | sma | naḥ | magha-van | indra | girvaṇaḥ / tanū-pā́ḥ | ántamaḥ | bhava ||6.46.10||
//28//.

-rv_4:7/29-
ádha | sma | naḥ | vr̥dhé | bhava / índra | nāyám | ava | yudhí || yát | antárikṣe | patáyanti | parṇínaḥ / didyávaḥ | tigmá-mūrdhānaḥ ||6.46.11||
yátra | śū́rāsaḥ | tanvàḥ | vi-tanvaté / priyā́ | śárma | pitr̥̄ṇā́m || ádha | sma | yaccha | tanvè | táne | ca | chardhíḥ / acíttam | yaváya | dvéṣaḥ ||6.46.12||
yát | indra | sárge | árvataḥ / codáyāse | mahā-dhané || asamané | ádhvani | vr̥jiné | pathí / śyenā́n-iva | śravasyatáḥ ||6.46.13||
síndhūn-iva | pravaṇé | āśu-yā́ | yatáḥ / yádi | klóśam | ánu | sváni || ā́ | yé | váyaḥ | ná | várvr̥tati | ā́miṣi / gr̥bhītā́ḥ | bāhvóḥ | gávi ||6.46.14||
//29//.

-rv_4:7/30- (rv_6,47)
svādúḥ | kíla | ayám | mádhu-mān | utá | ayám / tīvráḥ | kíla | ayám | rása-vān | utá | ayám || utó íti | nú | asyá | papi-vā́ṁsam | índram / ná | káḥ | caná | sahate | ā-havéṣu ||6.47.1||
ayám | svādúḥ | ihá | mádiṣṭhaḥ | āsa / yásya | índraḥ | vr̥tra-hátye | mamā́da || purū́ṇi | yáḥ | cyautnā́ | śámbarasya / ví | navatím | náva | ca | dehyàḥ | hán ||6.47.2||
ayám | me | pītáḥ | út | iyarti | vā́cam / ayám | manīṣā́m | uśatī́m | ajīgaríti || ayám | ṣáṭ | urvī́ḥ | amimīta | dhī́raḥ / ná | yā́bhyaḥ | bhúvanam | kát | caná | āré ||6.47.3||
ayám | sáḥ | yáḥ | varimā́ṇam | pr̥thivyā́ḥ / varṣmā́ṇam | diváḥ | ákr̥ṇot | ayám | sáḥ || ayám | pīyū́ṣam | tisŕ̥ṣu | pravát-su / sómaḥ | dādhāra | urú | antárikṣam ||6.47.4||
ayám | vidat | citra-dŕ̥śīkam | árṇaḥ / śukrá-sadmanām | uṣásām | ánīke || ayám | mahā́n | mahatā́ | skámbhanena / út | dyā́m | astabhnāt | vr̥ṣabháḥ | marútvān ||6.47.5||
//30//.

-rv_4:7/31-
dhr̥ṣát | piba | kaláśe | sómam | indra / vr̥tra-hā́ | śūra | sam-aré | vásūnām || mā́dhyaṁdine | sávane | ā́ | vr̥ṣasva / rayi-sthā́naḥ | rayím | asmā́su | dhehi ||6.47.6||
índra | prá | naḥ | puraetā́-iva | paśya / prá | naḥ | naya | pra-tarám | vásyaḥ | áccha || bháva | su-pāráḥ | ati-pārayáḥ | naḥ / bháva | sú-nītiḥ | utá | vāmá-nītiḥ ||6.47.7||
urúm | naḥ | lokám | ánu | neṣi | vidvā́n / svàḥ-vat | jyótiḥ | ábhayam | svastí || r̥ṣvā́ | te | indra | sthávirasya | bāhū́ íti / úpa | stheyāma | śaraṇā́ | br̥hántā ||6.47.8||
váriṣṭhe | naḥ | indra | vandhúre | dhāḥ / váhiṣṭhayoḥ | śata-van | áśvayoḥ | ā́ || íṣam | ā́ | vakṣi | iṣā́m | várṣiṣṭhām / mā́ | naḥ | tārīt | magha-van | rā́yaḥ | aryáḥ ||6.47.9||
índra | mr̥ḷá | máhyam | jīvā́tum | iccha / codáya | dhíyam | áyasaḥ | ná | dhā́rām || yát | kím | ca | ahám | tvā-yúḥ | idám | vádāmi / tát | juṣasva | kr̥dhí | mā | devá-vantam ||6.47.10||
//31//.

-rv_4:7/32-
trātā́ram | índram | avitā́ram | índram / háve-have | su-hávam | śū́ram | índram || hváyāmi | śakrám | puru-hūtám | índram / svastí | naḥ | maghá-vā | dhātu | índraḥ ||6.47.11||
índraḥ | su-trā́mā | svá-vān | ávaḥ-bhiḥ / su-mr̥ḷīkáḥ | bhavatu | viśvá-vedāḥ || bā́dhatām | dvéṣaḥ | ábhayam | kr̥ṇotu / su-vī́ryasya | pátayaḥ | syāma ||6.47.12||
tásya | vayám | su-mataú | yajñíyasya / ápi | bhadré | saumanasé | syāma || sáḥ | su-trā́mā | svá-vān | índraḥ | asmé íti / ārā́t | cit | dvéṣaḥ | sanutáḥ | yuyotu ||6.47.13||
áva | tvé íti | indra | pra-vátaḥ | ná | ūrmíḥ / gíraḥ | bráhmāṇi | ni-yútaḥ | dhavante || urú | ná | rā́dhaḥ | sávanā | purū́ṇi / apáḥ | gā́ḥ | vajrin | yuvase | sám | índūn ||6.47.14||
káḥ | īm | stavat | káḥ | pr̥ṇāt | káḥ | yajāte / yát | ugrám | ít | maghá-vā | viśváhā | ávet || pā́dau-iva | pra-háran | anyám-anyam / kr̥ṇóti | pū́rvam | áparam | śácībhiḥ ||6.47.15||
//32//.

-rv_4:7/33-
śr̥ṇvé | vīráḥ | ugrám-ugram | dama-yán / anyám-anyam | ati-nenīyámānaḥ || edhamāna-dvíṭ | ubháyasya | rā́jā / coṣkūyáte | víśaḥ | índraḥ | manuṣyā̀n ||6.47.16||
párā | pū́rveṣām | sakhyā́ | vr̥ṇakti / vi-tárturāṇaḥ | áparebhiḥ | eti || ánanu-bhūtīḥ | ava-dhūnvānáḥ / pūrvī́ḥ | índraḥ | śarádaḥ | tartarīti ||6.47.17||
rūpám-rūpam | práti-rūpaḥ | babhūva / tát | asya | rūpám | prati-cákṣaṇāya || índraḥ | māyā́bhiḥ | puru-rū́paḥ | īyate / yuktā́ḥ | hí | asya | hárayaḥ | śatā́ | dáśa ||6.47.18||
yujānáḥ | harítā | ráthe / bhū́ri | tváṣṭā | ihá | rājati || káḥ | viśvā́hā | dviṣatáḥ | pákṣaḥ | āsate / utá | ā́sīneṣu | sūríṣu ||6.47.19||
agavyūtí | kṣétram | ā́ | aganma | devāḥ / urvī́ | satī́ | bhū́miḥ | aṁhūraṇā́ | abhūt || bŕ̥haspate | prá | cikitsa | gó-iṣṭau / itthā́ | saté | jaritré | indra | pánthām ||6.47.20||
//33//.

-rv_4:7/34-
divé-dive | sa-dŕ̥śīḥ | anyám | árdham / kr̥ṣṇā́ḥ | asedhat | ápa | sádmanaḥ | jā́ḥ || áhan | dāsā́ | vr̥ṣabháḥ | vasna-yántā / udá-vraje | varcínam | śámbaram | ca ||6.47.21||
pra-stokáḥ | ít | nú | rā́dhasaḥ | te | indra / dáśa | kóśayīḥ | dáśa | vājínaḥ | adāt || dívaḥ-dāsāt | atithi-gvásya | rā́dhaḥ / śāmbarám | vásu | práti | agrabhīṣma ||6.47.22||
dáśa | áśvān | dáśa | kóśān / dáśa | vástrā | ádhi-bhojanā || dáśo íti | hiraṇya-piṇḍā́n / dívaḥ-dāsāt | asāniṣam ||6.47.23||
dáśa | ráthān | práṣṭi-mataḥ / śatám | gā́ḥ | átharva-bhyaḥ || aśvatháḥ | pāyáve | adāt ||6.47.24||
máhi | rā́dhaḥ | viśvá-janyam | dádhānān / bharát-vājān | sarñjayáḥ | abhí | ayaṣṭa ||6.47.25||
//34//.

-rv_4:7/35-
vánaspate | vīḷú-aṅgaḥ | hí | bhūyā́ḥ / asmát-sakhā | pra-táraṇaḥ | su-vī́raḥ || góbhiḥ | sám-naddhaḥ | asi | vīḷáyasva / ā-sthātā́ | te | jayatu | jétvāni ||6.47.26||
diváḥ | pr̥thivyā́ḥ | pári | ójaḥ | út-bhr̥tam / vánaspáti-bhyaḥ | pári | ā́-bhr̥tam | sáhaḥ || apā́m | ojmā́nam | pári | góbhiḥ | ā́-vr̥tam / índrasya | vájram | havíṣā | rátham | yaja ||6.47.27||
índrasya | vájraḥ | marútām | ánīkam / mitrásya | gárbhaḥ | váruṇasya | nā́bhiḥ || sáḥ | imā́m | naḥ | havyá-dātim | juṣāṇáḥ / déva | ratha | práti | havyā́ | gr̥bhāya ||6.47.28||
úpa | śvāsaya | pr̥thivī́m | utá | dyā́m / puru-trā́ | te | manutām | ví-sthitam | jágat || sáḥ | dundubhe | sa-jū́ḥ | índreṇa | devaíḥ / dūrā́t | dávīyaḥ | ápa | sedha | śátrūn ||6.47.29||
ā́ | krandaya | bálam | ójaḥ | naḥ | ā́ | dhāḥ / níḥ | stanihi | duḥ-itā́ | bā́dhamānaḥ || ápa | protha | dundubhe | ducchúnāḥ | itáḥ / índrasya | muṣṭíḥ | asi | vīḷáyasva ||6.47.30||
ā́ | amū́ḥ | aja | prati-ā́vartaya | imā́ḥ / ketu-mát | dundubhíḥ | vāvadīti || sám | áśva-parṇāḥ | cáranti | naḥ | náraḥ / asmā́kam | indra | rathínaḥ | jayantu ||6.47.31||
//35//.

-rv_4:8/1- (rv_6,48)
yajñā́-yajñā | vaḥ | agnáye / girā́-girā | ca | dákṣase || prá-pra | vayám | amŕ̥tam | jātá-vedasam / priyám | mitrám | ná | śaṁsiṣam ||6.48.1||
ūrjáḥ | nápātam | sáḥ | hiná | ayám | asma-yúḥ / dā́śema | havyá-dātaye || bhúvat | vā́jeṣu | avitā́ | bhúvat | vr̥dháḥ / utá | trātā́ | tanū́nām ||6.48.2||
vŕ̥ṣā | hí | agne | ajáraḥ / mahā́n | vi-bhā́si | arcíṣā || ájasreṇa | śocíṣā | śóśucat | śuce / sudītí-bhiḥ | sú | dīdihi ||6.48.3||
maháḥ | devā́n | yájasi | yákṣi | ānuṣák / táva | krátvā | utá | daṁsánā || arvā́caḥ | sīm | kr̥ṇuhi | agne | ávase / rā́sva | vā́jā | utá | vaṁsva ||6.48.4||
yám | ā́paḥ | ádrayaḥ | vánā / gárbham | r̥tásya | píprati || sáhasā | yáḥ | mathitáḥ | jā́yate | nŕ̥-bhiḥ / pr̥thivyā́ḥ | ádhi | sā́navi ||6.48.5||
//1//.

-rv_4:8/2-
ā́ | yáḥ | papraú | bhānúnā | ródasī íti | ubhé íti / dhūména | dhāvate | diví || tiráḥ | támaḥ | dadr̥śe | ū́rmyāsu | ā́ / śyāvā́su | aruṣáḥ | vŕ̥ṣā / ā́ | śyāvā́ḥ | aruṣáḥ | vŕ̥ṣā ||6.48.6||
br̥hát-bhiḥ | agne | arcí-bhiḥ / śukréṇa | deva | śocíṣā || bharát-vāje | sam-idhānáḥ | yaviṣṭhya / revát | naḥ | śukra | dīdihi / dyu-mát | pāvaka | dīdihi ||6.48.7||
víśvāsām | gr̥há-patiḥ | viśā́m | asi / tvám | agne | mā́nuṣīṇām || śatám | pūḥ-bhíḥ | yaviṣṭha | pāhi | áṁhasaḥ / sam-eddhā́ram | śatám | hímāḥ / stotŕ̥-bhyaḥ | yé | ca | dádati ||6.48.8||
tvám | naḥ | citráḥ | ūtyā́ / váso íti | rā́dhāṁsi | codaya || asyá | rāyáḥ | tvám | agne | rathī́ḥ | asi / vidā́ḥ | gādhám | tucé | tú | naḥ ||6.48.9||
párṣi | tokám | tánayam | partŕ̥-bhiḥ | tvám / ádabdhaiḥ | áprayutva-bhiḥ || ágne | héḷāṁsi | daívyā | yuyodhi | naḥ / ádevāni | hvárāṁsi | ca ||6.48.10||
//2//.

-rv_4:8/3-
ā́ | sakhāyaḥ | sabaḥ-dúghām / dhenúm | ajadhvam | úpa | návyasā | vácaḥ || sr̥jádhvam | ánapa-sphurām ||6.48.11||
yā́ | śárdhāya | mā́rutāya | svá-bhānave / śrávaḥ | ámr̥tyu | dhúkṣata || yā́ | mr̥ḷīké | marútām | turā́ṇām / yā́ | sumnaíḥ | eva-yā́varī ||6.48.12||
bharát-vājāya | áva | dhukṣata | dvitā́ || dhenúm | ca | viśvá-dohasam / íṣam | ca | viśvá-bhojasam ||6.48.13||
tám | vaḥ | índram | ná | su-krátum / váruṇam-iva | māyínam || aryamáṇam | ná | mandrám | sr̥prá-bhojasam / víṣṇum | ná | stuṣe | ā-díśe ||6.48.14||
tveṣám | śárdhaḥ | ná | mā́rutam | tuvi-sváṇi / anarvā́ṇam | pūṣáṇam | sám | yáthā | śatā́ || sám | sahásrā | kā́riṣat | carṣaṇí-bhyaḥ | ā́ / āvíḥ | gūḷhā́ | vásu | karat / su-védā | naḥ | vásu | karat ||6.48.15||
ā́ | mā | pūṣan | úpa | drava / śáṁsiṣam | nú | te | api-karṇé | āghr̥ṇe || aghā́ḥ | aryáḥ | árātayaḥ ||6.48.16||
//3//.

-rv_4:8/4-
mā́ | kākambī́ram | út | vr̥haḥ | vánaspátim / áśastīḥ | ví | hí | nī́naśaḥ || mā́ | utá | sū́raḥ | áharíti | evá | caná / grīvā́ḥ | ā-dádhate | véríti véḥ ||6.48.17||
dŕ̥teḥ-iva | te | avr̥kám | astu | sakhyám || ácchidrasya | dadhan-vátaḥ / sú-pūrṇasya | dadhan-vátaḥ ||6.48.18||
paráḥ | hí | mártyaiḥ | ási / samáḥ | devaíḥ | utá | śriyā́ || abhí | khyaḥ | pūṣan | pŕ̥tanāsu | naḥ | tvám / áva | nūnám | yáthā | purā́ ||6.48.19||
vāmī́ | vāmásya | dhūtayaḥ / prá-nītiḥ | astu | sūnŕ̥tā || devásya | vā | marutaḥ | mártyasya | vā / ījānásya | pra-yajyavaḥ ||6.48.20||
sadyáḥ | cit | yásya | carkr̥tíḥ / pári | dyā́m | deváḥ | ná | éti | sū́ryaḥ || tveṣám | śávaḥ | dadhire | nā́ma | yajñíyam / marútaḥ | vr̥tra-hám | śávaḥ / jyéṣṭham | vr̥tra-hám | śávaḥ ||6.48.21||
sakŕ̥t | ha | dyaúḥ | ajāyata / sakŕ̥t | bhū́miḥ | ajāyata || pŕ̥śnyāḥ | dugdhám | sakŕ̥t | páyaḥ / tát | anyáḥ | ná | ánu | jāyate ||6.48.22||
//4//.

-rv_4:8/5- (rv_6,49)
stuṣé | jánam | su-vratám | návyasībhiḥ / gīḥ-bhíḥ | mitrā́váruṇā | sumna-yántā || té | ā́ | gamantu | té | ihá | śruvantu / su-kṣatrā́saḥ | váruṇaḥ | mitráḥ | agníḥ ||6.49.1||
viśáḥ-viśaḥ | ī́ḍyam | adhvaréṣu / ádr̥pta-kratum | aratím | yuvatyóḥ || diváḥ | śíśum | sáhasaḥ | sūnúm | agním / yajñásya | ketúm | aruṣám | yájadhyai ||6.49.2||
aruṣásya | duhitárā | vírūpe íti ví-rūpe / stŕ̥-bhiḥ | anyā́ | pipiśé | sū́raḥ | anyā́ || mithaḥ-túrā | vicárantī íti vi-cárantī | pāvaké íti / mánma | śrutám | nakṣataḥ | r̥cyámāne íti ||6.49.3||
prá | vāyúm | áccha | br̥hatī́ | manīṣā́ / br̥hát-rayim | viśvá-vāram | ratha-prā́m || dyutát-yāmā | ni-yútaḥ | pátyamānaḥ / kavíḥ | kavím | iyakṣasi | prayajyo íti pra-yajyo ||6.49.4||
sáḥ | me | vápuḥ | chadayat | aśvínoḥ | yáḥ / ráthaḥ | virúkmān | mánasā | yujānáḥ || yéna | narā | nāsatyā | iṣayádhyai / vartíḥ | yātháḥ | tánayāya | tmáne | ca ||6.49.5||
//5//.

-rv_4:8/6-
párjanyavātā | vr̥ṣabhā | pr̥thivyā́ḥ / púrīṣāṇi | jinvatam | ápyāni || sátya-śrutaḥ | kavayaḥ | yásya | gīḥ-bhíḥ / jágataḥ | sthātaḥ | jágat | ā́ | kr̥ṇudhvam ||6.49.6||
pā́vīravī | kanyā̀ | citrá-āyuḥ / sárasvatī | vīrá-patnī | dhíyam | dhāt || gnā́bhiḥ | ácchidram | śaraṇám | sa-jóṣāḥ / duḥ-ādhárṣam | gr̥ṇaté | śárma | yaṁsat ||6.49.7||
patháḥ-pathaḥ | pári-patim | vacasyā́ / kā́mena | kr̥táḥ | abhí | ānaṭ | arkám || sáḥ | naḥ | rāsat | śurúdhaḥ | candrá-agrāḥ / dhíyam-dhiyam | sīsadhāti | prá | pūṣā́ ||6.49.8||
prathama-bhā́jam | yaśásam | vayaḥ-dhā́m / su-pāṇím | devám | su-gábhastim | ŕ̥bhvam || hótā | yakṣat | yajatám | pastyā̀nām / agníḥ | tváṣṭāram | su-hávam | vibhā́-vā ||6.49.9||
bhúvanasya | pitáram | gīḥ-bhíḥ | ābhíḥ / rudrám | dívā | vardháya | rudrám | aktaú || br̥hántam | r̥ṣvám | ajáram | su-sumnám / ŕ̥dhak | huvema | kavínā | iṣitā́saḥ ||6.49.10||
//6//.

-rv_4:8/7-
ā́ | yuvānaḥ | kavayaḥ | yajñiyāsaḥ / márutaḥ | gantá | gr̥ṇatáḥ | varasyā́m || acitrám | cit | hí | jínvatha | vr̥dhántaḥ / itthā́ | nákṣantaḥ | naraḥ | aṅgirasvát ||6.49.11||
prá | vīrā́ya | prá | taváse | turā́ya / ája | yūthā́-iva | paśu-rákṣiḥ | ástam || sáḥ | pispr̥śati | tanvì | śrutásya / stŕ̥-bhiḥ | ná | nā́kam | vacanásya | vípaḥ ||6.49.12||
yáḥ | rájāṁsi | vi-mamé | pā́rthivāni / tríḥ | cit | víṣṇuḥ | mánave | bādhitā́ya || tásya | te | śárman | upa-dadyámāne / rāyā́ | madema | tanvā̀ | tánā | ca ||6.49.13||
tát | naḥ | áhiḥ | budhnyàḥ | at-bhíḥ | arkaíḥ / tát | párvataḥ | tát | savitā́ | cánaḥ | dhāt || tát | óṣadhībhiḥ | abhí | rāti-sā́caḥ / bhágaḥ | púram-dhiḥ | jinvatu | prá | rāyé ||6.49.14||
nú | naḥ | rayím | rathyàm | carṣaṇi-prā́m / puru-vī́ram | maháḥ | r̥tásya | gopā́m || kṣáyam | dāta | ajáram | yéna | jánān / spŕ̥dhaḥ | ádevīḥ | abhí | ca | krámāma / víśaḥ | ā́-devīḥ | abhí | aśnávāma ||6.49.15||
//7//.

-rv_4:8/8- (rv_6,50)
huvé | vaḥ | devī́m | áditim | námaḥ-bhiḥ / mr̥ḷīkā́ya | váruṇam | mitrám | agním || abhi-kṣadā́m | aryamáṇam | su-śévam / trātr̥̄́n | devā́n | savitā́ram | bhágam | ca ||6.50.1||
su-jyótiṣaḥ | sūrya | dákṣa-pitr̥̄n / anāgāḥ-tvé | su-mahaḥ | vīhi | devā́n || dvi-jánmānaḥ | yé | r̥ta-sā́paḥ | satyā́ḥ / svàḥ-vantaḥ | yajatā́ḥ | agni-jihvā́ḥ ||6.50.2||
utá | dyāvāpr̥thivī íti | kṣatrám | urú / br̥hát | rodasī íti | śaraṇám | susumne íti su-sumne || maháḥ | karathaḥ | várivaḥ | yáthā | naḥ / asmé íti | kṣáyāya | dhiṣaṇe íti | aneháḥ ||6.50.3||
ā́ | naḥ | rudrásya | sūnávaḥ | namantām / adyá | hūtā́saḥ | vásavaḥ | ádhr̥ṣṭāḥ || yát | īm | árbhe | mahatí | vā | hitā́saḥ / bādhé | marútaḥ | áhvāma | devā́n ||6.50.4||
mimyákṣa | yéṣu | rodasī́ | nú | devī́ / sísakti | pūṣā́ | abhyardha-yájvā || śrutvā́ | hávam | marutaḥ | yát | ha | yāthá / bhū́ma | rejante | ádhvani | prá-vikte ||6.50.5||
//8//.

-rv_4:8/9-
abhí | tyám | vīrám | gírvaṇasam | arca / índram | bráhmaṇā | jaritaḥ | návena || śrávat | ít | hávam | úpa | ca | stávānaḥ / rā́sat | vā́jān | úpa | maháḥ | gr̥ṇānáḥ ||6.50.6||
omā́nam | āpaḥ | mānuṣīḥ | ámr̥ktam / dhā́ta | tokā́ya | tánayāya | śám | yóḥ || yūyám | hí | sthá | bhiṣájaḥ | mātŕ̥-tamāḥ / víśvasya | sthātúḥ | jágataḥ | jánitrīḥ ||6.50.7||
ā́ | naḥ | deváḥ | savitā́ | trā́yamāṇaḥ / híraṇya-pāṇiḥ | yajatáḥ | jagamyāt || yáḥ | dátra-vān | uṣásaḥ | ná | prátīkam / vi-ūrṇuté | dāśúṣe | vā́ryāṇi ||6.50.8||
utá | tvám | sūno íti | sahasaḥ | naḥ | adyá / ā́ | devā́n | asmín | adhvaré | vavr̥tyāḥ || syā́m | ahám | te | sádam | it | rātaú / táva | syām | agne | ávasā | su-vī́raḥ ||6.50.9||
utá | tyā́ | me | hávam | ā́ | jagmyātam / nā́satyā | dhībhíḥ | yuvám | aṅgá | viprā || átrim | ná | maháḥ | támasaḥ | amumuktam / tū́rvatam | narā | duḥ-itā́t | abhī́ke ||6.50.10||
//9//.

-rv_4:8/10-
té | naḥ | rāyáḥ | dyu-mátaḥ | vā́ja-vataḥ / dātā́raḥ | bhūta | nr̥-vátaḥ | puru-kṣóḥ || daśasyántaḥ | divyā́ḥ | pā́rthivāsaḥ / gó-jātāḥ | ápyāḥ | mr̥ḷáta | ca | devāḥ ||6.50.11||
té | naḥ | rudráḥ | sárasvatī | sa-jóṣāḥ / mīḷhúṣmantaḥ | víṣṇuḥ | mr̥ḷantu | vāyúḥ || r̥bhukṣā́ḥ | vā́jaḥ | daívyaḥ | vi-dhātā́ / parjányāvā́tā | pipyatām | íṣam | naḥ ||6.50.12||
utá | syáḥ | deváḥ | savitā́ | bhágaḥ | naḥ / apā́m | nápāt | avatu | dā́nu | pápriḥ || tváṣṭā | devébhiḥ | jáni-bhiḥ | sa-jóṣāḥ / dyaúḥ | devébhiḥ | pr̥thivī́ | samudraíḥ ||6.50.13||
utá | naḥ | áhiḥ | budhnyàḥ | śr̥ṇotu / ajáḥ | éka-pāt | pr̥thivī́ | samudráḥ || víśve | devā́ḥ | r̥ta-vŕ̥dhaḥ | huvānā́ḥ / stutā́ḥ | mántrāḥ | kavi-śastā́ḥ | avantu ||6.50.14||
evá | nápātaḥ | máma | tásya | dhībhíḥ / bharát-vājāḥ | abhí | arcanti | arkaíḥ || gnā́ḥ | hutā́saḥ | vásavaḥ | ádhr̥ṣṭāḥ / víśve | stutā́saḥ | bhūta | yajatrāḥ ||6.50.15||
//10//.

-rv_4:8/11- (rv_6,51)
út | ūm̐ íti | tyát | cákṣuḥ | máhi | mitráyoḥ | ā́ / éti | priyám | váruṇayoḥ | ádabdham || r̥tásya | śúci | darśatám | ánīkam / rukmáḥ | ná | diváḥ | út-itā | ví | adyaut ||6.51.1||
véda | yáḥ | trī́ṇi | vidáthāni | eṣām / devā́nām | jánma | sanutáḥ | ā́ | ca | vípraḥ || r̥jú | márteṣu | vr̥jinā́ | ca | páśyan / abhí | caṣṭe | sū́raḥ | aryáḥ | évān ||6.51.2||
stuṣé | ūm̐ íti | vaḥ | maháḥ | r̥tásya | gopā́n / áditim | mitrám | váruṇam | su-jātā́n || aryamáṇam | bhágam | ádabdha-dhītīn / áccha | voce | sa-dhanyàḥ | pāvakā́n ||6.51.3||
riśā́dasaḥ | sát-patīn | ádabdhān / maháḥ | rā́jñaḥ | su-vasanásya | dātr̥̄́n || yū́naḥ | su-kṣatrā́n | kṣáyataḥ | diváḥ | nr̥̄́n / ādityā́n | yāmi | áditim | duvaḥ-yú ||6.51.4||
dyaùḥ | pítaríti | pr̥thìvi | mā́taḥ | ádhruk / ágne | bhrātaḥ | vasavaḥ | mr̥ḷáta | naḥ || víśve | ādityāḥ | adite | sa-jóṣāḥ / asmábhyam | śárma | bahulám | ví | yanta ||6.51.5||
//11//.

-rv_4:8/12-
mā́ | naḥ | vŕ̥kāya | vr̥kyè | samasmai / agha-yaté | rīradhata | yajatrāḥ || yūyám | hí | sthá | rathyàḥ | naḥ | tanū́nām / yūyám | dákṣasya | vácasaḥ | babhūvá ||6.51.6||
mā́ | vaḥ | énaḥ | anyá-kr̥tam | bhujema / mā́ | tát | karma | vasavaḥ | yát | cáyadhve || víśvasya | hí | kṣáyatha | viśva-devāḥ / svayám | ripúḥ | tanvàm | ririṣīṣṭa ||6.51.7||
námaḥ | ít | ugrám | námaḥ | ā́ | vivāse / námaḥ | dādhāra | pr̥thivī́m | utá | dyā́m || námaḥ | devébhyaḥ | námaḥ | īśe | eṣām / kr̥tám | cit | énaḥ | námasā | ā́ | vivāse ||6.51.8||
r̥tásya | vaḥ | rathyàḥ | pūtá-dakṣān / r̥tásya | pastya-sádaḥ | ádabdhān || tā́n | ā́ | námaḥ-bhiḥ | uru-cákṣasaḥ | nr̥̄́n / víśvān | vaḥ | ā́ | name | maháḥ | yajatrāḥ ||6.51.9||
té | hí | śréṣṭha-varcasaḥ | té | ūm̐ íti | naḥ / tiráḥ | víśvāni | duḥ-itā́ | náyanti || su-kṣatrā́saḥ | váruṇaḥ | mitráḥ | agníḥ / r̥tá-dhītayaḥ | vakmarā́ja-satyāḥ ||6.51.10||
//12//.

-rv_4:8/13-
té | naḥ | índraḥ | pr̥thivī́ | kṣā́ma | vardhan / pūṣā́ | bhágaḥ | áditiḥ | páñca | jánāḥ || su-śármāṇaḥ | su-ávasaḥ | su-nīthā́ḥ / bhávantu | naḥ | su-trātrā́saḥ | su-gopā́ḥ ||6.51.11||
nú | sadmā́nam | divyám | náṁśi | devāḥ / bhā́rat-vājaḥ | su-matím | yāti | hótā || āsānébhiḥ | yájamānaḥ | miyédhaiḥ / devā́nām | jánma | vasu-yúḥ | vavanda ||6.51.12||
ápa | tyám | vr̥jinám | ripúm / stenám | agne | duḥ-ādhyàm || daviṣṭhám | asya | sat-pate | kr̥dhí | su-gám ||6.51.13||
grā́vāṇaḥ | soma | naḥ | hí | kam / sakhi-tvanā́ya | vāvaśúḥ || jahí | ní | atríṇam | paṇím | vŕ̥kaḥ | hí | sáḥ ||6.51.14||
yūyám | hí | sthá | su-dānavaḥ / índra-jyeṣṭhāḥ | abhí-dyavaḥ || kárta | naḥ | ádhvan | ā́ | su-gám | gopā́ḥ | amā́ ||6.51.15||
ápi | pánthām | aganmahi / svasti-gā́m | anehásam || yéna | víśvāḥ | pári | dvíṣaḥ / vr̥ṇákti | vindáte | vásu ||6.51.16||
//13//.

-rv_4:8/14- (rv_6,52)
ná | tát | divā́ | ná | pr̥thivyā́ | ánu | manye / ná | yajñéna | ná | utá | śámībhiḥ | ābhíḥ || ubjántu | tám | su-bhvàḥ | párvatāsaḥ / ní | hīyatām | ati-yājásya | yaṣṭā́ ||6.52.1||
áti | vā | yáḥ | marutaḥ | mányate | naḥ / bráhma | vā | yáḥ | kriyámāṇam | nínitsāt || tápūṁṣi | tásmai | vr̥jinā́ni | santu / brahma-dvíṣam | abhí | tám | śocatu | dyaúḥ ||6.52.2||
kím | aṅgá | tvā | bráhmaṇaḥ | soma | gopā́m / kím | aṅgá | tvā | āhuḥ | abhiśasti-pā́m | naḥ || kím | aṅgá | naḥ | paśyasi | nidyámānān / brahma-dvíṣe | tápuṣim | hetím | asya ||6.52.3||
ávantu | mā́m | uṣásaḥ | jā́yamānāḥ / ávantu | mā | síndhavaḥ | pínvamānāḥ || ávantu | mā | párvatāsaḥ | dhruvā́saḥ / ávantu | mā | pitáraḥ | devá-hūtau ||6.52.4||
viśva-dā́nīm | su-mánasaḥ | syāma / páśyema | nú | sū́ryam | ut-cárantam || táthā | karat | vásu-patiḥ | vásūnām / devā́n | óhānaḥ | ávasā | ā́-gamiṣṭhaḥ ||6.52.5||
//14//.

-rv_4:8/15-
índraḥ | nédiṣṭham | ávasā | ā́-gamiṣṭhaḥ / sárasvatī | síndhu-bhiḥ | pínvamānā || parjányaḥ | naḥ | óṣadhībhiḥ | mayaḥ-bhúḥ / agníḥ | su-śáṁsaḥ | su-hávaḥ | pitā́-iva ||6.52.6||
víśve | devāsaḥ | ā́ | gata / śr̥ṇutá | me | imám | hávam || ā́ | idám | barhíḥ | ní | sīdata ||6.52.7||
yáḥ | vaḥ | devāḥ | ghr̥tá-snunā / havyéna | prati-bhū́ṣati || tám | víśve | úpa | gacchatha ||6.52.8||
úpa | naḥ | sūnávaḥ | gíraḥ / śr̥ṇvántu | amŕ̥tasya | yé || su-mr̥ḷīkā́ḥ | bhavantu | naḥ ||6.52.9||
víśve | devā́ḥ | r̥ta-vŕ̥dhaḥ | r̥tú-bhiḥ | havana-śrútaḥ || juṣántām | yújyam | páyaḥ ||6.52.10||
//15//.

-rv_4:8/16-
stotrám | índraḥ | marút-gaṇaḥ / tváṣṭr̥-mān | mitráḥ | aryamā́ || imā́ | havyā́ | juṣanta | naḥ ||6.52.11||
imám | naḥ | agne | adhvarám / hótaḥ | vayuna-śáḥ | yaja || cikitvā́n | daívyam | jánam ||6.52.12||
víśve | devāḥ | śr̥ṇutá | imám | hávam | me / yé | antárikṣe | yé | úpa | dyávi | sthá || yé | agni-jihvā́ḥ | utá | vā | yájatrāḥ / ā-sádya | asmín | barhíṣi | mādayadhvam ||6.52.13||
víśve | devā́ḥ | máma | śr̥ṇvantu | yajñíyāḥ / ubhé íti | ródasī íti | apā́m | nápāt | ca | mánma || mā́ | vaḥ | vácāṁsi | pari-cákṣyāṇi | vocam / sumnéṣu | ít | vaḥ | ántamāḥ | madema ||6.52.14||
yé | ké | ca | jmā́ | mahínaḥ | áhi-māyāḥ / diváḥ | jajñiré | apā́m | sadhá-sthe || té | asmábhyam | iṣáye | víśvam | ā́yuḥ / kṣápaḥ | usrā́ḥ | varivasyantu | devā́ḥ ||6.52.15||
ágnīparjanyau | ávatam | dhíyam | me / asmín | háve | su-havā | su-stutím | naḥ || íḷām | anyáḥ | janáyat | gárbham | anyáḥ / prajā́-vatīḥ | íṣaḥ | ā́ | dhattam | asmé íti ||6.52.16||
stīrṇé | barhíṣi | sam-idhāné | agnaú / su-ukténa | mahā́ | námasā | ā́ | vivāse || asmín | naḥ | adyá | vidáthe | yajatrāḥ / víśve | devāḥ | havíṣi | mādayadhvam ||6.52.17||
//16//.

-rv_4:8/17- (rv_6,53)
vayám | ūm̐ íti | tvā | pathaḥ | pate / rátham | ná | vā́ja-sātaye || dhiyé | pūṣan | ayujmahi ||6.53.1||
abhí | naḥ | náryam | vásu / vīrám | práyata-dakṣiṇam || vāmám | gr̥há-patim | naya ||6.53.2||
áditsantam | cit | āghr̥ṇe / pū́ṣan | dā́nāya | codaya || paṇéḥ | cit | ví | mrada | mánaḥ ||6.53.3||
ví | patháḥ | vā́ja-sātaye / cinuhí | ví | mŕ̥dhaḥ | jahi || sā́dhantām | ugra | naḥ | dhíyaḥ ||6.53.4||
pári | tr̥ndhi | paṇīnā́m / ā́rayā | hŕ̥dayā | kave || átha | īm | asmábhyam | randhaya ||6.53.5||
//17//.

-rv_4:8/18-
ví | pūṣan | ā́rayā | tuda / paṇéḥ | iccha | hr̥dí | priyám || átha | īm | asmábhyam | randhaya ||6.53.6||
ā́ | rikha | kikirā́ | kr̥ṇu / paṇīnā́m | hŕ̥dayā | kave || átha | īm | asmábhyam | randhaya ||6.53.7||
yā́m | pūṣan | brahma-códanīm / ā́rām | bíbharṣi | āghr̥ṇe || táyā | samasya | hŕ̥dayam / ā́ | rikha | kikirā́ | kr̥ṇu ||6.53.8||
yā́ | te | áṣṭrā | gó-opaśā / ā́ghr̥ṇe | paśu-sā́dhanī || tásyāḥ | te | sumnám | īmahe ||6.53.9||
utá | naḥ | go-sánim | dhíyam / aśvasā́m | vāja-sā́m | utá || nr̥-vát | kr̥ṇuhi | vītáye ||6.53.10||
//18//.

-rv_4:8/19- (rv_6,54)
sám | pūṣan | vidúṣā | naya / yáḥ | áñjasā | anu-śā́sati || yáḥ | evá | idám | íti | brávat ||6.54.1||
sám | ūm̐ íti | pūṣṇā́ | gamemahi / yáḥ | gr̥hā́n | abhi-śā́sati || imé | evá | íti | ca | brávat ||6.54.2||
pūṣṇáḥ | cakrám | ná | riṣyati / ná | kóśaḥ | áva | padyate || nó íti | asya | vyathate | pavíḥ ||6.54.3||
yáḥ | asmai | havíṣā | ávidhat / ná | tám | pūṣā́ | ápi | mr̥ṣyate || prathamáḥ | vindate | vásu ||6.54.4||
pūṣā́ | gā́ḥ | ánu | etu | naḥ / pūṣā́ | rakṣatu | árvataḥ || pūṣā́ | vā́jam | sanotu | naḥ ||6.54.5||
//19//.

-rv_4:8/20-
pū́ṣan | ánu | prá | gā́ḥ | ihi / yájamānasya | sunvatáḥ || asmā́kam | stuvatā́m | utá ||6.54.6||
mā́kiḥ | néśat | mā́kīm | ríṣat / mā́kīm | sám | śāri | kévaṭe || átha | áriṣṭābhiḥ | ā́ | gāhi ||6.54.7||
śr̥ṇvántam | pūṣáṇam | vayám / íryam | ánaṣṭa-vedasam || ī́śānam | rāyáḥ | īmahe ||6.54.8||
pū́ṣan | táva | vraté | vayám | ná | riṣyema | kádā | caná || stotā́raḥ | te | ihá | smasi ||6.54.9||
pári | pūṣā́ | parástāt / hástam | dadhātu | dákṣiṇam || púnaḥ | naḥ | naṣṭám | ā́ | ajatu ||6.54.10||
//20//.

-rv_4:8/21- (rv_6,55)
ā́ | ihi | vā́m | vi-mucaḥ | napāt / ā́ghr̥ṇe | sám | sacāvahai || rathī́ḥ | r̥tásya | naḥ | bhava ||6.55.1||
rathí-tamam | kapardínam / ī́śānam | rā́dhasaḥ | maháḥ || rāyáḥ | sákhāyam | īmahe ||6.55.2||
rāyáḥ | dhā́rā | asi | āghr̥ṇe / vásoḥ | rāśíḥ | aja-aśva || dhī́vataḥ-dhīvataḥ | sákhā ||6.55.3||
pūṣáṇam | nú | ajá-aśvam / úpa | stoṣāma | vājínam || svásuḥ | yáḥ | jāráḥ | ucyáte ||6.55.4||
mātúḥ | didhiṣúm | abravam / svásuḥ | jāráḥ | śr̥ṇotu | naḥ || bhrā́tā | índrasya | sákhā | máma ||6.55.5||
ā́ | ajā́saḥ | pūṣáṇam | ráthe / ni-śr̥mbhā́ḥ | té | jana-śríyam || devám | vahantu | bíbhrataḥ ||6.55.6||
//21//.

-rv_4:8/22- (rv_6,56)
yáḥ | enam | ā-dídeśati / karambha-át | íti | pūṣáṇam || ná | téna | deváḥ | ā-díśe ||6.56.1||
utá | gha | sáḥ | rathí-tamaḥ / sákhyā | sát-patiḥ | yujā́ || índraḥ | vr̥trā́ṇi | jighnate ||6.56.2||
utá | adáḥ | paruṣé | gávi / sū́raḥ | cakrám | hiraṇyáyam || ní | airayat | rathí-tamaḥ ||6.56.3||
yát | adyá | tvā | puru-stuta / brávāma | dasra | mantu-maḥ || tát | sú | naḥ | mánma | sādhaya ||6.56.4||
imám | ca | naḥ | go-éṣaṇam / sātáye | sīsadhaḥ | gaṇám || ārā́t | pūṣan | asi | śrutáḥ ||6.56.5||
ā́ | te | svastím | īmahe / āré-aghām | úpa-vasum || adyá | ca | sarvá-tātaye / śváḥ | ca | sarvá-tātaye ||6.56.6||
//22//.

-rv_4:8/23- (rv_6,57)
índrā | nú | pūṣáṇā | vayám / sakhyā́ya | svastáye || huvéma | vā́ja-sātaye ||6.57.1||
sómam | anyáḥ | úpa | asadat / pā́tave | camvòḥ | sutám || karambhám | anyáḥ | icchati ||6.57.2||
ajā́ḥ | anyásya | váhnayaḥ / hárī íti | anyásya | sám-bhr̥tā || tā́bhyām | vr̥trā́ṇi | jighnate ||6.57.3||
yát | índraḥ | ánayat | rítaḥ / mahī́ḥ | apáḥ | vŕ̥ṣan-tamaḥ || tátra | pūṣā́ | abhavat | sácā ||6.57.4||
tā́m | pūṣṇáḥ | su-matím | vayám / vr̥kṣásya | prá | vayā́m-iva || índrasya | ca | ā́ | rabhāmahe ||6.57.5||
út | pūṣáṇam | yuvāmahe / abhī́śūn-iva | sā́rathiḥ || mahyaí | índram | svastáye ||6.57.6||
//23//.

-rv_4:8/24- (rv_6,58)
śukrám | te | anyát | yajatám | te | anyát / víṣurūpe íti víṣu-rūpe | áhanī íti | dyaúḥ-iva | asi || víśvāḥ | hí | māyā́ḥ | ávasi | svadhā-vaḥ / bhadrā́ | te | pūṣan | ihá | rātíḥ | astu ||6.58.1||
ajá-aśvaḥ | paśu-pā́ḥ | vā́ja-pastyaḥ / dhiyam-jinváḥ | bhúvane | víśve | árpitaḥ || áṣṭrām | pūṣā́ | śithirā́m | ut-várīvr̥jat / sam-cákṣāṇaḥ | bhúvanā | deváḥ | īyate ||6.58.2||
yā́ḥ | te | pūṣan | nā́vaḥ | antáríti | samudré / hiraṇyáyīḥ | antárikṣe | cáranti || tā́bhiḥ | yāsi | dūtyā́m | sū́ryasya / kā́mena | kr̥ta | śrávaḥ | icchámānaḥ ||6.58.3||
pūṣā́ | su-bándhuḥ | diváḥ | ā́ | pr̥thivyā́ḥ / iḷáḥ | pátiḥ | maghá-vā | dasmá-varcāḥ || yám | devā́saḥ | ádaduḥ | sūryā́yai / kā́mena | kr̥tám | tavásam | su-áñcam ||6.58.4||
//24//.

-rv_4:8/25- (rv_6,59)
prá | nú | voca | sutéṣu | vām / vīryā̀ | yā́ni | cakráthuḥ || hatā́saḥ | vām | pitáraḥ | devá-śatravaḥ / índrāgnī íti | jī́vathaḥ | yuvám ||6.59.1||
báṭ | itthā́ | mahimā́ | vām / índrāgnī íti | pániṣṭhaḥ | ā́ || samānáḥ | vām | janitā́ | bhrā́tarā | yuvám / yamaú | ihéha-mātarā ||6.59.2||
oki-vā́ṁsā | suté | sácā / áśvā | sáptī ivéti sáptī-iva | ā́dane || índrā | nú | agnī́ íti | ávasā | ihá | vajríṇā / vayám | devā́ | havāmahe ||6.59.3||
yáḥ | indrāgnī íti | sutéṣu | vām / stávat | téṣu | r̥ta-vr̥dhā || joṣa-vākám | vádataḥ | pajra-hoṣiṇā / ná | devā | bhasáthaḥ | caná ||6.59.4||
índrāgnī íti | káḥ | asyá | vām / dévau | mártaḥ | ciketati || víṣūcaḥ | áśvān | yuyujānáḥ | īyate / ékaḥ | samāné | ā́ | ráthe ||6.59.5||
//25//.

-rv_4:8/26-
índrāgnī íti | apā́t | iyám / pū́rvā | ā́ | agāt | pat-vátībhyaḥ || hitvī́ | śíraḥ | jihváyā | vā́vadat | cárat / triṁśát | padā́ | ní | akramīt ||6.59.6||
índrāgnī íti | ā́ | hí | tanvaté / náraḥ | dhánvāni | bāhvóḥ || mā́ | naḥ | asmín | mahā-dhané / párā | varktam | gó-iṣṭiṣu ||6.59.7||
índrāgnī íti | tápanti | mā / aghā́ḥ | aryáḥ | árātayaḥ || ápa | dvéṣāṁsi | ā́ | kr̥tam / yuyutám | sū́ryāt | ádhi ||6.59.8||
índrāgnī íti | yuvóḥ | ápi / vásu | divyā́ni | pā́rthivā || ā́ | naḥ | ihá | prá | yacchatam / rayím | viśvā́yu-poṣasam ||6.59.9||
índrāgnī íti | uktha-vāhasā / stómebhiḥ | havana-śrutā || víśvābhiḥ | gīḥ-bhíḥ | ā́ | gatam / asyá | sómasya | pītáye ||6.59.10||
//26//.

-rv_4:8/27- (rv_6,60)
śnáthat | vr̥trám | utá | sanoti | vā́jam / índrā | yáḥ | agnī́ íti | sáhurī íti | saparyā́t || irajyántā | vasavyàsya | bhū́reḥ / sáhaḥ-tamā | sáhasā | vāja-yántā ||6.60.1||
tā́ | yodhiṣṭam | abhí | gā́ḥ | indra | nūnám / apáḥ | svàḥ | uṣásaḥ | agne | ūḷhā́ḥ || díśaḥ | svàḥ | uṣásaḥ | indra | citrā́ḥ / apáḥ | gā́ḥ | agne | yuvase | niyútvān ||6.60.2||
ā́ | vr̥tra-hanā | vr̥trahá-bhiḥ | śúṣmaiḥ / índra | yātám | námaḥ-bhiḥ | agne | arvā́k || yuvám | rā́dhaḥ-bhiḥ | ákavebhiḥ | indra / ágne | asmé íti | bhavatam | ut-tamébhiḥ ||6.60.3||
tā́ | huve | yáyoḥ | idám / papné | víśvam | purā́ | kr̥tám || indrāgnī́ íti | ná | mardhataḥ ||6.60.4||
ugrā́ | vi-ghanínā | mŕ̥dhaḥ / indrāgnī́ íti | havāmahe || tā́ | naḥ | mr̥ḷātaḥ | īdŕ̥śe ||6.60.5||
//27//.

-rv_4:8/28-
hatáḥ | vr̥trā́ṇi | ā́ryā / hatáḥ | dā́sāni | sátpatī íti sát-patī || hatáḥ | víśvāḥ | ápa | dvíṣaḥ ||6.60.6||
índrāgnī íti | yuvā́m | imé / abhí | stómāḥ | anūṣata || píbatam | śam-bhuvā | sutám ||6.60.7||
yā́ḥ | vām | sánti | puru-spŕ̥haḥ / ni-yútaḥ | dāśúṣe | narā || índrāgnī íti | tā́bhiḥ | ā́ | gatam ||6.60.8||
tā́bhiḥ | ā́ | gacchatam | narā / úpa | idám | sávanam | sutám || índrāgnī íti | sóma-pītaye ||6.60.9||
tám | īḷiṣva | yáḥ | arcíṣā / vánā | víśvā | pari-svájat || kr̥ṣṇā́ | kr̥ṇóti | jihváyā ||6.60.10||
//28//.

-rv_4:8/29-
yáḥ | iddhé | ā-vívāsati / sumnám | índrasya | mártyaḥ || dyumnā́ya | su-tárāḥ | apáḥ ||6.60.11||
tā́ | naḥ | vā́ja-vatīḥ | íṣaḥ / āśū́n | pipr̥tam | árvataḥ || índram | agním | ca | vóḷhave ||6.60.12||
ubhā́ | vām | indrāgnī íti | ā-huvádhyai / ubhā́ | rā́dhasaḥ | sahá | mādayádhyai || ubhā́ | dātā́rau | iṣā́m | rayīṇā́m / ubhā́ | vā́jasya | sātáye | huve | vām ||6.60.13||
ā́ | naḥ | gávyebhiḥ | áśvyaiḥ / vasavyaìḥ | úpa | gacchatam || sákhāyau | devaú | sakhyā́ya | śam-bhúvā / indrāgnī́ íti | tā́ | havāmahe ||6.60.14||
índrāgnī íti | śr̥ṇutám | hávam / yájamānasya | sunvatáḥ || vītám | havyā́ni | ā́ | gatam / píbatam | somyám | mádhu ||6.60.15||
//29//.

-rv_4:8/30- (rv_6,61)
iyám | adadāt | rabhasám | r̥ṇa-cyútam / dívaḥ-dāsam | vadhri-aśvā́ya | dāśúṣe || yā́ | śáśvantam | ā-cakhā́da | avasám | paṇím / tā́ | te | dātrā́ṇi | taviṣā́ | sarasvati ||6.61.1||
iyám | śúṣmebhiḥ | bisakhā́ḥ-iva | arujat / sā́nu | girīṇā́m | taviṣébhiḥ | ūrmí-bhiḥ || pārāvata-ghnī́m | ávase | suvr̥ktí-bhiḥ / sárasvatīm | ā́ | vivāsema | dhītí-bhiḥ ||6.61.2||
sárasvati | deva-nídaḥ | ní | barhaya / pra-jā́m | víśvasya | bŕ̥sayasya | māyínaḥ || utá | kṣití-bhyaḥ | avánīḥ | avindaḥ / viṣám | ebhyaḥ | asravaḥ | vājinī-vati ||6.61.3||
prá | naḥ | devī́ | sárasvatī / vā́jebhiḥ | vājínī-vatī || dhīnā́m | avitrī́ | avatu ||6.61.4||
yáḥ | tvā | devi | sarasvati / upa-brūté | dháne | hité || índram | ná | vr̥tra-tū́rye ||6.61.5||
//30//.

-rv_4:8/31-
tvám | devi | sarasvati / áva | vā́jeṣu | vājini || ráda | pūṣā́-iva | naḥ | saním ||6.61.6||
utá | syā́ | naḥ | sárasvatī / ghorā́ | híraṇya-vartaniḥ || vr̥tra-ghnī́ | vaṣṭi | su-stutím ||6.61.7||
yásyāḥ | anantáḥ | áhrutaḥ / tveṣáḥ | cariṣṇúḥ | arṇaváḥ || ámaḥ | cárati | róruvat ||6.61.8||
sā́ | naḥ | víśvāḥ | áti | dvíṣaḥ / svásr̥̄ḥ | anyā́ḥ | r̥tá-varī || átan | áhā-iva | sū́ryaḥ ||6.61.9||
utá | naḥ | priyā́ | priyā́su / saptá-svasā | sú-juṣṭā || sárasvatī | stómyā | bhūt ||6.61.10||
//31//.

-rv_4:8/32-
ā-paprúṣī | pā́rthivāni / urú | rájaḥ | antárikṣam || sárasvatī | nidáḥ | pātu ||6.61.11||
tri-sadhásthā | saptá-dhātuḥ / páñca | jātā́ | vardháyantī || vā́je-vāje | hávyā | bhūt ||6.61.12||
prá | yā́ | mahimnā́ | mahínā | āsu | cékite / dyumnébhiḥ | anyā́ḥ | apásām | apáḥ-tamā || ráthaḥ-iva | br̥hatī́ | vi-bhváne | kr̥tā́ / upa-stútyā | cikitúṣā | sárasvatī ||6.61.13||
sárasvati | abhí | naḥ | neṣi | vásyaḥ / mā́ | ápa | spharīḥ | páyasā | mā́ | naḥ | ā́ | dhak || juṣásva | naḥ | sakhyā́ | veśyā̀ | ca / mā́ | tvát | kṣétrāṇi | áraṇāni | ganma ||6.61.14||
//32//.

Aṣṭaka 5

-rv_5:1/1- (rv_6,62)
stuṣé | nárā | diváḥ | asyá | pra-sántā / aśvínā | huve | járamāṇaḥ | arkaíḥ || yā́ | sadyáḥ | usrā́ | vi-úṣi | jmáḥ | ántān / yúyūṣataḥ | pári | urú | várāṁsi ||6.62.1||
tā́ | yajñám | ā́ | śúci-bhiḥ | cakramāṇā́ / ráthasya | bhānúm | rurucuḥ | rájaḥ-bhiḥ || purú | várāṁsi | ámitā | mímānā / apáḥ | dhánvāni | áti | yāthaḥ | ájrān ||6.62.2||
tā́ | ha | tyát | vartíḥ | yát | áradhram | ugrā / itthā́ | dhíyaḥ | ūhathuḥ | śáśvat | áśvaiḥ || mánaḥ-javebhiḥ | iṣiraíḥ | śayádhyai / pári | vyáthiḥ | dāśúṣaḥ | mártyasya ||6.62.3||
tā́ | návyasaḥ | járamāṇasya | mánma / úpa | bhūṣataḥ | yuyujānásaptī íti yuyujāná-saptī || śúbham | pŕ̥kṣam | íṣam | ū́rjam | váhantā / hótā | yakṣat | pratnáḥ | adhrúk | yúvānā ||6.62.4||
tā́ | valgū́ íti | dasrā́ | puruśā́ka-tamā / pratnā́ | návyasā | vácasā | ā́ | vivāse || yā́ | śáṁsate | stuvaté | śám-bhaviṣṭhā / babhūvátuḥ | gr̥ṇaté | citrárātī íti citrá-rātī ||6.62.5||
//1//.

-rv_5:1/2-
tā́ | bhujyúm | ví-bhiḥ | at-bhyáḥ | samudrā́t / túgrasya | sūnúm | ūhathuḥ | rájaḥ-bhiḥ || areṇú-bhiḥ | yójanebhiḥ | bhujántā / patatrí-bhiḥ | árṇasaḥ | níḥ | upá-sthāt ||6.62.6||
ví | jayúṣā | rathyā | yātam | ádrim / śrutám | hávam | vr̥ṣaṇā | vadhri-matyā́ḥ || daśasyántā | śayáve | pipyathuḥ | gā́m / íti | cyavānā | su-matím | bhuraṇyū íti ||6.62.7||
yát | rodasī íti | pra-dívaḥ | ásti | bhū́ma / héḷaḥ | devā́nām | utá | martya-trā́ || tát | ādityāḥ | vasavaḥ | rudriyāsaḥ / rakṣaḥ-yúje | tápuḥ | aghám | dadhāta ||6.62.8||
yáḥ | īm | rā́jānau | r̥tu-thā́ | vi-dádhat / rájasaḥ | mitráḥ | váruṇaḥ | cíketat || gambhīrā́ya | rákṣase | hetím | asya / dróghāya | cit | vácase | ā́navāya ||6.62.9||
ántaraiḥ | cakraíḥ | tánayāya | vartíḥ / dyu-mátā | ā́ | yātam | nr̥-vátā | ráthena || sánutyena | tyájasā | mártyasya / vanuṣyatā́m | ápi | śīrṣā́ | vavr̥ktam ||6.62.10||
ā́ | paramā́bhiḥ | utá | madhyamā́bhiḥ / niyút-bhiḥ | yātam | avamā́bhiḥ | arvā́k || dr̥ḷhásya | cit | gó-mataḥ | ví | vrajásya / dúraḥ | vartam | gr̥ṇaté | citrarātī íti citra-rātī ||6.62.11||
//2//.

-rv_5:1/3- (rv_6,63)
kvà | tyā́ | valgū́ íti | puru-hūtā́ | adyá / dūtáḥ | ná | stómaḥ | avidat | námasvān || ā́ | yáḥ | arvā́k | nā́satyā | vavárta / préṣṭhā | hí | ásathaḥ | asya | mánman ||6.63.1||
áram | me | gantam | hávanāya | asmaí / gr̥ṇānā́ | yáthā | píbāthaḥ | ándhaḥ || pári | ha | tyát | vartíḥ | yāthaḥ | riṣáḥ / ná | yát | páraḥ | ná | ántaraḥ | tuturyā́t ||6.63.2||
ákāri | vām | ándhasaḥ | várīman / ástāri | barhíḥ | supra-ayanátamam || uttāná-hastaḥ | yuvayúḥ | vavanda / ā́ | vām | nákṣantaḥ | ádrayaḥ | āñjan ||6.63.3||
ūrdhváḥ | vām | agníḥ | adhvaréṣu | asthāt / prá | rātíḥ | eti | jūrṇínī | ghr̥tā́cī || prá | hótā | gūrtá-manāḥ | urāṇáḥ / áyukta | yáḥ | nā́satyā | hávīman ||6.63.4||
ádhi | śriyé | duhitā́ | sū́ryasya / rátham | tasthau | puru-bhujā | śatá-ūtim || prá | māyā́bhiḥ | māyinā | bhūtam | átra / nárā | nr̥tū íti | jániman | yajñíyānām ||6.63.5||
//3//.

-rv_5:1/4-
yuvám | śrībhíḥ | darśatā́bhiḥ | ābhíḥ / śubhé | puṣṭím | ūhathuḥ | sūryā́yāḥ || prá | vām | váyaḥ | vápuṣe | ánu | paptan / nákṣat | vā́ṇī | sú-stutā | dhiṣṇyā | vām ||6.63.6||
ā́ | vām | váyaḥ | áśvāsaḥ | váhiṣṭhāḥ / abhí | práyaḥ | nāsatyā | vahantu || prá | vām | ráthaḥ | mánaḥ-javāḥ | asarji / iṣáḥ | pr̥kṣáḥ | iṣídhaḥ | ánu | pūrvī́ḥ ||6.63.7||
purú | hí | vām | puru-bhujā | deṣṇám / dhenúm | naḥ | íṣam | pinvatam | ásakrām || stútaḥ | ca | vām | mādhvī íti | su-stutíḥ | ca / rásāḥ | ca | yé | vām | ánu | rātím | ágman ||6.63.8||
utá | me | r̥jré íti | púrayasya | raghvī́ íti / su-mīḷhé | śatám | peruké | ca | pakvā́ || śāṇḍáḥ | dāt | hiraṇínaḥ | smát-diṣṭīn / dáśa | vaśā́saḥ | abhi-sā́caḥ | r̥ṣvā́n ||6.63.9||
sám | vām | śatā́ | nāsatyā | sahásrā / áśvānām | puru-pánthāḥ | giré | dāt || bharát-vājāya | vīra | nú | giré | dāt / hatā́ | rákṣāṁsi | puru-daṁsasā | syuríti syuḥ ||6.63.10||
ā́ | vām | sumné | váriman | sūrí-bhiḥ | syām ||6.63.11||
//4//.

-rv_5:1/5- (rv_6,64)
út | ūm̐ íti | śriyé | uṣásaḥ | rócamānāḥ / ásthuḥ | apā́m | ná | ūrmáyaḥ | rúśantaḥ || kr̥ṇóti | víśvā | su-páthā | su-gā́ni / ábhūt | ūm̐ íti | vásvī | dákṣiṇā | maghónī ||6.64.1||
bhadrā́ | dadr̥kṣe | urviyā́ | ví | bhāsi / út | te | śocíḥ | bhānávaḥ | dyā́m | apaptan || āvíḥ | vákṣaḥ | kr̥ṇuṣe | śumbhámānā / úṣaḥ | devi | rócamānā | máhaḥ-bhiḥ ||6.64.2||
váhanti | sīm | aruṇā́saḥ | rúśantaḥ / gā́vaḥ | su-bhágām | urviyā́ | prathānā́m || ápa | ījate | śū́raḥ | ástā-iva | śátrūn / bā́dhate | támaḥ | ajiráḥ | ná | vóḷhā ||6.64.3||
su-gā́ | utá | te | su-páthā | párvateṣu | avāté / apáḥ | tarasi | svabhāno íti sva-bhāno || sā́ | naḥ | ā́ | vaha | pr̥thu-yāman | r̥ṣve / rayím | divaḥ | duhitaḥ | iṣayádhyai ||6.64.4||
sā́ | ā́ | vaha | yā́ | ukṣá-bhiḥ | ávātā / úṣaḥ | váram | váhasi | jóṣam | ánu || tvám | divaḥ | duhitaḥ | yā́ | ha | devī́ / pūrvá-hūtau | maṁhánā | darśatā́ | bhūḥ ||6.64.5||
út | te | váyaḥ | cit | vasatéḥ | apaptan / náraḥ | ca | yé | pitu-bhā́jaḥ | ví-uṣṭau || amā́ | saté | vahasi | bhū́ri | vāmám / úṣaḥ | devi | dāśúṣe | mártyāya ||6.64.6||
//5//.

-rv_5:1/6- (rv_6,65)
eṣā́ | syā́ | naḥ | duhitā́ | divaḥ-jā́ḥ / kṣitī́ḥ | ucchántī | mā́nuṣīḥ | ajīgaríti || yā́ | bhānúnā | rúśatā | rāmyā́su / ájñāyi | tiráḥ | támasaḥ | cit | aktū́n ||6.65.1||
ví | tát | yayuḥ | aruṇayúk-bhiḥ | áśvaiḥ / citrám | bhānti | uṣásaḥ | candrá-rathāḥ || ágram | yajñásya | br̥hatáḥ | náyantīḥ / ví | tā́ḥ | bādhante | támaḥ | ū́rmyāyāḥ ||6.65.2||
śrávaḥ | vā́jam | íṣam | ū́rjam | váhantīḥ / ní | dāśúṣe | uṣasaḥ | mártyāya || maghónīḥ | vīrá-vat | pátyamānāḥ / ávaḥ | dhāta | vidhaté | rátnam | adyá ||6.65.3||
idā́ | hí | vaḥ | vidhaté | rátnam | ásti / idā́ | vīrā́ya | dāśúṣe | uṣasaḥ || idā́ | víprāya | járate | yát | ukthā́ / ní | sma | mā́-vate | vahatha | purā́ | cit ||6.65.4||
idā́ | hí | te | uṣaḥ | adrisāno ítyadri-sāno / gotrā́ | gávām | áṅgirasaḥ | gr̥ṇánti || ví | arkéṇa | bibhiduḥ | bráhmaṇā | ca / satyā́ | nr̥ṇā́m | abhavat | devá-hūtiḥ ||6.65.5||
ucchá | divaḥ | duhitaríti | pratna-vát | naḥ / bharadvāja-vát | vidhaté | maghoni || su-vī́ram | rayím | gr̥ṇaté | rirīhi / uru-gāyám | ádhi | dhehi | śrávaḥ | naḥ ||6.65.6||
//6//.

-rv_5:1/7- (rv_6,66)
vápuḥ | nú | tát | cikitúṣe | cit | astu / samānám | nā́ma | dhenú | pátyamānam || márteṣu | anyát | doháse | pīpā́ya / sakŕ̥t | śukrám | duduhe | pŕ̥śniḥ | ū́dhaḥ ||6.66.1||
yé | agnáyaḥ | ná | śóśucan | idhānā́ḥ / dvíḥ | yát | tríḥ | marútaḥ | vavr̥dhánta || areṇávaḥ | hiraṇyáyāsaḥ | eṣām / sākám | nr̥mṇaíḥ | paúṁsyebhiḥ | ca | bhūvan ||6.66.2||
rudrásya | yé | mīḷhúṣaḥ | sánti | putrā́ḥ / yā́n | co íti | nú | dā́dhr̥viḥ | bháradhyai || vidé | hí | mātā́ | maháḥ | mahī́ | sā́ / sā́ | ít | pŕ̥śniḥ | su-bhvè | gárbham | ā́ | adhāt ||6.66.3||
ná | yé | ī́ṣante | janúṣaḥ | áyā | nú / antáríti | sántaḥ | avadyā́ni | punānā́ḥ || níḥ | yát | duhré | śúcayaḥ | ánu | jóṣam / ánu | śriyā́ | tanvàm | ukṣámāṇāḥ ||6.66.4||
makṣú | ná | yéṣu | doháse | cit | ayā́ḥ / ā́ | nā́ma | dhr̥ṣṇú | mā́rutam | dádhānāḥ || ná | yé | staunā́ḥ | ayā́saḥ | mahnā́ / nú | cit | su-dā́nuḥ | áva | yāsat | ugrā́n ||6.66.5||
//7//.

-rv_5:1/8-
té | ít | ugrā́ḥ | śávasā | dhr̥ṣṇú-senāḥ / ubhé íti | yujanta | ródasī íti | suméke íti su-méke || ádha | sma | eṣu | rodasī́ | svá-śociḥ / ā́ | ámavat-su | tasthau | ná | rókaḥ ||6.66.6||
anenáḥ | vaḥ | marutaḥ | yā́maḥ | astu / anaśváḥ | cit | yám | ájati | árathīḥ || anavasáḥ | anabhīśúḥ | rajaḥ-tū́ḥ / ví | ródasī íti | pathyā̀ḥ | yāti | sā́dhan ||6.66.7||
ná | asya | vartā́ | ná | tarutā́ | nú | asti / márutaḥ | yám | ávatha | vā́ja-sātau || toké | vā | góṣu | tánaye | yám | ap-sú / sáḥ | vrajám | dártā | pā́rye | ádha | dyóḥ ||6.66.8||
prá | citrám | arkám | gr̥ṇaté | turā́ya / mā́rutāya | svá-tavase | bharadhvam || yé | sáhāṁsi | sáhasā | sáhante / réjate | agne | pr̥thivī́ | makhébhyaḥ ||6.66.9||
tvíṣi-mantaḥ | adhvarásya-iva | didyút / tr̥ṣu-cyávasaḥ | juhvàḥ | ná | agnéḥ || arcátrayaḥ | dhúnayaḥ | ná | vīrā́ḥ / bhrā́jat-janmānaḥ | marútaḥ | ádhr̥ṣṭāḥ ||6.66.10||
tám | vr̥dhántam | mā́rutam | bhrā́jat-r̥ṣṭim / rudrásya | sūnúm | havásā | ā́ | vivāse || diváḥ | śárdhāya | śúcayaḥ | manīṣā́ḥ / giráyaḥ | ná | ā́paḥ | ugrā́ḥ | aspr̥dhran ||6.66.11||
//8//.

-rv_5:1/9- (rv_6,67)
víśveṣām | vaḥ | satā́m | jyéṣṭha-tamā / gīḥ-bhíḥ | mitrā́váruṇā | vavr̥dhádhyai || sám | yā́ | raśmā́-iva | yamátuḥ | yámiṣṭhā / dvā́ | jánān | ásamā | bāhú-bhiḥ | svaíḥ ||6.67.1||
iyám | mát | vām | prá | str̥ṇīte | manīṣā́ / úpa | priyā́ | námasā | barhíḥ | áccha || yantám | naḥ | mitrāvaruṇau | ádhr̥ṣṭam / chardíḥ | yát | vām | varūthyàm | sudānū íti su-dānū ||6.67.2||
ā́ | yātam | mitrāvaruṇā | su-śastí | úpa | priyā́ | námasā | hūyámānā || sám | yaú | apnaḥ-stháḥ | apásā-iva | jánān | śrudhi-yatáḥ | cit | yatathaḥ | mahi-tvā́ ||6.67.3||
áśvā | ná | yā́ | vājínā | pūtábandhū íti pūtá-bandhū / r̥tā́ | yát | gárbham | áditiḥ | bháradhyai || prá | yā́ | máhi | mahā́ntā | jā́yamānā / ghorā́ | mártāya | ripáve | ní | dīdharíti dīdhaḥ ||6.67.4||
víśve | yát | vām | maṁhánā | mándamānāḥ / kṣatrám | devā́saḥ | ádadhuḥ | sa-jóṣāḥ || pári | yát | bhūtháḥ | ródasī íti | cit | urvī́ íti / sánti | spáśaḥ | ádabdhāsaḥ | ámūrāḥ ||6.67.5||
//9//.

-rv_5:1/10-
tā́ | hí | kṣatrám | dhāráyethe íti | ánu | dyū́n / dr̥ṁhéthe íti | sā́num | upamā́t-iva | dyóḥ || dr̥ḷháḥ | nákṣatraḥ | utá | viśvá-devaḥ / bhū́mim | ā́ | atān | dyā́m | dhāsínā | āyóḥ ||6.67.6||
tā́ | vigrám | dhaithe íti | jaṭháram | pr̥ṇádhyai / ā́ | yát | sádma | sá-bhr̥tayaḥ | pr̥ṇánti || ná | mr̥ṣyante | yuvatáyaḥ | ávātāḥ / ví | yát | páyaḥ | viśva-jinvā | bhárante ||6.67.7||
tā́ | jihváyā | sádam | ā́ | idám | su-medhā́ḥ / ā́ | yát | vām | satyáḥ | aratíḥ | r̥té | bhū́t || tát | vām | mahi-tvám | ghr̥ta-annau | astu / yuvám | dāśúṣe | ví | cayiṣṭam | áṁhaḥ ||6.67.8||
prá | yát | vām | mitrāvaruṇā | spūrdhán / priyā́ | dhā́ma | yuvá-dhitā | minánti || ná | yé | devā́saḥ | óhasā | ná | mártāḥ / áyajña-sācaḥ | ápyaḥ | ná | putrā́ḥ ||6.67.9||
ví | yát | vā́cam | kīstā́saḥ | bhárante / śáṁsanti | ké | cit | ni-vídaḥ | manānā́ḥ || ā́t | vām | bravāma | satyā́ni | ukthā́ / nákiḥ | devébhiḥ | yatathaḥ | mahi-tvā́ ||6.67.10||
avóḥ | itthā́ | vām | chardíṣaḥ | abhíṣṭau / yuvóḥ | mitrāvaruṇaú | áskr̥dhoyu || ánu | yát | gā́vaḥ | sphurā́n | r̥jipyám / dhr̥ṣṇúm | yát | ráṇe | vŕ̥ṣaṇam | yunájan ||6.67.11||
//10//.

-rv_5:1/11- (rv_6,68)
śruṣṭī́ | vām | yajñáḥ | út-yataḥ | sa-jóṣāḥ / manuṣvát | vr̥ktá-barhiṣaḥ | yájadhyai || ā́ | yáḥ | índrāváruṇau | iṣé | adyá / mahé | sumnā́ya | mahé | ā-vavártat ||6.68.1||
tā́ | hí | śréṣṭhā | devá-tātā | tujā́ / śū́rāṇām | śáviṣṭhā | tā́ | hí | bhūtám || maghónām | máṁhiṣṭhā | tuvi-śúṣmā / r̥téna | vr̥tra-túrā | sárva-senā ||6.68.2||
tā́ | gr̥ṇīhi | namasyèbhiḥ | śūṣaíḥ / sumnébhiḥ | índrāváruṇā | cakānā́ || vájreṇa | anyáḥ | śávasā | hánti | vr̥trám / sísakti | anyáḥ | vr̥jáneṣu | vípraḥ ||6.68.3||
gnā́ḥ | ca | yát | náraḥ | ca | vavr̥dhánta / víśve | devā́saḥ | narā́m | svá-gūrtāḥ || prá | ebhyaḥ | indrāvaruṇā | mahi-tvā́ / dyaúḥ | ca | pr̥thivi | bhūtam | urvī́ íti ||6.68.4||
sáḥ | ít | su-dā́nuḥ | svá-vān | r̥tá-vā / índrā | yáḥ | vām | varuṇā | dā́śati | tmán || iṣā́ | sáḥ | dviṣáḥ | taret | dā́svān / váṁsat | rayím | rayi-vátaḥ | ca | jánān ||6.68.5||
//11//.

-rv_5:1/12-
yám | yuvám | dāśú-adhvarāya | devā / rayím | dhattháḥ | vásu-mantam | puru-kṣúm || asmé íti | sáḥ | indrāvarúṇau | ápi | syāt / prá | yáḥ | bhanákti | vanúṣām | áśastīḥ ||6.68.6||
utá | naḥ | su-trātráḥ | devá-gopāḥ / sūrí-bhyaḥ | indrāvaruṇā | rayíḥ | syāt || yéṣām | śúṣmaḥ | pŕ̥tanāsu | sahvā́n / prá | sadyáḥ | dyumnā́ | tiráte | táturiḥ ||6.68.7||
nú | naḥ | indrāvaruṇā | gr̥ṇānā́ / pr̥ṅktám | rayím | sauśravasā́ya | devā || itthā́ | gr̥ṇántaḥ | mahínasya | śárdhaḥ / apáḥ | ná | nāvā́ | duḥ-itā́ | tarema ||6.68.8||
prá | sam-rā́je | br̥haté | mánma | nú | priyám / árca | devā́ya | váruṇāya | sa-práthaḥ || ayám | yáḥ | urvī́ íti | mahinā́ | máhi-vrataḥ / krátvā | vi-bhā́ti | ajáraḥ | ná | śocíṣā ||6.68.9||
índrāvaruṇā | suta-pau | imám | sutám / sómam | pibatam | mádyam | dhr̥ta-vratā || yuvóḥ | ráthaḥ | adhvarám | devá-vītaye / práti | svásaram | úpa | yāti | pītáye ||6.68.10||
índrāvaruṇā | mádhumat-tamasya / vŕ̥ṣṇaḥ | sómasya | vr̥ṣaṇā | ā́ | vr̥ṣethām || idám | vām | ándhaḥ | pári-siktam | asmé íti / ā-sádya | asmín | barhíṣi | mādayethām ||6.68.11||
//12//.

-rv_5:1/13- (rv_6,69)
sám | vām | kármaṇā | sám | iṣā́ | hinomi / índrāviṣṇū íti | ápasaḥ | pāré | asyá || juṣéthām | yajñám | dráviṇam | ca | dhattam / áriṣṭaiḥ | naḥ | pathí-bhiḥ | pāráyantā ||6.69.1||
yā́ | víśvāsām | janitā́rā | matīnā́m / índrāvíṣṇū íti | kaláśā | soma-dhā́nā || prá | vām | gíraḥ | śasyámānāḥ | avantu / prá | stómāsaḥ | gīyámānāsaḥ | arkaíḥ ||6.69.2||
índrāviṣṇū íti | madapatī íti mada-patī | madānām / ā́ | sómam | yātam | dráviṇo íti | dádhānā || sám | vām | añjantu | aktú-bhiḥ | matīnā́m / sám | stómāsaḥ | śasyámānāsaḥ | ukthaíḥ ||6.69.3||
ā́ | vām | áśvāsaḥ | abhimāti-sáhaḥ / índrāviṣṇū íti | sadha-mā́daḥ | vahantu || juṣéthām | víśvā | hávanā | matīnā́m / úpa | bráhmāṇi | śr̥ṇutam | gíraḥ | me ||6.69.4||
índrāviṣṇū íti | tát | panayā́yyam | vām / sómasya | máde | urú | cakramāthe íti || ákr̥ṇutam | antárikṣam | várīyaḥ / áprathatam | jīváse | naḥ | rájāṁsi ||6.69.5||
índrāviṣṇū íti | havíṣā | vavr̥dhānā́ / ágra-advānā | námasā | rāta-havyā || ghŕ̥tāsutī íti ghŕ̥ta-āsutī | dráviṇam | dhattam | asmé íti / samudráḥ | sthaḥ | kaláśaḥ | soma-dhā́naḥ ||6.69.6||
índrāviṣṇū íti | píbatam | mádhvaḥ | asyá / sómasya | dasrā | jaṭháram | pr̥ṇethām || ā́ | vām | ándhāṁsi | madirā́ṇi | agman / úpa | bráhmāṇi | śr̥ṇutam | hávam | me ||6.69.7||
ubhā́ | jigyathuḥ | ná | párā | jayethe íti / ná | párā | jigye | kataráḥ | caná | enoḥ || índraḥ | ca | viṣṇo íti | yát | ápaspr̥dhethām / tredhā́ | sahásram | ví | tát | airayethām ||6.69.8||
//13//.

-rv_5:1/14- (rv_6,70)
ghr̥távatī íti ghr̥tá-vatī | bhúvanānām | abhi-śríyā / urvī́ íti | pr̥thvī́ íti | madhudúghe íti madhu-dúghe | su-péśasā || dyā́vāpr̥thivī́ íti | váruṇasya | dhármaṇā / vískabhite íti ví-skabhite | ajáre íti | bhū́ri-retasā ||6.70.1||
ásaścantī íti | bhū́ridhāre íti bhū́ri-dhāre | páyasvatī íti / ghr̥tám | duhāte íti | su-kŕ̥te | śúcivrate íti śúci-vrate || rā́jantī íti | asyá | bhúvanasya | rodasī íti / asmé íti | rétaḥ | siñcatam | yát | mánuḥ-hitam ||6.70.2||
yáḥ | vām | r̥jáve | krámaṇāya | rodasī íti / mártaḥ | dadā́śa | dhiṣaṇe íti | sáḥ | sādhati || prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári / yuvóḥ | siktā́ | víṣu-rūpāṇi | sá-vratā ||6.70.3||
ghr̥téna | dyā́vāpr̥thivī́ íti | abhívr̥te ítyabhí-vr̥te / ghr̥ta-śríyā | ghr̥ta-pŕ̥cā | ghr̥ta-vŕ̥dhā || urvī́ íti | pr̥thvī́ íti | hotr̥-vū́rye | puróhite íti puráḥ-hite / té íti | ít | víprāḥ | īḷate | sumnám | iṣṭáye ||6.70.4||
mádhu | naḥ | dyā́vāpr̥thivī́ íti | mimikṣatām / madhu-ścútā | madhudúghe íti madhu-dúghe | mádhuvrate íti mádhu-vrate || dádhāne íti | yajñám | dráviṇam | ca | devátā / máhi | śrávaḥ | vā́jam | asmé íti | su-vī́ryam ||6.70.5||
ū́rjam | naḥ | dyaúḥ | ca | pr̥thivī́ | ca | pinvatām / pitā́ | mātā́ | viśva-vídā | su-dáṁsasā || saṁrarāṇé íti sam-rarāṇé | ródasī íti | viśvá-śambhuvā / saním | vā́jam | rayím | asmé íti | sám | invatām ||6.70.6||
//14//.

-rv_5:1/15- (rv_6,71)
út | ūm̐ íti | syáḥ | deváḥ | savitā́ | hiraṇyáyā / bāhū́ íti | ayaṁsta | sávanāya | su-krátuḥ || ghr̥téna | pāṇī́ íti | abhí | pruṣṇute | makháḥ / yúvā | su-dákṣaḥ | rájasaḥ | ví-dharmaṇi ||6.71.1||
devásya | vayám | savitúḥ | sávīmani / śréṣṭhe | syāma | vásunaḥ | ca | dāváne || yáḥ | víśvasya | dvi-pádaḥ | yáḥ | cátuḥ-padaḥ / ni-véśane | pra-savé | ca | ási | bhū́manaḥ ||6.71.2||
ádabdhebhiḥ | savitaríti | pāyú-bhiḥ | tvám / śivébhiḥ | adyá | pári | pāhi | naḥ | gáyam || híraṇya-jihvaḥ | suvitā́ya | návyase / rákṣa | mā́kiḥ | naḥ | aghá-śaṁsaḥ | īśata ||6.71.3||
út | ūm̐ íti | syáḥ | deváḥ | savitā́ | dámūnāḥ / híraṇya-pāṇiḥ | prati-doṣám | asthāt || áyaḥ-hanuḥ | yajatáḥ | mandrá-jihvaḥ / ā́ | dāśúṣe | suvati | bhū́ri | vāmám ||6.71.4||
út | ūm̐ íti | ayān | upavaktā́-iva | bāhū́ íti / hiranyáyā | savitā́ | su-prátīkā || diváḥ | róhāṁsi | aruhat | pr̥thivyā́ḥ / árīramat | patáyat | kát | cit | ábhvam ||6.71.5||
vāmám | adyá | savitaḥ | vāmám | ūm̐ íti | śváḥ / divé-dive | vāmám | asmábhyam | sāvīḥ || vāmásya | hí | kṣáyasya | deva | bhū́reḥ / ayā́ | dhiyā́ | vāma-bhā́jaḥ | syāma ||6.71.6||
//15//.

-rv_5:1/16- (rv_6,72)
índrāsomā | máhi | tát | vām | mahi-tvám / yuvám | mahā́ni | prathamā́ni | cakrathuḥ || yuvám | sū́ryam | vividáthuḥ | yuvám | svàḥ / víśvā | támāṁsi | ahatam | nidáḥ | ca ||6.72.1||
índrāsomā | vāsáyathaḥ | uṣásam / út | sū́ryam | nayathaḥ | jyótiṣā | sahá || úpa | dyā́m | skambháthuḥ | skámbhanena / áprathatam | pr̥thivī́m | mātáram | ví ||6.72.2||
índrāsomau | áhim | apáḥ | pari-sthā́m / hatháḥ | vr̥trám | ánu | vām | dyaúḥ | amanyata || prá | árṇāṁsi | airayatam | nadī́nām / ā́ | samudrā́ṇi | paprathuḥ | purū́ṇi ||6.72.3||
índrāsomā | pakvám | āmā́su | antáḥ / ní | gávām | ít | dadhathuḥ | vakṣáṇāsu || jagr̥bháthuḥ | ánapi-naddham | āsu / rúśat | citrā́su | jágatīṣu | antáríti ||6.72.4||
índrāsomā | yuvám | aṅgá | tárutram / apatya-sā́cam | śrútyam | rarāthe íti || yuvám | śúṣmam | náryam | carṣaṇí-bhyaḥ / sám | vivyathuḥ | pr̥tanā-sáham | ugrā ||6.72.5||
//16//.

-rv_5:1/17- (rv_6,73)
yáḥ | adri-bhít | prathama-jā́ḥ | r̥tá-vā / bŕ̥haspátiḥ | āṅgirasáḥ | havíṣmān || dvibárha-jmā | prāgharma-sát | pitā́ | naḥ / ā́ | ródasī íti | vr̥ṣabháḥ | roravīti ||6.73.1||
jánāya | cit | yáḥ | ī́vate | ūm̐ íti | lokám / bŕ̥haspátiḥ | devá-hūtau | cakā́ra || ghnán | vr̥trā́ṇi | ví | púraḥ | dardarīti / jáyan | śátrūn | amítrān | pr̥t-sú | sáhan ||6.73.2||
bŕ̥haspátiḥ | sám | ajayat | vásūni / maháḥ | vrajā́n | gó-mataḥ | deváḥ | eṣáḥ || apáḥ | sísāsan | svàḥ | áprati-itaḥ / bŕ̥haspátiḥ | hánti | amítram | arkaíḥ ||6.73.3||
//17//.

-rv_5:1/18- (rv_6,74)
sómārudrā | dhāráyethām | asuryàm / prá | vām | iṣṭáyaḥ | áram | aśnuvantu || dáme-dame | saptá | rátnā | dádhānā / śám | naḥ | bhūtam | dvi-páde | śám | cátuḥ-pade ||6.74.1||
sómārudrā | ví | vr̥hatam | víṣūcīm / ámīvā | yā́ | naḥ | gáyam | ā-vivéśa || āré | bādhethām | níḥ-r̥tim | parācaíḥ / asmé íti | bhadrā́ | sauśravasā́ni | santu ||6.74.2||
sómārudrā | yuvám | etā́ni | asmé íti / víśvā | tanū́ṣu | bheṣajā́ni | dhattam || áva | syatam | muñcátam | yát | naḥ | ásti / tanū́ṣu | baddhám | kr̥tám | énaḥ | asmát ||6.74.3||
tigmá-āyudhau | tigmáhetī íti tigmá-hetī | su-śévau / sómārudrā | ihá | sú | mr̥ḷatam | naḥ || prá | naḥ | muñcatam | váruṇasya | pā́śāt / gopāyátam | naḥ | su-manasyámānā ||6.74.4||
//18//.

-rv_5:1/19- (rv_6,75)
jīmū́tasya-iva | bhavati | prátīkam / yát | varmī́ | yā́ti | sa-mádām | upá-sthe || ánāviddhayā | tanvā̀ | jaya | tvám / sáḥ | tvā | vármaṇaḥ | mahimā́ | pipartu ||6.75.1||
dhánvanā | gā́ḥ | dhánvanā | ājím | jayema / dhánvanā | tīvrā́ḥ | sa-mádaḥ | jayema || dhánuḥ | śátroḥ | apa-kāmám | kr̥ṇoti / dhánvanā | sárvāḥ | pra-díśaḥ | jayema ||6.75.2||
vakṣyántī-iva | ít | ā́ | ganīganti | kárṇam / priyám | sákhāyam | pari-sasvajānā́ || yóṣā-iva | śiṅkte | ví-tatā | ádhi | dhánvan / jyā́ | iyám | sámane | pāráyantī ||6.75.3||
té íti | ācárantī ítyā-cárantī | sámanā-iva | yóṣā / mātā́-iva | putrám | bibhr̥tām | upá-sthe || ápa | śátrūn | vidhyatām | saṁvidāné íti sam-vidāné / ā́rtnī íti | imé íti | visphurántī íti vi-sphurántī | amítrān ||6.75.4||
bahvīnā́m | pitā́ | bahúḥ | asya | putráḥ / ciścā́ | kr̥ṇoti | sámanā | ava-gátya || iṣu-dhíḥ | sáṅkāḥ | pŕ̥tanāḥ | ca | sárvāḥ / pr̥ṣṭhé | ní-naddhaḥ | jayati | prá-sūtaḥ ||6.75.5||
//19//.

-rv_5:1/20-
ráthe | tíṣṭhan | nayati | vājínaḥ | puráḥ / yátra-yatra | kāmáyate | su-sārathíḥ || abhī́śūnām | mahimā́nam | panāyata / mánaḥ | paścā́t | ánu | yacchanti | raśmáyaḥ ||6.75.6||
tīvrā́n | ghóṣān | kr̥ṇvate | vŕ̥ṣa-pāṇayaḥ / áśvāḥ | ráthebhiḥ | sahá | vājáyantaḥ || ava-krā́mantaḥ | prá-padaiḥ | amítrān / kṣiṇánti | śátrūn | ánapa-vyayantaḥ ||6.75.7||
ratha-vā́hanam | havíḥ | asya | nā́ma / yátra | ā́yudham | ní-hitam | asya | várma || tátra | rátham | úpa | śagmám | sadema / viśvā́hā | vayám | su-manasyámānāḥ ||6.75.8||
svādu-saṁsádaḥ | pitáraḥ | vayaḥ-dhā́ḥ / kr̥cchra-śrítaḥ | śákti-vantaḥ | gabhīrā́ḥ || citrá-senāḥ | íṣu-balāḥ | ámr̥dhrāḥ / satáḥ-vīrāḥ | urávaḥ | vrāta-sahā́ḥ ||6.75.9||
brā́hmaṇāsaḥ | pítaraḥ | sómyāsaḥ / śivé íti | naḥ | dyā́vāpr̥thivī́ íti | anehásā || pūṣā́ | naḥ | pātu | duḥ-itā́t | r̥ta-vr̥dhaḥ / rákṣa | mā́kiḥ | naḥ | aghá-śaṁsaḥ | īśata ||6.75.10||
//20//.

-rv_5:1/21-
su-parṇám | vaste | mr̥gáḥ | asyāḥ | dántaḥ / góbhiḥ | sám-naddhā | patati | prá-sūtā || yátra | náraḥ | sám | ca | ví | ca | drávanti / tátra | asmábhyam | íṣavaḥ | śárma | yaṁsan ||6.75.11||
ŕ̥jīte | pári | vr̥ṅdhi | naḥ / áśmā | bhavatu | naḥ | tanū́ḥ || sómaḥ | ádhi | bravītu | naḥ / áditiḥ | śárma | yacchatu ||6.75.12||
ā́ | jaṅghanti | sā́nu | eṣām / jaghánān | úpa | jighnate || áśva-ajani | prá-cetasaḥ / áśvān | samát-su | codaya ||6.75.13||
áhiḥ-iva | bhogaíḥ | pári | eti | bāhúm / jyā́yāḥ | hetím | pari-bā́dhamānaḥ || hasta-ghnáḥ | víśvā | vayúnāni | vidvā́n / púmān | púmāṁsam | pári | pātu | viśvátaḥ ||6.75.14||
ā́la-aktā | yā́ | rúru-śīrṣṇī / átho íti | yásyāḥ | áyaḥ | múkham || idám | parjánya-retase / íṣvai | devyaí | br̥hát | námaḥ ||6.75.15||
//21//.

-rv_5:1/22-
áva-sr̥ṣṭā | párā | pata / śáravye | bráhma-saṁśite || gáccha | amítrān | prá | padyasva / mā́ | amī́ṣām | kám | caná | út | śiṣaḥ ||6.75.16||
yátra | bāṇā́ḥ | sam-pátanti / kumārā́ḥ | viśikhā́ḥ-iva || tátra | naḥ | bráhmaṇaḥ | pátiḥ / áditiḥ | śárma | yacchatu / viśvā́hā | śárma | yacchatu ||6.75.17||
mármāṇi | te | vármaṇā | chādayāmi / sómaḥ | tvā | rā́jā | amŕ̥tena | ánu | vastām || uróḥ | várīyaḥ | váruṇaḥ | te | kr̥ṇotu / jáyantam | tvā | ánu | devā́ḥ | madantu ||6.75.18||
yáḥ | naḥ | sváḥ | áraṇaḥ / yáḥ | ca | níṣṭyaḥ | jíghāṁsati || devā́ḥ | tám | sárve | dhūrvantu / bráhma | várma | máma | ántaram ||6.75.19||
//22//.

Maṇḍala 7

-rv_5:1/23- (rv_7,1)
agním | náraḥ | dī́dhiti-bhiḥ | aráṇyoḥ / hásta-cyutī | janayanta | pra-śastám || dūre-dŕ̥śam | gr̥há-patim | atharyúm ||7.1.1||
tám | agním | áste | vásavaḥ | ní | r̥ṇvan / su-praticákṣam | ávase | kútaḥ | cit || dakṣā́yyaḥ | yáḥ | dáme | ā́sa | nítyaḥ ||7.1.2||
prá-iddhaḥ | agne | dīdihi | puráḥ | naḥ / ájasrayā | sūrmyā̀ | yaviṣṭha || tvā́m | śáśvantaḥ | úpa | yanti | vā́jāḥ ||7.1.3||
prá | té | agnáyaḥ | agní-bhyaḥ | váram | níḥ / su-vī́rāsaḥ | śośucanta | dyu-mántaḥ || yátra | náraḥ | sam-ā́sate | su-jātā́ḥ ||7.1.4||
dā́ḥ | naḥ | agne | dhiyā́ | rayím | su-vī́ram / su-apatyám | sahasya | pra-śastám || ná | yám | yā́vā | tárati | yātu-mā́vān ||7.1.5||
//23//.

-rv_5:1/24-
úpa | yám | éti | yuvatíḥ | su-dákṣam / doṣā́ | vástoḥ | havíṣmatī | ghr̥tā́cī || úpa | svā́ | enam | arámatiḥ | vasu-yúḥ ||7.1.6||
víśvāḥ | agne | ápa | daha | árātīḥ / yébhiḥ | tápaḥ-bhiḥ | ádahaḥ | járūtham || prá | ni-svarám | cātayasva | ámīvām ||7.1.7||
ā́ | yáḥ | te | agne | idhaté | ánīkam / vásiṣṭha | śúkra | dī́di-vaḥ | pā́vaka || utó íti | naḥ | ebhíḥ | staváthaiḥ | ihá | syāḥ ||7.1.8||
ví | yé | te | agne | bhejiré | ánīkam / mártāḥ | náraḥ | pítryāsaḥ | puru-trā́ || utó íti | naḥ | ebhíḥ | su-mánāḥ | ihá | syāḥ ||7.1.9||
imé | náraḥ | vr̥tra-hátyeṣu | śū́rāḥ / víśvāḥ | ádevīḥ | abhí | santu | māyā́ḥ || yé | me | dhíyam | panáyanta | pra-śastā́m ||7.1.10||
//24//.

-rv_5:1/25-
mā́ | śū́ne | agne | ní | sadāma | nr̥ṇā́m / mā́ | aśéṣasaḥ | avī́ratā | pári | tvā || prajā́-vatīṣu | dúryāsu | durya ||7.1.11||
yám | aśvī́ | nítyam | upa-yā́ti | yajñám / prajā́-vantam | su-apatyám | kṣáyam | naḥ || svá-janmanā | śéṣasā | vavr̥dhānám ||7.1.12||
pāhí | naḥ | agne | rakṣásaḥ | ájuṣṭāt / pāhí | dhūrtéḥ | áraruṣaḥ | agha-yóḥ || tvā́ | yujā́ | pr̥tanā-yū́n | abhí | syām ||7.1.13||
sáḥ | ít | agníḥ | agnī́n | áti | astu | anyā́n / yátra | vājī́ | tánayaḥ | vīḷú-pāṇiḥ || sahásra-pāthāḥ | akṣárā | sam-éti ||7.1.14||
sáḥ | ít | agníḥ | yáḥ | vanuṣyatáḥ | ni-pā́ti / sam-eddhā́ram | áṁhasaḥ | uruṣyā́t || su-jātā́saḥ | pári | caranti | vīrā́ḥ ||7.1.15||
//25//.

-rv_5:1/26-
ayám | sáḥ | agníḥ | ā́-hutaḥ | puru-trā́ / yám | ī́śānaḥ | sám | ít | indhé | havíṣmān || pári | yám | éti | adhvaréṣu | hótā ||7.1.16||
tvé íti | agne | ā-hávanāni | bhū́ri / īśānā́saḥ | ā́ | juhuyāma | nítyā || ubhā́ | kr̥ṇvántaḥ | vahatū́ íti | miyédhe ||7.1.17||
imó íti | agne | vītá-tamāni | havyā́ / ájasraḥ | vakṣi | devá-tātim | íccha || práti | naḥ | īm | surabhī́ṇi | vyantu ||7.1.18||
mā́ | naḥ | agne | avī́rate | párā | dā́ḥ / duḥ-vā́sase | ámataye | mā́ | naḥ | asyaí || mā́ | naḥ | kṣudhé | mā́ | rakṣáse | r̥ta-vaḥ / mā́ | naḥ | dáme | mā́ | váne | ā́ | juhūrthāḥ ||7.1.19||
nú | me | bráhmāṇi | agne | út | śaśādhi / tvám | deva | maghávat-bhyaḥ | susūdaḥ || rātaú | syāma | ubháyāsaḥ | ā́ | te / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.1.20||
//26//.

-rv_5:1/27-
tvám | agne | su-hávaḥ | raṇvá-saṁdr̥k / su-dītī́ | sūno íti | sahasaḥ | didīhi || mā́ | tvé íti | sácā | tánaye | nítye | ā́ | dhak / mā́ | vīráḥ | asmát | náryaḥ | ví | dāsīt ||7.1.21||
mā́ | naḥ | agne | duḥ-bhr̥táye | sácā | eṣú / devá-iddheṣu | agníṣu | prá | vocaḥ || mā́ | te | asmā́n | duḥ-matáyaḥ | bhr̥mā́t | cit / devásya | sūno íti | sahasaḥ | naśanta ||7.1.22||
sáḥ | mártaḥ | agne | su-anīka | revā́n / ámartye | yáḥ | ā-juhóti | havyám || sáḥ | devátā | vasu-vánim | dadhāti / yám | sūríḥ | arthī́ | pr̥cchámānaḥ | éti ||7.1.23||
maháḥ | naḥ | agne | suvitásya | vidvā́n / rayím | sūrí-bhyaḥ | ā́ | vaha | br̥hántam || yéna | vayám | sahasā-van | mádema / ávi-kṣitāsaḥ | ā́yuṣā | su-vī́rāḥ ||7.1.24||
nú | me | bráhmāṇi | agne | út | śaśādhi / tvám | deva | maghávat-bhyaḥ | susūdaḥ || rātaú | syāma | ubháyāsaḥ | ā́ | te / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.1.25||
//27//.

-rv_5:2/1- (rv_7,2)
juṣásva | naḥ | sam-ídham | agne | adyá / śóca | br̥hát | yajatám | dhūmám | r̥ṇván || úpa | spr̥śa | divyám | sā́nu | stū́paiḥ / sám | raśmí-bhiḥ | tatanaḥ | sū́ryasya ||7.2.1||
nárāśáṁsasya | mahimā́nam | eṣām / úpa | stoṣāma | yajatásya | yajñaíḥ || yé | su-krátavaḥ | śúcayaḥ | dhiyam-dhā́ḥ / svádanti | devā́ḥ | ubháyāni | havyā́ ||7.2.2||
īḷényam | vaḥ | ásuram | su-dákṣam / antáḥ | dūtám | ródasī íti | satya-vā́cam || manuṣvát | agním | mánunā | sám-iddham / sám | adhvarā́ya | sádam | ít | mahema ||7.2.3||
saparyávaḥ | bháramāṇāḥ | abhi-jñú / prá | vr̥ñjate | námasā | barhíḥ | agnaú || ā-júhvānāḥ | ghr̥tá-pr̥ṣṭham | pŕ̥ṣat-vat / ádhvaryavaḥ | havíṣā | marjayadhvam ||7.2.4||
su-ādhyàḥ | ví | dúraḥ | deva-yántaḥ / áśiśrayuḥ | ratha-yúḥ | devá-tātā || pūrvī́ íti | śíśum | ná | mātárā | rihāṇé íti / sám | agrúvaḥ | ná | sámaneṣu | añjan ||7.2.5||
//1//.

-rv_5:2/2-
utá | yóṣaṇe íti | divyé íti | mahī́ íti | naḥ / uṣásānáktā | sudúghā-iva | dhenúḥ || barhi-sádā | puruhūté íti puru-hūté | maghónī íti / ā́ | yajñíye íti | suvitā́ya | śrayetām ||7.2.6||
víprā | yajñéṣu | mā́nuṣeṣu | kārū́ íti / mánye | vām | jātá-vedasā | yájadhyai || ūrdhvám | naḥ | adhvarám | kr̥tam | háveṣu / tā́ | devéṣu | vanathaḥ | vā́ryāṇi ||7.2.7||
ā́ | bhā́ratī | bhā́ratībhiḥ | sa-jóṣāḥ / íḷā | devaíḥ | manuṣyèbhiḥ | agníḥ || sárasvatī | sārasvatébhiḥ | arvā́k / tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | sadantu ||7.2.8||
tát | naḥ | turī́pam | ádha | poṣayitnú / déva | tvaṣṭaḥ | ví | rarāṇáḥ | syasvéti syasva || yátaḥ | vīráḥ | karmaṇyàḥ | su-dákṣaḥ / yuktá-grāvā | jā́yate | devá-kāmaḥ ||7.2.9||
vánaspate | áva | sr̥ja | úpa | devā́n / agníḥ | havíḥ | śamitā́ | sūdayāti || sáḥ | ít | ūm̐ íti | hótā | satyá-taraḥ | yajāti / yáthā | devā́nām | jánimāni | véda ||7.2.10||
ā́ | yāhi | agne | sam-idhānáḥ | arvā́ṅ / índreṇa | devaíḥ | sa-rátham | turébhiḥ || barhíḥ | naḥ | ā́stām | áditiḥ | su-putrā́ / svā́hā | devā́ḥ | amŕ̥tāḥ | mādayantām ||7.2.11||
//2//.

-rv_5:2/3- (rv_7,3)
agním | vaḥ | devám | agní-bhiḥ | sa-jóṣāḥ / yájiṣṭham | dūtám | adhvaré | kr̥ṇudhvam || yáḥ | mártyeṣu | ní-dhruviḥ | r̥tá-vā / tápuḥ-mūrdhā | ghr̥tá-annaḥ | pāvakáḥ ||7.3.1||
próthat | áśvaḥ | ná | yávase | aviṣyán / yadā́ | maháḥ | sam-váraṇāt | ví | ásthāt || ā́t | asya | vā́taḥ | ánu | vāti | śocíḥ / ádha | sma | te | vrájanam | kr̥ṣṇám | asti ||7.3.2||
út | yásya | te | náva-jātasya | vŕ̥ṣṇaḥ / ágne | cáranti | ajárāḥ | idhānā́ḥ || áccha | dyā́m | aruṣáḥ | dhūmáḥ | eti / sám | dūtáḥ | agne | ī́yase | hí | devā́n ||7.3.3||
ví | yásya | te | pr̥thivyā́m | pā́jaḥ | áśret / tr̥ṣú | yát | ánnā | sam-ávr̥kta | jámbhaiḥ || sénā-iva | sr̥ṣṭā́ | prá-sitiḥ | te | eti / yávam | ná | dasma | juhvā̀ | vivekṣi ||7.3.4||
tám | ít | doṣā́ | tám | uṣási | yáviṣṭham / agním | átyam | ná | marjayanta | náraḥ || ni-śíśānāḥ | átithim | asya | yónau / dīdā́ya | śocíḥ | ā́-hutasya | vŕ̥ṣṇaḥ ||7.3.5||
//3//.

-rv_5:2/4-
su-saṁdŕ̥k | te | su-anīka | prátīkam / ví | yát | rukmáḥ | ná | rócase | upāké || diváḥ | ná | te | tanyatúḥ | eti | śúṣmaḥ / citráḥ | ná | sū́raḥ | práti | cakṣi | bhānúm ||7.3.6||
yáthā | vaḥ | svā́hā | agnáye | dā́śema / pári | íḷābhiḥ | ghr̥távat-bhiḥ | ca | havyaíḥ || tébhiḥ | naḥ | agne | ámitaiḥ | máhaḥ-bhiḥ / śatám | pūḥ-bhíḥ | ā́yasībhiḥ | ní | pāhi ||7.3.7||
yā́ḥ | vā | te | sánti | dāśúṣe | ádhr̥ṣṭāḥ / gíraḥ | vā | yā́bhiḥ | nr̥-vátīḥ | uruṣyā́ḥ || tā́bhiḥ | naḥ | sūno íti | sahasaḥ | ní | pāhi / smát | sūrī́n | jaritr̥̄́n | jāta-vedaḥ ||7.3.8||
níḥ | yát | pūtā́-iva | svá-dhitiḥ | śúciḥ | gā́t / sváyā | kr̥pā́ | tanvā̀ | rócamānaḥ || ā́ | yáḥ | mātróḥ | uśényaḥ | jániṣṭa / deva-yájyāya | su-krátuḥ | pāvakáḥ ||7.3.9||
etā́ | naḥ | agne | saúbhagā | didīhi / ápi | krátum | su-cétasam | vatema || víśvā | stotŕ̥-bhyaḥ | gr̥ṇaté | ca | santu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.3.10||
//4//.

-rv_5:2/5- (rv_7,4)
prá | vaḥ | śukrā́ya | bhānáve | bharadhvam / havyám | matím | ca | agnáye | sú-pūtam || yáḥ | daívyāni | mā́nuṣā | janū́ṁṣi / antáḥ | víśvāni | vidmánā | jígāti ||7.4.1||
sáḥ | gŕ̥tsaḥ | agníḥ | táruṇaḥ | cit | astu / yátaḥ | yáviṣṭhaḥ | ájaniṣṭa | mātúḥ || sám | yáḥ | vánā | yuváte | śúci-dan / bhū́ri | cit | ánnā | sám | ít | atti | sadyáḥ ||7.4.2||
asyá | devásya | sam-sádi | ánīke / yám | mártāsaḥ | śyetám | jagr̥bhré || ní | yáḥ | gŕ̥bham | paúruṣeyīm | uvóca / duḥ-ókam | agníḥ | āyáve | śuśoca ||7.4.3||
ayám | kavíḥ | ákaviṣu | prá-cetāḥ / márteṣu | agníḥ | amŕ̥taḥ | ní | dhāyi || sáḥ | mā́ | naḥ | átra | juhuraḥ | sahasvaḥ / sádā | tvé íti | su-mánasaḥ | syāma ||7.4.4||
ā́ | yáḥ | yónim | devá-kr̥tam | sasā́da / krátvā | hí | agníḥ | amŕ̥tān | átārīt || tám | óṣadhīḥ | ca | vanínaḥ | ca | gárbham / bhū́miḥ | ca | viśvá-dhāyasam | bibharti ||7.4.5||
//5//.

-rv_5:2/6-
ī́śe | hí | agníḥ | amŕ̥tasya | bhū́reḥ / ī́śe | rāyáḥ | su-vī́ryasya | dā́toḥ || mā́ | tvā | vayám | sahasā-van | avī́rāḥ / mā́ | ápsavaḥ | pári | sadāma | mā́ | áduvaḥ ||7.4.6||
pari-sádyam | hí | áraṇasya | rékṇaḥ / nítyasya | rāyáḥ | pátayaḥ | syāma || ná | śéṣaḥ | agne | anyá-jātam / asti | ácetānasya | mā́ | patháḥ | ví | dukṣaḥ ||7.4.7||
nahí | grábhāya | áraṇaḥ | su-śévaḥ / anyá-udaryaḥ | mánasā | mántavaí | ūm̐ íti || ádha | cit | ókaḥ | púnaḥ | ít | sáḥ | eti / ā́ | naḥ | vājī́ | abhīṣā́ṭ | etu | návyaḥ ||7.4.8||
tvám | agne | vanuṣyatáḥ | ní | pāhi / tvám | ūm̐ íti | naḥ | sahasā-van | avadyā́t || sám | tvā | dhvasman-vát | abhí | etu | pā́thaḥ / sám | rayíḥ | spr̥hayā́yyaḥ | sahasrī́ ||7.4.9||
etā́ | naḥ | agne | saúbhagā | didīhi / ápi | krátum | su-cétasam | vatema || víśvā | stotŕ̥-bhyaḥ | gr̥ṇaté | ca | santu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.4.10||
//6//.

-rv_5:2/7- (rv_7,5)
prá | agnáye | taváse | bharadhvam / gíram | diváḥ | aratáye | pr̥thivyā́ḥ || yáḥ | víśveṣām | amŕ̥tānām | upá-sthe / vaiśvānaráḥ | vavr̥dhé | jāgr̥vát-bhiḥ ||7.5.1||
pr̥ṣṭáḥ | diví | dhā́yi | agníḥ | pr̥thivyā́m / netā́ | síndhūnām | vr̥ṣabháḥ | stíyānām || sáḥ | mā́nuṣīḥ | abhí | víśaḥ | ví | bhāti / vaiśvānaráḥ | vavr̥dhānáḥ | váreṇa ||7.5.2||
tvát | bhiyā́ | víśaḥ | āyan | ásiknīḥ / asamanā́ḥ | jáhatīḥ | bhójanāni || vaíśvānara | pūráve | śóśucānaḥ / púraḥ | yát | agne | daráyan | ádīdeḥ ||7.5.3||
táva | tri-dhā́tu | pr̥thivī́ | utá | dyaúḥ / vaíśvānara | vratám | agne | sacanta || tvám | bhāsā́ | ródasī íti | ā́ | tatanthá / ájasreṇa | śocíṣā | śóśucānaḥ ||7.5.4||
tvā́m | agne | harítaḥ | vāvaśānā́ḥ / gíraḥ | sacante | dhúnayaḥ | ghr̥tā́cīḥ || pátim | kr̥ṣṭīnā́m | rathyàm | rayīṇā́m / vaiśvānarám | uṣásām | ketúm | áhnām ||7.5.5||
//7//.

-rv_5:2/8-
tvé íti | asuryàm | vásavaḥ | ní | r̥ṇvan / krátum | hí | te | mitra-mahaḥ | juṣánta || tvám | dásyūn | ókasaḥ | agne | ājaḥ / urú | jyótiḥ | janáyan | ā́ryāya ||7.5.6||
sáḥ | jā́yamānaḥ | paramé | ví-oman / vāyúḥ | ná | pā́thaḥ | pári | pāsi | sadyáḥ || tvám | bhúvanā | janáyan | abhí | kran / ápatyāya | jāta-vedaḥ | daśasyán ||7.5.7||
tā́m | agne | asmé íti | íṣam | ā́ | īrayasva / vaíśvānara | dyu-mátīm | jāta-vedaḥ || yáyā | rā́dhaḥ | pínvasi | viśva-vāra / pr̥thú | śrávaḥ | dāśúṣe | mártyāya ||7.5.8||
tám | naḥ | agne | maghávat-bhyaḥ | puru-kṣúm / rayím | ní | vā́jam | śrútyam | yuvasva || vaíśvānara | máhi | naḥ | śárma | yaccha / rudrébhiḥ | agne | vásu-bhiḥ | sa-jóṣāḥ ||7.5.9||
//8//.

-rv_5:2/9- (rv_7,6)
prá | sam-rā́jaḥ | ásurasya | prá-śastim / puṁsáḥ | kr̥ṣṭīnā́m | anu-mā́dyasya || índrasya-iva | prá | tavásaḥ | kr̥tā́ni / vánde | dārúm | vándamānaḥ | vivakmi ||7.6.1||
kavím | ketúm | dhāsím | bhānúm | ádreḥ / hinvánti | śám | rājyám | ródasyoḥ || puram-darásya | gīḥ-bhíḥ | ā́ | vivāse / agnéḥ | vratā́ni | pūrvyā́ | mahā́ni ||7.6.2||
ní | akratū́n | grathínaḥ | mr̥dhrá-vācaḥ / paṇī́n | aśraddhā́n | avr̥dhā́n | ayajñā́n || prá-pra | tā́n | dásyūn | agníḥ | vivāya / pū́rvaḥ | cakāra | áparān | áyajyūn ||7.6.3||
yáḥ | apācī́ne | támasi | mádantīḥ / prā́cīḥ | cakā́ra | nŕ̥-tamaḥ | śácībhiḥ || tám | ī́śānam | vásvaḥ | agním | gr̥ṇīṣe / ánānatam | damáyantam | pr̥tanyū́n ||7.6.4||
yáḥ | dehyàḥ | ánamayat | vadha-snaíḥ / yáḥ | aryá-patnīḥ | uṣásaḥ | cakā́ra || sáḥ | ni-rúdhya | náhuṣaḥ | yahváḥ | agníḥ / víśaḥ | cakre | bali-hŕ̥taḥ | sáhaḥ-bhiḥ ||7.6.5||
yásya | śarman | úpa | víśve | jánāsaḥ / évaiḥ | tasthúḥ | su-matím | bhíkṣamāṇāḥ || vaiśvānaráḥ | váram | ā́ | ródasyoḥ / ā́ | agníḥ | sasāda | pitróḥ | upá-stham ||7.6.6||
ā́ | deváḥ | dade | budhnyā̀ | vásūni / vaiśvānaráḥ | út-itā | sū́ryasya || ā́ | samudrā́t | ávarāt | ā́ | párasmāt / ā́ | agníḥ | dade | diváḥ | ā́ | pr̥thivyā́ḥ ||7.6.7||
//9//.

-rv_5:2/10- (rv_7,7)
prá | vaḥ | devám | cit | sahasānám | agním / áśvam | ná | vājínam | hiṣe | námaḥ-bhiḥ || bháva | naḥ | dūtáḥ | adhvarásya | vidvā́n / tmánā | devéṣu | vivide | mitá-druḥ ||7.7.1||
ā́ | yāhi | agne | pathyā̀ḥ | ánu | svā́ḥ / mandráḥ | devā́nām | sakhyám | juṣāṇáḥ || ā́ | sā́nu | śúṣmaiḥ | nadáyan | pr̥thivyā́ḥ / jámbhebhiḥ | víśvam | uśádhak | vánāni ||7.7.2||
prācī́naḥ | yajñáḥ | sú-dhitam | hí | barhíḥ / prīṇīté | agníḥ | īḷitáḥ | ná | hótā || ā́ | mātárā | viśvávāre íti viśvá-vāre | huvānáḥ / yátaḥ | yaviṣṭha | jajñiṣé | su-śévaḥ ||7.7.3||
sadyáḥ | adhvaré | rathirám | jananta / mā́nuṣāsaḥ | ví-cetasaḥ | yáḥ | eṣām || viśā́m | adhāyi | viśpátiḥ | duroṇé / agníḥ | mandráḥ | mádhu-vacāḥ | r̥tá-vā ||7.7.4||
ásādi | vr̥táḥ | váhniḥ | ā-jaganvā́n / agníḥ | brahmā́ | nr̥-sádane | vi-dhartā́ || dyaúḥ | ca | yám | pr̥thivī́ | vavr̥dhā́te íti / ā́ | yám | hótā | yájati | viśvá-vāram ||7.7.5||
eté | dyumnébhiḥ | víśvam | ā́ | atiranta / mántram | yé | vā | áram | náryāḥ | átakṣan || prá | yé | víśaḥ | tiránta | śróṣamāṇāḥ / ā́ | yé | me | asyá | dī́dhayan | r̥tásya ||7.7.6||
nú | tvā́m | agne | īmahe | vásiṣṭhāḥ / īśānám | sūno íti | sahasaḥ | vásūnām || íṣam | stotŕ̥-bhyaḥ | maghávat-bhyaḥ | ānaṭ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.7.7||
//10//.

-rv_5:2/11- (rv_7,8)
indhé | rā́jā | sám | aryáḥ | námaḥ-bhiḥ / yásya | prátīkam | ā́-hutam | ghr̥téna || náraḥ | havyébhiḥ | īḷate | sa-bā́dhaḥ / ā́ | agníḥ | ágre | uṣásām | aśoci ||7.8.1||
ayám | ūm̐ íti | syáḥ | sú-mahān | avedi / hótā | mandráḥ | mánuṣaḥ | yahváḥ | agníḥ || ví | bhā́ḥ | akarítyakaḥ | sasr̥jānáḥ | pr̥thivyā́m / kr̥ṣṇá-paviḥ | óṣadhībhiḥ | vavakṣe ||7.8.2||
káyā | naḥ | agne | ví | vasaḥ | su-vr̥ktím / kā́m | ūm̐ íti | svadhā́m | r̥ṇavaḥ | śasyámānaḥ || kadā́ | bhavema | pátayaḥ | su-datra / rāyáḥ | vantā́raḥ | dustárasya | sādhóḥ ||7.8.3||
prá-pra | ayám | agníḥ | bharatásya | śr̥ṇve / ví | yát | sū́ryaḥ | ná | rócate | br̥hát | bhā́ḥ || abhí | yáḥ | pūrúm | pŕ̥tanāsu | tasthaú / dyutānáḥ | daívyaḥ | átithiḥ | śuśoca ||7.8.4||
ásan | ít | tvé íti | ā-hávanāni | bhū́ri / bhúvaḥ | víśvebhiḥ | su-mánāḥ | ánīkaiḥ || stutáḥ | cit | agne | śr̥ṇviṣe | gr̥ṇānáḥ / svayám | vardhasva | tanvàm | su-jāta ||7.8.5||
idám | vácaḥ | śata-sā́ḥ | sám-sahasram / út | agnáye | janiṣīṣṭa | dvi-bárhāḥ || śám | yát | stotŕ̥-bhyaḥ | āpáye | bhávāti / dyu-mát | amīva-cā́tanam | rakṣaḥ-hā́ ||7.8.6||
nú | tvā́m | agne | īmahe | vásiṣṭhāḥ / īśānám | sūno íti | sahasaḥ | vásūnām || íṣam | stotŕ̥-bhyaḥ | maghávat-bhyaḥ | ānaṭ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.8.7||
//11//.

-rv_5:2/12- (rv_7,9)
ábodhi | jāráḥ | uṣásām | upá-sthāt / hótā | mandráḥ | kaví-tamaḥ | pāvakáḥ || dádhāti | ketúm | ubháyasya | jantóḥ / havyā́ | devéṣu | dráviṇam | sukŕ̥t-su ||7.9.1||
sáḥ | su-krátuḥ | yáḥ | ví | dúraḥ | paṇīnā́m / punānáḥ | arkám | puru-bhójasam | naḥ || hótā | mandráḥ | viśā́m | dámūnāḥ / tiráḥ | támaḥ | dadr̥śe | rāmyā́ṇām ||7.9.2||
ámūraḥ | kavíḥ | áditiḥ | vivásvān / su-saṁsát | mitráḥ | átithiḥ | śiváḥ | naḥ || citrá-bhānuḥ | uṣásām | bhāti | ágre / apā́m | gárbhaḥ | pra-svàḥ | ā́ | viveśa ||7.9.3||
īḷényaḥ | vaḥ | mánuṣaḥ | yugéṣu / samana-gā́ḥ | aśucat | jātá-vedāḥ || su-saṁdŕ̥śā | bhānúnā | yáḥ | vi-bhā́ti / práti | gā́vaḥ | sam-idhānám | budhanta ||7.9.4||
ágne | yāhí | dūtyàm | mā́ | riṣaṇyaḥ / devā́n | áccha | brahma-kŕ̥tā | gaṇéna || sárasvatīm | marútaḥ | aśvínā | apáḥ / yákṣi | devā́n | ratna-dhéyāya | víśvān ||7.9.5||
tvā́m | agne | sam-idhānáḥ | vásiṣṭhaḥ / járūtham | han | yákṣi | rāyé | púram-dhim || puru-nīthā́ | jāta-vedaḥ | jarasva / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.9.6||
//12//.

-rv_5:2/13- (rv_7,10)
uṣáḥ | ná | jāráḥ | pr̥thú | pā́jaḥ | aśret / dávidyutat | dī́dyat | śóśucānaḥ || vŕ̥ṣā | háriḥ | śúciḥ | ā́ | bhāti | bhāsā́ / dhíyaḥ | hinvānáḥ | uśatī́ḥ | ajīgaríti ||7.10.1||
svàḥ | ná | vástoḥ | uṣásām | aroci / yajñám | tanvānā́ḥ | uśíjaḥ | ná | mánma || agníḥ | jánmāni | deváḥ | ā́ | ví | vidvā́n / dravát | dūtáḥ | deva-yā́vā | vániṣṭhaḥ ||7.10.2||
áccha | gíraḥ | matáyaḥ | deva-yántīḥ / agním | yanti | dráviṇam | bhíkṣamāṇāḥ || su-saṁdŕ̥śam | su-prátīkam | su-áñcam / havya-vā́ham | aratím | mā́nuṣāṇām ||7.10.3||
índram | naḥ | agne | vásu-bhiḥ | sa-jóṣāḥ / rudrám | rudrébhiḥ | ā́ | vaha | br̥hántam || ādityébhiḥ | áditim | viśvá-janyām / bŕ̥haspátim | ŕ̥kva-bhiḥ | viśvá-vāram ||7.10.4||
mandrám | hótāram | uśíjaḥ | yáviṣṭham / agním | víśaḥ | īḷate | adhvaréṣu || sáḥ | hí | kṣápā-vān | ábhavat | rayīṇā́m / átandraḥ | dūtáḥ | yajáthāya | devā́n ||7.10.5||
//13//.

-rv_5:2/14- (rv_7,11)
mahā́n | asi | adhvarásya | pra-ketáḥ / ná | r̥té | tvát | amŕ̥tāḥ | mādayante || ā́ | víśvebhiḥ | sa-rátham | yāhi | devaíḥ / ní | agne | hótā | prathamáḥ | sada | ihá ||7.11.1||
tvā́m | īḷate | ajirám | dūtyā̀ya / havíṣmantaḥ | sádam | ít | mā́nuṣāsaḥ || yásya | devaíḥ | ā́ | ásadaḥ | barhíḥ | agne / áhāni | asmai | su-dínā | bhavanti ||7.11.2||
tríḥ | cit | aktóḥ | prá | cikituḥ | vásūni / tvé íti | antáḥ | dāśúṣe | mártyāya || manuṣvát | agne | ihá | yakṣi | devā́n / bháva | naḥ | dūtáḥ | abhiśasti-pā́vā ||7.11.3||
agníḥ | īśe | br̥hatáḥ | adhvarásya / agníḥ | víśvasya | havíṣaḥ | kr̥tásya || krátum | hí | asya | vásavaḥ | juṣánta / átha | devā́ḥ | dadhire | havya-vā́ham ||7.11.4||
ā́ | agne | vaha | haviḥ-ádyāya | devā́n / índra-jyeṣṭhāsaḥ | ihá | mādayantām || imám | yajñám | diví | devéṣu | dhehi / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.11.5||
//14//.

-rv_5:2/15- (rv_7,12)
áganma | mahā́ | námasā | yáviṣṭham / yáḥ | dīdā́ya | sám-iddhaḥ | své | duroṇé || citrá-bhānum | ródasī íti | antáḥ | urvī́ íti / sú-āhutam | viśvátaḥ | pratyáñcam ||7.12.1||
sáḥ | mahnā́ | víśvā | duḥ-itā́ni | sāhvā́n / agníḥ | stave | dáme | ā́ | jātá-vedāḥ || sáḥ | naḥ | rakṣiṣat | duḥ-itā́t | avadyāt / asmā́n | gr̥ṇatáḥ | utá | naḥ | maghónaḥ ||7.12.2||
tvám | váruṇaḥ | utá | mitráḥ | agne / tvā́m | vardhanti | matí-bhiḥ | vásiṣṭhāḥ || tvé íti | vásu | su-sananā́ni | santu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.12.3||
//15//.

-rv_5:2/16- (rv_7,13)
prá | agnáye | viśva-śúce | dhiyam-dhé / asura-ghné | mánma | dhītím | bharadhvam || bháre | havíḥ | ná | barhíṣi | prīṇānáḥ / vaiśvānarā́ya | yátaye | matīnā́m ||7.13.1||
tvám | agne | śocíṣā | śóśucānaḥ / ā́ | ródasī íti | apr̥ṇāḥ | jā́yamānaḥ || tvám | devā́n | abhí-śasteḥ | amuñcaḥ / vaíśvānara | jāta-vedaḥ | mahi-tvā́ ||7.13.2||
jātáḥ | yát | agne | bhúvanā | ví | ákhyaḥ / paśū́n | ná | gopā́ḥ | íryaḥ | pári-jmā || vaíśvānara | bráhmaṇe | vinda | gātúm / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.13.3||
//16//.

-rv_5:2/17- (rv_7,14)
sam-ídhā | jātá-vedase / devā́ya | deváhūti-bhiḥ || havíḥ-bhiḥ | śukrá-śociṣe | namasvínaḥ / vayám | dāśema | agnáye ||7.14.1||
vayám | te | agne | sam-ídhā | vidhema / vayám | dāśema | su-stutī́ | yajatra || vayám | ghr̥téna | adhvarasya | hotaḥ / vayám | deva | havíṣā | bhadra-śoce ||7.14.2||
ā́ | naḥ | devébhiḥ | úpa | devá-hūtim / ágne | yāhí | váṣaṭ-kr̥tim | juṣāṇáḥ || túbhyam | devā́ya | dā́śataḥ | syāma / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.14.3||
//17//.

-rv_5:2/18- (rv_7,15)
upa-sádyāya | mīḷhúṣe / āsyè | juhuta | havíḥ || yáḥ | naḥ | nédiṣṭham | ā́pyam ||7.15.1||
yáḥ | páñca | carṣaṇī́ḥ | abhí / ni-sasā́da | dáme-dame || kavíḥ | gr̥há-patiḥ | yúvā ||7.15.2||
sáḥ | naḥ | védaḥ | amā́tyam / agníḥ | rakṣatu | viśvátaḥ || utá | asmā́n | pātu | áṁhasaḥ ||7.15.3||
návam | nú | stómam | agnáye / diváḥ | śyenā́ya | jījanam || vásvaḥ | kuvít | vanā́ti | naḥ ||7.15.4||
spārhā́ḥ | yásya | śríyaḥ | dr̥śé / rayíḥ | vīrá-vataḥ | yathā || ágre | yajñásya | śócataḥ ||7.15.5||
//18//.

-rv_5:2/19-
sáḥ | imā́m | vetu | váṣaṭ-kr̥tim / agníḥ | juṣata | naḥ | gíraḥ || yájiṣṭhaḥ | havya-vā́hanaḥ ||7.15.6||
ní | tvā | nakṣya | viśpate / dyu-mántam | deva | dhīmahi || su-vī́ram | agne | ā-huta ||7.15.7||
kṣápaḥ | usráḥ | ca | dīdihi / su-agnáyaḥ | tváyā | vayám || su-vī́raḥ | tvám | asma-yúḥ ||7.15.8||
úpa | tvā | sātáye | náraḥ / víprāsaḥ | yanti | dhītí-bhiḥ || úpa | ákṣarā | sahasríṇī ||7.15.9||
agníḥ | rákṣāṁsi | sedhati / śukrá-śociḥ | ámartyaḥ || śúciḥ | pāvakáḥ | ī́ḍyaḥ ||7.15.10||
//19//.

-rv_5:2/20-
sáḥ | naḥ | rā́dhāṁsi | ā́ | bhara / ī́śānaḥ | sahasaḥ | yaho íti || bhágaḥ | ca | dātu | vā́ryam ||7.15.11||
tvám | agne | vīrá-vat | yáśaḥ / deváḥ | ca | savitā́ | bhágaḥ || dítiḥ | ca | dāti | vā́ryam ||7.15.12||
ágne | rákṣa | naḥ | áṁhasaḥ / práti | sma | deva | ríṣataḥ || tápiṣṭhaiḥ | ajáraḥ | daha ||7.15.13||
ádha | mahī́ | naḥ | ā́yasī / ánādhr̥ṣṭaḥ | nŕ̥-pītaye || pū́ḥ | bhava | śatá-bhujiḥ ||7.15.14||
tvám | naḥ | pāhi | áṁhasaḥ / dóṣā-vastaḥ | agha-yatáḥ || dívā | náktam | adābhya ||7.15.15||
//20//.

-rv_5:2/21- (rv_7,16)
enā́ | vaḥ | agním | námasā / ūrjáḥ | nápātam | ā́ | huve || priyám | cétiṣṭham | aratím | su-adhvarám / víśvasya | dūtám | amŕ̥tam ||7.16.1||
sáḥ | yojate | aruṣā́ | viśvá-bhojasā / sáḥ | dudravat | sú-āhutaḥ || su-bráhmā | yajñáḥ | su-śámī | vásūnām / devám | rā́dhaḥ | jánānām ||7.16.2||
út | asya | śocíḥ | asthāt / ā-júhvānasya | mīḷhúṣaḥ || út | dhūmā́saḥ | aruṣā́saḥ | divi-spŕ̥śaḥ / sám | agním | indhate | náraḥ ||7.16.3||
tám | tvā | dūtám | kr̥ṇmahe | yaśáḥ-tamam / devā́n | ā́ | vītáye | vaha || víśvā | sūno íti | sahasaḥ | marta-bhójanā / rā́sva | tát | yát | tvā | ī́mahe ||7.16.4||
tvám | agne | gr̥há-patiḥ / tvám | hótā | naḥ | adhvaré || tvám | pótā | viśva-vāra | prá-cetāḥ / yákṣi | véṣi | ca | vā́ryam ||7.16.5||
kr̥dhí | rátnam | yájamānāya | sukrato íti su-krato / tvám | hí | ratna-dhā́ḥ | ási || ā́ | naḥ | r̥té | śiśīhi | víśvam | r̥tvíjam / su-śáṁsaḥ | yáḥ | ca | dákṣate ||7.16.6||
//21//.

-rv_5:2/22-
tvé íti | agne | su-āhuta / priyā́saḥ | santu | sūráyaḥ || yantā́raḥ | yé | maghá-vānaḥ | jánānām / ūrvā́n | dáyanta | gónām ||7.16.7||
yéṣām | íḷā | ghr̥tá-hastā | duroṇé | ā́ / ápi | prātā́ | ni-sī́dati || tā́n | trāyasva | sahasya | druháḥ | nidáḥ / yáccha | naḥ | śárma | dīrgha-śrút ||7.16.8||
sáḥ | mandráyā | ca | jihváyā / váhniḥ | āsā́ | vidúḥ-taraḥ || ágne | rayím | maghávat-bhyaḥ | naḥ | ā́ | vaha / havyá-dātim | ca | sūdaya ||7.16.9||
yé | rā́dhāṁsi | dádati | áśvyā | maghā́ / kā́mena | śrávasaḥ | maháḥ || tā́n | áṁhasaḥ | pipr̥hi | partŕ̥-bhiḥ | tvám / śatám | pūḥ-bhíḥ | yaviṣṭhya ||7.16.10||
deváḥ | vaḥ | draviṇaḥ-dā́ḥ / pūrṇā́m | vivaṣṭi | ā-sícam || út | vā | siñcádhvam | úpa | vā | pr̥ṇadhvam / ā́t | ít | vaḥ | deváḥ | ohate ||7.16.11||
tám | hótāram | adhvarásya | prá-cetasam / váhnim | devā́ḥ | akr̥ṇvata || dádhāti | rátnam | vidhaté | su-vī́ryam / agníḥ | jánāya | dāśúṣe ||7.16.12||
//22//.

-rv_5:2/23- (rv_7,17)
ágne | bháva | su-samídhā | sám-iddhaḥ / utá | barhíḥ | urviyā́ | ví | str̥ṇītām ||7.17.1||
utá | dvā́raḥ | uśatī́ḥ | ví | śrayantām / utá | devā́n | uśatáḥ | ā́ | vaha | ihá ||7.17.2||
ágne | vīhí | havíṣā | yákṣi | devā́n / su-adhvarā́ | kr̥ṇuhi | jāta-vedaḥ ||7.17.3||
su-adhvarā́ | karati | jātá-vedāḥ / yákṣat | devā́n | amŕ̥tān | pipráyat | ca ||7.17.4||
váṁsva | víśvā | vā́ryāṇi | praceta íti pra-cetaḥ / satyā́ḥ | bhavantu | ā-śíṣaḥ | naḥ | adyá ||7.17.5||
tvā́m | ūm̐ íti | té | dadhire | havya-vā́ham / devā́saḥ | agne | ūrjáḥ | ā́ | nápātam ||7.17.6||
té | te | devā́ya | dā́śataḥ | syāma / maháḥ | naḥ | rátnā | ví | dadhaḥ | iyānáḥ ||7.17.7||
//23//.

-rv_5:2/24- (rv_7,18)
tvé íti | ha | yát | pitáraḥ | cit | naḥ | indra / víśvā | vāmā́ | jaritā́raḥ | ásanvan || tvé íti | gā́vaḥ | su-dúghāḥ | tvé íti | hí | áśvāḥ / tvám | vásu | deva-yaté | vániṣṭhaḥ ||7.18.1||
rā́jā-iva | hí | jáni-bhiḥ | kṣéṣi | evá / áva | dyú-bhiḥ | abhí | vidúḥ | kavíḥ | sán || piśā́ | gíraḥ | magha-van | góbhiḥ | áśvaiḥ / tvā-yatáḥ | śiśīhi | rāyé | asmā́n ||7.18.2||
imā́ḥ | ūm̐ íti | tvā | paspr̥dhānā́saḥ | átra / mandrā́ḥ | gíraḥ | deva-yántīḥ | úpa | sthuḥ || arvā́cī | te | pathyā̀ | rāyáḥ | etu / syā́ma | te | su-mataú | indra | śárman ||7.18.3||
dhenúm | ná | tvā | su-yávase | dúdhukṣan / úpa | bráhmāṇi | sasr̥je | vásiṣṭhaḥ || tvā́m | ít | me | gó-patim | víśvaḥ | āha / ā́ | naḥ | índraḥ | su-matím | gantu | áccha ||7.18.4||
árṇāṁsi | cit | paprathānā́ | su-dā́se / índraḥ | gādhā́ni | akr̥ṇot | su-pārā́ || śárdhantam | śimyúm | ucáthasya | návyaḥ / śā́pam | síndhūnām | akr̥ṇot | áśastīḥ ||7.18.5||
//24//.

-rv_5:2/25-
puroḷā́ḥ | ít | turváśaḥ | yákṣuḥ | āsīt / rāyé | mátsyāsaḥ | ní-śitāḥ | ápi-iva || śruṣṭím | cakruḥ | bhŕ̥gavaḥ | druhyávaḥ | ca / sákhā | sákhāyam | atarat | víṣūcoḥ ||7.18.6||
ā́ | pakthā́saḥ | bhalānásaḥ | bhananta | ā́ / álināsaḥ | viṣāṇínaḥ | śivā́saḥ || ā́ | yáḥ | ánayat | sadha-mā́ḥ | ā́ryasya / gavyā́ | tŕ̥tsu-bhyaḥ | ajagan | yudhā́ | nr̥̄́n ||7.18.7||
duḥ-ādhyàḥ | áditim | sreváyantaḥ / acetásaḥ | ví | jagr̥bhre | párūṣṇīm || mahnā́ | avivyak | pr̥thivī́m | pátyamānaḥ / paśúḥ | kavíḥ | aśayat | cā́yamānaḥ ||7.18.8||
īyúḥ | ártham | ná | ni-arthám | páruṣṇīm / āśúḥ | caná | ít | ābhi-pitvám | jagāma || su-dā́se | índraḥ | su-túkān | amítrān / árandhayat | mā́nuṣe | vádhri-vācaḥ ||7.18.9||
īyúḥ | gā́vaḥ | ná | yávasāt | ágopāḥ / yathā-kr̥tám | abhí | mitrám | citā́saḥ || pŕ̥śni-gāvaḥ | pŕ̥śni-nipreṣitāsaḥ / śruṣṭím | cakruḥ | ni-yútaḥ | rántayaḥ | ca ||7.18.10||
//25//.

-rv_5:2/26-
ékam | ca | yáḥ | viṁśatím | ca | śravasyā́ / vaikarṇáyoḥ | jánān | rā́jā | ní | ástarítyástaḥ || dasmáḥ | ná | sádman | ní | śiśāti | barhíḥ / śū́raḥ | sárgam | akr̥ṇot | índraḥ | eṣām ||7.18.11||
ádha | śrutám | kaváṣam | vr̥ddhám | ap-sú / ánu | druhyúm | ní | vr̥ṇak | vájra-bāhuḥ || vr̥ṇānā́ḥ | átra | sakhyā́ya | sakhyám / tvā-yántaḥ | yé | ámadan | ánu | tvā ||7.18.12||
ví | sadyáḥ | víśvā | dr̥ṁhitā́ni | eṣām / índraḥ | púraḥ | sáhasā | saptá | dardaríti dardaḥ || ví | ā́navasya | tŕ̥tsave | gáyam | bhāk / jéṣma | pūrúm | vidáthe | mr̥dhrá-vācam ||7.18.13||
ní | gavyávaḥ | ánavaḥ | duhyávaḥ | ca / ṣaṣṭíḥ | śatā́ | susupuḥ | ṣáṭ | sahásrā || ṣaṣṭíḥ | vīrā́saḥ | ádhi | ṣáṭ | duvaḥ-yú / víśvā | ít | índrasya | vīryā̀ | kr̥tā́ni ||7.18.14||
índreṇa | eté | tŕ̥tsavaḥ | véviṣāṇāḥ / ā́paḥ | ná | sr̥ṣṭā́ḥ | adhavanta | nī́cīḥ || duḥ-mitrā́saḥ | prakala-vít | mímānāḥ / jahúḥ | víśvāni | bhójanā | su-dā́se ||7.18.15||
//26//.

-rv_5:2/27-
ardhám | vīrásya | śr̥ta-pā́m | anindrám / párā | śárdhantam | nunude | abhí | kṣā́m || índraḥ | manyúm | manyu-myàḥ | mimāya / bhejé | patháḥ | vartaním | pátyamānaḥ ||7.18.16||
ādhréṇa | cit | tát | ūm̐ íti | ékam | cakāra / siṁhyàm | cit | pétvena | jaghāna || áva | sraktī́ḥ | veśyā̀ | avr̥ścat | índraḥ / prá | ayacchat | víśvā | bhójanā | su-dā́se ||7.18.17||
śáśvantaḥ | hí | śátravaḥ | raradhúḥ | te / bhedásya | cit | śárdhataḥ | vinda | rándhim || mártān | énaḥ | stuvatáḥ | yáḥ | kr̥ṇóti / tigmám | tásmin | ní | jahi | vájram | indra ||7.18.18||
ā́vat | índram | yamúnā | tŕ̥tsavaḥ | ca / prá | átra | bhedám | sarvá-tātā | muṣāyat || ajā́saḥ | ca | śígravaḥ | yákṣavaḥ | ca / balím | śīrṣā́ṇi | jabhruḥ | áśvyāni ||7.18.19||
ná | te | indra | su-matáyaḥ | ná | rā́yaḥ / sam-cákṣe | pū́rvāḥ | uṣásaḥ | ná | nū́tnāḥ || dévakam | cit | mānyamānám | jaghantha / áva | tmánā | br̥hatáḥ | śámbaram | bhet ||7.18.20||
//27//.

-rv_5:2/28-
prá | yé | gr̥hā́t | ámamaduḥ | tvā-yā́ / parā-śaráḥ | śatá-yātuḥ | vásiṣṭhaḥ || ná | te | bhojásya | sakhyám | mr̥ṣanta / ádha | sūrí-bhyaḥ | su-dínā | ví | ucchān ||7.18.21||
dvé íti | náptuḥ | devá-vataḥ | śaté íti | góḥ / dvā́ | ráthā | vadhū́-mantā | su-dā́saḥ || árhan | agne | paija-vanásya | dā́nam / hótā-iva | sádma | pári | emi | rébhan ||7.18.22||
catvā́raḥ | mā | paija-vanásya | dā́nāḥ / smát-diṣṭayaḥ | kr̥śanínaḥ | nireké || r̥jrā́saḥ | mā | pr̥thivi-sthā́ḥ | su-dā́saḥ / tokám | tokā́ya | śrávase | vahanti ||7.18.23||
yásya | śrávaḥ | ródasī íti | antáḥ | urvī́ íti / śīrṣṇé-śīrṣṇe | vi-babhā́ja | vi-bhaktā́ || saptá | ít | índram | ná | sravátaḥ | gr̥ṇanti / ní | yudhyāmadhím | āśiśāt | abhī́ke ||7.18.24||
imám | naraḥ | marutaḥ | saścata | ánu / dívaḥ-dāsam | ná | pitáram | su-dā́saḥ || aviṣṭána | paija-vanásya | kétam / duḥ-náśam | kṣatrám | ajáram | duvaḥ-yú ||7.18.25||
//28//.

-rv_5:2/29- (rv_7,19)
yáḥ | tigmá-śr̥ṅgaḥ | vr̥ṣabháḥ | ná | bhīmáḥ / ékaḥ | kr̥ṣṭī́ḥ | cyaváyati | prá | víśvāḥ || yáḥ | śáśvataḥ | ádāśuṣaḥ | gáyasya / pra-yantā́ | asi | súsvi-tarāya | védaḥ ||7.19.1||
tvám | ha | tyát | indra | kútsam | āvaḥ / śúśrūṣamāṇaḥ | tanvā̀ | sa-maryé || dā́sam | yát | śúṣṇam | kúyavam | ní | asmai / árandhayaḥ | ārjuneyā́ya | śíkṣan ||7.19.2||
tvám | dhr̥ṣṇo íti | dhr̥ṣatā́ | vītá-havyam / prá | āvaḥ | víśvābhiḥ | ūtí-bhiḥ | su-dā́sam || prá | paúru-kutsim | trasádasyum | āvaḥ / kṣétra-sātā | vr̥tra-hátyeṣu | pūrúm ||7.19.3||
tvám | nŕ̥-bhiḥ | nr̥-manaḥ | devá-vītau / bhū́rīṇi | vr̥trā́ | hari-aśva | haṁsi || tvám | ní | dásyum | cúmurim | dhúnim | ca / ásvāpayaḥ | dabhī́taye | su-hántu ||7.19.4||
táva | cyautnā́ni | vajra-hasta | tā́ni / náva | yát | púraḥ | navatím | ca | sadyáḥ || ni-véśane | śata-tamā́ | aviveṣīḥ / áhan | ca | vr̥trám | námucim | utá | ahan ||7.19.5||
//29//.

-rv_5:2/30-
sánā | tā́ | te | indra | bhójanāni / rātá-havyāya | dāśúṣe | su-dā́se || vŕ̥ṣṇe | te | hárī íti | vŕ̥ṣaṇā | yunajmi / vyántu | bráhmāṇi | puru-śāka | vā́jam ||7.19.6||
mā́ | te | asyā́m | sahasā-van | páriṣṭau / aghā́ya | bhūma | hari-vaḥ | parā-daí || trā́yasva | naḥ | avr̥kébhiḥ | várūthaiḥ / táva | priyā́saḥ | sūríṣu | syāma ||7.19.7||
priyā́saḥ | ít | te | magha-van | abhíṣṭau | náraḥ | madema | śaraṇé | sákhāyaḥ || ní | turváśam | ní | yā́dvam | śiśīhi / atithi-gvā́ya | śáṁsyam | kariṣyán ||7.19.8||
sadyáḥ | cit | nú | te | magha-van | abhíṣṭau / náraḥ | śaṁsanti | uktha-śásaḥ | ukthā́ || yé | te | hávebhiḥ | ví | paṇī́n | ádāśan / asmā́n | vr̥ṇīṣva | yújyāya | tásmai ||7.19.9||
eté | stómāḥ | narā́m | nr̥-tama | túbhyam / asmadryàñcaḥ | dádataḥ | maghā́ni || téṣām | indra | vr̥tra-hátye | śiváḥ | bhūḥ / sákhā | ca | śū́raḥ | avitā́ | ca | nr̥ṇā́m ||7.19.10||
nú | indra | śūra | stávamānaḥ | ūtī́ / bráhma-jūtaḥ | tanvā̀ | vavr̥dhasva || úpa | naḥ | vā́jān | mimīhi | úpa | stī́n / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.19.11||
//30//.

-rv_5:3/1- (rv_7,20)
ugráḥ | jajñe | vīryā̀ya | svadhā́-vān / cákriḥ | ápaḥ | náryaḥ | yát | kariṣyán || jágmiḥ | yúvā | nr̥-sádanam | ávaḥ-bhiḥ / trātā́ | naḥ | índraḥ | énasaḥ | maháḥ | cit ||7.20.1||
hántā | vr̥trám | índraḥ | śū́śuvānaḥ / prá | āvīt | nú | vīráḥ | jaritā́ram | ūtī́ || kártā | su-dā́se | áha | vaí | ūm̐ íti | lokám / dā́tā | vásu | múhuḥ | ā́ | dāśúṣe | bhūt ||7.20.2||
yudhmáḥ | anarvā́ | khaja-kŕ̥t | samát-vā / śū́raḥ | satrāṣā́ṭ | janúṣā | īm | áṣāḷhaḥ || ví | āse | índraḥ | pŕ̥tanāḥ | su-ójāḥ / ádha | víśvam | śatru-yántam | jaghāna ||7.20.3||
ubhé íti | cit | indra | ródasī íti | mahi-tvā́ / ā́ | paprātha | táviṣībhiḥ | tuviṣmaḥ || ní | vájram | índraḥ | hári-vān | mímikṣan / sám | ándhasā | mádeṣu | vaí | uvoca ||7.20.4||
vŕ̥ṣā | jajāna | vŕ̥ṣaṇam | ráṇāya / tám | ūm̐ íti | cit | nā́rī | náryam | sasūva || prá | yáḥ | senā-nī́ḥ | ádha | nŕ̥-bhyaḥ | ásti / ináḥ | sátvā | go-éṣaṇaḥ | sáḥ | dhr̥ṣṇúḥ ||7.20.5||
//1//.

-rv_5:3/2-
nú | cit | sáḥ | bhreṣate | jánaḥ | ná | reṣat / mánaḥ | yáḥ | asya | ghorám | ā-vívāsāt || yajñaíḥ | yáḥ | índre | dádhate | dúvāṁsi / kṣáyat | sáḥ | rāyé | r̥ta-pā́ḥ | r̥te-jā́ḥ ||7.20.6||
yát | indra | pū́rvaḥ | áparāya | śikṣan / áyat | jyā́yān | kánīyasaḥ | deṣṇám || amŕ̥taḥ | ít | pári | āsīta | dūrám / ā́ | citra | cítryam | bhara | rayím | naḥ ||7.20.7||
yáḥ | te | indra | priyáḥ | jánaḥ | dádāśat / ásat | nireké | adri-vaḥ | sákhā | te || vayám | te | asyā́m | su-mataú | cániṣṭhāḥ / syāma | várūthe | ághnataḥ | nŕ̥-pītau ||7.20.8||
eṣáḥ | stómaḥ | acikradat | vŕ̥ṣā | te / utá | stāmúḥ | magha-van | akrapiṣṭa || rāyáḥ | kā́maḥ | jaritā́ram | te | ā́ | agan / tvám | aṅgá | śakra | vásvaḥ | ā́ | śakaḥ | naḥ ||7.20.9||
sáḥ | naḥ | indra | tvá-yatāyai | iṣé | dhāḥ / tmánā | ca | yé | maghá-vānaḥ | junánti || vásvī | sú | te | jaritré | astu | śaktíḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.20.10||
//2//.

-rv_5:3/3- (rv_7,21)
ásāvi | devám | gó-r̥jīkam | ándhaḥ / ní | asmin | índraḥ | janúṣā | īm | uvoca || bódhāmasi | tvā | hari-aśva | yajñaíḥ / bódha | naḥ | stómam | ándhasaḥ | mádeṣu ||7.21.1||
prá | yanti | yajñám | vipáyanti | barhíḥ / soma-mā́daḥ | vidáthe | dudhrá-vācaḥ || ní | ūm̐ íti | bhriyante | yaśásaḥ | gr̥bhā́t | ā́ / dūré-upabdaḥ | vŕ̥ṣaṇaḥ | nr̥-sā́caḥ ||7.21.2||
tvám | indra | srávitavaí | apáḥ | karíti kaḥ / pári-sthitāḥ | áhinā | śūra | pūrvī́ḥ || tvát | vāvakre | rathyàḥ | ná | dhénāḥ / réjante | víśvā | kr̥trímāṇi | bhīṣā́ ||7.21.3||
bhīmáḥ | viveṣa | ā́yudhebhiḥ | eṣām / ápāṁsi | víśvā | náryāṇi | vidvā́n || índraḥ | púraḥ | járhr̥ṣāṇaḥ | ví | dūdhot / ví | vájra-hastaḥ | mahinā́ | jaghāna ||7.21.4||
ná | yātávaḥ | indra | jūjuvuḥ | naḥ / ná | vándanā | śaviṣṭha | vedyā́bhiḥ || sáḥ | śardhat | aryáḥ | víṣuṇasya | jantóḥ / mā́ | śiśná-devāḥ | ápi | guḥ | r̥tám | naḥ ||7.21.5||
//3//.

-rv_5:3/4-
abhí | krátvā | indra | bhūḥ | ádha | jmán / ná | te | vivyak | mahimā́nam | rájāṁsi || svéna | hí | vr̥trám | śávasā | jaghántha / ná | śátruḥ | ántam | vividat | yudhā́ | te ||7.21.6||
devā́ḥ | cit | te | asuryā̀ya | pū́rve / ánu | kṣatrā́ya | mamire | sáhāṁsi || índraḥ | maghā́ni | dayate | vi-sáhya / índram | vā́jasya | johuvanta | sātaú ||7.21.7||
kīríḥ | cit | hí | tvā́m | ávase | juhā́va / ī́śānam | indra | saúbhagasya | bhū́reḥ || ávaḥ | babhūtha | śatam-ūte | asmé íti / abhi-kṣattúḥ | tvā́-vataḥ | varūtā́ ||7.21.8||
sákhāyaḥ | te | indra | viśváha | syāma / namaḥ-vr̥dhā́saḥ | mahinā́ | tarutra || vanvántu | sma | te | ávasā | sam-īké / abhí-itim | aryáḥ | vanúṣām | śávāṁsi ||7.21.9||
sáḥ | naḥ | indra | tvá-yatāyai | iṣé | dhāḥ / tmánā | ca | yé | maghá-vānaḥ | junánti || vásvī | sú | te | jaritré | astu | śaktíḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.21.10||
//4//.

-rv_5:3/5- (rv_7,22)
píba | sómam | indra | mándatu | tvā / yám | te | susā́va | hari-aśva | ádriḥ || sotúḥ | bāhú-bhyām | sú-yataḥ | ná | árvā ||7.22.1||
yáḥ | te | mádaḥ | yújyaḥ | cā́ruḥ | ásti / yéna | vr̥trā́ṇi | hari-aśva | háṁsi || sáḥ | tvā́m | indra | prabhuvaso íti prabhu-vaso | mamattu ||7.22.2||
bódha | sú | me | magha-van | vā́cam | ā́ | imā́m / yā́m | te | vásiṣṭhaḥ | árcati | prá-śastim || imā́ | bráhma | sadha-mā́de | juṣasva ||7.22.3||
śrudhí | hávam | vi-pipānásya | ádreḥ / bódha | víprasya | árcataḥ | manīṣā́m || kr̥ṣvá | dúvāṁsi | ántamā | sácā | imā́ ||7.22.4||
ná | te | gíraḥ | ápi | mr̥ṣye | turásya / ná | su-stutím | asuryàsya | vidvā́n || sádā | te | nā́ma | sva-yaśaḥ | vivakmi ||7.22.5||
//5//.

-rv_5:3/6-
bhū́ri | hí | te | sávanā | mā́nuṣeṣu / bhū́ri | manīṣī́ | havate | tvā́m | ít || mā́ | āré | asmát | magha-van | jyók | karíti kaḥ ||7.22.6||
túbhya | ít | imā́ | sávanā | śūra | víśvā / túbhyam | bráhmāṇi | várdhanā | kr̥ṇomi || tvám | nŕ̥-bhiḥ | hávyaḥ | viśvádhā | asi ||7.22.7||
nú | cit | nú | te | mányamānasya | dasma / út | aśnuvanti | mahimā́nam | ugra || ná | vīryàm | indra | te | ná | rā́dhaḥ ||7.22.8||
yé | ca | pū́rve | ŕ̥ṣayaḥ | yé | ca | nū́tnāḥ / índra | bráhmāṇi | janáyanta | víprāḥ || asmé íti | te | santu | sakhyā́ | śivā́ni / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.22.9||
//6//.

-rv_5:3/7- (rv_7,23)
út | ūm̐ íti | bráhmāṇi | airata | śravasyā́ / índram | sa-maryé | mahaya | vasiṣṭha || ā́ | yáḥ | víśvāni | śávasā | tatā́na / upa-śrotā́ | me | ī́vataḥ | vácāṁsi ||7.23.1||
áyāmi | ghóṣaḥ | indra | devá-jāmiḥ / irajyánta | yát | śurúdhaḥ | ví-vāci || nahí | svám | ā́yuḥ | cikité | jáneṣu / tā́ni | ít | áṁhāṁsi | áti | parṣi | asmā́n ||7.23.2||
yujé | rátham | go-éṣaṇam | hári-bhyām / úpa | bráhmāṇi | jujuṣāṇám | asthuḥ || ví | bādhiṣṭa | syáḥ | ródasī íti | mahi-tvā́ / índraḥ | vr̥trā́ṇi | apratí | jaghanvā́n ||7.23.3||
ā́paḥ | cit | pipyuḥ | staryàḥ | ná | gā́vaḥ / nákṣan | r̥tám | jaritā́raḥ | te | indra || yāhí | vāyúḥ | ná | ni-yútaḥ | naḥ | áccha / tvám | hí | dhībhíḥ | dáyase | ví | vā́jān ||7.23.4||
té | tvā | mádāḥ | indra | mādayantu / śuṣmíṇam | tuvi-rā́dhasam | jaritré || ékaḥ | deva-trā́ | dáyase | hí | mártān / asmín | śūra | sávane | mādayasva ||7.23.5||
evá | ít | índram | vŕ̥ṣaṇam | vájra-bāhum / vásiṣṭhāsaḥ | abhí | arcanti | arkaíḥ || sáḥ | naḥ | stutáḥ | vīrá-vat | dhā́tu | gó-mat / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.23.6||
//7//.

-rv_5:3/8- (rv_7,24)
yóniḥ | te | indra | sádane | akāri / tám | ā́ | nŕ̥-bhiḥ | puru-hūta | prá | yāhi || ásaḥ | yáthā | naḥ | avitā́ | vr̥dhé | ca / dádaḥ | vásūni | mamádaḥ | ca | sómaiḥ ||7.24.1||
gr̥bhītám | te | mánaḥ | indra | dvi-bárhāḥ / sutáḥ | sómaḥ | pári-siktā | mádhūni || vísr̥ṣṭa-dhenā | bharate | su-vr̥ktíḥ / iyám | índram | jóhuvatī | manīṣā́ ||7.24.2||
ā́ | naḥ | diváḥ | ā́ | pr̥thivyā́ḥ | r̥jīṣin / idám | barhíḥ | soma-péyāya | yāhi || váhantu | tvā | hárayaḥ | madryàñcam / āṅgūṣám | áccha | tavásam | mádāya ||7.24.3||
ā́ | naḥ | víśvābhiḥ | ūtí-bhiḥ | sa-jóṣāḥ / bráhma | juṣāṇáḥ | hari-aśva | yāhi || várīvr̥jat | sthávirebhiḥ | su-śipra / asmé íti | dádhat | vŕ̥ṣaṇam | śúṣmam | indra ||7.24.4||
eṣáḥ | stómaḥ | mahé | ugrā́ya | vā́he / dhurí-iva | átyaḥ | ná | vājáyan | adhāyi || índra | tvā | ayám | arkáḥ | īṭṭe | vásūnām / diví-iva | dyā́m | ádhi | naḥ | śrómatam | dhā́ḥ ||7.24.5||
evá | naḥ | indra | vā́ryasya | pūrdhi / prá | te | mahī́m | su-matím | vevidāma || íṣam | pinva | maghávat-bhyaḥ | su-vī́rām / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.24.6||
//8//.

-rv_5:3/9- (rv_7,25)
ā́ | te | maháḥ | indra | ūtī́ | ugra / sá-manyavaḥ | yát | sam-áranta | sénāḥ || pátāti | didyút | náryasya | bāhvóḥ / mā́ | te | mánaḥ | viṣvadryàk | ví | cārīt ||7.25.1||
ní | duḥ-gé | indra | śnathihi | amítrān / abhí | yé | naḥ | mártāsaḥ | amánti || āré | tám | śáṁsam | kr̥ṇuhi | ninitsóḥ / ā́ | naḥ | bhara | sam-bháraṇam | vásūnām ||7.25.2||
śatám | te | śiprin | ūtáyaḥ | su-dā́se / sahásram | śáṁsāḥ | utá | rātíḥ | astu || jahí | vádhaḥ | vanúṣaḥ | mártyasya / asmé íti | dyumnám | ádhi | rátnam | ca | dhehi ||7.25.3||
tvā́-vataḥ | hí | indra | krátve | ásmi / tvā́-vataḥ | avitúḥ | śūra | rātaú || víśvā | ít | áhāni | taviṣī-vaḥ | ugra / ókaḥ | kr̥ṇuṣva | hari-vaḥ | ná | mardhīḥ ||7.25.4||
kútsāḥ | eté | háryi-aśvāya | śūṣám / índre | sáhaḥ | devá-jūtam | iyānā́ḥ || satrā́ | kr̥dhi | su-hánā | śūra | vr̥trā́ / vayám | tárutrāḥ | sanuyāma | vā́jam ||7.25.5||
evá | naḥ | indra | vā́ryasya | pūrdhi / prá | te | mahī́m | su-matím | vevidāma || íṣam | pinva | maghávat-bhyaḥ | su-vī́rām / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.25.6||
//9//.

-rv_5:3/10- (rv_7,26)
ná | sómaḥ | índram | ásutaḥ | mamāda / ná | ábrahmāṇaḥ | maghá-vānam | sutā́saḥ || tásmai | ukthám | janaye | yát | jújoṣat / nr̥-vát | návīyaḥ | śr̥ṇávat | yáthā | naḥ ||7.26.1||
ukthé-ukthe | sómaḥ | índram | mamāda / nīthé-nīthe | maghá-vānam | sutā́saḥ || yát | īm | sa-bā́dhaḥ | pitáram | ná | putrā́ḥ / samāná-dakṣāḥ | ávase | hávante ||7.26.2||
cakā́ra | tā́ | kr̥ṇávat | nūnám | anyā́ / yā́ni | bruvánti | vedhásaḥ | sutéṣu || jánīḥ-iva | pátiḥ | ékaḥ | samānáḥ / ní | mamr̥je | púraḥ | índraḥ | sú | sárvāḥ ||7.26.3||
evá | tám | āhuḥ | utá | śr̥ṇve | índraḥ / ékaḥ | vi-bhaktā́ | taráṇiḥ | maghā́nām || mithàḥ-turàḥ | ūtáyaḥ | yásya | pūrvī́ḥ / asmé íti | bhadrā́ṇi | saścata | priyā́ṇi ||7.26.4||
evá | vásiṣṭhaḥ | índram | ūtáye | nr̥̄́n / kr̥ṣṭīnā́m | vr̥ṣabhám | suté | gr̥ṇāti || sahasríṇaḥ | úpa | naḥ | māhi | vā́jān / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.26.5||
//10//.

-rv_5:3/11- (rv_7,27)
índram | náraḥ | nemá-dhitā | havante / yát | pā́ryāḥ | yunájate | dhíyaḥ | tā́ḥ || śū́raḥ | nŕ̥-sātā | śávasaḥ | cakānáḥ / ā́ | gó-mati | vrajé | bhaja | tvám | naḥ ||7.27.1||
yáḥ | indra | śúṣmaḥ | magha-van | te | ásti / śíkṣa | sákhi-bhyaḥ | puru-hūta | nŕ̥-bhyaḥ || tvám | hí | dr̥ḷhā́ | magha-van | ví-cetāḥ / ápa | vr̥dhi | pári-vr̥tam | ná | rā́dhaḥ ||7.27.2||
índraḥ | rā́jā | jágataḥ | carṣaṇīnā́m / ádhi | kṣámi | víṣu-rūpam | yát | ásti || tátaḥ | dadāti | dāśúṣe | vásūni / códat | rā́dhaḥ | úpa-stutaḥ | cit | arvā́k ||7.27.3||
nú | cit | naḥ | índraḥ | maghá-vā | sá-hūtī / dānáḥ | vā́jam | ní | yamate | naḥ | ūtī́ || ánūnā | yásya | dákṣiṇā | pīpā́ya / vāmám | nŕ̥-bhyaḥ | abhí-vītā | sákhi-bhyaḥ ||7.27.4||
nú | indra | rāyé | várivaḥ | kr̥dhi | naḥ / ā́ | te | mánaḥ | vavr̥tyāma | maghā́ya || gó-mat | áśva-vat | rátha-vat | vyántaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.27.5||
//11//.

-rv_5:3/12- (rv_7,28)
bráhma | naḥ | indra | úpa | yāhi | vidvā́n / arvā́ñcaḥ | te | hárayaḥ | santu | yuktā́ḥ || víśve | cit | hí | tvā | vi-hávanta | mártāḥ / asmā́kam | ít | śr̥ṇuhi | viśvam-inva ||7.28.1||
hávam | te | indra | mahimā́ | ví | ānaṭ / bráhma | yát | pā́si | śavasin | ŕ̥ṣīṇām || ā́ | yát | vájram | dadhiṣé | háste | ugra / ghoráḥ | sán | krátvā | janiṣṭhāḥ | áṣāḷhaḥ ||7.28.2||
táva | prá-nītī | indra | jóhuvānān / sám | yát | nr̥̄́n | ná | ródasī íti | ninétha || mahé | kṣatrā́ya | śávase | hí | jajñé / átūtujim | cit | tū́tujiḥ | aśiśnat ||7.28.3||
ebhíḥ | naḥ | indra | áha-bhiḥ | daśasya / duḥ-mitrā́saḥ | hí | kṣitáyaḥ | pávante || práti | yát | cáṣṭe | ánr̥tam | anenā́ḥ / áva | dvitā́ | váruṇaḥ | māyī́ | naḥ | sāt ||7.28.4||
vocéma | ít | índram | maghá-vānam | enam / maháḥ | rāyáḥ | rā́dhasaḥ | yát | dádat | naḥ || yáḥ | árcataḥ | bráhma-kr̥tim | áviṣṭhaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.28.5||
//12//.

-rv_5:3/13- (rv_7,29)
ayám | sómaḥ | indra | túbhyam | sunve / ā́ | tú | prá | yāhi | hari-vaḥ | tát-okāḥ || píba | tú | asyá | sú-sutasya | cā́roḥ / dádaḥ | maghā́ni | magha-van | iyānáḥ ||7.29.1||
bráhman | vīra | bráhma-kr̥tim | juṣāṇáḥ / arvācīnáḥ | hári-bhiḥ | yāhi | tū́yam || asmín | ūm̐ íti | sú | sávane | mādayasva / úpa | bráhmāṇi | śr̥ṇavaḥ | imā́ | naḥ ||7.29.2||
kā́ | te | asti | áram-kr̥tiḥ | su-uktaíḥ / kadā́ | nūnám | te | magha-van | dāśema || víśvāḥ | matī́ḥ | ā́ | tatane | tvā-yā́ / ádha | me | indra | śr̥ṇavaḥ | hávā | imā́ ||7.29.3||
utó íti | gha | té | puruṣyā̀ḥ | ít | āsan / yéṣām | pū́rveṣām | aśr̥ṇoḥ | ŕ̥ṣīṇām || ádha | ahám | tvā | magha-van | johavīmi / tvám | naḥ | indra | asi | prá-matiḥ | pitā́-iva ||7.29.4||
vocéma | ít | índram | maghá-vānam | enam / maháḥ | rayáḥ | rā́dhasaḥ | yát | dádat | naḥ || yáḥ | árcataḥ | bráhma-kr̥tim | áviṣṭhaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.29.5||
//13//.

-rv_5:3/14- (rv_7,30)
ā́ | naḥ | deva | śávasā | yāhi | śuṣmin / bháva | vr̥dháḥ | indra | rāyáḥ | asyá || mahé | nr̥mṇā́ya | nr̥-pate | su-vajra / máhi | kṣatrā́ya | paúṁsyāya | śūra ||7.30.1||
hávante | ūm̐ íti | tvā | hávyam | ví-vāci / tanū́ṣu | śū́rāḥ | sū́ryasya | sātaú || tvám | víśveṣu | sényaḥ | jáneṣu / tvám | vr̥trā́ṇi | randhaya | su-hántu ||7.30.2||
áhā | yát | indra | su-dínā | vi-ucchā́n / dádhaḥ | yát | ketúm | upa-mám | samát-su || ní | agníḥ | sīdat | ásuraḥ | ná | hótā / huvānáḥ | átra | su-bhágāya | devā́n ||7.30.3||
vayám | té | te | indra | yé | ca | deva / stávanta | śūra | dádataḥ | maghā́ni || yáccha | sūrí-bhyaḥ | upa-mám | várūtham / su-ābhúvaḥ | jaraṇā́m | aśnavanta ||7.30.4||
vocéma | ít | índram | maghá-vānam | enam / maháḥ | rāyáḥ | rā́dhasaḥ | yát | dádat | naḥ || yáḥ | árcataḥ | bráhma-kr̥tim | áviṣṭhaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.30.5||
//14//.

-rv_5:3/15- (rv_7,31)
prá | vaḥ | índrāya | mā́danam / hári-aśvāya | gāyata || sákhāyaḥ | soma-pā́vne ||7.31.1||
śáṁsa | ít | ukthám | su-dā́nave / utá | dyukṣám | yáthā | náraḥ || cakr̥má | satyá-rādhase ||7.31.2||
tvám | naḥ | indra | vāja-yúḥ / tvám | gavyúḥ | śatakrato íti śata-krato || tvám | hiraṇya-yúḥ | vaso íti ||7.31.3||
vayám | indra | tvā-yávaḥ / abhí | prá | nonumaḥ | vr̥ṣan || viddhí | tú | asyá | naḥ | vaso íti ||7.31.4||
mā́ | naḥ | nidé | ca | váktave / aryáḥ | randhīḥ | árāvṇe || tvé íti | ápi | krátuḥ | máma ||7.31.5||
tvám | várma | asi | sa-práthaḥ / puraḥ-yodháḥ | ca | vr̥tra-han || tváyā | práti | bruve | yujā́ ||7.31.6||
//15//.

-rv_5:3/16-
mahā́n | utá | asi | yásya | te / ánu | svadhā́varī íti svadhā́-varī | sáhaḥ || mamnā́te íti | indra | ródasī íti ||7.31.7||
tám | tvā | marútvatī | pári / bhúvat | vā́ṇī | sa-yā́varī || nákṣamāṇā | sahá | dyú-bhiḥ ||7.31.8||
ūrdhvā́saḥ | tvā | ánu | índavaḥ / bhúvan | dasmám | úpa | dyávi || sám | te | namanta | kr̥ṣṭáyaḥ ||7.31.9||
prá | vaḥ | mahé | mahi-vŕ̥dhe | bharadhvam / prá-cetase | prá | su-matím | kr̥ṇudhvam || víśaḥ | pūrvī́ḥ | prá | cara | carṣaṇi-prā́ḥ ||7.31.10||
uru-vyácase | mahíne | su-vr̥ktím / índrāya | bráhma | janayanta | víprāḥ || tásya | vratā́ni | ná | minanti | dhī́rāḥ ||7.31.11||
índram | vā́ṇīḥ | ánutta-manyum | evá / satrā́ | rā́jānam | dadhire | sáhadhyai || hári-aśvāya | barhaya | sám | āpī́n ||7.31.12||
//16//.

-rv_5:3/17- (rv_7,32)
mó íti | sú | tvā | vāghátaḥ | caná / āré | asmát | ní | rīraman || ārā́ttāt | cit | sadha-mā́dam | naḥ | ā́ | gahi / ihá | vā | sán | úpa | śrudhi ||7.32.1||
imé | hí | te | brahma-kŕ̥taḥ | suté | sácā / mádhau | ná | mákṣaḥ | ā́sate || índre | kā́mam | jaritā́raḥ | vasu-yávaḥ / ráthe | ná | pā́dam | ā́ | dadhuḥ ||7.32.2||
rāyáḥ-kāmaḥ | vájra-hastam | su-dákṣiṇam / putráḥ | ná | pitáram | huve ||7.32.3||
imé | índrāya | sunvire / sómāsaḥ | dádhi-āśiraḥ || tā́n | ā́ | mádāya | vajra-hasta | pītáye / hári-bhyām | yāhi | ókaḥ | ā́ ||7.32.4||
śrávat | śrút-karṇaḥ | īyate | vásūnām / nú | cit | naḥ | mardhiṣat | gíraḥ || sadyáḥ | cit | yáḥ | sahásrāṇi | śatā́ | dádat / nákiḥ | dítsantam | ā́ | minat ||7.32.5||
//17//.

-rv_5:3/18-
sáḥ | vīráḥ | áprati-skutaḥ / índreṇa | śūśuve | nŕ̥-bhiḥ || yáḥ | te | gabhīrā́ | sávanāni | vr̥tra-han / sunóti | ā́ | ca | dhā́vati ||7.32.6||
bháva | várūtham | magha-van | maghónām / yát | sam-ájāsi | śárdhataḥ || ví | tvā́-hatasya | védanam | bhajemahi / ā́ | duḥ-náśaḥ | bhara | gáyam ||7.32.7||
sunóta | soma-pā́vne / sómam | índrāya | vajríṇe || pácata | paktī́ḥ | ávase | kr̥ṇudhvám | ít | pr̥ṇán | ít / pr̥ṇaté | máyaḥ ||7.32.8||
mā́ | sredhata | sominaḥ | dákṣata | mahé / kr̥ṇudhvám | rāyé | ā-túje || taráṇiḥ | ít | jayati | kṣéti | púṣyati / ná | devā́saḥ | kavatnáve ||7.32.9||
nákiḥ | su-dā́saḥ | rátham / pári | āsa | ná | rīramat || índraḥ | yásya | avitā́ | yásya | marútaḥ / gámat | sáḥ | gó-mati | vrajé ||7.32.10||
//18//.

-rv_5:3/19-
gámat | vā́jam | vājáyan | indra | mártyaḥ / yásya | tvám | avitā́ | bhúvaḥ || asmā́kam | bodhi | avitā́ | ráthānām / asmā́kam | śūra | nr̥ṇā́m ||7.32.11||
út | ít | nú | asya | ricyaté / áṁśaḥ | dhánam | ná | jigyúṣaḥ || yáḥ | índraḥ | hári-vān | ná | dabhanti | tám | rípaḥ / dákṣam | dadhāti | somíni ||7.32.12||
mántram | ákharvam | sú-dhitam | su-péśasam / dádhāta | yajñíyeṣu | ā́ || pūrvī́ḥ | caná | prá-sitayaḥ | taranti | tám / yáḥ | índre | kármaṇā | bhúvat ||7.32.13||
káḥ | tám | indra | tvā́-vasum / ā́ | mártyaḥ | dadharṣati || śraddhā́ | ít | te | magha-van | pā́rye | diví / vājī́ | vā́jam | sisāsati ||7.32.14||
maghónaḥ | sma | vr̥tra-hátyeṣu | codaya / yé | dádati | priyā́ | vásu || táva | prá-nītī | hari-aśva | sūrí-bhiḥ / víśvā | tarema | duḥ-itā́ ||7.32.15||
//19//.

-rv_5:3/20-
táva | ít | indra | avamám | vásu / tvám | puṣyasi | madhyamám || satrā́ | víśvasya | paramásya | rājasi / nákiḥ | tvā | góṣu | vr̥ṇvate ||7.32.16||
tvám | víśvasya | dhana-dā́ḥ | asi | śrutáḥ / yé | īm | bhávanti | ājáyaḥ || táva | ayám | víśvaḥ | puru-hūta | pā́rthivaḥ / avasyúḥ | nā́ma | bhikṣate ||7.32.17||
yát | indra | yā́vataḥ | tvám / etā́vat | ahám | ī́śīya || stotā́ram | ít | didhiṣeya | radavaso íti rada-vaso / ná | pāpa-tvā́ya | rāsīya ||7.32.18||
śíkṣeyam | ít | maha-yaté | divé-dive / rāyáḥ | ā́ | kuhacit-víde || nahí | tvát | anyát | magha-van | naḥ | ā́pyam / vásyaḥ | ásti | pitā́ | caná ||7.32.19||
taráṇiḥ | ít | sisāsati / vā́jam | púram-dhyā | yujā́ || ā́ | vaḥ | índram | puru-hūtám | name | girā́ / nemím | táṣṭā-iva | su-drvàm ||7.32.20||
//20//.

-rv_5:3/21-
ná | duḥ-stutī́ | mártyaḥ | vindate | vásu / ná | srédhantam | rayíḥ | naśat || su-śáktiḥ | ít | magha-van | túbhyam | mā́-vate / deṣṇám | yát | pā́rye | diví ||7.32.21||
abhí | tvā | śūra | nonumaḥ / ádugdhāḥ-iva | dhenávaḥ || ī́śānam | asyá | jágataḥ | svaḥ-dŕ̥śam / ī́śānam | indra | tasthúṣaḥ ||7.32.22||
ná | tvā́-vān | anyáḥ | divyáḥ | ná | pā́rthivaḥ / ná | jātáḥ | ná | janiṣyate || aśva-yántaḥ | magha-van | indra | vājínaḥ / gavyántaḥ | tvā | havāmahe ||7.32.23||
abhí | satáḥ | tát | ā́ | bhara / índra | jyā́yaḥ | kánīyasaḥ || puru-vásuḥ | hí | magha-van | sanā́t | ási / bháre-bhare | ca | hávyaḥ ||7.32.24||
párā | nudasva | magha-van | amítrān / su-védā | naḥ | vásu | kr̥dhi || asmā́kam | bodhi | avitā́ | mahā-dhané / bháva | vr̥dháḥ | sákhīnām ||7.32.25||
índra | krátum | naḥ | ā́ | bhara / pitā́ | putrébhyaḥ | yáthā || śíkṣa | naḥ | asmín | puru-hūta | yā́mani / jīvā́ḥ | jyótiḥ | aśīmahi ||7.32.26||
mā́ | naḥ | ájñātāḥ | vr̥jánāḥ | duḥ-ādhyàḥ / mā́ | áśivāsaḥ | áva | kramuḥ || tváyā | vayám | pra-vátaḥ | śáśvatīḥ | apáḥ / áti | śūra | tarāmasi ||7.32.27||
//21//.

-rv_5:3/22- (rv_7,33)
śvityáñcaḥ | mā́ | dakṣiṇatáḥ-kapardāḥ / dhiyam-jinvā́saḥ | abhí | hí | pra-mandúḥ || ut-tíṣṭhan | voce | pári | barhíṣaḥ | nr̥̄́n / ná | me | dūrā́t | ávitave | vásiṣṭhāḥ ||7.33.1||
dūrā́t | índram | anayan | ā́ | suténa / tiráḥ | vaiśantám | áti | pā́ntam | ugrám || pā́śa-dyumnasya | vāyatásya | sómāt / sutā́t | índraḥ | avr̥ṇīta | vásiṣṭhān ||7.33.2||
evá | ít | nú | kam | síndhum | ebhiḥ | tatāra / evá | ít | nú | kam | bhedám | ebhiḥ | jaghāna || evá | ít | nú | kam | dāśa-rājñé | su-dā́sam / prá | āvat | índraḥ | bráhmaṇā | vaḥ | vasiṣṭhāḥ ||7.33.3||
júṣṭī | naraḥ | bráhmaṇā | vaḥ | pitr̥̄ṇā́m / ákṣam | avyayam | ná | kíla | riṣātha || yát | śákvarīṣu | br̥hatā́ | ráveṇa / índre | śúṣmam | ádadhāta | vasiṣṭhāḥ ||7.33.4||
út | dyā́m-iva | ít | tr̥ṣṇá-jaḥ | nāthitā́saḥ / ádīdhayuḥ | dāśa-rājñé | vr̥tā́saḥ || vásiṣṭhasya | stuvatáḥ | índraḥ | aśrot / urúm | tŕ̥tsu-bhyaḥ | akr̥ṇot | ūm̐ íti | lokám ||7.33.5||
//22//.

-rv_5:3/23-
daṇḍā́ḥ-iva | ít | go-ájanāsaḥ | āsan / pári-chinnāḥ | bharatā́ḥ | arbhakā́saḥ || ábhavat | ca | puraḥ-etā́ | vásiṣṭhaḥ / ā́t | ít | tŕ̥tsūnām | víśaḥ | aprathanta ||7.33.6||
tráyaḥ | kr̥ṇvanti | bhúvaneṣu | rétaḥ / tisráḥ | pra-jā́ḥ | ā́ryāḥ | jyótiḥ-agrāḥ || tráyaḥ | gharmā́saḥ | uṣásam | sacante / sárvān | ít | tā́n | ánu | viduḥ | vásiṣṭhāḥ ||7.33.7||
sū́ryasya-iva | vakṣáthaḥ | jyótiḥ | eṣām / samudrásya-iva | mahimā́ | gabhīráḥ || vā́tasya-iva | pra-javáḥ | ná | anyéna / stómaḥ | vasiṣṭhāḥ | ánu-etave | vaḥ ||7.33.8||
té | ít | niṇyám | hŕ̥dayasya | pra-ketaíḥ / sahásra-valśam | abhí | sám | caranti || yaména | tatám | pari-dhím | váyantaḥ / apsarásaḥ | úpa | seduḥ | vásiṣṭhāḥ ||7.33.9||
vi-dyútaḥ | jyótiḥ | pári | sam-jíhānam / mitrā́váruṇā | yát | ápaśyatām | tvā || tát | te | jánma | utá | ékam | vasiṣṭha / agástyaḥ | yát | tvā | viśáḥ | ā-jabhā́ra ||7.33.10||
//23//.

-rv_5:3/24-
utá | asi | maitrāvaruṇáḥ | vasiṣṭha / urváśyāḥ | brahman | mánasaḥ | ádhi | jātáḥ || drapsám | skannám | bráhmaṇā | daívyena / víśve | devā́ḥ | púṣkare | tvā | adadanta ||7.33.11||
sáḥ | pra-ketáḥ | ubháyasya | pra-vidvā́n / sahásra-dānaḥ | utá | vā | sá-dānaḥ || yaména | tatám | pari-dhím | vayiṣyán / apsarásaḥ | pári | jajñe | vásiṣṭhaḥ ||7.33.12||
satré | ha | jātaú | iṣitā́ | námaḥ-bhiḥ / kumbhé | rétaḥ | sisicatuḥ | samānám || tátaḥ | ha | mā́naḥ | út | iyāya | mádhyāt / tátaḥ | jātám | ŕ̥ṣim | āhuḥ | vásiṣṭham ||7.33.13||
uktha-bhŕ̥tam | sāma-bhŕ̥tam | bibharti / grā́vāṇam | bíbhrat | prá | vadāti | ágre || úpa | enam | ādhvam | su-manasyámānāḥ / ā́ | vaḥ | gacchāti | pra-tr̥daḥ | vásiṣṭhaḥ ||7.33.14||
//24//.

-rv_5:3/25- (rv_7,34)
prá | śukrā́ | etu | devī́ | manīṣā́ / asmát | sú-taṣṭaḥ | ráthaḥ | ná | vājī́ ||7.34.1||
vidúḥ | pr̥thivyā́ḥ | diváḥ | janítram / śr̥ṇvánti | ā́paḥ | ádha | kṣárantīḥ ||7.34.2||
ā́paḥ | cit | asmai | pínvanta | pr̥thvī́ḥ / vr̥tréṣu | śū́rāḥ | máṁsante | ugrā́ḥ ||7.34.3||
ā́ | dhūḥ-sú | asmai | dádhāta | áśvān / índraḥ | ná | vajrī́ | híraṇya-bāhuḥ ||7.34.4||
abhí | prá | sthāta | áha-iva | yajñám / yā́tā-iva | pátman | tmánā | hinota ||7.34.5||
tmánā | samát-su | hinóta | yajñám / dádhāta | ketúm | jánāya | vīrám ||7.34.6||
út | asya | śúṣmāt | bhānúḥ | ná | ārta / bíbharti | bhārám | pr̥thivī́ | ná | bhū́ma ||7.34.7||
hváyāmi | devā́n | áyātuḥ | agne / sā́dhan | r̥téna | dhíyam | dadhāmi ||7.34.8||
abhí | vaḥ | devī́m | dhíyam | dadhidhvam / prá | vaḥ | deva-trā́ | vā́cam | kr̥ṇudhvam ||7.34.9||
ā́ | caṣṭe | āsām | pā́thaḥ | nadī́nām / váruṇaḥ | ugráḥ | sahásra-cakṣāḥ ||7.34.10||
//25//.

-rv_5:3/26-
rā́jā | rāṣṭrā́nām | péśaḥ | nadī́nām / ánuttam / asmai | kṣatrám | viśvá-āyu ||7.34.11||
áviṣṭo íti | asmā́n | víśvāsu | vikṣú / ádyum | kr̥ṇota | śáṁsam | ninitsóḥ ||7.34.12||
ví | etu | didyút | dviṣā́m | áśevā / yuyóta | víṣvak | rápaḥ | tanū́nām ||7.34.13||
ávīt | naḥ | agníḥ | havya-át | námaḥ-bhiḥ / préṣṭhaḥ | asmai | adhāyi | stómaḥ ||7.34.14||
sa-jū́ḥ | devébhiḥ | apā́m | nápātam / sákhāyam | kr̥dhvam | śiváḥ | naḥ | astu ||7.34.15||
ap-jā́m | ukthaíḥ | áhim | gr̥ṇīṣe / budhné | nadī́nām | rájaḥ-su | sī́dan ||7.34.16||
mā́ | naḥ | áhiḥ | budhnyàḥ | riṣé | dhāt / mā́ | yajñáḥ | asya | sridhat | r̥ta-yóḥ ||7.34.17||
utá | naḥ | eṣú | nŕ̥ṣu | śrávaḥ | dhuḥ / prá | rāyé | yantu | śárdhantaḥ | aryáḥ ||7.34.18||
tápanti | śátrum | svàḥ | ná | bhū́ma / mahā́-senāsaḥ | ámebhiḥ | eṣām ||7.34.19||
ā́ | yát | naḥ | pátnīḥ | gámanti | áccha / tváṣṭā | su-pāṇíḥ | dádhātu | vīrā́n ||7.34.20||
//26//.

-rv_5:3/27-
práti | naḥ | stómam | tváṣṭā | juṣeta / syā́t | asmé íti | arámatiḥ | vasu-yúḥ ||7.34.21||
tā́ | naḥ | rāsan | rāti-sā́caḥ | vásūni / ā́ | ródasī íti | varuṇānī́ | śr̥ṇotu || várūtrībhiḥ | su-śaraṇáḥ | naḥ | astu / tváṣṭā | su-dátraḥ | ví | dadhātu | rā́yaḥ ||7.34.22||
tát | naḥ | rā́yaḥ | párvatāḥ | tát | naḥ | ā́paḥ / tát | rāti-sā́caḥ | óṣadhīḥ | utá | dyaúḥ || vánaspáti-bhiḥ | pr̥thivī́ | sa-jóṣāḥ / ubhé íti | ródasī íti | pári | pāsataḥ | naḥ ||7.34.23||
ánu | tát | urvī́ íti | ródasī íti | jihātām / ánu | dyukṣáḥ | váruṇaḥ | índra-sakhā || ánu | víśve | marútaḥ | yé | sahā́saḥ / rāyáḥ | syāma | dharúṇam | dhiyádhyai ||7.34.24||
tát | naḥ | índraḥ | váruṇaḥ | mitráḥ | agníḥ / ā́paḥ | óṣadhīḥ | vanínaḥ | juṣanta || śárman | syāma | marútām | upá-sthe / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.34.25||
//27//.

-rv_5:3/28- (rv_7,35)
śám | naḥ | indrāgnī́ íti | bhavatām | ávaḥ-bhiḥ / śám | naḥ | índrāváruṇā | rātá-havyā || śám | índrāsómā | suvitā́ya | śám | yóḥ / śám | naḥ | índrāpūṣáṇā | vā́ja-sātau ||7.35.1||
śám | naḥ | bhágaḥ | śám | ūm̐ íti | naḥ | śáṁsaḥ | astu / śám | naḥ | púram-dhiḥ | śám | ūm̐ íti | santu | rā́yaḥ || śám | naḥ | satyásya | su-yámasya | śáṁsaḥ / śám | naḥ | aryamā́ | puru-jātáḥ | astu ||7.35.2||
śám | naḥ | dhātā́ | śám | ūm̐ íti | dhartā́ | naḥ | astu / śám | naḥ | urūcī́ | bhavatu | svadhā́bhiḥ || śám | ródasī íti | br̥hatī́ íti | śám | naḥ | ádriḥ / śám | naḥ | devā́nām | su-hávāni | santu ||7.35.3||
śám | naḥ | agníḥ | jyótiḥ-anīkaḥ | astu / śám | naḥ | mitrā́váruṇau | aśvínā | śám || śám | naḥ | su-kŕ̥tām | su-kr̥tā́ni | santu / śám | naḥ | iṣiráḥ | abhí | vātu | vā́taḥ ||7.35.4||
śám | naḥ | dyā́vāpr̥thivī́ íti | pūrvá-hūtau / śám | antárikṣam | dr̥śáye | naḥ | astu || śám | naḥ | óṣadhīḥ | vanínaḥ | bhavantu / śám | naḥ | rájasaḥ | pátiḥ | astu | jiṣṇúḥ ||7.35.5||
//28//.

-rv_5:3/29-
śám | naḥ | índraḥ | vásu-bhiḥ | deváḥ | astu / śám | ādityébhiḥ | váruṇaḥ | su-śáṁsaḥ || śám | naḥ | rudráḥ | rudrébhiḥ | jálāṣaḥ / śám | naḥ | tváṣṭā | gnā́bhiḥ | ihá | śr̥ṇotu ||7.35.6||
śám | naḥ | sómaḥ | bhavatu | bráhma | śám | naḥ / śám | naḥ | grā́vāṇaḥ | śám | ūm̐ íti | santu | yajñā́ḥ || śám | naḥ | svárūṇām | mitáyaḥ | bhavantu / śám | naḥ | pra-svàḥ | śám | ūm̐ íti | astu | védiḥ ||7.35.7||
śám | naḥ | sū́ryaḥ | uru-cákṣāḥ | út | etu / śám | naḥ | cátasraḥ | pra-díśaḥ | bhavantu || śám | naḥ | párvatāḥ | dhruváyaḥ | bhavantu / śám | naḥ | síndhavaḥ | śám | ūm̐ íti | santu | ā́paḥ ||7.35.8||
śám | naḥ | áditiḥ | bhavatu | vratébhiḥ / śám | naḥ | bhavantu | marútaḥ | su-arkā́ḥ || śám | naḥ | víṣṇuḥ | śám | ūm̐ íti | pūṣā́ | naḥ | astu / śám | naḥ | bhavítram | śám | ūm̐ íti | astu | vāyúḥ ||7.35.9||
śám | naḥ | deváḥ | savitā́ | trā́yamāṇaḥ / śám | naḥ | bhavantu | uṣásaḥ | vi-bhātī́ḥ || śám | naḥ | parjányaḥ | bhavatu | pra-jā́bhyaḥ / śám | naḥ | kṣétrasya | pátiḥ | astu | śam-bhúḥ ||7.35.10||
//29//.

-rv_5:3/30-
śám | naḥ | devā́ḥ | viśvá-devāḥ | bhavantu / śám | sárasvatī | sahá | dhībhíḥ | astu || śám | abhi-sā́caḥ | śám | ūm̐ íti | rāti-sā́caḥ / śám | naḥ | divyā́ḥ | pā́rthivāḥ | śám | naḥ | ápyāḥ ||7.35.11||
śám | naḥ | satyásya | pátayaḥ | bhavantu / śám | naḥ | árvantaḥ | śám | ūm̐ íti | santu | gā́vaḥ || śám | naḥ | r̥bhávaḥ | su-kŕ̥taḥ | su-hástāḥ / śám | naḥ | bhavantu | pitáraḥ | háveṣu ||7.35.12||
śám | naḥ | ajáḥ | éka-pāt | deváḥ | astu / śám | naḥ | áhiḥ | budhnyàḥ | śám | samudráḥ || śám | naḥ | apā́m | nápāt | perúḥ | astu / śám | naḥ | pŕ̥śniḥ | bhavatu | devá-gopā ||7.35.13||
ādityā́ḥ | rudrā́ḥ | vásavaḥ | juṣanta / idám | bráhma | kriyámāṇam | návīyaḥ || śr̥ṇvántu | naḥ | divyā́ḥ | pā́rthivāsaḥ / gó-jātāḥ | utá | yé | yajñíyāsaḥ ||7.35.14||
yé | devā́nām | yajñíyāḥ | yajñíyānām / mánoḥ | yájatrāḥ | amŕ̥tāḥ | r̥ta-jñā́ḥ || té | naḥ | rāsantām | uru-gāyám | adyá / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.35.15||
//30//.

-rv_5:4/1- (rv_7,36)
prá | bráhma | etu | sádanāt | r̥tásya / ví | raśmí-bhiḥ | sasr̥je | sū́ryaḥ | gā́ḥ || ví | sā́nunā | pr̥thivī́ | sasre | urvī́ / pr̥thú | prátīkam | ádhi | ā́ | īdhe | agníḥ ||7.36.1||
imā́m | vām | mitrāvaruṇā | su-vr̥ktím / íṣam | ná | kr̥ṇve | asurā | návīyaḥ || ináḥ | vām | anyáḥ | pada-vī́ḥ | ádabdhaḥ / jánam | ca | mitráḥ | yatati | bruvāṇáḥ ||7.36.2||
ā́ | vā́tasya | dhrájataḥ | rante | ityā́ḥ / ápīpayanta | dhenávaḥ | ná | sū́dāḥ || maháḥ | diváḥ | sádane | jā́yamānaḥ / ácikradat | vr̥ṣabháḥ | sásmin | ū́dhan ||7.36.3||
girā́ | yáḥ | etā́ | yunájat | hárī íti | te / índra | priyā́ | su-ráthā | śūra | dhāyū́ íti || prá | yáḥ | manyúm | rírikṣataḥ | minā́ti / ā́ | su-krátum | aryamáṇam | vavr̥tyām ||7.36.4||
yájante | asya | sakhyám | váyaḥ | ca / namasvínaḥ | své | r̥tásya | dhā́man || ví | pŕ̥kṣaḥ | bābadhe | nŕ̥-bhiḥ | stávānaḥ / idám | námaḥ | rudrā́ya | préṣṭham ||7.36.5||
//1//.

-rv_5:4/2-
ā́ | yát | sākám | yaśásaḥ | vāvaśānā́ḥ / sárasvatī | saptáthī | síndhu-mātā || yā́ḥ | susváyanta | su-dúghāḥ | su-dhārā́ḥ / abhí | svéna | páyasā | pī́pyānāḥ ||7.36.6||
utá | tyé | naḥ | marútaḥ | mandasānā́ḥ / dhíyam | tokám | ca | vājínaḥ | avantu || mā́ | naḥ | pári | khyat | ákṣarā | cárantī / ávīvr̥dhan | yújyam | té | rayím | naḥ ||7.36.7||
prá | vaḥ | mahī́m | arámatim | kr̥ṇudhvam / prá | pūṣáṇam | vidathyàm | ná | vīrám || bhágam | dhiyáḥ | avitā́ram | naḥ | asyā́ḥ / śātaú | vā́jam | rāti-sā́cam | púram-dhim ||7.36.8||
áccha | ayám | vaḥ | marutaḥ | ślókaḥ | etu / áccha | víṣṇum | nisikta-pā́m | ávaḥ-bhiḥ || utá | pra-jā́yai | gr̥ṇaté | váyaḥ | dhuḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.36.9||
//2//.

-rv_5:4/3- (rv_7,37)
ā́ | vaḥ | vā́hiṣṭhaḥ | vahatu | stavádhyai / ráthaḥ | vājāḥ | r̥bhukṣaṇaḥ | ámr̥ktaḥ || abhí | tri-pr̥ṣṭhaíḥ | sávaneṣu | sómaiḥ / máde | su-śiprāḥ | mahá-bhiḥ | pr̥ṇadhvam ||7.37.1||
yūyám | ha | rátnam | maghávat-su | dhattha / svaḥ-dŕ̥śaḥ | r̥bhukṣaṇaḥ | ámr̥ktam || sám | yajñéṣu | svadhā-vantaḥ | pibadhvam / ví | naḥ | rā́dhāṁsi | matí-bhiḥ | dayadhvam ||7.37.2||
uvócitha | hí | magha-van | deṣṇám / maháḥ | árbhasya | vásunaḥ | vi-bhāgé || ubhā́ | te | pūrṇā́ | vásunā | gábhastī íti / ná | sūnŕ̥tā | ní | yamate | vasavyā̀ ||7.37.3||
tvám | indra | svá-yaśāḥ | r̥bhukṣā́ḥ / vā́jaḥ | ná | sādhúḥ | ástam | eṣi | ŕ̥kvā || vayám | nú | te | dāśvā́ṁsaḥ | syāma / bráhma | kr̥ṇvántaḥ | hari-vaḥ | vásiṣṭhāḥ ||7.37.4||
sánitā | asi | pra-vátaḥ | dāśúṣe | cit / yā́bhiḥ | víveṣaḥ | hari-aśva | dhībhíḥ || vavanmá | nú | te | yújyābhiḥ | ūtī́ / kadā́ | naḥ | indra | rāyáḥ | ā́ | daśasyeḥ ||7.37.5||
//3//.

-rv_5:4/4-
vāsáyasi-iva | vedhásaḥ | tvám | naḥ / kadā́ | naḥ | indra | vácasaḥ | bubodhaḥ || ástam | tātyā́ | dhiyā́ | rayím | su-vī́ram / pr̥kṣáḥ | naḥ | árvā | ní | uhīta | vājī́ ||7.37.6||
abhí | yám | devī́ | níḥ-r̥tiḥ | cit | ī́śe / nákṣante | índram | śarádaḥ | su-pŕ̥kṣaḥ || úpa | tri-bandhuḥ | jarát-aṣṭim / eti | ásva-veśam | yám | kr̥ṇávanta | mártāḥ ||7.37.7||
ā́ | naḥ | rā́dhāṁsi | savitaríti | stavádhyai / ā́ | rā́yaḥ | yantu | párvatasya | rātaú || sádā | naḥ | divyáḥ | pāyúḥ | sisaktu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.37.8||
//4//.

-rv_5:4/5- (rv_7,38)
út | ūm̐ íti | syáḥ | deváḥ | savitā́ | yayāma / hiraṇyáyīm | amátim | yā́m | áśiśret || nūnám | bhágaḥ | hávyaḥ | mā́nuṣebhiḥ / ví | yáḥ | rátnā | puru-vásuḥ | dádhāti ||7.38.1||
út | ūm̐ íti | tiṣṭha | savitaríti | śrudhi | asyá / híraṇya-pāṇe | prá-bhr̥tau | r̥tásya || ví | urvī́m | pr̥thvī́m | amátim | sr̥jānáḥ / ā́ | nŕ̥-bhyaḥ | marta-bhójanam | suvānáḥ ||7.38.2||
ápi | stutáḥ | savitā́ | deváḥ | astu / yám | ā́ | cit | víśve | vásavaḥ | gr̥ṇánti || sáḥ | naḥ | stómān | namasyàḥ | cánaḥ | dhāt / víśvebhiḥ | pātu | pāyú-bhiḥ | ní | sūrī́n ||7.38.3||
abhí | yám | devī́ | áditiḥ | gr̥ṇā́ti / savám | devásya | savitúḥ | juṣāṇā́ || abhí | sam-rā́jaḥ | váruṇaḥ | gr̥ṇanti / abhí | mitrā́saḥ | aryamā́ | sa-jóṣāḥ ||7.38.4||
abhí | yé | mitháḥ | vanúṣaḥ | sápante / rātím | diváḥ | rāti-sā́caḥ | pr̥thivyā́ḥ || áhiḥ | budhnyàḥ | utá | naḥ | śr̥ṇotu / várūtrī | ékadhenu-bhiḥ | ní | pātu ||7.38.5||
ánu | tát | naḥ | jā́ḥpátiḥ | maṁsīṣṭa / rátnam | devásya | savitúḥ | iyānáḥ || bhágam | ugráḥ | ávase | jóhavīti / bhágam | ánugraḥ | ádha | yāti | rátnam ||7.38.6||
śám | naḥ | bhavantu | vājínaḥ | háveṣu / devá-tātā | mitá-dravaḥ | su-arkā́ḥ || jambháyantaḥ | áhim | vŕ̥kam | rákṣāṁsi / sánemi | asmát | yuyavan | ámīvāḥ ||7.38.7||
vā́je-vāje | avata | vājinaḥ | naḥ / dháneṣu | viprāḥ | amr̥tāḥ | r̥ta-jñāḥ || asyá | mádhvaḥ | pibata | mādáyadhvam / tr̥ptā́ḥ | yāta | pathí-bhiḥ | deva-yā́naiḥ ||7.38.8||
//5//.

-rv_5:4/6- (rv_7,39)
ūrdhváḥ | agníḥ | su-matím | vásvaḥ | aśret / pratīcī́ | jūrṇíḥ | devá-tātim | eti || bhejā́te íti | ádrī íti | rathyā̀-iva | pánthām / r̥tám | hótā | naḥ | iṣitáḥ | yajāti ||7.39.1||
prá | vavŕ̥je | su-prayā́ḥ | barhíḥ | eṣām / ā́ | viśpátī ivéti viśpátī-iva | bī́riṭe | iyāte íti || viśā́m | aktóḥ | uṣásaḥ | pūrvá-hūtau / vāyúḥ | pūṣā́ | svastáye | niyútvān ||7.39.2||
jmayā́ḥ | átra | vásavaḥ | ranta | devā́ḥ / uraú | antárikṣe | marjayanta | śubhrā́ḥ || arvā́k | patháḥ | uru-jrayaḥ | kr̥ṇudhvam / śróta | dūtásya | jagmúṣaḥ | naḥ | asyá ||7.39.3||
té | hí | yajñéṣu | yajñíyāsaḥ | ū́māḥ / sadhá-stham | víśve | abhí | sánti | devā́ḥ || tā́n | adhvaré | uśatáḥ | yakṣi | agne / śruṣṭī́ | bhágam | nā́satyā | púram-dhim ||7.39.4||
ā́ | agne | gíraḥ | diváḥ | ā́ | pr̥thivyā́ḥ / mitrám | vaha | váruṇam | índram | agním || ā́ | aryamáṇam | áditim | víṣṇum | eṣām / sárasvatī | marútaḥ | mādayantām ||7.39.5||
raré | havyám | matí-bhiḥ | yajñíyānām / nákṣat | kā́mam | mártyānām | ásinvan || dhā́ta | rayím | avi-dasyám | sadā-sā́m / sakṣīmáhi | yújyebhiḥ | nú | devaíḥ ||7.39.6||
nú | ródasī íti | abhístute ítyabhí-stute | vásiṣṭhaiḥ / r̥tá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ || yácchantu | candrā́ḥ | upa-mám | naḥ | arkám / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.39.7||
//6//.

-rv_5:4/7- (rv_7,40)
ó íti | śruṣṭíḥ | vidathyā̀ | sám | etu / práti | stómam | dadhīmahi | turā́ṇām || yát | adyá | deváḥ | savitā́ | suvā́ti / syā́ma | asya | ratnínaḥ | vi-bhāgé ||7.40.1||
mitráḥ | tát | naḥ | váruṇaḥ | ródasī íti | ca / dyú-bhaktam | índraḥ | aryamā́ | dadātu || dídeṣṭu | devī́ | áditiḥ | rékṇaḥ / vāyúḥ | ca | yát | niyuvaíte íti ni-yuvaíte | bhágaḥ | ca ||7.40.2||
sáḥ | ít | ugráḥ | astu | marutaḥ | sáḥ | śuṣmī́ / yám | mártyam | pr̥ṣat-aśvāḥ | ávātha || utá | īm | agníḥ | sárasvatī | junánti / ná | tásya | rāyáḥ | pari-etā́ | asti ||7.40.3||
ayám | hí | netā́ | váruṇaḥ | r̥tásya / mitráḥ | rā́jānaḥ | aryamā́ | ápaḥ | dhúríti dhúḥ || su-hávā | devī́ | áditiḥ | anarvā́ / té | naḥ | áṁhaḥ | áti | parṣan | áriṣṭān ||7.40.4||
asyá | devásya | mīḷhúṣaḥ | vayā́ḥ / víṣṇoḥ | eṣásya | pra-bhr̥thé | havíḥ-bhiḥ || vidé | hí | rudráḥ | rudríyam | mahi-tvám / yāsiṣṭám | vartíḥ | aśvinau | írā-vat ||7.40.5||
mā́ | átra | pūṣan | āghr̥ṇe | irasyaḥ / várūtrī | yát | rāti-sā́caḥ | ca | rā́san || mayaḥ-bhúvaḥ | naḥ | árvantaḥ | ní | pāntu / vr̥ṣṭím | pári-jmā | vā́taḥ | dadātu ||7.40.6||
nú | ródasī íti | abhístute ítyabhí-stute | vásiṣṭhaiḥ / r̥tá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ || yácchantu | candrā́ḥ | upa-mám | naḥ | arkám / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.40.7||
//7//.

-rv_5:4/8- (rv_7,41)
prātáḥ | agním | prātáḥ | índram | havāmahe / prātáḥ | mitrā́váruṇā | prātáḥ | aśvínā || prātáḥ | bhágam | pūṣáṇam | bráhmaṇaḥ | pátim / prātáríti | sómam | utá | rudrám | huvema ||7.41.1||
prātaḥ-jítam | bhágam | ugrám | huvema / vayám | putrám | áditeḥ | yáḥ | vi-dhartā́ || ādhráḥ | cit | yám | mányamānaḥ | turáḥ | cit / rā́jā | cit | yám | bhágam | bhakṣi | íti | ā́ha ||7.41.2||
bhága | pránetaríti prá-netaḥ | bhága | sátya-rādhaḥ / bhága | imā́m | dhíyam | út | ava | dádat | naḥ || bhága | prá | naḥ | janaya | góbhiḥ | áśvaiḥ / bhága | prá | nŕ̥-bhiḥ | nr̥-vántaḥ | syāma ||7.41.3||
úta | idā́nīm | bhága-vantaḥ | syāma / utá | pra-pitvé | utá | mádhye | áhnām || utá | út-itā | magha-van | sū́ryasya / vayám | devā́nām | su-mataú | syāma ||7.41.4||
bhágaḥ | evá | bhága-vān | astu | devāḥ / téna | vayám | bhága-vantaḥ | syāma || tám | tvā | bhaga | sárvaḥ | ít | johavīti / sáḥ | naḥ | bhaga | puraḥ-etā́ | bhava | ihá ||7.41.5||
sám | adhvarā́ya | uṣásaḥ | namanta / dadhikrā́vā-iva | śúcaye | padā́ya || arvācīnám | vasu-vídam | bhágam | naḥ / rátham-iva | áśvāḥ | vājínaḥ | ā́ | vahantu ||7.41.6||
áśva-vatīḥ | gó-matīḥ | naḥ | uṣásaḥ / vīrá-vatīḥ | sádam | ucchantu | bhadrā́ḥ || ghr̥tám | dúhānāḥ | viśvátaḥ | prá-pītāḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.41.7||
//8//.

-rv_5:4/9- (rv_7,42)
prá | brahmā́ṇaḥ | áṅgirasaḥ | nakṣanta / prá | krandanúḥ | nabhanyàsya | vetu || prá | dhenávaḥ | uda-prútaḥ | navanta / yujyā́tām | ádrī íti | adhvarásya | péśaḥ ||7.42.1||
su-gáḥ | te | agne | sána-vittaḥ | ádhvā / yukṣvá | suté | harítaḥ | rohítaḥ | ca || yé | vā | sádman | aruṣā́ḥ | vīra-vā́haḥ / huvé | devā́nām | jánimāni | sattáḥ ||7.42.2||
sám | ūm̐ íti | vaḥ | yajñám | mahayan | námaḥ-bhiḥ / prá | hótā | mandráḥ | ririce | upāké || yájasva | sú | puru-anīka | devā́n / ā́ | yajñíyām | arámatim | vavr̥tyāḥ ||7.42.3||
yadā́ | vīrásya | revátaḥ | duroṇé / syona-śī́ḥ | átithiḥ | ā-cíketat || sú-prītaḥ | agníḥ | sú-dhitaḥ | dáme | ā́ / sáḥ | viśé | dāti | vā́ryam | íyatyai ||7.42.4||
imám | naḥ | agne | adhvarám | juṣasva / marút-su | índre | yaśásam | kr̥dhi | naḥ || ā́ | náktā | barhíḥ | sadatām | uṣásā / uśántā | mitrā́váruṇā | yaja | ihá ||7.42.5||
evá | agním | sahasyàm | vásiṣṭhaḥ / rāyáḥ-kāmaḥ | viśvá-psnyasya | staut || íṣam | rayím | paprathat | vā́jam | asmé íti / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.42.6||
//9//.

-rv_5:4/10- (rv_7,43)
prá | vaḥ | yajñéṣu | deva-yántaḥ | arcan / dyā́vā | námaḥ-bhiḥ | pr̥thivī́ íti | iṣádhyai || yéṣām | bráhmāṇi | ásamāni | víprāḥ / víṣvak | vi-yánti | vanínaḥ | ná | śā́khāḥ ||7.43.1||
prá | yajñáḥ | etu | hétvaḥ | ná | sáptiḥ / út | yacchadhvam | sá-manasaḥ | ghr̥tā́cīḥ || str̥ṇītá | barhíḥ | adhvarā́ya | sādhú / ūrdhvā́ | śocī́ṁṣi | deva-yū́ni | asthuḥ ||7.43.2||
ā́ | putrā́saḥ | ná | mātáram | ví-bhr̥trāḥ / sā́nau | devā́saḥ | barhíṣaḥ | sadantu || ā́ | viśvā́cī | vidathyā̀m | anaktu / ágne | mā́ | naḥ | devá-tātā | mŕ̥dhaḥ | karíti kaḥ ||7.43.3||
té | sīṣapanta | jóṣam | ā́ | yájatrāḥ / r̥tásya | dhā́rāḥ | su-dúghāḥ | dúhānāḥ || jyéṣṭham | vaḥ | adyá | máhaḥ | ā́ | vásūnām / ā́ | gantana | sá-manasaḥ | yáti | sthá ||7.43.4||
evá | naḥ | agne | vikṣú | ā́ | daśasya / tváyā | vayám | sahasā-van | ā́skrāḥ || rāyā́ | yujā́ | sadha-mā́daḥ | áriṣṭāḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.43.5||
//10//.

-rv_5:4/11- (rv_7,44)
dadhi-krā́m | vaḥ | prathamám | aśvínā | uṣásam / agním | sám-iddham | bhágam | ūtáye | huve || índram | víṣṇum | pūṣáṇam | bráhmaṇaḥ | pátim / ādityā́n | dyā́vāpr̥thivī́ íti | apáḥ | svà1ríti svàḥ ||7.44.1||
dadhi-krā́m | ūm̐ íti | námasā | bodháyantaḥ / ut-ī́rāṇāḥ | yajñám | upa-prayántaḥ || íḷām | devī́m | barhíṣi | sādáyantaḥ / aśvínā | víprā | su-hávā | huvema ||7.44.2||
dadhi-krā́vāṇam | bubudhānáḥ | agním / úpa | bruve | uṣásam | sū́ryam | gā́m || bradhnám | mam̐ścatóḥ | váruṇasya | babhrúm / té | víśvā | asmát | duḥ-itā́ | yavayantu ||7.44.3||
dadhi-krā́vā | prathamáḥ | vājī́ | árvā / ágre | ráthānām | bhavati | pra-jānán || sam-vidānáḥ | uṣásā | sū́ryeṇa / ādityébhiḥ | vásu-bhiḥ | áṅgiraḥ-bhiḥ ||7.44.4||
ā́ | naḥ | dadhi-krā́ḥ | pathyā̀m | anaktu / r̥tásya | pánthām | ánu-etavaí | ūm̐ íti || śr̥ṇótu | naḥ | daívyam | śárdhaḥ | agníḥ / śr̥ṇvántu | víśve | mahiṣā́ḥ | ámūrāḥ ||7.44.5||
//11//.

-rv_5:4/12- (rv_7,45)
ā́ | deváḥ | yātu | savitā́ | su-rátnaḥ / antarikṣa-prā́ḥ | váhamānaḥ | áśvaiḥ || háste | dádhānaḥ | náryā | purū́ṇi / ni-veśáyan | ca | pra-suván | ca | bhū́ma ||7.45.1||
út | asya | bāhū́ íti | śithirā́ | br̥hántā / hiraṇyáyā | diváḥ | ántān | anaṣṭām || nūnám | sáḥ | asya | mahimā́ | paniṣṭa / sū́raḥ | cit | asmai | ánu | dāt | apasyā́m ||7.45.2||
sáḥ | gha | naḥ | deváḥ | savitā́ | sahá-vā / ā́ | sāviṣat | vásu-patiḥ | vásūni || vi-śráyamāṇaḥ | amátim | urūcī́m / marta-bhójanam | ádha | rāsate | naḥ ||7.45.3||
imā́ḥ | gíraḥ | savitā́ram | su-jihvám / pūrṇá-gabhastim | īḷate | su-pāṇím || citrám | váyaḥ | br̥hát | asmé íti | dadhātu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.45.4||
//12//.

-rv_5:4/13- (rv_7,46)
imā́ḥ | rudrā́ya | sthirá-dhanvane | gíraḥ / kṣiprá-iṣave | devā́ya | svadhā́-vne || áṣāḷhāya | sáhamānāya | vedháse / tigmá-āyudhāya | bharata | śr̥ṇótu | naḥ ||7.46.1||
sáḥ | hí | kṣáyeṇa | kṣámyasya | jánmanaḥ / sā́m-rājyena | divyásya | cétati || ávan | ávantīḥ | úpa | naḥ | dúraḥ | cara / anamīváḥ | rudra | jā́su | naḥ | bhava ||7.46.2||
yā́ | te | didyút | áva-sr̥ṣṭā | diváḥ | pári / kṣmayā́ | cárati | pári | sā́ | vr̥ṇaktu | naḥ || sahásram | te | su-apivāta | bheṣajā́ / mā́ | naḥ | tokéṣu | tánayeṣu | ririṣaḥ ||7.46.3||
mā́ | naḥ | vadhīḥ | rudra | mā́ | párā | dāḥ / mā́ | te | bhūma | prá-sitau | hīḷitásya || ā́ | naḥ | bhaja | barhíṣi | jīva-śaṁsé / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.46.4||
//13//.

-rv_5:4/14- (rv_7,47)
ā́paḥ | yám | vaḥ | prathamám | dava-yántaḥ / indra-pā́nam | ūrmím | ákr̥ṇvata | iḷáḥ || tám | vaḥ | vayám | śúcim | ariprám | adyá / ghr̥ta-prúṣam | mádhu-mantam | vanema ||7.47.1||
tám | ūrmím | āpaḥ | mádhumat-tamam | vaḥ / apā́m | nápāt | avatu | āśu-hémā || yásmin | índraḥ | vásu-bhiḥ | mādáyāte / tám | aśyāma | deva-yántaḥ | vaḥ | adyá ||7.47.2||
śatá-pavitrāḥ | svadháyā | mádantīḥ / devī́ḥ | devā́nām | ápi | yanti | pā́thaḥ || tā́ḥ | índrasya | ná | minanti | vratā́ni / síndhu-bhyaḥ | havyám | ghr̥tá-vat | juhota ||7.47.3||
yā́ḥ | sū́ryaḥ | raśmí-bhiḥ | ā-tatā́na / yā́bhyaḥ | índraḥ | áradat | gātúm | ūrmím || té | sindhavaḥ | várivaḥ | dhātana | naḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.47.4||
//14//.

-rv_5:4/15- (rv_7,48)
ŕ̥bhukṣaṇaḥ | vājāḥ | mādáyadhvam / asmé íti | naraḥ | magha-vānaḥ | sutásya || ā́ | vaḥ | arvā́caḥ | krátavaḥ | ná | yātā́m / ví-bhvaḥ | rátham | náryam | vartayantu ||7.48.1||
r̥bhúḥ | r̥bhú-bhiḥ | abhí | vaḥ | syāma / ví-bhvaḥ | vibhú-bhiḥ | śávasā | śávāṁsi || vā́jaḥ | asmā́n | avatu | vā́ja-sātau / índreṇa | yujā́ | taruṣema | vr̥trám ||7.48.2||
té | cit | hí | pūrvī́ḥ | abhí | sánti | śāsā́ / víśvān | aryáḥ | upará-tāti | vanvan || índraḥ | ví-bhvā | r̥bhukṣā́ḥ | vā́jaḥ | aryáḥ / śátroḥ | mithatyā́ | kr̥ṇavan | ví | nr̥mṇám ||7.48.3||
nú | devāsaḥ | várivaḥ | kartana | naḥ / bhūtá | naḥ | víśve | ávase | sa-jóṣāḥ || sám | asmé íti | íṣam | vásavaḥ | dadīran / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.48.4||
//15//.

-rv_5:4/16- (rv_7,49)
samudrá-jyeṣṭhāḥ | salilásya | mádhyāt / punānā́ḥ | yanti | áni-viśamānāḥ || índraḥ | yā́ḥ | vajrī́ | vr̥ṣabháḥ | rarā́da / tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.1||
yā́ḥ | ā́paḥ | divyā́ḥ | utá | vā | srávanti / khanítrimāḥ | utá | vā | yā́ḥ | svayam-jā́ḥ || samudrá-arthāḥ | yā́ḥ | śúcayaḥ | pāvakā́ḥ / tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.2||
yā́sām | rā́jā | váruṇaḥ | yā́ti | mádhye / satyānr̥té íti | ava-páśyan | jánānām || madhu-ścútaḥ | śúcayaḥ | yā́ḥ | pāvakā́ḥ / tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.3||
yā́su | rā́jā | váruṇaḥ | yā́su | sómaḥ / víśve | devā́ḥ | yā́su | ū́rjam | mádanti || vaiśvānaráḥ | yā́su | agníḥ | prá-viṣṭaḥ / tā́ḥ | ā́paḥ | devī́ḥ | ihá | mā́m | avantu ||7.49.4||
//16//.

-rv_5:4/17- (rv_7,50)
ā́ | mā́m | mitrāvaruṇā | ihá | rakṣatam / kulāyáyat | vi-śváyat | mā́ | naḥ | ā́ | gan || ajakā-vám | duḥ-dŕ̥śīkam | tiráḥ | dadhe / mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.1||
yát | vi-jā́man | páruṣi | vándanam | bhúvat / aṣṭhīvántau | pári | kulphaú | ca | déhat || agníḥ | tát | śócan | ápa | bādhatām | itáḥ / mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.2||
yát | śalmalaú | bhávati | yát | nadī́ṣu / yát | óṣadhībhyaḥ | pári | jā́yate | viṣám || víśve | devā́ḥ | níḥ | itáḥ | tát | suvantu / mā́ | mā́m | pádyena | rápasā | vidat | tsáruḥ ||7.50.3||
yā́ḥ | pra-vátaḥ | ni-vátaḥ | ut-vátaḥ / udan-vátīḥ | anudakā́ḥ | ca | yā́ḥ || tā́ḥ | asmábhyam | páyasā | pínvamānāḥ / śivā́ḥ | devī́ḥ | aśipadā́ḥ | bhavantu / sárvāḥ | nadyàḥ | aśimidā́ḥ | bhavantu ||7.50.4||
//17//.

-rv_5:4/18- (rv_7,51)
ādityā́nām | ávasā | nū́tanena / sakṣīmáhi | śármaṇā | śám-tamena || anāgāḥ-tvé | aditi-tvé | turā́saḥ / imám | yajñám | dadhatu | śróṣamāṇāḥ ||7.51.1||
ādityā́saḥ | áditiḥ | mādayantām / mitráḥ | aryamā́ | váruṇaḥ | rájiṣṭhāḥ || asmā́kam | santu | bhúvanasya | gopā́ḥ / píbantu | sómam | ávase | naḥ | adyá ||7.51.2||
ādityā́ḥ | víśve | marútaḥ | ca | víśve / devā́ḥ | ca | víśve | r̥bhávaḥ | ca | víśve || índraḥ | agníḥ | aśvínā | tustuvānā́ḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.51.3||
//18//.

-rv_5:4/19- (rv_7,52)
ādityā́saḥ | áditayaḥ | syāma / pū́ḥ | deva-trā́ | vasavaḥ | martya-trā́ || sánema | mitrāvaruṇā | sánantaḥ / bhávema | dyāvāpr̥thivī íti | bhávantaḥ ||7.52.1||
mitráḥ | tát | naḥ | váruṇaḥ | mamahanta / śárma | tokā́ya | tánayāya | gopā́ḥ || mā́ | vaḥ | bhujema | anyá-jātam | énaḥ / mā́ | tát | karma | vasavaḥ | yát | cáyadhve ||7.52.2||
turaṇyávaḥ | áṅgirasaḥ | nakṣanta / rátnam | devásya | savitúḥ | iyānā́ḥ || pitā́ | ca | tát | naḥ | mahā́n | yájatraḥ | víśve | devā́ḥ | sá-manasaḥ | juṣanta ||7.52.3||
//19//.

-rv_5:4/20- (rv_7,53)
prá | dyā́vā | yajñaíḥ | pr̥thivī́ íti | námaḥ-bhiḥ / sa-bā́dhaḥ | īḷe | br̥hatī́ íti | yájatre íti || té íti | cit | hí | pū́rve | kaváyaḥ | gr̥ṇántaḥ / puráḥ | mahī́ íti | dadhiré | deváputre íti devá-putre ||7.53.1||
prá | pūrvajé íti pūrva-jé | pitárā | návyasībhiḥ / gīḥ-bhíḥ | kr̥ṇudhvam | sádane íti | r̥tásya || ā́ | naḥ | dyāvāpr̥thivī íti | daívyena / jánena | yātam | máhi | vām | várūtham ||7.53.2||
utó íti | hí | vām | ratna-dhéyāni | sánti / purū́ṇi | dyāvāpr̥thivī íti | su-dā́se || asmé íti | dhattam | yát | ásat | áskr̥dhoyu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.53.3||
//20//.

-rv_5:4/21- (rv_7,54)
vā́stoḥ | pate | práti | jānīhi | asmā́n / su-āveśáḥ | anamīváḥ | bhava | naḥ || yát | tvā | ī́mahe | práti | tát | naḥ | juṣasva / śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||7.54.1||
vā́stoḥ | pate | pra-táraṇaḥ | naḥ | edhi / gaya-sphā́naḥ | góbhiḥ | áśvebhiḥ | indo íti || ajárāsaḥ | te | sakhyé | syāma / pitā́-iva | putrā́n | práti | naḥ | juṣasva ||7.54.2||
vā́stoḥ | pate | śagmáyā | sam-sádā | te / sakṣīmáhi | raṇváyā | gātu-mátyā || pāhí | kṣéme | utá | yóge | váram | naḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.54.3||
//21//.

-rv_5:4/22- (rv_7,55)
amīva-hā́ | vāstoḥ | pate / víśvā | rūpā́ṇi | ā-viśán || sákhā | su-śévaḥ | edhi | naḥ ||7.55.1||
yát | arjuna | sārameya / datáḥ | piśaṅga | yácchase || ví-iva | bhrājante | r̥ṣṭáyaḥ / úpa | srákveṣu | bápsataḥ | ní | sú | svapa ||7.55.2||
stenám | rāya | sārameya / táskaram | vā | punaḥ-sara || stotr̥̄́n | índrasya | rāyasi / kím | asmā́n | ducchuna-yase | ní | sú | svapa ||7.55.3||
tvám | sūkarásya | dardr̥hi / táva | dardartu | sūkaráḥ || stotr̥̄́n | índrasya | rāyasi / kím | asmā́n | ducchuna-yase | ní | sú | svapa ||7.55.4||
sástu | mātā́ | sástu | pitā́ / sástu | śvā́ | sástu | viśpátiḥ || sasántu | sárve | jñātáyaḥ / sástu | ayám | abhítaḥ | jánaḥ ||7.55.5||
yáḥ | ā́ste | yáḥ | ca | cárati / yáḥ | ca | páśyati | naḥ | jánaḥ || téṣām | sám | hanmaḥ | akṣā́ṇi / yáthā | idám | harmyám | táthā ||7.55.6||
sahásra-śr̥ṅgaḥ | vr̥ṣabháḥ / yáḥ | samudrā́t | ut-ā́carat || téna | sahasyèna | vayám / ní | jánān | svāpayāmasi ||7.55.7||
proṣṭhe-śayā́ḥ | vahye-śayā́ḥ / nā́rīḥ | yā́ḥ | talpa-śī́varīḥ || stríyaḥ | yā́ḥ | púṇya-gandhāḥ / tā́ḥ | sárvāḥ | svāpayāmasi ||7.55.8||
//22//.

-rv_5:4/23- (rv_7,56)
ké | īm | ví-aktāḥ | náraḥ | sá-nīḷāḥ / rudrásya | máryāḥ | ádha | su-áśvāḥ ||7.56.1||
nákiḥ | hí | eṣām | janū́ṁṣi | véde / té | aṅgá | vidre | mitháḥ | janítram ||7.56.2||
abhí | sva-pū́bhiḥ | mitháḥ | vapanta / vā́ta-svanasaḥ | śyenā́ḥ | aspr̥dhran ||7.56.3||
etā́ni | dhī́raḥ | niṇyā́ | ciketa / pŕ̥śniḥ | yát | ū́dhaḥ | mahī́ | jabhā́ra ||7.56.4||
sā́ | víṭ | su-vī́rā | marút-bhiḥ | astu / sanā́t | sáhantī | púṣyantī | nr̥mṇám ||7.56.5||
yā́mam | yéṣṭhāḥ | śubhā́ | śóbhiṣṭhāḥ / śriyā́ | sám-miślāḥ | ójaḥ-bhiḥ | ugrā́ḥ ||7.56.6||
ugrám | vaḥ | ójaḥ | sthirā́ | śávāṁsi / ádha | marút-bhiḥ | gaṇáḥ | túviṣmān ||7.56.7||
śubhráḥ | vaḥ | śúṣmaḥ | krúdhmī | mánāṁsi / dhúniḥ | múniḥ-iva | śárdhasya | dhr̥ṣṇóḥ ||7.56.8||
sánemi | asmát | yuyóta | didyúm / mā́ | vaḥ | duḥ-matíḥ | ihá | práṇak | naḥ ||7.56.9||
priyā́ | vaḥ | nā́ma | huve | turā́ṇām / ā́ | yát | tr̥pát | marutaḥ | vāvaśānā́ḥ ||7.56.10||
//23//.

-rv_5:4/24-
su-āyudhā́saḥ | iṣmíṇaḥ | su-niṣkā́ḥ / utá | svayám | tanvàḥ | śúmbhamānāḥ ||7.56.11||
śúcī | vaḥ | havyā́ | marutaḥ | śúcīnām / śúcim | hinomi | adhvarám | śúci-bhyaḥ || r̥téna | satyám | r̥ta-sā́paḥ | āyan / śúci-janmānaḥ | śúcayaḥ | pāvakā́ḥ ||7.56.12||
áṁseṣu | ā́ | marutaḥ | khādáyaḥ | vaḥ / vákṣaḥ-su | rukmā́ḥ | upa-śiśriyāṇā́ḥ || ví | vi-dyútaḥ | ná | vr̥ṣṭí-bhiḥ | rucānā́ḥ / ánu | svadhā́m | ā́yudhaiḥ | yácchamānāḥ ||7.56.13||
prá | budhnyā̀ | vaḥ | īrate | máhāṁsi / prá | nā́māni | pra-yajyavaḥ | tiradhvam || sahasríyam | dámyam | bhāgám | etám / gr̥ha-medhī́yam | marutaḥ | juṣadhvam ||7.56.14||
yádi | stutásya | marutaḥ | adhi-ithá / itthā́ | víprasya | vājínaḥ | hávīman || makṣú | rāyáḥ | su-vī́ryasya | dāta / nú | cit | yám | anyáḥ | ā-dábhat | árāvā ||7.56.15||
//24//.

-rv_5:4/25-
átyāsaḥ | ná | yé | marútaḥ | su-áñcaḥ / yakṣa-dŕ̥śaḥ | ná | śubháyanta | máryāḥ || té | harmye-sthā́ḥ | śíśavaḥ | ná | śubhrā́ḥ / vatsā́saḥ | ná | pra-kīḷínaḥ | payaḥ-dhā́ḥ ||7.56.16||
daśasyántaḥ | naḥ | marútaḥ | mr̥ḷantu / varivasyántaḥ | ródasī íti | suméke íti su-méke || āré | go-hā́ | nr̥-hā́ | vadháḥ | vaḥ | astu / sumrébhiḥ | asmé íti | vasavaḥ | namadhvam ||7.56.17||
ā́ | vaḥ | hótā | johavīti | sattáḥ / satrā́cīm | rātím | marutaḥ | gr̥ṇānáḥ || yáḥ | ī́vataḥ | vr̥ṣaṇaḥ | ásti | gopā́ḥ / sáḥ | ádvayāvī | havate | vaḥ | ukthaíḥ ||7.56.18||
imé | turám | marútaḥ | ramayanti / imé | sáhaḥ | sáhasaḥ | ā́ | namanti || imé | śáṁsam | vanuṣyatáḥ | ní | pānti / gurú | dvéṣaḥ | áraruṣe | dadhanti ||7.56.19||
imé | radhrám | cit | marútaḥ | junanti / bhŕ̥mim | cit | yáthā | vásavaḥ | juṣánta || ápa | bādhadhvam | vr̥ṣaṇaḥ | támāṁsi / dhattá | víśvam | tánayam | tokám | asmé íti ||7.56.20||
//25//.

-rv_5:4/26-
mā́ | vaḥ | dātrā́t | marutaḥ | níḥ | arāma / mā́ | paścā́t | dadhma | rathyaḥ | vi-bhāgé || ā́ | naḥ | spārhé | bhajatana | vasavyè / yát | īm | su-jātám | vr̥ṣaṇaḥ | vaḥ | ásti ||7.56.21||
sám | yát | hánanta | manyú-bhiḥ | jánāsaḥ / śū́rāḥ | yahvī́ṣu | óṣadhīṣu | vikṣú || ádha | sma | naḥ | marutaḥ | rudriyāsaḥ / trātā́raḥ | bhūta | pŕ̥tanāsu | aryáḥ ||7.56.22||
bhū́ri | cakra | marutaḥ | pítryāṇi / ukthā́ni | yā́ | vaḥ | śasyánte | purā́ | cit || marút-bhiḥ | ugráḥ | pŕ̥tanāsu | sā́ḷhā / marút-bhiḥ | ít | sánitā | vā́jam | árvā ||7.56.23||
asmé íti | vīráḥ | marutaḥ | śuṣmī́ | astu / jánānām | yáḥ | ásuraḥ | vi-dhartā́ || apáḥ | yéna | su-kṣitáye | tárema / ádha | svám | ókaḥ | abhí | vaḥ | syāma ||7.56.24||
tát | naḥ | índraḥ | váruṇaḥ | mitráḥ | agníḥ / ā́paḥ | óṣadhīḥ | vanínaḥ | juṣanta || śárman | syāma | marútām | upá-sthe / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.56.25||
//26//.

-rv_5:4/27- (rv_7,57)
mádhvaḥ | vaḥ | nā́ma | mā́rutam | yajatrāḥ / prá | yajñéṣu | śávasā | madanti || yé | rejáyanti | ródasī íti | cit | urvī́ íti / pínvanti | útsam | yát | áyāsuḥ | ugrā́ḥ ||7.57.1||
ni-cetā́raḥ | hí | marútaḥ | gr̥ṇántam / pra-netā́raḥ | yájamānasya | mánma || asmā́kam | adyá | vidátheṣu | barhíḥ / ā́ | vītáye | sadata | pipriyāṇā́ḥ ||7.57.2||
ná | etā́vat | anyé | marútaḥ | yáthā | imé / bhrā́jante | rukmaíḥ | ā́yudhaiḥ | tanū́bhiḥ || ā́ | ródasī íti | viśva-píśaḥ | piśānā́ḥ / samānám | añjí | añjate | śubhé | kám ||7.57.3||
ŕ̥dhak | sā́ | vaḥ | marutaḥ | didyút | astu / yát | vaḥ | ā́gaḥ | puruṣátā | kárāma || mā́ | vaḥ | tásyām | ápi | bhūma | yajatrāḥ / asmé íti | vaḥ | astu | su-matíḥ | cániṣṭhā ||7.57.4||
kr̥té | cit | átra | marútaḥ | raṇanta / anavadyā́saḥ | śúcayaḥ | pāvakā́ḥ || prá | naḥ | avata | sumatí-bhiḥ | yajatrāḥ / prá | vā́jebhiḥ | tirata | puṣyáse | naḥ ||7.57.5||
utá | stutā́saḥ | marútaḥ | vyantu / víśvebhiḥ | nā́ma-bhiḥ | náraḥ | havī́ṁṣi || dádāta | naḥ | amŕ̥tasya | pra-jā́yai / jigr̥tá | rāyáḥ | sūnŕ̥tā | maghā́ni ||7.57.6||
ā́ | stutā́saḥ | marutaḥ | víśve | ūtī́ / áccha | sūrī́n | sarvá-tātā | jigāta || yé | naḥ | tmánā | śatínaḥ | vardháyanti / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.57.7||
//27//.

-rv_5:4/28- (rv_7,58)
prá | sākam-úkṣe | arcata | gaṇā́ya / yáḥ | daívyasya | dhā́mnaḥ | túviṣmān || utá | kṣodanti | ródasī íti | mahi-tvā́ / nákṣante | nā́kam | níḥ-r̥teḥ | avaṁśā́t ||7.58.1||
janū́ḥ | cit | vaḥ | marutaḥ | tveṣyèṇa / bhī́māsaḥ | túvi-manyavaḥ | áyāsaḥ || prá | yé | máhaḥ-bhiḥ | ójasā | utá | sánti / víśvaḥ | vaḥ | yā́man | bhayate | svaḥ-dŕ̥k ||7.58.2||
br̥hát | váyaḥ | maghávat-bhyaḥ | dadhāta / jújoṣan | ít | marútaḥ | su-stutím | naḥ || gatáḥ | ná | ádhvā | ví | tirāti | jantúm / prá | naḥ | spārhā́bhiḥ | ūtí-bhiḥ | tireta ||7.58.3||
yuṣmā́-ūtaḥ | vípraḥ | marutaḥ | śatasvī́ / yuṣmā́-ūtaḥ | árvā | sáhuriḥ | sahasrī́ || yuṣmā́-ūtaḥ | sam-rā́ṭ | utá | hanti | vr̥trám / prá | tát | vaḥ | astu | dhūtayaḥ | deṣṇám ||7.58.4||
tā́n | ā́ | rudrásya | mīḷhúṣaḥ | vivāse / kuvít | náṁsante | marútaḥ | púnaḥ | naḥ || yát | sasvártā | jihīḷiré | yát | āvíḥ / áva | tát | énaḥ | īmahe | turā́ṇām ||7.58.5||
prá | sā́ | vāci | su-stutíḥ | maghónām / idám | su-uktám | marútaḥ | juṣanta || ārā́t | cit | dvéṣaḥ | vr̥ṣaṇaḥ | yuyota / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.58.6||
//28//.

-rv_5:4/29- (rv_7,59)
yám | trā́yadhve | idám-idam / dévāsaḥ | yám | ca | náyatha || tásmai | agne | váruṇa | mítra | áryaman / márutaḥ | śárma | yacchata ||7.59.1||
yuṣmā́kam | devāḥ | ávasā | áhani | priyé / ījānáḥ | tarati | dvíṣaḥ || prá | sáḥ | kṣáyam | tirate | ví | mahī́ḥ | íṣaḥ / yáḥ | vaḥ | várāya | dā́śati ||7.59.2||
nahí | vaḥ | caramám | caná / vásiṣṭhaḥ | pari-máṁsate || asmā́kam | adyá | marutaḥ | suté | sácā / víśve | pibata | kāmínaḥ ||7.59.3||
nahí | vaḥ | ūtíḥ | pŕ̥tanāsu | márdhati / yásmai | árādhvam | naraḥ || abhí | vaḥ | ā́ | avart | su-matíḥ | návīyasī / tū́yam | yāta | pipīṣavaḥ ||7.59.4||
ó íti | sú | ghr̥ṣvi-rādhasaḥ / yātána | ándhāṁsi | pītáye || imā́ | vaḥ | havyā́ | marutaḥ | raré | hí | kam / mó íti | sú | anyátra | gantana ||7.59.5||
ā́ | caḥ | naḥ | barhíḥ | sádata | avitá | ca | naḥ / spārhā́ṇi | dā́tave | vásu || ásredhantaḥ | marutaḥ | somyé | mádhau / svā́hā | ihá | mādayādhvai ||7.59.6||
//29//.

-rv_5:4/30-
sasváríti | cit | hí | tanvàḥ | śúmbhamānāḥ / ā́ | haṁsā́saḥ | nī́la-pr̥ṣṭhāḥ | apaptan || víśvam | śárdhaḥ | abhítaḥ | mā | ní | seda / náraḥ | ná | raṇvā́ḥ | sávane | mádantaḥ ||7.59.7||
yáḥ | naḥ | marutaḥ | abhí | duḥ-hr̥ṇāyúḥ / tiráḥ | cittā́ni | vasavaḥ | jíghāṁsati || druháḥ | pā́śān | práti | sáḥ | mucīṣṭa / tápiṣṭhena | hánmanā | hantana | tám ||7.59.8||
sā́n-tapanāḥ | idám | havíḥ / márutaḥ | tát | jujuṣṭana || yuṣmā́ka | ūtī́ | riśādasaḥ ||7.59.9||
gŕ̥ha-medhāsaḥ | ā́ | gata / márutaḥ | mā́ | ápa | bhūtana || yuṣmā́ka | ūtī́ | su-dānavaḥ ||7.59.10||
ihá-iha | vaḥ | sva-tavasaḥ / kávayaḥ | sū́rya-tvacaḥ || yajñám | marutaḥ | ā́ | vr̥ṇe ||7.59.11||
trí-ambakam | yajāmahe / su-gándhim | puṣṭi-várdhanam || urvārukám-iva | bándhanāt / mr̥tyóḥ | mukṣīya | mā́ | amŕ̥tāt ||7.59.12||
//30//.

-rv_5:5/1- (rv_7,60)
yát | adyá | sūrya | brávaḥ | ánāgāḥ / ut-yán | mitrā́ya | váruṇāya | satyám || vayám | deva-trā́ | adite | syāma / táva | priyā́saḥ | aryaman | gr̥ṇántaḥ ||7.60.1||
eṣáḥ | syáḥ | mitrāvaruṇā | nr̥-cákṣāḥ / ubhé íti | út | eti | sū́ryaḥ | abhí | jmán || víśvasya | sthātúḥ | jágataḥ | ca | gopā́ḥ / r̥jú | márteṣu | vr̥jinā́ | ca | páśyan ||7.60.2||
áyukta | saptá | harítaḥ | sadhá-sthāt / yā́ḥ | īm | váhanti | sū́ryam | ghr̥tā́cīḥ || dhā́māni | mitrāvaruṇā | yuvā́kuḥ / sám | yáḥ | yūthā́-iva | jánimāni | cáṣṭe ||7.60.3||
út | vām | pr̥kṣā́saḥ | mádhu-mantaḥ | asthuḥ / ā́ | sū́ryaḥ | aruhat | śukrám | árṇaḥ || yásmai | ādityā́ḥ | ádhvanaḥ | rádanti / mitráḥ | aryamā́ | váruṇaḥ | sa-jóṣāḥ ||7.60.4||
imé | cetā́raḥ | ánr̥tasya | bhū́reḥ / mitráḥ | aryamā́ | váruṇaḥ | hí | sánti || imé | r̥tásya | vavr̥dhuḥ | duroṇé / śagmā́saḥ | putrā́ḥ | áditeḥ | ádabdhāḥ ||7.60.5||
imé | mitráḥ | váruṇaḥ | duḥ-dábhāsaḥ / acetásam | cit | citayanti | dákṣaiḥ || ápi | krátum | su-cétasam | vátantaḥ / tiráḥ | cit | áṁhaḥ | su-páthā | nayanti ||7.60.6||
//1//.

-rv_5:5/2-
imé | diváḥ | áni-miṣā | pr̥thivyā́ḥ / cikitvā́ṁsaḥ | acetásam | nayanti || pra-vrājé | cit | nadyàḥ | gādhám | asti / pārám | naḥ | asyá | viṣpitásya | parṣan ||7.60.7||
yát | gopā́vat | áditiḥ | śárma | bhadrám / mitráḥ | yácchanti | váruṇaḥ | su-dā́se || tásmin | ā́ | tokám | tánayam | dádhānāḥ / mā́ | karma | deva-héḷanam | turāsaḥ ||7.60.8||
áva | védim | hótrābhiḥ | yajeta / rípaḥ | kā́ḥ | cit | varuṇa-dhrútaḥ | sáḥ || pári | dvéṣaḥ-bhiḥ | aryamā́ | vr̥ṇaktu / urúm | su-dā́se | vr̥ṣaṇau | ūm̐ íti | lokám ||7.60.9||
sasváríti | cit | hí | sám-r̥tiḥ | tveṣī́ | eṣām / apīcyèna | sáhasā | sáhante || yuṣmát | bhiyā́ | vr̥ṣaṇaḥ | réjamānāḥ / dákṣasya | cit | mahinā́ | mr̥ḷáta | naḥ ||7.60.10||
yáḥ | bráhmaṇe | su-matím | ā-yájāte / vā́jasya | sātaú | paramásya | rāyáḥ || sī́kṣanta | manyúm | maghá-vānaḥ | aryáḥ / urú | kṣáyāya | cakrire | su-dhā́tu ||7.60.11||
iyám | devā | puráḥ-hitiḥ | yuvá-bhyām / yajñéṣu | mitrāvaruṇau | akāri || víśvāni | duḥ-gā́ | pipr̥tam | tiráḥ | naḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.60.12||
//2//.

-rv_5:5/3- (rv_7,61)
út | vām | cákṣuḥ | varuṇā | su-prátīkam / deváyoḥ | eti | sū́ryaḥ | tatanvā́n || abhí | yáḥ | víśvā | bhúvanāni | cáṣṭe / sáḥ | manyúm | mártyeṣu | ā́ | ciketa ||7.61.1||
prá | vām | sáḥ | mitrāvaruṇau | r̥tá-vā / vípraḥ | mánmāni | dīrgha-śrút | iyarti || yásya | bráhmāṇi | sukratū íti su-kratū | ávāthaḥ / ā́ | yát | krátvā | ná | śarádaḥ | pr̥ṇaíthe íti ||7.61.2||
prá | uróḥ | mitrāvaruṇā | pr̥thivyā́ḥ / prá | diváḥ | r̥ṣvā́t | br̥hatáḥ | sudānū íti su-dānū || spáśaḥ | dadhāthe íti | óṣadhīṣu | vikṣú / ŕ̥dhak | yatáḥ | áni-miṣam | rákṣamāṇā ||7.61.3||
śáṁsa | mitrásya | váruṇasya | dhā́ma / śúṣmaḥ | ródasī íti | badbadhe | mahi-tvā́ || áyan | mā́sāḥ | áyajvanām | avī́rāḥ / prá | yajñá-manmā | vr̥jánam | tirāte ||7.61.4||
ámūrā | víśvā | vr̥ṣaṇau | imā́ḥ | vām / ná | yā́su | citrám | dádr̥śe | ná | yakṣám || drúhaḥ | sacante | ánr̥tā | jánānām / ná | vām | niṇyā́ni | acíte | abhūvan ||7.61.5||
sám | ūm̐ íti | vām | yajñám | mahayam | námaḥ-bhiḥ / huvé | vām | mitrāvaruṇā | sa-bā́dhaḥ || prá | vām | mánmāni | r̥cáse | návāni / kr̥tā́ni | bráhma | jujuṣan | imā́ni ||7.61.6||
iyám | devā | puráḥ-hitiḥ | yuvá-bhyām / yajñéṣu | mitrāvaruṇau | akāri || víśvāni | duḥ-gā́ | pipr̥tam | tiráḥ | naḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.61.7||
//3//.

-rv_5:5/4- (rv_7,62)
út | sū́ryaḥ | br̥hát | arcī́ṁṣi | aśret / purú | víśvā | jánima | mā́nuṣāṇām || samáḥ | divā́ | dadr̥śe | rócamānaḥ / krátvā | kr̥táḥ | sú-kr̥taḥ | kartŕ̥-bhiḥ | bhūt ||7.62.1||
sáḥ | sūrya | práti | puráḥ | naḥ | út | gāḥ / ebhíḥ | stómebhiḥ | etaśébhiḥ | évaiḥ || prá | naḥ | mitrā́ya | váruṇāya | vocaḥ / ánāgasaḥ | aryamṇé | agnáye | ca ||7.62.2||
ví | naḥ | sahásram | śurúdhaḥ | radantu / r̥tá-vānaḥ | váruṇaḥ | mitráḥ | agníḥ || yácchantu | candrā́ḥ | upa-mám | naḥ | arkám / ā́ | naḥ | kā́mam | pūpurantu | stávānāḥ ||7.62.3||
dyā́vābhūmī íti | adite | trā́sīthām | naḥ / yé | vām | jajñúḥ | su-jánimānaḥ | r̥ṣve íti || mā́ | héḷe | bhūma | váruṇasya | vāyóḥ / mā́ | mitrásya | priyá-tamasya | nr̥ṇā́m ||7.62.4||
prá | bāhávā | sisr̥tam | jīváse | naḥ / ā́ | naḥ | gávyūtim | ukṣatam | ghr̥téna || ā́ | naḥ | jáne | śravayatam | yuvānā / śrutám | me | mitrāvaruṇā | hávā | imā́ ||7.62.5||
nú | mitráḥ | váruṇaḥ | aryamā́ | naḥ / tmáne | tokā́ya | várivaḥ | dadhantu || su-gā́ | naḥ | víśvā | su-páthāni | santu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.62.6||
//4//.

-rv_5:5/5- (rv_7,63)
út | ūm̐ íti | eti | su-bhágaḥ | viśvá-cakṣāḥ / sā́dhāraṇaḥ | sū́ryaḥ | mā́nuṣāṇām || cákṣuḥ | mitrásya | váruṇasya | deváḥ / cárma-iva | yáḥ | sam-ávivyak | támāṁsi ||7.63.1||
út | ūm̐ íti | eti | pra-savitā́ | jánānām / mahā́n | ketúḥ | arṇaváḥ | sū́ryasya || samānám | cakrám | pari-āvívr̥tsan / yát | etaśáḥ | váhati | dhūḥ-sú | yuktáḥ ||7.63.2||
vi-bhrā́jamānaḥ | uṣásām | upá-sthāt / rebhaíḥ | út | eti | anu-madyámānaḥ || eṣáḥ | me | deváḥ | savitā́ | cacchanda / yáḥ | samānám | ná | pra-minā́ti | dhā́ma ||7.63.3||
diváḥ | rukmáḥ | uru-cákṣāḥ | út | eti / dūré-arthaḥ | taráṇiḥ | bhrā́jamānaḥ || nūnám | jánāḥ | sū́ryeṇa | prá-sūtāḥ / áyan | árthāni | kr̥ṇávan | ápāṁsi ||7.63.4||
yátra | cakrúḥ | amŕ̥tāḥ | gātúm | asmai / śyenáḥ | ná | dī́yan | ánu | eti | pā́thaḥ || práti | vām | sū́re | út-ite | vidhema / námaḥ-bhiḥ | mitrāvaruṇā | utá | havyaíḥ ||7.63.5||
nú | mitráḥ | váruṇaḥ | aryamā́ | naḥ / tmáne | tokā́ya | várivaḥ | dadhantu || su-gā́ | naḥ | víśvā | su-páthāni | santu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.63.6||
//5//.

-rv_5:5/6- (rv_7,64)
diví | kṣáyantā | rájasaḥ | pr̥thivyā́m / prá | vām | ghr̥tásya | niḥ-níjaḥ | dadīran || havyám | naḥ | mitráḥ | aryamā́ | sú-jātaḥ / rā́jā | su-kṣatráḥ | váruṇaḥ | juṣanta ||7.64.1||
ā́ | rājānā | mahaḥ | r̥tasya | gopā / síndhupatī íti síndhu-patī | kṣatriyā | yātam | arvā́k || íḷām | naḥ | mitrāvaruṇā | utá | vr̥ṣṭím / áva | diváḥ | invatam | jīradānū íti jīra-dānū ||7.64.2||
mitráḥ | tát | naḥ | váruṇaḥ | deváḥ | aryáḥ / prá | sā́dhiṣṭhebhiḥ | pathí-bhiḥ | nayantu || brávat | yáthā | naḥ | ā́t | aríḥ | su-dā́se / iṣā́ | madema | sahá | devá-gopāḥ ||7.64.3||
yáḥ | vām | gártam | mánasā | tákṣat | etám / ūrdhvā́m | dhītím | kr̥ṇávat | dhāráyat | ca || ukṣéthām | mitrāvaruṇā | ghr̥téna / tā́ | rājānā | su-kṣitī́ḥ | tarpayethām ||7.64.4||
eṣáḥ | stómaḥ | varuṇa | mitra | túbhyam / sómaḥ | śukráḥ | ná | vāyáve | ayāmi || aviṣṭám | dhíyaḥ | jigr̥tám | púram-dhīḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.64.5||
//6//.

-rv_5:5/7- (rv_7,65)
práti | vām | sū́re | út-ite | su-uktaíḥ / mitrám | huve | váruṇam | pūtá-dakṣam || yáyoḥ | asuryàm | ákṣitam | jyéṣṭham / víśvasya | yā́man | ā-cítā | jigatnú ||7.65.1||
tā́ | hí | devā́nām | ásurā | taú | aryā́ / tā́ | naḥ | kṣitī́ḥ | karatam | ūrjáyantīḥ || aśyā́ma | mitrāvaruṇā | vayám | vām / dyā́vā | ca | yátra | pīpáyan | áhā | ca ||7.65.2||
tā́ | bhū́ri-pāśau | ánr̥tasya | sétū íti / duratyétū íti duḥ-atyétū | ripáve | mártyāya || r̥tásya | mitrāvaruṇā | pathā́ | vām / apáḥ | ná | nāvā́ | duḥ-itā́ | tarema ||7.65.3||
ā́ | naḥ | mitrāvaruṇā | havyá-juṣṭim / ghr̥taíḥ | gávyūtim | ukṣatam | íḷābhiḥ || práti | vām | átra | váram | ā́ | jánāya / pr̥ṇītám | udnáḥ | divyásya | cā́roḥ ||7.65.4||
eṣáḥ | stómaḥ | varuṇa | mitra | túbhyam / sómaḥ | śukráḥ | ná | vāyáve | ayāmi || aviṣṭám | dhíyaḥ | jigr̥tám | púram-dhīḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.65.5||
//7//.

-rv_5:5/8- (rv_7,66)
prá | mitráyoḥ | váruṇayoḥ / stómaḥ | naḥ | etu | śūṣyàḥ || námasvān | tuvi-jātáyoḥ ||7.66.1||
yā́ | dhāráyanta | devā́ḥ / su-dákṣā | dákṣa-pitarā || asuryā̀ya | prá-mahasā ||7.66.2||
tā́ | naḥ | sti-pā́ | tanū-pā́ / váruṇa | jaritr̥̄ṇā́m || mítra | sādháyatam | dhíyaḥ ||7.66.3||
yát | adyá | sū́re | út-ite / ánāgāḥ | mitráḥ | aryamā́ || suvā́ti | savitā́ | bhágaḥ ||7.66.4||
supra-avī́ḥ | astu | sáḥ | kṣáyaḥ / prá | nú | yā́man | su-dānavaḥ || yé | naḥ | áṁhaḥ | ati-píprati ||7.66.5||
//8//.

-rv_5:5/9-
utá | sva-rā́jaḥ | áditiḥ / ádabdhasya | vratásya | yé || maháḥ | rā́jānaḥ | īśate ||7.66.6||
práti | vām | sū́re | út-ite / mitrám | gr̥ṇīṣe | váruṇam || aryamáṇam | riśā́dasam ||7.66.7||
rāyā́ | hiraṇya-yā́ | matíḥ / iyám | avr̥kā́ya | śávase || iyám | víprā | medhá-sātaye ||7.66.8||
té | syāma | deva | varuṇa / té | mitra | sūrí-bhiḥ | sahá || íṣam | svà1ríti svàḥ | ca | dhīmahi ||7.66.9||
bahávaḥ | sū́ra-cakṣasaḥ / agni-jihvā́ḥ | r̥ta-vŕ̥dhaḥ || trī́ṇi | yé | yemúḥ | vidáthāni | dhītí-bhiḥ / víśvāni | páribhūti-bhiḥ ||7.66.10||
//9//.

-rv_5:5/10-
ví | yé | dadhúḥ | śarádam | mā́sam | ā́t | áhaḥ / yajñám | aktúm | ca | ā́t | ŕ̥cam || anāpyám | váruṇaḥ | mitráḥ | aryamā́ / kṣatrám | rā́jānaḥ | āśata ||7.66.11||
tát | vaḥ | adyá | manāmahe / su-uktaíḥ | sū́re | út-ite || yát | óhate | váruṇaḥ | mitráḥ | aryamā́ / yūyám | r̥tásya | rathyaḥ ||7.66.12||
r̥tá-vānaḥ | r̥tá-jātāḥ | r̥ta-vŕ̥dhaḥ / ghorā́saḥ | anr̥ta-dvíṣaḥ || téṣām | vaḥ | sumné | succhardíḥ-tame | naraḥ / syā́ma | yé | ca | sūráyaḥ ||7.66.13||
út | ūm̐ íti | tyát | darśatám | vápuḥ / diváḥ | eti | prati-hvaré || yát | īm | āśúḥ | váhati | deváḥ | étaśaḥ / víśvasmai | cákṣase | áram ||7.66.14||
śīrṣṇáḥ-śīrṣṇaḥ | jágataḥ | tasthúṣaḥ | pátim / samáyā | víśvam | ā́ | rájaḥ || saptá | svásāraḥ | suvitā́ya | sū́ryam / váhanti | harítaḥ | ráthe ||7.66.15||
//10//.

-rv_5:5/11-
tát | cákṣuḥ | devá-hitam | śukrám | ut-cárat || páśyema | śarádaḥ | śatám / jī́vema | śarádaḥ | śatám ||7.66.16||
kā́vyebhiḥ | adābhyā / ā́ | yātam | varuṇa | dyu-mát || mitráḥ | ca | sóma-pītaye ||7.66.17||
diváḥ | dhā́ma-bhiḥ | varuṇa / mitráḥ | ca | ā́ | yātam | adrúhā || píbatam | sómam | ātujī́ ítyā-tujī́ ||7.66.18||
ā́ | yātam | mitrāvaruṇā / juṣāṇaú | ā́-hutim | narā || pātám | sómam | r̥ta-vr̥dhā ||7.66.19||
//11//.

-rv_5:5/12- (rv_7,67)
práti | vām | rátham | nr̥patī íti nr̥-patī | jarádhyai / havíṣmatā | mánasā | yajñíyena || yáḥ | vām | dūtáḥ | ná | dhiṣṇyau | ájīgaḥ / áccha | sūnúḥ | ná | pitárā | vivakmi ||7.67.1||
áśoci | agníḥ | sam-idhānáḥ | asmé íti / úpo íti | adr̥śran | támasaḥ | cit | ántāḥ || áceti | ketúḥ | uṣásaḥ | purástāt / śriyé | diváḥ | duhitúḥ | jā́yamānaḥ ||7.67.2||
abhí | vām | nūnám | aśvinā | sú-hotā / stómaiḥ | sisakti | nāsatyā | vivakvā́n || pūrvī́bhiḥ | yātam | pathyā̀bhiḥ | arvā́k / svaḥ-vídā | vásu-matā | ráthena ||7.67.3||
avóḥ | vām | nūnám | aśvinā | yuvā́kuḥ / huvé | yát | vām | suté | mādhvī íti | vasu-yúḥ || ā́ | vām | vahantu | sthávirāsaḥ | áśvāḥ / píbāthaḥ | asmé íti | sú-sutā | mádhūni ||7.67.4||
prā́cīm | ūm̐ íti | devā | aśvinā | dhíyam | me / ámr̥dhrām | sātáye | kr̥tam | vasu-yúm || víśvāḥ | aviṣṭam | vā́je | ā́ | púram-dhīḥ / tā́ | naḥ | śaktam | śacīpatī íti śacī-patī | śácībhiḥ ||7.67.5||
//12//.

-rv_5:5/13-
aviṣṭám | dhīṣú | aśvinā | naḥ | āsú / prajā́-vat | rétaḥ | áhrayam | naḥ | astu || ā́ | vām | toké | tánaye | tū́tujānāḥ / su-rátnāsaḥ | devá-vītim | gamema ||7.67.6||
eṣáḥ | syáḥ | vām | pūrvagátvā-iva | sákhye / ni-dhíḥ | hitáḥ | mādhvī íti | rātáḥ | asmé íti || áheḷatā | mánasā | ā́ | yātam | arvā́k / aśnántā | havyám | mā́nuṣīṣu | vikṣú ||7.67.7||
ékasmin | yóge | bhuraṇā | samāné / pári | vā́m | saptá | sravátaḥ | ráthaḥ | gāt || ná | vāyanti | su-bhvàḥ | devá-yuktāḥ / yé | vām | dhūḥ-sú | taráṇayaḥ | váhanti ||7.67.8||
asaścátā | maghávat-bhyaḥ | hí | bhūtám / yé | rāyā́ | magha-déyam | junánti || prá | yé | bándhum | sūnŕ̥tābhiḥ | tiránte / gávyā | pr̥ñcántaḥ | áśvyā | maghā́ni ||7.67.9||
nú | me | hávam | ā́ | śr̥ṇutam | yuvānā / yāsiṣṭám | vartíḥ | aśvinau | írā-vat || dhattám | rátnāni | járatam | ca | sūrī́n / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.67.10||
//13//.

-rv_5:5/14- (rv_7,68)
ā́ | śubhrā | yātam | aśvinā | su-áśvā / gíraḥ | dasrā | jujuṣāṇā́ | yuvā́koḥ || havyā́ni | ca | práti-bhr̥tā | vītám | nāḥ ||7.68.1||
prá | vām | ándhāṁsi | mádyāni | asthuḥ / áram | gantam | havíṣaḥ | vītáye | me || tiráḥ | aryáḥ | hávanāni | śrutám | naḥ ||7.68.2||
prá | vām | ráthaḥ | mánaḥ-javāḥ | iyarti / tiráḥ | rájāṁsi | aśvinā | śatá-ūtiḥ || asmábhyam | sūryāvasū íti | iyānáḥ ||7.68.3||
ayám | ha | yát | vām | deva-yā́ḥ | ūm̐ íti | ádriḥ / ūrdhváḥ | vívakti | soma-sút | yuvá-bhyām || ā́ | valgū́ íti | vípraḥ | vavr̥tīta | havyaíḥ ||7.68.4||
citrám | ha | yát | vām | bhójanam | nú | ásti / ní | átraye | máhiṣvantam | yuyotam || yáḥ | vām | omā́nam | dádhate | priyáḥ | sán ||7.68.5||
//14//.

-rv_5:5/15-
utá | tyát | vām | juraté | aśvinā | bhūt / cyávānāya | pratī́tyam | haviḥ-dé || ádhi | yát | várpaḥ | itáḥ-ūti | dhattháḥ ||7.68.6||
utá | tyám | bhujyúm | aśvinā | sákhāyaḥ / mádhye | juhuḥ | duḥ-évāsaḥ | samudré || níḥ | īm | parṣat | árāvā | yáḥ | yuvā́kuḥ ||7.68.7||
vŕ̥kāya | cit | jásamānāya | śaktam / utá | śrutam | śayáve | hūyámānā || yaú | aghnyā́m | ápinvatam | apáḥ | ná / staryàm | cit | śaktī́ | aśvinā | śácībhiḥ ||7.68.8||
eṣáḥ | syáḥ | kārúḥ | jarate | su-uktaíḥ / ágre | budhānáḥ | uṣásām | su-mánmā || iṣā́ | tám | vardhat | aghnyā́ | páyaḥ-bhiḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.68.9||
//15//.

-rv_5:5/16- (rv_7,69)
ā́ | vām | ráthaḥ | ródasī íti | badbadhānáḥ / hiraṇyáyaḥ | vŕ̥ṣa-bhiḥ | yātu | áśvaiḥ || ghr̥tá-vartaniḥ | paví-bhiḥ | rucānáḥ / iṣā́m | voḷhā́ | nr̥-pátiḥ | vājínī-vān ||7.69.1||
sáḥ | paprathānáḥ | abhí | páñca | bhū́ma / tri-vandhuráḥ | manasā́ | ā́ | yātu | yuktáḥ || víśaḥ | yéna | gácchathaḥ | deva-yántīḥ / kútra | cit | yā́mam | aśvinā | dádhānā ||7.69.2||
su-áśvā | yaśásā | ā́ | yātam | arvā́k / dásrā | ni-dhím | mádhu-mantam | pibāthaḥ || ví | vām | ráthaḥ | vadhvā̀ | yā́damānaḥ / ántān | diváḥ | bādhate | vartaní-bhyām ||7.69.3||
yuvóḥ | śríyam | pári | yóṣā | avr̥ṇīta / sū́raḥ | duhitā́ | pári-takmyāyām || yát | deva-yántam | ávathaḥ | śácībhiḥ / pári | ghraṁsám | ománā | vām | váyaḥ | gāt ||7.69.4||
yáḥ | ha | syáḥ | vām | rathirā | váste | usrā́ḥ / ráthaḥ | yujānáḥ | pari-yā́ti | vartíḥ || téna | naḥ | śám | yóḥ | uṣásaḥ | ví-uṣṭau / ní | aśvinā | vahatam | yajñé | asmín ||7.69.5||
nárā | gaurā́-iva | vi-dyútam | tr̥ṣāṇā́ / asmā́kam | adyá | sávanā | úpa | yātam || puru-trā́ | hí | vām | matí-bhiḥ | hávante / mā́ | vām | anyé | ní | yaman | deva-yántaḥ ||7.69.6||
yuvám | bhujyúm | áva-viddham | samudré / út | ūhathuḥ | árṇasaḥ | ásridhānaiḥ || patatrí-bhiḥ | aśramaíḥ | avyathí-bhiḥ / daṁsánābhiḥ | aśvinā | pāráyantā ||7.69.7||
nú | me | hávam | ā́ | śr̥ṇutam | yuvānā / yāsiṣṭám | vartíḥ | aśvinau | írā-vat || dhattám | rátnāni | járatam | ca | sūrī́n / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.69.8||
//16//.

-rv_5:5/17- (rv_7,70)
ā́ | viśva-vārā | aśvinā | gatam | naḥ / prá | tát | sthā́nam | avāci | vām | pr̥thivyā́m || áśvaḥ | ná | vājī́ | śuná-pr̥ṣṭhaḥ | asthāt / ā́ | yát | sedáthuḥ | dhruváse | ná | yónim ||7.70.1||
sísakti | sā́ | vām | su-matíḥ | cániṣṭhā / átāpi | gharmáḥ | mánuṣaḥ | duroṇé || yáḥ | vām | samudrā́n | sarítaḥ | píparti / éta-gvā | cit | ná | su-yújā | yujānáḥ ||7.70.2||
yā́ni | sthā́nāni | aśvinā | dadhā́the íti / diváḥ | yahvī́ṣu | óṣadhīṣu | vikṣú || ní | párvatasya | mūrdháni | sádantā / íṣam | jánāya | dāśúṣe | váhantā ||7.70.3||
caniṣṭám | devau | óṣadhīṣu | ap-sú / yát | yogyā́ḥ | aśnávaithe íti | ŕ̥ṣīṇām || purū́ṇi | rátnā | dádhatau | ní | asmé íti / ánu | pū́rvāṇi | cakhyathuḥ | yugā́ni ||7.70.4||
śuśru-vā́ṁsā | cit | aśvinā | purū́ṇi / abhí | bráhmāṇi | cakṣāthe íti | ŕ̥ṣīṇām || práti | prá | yātam | váram | ā́ | jánāya / asmé íti | vām | astu | su-matíḥ | cániṣṭhā ||7.70.5||
yáḥ | vām | yajñáḥ | nāsatyā | havíṣmān / kr̥tá-brahmā | sa-maryàḥ | bhávāti || úpa | prá | yātam | váram | ā́ | vásiṣṭham / imā́ | bráhmāṇi | r̥cyante | yuvá-bhyām ||7.70.6||
iyám | manīṣā́ | iyám | aśvinā | gī́ḥ / imā́m | su-vr̥ktím | vr̥ṣaṇā | juṣethām || imā́ | bráhmāṇi | yuva-yū́ni | agman / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.70.7||
//17//.

-rv_5:5/18- (rv_7,71)
ápa | svásuḥ | uṣásaḥ | nák | jihīte / riṇákti | kr̥ṣṇī́ḥ | aruṣā́ya | pánthām || áśva-maghā | gó-maghā | vām | huvema / dívā | náktam | śárum | asmát | yuyotam ||7.71.1||
upa-ā́yātam | dāśúṣe | mártyāya / ráthena | vāmám | aśvinā | váhantā || yuyutám | asmát | ánirām | ámīvām / dívā | náktam | mādhvī íti | trā́sīthām | naḥ ||7.71.2||
ā́ | vām | rátham | avamásyām | ví-uṣṭau / sumna-yávaḥ | vŕ̥ṣaṇaḥ | vartayantu || syū́ma-gabhastim | r̥tayúk-bhiḥ | áśvaiḥ / ā́ | aśvinā | vásu-mantam | vahethām ||7.71.3||
yáḥ | vām | ráthaḥ | nr̥patī íti nr̥-patī | ásti | voḷhā́ / tri-vandhuráḥ | vásu-mān | usrá-yāmā || ā́ | naḥ | enā́ | nāsatyā | úpa | yātam / abhí | yát | vām | viśvá-psnyaḥ | jígāti ||7.71.4||
yuvám | cyávānam | jarásaḥ | amumuktam / ní | pedáve | ūhathuḥ | āśúm | áśvam || níḥ | áṁhasaḥ | támasaḥ | spártam | átrim / ní | jāhuṣám | śithiré | dhātám | antáríti ||7.71.5||
iyám | manīṣā́ | iyám | aśvinā | gī́ḥ / imā́m | su-vr̥ktím | vr̥ṣaṇā | juṣethām || imā́ | bráhmāṇi | yuva-yū́ni | agman / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.71.6||
//18//.

-rv_5:5/19- (rv_7,72)
ā́ | gó-matā | nāsatyā | ráthena / áśva-vatā | puru-candréṇa | yātam || abhí | vām | víśvāḥ | ni-yútaḥ | sacante / spārháyā | śriyā́ | tanvā̀ | śubhānā́ ||7.72.1||
ā́ | naḥ | devébhiḥ | úpa | yātam | arvā́k / sa-jóṣasā | nāsatyā | ráthena || yuvóḥ | hí | naḥ | sakhyā́ | pítryāṇi / samānáḥ | bándhuḥ | utá | tásya | vittam ||7.72.2||
út | ūm̐ íti | stómāsaḥ | aśvínoḥ | abudhran / jāmí | bráhmāṇi | uṣásaḥ | ca | devī́ḥ || ā-vívāsan | ródasī íti | dhíṣṇye íti | imé íti / áccha | vípraḥ | nā́satyā | vivakti ||7.72.3||
ví | ca | ít | ucchánti | aśvinau | uṣásaḥ / prá | vām | bráhmāṇi | kārávaḥ | bharante || ūrdhvám | bhānúm | savitā́ | deváḥ | aśret / br̥hát | agnáyaḥ | sam-ídhā | jarante ||7.72.4||
ā́ | paścā́tāt | nāsatyā | ā́ | purástāt / ā́ | aśvinā | yātam | adharā́t | údaktāt || ā́ | viśvátaḥ | pā́ñca-janyena | rāyā́ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.72.5||
//19//.

-rv_5:5/20- (rv_7,73)
átāriṣma | támasaḥ | pārám | asyá / práti | stómam | deva-yántaḥ | dádhānāḥ || puru-dáṁsā | puru-támā | purā-jā́ / ámartyā | havate | aśvínā | gī́ḥ ||7.73.1||
ní | ūm̐ íti | priyáḥ | mánuṣaḥ | sādi | hótā / nā́satyā | yáḥ | yájate | vándate | ca || aśnītám | mádhvaḥ | aśvinau | upāké / ā́ | vām | voce | vidátheṣu | práyasvān ||7.73.2||
áhema | yajñám | pathā́m | urāṇā́ḥ / imā́m | su-vr̥ktím | vr̥ṣaṇā | juṣethām || śruṣṭīvā́-iva | prá-iṣitaḥ | vām | abodhi / práti | stómaiḥ | járamāṇaḥ | vásiṣṭhaḥ ||7.73.3||
úpa | tyā́ | váhnī íti | gamataḥ | víśam | naḥ / rakṣaḥ-hánā | sám-bhr̥tā | vīḷúpāṇī íti vīḷú-pāṇī || sám | ándhāṁsi | agmata | matsarā́ṇi / mā́ | naḥ | mardhiṣṭam | ā́ | gatam | śivéna ||7.73.4||
ā́ | paścā́tāt | nāsatyā | ā́ | purástāt / ā́ | aśvinā | yātam | adharā́t | údaktāt || ā́ | viśvátaḥ | pā́ñca-janyena | rāyā́ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.73.5||
//20//.

-rv_5:5/21- (rv_7,74)
imā́ḥ | ūm̐ íti | vām | díviṣṭayaḥ / usrā́ | havante | aśvinā || ayám | vām | ahvé | ávase | śacīvasū íti śacī-vasū / víśam-viśam | hí | gácchathaḥ ||7.74.1||
yuvám | citrám | dadathuḥ | bhójanam | narā / códethām | sūnŕ̥tā-vate || arvā́k | rátham | sá-manasā | ní | yacchatam / píbatam | somyám | mádhu ||7.74.2||
ā́ | yātam | úpa | bhūṣatam / mádhvaḥ | pibatam | aśvinā || dugdhám | páyaḥ | vr̥ṣaṇā | jenyāvasū íti / mā́ | naḥ | mardhiṣṭam | ā́ | gatam ||7.74.3||
áśvāsaḥ | yé | vām | úpa | dāśúṣaḥ | gr̥hám / yuvā́m | dī́yanti | bíbhrataḥ || makṣuyú-bhiḥ | narā | háyebhiḥ | aśvinā / ā́ | devā | yātam | asmayū́ ítyasma-yū́ ||7.74.4||
ádha | ha | yántaḥ | aśvínā / pŕ̥kṣaḥ | sacanta | sūráyaḥ || tā́ | yaṁsataḥ | maghávat-bhyaḥ | dhruvám | yáśaḥ / chardíḥ | asmábhyam | nā́satyā ||7.74.5||
prá | yé | yayúḥ | avr̥kā́saḥ | ráthāḥ-iva / nr̥-pātā́raḥ | jánānām || utá | svéna | śávasā | śūśuvuḥ | náraḥ / utá | kṣiyanti | su-kṣitím ||7.74.6||
//21//.

-rv_5:5/22- (rv_7,75)
ví | uṣā́ḥ | āvaḥ | divi-jā́ḥ | r̥téna / āviḥ-kr̥ṇvānā́ | mahimā́nam | ā́ | agāt || ápa | drúhaḥ | támaḥ | āvaḥ | ájuṣṭam / áṅgiraḥ-tamā | pathyā̀ḥ | ajīgaríti ||7.75.1||
mahé | naḥ | adyá | suvitā́ya | bodhi / úṣaḥ | mahé | saúbhagāya | prá | yandhi || citrám | rayím | yaśásam | dhehi | asmé íti / dévi | márteṣu | mānuṣi | śravasyúm ||7.75.2||
eté | tyé | bhānávaḥ | darśatā́yāḥ / citrā́ḥ | uṣásaḥ | amŕ̥tāsaḥ | ā́ | aguḥ || janáyantaḥ | daívyāni | vratā́ni / ā-pr̥ṇántaḥ | antárikṣā | ví | asthuḥ ||7.75.3||
eṣā́ | syā́ | yujānā́ | parākā́t / páñca | kṣitī́ḥ | pári | sadyáḥ | jigāti || abhi-páśyantī | vayúnā | jánānām / diváḥ | duhitā́ | bhúvanasya | pátnī ||7.75.4||
vājínī-vatī | sū́ryasya | yóṣā / citrá-maghā | rāyáḥ | īśe | vásūnām || ŕ̥ṣi-stutā | jaráyantī | maghónī / uṣā́ḥ | ucchati | váhni-bhiḥ | gr̥ṇānā́ ||7.75.5||
práti | dyutānā́m | aruṣā́saḥ | áśvāḥ / citrā́ḥ | adr̥śran | uṣásam | váhantaḥ || yā́ti | śubhrā́ | viśva-píśā | ráthena / dádhāti | rátnam | vidhaté | jánāya ||7.75.6||
satyā́ | satyébhiḥ | mahatī́ | mahát-bhiḥ / devī́ | devébhiḥ | yajatā́ | yájatraiḥ || ruját | dr̥ḷhā́ni | dádat | usríyāṇām / práti | gā́vaḥ | uṣásam | vāvaśanta ||7.75.7||
nú | naḥ | gó-mat | vīrá-vat | dhehi | rátnam / úṣaḥ | áśva-vat | puru-bhójaḥ | asmé íti || mā́ | naḥ | barhíḥ | puruṣátā | nidé | kaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.75.8||
//22//.

-rv_5:5/23- (rv_7,76)
út | ūm̐ íti | jyótiḥ | amŕ̥tam | viśvá-janyam / viśvā́naraḥ | savitā́ | deváḥ | aśret || krátvā | devā́nām | ajaniṣṭa | cákṣuḥ / āvíḥ | akaḥ | bhúvanam | víśvam | uṣā́ḥ ||7.76.1||
prá | me | pánthāḥ | deva-yā́nāḥ | adr̥śran / ámardhantaḥ | vásu-bhiḥ | íṣkr̥tāsaḥ || ábhūt | ūm̐ íti | ketúḥ | uṣásaḥ | purástāt / pratīcī́ | ā́ | agāt | ádhi | harmyébhyaḥ ||7.76.2||
tā́ni | ít | áhāni | bahulā́ni | āsan / yā́ | prācī́nam | út-itā | sū́ryasya || yátaḥ | pári | jāráḥ-iva | ā-cárantī / úṣaḥ | dadr̥kṣé | ná | púnaḥ | yatī́-iva ||7.76.3||
té | ít | devā́nām | sadha-mā́daḥ | āsan / r̥tá-vānaḥ | kaváyaḥ | pūrvyā́saḥ || gūḷhám | jyótiḥ | pitáraḥ | ánu | avindan / satyá-mantrāḥ | ajanayan | uṣásam ||7.76.4||
samāné | ūrvé | ádhi | sám-gatāsaḥ / sám | jānate | ná | yatante | mitháḥ | té || té | devā́nām | ná | minanti | vratā́ni / ámardhantaḥ | vásu-bhiḥ | yā́damānāḥ ||7.76.5||
práti | tvā | stómaiḥ | īḷate | vásiṣṭhāḥ / uṣaḥ-búdhaḥ | su-bhage | tustu-vā́ṁsaḥ || gávām | netrī́ | vā́ja-patnī | naḥ | uccha / úṣaḥ | su-jāte | prathamā́ | jarasva ||7.76.6||
eṣā́ | netrī́ | rā́dhasaḥ | sūnŕ̥tānām / uṣā́ḥ | ucchántī | ribhyate | vásiṣṭhaiḥ || dīrgha-śrútam | rayím | asmé íti | dádhānā / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.76.7||
//23//.

-rv_5:5/24- (rv_7,77)
úpo íti | ruruce | yuvatíḥ | ná | yóṣā / víśvam | jīvám | pra-suvántī | carā́yai || ábhūt | agníḥ | sam-ídhe | mā́nuṣāṇām / ákaḥ | jyótiḥ | bā́dhamānā | támāṁsi ||7.77.1||
víśvam | pratīcī́ | sa-práthāḥ | út | asthāt / rúśat | vā́saḥ | bíbhratī | śukrám | aśvait || híraṇya-varṇā | sudŕ̥śīka-saṁdr̥k / gávām | mātā́ | netrī́ | áhnām | aroci ||7.77.2||
devā́nām | cákṣuḥ | su-bhágā | váhantī / śvetám | náyantī | su-dŕ̥śīkam | áśvam || uṣā́ḥ | adarśi | raśmí-bhiḥ | ví-aktā / citrá-maghā | víśvam | ánu | prá-bhūtā ||7.77.3||
ánti-vāmā | dūré | amítram | uccha / urvī́m | gávyūtim | ábhayam | kr̥dhi | naḥ || yaváya | dvéṣaḥ | ā́ | bhara | vásūni / codáya | rā́dhaḥ | gr̥ṇaté | maghoni ||7.77.4||
asmé íti | śréṣṭhebhiḥ | bhānú-bhiḥ | ví | bhāhi / úṣaḥ | devi | pra-tirántī | naḥ | ā́yuḥ || íṣam | ca | naḥ | dádhatī | viśva-vāre / gó-mat | áśva-vat | rátha-vat | ca | rā́dhaḥ ||7.77.5||
yā́m | tvā | divaḥ | duhitaḥ | vardháyanti / úṣaḥ | su-jāte | matí-bhiḥ | vásiṣṭhāḥ || sā́ | asmā́su | dhāḥ | rayím | r̥ṣvám | br̥hántam / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.77.6||
//24//.

-rv_5:5/25- (rv_7,78)
práti | ketávaḥ | prathamā́ḥ | adr̥śran / ūrdhvā́ḥ | asyāḥ | añjáyaḥ | ví | śrayante || úṣaḥ | arvā́cā | br̥hatā́ | ráthena / jyótiṣmatā | vāmám | asmábhyam | vakṣi ||7.78.1||
práti | sīm | agníḥ | jarate | sám-iddhaḥ / práti | víprāsaḥ | matí-bhiḥ | gr̥ṇántaḥ || uṣā́ḥ | yāti | jyótiṣā | bā́dhamānā / víśvā | támāṁsi | duḥ-itā́ | ápa | devī́ ||7.78.2||
etā́ḥ | ūm̐ íti | tyā́ḥ | práti | adr̥śran | purástāt / jyótiḥ | yácchantīḥ | uṣásaḥ | vi-bhātī́ḥ || ájījanan | sū́ryam | yajñám | agním / apācī́nam | támaḥ | agāt | ájuṣṭam ||7.78.3||
áceti | diváḥ | duhitā́ | maghónī / víśve | paśyanti | uṣásam | vi-bhātī́m || ā́ | asthāt | rátham | svadháyā | yujyámānam / ā́ | yám | áśvāsaḥ | su-yújaḥ | váhanti ||7.78.4||
práti | tvā | adyá | su-mánasaḥ | budhanta / asmā́kāsaḥ | maghá-vānaḥ | vayám | ca || tilvilāyádhvam | uṣasaḥ | vi-bhātī́ḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.78.5||
//25//.

-rv_5:5/26- (rv_7,79)
ví | uṣā́ḥ | āvaḥ | pathyā̀ | jánānām / páñca | kṣitī́ḥ | mā́nuṣīḥ | bodháyantī || susaṁdŕ̥k-bhiḥ | ukṣá-bhiḥ | bhānúm | aśret / ví | sū́ryaḥ | ródasī íti | cákṣasā | āvarítyāvaḥ ||7.79.1||
ví | añjate | diváḥ | ánteṣu | aktū́n / víśaḥ | ná | yúktāḥ | uṣásaḥ | yatante || sám | te | gā́vaḥ | támaḥ | ā́ | vartayanti / jyótiḥ | yacchanti | savitā́-iva | bāhū́ íti ||7.79.2||
ábhūt | uṣā́ḥ | índra-tamā | maghónī / ájījanat | suvitā́ya | śrávāṁsi || ví | diváḥ | devī́ | duhitā́ | dadhāti / áṅgiraḥ-tamā | su-kŕ̥te | vásūni ||7.79.3||
tā́vat | uṣaḥ | rā́dhaḥ | asmábhyam | rāsva / yā́vat | stotŕ̥-bhyaḥ | áradaḥ | gr̥ṇānā́ || yā́m | tvā | jajñúḥ | vr̥ṣabhásya | ráveṇa / ví | dr̥ḷhásya | dúraḥ | ádreḥ | aurṇoḥ ||7.79.4||
devám-devam | rā́dhase | codáyantī / asmadryàk | sūnŕ̥tāḥ | īráyantī || vi-ucchántī | naḥ | sanáye | dhíyaḥ | dhāḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.79.5||
//26//.

-rv_5:5/27- (rv_7,80)
práti | stómebhiḥ | uṣásam | vásiṣṭhāḥ / gīḥ-bhíḥ | víprāsaḥ | prathamā́ḥ | abudhran || vi-vartáyantīm | rájasī íti | sámante íti sám-ante / āviḥ-kr̥ṇvatī́m | bhúvanāni | víśvā ||7.80.1||
eṣā́ | syā́ | návyam | ā́yuḥ | dádhānā / gūḍhvī́ | támaḥ | jyótiṣā | uṣā́ḥ | abodhi || ágre | eti | yuvatíḥ | áhrayāṇā / prá | acikitat | sū́ryam | yajñám | agním ||7.80.2||
áśva-vatīḥ | gó-matīḥ | naḥ | uṣásaḥ / vīrá-vatīḥ | sádam | ucchantu | bhadrā́ḥ || ghr̥tám | dúhānāḥ | viśvátaḥ | prá-pītāḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.80.3||
//27//.

-rv_5:6/1- (rv_7,81)
práti | ūm̐ íti | adarśi | ā-yatī́ / ucchántī | duhitā́ | diváḥ || ápo íti | máhi | vyayati | cákṣase | támaḥ / jyótiḥ | kr̥ṇoti | sūnárī ||7.81.1||
út | usríyāḥ | sr̥jate | sū́ryaḥ | sácā / ut-yát | nákṣatram | arci-vát || táva | ít | uṣaḥ | vi-úṣi | sū́ryasya | ca / sám | bhakténa | gamemahi ||7.81.2||
práti | tvā | duhitaḥ | divaḥ / úṣaḥ | jīrā́ḥ | abhutsmahi || yā́ | váhasi | purú | spārhám | vanan-vati / rátnam | ná | dāśúṣe | máyaḥ ||7.81.3||
ucchántī | yā́ | kr̥ṇóṣi | maṁhánā | mahi / pra-khyaí | devi | svàḥ | dr̥śé || tásyāḥ | te | ratna-bhā́jaḥ | īmahe | vayám / syā́ma | mātúḥ | ná | sūnávaḥ ||7.81.4||
tát | citrám | rā́dhaḥ | ā́ | bhara / úṣaḥ | yát | dīrghaśrút-tamam || yát | te | divaḥ | duhitaḥ | marta-bhójanam / tát | rāsva | bhunájāmahai ||7.81.5||
śrávaḥ | sūrí-bhyaḥ | amŕ̥tam | vasu-tvanám / vā́jān | asmábhyam | gó-mataḥ || codayitrī́ | maghónaḥ | sūnŕ̥tā-vatī / uṣā́ḥ | ucchat | ápa | srídhaḥ ||7.81.6||
//1//.

-rv_5:6/2- (rv_7,82)
índrāvaruṇā | yuvám | adhvarā́ya | naḥ / viśé | jánāya | máhi | śárma | yacchatam || dīrghá-prayajyum | áti | yáḥ | vanuṣyáti / vayám | jayema | pŕ̥tanāsu | duḥ-dhyàḥ ||7.82.1||
sam-rā́ṭ | anyáḥ | sva-rā́ṭ | anyáḥ | ucyate | vām / mahā́ntau | índrāváruṇā | mahā́vasū íti mahā́-vasū || víśve | devā́saḥ | paramé | ví-omani / sám | vām | ójaḥ | vr̥ṣaṇā | sám | bálam | dadhuḥ ||7.82.2||
ánu | apā́m | khā́ni | atr̥ntam | ojasā́ | ā́ / sū́ryam | airayatam | diví | pra-bhúm || índrāvaruṇā | máde | asya | māyínaḥ / ápinvatam | apítaḥ | pínvatam | dhíyaḥ ||7.82.3||
yuvā́m | ít | yut-sú | pŕ̥tanāsu | váhnayaḥ / yuvā́m | kṣémasya | pra-savé | mitá-jñavaḥ || īśānā́ | vásvaḥ | ubháyasya | kārávaḥ / índrāvaruṇā | su-hávā | havāmahe ||7.82.4||
índrāvaruṇā | yát | imā́ni | cakráthuḥ / víśvā | jātā́ni | bhúvanasya | majmánā || kṣémeṇa | mitráḥ | váruṇam | duvasyáti / marút-bhiḥ | ugráḥ | śúbham | anyáḥ | īyate ||7.82.5||
//2//.

-rv_5:6/3-
mahé | śulkā́ya | váruṇasya | nú | tviṣé / ójaḥ | mimāte íti | dhruvám | asya | yát | svám || ájāmim | anyáḥ | śnatháyantam | ā́ | átirat / dabhrébhiḥ | anyáḥ | prá | vr̥ṇoti | bhū́yasaḥ ||7.82.6||
ná | tám | áṁhaḥ | ná | duḥ-itā́ni | mártyam / índrāvaruṇā | ná | tápaḥ | kútaḥ | caná || yásya | devā | gácchathaḥ | vītháḥ | adhvarám / ná | tám | mártasya | naśate | pári-hvr̥tiḥ ||7.82.7||
arvā́k | narā | daívyena | ávasā | ā́ | gatam / śr̥ṇutám | hávam | yádi | me | jújoṣathaḥ || yuvóḥ | hí | sakhyám | utá | vā | yát | ā́pyam / mārḍīkám | indrāvaruṇā | ní | yacchatam ||7.82.8||
asmā́kam | indrāvaruṇā | bháre-bhare / puraḥ-yodhā́ | bhavatam | kr̥ṣṭi-ojasā || yát | vām | hávante | ubháye | ádha | spr̥dhí / náraḥ | tokásya | tánayasya | sātíṣu ||7.82.9||
asmé íti | índraḥ | váruṇaḥ | mitráḥ | aryamā́ / dyumnám | yacchantu | máhi | śárma | sa-práthaḥ || avadhrám | jyótiḥ | áditeḥ | r̥ta-vŕ̥dhaḥ / devásya | ślókam | savitúḥ | manāmahe ||7.82.10||
//3//.

-rv_5:6/4- (rv_7,83)
yuvā́m | narā | páśyamānāsaḥ | ā́pyam / prācā́ | gavyántaḥ | pr̥thu-párśavaḥ | yayuḥ || dā́sā | ca | vr̥trā́ | hatám | ā́ryāṇi | ca / su-dā́sam | indrāvaruṇā | ávasā | avatam ||7.83.1||
yátra | náraḥ | sam-áyante | kr̥tá-dhvajaḥ / yásmin | ājā́ | bhávati | kím | caná | priyám || yátra | bháyante | bhúvanā | svaḥ-dŕ̥śaḥ / tátra | naḥ | indrāvaruṇā | ádhi | vocatam ||7.83.2||
sám | bhū́myāḥ | ántāḥ | dhvasirā́ḥ | adr̥kṣata / índrāvaruṇā | diví | ghóṣaḥ | ā́ | aruhat || ásthuḥ | jánānām | úpa | mā́m | árātayaḥ / arvā́k | ávasā | havana-śrutā | ā́ | gatam ||7.83.3||
índrāvaruṇā | vadhánābhiḥ | apratí / bhedám | vanvántā | prá | su-dā́sam | āvatam || bráhmāṇi | eṣām | śr̥ṇutam | hávīmani / satyā́ | tŕ̥tsūnām | abhavat | puráḥ-hitiḥ ||7.83.4||
índrāvaruṇau | abhí | ā́ | tapanti / mā́ | aghā́ni | aryáḥ | vanúṣām | árātayaḥ || yuvám | hí | vásvaḥ | ubháyasya | rā́jathaḥ / ádha | sma | naḥ | avatam | pā́rye | diví ||7.83.5||
//4//.

-rv_5:6/5-
yuvā́m | havante | ubháyāsaḥ | ājíṣu / índram | ca | vásvaḥ | váruṇam | ca | sātáye || yátra | rā́ja-bhiḥ | daśá-bhiḥ | ní-bādhitam / prá | su-dā́sam | ā́vatam | tŕ̥tsu-bhiḥ | sahá ||7.83.6||
dáśa | rā́jānaḥ | sám-itāḥ | áyajyavaḥ / su-dā́sam | indrāvaruṇā | ná | yuyudhuḥ || satyā́ | nr̥ṇā́m | adma-sádām | úpa-stutiḥ / devā́ḥ | eṣām | abhavan | devá-hūtiṣu ||7.83.7||
dāśa-rājñé | pári-yattāya | viśvátaḥ / su-dā́se | indrāvaruṇau | aśikṣatam || śvityáñcaḥ | yátra | námasā | kapardínaḥ / dhiyā́ | dhī́-vantaḥ | ásapanta | tŕ̥tsavaḥ ||7.83.8||
vr̥trā́ṇi | anyáḥ | sam-ithéṣu | jíghnate / vratā́ni | anyáḥ | abhí | rakṣate | sádā || hávāmahe | vām | vr̥ṣaṇā | suvr̥ktí-bhiḥ / asmé íti | indrāvaruṇā | śárma | yacchatam ||7.83.9||
asmé íti | índraḥ | váruṇaḥ | mitráḥ | aryamā́ / dyumnám | yacchantu | máhi | śárma | sa-práthaḥ || avadhrám | jyótiḥ | áditeḥ | r̥ta-vŕ̥dhaḥ / devásya | ślókam | savitúḥ | manāmahe ||7.83.10||
//5//.

-rv_5:6/6- (rv_7,84)
ā́ | vām | rājānau | adhvaré | vavr̥tyām / havyébhiḥ | indrāvaruṇā | námaḥ-bhiḥ || prá | vām | ghr̥tā́cī | bāhvóḥ | dádhānā / pári | tmánā | víṣu-rūpā | jigāti ||7.84.1||
yuvóḥ | rāṣṭrám | br̥hát | invati | dyaúḥ / yaú | setŕ̥-bhiḥ | arajjú-bhiḥ | sinītháḥ || pári | naḥ | héḷaḥ | váruṇasya | vr̥jyāḥ / urúm | naḥ | índraḥ | kr̥ṇavat | ūm̐ íti | lokám ||7.84.2||
kr̥tám | naḥ | yajñám | vidátheṣu | cā́rum / kr̥tám | bráhmāṇi | sūríṣu | pra-śastā́ || úpo íti | rayíḥ | devá-jūtaḥ | naḥ | etu / prá | naḥ | spārhā́bhiḥ | ūtí-bhiḥ | tiretam ||7.84.3||
asmé íti | indrāvaruṇā | viśvá-vāram / rayím | dhattam | vásu-mantam | puru-kṣúm || prá | yáḥ | ādityáḥ | ánr̥tā | minā́ti / ámitā | śū́raḥ | dayate | vásūni ||7.84.4||
iyám | índram | váruṇam | aṣṭa | me | gī́ḥ / prá | āvat | toké | tánaye | tū́tujānā || su-rátnāsaḥ | devá-vītim | gamema / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.84.5||
//6//.

-rv_5:6/7- (rv_7,85)
punīṣé | vām | arakṣásam | manīṣā́m / sómam | índrāya | váruṇāya | júhvat || ghr̥tá-pratīkām | uṣásam | ná | devī́m / tā́ | naḥ | yā́man | uruṣyatām | abhī́ke ||7.85.1||
spárdhante | vaí | ūm̐ íti | deva-hū́ye | átra / yéṣu | dhvajéṣu | didyávaḥ | pátanti || yuvám | tā́n | indrāvaruṇau | amítrān / hatám | párācaḥ | śárvā | víṣūcaḥ ||7.85.2||
ā́paḥ | cit | hí | svá-yaśasaḥ | sádaḥ-su / devī́ḥ | índram | váruṇam | devátā | dhúríti dhúḥ || kr̥ṣṭī́ḥ | anyáḥ | dhāráyati | prá-viktāḥ / vr̥trā́ṇi | anyáḥ | apratī́ni | hanti ||7.85.3||
sáḥ | su-krátuḥ | r̥ta-cít | astu | hótā / yáḥ | ādityā | śávasā | vām | námasvān || ā-vavártat | ávase | vām | havíṣmān / ásat | ít | sáḥ | suvitā́ya | práyasvān ||7.85.4||
iyám | índram | váruṇam | aṣṭa | me | gī́ḥ / prá | āvat | toké | tánaye | tū́tujānā || su-rátnāsaḥ | devá-vītim | gamema / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.85.5||
//7//.

-rv_5:6/8- (rv_7,86)
dhī́rā | tú | asya | mahinā́ | janū́ṁṣi / ví | yáḥ | tastámbha | ródasī íti | cit | urvī́ íti || prá | nā́kam | r̥ṣvám | nunude | br̥hántam / dvitā́ | nákṣatram | papráthat | ca | bhū́ma ||7.86.1||
utá | sváyā | tanvā̀ | sám | vade | tát / kadā́ | nú | antáḥ | váruṇe | bhuvāni || kím | me | havyám | áhr̥ṇānaḥ | juṣeta / kadā́ | mr̥ḷīkám | su-mánāḥ | abhí | khyam ||7.86.2||
pr̥cché | tát | énaḥ | varuṇa | didŕ̥kṣu / úpo íti | emi | cikitúṣaḥ | vi-pŕ̥ccham || samānám | ít | me | kaváyaḥ | cit | āhuḥ / ayám | ha | túbhyam | váruṇaḥ | hr̥ṇīte ||7.86.3||
kím | ā́gaḥ | āsa | varuṇa | jyéṣṭham / yát | stotā́ram | jíghāṁsasi | sákhāyam || prá | tát | me | vocaḥ | duḥ-dabha | svadhā-vaḥ / áva | tvā | anenā́ḥ | námasā | turáḥ | iyām ||7.86.4||
áva | drugdhā́ni | pítryā | sr̥ja | naḥ / áva | yā́ | vayám | cakr̥má | tanū́bhiḥ || áva | rājan | paśu-tŕ̥pam | ná | tāyúm / sr̥já | vatsám | ná | dā́mnaḥ | vásiṣṭham ||7.86.5||
ná | sáḥ | sváḥ | dákṣaḥ | varuṇa | dhrútiḥ | sā́ / súrā | manyúḥ | vi-bhī́dakaḥ | ácittiḥ || ásti | jyā́yān | kánīyasaḥ | upa-aré / svápnaḥ | caná | ít | ánr̥tasya | pra-yotā́ ||7.86.6||
áram | dāsáḥ | ná | mīḷhúṣe | karāṇi / ahám | devā́ya | bhū́rṇaye | ánāgāḥ || ácetayat | acítaḥ | deváḥ | aryáḥ / gŕ̥tsam | rāyé | kaví-taraḥ | junāti ||7.86.7||
ayám | sú | túbhyam | varuṇa | svadhā-vaḥ / hr̥dí | stómaḥ | úpa-sr̥itaḥ | cit | astu || śám | naḥ | kṣéme | śám | ūm̐ íti | yóge | naḥ | astu / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.86.8||
//8//.

-rv_5:6/9- (rv_7,87)
rádat | patháḥ | váruṇaḥ | sū́ryāya / prá | árṇāṁsi | samudríyā | nadī́nām || sárgaḥ | ná | sr̥ṣṭáḥ | árvatīḥ | r̥ta-yán / cakā́ra | mahī́ḥ | avánīḥ | áha-bhyaḥ ||7.87.1||
ātmā́ | te | vā́taḥ | rájaḥ | ā́ | navīnot / paśúḥ | ná | bhū́rṇiḥ | yávase | sasa-vā́n || antáḥ | mahī́ íti | br̥hatī́ íti | ródasī íti | imé íti / víśvā | te | dhā́ma | varuṇa | priyā́ṇi ||7.87.2||
pári | spáśaḥ | váruṇasya | smát-iṣṭāḥ / ubhé íti | paśyanti | ródasī íti | suméke íti su-méke || r̥tá-vānaḥ | kaváyaḥ | yajñá-dhīrāḥ / prá-cetasaḥ | yé | iṣáyanta | mánma ||7.87.3||
uvā́ca | me | váruṇaḥ | médhirāya / tríḥ | saptá | nā́ma | ághnyā | bibharti || vidvā́n | padásya | gúhyā | ná | vocat / yugā́ya | vípraḥ | úparāya | śíkṣan ||7.87.4||
tisráḥ | dyā́vaḥ | ní-hitāḥ | antáḥ | asmin / tisráḥ | bhū́mīḥ | úparāḥ | ṣáṭ-vidhānāḥ || gŕ̥tsaḥ | rā́jā | váruṇaḥ | cakre | etám / diví | pra-īṅkhám | hiraṇyáyam | śubhé | kám ||7.87.5||
áva | síndhum | váruṇaḥ | dyaúḥ-iva | sthāt / drapsáḥ | ná | śvetáḥ | mr̥gáḥ | túviṣmān || gambhīrá-śaṁsaḥ | rájasaḥ | vi-mā́naḥ / supārá-kṣatraḥ | satáḥ | asyá | rā́jā ||7.87.6||
yáḥ | mr̥ḷáyāti | cakrúṣe | cit | ā́gaḥ / vayám | syāma | váruṇe | ánāgāḥ || ánu | vratā́ni | áditeḥ | r̥dhántaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.87.7||
//9//.

-rv_5:6/10- (rv_7,88)
prá | śundhyúvam | váruṇāya | préṣṭhām / matím | vasiṣṭha | mīḷhúṣe | bharasva || yáḥ | īm | arvā́ñcam | kárate | yájatram / sahásra-magham | vŕ̥ṣaṇam | br̥hántam ||7.88.1||
ádha | nú | asya | sam-dŕ̥śam | jaganvā́n / agnéḥ | ánīkam | váruṇasya | maṁsi || svàḥ | yát | áśman | adhi-pā́ḥ | ūm̐ íti | ándhaḥ / abhí | mā | vápuḥ | dr̥śáye | ninīyāt ||7.88.2||
ā́ | yát | ruhā́va | váruṇaḥ | ca | nā́vam / prá | yát | samudrám | īráyāva | mádhyam || ádhi | yát | apā́m | snú-bhiḥ | cárāva / prá | pra-īṅkhé | īṅkhayāvahai | śubhé | kám ||7.88.3||
vásiṣṭham | ha | váruṇaḥ | nāví | ā́ | adhāt / ŕ̥ṣim | cakāra | su-ápāḥ | máhaḥ-bhiḥ || stotā́ram | vípraḥ | sudina-tvé | áhnām / yā́t | nú | dyā́vaḥ | tatánan | yā́t | uṣásaḥ ||7.88.4||
kvà | tyā́ni | nau | sakhyā́ | babhūvuḥ / sácāvahe íti | yát | avr̥kám | purā́ | cit || br̥hántam | mā́nam | varuṇa | svadhā-vaḥ / sahásra-dvāram | jagama | gr̥hám | te ||7.88.5||
yáḥ | āpíḥ | nítyaḥ | varuṇa | priyáḥ | sán / tvā́m | ā́gāṁsi | kr̥ṇávat | sákhā | te || mā́ | te | énasvantaḥ | yakṣin | bhujema / yandhí | sma | vípraḥ | stuvaté | várūtham ||7.88.6||
dhruvā́su | tvā | āsú | kṣitíṣu | kṣiyántaḥ / ví | asmát | pā́śam | váruṇaḥ | mumocat || ávaḥ | vanvānā́ḥ | áditeḥ | upá-sthāt / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.88.7||
//10//.

-rv_5:6/11- (rv_7,89)
mó íti | sú | varuṇa | mr̥t-máyam / gr̥hám | rājan | ahám | gamam || mr̥ḷá | su-kṣatra | mr̥ḷáya ||7.89.1||
yát | émi | prasphurán-iva / dŕ̥tiḥ | ná | dhmātáḥ | adri-vaḥ || mr̥ḷá | su-kṣatra | mr̥ḷáya ||7.89.2||
krátvaḥ | samaha | dīnátā / prati-īpám | jagama | śuce || mr̥ḷá | su-kṣatra | mr̥ḷáya ||7.89.3||
apā́m | mádhye | tasthi-vā́ṁsam / tŕ̥ṣṇā | avidat | jaritā́ram || mr̥ḷá | su-kṣatra | mr̥ḷáya ||7.89.4||
yát | kím | ca | idám | varuṇa | daívye | jáne / abhi-drohám | manuṣyā̀ḥ | cárāmasi || ácittī | yát | táva | dhárma | yuyopimá / mā́ | naḥ | tásmāt | énasaḥ | deva | ririṣaḥ ||7.89.5||
//11//.

-rv_5:6/12- (rv_7,90)
prá | vīra-yā́ | śúcayaḥ | dadrire | vām / adhvaryú-bhiḥ | mádhu-mantaḥ | sutā́saḥ || váha | vāyo íti | ni-yútaḥ | yāhi | áccha / píba | sutásya | ándhasaḥ | mádāya ||7.90.1||
īśānā́ya | prá-hutim | yáḥ | te | ā́naṭ / śúcim | sómam | śuci-pāḥ | túbhyam | vāyo íti || kr̥ṇóṣi | tám | mártyeṣu | pra-śastám / jātáḥ-jātaḥ | jāyate | vājī́ | asya ||7.90.2||
rāyé | nú | yám | jajñátuḥ | ródasī íti | imé íti / rāyé | devī́ | dhiṣáṇā | dhāti | devám || ádha | vāyúm | ni-yútaḥ | saścata | svā́ḥ / utá | śvetám | vásu-dhitim | nireké ||7.90.3||
ucchán | uṣásaḥ | su-dínāḥ | ariprā́ḥ / urú | jyótiḥ | vividuḥ | dī́dhyānāḥ || gávyam | cit | ūrvám | uśíjaḥ | ví | vavruḥ / téṣām | ánu | pra-dívaḥ | sásruḥ | ā́paḥ ||7.90.4||
té | satyéna | mánasā | dī́dhyānāḥ / svéna | yuktā́saḥ | krátunā | vahanti || índravāyū íti | vīra-vā́ham | rátham | vām / īśānáyoḥ | abhí | pŕ̥kṣaḥ | sacante ||7.90.5||
īśānā́saḥ | yé | dádhate | svàḥ | naḥ / góbhiḥ | áśvebhiḥ | vásu-bhiḥ | híraṇyaiḥ || índravāyū íti | sūráyaḥ | víśvam | ā́yuḥ / árvat-bhiḥ | vīraíḥ | pŕ̥tanāsu | sahyuḥ ||7.90.6||
árvantaḥ | ná | śrávasaḥ | bhíkṣamāṇāḥ / indravāyū́ íti | sustutí-bhiḥ | vásiṣṭhāḥ || vāja-yántaḥ | sú | ávase | huvema / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.90.7||
//12//.

-rv_5:6/13- (rv_7,91)
kuvít | aṅgá | námasā | yé | vr̥dhā́saḥ / purā́ | devā́ḥ | anavadyā́saḥ | ā́san || té | vāyáve | mánave | bādhitā́ya / ávāsayan | uṣásam | sū́ryeṇa ||7.91.1||
uśántā | dūtā́ | ná | dábhāya | gopā́ / māsáḥ | ca | pātháḥ | śarádaḥ | ca | pūrvī́ḥ || índravāyū íti | su-stutíḥ | vām | iyānā́ / mārḍīkám | īṭṭe | suvitám | ca | návyam ||7.91.2||
pī́vaḥ-annān | rayi-vŕ̥dhaḥ | su-medhā́ḥ / śvetáḥ | sisakti | ni-yútām | abhi-śrī́ḥ || té | vāyáve | sá-manasaḥ | ví | tasthuḥ / víśvā | ít | náraḥ | su-apatyā́ni | cakruḥ ||7.91.3||
yā́vat | táraḥ | tanvàḥ | yā́vat | ójaḥ / yā́vat | náraḥ | cákṣasā | dī́dhyānāḥ || śúcim | sómam | śuci-pā | pātam | asmé íti / índravāyū íti | sádatam | barhíḥ | ā́ | idám ||7.91.4||
ni-yuvānā́ | ni-yútaḥ | spārhá-vīrāḥ / índravāyū íti | sa-rátham | yātam | arvā́k || idám | hí | vām | prá-bhr̥tam | mádhvaḥ | ágram / ádha | prīṇānā́ | ví | mumuktam | asmé íti ||7.91.5||
yā́ḥ | vām | śatám | ni-yútaḥ | yā́ḥ | sahásram / índravāyū íti | viśvá-vārāḥ | sácante || ā́ | ābhiḥ | yātam | su-vidátrābhiḥ | arvā́k / pātám | narā | práti-bhr̥tasya | mádhvaḥ ||7.91.6||
árvantaḥ | ná | śrávasaḥ | bhíkṣamāṇāḥ / indravāyū́ íti | sustutí-bhiḥ | vásiṣṭhāḥ || vāja-yántaḥ | sú | ávase | huvema / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.91.7||
//13//.

-rv_5:6/14- (rv_7,92)
ā́ | vāyo íti | bhūṣa | śuci-pāḥ | úpa | naḥ / sahásram | te | ni-yútaḥ | viśva-vāra || úpo íti | te | ándhaḥ | mádyam | ayāmi / yásya | deva | dadhiṣé | pūrva-péyam ||7.92.1||
prá | sótā | jīráḥ | adhvaréṣu | asthāt / sómam | índrāya | vāyáve | píbadhyai || prá | yát | vām | mádhvaḥ | agriyám | bháranti / adhvaryávaḥ | deva-yántaḥ | śácībhiḥ ||7.92.2||
prá | yā́bhiḥ | yā́si | dāśvā́ṁsam | áccha / niyút-bhiḥ | vāyo íti | iṣṭáye | duroṇé || ní | naḥ | rayím | su-bhójasam | yuvasva / ní | vīrám | gávyam | áśvyam | ca | rā́dhaḥ ||7.92.3||
yé | vāyáve | indra-mā́danāsaḥ / ā́-devāsaḥ | ni-tóśanāsaḥ | aryáḥ || ghnántaḥ | vr̥trā́ṇi | sūrí-bhiḥ | syāma / sasahvā́ṁsaḥ | yudhā́ | nŕ̥-bhiḥ | amítrān ||7.92.4||
ā́ | naḥ | niyút-bhiḥ | śatínībhiḥ | adhvarám / sahasríṇībhiḥ | úpa | yāhi | yajñám || vā́yo íti | asmín | sávane | mādayasva / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.92.5||
//14//.

-rv_5:6/15- (rv_7,93)
śúcim | nú | stómam | náva-jātam | adyá / índrāgnī íti | vr̥tra-hanā | juṣéthām || ubhā́ | hí | vām | su-hávā | jóhavīmi / tā́ | vā́jam | sadyáḥ | uśaté | dhéṣṭhā ||7.93.1||
tā́ | sānasī́ íti | śavasānā | hí | bhūtám / sākam-vŕ̥dhā | śávasā | śūśu-vā́ṁsā || kṣáyantau | rāyáḥ | yávasasya | bhū́reḥ / pr̥ṅktám | vā́jasya | sthávirasya | ghŕ̥ṣveḥ ||7.93.2||
úpo íti | ha | yát | vidátham | vājínaḥ | gúḥ / dhībhíḥ | víprāḥ | prá-matim | icchámānāḥ || árvantaḥ | ná | kā́ṣṭhām | nákṣamāṇāḥ / indrāgnī́ íti | jóhuvataḥ | náraḥ | té ||7.93.3||
gīḥ-bhíḥ | vípraḥ | prá-matim | icchámānaḥ / ī́ṭṭe | rayím | yaśásam | pūrva-bhā́jam || índrāgnī íti | vr̥tra-hanā | su-vajrā / prá | naḥ | návyebhiḥ | tiratam | deṣṇaíḥ ||7.93.4||
sám | yát | mahī́ íti | mithatī́ íti | spárdhamāne íti / tanū-rúcā | śū́ra-sātā | yátaite íti || ádeva-yum | vidáthe | devayú-bhiḥ / satrā́ | hatam | soma-sútā | jánena ||7.93.5||
//15//.

-rv_5:6/16-
imā́m | ūm̐ íti | sú | sóma-sutim | úpa | naḥ / ā́ | indrāgnī íti | saumanasā́ya | yātam || nú | cit | hí | parimamnā́the íti pari-mamnā́the | asmā́n / ā́ | vām | śáśvat-bhiḥ | vavr̥tīya | vā́jaiḥ ||7.93.6||
sáḥ | agne | enā́ | námasā | sám-iddhaḥ / áccha | mitrám | váruṇam | índram | voceḥ || yát | sīm | ā́gaḥ | cakr̥má | tát | sú | mr̥ḷa / tát | aryamā́ | áditiḥ | śiśrathantu ||7.93.7||
etā́ḥ | agne | āśuṣāṇā́saḥ | iṣṭī́ḥ / yuvóḥ | sácā | abhí | aśyāma | vā́jān || mā́ | índraḥ | naḥ | víṣṇuḥ | marútaḥ | pári | khyan / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.93.8||
//16//.

-rv_5:6/17- (rv_7,94)
iyám | vām | asyá | mánmanaḥ / índrāgnī íti | pūrvyá-stutiḥ || abhrā́t | vr̥ṣṭíḥ-iva | ajani ||7.94.1||
śr̥ṇutám | jaritúḥ | hávam / índrāgnī íti | vánatam | gíraḥ || īśānā́ | pipyatam | dhíyaḥ ||7.94.2||
mā́ | pāpa-tvā́ya | naḥ | narā / índrāgnī íti | mā́ | abhí-śastaye || mā́ | naḥ | rīradhatam | nidé ||7.94.3||
índre | agnā́ | námaḥ | br̥hát / su-vr̥ktím | ā́ | īrayāmahe || dhiyā́ | dhénāḥ | avasyávaḥ ||7.94.4||
tā́ | hí | śáśvantaḥ | ī́ḷate / itthā́ | víprāsaḥ | ūtáye || sa-bā́dhaḥ | vā́ja-sātaye ||7.94.5||
tā́ | vām | gīḥ-bhíḥ | vipanyávaḥ / práyasvantaḥ | havāmahe || medhá-sātā | saniṣyávaḥ ||7.94.6||
//17//.

-rv_5:6/18-
índrāgnī íti | ávasā | ā́ | gatam / asmábhyam | carṣaṇi-sahā || mā́ | naḥ | duḥ-śáṁsaḥ | īśata ||7.94.7||
mā́ | kásya | naḥ | áraruṣaḥ / dhūrtíḥ | práṇak | mártyasya || índrāgnī íti | śárma | yacchatam ||7.94.8||
gó-mat | híraṇya-vat | vásu / yát | vām | áśva-vat | ī́mahe || índrāgnī íti | tát | vanemahi ||7.94.9||
yát | sóme | ā́ | suté | náraḥ / indrāgnī́ íti | ájohavuḥ || sápti-vantā | saparyávaḥ ||7.94.10||
ukthébhiḥ | vr̥trahán-tamā / yā́ | mandānā́ | cit | ā́ | girā́ || āṅgūṣaíḥ | ā-vívāsataḥ ||7.94.11||
taú | ít | duḥ-śáṁsam | mártyam / dúḥ-vidvāṁsam | rakṣasvínam || ā-bhogám | hánmanā | hatam / uda-dhím | hánmanā | hatam ||7.94.12||
//18//.

-rv_5:6/19- (rv_7,95)
prá | kṣódasā | dhā́yasā | sasre | eṣā́ / sárasvatī | dharúṇam | ā́yasī | pū́ḥ || pra-bā́badhānā | rathyā̀-iva | yāti / víśvāḥ | apáḥ | mahinā́ | síndhuḥ | anyā́ḥ ||7.95.1||
ékā | acetat | sárasvatī | nadī́nām / śúciḥ | yatī́ | girí-bhyaḥ | ā́ | samudrā́t || rāyáḥ | cétantī | bhúvanasya | bhū́reḥ / ghr̥tám | páyaḥ | duduhe | nā́huṣāya ||7.95.2||
sáḥ | vavr̥dhe | náryaḥ | yóṣaṇāsu / vŕ̥ṣā | śíśuḥ | vr̥ṣabháḥ | yajñíyāsu || sáḥ | vājínam | maghávat-bhyaḥ | dadhāti / ví | sātáye | tanvàm | mamr̥jīta ||7.95.3||
utá | syā́ | naḥ | sárasvatī | juṣāṇā́ / úpa | śravat | su-bhágā | yajñé | asmín || mitájñu-bhiḥ | namasyaìḥ | iyānā́ / rāyā́ | yujā́ | cit | út-tarā | sákhi-bhyaḥ ||7.95.4||
imā́ | júhvānāḥ | yuṣmát | ā́ | námaḥ-bhiḥ / práti | stómam | sarasvati | juṣasva || táva | śárman | priyá-tame | dádhānāḥ / úpa | stheyāma | śaraṇám | ná | vr̥kṣám ||7.95.5||
ayám | ūm̐ íti | te | sarasvati | vásiṣṭhaḥ / dvā́rau | r̥tásya | su-bhage | ví | āvarítyāvaḥ || várdha | śubhre | stuvaté | rāsi | vā́jān / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.95.6||
//19//.

-rv_5:6/20- (rv_7,96)
br̥hát | ūm̐ íti | gāyiṣe | vácaḥ / asuryā̀ | nadī́nām || sárasvatīm | ít | mahaya | suvr̥ktí-bhiḥ / stómaiḥ | vasiṣṭha | ródasī íti ||7.96.1||
ubhé íti | yát | te | mahinā́ | śubhre | ándhasī íti / adhi-kṣiyánti | pūrávaḥ || sā́ | naḥ | bodhi | avitrī́ | marút-sakhā / códa | rā́dhaḥ | maghónām ||7.96.2||
bhadrám | ít | bhadrā́ | kr̥ṇavat | sárasvatī / ákava-arī | cetati | vājínī-vatī || gr̥ṇānā́ | jamadagni-vát / stuvānā́ | ca | vasiṣṭha-vát ||7.96.3||
jani-yántaḥ | nú | ágravaḥ / putri-yántaḥ | su-dā́navaḥ || sárasvantam | havāmahe ||7.96.4||
yé | te | sarasvaḥ | ūrmáyaḥ / mádhu-mantaḥ | ghr̥ta-ścútaḥ || tébhiḥ | naḥ | avitā́ | bhava ||7.96.5||
pīpi-vā́ṁsam | sárasvataḥ / stánam | yáḥ | viśvá-darśataḥ || bhakṣīmáhi | pra-jā́m | íṣam ||7.96.6||
//20//.

-rv_5:6/21- (rv_7,97)
yajñé | diváḥ | nr̥-sádane | pr̥thivyā́ḥ / náraḥ | yátra | deva-yávaḥ | mádanti || índrāya | yátra | sávanāni | sunvé / gámat | mádāya | prathamám | váyaḥ | ca ||7.97.1||
ā́ | daívyā | vr̥ṇīmahe | ávāṁsi / bŕ̥haspátiḥ | naḥ | mahe | ā́ | sakhāyaḥ || yáthā | bhávema | mīḷhúṣe | ánāgāḥ / yáḥ | naḥ | dātā́ | parā-vátaḥ | pitā́-iva ||7.97.2||
tám | ūm̐ íti | jyéṣṭham | námasā | havíḥ-bhiḥ / su-śévam | bráhmaṇaḥ | pátim | gr̥ṇīṣe || índram | ślókaḥ | máhi | daívyaḥ | sisaktu / yáḥ | bráhmaṇaḥ | devá-kr̥tasya | rā́jā ||7.97.3||
sáḥ | ā́ | naḥ | yónim | sadatu | préṣṭhaḥ / bŕ̥haspátiḥ | viśvá-vāraḥ | yáḥ | ásti || kā́maḥ | rāyáḥ | su-vī́ryasya | tám | dāt / párṣat | naḥ | áti | saścátaḥ | áriṣṭān ||7.97.4||
tám | ā́ | naḥ | arkám | amŕ̥tāya | júṣṭam / imé | dhāsuḥ | amŕ̥tāsaḥ | purā-jā́ḥ || śúci-krandam | yajatám | pastyā̀nām / bŕ̥haspátim | anarvā́ṇam | huvema ||7.97.5||
//21//.

-rv_5:6/22-
tám | śagmā́saḥ | aruṣā́saḥ | áśvāḥ / bŕ̥haspátim | saha-vā́haḥ | vahanti || sáhaḥ | cit | yásya | nī́la-vat | sadhá-stham / nábhaḥ | ná | rūpám | aruṣám | vásānāḥ ||7.97.6||
sáḥ | hí | śúciḥ | śatá-patraḥ | sáḥ | śundhyúḥ / híraṇya-vāśīḥ | iṣiráḥ | svaḥ-sā́ḥ || bŕ̥haspátiḥ | sáḥ | su-āveśáḥ | r̥ṣváḥ / purú | sákhi-bhyaḥ | ā-sutím | káriṣṭhaḥ ||7.97.7||
devī́ íti | devásya | ródasī íti | jánitrī íti / bŕ̥haspátim | vāvr̥dhatuḥ | mahi-tvā́ || dakṣā́yyāya | dakṣata | sakhāyaḥ / kárat | bráhmaṇe | su-tárā | su-gādhā́ ||7.97.8||
iyám | vām | brahmaṇaḥ | pate | su-vr̥ktíḥ / bráhma | índrāya | vajríṇe | akāri || aviṣṭám | dhíyaḥ | jigr̥tám | púram-dhīḥ / jajastám | aryáḥ | vanúṣām | árātīḥ ||7.97.9||
bŕ̥haspate | yuvám | índraḥ | ca | vásvaḥ / divyásya | īśāthe íti | utá | pā́rthivasya || dhattám | rayím | stuvaté | kīráye | cit / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.97.10||
//22//.

-rv_5:6/23- (rv_7,98)
ádhvaryavaḥ | aruṇám | dugdhám | aṁśúm / juhótana | vr̥ṣabhā́ya | kṣitīnā́m || gaurā́t | védīyān | ava-pā́nam | índraḥ / viśvā́hā | ít | yāti | sutá-somam | icchán ||7.98.1||
yát | dadhiṣé | pra-dívi | cā́ru | ánnam / divé-dive | pītím | ít | asya | vakṣi || utá | hr̥dā́ | utá | mánasā | juṣāṇáḥ / uśán | indra | prá-sthitān | pāhi | sómān ||7.98.2||
jajñānáḥ | sómam | sáhase | papātha / prá | te | mātā́ | mahimā́nam | uvāca || ā́ | indra | paprātha | urú | antárikṣam / yudhā́ | devébhyaḥ | várivaḥ | cakartha ||7.98.3||
yát | yodháyāḥ | mahatáḥ | mányamānān / sā́kṣāma | tā́n | bāhú-bhiḥ | śā́śadānān || yát | vā | nŕ̥-bhiḥ | vŕ̥taḥ | indra | abhi-yúdhyāḥ / tám | tváyā | ājím | sauśravasám | jayema ||7.98.4||
prá | índrasya | vocam | prathamā́ | kr̥tā́ni / prá | nū́tanā | maghá-vā | yā́ | cakā́ra || yadā́ | ít | ádevīḥ | ásahiṣṭa | māyā́ḥ / átha | abhavat | kévalaḥ | sómaḥ | asya ||7.98.5||
táva | idám | víśvam | abhítaḥ | paśavyàm / yát | páśyasi | cákṣasā | sū́ryasya || gávām | asi | gó-patiḥ | ékaḥ | indra / bhakṣīmáhi | te | prá-yatasya | vásvaḥ ||7.98.6||
bŕ̥haspate | yuvám | índraḥ | ca | vásvaḥ / divyásya | īśāthe íti | utá | pā́rthivasya || dhattám | rayím | stuvaté | kīráye | cit / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.98.7||
//23//.

-rv_5:6/24- (rv_7,99)
paráḥ | mā́trayā | tanvā̀ | vr̥dhāna / ná | te | mahi-tvám | ánu | aśnuvanti || ubhé íti | te | vidma | rájasī íti | pr̥thivyā́ḥ / víṣṇo íti | deva | tvám | paramásya | vitse ||7.99.1||
ná | te | viṣṇo íti | jā́yamānaḥ | ná | jātáḥ / déva | mahimnáḥ | páram | ántam | āpa || út | astabhnāḥ | nā́kam | r̥ṣvám | br̥hántam / dādhártha | prā́cīm | kakúbham | pr̥thivyā́ḥ ||7.99.2||
írāvatī ítī́rā-vatī | dhenumátī íti dhenu-mátī | hí | bhūtám / suyavasínī íti su-yavasínī | mánuṣe | daśasyā́ || ví | astabhnāḥ | ródasī íti | viṣṇo íti | eté íti / dādhártha | pr̥thivī́m | abhítaḥ | mayū́khaiḥ ||7.99.3||
urúm | yajñā́ya | cakrathuḥ | ūm̐ íti | lokám / janáyantā | sū́ryam | uṣásam | agním || dā́sasya | cit | vr̥ṣa-śiprásya | māyā́ḥ / jaghnáthuḥ | narā | pr̥tanā́jyeṣu ||7.99.4||
índrāviṣṇū íti | dr̥ṁhitā́ḥ | śámbarasya / náva | púraḥ | navatím | ca | śnathiṣṭam || śatám | varcínaḥ | sahásram | ca | sākám / hatháḥ | apratí | ásurasya | vīrā́n ||7.99.5||
iyám | manīṣā́ | br̥hatī́ | br̥hántā / uru-kramā́ | tavásā | vardháyantī || raré | vām | stómam | vidátheṣu | viṣṇo íti / pínvatam | íṣaḥ | vr̥jáneṣu | indra ||7.99.6||
váṣaṭ | te | viṣṇo íti | āsáḥ | ā́ | kr̥ṇomi / tát | me | juṣasva | śipi-viṣṭa | havyám || várdhantu | tvā | su-stutáyaḥ | gíraḥ | me / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.99.7||
//24//.

-rv_5:6/25- (rv_7,100)
nú | mártaḥ | dayate | saniṣyán / yáḥ | víṣṇave | uru-gāyā́ya | dā́śat || prá | yáḥ | satrā́cā | mánasā | yájāte / etā́vantam | náryam | ā-vívāsāt ||7.100.1||
tvám | viṣṇo íti | su-matím | viśvá-janyām / ápra-yutām | eva-yāvaḥ | matím | dāḥ || párcaḥ | yáthā | naḥ | suvitásya | bhū́reḥ / áśva-vataḥ | puru-candrásya | rāyáḥ ||7.100.2||
tríḥ | deváḥ | pr̥thivī́m | eṣáḥ | etā́m / ví | cakrame | śatá-arcasam | mahi-tvā́ || prá | víṣṇuḥ | astu | tavásaḥ | távīyān / tveṣám | hí | asya | sthávirasya | nā́ma ||7.100.3||
ví | cakrame | pr̥thivī́m | eṣáḥ | etā́m / kṣétrāya | víṣṇuḥ | mánuṣe | daśasyán || dhruvā́saḥ | asya | kīráyaḥ | jánāsaḥ / uru-kṣitím | su-jánimā | cakāra ||7.100.4||
prá | tát | te | adyá | śipi-viṣṭa | nā́ma / aryáḥ | śaṁsāmi | vayúnāni | vidvā́n || tám | tvā | gr̥ṇāmi | tavásam | átavyān / kṣáyantam | asyá | rájasaḥ | parāké ||7.100.5||
kím | ít | te | viṣṇo íti | pari-cákṣyam | bhūt / prá | yát | vavakṣé | śipi-viṣṭáḥ | asmi || mā́ | várpaḥ | asmát | ápa | gūhaḥ | etát / yát | anyá-rūpaḥ | sam-ithé | babhū́tha ||7.100.6||
váṣaṭ | te | viṣṇo íti | āsáḥ | ā́ | kr̥ṇomi / tát | me | juṣasva | śipi-viṣṭa | havyám || várdhantu | tvā | su-stutáyaḥ | gíraḥ | me / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.100.7||
//25//.

-rv_5:7/1- (rv_7,101)
tisráḥ | vā́caḥ | prá | vada | jyótiḥ-agrāḥ / yā́ḥ | etát | duhré | madhu-doghám | ū́dhaḥ || sáḥ | vatsám | kr̥ṇván | gárbham | óṣadhīnām / sadyáḥ | jātáḥ | vr̥ṣabháḥ | roravīti ||7.101.1||
yáḥ | várdhanaḥ | óṣadhīnām | yáḥ | apā́m / yáḥ | víśvasya | jágataḥ | deváḥ | ī́śe || sáḥ | tri-dhā́tu | śaraṇám | śárma | yaṁsat / tri-vártu | jyótiḥ | su-abhiṣṭí | asmé íti ||7.101.2||
starī́ḥ | ūm̐ íti | tvat | bhávati | sū́te | ūm̐ íti | tvat / yathā-vaśám | tanvàm | cakre | eṣáḥ || pitúḥ | páyaḥ | práti | gr̥bhṇāti | mātā́ / téna | pitā́ | vardhate | téna | putráḥ ||7.101.3||
yásmin | víśvāni | bhúvanāni | tasthúḥ / tisráḥ | dyā́vaḥ | tredhā́ | sasrúḥ | ā́paḥ || tráyaḥ | kóśāsaḥ | upa-sécanāsaḥ / mádhvaḥ | ścotanti | abhítaḥ | vi-rapśám ||7.101.4||
idám | vácaḥ | parjányāya | sva-rā́je / hr̥dáḥ | astu | ántaram | tát | jujoṣat || mayaḥ-bhúvaḥ | vr̥ṣṭáyaḥ | santu | asmé íti / su-pippalā́ḥ | óṣadhīḥ | devá-gopāḥ ||7.101.5||
sáḥ | retaḥ-dhā́ḥ | vr̥ṣabháḥ | śáśvatīnām / tásmin | ātmā́ | jágataḥ | tusthúṣaḥ | ca || tát | mā | r̥tám | pātu | śatá-śāradāya / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||7.101.6||
//1//.

-rv_5:7/2- (rv_7,102)
parjányāya | prá | gāyata / diváḥ | putrā́ya | mīḷhúṣe || sáḥ | naḥ | yávasam | icchatu ||7.102.1||
yáḥ | gárbham | óṣadhīnām / gávām | kr̥ṇóti | árvatām || parjányaḥ | puruṣī́ṇām ||7.102.2||
tásmai | ít | āsyè | havíḥ / juhóta | mádhumat-tamam || íḷām | naḥ | sam-yátam | karat ||7.102.3||
//2//.

-rv_5:7/3- (rv_7,103)
saṁvatsarám | śaśayānā́ḥ / brāhmaṇā́ḥ | vrata-cāríṇaḥ || vā́cam | parjánya-jinvitām / prá | maṇḍū́kāḥ | avādiṣúḥ ||7.103.1||
divyā́ḥ | ā́paḥ | abhí | yát | enam | ā́yan / dŕ̥tim | ná | śúṣkam | sarasī́ íti | śáyānam || gávām | áha | ná | māyúḥ | vatsínīnām / maṇḍū́kānām | vagnúḥ | átra | sám | eti ||7.103.2||
yát | īm | enān | uśatáḥ | abhí | ávarṣīt / tr̥ṣyā́-vataḥ | prāvŕ̥ṣi | ā́-gatāyām || akhkhalīkŕ̥tya | pitáram | ná | putráḥ / anyáḥ | anyám | úpa | vádantam | eti ||7.103.3||
anyáḥ | anyám | ánu | gr̥bhṇāti | enoḥ / apā́m | pra-sargé | yát | ámandiṣātām || maṇḍū́kaḥ | yát | abhí-vr̥ṣṭaḥ | kániskan / pŕ̥śniḥ | sam-pr̥ṅkté | háritena | vā́cam ||7.103.4||
yát | eṣām | anyáḥ | anyásya | vā́cam / śāktásya-iva | vádati | śíkṣamāṇaḥ || sárvam | tát | eṣām | samŕ̥dhā-iva | párva / yát | su-vā́caḥ | vádathana | ádhi | ap-sú ||7.103.5||
//3//.

-rv_5:7/4-
gó-māyuḥ | ékaḥ | ajá-māyuḥ | ékaḥ / pŕ̥śniḥ | ékaḥ | háritaḥ | ékaḥ | eṣām || samānám | nā́ma | bíbhrataḥ | ví-rūpāḥ / puru-trā́ | vā́cam | pipiśuḥ | vádantaḥ ||7.103.6||
brāhmaṇā́saḥ | ati-rātré | ná | sóme / sáraḥ | ná | pūrṇám | abhítaḥ | vádantaḥ || saṁvatsarásya | tát | áharíti | pári | stha / yát | maṇḍūkāḥ | prāvr̥ṣī́ṇam | babhū́va ||7.103.7||
brāhmaṇā́saḥ | somínaḥ | vā́cam | akrata / bráhma | kr̥ṇvántaḥ | parivatsarī́ṇam || adhvaryávaḥ | gharmíṇaḥ | sisvidānā́ḥ / āvíḥ | bhavanti | gúhyāḥ | ná | ké | cit ||7.103.8||
devá-hitim | jugupuḥ | dvādaśásya / r̥túm | náraḥ | ná | prá | minanti | eté || saṁvatsaré | prāvŕ̥ṣi | ā́-gatāyām / taptā́ḥ | gharmā́ḥ | aśnuvate | vi-sargám ||7.103.9||
gó-māyuḥ | adāt | ajá-māyuḥ | adāt / pŕ̥śniḥ | adāt | háritaḥ | naḥ | vásūni || gávām | maṇḍū́kāḥ | dádataḥ | śatā́ni / sahasra-sāvé | prá | tirante | ā́yuḥ ||7.103.10||
//4//.

-rv_5:7/5- (rv_7,104)
índrāsomā | tápatam | rákṣaḥ | ubjátam / ní | arpayatam | vr̥ṣaṇā | tamaḥ-vŕ̥dhaḥ || párā | śr̥ṇītam | acítaḥ | ní | oṣatam / hatám | nudéthām | ní | śiśītam | atríṇaḥ ||7.104.1||
índrāsomā | sám | aghá-śaṁsam | abhí | aghám / tápuḥ | yayastu | carúḥ | agnivā́n-iva || brahma-dvíṣe | kravya-áde | ghorá-cakṣase / dvéṣaḥ | dhattam | anavāyám | kimīdíne ||7.104.2||
índrāsomā | duḥ-kŕ̥taḥ | vavré | antáḥ / anārambhaṇé | támasi | prá | vidhyatam || yáthā | ná | átaḥ | púnaḥ | ékaḥ | caná | ut-áyat / tát | vām | astu | sáhase | manyu-mát | śávaḥ ||7.104.3||
índrāsomā | vartáyatam | diváḥ | vadhám / sám | pr̥thivyā́ḥ | aghá-śaṁsāya | tárhaṇam || út | takṣatam | svaryàm | párvatebhyaḥ / yéna | rákṣaḥ | vavr̥dhānám | ni-jū́rvathaḥ ||7.104.4||
índrāsomā | vartáyatam | diváḥ | pári / agni-taptébhiḥ | yuvám | áśmahanma-bhiḥ || tápuḥ-vadhebhiḥ | ajárebhiḥ | atríṇaḥ / ní | párśāne | vidhyatam | yántu | ni-svarám ||7.104.5||
//5//.

-rv_5:7/6-
índrāsomā | pári | vām | bhūtu | viśvátaḥ / iyám | matíḥ | kakṣyā̀ | áśvā-iva | vājínā || yā́m | vām | hótrām | pari-hinómi | medháyā / imā́ | bráhmāṇi | nr̥pátī ivéti nr̥pátī-iva | jinvatam ||7.104.6||
práti | smarethām | tujáyat-bhiḥ | évaiḥ / hatám | druháḥ | rakṣásaḥ | bhaṅgurá-vataḥ || índrāsomā | duḥ-kŕ̥te | mā́ | su-gám | bhūt / yáḥ | naḥ | kadā́ | cit | abhi-dā́sati | druhā́ ||7.104.7||
yáḥ | mā | pā́kena | mánasā | cárantam / abhi-cáṣṭe | ánr̥tebhiḥ | vácaḥ-bhiḥ || ā́paḥ-iva | kāśínā | sám-gr̥bhītāḥ / ásan | astu | ásataḥ | indra | vaktā́ ||7.104.8||
yé | pāka-śaṁsám | vi-hárante | évaiḥ / yé | vā | bhadrám | dūṣáyanti | svadhā́bhiḥ || áhaye | vā | tā́n | pra-dádātu | sómaḥ / ā́ | vā | dadhātu | níḥ-r̥teḥ | upá-sthe ||7.104.9||
yáḥ | naḥ | rásam | dípsati | pitváḥ | agne / yáḥ | áśvānām | yáḥ | gávām | yáḥ | tanū́nām || ripúḥ | stenáḥ | steya-kŕ̥t | dabhrám | etu / ní | sáḥ | hīyatām | tanvā̀ | tánā | ca ||7.104.10||
//6//.

-rv_5:7/7-
paráḥ | sáḥ | astu | tanvā̀ | tánā | ca / tisráḥ | pr̥thivī́ḥ | adháḥ | astu | víśvāḥ || práti | śuṣyatu | yáśaḥ | asya | devāḥ / yáḥ | naḥ | dívā | dípsati | yáḥ | ca | náktam ||7.104.11||
su-vijñānám | cikitúṣe | jánāya / sát | ca | ásat | ca | vácasī íti | paspr̥dhāte íti || táyoḥ | yát | satyám | yatarát | ŕ̥jīyaḥ / tát | ít | sómaḥ | avati | hánti | ásat ||7.104.12||
ná | vaí | ūm̐ íti | sómaḥ | vr̥jinám | hinoti / ná | kṣatríyam | mithuyā́ | dhāráyantam || hánti | rákṣaḥ | hánti | ásat | vádantam / ubhaú | índrasya | prá-sitau | śayāte íti ||7.104.13||
yádi | vā | ahám | ánr̥ta-devaḥ | ā́sa / mógham | vā | devā́n | api-ūhé | agne || kím | asmábhyam | jāta-vedaḥ | hr̥ṇīṣe / drogha-vā́caḥ | te | niḥ-r̥thám | sacantām ||7.104.14||
adyá | murīya | yádi | yātu-dhā́naḥ | ásmi / yádi | vā | ā́yuḥ | tatápa | púruṣasya || ádha | sáḥ | vīraíḥ | daśá-bhiḥ | ví | yūyāḥ / yáḥ | mā | mógham | yā́tu-dhāna | íti | ā́ha ||7.104.15||
//7//.

-rv_5:7/8-
yáḥ | mā | áyātum | yā́tu-dhāna | íti | ā́ha / yáḥ | vā | rakṣā́ḥ | śúciḥ | asmi | íti | ā́ha || índraḥ | tám | hantu | mahatā́ | vadhéna / víśvasya | jantóḥ | adhamáḥ | padīṣṭa ||7.104.16||
prá | yā́ | jígāti | khargálā-iva | náktam / ápa | druhā́ | tanvàm | gū́hamānā || vavrā́n | anantā́n | áva | sā́ | padīṣṭa / grā́vāṇaḥ | ghnantu | rakṣásaḥ | upabdaíḥ ||7.104.17||
ví | tiṣṭhadhvam | marutaḥ | vikṣú | iccháta / gr̥bhāyáta | rakṣásaḥ | sám | pinaṣṭana || váyaḥ | yé | bhūtvī́ | patáyanti | naktá-bhiḥ / yé | vā | rípaḥ | dadhiré | devé | adhvaré ||7.104.18||
prá | vartaya | diváḥ | áśmānam | indra / sóma-śitam | magha-van | sám | śiśādhi || prā́ktāt | ápāktāt | adharā́t | údaktāt / abhí | jahi | rakṣásaḥ | párvatena ||7.104.19||
eté | ūm̐ íti | tyé | patayanti | śvá-yātavaḥ / índram | dipsanti | dipsávaḥ | ádābhyam || śíśīte | śakráḥ | píśunebhyaḥ | vadhám / nūnám | sr̥jat | aśánim | yātumát-bhyaḥ ||7.104.20||
//8//.

-rv_5:7/9-
índraḥ | yātūnā́m | abhavat | parā-śaráḥ / haviḥ-máthīnām | abhí | ā-vívāsatām || abhí | ít | ūm̐ íti | śakráḥ | paraśúḥ | yáthā | vánam / pā́trā-iva | bhindán | satáḥ | eti | rakṣásaḥ ||7.104.21||
úlūka-yātum | śuśulū́ka-yātum / jahí | śvá-yātum | utá | kóka-yātum || suparṇá-yātum | utá | gŕ̥dhra-yātum / dr̥ṣádā-iva | prá | mr̥ṇa | rákṣaḥ | indra ||7.104.22||
mā́ | naḥ | rákṣaḥ | abhí | naṭ | yātu-mā́vatām / ápa | ucchatu | mithunā́ | yā́ | kimīdínā || pr̥thivī́ | naḥ | pā́rthivāt | pātu | áṁhasaḥ / antárikṣam | divyā́t | pātu | asmā́n ||7.104.23||
índra | jahí | púmāṁsam | yātu-dhā́nam / utá | stríyam | māyáyā | śā́śadānām || ví-grīvāsaḥ | mū́ra-devāḥ | r̥dantu / mā́ | té | dr̥śan | sū́ryam | ut-cárantam ||7.104.24||
práti | cakṣva | ví | cakṣva / índraḥ | ca | soma | jāgr̥tam || rákṣaḥ-bhyaḥ | vadhám | asyatam / aśánim | yātumát-bhyaḥ ||7.104.25||
//9//.

Maṇḍala 8

-rv_5:7/10- (rv_8,1)
mā́ | cit | anyát | ví | śaṁsata / sákhāyaḥ | mā́ | riṣaṇyata || índram | ít | stota | vŕ̥ṣaṇam | sácā | suté / múhuḥ | ukthā́ | ca | śaṁsata ||8.1.1||
ava-krakṣíṇam | vr̥ṣabhám | yathā | ajúram / gā́m | ná | carṣaṇi-sáham || vi-dvéṣaṇam | sam-vánanā | ubhayam-karám / máṁhiṣṭham | ubhayāvínam ||8.1.2||
yát | cit | hí | tvā | jánāḥ | imé / nā́nā | hávante | ūtáye || asmā́kam | bráhma | idám | indra | bhūtu | te / áhā | víśvā | ca | várdhanam ||8.1.3||
ví | tartūryante | magha-van | vipaḥ-cítaḥ / aryáḥ | vípaḥ | jánānām || úpa | kramasva | puru-rū́pam | ā́ | bhara / vā́jam | nédiṣṭham | ūtáye ||8.1.4||
mahé | caná | tvā́m | adri-vaḥ / párā | śulkā́ya | deyām || ná | sahásrāya | ná | ayútāya | vajri-vaḥ / ná | śatā́ya | śata-magha ||8.1.5||
//10//.

-rv_5:7/11-
vásyān | indra | asi | me | pitúḥ / utá | bhrā́tuḥ | ábhuñjataḥ || mātā́ | ca | me | chadayathaḥ | samā́ | vaso íti / vasu-tvanā́ya | rā́dhase ||8.1.6||
kvà | iyatha | kvà | ít | asi / puru-trā́ | cit | hí | te | mánaḥ || álarṣi | yudhma | khaja-kr̥t | puram-dara / prá | gāyatrā́ḥ | agāsiṣuḥ ||8.1.7||
prá | asmai | gāyatrám | arcata / vavā́tuḥ | yáḥ | param-daráḥ || yā́bhiḥ | kāṇvásya | úpa | barhíḥ | ā-sádam / yā́sat | vajrī́ | bhinát | púraḥ ||8.1.8||
yé | te | sánti | daśa-gvínaḥ / śatínaḥ | yé | sahasríṇaḥ || áśvāsaḥ | yé | te | vŕ̥ṣaṇaḥ | raghu-drúvaḥ / tébhiḥ | naḥ | tū́yam | ā́ | gahi ||8.1.9||
ā́ | tú | adyá | sabaḥ-dúghām / huvé | gāyatrá-vepasam || índram | dhenúm | su-dúghām | ányām | íṣam / urú-dhārām | aram-kŕ̥tam ||8.1.10||
//11//.

-rv_5:7/12-
yát | tudát | sū́raḥ | étaśam / vaṅkū́ íti | vā́tasya | parṇínā || váhat | kútsam | ārjuneyám | śatá-kratuḥ / tsárat | gandharvám | ástr̥tam ||8.1.11||
yáḥ | r̥té | cit | abhi-śríṣaḥ / purā́ | jatrú-bhyaḥ | ā-tŕ̥daḥ || sám-dhātā | sam-dhím | maghá-vā | puru-vásuḥ / íṣkartā | ví-hrutam | púnaríti ||8.1.12||
mā́ | bhūma | níṣṭyāḥ-iva / índra | tvát | áraṇāḥ-iva || vánāni | ná | pra-jahitā́ni | adri-vaḥ / duróṣāsaḥ | amanmahi ||8.1.13||
ámanmahi | ít | anāśávaḥ / anugrā́saḥ | ca | vr̥tra-han || sakŕ̥t | sú | te | mahatā́ | śūra | rā́dhasā / ánu | stómam | mudīmahi ||8.1.14||
yádi | stómam | máma | śrávat / asmā́kam | índram | índavaḥ || tiráḥ | pavítram | sasr̥-vā́ṁsaḥ | āśávaḥ / mándantu | tugrya-vŕ̥dhaḥ ||8.1.15||
//12//.

-rv_5:7/13-
ā́ | tú | adyá | sadhá-stutim / vavā́tuḥ | sákhyuḥ | ā́ | gahi || úpa-stutiḥ | maghónām | prá | tvā | avatu / ádha | te | vaśmi | su-stutím ||8.1.16||
sóta | hí | sómam | ádri-bhiḥ / ā́ | īm | enam | ap-sú | dhāvata || gavyā́ | vástrā-iva | vāsáyantaḥ | ít | náraḥ / níḥ | dhukṣan | vakṣáṇābhyaḥ ||8.1.17||
ádha | jmáḥ | ádha | vā | diváḥ / br̥hatáḥ | rocanā́t | ádhi || ayā́ | vardhasva | tanvā̀ | girā́ | máma / ā́ | jātā́ | sukrato íti su-krato | pr̥ṇa ||8.1.18||
índrāya | sú | madín-tamam / sómam | sota | váreṇyam || śakráḥ | enam | pīpayat | víśvayā | dhiyā́ / hinvānám | ná | vāja-yúm ||8.1.19||
mā́ | tvā | sómasya | gáldayā / sádā | yā́can | ahám | girā́ || bhū́rṇim | mr̥gám | ná | sávaneṣu | cukrudham / káḥ | ī́śānam | ná | yāciṣat ||8.1.20||
//13//.

-rv_5:7/14-
mádena | iṣitám | mádam / ugrám | ugréṇa | śávasā || víśveṣām | tarutā́ram | mada-cyútam / máde | hí | sma | dádāti | naḥ ||8.1.21||
śévāre | vā́ryā | purú / deváḥ | mártāya | dāśúṣe || sáḥ | sunvaté | ca | stuvaté | ca | rāsate / viśvá-gūrtaḥ | ari-stutáḥ ||8.1.22||
ā́ | indra | yāhi | mátsva / citréṇa | deva | rā́dhasā || sáraḥ | ná | prāsi | udáram | sápīti-bhiḥ / ā́ | sómebhiḥ | urú | sphirám ||8.1.23||
ā́ | tvā | sahásram | ā́ | śatám / yuktā́ḥ | ráthe | hiraṇyáye || brahma-yújaḥ | hárayaḥ | indra | keśínaḥ / váhantu | sóma-pītaye ||8.1.24||
ā́ | tvā | ráthe | hiraṇyáye / hárī íti | mayū́ra-śepyā || śiti-pr̥ṣṭhā́ | vahatām | mádhvaḥ | ándhasaḥ / vivákṣaṇasya | pītáye ||8.1.25||
//14//.

-rv_5:7/15-
píba | tú | asyá | girvaṇaḥ / sutásya | pūrvapā́ḥ-iva || pári-kr̥tasya | rasínaḥ | iyám | ā-sutíḥ / cā́ruḥ | mádāya | patyate ||8.1.26||
yáḥ | ékaḥ | ásti | daṁsánā / mahā́n | ugráḥ | abhí | vrataíḥ || gámat | sáḥ | śiprī́ | ná | sáḥ | yoṣat | ā́ | gamat / hávam | ná | pári | varjati ||8.1.27||
tvám | púram | cariṣṇvàm | vadhaíḥ / śúṣṇasya | sám | piṇak || tvám | bhā́ḥ | ánu | caraḥ | ádha | dvitā́ / yát | indra | hávyaḥ | bhúvaḥ ||8.1.28||
máma | tvā | sū́re | út-ite / máma | madhyáṁdine | diváḥ || máma | pra-pitvé | api-śarvaré | vaso íti / ā́ | stómāsaḥ | avr̥tsata ||8.1.29||
stuhí | stuhí | ít | eté | gha | te / máṁhiṣṭhāsaḥ | maghónām || ninditá-aśvaḥ | pra-pathī́ | parama-jyā́ḥ / maghásya | medhya-atithe ||8.1.30||
//15//.

-rv_5:7/16-
ā́ | yát | áśvān | vánan-vataḥ | śraddháyā | ahám | ráthe | ruhám || utá | vāmásya | vásunaḥ | ciketati / yáḥ | ásti | yā́dvaḥ | paśúḥ ||8.1.31||
yáḥ | r̥jrā́ | máhyam | mamahé / sahá | tvacā́ | hiraṇyáyā || eṣáḥ | víśvāni | abhí | astu | saúbhagā / ā-saṅgásya | svanát-rathaḥ ||8.1.32||
ádha | plā́yogiḥ | áti | dāsat | anyā́n / ā-saṅgáḥ | agne | daśá-bhiḥ | sahásraiḥ || ádha | ukṣáṇaḥ | dáśa | máhyam | rúśantaḥ / naḷā́ḥ-iva | sárasaḥ | níḥ | atiṣṭhan ||8.1.33||
ánu | asya | sthūrám | dadr̥śe | purástāt / anastháḥ | ūrúḥ | ava-rámbamāṇaḥ || śáśvatī | nā́rī | abhi-cákṣya | āha / sú-bhadram | arya | bhójanam | bibharṣi ||8.1.34||
//16//.

-rv_5:7/17- (rv_8,2)
idám | vaso íti | sutám | ándhaḥ / píba | sú-pūrṇam | udáram || ánābhayin | rarimá | te ||8.2.1||
nŕ̥-bhiḥ | dhūtáḥ | sutáḥ | áśnaiḥ / ávyaḥ | vā́raiḥ | pári-pūtaḥ || áśvaḥ | ná | niktáḥ | nadī́ṣu ||8.2.2||
tám | te | yávam | yáthā | góbhiḥ / svādúm | akarma | śrīṇántaḥ || índra | tvā | asmín | sadha-mā́de ||8.2.3||
índra | ít | soma-pā́ḥ | ékaḥ / índraḥ | suta-pā́ḥ | viśvá-āyuḥ || antáḥ | devā́n | mártyān | ca ||8.2.4||
ná | yám | śukráḥ | ná | dúḥ-āśīḥ / ná | tr̥prā́ḥ | uru-vyácasam || apa-spr̥ṇvaté | su-hā́rdam ||8.2.5||
//17//.

-rv_5:7/18-
góbhiḥ | yát | īm | anyé | asmát / mr̥gám | ná | vrā́ḥ | mr̥gáyante || abhi-tsáranti | dhenú-bhiḥ ||8.2.6||
tráyaḥ | índrasya | sómāḥ / sutā́saḥ | santu | devásya || své | kṣáye | suta-pā́vnaḥ ||8.2.7||
tráyaḥ | kóśāsaḥ | ścotanti / tisráḥ | camvàḥ | sú-pūrṇāḥ || samāné | ádhi | bhā́rman ||8.2.8||
śúciḥ | asi | puruniḥ-sthā́ḥ / kṣīraíḥ | madhyatáḥ | ā́-śīrtaḥ || dadhnā́ | mándiṣṭhaḥ | śū́rasya ||8.2.9||
imé | te | indra | sómāḥ / tīvrā́ḥ | asmé íti | sutā́saḥ || śukrā́ḥ | ā-śíram | yācante ||8.2.10||
//18//.

-rv_5:7/19-
tā́n | ā-śíram | puroḷā́śam / índra | imám | sómam | śrīṇīhi || revántam | hí | tvā | śr̥ṇómi ||8.2.11||
hr̥t-sú | pītā́saḥ | yudhyante / duḥ-mádāsaḥ | ná | súrāyām || ū́dhaḥ | ná | nagnā́ḥ | jarante ||8.2.12||
revā́n | ít | revátaḥ | stotā́ / syā́t | tvā́-vataḥ | maghónaḥ || prá | ít | ūm̐ íti | hari-vaḥ | śrutásya ||8.2.13||
ukthám | caná | śasyámānam / ágoḥ | aríḥ | ā́ | ciketa || ná | gāyatrám | gīyámānam ||8.2.14||
mā́ | naḥ | indra | pīyatnáve / mā́ | śárdhate | párā | dāḥ || śíkṣa | śacī-vaḥ | śácībhiḥ ||8.2.15||
//19//.

-rv_5:7/20-
vayám | ūm̐ íti | tvā | tadít-arthāḥ / índra | tvā-yántaḥ | sákhāyaḥ || káṇvāḥ | ukthébhiḥ | jarante ||8.2.16||
ná | gha | īm | anyát | ā́ | papana / vájrin | apásaḥ | náviṣṭau || táva | ít | ūm̐ íti | stómam | ciketa ||8.2.17||
icchánti | devā́ḥ | sunvántam / ná | svápnāya | spr̥hayanti || yánti | pra-mā́dam | átandrāḥ ||8.2.18||
ó íti | sú | prá | yāhi | vā́jebhiḥ / mā́ | hr̥ṇīthāḥ | abhí | asmā́n || mahā́n-iva | yúva-jāniḥ ||8.2.19||
mó íti | sú | adyá | duḥ-hánāvān / sāyám | karat | āré | asmát || aśrīráḥ-iva | jā́mātā ||8.2.20||
//20//.

-rv_5:7/21-
vidmá | hí | asya | vīrásya / bhūri-dā́vārīm | su-matím || triṣú | jātásya | mánāṁsi ||8.2.21||
ā́ | tú | siñca | káṇva-mantam / ná | gha | vidma | śavasānā́t || yaśáḥ-taram | śatám-ūteḥ ||8.2.22||
jyéṣṭhena | sotaḥ | índrāya / sómam | vīrā́ya | śakrā́ya || bhára | píbat | náryāya ||8.2.23||
yáḥ | védiṣṭhaḥ | avyathíṣu / áśva-vantam | jaritŕ̥-bhyaḥ || vā́jam | stotŕ̥-bhyaḥ | gó-mantam ||8.2.24||
pányam-panyam | ít | sotāraḥ / ā́ | dhāvata | mádyāya || sómam | vīrā́ya | śū́rāya ||8.2.25||
//21//.

-rv_5:7/22-
pā́tā | vr̥tra-hā́ | sutám / ā́ | gha | gamat | ná | āré | asmát || ní | yamate | śatám-ūtiḥ ||8.2.26||
ā́ | ihá | hárī íti | brahma-yújā / śagmā́ | vakṣataḥ | sákhāyam || gīḥ-bhíḥ | śrutám | gírvaṇasam ||8.2.27||
svādávaḥ | sómāḥ | ā́ | yāhi / śrītā́ḥ | sómāḥ | ā́ | yāhi || śíprin | ŕ̥ṣi-vaḥ | śácī-vaḥ / ná | ayám | áccha | sadha-mā́dam ||8.2.28||
stútaḥ | ca | yā́ḥ | tvā | várdhanti / mahé | rā́dhase | nr̥mṇā́ya || índra | kāríṇam | vr̥dhántaḥ ||8.2.29||
gíraḥ | ca | yā́ḥ | te | girvāhaḥ / ukthā́ | ca | túbhyam | tā́ni || satrā́ | dadhiré | śávāṁsi ||8.2.30||
//22//.

-rv_5:7/23-
evá | ít | eṣáḥ | tuvi-kūrmíḥ / vā́jān | ékaḥ | vájra-hastaḥ || sanā́t | ámr̥ktaḥ | dayate ||8.2.31||
hánta | vr̥trám | dákṣiṇena / índraḥ | purú | puru-hūtáḥ || mahā́n | mahī́bhiḥ | śácībhiḥ ||8.2.32||
yásmin | víśvāḥ | carṣaṇáyaḥ / utá | cyautnā́ | jráyāṁsi | ca || ánu | gha | ít | mandī́ | maghónaḥ ||8.2.33||
eṣáḥ | etā́ni | cakāra / índraḥ | víśvā | yáḥ | áti | śr̥ṇvé || vāja-dā́vā | maghónām ||8.2.34||
prá-bhartā | rátham | gavyántam / apākā́t | cit | yám | ávati || ináḥ | vásu | sáḥ | hí | vóḷhā ||8.2.35||
//23//.

-rv_5:7/24-
sánitā | vípraḥ | árvat-bhiḥ / hántā | vr̥trám | nŕ̥-bhiḥ | śū́raḥ || satyáḥ | avitā́ | vidhántam ||8.2.36||
yájadhva | enam | priya-medhāḥ / índram | satrā́cā | mánasā || yáḥ | bhū́t | sómaiḥ | satyá-madvā ||8.2.37||
gāthá-śravasam | sát-patim / śrávaḥ-kāmam | puru-tmā́nam || káṇvāsaḥ | gātá | vājínam ||8.2.38||
yáḥ | r̥té | cit | gā́ḥ | padébhyaḥ / dā́t | sákhā | nŕ̥-bhyaḥ | śácī-vān || yé | asmin | kā́mam | áśriyan ||8.2.39||
itthā́ | dhī́-vantam | adri-vaḥ / kāṇvám | médhya-atithim || meṣáḥ | bhūtáḥ | abhí | yán | áyaḥ ||8.2.40||
śíkṣa | vibhindo íti vi-bhindo | asmai / catvā́ri | ayútā | dádat || aṣṭá | paráḥ | sahásrā ||8.2.41||
utá | sú | tyé íti | payaḥ-vŕ̥dhā / mākī́ íti | ráṇasya | naptyā̀ || jani-tvanā́ya | mamahe ||8.2.42||
//24//.

-rv_5:7/25- (rv_8,3)
píba | sutásya | rasínaḥ / mátsva | naḥ | indra | gó-mataḥ || āpíḥ | naḥ | bodhi | sadha-mā́dyaḥ | vr̥dhé / asmā́n | avantu | te | dhíyaḥ ||8.3.1||
bhūyā́ma | te | su-mataú | vājínaḥ | vayám / mā́ | naḥ | staḥ | abhí-mātaye || asmā́n | citrā́bhiḥ | avatāt | abhíṣṭi-bhiḥ / ā́ | naḥ | sumnéṣu | yamaya ||8.3.2||
imā́ḥ | ūm̐ íti | tvā | puruvaso íti puru-vaso / gíraḥ | vardhantu | yā́ḥ | máma || pāvaká-varṇāḥ | śúcayaḥ | vipaḥ-cítaḥ / abhí | stómaiḥ | anūṣata ||8.3.3||
ayám | sahásram | ŕ̥ṣi-bhiḥ | sáhaḥ-kr̥taḥ / samudráḥ-iva | paprathe || satyáḥ | sáḥ | asya | mahimā́ | gr̥ṇe | śávaḥ / yajñéṣu | vipra-rā́jye ||8.3.4||
índram | ít | devá-tātaye / índram | pra-yatí | adhvaré || índram | sam-īké | vanínaḥ | havāmahe / índram | dhánasya | sātáye ||8.3.5||
//25//.

-rv_5:7/26-
índraḥ | mahnā́ | ródasī íti | paprathat | śávaḥ / índraḥ | sū́ryam | arocayat || índre | ha | víśvā | bhúvanāni | yemire / índre | suvānā́saḥ | índavaḥ ||8.3.6||
abhí | tvā | pūrvá-pītaye / índra | stómebhiḥ | āyávaḥ || sam-īcīnā́saḥ | r̥bhávaḥ | sám | asvaran / rudrā́ḥ | gr̥ṇanta | pū́rvyam ||8.3.7||
asyá | ít | índraḥ | vavr̥dhe | vŕ̥ṣṇyam | śávaḥ / máde | sutásya | víṣṇavi || adyá | tám | asya | mahimā́nam | āyávaḥ / ánu | stuvanti | pūrvá-thā ||8.3.8||
tát | tva | yāmi | su-vī́ryam / tát | bráhma | pūrvá-cittaye || yéna | yáti-bhyaḥ | bhŕ̥gave | dháne | hité / yéna | práskaṇvam | ā́vitha ||8.3.9||
yéna | samudrám | ásr̥jaḥ | mahī́ḥ | apáḥ / tát | indra | vŕ̥ṣṇi | te | śávaḥ || sadyáḥ | sáḥ | asya | mahimā́ | ná | sam-náśe / yám | kṣoṇī́ḥ | anu-cakradé ||8.3.10||
//26//.

-rv_5:7/27-
śagdhí | naḥ | indra | yát | tvā / rayím | yā́mi | su-vī́ryam || śagdhí | vā́jāya | prathamám | sísāsate / śagdhí | stómāya | pūrvya ||8.3.11||
śagdhí | naḥ | asyá | yát | ha | paurám | ā́vitha / dhíyaḥ | indra | sísāsataḥ || śagdhí | yáthā | rúśamam | śyā́vakam | kŕ̥pam / índra | prá | ā́vaḥ | svàḥ-naram ||8.3.12||
kát | návyaḥ | atasī́nām / turáḥ | gr̥ṇīta | mártyaḥ || nahí | nú | asya | mahimā́nam | indriyám / svàḥ | gr̥ṇántaḥ | ānaśúḥ ||8.3.13||
kát | ūm̐ íti | stuvántaḥ | r̥ta-yanta | devátā / ŕ̥ṣiḥ | káḥ | vípraḥ | ohate || kadā́ | hávam | magha-van | indra | sunvatáḥ / kát | ūm̐ íti | stuvatáḥ | ā́ | gamaḥ ||8.3.14||
út | ūm̐ íti | tyé | mádhumat-tamāḥ / gíraḥ | stómāsaḥ | īrate || satrā-jítaḥ | dhana-sā́ḥ | ákṣita-ūtayaḥ / vāja-yántaḥ | ráthāḥ-iva ||8.3.15||
//27//.

-rv_5:7/28-
káṇvāḥ-iva | bhŕ̥gavaḥ | sū́ryāḥ-iva / víśvam | ít | dhītám | ānaśuḥ || índram | stómebhiḥ | maháyantaḥ | āyávaḥ / priyá-medhāsaḥ | asvaran ||8.3.16||
yukṣvá | hí | vr̥trahan-tama / hárī íti | indra | parā-vátaḥ || arvācīnáḥ | magha-van | sóma-pītaye / ugráḥ | r̥ṣvébhiḥ | ā́ | gahi ||8.3.17||
imé | hí | te | kārávaḥ | vāvaśúḥ | dhiyā́ / víprāsaḥ | medhá-sātaye || sáḥ | tvám | naḥ | magha-van | indra | girvaṇaḥ / venáḥ | ná | śr̥ṇudhi | hávam ||8.3.18||
níḥ | indra | br̥hatī́bhyaḥ / vr̥trám | dhánu-bhyaḥ | asphuraḥ || níḥ | árbudasya | mŕ̥gayasya | māyínaḥ / níḥ | párvatasya | gā́ḥ | ājaḥ ||8.3.19||
níḥ | agnáyaḥ | rurucuḥ | níḥ | ūm̐ íti | sū́ryaḥ / níḥ | sómaḥ | indriyáḥ | rásaḥ || níḥ | antárikṣāt | adhamaḥ | mahā́m | áhim / kr̥ṣé | tát | indra | paúṁsyam ||8.3.20||
//28//.

-rv_5:7/29-
yám | me | dúḥ | índraḥ | marútaḥ / pā́ka-sthāmā | kaúrayāṇaḥ || víśveṣām | tmánā | śóbhiṣṭham / úpa-iva | diví | dhā́vamānam ||8.3.21||
róhitam | me | pā́ka-sthāmā / su-dhúram | kakṣya-prā́m || ádāt | rāyáḥ | vi-bódhanam ||8.3.22||
yásmai | anyé | dáśa | práti / dhúram | váhanti | váhnayaḥ || ástam | váyaḥ | ná | túgryam ||8.3.23||
ātmā́ | pitúḥ | tanū́ḥ | vā́saḥ / ojaḥ-dā́ḥ | abhi-áñjanam || turī́yam | ít | róhitasya | pā́ka-sthāmānam / bhojám | dātā́ram | abravam ||8.3.24||
//29//.

-rv_5:7/30- (rv_8,4)
yát | indra | prā́k | ápāk | údak / nyàk | vā | hūyáse | nŕ̥-bhiḥ || síma | purú | nŕ̥-sūtaḥ | asi | ā́nave / ási | pra-śardha | turváśe ||8.4.1||
yát | vā | rúme | rúśame | śyā́vake | kŕ̥pe / índra | mādáyase | sácā || káṇvāsaḥ | tvā | bráhma-bhiḥ | stóma-vāhasaḥ / índra | ā́ | yacchanti | ā́ | gahi ||8.4.2||
yáthā | gauráḥ | apā́ | kr̥tám / tŕ̥ṣyan | éti | áva | íriṇam || ā-pitvé | naḥ | pra-pitvé | tū́yam | ā́ | gahi / káṇveṣu | sú | sácā | píba ||8.4.3||
mándantu | tvā | magha-van | indra | índavaḥ / rādhaḥ-déyāya | sunvaté || ā-múṣya | sómam | apibaḥ | camū́ íti | sutám / jyéṣṭham | tát | dadhiṣe | sáhaḥ ||8.4.4||
prá | cakre | sáhasā | sáhaḥ / babháñja | manyúm | ójasā || víśve | te | indra | pr̥tanā-yávaḥ | yaho íti / ní | vr̥kṣā́ḥ-iva | yemire ||8.4.5||
//30//.

-rv_5:7/31-
sahásreṇa-iva | sacate | yavi-yúdhā / yáḥ | te | ā́naṭ | úpa-stutim || putrám | prāvargám | kr̥ṇute | su-vī́rye / dāśnóti | námaukti-bhiḥ ||8.4.6||
mā́ | bhema | mā́ | śramiṣma / ugrásya | sakhyé | táva || mahát | te | vŕ̥ṣṇaḥ | abhi-cákṣyam | kr̥tám / páśyema | turváśam | yádum ||8.4.7||
savyā́m | ánu | sphigyàm | vavase | vŕ̥ṣā / ná | dānáḥ | asya | roṣati || mádhvā | sám-pr̥ktāḥ | sāraghéṇa | dhenávaḥ / tū́yam | ā́ | ihi | dráva | píba ||8.4.8||
aśvī́ | rathī́ | su-rūpáḥ | ít / gó-mān | ít | indra | te | sákhā || śvātra-bhā́jā | váyasā | sacate | sádā / candráḥ | yāti | sabhā́m | úpa ||8.4.9||
ŕ̥śyaḥ | ná | tŕ̥ṣyan | ava-pā́nam | ā́ | gahi / píba | sómam | váśān | ánu || ni-méghamānaḥ | magha-van | divé-dive / ójiṣṭham | dadhiṣe | sáhaḥ ||8.4.10||
//31//.

-rv_5:7/32-
ádhvaryo íti | draváya | tvám / sómam | índraḥ | pipāsati || úpa | nūnám | yuyuje | vŕ̥ṣaṇā | hárī íti / ā́ | ca | jagāma | vr̥tra-hā́ ||8.4.11||
svayám | cit | sáḥ | manyate | dā́śuriḥ | jánaḥ / yátra | sómasya | tr̥mpási || idám | te | ánnam | yújyam | sám-ukṣitam / tásya | ā́ | ihi | prá | drava | píba ||8.4.12||
rathe-sthā́ya | adhvaryavaḥ / sómam | índrāya | sotana || ádhi | bradhnásya | ádrayaḥ | ví | cakṣate / sunvántaḥ | dāśú-adhvaram ||8.4.13||
úpa | bradhnám | vavā́tā | vŕ̥ṣaṇā | hárī íti / índram | apá-su | vakṣataḥ || arvā́ñcam | tvā | sáptayaḥ | adhvara-śríyaḥ / váhantu | sávanā | ít | úpa ||8.4.14||
prá | pūṣáṇam | vr̥ṇīmahe / yújyāya | puru-vásum || sáḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā́ / túje | rāyé | vi-mocana ||8.4.15||
//32//.

-rv_5:7/33-
sám | naḥ | śiśīhi | bhuríjoḥ-iva | kṣurám / rā́sva | rāyáḥ | vi-mocana || tvé íti | tát | naḥ | su-védam | usríyam | vásu / yám | tvám | hinóṣi | mártyam ||8.4.16||
vémi | tvā | pūṣan | r̥ñjáse / vémi | stótave | āghr̥ṇe || ná | tásya | vemi | áraṇam | hí | tát | vaso íti / stuṣé | pajrā́ya | sā́mne ||8.4.17||
párā | gā́vaḥ | yávasam | kát | cit | āghr̥ṇe / nítyam | rékṇaḥ | amartya || asmā́kam | pūṣan | avitā́ | śiváḥ | bhava / máṁhiṣṭhaḥ | vā́ja-sātaye ||8.4.18||
sthūrám | rā́dhaḥ | śatá-aśvam / kuruṅgásya | díviṣṭiṣu || rā́jñaḥ | tveṣásya | su-bhágasya | rātíṣu / turváśeṣu | amanmahi ||8.4.19||
dhībhíḥ | sātā́ni | kāṇvásya | vājínaḥ / priyá-medhaiḥ | abhídyu-bhiḥ || ṣaṣṭím | sahásrā | ánu | níḥ-majām | aje / níḥ | yūthā́ni | gávām | ŕ̥ṣiḥ ||8.4.20||
vr̥kṣā́ḥ | cit | me | abhi-pitvé | araraṇuḥ || gā́m | bhajanta | mehánā / áśvam | bhajanta | mehánā ||8.4.21||
//33//.

-rv_5:8/1- (rv_8,5)
dūrā́t | ihá-iva | yát | satī́ / aruṇá-psuḥ | áśiśvitat || ví | bhānúm | viśvádhā | atanat ||8.5.1||
nr̥-vát | dasrā | manaḥ-yújā / ráthena | pr̥thu-pā́jasā || sácethe íti | aśvinā | uṣásam ||8.5.2||
yuvā́bhyām | vājinīvasū íti vājinī-vasū / práti | stómāḥ | adr̥kṣata || vā́cam | dūtáḥ | yáthā | ohiṣe ||8.5.3||
puru-priyā́ | naḥ | ūtáye / puru-mandrā́ | puruvásū íti puru-vásū || stuṣé | káṇvāsaḥ | aśvínā ||8.5.4||
máṁhiṣṭhā | vāja-sā́tamā / iṣáyantā | śubháḥ | pátī íti || gántārā | dāśúṣaḥ | gr̥hám ||8.5.5||
//1//.

-rv_5:8/2-
tā́ | su-devā́ya | dāśúṣe / su-medhā́m | ávi-tāriṇīm || ghr̥taíḥ | gávyūtim | ukṣatam ||8.5.6||
ā́ | naḥ | stómam | úpa | dravát / tū́yam | śyenébhiḥ | āśú-bhiḥ || yātám | áśvebhiḥ | aśvinā ||8.5.7||
yébhiḥ | tisráḥ | parā-vátaḥ / diváḥ | víśvāni | rocanā́ || trī́n | aktū́n | pari-dī́yathaḥ ||8.5.8||
utá | naḥ | gó-matīḥ | íṣaḥ / utá | sātī́ḥ | ahaḥ-vidā || ví | patháḥ | sātáye | sitam ||8.5.9||
ā́ | naḥ | gó-mantam | aśvinā / su-vī́ram | su-rátham | rayím || voḷhám | áśva-vatīḥ | íṣaḥ ||8.5.10||
//2//.

-rv_5:8/3-
vavr̥dhānā́ | śubhaḥ | patī íti / dásrā | híraṇyavartanī íti híraṇya-vartanī || píbatam | somyám | mádhu ||8.5.11||
asmábhyam | vājinīvasū íti vājinī-vasū / maghávat-bhyaḥ | ca | sa-práthaḥ || chardíḥ | yantam | ádābhyam ||8.5.12||
ní | sú | bráhma | jánānām / yā́ | áviṣṭam | tū́yam | ā́ | gatam || mó íti | sú | anyā́n | úpa | aratam ||8.5.13||
asyá | pibatam | aśvinā / yuvám | mádasya | cā́ruṇaḥ || mádhvaḥ | rātásya | dhiṣṇyā ||8.5.14||
asmé íti | ā́ | vahatam | rayím / śatá-vantam | sahasríṇam || puru-kṣúm | viśvá-dhāyasam ||8.5.15||
//3//.

-rv_5:8/4-
puru-trā́ | cit | hí | vām | narā / vi-hváyante | manīṣíṇaḥ || vāghát-bhiḥ | aśvinā | ā́ | gatam ||8.5.16||
jánāsaḥ | vr̥ktá-barhiṣaḥ / havíṣmantaḥ | aram-kŕ̥taḥ || yuvā́m | havante | aśvinā ||8.5.17||
asmā́kam | adyá | vām | ayám / stómaḥ | vā́hiṣṭhaḥ | ántamaḥ || yuvā́bhyām | bhūtu | aśvinā ||8.5.18||
yáḥ | ha | vām | mádhunaḥ | dŕ̥tiḥ / ā́-hitaḥ | ratha-cárṣaṇe || tátaḥ | pibatam | aśvinā ||8.5.19||
téna | naḥ | vājinīvasū íti vājinī-vasū / páśve | tokā́ya | śám | gáve || váhatam | pī́varīḥ | íṣaḥ ||8.5.20||
//4//.

-rv_5:8/5-
utá | naḥ | divyā́ḥ | íṣaḥ / utá | síndhūn | ahaḥ-vidā || ápa | dvā́rā-iva | varṣathaḥ ||8.5.21||
kadā́ | vām | taugryáḥ | vidhat / samudré | jahitáḥ | narā || yát | vām | ráthaḥ | ví-bhiḥ | pátāt ||8.5.22||
yuvám | káṇvāya | nāsatyā / ápi-riptāya | harmyé || śáśvat | ūtī́ḥ | daśasyathaḥ ||8.5.23||
tā́bhiḥ | ā́ | yātam | ūtí-bhiḥ / návyasībhiḥ | suśastí-bhiḥ || yát | vām | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū | huvé ||8.5.24||
yáthā | cit | káṇvam | ā́vatam / priyá-medham | upa-stutám || átrim | śiñjā́ram | aśvinā ||8.5.25||
//5//.

-rv_5:8/6-
yáthā | utá | kŕ̥tvye | dháne / aṁśúm | góṣu | agástyam || yáthā | vā́jeṣu | sóbharim ||8.5.26||
etā́vat | vām | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / átaḥ | vā | bhū́yaḥ | aśvinā || gr̥ṇántaḥ | sumnám | īmahe ||8.5.27||
rátham | híraṇya-vandhuram / híraṇya-abhīśum | aśvinā || ā́ | hí | sthā́thaḥ | divi-spŕ̥śam ||8.5.28||
hiraṇyáyīm | vām | rábhiḥ / īṣā́ | ákṣaḥ | hiraṇyáyaḥ || ubhā́ | cakrā́ | hiraṇyáyā ||8.5.29||
téna | naḥ | vājinīvasū íti vājinī-vasū / parā-vátaḥ | cit | ā́ | gatam || úpa | imā́m | su-stutím | máma ||8.5.30||
//6//.

-rv_5:8/7-
ā́ | vahethe íti | parākā́t / pūrvī́ḥ | aśnántau | aśvinā || íṣaḥ | dā́sīḥ | amartyā ||8.5.31||
ā́ | naḥ | dyumnaíḥ | ā́ | śrávaḥ-bhiḥ / ā́ | rāyā́ | yātam | aśvinā || púru-candrā | nā́satyā ||8.5.32||
ā́ | ihá | vām | pruṣitá-psavaḥ / váyaḥ | vahantu | parṇínaḥ || áccha | su-adhvarám | jánam ||8.5.33||
rátham | vām | ánu-gāyasam / yáḥ | iṣā́ | vártate | sahá || ná | cakrám | abhí | bādhate ||8.5.34||
hiraṇyáyena | ráthena / dravátpāṇi-bhiḥ | áśvaiḥ || dhī́-javanā | nā́satyā ||8.5.35||
//7//.

-rv_5:8/8-
yuvám | mr̥gám | jāgr̥-vā́ṁsam / svádathaḥ | vā | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || tā́ | naḥ | pr̥ṅktam | iṣā́ | rayím ||8.5.36||
tā́ | me | aśvinā | sanīnā́m / vidyā́tam | návānām || yáthā | cit | caidyáḥ | kaśúḥ | śatám | úṣṭrānām / dádat | sahásrā | dáśa | gónām ||8.5.37||
yáḥ | me | híraṇya-saṁdr̥śaḥ / dáśa | rā́jñaḥ | ámaṁhata || adhaḥ-padā́ḥ | ít | caidyásya | kr̥ṣṭáyaḥ / carma-mnā́ḥ | abhítaḥ | jánāḥ ||8.5.38||
mā́kiḥ | enā́ | pathā́ | gāt / yéna | imé | yánti | cedáyaḥ || anyáḥ | ná | ít | sūríḥ | óhate / bhūridā́vat-taraḥ | jánaḥ ||8.5.39||
//8//.

-rv_5:8/9- (rv_8,6)
mahā́n | índraḥ | yáḥ | ójasā / parjányaḥ | vr̥ṣṭimā́n-iva || stómaiḥ | vatsásya | vavr̥dhe ||8.6.1||
pra-jā́m | r̥tásya | píprataḥ / prá | yát | bháranta | váhnayaḥ || víprāḥ | r̥tásya | vā́hasā ||8.6.2||
káṇvāḥ | índram | yát | ákrata / stómaiḥ | yajñásya | sā́dhanam || jāmí | bruvate | ā́yudham ||8.6.3||
sám | asya | manyáve | víśaḥ / víśvāḥ | namanta | kr̥ṣṭáyaḥ || samudrā́ya-iva | síndhavaḥ ||8.6.4||
ójaḥ | tát | asya | titviṣe / ubhé íti | yát | sam-ávartayat || índraḥ | cárma-iva | ródasī íti ||8.6.5||
//9//.

-rv_5:8/10-
ví | cit | vr̥trásya | dódhataḥ / vájreṇa | śatá-parvaṇā || śíraḥ | bibheda | vr̥ṣṇínā ||8.6.6||
imā́ḥ | abhí | prá | nonumaḥ / vipā́m | ágreṣu | dhītáyaḥ || agnéḥ | śocíḥ | ná | didyútaḥ ||8.6.7||
gúhā | satī́ḥ | úpa | tmánā / prá | yát | śócanta | dhītáyaḥ || káṇvāḥ | r̥tásya | dhā́rayā ||8.6.8||
prá | tám | indra | naśīmahi / rayím | gó-mantam | aśvínam || prá | bráhma | pūrvá-cittaye ||8.6.9||
ahám | ít | hí | pitúḥ | pári / medhā́m | r̥tásya | jagrábha || ahám | sū́ryaḥ-iva | ajani ||8.6.10||
//10//.

-rv_5:8/11-
ahám | pratnéna | mánmanā / gíraḥ | śumbhāmi | kaṇva-vát || yéna | índraḥ | śúṣmam | ít | dadhé ||8.6.11||
yé | tvā́m | indra | ná | tustuvúḥ / ŕ̥ṣayaḥ | yé | ca | tustuvúḥ || máma | ít | vardhasva | sú-stutaḥ ||8.6.12||
yát | asya | manyúḥ | ádhvanīt / ví | vr̥trám | parva-śáḥ | ruján || apáḥ | samudrám | aírayat ||8.6.13||
ní | śúṣṇe | indra | dharṇasím / vájram | jaghantha | dásyavi || vŕ̥ṣā | hí | ugra | śr̥ṇviṣé ||8.6.14||
ná | dyā́vaḥ | índram | ójasā / ná | antárikṣāṇi | vajríṇam || ná | vivyacanta | bhū́mayaḥ ||8.6.15||
//11//.

-rv_5:8/12-
yáḥ | te | indra | mahī́ḥ | apáḥ / stabhu-yámānaḥ | ā́ | áśayat || ní | tám | pádyāsu | śiśnathaḥ ||8.6.16||
yáḥ | imé íti | ródasī íti | mahī́ íti / samīcī́ íti sam-īcī́ | sam-ájagrabhīt || támaḥ-bhiḥ | indra | tám | guhaḥ ||8.6.17||
yé | indra | yátayaḥ | tvā / bhŕ̥gavaḥ / yé | ca | tustuvúḥ || máma | ít | ugra | śrudhi | hávam ||8.6.18||
imā́ḥ | te | indra | pŕ̥śnayaḥ / ghr̥tám | duhate | ā-śíram || enā́m | r̥tásya | pipyúṣīḥ ||8.6.19||
yā́ḥ | indra | pra-svàḥ | tvā / āsā́ | gárbham | ácakriran || pári | dhárma-iva | sū́ryam ||8.6.20||
//12//.

-rv_5:8/13-
tvā́m | ít | śavasaḥ | pate / káṇvāḥ | ukthéna | vavr̥dhuḥ || tvā́m | sutā́saḥ | índavaḥ ||8.6.21||
táva | ít | indra | prá-nītiṣu / utá | prá-śastiḥ | adri-vaḥ || yajñáḥ | vitantasā́yyaḥ ||8.6.22||
ā́ | naḥ | indra | mahī́m | íṣam / púram | ná | darṣi | gó-matīm || utá | pra-jā́m | su-vī́ryam ||8.6.23||
utá | tyát | āśu-áśvyam / yát | indra | nā́huṣīṣu | ā́ || ágre | vikṣú | pra-dī́dayat ||8.6.24||
abhí | vrajám | ná | tatniṣe / sū́raḥ | upāká-cakṣasam || yát | indra | mr̥ḷáyāsi | naḥ ||8.6.25||
//13//.

-rv_5:8/14-
yát | aṅgá | taviṣī-yáse / índra | pra-rā́jasi | kṣitī́ḥ || mahā́n | apāráḥ | ójasā ||8.6.26||
tám | tvā | havíṣmatīḥ | víśaḥ / úpa | bruvate | ūtáye || uru-jráyasam | índu-bhiḥ ||8.6.27||
upa-hvaré | girīṇā́m / sam-gathé | ca | nadī́nām || dhiyā́ | vípraḥ | ajāyata ||8.6.28||
átaḥ | samudrám | ut-vátaḥ / cikitvā́n | áva | paśyati || yátaḥ | vipānáḥ | éjati ||8.6.29||
ā́t | ít | pratnásya | rétasaḥ / jyótiḥ | paśyanti | vāsarám || paráḥ | yát | idhyáte | divā́ ||8.6.30||
//14//.

-rv_5:8/15-
káṇvāsaḥ | indra | te | matím / víśve | vardhanti | paúṁsyam || utó íti | śaviṣṭha | vŕ̥ṣṇyam ||8.6.31||
imā́m | me | indra | su-stutím / juṣásva | prá | sú | mā́m | ava || utá | prá | vardhaya | matím ||8.6.32||
utá | brahmaṇyā́ | vayám / túbhyam | pra-vr̥ddha | vajri-vaḥ || víprāḥ | atakṣma | jīváse ||8.6.33||
abhí | káṇvāḥ | anūṣata / ā́paḥ | ná | pra-vátā | yatī́ḥ || índram | vánan-vatī | matíḥ ||8.6.34||
índram | ukthā́ni | vavr̥dhuḥ / samudrám-iva | síndhavaḥ || ánutta-manyum | ajáram ||8.6.35||
//15//.

-rv_5:8/16-
ā́ | naḥ | yāhi | parā-vátaḥ / hári-bhyām | haryatā́bhyām || imám | indra | sutám | piba ||8.6.36||
tvā́m | ít | vr̥trahan-tama / jánāsaḥ | vr̥ktá-barhiṣaḥ || hávante | vā́ja-sātaye ||8.6.37||
ánu | tvā | ródasī íti | ubhé íti / cakrám | ná | varti | étaśam || ánu | suvānā́saḥ | índavaḥ ||8.6.38||
mándasva | sú | svàḥ-nare / utá | indra | śaryaṇā́-vati || mátsva | vívasvataḥ | matī́ ||8.6.39||
vavr̥dhānáḥ | úpa | dyávi / vŕ̥ṣā | vajrī́ | aroravīt || vr̥tra-hā́ | soma-pā́tamaḥ ||8.6.40||
//16//.

-rv_5:8/17-
ŕ̥ṣiḥ | hí | pūrva-jā́ḥ | ási / ékaḥ | ī́śānaḥ | ójasā || índra | coṣkūyáse | vásu ||8.6.41||
asmā́kam | tvā | sutā́n | úpa / vītá-pr̥ṣṭhāḥ | abhí | práyaḥ || śatám | vahantu | hárayaḥ ||8.6.42||
imā́m | sú | pūrvyā́m | dhíyam / mádhoḥ | ghr̥tásya | pipyúṣīm || káṇvāḥ | ukthéna | vavr̥dhuḥ ||8.6.43||
índram | ít | ví-mahīnām / médhe | vr̥ṇīta | mártyaḥ || índram | saniṣyúḥ | ūtáye ||8.6.44||
arvā́ñcam | tvā | puru-stuta / priyámedha-stutā | hárī íti || soma-péyāya | vakṣataḥ ||8.6.45||
śatám | ahám | tiríndire / sahásram | párśau | ā́ | dade || rā́dhāṁsi | yā́dvānām ||8.6.46||
trī́ṇi | śatā́ni | árvatām / sahásrā | dáśa | gónām || dadúḥ | pajrā́ya | sā́mne ||8.6.47||
út | ānaṭ | kakuháḥ | dívam / úṣṭrān | catuḥ-yújaḥ | dádat || śrávasā | yā́dvam | jánam ||8.6.48||
//17//.

-rv_5:8/18- (rv_8,7)
prá | yát | vaḥ | tri-stúbham | íṣam / márutaḥ | vípraḥ | ákṣarat || ví | párvateṣu | rājatha ||8.7.1||
yát | aṅgá | taviṣī-yavaḥ / yā́mam | śubhrāḥ | ácidhvam || ní | párvatāḥ | ahāsata ||8.7.2||
út | īrayanta | vāyú-bhiḥ / vāśrā́saḥ | pŕ̥śni-mātaraḥ || dhukṣánta | pipyúṣīm | íṣam ||8.7.3||
vápanti | marútaḥ | míham / prá | vepayanti | párvatān || yát | yā́mam | yā́nti | vāyú-bhiḥ ||8.7.4||
ní | yát | yā́māya | vaḥ | giríḥ / ní | síndhavaḥ | ví-dharmaṇe || mahé | śúṣmāya | yemiré ||8.7.5||
//18//.

-rv_5:8/19-
yuṣmā́n | ūm̐ íti | náktam | ūtáye / yuṣmā́n | dívā | havāmahe || yuṣmā́n | pra-yatí | adhvaré ||8.7.6||
út | ūm̐ íti | tyé | aruṇá-psavaḥ / citrā́ḥ | yā́mebhiḥ | īrate || vāśrā́ḥ | ádhi | snúnā | diváḥ ||8.7.7||
sr̥jánti | raśmím | ójasā / pánthām | sū́ryāya | yā́tave || té | bhānú-bhiḥ | ví | tasthire ||8.7.8||
imā́m | me | marutaḥ | gíram / imám | stómam | r̥bhukṣaṇaḥ || imám | me | vanata | hávam ||8.7.9||
trī́ṇi | sárāṁsi | pŕ̥śnayaḥ / duduhré | vajríṇe | mádhu || útsam | kávandham | udríṇam ||8.7.10||
//19//.

-rv_5:8/20-
márutaḥ | yát | ha | vaḥ | diváḥ / sumna-yántaḥ | hávāmahe || ā́ | tú | naḥ | úpa | gantana ||8.7.11||
yūyám | hí | sthá | su-dānavaḥ / rúdrāḥ | r̥bhukṣaṇaḥ | dáme || utá | prá-cetasaḥ | máde ||8.7.12||
ā́ | naḥ | rayím | mada-cyútam / puru-kṣúm | viśvá-dhāyasam || íyarta | marutaḥ | diváḥ ||8.7.13||
ádhi-iva | yát | girīṇā́m / yā́mam | śubhrāḥ | ácidhvam || suvānaíḥ | mandadhve | índu-bhiḥ ||8.7.14||
etā́vataḥ | cit | eṣām / sumnám | bhikṣeta | mártyaḥ || ádābhyasya | mánma-bhiḥ ||8.7.15||
//20//.

-rv_5:8/21-
yé | drapsā́ḥ-iva | ródasī íti / dhámanti | ánu | vr̥ṣṭí-bhiḥ || útsam | duhántaḥ | ákṣitam ||8.7.16||
út | ūm̐ íti | svānébhiḥ | īrate / út | ráthaiḥ | út | ūm̐ íti | vāyú-bhiḥ || út | stómaiḥ | pŕ̥śni-mātaraḥ ||8.7.17||
yéna | āvá | turváśam | yádum / yéna | káṇvam | dhana-spŕ̥tam || rāyé | sú | tásya | dhīmahi ||8.7.18||
imā́ḥ | ūm̐ íti | vaḥ | su-dānavaḥ / ghr̥tám | ná | pipyúṣīḥ | íṣaḥ || várdhān | kāṇvásya | mánma-bhiḥ ||8.7.19||
kvà | nūnám | su-dānavaḥ / mádatha | vr̥kta-barhiṣaḥ || brahmā́ | káḥ | vaḥ | saparyáti ||8.7.20||
//21//.

-rv_5:8/22-
nahí | sma | yát | ha | vaḥ | purā́ / stómebhiḥ | vr̥kta-barhiṣaḥ || śárdhān | r̥tásya | jínvatha ||8.7.21||
sám | ūm̐ íti | tyé | mahatī́ḥ | apáḥ / sám | kṣoṇī́ íti | sám | ūm̐ íti | sū́ryam || sám | vájram | parva-śáḥ | dadhuḥ ||8.7.22||
ví | vr̥trám | parva-śáḥ | yayuḥ / ví | párvatān | arājínaḥ || cakrāṇā́ḥ | vŕ̥ṣṇi | paúṁsyam ||8.7.23||
ánu | tritásya | yúdhyataḥ / śúṣmam | āvan | utá | krátum || ánu | índram | vr̥tra-tū́rye ||8.7.24||
vidyút-hastāḥ | abhí-dyavaḥ / śíprāḥ | śīrṣán | hiraṇyáyīḥ || śubhrā́ḥ | ví | añjata | śriyé ||8.7.25||
//22//.

-rv_5:8/23-
uśánā | yát | parā-vátaḥ / ukṣṇáḥ | rándhram | áyātana || dyaúḥ | ná | cakradat | bhiyā́ ||8.7.26||
ā́ | naḥ | makhásya | dāváne / áśvaiḥ | híraṇyapāṇi-bhiḥ || dévāsaḥ | úpa | gantana ||8.7.27||
yát | eṣām | pŕ̥ṣatīḥ | ráthe / práṣṭiḥ | váhati | róhitaḥ || yā́nti | śubhrā́ḥ | riṇán | apáḥ ||8.7.28||
su-sóme | śaryaṇā́-vati / ārjīké | pastyà-vati || yayúḥ | ní-cakrayā | náraḥ ||8.7.29||
kadā́ | gacchātha | marutaḥ / itthā́ | vípram | hávamānam || mārḍīkébhiḥ | nā́dhamānam ||8.7.30||
//23//.

-rv_5:8/24-
kát | ha | nūnám | kadha-priyaḥ / yát | índram | ájahātana || káḥ | vaḥ | sakhi-tvé | ohate ||8.7.31||
sahó íti | sú | naḥ | vájra-hastaiḥ / káṇvāsaḥ | agním | marút-bhiḥ || stuṣé | híraṇya-vāśībhiḥ ||8.7.32||
ó íti | sú | vŕ̥ṣṇaḥ | prá-yajyūn / ā́ | návyase | suvitā́ya || vavr̥tyā́m | citrá-vājān ||8.7.33||
giráyaḥ | cit | ní | jihate / párśānāsaḥ | mányamānāḥ || párvatāḥ | cit | ní | yemire ||8.7.34||
ā́ | akṣṇa-yā́vānaḥ | vahanti / antárikṣeṇa | pátataḥ || dhā́tāraḥ | stuvaté | váyaḥ ||8.7.35||
agníḥ | hí | jáni | pūrvyáḥ / chándaḥ | ná | sū́raḥ | arcíṣā || té | bhānú-bhiḥ | ví | tasthire ||8.7.36||
//24//.

-rv_5:8/25- (rv_8,8)
ā́ | naḥ | víśvābhiḥ | ūtí-bhiḥ / áśvinā | gácchatam | yuvám || dásrā | híraṇyavartanī íti híraṇya-vartanī / píbatam | somyám | mádhu ||8.8.1||
ā́ | nūnám | yātam | aśvinā / ráthena | sū́rya-tvacā || bhújī íti | híraṇya-peśasā / kávī íti | gámbhīra-cetasā ||8.8.2||
ā́ | yātam | náhuṣaḥ | pári / ā́ | antárikṣāt | suvr̥ktí-bhiḥ || píbāthaḥ | aśvinā | mádhu / káṇvānām | sávane | sutám ||8.8.3||
ā́ | naḥ | yātam | diváḥ | pári | ā́ / antárikṣāt | adha-priyā || putráḥ | káṇvasya | vām | ihá / susā́va | somyám | mádhu ||8.8.4||
ā́ | naḥ | yātam | úpa-śruti / áśvinā | sóma-pītaye || svā́hā | stómasya | vardhanā / prá | kavī íti | dhītí-bhiḥ | narā ||8.8.5||
//25//.

-rv_5:8/26-
yát | cit | hí | vām | purā́ | ŕ̥ṣayaḥ / juhūré | ávase | narā || ā́ | yātam | aśvinā | ā́ | gatam / úpa | imā́m | su-stutím | máma ||8.8.6||
diváḥ | cit | rocanā́t | ádhi / ā́ | naḥ | gantam | svaḥ-vidā || dhībhíḥ | vatsa-pracetasā / stómebhiḥ | havana-śrutā ||8.8.7||
kím | anyé | pári | āsate / asmát | stómebhiḥ | aśvínā || putráḥ | káṇvasya | vām | ŕ̥ṣiḥ / gīḥ-bhíḥ | vatsáḥ | avīvr̥dhat ||8.8.8||
ā́ | vām | vípraḥ | ihá | ávase / áhvat | stómebhiḥ | aśvinā || áriprā | vŕ̥trahan-tamā / tā́ | naḥ | bhūtam | mayaḥ-bhúvā ||8.8.9||
ā́ | yát | vām | yóṣaṇā | rátham / átiṣṭhat | vājinīvasū íti vājinī-vasū || víśvāni | aśvinā | yuvám / prá | dhītā́ni | agacchatam ||8.8.10||
//26//.

-rv_5:8/27-
átaḥ | sahásra-nirnijā / ráthena | ā́ | yātam | aśvinā || vatsáḥ | vām | mádhu-mat | vácaḥ / áśaṁsīt | kāvyáḥ | kavíḥ ||8.8.11||
puru-mandrā́ | puruvásū íti puru-vásū / manotárā | rayīṇā́m || stómam | me | aśvínau | imám / abhí | váhnī íti | anūṣātām ||8.8.12||
ā́ | naḥ | víśvāni | aśvinā / dhattám | rā́dhāṁsi | áhrayā || kr̥tám | naḥ | r̥tvíya-vataḥ / mā́ | naḥ | rīradhatam | nidé ||8.8.13||
yát | nāsatyā | parā-váti / yát | vā | stháḥ | ádhi | ámbare || átaḥ | sahásra-nirnijā / ráthena | ā́ | yātam | aśvinā ||8.8.14||
yáḥ | vām | nāsatyau | ŕ̥ṣiḥ / gīḥ-bhíḥ | vatsáḥ | ávīvr̥dhat || tásmai | sahásra-nirnijam / íṣam | dhattam | ghr̥ta-ścútam ||8.8.15||
//27//.

-rv_5:8/28-
prá | asmai | ū́rjam | ghr̥ta-ścútam / áśvinā | yácchatam | yuvám || yáḥ | vām | sumnā́ya | tustávat / vasu-yā́t | dānunaḥ | patī íti ||8.8.16||
ā́ | naḥ | gantam | riśādasā / imám | stómam | puru-bhujā || kr̥tám | naḥ | su-śríyaḥ | narā / imā́ | dātam | abhíṣṭaye ||8.8.17||
ā́ | vām | víśvābhiḥ | ūtí-bhiḥ / priyá-medhāḥ | ahūṣata || rā́jantau | adhvarā́ṇām / áśvinā | yā́ma-hūtiṣu ||8.8.18||
ā́ | naḥ | gantam | mayaḥ-bhúvā / áśvinā | śam-bhúvā | yuvám || yáḥ | vām | vipanyū íti | dhītí-bhiḥ / gīḥ-bhíḥ | vatsáḥ | ávīvr̥dhat ||8.8.19||
yā́bhiḥ | káṇvam | médha-atithim / yā́bhiḥ | váśam | dáśa-vrajam || yā́bhiḥ | gó-śaryam | ā́vatam / tā́bhiḥ | naḥ | avatam | narā ||8.8.20||
//28//.

-rv_5:8/29-
yā́bhiḥ | narā | trasádasyum / ā́vatam | kŕ̥tvye | dháne || tā́bhiḥ | sú | asmā́n | aśvinā / prá | avatam | vā́ja-sātaye ||8.8.21||
prá | vām | stómāḥ | su-vr̥ktáyaḥ / gíraḥ | vardhantu | aśvinā || púru-trā | vŕ̥trahan-tamā / tā́ | naḥ | bhūtam | puru-spŕ̥hā ||8.8.22||
trī́ṇi | padā́ni | aśvínoḥ / āvíḥ | sánti | gúhā | paráḥ || kavī́ íti | r̥tásya | pátma-bhiḥ / arvā́k | jīvébhyaḥ | pári ||8.8.23||
//29//.

-rv_5:8/30- (rv_8,9)
ā́ | nūnám | aśvinā | yuvám / vatsásya | gantam | ávase || prá | asmai | yacchatam | avr̥kám | pr̥thú | chardíḥ / yuyutám | yā́ḥ | árātayaḥ ||8.9.1||
yát | antárikṣe | yát | diví / yát | páñca | mā́nuṣān | ánu || nr̥mṇám | tát | dhattam | aśvinā ||8.9.2||
yé | vām | dáṁsāṁsi | aśvinā / víprāsaḥ | pari-mamr̥śúḥ || evá | ít | kāṇvásya | bodhatam ||8.9.3||
ayám | vām | gharmáḥ | aśvinā / stómena | pári | sicyate || ayám | sómaḥ | mádhu-mān | vājinīvasū íti vājinī-vasū / yéna | vr̥trám | cíketathaḥ ||8.9.4||
yát | ap-sú | yát | vánaspátau / yát | óṣadhīṣu | puru-daṁsasā | kr̥tám || téna | mā | aviṣṭam | aśvinā ||8.9.5||
//30//.

-rv_5:8/31-
yát | nāsatyā | bhuraṇyáthaḥ / yát | vā | devā | bhiṣajyáthaḥ || ayám | vām | vatsáḥ | matí-bhiḥ | ná | vindhate / havíṣmantam | hí | gácchathaḥ ||8.9.6||
ā́ | nūnám | aśvínoḥ | ŕ̥ṣiḥ / stómam | ciketa | vāmáyā || ā́ | sómam | mádhumat-tamam / gharmám | siñcāt | átharvaṇi ||8.9.7||
ā́ | nūnám | raghú-vartanim / rátham | tiṣṭhāthaḥ | aśvinā || ā́ | vām | stómāḥ | imé | máma / nábhaḥ | ná | cucyavīrata ||8.9.8||
yát | adyá | vām | nāsatyā / ukthaíḥ | ā-cucyuvīmáhi || yát | vā | vā́ṇībhiḥ | aśvinā / evá | ít | kāṇvásya | bodhatam ||8.9.9||
yát | vām | kakṣī́vān | utá | yát | ví-aśvaḥ / ŕ̥ṣiḥ | yát | vām | dīrghá-tamāḥ | juhā́va || pŕ̥thī | yát | vām | vainyáḥ | sádaneṣu / evá | ít | átaḥ | aśvinā | cetayethām ||8.9.10||
//31//.

-rv_5:8/32-
yātám | chardiḥ-paú | utá | naḥ | paraḥ-pā́ / bhūtám | jagat-paú | utá | naḥ | tanū-pā́ || vartíḥ | tokā́ya | tánayāya | yātam ||8.9.11||
yát | índreṇa | sa-rátham | yātháḥ | aśvinā / yát | vā | vāyúnā | bhávathaḥ | sám-okasā || yát | ādityébhiḥ | r̥bhú-bhiḥ | sa-jóṣasā / yát | vā | víṣṇoḥ | vi-krámaṇeṣu | tíṣṭhathaḥ ||8.9.12||
yát | adyá | aśvínau | ahám / huvéya | vā́ja-sātaye || yát | pr̥t-sú | turváṇe | sáhaḥ / tát | śréṣṭham | aśvínoḥ | ávaḥ ||8.9.13||
ā́ | nūnám | yātam | aśvinā / imā́ | havyā́ni | vām | hitā́ || imé | sómāsaḥ | ádhi | turváśe | yádau / imé | káṇveṣu | vām | átha ||8.9.14||
yát | nāsatyā | parāké / arvāké | ásti | bheṣajám || téna | nūnám | vi-madā́ya | pra-cetasā / chardíḥ | vatsā́ya | yacchatam ||8.9.15||
//32//.

-rv_5:8/33-
ábhutsi | ūm̐ íti | prá | devyā́ / sākám | vācā́ | ahám | aśvínoḥ || ví | āvaḥ | devi | ā́ | matím / ví | rātím | mártyebhyaḥ ||8.9.16||
prá | bodhaya | uṣaḥ | aśvínā / prá | devi | sūnr̥te | mahi || prá | yajña-hotaḥ | ānuṣák / prá | mádāya | śrávaḥ | br̥hát ||8.9.17||
yát | uṣaḥ | yā́si | bhānúnā / sám | sū́ryeṇa | rocase || ā́ | ha | ayám | aśvínoḥ | ráthaḥ / vartíḥ | yāti | nr̥-pā́yyam ||8.9.18||
yát | ā́-pītāsaḥ | aṁśávaḥ / gā́vaḥ | ná | duhré | ū́dha-bhiḥ || yát | vā | vā́ṇīḥ | ánūṣata / prá | deva-yántaḥ | aśvínā ||8.9.19||
prá | dyumnā́ya | prá | śávase / prá | nr̥-sáhyāya | śármaṇe || prá | dákṣāya | pra-cetasā ||8.9.20||
yát | nūnám | dhībhíḥ | aśvinā / pitúḥ | yónā | ni-sī́dathaḥ || yát | vā | sumnébhiḥ | ukthyā ||8.9.21||
//33//.

-rv_5:8/34- (rv_8,10)
yát | stháḥ | dīrghá-prasadmani / yát | vā | adáḥ | rocané | diváḥ || yát | vā | samudré | ádhi | ā́-kr̥te | gr̥hé / átaḥ | ā́ | yātam | aśvinā ||8.10.1||
yát | vā | yajñám | mánave | sam-mimikṣáthuḥ / evá | ít | kāṇvásya | bodhatam || bŕ̥haspátim | víśvān | devā́n | ahám | huve / índrāvíṣṇū íti | aśvínau | āśu-héṣasā ||8.10.2||
tyā́ | nú | aśvínā | huve / su-dáṁsasā | gr̥bhé | kr̥tā́ || yáyoḥ | ásti | prá | naḥ | sakhyám / devéṣu | ádhi | ā́pyam ||8.10.3||
yáyoḥ | ádhi | prá | yajñā́ḥ / asūré | sánti | sūráyaḥ || tā́ | yajñásya | adhvarásya | prá-cetasā / svadhā́bhiḥ | yā́ | píbataḥ | somyám | mádhu ||8.10.4||
yát | adyá | aśvinau | ápāk / yát | prā́k | stháḥ | vājinīvasū íti vājinī-vasū || yát | druhyávi | ánavi | turváśe | yádau / huvé | vām | átha | mā | ā́ | gatam ||8.10.5||
yát | antárikṣe | pátathaḥ | puru-bhujā / yát | vā | imé íti | ródasī íti | ánu || yát | vā | svadhā́bhiḥ | adhi-tíṣṭhathaḥ | rátham / átaḥ | ā́ | yātam | aśvinā ||8.10.6||
//34//.

-rv_5:8/35- (rv_8,11)
tvám | agne | vrata-pā́ḥ | asi / deváḥ | ā́ | mártyeṣu | ā́ || tvám | yajñéṣu | ī́ḍyaḥ ||8.11.1||
tvám | asi | pra-śásyaḥ / vidátheṣu | sahantya || ágne | rathī́ḥ | adhvarā́ṇām ||8.11.2||
sáḥ | tvám | asmát | ápa | dvíṣaḥ / yuyodhí | jāta-vedaḥ || ádevīḥ | agne | árātīḥ ||8.11.3||
ánti | cit | sántam | áha / yajñám | mártasya | ripóḥ || ná | úpa | veṣi | jāta-vedaḥ ||8.11.4||
mártāḥ | ámartyasya | te / bhū́ri | nā́ma | manāmahe || víprāsaḥ | jātá-vedasaḥ ||8.11.5||
//35//.

-rv_5:8/36-
vípram | víprāsaḥ | ávase / devám | mártāsaḥ | ūtáye || agním | gīḥ-bhíḥ | havāmahe ||8.11.6||
ā́ | te | vatsáḥ | mánaḥ | yamat / paramā́t | cit | sadhá-sthāt || ágne | tvā́m-kāmayā | girā́ ||8.11.7||
puru-trā́ | hí | sa-dŕ̥ṅ | ási / víśaḥ | víśvāḥ | ánu | pra-bhúḥ || samát-su | tvā | havāmahe ||8.11.8||
samát-su | agním | ávase / vāja-yántaḥ | havāmahe || vā́jeṣu | citrá-rādhasam ||8.11.9||
pratnáḥ | hí | kam | ī́ḍyaḥ | adhvaréṣu / sanā́t | ca | hótā | návyaḥ | ca | sátsi || svā́m | ca | agne | tanvàm | pipráyasva / asmábhyam | ca | saúbhagam | ā́ | yajasva ||8.11.10||
//36//.

Aṣṭaka 6

-rv_6:1/1- (rv_8,12)
yáḥ | indra | soma-pā́tamaḥ / mádaḥ | śaviṣṭha | cétati || yéna | háṁsi | ní | atríṇam | tám | īmahe ||8.12.1||
yéna | dáśa-gvam | ádhri-gum / vepáyantam | svàḥ-naram || yéna | samudrám | ā́vitha | tám | īmahe ||8.12.2||
yéna | síndhum | mahī́ḥ | apáḥ / ráthān-iva | pra-codáyaḥ || pánthām | r̥tásya | yā́tave | tám | īmahe ||8.12.3||
imám | stómam | abhíṣṭaye / ghr̥tám | ná | pūtám | adri-vaḥ || yéna | nú | sadyáḥ | ójasā | vavákṣitha ||8.12.4||
imám | juṣasva | girvaṇaḥ / samudráḥ-iva | pinvate || índra | víśvābhiḥ | ūtí-bhiḥ | vavákṣitha ||8.12.5||
//1//.

-rv_6:1/2-
yáḥ | naḥ | deváḥ | parā-vátaḥ / sakhi-tvanā́ya | mamahé || diváḥ | ná | vr̥ṣṭím | pratháyan | vavákṣitha ||8.12.6||
vavakṣúḥ | asya | ketávaḥ / utá | vájraḥ | gábhastyoḥ || yát | sū́ryaḥ | ná | ródasī íti | ávardhayat ||8.12.7||
yádi | pra-vr̥ddha | sat-pate / sahásram | mahiṣā́n | ághaḥ || ā́t | ít | te | indriyám | máhi | prá | vavr̥dhe ||8.12.8||
índraḥ | sū́ryasya | raśmí-bhiḥ / ní | arśasānám | oṣati || agníḥ | vánā-iva | sasahíḥ | prá | vavr̥dhe ||8.12.9||
iyám | te | r̥tvíya-vatī / dhītíḥ | eti | návīyasī || saparyántī | puru-priyā́ | mímīte | ít ||8.12.10||
//2//.

-rv_6:1/3-
gárbhaḥ | yajñásya | deva-yúḥ / krátum | punīte | ānuṣák || stómaiḥ | índrasya | vavr̥dhe | mímīte | ít ||8.12.11||
saníḥ | mitrásya | paprathe / índraḥ | sómasya | pītáye || prā́cī | vā́śī-iva | sunvaté | mímīte | ít ||8.12.12||
yám | víprāḥ | ukthá-vāhasaḥ / abhi-pramandúḥ | āyávaḥ || ghr̥tám | ná | pipye | āsáni | r̥tásya | yát ||8.12.13||
utá | sva-rā́je | áditiḥ / stómam | índrāya | jījanat || puru-praśastám | ūtáye | r̥tásya | yát ||8.12.14||
abhí | váhnayaḥ | ūtáye / ánūṣata | prá-śastaye || ná | deva | ví-vratā | hárī íti | r̥tásya | yát ||8.12.15||
//3//.

-rv_6:1/4-
yát | sómam | indra | víṣṇavi / yát | vā | gha | trité | āptyé || yát | vā | marút-su | mándase | sám | índu-bhiḥ ||8.12.16||
yát | vā | śakra | parā-váti / samudré | ádhi | mándase || asmā́kam | ít | suté | raṇa | sám | índu-bhiḥ ||8.12.17||
yát | vā | ási | sunvatáḥ | vr̥dháḥ / yájamānasya | sat-pate || ukthé | vā | yásya | ráṇyasi | sám | índu-bhiḥ ||8.12.18||
devám-devam | vaḥ | ávase / índram-indram | gr̥ṇīṣáṇi || ádha | yajñā́ya | turváṇe | ví | ānaśuḥ ||8.12.19||
yajñébhiḥ | yajñá-vāhasam / sómebhiḥ | soma-pā́tamam || hótrābhiḥ | índram | vavr̥dhuḥ | ví | ānaśuḥ ||8.12.20||
//4//.

-rv_6:1/5-
mahī́ḥ | asya | prá-nītayaḥ / pūrvī́ḥ | utá | prá-śastayaḥ || víśvā | vásūni | dāśúṣe | ví | ānaśuḥ ||8.12.21||
índram | vr̥trā́ya | hántave / devā́saḥ | dadhire | puráḥ || índram | vā́ṇīḥ | anūṣata | sám | ójase ||8.12.22||
mahā́ntam | mahinā́ | vayám / stómebhiḥ | havana-śrútam || arkaíḥ | abhí | prá | nonumaḥ | sám | ójase ||8.12.23||
ná | yám | viviktáḥ | ródasī íti / ná | antárikṣāṇi | vajríṇam || ámāt | ít | asya | titviṣe | sám | ójasaḥ ||8.12.24||
yát | indra | pr̥tanā́jye / devā́ḥ | tvā | dadhiré | puráḥ || ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.25||
//5//.

-rv_6:1/6-
yadā́ | vr̥trám | nadī-vŕ̥tam / śávasā | vajrin | ávadhīḥ || ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.26||
yadā́ | te | víṣṇuḥ | ójasā / trī́ṇi | padā́ | vi-cakramé || ā́t | ít | te | haryatā́ | hárī íti | vavakṣatuḥ ||8.12.27||
yadā́ | te | haryatā́ | hárī íti / vavr̥dhā́te íti | divé-dive || ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.28||
yadā́ | te | mā́rutīḥ | víśaḥ / túbhyam | indra | ni-yemiré || ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.29||
yadā́ | sū́ryam | amúm | diví / śukrám | jyótiḥ | ádhārayaḥ || ā́t | ít | te | víśvā | bhúvanāni | yemire ||8.12.30||
imā́m | te | indra | su-stutím / vípraḥ | iyarti | dhītí-bhiḥ || jāmím | padā́-iva | pípratīm | prá | adhvaré ||8.12.31||
yát | asya | dhā́mani | priyé / sam-īcīnā́saḥ | ásvaran || nā́bhā | yajñásya | dohánā | prá | adhvaré ||8.12.32||
su-vī́ryam | su-áśvyam / su-gávyam | indra | daddhi | naḥ || hótā-iva | pūrvá-cittaye | prá | adhvaré ||8.12.33||
//6//.

-rv_6:1/7- (rv_8,13)
índraḥ | sutéṣu | sómeṣu / krátum | punīte | ukthyàm || vidé | vr̥dhásya | dákṣasaḥ | mahā́n | hí | sáḥ ||8.13.1||
sáḥ | prathamé | ví-omani / devā́nām | sádane | vr̥dháḥ || su-pāráḥ | suśrávaḥ-tamaḥ | sám | apsu-jít ||8.13.2||
tám | ahve | vā́ja-sātaye / índram | bhárāya | śuṣmíṇam || bháva | naḥ | sumné | ántamaḥ | sákhā | vr̥dhé ||8.13.3||
iyám | te | indra | girvaṇaḥ / rātíḥ | kṣarati | sunvatáḥ || mandānáḥ | asyá | barhíṣaḥ | ví | rājasi ||8.13.4||
nūnám | tát | indra | daddhi | naḥ / yát | tvā | sunvántaḥ | ī́mahe || rayím | naḥ | citrám | ā́ | bhara | svaḥ-vídam ||8.13.5||
//7//.

-rv_6:1/8-
stotā́ | yát | te | ví-carṣaṇiḥ / ati-praśardháyat | gíraḥ || vayā́ḥ-iva | ánu | rohate | juṣánta | yát ||8.13.6||
pratna-vát | janaya | gíraḥ / śr̥ṇudhí | jaritúḥ | hávam || máde-made | vavakṣitha | su-kŕ̥tvane ||8.13.7||
krī́ḷanti | asya | sūnŕ̥tāḥ / ā́paḥ | ná | pra-vátā | yatī́ḥ || ayā́ | dhiyā́ | yáḥ | ucyáte | pátiḥ | diváḥ ||8.13.8||
utó íti | pátiḥ | yáḥ | ucyáte / kr̥ṣṭīnā́m | ékaḥ | ít | vaśī́ || namaḥ-vr̥dhaíḥ | avasyú-bhiḥ | suté | raṇa ||8.13.9||
stuhí | śrutám | vipaḥ-cítam / hárī íti | yásya | pra-sakṣíṇā || gántārā | dāśúṣaḥ | gr̥hám | namasvínaḥ ||8.13.10||
//8//.

-rv_6:1/9-
tūtujānáḥ | mahe-mate / áśvebhiḥ | pruṣitápsu-bhiḥ || ā́ | yāhi | yajñám | āśú-bhiḥ | śám | ít | hí | te ||8.13.11||
índra | śaviṣṭha | sat-pate / rayím | gr̥ṇát-su | dhāraya || śrávaḥ | sūrí-bhyaḥ | amŕ̥tam | vasu-tvanám ||8.13.12||
háve | tvā | sū́re | út-ite / háve | madhyáṁdine | diváḥ || juṣāṇáḥ | indra | sápti-bhiḥ | naḥ | ā́ | gahi ||8.13.13||
ā́ | tú | gahi | prá | tú | drava / mátsva | sutásya | gó-mataḥ || tántum | tanuṣva | pūrvyám | yáthā | vidé ||8.13.14||
yát | śakra | ási | parā-váti / yát | arvā-váti | vr̥tra-han || yát | vā | samudré | ándhasaḥ | avitā́ | ít | asi ||8.13.15||
//9//.

-rv_6:1/10-
índram | vardhantu | naḥ | gíraḥ / índram | sutā́saḥ | índavaḥ || índre | havíṣmatīḥ | víśaḥ | arāṇiṣuḥ ||8.13.16||
tám | ít | víprāḥ | avasyávaḥ / pravátvatībhiḥ | ūtí-bhiḥ || índram | kṣoṇī́ḥ | avardhayan | vayā́ḥ-iva ||8.13.17||
trí-kadrukeṣu | cétanam / devā́saḥ | yajñám | atnata || tám | ít | vardhantu | naḥ | gíraḥ | sadā́-vr̥dham ||8.13.18||
stotā́ | yát | te | ánu-vrataḥ / ukthā́ni | r̥tu-thā́ | dadhé || śúciḥ | pāvakáḥ | ucyate | sáḥ | ádbhutaḥ ||8.13.19||
tát | ít | rudrásya | cetati / yahvám | pratnéṣu | dhā́ma-su || mánaḥ | yátra | ví | tát | dadhúḥ | ví-cetasaḥ ||8.13.20||
//10//.

-rv_6:1/11-
yádi | me | sakhyám | ā-váraḥ / imásya | pāhi | ándhasaḥ || yéna | víśvāḥ | áti | dvíṣaḥ | átārima ||8.13.21||
kadā́ | te | indra | girvaṇaḥ / stotā́ | bhavāti | śám-tamaḥ || kadā́ | naḥ | gávye | áśvye | vásau | dadhaḥ ||8.13.22||
utá | te | sú-stutā | hárī íti / vŕ̥ṣaṇā | vahataḥ | rátham || ajuryásya | madín-tamam | yám | ī́mahe ||8.13.23||
tám | īmahe | puru-stutám / yahvám | pratnā́bhiḥ | ūtí-bhiḥ || ní | barhíṣi | priyé | sadat | ádha | dvitā́ ||8.13.24||
várdhasva | sú | puru-stuta / ŕ̥ṣi-stutābhiḥ | ūtí-bhiḥ || dhukṣásva | pipyúṣīm | íṣam | áva | ca | naḥ ||8.13.25||
//11//.

-rv_6:1/12-
índra | tvám | avitā́ | ít | asi / itthā́ | stuvatáḥ | adri-vaḥ || r̥tā́t | iyarmi | te | dhíyam | manaḥ-yújam ||8.13.26||
ihá | tyā́ | sadha-mā́dyā / yujānáḥ | sóma-pītaye || hárī íti | indra | pratádvasū íti pratát-vasū | abhí | svara ||8.13.27||
abhí | svarantu | yé | táva / rudrā́saḥ | sakṣata | śríyam || utó íti | marútvatīḥ | víśaḥ | abhí | práyaḥ ||8.13.28||
imā́ḥ | asya | prá-tūrtayaḥ / padám | juṣanta | yát | diví || nā́bhā | yajñásya | sám | dadhuḥ | yáthā | vidé ||8.13.29||
ayám | dīrghā́ya | cákṣase / prā́ci | pra-yatí | adhvaré || mímīte | yajñám | ānuṣák | vi-cákṣya ||8.13.30||
//12//.

-rv_6:1/13-
vŕ̥ṣā | ayám | indra | te | ráthaḥ / utó íti | te | vŕ̥ṣaṇā | hárī íti || vŕ̥ṣā | tvám | śatakrato íti śata-krato | vŕ̥ṣā | hávaḥ ||8.13.31||
vŕ̥ṣā | grā́vā | vŕ̥ṣā | mádaḥ / vŕ̥ṣā | sómaḥ | ayám | sutáḥ || vŕ̥ṣā | yajñáḥ | yám | ínvasi | vŕ̥ṣā | hávaḥ ||8.13.32||
vŕ̥ṣā | tvā | vŕ̥ṣaṇam | huve / vájrin | citrā́bhiḥ | ūtí-bhiḥ || vavántha | hí | práti-stutim | vŕ̥ṣā | hávaḥ ||8.13.33||
//13//.

-rv_6:1/14- (rv_8,14)
yát | indra | ahám | yáthā | tvám / ī́śīya | vásvaḥ | ékaḥ | ít || stotā́ | me | gó-sakhā | syāt ||8.14.1||
śíkṣeyam | asmai | dítseyam / śácī-pate | manīṣíṇe || yát | ahám | gó-patiḥ | syām ||8.14.2||
dhenúḥ | te | indra | sūnŕ̥tā / yájamānāya | sunvaté || gā́m | áśvam | pipyúṣī | duhe ||8.14.3||
ná | te | vartā́ | asti | rā́dhasaḥ / índra | deváḥ | ná | mártyaḥ || yát | dítsasi | stutáḥ | maghám ||8.14.4||
yajñáḥ | índram | avardhayat / yát | bhū́mim | ví | ávartayat || cakrāṇáḥ | opaśám | diví ||8.14.5||
//14//.

-rv_6:1/15-
vāvr̥dhānásya | te | vayám / víśvā | dhánāni | jigyúṣaḥ || ūtím | indra | ā́ | vr̥ṇīmahe ||8.14.6||
ví | antárikṣam | atirat / máde | sómasya | rocanā́ || índraḥ | yát | ábhinat | valám ||8.14.7||
út | gā́ḥ | ājat | áṅgiraḥ-bhyaḥ / āvíḥ | kr̥ṇván | gúhā | satī́ḥ || arvā́ñcam | nunude | valám ||8.14.8||
índreṇa | rocanā́ | diváḥ / dr̥ḷhā́ni | dr̥ṁhitā́ni | ca || sthirā́ṇi | ná | parā-núde ||8.14.9||
apā́m | ūrmíḥ | mádan-iva / stómaḥ | indra | ajira-yate || ví | te | mádāḥ | arājiṣuḥ ||8.14.10||
//15//.

-rv_6:1/16-
tvám | hí | stoma-várdhanaḥ / índra | ási | uktha-várdhanaḥ || stotr̥̄ṇā́m | utá | bhadra-kŕ̥t ||8.14.11||
índram | ít | keśínā | hárī íti / soma-péyāya | vakṣataḥ || úpa | yajñám | su-rā́dhasam ||8.14.12||
apā́m | phénena | námuceḥ / śíraḥ | indra | út | avartaycaḥ || víśvāḥ | yát | ájayaḥ | spŕ̥dhaḥ ||8.14.13||
māyā́bhiḥ | ut-sísr̥psataḥ / índra | dyā́m | ā-rúrukṣataḥ || áva | dásyūn | adhūnuthāḥ ||8.14.14||
asunvā́m | indra | sam-sádam / víṣūcīm | ví | anāśayaḥ || soma-pā́ḥ | út-taraḥ | bhávan ||8.14.15||
//16//.

-rv_6:1/17- (rv_8,15)
tám | ūm̐ íti | abhí | prá | gāyata / puru-hūtám | puru-stutám || índram | gīḥ-bhíḥ | taviṣám | ā́ | vivāsata ||8.15.1||
yásya | dvi-bárhasaḥ | br̥hát / sáhaḥ | dādhā́ra | ródasī íti || girī́n | ájrān | apáḥ | svàḥ | vr̥ṣa-tvanā́ ||8.15.2||
sáḥ | rājasi | puru-stuta / ékaḥ | vr̥trā́ṇi | jighnase || índra | jaítrā | śravasyā̀ | ca | yántave ||8.15.3||
tám | te | mádam | gr̥ṇīmasi / vŕ̥ṣaṇam | pr̥t-sú | sasahím || ūm̐ íti | loka-kr̥tnúm | adri-vaḥ | hari-śríyam ||8.15.4||
yéna | jyótīṁṣi | āyáve / mánave | ca | vivéditha || mandānáḥ | asyá | barhíṣaḥ | ví | rājasi ||8.15.5||
//17//.

-rv_6:1/18-
tát | adyá | cit | te | ukthínaḥ / ánu | stuvanti | pūrvá-thā || vŕ̥ṣa-patnīḥ | apáḥ | jaya | divé-dive ||8.15.6||
táva | tyát | indriyám | br̥hát / táva | śúṣmam | utá | krátum || vájram | śiśāti | dhiṣáṇā | váreṇyam ||8.15.7||
táva | dyaúḥ | indra | paúṁsyam / pr̥thivī́ | vardhati | śrávaḥ || tvā́m | ā́paḥ | párvatāsaḥ | ca | hinvire ||8.15.8||
tvā́m | víṣṇuḥ | br̥hán | kṣáyaḥ / mitráḥ | gr̥ṇāti | váruṇaḥ || tvā́m | śárdhaḥ | madati | ánu | mā́rutam ||8.15.9||
tvám | vŕ̥ṣā | jánānām / máṁhiṣṭhaḥ | indra | jajñiṣe || satrā́ | víśvā | su-apatyā́ni | dadhiṣe ||8.15.10||
//18//.

-rv_6:1/19-
satrā́ | tvám | puru-stuta / ékaḥ | vr̥trā́ṇi | tośase || ná | anyáḥ | índrāt | káraṇam | bhū́yaḥ | invati ||8.15.11||
yát | indra | manma-śáḥ | tvā / nā́nā | hávante | ūtáye || asmā́kebhiḥ | nŕ̥-bhiḥ | átra | svàḥ | jaya ||8.15.12||
áram | kṣáyāya | naḥ | mahé / víśvā | rūpā́ṇi | ā-viśán || índram | jaítrāya | harṣaya | śácī̀3-pátim ||8.15.13||
//19//.

-rv_6:1/20- (rv_8,16)
prá | sam-rā́jam | carṣaṇīnā́m / índram | stotā | návyam | gīḥ-bhíḥ || náram | nr̥-sáham | máṁhiṣṭham ||8.16.1||
yásmin | ukthā́ni | ráṇyanti / víśvāni | ca | śravasyā̀ || apā́m | ávaḥ | ná | samudré ||8.16.2||
tám | su-stutyā́ | ā́ | vivāse / jyeṣṭha-rā́jam | bháre | kr̥tnúm || maháḥ | vājínam | saní-bhyaḥ ||8.16.3||
yásya | ánūnāḥ | gabhīrā́ḥ / mádāḥ | urávaḥ | tárutrāḥ || harṣu-mántaḥ | śū́ra-sātau ||8.16.4||
tám | ít | dháneṣu | hitéṣu / adhi-vākā́ya | havante || yéṣām | índraḥ | te | jayanti ||8.16.5||
tám | ít | cyautnaíḥ | ā́ryanti / tám | kr̥tébhiḥ | carṣaṇáyaḥ || eṣáḥ | índraḥ | varivaḥ-kŕ̥t ||8.16.6||
//20//.

-rv_6:1/21-
índraḥ | brahmā́ | índraḥ | ŕ̥ṣiḥ / índraḥ | purú | puru-hūtáḥ || mahā́n | mahī́bhiḥ | śácībhiḥ ||8.16.7||
sáḥ | stómyaḥ | sáḥ | hávyaḥ / satyáḥ | sátvā | tuvi-kūrmíḥ || ékaḥ | cit | sán | abhí-bhūtiḥ ||8.16.8||
tám | arkébhiḥ | tám | sā́ma-bhiḥ / tám | gāyatraíḥ | carṣaṇáyaḥ || índram | vardhanti | kṣitáyaḥ ||8.16.9||
pra-netā́ram | vásyaḥ | áccha / kártāram | jyótiḥ | samát-su || sasahvā́ṁsam | yudhā́ | amítrān ||8.16.10||
sáḥ | naḥ | pápriḥ | pārayāti / svastí | nāvā́ | puru-hūtáḥ || índraḥ | víśvāḥ | áti | dvíṣaḥ ||8.16.11||
sáḥ | tvám | naḥ | indra | vā́jebhiḥ / daśasyá | ca | gātu-yá | ca || áccha | ca | naḥ | sumnám | neṣi ||8.16.12||
//21//.

-rv_6:1/22- (rv_8,17)
ā́ | yāhi | susumá | hí | te / índra | sómam | píba | imám || ā́ | idám | barhíḥ | sadaḥ | máma ||8.17.1||
ā́ | tvā | brahma-yújā | hárī íti / váhatām | indra | keśínā || úpa | bráhmāṇi | naḥ | śr̥ṇu ||8.17.2||
brahmā́ṇaḥ | tvā | vayám | yujā́ / soma-pā́m | indra | somínaḥ || sutá-vantaḥ | havāmahe ||8.17.3||
ā́ | naḥ | yāhi | sutá-vataḥ / asmā́kam | su-stutī́ḥ | úpa || píba | sú | śiprin | ándhasaḥ ||8.17.4||
ā́ | te | siñcāmi | kukṣyóḥ / ánu | gā́trā | ví | dhāvatu || gr̥bhāyá | jihváyā | mádhu ||8.17.5||
//22//.

-rv_6:1/23-
svādúḥ | te | astu | sam-súde / mádhu-mān | tanvè | táva || sómaḥ | śám | astu | te | hr̥dé ||8.17.6||
ayám | ūm̐ íti | tvā | vi-carṣaṇe / jánīḥ-iva | abhí | sám-vr̥taḥ || prá | sómaḥ | indra | sarpatu ||8.17.7||
tuvi-grī́vaḥ | vapā́-udaraḥ / su-bāhúḥ | ándhasaḥ | máde || índraḥ | vr̥trā́ṇi | jighnate ||8.17.8||
índra | prá | ihi | puráḥ | tvám / víśvasya | ī́śānaḥ | ójasā || vr̥trā́ṇi | vr̥tra-han | jahi ||8.17.9||
dīrgháḥ | te | astu | aṅkuśáḥ / yéna | vásu | pra-yácchasi || yájamānāya | sunvaté ||8.17.10||
//23//.

-rv_6:1/24-
ayám | te | indra | sómaḥ / ní-pūtaḥ | ádhi | barhíṣi || ā́ | ihi | īm | asyá | dráva | píba ||8.17.11||
śā́cigo íti śā́ci-go | śā́ci-pūjana / ayám | ráṇāya | te | sutáḥ || ā́khaṇḍala | prá | hūyase ||8.17.12||
yáḥ | te | śr̥ṅga-vr̥ṣaḥ | napāt / pránapādíti prá-napāt | kuṇḍa-pā́yyaḥ || ní | asmin | dadhre | ā́ | mánaḥ ||8.17.13||
vā́stoḥ | pate | dhruvā́ | sthū́ṇā / áṁsatram | somyā́nām || drapsáḥ | bhettā́ | purā́m | śáśvatīnām / índraḥ | múnīnām | sákhā ||8.17.14||
pŕ̥dāku-sānuḥ | yajatáḥ | go-éṣaṇaḥ / ékaḥ | sán | abhí | bhū́yasaḥ || bhū́rṇim | áśvam | nayat | tujā́ | puráḥ | gr̥bhā́ / índram | sómasya | pītáye ||8.17.15||
//24//.

-rv_6:1/25- (rv_8,18)
idám | ha | nūnám | eṣām / sumnám | bhikṣeta | mártyaḥ || ādityā́nām | ápūrvyam | sávīmani ||8.18.1||
anarvā́ṇaḥ | hí | eṣām / pánthā | ādityā́nām || ádabdhāḥ | sánti | pāyávaḥ | suge-vŕ̥dhaḥ ||8.18.2||
tát | sú | naḥ | savitā́ | bhágaḥ / váruṇaḥ | mitráḥ | aryamā́ || śárma | yacchantu | sa-práthaḥ | yát | ī́mahe ||8.18.3||
devébhiḥ | devi | adite / áriṣṭa-bharman | ā́ | gahi || smát | sūrí-bhiḥ | puru-priye | suśárma-bhiḥ ||8.18.4||
té | hí | putrā́saḥ | áditeḥ / vidúḥ | dvéṣāṁsi | yótave || aṁhóḥ | cit | uru-cákrayaḥ | anehásaḥ ||8.18.5||
//25//.

-rv_6:1/26-
áditiḥ | naḥ | dívā | paśúm / áditiḥ | náktam | ádvayāḥ || áditiḥ | pātu | áṁhasaḥ | sadā́-vr̥dhā ||8.18.6||
utá | syā́ | naḥ | dívā | matíḥ / áditiḥ | ūtyā́ | ā́ | gamat || sā́ | śám-tāti | máyaḥ | karat | ápa | srídhaḥ ||8.18.7||
utá | tyā́ | daívyā | bhiṣájā / śám | naḥ | karataḥ | aśvínā || yuyuyā́tām | itáḥ | rápaḥ | ápa | srídhaḥ ||8.18.8||
śám | agníḥ | agní-bhiḥ | karat / śám | naḥ | tapatu | sū́ryaḥ || śám | vā́taḥ | vātu | arapā́ḥ | ápa | srídhaḥ ||8.18.9||
ápa | ámīvām | ápa | srídham / ápa | sedhata | duḥ-matím || ā́dityāsaḥ | yuyótana | naḥ | áṁhasaḥ ||8.18.10||
//26//.

-rv_6:1/27-
yuyóta | śárum | asmát | ā́ / ā́dityāsaḥ | utá | ámatim || ŕ̥dhak | dvéṣaḥ | kr̥ṇuta | viśva-vedasaḥ ||8.18.11||
tát | sú | naḥ | śárma | yacchata / ā́dityāḥ | yát | múmocati || énasvantam | cit | énasaḥ | su-dānavaḥ ||8.18.12||
yáḥ | naḥ | káḥ | cit | rírikṣati / rakṣaḥ-tvéna | mártyaḥ || svaíḥ | sáḥ | évaiḥ | ririṣīṣṭa | yúḥ | jánaḥ ||8.18.13||
sám | ít | tám | aghám | aśnavat / duḥ-śáṁsam | mártyam | ripúm || yáḥ | asma-trā́ | duḥ-hánāvān | úpa | dvayúḥ ||8.18.14||
pāka-trā́ | sthana | devāḥ / hr̥t-sú | jānītha | mártyam || úpa | dvayúm | ca | ádvayum | ca | vasavaḥ ||8.18.15||
//27//.

-rv_6:1/28-
ā́ | śárma | párvatānām / ā́ | utá | apā́m | vr̥ṇīmahe || dyā́vākṣāmā | āré | asmát | rápaḥ | kr̥tam ||8.18.16||
té | naḥ | bhadréṇa | śármaṇā / yuṣmā́kam | nāvā́ | vasavaḥ || áti | víśvāni | duḥ-itā́ | pipartana ||8.18.17||
tucé | tánāya | tát | sú | naḥ / drā́ghīyaḥ | ā́yuḥ | jīváse || ā́dityāsaḥ | su-mahasaḥ | kr̥ṇótana ||8.18.18||
yajñáḥ | hīḷáḥ | vaḥ | ántaraḥ / ā́dityāḥ | ásti | mr̥ḷáta || yuṣmé íti | ít | vaḥ | ápi | smasi | sa-jātyè ||8.18.19||
br̥hát | várūtham | marútām / devám | trātáram | aśvínā || mitrám | īmahe | váruṇam | svastáye ||8.18.20||
aneháḥ | mitra | aryaman / nr̥-vát | varuṇa | śáṁsyam || tri-várūtham | marutaḥ | yanta | naḥ | chardíḥ ||8.18.21||
yé | cit | hí | mr̥tyú-bandhavaḥ / ā́dityāḥ | mánavaḥ | smási || prá | sú | naḥ | ā́yuḥ | jīváse | tiretana ||8.18.22||
//28//.

-rv_6:1/29- (rv_8,19)
tám | gūrdhaya | svàḥ-naram / devā́saḥ | devám | aratím | dadhanvire || deva-trā́ | havyám | ā́ | ūhire ||8.19.1||
víbhūta-rātim | vipra | citrá-śociṣam / agním | īḷiṣva | yantúram || asyá | méghasya | somyásya | sobhare / prá | īm | adhvarā́ya | pū́rvyam ||8.19.2||
yájiṣṭham | tvā | vavr̥mahe / devám | deva-trā́ | hótāram | ámartyam || asyá | yajñásya | su-krátum ||8.19.3||
ūrjáḥ | nápātam | su-bhágam | su-dī́ditim / agním | śréṣṭha-śociṣam || sáḥ | naḥ | mitrásya | váruṇasya | sáḥ | apā́m / ā́ | sumnám | yakṣate | diví ||8.19.4||
yáḥ | sam-ídhā | yáḥ | ā́-hutī / yáḥ | védena | dadā́śa | mártaḥ | agnáye || yáḥ | námasā | su-adhvaráḥ ||8.19.5||
//29//.

-rv_6:1/30-
tásya | ít | árvantaḥ | raṁhayante | āśávaḥ / tásya | dyumní-tamam | yáśaḥ || ná | tám | áṁhaḥ | devá-kr̥tam | kútaḥ | caná / ná | mártya-kr̥tam | naśat ||8.19.6||
su-agnáyaḥ | vaḥ | agní-bhiḥ / syā́ma | sūno íti | sahasaḥ | ūrjām | pate || su-vī́raḥ | tvám | asma-yúḥ ||8.19.7||
pra-śáṁsamānaḥ | átithiḥ | ná | mitríyaḥ / agníḥ | ráthaḥ | ná | védyaḥ || tve íti | kṣémāsaḥ | ápi | santi | sādhávaḥ / tvám | rā́jā | rayīṇā́m ||8.19.8||
sáḥ | addhā́ | dāśú-adhvaraḥ / ágne | mártaḥ | su-bhaga | sáḥ | pra-śáṁsyaḥ || sáḥ | dhībhíḥ | astu | sánitā ||8.19.9||
yásya | tvám | ūrdhváḥ | adhvarā́ya | tíṣṭhasi / kṣayát-vīraḥ | sáḥ | sādhate || sáḥ | árvat-bhiḥ | sánitā | sáḥ | vipanyu-bhiḥ / sáḥ | śū́raiḥ | sánitā | kr̥tám ||8.19.10||
//30//.

-rv_6:1/31-
yásya | agníḥ | vápuḥ | gr̥hé / stómam | cánaḥ | dádhīta | viśvá-vāryaḥ || havyā́ | vā | véviṣat | víṣaḥ ||8.19.11||
víprasya | vā | stuvatáḥ | sahasaḥ | yaho íti / makṣú-tamasya | rātíṣu || aváḥ-devam | upári-martyam | kr̥dhi / váso íti | vividúṣaḥ | vácaḥ ||8.19.12||
yáḥ | agním | havyádāti-bhiḥ / námaḥ-bhiḥ | vā | su-dákṣam | ā-vívāsati || girā́ | vā | ajirá-śociṣam ||8.19.13||
sam-ídhā | yáḥ | ní-śitī | dā́śat | áditim / dhā́ma-bhiḥ | asya | mártyaḥ || víśvā | ít | sáḥ | dhībhíḥ | su-bhágaḥ | jánān | áti / dyumnaíḥ | udgáḥ-iva | tāriṣat ||8.19.14||
tát | agne | dyumnám | ā́ | bhara / yát | sasáhat | sádane | kám | cit | atríṇam || manyúm | jánasya | duḥ-dhyàḥ ||8.19.15||
//31//.

-rv_6:1/32-
yéna | cáṣṭe | váruṇaḥ | mitráḥ | aryamā́ / yéna | nā́satyā | bhágaḥ || vayám | tát | te | śávasā | gātuvít-tamāḥ / índratvā-ūtāḥ | vidhemahi ||8.19.16||
té | gha | ít | agne | su-ādhyàḥ / yé | tvā | vipra | ni-dadhiré | nr̥-cákṣasam || víprāsaḥ | deva | su-krátum ||8.19.17||
té | ít | védim | su-bhaga | té | ā́-hutim / té | sótum | cakrire | diví || té | ít | vā́jebhiḥ | jigyuḥ | mahát | dhánam / yé | tvé íti | kā́mam | ni-eriré ||8.19.18||
bhadráḥ | naḥ | agníḥ | ā́-hutaḥ / bhadrā́ | rātíḥ | su-bhaga | bhadráḥ | adhvaráḥ || bhadrā́ḥ | utá | prá-śastayaḥ ||8.19.19||
bhadrám | mánaḥ | kr̥ṇuṣva | vr̥tra-tū́rye / yéna | samát-su | sasáhaḥ || áva | sthirā́ | tanuhi | bhū́ri | śárdhatām / vanéma | te | abhíṣṭi-bhiḥ ||8.19.20||
//32//.

-rv_6:1/33-
ī́ḷe | girā́ | mánuḥ-hitam / yám | devā́ḥ | dūtám | aratím | ni-eriré || yájiṣṭham | havya-vā́hanam ||8.19.21||
tigmá-jambhāya | táruṇāya | rā́jate / práyaḥ | gāyasi | agnáye || yáḥ | piṁśáte | sūnŕ̥tābhiḥ | su-vī́ryam / agníḥ | ghr̥tébhiḥ | ā́-hutaḥ ||8.19.22||
yádi | ghr̥tébhiḥ | ā́-hutaḥ / vā́śīm | agníḥ | bhárate | út | ca | áva | ca || ásuraḥ-iva | niḥ-níjam ||8.19.23||
yáḥ | havyā́ni | aírayata | mánuḥ-hitaḥ / deváḥ | āsā́ | su-gandhínā || vívāsate | vā́ryāṇi | su-adhvaráḥ / hótā | deváḥ | ámartyaḥ ||8.19.24||
yát | agne | mártyaḥ | tvám / syā́m | ahám | mitra-mahaḥ | ámartyaḥ || sáhasaḥ | sūno íti | ā-huta ||8.19.25||
//33//.

-rv_6:1/34-
ná | tvā | rāsīya | abhí-śastaye / vaso íti | ná | pāpa-tvā́ya | santya || ná | me | stotā́ | amati-vā́ | ná | dúḥ-hitaḥ / syā́t | agne | ná | pāpáyā ||8.19.26||
pitúḥ | ná | putráḥ | sú-bhr̥taḥ | duroṇé / ā́ | devā́n | etu | prá | naḥ | havíḥ ||8.19.27||
táva | ahám | agne | ūtí-bhiḥ / nédiṣṭhābhiḥ | saceya | jóṣam | ā́ | vaso íti || sádā | devásya | mártyaḥ ||8.19.28||
táva | krátvā | saneyam | táva | rātí-bhiḥ / ágne | táva | práśasti-bhiḥ || tvā́m | ít | āhuḥ | prá-matim | vaso íti | máma / ágne | hárṣasva | dā́tave ||8.19.29||
prá | sáḥ | agne | táva | ūtí-bhiḥ / su-vī́rābhiḥ | tirate | vā́jabharma-bhiḥ || yásya | tvám | sakhyám | ā-váraḥ ||8.19.30||
//34//.

-rv_6:1/35-
táva | drapsáḥ | nī́la-vān | vāśáḥ | r̥tvíyaḥ / índhānaḥ | siṣṇo íti | ā́ | dade || tvám | mahīnā́m | uṣásām | asi | priyáḥ / kṣapáḥ | vástuṣu | rājasi ||8.19.31||
tám | ā́ | aganma | sóbharayaḥ / sahásra-muṣkam | su-abhiṣṭím | ávase || sam-rā́jam | trā́sadasyavam ||8.19.32||
yásya | te | agne | anyé | agnáyaḥ / upa-kṣítaḥ | vayā́ḥ-iva || vípaḥ | ná | dyumnā́ | ní | yuve | jánānām / táva | kṣatrā́ṇi | vardháyan ||8.19.33||
yám | ādityāsaḥ | adruhaḥ / pārám | náyatha | mártyam || maghónām | víśveṣām | su-dānavaḥ ||8.19.34||
yūyám | rājānaḥ | kám | cit | carṣaṇi-sahaḥ / kṣáyantam | mā́nuṣān | ánu || vayám | té | vaḥ | váruṇa | mítra | áryaman / syā́ma | ít | r̥tásya | rathyàḥ ||8.19.35||
ádāt | me | pauru-kutsyáḥ / pañcāśátam | trasádasyuḥ | vadhū́nām || máṁhiṣṭhaḥ | aryáḥ | sát-patiḥ ||8.19.36||
utá | me | prayíyoḥ | vayíyoḥ / su-vā́stvāḥ | ádhi | túgvani || tisr̥̄ṇā́m | saptatīnā́m / śyāváḥ | pra-netā́ | bhuvat / vásuḥ | díyānām | pátiḥ ||8.19.37||
//35//.

-rv_6:1/36- (rv_8,20)
ā́ | ganta | mā́ | riṣaṇyata / prá-sthāvānaḥ | mā́ | ápa | sthāta | sa-manyavaḥ || sthirā́ | cit | namayiṣṇavaḥ ||8.20.1||
vīḷupaví-bhiḥ | marutaḥ | r̥bhukṣaṇaḥ / ā́ | rudrāsaḥ | sudītí-bhiḥ || iṣā́ | naḥ | adyá | ā́ | gata | puru-spr̥haḥ / yajñám | ā́ | sobharī-yávaḥ ||8.20.2||
vidmá | hí | rudríyāṇām / śúṣmam | ugrám | marútām | śímī-vatām || víṣṇoḥ | eṣásya | mīḷhúṣām ||8.20.3||
ví | dvīpā́ni | pā́patan | tíṣṭhat | ducchúnā / ubhé íti | yujanta | ródasī íti || prá | dhánvāni | airata | śubhra-khādayaḥ / yát | éjatha | sva-bhānavaḥ ||8.20.4||
ácyutā | cit | vaḥ | ájman | ā́ / nā́nadati | párvatāsaḥ | vánaspátiḥ || bhū́miḥ | yā́meṣu | rejate ||8.20.5||
//36//.

-rv_6:1/37-
ámāya | vaḥ | marutaḥ | yā́tave | dyaúḥ / jíhīte | út-tarā | br̥hát || yátra | náraḥ | dédiśate | tanū́ṣu / ā́ | tvákṣāṁsi | bahú-ojasaḥ ||8.20.6||
svadhā́m | ánu | śríyam | náraḥ / máhi | tveṣā́ḥ | áma-vantaḥ | vŕ̥ṣa-psavaḥ || váhante | áhruta-psavaḥ ||8.20.7||
góbhiḥ | vāṇáḥ | ajyate | sóbharīṇām / ráthe | kóśe | hiraṇyáye || gó-bandhavaḥ | su-jātā́saḥ | iṣé | bhujé / mahā́ntaḥ | naḥ | spárase | nú ||8.20.8||
práti | vaḥ | vr̥ṣat-añjayaḥ / vŕ̥ṣṇe | śárdhāya | mā́rutāya | bharadhvam || havyā́ | vŕ̥ṣa-prayāvne ||8.20.9||
vr̥ṣaṇaśvéna | marutaḥ | vŕ̥ṣa-psunā / ráthena | vŕ̥ṣa-nābhinā || ā́ | śyenā́saḥ | ná | pakṣíṇaḥ | vŕ̥thā | naraḥ / havyā́ | naḥ | vītáye | gata ||8.20.10||
//37//.

-rv_6:1/38-
samānám | añjí | eṣām / ví | bhrājante | rukmā́saḥ | ádhi | bāhúṣu || dávidyutati | r̥ṣṭáyaḥ ||8.20.11||
té | ugrā́saḥ | vŕ̥ṣaṇaḥ | ugrá-bāhavaḥ / nákiḥ | tanū́ṣu | yetire || sthirā́ | dhánvāni | ā́yudhā | rátheṣu | vaḥ / ánīkeṣu | ádhi | śríyaḥ ||8.20.12||
yéṣām | árṇaḥ | ná | sa-práthaḥ / nā́ma | tveṣám | śáśvatām | ékam | ít | bhujé || váyaḥ | ná | pítryam | sáhaḥ ||8.20.13||
tā́n | vandasva | marútaḥ | tā́n | úpa | stuhi / téṣām | hí | dhúnīnām || arā́ṇām | ná | caramáḥ | tát | eṣām / dānā́ | mahnā́ | tát | eṣām ||8.20.14||
su-bhágaḥ | sáḥ | vaḥ | ūtíṣu / ā́sa | pū́rvāsu | marutaḥ | ví-uṣṭiṣu || yáḥ | vā | nūnám | utá | ásati ||8.20.15||
//38//.

-rv_6:1/39-
yásya | vā | yūyám | práti | vājínaḥ | naraḥ / ā́ | havyā́ | vītáye | gathá || abhí | sáḥ | dyumnaíḥ | utá | vā́jasāti-bhiḥ / sumnā́ | vaḥ | dhūtayaḥ | naśat ||8.20.16||
yáthā | rudrásya | sūnávaḥ / diváḥ | váśanti | ásurasya | vedhásaḥ || yúvānaḥ | táthā | ít | asat ||8.20.17||
yé | ca | árhanti | marútaḥ | su-dā́navaḥ / smát | mīḷhúṣaḥ | cáranti | yé || átaḥ | cit | ā́ | naḥ | úpa | vásyasā | hr̥dā́ / yúvānaḥ | ā́ | vavr̥dhvam ||8.20.18||
yū́naḥ | ūm̐ íti | sú | náviṣṭhayā / vŕ̥ṣṇaḥ | pāvakā́n | abhí | sobhare | girā́ || gā́ya | gā́ḥ-iva | cárkr̥ṣat ||8.20.19||
sahā́ḥ | yé | sánti | muṣṭihā́-iva | hávyaḥ / víśvāsu | pr̥t-sú | hótr̥ṣu || vŕ̥ṣṇaḥ | candrā́n | ná | suśrávaḥ-tamān | girā́ / vándasva | marútaḥ | áha ||8.20.20||
//39//.

-rv_6:1/40-
gā́vaḥ | cit | gha | sa-manyavaḥ / sa-jātyèna | marutaḥ | sá-bandhavaḥ || rihaté | kakúbhaḥ | mitháḥ ||8.20.21||
mártaḥ | cit | vaḥ | nr̥tavaḥ | rukma-vakṣasaḥ / úpa | bhrātr̥-tvám | ā́ | ayati || ádhi | naḥ | gāta | marutaḥ | sádā | hí | vaḥ / āpi-tvám | ásti | ní-dhruvi ||8.20.22||
márutaḥ | mā́rutasya | naḥ / ā́ | bheṣajásya | vahata | su-dānavaḥ || yūyám | sakhāyaḥ | saptayaḥ ||8.20.23||
yā́bhiḥ | síndhum | ávatha | yā́bhiḥ | tū́rvatha / yā́bhiḥ | daśasyátha | krívim || máyaḥ | naḥ | bhūta | ūtí-bhiḥ | mayaḥ-bhuvaḥ / śivā́bhiḥ | asaca-dviṣaḥ ||8.20.24||
yát | síndhau | yát | ásiknyām / yát | samudréṣu | marutaḥ | su-barhiṣaḥ || yát | párvateṣu | bheṣajám ||8.20.25||
víśvam | páśyantaḥ | vibhr̥tha | tanū́ṣu | ā́ / téna | naḥ | ádhi | vocata || kṣamā́ | rápaḥ | marutaḥ | ā́turasya | naḥ / íṣkarta | ví-hrutam | púnaríti ||8.20.26||
//40//.

-rv_6:2/1- (rv_8,21)
vayám | ūm̐ íti | tvā́m | apūrvya / sthūrám | ná | kát | cit | bhárantaḥ | avasyávaḥ || vā́je | citrám | havāmahe ||8.21.1||
úpa | tvā | kárman | ūtáye | sáḥ | naḥ | yúvā / ugráḥ | cakrāma | yáḥ | dhr̥ṣát || tvā́m | ít | hí | avitā́ram | vavr̥máhe / sákhāyaḥ | indra | sānasím ||8.21.2||
ā́ | yāhi | imé | índavaḥ / áśva-pate | gó-pate | úrvarā-pate || sómam | soma-pate | piba ||8.21.3||
vayám | hí | tvā | bándhu-mantam | abandhávaḥ / víprāsaḥ | indra | yemimá || yā́ | te | dhā́māni | vr̥ṣabha | tébhiḥ | ā́ | gahi / víśvebhiḥ | sóma-pītaye ||8.21.4||
sī́dantaḥ | te | váyaḥ | yathā / gó-śrīte | mádhau | madiré | vivákṣaṇe || abhí | tvā́m | indra | nonumaḥ ||8.21.5||
//1//.

-rv_6:2/2-
áccha | ca | tvā | enā́ | námasā | vádāmasi / kím | múhuḥ | cit | ví | dīdhayaḥ || sánti | kā́māsaḥ | hari-vaḥ | dadíḥ | tvám / smáḥ | vayám | sánti | naḥ | dhíyaḥ ||8.21.6||
nū́tnāḥ | ít | indra | te | vayám / ūtī́ | abhūma | nahí | nú | te | adri-vaḥ || vidmá | purā́ | párīṇasaḥ ||8.21.7||
vidmá | sakhi-tvám | utá | śūra | bhojyàm / ā́ | te | tā́ | vajrin | īmahe || utó íti | samasmin | ā́ | śiśīhi | naḥ | vaso íti / vā́je | su-śipra | gó-mati ||8.21.8||
yáḥ | naḥ | idám-idam | purā́ / prá | vásyaḥ | ā-ninā́ya | tám | ūm̐ íti | vaḥ | stuṣe || sákhāyaḥ | índram | ūtáye ||8.21.9||
hári-aśvam | sát-patim | carṣaṇi-sáham / sáḥ | hí | sma | yáḥ | ámandata || ā́ | tú | naḥ | sáḥ | vayati | gávyam | áśvyam / stotŕ̥-bhyaḥ | maghá-vā | śatám ||8.21.10||
//2//.

-rv_6:2/3-
tváyā | ha | svit | yujā́ | vayám / práti | śvasántam | vr̥ṣabha | bruvīmahi || sam-sthé | jánasya | gó-mataḥ ||8.21.11||
jáyema | kāré | puru-hūta | kāríṇaḥ / abhí | tiṣṭhema | duḥ-dhyàḥ || nŕ̥-bhiḥ | vr̥trám | hanyā́ma | śūśuyā́ma | ca / áveḥ | indra | prá | naḥ | dhíyaḥ ||8.21.12||
abhrātr̥vyáḥ | anā́ | tvám / ánāpiḥ | indra | janúṣā | sanā́t | asi || yudhā́ | ít | āpi-tvám | icchase ||8.21.13||
nákiḥ | revántam | sakhyā́ya | vindase / pī́yanti | te | surāśvàḥ || yadā́ | kr̥ṇóṣi | nadanúm | sám | ūhasi | ā́t / ít | pitā́-iva | hūyase ||8.21.14||
mā́ | te | amā-júraḥ | yathā / mūrā́saḥ | indra | sakhyé | tvā́-vataḥ || ní | sadāma | sácā | suté ||8.21.15||
//3//.

-rv_6:2/4-
mā́ | te | go-datra | níḥ | arāma | rā́dhasaḥ / índra | mā́ | te | gr̥hāmahi || dr̥ḷhā́ | cit | aryáḥ | prá | mr̥śa | abhí | ā́ | bhara / ná | te | dāmā́naḥ | ā-dábhe ||8.21.16||
índraḥ | vā | gha | ít | íyat | maghám / sárasvatī | vā | su-bhágā | dadíḥ | vásu || tvám | vā | citra | dāśúṣe ||8.21.17||
cítraḥ | ít | rā́jā | rājakā́ḥ | ít | anyaké / yaké | sárasvatīm | ánu || parjányaḥ-iva | tatánat | hí | vr̥ṣṭyā́ / sahásram | ayútā | dádat ||8.21.18||
//4//.

-rv_6:2/5- (rv_8,22)
ó íti | tyám | ahve | ā́ | rátham / adyá | dáṁsiṣṭham | ūtáye || yám | aśvinā | su-havā | rudravartanī íti rudra-vartanī / ā́ | sūryā́yai | tastháthuḥ ||8.22.1||
pūrva-āpúṣam | su-hávam | puru-spŕ̥ham / bhujyúm | vā́jeṣu | pū́rvyam || sacanā́-vantam | sumatí-bhiḥ | sobhare / ví-dveṣasam | anehásam ||8.22.2||
ihá | tyā́ | puru-bhū́tamā / devā́ | námaḥ-bhiḥ | aśvínā || arvācīnā́ | sú | ávase | karāmahe / gántārā | dāśúṣaḥ | gr̥hám ||8.22.3||
yuvóḥ | ráthasya | pári | cakrám | īyate / īrmā́ | anyát | vām | iṣaṇyati || asmā́n | áccha | su-matíḥ | vām | śubhaḥ | patī íti / ā́ | dhenúḥ-iva | dhāvatu ||8.22.4||
ráthaḥ | yáḥ | vām | tri-vandhuráḥ / híraṇya-abhīśuḥ | aśvinā || pári | dyā́vāpr̥thivī́ íti | bhū́ṣati | śrutáḥ / téna | nāsatyā | ā́ | gatam ||8.22.5||
//5//.

-rv_6:2/6-
daśasyántā | mánave | pūrvyám | diví / yávam | vŕ̥keṇa | karṣathaḥ || tā́ | vām | adyá | sumatí-bhiḥ | śubhaḥ | patī íti / áśvinā | prá | stuvīmahi ||8.22.6||
úpa | naḥ | vājinīvasū íti vājinī-vasū / yātám | r̥tásya | pathí-bhiḥ || yébhiḥ | tr̥kṣím | vr̥ṣaṇā | trāsadasyavám / mahé | kṣatrā́ya | jínvathaḥ ||8.22.7||
ayám | vām | ádri-bhiḥ | sutáḥ / sómaḥ | narā | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || ā́ | yātam | sóma-pītaye / píbatam | dāśúṣaḥ | gr̥hé ||8.22.8||
ā́ | hí | ruhátam | aśvinā / ráthe | kóśe | hiraṇyáye | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || yuñjā́thām | pī́varīḥ | íṣaḥ ||8.22.9||
yā́bhiḥ | pakthám | ávathaḥ | yā́bhiḥ | ádhri-gum / yā́bhiḥ | babhrúm | ví-joṣasam || tā́bhiḥ | naḥ | makṣú | tū́yam | aśvinā | ā́ | gatam / bhiṣajyátam | yát | ā́turam ||8.22.10||
//6//.

-rv_6:2/7-
yát | ádhri-gāvaḥ | ádhrigū ítyádhri-gū / idā́ | cit | áhnaḥ | aśvínā | hávāmahe || vayám | gīḥ-bhíḥ | vipanyávaḥ ||8.22.11||
tā́bhiḥ | ā́ | yātam | vr̥ṣaṇā | úpa | me | hávam / viśvá-psum | viśvá-vāryam || iṣā́ | máṁhiṣṭhā | puru-bhū́tamā | narā / yā́bhiḥ | krívim | vavr̥dhúḥ | tā́bhiḥ | ā́ | gatam ||8.22.12||
taú | idā́ | cit | áhānām / taú | aśvínā | vándamānaḥ | úpa | bruve || taú | ūm̐ íti | námaḥ-bhiḥ | īmahe ||8.22.13||
taú | ít | doṣā́ | taú | uṣási | śubháḥ | pátī íti / tā́ | yā́man | rudrávartanī íti rudrá-vartanī || mā́ | naḥ | mártāya | ripáve | vājinīvasū íti vājinī-vasū / paráḥ | rudrau | áti | khyatam ||8.22.14||
ā́ | súgmyāya | súgmyam / prātáríti | ráthena | aśvínā | vā | sakṣáṇī íti || huvé | pitā́-iva | sóbharī ||8.22.15||
//7//.

-rv_6:2/8-
mánaḥ-javasā | vr̥ṣaṇā | mada-cyutā / makṣum-gamā́bhiḥ | ūtí-bhiḥ || ārā́ttāt | cit | bhūtam | asmé íti | ávase / pūrvī́-bhīḥ | puru-bhojasā ||8.22.16||
ā́ | naḥ | áśva-vat | aśvinā / vartíḥ | yāsiṣṭam | madhu-pātamā | narā || gó-mat | dasrā | híraṇya-vat ||8.22.17||
su-prāvargám | su-vī́ryam | suṣṭhú | vā́ryam / ánādhr̥ṣṭam | rakṣasvínā || asmín | ā́ | vām | ā-yā́ne | vājinīvasū íti vājinī-vasū / víśvā | vāmā́ni | dhīmahi ||8.22.18||
//8//.

-rv_6:2/9- (rv_8,23)
ī́ḷiṣva | hí | pratīvyàm / yájasva | jātá-vedasam || cariṣṇú-dhūmam | ágr̥bhīta-śociṣam ||8.23.1||
dāmā́nam | viśva-carṣaṇe / agním | viśva-manaḥ | girā́ || utá | stuṣe | ví-spardhasaḥ | ráthānām ||8.23.2||
yéṣām | ā-bādháḥ | r̥gmíyaḥ / iṣáḥ | pr̥kṣáḥ | ca | ni-grábhe || upa-vídā | váhniḥ | vindate | vásu ||8.23.3||
út | asya | śocíḥ | asthāt / dīdiyúṣaḥ | ví | ajáram || tápuḥ-jambhasya | su-dyútaḥ | gaṇa-śríyaḥ ||8.23.4||
út | ūm̐ íti | tiṣṭha | su-adhvara / stávānaḥ | devyā́ | kr̥pā́ || abhi-khyā́ | bhāsā́ | br̥hatā́ | śuśukvániḥ ||8.23.5||
//9//.

-rv_6:2/10-
ágne | yāhí | suśastí-bhiḥ / havyā́ | júhvānaḥ | ānuṣák || yáthā | dūtáḥ | babhū́tha | havya-vā́hanaḥ ||8.23.6||
agním | vaḥ | pūrvyám | huve / hótāram | carṣaṇīnā́m || tám | ayā́ | vācā́ | gr̥ṇe | tám | ūm̐ íti | vaḥ | stuṣe ||8.23.7||
yajñébhiḥ | ádbhuta-kratum / yám | kr̥pā́ | sūdáyante | ít || mitrám | ná | jáne | sú-dhitam | r̥tá-vani ||8.23.8||
r̥tá-vānam | r̥ta-yavaḥ / yajñásya | sā́dhanam | girā́ || úpo íti | enam | jujuṣuḥ | námasaḥ | padé ||8.23.9||
áccha | naḥ | áṅgiraḥ-tamam / yajñā́saḥ | yantu | sam-yátaḥ || hótā | yáḥ | ásti | vikṣú | ā́ | yaśáḥ-tamaḥ ||8.23.10||
//10//.

-rv_6:2/11-
ágne | táva | tyé | ajara / índhānāsaḥ | br̥hát | bhā́ḥ || áśvāḥ-iva | vŕ̥ṣaṇaḥ | taviṣī-yávaḥ ||8.23.11||
sáḥ | tvám | naḥ | ūrjām | pate / rayím | rāsva | su-vī́ryam || prá | ava | naḥ | toké | tánaye | samát-su | ā́ ||8.23.12||
yát | vaí | ūm̐ íti | viśpátiḥ | śitáḥ / sú-prītaḥ | mánuṣaḥ | viśí || víśvā | ít | agníḥ | práti | rákṣāṁsi | sedhati ||8.23.13||
śruṣṭī́ | agne | návasya | me / stómasya | vīra | viśpate || ní | māyínaḥ | tápuṣā | rakṣásaḥ | daha ||8.23.14||
ná | tásya | māyáyā | caná / ripúḥ | īśīta | mártyaḥ || yáḥ | agnáye | dadā́śa | havyádāti-bhiḥ ||8.23.15||
//11//.

-rv_6:2/12-
ví-aśvaḥ | tvā | vasu-vídam / ukṣaṇyúḥ | aprīṇāt | ŕ̥ṣiḥ || maháḥ | rāyé | tám | ūm̐ íti | tvā | sám | idhīmahi ||8.23.16||
uśánā | kāvyáḥ | tvā / ní | hótāram | asādayat || ā-yajím | tvā | mánave | jātá-vedasam ||8.23.17||
víśve | hí | tvā | sa-jóṣasaḥ / devā́saḥ | dūtám | ákrata || śruṣṭī́ | deva | prathamáḥ | yajñíyaḥ | bhuvaḥ ||8.23.18||
imám | gha | vīráḥ | amŕ̥tam / dūtám | kr̥ṇvīta | mártyaḥ || pāvakám | kr̥ṣṇá-vartanim | ví-hāyasam ||8.23.19||
tám | huvema | yatá-srucaḥ / su-bhā́sam | śukrá-śociṣam || viśā́m | agním | ajáram | pratnám | ī́ḍyam ||8.23.20||
//12//.

-rv_6:2/13-
yáḥ | asmai | havyádāti-bhiḥ / ā́-hutim | mártaḥ | ávidhat || bhū́ri | póṣam | sáḥ | dhatte | vīrá-vat | yáśaḥ ||8.23.21||
prathamám | jātá-vedasam / agním | yajñéṣu | pūrvyám || práti | srúk | eti | námasā | havíṣmatī ||8.23.22||
ā́bhiḥ | vidhema | agnáye / jyéṣṭhābhiḥ | vyaśva-vát || máṁhiṣṭhābhiḥ | matí-bhiḥ | śukrá-śociṣe ||8.23.23||
nūnám | arca | ví-hāyase / stómebhiḥ | sthūrayūpa-vát || ŕ̥ṣe | vaiyaśva | dámyāya | agnáye ||8.23.24||
átithim | mā́nuṣāṇām / sūnúm | vánaspátīnām || víprāḥ | agním | ávase | pratnám | īḷate ||8.23.25||
//13//.

-rv_6:2/14-
maháḥ | víśvān | abhí | satáḥ / abhí | havyā́ni | mā́nuṣā || ágne | ní | satsi | námasā | ádhi | barhíṣi ||8.23.26||
váṁsva | naḥ | vā́ryā | purú / váṁsva | rāyáḥ | puru-spŕ̥haḥ || su-vī́ryasya | prajā́-vataḥ | yáśasvataḥ ||8.23.27||
tvám | varo íti | su-sā́mne / ágne | jánāya | codaya || sádā | vaso íti | rātím | yaviṣṭha | śáśvate ||8.23.28||
tvám | hí | su-pratū́ḥ | ási / tvám | naḥ | gó-matīḥ | íṣaḥ || maháḥ | rāyáḥ | sātím | agne | ápa | vr̥dhi ||8.23.29||
ágne | tvám | yaśā́ḥ | asi / ā́ | mitrā́váruṇā | vaha || r̥tá-vānā | sam-rā́jā | pūtá-dakṣasā ||8.23.30||
//14//.

-rv_6:2/15- (rv_8,24)
sákhāyaḥ | ā́ | śiṣāmahi / bráhma | índrāya | vajríṇe || stuṣé | ūm̐ íti | sú | vaḥ | nŕ̥-tamāya | dhr̥ṣṇáve ||8.24.1||
śávasā | hí | ási | śrutáḥ / vr̥tra-hátyena | vr̥tra-hā́ || maghaíḥ | maghónaḥ | áti | śūra | dāśasi ||8.24.2||
sáḥ | naḥ | stávānaḥ | ā́ | bhara / rayím | citráśravaḥ-tamam || nireké | cit | yáḥ | hari-vaḥ | vásuḥ | dadíḥ ||8.24.3||
ā́ | nirekám | utá | priyám / índra | dárṣi | jánānām || dhr̥ṣatā́ | dhr̥ṣṇo íti | stávamānaḥ | ā́ | bhara ||8.24.4||
ná | te | savyám | ná | dákṣiṇam / hástam | varante | ā-múraḥ || ná | pari-bā́dhaḥ | hari-vaḥ | gó-iṣṭiṣu ||8.24.5||
//15//.

-rv_6:2/16-
ā́ | tvā | góbhiḥ-iva | vrajám / gīḥ-bhíḥ | r̥ṇomi | adri-vaḥ || ā́ | sma | kā́mam | jaritúḥ | ā́ | mánaḥ | pr̥ṇa ||8.24.6||
víśvāni | viśvá-manasaḥ / dhiyā́ | naḥ | vr̥trahan-tama || úgra | pranetaríti pra-netaḥ | ádhi | sú | vaso íti | gahi ||8.24.7||
vayám | te | asyá | vr̥tra-han / vidyā́ma | śūra | návyasaḥ || vásoḥ | spārhásya | puru-hūta | rā́dhasaḥ ||8.24.8||
índra | yáthā | hí | ásti | te / ápari-itam | nr̥to íti | śávaḥ || ámr̥ktā | rātíḥ | puru-hūta | dāśúṣe ||8.24.9||
ā́ | vr̥ṣasva | mahā-maha / mahé | nr̥-tama | rā́dhase || dr̥ḷháḥ | cit | dr̥hya | magha-van | magháttaye ||8.24.10||
//16//.

-rv_6:2/17-
nú | anyátra | cit | adri-vaḥ / tvát | naḥ | jagmuḥ | ā-śásaḥ || mágha-van | śagdhí | táva | tát | naḥ | ūtí-bhiḥ ||8.24.11||
nahí | aṅgá | nr̥to íti | tvát / anyám | vindā́mi | rā́dhase || rāyé | dyumnā́ya | śávase | ca | girvaṇaḥ ||8.24.12||
ā́ | índum | índrāya | siñcata / píbāti | somyám | mádhu || prá | rā́dhasā | codayāte | mahi-tvanā́ ||8.24.13||
úpo íti | hárīṇām | pátim / dákṣam | pr̥ñcántam | abravam || nūnám | śrudhi | stuvatáḥ | aśvyásya ||8.24.14||
nahí | aṅgá | purā́ | caná / jajñé | vīrá-taraḥ | tvát || nákiḥ | rāyā́ | ná | evá-thā | ná | bhandánā ||8.24.15||
//17//.

-rv_6:2/18-
ā́ | ít | ūm̐ íti | mádhvaḥ | madín-taram / siñcá | vā | adhvaryo íti | ándhasaḥ || evá | hí | vīráḥ | stávate | sadā́-vr̥dhaḥ ||8.24.16||
índra | sthātaḥ | harīṇām / nákiḥ | te | pūrvyá-stutim || út | ānaṁśa | śávasā | ná | bhandánā ||8.24.17||
tám | vaḥ | vā́jānām | pátim / áhūmahi | śravasyávaḥ || áprāyu-bhiḥ | yajñébhiḥ | vavr̥dhényam ||8.24.18||
éto íti | nú | índram | stávāma / sákhāyaḥ | stómyam | náram || kr̥ṣṭī́ḥ | yáḥ | víśvāḥ | abhí | ásti | ékaḥ | ít ||8.24.19||
ágo-rudhāya | go-íṣe / dyukṣā́ya | dásmyam | vácaḥ || ghr̥tā́t | svā́dīyaḥ | mádhunaḥ | ca | vocata ||8.24.20||
//18//.

-rv_6:2/19-
yásya | ámitāni | vīryā̀ / ná | rā́dhaḥ | pári-etave || jyótiḥ | ná | víśvam | abhí | ásti | dákṣiṇā ||8.24.21||
stuhí | índram | vyaśva-vát / ánūrmim | vājínam | yámam || aryáḥ | gáyam | máṁhamānam | ví | dāśúṣe ||8.24.22||
evá | nūnám | úpa | stuhi / vaíyaśva | daśamám | návam || sú-vidvāṁsam | carkŕ̥tyam | caráṇīnām ||8.24.23||
véttha | hí | níḥ-r̥tīnām / vájra-hasta | pari-vŕ̥jam || áhaḥ-ahaḥ | śundhyúḥ | paripádām-iva ||8.24.24||
tát | indra | ávaḥ | ā́ | bhara / yéna | daṁsiṣṭha | kŕ̥tvane || dvitā́ | kútsāya | śiśnathaḥ | ní | codaya ||8.24.25||
//19//.

-rv_6:2/20-
tám | ūm̐ íti | tvā | nūnám | īmahe / návyam | daṁsiṣṭha | sányase || sáḥ | tvám | naḥ | víśvāḥ | abhí-mātīḥ | sakṣáṇiḥ ||8.24.26||
yáḥ | ŕ̥kṣāt | áṁhasaḥ | mucát / yáḥ | vā | ā́ryāt | saptá | síndhuṣu || vádhaḥ | dāsásya | tuvi-nr̥mṇa | nīnamaḥ ||8.24.27||
yáthā | varo íti | su-sā́mne / saní-bhyaḥ | ā́ | ávahaḥ | rayím || ví-aśvebhyaḥ | su-bhage | vājinī-vati ||8.24.28||
ā́ | nāryásya | dákṣiṇā / ví-aśvān | etu | somínaḥ || sthūrám | ca | rā́dhaḥ | śatá-vat | sahásra-vat ||8.24.29||
yát | tvā | pr̥cchā́t | ījānáḥ / kuhayā́ | kuhayā-kr̥te || eṣáḥ | ápa-śritaḥ | valáḥ | go-matī́m | áva | tiṣṭhati ||8.24.30||
//20//.

-rv_6:2/21- (rv_8,25)
tā́ | vām | víśvasya | gopā́ / devā́ | devéṣu | yajñíyā || r̥tá-vānā | yajase | pūtá-dakṣasā ||8.25.1||
mitrā́ | tánā | ná | rathyā̀ / váruṇaḥ | yáḥ | ca | su-krátuḥ || sanā́t | su-jātā́ | tánayā | dhr̥tá-vratā ||8.25.2||
tā́ | mātā́ | viśvá-vedasā / asuryā̀ya | prá-mahasā || mahī́ | jajāna | áditiḥ | r̥tá-varī ||8.25.3||
mahā́ntā | mitrā́váruṇā / sam-rā́jā | devaú | ásurā || r̥tá-vānau | r̥tám | ā́ | ghoṣataḥ | br̥hát ||8.25.4||
nápātā | śávasaḥ | maháḥ / sūnū́ íti | dákṣasya | sukrátū íti su-krátū || sr̥prádānū íti sr̥prá-dānū | iṣáḥ | vā́stu | ádhi | kṣitaḥ ||8.25.5||
//21//.

-rv_6:2/22-
sám | yā́ | dā́nūni | yemáthuḥ / divyā́ḥ | pā́rthivīḥ | íṣaḥ || nábhasvatīḥ | ā́ | vām | carantu | vr̥ṣṭáyaḥ ||8.25.6||
ádhi | yā́ | br̥hatáḥ | diváḥ / abhí | yūthā́-iva | páśyataḥ || r̥tá-vānā | sam-rā́jā | námase | hitā́ ||8.25.7||
r̥tá-vānā | ní | sedatuḥ / sā́m-rājyāya | sukrátū íti su-krátū || dhr̥tá-vratā | kṣatríyā | kṣatrám | āśatuḥ ||8.25.8||
akṣṇáḥ | cit | gātuvít-tarā / anulbaṇéna | cákṣasā || ní | cit | miṣántā | ni-cirā́ | ní | cikyatuḥ ||8.25.9||
utá | naḥ | devī́ | áditiḥ / uruṣyátām | nā́satyā || uruṣyántu | marútaḥ | vr̥ddhá-śavasaḥ ||8.25.10||
//22//.

-rv_6:2/23-
té | naḥ | nāvám | uruṣyata / dívā | náktam | su-dānavaḥ || áriṣyantaḥ | ní | pāyú-bhiḥ | sacemahi ||8.25.11||
ághnate | víṣṇave | vayám / áriṣyantaḥ | su-dā́nave || śrudhí | sva-yāvan | sindho íti | pūrvá-cittaye ||8.25.12||
tát | vā́ryam | vr̥ṇīmahe / váriṣṭham | gopayátyam || mitráḥ | yát | pā́nti | váruṇaḥ | yát | aryamā́ ||8.25.13||
utá | naḥ | síndhuḥ | apā́m / tát | marútaḥ | tát | aśvínā || índraḥ | víṣṇuḥ | mīḍhvā́ṁsaḥ | sa-jóṣasaḥ ||8.25.14||
té | hí | sma | vanúṣaḥ | náraḥ / abhí-mātim | káyasya | cit || tigmám | ná | kṣódaḥ | prati-ghnánti | bhū́rṇayaḥ ||8.25.15||
//23//.

-rv_6:2/24-
ayám | ékaḥ | itthā́ | purú / urú | caṣṭe | ví | viśpátiḥ || tásya | vratā́ni | ánu | vaḥ | carāmasi ||8.25.16||
ánu | pū́rvāṇi | okyā̀ / sām-rājyásya | saścima || mitrásya | vratā́ | váruṇasya | dīrgha-śrút ||8.25.17||
pári | yáḥ | raśmínā | diváḥ / ántān | mamé | pr̥thivyā́ḥ || ubhé íti | ā́ | paprau | ródasī íti | mahi-tvā́ ||8.25.18||
út | ūm̐ íti | syáḥ | śaraṇé | diváḥ / jyótiḥ | ayaṁsta | sū́ryaḥ || agníḥ | ná | śukráḥ | sam-idhānáḥ | ā́-hutaḥ ||8.25.19||
vácaḥ | dīrghá-prasadmani / ī́śe | vā́jasya | gó-mataḥ || ī́śe | hí | pitváḥ | aviṣásya | dāváne ||8.25.20||
//24//.

-rv_6:2/25-
tát | sū́ryam | ródasī íti | ubhé íti / doṣā́ | vástoḥ | úpa | bruve || bhojéṣu | asmā́n | abhí | út | cara | sádā ||8.25.21||
r̥jrám | ukṣaṇyā́yane / rajatám | hárayāṇe || rátham | yuktám | asanāma | su-sā́mani ||8.25.22||
tā́ | me | áśvyānām / hárīṇām | ni-tóśanā || utó íti | nú | kŕ̥tvyānām | nr̥-vā́hasā ||8.25.23||
smádabhīśū íti smát-abhīśū | káśā-vantā / víprā | náviṣṭhayā | matī́ || maháḥ | vājínau | árvantā | sácā | asanam ||8.25.24||
//25//.

-rv_6:2/26- (rv_8,26)
yuvóḥ | ūm̐ íti | sú | rátham | huve / sadhá-stutyāya | sūríṣu || átūrta-dakṣā | vr̥ṣaṇā | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū ||8.26.1||
yuvám | varo íti | su-sā́mne / mahé | táne | nāsatyā || ávaḥ-bhiḥ | yāthaḥ | vr̥ṣaṇā | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū ||8.26.2||
tā́ | vām | adyá | havāmahe / havyébhiḥ | vājinīvasū íti vājinī-vasū || pūrvī́ḥ | iṣáḥ | iṣáyantau | áti | kṣapáḥ ||8.26.3||
ā́ | vām | vā́hiṣṭhaḥ | aśvinā / ráthaḥ | yātu | śrutáḥ | narā || úpa | stómān | turásya | darśathaḥ | śriyé ||8.26.4||
juhurāṇā́ | cit | aśvinā / ā́ | manyethām | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || yuvám | hí | rudrā | párṣathaḥ | áti | dvíṣaḥ ||8.26.5||
//26//.

-rv_6:2/27-
dasrā́ | hí | víśvam | ānuṣák / makṣú-bhiḥ | pari-dī́yathaḥ || dhiyam-jinvā́ | mádhu-varṇā | śubháḥ | pátī íti ||8.26.6||
úpa | naḥ | yātam | aśvinā / rāyā́ | viśva-púṣā | sahá || maghá-vānā | su-vī́rau | ánapa-cyutā ||8.26.7||
ā́ | me | asyá | pratīvyàm / índranāsatyā | gatam || devā́ | devébhiḥ | adyá | sacánaḥ-tamā ||8.26.8||
vayám | hí | vām | hávāmahe / ukṣaṇyántaḥ | vyaśva-vát || sumatí-bhiḥ | úpa | viprau | ihá | ā́ | gatam ||8.26.9||
aśvínā | sú | r̥ṣe | stuhi / kuvít | te | śrávataḥ | hávam || nédīyasaḥ | kūḷayātaḥ | paṇī́n | utá ||8.26.10||
//27//.

-rv_6:2/28-
vaiyaśvásya | śrutam | narā / utó íti | me | asyá | vedathaḥ || sa-jóṣasā | váruṇaḥ | mitráḥ | aryamā́ ||8.26.11||
yuvā́-dattasya | dhiṣṇyā / yuvā́-nītasya | sūrí-bhiḥ || áhaḥ-ahaḥ | vr̥ṣaṇā | máhyam | śikṣatam ||8.26.12||
yáḥ | vām | yajñébhiḥ | ā́-vr̥taḥ / ádhi-vastrā | vadhū́ḥ-iva || saparyántā | śubhé | cakrāte íti | aśvínā ||8.26.13||
yáḥ | vām | uruvyácaḥ-tamam / cíketati | nr̥-pā́yyam || vartíḥ | aśvinā | pári | yātam | asmayū́ ítyasma-yū́ ||8.26.14||
asmábhyam | sú | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / yātám | vartíḥ | nr̥-pā́yyam || viṣudrúhā-iva | yajñám | ūhathuḥ | girā́ ||8.26.15||
//28//.

-rv_6:2/29-
vā́hiṣṭhaḥ | vām | hávānām / stómaḥ | dūtáḥ | huvat | narā || yuvā́bhyām | bhūtu | aśvinā ||8.26.16||
yát | adáḥ | diváḥ | arṇavé / iṣáḥ | vā | mádathaḥ | gr̥hé || śrutám | ít | me | amartyā ||8.26.17||
utá | syā́ | śveta-yā́varī / vā́hiṣṭhā | vām | nadī́nām || síndhuḥ | híraṇya-vartaniḥ ||8.26.18||
smát | etáyā | su-kīrtyā́ / áśvinā | śvetáyā | dhiyā́ || váhethe íti | śubhra-yāvānā ||8.26.19||
yukṣvá | hí | tvám | ratha-sáhā / yuvásva | póṣyā | vaso íti || ā́t | naḥ | vāyo íti | mádhu | piba / asmā́kam | sávanā | ā́ | gahi ||8.26.20||
//29//.

-rv_6:2/30-
táva | vāyo íti | r̥taḥpate / tváṣṭuḥ | jāmātaḥ | adbhuta || ávāṁsi | ā́ | vr̥ṇīmahe ||8.26.21||
tváṣṭuḥ | jā́mātaram | vayám / ī́śānam | rāyáḥ | īmahe || sutá-vantaḥ | vāyúm | dyumnā́ | jánāsaḥ ||8.26.22||
vā́yo íti | yāhí | śiva | ā́ | diváḥ / váhasva | sú | su-áśvyam || váhasva | maháḥ | pr̥thu-pákṣasā | ráthe ||8.26.23||
tvā́m | hí | supsáraḥ-tamam / nr̥-sádaneṣu | hūmáhe || grā́vāṇam | ná | áśva-pr̥ṣṭham | maṁhánā ||8.26.24||
sáḥ | tvám | naḥ | deva | mánasā / vā́yo íti | mandānáḥ | agriyáḥ || kr̥dhí | vā́jān | apáḥ | dhíyaḥ ||8.26.25||
//30//.

-rv_6:2/31- (rv_8,27)
agníḥ | ukthé | puráḥ-hitaḥ / grā́vāṇaḥ | barhíḥ | adhvaré || r̥cā́ | yāmi | marútaḥ | bráhmaṇaḥ | pátim / devā́n | ávaḥ | váreṇyam ||8.27.1||
ā́ | paśúm | gāsi | pr̥thivī́m | vánaspátīn / uṣásā | náktam | óṣadhīḥ || víśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ / dhīnā́m | bhūta | pra-avitā́raḥ ||8.27.2||
prá | sú | naḥ | etu | adhvaráḥ / agnā́ | devéṣu | pūrvyáḥ || ādityéṣu | prá | váruṇe | dhr̥tá-vrate / marút-su | viśvá-bhānuṣu ||8.27.3||
víśve | hí | sma | mánave | viśvá-vedasaḥ / bhúvan | vr̥dhé | riśā́dasaḥ || áriṣṭebhiḥ | pāyú-bhiḥ | viśva-vedasaḥ / yánta | naḥ | avr̥kám | chardíḥ ||8.27.4||
ā́ | naḥ | adyá | sá-manasaḥ / gánta | víśve | sa-jóṣasaḥ || r̥cā́ | girā́ | márutaḥ | dévi | ádite / sádane | pástye | mahi ||8.27.5||
//31//.

-rv_6:2/32-
abhí | priyā́ | marutaḥ | yā́ | vaḥ | áśvyā / havyā́ | mitra | pra-yāthána || ā́ | barhíḥ | índraḥ | váruṇaḥ | turā́ḥ | náraḥ / ādityā́saḥ | sadantu | naḥ ||8.27.6||
vayám | vaḥ | vr̥ktá-barhiṣaḥ / hitá-prayasaḥ | ānuṣák || sutá-somāsaḥ | varuṇa | havāmahe / manuṣvát | iddhá-agnayaḥ ||8.27.7||
ā́ | prá | yāta | márutaḥ | víṣṇo íti | áśvinā / pū́ṣan | mā́kīnayā | dhiyā́ || índraḥ | ā́ | yātu | prathamáḥ | saniṣyú-bhiḥ / vŕ̥ṣā | yáḥ | vr̥tra-hā́ | gr̥ṇé ||8.27.8||
ví | naḥ | devāsaḥ | adruhaḥ / ácchidram | śárma | yacchata || ná | yát | dūrā́t | vasavaḥ | nú | cit | ántitaḥ / várūtham | ā-dadhárṣati ||8.27.9||
ásti | hí | vaḥ | sa-jātyàm | riśādasaḥ / dévāsaḥ | ásti | ā́pyam || prá | naḥ | pū́rvasmai | suvitā́ya | vocata / makṣú | sumnā́ya | návyase ||8.27.10||
//32//.

-rv_6:2/33-
idā́ | hí | vaḥ | úpa-stutim / idā́ | vāmásya | bhaktáye || úpa | vaḥ | viśva-vedasaḥ | namasyúḥ / ā́ | ásr̥kṣi | ányām-iva ||8.27.11||
út | ūm̐ íti | syáḥ | vaḥ | savitā́ | su-pranītayáḥ / ásthāt | ūrdhváḥ | váreṇyaḥ || ní | dvi-pā́daḥ | cátuḥ-pādaḥ | arthínaḥ / áviśran | patayiṣṇávaḥ ||8.27.12||
devám-devam | vaḥ | ávase / devám-devam | abhíṣṭaye || devám-devam | huvema | vā́ja-sātaye / gr̥ṇántaḥ | devyā́ | dhiyā́ ||8.27.13||
devā́saḥ | hí | sma | mánave | sá-manyavaḥ / víśve | sākám | sá-rātayaḥ || té | naḥ | adyá | té | aparám | tucé | tú | naḥ / bhávantu | varivaḥ-vídaḥ ||8.27.14||
prá | vaḥ | śaṁsāmi | adruhaḥ / sam-sthé | úpa-stutīnām || ná | tám | dhūrtíḥ | varuṇa | mitra | mártyam / yáḥ | vaḥ | dhā́ma-bhyaḥ | ávidhat ||8.27.15||
prá | sáḥ | kṣáyam | tirate | ví | mahī́ḥ | íṣaḥ / yáḥ | vaḥ | várāya | dā́śati || prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári / áriṣṭaḥ | sárvaḥ | edhate ||8.27.16||
//33//.

-rv_6:2/34-
r̥té | sáḥ | vindate | yudháḥ / su-gébhiḥ | yāti | ádhvanaḥ || aryamā́ | mitráḥ | váruṇaḥ | sá-rātayaḥ / yám | trā́yante | sa-jóṣasaḥ ||8.27.17||
ájre | cit | asmai | kr̥ṇutha | ni-áñcanam / duḥ-gé | cit | ā́ | su-saraṇám || eṣā́ | cit | asmāt | aśániḥ | paráḥ | nú / sā́ | ásredhantī | ví | naśyatu ||8.27.18||
yát | adyá | sū́rye | ut-yatí / príya-kṣatrāḥ | r̥tám | dadhá || yát | ni-mrúci | pra-búdhi | viśva-vedasaḥ / yát | vā | madhyáṁdine | diváḥ ||8.27.19||
yát | vā | abhi-pitvé | asurāḥ | r̥tám | yaté / chardíḥ | yemá | ví | dāśúṣe || vayám | tát | vaḥ | vasavaḥ | viśva-vedasaḥ / úpa | stheyāma | mádhye | ā́ ||8.27.20||
yát | adyá | sū́re | út-ite / yát | madhyáṁdine | ā-túci || vāmám | dhatthá | mánave | viśva-vedasaḥ / júhvānāya | prá-cetase ||8.27.21||
vayám | tát | vaḥ | sam-rājaḥ | ā́ | vr̥ṇīmahe / putráḥ | ná | bahu-pā́yyam || aśyā́ma | tát | ādityāḥ | júhvataḥ | havíḥ / yéna | vásyaḥ | anáśāmahai ||8.27.22||
//34//.

-rv_6:2/35- (rv_8,28)
yé | triṁśáti | tráyaḥ | paráḥ / devā́saḥ | barhíḥ | ā́ | ásadan || vidán | áha | dvitā́ | asanan ||8.28.1||
váruṇaḥ | mitráḥ | aryamā́ / smádrāti-sācaḥ | agnáyaḥ || pátnī-vantaḥ | váṣaṭ-kr̥ṭāḥ ||8.28.2||
té | naḥ | gopā́ḥ | apācyā́ḥ / té | údak | té | itthā́ | nyàk || purástāt | sárvayā | viśā́ ||8.28.3||
yáthā | váśanti | devā́ḥ | táthā | ít | asat / tát | eṣām | nákiḥ | ā́ | minat || árāvā | caná | mártyaḥ ||8.28.4||
saptānā́m | saptá | r̥ṣṭáyaḥ / saptá | dyumnā́ni | eṣām || saptó íti | ádhi | śríyaḥ | dhire ||8.28.5||
//35//.

-rv_6:2/36- (rv_8,29)
babhrúḥ | ékaḥ | víṣuṇaḥ | sūnáraḥ / yúvā | añjí | aṅkte | hiraṇyáyam ||8.29.1||
yónim | ékaḥ | ā́ | sasāda | dyótanaḥ / antáḥ | devéṣu | médhiraḥ ||8.29.2||
vā́śīm | ékaḥ | bibharti | háste / āyasī́m | antáḥ | devéṣu | ní-dhruviḥ ||8.29.3||
vájram | ékaḥ | bibharti | háste | ā́-hitam / téna | vr̥trā́ṇi | jighnate ||8.29.4||
tigmám | ékaḥ | bibharti | háste | ā́yudham / śúciḥ | ugráḥ | jálāṣa-bheṣajaḥ ||8.29.5||
patháḥ | ékaḥ | pīpāya | táskaraḥ | yathā / eṣáḥ | veda | ni-dhīnā́m ||8.29.6||
trī́ṇi | ékaḥ | uru-gāyáḥ | ví | cakrame / yátra | devā́saḥ | mádanti ||8.29.7||
ví-bhiḥ | dvā́ | carataḥ | ékayā | sahá / prá | pravāsā́-iva | vasataḥ ||8.29.8||
sádaḥ | dvā́ | cakrāte íti | upa-mā́ | diví / sam-rā́jā | sarpírāsutī íti sarpíḥ-āsutī ||8.29.9||
árcantaḥ | éke | máhi | sā́ma | manvata / téna | sū́ryam | arocayan ||8.29.10||
//36//.

-rv_6:2/37- (rv_8,30)
nahí | vaḥ | ásti | arbhakáḥ / dévāsaḥ | ná | kumārakáḥ || víśve | satáḥ-mahāntaḥ | ít ||8.30.1||
íti | stutā́saḥ | asatha | riśādasaḥ / yé | sthá | tráyaḥ | ca | triṁśát | ca || mánoḥ | devāḥ | yajñiyāsaḥ ||8.30.2||
té | naḥ | trādhvam | te | avata / té | ūm̐ íti | naḥ | ádhi | vocata || mā́ | naḥ | patháḥ | pítryāt | mānavā́t | ádhi / dūrám | naiṣṭa | parā-vátaḥ ||8.30.3||
yé | devāsaḥ | ihá | sthána / víśve | vaiśvānarā́ḥ | utá || asmábhyam | śárma | sa-práthaḥ / gáve | áśvāya | yacchata ||8.30.4||
//37//.

-rv_6:2/38- (rv_8,31)
yáḥ | yájāti | yájāte | ít / sunávat | ca | pácāti | ca || brahmā́ | ít | índrasya | cākanat ||8.31.1||
puroḷā́śam | yáḥ | asmai / sómam | rárate | ā-śíram || pā́t | ít | tám | śakráḥ | áṁhasaḥ ||8.31.2||
tásya | dyu-mā́n | asat | ráthaḥ / devá-jūtaḥ | sáḥ | śūśuvat || víśvā | vanván | amitríyā ||8.31.3||
ásya | prajā́-vatī | gr̥hé / ásaścantī | divé-dive || íḷā | dhenu-mátī | duhe ||8.31.4||
yā́ | dáṁpatī íti dám-patī | sá-manasā / sunutáḥ | ā́ | ca | dhā́vataḥ || dévāsaḥ | nítyayā | ā-śírā ||8.31.5||
//38//.

-rv_6:2/39-
práti | prāśavyā̀n | itaḥ / samyáñcā | barhíḥ | āśāte íti || ná | tā́ | vā́jeṣu | vāyataḥ ||8.31.6||
ná | devā́nām | ápi | hnutáḥ / su-matím | ná | jughukṣataḥ || śrávaḥ | br̥hát | vivāsataḥ ||8.31.7||
putríṇā | tā́ | kumāríṇā / víśvam | ā́yuḥ | ví | aśnutaḥ || ubhā́ | híraṇya-peśasā ||8.31.8||
vītí-hotrā | kr̥tádvasū íti kr̥tát-vasū / daśasyántā | amŕ̥tāya | kám || sám | ū́dhaḥ | romaśám | hataḥ | devéṣu | kr̥ṇutaḥ | dúvaḥ ||8.31.9||
ā́ | śárma | párvatānām / vr̥ṇīmáhe | nadī́nām || ā́ | víṣṇoḥ | sacā-bhúvaḥ ||8.31.10||
//39//.

-rv_6:2/40-
ā́ | etu | pūṣā́ | rayíḥ | bhágaḥ / svastí | sarva-dhā́tamaḥ || urúḥ | ádhvā | svastáye ||8.31.11||
arámatiḥ | anarváṇaḥ / víśvaḥ | devásya | mánasā || ādityā́nām | aneháḥ | ít ||8.31.12||
yáthā | naḥ | mitráḥ | aryamā́ / váruṇaḥ | sánti | gopā́ḥ || su-gā́ḥ | r̥tásya | pánthāḥ ||8.31.13||
agním | vaḥ | pūrvyám | girā́ / devám | īḷe | vásūnām || saparyántaḥ | puru-priyám / mitrám | ná | kṣetra-sā́dhasam ||8.31.14||
makṣú | devá-vataḥ | ráthaḥ / śū́raḥ | vā | pr̥t-sú | kā́su | cit || devā́nām | yáḥ | ít | mánaḥ / yájamānaḥ | íyakṣati / abhí | ít | áyajvanaḥ | bhuvat ||8.31.15||
ná | yajamāna | riṣyasi / ná | sunvāna | ná | devayo íti deva-yo || devā́nām | yáḥ | ít | mánaḥ / yájamānaḥ | íyakṣati / abhí | ít | áyajvanaḥ | bhuvat ||8.31.16||
nákiḥ | tám | kármaṇā | naśat / ná | prá | yoṣat | ná | yoṣati || devā́nām | yáḥ | ít | mánaḥ / yájamānaḥ | íyakṣati / abhí | ít | áyajvanaḥ | bhuvat ||8.31.17||
ásat | átra | su-vī́ryam / utá | tyát | āśu-áśvyam || devā́nām | yáḥ | ít | mánaḥ / yájamānaḥ | íyakṣati / abhí | ít | áyajvanaḥ | bhuvat ||8.31.18||
//40//.

-rv_6:3/1- (rv_8,32)
prá | kr̥tā́ni | r̥jīṣíṇaḥ / káṇvāḥ | índrasya | gā́thayā || máde | sómasya | vocata ||8.32.1||
yáḥ | sŕ̥bindam | ánarśanim / píprum | dāsám | ahīśúvam || vádhīt | ugráḥ | riṇán | apáḥ ||8.32.2||
ní | árbudasya | viṣṭápam / varṣmā́ṇam | br̥hatáḥ | tira || kr̥ṣé | tát | indra | paúṁsyam ||8.32.3||
práti | śrutā́ya | vaḥ | dhr̥ṣát / tū́rṇāśam | ná | giréḥ | ádhi || huvé | su-śiprám | ūtáye ||8.32.4||
sáḥ | góḥ | áśvasya | ví | vrajám / mandānáḥ | somyébhyaḥ || púram | ná | śūra | darṣasi ||8.32.5||
//1//.

-rv_6:3/2-
yádi | me | raráṇaḥ | suté / ukthé | vā | dádhase | cánaḥ || ārā́t | úpa | svadhā́ | ā́ | gahi ||8.32.6||
vayám | gha | te | ápi | smasi / stotā́raḥ | indra | girvaṇaḥ || tvám | naḥ | jinva | soma-pāḥ ||8.32.7||
utá | naḥ | pitúm | ā́ | bhara / sam-rarāṇáḥ | ávi-kṣitam || mágha-van | bhū́ri | te | vásu ||8.32.8||
utá | naḥ | gó-mataḥ | kr̥dhi / híraṇya-vataḥ | aśvínaḥ || íḷābhiḥ | sám | rabhemahi ||8.32.9||
br̥bát-uktham | havāmahe / sr̥prá-karasnam | ūtáye || sā́dhu | kr̥ṇvántam | ávase ||8.32.10||
//2//.

-rv_6:3/3-
yáḥ | sam-sthé | cit | śatá-kratuḥ / ā́t | īm | kr̥ṇóti | vr̥tra-hā́ || jaritŕ̥-bhyaḥ | puru-vásuḥ ||8.32.11||
sáḥ | naḥ | śakráḥ | cit | ā́ | śakat / dā́na-vān | antara-ābharáḥ || índraḥ | víśvābhiḥ | ūtí-bhiḥ ||8.32.12||
yáḥ | rāyáḥ | avániḥ | mahā́n / su-pāráḥ | sunvatáḥ | sákhā || tám | índram | abhí | gāyata ||8.32.13||
ā-yantā́ram | máhi | sthirám / pŕ̥tanāsu | śravaḥ-jítam || bhū́reḥ | ī́śānam | ójasā ||8.32.14||
nákiḥ | asya | śácīnām / ni-yantā́ | sūnŕ̥tānām || nákiḥ | vaktā́ | ná | dāt | íti ||8.32.15||
//3//.

-rv_6:3/4-
ná | nūnám | brahmáṇām | r̥ṇám / prāśūnā́m | asti | sunvatā́m || ná | sómaḥ | apratā́ | pape ||8.32.16||
pánye | ít | úpa | gāyata / pánye | ukthā́ni | śaṁsata || bráhma | kr̥ṇota | pánye | ít ||8.32.17||
pányaḥ | ā́ | dardirat | śatā́ / sahásrā | vājī́ | ávr̥taḥ || índraḥ | yáḥ | yájvanaḥ | vr̥dháḥ ||8.32.18||
ví | sú | cara | svadhā́ḥ | ánu / kr̥ṣṭīnā́m | ánu | ā-húvaḥ || índra | píba | sutā́nām ||8.32.19||
píba | svá-dhainavānām / utá | yáḥ | túgrye | sácā || utá | ayám | indra | yáḥ | táva ||8.32.20||
//4//.

-rv_6:3/5-
áti | ihi | manyu-sāvínam / susu-vā́ṁsam | upa-áraṇe || imám | rātám | sutám | piba ||8.32.21||
ihí | tisráḥ | parā-vátaḥ / ihí | páñca | jánān | áti || dhénāḥ | indra | ava-cā́kaśat ||8.32.22||
sū́ryaḥ | raśmím | yáthā | sr̥ja / ā́ | tvā | yacchantu | me | gíraḥ || nimnám | ā́paḥ | ná | sadhryàk ||8.32.23||
ádhvaryo íti | ā́ | tú | hí | siñcá / sómam | vīrā́ya | śipríṇe || bhára | sutásya | pītáye ||8.32.24||
yáḥ | udnáḥ | phali-gám | bhinát / nyàk | síndhūn | ava-ásr̥jat || yáḥ | góṣu | pakvám | dhāráyat ||8.32.25||
//5//.

-rv_6:3/6-
áhan | vr̥trám | ŕ̥cīṣamaḥ / aurṇa-vābhám | ahīśúvam || hiména | avidhyat | árbudam ||8.32.26||
prá | vaḥ | ugrā́ya | niḥ-túre / áṣāḷhāya | pra-sakṣíṇe || deváttam | bráhma | gāyata ||8.32.27||
yáḥ | víśvāni | abhí | vratā́ / sómasya | máde | ándhasaḥ || índraḥ | devéṣu | cétati ||8.32.28||
ihá | tyā́ | sadha-mā́dyā / hárī íti | híraṇya-keśyā || voḷhā́m | abhí | práyaḥ | hitám ||8.32.29||
arvā́ñcam | tvā | puru-stuta / priyámedha-stutā | hárī íti || soma-péyāya | vakṣataḥ ||8.32.30||
//6//.

-rv_6:3/7- (rv_8,33)
vayám | gha | tvā | sutá-vantaḥ / ā́paḥ | ná | vr̥ktá-barhiṣaḥ || pavítrasya | pra-srávaṇeṣu | vr̥tra-han / pári | stotā́raḥ | āsate ||8.33.1||
sváranti | tvā | suté | náraḥ / váso íti | nireké | ukthínaḥ || kadā́ | sutám | tr̥ṣāṇáḥ | ókaḥ | ā́ | gamaḥ / índra | svabdī́-iva | váṁsagaḥ ||8.33.2||
káṇvebhiḥ | dhr̥ṣṇo íti | ā́ | dhr̥ṣát / vā́jam | darṣi | sahasríṇam || piśáṅga-rūpam | magha-van | vi-carṣaṇe / makṣú | gó-mantam | īmahe ||8.33.3||
pāhí | gā́ya | ándhasaḥ | máde / índrāya | medhya-atithe || yáḥ | sám-miślaḥ | háryoḥ | yáḥ | suté | sácā / vajrī́ | ráthaḥ | hiraṇyáyaḥ ||8.33.4||
yáḥ | su-savyáḥ | su-dákṣiṇaḥ / ináḥ | yáḥ | su-krátuḥ | gr̥ṇé || yáḥ | ā-karáḥ | sahásrā | yáḥ | śatá-maghaḥ / índraḥ | yáḥ | pūḥ-bhít | āritáḥ ||8.33.5||
//7//.

-rv_6:3/8-
yáḥ | dhr̥ṣitáḥ | yáḥ | ávr̥taḥ / yáḥ | ásti | śmáśruṣu | śritáḥ || víbhūta-dyumnaḥ | cyávanaḥ | puru-stutáḥ / krátvā | gaúḥ-iva | śākináḥ ||8.33.6||
káḥ | īm | veda | suté | sácā / píbantam | kát | váyaḥ | dadhe || ayám | yáḥ | púraḥ | vi-bhinátti | ójasā / mandānáḥ | śiprī́ | ándhasaḥ ||8.33.7||
dānā́ | mr̥gáḥ | ná | vāraṇáḥ / puru-trā́ | carátham | dadhe || nákiḥ | tvā | ní | yamat | ā́ | suté | gamaḥ / mahā́n | carasi | ójasā ||8.33.8||
yáḥ | ugráḥ | sán | ániḥ-str̥taḥ / sthiráḥ | ráṇāya | sáṁskr̥taḥ || yádi | stotúḥ | maghá-vā | śr̥ṇávat | hávam / ná | índraḥ | yoṣati | ā́ | gamat ||8.33.9||
satyám | itthā́ | vŕ̥ṣā | ít | asi / vŕ̥ṣa-jūtiḥ | naḥ | ávr̥taḥ || vŕ̥ṣā | hí | ugra | śr̥ṇviṣé | parā-váti / vŕ̥ṣo íti | arvā-váti | śrutáḥ ||8.33.10||
//8//.

-rv_6:3/9-
vŕ̥ṣaṇaḥ | te | abhī́śavaḥ / vŕ̥ṣā | káśā | hiraṇyáyī || vŕ̥ṣā | ráthaḥ | magha-van | vŕ̥ṣaṇā | hárī íti / vŕ̥ṣā | tvám | śatakrato íti śata-krato ||8.33.11||
vŕ̥ṣā | sótā | sunotu | te / vŕ̥ṣan | r̥jīpin | ā́ | bhara || vŕ̥ṣā | dadhanve | vŕ̥ṣaṇam | nadī́ṣu | ā́ / túbhyam | sthātaḥ | harīṇām ||8.33.12||
ā́ | indra | yāhi | pītáye / mádhu | śaviṣṭha | somyám || ná | ayám | áccha | maghá-vā | śr̥ṇávat | gíraḥ / bráhma | ukthā́ | ca | su-krátuḥ ||8.33.13||
váhantu | tvā | rathe-sthā́m / ā́ | hárayaḥ | ratha-yújaḥ || tiráḥ | cit | aryám | sávanāni | vr̥tra-han / anyéṣām | yā́ | śatakrato íti śata-krato ||8.33.14||
asmā́kam | adyá | ántamam / stómam | dhiṣva | mahā-maha || asmā́kam | te | sávanā | santu | śám-tamā / mádāya | dyukṣa | soma-pāḥ ||8.33.15||
//9//.

-rv_6:3/10-
nahí | sáḥ | táva | nó íti | máma / śāstré | anyásya | ráṇyati || yáḥ | asmā́n | vīráḥ | ā́ | ánayat ||8.33.16||
índraḥ | cit | gha | tát | abravīt / striyā́ḥ | aśāsyám | mánaḥ || utó íti | áha | krátum | raghúm ||8.33.17||
sáptī íti | cit | gha | mada-cyútā / mithunā́ | vahataḥ | rátham || evá | ít | dhū́ḥ | vŕ̥ṣṇaḥ | út-tarā ||8.33.18||
adháḥ | paśyasva | mā́ | upári / sam-tarā́m | pādakaú | hara || mā́ | te | kaśa-plakaú | dr̥śan / strī́ | hí | brahmā́ | babhū́vitha ||8.33.19||
//10//.

-rv_6:3/11- (rv_8,34)
ā́ | indra | yāhi | hári-bhiḥ / úpa | káṇvasya | su-stutím || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.1||
ā́ | tvā | grā́vā | vádan | ihá / somī́ | ghóṣeṇa | yacchatu || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.2||
átra | ví | nemíḥ | eṣām / úrām | ná | dhūnute | vŕ̥kaḥ || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.3||
ā́ | tvā | káṇvāḥ | ihá | ávase / hávante | vā́ja-sātaye || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.4||
dádhāmi | te | sutā́nām / vŕ̥ṣṇe | ná | pūrva-pā́yyam || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.5||
//11//.

-rv_6:3/12-
smát-purandhiḥ | naḥ | ā́ | gahi / viśvátaḥ-dhīḥ | naḥ | ūtáye || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.6||
ā́ | naḥ | yāhi | mahe-mate / sáhasra-ūte | śáta-magha || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.7||
ā́ | tvā | hótā | mánuḥ-hitaḥ / deva-trā́ | vakṣat | ī́ḍyaḥ || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.8||
ā́ | tvā | mada-cyútā | hárī íti / śyenám | pakṣā́-iva | vakṣataḥ || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.9||
ā́ | yāhi | aryáḥ | ā́ | pári / svā́hā | sómasya | pītáye || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.10||
//12//.

-rv_6:3/13-
ā́ | naḥ | yāhi | úpa-śruti / ukthéṣu | raṇaya | ihá || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.11||
sá-rūpaiḥ | ā́ | sú | naḥ | gahi / sám-bhr̥taiḥ | sáṁbhr̥ta-aśvaḥ || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.12||
ā́ | yāhi | párvatebhyaḥ / samudrásya | ádhi | viṣṭápaḥ || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.13||
ā́ | naḥ | gávyāni | áśvyā / sahásrā | śūra | dardr̥hi || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.14||
ā́ | naḥ | sahasra-śáḥ | bhara / ayútāni | śatā́ni | ca || diváḥ | amúṣya | śā́sataḥ / dívam | yayá | divāvaso íti divā-vaso ||8.34.15||
ā́ | yát | índraḥ | ca | dádvahe íti / sahásram | vásu-rociṣaḥ || ójiṣṭham | áśvyam | paśúm ||8.34.16||
yé | r̥jrā́ḥ | vā́ta-raṁhasaḥ / aruṣā́saḥ | raghu-syádaḥ || bhrā́jante | sū́ryāḥ-iva ||8.34.17||
pā́rāvatasya | rātíṣu / dravát-cakreṣu | āśúṣu || tíṣṭham | vánasya | mádhye | ā́ ||8.34.18||
//13//.

-rv_6:3/14- (rv_8,35)
agnínā | índreṇa | váruṇena | víṣṇunā / ādityaíḥ | rudraíḥ | vásu-bhiḥ | sacā-bhúvā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | pibatam | aśvinā ||8.35.1||
víśvābhiḥ | dhībhíḥ | bhúvanena | vājinā / divā́ | pr̥thivyā́ | ádri-bhiḥ | sacā-bhúvā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | pibatam | aśvinā ||8.35.2||
víśvaiḥ | devaíḥ | tri-bhíḥ | ekādaśaíḥ | ihá / at-bhíḥ | marút-bhiḥ | bhŕ̥gu-bhiḥ | sacā-bhúvā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | pibatam | aśvinā ||8.35.3||
juṣéthām | yajñám | bódhatam | hávasya | me / víśvā | ihá | devau | sávanā | áva | gacchatam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ā́ | íṣam | naḥ | voḷham | aśvinā ||8.35.4||
stómam | juṣethām | yuvaśā́-iva | kanyánām / víśvā | ihá | devau | sávanā | áva | gacchatam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ā́ | íṣam | naḥ | voḷham | aśvinā ||8.35.5||
gíraḥ | juṣethām | adhvarám | juṣethām / víśvā | ihá | devau | sávanā | áva | gacchatam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ā́ | íṣam | naḥ | voḷham | aśvinā ||8.35.6||
//14//.

-rv_6:3/15-
hāridravā́-iva | patathaḥ | vánā | ít | úpa / sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / tríḥ | vartíḥ | yātam | aśvinā ||8.35.7||
haṁsaú-iva | patathaḥ | adhvagaú-iva / sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / tríḥ | vartíḥ | yātam | aśvinā ||8.35.8||
śyenaú-iva | patathaḥ | havyá-dātaye / sómam | sutám | mahiṣā́-iva | áva | gacchathaḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / tríḥ | vartíḥ | yātam | aśvinā ||8.35.9||
píbatam | ca | tr̥pṇutám | ca | ā́ | ca | gacchatam / pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ū́rjam | naḥ | dhattam | aśvinā ||8.35.10||
jáyatam | ca | prá | stutam | ca | prá | ca | avatam / pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ū́rjam | naḥ | dhattam | aśvinā ||8.35.11||
hatám | ca | śátrūn | yátatam | ca | mitríṇaḥ / pra-jā́m | ca | dhattám | dráviṇam | ca | dhattam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ū́rjam | naḥ | dhattam | aśvinā ||8.35.12||
//15//.

-rv_6:3/16-
mitrā́váruṇa-vantau | utá | dhárma-vantā / marútvantā | jaritúḥ | gacchathaḥ | hávam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ādityaíḥ | yātam | aśvinā ||8.35.13||
áṅgirasvantau | utá | víṣṇu-vantā / marútvantā | jaritúḥ | gacchathaḥ | hávam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / ādityaíḥ | yātam | aśvinā ||8.35.14||
r̥bhu-mántā | vr̥ṣaṇā | vā́ja-vantā | marútvantā | jaritúḥ | gacchathaḥ | hávam || sa-jóṣasau | uṣásā | sū́ryeṇa | ca | ādityaíḥ | yātam | aśvinā ||8.35.15||
bráhma | jinvatam | utá | jinvatam | dhíyaḥ / hatám | rákṣāṁsi | sédhatam | ámīvāḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | sunvatáḥ | aśvinā ||8.35.16||
kṣatrám | jinvatam | utá | jinvatam | nr̥̄́n / hatám | rákṣāṁsi | sédhatam | ámīvāḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | sunvatáḥ | aśvinā ||8.35.17||
dhenū́ḥ | jinvatam | utá | jinvatam | víśaḥ / hatám | rákṣāṁsi | sédhatam | ámīvāḥ || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / sómam | sunvatáḥ | aśvinā ||8.35.18||
//16//.

-rv_6:3/17-
átreḥ-iva | śr̥ṇutam | pūrvyá-stutim / śyāvá-aśvasya | sunvatáḥ | mada-cyutā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / áśvinā | tiráḥ-ahnyam ||8.35.19||
sárgān-iva | sr̥jatam | su-stutī́ḥ | úpa / śyāvá-aśvasya | sunvatáḥ | mada-cyutā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / áśvinā | tiráḥ-ahnyam ||8.35.20||
raśmī́n-iva | yacchatam | adhvarā́n | úpa / śyāvá-aśvasya | sunvatáḥ | mada-cyutā || sa-jóṣasau | uṣásā | sū́ryeṇa | ca / áśvinā | tiráḥ-ahnyam ||8.35.21||
arvā́k | rátham | ní | yacchatam / píbatam | somyám | mádhu || ā́ | yātam | aśvinā | ā́ | gatam / avasyúḥ | vām | ahám | huve / dhattám | rátnāni | dāśúṣe ||8.35.22||
namaḥ-vāké | prá-sthite | adhvaré | narā / vivákṣaṇasya | pītáye || ā́ | yātam | aśvinā | ā́ | gatam / avasyúḥ | vām | ahám | huve / dhattám | rátnāni | dāśúṣe ||8.35.23||
svā́hā-kr̥tasya | tr̥mpatam / sutásya | devau | ándhasaḥ || ā́ | yātam | aśvinā | ā́ | gatam / avasyúḥ | vām | ahám | huve / dhattám | rátnāni | dāśúṣe ||8.35.24||
//17//.

-rv_6:3/18- (rv_8,36)
avitā́ | asi | sunvatáḥ / vr̥ktá-barhiṣaḥ | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.1||
prá | ava | stotā́ram | magha-van / áva | tvā́m | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.2||
ūrjā́ | devā́n | ávasi / ójasā | tvā́m | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.3||
janitā́ | diváḥ | janitā́ / pr̥thivyā́ḥ | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.4||
janitā́ | áśvānām | janitā́ / gávām | asi | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.5||
átrīṇām | stómam | adri-vaḥ / maháḥ | kr̥dhi | píba | sómam / mádāya | kám | śatakrato íti śata-krato || yám | te | bhāgám | ádhārayan / víśvāḥ | sehānáḥ | pŕ̥tanāḥ / urú | jráyaḥ | sám | apsu-jít / marútvān | indra | sat-pate ||8.36.6||
śyāvá-aśvasya | sunvatáḥ / táthā | śr̥ṇu | yáthā | áśr̥ṇoḥ / átreḥ | kármāṇi | kr̥ṇvatáḥ || prá | trasádasyum | āvitha / tvám | ékaḥ | ít | nr̥-sáhye / índra | bráhmāṇi | vardháyan ||8.36.7||
//18//.

-rv_6:3/19- (rv_8,37)
prá | idám | bráhma | vr̥tra-tū́ryeṣu | āvitha / prá | sunvatáḥ | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya | vr̥tra-han / anedya | píba | sómasya | vajri-vaḥ ||8.37.1||
sehānáḥ | ugra | pŕ̥tanāḥ / abhí | drúhaḥ | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya / vr̥tra-han | anedya / píba | sómasya | vajri-vaḥ ||8.37.2||
eka-rā́ṭ | asyá | bhúvanasya / rājasi | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya / vr̥tra-han | anedya / píba | sómasya | vajri-vaḥ ||8.37.3||
sa-sthā́vānā | yavayasi / tvám | ékaḥ | ít | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya / vr̥tra-han | anedya / píba | sómasya | vajri-vaḥ ||8.37.4||
kṣémasya | ca | pra-yújaḥ | ca / tvám | īśiṣe | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya / vr̥tra-han | anedya / píba | sómasya | vajri-vaḥ ||8.37.5||
kṣatrā́ya | tvam | ávasi | ná / tvam | āvitha | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || mā́dhyaṁdinasya | sávanasya / vr̥tra-han | anedya / píba | sómasya | vajri-vaḥ ||8.37.6||
śyāvá-aśvasya | rébhataḥ / táthā | śr̥ṇu | yáthā | áśr̥ṇoḥ / átreḥ | kármāṇi | kr̥ṇvatáḥ || prá | trasádasyum | āvitha / tvám | ékaḥ | ít | nr̥-sáhye / índra | kṣatrā́ṇi | vardháyan ||8.37.7||
//19//.

-rv_6:3/20- (rv_8,38)
yajñásya | hí | stháḥ | r̥tvíjā / sásnī íti | vā́jeṣu | kárma-su || índrāgnī íti | tásya | bodhatam ||8.38.1||
toṣā́sā | ratha-yā́vānā / vr̥tra-hánā | áparā-jitā || índrāgnī íti | tásya | bodhatam ||8.38.2||
idám | vām | madirám | mádhu / ádhukṣan | ádri-bhiḥ | náraḥ || índrāgnī íti | tásya | bodhatam ||8.38.3||
juṣéthām | yajñám | iṣṭáye / sutám | sómam | sadhastutī íti sadha-stutī || índrāgnī íti | ā́ | gatam | narā ||8.38.4||
imā́ | juṣethām | sávanā / yébhiḥ | havyā́ni | ūháthuḥ || índrāgnī íti | ā́ | gatam | narā ||8.38.5||
imā́m | gāyatrá-vartanim / juṣéthām | su-stutím | máma || índrāgnī íti | ā́ | gatam | narā ||8.38.6||
//20//.

-rv_6:3/21-
prātaryā́va-bhiḥ | ā́ | gatam / devébhiḥ | jenyāvasū íti || índrāgnī íti | sóma-pītaye ||8.38.7||
śyāvá-aśvasya | sunvatáḥ / átrīṇām | śr̥ṇutam | hávam || índrāgnī íti | sóma-pītaye ||8.38.8||
evá | vām | ahve | ūtáye / yáthā | áhuvanta | médhirāḥ || índrāgnī íti | sóma-pītaye ||8.38.9||
ā́ | ahám | sárasvatī-vatoḥ / indrāgnyóḥ | ávaḥ | vr̥ṇe || yā́bhyām | gāyatrám | r̥cyáte ||8.38.10||
//21//.

-rv_6:3/22- (rv_8,39)
agním | astoṣi | r̥gmíyam / agním | īḷā́ | yajádhyai || agníḥ | devā́n | anaktu | naḥ / ubhé íti | hí | vidáthe íti | kavíḥ / antáríti | cárati | dūtyàm / nábhantām | anyaké | same ||8.39.1||
ní | agne | návyasā | vácaḥ / tanū́ṣu | śáṁsam | eṣām || ní | árātīḥ | rárāvṇām / víśvāḥ | aryáḥ | árātīḥ / itáḥ | yucchantu | ā-múraḥ / nábhantām | anyaké | same ||8.39.2||
ágne | mánmāni | túbhyam | kám / ghr̥tám | ná | juhve | āsáni || sáḥ | devéṣu | prá | cikiddhi / tvám | hí | ási | pūrvyáḥ / śiváḥ | dūtáḥ | vivásvataḥ / nábhantām | anyaké | same ||8.39.3||
tát-tat | agníḥ | váyaḥ | dadhe / yáthā-yathā | kr̥paṇyáti || ūrjā́-āhutiḥ | vásūnām / śám | ca | yóḥ | ca | máyaḥ | dadhe / víśvasyai | devá-hūtyai / nábhantām | anyaké | same ||8.39.4||
sáḥ | ciketa | sáhīyasā / agníḥ | citréṇa | kármaṇā || sáḥ | hótā | śáśvatīnām / dákṣiṇābhiḥ | abhí-vr̥taḥ / inóti | ca | pratīvyàm / nábhantām | anyaké | same ||8.39.5||
//22//.

-rv_6:3/23-
agníḥ | jātā́ | devā́nām / agníḥ | veda | mártānām | apīcyàm || agníḥ | sáḥ | draviṇaḥ-dā́ḥ / agníḥ | dvā́rā | ví | ūrṇute / sú-āhutaḥ | návīyasā / nábhantām | anyaké | same ||8.39.6||
agníḥ | devéṣu | sám-vasuḥ / sáḥ | vikṣú | yajñíyāsu | ā́ || sáḥ | mudā́ | kā́vyā | purú / víśvam | bhū́ma-iva | puṣyati / deváḥ | devéṣu | yajñíyaḥ / nábhantām | anyaké | same ||8.39.7||
yáḥ | agníḥ | saptá-mānuṣaḥ / śritáḥ | víśveṣu | síndhuṣu || tám | ā́ | aganma | tri-pastyám / mandhātúḥ | dasyuhán-tamam / agním | yajñéṣu | pūrvyám / nábhantām | anyaké | same ||8.39.8||
agníḥ | trī́ṇi | tri-dhā́tūni / ā́ | kṣeti | vidáthā | kavíḥ || sáḥ | trī́n | ekādaśā́n | ihá / yákṣat | ca | pipráyat | ca | naḥ / vípraḥ | dūtáḥ | pári-kr̥taḥ / nábhantām | anyaké | same ||8.39.9||
tvám | naḥ | agne | āyúṣu / tvám | devéṣu | pūrvya / vásvaḥ | ékaḥ | irajyasi || tvā́m | ā́paḥ | pari-srútaḥ / pári | yanti | svá-setavaḥ / nábhantām | anyaké | same ||8.39.10||
//23//.

-rv_6:3/24- (rv_8,40)
índrāgnī íti | yuvám | sú | naḥ / sáhantā | dā́sathaḥ | rayím || yéna | dr̥ḷhā́ | samát-su | ā́ / vīḷú | cit | sahiṣīmáhi / agníḥ | vánā-iva | vā́te | ít / nábhantām | anyaké | same ||8.40.1||
nahí | vām | vavráyāmahe / átha | índram | ít | yajāmahe / śáviṣṭham | nr̥ṇā́m | náram || sáḥ | naḥ | kadā́ | cit | árvatā / gámat | ā́ | vā́ja-sātaye / gámat | ā́ | medhá-sātaye / nábhantām | anyaké | same ||8.40.2||
tā́ | hí | mádhyam | bhárāṇām / indrāgnī́ íti | adhi-kṣitáḥ || taú | ūm̐ íti | kavi-tvanā́ | kavī́ íti / pr̥cchyámānā | sakhi-yaté / sám | dhītám | aśnutam | narā / nábhantām | anyaké | same ||8.40.3||
abhí | arca | nabhāka-vát / indrāgnī́ íti | yajásā | girā́ || yáyoḥ | víśvam | idám | jágat / iyám | dyaúḥ | pr̥thivī́ | mahī́ / upá-sthe | bibhr̥táḥ | vásu / nábhantām | anyaké | same ||8.40.4||
prá | bráhmāṇi | nabhāka-vát / indrāgní-bhyām | irajyata || yā́ | saptá-budhnam | arṇavám / jihmá-bāram | apa-ūrṇutáḥ / índraḥ | ī́śānaḥ | ójasā / nábhantām | anyaké | same ||8.40.5||
ápi | vr̥śca | purāṇa-vát / vratáteḥ-iva | guṣpitám / ójaḥ | dāsásya | dambhaya || vayám | tát | asya | sám-bhr̥tam / vásu | índreṇa | ví | bhajemahi / nábhantām | anyaké | same ||8.40.6||
//24//.

-rv_6:3/25-
yát | indrāgnī́ íti | jánāḥ | imé / vi-hváyante | tánā | girā́ || asmā́kebhiḥ | nŕ̥-bhiḥ | vayám / sasahyā́ma | pr̥tanyatáḥ / vanuyā́ma | vanuṣyatáḥ / nábhantām | anyaké | same ||8.40.7||
yā́ | nú | śvetaú | aváḥ | diváḥ / ut-cárātaḥ | úpa | dyú-bhiḥ || indrāgnyóḥ | ánu | vratám / úhānāḥ | yanti | síndhavaḥ / yā́n | sīm | bandhā́t | ámuñcatām / nábhantām | anyaké | same ||8.40.8||
pūrvī́ḥ | te | indra | úpa-mātayaḥ / pūrvī́ḥ | utá | prá-śastayaḥ / sū́no íti | hinvásya | hari-vaḥ || vásvaḥ | vīrásya | ā-pŕ̥caḥ / yā́ḥ | nú | sā́dhanta | naḥ | dhíyaḥ / nábhantām | anyaké | same ||8.40.9||
tám | śiśīta | suvr̥ktí-bhiḥ / tveṣám | sátvānam | r̥gmíyam || utó íti | nú | cit | yáḥ | ójasā / śúṣṇasya | āṇḍā́ni | bhédati / jéṣat | svàḥ-vatīḥ | apáḥ / nábhantām | anyaké | same ||8.40.10||
tám | śiśīta | su-adhvarám / satyám / sátvānam | r̥tvíyam || utó íti | nú | cit | yáḥ | óhate / āṇḍā́ | śúṣṇasya | bhédati / ájaiḥ | svàḥ-vatīḥ | apáḥ / nábhantām | anyaké | same ||8.40.11||
evá | indrāgní-bhyām | pitr̥-vát | návīyaḥ / mandhātr̥-vát | aṅgirasvát | avāci || tri-dhā́tunā | śármaṇā | pātam | asmā́n / vayám | syāma | pátayaḥ | rayīṇā́m ||8.40.12||
//25//.

-rv_6:3/26- (rv_8,41)
asmaí | ūm̐ íti | sú | prá-bhūtaye / váruṇāya | marút-bhyaḥ / árca | vidúḥ-tarebhyaḥ || yáḥ | dhītā́ | mā́nuṣāṇām / paśváḥ | gā́ḥ-iva | rákṣati / nábhantām | anyaké | same ||8.41.1||
tám | ūm̐ íti | sú | samanā́ | girā́ / pitr̥̄ṇā́m | ca | mánma-bhiḥ || nābhākásya | práśasti-bhiḥ / yáḥ | síndhūnām | úpa | ut-ayé / saptá-svasā | sáḥ | madhyamáḥ / nábhantām | anyaké | same ||8.41.2||
sáḥ | kṣápaḥ | pári | sasvaje / ní | usráḥ | māyáyā | dadhe / sáḥ | víśvam | pári | darśatáḥ || tásya | vénīḥ | ánu | vratám / uṣáḥ | tisráḥ | avardhayan / nábhantām | anyaké | same ||8.41.3||
yáḥ | kakúbhaḥ | ni-dhārayáḥ / pr̥thivyā́m | ádhi | darśatáḥ || sáḥ | mā́tā | pūrvyám | padám / tát | váruṇasya | sáptyam / sáḥ | hí | gopā́ḥ-iva | íryaḥ / nábhantām | anyaké | same ||8.41.4||
yáḥ | dhartā́ | bhúvanānām / yáḥ | usrā́ṇām | apīcyā̀ / véda | nā́māni | gúhyā || sáḥ | kavíḥ | kā́vyā | purú / rūpám | dyaúḥ-iva | puṣyati / nábhantām | anyaké | same ||8.41.5||
//26//.

-rv_6:3/27-
yásmin | víśvāni | kā́vyā / cakré | nā́bhiḥ-iva | śritā́ || tritám | jūtī́ | saparyata / vrajé | gā́vaḥ | ná | sam-yúje / yujé | áśvān | ayukṣata / nábhantām | anyaké | same ||8.41.6||
yáḥ | āsu | átkaḥ | ā-śáye / víśvā | jātā́ni | eṣām || pári | dhā́māni | mármr̥śat / váruṇasya | puráḥ | gáye / víśve | devā́ḥ | ánu | vratám / nábhantām | anyaké | same ||8.41.7||
sáḥ | samudráḥ | apīcyàḥ / turáḥ | dyā́m-iva | rohati / ní | yát | āsu | yájuḥ | dadhé || sáḥ | māyā́ḥ | arcínā | padā́ / ástr̥ṇāt | nā́kam | ā́ | aruhat / nábhantām | anyaké | same ||8.41.8||
yásya | śvetā́ | vi-cakṣaṇā́ / tisráḥ | bhū́mīḥ | adhi-kṣitáḥ || tríḥ | út-tarāṇi | paprátuḥ / váruṇasya | dhruvám | sádaḥ / sáḥ | saptānā́m | irájyati / nábhantām | anyaké | same ||8.41.9||
yáḥ | śvetā́n | ádhi-nirnijaḥ / cakré | kr̥ṣṇā́n | ánu | vratā́ || sáḥ | dhā́ma | pūrvyám | mame / yáḥ | skambhéna | ví | ródasī íti / ajáḥ | ná | dyā́m | ádhārayat / nábhantām | anyaké | same ||8.41.10||
//27//.

-rv_6:3/28- (rv_8,42)
ástabhnāt | dyā́m | ásuraḥ | viśvá-vedāḥ / ámimīta | varimā́ṇam | pr̥thivyā́ḥ || ā́ | asīdat | víśvā | bhúvanāni | sam-rā́ṭ / víśvā | ít | tā́ni | váruṇasya | vratā́ni ||8.42.1||
evá | vandasva | váruṇam | br̥hántam / namasyá | dhī́ram | amŕ̥tasya | gopā́m || sáḥ | naḥ | śárma | tri-várūtham | ví | yaṁsat / pātám | naḥ | dyāvāpr̥thivī íti | upá-sthe ||8.42.2||
imā́m | dhíyam | śíkṣamāṇasya | deva / krátum | dákṣam | varuṇa | sám | śiśādhi || yáyā | áti | víśvā | duḥ-itā́ | tárema / su-tármāṇam | ádhi | nā́vam | ruhema ||8.42.3||
ā́ | vām | grā́vāṇaḥ | aśvinā / dhībhíḥ | víprāḥ | acucyavuḥ || nā́satyā | sóma-pītaye / nábhantām | anyaké | same ||8.42.4||
yáthā | vām | átriḥ | aśvinā / gīḥ-bhíḥ | vípraḥ | ájohavīt || nā́satyā | sóma-pītaye / nábhantām | anyaké | same ||8.42.5||
evá | vām | ahve | ūtáye / yáthā | áhuvanta | médhirāḥ || nā́satyā | sóma-pītaye / nábhantām | anyaké | same ||8.42.6||
//28//.

-rv_6:3/29- (rv_8,43)
imé | víprasya | vedhásaḥ / agnéḥ | ástr̥ta-yajvanaḥ || gíraḥ | stómāsaḥ | īrate ||8.43.1||
ásmai | te | prati-háryate / jā́ta-vedaḥ | ví-carṣaṇe || ágne | jánāmi | su-stutím ||8.43.2||
ārokā́ḥ-iva | gha | ít | áha / tigmā́ḥ | agne | táva | tvíṣaḥ || dat-bhíḥ | vánāni | bapsati ||8.43.3||
hárayaḥ | dhūmá-ketavaḥ / vā́ta-jūtāḥ | úpa | dyávi || yátante | vŕ̥thak | agnáyaḥ ||8.43.4||
eté | tyé | vŕ̥thak | agnáyaḥ / iddhā́saḥ | sám | adr̥kṣata || uṣásām-iva | ketávaḥ ||8.43.5||
//29//.

-rv_6:3/30-
kr̥ṣṇā́ | rájāṁsi | patsutáḥ / pra-yā́ṇe | jātá-vedasaḥ || agníḥ | yát | ródhati | kṣámi ||8.43.6||
dhāsím | kr̥ṇvānáḥ | óṣadhīḥ / bápsat | agníḥ | ná | vāyati || púnaḥ | yán | táruṇīḥ | ápi ||8.43.7||
jihvā́bhiḥ | áha | nánnamat / arcíṣā | jañjaṇā-bhávan || agníḥ | váneṣu | rocate ||8.43.8||
ap-sú | agne | sádhiḥ | táva / sáḥ | óṣadhīḥ | ánu | rudhyase || gárbhe | sán | jāyase | púnaríti ||8.43.9||
út | agne | táva | tát | ghr̥tā́t / arcíḥ | rocate | ā́-hutam || níṁsānam | juhvàḥ | múkhe ||8.43.10||
//30//.

-rv_6:3/31-
ukṣá-annāya | vaśā́-annāya / sóma-pr̥ṣṭhāya | vedháse || stómaiḥ | vidhema | agnáye ||8.43.11||
utá | tvā | námasā | vayám / hótaḥ | váreṇyakrato íti váreṇya-krato || ágne | samít-bhiḥ | īmahe ||8.43.12||
utá | tvā | bhr̥gu-vát | śuce / manuṣvát | agne | ā-huta || aṅgirasvát | havāmahe ||8.43.13||
tvám | hí | agne | agnínā / vípraḥ | vípreṇa | sán | satā́ || sákhā | sákhyā | sam-idhyáse ||8.43.14||
sáḥ | tvám | víprāya | dāśúṣe / rayím | dehi | sahasríṇam || ágne | vīrá-vatīm | íṣam ||8.43.15||
//31//.

-rv_6:3/32-
ágne | bhrātaríti | sáhaḥ-kr̥ta / róhit-aśva | śúci-vrata || imám | stómam | juṣasva | me ||8.43.16||
utá | tvā | agne | máma | stútaḥ / vāśrā́ya | prati-háryate || go-sthám | gā́vaḥ-iva | āśata ||8.43.17||
túbhyam | tā́ḥ | aṅgiraḥ-tama / víśvāḥ | su-kṣitáyaḥ | pŕ̥thak || ágne | kā́māya | yemire ||8.43.18||
agním | dhībhíḥ | manīṣíṇaḥ / médhirāsaḥ | vipaḥ-cítaḥ || adma-sádyāya | hinvire ||8.43.19||
tám | tvā́m | ájmeṣu | vājínam / tanvānā́ḥ | agne | adhvarám || váhnim | hótāram | īḷate ||8.43.20||
//32//.

-rv_6:3/33-
puru-trā́ | hí | sa-dŕ̥ṅ | ási / víśaḥ | víśvāḥ | ánu | pra-bhúḥ || samát-su | tvā | havāmahe ||8.43.21||
tám | īḷiṣva | yáḥ | ā́-hutaḥ / agníḥ | vi-bhrā́jate | ghr̥taíḥ || imám | naḥ | śr̥ṇavat | hávam ||8.43.22||
tám | tvā | vayám | havāmahe / śr̥ṇvántam | jātá-vedasam || ágne | ghnántam | ápa | dvíṣaḥ ||8.43.23||
viśā́m | rā́jānam | ádbhutam / ádhi-akṣam | dhármaṇām | imám || agním | īḷe | sáḥ | ūm̐ íti | śravat ||8.43.24||
agním | viśvā́yu-vepasam / máryam | ná | vājínam | hitám || sáptim | ná | vājayāmasi ||8.43.25||
//33//.

-rv_6:3/34-
ghnán | mr̥dhrā́ṇi | ápa | dvíṣaḥ / dáhan | rákṣāṁsi | viśváhā || ágne | tigména | dīdihi ||8.43.26||
yám | tvā | jánāsaḥ | indhaté / manuṣvát | aṅgiraḥ-tama || ágne | sáḥ | bodhi | me | vácaḥ ||8.43.27||
yát | agne | divi-jā́ḥ | ási / apsu-jā́ḥ | vā | sahaḥ-kr̥ta || tám | tvā | gīḥ-bhíḥ | havāmahe ||8.43.28||
túbhyam | gha | ít | té | jánāḥ | imé / víśvāḥ | su-kṣitáyaḥ | pŕ̥thak || dhāsím | hinvanti | áttave ||8.43.29||
té | gha | ít | agne | su-ādhyáḥ / áhā | víśvā | nr̥-cákṣasaḥ || tárantaḥ | syāma | duḥ-gáhā ||8.43.30||
//34//.

-rv_6:3/35-
agním | mandrám | puru-priyám / śīrám | pāvaká-śociṣam || hr̥t-bhíḥ | mandrébhiḥ | īmahe ||8.43.31||
sáḥ | tvám | agne | vibhā́-vasuḥ / sr̥ján | sū́ryaḥ | ná | raśmí-bhiḥ || śárdhan | támāṁsi | jighnase ||8.43.32||
tát | te | sahasvaḥ | īmahe / dātrám | yát | ná | upa-dásyati || tvát | agne | vā́ryam | vásu ||8.43.33||
//35//.

-rv_6:3/36- (rv_8,44)
sam-ídhā | agním | duvasyata / ghr̥taíḥ | bodhayata | átithim || ā́ | asmin | havyā́ | juhotana ||8.44.1||
ágne | stómam | juṣasva | me / várdhasva | anéna | mánmanā || práti | su-uktā́ni | harya | naḥ ||8.44.2||
agním | dūtám | puráḥ | dadhe / havya-vā́ham | úpa | bruve || devā́n | ā́ | sādayāt | ihá ||8.44.3||
út | te | br̥hántaḥ | arcáyaḥ / sam-idhānásya | dīdi-vaḥ || ágne | śukrā́saḥ | īrate ||8.44.4||
úpa | tvā | juhvàḥ | máma / ghr̥tā́cīḥ | yantu | haryata || ágne | havyā́ | juṣasva | naḥ ||8.44.5||
//36//.

-rv_6:3/37-
mandrám | hótāram | r̥tvíjam / citrá-bhānum | vibhā́-vasum || agním | īḷe | sáḥ | ūm̐ íti | śravat ||8.44.6||
pratnám | hótāram | ī́ḍyam / júṣṭam | agním | kaví-kratum || adhvarā́ṇām | abhi-śríyam ||8.44.7||
juṣāṇáḥ | aṅgiraḥ-tama / imā́ | havyā́ni | ānuṣák || ágne | yajñám | naya | r̥tu-thā́ ||8.44.8||
sam-idhānáḥ | ūm̐ íti | santya / śúkra-śoce | ihá | ā́ | vaha || cikitvā́n | daívyam | jánam ||8.44.9||
vípram | hótāram | adrúham / dhūmá-ketum | vibhā́-vasum || yajñā́nām | ketúm | īmahe ||8.44.10||
//37//.

-rv_6:3/38-
ágne | ní | pāhi | naḥ | tvám / práti | sma | deva | ríṣataḥ || bhindhí | dvéṣaḥ | sahaḥ-kr̥ta ||8.44.11||
agníḥ | pratnéna | mánmanā / śúmbhānaḥ | tanvàm | svā́m || kavíḥ | vípreṇa | vavr̥dhe ||8.44.12||
ūrjáḥ | nápātam | ā́ | huve / agním | pāvaká-śociṣam || asmín | yajñé | su-adhvaré ||8.44.13||
sáḥ | naḥ | mitra-mahaḥ | tvám / ágne | śukréṇa | śocíṣā || devaíḥ | ā́ | satsi | barhíṣi ||8.44.14||
yáḥ | agním | tanvàḥ | dáme / devám | mártaḥ | saparyáti || tásmai | ít | dīdayat | vásu ||8.44.15||
//38//.

-rv_6:3/39-
agníḥ | mūrdhā́ | diváḥ | kakút / pátiḥ | pr̥thivyā́ḥ | ayám || apā́m | rétāṁsi | jinvati ||8.44.16||
út | agne | śúcayaḥ | táva / śukrā́ḥ | bhrā́jantaḥ | īrate || táva | jyótīṁṣi | arcáyaḥ ||8.44.17||
ī́śiṣe | vā́ryasya | hí / dātrásya | agne | svàḥ-patiḥ || stotā́ | syām | táva | śármaṇi ||8.44.18||
tvā́m | agne | manīṣíṇaḥ / tvā́m | hinvanti | cítti-bhiḥ || tvā́m | vardhantu | naḥ | gíraḥ ||8.44.19||
ádabdhasya | svadhā́-vataḥ / dūtásya | rébhataḥ | sádā || agnéḥ | sakhyám | vr̥ṇīmahe ||8.44.20||
//39//.

-rv_6:3/40-
agníḥ | śúcivrata-tamaḥ / śúciḥ | vípraḥ | śúciḥ | kavíḥ || śúciḥ | rocate | ā́-hutaḥ ||8.44.21||
utá | tvā | dhītáyaḥ | máma / gíraḥ | vr̥dhantu | visváhā || ágne | sakhyásya | bodhi | naḥ ||8.44.22||
yát | agne | syām | ahám | tvám / tvám | vā | gha | syā́ḥ | ahám || syúḥ | te | satyā́ḥ | ihá | ā-śíṣaḥ ||8.44.23||
vásuḥ | vásu-patiḥ | hí | kam / ási | agne | vibhā́-vasuḥ || syā́ma | te | su-mataú | ápi ||8.44.24||
ágne | dhr̥tá-vratāya | te / samudrā́ya-iva | síndhavaḥ || gíraḥ | vāśrā́saḥ | īrate ||8.44.25||
//40//.

-rv_6:3/41-
yúvānam | viśpátim | kavím / viśva-ádam | puru-vépasam || agním | śumbhāmi | mánma-bhiḥ ||8.44.26||
yajñā́nām | rathyè | vayám / tigmá-jambhāya | vīḷáve || stómaiḥ | iṣema | agnáye ||8.44.27||
ayám | agne | tvé íti | ápi / jaritā́ | bhūtu | santya || tásmai | pāvaka | mr̥ḷaya ||8.44.28||
dhī́raḥ | hí | ási | adma-sát / vípraḥ | ná | jā́gr̥viḥ | sádā || ágne | dīdáyasi | dyávi ||8.44.29||
purā́ | agne | duḥ-itébhyaḥ / purā́ | mr̥dhrébhyaḥ | kave || prá | naḥ | ā́yuḥ | vaso íti | tira ||8.44.30||
//41//.

-rv_6:3/42- (rv_8,45)
ā́ | gha | yé | agním | indhaté / str̥ṇánti | barhíḥ | ānuṣak || yéṣām | índraḥ | yúvā | sákhā ||8.45.1||
br̥hán | ít | idhmáḥ | eṣām / bhū́ri | śastám | pr̥thúḥ | sváruḥ || yéṣām | índraḥ | yúvā | sákhā ||8.45.2||
áyuddhaḥ | ít | yudhā́ | vŕ̥tam / śū́raḥ | ā́ | ajati | sátva-bhiḥ || yéṣām | índraḥ | yúvā | sákhā ||8.45.3||
ā́ | bundám | vr̥tra-hā́ | dade / jātáḥ | pr̥cchat | ví | mātáram || ké | ugrā́ḥ | ké | ha | śr̥ṇvire ||8.45.4||
práti | tvā | śavasī́ | vadat / giraú | ápsaḥ | ná | yodhiṣat || yáḥ | te | śatru-tvám | ā-caké ||8.45.5||
//42//.

-rv_6:3/43-
utá | tvám | magha-van | śr̥ṇu / yáḥ | te | váṣṭi | vavákṣi | tát || yát | vīḷáyāsi | vīḷú | tát ||8.45.6||
yát | ājím | yā́ti | āji-kŕ̥t / índraḥ | svaśva-yúḥ | úpa || rathí-tamaḥ | rathī́nām ||8.45.7||
ví | sú | víśvāḥ | abhi-yújaḥ / vájrin | víṣvak | yáthā | vr̥ha || bháva | naḥ | suśrávaḥ-tamaḥ ||8.45.8||
asmā́kam | sú | rátham | puráḥ / índraḥ | kr̥ṇotu | sātáye || ná | yám | dhū́rvanti | dhūrtáyaḥ ||8.45.9||
vr̥jyā́ma | te | pári | dvíṣaḥ / áram | te | śakra | dāváne || gaméma | ít | indra | gó-mataḥ ||8.45.10||
//43//.

-rv_6:3/44-
śánaiḥ | cit | yántaḥ | adri-vaḥ / áśva-vantaḥ | śata-gvínaḥ || vivákṣaṇāḥ | anehásaḥ ||8.45.11||
ūrdhvā́ | hí | te | divé-dive / sahásrā | sūnŕ̥tā | śatā́ || jaritŕ̥-bhyaḥ | vi-máṁhate ||8.45.12||
vidmá | hí | tvā | dhanam-jayám / índra | dr̥ḷhā́ | cit | ā-rujám || ādāríṇam | yáthā | gáyam ||8.45.13||
kakuhám | cit | tvā | kave / mándantu | dhr̥ṣṇo íti | índavaḥ || ā́ | tvā | paṇím | yát | ī́mahe ||8.45.14||
yáḥ | te | revā́n | ádāśuriḥ / pra-mamárṣa | magháttaye || tásya | naḥ | védaḥ | ā́ | bhara ||8.45.15||
//44//.

-rv_6:3/45-
imé | ūm̐ íti | tvā | ví | cakṣate / sákhāyaḥ | indra | somínaḥ || puṣṭá-vantaḥ | yáthā | paśúm ||8.45.16||
utá | tvā | ábadhiram | vayám / śrút-karṇam | sántam | ūtáye || dūrā́t | ihá | havāmahe ||8.45.17||
yát | śuśrūyā́ḥ | imám | hávam / duḥ-márṣam | cakriyāḥ | utá || bháveḥ | āpíḥ | naḥ | ántamaḥ ||8.45.18||
yát | cit | hí | te | ápi | vyáthiḥ / jaganvā́ṁsaḥ | ámanmahi || go-dā́ḥ | ít | indra | bodhi | naḥ ||8.45.19||
ā́ | tvā | rambhám | ná | jívrayaḥ / rarabhmá | śavasaḥ | pate || uśmási | tvā | sadhá-sthe | ā́ ||8.45.20||
//45//.

-rv_6:3/46-
stotrám | índrāya | gāyata / puru-nr̥mṇā́ya | sátvane || nákiḥ | yám | vr̥ṇvaté | yudhí ||8.45.21||
abhí | tvā | vr̥ṣabha | suté / sutám | sr̥jāmi | pītáye || tr̥mpá | ví | aśnuhi | mádam ||8.45.22||
mā́ | tvā | mūrā́ḥ | aviṣyávaḥ / mā́ | upa-hásvānaḥ | ā́ | dabhan || mā́kīm | brahma-dvíṣaḥ | vanaḥ ||8.45.23||
ihá | tvā | gó-parīṇasā / mahé | mandantu | rā́dhase || sáraḥ | gauráḥ | yáthā | piba ||8.45.24||
yā́ | vr̥tra-hā́ | parā-váti / sánā | návā | ca | cucyuvé || tā́ | saṁsát-su | prá | vocata ||8.45.25||
//46//.

-rv_6:3/47-
ápibat | kadrúvaḥ | sutám / índraḥ | sahásra-bāhve || átra | adediṣṭa | paúṁsyam ||8.45.26||
satyám | tát | turváśe | yádau / vídānaḥ | ahnavāyyám || ví | ānaṭ | turváṇe | śámi ||8.45.27||
taráṇim | vaḥ | jánānām / tradám | vā́jasya | gó-mataḥ || samānám | ūm̐ íti | prá | śaṁsiṣam ||8.45.28||
r̥bhukṣáṇam | ná | vártave / ukthéṣu | tugrya-vŕ̥dham || índram | sóme | sácā | suté ||8.45.29||
yáḥ | kr̥ntát | ít | ví | yonyám / tri-śókāya | girím | pr̥thúm || gó-bhyaḥ | gātúm | níḥ-etave ||8.45.30||
//47//.

-rv_6:3/48-
yát | dadhiṣé | manasyási / mandānáḥ | prá | ít | íyakṣasi || mā́ | tát | kaḥ | indra | mr̥ḷáya ||8.45.31||
dabhrám | cit | hí | tvā́-vataḥ / kr̥tám | śr̥ṇvé | ádhi | kṣámi || jígātu | indra | te | mánaḥ ||8.45.32||
táva | ít | ūm̐ íti | tā́ḥ | su-kīrtáyaḥ / ásan | utá | prá-śastayaḥ || yát | indra | mr̥ḷáyāsi | naḥ ||8.45.33||
mā́ | naḥ | ékasmin | ā́gasi / mā́ | dváyoḥ | utá | triṣú || vádhīḥ | mā́ | śūra | bhū́riṣu ||8.45.34||
bibháya | hí | tvā́-vataḥ / ugrā́t | abhi-prabhaṅgínaḥ || dasmā́t | ahám | r̥ti-sáhaḥ ||8.45.35||
//48//.

-rv_6:3/49-
mā́ | sákhyuḥ | śū́nam | ā́ | vide / mā́ | putrásya | prabhuvaso íti prabhu-vaso || ā-vŕ̥tvat | bhūtu | te | mánaḥ ||8.45.36||
káḥ | nú | maryāḥ | ámithitaḥ / sákhā | sákhāyam | abravīt || jahā́ | káḥ | asmát | īṣate ||8.45.37||
evā́re | vr̥ṣabha | suté / ásinvan | bhū́ri | āvayaḥ || śvaghnī́-iva | ni-vátā | cáran ||8.45.38||
ā́ | te | etā́ | vacaḥ-yújā / hárī íti | gr̥bhṇe | samát-rathā || yát | īm | brahmá-bhyaḥ | ít | dádaḥ ||8.45.39||
bhindhí | víśvāḥ | ápa | dvíṣaḥ / pári | bā́dhaḥ | jahí | mŕ̥dhaḥ || vásu | spārhám | tát | ā́ | bhara ||8.45.40||
yát | vīḷaú | indra | yát | sthiré / yát | párśāne | párā-bhr̥tam || vásu | spārhám | tát | ā́ | bhara ||8.45.41||
yásya | te | viśvá-mānuṣaḥ / bhū́reḥ | dattásya | védati || vásu | spārhám | tát | ā́ | bhara ||8.45.42||
//49//.

-rv_6:4/1- (rv_8,46)
tvā́-vataḥ | puruvaso íti puru-vaso / vayám | indra | pranetaríti pra-netaḥ || smási | sthātaḥ | harīṇām ||8.46.1||
tvā́m | hí | satyám | adri-vaḥ / vidmá | dātā́ram | iṣā́m || vidmá | dātā́ram | rayīṇā́m ||8.46.2||
ā́ | yásya | te | mahimā́nam / śátam-ūte | śátakrato íti śáta-krato || gīḥ-bhíḥ | gr̥ṇánti | kārávaḥ ||8.46.3||
su-nītháḥ | gha | sáḥ | mártyaḥ / yám | marútaḥ | yám | aryamā́ || mitráḥ | pā́nti | adrúhaḥ ||8.46.4||
dádhānaḥ | gó-mat | áśva-vat / su-vī́ryam | ādityá-jūtaḥ | edhate || sádā | rāyā́ | puru-spŕ̥hā ||8.46.5||
//1//.

-rv_6:4/2-
tám | índram | dā́nam | īmahé / śavasānám | ábhīrvam || ī́śānam | rāyáḥ | īmahe ||8.46.6||
tásmin | hí | sánti | ūtáyaḥ / víśvāḥ | ábhīravaḥ | sácā || tám | ā́ | vahantu | sáptayaḥ | puru-vásum / mádāya | hárayaḥ | sutám ||8.46.7||
yáḥ | te | mádaḥ | váreṇyaḥ / yáḥ | indra | vr̥trahán-tamaḥ || yáḥ | ā-dadíḥ | svàḥ | nŕ̥-bhiḥ / yáḥ | pŕ̥tanāsu | dustáraḥ ||8.46.8||
yáḥ | dustáraḥ | viśva-vāra | śravā́yyaḥ / vā́jeṣu | ásti | tarutā́ || sáḥ | naḥ | śaviṣṭha | sávanā | ā́ | vaso íti | gahi / gaméma | gó-mati | vrajé ||8.46.9||
gavyó íti | sú | naḥ | yáthā | purā́ / aśva-yā́ | utá | ratha-yā́ || varivasyá | mahā-maha ||8.46.10||
//2//.

-rv_6:4/3-
nahí | te | śūra | rā́dhasaḥ / ántam | vindā́mi | satrā́ || daśasyá | naḥ | magha-van | nú | cit | adri-vaḥ / dhíyaḥ | vā́jebhiḥ | āvitha ||8.46.11||
yáḥ | r̥ṣváḥ | śravayát-sakhā / víśvā | ít | sáḥ | veda | jánima | puru-stutáḥ || tám | víśve | mā́nuṣā | yugā́ / índram | havante | taviṣám | yatá-srucaḥ ||8.46.12||
sáḥ | naḥ | vā́jeṣu | avitā́ | puru-vásuḥ / puraḥ-sthātā́ | maghá-vā | vr̥tra-hā́ | bhuvat ||8.46.13||
abhí | vaḥ | vīrám | ándhasaḥ | mádeṣu / gāya | girā́ | mahā́ | ví-cetasam || índram | nā́ma | śrútyam / śākínam | vácaḥ | yáthā ||8.46.14||
dadíḥ | rékṇaḥ | tanvè | dadíḥ | vásu / dadíḥ | vā́jeṣu | puru-hūta | vājínam || nūnám | átha ||8.46.15||
//3//.

-rv_6:4/4-
víśveṣām | irajyántam | vásūnām / sasahvā́ṁsam | cit | asyá | várpasaḥ || kr̥pa-yatáḥ | nūnám | áti | átha ||8.46.16||
maháḥ | sú | vaḥ | áram | iṣe | stávāmahe / mīḷhúṣe | aram-gamā́ya | jágmaye || yajñébhiḥ | gīḥ-bhíḥ | viśvá-manuṣām | marútām / iyakṣasi | gā́ye | tvā | námasā | girā́ ||8.46.17||
yé | pātáyante | ájma-bhiḥ / girīṇā́m | snú-bhiḥ | eṣām || yajñám | mahi-svánīnām / sumnám | tuvi-svánīnām | prá | adhvaré ||8.46.18||
pra-bhaṅgám | duḥ-matīnā́m / índra | śaviṣṭha | ā́ | bhara || rayím | asmábhyam | yújyam | codayat-mate / jyéṣṭham | codayat-mate ||8.46.19||
sánitaríti | sú-sanitaḥ | úgra / cítra | cétiṣṭha | sū́nr̥ta || pra-sáhā | sám-rāṭ | sáhurim | sáhantam / bhujyúm | vā́jeṣu | pū́rvyam ||8.46.20||

-rv_6:4/5-
ā́ | sáḥ | etu | yáḥ | ī́vat | ā́ / ádevaḥ | pūrtám | ā-dadé || yáthā | cit | váśaḥ | aśvyáḥ / pr̥thu-śrávasi | kānīté / asyā́ḥ | vi-úṣi | ā-dadé ||8.46.21||
ṣaṣṭím | sahásrā | áśvyasya | ayútā | asanam / úṣṭrānām | viṁśatím | śatā́ || dáśa | śyā́vīnām | śatā́ | dáśa / trí-aruṣīṇām | dáśa | gávām | sahásrā ||8.46.22||
dáśa | śyāvā́ḥ | r̥dhát-rayaḥ / vītá-vārāsaḥ | āśávaḥ || mathrā́ḥ | nemím | ní | vavr̥tuḥ ||8.46.23||
dā́nāsaḥ | pr̥thu-śrávasaḥ / kānītásya | su-rā́dhasaḥ || rátham | hiraṇyáyam | dádat / máṁhiṣṭhaḥ | sūríḥ | abhūt / várṣiṣṭham | akr̥ta | śrávaḥ ||8.46.24||
ā́ | naḥ | vāyo íti | mahé | táne / yāhí | makhā́ya | pā́jase || vayám | hí | te | cakr̥má | bhū́ri | dāváne / sadyáḥ | cit | máhi | dāváne ||8.46.25||
//5//.

-rv_6:4/6-
yáḥ | áśvebhiḥ | váhate | váste | usrā́ḥ / tríḥ | saptá | saptatīnā́m || ebhíḥ | sómebhiḥ | somasút-bhiḥ | soma-pāḥ / dānā́ya | śukrapūta-pāḥ ||8.46.26||
yáḥ | me | imám | cit | ūm̐ íti | tmánā / ámandat | citrám | dāváne || araṭvé | ákṣe | náhuṣe | su-kŕ̥tvani / sukŕ̥t-tarāya | su-krátuḥ ||8.46.27||
ucathyè | vápuṣi | yáḥ | sva-rā́ṭ / utá | vāyo íti | ghr̥ta-snā́ḥ || áśva-iṣitam | rájaḥ-iṣitam | śúnā-iṣitam / prá | ájma | tát | idám | nú | tát ||8.46.28||
ádha | priyám | iṣirā́ya / ṣaṣṭím | sahásrā | asanam || áśvānām | ít | ná | vŕ̥ṣṇām ||8.46.29||
gā́vaḥ | ná | yūthám | úpa | yanti | vádhrayaḥ / úpa | mā | ā́ | yanti | vádhrayaḥ ||8.46.30||
ádha | yát | cā́rathe | gaṇé / śatám | úṣṭrān | ácikradat || ádha | śvítneṣu | viṁśatím | śatā́ ||8.46.31||
śatám | dāsé | balbūthé / vípraḥ | tárukṣe | ā́ | dade || té | te | vāyo íti | imé | jánāḥ / mádanti | índra-gopāḥ / mádanti | devá-gopāḥ ||8.46.32||
ádha | syā́ | yóṣaṇā | mahī́ / pratīcī́ | váśam | aśvyám || ádhi-rukmā | ví | nīyate ||8.46.33||
//6//.

-rv_6:4/7- (rv_8,47)
máhi | vaḥ | mahatā́m | ávaḥ / váruṇa | mítra | dāśúṣe || yám | ādityāḥ | abhí | druháḥ / rákṣatha | ná | īm | aghám | naśat / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.1||
vidá | devāḥ | aghā́nām / ā́dityāsaḥ | apa-ā́kr̥tim || pakṣā́ | váyaḥ | yáthā | upári / ví | asmé íti | śárma | yacchata / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.2||
ví | asmé íti | ádhi | śárma | tát / pakṣā́ | váyaḥ | ná | yantana || víśvāni | viśva-vedasaḥ / varūthyā̀ | manāmahe / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.3||
yásmai | árāsata | kṣáyam / jīvā́tum | ca | prá-cetasaḥ || mánoḥ | víśvasya | gha | ít | imé / ādityā́ḥ | rāyáḥ | īśate / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.4||
pári | naḥ | vr̥ṇajan | aghā́ / duḥ-gā́ni | rathyàḥ | yathā || syā́ma | ít | índrasya | śármaṇi / ādityā́nām | utá | ávasi / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.5||
//7//.

-rv_6:4/8-
pari-hvr̥tā́ | ít | anā́ | jánaḥ / yuṣmā́-dattasya | vāyati || dévāḥ | ádabhram | āśa | vaḥ / yám | ādityāḥ | áhetana / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.6||
ná | tám | tigmám | caná | tyájaḥ / ná | drāsat | abhí | tám | gurú || yásmai | ūm̐ íti | śárma | sa-práthaḥ / ā́dityāsaḥ | árādhvam / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.7||
yuṣmé íti | devāḥ | ápi | smasi / yúdhyantaḥ-iva | várma-su || yūyám | maháḥ | naḥ | énasaḥ / yūyám | árbhāt | uruṣyata / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.8||
áditiḥ | naḥ | uruṣyatu / áditiḥ | śárma | yacchatu || mātā́ | mitrásya | revátaḥ / aryamṇáḥ | váruṇasya | ca / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.9||
yát | devāḥ | śárma | śaraṇám / yát | bhadrám | yát | anāturám || tri-dhā́tu | yát | varūthyàm / tát | asmā́su | ví | yantana / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.10||
//8//.

-rv_6:4/9-
ā́dityāḥ | áva | hí | khyáta / ádhi | kū́lāt-iva | spáśaḥ || su-tīrthám | árvataḥ | yathā / ánu | naḥ | neṣatha | su-gám / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.11||
ná | ihá | bhadrám | rakṣasvíne / ná | ava-yaí | ná | upa-yaí | utá || gáve | ca | bhadrám | dhenáve / vīrā́ya | ca | śravasyaté / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.12||
yát | āvíḥ | yát | apīcyàm / dévāsaḥ | ásti | duḥ-kr̥tám || trité | tát | víśvam | āptyé / āré | asmát | dadhātana / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.13||
yát | ca | góṣu | duḥ-svápnyam / yát | ca | asmé íti | duhitaḥ | divaḥ || tritā́ya | tát | vibhā-vari / āptyā́ya | párā | vaha / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.14||
niṣkám | vā | gha | kr̥ṇávate / srájam | vā | duhitaḥ | divaḥ || trité | duḥ-svápnyam | sárvam / āptyé | pári | dadmasi / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.15||
//9//.

-rv_6:4/10-
tát-annāya | tát-apase / tám | bhāgám | upa-sedúṣe || tritā́ya | ca | dvitā́ya | ca / úṣaḥ | duḥ-svápnyam | vaha / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.16||
yáthā | kalā́m | yáthā | śaphám / yáthā | r̥ṇám | sam-náyāmasi || evá | duḥ-svápnyam | sárvam / āptyé | sám | nayāmasi / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.17||
ájaiṣma | adyá | ásanāma | ca / ábhūma | ánāgasaḥ | vayám || úṣaḥ | yásmāt | duḥ-svápnyāt / ábhaiṣma | ápa | tát | ucchatu / anehásaḥ | vaḥ | ūtáyaḥ / su-ūtáyaḥ | vaḥ | ūtáyaḥ ||8.47.18||
//10//.

-rv_6:4/11- (rv_8,48)
svādóḥ | abhakṣi | váyasaḥ | su-medhā́ḥ / su-ādhyàḥ | varivovít-tarasya || víśve | yám | devā́ḥ | utá | mártyāsaḥ / mádhu | bruvántaḥ | abhí | sam-cáranti ||8.48.1||
antáríti | ca | prá | ágāḥ | áditiḥ | bhavāsi / ava-yātā́ | hárasaḥ | daívyasya || índo íti | índrasya | sakhyám | juṣāṇáḥ / śraúṣṭī-iva | dhúram | ánu | rāyé | r̥dhyāḥ ||8.48.2||
ápāma | sómam | amŕ̥tāḥ | abhūma / áganma | jyótiḥ | ávidāma | devā́n || kím | nūnám | asmā́n | kr̥ṇavat | árātiḥ / kím | ūm̐ íti | dhūrtíḥ | amr̥ta | mártyasya ||8.48.3||
śám | naḥ | bhava | hr̥dé | ā́ | pītáḥ | indo íti / pitā́-iva | soma | sūnáve | su-śévaḥ || sákhā-iva | sákhye | uru-śaṁsa | dhī́raḥ / prá | naḥ | ā́yuḥ | jīváse | soma | tārīḥ ||8.48.4||
imé | mā | pītā́ḥ | yaśásaḥ | uruṣyávaḥ / rátham | ná | gā́vaḥ | sám | anāha | párva-su || té | mā | rakṣantu | vi-srásaḥ | carítrāt / utá | mā | srā́māt | yavayantu | índavaḥ ||8.48.5||
//11//.

-rv_6:4/12-
agním | ná | mā | mathitám | sám | didīpaḥ / prá | cakṣaya | kr̥ṇuhí | vásyasaḥ | naḥ || átha | hí | te | máde | ā́ | soma | mánye / revā́n-iva | prá | cara | puṣṭím | áccha ||8.48.6||
iṣiréṇa | te | mánasā | sutásya / bhakṣīmáhi | pítryasya-iva | rāyáḥ || sóma | rā́jan | prá | naḥ | ā́yūṁṣi | tārīḥ / áhāni-iva | sū́ryaḥ | vāsarā́ṇi ||8.48.7||
sóma | rājan | mr̥ḷáya | naḥ | svastí / táva | smasi | vratyā̀ḥ | tásya | viddhi || álarti | dákṣaḥ | utá | manyúḥ | indo íti / mā́ | naḥ | aryáḥ | anu-kāmám | párā | dāḥ ||8.48.8||
tvám | hí | naḥ | tanvàḥ | soma | gopā́ḥ / gā́tre-gātre | ni-sasáttha | nr̥-cákṣāḥ || yát | te | vayám | pra-minā́ma | vratā́ni / sáḥ | naḥ | mr̥ḷa | su-sakhā́ | deva | vásyaḥ ||8.48.9||
r̥dūdáreṇa | sákhyā | saceya / yáḥ | mā | ná | ríṣyet | hari-aśva | pītáḥ || ayám | yáḥ | sómaḥ | ní | ádhāyi | asmé íti / tásmai | índram | pra-tíram | emi | ā́yuḥ ||8.48.10||
//12//.

-rv_6:4/13-
ápa | tyā́ḥ | asthuḥ | ánirāḥ | ámīvāḥ / níḥ | atrasan | támiṣīcīḥ | ábhaiṣuḥ || ā́ | sómaḥ | asmā́n | aruhat | ví-hāyāḥ / áganma | yátra | pra-tiránte | ā́yuḥ ||8.48.11||
yáḥ | naḥ | índuḥ | pitaraḥ | hr̥t-sú | pītáḥ / ámartyaḥ | mártyān | ā-vivéśa || tásmai | sómāya | havíṣā | vidhema / mr̥ḷīké | asya | su-mataú | syāma ||8.48.12||
tvám | soma | pitŕ̥-bhiḥ | sam-vidānáḥ / ánu | dyā́vāpr̥thivī́ íti | ā́ | tatantha || tásmai | te | indo íti | havíṣā | vidhema / vayám | syāma | pátayaḥ | rayīṇā́m ||8.48.13||
trā́tāraḥ | devāḥ | ádhi | vocata | naḥ / mā́ | naḥ | ni-drā́ | īśata | mā́ | utá | jálpiḥ || vayám | sómasya | viśváha | priyā́saḥ / su-vī́rāsaḥ | vidátham | ā́ | vadema ||8.48.14||
tvám | naḥ | soma | viśvátaḥ | vayaḥ-dhā́ḥ / tvám | svaḥ-vít | ā́ | viśa | nr̥-cákṣāḥ || tvám | naḥ | indo íti | ūtí-bhiḥ | sa-jóṣāḥ / pāhí | paścā́tāt | utá | vā | purástāt ||8.48.15||
//13//.

-rv_6:4/14- (rv_8,49)
abhí | prá | vaḥ | su-rā́dhasam / índram | arca | yáthā | vidé || yáḥ | jaritŕ̥-bhyaḥ | maghá-vā | puru-vásuḥ / sahásreṇa-iva | śíkṣati ||8.49.1||
śatā́nīkā-iva | prá | jigāti | dhr̥ṣṇu-yā́ / hánti | vr̥trā́ṇi | dāśúṣe || giréḥ-iva | prá | rásāḥ | asya | pinvire / dátrāṇi | puru-bhójasaḥ ||8.49.2||
ā́ | tvā | sutā́saḥ | índavaḥ / mádāḥ | yé | indra | girvaṇaḥ || ā́paḥ | ná | vajrin | ánu | okyàm | sáraḥ / pr̥ṇánti | śūra | rā́dhase ||8.49.3||
anehásam | pra-táraṇam | vivákṣaṇam / mádhvaḥ | svā́diṣṭham | īm | piba || ā́ | yáthā | mandasānáḥ | kirā́si | naḥ / prá | kṣudrā́-iva | tmánā | dhr̥ṣát ||8.49.4||
ā́ | naḥ | stómam | úpa | dravát / hiyānáḥ | áśvaḥ | ná | sótr̥-bhiḥ || yám | te | svadhā-van | svadáyanti | dhenávaḥ / índra | káṇveṣu | rātáyaḥ ||8.49.5||
//14//.

-rv_6:4/15-
ugrám | ná | vīrám | námasā | úpa | sedima / ví-bhūtim | ákṣita-vasum || udrī́-iva | vajrin | avatáḥ | ná | siñcaté / kṣáranti | indra | dhītáyaḥ ||8.49.6||
yát | ha | nūnám | yát | vā | yajñé / yát | vā | pr̥thivyā́m | ádhi || átaḥ | naḥ | yajñám | āśú-bhiḥ | mahe-mate / ugráḥ | ugrébhiḥ | ā́ | gahi ||8.49.7||
ajirā́saḥ | hárayaḥ | yé | te | āśávaḥ / vā́tāḥ-iva | pra-sakṣíṇaḥ || yébhiḥ | ápatyam | mánuṣaḥ | pari-ī́yase / yébhiḥ | víśvam | svàḥ | dr̥śé ||8.49.8||
etā́vataḥ | te | īmahe / índra | sumnásya | gó-mataḥ || yáthā | prá | ā́vaḥ | magha-van | médhya-atithim / yáthā | nī́pa-atithim | dháne ||8.49.9||
yáthā | káṇve | magha-van | trasádasyavi / yáthā | pakthé | dáśa-vraje || yáthā | gó-śarye | ásanoḥ | r̥jíśvani / índra | gó-mat | híraṇya-vat ||8.49.10||
//15//.

-rv_6:4/16- (rv_8,50)
prá | sú | śrutám | su-rā́dhasam / árca | śakrám | abhíṣṭaye || yáḥ | sunvaté | stuvaté | kā́myam | vásu / sahásreṇa-iva | máṁhate ||8.50.1||
śatá-anīkāḥ | hetáyaḥ | asya | dustárāḥ / índrasya | sam-íṣaḥ | mahī́ḥ || giríḥ | ná | bhujmā́ | maghávat-su | pinvate / yát | īm | sutā́ḥ | ámandiṣuḥ ||8.50.2||
yát | īm | sutā́saḥ | índavaḥ / abhí | priyám | ámandiṣuḥ || ā́paḥ | ná | dhāyi | sávanam | me | ā́ | vaso íti / dúghāḥ-iva | úpa | dāśúṣe ||8.50.3||
anehásam | vaḥ | hávamānam | ūtáye / mádhvaḥ | kṣaranti | dhītáyaḥ || ā́ | tvā | vaso íti | hávamānāsaḥ | índavaḥ / úpa | stotréṣu | dadhire ||8.50.4||
ā́ | naḥ | sóme | su-adhvaré / iyānáḥ | átyaḥ | ná | tośate || yám | te | svadā-van | svádanti | gūrtáyaḥ / pauré | chandayase | hávam ||8.50.5||
//16//.

-rv_6:4/17-
prá | vīrám | ugrám | vívicim | dhana-spŕ̥tam / ví-bhūtim | rā́dhasaḥ | maháḥ || udrī́-iva | vajrin | avatáḥ | vasu-tvanā́ / sádā | pīpetha | dāśúṣe ||8.50.6||
yát | ha | nūnám | parā-váti / yát | vā | pr̥thivyā́m | diví || yujānáḥ | indra | hári-bhiḥ | mahe-mate / r̥ṣváḥ | r̥ṣvébhiḥ | ā́ | gahi ||8.50.7||
rathirā́saḥ | hárayaḥ | yé | te | asrídhaḥ / ójaḥ | vā́tasya | píprati || yébhiḥ | ní | dásyum | mánuṣaḥ | ni-ghóṣayaḥ / yébhiḥ | svà1ríti svàḥ | pari-ī́yase ||8.50.8||
etā́vataḥ | te | vaso íti / vidyā́ma | śūra | návyasaḥ || yáthā | prá | ā́vaḥ | étaśam | kŕ̥tvye | dháne / yáthā | váśam | dáśa-vraje ||8.50.9||
yáthā | káṇve | magha-van | médhe | adhvaré / dīrghá-nīthe | dámūnasi || yáthā | gó-śarye | ásisāsaḥ | adri-vaḥ / máyi | gotrám | hari-śríyam ||8.50.10||
//17//.

-rv_6:4/18- (rv_8,51)
yáthā | mánau | sā́m-varaṇau / sómam | indra | ápibaḥ | sutám || nī́pa-atithau | magha-van | médhya-atithau / púṣṭi-gau | śrúṣṭi-gau | sácā ||8.51.1||
pārṣadvāṇáḥ | práskaṇvam | sám | asādayat / śáyānam | jívrim | úddhitam || sahásrāṇi | asisāsat | gávām | ŕ̥ṣiḥ / tvā́-ūtaḥ | dásyave | vŕ̥kaḥ ||8.51.2||
yáḥ | ukthébhiḥ | ná | vindháte / cikít | yáḥ | r̥ṣi-códanaḥ || índram | tám | áccha | vada | návyasyā | matī́ / áriṣyantam | ná | bhójase ||8.51.3||
yásmai | arkám | saptá-śīrṣāṇam | ānr̥cúḥ / tri-dhā́tum | ut-tamé | padé || sáḥ | tú | imā́ | víśvā | bhúvanāni | cikradat / ā́t | ít | janiṣṭa | paúṁsyam ||8.51.4||
yáḥ | naḥ | dātā́ | vásūnām / índram | tám | hūmahe | vayám || vidmá | hí | asya | su-matím | návīyasīm / gaméma | gó-mati | vrajé ||8.51.5||
//18//.

-rv_6:4/19-
yásmai | tvám | vaso íti | dānā́ya | śíkṣasi / sáḥ | rāyáḥ | póṣam | aśnute || tám | tvā | vayám | magha-van | indra | girvaṇaḥ / sutá-vantaḥ | havāmahe ||8.51.6||
kadā́ | caná | starī́ḥ | asi / ná | indra | saścasi | dāśúṣe || úpa-upa | ít | nú | magha-van | bhū́yaḥ | ít | nú | te / dā́nam | devásya | pr̥cyate ||8.51.7||
prá | yáḥ | nanakṣé | abhí | ójasā | krívim / vadhaíḥ | śúṣṇam | ni-ghoṣáyan || yadā́ | ít | ástambhīt | pratháyan | amū́m | dívam / ā́t | ít | janiṣṭa | pā́rthivaḥ ||8.51.8||
yásya | ayám | víśvaḥ | ā́ryaḥ / dā́saḥ | śevadhi-pā́ḥ | aríḥ || tiráḥ | cit | aryé | rúśame | pávīravi / túbhya | ít | sáḥ | ajyate | rayíḥ ||8.51.9||
turaṇyávaḥ | mádhu-mantam | ghr̥ta-ścútam / víprāsaḥ | arkám | ānr̥cuḥ || asmé íti | rayíḥ | paprathe | vŕ̥ṣṇyam | śávaḥ / asmé íti | suvānā́saḥ | índavaḥ ||8.51.10||
//19//.

-rv_6:4/20- (rv_8,52)
yáthā | mánau | vívasvati / sómam | śakra | ápibaḥ | sutám || yáthā | trité | chándaḥ | indra | jújoṣasi / āyaú | mādayase | sácā ||8.52.1||
pŕ̥ṣadhre | médhye | mātaríśvani / índra | suvāné | ámandathāḥ || yáthā | sómam | dáśa-śipre | dáśa-oṇye / syū́ma-raśmau | ŕ̥jūnasi ||8.52.2||
yáḥ | ukthā́ | kévalā | dadhé / yáḥ | sómam | dhr̥ṣitā́ | ápibat || yásmai | víṣṇuḥ | trī́ṇi | padā́ | vi-cakramé / úpa | mitrásya | dhárma-bhiḥ ||8.52.3||
yásya | tvám | indra | stómeṣu | cākánaḥ / vā́je | vājin | śatakrato íti śata-krato || tám | tvā | vayám | sudúghām-iva | go-dúhaḥ / juhūmási | śravasyávaḥ ||8.52.4||
yáḥ | naḥ | dātā́ | sáḥ | naḥ | pitā́ / mahā́n | ugráḥ | īśāna-kŕ̥t || áyāman | ugráḥ | maghá-vā | puru-vásuḥ / góḥ | áśvasya | prá | dātu | naḥ ||8.52.5||
//20//.

-rv_6:4/21-
yásmai | tvám | vaso íti | dānā́ya | máṁhase / sáḥ | rāyáḥ | póṣam | invati || vasu-yávaḥ | vásu-patim | śatá-kratum / stómaiḥ | índram | havāmahe ||8.52.6||
kadā́ | caná | prá | yucchasi / ubhé íti | ní | pāsi | jánmanī íti || túrīya | āditya | hávanam | te | indriyám / ā́ | tasthau | amŕ̥tam | diví ||8.52.7||
yásmai | tvám | magha-van | indra | girvaṇaḥ / śíkṣo íti | śíkṣasi | dāśúṣe || asmā́kam | gíraḥ | utá | sustutím | vaso íti / kaṇva-vát | śr̥ṇudhi | hávam ||8.52.8||
ástāvi | mánma | pūrvyám / bráhma | índrāya | vocata || pūrvī́ḥ | r̥tásya | br̥hatī́ḥ | anūṣata / stotúḥ | medhā́ḥ | asr̥kṣata ||8.52.9||
sám | índraḥ | rā́yaḥ | br̥hatī́ḥ | adhūnuta / sám | kṣoṇī́ íti | sám | ūm̐ íti | sū́ryam || sám | śukrā́saḥ | śúcayaḥ | sám | gó-āśiraḥ / sómāḥ | índram | amandiṣuḥ ||8.52.10||
//21//.

-rv_6:4/22- (rv_8,53)
upa-mám | tvā | maghónām / jyéṣṭham | ca | vr̥ṣabhā́ṇām || purbhít-tamam | magha-van | indra | go-vídam / ī́śānam | rāyáḥ | īmahe ||8.53.1||
yáḥ | āyúm | kútsam | atithi-gvám | árdayaḥ / vavr̥dhānáḥ | divé-dive || tám | tvā | vayám | hári-aśvam | śatá-kratum / vāja-yántaḥ | havāmahe ||8.53.2||
ā́ | naḥ | víśveṣām | rásam / mádhvaḥ | siñcantu | ádrayaḥ || yé | parā-váti | sunviré | jáneṣu | ā́ / yé | arvā-váti | índavaḥ ||8.53.3||
víśvā | dvéṣāṁsi | jahí | ca | áva | ca | ā́ | kr̥dhi / víśve | sanvantu | ā́ | vásu || śī́ṣṭeṣu | cit | te | madirā́saḥ | aṁśávaḥ / yátra | sómasya | tr̥mpási ||8.53.4||
//22//.

-rv_6:4/23-
índra | nédīyaḥ | ā́ | ít | ihi / mitá-medhābhiḥ | ūtí-bhiḥ || ā́ | śam-tama | śám-tamābhiḥ | abhíṣṭi-bhiḥ / ā́ | su-āpe | svāpí-bhiḥ ||8.53.5||
āji-túram | sát-patim | viśvá-carṣaṇim / kr̥dhí | pra-jā́su | ā́-bhagam || prá | sú | tira | śácībhiḥ | yé | te | ukthínaḥ / krátum | punaté | ānuṣák ||8.53.6||
yáḥ | te | sā́dhiṣṭhaḥ | ávase / té | syāma | bháreṣu | te || vayám | hótrābhiḥ | utá | deváhūti-bhiḥ / sasa-vā́ṁsaḥ | manāmahe ||8.53.7||
ahám | hí | te | hari-vaḥ | bráhma | vāja-yúḥ / ājím | yā́mi | sádā | ūtí-bhiḥ || tvā́m | ít | evá | tám | áme | sám | aśva-yúḥ / gavyúḥ | ágre | mathīnā́m ||8.53.8||
//23//.

-rv_6:4/24- (rv_8,54)
etát | te | indra | vīryàm / gīḥ-bhíḥ | gr̥ṇánti | kārávaḥ || té | stóbhantaḥ | ū́rjam | āvan | ghr̥ta-ścútam / paurā́saḥ | nakṣan | dhītí-bhiḥ ||8.54.1||
nákṣante | índram | ávase | su-kr̥tyáyā / yéṣām | sutéṣu | mándase || yáthā | sam-varté | ámadaḥ | yáthā | kr̥śé / evá | asmé íti | indra | matsva ||8.54.2||
ā́ | naḥ | víśve | sa-jóṣasaḥ / dévāsaḥ | gántana | úpa | naḥ || vásavaḥ | rudrā́ḥ | ávase | naḥ | ā́ | gaman / śr̥ṇvántu | marútaḥ | hávam ||8.54.3||
pūṣā́ | víṣṇuḥ | hávanam | me | sárasvatī / ávantu | saptá | síndhavaḥ || ā́paḥ | vā́taḥ | párvatāsaḥ | vánaspátiḥ / śr̥ṇótu | pr̥thivī́ | hávam ||8.54.4||
//24//.

-rv_6:4/25-
yát | indra | rā́dhaḥ | ásti | te / mā́ghonam | maghavat-tama || téna | naḥ | bodhi | sadha-mā́dyaḥ | vr̥dhé / bhágaḥ | dānā́ya | vr̥tra-han ||8.54.5||
ā́ji-pate | nr̥-pate | tvám | ít | hí | naḥ / vā́je | ā́ | vakṣi | sukrato íti su-krato || vītī́ | hótrābhiḥ | utá | devávīti-bhiḥ / sasa-vā́ṁsaḥ | ví | śr̥ṇvire ||8.54.6||
sánti | hí | aryé | ā-śíṣaḥ / índre | ā́yuḥ | jánānām || asmā́n | nakṣasva | magha-van | úpa | ávase / dhukṣásva | pipyúṣīm | íṣam ||8.54.7||
vayám | te | indra | stómebhiḥ | vidhema / tvám | asmā́kam | śatakrato íti śata-krato || máhi | sthūrám | śaśayám | rā́dhaḥ | áhrayam / práskaṇvāya | ní | tośaya ||8.54.8||
//25//.

-rv_6:4/26- (rv_8,55)
bhū́ri | ít | índrasya | vīryàm / ví | ákhyam | abhí | ā́ | ayati || rā́dhaḥ | te | dasyave | vr̥ka ||8.55.1||
śatám | śvetā́saḥ | ukṣáṇaḥ / diví | tā́raḥ | ná | rocante || mahnā́ | dívam | ná | tastabhuḥ ||8.55.2||
śatám | veṇū́n | śatám | śúnaḥ / śatám | cármāṇi | mlātā́ni || śatám | me | balbaja-stukā́ḥ | áruṣīṇām | cátuḥ-śatam ||8.55.3||
su-devā́ḥ | stha | kāṇvāyanāḥ / váyaḥ-vayaḥ | vi-carántaḥ || áśvāsaḥ | ná | caṅkramata ||8.55.4||
ā́t | ít | sāptásya | carkiran / ná | ánūnasya | máhi | śrávaḥ || śyā́vīḥ | ati-dhvasán | patháḥ / cákṣuṣā | caná | sam-náśe ||8.55.5||
//26//.

-rv_6:4/27- (rv_8,56)
práti | te | dasyave | vr̥ka / rā́dhaḥ | adarśi | áhrayam || dyaúḥ | ná | prathinā́ | śávaḥ ||8.56.1||
dáśa | máhyam | pauta-kratáḥ / sahásrā | dásyave | vŕ̥kaḥ || nítyāt | rāyáḥ | amaṁhata ||8.56.2||
śatám | me | gardabhā́nām / śatám | ū́rṇā-vatīnām || śatám | dāsā́n | áti | srájaḥ ||8.56.3||
tátro íti | ápi | prá | anīyata / pūtá-kratāyai | ví-aktā || áśvānām | ít | ná | yūthyā̀m ||8.56.4||
áceti | agníḥ | cikitúḥ / havya-vā́ṭ | sáḥ | sumát-rathaḥ || agníḥ | śukréṇa | śocíṣā / br̥hát | sū́raḥ | arocata / diví | sū́ryaḥ | arocata ||8.56.5||
//27//.

-rv_6:4/28- (rv_8,57)
yuvám | devā | krátunā | pūrvyéṇa / yuktā́ | ráthena | taviṣám | yajatrā || ā́ | agacchatam | nāsatyā | śácībhiḥ / idám | tr̥tī́yam | sávanam | pibāthaḥ ||8.57.1||
yuvā́m | devā́ḥ | tráyaḥ | ekādaśā́saḥ / satyā́ḥ | satyásya | dadr̥śe | purástāt || asmā́kam | yajñám | sávanam | juṣāṇā́ / pātám | sómam | aśvinā | dī́dyagnī íti dī́di-agnī ||8.57.2||
panā́yyam | tát | aśvinā | kr̥tám | vām / vr̥ṣabháḥ | diváḥ | rájasaḥ | pr̥thivyā́ḥ || sahásram | śáṁsāḥ | utá | yé | gó-iṣṭau / sárvān | ít | tā́n | úpa | yāta | píbadhyai ||8.57.3||
ayám | vām | bhāgáḥ | ní-hitaḥ | yajatrā / imā́ḥ | gíraḥ | nāsatyā | úpa | yātam || píbatam | sómam | mádhu-mantam | asmé íti / prá | dāśvā́ṁsam | avatam | śácībhiḥ ||8.57.4||
//28//.

-rv_6:4/29- (rv_8,58)
yám | r̥tvíjaḥ | bahudhā́ | kalpáyantaḥ / sá-cetasaḥ | yajñám | imám | váhanti || yáḥ | anūcānáḥ | brāhmaṇáḥ | yuktáḥ | āsīt / kā́ | svit | tátra | yájamānasya | sam-vít ||8.58.1||
ékaḥ | evá | agníḥ | bahudhā́ | sám-iddhaḥ / ékaḥ | sū́ryaḥ | víśvam | ánu | prá-bhūtaḥ || ékā | evá | uṣā́ḥ | sárvam | idám | ví | bhāti / ékam | vai | idám | ví | babhūva | sárvam ||8.58.2||
jyótiṣmantam | ketu-mántam | tri-cakrám / su-khám | rátham | su-sádam | bhū́ri-vāram || citrá-maghā | yásya | yóge | adhi-jajñe / tám | vām | huvé | áti | ríktam | píbadhyai ||8.58.3||
//29//.

-rv_6:4/30- (rv_8,59)
imā́ni | vām | bhāga-dhéyāni | sisrate / índrāvaruṇā | prá | mahé | sutéṣu | vām || yajñé-yajñe | ha | sávanā | bhuraṇyáthaḥ / yát | sunvaté | yájamānāya | śíkṣathaḥ ||8.59.1||
niḥ-sídhvarīḥ | óṣadhīḥ | ā́paḥ | āstām / índrāvaruṇā | mahimā́nam | āśata || yā́ | sísratuḥ | rájasaḥ | pāré | ádhvanaḥ / yáyoḥ | śátruḥ | nákiḥ | ádevaḥ | óhate ||8.59.2||
satyám | tát | indrāvaruṇā | kr̥śásya | vām / mádhvaḥ | ūrmím | duhate | saptá | vā́ṇīḥ || tā́bhiḥ | dāśvā́ṁsam | avatam | śubhaḥ | patī íti / yáḥ | vām | ádabdhaḥ | abhí | pā́ti | cítti-bhiḥ ||8.59.3||
ghr̥ta-prúṣaḥ | saúmyāḥ | jīrá-dānavaḥ / saptá | svásāraḥ | sádane | r̥tásya || yā́ḥ | ha | vām | indrāvaruṇā | ghr̥ta-ścútaḥ / tā́bhiḥ | dhattam | yájamānāya | śikṣatam ||8.59.4||
//30//.

-rv_6:4/31-
ávocāma | mahaté | saúbhagāya / satyám | tveṣā́bhyām | mahimā́nam | indriyám || asmā́n | sú | indrāvaruṇā | ghr̥ta-ścútaḥ / trí-bhiḥ | sāptébhiḥ | avatam | śubhaḥ | patī íti ||8.59.5||
índrāvaruṇā | yát | r̥ṣí-bhyaḥ | manīṣā́m / vācáḥ | matím | śrutám | adattam | ágre || yā́ni | sthā́nāni | asr̥janta | dhī́rāḥ / yajñám | tanvānā́ḥ | tápasā | abhí | apaśyam ||8.59.6||
índrāvaruṇā | saumanasám | ádr̥ptam / rāyáḥ | póṣam | yájamāneṣu | dhattam || pra-jā́m | puṣṭím | bhūtim | asmā́su | dhattam / dīrghāyu-tvā́ya | prá | tiratam | naḥ | ā́yuḥ ||8.59.7||
//31//.

-rv_6:4/32- (rv_8,60)
ágne | ā́ | yāhi | agní-bhiḥ / hótāram | tvā | vr̥ṇīmahe || ā́ | tvā́m | anaktu | prá-yatā | havíṣmatī / yájiṣṭham | barhíḥ | ā-sáde ||8.60.1||
áccha | hí | tvā | sahasaḥ | sūno íti | aṅgiraḥ / srúcaḥ | cáranti | adhvaré || ūrjáḥ | nápātam | ghr̥tá-keśam | īmahe / agním | yajñéṣu | pūrvyám ||8.60.2||
ágne | kavíḥ | vedhā́ḥ | asi / hótā | pāvaka | yákṣyaḥ || mandráḥ | yájiṣṭhaḥ | adhvaréṣu | ī́ḍyaḥ / víprebhiḥ | śukra | mánma-bhiḥ ||8.60.3||
ádrogham | ā́ | vaha | uśatáḥ | yaviṣṭhya / devā́n | ajasra | vītáye || abhí | práyāṁsi | sú-dhitā | ā́ | vaso íti | gahi / mándasva | dhītí-bhiḥ | hitáḥ ||8.60.4||
tvám | ít | sa-práthāḥ | asi / ágne | trātaḥ | r̥táḥ | kavíḥ || tvā́m | víprāsaḥ | sam-idhāna | dīdi-vaḥ / ā́ | vivāsanti | vedhásaḥ ||8.60.5||
//32//.

-rv_6:4/33-
śóca | śociṣṭha | dīdihí | viśé | máyaḥ / rā́sva | stotré | mahā́n | asi || devā́nām | śárman | máma | santu | sūráyaḥ / śatru-sáhaḥ | su-agnáyaḥ ||8.60.6||
yáthā | cit | vr̥ddhám | atasám / ágne | sam-jū́rvasi | kṣámi || evá | daha | mitra-mahaḥ | yáḥ | asma-dhrúk / duḥ-mánmā | káḥ | ca | vénati ||8.60.7||
mā́ | naḥ | mártāya | ripáve | rakṣasvíne / mā́ | aghá-śaṁsāya | rīradhaḥ || ásredhat-bhiḥ | taráṇi-bhiḥ | yaviṣṭhya / śivébhiḥ | pāhi | pāyú-bhiḥ ||8.60.8||
pāhí | naḥ | agne | ékayā / pāhí | utá | dvitī́yayā || pāhí | gīḥ-bhíḥ | tisŕ̥-bhiḥ | ūrjām | pate / pāhí | catasŕ̥-bhiḥ | vaso íti ||8.60.9||
pāhí | víśvasmāt | rakṣásaḥ | árāvṇaḥ / prá | sma | vā́jeṣu | naḥ | ava || tvā́m | ít | hí | nédiṣṭham | devá-tātaye / āpím | nákṣāmahe | vr̥dhé ||8.60.10||
//33//.

-rv_6:4/34-
ā́ | naḥ | agne | vayaḥ-vŕ̥dham / rayím | pāvaka | śáṁsyam || rā́sva | ca | naḥ | upa-māte | puru-spŕ̥ham / sú-nītī | sváyaśaḥ-taram ||8.60.11||
yéna | váṁsāma | pŕ̥tanāsu | śárdhataḥ / tárantaḥ | aryáḥ | ā-díśaḥ || sáḥ | tvám | naḥ | vardha | práyasā | śacīvaso íti śacī-vaso / jínva | dhíyaḥ | vasu-vídaḥ ||8.60.12||
śíśānaḥ | vr̥ṣabháḥ | yathā / agníḥ | śŕ̥ṅge íti | dávidhvat || tigmā́ḥ | asya | hánavaḥ | ná | prati-dhŕ̥ṣe / su-jámbhaḥ | sáhasaḥ | yahúḥ ||8.60.13||
nahí | te | agne | vr̥ṣabha | prati-dhŕ̥ṣe / jámbhāsaḥ | yát | vi-tíṣṭhase || sáḥ | tvám | naḥ | hotaríti | sú-hutam | havíḥ | kr̥dhi / váṁsva | naḥ | vā́ryā | purú ||8.60.14||
śéṣe | váneṣu | mātróḥ / sám | tvā | mártāsaḥ | indhate || átandraḥ | havyā́ | vahasi | haviḥ-kŕ̥taḥ / ā́t | ít | devéṣu | rājasi ||8.60.15||
//34//.

-rv_6:4/35-
saptá | hótāraḥ | tám | ít | īḷate | tvā / ágne | su-tyájam | áhrayam || bhinátsi | ádrim | tápasā | ví | śocíṣā / prá | agne | tiṣṭha | jánān | áti ||8.60.16||
agním-agnim | vaḥ | ádhri-gum / huvéma | vr̥ktá-barhiṣaḥ || agním | hitá-prayasaḥ | śaśvatī́ṣu / ā́ | hótāram | carṣaṇīnā́m ||8.60.17||
kétena | śárman | sacate | su-sāmáni / ágne | túbhyam | cikitvánā || iṣaṇyáyā | naḥ | puru-rū́pam | ā́ | bhara / vā́jan | nédiṣṭham | ūtáye ||8.60.18||
ágne | járitaḥ | viśpátiḥ / tepānáḥ | deva | rakṣásaḥ || áproṣi-vān | gr̥há-patiḥ | mahā́n | asi / diváḥ | pāyúḥ | duroṇa-yúḥ ||8.60.19||
mā́ | naḥ | rákṣaḥ | ā́ | veśīt | āghr̥ṇivaso ítyāghr̥ṇi-vaso / mā́ | yātúḥ | yātu-mā́vatām || paraḥ-gavyūtí | ánirām | ápa | kṣúdham / ágne | sédha | rakṣasvínaḥ ||8.60.20||
//35//.

-rv_6:4/36- (rv_8,61)
ubháyam | śr̥ṇávat | ca | naḥ / índraḥ | arvā́k | idám | vácaḥ || satrā́cyā | maghá-vā | sóma-pītaye / dhiyā́ | śáviṣṭhaḥ | ā́ | gamat ||8.61.1||
tám | hí | sva-rā́jam | vr̥ṣabhám | tám | ójase / dhiṣáṇe íti | niḥ-tatakṣátuḥ || utá | upa-mā́nām | prathamáḥ | ní | sīdasi / sóma-kāmam | hí | te | mánaḥ ||8.61.2||
ā́ | vr̥ṣasva | puruvaso íti puru-vaso / sutásya | indra | ándhasaḥ || vidmá | hí | tvā | hari-vaḥ | pr̥t-sú | sasahím / ádhr̥ṣṭam | cit | dadhr̥ṣváṇim ||8.61.3||
áprāmi-satya | magha-van | táthā | ít | asat / índra | krátvā | yáthā | váśaḥ || sanéma | vā́jam | táva | śiprin | ávasā / makṣú | cit | yántaḥ | adri-vaḥ ||8.61.4||
śagdhí | ūm̐ íti | sú | śacī-pate / índra | víśvābhiḥ | ūtí-bhiḥ || bhágam | ná | hí | tvā | yaśásam | vasu-vídam / ánu | śūra | cárāmasi ||8.61.5||
//36//.

-rv_6:4/37-
pauráḥ | áśvasya | puru-kŕ̥t | gávām / asi | útsaḥ | deva | hiraṇyáyaḥ || nákiḥ | hí | dā́nam | pari-márdhiṣat | tvé íti / yát-yat | yā́mi | tát | ā́ | bhara ||8.61.6||
tvám | hí | ā́ | ihi | cérave / vidā́ḥ | bhágam | vásuttaye || út | vavr̥ṣasva | magha-van | gó-iṣṭaye / út | indra | áśvam-iṣṭaye ||8.61.7||
tvám | purú | sahásrāṇi | śatā́ni | ca / yūthā́ | dānā́ya | maṁhase || ā́ | puram-darám | cakr̥ma | vípra-vacasaḥ / índram | gā́yantaḥ | ávase ||8.61.8||
avipráḥ | vā | yát | ávidhat / vípraḥ | vā | indra | te | vácaḥ || sáḥ | prá | mamandat | tvā-yā́ | śatakrato íti śāta-krato / prā́cāmanyo íti prā́cā-manyo | áham-sana ||8.61.9||
ugrá-bāhuḥ | mrakṣa-kŕ̥tvā | puram-daráḥ / yádi | me | śr̥ṇávat | hávam || vasu-yávaḥ | vásu-patim | śatá-kratum / stómaiḥ | índram | havāmahe ||8.61.10||
//37//.

-rv_6:4/38-
ná | pāpā́saḥ | manāmahe / ná | árāyāsaḥ | ná | jáḷhavaḥ || yát | ít | nú | índram | vŕ̥ṣaṇam | sácā | suté / sákhāyam | kr̥ṇávāmahai ||8.61.11||
ugrám | yuyujma | pŕ̥tanāsu | sasahím / r̥ṇá-kātim | ádābhyam || véda | bhr̥mám | cit | sánitā | rathí-tamaḥ / vājínam | yám | ít | ūm̐ íti | náśat ||8.61.12||
yátaḥ | indra | bháyāmahe / tátaḥ | naḥ | ábhayam | kr̥dhi || mágha-van | śagdhí | táva | tát | naḥ | ūtí-bhiḥ / ví | dvíṣaḥ | ví | mŕ̥dhaḥ | jahi ||8.61.13||
tvám | hí | rādhaḥ-pate | rā́dhasaḥ | maháḥ / kṣáyasya | ási | vidhatáḥ || tám | tvā | vayám | magha-van | indra | girvaṇaḥ / sutá-vantaḥ | havāmahe ||8.61.14||
índraḥ | spáṭ | utá | vr̥tra-hā́ / paraḥ-pā́ḥ | naḥ | váreṇyaḥ || sáḥ | naḥ | rakṣiṣat | caramám | sáḥ | madhyamám / sáḥ | paścā́t | pātu | naḥ | puráḥ ||8.61.15||
//38//.

-rv_6:4/39-
tvám | naḥ | paścā́t | adharā́t | uttarā́t | puráḥ / índra | ní | pāhi | viśvátaḥ || āré | asmát | kr̥ṇuhi | daívyam | bhayám / āré | hetī́ḥ | ádevīḥ ||8.61.16||
adyá-adya | śváḥ-śvaḥ / índra | trā́sva | paré | ca | naḥ || víśvā | ca | naḥ | jaritr̥̄́n | sat-pate | áhā / dívā | náktam | ca | rakṣiṣaḥ ||8.61.17||
pra-bhaṅgī́ | śū́raḥ | maghá-vā | tuví-maghaḥ / sám-miślaḥ | vīryā̀ya | kám || ubhā́ | te | bāhū́ íti | vŕ̥ṣaṇā | śatakrato íti śata-krato / ní | yā́ | vájram | mimikṣátuḥ ||8.61.18||
//39//.

-rv_6:4/40- (rv_8,62)
pró íti | asmai | úpa-stutim / bhárata | yát | jújoṣati || ukthaíḥ | índrasya | mā́hinam / váyaḥ | vardhanti | somínaḥ / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.1||
ayujáḥ | ásamaḥ | nŕ̥-bhiḥ / ékaḥ | kr̥ṣṭī́ḥ | ayā́syaḥ || pūrvī́ḥ | áti | prá | vavr̥dhe / víśvā | jātā́ni | ójasā / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.2||
áhitena | cit | árvatā / jīrá-dānuḥ | sisāsati || pra-vā́cyam | indra | tát | táva / vīryā̀ṇi | kariṣyatáḥ / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.3||
ā́ | yāhi | kr̥ṇávāma | te / índra | bráhmāṇi | várdhanā || yébhiḥ | śaviṣṭha | cākánaḥ / bhadrám | ihá | śravasyaté / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.4||
dhr̥ṣatáḥ | cit | dhr̥ṣát | mánaḥ / kr̥ṇóṣi | indra | yát | tvám || tīvraíḥ | sómaiḥ | saparyatáḥ / námaḥ-bhiḥ | prati-bhū́ṣataḥ / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.5||
áva | caṣṭe | ŕ̥cīṣamaḥ / avatā́n-iva | mā́nuṣaḥ || juṣṭvī́ | dákṣasya | somínaḥ / sákhāyam | kr̥ṇute | yújam / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.6||
//40//.

-rv_6:4/41-
víśve | te | indra | vīryàm / devā́ḥ | ánu | krátum | daduḥ || bhúvaḥ | víśvasya | gó-patiḥ | puru-stuta / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.7||
gr̥ṇé | tát | indra | te | śávaḥ / upa-mám | devá-tātaye || yát | háṁsi | vr̥trám | ójasā | śacī-pate / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.8||
sámanā-iva | vapuṣyatáḥ / kr̥ṇávat | mā́nuṣā | yugā́ || vidé | tát | índraḥ | cétanam | ádha | śrutáḥ / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.9||
út | jātám | indra | te | śávaḥ / út | tvā́m | út | táva | krátum || bhū́rigo íti bhū́ri-go | bhū́ri | vavr̥dhuḥ / mágha-van | táva | śármaṇi / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.10||
ahám | ca | tvám | ca | vr̥tra-han / sám | yujyāva | saní-bhyaḥ | ā́ || arāti-vā́ | cit | adri-vaḥ / ánu | nau | śūra | maṁsate / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.11||
satyám | ít | vaí | ūm̐ íti | tám | vayám / índram | stavāma | ná | ánr̥tam || mahā́n | ásunvataḥ | vadháḥ / bhū́ri | jyótīṁṣi | sunvatáḥ / bhadrā́ḥ | índrasya | rātáyaḥ ||8.62.12||
//41//.

-rv_6:4/42- (rv_8,63)
sáḥ | pūrvyáḥ | mahā́nām / venáḥ | krátu-bhiḥ | ānaje || yásya | dvā́rā | mánuḥ | pitā́ / devéṣu | dhíyaḥ | ānajé ||8.63.1||
diváḥ | mā́nam | ná | út | sadan / sóma-pr̥ṣṭhāsaḥ | ádrayaḥ || ukthā́ | bráhma | ca | śáṁsyā ||8.63.2||
sáḥ | vidvā́n | áṅgiraḥ-bhyaḥ / índraḥ | gā́ḥ | avr̥ṇot | ápa || stuṣé | tát | asya | paúṁsyam ||8.63.3||
sáḥ | pratná-thā | kavi-vr̥dháḥ / índraḥ | vākásya | vakṣáṇiḥ || śiváḥ | arkásya | hómani / asma-trā́ | gantu | ávase ||8.63.4||
ā́t | ūm̐ íti | nú | te | ánu | krátum / svā́hā | várasya | yájyavaḥ || śvātrám | arkā́ḥ | anūṣata / índra | gotrásya | dāváne ||8.63.5||
índre | víśvāni | vīryā̀ / kr̥tā́ni | kártvāni | ca || yám | arkā́ḥ | adhvarám | vidúḥ ||8.63.6||
//42//.

-rv_6:4/43-
yát | pā́ñca-janyayā | viśā́ / índre | ghóṣāḥ | ásr̥kṣata || ástr̥ṇāt | barháṇā | vipáḥ / aryáḥ | mā́nasya | sáḥ | kṣáyaḥ ||8.63.7||
iyám | ūm̐ íti | te | ánu-stutiḥ / cakr̥ṣé | tā́ni | paúṁsyā || prá | āvaḥ | cakrásya | vartaním ||8.63.8||
asyá | vŕ̥ṣṇaḥ | vi-ódane / urú | kramiṣṭa | jīváse || yávam | ná | paśváḥ | ā́ | dade ||8.63.9||
tát | dádhānāḥ | avasyávaḥ / yuṣmā́bhiḥ | dákṣa-pitaraḥ || syā́ma | marútvataḥ | vr̥dhé ||8.63.10||
báṭ | r̥tvíyāya | dhā́mne / ŕ̥kva-bhiḥ | śūra | nonumaḥ || jéṣāma | indra | tváyā | yujā́ ||8.63.11||
asmé íti | rudrā́ḥ | mehánā | párvatāsaḥ / vr̥tra-hátye | bhára-hūtau | sa-jóṣāḥ || yáḥ | śáṁsate | stuvaté | dhā́yi | pajráḥ / índra-jyeṣṭhāḥ | asmā́n | avantu | devā́ḥ ||8.63.12||
//43//.

-rv_6:4/44- (rv_8,64)
út | tvā | mandantu | stómāḥ / kr̥ṇuṣvá | rā́dhaḥ | adri-vaḥ || áva | brahma-dvíṣaḥ | jahi ||8.64.1||
padā́ | paṇī́n | arādhásaḥ / ní | bādhasva | mahā́n | asi || nahí | tvā | káḥ | caná | práti ||8.64.2||
tvám | īśiṣe | sutā́nām / indra | tvám | ásutānām || tvám | rā́jā | jánānām ||8.64.3||
ā́ | ihi | prá | ihi | kṣáyaḥ | diví / ā-ghóṣan | carṣaṇīṇā́m || ā́ | ubhé íti | pr̥ṇāsi | ródasī íti ||8.64.4||
tyám | cit | párvatam | girím / śatá-vantam | sahasríṇam || ví | stotŕ̥-bhyaḥ | rurojitha ||8.64.5||
vayám | ūm̐ íti | tvā | dívā | suté / vayám | náktam | havāmahe || asmā́kam | kā́mam | ā́ | pr̥ṇa ||8.64.6||
//44//.

-rv_6:4/45-
kvà | syáḥ | vr̥ṣabháḥ | yúvā / tuvi-grī́vaḥ | ánānataḥ || brahmā́ | káḥ | tám | saparyati ||8.64.7||
kásya | svit | sávanam | vŕ̥ṣā / jujuṣvā́n | áva | gacchati || índram | káḥ | ūm̐ íti | svit | ā́ | cake ||8.64.8||
kám | te | dānā́ḥ | asakṣata / vŕ̥tra-han | kám | su-vī́ryā || ukthé | káḥ | ūm̐ íti | svit | ántamaḥ ||8.64.9||
ayám | te | mā́nuṣe | jáne / sómaḥ | pūrúṣu | sūyate || tásya | ā́ | ihi | prá | drava | píba ||8.64.10||
ayám | te | śaryaṇā́-vati / su-sómāyām | ádhi | priyáḥ || ārjīkī́ye | madín-tamaḥ ||8.64.11||
tám | adyá | rā́dhase | mahé / cā́rum | mádāya | ghŕ̥ṣvaye || ā́ | ihi | īm | indra | dráva | píba ||8.64.12||
//45//.

-rv_6:4/46- (rv_8,65)
yát | indra | prā́k | ápāk | údak / nyàk | vā | hūyáse | nŕ̥-bhiḥ || ā́ | yāhi | tū́yam | āśú-bhiḥ ||8.65.1||
yát | vā | pra-srávaṇe | diváḥ / mādáyāse | svàḥ-nare || yát | vā | samudré | ándhasaḥ ||8.65.2||
ā́ | tvā | gīḥ-bhíḥ | mahā́m | urúm / huvé | gā́m-iva | bhójase || índra | sómasya | pītáye ||8.65.3||
ā́ | te | indra | mahimā́nam / hárayaḥ | deva | te | máhaḥ || ráthe | vahantu | bíbhrataḥ ||8.65.4||
índra | gr̥ṇīṣé | ūm̐ íti | stuṣé / mahā́n | ugráḥ | īśāna-kŕ̥t || ā́ | ihi | naḥ | sutám | píba ||8.65.5||
sutá-vantaḥ | tvā | vayám / práyasvantaḥ | havāmahe || idám | naḥ | barhíḥ | ā-sáde ||8.65.6||
//46//.

-rv_6:4/47-
yát | cit | hí | śáśvatām | ási / índra | sā́dhāraṇaḥ | tvám || tám | tvā | vayám | havāmahe ||8.65.7||
idám | te | somyám | mádhu / ádhukṣan | ádri-bhiḥ | náraḥ || juṣāṇáḥ | indra | tát | piba ||8.65.8||
víśvān | aryáḥ | vipaḥ-cítaḥ / áti | khyaḥ | tū́yam | ā́ | gahi || asmé íti | dhehi | śrávaḥ | br̥hát ||8.65.9||
dātā́ | me | pŕ̥ṣatīnām / rā́jā | hiraṇya-vī́nām || mā́ | devāḥ | maghá-vā | riṣat ||8.65.10||
sahásre | pŕ̥ṣatīnām / ádhi | candrám | br̥hát | pr̥thú || śukrám | híraṇyam | ā́ | dade ||8.65.11||
nápātaḥ | duḥ-gáhasya | me / sahásreṇa | su-rā́dhasaḥ || śrávaḥ | devéṣu | akrata ||8.65.12||
//47//.

-rv_6:4/48- (rv_8,66)
táraḥ-bhiḥ | vaḥ | vidát-vasum / índram | sa-bā́dhaḥ | ūtáye || br̥hát | gā́yantaḥ | sutá-some | adhvaré / huvé | bháram | ná | kāríṇam ||8.66.1||
ná | yám | dudhrā́ḥ | várante | ná | sthirā́ḥ | múraḥ / máde | su-śiprám | ándhasaḥ || yáḥ | ā-dŕ̥tya | śaśamānā́ya | sunvaté / dā́tā | jaritré | ukthyàm ||8.66.2||
yáḥ | śakráḥ | mr̥kṣáḥ | áśvyaḥ / yáḥ | vā | kī́jaḥ | hiraṇyáyaḥ || sáḥ | ūrvásya | rejayati | ápa-vr̥tim / índraḥ | gávyasya | vr̥tra-hā́ ||8.66.3||
ní-khātam | cit | yáḥ | puru-saṁbhr̥tám | vásu / út | ít | vápati | dāśúṣe || vajrī́ | su-śipráḥ | hári-aśvaḥ | ít | karat / índraḥ | krátvā | yáthā | váśat ||8.66.4||
yát | vavántha | puru-stuta / purā́ | cit | śūra | nr̥ṇā́m || vayám | tát | te | indra | sám | bharāmasi / yajñám | ukthám | turám | vácaḥ ||8.66.5||
//48//.

-rv_6:4/49-
sácā | sómeṣu | puru-hūta | vajri-vaḥ / mádāya | dyukṣa | soma-pāḥ || tvám | ít | hí | brahma-kŕ̥te | kā́myam | vásu / déṣṭhaḥ | sunvaté | bhúvaḥ ||8.66.6||
vayám | enam | idā́ | hyáḥ / ápīpema | ihá | vajríṇam || tásmai | ūm̐ íti | adyá | samanā́ | sutám | bhara / ā́ | nūnám | bhūṣata | śruté ||8.66.7||
vŕ̥kaḥ | cit | asya | vāraṇáḥ | urā-máthiḥ / ā́ | vayúneṣu | bhūṣati || sáḥ | imám | naḥ | stómam | jujuṣāṇáḥ | ā́ | gahi / índra | prá | citráyā | dhiyā́ ||8.66.8||
kát | ūm̐ íti | nú | asya | ákr̥tam / índrasya | asti | paúṁsyam || kéno íti | nú | kam | śrómatena | ná | śuśruve / janúṣaḥ | pári | vr̥tra-hā́ ||8.66.9||
kát | ūm̐ íti | mahī́ḥ | ádhr̥ṣṭāḥ | asya | táviṣīḥ / kát | ūm̐ íti | vr̥tra-ghnáḥ | ástr̥tam || índraḥ | víśvān | beka-nā́ṭān | ahaḥ-dŕ̥ṣaḥ / utá | krátvā | paṇī́n | abhí ||8.66.10||
//49//.

-rv_6:4/50-
vayám | gha | te | ápūrvyā / índra | bráhmāṇi | vr̥tra-han || puru-támāsaḥ | puru-hūta | vajri-vaḥ / bhr̥tím | ná | prá | bharāmasi ||8.66.11||
pūrvī́ḥ | cit | hí | tvé íti | tuvi-kūrmin | ā-śásaḥ / hávante | indra | ūtáyaḥ || tiráḥ | cit | aryáḥ | savanā́ | ā́ | vaso íti | gahi / śáviṣṭha | śrudhí | me | hávam ||8.66.12||
vayám | gha | te | tvé íti | ít | ūm̐ íti / índra | víprāḥ | ápi | smasi || nahí | tvát | anyáḥ | puru-hūta | káḥ | caná / mágha-van | ásti | marḍitā́ ||8.66.13||
tvám | naḥ | asyā́ḥ | ámateḥ | utá | kṣudháḥ / abhí-śasteḥ | áva | spr̥dhi || tvám | naḥ | ūtī́ | táva | citráyā | dhiyā́ / śíkṣa | śaciṣṭha | gātu-vít ||8.66.14||
sómaḥ | ít | vaḥ | sutáḥ | astu / kálayaḥ | mā́ | bibhītana || ápa | ít | eṣáḥ | dhvasmā́ | ayati / svayám | gha | eṣáḥ | ápa | ayati ||8.66.15||
//50//.

-rv_6:4/51- (rv_8,67)
tyā́n | nú | kṣatríyān | ávaḥ / ādityā́n | yāciṣāmahe || su-mr̥ḷīkā́n | abhíṣṭaye ||8.67.1||
mitráḥ | naḥ | áti | aṁhatím / váruṇaḥ | parṣat | aryamā́ || ādityā́saḥ | yáthā | vidúḥ ||8.67.2||
téṣām | hí | citrám | ukthyàm / várūtham | ásti | dāśúṣe || ādityā́nām | aram-kŕ̥te ||8.67.3||
máhi | vaḥ | mahatā́m | ávaḥ / váruṇa | mítra | áryaman || ávāṁsi | ā́ | vr̥ṇīmahe ||8.67.4||
jīvā́n | naḥ | abhí | dhetana / ā́dityāsaḥ | purā́ | háthāt || kát | ha | stha | havana-śrutaḥ ||8.67.5||
//51//.

-rv_6:4/52-
yát | vaḥ | śrāntā́ya | sunvaté / várūtham | ásti | yát | chardíḥ || téna | naḥ | ádhi | vocata ||8.67.6||
ásti | devāḥ | aṁhóḥ | urú / ásti | rátnam | ánāgasaḥ || ā́dityāḥ | ádbhuta-enasaḥ ||8.67.7||
mā́ | naḥ | sétuḥ | siset | ayám / mahé | vr̥ṇaktu | naḥ | pári || índraḥ | ít | hí | śrutáḥ | vaśī́ ||8.67.8||
mā́ | naḥ | mr̥cā́ | ripūṇā́m / vr̥jinā́nām | aviṣyavaḥ || dévāḥ | abhí | prá | mr̥kṣata ||8.67.9||
utá | tvā́m | adite | mahi / ahám | devi | úpa | bruve || su-mr̥ḷīkā́m | abhíṣṭaye ||8.67.10||
//52//.

-rv_6:4/53-
párṣi | dīné | gabhīré | ā́ / úgra-putre | jíghāṁsataḥ || mā́kiḥ | tokásya | naḥ | riṣat ||8.67.11||
aneháḥ | naḥ | uru-vraje / úrūci | ví | prá-sartave || kr̥dhí | tokā́ya | jīváse ||8.67.12||
yé | mūrdhā́naḥ | kṣitīnā́m / ádabdhāsaḥ | svá-yaśasaḥ || vratā́ | rákṣante | adrúhaḥ ||8.67.13||
té | naḥ | āsnáḥ | vŕ̥kāṇām / ā́dityāsaḥ | mumócata || stenám | baddhám-iva | adite ||8.67.14||
ápo íti | sú | naḥ | iyám | śáruḥ / ā́dityāḥ | ápa | duḥ-matíḥ || asmát | etu | ájaghnuṣī ||8.67.15||
//53//.

-rv_6:4/54-
śáśvat | hí | vaḥ | su-dānavaḥ / ā́dityāḥ | ūtí-bhiḥ | vayám || purā́ | nūnám | bubhujmáhe ||8.67.16||
śáśvantam | hí | pra-cetasaḥ / prati-yántam | cit | énasaḥ || dévāḥ | kr̥ṇuthá | jīváse ||8.67.17||
tát | sú | naḥ | návyam | sányase / ā́dityāḥ | yát | múmocati || bandhā́t | baddhám-iva | adite ||8.67.18||
ná | asmā́kam | asti | tát | táraḥ / ā́dityāsaḥ | ati-skáde || yūyám | asmábhyam | mr̥ḷata ||8.67.19||
mā́ | naḥ | hetíḥ | vivásvataḥ / ā́dityāḥ | kr̥trímā | śáruḥ || purā́ | nú | jarásaḥ | vadhīt ||8.67.20||
ví | sú | dvéṣaḥ | ví | aṁhatím / ā́dityāsaḥ | ví | sám-hitam || víṣvak | ví | vr̥hata | rápaḥ ||8.67.21||
//54//.

-rv_6:5/1- (rv_8,68)
ā́ | tvā | rátham | yáthā | ūtáye / sumnā́ya | vartayāmasi || tuvi-kūrmím | r̥ti-sáham / índra | śáviṣṭha | sát-pate ||8.68.1||
túvi-śuṣma | túvikrato íti túvi-krato / śácī-vaḥ | víśvayā | mate || ā́ | paprātha | mahi-tvanā́ ||8.68.2||
yásya | te | mahinā́ | maháḥ / pári | jmāyántam | īyátuḥ || hástā | vájram | hiraṇyáyam ||8.68.3||
viśvā́narasya | vaḥ | pátim / ánānatasya | śávasaḥ || évaiḥ | ca | carṣaṇīnā́m / ūtī́ | huve | ráthānām ||8.68.4||
abhíṣṭaye | sadā́-vr̥dham / svàḥ-mīḷheṣu | yám | náraḥ || nā́nā | hávante | ūtáye ||8.68.5||
//1//.

-rv_6:5/2-
paráḥ-mātram | ŕ̥cīṣamam / índram | ugrám | su-rā́dhasam || ī́śānam | cit | vásūnām ||8.68.6||
tám-tam | ít | rā́dhase | mahé / índram | codāmi | pītáye || yáḥ | pūrvyā́m | ánu-stutim / ī́śe | kr̥ṣṭīnā́m | nr̥túḥ ||8.68.7||
ná | yásya | te | śavasāna / sakhyám | ānáṁśa | mártyaḥ || nákiḥ | śávāṁsi | te | naśat ||8.68.8||
tvā́-ūtāsaḥ | tvā́ | yujā́ / ap-sú | sū́rye | mahát | dhánam || jáyema | pr̥t-sú | vajri-vaḥ ||8.68.9||
tám | tvā | yajñébhiḥ | īmahe / tám | gīḥ-bhíḥ | girvaṇaḥ-tama || índra | yáthā | cit | ā́vitha / vā́jeṣu | puru-mā́yyam ||8.68.10||
//2//.

-rv_6:5/3-
yásya | te | svādú | sakhyám / svādvī́ | prá-nītiḥ | adri-vaḥ || yajñáḥ | vitantasā́yyaḥ ||8.68.11||
urú | naḥ | tanvè | táne / urú | kṣáyāya | naḥ | kr̥dhi || urú | naḥ | yandhi | jīváse ||8.68.12||
urúm | nŕ̥-bhyaḥ | urúm | gáve / urúm | ráthāya | pánthām || devá-vītim | manāmahe ||8.68.13||
úpa | mā | ṣáṭ | dvā́-dvā / náraḥ | sómasya | hárṣyā || tíṣṭhanti | svādu-rātáyaḥ ||8.68.14||
r̥jraú | indroté | ā́ | dade / hárī íti | ŕ̥kṣasya | sūnávi || āśva-medhásya | róhitā ||8.68.15||
//3//.

-rv_6:5/4-
su-ráthān | ātithi-gvé / su-abhīśū́n | ārkṣé || āśva-medhé | su-péśasaḥ ||8.68.16||
ṣáṭ | áśvān | ātithi-gvé | indroté | vadhū́-mataḥ || sácā | pūtá-kratau | sanam ||8.68.17||
ā́ | éṣu | cetat | vŕ̥ṣaṇ-vatī / antáḥ | r̥jréṣu | áruṣī || su-abhīśúḥ | káśā-vatī ||8.68.18||
ná | yuṣmé íti | vāja-bandhavaḥ / ninitsúḥ | caná | mártyaḥ || avadyám | ádhi | dīdharat ||8.68.19||
//4//.

-rv_6:5/5- (rv_8,69)
prá-pra | vaḥ | tri-stúbham | íṣam / mandát-vīrāya | índave || dhiyā́ | vaḥ | medhá-sātaye / puram-dhyā́ | ā́ | vivāsati ||8.69.1||
nadám | vaḥ | ódatīnām / nadám | yóyuvatīnām || pátim | vaḥ | ághnyānām / dhenūnā́m | iṣudhyasi ||8.69.2||
tā́ḥ | asya | sū́da-dohasaḥ / sómam | śrīṇanti | pŕ̥śnayaḥ || jánman | devā́nām | víśaḥ / triṣú | ā́ | rocané | diváḥ ||8.69.3||
abhí | prá | gó-patim | girā́ / índram | arca | yáthā | vidé || sūnúm | satyásya | sát-patim ||8.69.4||
ā́ | hárayaḥ | sasr̥jrire / áruṣīḥ | ádhi | barhíṣi || yátra | abhí | sam-návāmahe ||8.69.5||
//5//.

-rv_6:5/6-
índrāya | gā́vaḥ | ā-śíram / duduhré | vajríṇe | mádhu || yát | sīm | upa-hvaré | vidát ||8.69.6||
út | yát | bradhnásya | viṣṭápam / gr̥hám | índraḥ | ca | gánvahi || mádhvaḥ | pītvā́ | sacevahi / tríḥ | saptá | sákhyuḥ | padé ||8.69.7||
árcata | prá | arcata / príya-medhāsaḥ | árcata || árcantu | putrakā́ḥ | utá / púram | ná | dhr̥ṣṇú | arcata ||8.69.8||
áva | svarāti | gárgaraḥ / godhā́ | pári | sanisvanat || píṅgā | pári | caniskadat / índrāya | bráhma | út-yatam ||8.69.9||
ā́ | yát | pátanti | enyàḥ / su-dúghāḥ | ánapa-sphuraḥ || apa-sphúram | gr̥bhāyata / sómam | índrāya | pā́tave ||8.69.10||
//6//.

-rv_6:5/7-
ápāt | índraḥ | ápāt | agníḥ / víśve | devā́ḥ | amatsata || váruṇaḥ | ít | ihá | kṣayat / tám | ā́paḥ | abhí | anūṣata / vatsám | saṁśíśvarīḥ-iva ||8.69.11||
su-deváḥ | asi | varuṇa / yásya | te | saptá | síndhavaḥ || anu-kṣáranti | kākúdam / sūrmyàm | suṣirā́m-iva ||8.69.12||
yáḥ | vyátīn | áphāṇayat / sú-yuktān | úpa | dāśúṣe || takváḥ | netā́ | tát | ít | vápuḥ / upa-mā́ | yáḥ | ámucyata ||8.69.13||
áti | ít | ūm̐ íti | śakráḥ | ohate / índraḥ | víśvāḥ | áti | dvíṣaḥ || bhinát | kanī́naḥ | odanám / pacyámānam | paráḥ | girā́ ||8.69.14||
arbhakáḥ | ná | kumārakáḥ / ádhi | tiṣṭhat | návam | rátham || sáḥ | pakṣat | mahiṣám | mr̥gám / pitré | mātré | vibhu-krátum ||8.69.15||
ā́ | tú | su-śipra | dam-pate / rátham | tiṣṭha | hiraṇyáyam || ádha | dyukṣám | sacevahi / sahásra-pādam | aruṣám / svasti-gā́m | anehásam ||8.69.16||
tám | gha | īm | itthā́ | namasvínaḥ / úpa | sva-rā́jam | āsate || ártham | cit | asya | sú-dhitam | yát | étave / ā-vartáyanti | dāváne ||8.69.17||
ánu | pratnásya | ókasaḥ / priyá-medhāsaḥ | eṣām || pū́rvām | ánu | prá-yatim | vr̥ktá-barhiṣaḥ / hitá-prayasaḥ | āśata ||8.69.18||
//7//.

-rv_6:5/8- (rv_8,70)
yáḥ | rā́jā | carṣaṇīnā́m / yā́tā | ráthebhiḥ | ádhri-guḥ || víśvāsām | tarutā́ | pŕ̥tanānām / jyéṣṭhaḥ | yáḥ | vr̥tra-hā́ | gr̥ṇé ||8.70.1||
índram | tám | śumbha | puru-hanman | ávase / yásya | dvitā́ | vi-dhartári || hástāya | vájraḥ | práti | dhāyi | darśatáḥ / maháḥ | divé | ná | sū́ryaḥ ||8.70.2||
nákiḥ | tám | kármaṇā | naśat / yáḥ | cakā́ra | sadā́-vr̥dham || índram | ná | yajñaíḥ | viśvá-gūrtam | ŕ̥bhvasam / ádhr̥ṣṭam | dhr̥ṣṇú-ojasam ||8.70.3||
áṣāḷham | ugrám | pŕ̥tanāsu | sasahím / yásmin | mahī́ḥ | uru-jráyaḥ || sám | dhenávaḥ | jā́yamāne | anonavuḥ / dyā́vaḥ | kṣā́maḥ | anonavuḥ ||8.70.4||
yát | dyā́vaḥ | indra | te | śatám / śatám | bhū́mīḥ | utá | syúríti syúḥ || ná | tvā | vajrin | sahásram | sū́ryāḥ | ánu / ná | jātám | aṣṭa | ródasī íti ||8.70.5||
//8//.

-rv_6:5/9-
ā́ | paprātha | mahinā́ | vŕ̥ṣṇyā | vr̥ṣan / víśvā | śaviṣṭha | śávasā || asmā́n | ava | magha-van | gó-mati | vrajé / vájrin | citrā́bhiḥ | ūtí-bhiḥ ||8.70.6||
ná | sīm | ádevaḥ | āpat / íṣam | dīrghāyo íti dīrgha-āyo | mártyaḥ || éta-gvā | cit | yáḥ | étaśā | yuyójate / hárī íti | índraḥ | yuyójate ||8.70.7||
tám | vaḥ | maháḥ | mahā́yyam / índram | dānā́ya | sakṣáṇim || yáḥ | gādhéṣu | yáḥ | ā-áraṇeṣu | hávyaḥ / vā́jeṣu | ásti | hávyaḥ ||8.70.8||
út | ūm̐ íti | sú | naḥ | vaso íti | mahé / mr̥śásva | śūra | rā́dhase || út | ūm̐ íti | sú | mahyaí | magha-van | magháttaye / út | indra | śrávase | mahé ||8.70.9||
tvám | naḥ | indra | r̥ta-yúḥ / tvā-nídaḥ | ní | tr̥mpasi || mádhye | vasiṣva | tuvi-nr̥mṇa | ūrvóḥ / ní | dāsám | śiśnathaḥ | háthaiḥ ||8.70.10||
//9//.

-rv_6:5/10-
anyá-vratam | ámānuṣam / áyajvānam | ádeva-yum || áva | sváḥ | sákhā | dudhuvīta | párvataḥ | su-ghnā́ya | dásyum | párvataḥ /|8.70.11||
tvám | naḥ | indra | āsām / háste | śaviṣṭha | dāváne || dhānā́nām | ná | sám | gr̥bhāya | asma-yúḥ / dvíḥ | sám | gr̥bhāya | asma-yúḥ ||8.70.12||
sákhāyaḥ | krátum | icchata / kathā́ | rādhāma | śarásya || úpa-stutim | bhojáḥ | sūríḥ | yáḥ | áhrayaḥ ||8.70.13||
bhū́ri-bhiḥ | samaha | ŕ̥ṣi-bhiḥ / barhíṣmat-bhiḥ | staviṣyase || yát | itthám | ékam-ekam | ít / śára | vatsā́n | parā-dádaḥ ||8.70.14||
karṇa-gŕ̥hya | maghá-vā | śaura-devyáḥ / vatsám | naḥ | tri-bhyáḥ | ā́ | anayat || ajā́m | sūríḥ | ná | dhā́tave ||8.70.15||
//10//.

-rv_6:5/11- (rv_8,71)
tvám | naḥ | agne | máhaḥ-bhiḥ / pāhí | víśvasyāḥ | árāteḥ || utá | dviṣáḥ | mártyasya ||8.71.1||
nahí | manyúḥ | paúruṣeyaḥ / ī́śe | hí | vaḥ | priya-jāta || tvám | ít | asi | kṣápā-vān ||8.71.2||
sáḥ | naḥ | víśvebhiḥ | devébhiḥ / ū́rjaḥ | nápāt | bhádra-śoce || rayím | dehi | viśvá-vāram ||8.71.3||
ná | tám | agne | árātayaḥ / mártam | yuvanta | rāyáḥ || yám | trā́yase | dāśvā́ṁsam ||8.71.4||
yám | tvám | vipra | medhá-sātau / ágne | hinóṣi | dhánāya || sáḥ | táva | ūtī́ | góṣu | gántā ||8.71.5||
//11//.

-rv_6:5/12-
tvám | rayím | puru-vī́ram / ágne | dāśúṣe | mártāya || prá | naḥ | naya | vásyaḥ | áccha ||8.71.6||
uruṣyá | naḥ | mā́ | párā | dāḥ / agha-yaté | jāta-vedaḥ || duḥ-ādhyè | mártāya ||8.71.7||
ágne | mā́kiḥ | te | devásya / rātím | ádevaḥ | yuyota || tvám | īśiṣe | vásūnām ||8.71.8||
sáḥ | naḥ | vásvaḥ | úpa | māsi / ū́rjaḥ | nápāt | mā́hinasya || sákhe | vaso íti | jaritŕ̥-bhyaḥ ||8.71.9||
áccha | naḥ | śīrá-śociṣam / gíraḥ | yantu | darśatám || áccha | yajñā́saḥ | námasā | puru-vásum / puru-praśastám | ūtáye ||8.71.10||
//12//.

-rv_6:5/13-
agním | sūnúm | sáhasaḥ | jātá-vedasam / dānā́ya | vā́ryāṇām || dvitā́ | yáḥ | bhū́t | amŕ̥taḥ | mártyeṣu | ā́ / hótā | mandrá-tamaḥ | viśí ||8.71.11||
agním | vaḥ | deva-yajyáyā / agním | pra-yatí | adhvaré || agním | dhīṣú | prathamám | agním | árvati / agním | kṣaítrāya | sā́dhase ||8.71.12||
agníḥ | iṣā́m | sakhyé | dadātu | naḥ / ī́śe | yáḥ | vā́ryāṇām || agním | toké | tánaye | śáśvat | īmahe / vásum | sántam | tanū-pā́m ||8.71.13||
agním | īḷiṣva | ávase / gā́thābhiḥ | śīrá-śociṣam || agním | rāyé | puru-mīḷha | śrutám | náraḥ / agním | su-dītáye | chardhíḥ ||8.71.14||
agním | dvéṣaḥ | yótavaí | naḥ | gr̥ṇīmasi / agním | śám | yóḥ | ca | dā́tave || víśvāsu | vikṣú | avitā́-iva | hávyaḥ / bhúvat | vástuḥ | r̥ṣūṇā́m ||8.71.15||
//13//.

-rv_6:5/14- (rv_8,72)
havíḥ | kr̥ṇudhvam | ā́ | gamat / adhvaryúḥ | vanate | púnaríti || vidvā́n | asya | pra-śā́sanam ||8.72.1||
ní | tigmám | abhí | aṁśúm / sī́dat | hótā | manaú | ádhi || juṣāṇáḥ | asya | sakhyám ||8.72.2||
antáḥ | icchanti | tám | jáne / rudrám | paráḥ | manīṣáyā || gr̥bhṇánti | jihváyā | sasám ||8.72.3||
jāmí | atītape | dhánuḥ / vayaḥ-dhā́ḥ | aruhat | vánam || dr̥ṣádam | jihváyā | ā́ | avadhīt ||8.72.4||
cáran | vatsáḥ | rúśan | ihá / ni-dātā́ram | ná | vindate || véti | stótave | ambyàm ||8.72.5||
//14//.

-rv_6:5/15-
utó íti | nú | asya | yát | mahát / áśva-vat | yójanam | br̥hát || dāmā́ | ráthasya | dádr̥śe ||8.72.6||
duhánti | saptá | ékām / úpa | dvā́ | páñca | sr̥jataḥ || tīrthé | síndhoḥ | ádhi | svaré ||8.72.7||
ā́ | daśá-bhiḥ | vivásvataḥ / índraḥ | kóśam | acucyavīt || khédayā | tri-vŕ̥tā | diváḥ ||8.72.8||
pári | tri-dhā́tuḥ | adhvarám / jūrṇíḥ | eti | návīyasī || mádhvā | hótāraḥ | añjate ||8.72.9||
siñcánti | námasā | avatám / uccā́-cakram | pári-jmānam || nīcī́na-bāram | ákṣitam ||8.72.10||
//15//.

-rv_6:5/16-
abhi-ā́ram | ít | ádrayaḥ / ní-siktam | púṣkare | mádhu || avatásya | vi-sárjane ||8.72.11||
gā́vaḥ | úpa | avata | avatám / mahī́ íti | yajñásya | rapsúdā || ubhā́ | kárṇā | hiraṇyáyā ||8.72.12||
ā́ | suté | siñcata | śríyam / ródasyoḥ | abhi-śríyam || rasā́ | dadhīta | vr̥ṣabhám ||8.72.13||
té | jānata | svám | okyàm / sám | vatsā́saḥ | ná | mātŕ̥-bhiḥ || mitháḥ | nasanta | jāmí-bhiḥ ||8.72.14||
úpa | srákveṣu | bápsataḥ / kr̥ṇvaté | dharúṇam | diví || índre | agnā́ | námaḥ | svà1ríti svàḥ ||8.72.15||
//16//.

-rv_6:5/17-
ádhukṣat | pipyúṣīm | íṣam / ū́rjam | saptá-padīm | aríḥ || sū́ryasya | saptá | raśmí-bhiḥ ||8.72.16||
sómasya | mitrāvaruṇā / út-itā | sū́re | ā́ | dade || tát | ā́turasya | bheṣajám ||8.72.17||
utó íti | nú | asya | yát | padám / haryatásya | ni-dhānyàm || pári | dyā́m | jihváyā | atanat ||8.72.18||
//17//.

-rv_6:5/18- (rv_8,73)
út | īrāthām | r̥ta-yaté / yuñjā́thām | aśvinā | rátham || ánti | sát | bhūtu | vām | ávaḥ ||8.73.1||
ni-míṣaḥ | cit | jávīyasā / ráthena | ā́ | yātam | aśvinā || ánti | sát | bhūtu | vām | ávaḥ ||8.73.2||
úpa | str̥ṇītam | átraye / hiména | gharmám | aśvinā || ánti | sát | bhūtu | vām | ávaḥ ||8.73.3||
kúha | sthaḥ | kúha | jagmathuḥ / kúha | śyenā́-iva | petathuḥ || ánti | sát | bhūtu | vām | ávaḥ ||8.73.4||
yát | adyá | kárhi | kárhi | cit / śuśrūyā́tam | imám | hávam || ánti | sát | bhūtu | vām | ávaḥ ||8.73.5||
//18//.

-rv_6:5/19-
aśvínā | yāma-hū́tamā / nédiṣṭham | yāmi | ā́pyam || ánti | sát | bhūtu | vām | ávaḥ ||8.73.6||
ávantam | átraye | gr̥hám / kr̥ṇutám | yuvám | aśvinā || ánti | sát | bhūtu | vām | ávaḥ ||8.73.7||
várethe íti | agním | ā-tápaḥ / vádate | valgú | átraye || ánti | sát | bhūtu | vām | ávaḥ ||8.73.8||
prá | saptá-vadhriḥ | ā-śásā / dhā́rām | agnéḥ | aśāyata || ánti | sát | bhūtu | vām | ávaḥ ||8.73.9||
ihá | ā́ | gatam | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / śr̥ṇutám | me | imám | hávam || ánti | sát | bhūtu | vām | ávaḥ ||8.73.10||
//19//.

-rv_6:5/20-
kím | idám | vām | purāṇa-vát / járatoḥ-iva | śasyate || ánti | sát | bhūtu | vām | ávaḥ ||8.73.11||
samānám | vām | sa-jātyàm / samānáḥ | bándhuḥ | aśvinā || ánti | sát | bhūtu | vām | ávaḥ ||8.73.12||
yáḥ | vām | rájāṁsi | aśvinā / ráthaḥ | vi-yā́ti | ródasī íti || ánti | sát | bhūtu | vām | ávaḥ ||8.73.13||
ā́ | naḥ | gávyebhiḥ | áśvyaiḥ / sahásraiḥ | úpa | gacchatam || ánti | sát | bhūtu | vām | ávaḥ ||8.73.14||
mā́ | naḥ | gávyebhiḥ | áśvyaiḥ / sahásrebhiḥ | áti | khyatam || ánti | sát | bhūtu | vām | ávaḥ ||8.73.15||
aruṇá-psuḥ | uṣā́ḥ | abhūt / ákaḥ | jyótiḥ | r̥tá-varī || ánti | sát | bhūtu | vām | ávaḥ ||8.73.16||
aśvínā | sú | vi-cā́kaśat / vr̥kṣám | paraśumā́n-iva || ánti | sát | bhūtu | vām | ávaḥ ||8.73.17||
púram | ná | dhr̥ṣṇo íti | ā́ | ruja / kr̥ṣṇáyā | bādhitáḥ | viśā́ || ánti | sát | bhūtu | vām | ávaḥ ||8.73.18||
//20//.

-rv_6:5/21- (rv_8,74)
viśáḥ-viśaḥ | vaḥ | átithim / vāja-yántaḥ | puru-priyám || agním | vaḥ | dúryam | vácaḥ / stuṣé | śūṣásya | mánma-bhiḥ ||8.74.1||
yám | jánāsaḥ | havíṣmantaḥ / mitrám | ná | sarpíḥ-āsutim || pra-śáṁsanti | práśasti-bhiḥ ||8.74.2||
pányāṁsam | jātá-vedasam / yáḥ | devá-tāti | út-yatā || havyā́ni | aírayat | diví ||8.74.3||
ā́ | aganma | vr̥trahán-tamam / jyéṣṭham | agním | ā́navam || yásya | śrutárvā | br̥hán / ārkṣáḥ | ánīke | édhate ||8.74.4||
amŕ̥tam | jātá-vedasam / tiráḥ | támāṁsi | darśatám || ghr̥tá-āhavanam | ī́ḍyam ||8.74.5||
//21//.

-rv_6:5/22-
sa-bā́dhaḥ | yám | jánāḥ | imé / agním | havyébhiḥ | ī́ḷate || júhvānāsaḥ | yatá-srucaḥ ||8.74.6||
iyám | te | návyasī | matíḥ / ágne | ádhāyi | asmát | ā́ || mándra | sú-jāta | súkrato íti sú-krato / ámūra | dásma | átithe ||8.74.7||
sā́ | te | agne | śám-tamā / cániṣṭhā | bhavatu | priyā́ || táyā | vardhasva | sú-stutaḥ ||8.74.8||
sā́ | dyumnaíḥ | dyumnínī | br̥hát / úpa-upa | śrávasi | śrávaḥ || dádhīta | vr̥tra-tū́rye ||8.74.9||
áśvam | ít | gā́m | ratha-prā́m / tveṣám | índram | ná | sát-patim || yásya | śrávāṁsi | tū́rvatha / pányam-panyam | ca | kr̥ṣṭáyaḥ ||8.74.10||
//22//.

-rv_6:5/23-
yám | tvā | gopávanaḥ | girā́ / cániṣṭhat | agne | aṅgiraḥ || sáḥ | pāvaka | śrudhi | hávam ||8.74.11||
yám | tvā | jánāsaḥ | ī́ḷate / sa-bā́dhaḥ | vā́ja-sātaye || sáḥ | bodhi | vr̥tra-tū́rye ||8.74.12||
ahám | huvānáḥ | ārkṣé / śrutárvaṇi | mada-cyúti || śárdhāṁsi-iva | stukā-vínām / mr̥kṣā́ | śīrṣā́ | caturṇā́m ||8.74.13||
mā́m | catvā́raḥ | āśávaḥ / śáviṣṭhasya | dravitnávaḥ || su-ráthāsaḥ | abhí | práyaḥ / vákṣan | váyaḥ | ná | túgryam ||8.74.14||
satyám | ít | tvā | mahe-nadi / páruṣṇi | áva | dediśam || ná | īm | āpaḥ | aśva-dā́taraḥ / śáviṣṭhāt | asti | mártyaḥ ||8.74.15||
//23//.

-rv_6:5/24- (rv_8,75)
yukṣvá | hí | deva-hū́tamān / áśvān | agne | rathī́ḥ-iva || ní | hótā | pūrvyáḥ | sadaḥ ||8.75.1||
utá | naḥ | deva | devā́n / áccha | vocaḥ | vidúḥ-taraḥ || śrát | víśvā | vā́ryā | kr̥dhi ||8.75.2||
tvám | ha | yát | yaviṣṭhya / sáhasaḥ | sūno íti | ā-huta || r̥tá-vā | yajñíyaḥ | bhúvaḥ ||8.75.3||
ayám | agníḥ | sahasríṇaḥ / vā́jasya | śatínaḥ | pátiḥ || mūrdhā́ | kavíḥ | rayīṇā́m ||8.75.4||
tám | nemím | r̥bhávaḥ | yathā / ā́ | namasva | sáhūti-bhiḥ || nédīyaḥ | yajñám | aṅgiraḥ ||8.75.5||
//24//.

-rv_6:5/25-
tásmai | nūnám | abhí-dyave / vācā́ | vi-rūpa | nítyayā || vŕ̥ṣṇe | codasva | su-stutím ||8.75.6||
kám | ūm̐ íti | svit | asya | sénayā / agnéḥ | ápāka-cakṣasaḥ || paṇím | góṣu | starāmahe ||8.75.7||
mā́ | naḥ | devā́nām | víśaḥ / prasnātī́ḥ-iva | usrā́ḥ || kr̥śám | ná | hāsuḥ | ághnyāḥ ||8.75.8||
mā́ | naḥ | samasya | duḥ-dhyàḥ / pári-dveṣasaḥ | aṁhatíḥ || ūrmíḥ | ná | nā́vam | ā́ | vadhīt ||8.75.9||
námaḥ | te | agne | ójase / gr̥ṇánti | deva | kr̥ṣṭáyaḥ || ámaiḥ | amítram | ardaya ||8.75.10||
//25//.

-rv_6:5/26-
kuvít | sú | naḥ | gó-iṣṭaye / ágne | sam-véṣiṣaḥ | rayím || úru-kr̥t | urú | naḥ | kr̥dhi ||8.75.11||
mā́ | naḥ | asmín | mahā-dhané / párā | várk | bhāra-bhŕ̥t | yathā || sam-várgam | sám | rayím | jaya ||8.75.12||
anyám | asmát | bhiyaí | iyám / ágne | sísaktu | ducchúnā || várdha | naḥ | áma-vat | śávaḥ ||8.75.13||
yásya | ájuṣat | namasvínaḥ / śámīm | áduḥ-makhasya | vā || tám | gha | ít | agníḥ | vr̥dhā́ | avati ||8.75.14||
párasyāḥ | ádhi | sam-vátaḥ / ávarān | abhí | ā́ | tara || yátra | ahám | ásmi | tā́n | ava ||8.75.15||
vidmá | hí | te | purā́ | vayám / ágne | pitúḥ | yáthā | ávasaḥ || ádha | te | sumnám | īmahe ||8.75.16||
//26//.

-rv_6:5/27- (rv_8,76)
imám | nú | māyínam | huve / índram | ī́śānam | ójasā || marútvantam | ná | vr̥ñjáse ||8.76.1||
ayám | índraḥ | marút-sakhā / ví | vr̥trásya | abhinat | śíraḥ || vájreṇa | śatá-parvaṇā ||8.76.2||
vavr̥dhānáḥ | marút-sakhā / índraḥ | ví | vr̥trám | airayat || sr̥ján | samudríyāḥ | apáḥ ||8.76.3||
ayám | ha | yéna | vaí | idám / svàḥ | marútvatā | jitám || índreṇa | sóma-pītaye ||8.76.4||
marútvantam | r̥jīṣíṇam / ójasvantam | vi-rapśínam || índram | gīḥ-bhíḥ | havāmahe ||8.76.5||
índram | pratnéna | mánmanā / marútvantam | havāmahe || asyá | sómasya | pītáye ||8.76.6||
//27//.

-rv_6:5/28-
marútvān | indra | mīḍhvaḥ / píba | sómam | śatakrato íti śata-krato || asmín | yajñé | puru-stuta ||8.76.7||
túbhya | ít | indra | marútvate / sutā́ḥ | sómāsaḥ | adri-vaḥ || hr̥dā́ | hūyante | ukthínaḥ ||8.76.8||
píba | ít | indra | marút-sakhā / sutám | sómam | díviṣṭiṣu || vájram | śíśānaḥ | ójasā ||8.76.9||
ut-tíṣṭhan | ójasā | sahá / pītvī́ | śípre íti | avepayaḥ || sómam | indra | camū́ íti | sutám ||8.76.10||
ánu | tvā | ródasī íti | ubhé íti / krákṣamāṇam | akr̥petām || índra | yát | dasyu-hā́ | ábhavaḥ ||8.76.11||
vā́cam | aṣṭā́-padīm | ahám / náva-sraktim | r̥ta-spŕ̥śam || índrāt | pári | tanvàm | mame ||8.76.12||
//28//.

-rv_6:5/29- (rv_8,77)
jajñānáḥ | nú | śatá-kratuḥ / ví | pr̥cchat | íti | mātáram || ké | ugrā́ḥ | ké | ha | śr̥ṇvire ||8.77.1||
ā́t | īm | śavasī́ | abravīt / aurṇa-vābhám | ahīśúvam || té | putra | santu | niḥ-túraḥ ||8.77.2||
sám | ít | tā́n | vr̥tra-hā́ | akhidat / khé | arā́n-iva | khédayā || prá-vr̥ddhaḥ | dasyu-hā́ | abhavat ||8.77.3||
ékayā | prati-dhā́ | apibat / sākám | sárāṁsi | triṁśátam || índraḥ | sómasya | kāṇukā́ ||8.77.4||
abhí | gandharvám | atr̥ṇat / abudhnéṣu | rájaḥ-su | ā́ || índraḥ | brahmá-bhyaḥ | ít | vr̥dhé ||8.77.5||
//29//.

-rv_6:5/30-
níḥ | avidhyat | girí-bhyaḥ | ā́ / dhāráyat | pakvám | odanám || índraḥ | bundám | sú-ātatam ||8.77.6||
śatá-bradhnaḥ | íṣuḥ | táva / sahásra-parṇaḥ | ékaḥ | ít || yám | indra | cakr̥ṣé | yújam ||8.77.7||
téna | stotŕ̥-bhyaḥ | ā́ | bhara / nŕ̥-bhyaḥ | nā́ri-bhyaḥ | áttave || sadyáḥ | jātáḥ | r̥bhu-sthira ||8.77.8||
etā́ | cyautnā́ni | te | kr̥tā́ / várṣiṣṭhāni | párīṇasā || hr̥dā́ | vīḷú | adhārayaḥ ||8.77.9||
víśvā | ít | tā́ | víṣṇuḥ | ā́ | abharat / uru-kramáḥ | tvā́-iṣitaḥ || śatám | mahiṣā́n | kṣīra-pākám | odanám / varāhám | índraḥ | emuṣám ||8.77.10||
tuvi-kṣám | te | sú-kr̥tam | su-máyam | dhánuḥ / sādhúḥ | bundáḥ | hiraṇyáyaḥ || ubhā́ | te | bāhū́ íti | ráṇyā | sú-saṁskr̥tā / r̥du-pé | cit | r̥du-vŕ̥dhā ||8.77.11||
//30//.

-rv_6:5/31- (rv_8,78)
puroḷā́śam | naḥ | ándhasaḥ / índra | sahásram | ā́ | bhara || śatā́ | ca | śūra | gónām ||8.78.1||
ā́ | naḥ | bhara | vi-áñjanam / gā́m | áśvam | abhi-áñjanam || sácā | manā́ | hiraṇyáyā ||8.78.2||
utá | naḥ | karṇa-śóbhanā / purū́ṇi | dhr̥ṣṇo íti | ā́ | bhara || tvám | hí | śr̥ṇviṣé | vaso íti ||8.78.3||
nákīm | vr̥dhīkáḥ | indra | te / ná | su-sā́ḥ | ná | su-dā́ḥ | utá || ná | anyáḥ | tvát | śūra | vāghátaḥ ||8.78.4||
nákīm | índraḥ | ní-kartave / ná | śakráḥ | pári-śaktave || víśvam | śr̥ṇoti | páśyati ||8.78.5||
//31//.

-rv_6:5/32-
sáḥ | manyúm | mártyānām / ádabdhaḥ | ní | cikīṣate || purā́ | nidáḥ | cikīṣate ||8.78.6||
krátvaḥ | ít | pūrṇám | udáram / turásya | asti | vidhatáḥ || vr̥tra-ghnáḥ | soma-pā́vnaḥ ||8.78.7||
tvé íti | vásūni | sám-gatā / víśvā | ca | soma | saúbhagā || su-dā́tu | ápari-hvr̥tā ||8.78.8||
tvā́m | ít | yava-yúḥ | máma / kā́maḥ | gavyúḥ | hiraṇya-yúḥ || tvā́m | aśva-yúḥ | ā́ | īṣate ||8.78.9||
táva | ít | indra | ahám | ā-śásā / háste | dā́tram | caná | ā́ | dade || dinásya | vā | magha-van | sám-bhr̥tasya | vā / pūrdhí | yávasya | kāśínā ||8.78.10||
//32//.

-rv_6:5/33- (rv_8,79)
ayám | kr̥tnúḥ | ágr̥bhītaḥ / viśva-jít | ut-bhít | ít | sómaḥ || ŕ̥ṣiḥ | vípraḥ | kā́vyena ||8.79.1||
abhí | ūrṇoti | yát | nagnám / bhiṣákti | víśvam | yát | turám || prá | īm | andháḥ | khyat | níḥ | śroṇáḥ | bhūt ||8.79.2||
tvám | soma | tanūkŕ̥t-bhyaḥ / dvéṣaḥ-bhyaḥ | anyá-kr̥tebhyaḥ || urú | yantā́ | asi | várūtham ||8.79.3||
tvám | cittī́ | táva | dákṣaiḥ / diváḥ | ā́ | pr̥thivyā́ḥ | r̥jīṣin || yā́vīḥ | aghásya | cit | dvéṣaḥ ||8.79.4||
arthínaḥ | yánti | ca | ít | ártham / gácchān | ít | dadúṣaḥ | rātím || vavr̥jyúḥ | tŕ̥ṣyataḥ | kā́mam ||8.79.5||
//33//.

-rv_6:5/34-
vidát | yát | pūrvyám | naṣṭám / út | īm | r̥ta-yúm | īrayat || prá | īm | ā́yuḥ | tārīt | átīrṇam ||8.79.6||
su-śévaḥ | naḥ | mr̥ḷayā́kuḥ / ádr̥pta-kratuḥ | avātáḥ || bháva | naḥ | soma | śám | hr̥dé ||8.79.7||
mā́ | naḥ | soma | sám | vīvijaḥ / mā́ | ví | bībhiṣathāḥ | rājan || mā́ | naḥ | hā́rdi | tviṣā́ | vadhīḥ ||8.79.8||
áva | yát | své | sadhá-sthe / devā́nām | duḥ-matī́ḥ | ī́kṣe || rā́jan | ápa | dvíṣaḥ | sedha / mī́ḍhvaḥ | ápa | srídhaḥ | sedha ||8.79.9||
//34//.

-rv_6:5/35- (rv_8,80)
nahí | anyám | baḷā́ | ákaram / marḍitā́ram | śatakrato íti śata-krato || tvám | naḥ | indra | mr̥ḷaya ||8.80.1||
yáḥ | naḥ | śáśvat | purā́ | ā́vitha / ámr̥dhraḥ | vā́ja-sātaye || sáḥ | tvám | naḥ | indra | mr̥ḷaya ||8.80.2||
kím | aṅgá | radhra-códanaḥ / sunvānásya | avitā́ | ít | asi || kuvít | sú | indra | naḥ | śákaḥ ||8.80.3||
índra | prá | naḥ | rátham | ava / paścā́t | cit | sántam | adri-vaḥ || purástāt | enam | me | kr̥dhi ||8.80.4||
hánto íti | nú | kím | āsase / prathamám | naḥ | rátham | kr̥dhi || upa-mám | vāja-yú | śrávaḥ ||8.80.5||
//35//.

-rv_6:5/36-
áva | naḥ | vāja-yúm | rátham / su-káram | te | kím | ít | pári || asmā́n | sú | jigyúṣaḥ | kr̥dhi ||8.80.6||
índra | dŕ̥hyasva | pū́ḥ | asi / bhadrā́ | te | eti | niḥ-kr̥tám || iyám | dhī́ḥ | r̥tvíya-vatī ||8.80.7||
mā́ | sīm | avadyé | ā́ | bhāk / urvī́ | kā́ṣṭhā | hitám | dhánam || apa-ā́vr̥ktāḥ | aratnáyaḥ ||8.80.8||
turī́yam | nā́ma | yajñíyam / yadā́ | káraḥ | tát | uśmasi || ā́t | ít | pátiḥ | naḥ | ohase ||8.80.9||
ávīvr̥dhat | vaḥ | amr̥tāḥ | ámandīt / eka-dyū́ḥ | devāḥ | utá | yā́ḥ | ca | devīḥ || tásmai | ūm̐ íti | rā́dhaḥ | kr̥ṇuta | pra-śastám / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||8.80.10||
//36//.

-rv_6:5/37- (rv_8,81)
ā́ | tú | naḥ | indra | kṣu-mántam / citrám | grābhám | sám | gr̥bhāya || mahā-hastī́ | dákṣiṇena ||8.81.1||
vidmá | hí | tvā | tuvi-kūrmím / tuví-deṣṇam | tuvī́-magham || tuvi-mātrám | ávaḥ-bhiḥ ||8.81.2||
nahí | tvā | śūra | devā́ḥ / ná | mártāsaḥ | dítsantam || bhīmám | ná | gā́m | vāráyante ||8.81.3||
ā́ | ita | ūm̐ íti | nú | índram | stávāma / ī́śānam | vásvaḥ | sva-rā́jam || ná | rā́dhasā | mardhiṣat | naḥ ||8.81.4||
prá | stoṣat | úpa | gāsiṣat / śrávat | sā́ma | gīyámānam || abhí | rā́dhasā | jugurat ||8.81.5||
//37//.

-rv_6:5/38-
ā́ | naḥ | bhara | dákṣiṇena / abhí | savyéna | prá | mr̥śa || índra | mā́ | naḥ | vásoḥ | níḥ | bhāk ||8.81.6||
úpa | kramasva | ā́ | bhara / dhr̥ṣatā́ | dhr̥ṣṇo íti | jánānām || ádāśūḥ-tarasya | védaḥ ||8.81.7||
índra | yáḥ | ūm̐ íti | nú | te | ásti / vā́jaḥ | víprebhiḥ | sánitvaḥ || asmā́bhiḥ | sú | tám | sanuhi ||8.81.8||
sadyaḥ-júvaḥ | te | vā́jāḥ / asmábhyam | viśvá-candrāḥ || váśaiḥ | ca | makṣú | jarante ||8.81.9||
//38//.

-rv_6:6/1- (rv_8,82)
ā́ | prá | drava | parā-vátaḥ / arvā-vátaḥ | ca | vr̥tra-han || mádhvaḥ | práti | prá-bharmaṇi ||8.82.1||
tīvrā́ḥ | sómāsaḥ | ā́ | gahi / sutā́saḥ | mādayiṣṇávaḥ || píba | dadhŕ̥k | yáthā | ociṣé ||8.82.2||
iṣā́ | mandasva | ā́t | ūm̐ íti | te / áram | várāya | manyáve || bhúvat | te | indra | śám | hr̥dé ||8.82.3||
ā́ | tú | aśatro íti | ā́ | gahi / ní | ukthā́ni | ca | hūyase || upa-mé | rocané | diváḥ ||8.82.4||
túbhya | ayám | ádri-bhiḥ | sutáḥ / góbhiḥ | śrītáḥ | mádāya | kám || prá | sómaḥ | indra | hūyate ||8.82.5||
//1//.

-rv_6:6/2-
índra | śrudhí | sú | me | hávam / asmé íti | sutásya | gó-mataḥ || ví | pītím | tr̥ptím | aśnuhi ||8.82.6||
yáḥ | indra | camaséṣu | ā́ / sómaḥ | camū́ṣu | te | sutáḥ || píba | ít | asya | tvám | īśiṣe ||8.82.7||
yáḥ | ap-sú | candrámāḥ-iva / sómaḥ | camū́ṣu | dádr̥śe || píba | ít | asya | tvám | īśiṣe ||8.82.8||
yám | te | śyenáḥ | padā́ | ā́ | ábharat / tiráḥ | rájāṁsi | áspr̥tam || píba | ít | asya | tvám | īśiṣe ||8.82.9||
//2//.

-rv_6:6/3- (rv_8,83)
devā́nām | ít | ávaḥ | mahát / tát | ā́ | vr̥ṇīmahe | vayám || vŕ̥ṣṇām | asmábhyam | ūtáye ||8.83.1||
té | naḥ | santu | yújaḥ | sádā / váruṇaḥ | mitráḥ | aryamā́ || vr̥dhā́saḥ | ca | prá-cetasaḥ ||8.83.2||
áti | naḥ | viṣpitā́ | purú / naubhíḥ | apáḥ | ná | parṣatha || yūyám | r̥tásya | rathyaḥ ||8.83.3||
vāmám | naḥ | astu | aryaman / vāmám | varuṇa | śáṁsyam || vāmám | hí | ā-vr̥ṇīmáhe ||8.83.4||
vāmásya | hí | pra-cetasaḥ / ī́śānāsaḥ | riśādasaḥ || ná | īm | ādityāḥ | aghásya | yát ||8.83.5||
//3//.

-rv_6:6/4-
vayám | ít | vaḥ | su-dānavaḥ / kṣiyántaḥ | yā́ntaḥ | ádhvan | ā́ || dévāḥ | vr̥dhā́ya | hūmahe ||8.83.6||
ádhi | naḥ | indra | eṣām / víṣṇo íti | sa-jātyā̀nām || itá | márutaḥ | áśvinā ||8.83.7||
prá | bhrātr̥-tvám | su-dānavaḥ / ádha | dvitā́ | samānyā́ || mātúḥ | gárbhe | bharāmahe ||8.83.8||
yūyám | hí | sthá | su-dānavaḥ / índra-jyeṣṭhāḥ | abhí-dyavaḥ || ádha | cit | vaḥ | utá | bruve ||8.83.9||
//4//.

-rv_6:6/5- (rv_8,84)
préṣṭham | vaḥ | átithim / stuṣé | mitrám-iva | priyám || agním | rátham | ná | védyam ||8.84.1||
kavím-iva | prá-cetasam / yám | devā́saḥ | ádha | dvitā́ || ní | mártyeṣu | ā-dadhúḥ ||8.84.2||
tvám | yaviṣṭha | dāśúṣaḥ / nr̥̄́n | pāhi | śr̥ṇudhí | gíraḥ || rákṣa | tokám | utá | tmánā ||8.84.3||
káyā | te | agne | aṅgiraḥ / ū́rjaḥ | nápāt | úpa-stutim || várāya | deva | manyáve ||8.84.4||
dā́śema | kásya | mánasā / yajñásya | sahasaḥ | yaho íti || kát | ūm̐ íti | voce | idám | námaḥ ||8.84.5||
//5//.

-rv_6:6/6-
ádha | tvám | hí | naḥ | káraḥ / víśvāḥ | asmábhyam | su-kṣitī́ḥ || vā́ja-draviṇasaḥ | gíraḥ ||8.84.6||
kásya | nūnám | párīṇasaḥ / dhíyaḥ | jinvasi | dam-pate || gó-sātā | yásya | te | gíraḥ ||8.84.7||
tám | marjayanta | su-krátum / puraḥ-yā́vānam | ājíṣu || svéṣu | kṣáyeṣu | vājínam ||8.84.8||
kṣéti | kṣémebhiḥ | sādhú-bhiḥ / nákiḥ | yám | ghnánti | hánti | yáḥ || ágne | su-vī́raḥ | edhate ||8.84.9||
//6//.

-rv_6:6/7- (rv_8,85)
ā́ | me | hávam | nāsatyā / áśvinā | gácchatam | yuvám || mádhvaḥ | sómasya | pītáye ||8.85.1||
imám | me | stómam | aśvinā | imám | me | śr̥ṇutam | hávam || mádhvaḥ | sómasya | pītáye ||8.85.2||
ayám | vām | kŕ̥ṣṇaḥ | aśvinā / hávate | vājinīvasū íti vājinī-vasū || mádhvaḥ | sómasya | pītáye ||8.85.3||
śr̥ṇutám | jaritúḥ | hávam / kŕ̥ṣṇasya | stuvatáḥ | narā || mádhvaḥ | sómasya | pītáye ||8.85.4||
chardíḥ | yantam | ádābhyam / víprāya | stuvaté | narā || mádhvaḥ | sómasya | pītáye ||8.85.5||
//7//.

-rv_6:6/8-
gácchatam | dāśúṣaḥ | gr̥hám / itthā́ | stuvatáḥ | aśvinā || mádhvaḥ | sómasya | pītáye ||8.85.6||
yuñjā́thām | rā́sabham | ráthe / vīḷú-aṅge | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū || mádhvaḥ | sómasya | pītáye ||8.85.7||
tri-vandhuréṇa | tri-vŕ̥tā / ráthena | ā́ | yātam | aśvinā || mádhvaḥ | sómasya | pītáye ||8.85.8||
nú | me | gíraḥ | nāsatyā / áśvinā | prá | avatam | yuvám || mádhvaḥ | sómasya | pītáye ||8.85.9||
//8//.

-rv_6:6/9- (rv_8,86)
ubhā́ | hí | dasrā́ | bhiṣájā | mayaḥ-bhúvā / ubhā́ | dákṣasya | vácasaḥ | babhūváthuḥ || tā́ | vām | víśvakaḥ | havate | tanū-kr̥thé / mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.1||
kathā́ | nūnám | vām | ví-manāḥ | úpa | stavat / yuvám | dhíyam | dadathuḥ | vásyaḥ-iṣṭaye || tā́ | vām | víśvakaḥ | havate | tanū-kr̥thé / mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.2||
yuvám | hí | sma | puru-bhujā | imám | edhatúm / viṣṇāpvè | dadáthuḥ | vásyaḥ-iṣṭaye || tā́ | vām | víśvakaḥ | havate | tanū-kr̥thé / mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.3||
utá | tyám | vīrám | dhana-sā́m | r̥jīṣíṇam / dūré | cit | sántam | ávase | havāmahe || yásya | svā́diṣṭhā | su-matíḥ | pitúḥ | yathā / mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.4||
r̥téna | deváḥ | savitā́ | śam-āyate / r̥tásya | śŕ̥ṅgam | urviyā́ | ví | paprathe || r̥tám | sasāha | máhi | cit | pr̥tanyatáḥ / mā́ | naḥ | ví | yauṣṭam | sakhyā́ | mumócatam ||8.86.5||
//9//.

-rv_6:6/10- (rv_8,87)
dyumnī́ | vām | stómaḥ | aśvinā / kríviḥ | ná | séke | ā́ | gatam || mádhvaḥ | sutásya | sáḥ | diví | priyáḥ | narā / pātám | gauraú-iva | íriṇe ||8.87.1||
píbatam | gharmám | mádhu-mantam | aśvinā / ā́ | barhíḥ | sīdatam | narā || tā́ | mandasānā́ | mánuṣaḥ | duroṇé | ā́ / ní | pātam | védasā | váyaḥ ||8.87.2||
ā́ | vām | víśvābhiḥ | ūtí-bhiḥ / priyá-medhāḥ | ahūṣata || tā́ | vartíḥ | yātam | úpa | vr̥ktá-barhiṣaḥ / júṣṭam | yajñám | díviṣṭiṣu ||8.87.3||
píbatam | sómam | mádhu-mantam | aśvinā / ā́ | barhíḥ | sīdatam | su-mát || tā́ | vavr̥dhānaú | úpa | su-stutím | diváḥ / gantám | gauraú-iva | íriṇam ||8.87.4||
ā́ | nūnám | yātam | aśvinā / áśvebhiḥ | pruṣitápsu-bhiḥ || dásrā | híraṇyavartanī íti híraṇya-vartanī | śubhaḥ | patī íti | pātám | sómam | r̥ta-vr̥dhā ||8.87.5||
vayám | hí | vām | hávāmahe | vipanyávaḥ / víprāsaḥ | vā́ja-sātaye || tā́ | valgū́ íti | dasrā́ | puru-dáṁsasā | dhiyā́ / áśvinā | śruṣṭī́ | ā́ | gatam ||8.87.6||
//10//.

-rv_6:6/11- (rv_8,88)
tám | vaḥ | dasmám | r̥ti-sáham / vásoḥ | mandānám | ándhasaḥ || abhí | vatsám | ná | svásareṣu | dhenávaḥ / índram | gīḥ-bhíḥ | navāmahe ||8.88.1||
dyukṣám | su-dā́num | táviṣībhiḥ | ā́-vr̥tam / girím | ná | puru-bhójasam || kṣu-mántam | vā́jam | śatínam | sahasríṇam / makṣú | gó-mantam | īmahe ||8.88.2||
ná | tvā | br̥hántaḥ | ádrayaḥ / várante | indra | vīḷávaḥ || yát | dítsasi | stuvaté | mā́-vate | vásu / nákiḥ | tát | ā́ | mināti | te ||8.88.3||
yóddhā | asi | krátvā | śávasā | utá | daṁsánā / víśvā | jātā́ | abhí | majmánā || ā́ | tvā | ayám | arkáḥ | ūtáye | vavartati / yám | gótamāḥ | ájījanan ||8.88.4||
prá | hí | ririkṣé | ójasā / diváḥ | ántebhyaḥ | pári || ná | tvā | vivyāca | rájaḥ | indra | pā́rthivam / ánu | svadhā́m | vavakṣitha ||8.88.5||
nákiḥ | páriṣṭiḥ | magha-van | maghásya | te / yát | dāśúṣe | daśasyási || asmā́kam | bodhi | ucáthasya | coditā́ / máṁhiṣṭhaḥ | vā́ja-sātaye ||8.88.6||
//11//.

-rv_6:6/12- (rv_8,89)
br̥hát | índrāya | gāyata / márutaḥ | vr̥trahám-tamam || yéna | jyótiḥ | ájanayan | r̥ta-vŕ̥dhaḥ / devám | devā́ya | jā́gr̥vi ||8.89.1||
ápa | adhamat | abhí-śastīḥ | aśasti-hā́ / átha | índraḥ | dyumnī́ | ā́ | abhavat || devā́ḥ | te | indra | sakhyā́ya | yemire / bŕ̥hadbhāno íti bŕ̥hat-bhāno | márut-gaṇa ||8.89.2||
prá | vaḥ | índrāya | br̥haté / márutaḥ | bráhma | arcata || vr̥trám | hanati | vr̥tra-hā́ | śatá-kratuḥ / vájreṇa | śatá-parvaṇā ||8.89.3||
abhí | prá | bhara | dhr̥ṣatā́ | dhr̥ṣat-manaḥ / śrávaḥ | cit | te | asat | br̥hát || árṣantu | ā́paḥ | jávasā | ví | mātáraḥ / hánaḥ | vr̥trám | jáya | svà1ríti svàḥ ||8.89.4||
yát | jā́yathāḥ | apūrvya / mágha-van | vr̥tra-hátyāya || tát | pr̥thivī́m | aprathayaḥ / tát | astabhnāḥ | utá | dyā́m ||8.89.5||
tát | te | yajñáḥ | ajāyata / tát | arkáḥ | utá | háskr̥tiḥ || tát | víśvam | abhi-bhū́ḥ | asi / yát | jātám | yát | ca | jántvam ||8.89.6||
āmā́su | pakvám | aírayaḥ / ā́ | sū́ryam | rohayaḥ | diví || gharmám | ná | sā́man | tapata | suvr̥ktí-bhiḥ / júṣṭam | gírvaṇase | br̥hát ||8.89.7||
//12//.

-rv_6:6/13- (rv_8,90)
ā́ | naḥ | víśvāsu | hávyaḥ / índraḥ | samát-su | bhūṣatu || úpa | bráhmāṇi | sávanāni | vr̥tra-hā́ / parama-jyā́ḥ | ŕ̥cīṣamaḥ ||8.90.1||
tvám | dātā́ | prathamáḥ | rā́dhasām / asi | ási | satyáḥ | īśāna-kŕ̥t || tuvi-dyumnásya | yújyā | ā́ | vr̥ṇīmahe / putrásya | śávasaḥ | maháḥ ||8.90.2||
bráhma | te | indra | girvaṇaḥ / kriyánte | ánatidbhutā || imā́ | juṣasva | hari-aśva | yójanā / índra | yā́ | te | ámanmahi ||8.90.3||
tvám | hí | satyáḥ | magha-van | ánānataḥ / vr̥trā́ | bhū́ri | ni-r̥ñjáse || sáḥ | tvám | śaviṣṭha | vajra-hasta | dāśúṣe / arvā́ñcam | rayím | ā́ | kr̥dhi ||8.90.4||
tvám | indra | yaśā́ḥ | asi / r̥jīṣī́ | śavasaḥ | pate || tvám | vr̥trā́ṇi | haṁsi | apratī́ni | ékaḥ | ít / ánuttā | carṣaṇi-dhŕ̥tā ||8.90.5||
tám | ūm̐ íti | tvā | nūnám | asura | prá-cetasam / rā́dhaḥ | bhāgám-iva | īmahe || mahī́-iva | kŕ̥ttiḥ | śaraṇā́ | te | indra / prá | te | sumnā́ | naḥ | aśnavan ||8.90.6||
//13//.

-rv_6:6/14- (rv_8,91)
kanyā̀ | vā́ḥ | ava-yatī́ / sómam | ápi | srutā́ | avidat || ástam | bhárantī | abravīt / índrāya | sunavai | tvā / śakrā́ya | sunavai | tvā ||8.91.1||
asaú | yáḥ | éṣi | vīrakáḥ / gr̥hám-gr̥ham | vi-cā́kaśat || imám | jámbha-sutam | piba / dhānā́-vantam | karambhíṇam / apūpá-vantam | ukthínam ||8.91.2||
ā́ | caná | tvā | cikitsāmaḥ / ádhi | caná | tvā | ná | imasi || śánaiḥ-iva | śanakaíḥ-iva / índrāya | indo íti | pári | srava ||8.91.3||
kuvít | śákat | kuvít | kárat / kuvít | naḥ | vásyasaḥ | kárat || kuvít | pati-dvíṣaḥ | yatī́ḥ / índreṇa | sam-gámāmahai ||8.91.4||
imā́ni | trī́ṇi | viṣṭápā / tā́ni | indra | ví | rohaya || śíraḥ | tatásya | urvárām / ā́t | idám | me | úpa | udáre ||8.91.5||
asaú | ca | yā́ | naḥ | urvárā / ā́t | imā́m | tanvàm | máma || átho íti | tatásya | yát | śíraḥ / sárvā | tā́ | romaśā́ | kr̥dhi ||8.91.6||
khé | ráthasya | khé | ánasaḥ / khé | yugásya | śatakrato íti śata-krato || apālā́m | indra | tríḥ | pūtvī́ / ákr̥ṇoḥ | sū́rya-tvacam ||8.91.7||
//14//.

-rv_6:6/15- (rv_8,92)
pā́ntam | ā́ | vaḥ | ándhasaḥ / índram | abhí | prá | gāyata || viśva-sáham | śatá-kratum / máṁhiṣṭham | carṣaṇīnā́m ||8.92.1||
puru-hūtám | puru-stutám / gāthānyàm | sána-śrutam || índraḥ | íti | bravītana ||8.92.2||
índraḥ | ít | naḥ | mahā́nām / dātā́ | vā́jānām | nr̥túḥ || mahā́n | abhi-jñú | ā́ | yamat ||8.92.3||
ápāt | ūm̐ íti | śiprī́ | ándhasaḥ / su-dákṣasya | pra-hoṣíṇaḥ || índoḥ | índraḥ | yáva-āśiraḥ ||8.92.4||
tám | ūm̐ íti | abhí | prá | arcata / índram | sómasya | pītáye || tát | ít | hí | asya | várdhanam ||8.92.5||
//15//.

-rv_6:6/16-
asyá | pītvā́ | mádānām / deváḥ | devásya | ójasā || víśvā | abhí | bhúvanā | bhuvat ||8.92.6||
tyám | ūm̐ íti | vaḥ | satrā-sáham / víśvāsu | gīrṣú | ā́-yatam || ā́ | cyavayasi | ūtáye ||8.92.7||
yudhmám | sántam | anarvā́ṇam / soma-pā́m | ánapa-cyutam || náram | avāryá-kratum ||8.92.8||
śíkṣa | naḥ | indra | rāyáḥ | ā́ / purú | vidvā́n | r̥cīṣama || áva | naḥ | pā́rye | dháne ||8.92.9||
átaḥ | cit | indra | naḥ | úpa / ā́ | yāhi | śatá-vājayā || iṣā́ | sahásra-vājayā ||8.92.10||
//16//.

-rv_6:6/17-
áyāma | dhī́-vataḥ | dhíyaḥ / árvat-bhiḥ | śakra | go-dare || jáyema | pr̥t-sú | vajri-vaḥ ||8.92.11||
vayám | ūm̐ íti | tvā | śatakrato íti śata-krato / gā́vaḥ | ná | yávaseṣu | ā́ || ukthéṣu | raṇayāmasi ||8.92.12||
víśvā | hí | martya-tvanā́ / anu-kāmā́ | śatakrato íti śata-krato || áganma | vajrin | ā-śásaḥ ||8.92.13||
tvé íti | sú | putra | śavasaḥ / ávr̥tran | kā́ma-kātayaḥ || ná | tvā́m | indra | áti | ricyate ||8.92.14||
sáḥ | naḥ | vr̥ṣan | sániṣṭhayā / sám | ghoráyā | dravitnvā́ || dhiyā́ | aviḍḍhi | púram-dhyā ||8.92.15||
//17//.

-rv_6:6/18-
yáḥ | te | nūnám | śatakrato íti śata-krato / índra | dyumní-tamaḥ | mádaḥ || téna | nūnám | máde | maderíti madeḥ ||8.92.16||
yáḥ | te | citráśravaḥ-tamaḥ / yáḥ | indra | vr̥trahán-tamaḥ || yáḥ | ojaḥ-dā́tamaḥ | mádaḥ ||8.92.17||
vidmá | hí | yáḥ | te | adri-vaḥ / tvā́-dattaḥ | satya | soma-pāḥ || víśvāsu | dasma | kr̥ṣṭíṣu ||8.92.18||
índrāya | mádvane | sutám / pári | stobhantu | naḥ | gíraḥ || arkám | arcantu | kārávaḥ ||8.92.19||
yásmin | víśvāḥ | ádhi | śríyaḥ / ráṇanti | saptá | sam-sádaḥ || índram | suté | havāmahe ||8.92.20||
//18//.

-rv_6:6/19-
trí-kadrukeṣu | cétanam / devā́saḥ | yajñám | atnata || tám | ít | vardhantu | naḥ | gíraḥ ||8.92.21||
ā́ | tvā | viśantu | índavaḥ / samudrám-iva | síndhavaḥ || ná | tvā́m | indra | áti | ricyate ||8.92.22||
vivyáktha | mahinā́ | vr̥ṣan / bhakṣám | sómasya | jāgr̥ve || yáḥ | indra | jaṭháreṣu | te ||8.92.23||
áram | te | indra | kukṣáye / sómaḥ | bhavatu | vr̥tra-han || áram | dhā́ma-bhyaḥ | índavaḥ ||8.92.24||
áram | áśvāya | gāyati / śrutá-kakṣaḥ | áram | gáve || áram | índrasya | dhā́mne ||8.92.25||
áram | hí | sma | sutéṣu | naḥ / sómeṣu | indra | bhū́ṣasi || áram | te | śakra | dāváne ||8.92.26||
//19//.

-rv_6:6/20-
parākā́ttāt | cit | adri-vaḥ / tvā́m | nakṣanta | naḥ | gíraḥ || áram | gamāma | te | vayám ||8.92.27||
evá | hí | ási | vīra-yúḥ / evá | śū́raḥ | utá | sthiráḥ || evá | te | rā́dhyam | mánaḥ ||8.92.28||
evá | rātíḥ | tuvi-magha / víśvebhiḥ | dhāyi | dhātŕ̥-bhiḥ || ádha | cit | indra | me | sácā ||8.92.29||
mó íti | sú | brahmā́-iva | tandrayúḥ / bhúvaḥ | vājānām | pate || mátsva | sutásya | gó-mataḥ ||8.92.30||
mā́ | naḥ | indra | abhí | ā-díśaḥ / sū́raḥ | aktúṣu | ā́ | yaman || tvā́ | yujā́ | vanema | tát ||8.92.31||
tváyā | ít | indra | yujā́ | vayám / práti | bruvīmahi | spŕ̥dhaḥ || tvám | asmā́kam | táva | smasi ||8.92.32||
tvā́m | ít | hí | tvā-yávaḥ / anu-nónuvataḥ | cárān || sákhāyaḥ | indra | kārávaḥ ||8.92.33||
//20//.

-rv_6:6/21- (rv_8,93)
út | gha | ít | abhí | śrutá-magham / vr̥ṣabhám | nárya-apasam || ástāram | eṣi | sūrya ||8.93.1||
náva | yáḥ | navatím | púraḥ / bibhéda | bāhú-ojasā || áhim | ca | vr̥tra-hā́ | avadhīt ||8.93.2||
sáḥ | naḥ | índraḥ | śiváḥ | sákhā / áśva-vat | gó-mat | yáva-mat || urúdhārā-iva | dohate ||8.93.3||
yát | adyá | kát | ca | vr̥tra-han / ut-ágāḥ | abhí | sūrya || sárvam | tát | indra | te | váśe ||8.93.4||
yát | vā | pra-vr̥ddha | sat-pate / ná | marai | íti | mányase || utó íti | tát | satyám | ít | táva ||8.93.5||
//21//.

-rv_6:6/22-
yé | sómāsaḥ | parā-váti / yé | arvā-váti | sunviré || sárvān | tā́n | indra | gacchasi ||8.93.6||
tám | índram | vājayāmasi / mahé | vr̥trā́ya | hántave || sáḥ | vŕ̥ṣā | vr̥ṣabháḥ | bhuvat ||8.93.7||
índraḥ | sáḥ | dā́mane | kr̥táḥ / ójiṣṭhaḥ | sáḥ | máde | hitáḥ || dyumnī́ | ślokī́ | sáḥ | somyáḥ ||8.93.8||
girā́ | vájraḥ | ná | sám-bhr̥taḥ / sá-balaḥ | ánapa-cyutaḥ || vavakṣé | r̥ṣváḥ | ástr̥taḥ ||8.93.9||
duḥ-gé | cit | naḥ | su-gám | kr̥dhi / gr̥ṇānáḥ | indra | girvaṇaḥ || tvám | ca | magha-van | váśaḥ ||8.93.10||
//22//.

-rv_6:6/23-
yásya | te | nú | cit | ā-díśam / ná | minánti | sva-rā́jyam || ná | deváḥ | ná | ádhri-guḥ | jánaḥ ||8.93.11||
ádha | te | áprati-skutam / devī́ íti | śúṣmam | saparyataḥ || ubhé íti | su-śipra | ródasī íti ||8.93.12||
tvám | etát | adhārayaḥ / kr̥ṣṇā́su | róhiṇīṣu | ca || páruṣṇīṣu | rúśat | páyaḥ ||8.93.13||
ví | yát | áheḥ | ádha | tviṣáḥ / víśve | devā́saḥ | ákramuḥ || vidát | mr̥gásya | tā́n | ámaḥ ||8.93.14||
ā́t | ūm̐ íti | me | ni-varáḥ | bhuvat / vr̥tra-hā́ | adiṣṭa | paúṁsyam || ájāta-śatruḥ | ástr̥taḥ ||8.93.15||
//23//.

-rv_6:6/24-
śrutám | vaḥ | vr̥trahán-tamam / prá | śárdham | carṣaṇīnā́m || ā́ | śuṣe | rā́dhase | mahé ||8.93.16||
ayā́ | dhiyā́ | ca | gavya-yā́ / púru-nāman | púru-stuta || yát | sóme-some | ā́ | ábhavaḥ ||8.93.17||
bodhít-manāḥ | ít | astu | naḥ / vr̥tra-hā́ | bhū́ri-āsutiḥ || śr̥ṇótu | śukráḥ | ā-śíṣam ||8.93.18||
káyā | tvám | naḥ | ūtyā́ / abhí | prá | mandase | vr̥ṣan || káyā | stotŕ̥-bhyaḥ | ā́ | bhara ||8.93.19||
kásya | vŕ̥ṣā | suté | sácā / niyútvān | vr̥ṣabháḥ | raṇat || vr̥tra-hā́ | sóma-pītaye ||8.93.20||
//24//.

-rv_6:6/25-
abhí | sú | naḥ | tvám | rayím / mandasānáḥ | sahasríṇam || pra-yantā́ | bodhi | dāśúṣe ||8.93.21||
pátnī-vantaḥ | sutā́ḥ | imé / uśántaḥ | yanti | vītáye || apā́m | jágmiḥ | ni-cumpuṇáḥ ||8.93.22||
iṣṭā́ḥ | hótrāḥ | asr̥kṣata / índram | vr̥dhā́saḥ | adhvaré || áccha | ava-bhr̥thám | ójasā ||8.93.23||
ihá | tyā́ | sadha-mā́dyā / hárī íti | híraṇya-keśyā || voḷhā́m | abhí | práyaḥ | hitám ||8.93.24||
túbhyam | sómāḥ | sutā́ḥ | imé / stīrṇám | barhíḥ | vibhāvaso íti vibhā-vaso || stotŕ̥-bhyaḥ | índram | ā́ | vaha ||8.93.25||
//25//.

-rv_6:6/26-
ā́ | te | dákṣam | ví | rocanā́ / dadhat | rátnā | ví | dāśúṣe || stotŕ̥-bhyaḥ | índram | arcata ||8.93.26||
ā́ | te | dadhāmi | indriyám / ukthā́ | víśvā | śatakrato íti śata-krato || stotŕ̥-bhyaḥ | indra | mr̥ḷaya ||8.93.27||
bhadrám-bhadram | naḥ | ā́ | bhara / íṣam | ū́rjam | śatakrato íti śata-krato || yát | indra | mr̥ḷáyāsi | naḥ ||8.93.28||
sáḥ | naḥ | víśvāni | ā́ | bhara / suvitā́ni | śatakrato íti śata-krato || yát | indra | mr̥ḷáyāsi | naḥ ||8.93.29||
tvā́m | ít | vr̥trahan-tama / sutá-vantaḥ | havāmahe || yát | indra | mr̥ḷáyāsi | naḥ ||8.93.30||
//26//.

-rv_6:6/27-
úpa | naḥ | hári-bhiḥ | sutám / yāhí | madānām | pate || úpa | naḥ | hári-bhiḥ | sutám ||8.93.31||
dvitā́ | yáḥ | vr̥trahán-tamaḥ / vidé | índraḥ | śatá-kratuḥ || úpa | naḥ | hári-bhiḥ | sutám ||8.93.32||
tvám | hí | vr̥tra-han | eṣām / pātā́ | sómānām | ási || úpa | naḥ | hári-bhiḥ | sutám ||8.93.33||
índraḥ | iṣé | dadātu | naḥ / r̥bhukṣáṇam | r̥bhúm | rayím || vājī́ | dadātu | vājínam ||8.93.34||
//27//.

-rv_6:6/28- (rv_8,94)
gaúḥ | dhayati | marútām / śravasyúḥ | mātā́ | maghónām || yuktā́ | váhniḥ | ráthānām ||8.94.1||
yásyāḥ | devā́ḥ | upá-sthe / vratā́ | víśve | dhāráyante || sū́ryāmā́sā | dr̥śé | kám ||8.94.2||
tát | sú | naḥ | víśve | aryáḥ | ā́ / sádā | gr̥ṇanti | kārávaḥ || marútaḥ | sóma-pītaye ||8.94.3||
ásti | sómaḥ | ayám | sutáḥ / píbanti | asya | marútaḥ || utá | sva-rā́jaḥ | aśvínā ||8.94.4||
píbanti | mitráḥ | aryamā́ / tánā | pūtásya | váruṇaḥ || tri-sadhasthásya | jā́-vataḥ ||8.94.5||
utó íti | nú | asya | jóṣam | ā́ / índraḥ | sutásya | gó-mataḥ || prātáḥ | hótā-iva | matsati ||8.94.6||
//28//.

-rv_6:6/29-
kát | atviṣanta | sūráyaḥ / tiráḥ | ā́paḥ-iva | srídhaḥ || árṣanti | pūtá-dakṣasaḥ ||8.94.7||
kát | vaḥ | adyá | mahā́nām / devā́nām | ávaḥ | vr̥ṇe || tmánā | ca | dasmá-varcasām ||8.94.8||
ā́ | yé | víśvā | pā́rthivāni / papráthan | rocanā́ | diváḥ || marútaḥ | sóma-pītaye ||8.94.9||
tyā́n | nú | pūtá-dakṣasaḥ / diváḥ | vaḥ | marutaḥ | huve || asyá | sómasya | pītáye ||8.94.10||
tyā́n | nú | yé | ví | ródasī íti / tastabhúḥ | marútaḥ | huve || asyá | sómasya | pītáye ||8.94.11||
tyám | nú | mā́rutam | gaṇám / giri-sthā́m | vŕ̥ṣaṇam | huve || asyá | sómasya | pītáye ||8.94.12||
//29//.

-rv_6:6/30- (rv_8,95)
ā́ | tvā | gíraḥ | rathī́ḥ-iva / ásthuḥ | sutéṣu | girvaṇaḥ || abhí | tvā | sám | anūṣata / índra | vatsám | ná | mātáraḥ ||8.95.1||
ā́ | tvā | śukrā́ḥ | acucyavuḥ / sutā́saḥ | indra | girvaṇaḥ || píba | tú | asyá | ándhasaḥ / índra | víśvāsu | te | hitám ||8.95.2||
píba | sómam | mádāya | kám / índra | śyená-ābhr̥tam | sutám || tvám | hí | śáśvatīnām / pátiḥ | rā́jā | viśā́m | ási ||8.95.3||
śrudhí | hávam | tiraścyā́ḥ / índra | yáḥ | tvā | saparyáti || su-vī́ryasya | gó-mataḥ / rāyáḥ | pūrdhi | mahā́n | asi ||8.95.4||
índra | yáḥ | te | návīyasīm / gíram | mandrā́m | ájījanat || cikitvít-manasam | dhíyam / pratnā́m | r̥tásya | pipyúṣīm ||8.95.5||
//30//.

-rv_6:6/31-
tám | ūm̐ íti | stavāma | yám | gíraḥ / índram | ukthā́ni | vavr̥dhúḥ || purū́ṇi | asya | paúṁsyā / sísāsantaḥ | vanāmahe ||8.95.6||
éto íti | nú | índram | stávāma / śuddhám | śuddhéna | sā́mnā || śuddhaíḥ | ukthaíḥ | vavr̥dhvā́ṁsam / śuddháḥ | āśī́ḥ-vān | mamattu ||8.95.7||
índra | śuddháḥ | naḥ | ā́ | gahi / śuddháḥ | śuddhā́bhiḥ | ūtí-bhiḥ || śuddháḥ | rayím | ní | dhāraya / śuddháḥ | mamaddhi | somyáḥ ||8.95.8||
índra | śuddháḥ | hí | naḥ | rayím / śuddháḥ | rátnāni | dāśúṣe || śuddháḥ | vr̥trā́ṇi | jighnase / śuddháḥ | vā́jam | sisāsasi ||8.95.9||
//31//.

-rv_6:6/32- (rv_8,96)
asmaí | uṣásaḥ | ā́ | atiranta | yā́mam / índrāya | náktam | ū́rmyāḥ | su-vā́caḥ || asmaí | ā́paḥ | mātáraḥ | saptá | tasthuḥ / nŕ̥-bhyaḥ | tárāya | síndhavaḥ | su-pārā́ḥ ||8.96.1||
áti-viddhā | vithuréṇa | cit | ásrā / tríḥ | saptá | sā́nu | sám-hitā | girīṇā́m || ná | tát | deváḥ | ná | mártyaḥ | tuturyāt / yā́ni | prá-vr̥ddhaḥ | vr̥ṣabháḥ | cakā́ra ||8.96.2||
índrasya | vájraḥ | āyasáḥ | ní-miślaḥ / índrasya | bāhvóḥ | bhū́yiṣṭham | ójaḥ || śīrṣán | índrasya | krátavaḥ | nireké / āsán | ā́ | īṣanta | śrútyai | upāké ||8.96.3||
mánye | tvā | yajñíyam | yajñíyānām / mánye | tvā | cyávanam | ácyutānām || mánye | tvā | sátvanām | indra | ketúm / mánye | tvā | vr̥ṣabhám | carṣaṇīnā́m ||8.96.4||
ā́ | yát | vájram | bāhvóḥ | indra | dhátse / mada-cyútam | áhaye | hántavaí | ūm̐ íti || prá | párvatāḥ | ánavanta | prá | gā́vaḥ / prá | brahmā́ṇaḥ | abhi-nákṣantaḥ | índram ||8.96.5||
//32//.

-rv_6:6/33-
tám | ūm̐ íti | stavāma | yáḥ | imā́ | jajā́na / víśvā | jātā́ni | ávarāṇi | asmāt || índreṇa | mitrám | didhiṣema | gīḥ-bhíḥ / úpo íti | námaḥ-bhiḥ | vr̥ṣabhám | viśema ||8.96.6||
vr̥trásya | tvā | śvasáthāt | ī́ṣamāṇāḥ / víśve | devā́ḥ | ajahuḥ | yé | sákhāyaḥ || marút-bhiḥ | indra | sakhyám | te | astu / átha | imā́ḥ | víśvāḥ | pŕ̥tanāḥ | jayāsi ||8.96.7||
tríḥ | ṣaṣṭíḥ | tvā | marútaḥ | vavr̥dhānā́ḥ / usrā́ḥ-iva | rāśáyaḥ | yajñíyāsaḥ || úpa | tvā | ā́ | imaḥ | kr̥dhí | naḥ | bhāga-dhéyam / śúṣmam | te | enā́ | havíṣā | vidhema ||8.96.8||
tigmám | ā́yudham | marútām | ánīkam / káḥ | te | indra | práti | vájram | dadharṣa || anāyudhā́saḥ | ásurāḥ | adevā́ḥ / cakréṇa | tā́n | ápa | vapa | r̥jīṣin ||8.96.9||
mahé | ugrā́ya | taváse | su-vr̥ktím / prá | īraya | śivá-tamāya | paśváḥ || gírvāhase | gíraḥ | índrāya | pūrvī́ḥ / dhehí | tanvè | kuvít | aṅgá | védat ||8.96.10||
//33//.

-rv_6:6/34-
ukthá-vāhase | vi-bhvè | manīṣā́m / drúṇā | ná | pārám | īraya | nadī́nām || ní | spr̥śa | dhiyā́ | tanvì | śrutásya / júṣṭa-tarasya | kuvít | aṅgá | védat ||8.96.11||
tát | viviḍḍhi | yát | te | índraḥ | jújoṣat / stuhí | su-stutím | námasā | ā́ | vivāsa || úpa | bhūṣa | jaritaḥ | mā́ | ruvaṇyaḥ / śraváya | vā́cam | kuvít | aṅgá | védat ||8.96.12||
áva | drapsáḥ | aṁśu-mátīm | atiṣṭhat / iyānáḥ | kr̥ṣṇáḥ | daśá-bhiḥ | sahásraiḥ || ā́vat | tám | índraḥ | śácyā | dhámantam / ápa | snéhitīḥ | nr̥-mánāḥ | adhatta ||8.96.13||
drapsám | apaśyam | víṣuṇe | cárantam / upa-hvaré | nadyàḥ | aṁśu-mátyāḥ || nábhaḥ | ná | kr̥ṣṇám | avatasthi-vā́ṁsam / íṣyāmi | vaḥ | vr̥ṣaṇaḥ | yúdhyata | ājaú ||8.96.14||
ádha | drapsáḥ | aṁśu-mátyāḥ | upá-sthe / ádhārayat | tanvàm | titviṣāṇáḥ || víśaḥ | ádevīḥ | abhí | ā-cárantīḥ / bŕ̥haspátinā | yujā́ | índraḥ | sasahe ||8.96.15||
//34//.

-rv_6:6/35-
tvám | ha | tyát | saptá-bhyaḥ | jā́yamānaḥ / aśatrú-bhyaḥ | abhavaḥ | śátruḥ | indra || gūḷhé íti | dyā́vāpr̥thivī́ íti | ánu | avindaḥ / vibhumát-bhyaḥ | bhúvanebhyaḥ | ráṇam | dhāḥ ||8.96.16||
tvám | ha | tyát | aprati-mānám | ójaḥ / vájreṇa | vajrin | dhr̥ṣitáḥ | jaghantha || tvám | śúṣṇasya | áva | atiraḥ | vádhatraiḥ / tvám | gā́ḥ | indra | śácyā | ít | avindaḥ ||8.96.17||
tvám | ha | tyát | vr̥ṣabha | carṣaṇīnā́m / ghanáḥ | vr̥trā́ṇām | taviṣáḥ | babhūtha || tvám | síndhūn | asr̥jaḥ | tastabhānā́n / tvám | apáḥ | ajayaḥ | dāsá-patnīḥ ||8.96.18||
sáḥ | su-krátuḥ | ráṇitā | yáḥ | sutéṣu / ánutta-manyuḥ | yáḥ | áhā-iva | revā́n || yáḥ | ékaḥ | ít | nári | ápāṁsi | kártā / sáḥ | vr̥tra-hā́ | práti | ít | anyám | āhuḥ ||8.96.19||
sáḥ | vr̥tra-hā́ | índraḥ | carṣaṇi-dhŕ̥t / tám | su-stutyā́ | hávyam | huvema || sáḥ | pra-avitā́ | maghá-vā | naḥ | adhi-vaktā́ / sáḥ | vā́jasya | śravasyàsya | dātā́ ||8.96.20||
sáḥ | vr̥tra-hā́ | índraḥ | r̥bhukṣā́ḥ / sadyáḥ | jajñānáḥ | hávyaḥ | babhūva || kr̥ṇván | ápāṁsi | náryā | purū́ṇi / sómaḥ | ná | pītáḥ | hávyaḥ | sákhi-bhyaḥ ||8.96.21||
//35//.

-rv_6:6/36- (rv_8,97)
yā́ḥ | indra | bhújaḥ | ā́ | ábharaḥ / svàḥ-vān | ásurebhyaḥ || stotā́ram | ít | magha-van | asya | vardhaya / yé | ca | tvé íti | vr̥ktá-barhiṣaḥ ||8.97.1||
yám | indra | dadhiṣé | tvám / áśvam | gā́m | bhāgám | ávyayam || yájamāne | sunvatí | dákṣiṇā-vati / tásmin | tám | dhehi | mā́ | paṇaú ||8.97.2||
yáḥ | indra | sásti | avratáḥ / anu-svā́pam | ádeva-yuḥ || svaíḥ | sáḥ | évaiḥ | mumurat | póṣyam | rayím / sanutáḥ | dhehi | tám | tátaḥ ||8.97.3||
yát | śakra | ási | parā-váti / yát | arvā-váti | vr̥tra-han || átaḥ | tvā | gīḥ-bhíḥ | dyu-gát | indra | keśí-bhiḥ / sutá-vān | ā́ | vivāsati ||8.97.4||
yát | vā | ási | rocané | diváḥ / samudrásya | ádhi | viṣṭápi || yát | pā́rthive | sádane | vr̥trahan-tama / yát | antárikṣe | ā́ | gahi ||8.97.5||
//36//.

-rv_6:6/37-
sáḥ | naḥ | sómeṣu | soma-pāḥ / sutéṣu | śavasaḥ | pate || mādáyasva | rā́dhasā | sūnŕ̥tā-vatā / índra | rāyā́ | párīṇasā ||8.97.6||
mā́ | naḥ | indra | párā | vr̥ṇak / bháva | naḥ | sadha-mā́dyaḥ || tvám | naḥ | ūtī́ | tvám | ít | naḥ | ā́pyam / mā́ | naḥ | indra | párā | vr̥ṇak ||8.97.7||
asmé íti | indra | sácā | suté / ní | sada | pītáye | mádhu || kr̥dhí | jaritré | magha-van | ávaḥ | mahát / asmé íti | indra | sácā | suté ||8.97.8||
ná | tvā | devā́saḥ | āśata / ná | mártyāsaḥ | adri-vaḥ || víśvā | jātā́ni | śávasā | abhi-bhū́ḥ | asi / ná | tvā | devā́saḥ | āśata ||8.97.9||
víśvāḥ | pŕ̥tanāḥ | abhi-bhū́taram | náram | sa-jū́ḥ / tatakṣuḥ | índram | jajanúḥ | ca | rājáse || krátvā | váriṣṭham | váre | ā-múrim | utá / ugrám | ójiṣṭham | tavásam | tarasvínam ||8.97.10||
//37//.

-rv_6:6/38-
sám | īm | rebhā́saḥ | asvaran / índram | sómasya | pītáye || svàḥ-patim | yát | īm | vr̥dhé / dhr̥tá-vrataḥ | hí | ójasā | sám | ūtí-bhiḥ ||8.97.11||
nemím | namanti | cákṣasā / meṣám | víprāḥ | abhi-svárā || su-dītáyaḥ | vaḥ | adrúhaḥ / ápi | kárṇe | tarasvínaḥ | sám | ŕ̥kva-bhiḥ ||8.97.12||
tám | índram | johavīmi | maghá-vānam | ugrám / satrā́ | dádhānam | áprati-skutam | śávāṁsi || máṁhiṣṭhaḥ | gīḥ-bhíḥ | ā́ | ca | yajñíyaḥ / vavártat | rāyé | naḥ | víśvā | su-páthā | kr̥ṇotu | vajrī́ ||8.97.13||
tvám | púraḥ | indra | cikít | enāḥ | ví | ójasā / śaviṣṭha | śakra | nāśayádhyai || tvát | víśvāni | bhúvanāni | vajrin / dyā́vā | rejete íti | pr̥thivī́ íti | ca | bhīṣā́ ||8.97.14||
tát | mā | r̥tám | indra | śūra | citra | pātu / apáḥ | ná | vajrin | duḥ-itā́ | áti | parṣi | bhū́ri || kadā́ | naḥ | indra | rāyáḥ | ā́ | daśasyeḥ / viśvá-psnyasya | spr̥hayā́yyasya | rājan ||8.97.15||
//38//.

-rv_6:7/1- (rv_8,98)
índrāya | sā́ma | gāyata / víprāya | br̥haté | br̥hát || dharma-kŕ̥te | vipaḥ-cíte | panasyáve ||8.98.1||
tvám | indra | abhi-bhū́ḥ | asi / tvám | sū́ryam | arocayaḥ || viśvá-karmā | viśvá-devaḥ | mahā́n | asi ||8.98.2||
vi-bhrā́jan | jyótiṣā | svàḥ / ágacchaḥ | rocanám | diváḥ || devā́ḥ | te | indra | sakhyā́ya | yemire ||8.98.3||
ā́ | indra | naḥ | gadhi | priyáḥ / satrā-jít | ágohyaḥ || giríḥ | ná | viśvátaḥ | pr̥thúḥ | pátiḥ | diváḥ ||8.98.4||
abhí | hí | satya | soma-pāḥ / ubhé íti | babhū́tha | ródasī íti || índra | ási | sunvatáḥ | vr̥dháḥ | pátiḥ | diváḥ ||8.98.5||
tvám | hí | śáśvatīnām / índra | dartā́ | purā́m | ási || hantā́ | dásyoḥ | mánoḥ | vr̥dháḥ | pátiḥ | diváḥ ||8.98.6||
//1//.

-rv_6:7/2-
ádha | hí | indra | girvaṇaḥ / úpa | tvā | kā́mān | maháḥ | sasr̥jmáhe || udā́-iva | yántaḥ | udá-bhiḥ ||8.98.7||
vā́ḥ | ná | tvā | yavyā́bhiḥ / várdhanti | śūra | bráhmāṇi || vavr̥dhvā́ṁsam | cit | adri-vaḥ | divé-dive ||8.98.8||
yuñjánti | hárī íti | iṣirásya | gā́thayā / uraú | ráthe | urú-yuge || indra-vā́hā | vacaḥ-yújā ||8.98.9||
tvám | naḥ | indra | ā́ | bhara | ójaḥ / nr̥mṇám | śatakrato íti śata-krato | vi-carṣaṇe || ā́ | vīrám | pr̥tanā-sáham ||8.98.10||
tvám | hí | naḥ | pitā́ | vaso íti / tvám | mātā́ | śatakrato íti śata-krato | babhū́vitha || ádha | te | sumnám | īmahe ||8.98.11||
tvā́m | śuṣmin | puru-hūta | vāja-yántam / úpa | bruve | śatakrato íti śata-krato || sáḥ | naḥ | rāsva | su-vī́ryam ||8.98.12||
//2//.

-rv_6:7/3- (rv_8,99)
tvā́m | idā́ | hyáḥ | náraḥ / ápīpyan | vajrin | bhū́rṇayaḥ || sáḥ | indra | stóma-vāhasām | ihá | śrudhi / úpa | svásaram | ā́ | gahi ||8.99.1||
mátsva | su-śipra | hari-vaḥ | tát | īmahe / tvé íti | ā́ | bhūṣanti | vedhásaḥ || táva | śrávāṁsi | upa-mā́ni | ukthyā̀ / sutéṣu | indra | girvaṇaḥ ||8.99.2||
śrā́yantaḥ-iva | sū́ryam / víśvā | ít | índrasya | bhakṣata || vásūni | jāté | jánamāne | ójasā / práti | bhāgám | ná | dīdhima ||8.99.3||
ánarśa-rātim | vasu-dā́m | úpa | stuhi / bhadrā́ḥ | índrasya | rātáyaḥ || sáḥ | asya | kā́mam | vidhatáḥ | ná | roṣati / mánaḥ | dānā́ya | codáyan ||8.99.4||
tvám | indra | prá-tūrtiṣu / abhí | víśvāḥ | asi | spŕ̥dhaḥ || aśasti-hā́ | janitā́ | viśva-tū́ḥ | asi / tvám | tūrya | taruṣyatáḥ ||8.99.5||
ánu | te | śúṣmam | turáyantam | īyatuḥ / kṣoṇī́ íti | śíśum | ná | mātárā || víśvāḥ | te | spŕ̥dhaḥ | śnathayanta | manyáve / vr̥trám | yát | indra | tū́rvasi ||8.99.6||
itáḥ | ūtī́ | vaḥ | ajáram / pra-hetā́ram | ápra-hitam || āśúm | jétāram | hétāram | rathí-tamam / átūrtam | tugrya-vŕ̥dham ||8.99.7||
iṣkartā́ram | ániḥ-kr̥tam | sáhaḥ-kr̥tam / śatám-ūtim | śatá-kratum || samānám | índram | ávase | havāmahe / vásavānam | vasu-júvam ||8.99.8||
//3//.

-rv_6:7/4- (rv_8,100)
ayám | te | emi | tanvā̀ | purástāt / víśve | devā́ḥ | abhí | mā | yanti | paścā́t || yadā́ | máhyam | dī́dharaḥ | bhāgám | indra / ā́t | ít | máyā | kr̥ṇavaḥ | vīryā̀ṇi ||8.100.1||
dádhāmi | te | mádhunaḥ | bhakṣám | ágre / hitáḥ | te | bhāgáḥ | sutáḥ | astu | sómaḥ || ásaḥ | ca | tvám | dakṣiṇatáḥ | sákhā | me / ádha | vr̥trā́ṇi | jaṅghanāva | bhū́ri ||8.100.2||
prá | sú | stómam | bharata | vāja-yántaḥ / índrāya | satyám | yádi | satyám | ásti || ná | índraḥ | asti | íti | némaḥ | ūm̐ íti | tvaḥ | āha / káḥ | īm | dadarśa | kám | abhí | stavāma ||8.100.3||
ayám | asmi | jaritaríti | páśya | mā | ihá / víśvā | jātā́ni | abhí | asmi | mahnā́ || r̥tásya | mā | pra-díśaḥ | vardhayanti / ā-dardiráḥ | bhúvanā | dardarīmi ||8.100.4||
ā́ | yát | mā | venā́ḥ | áruhan | r̥tásya / ékam | ā́sīnam | haryatásya | pr̥ṣṭhé || mánaḥ | cit | me | hr̥dé | ā́ | práti | avocat / ácikradan | śíśu-mantaḥ | sákhāyaḥ ||8.100.5||
víśvā | ít | tā́ | te | sávaneṣu | pra-vā́cyā / yā́ | cakártha | magha-van | indra | sunvaté || pā́rāvatam | yát | puru-saṁbhr̥tám | vásu / apa-ávr̥ṇoḥ | śarabhā́ya | ŕ̥ṣi-bandhave ||8.100.6||
//4//.

-rv_6:7/5-
prá | nūnám | dhāvata | pŕ̥thak / ná | ihá | yáḥ | vaḥ | ávāvarīt || ní | sīm | vr̥trásya | mármaṇi / vájram | índraḥ | apīpatat ||8.100.7||
mánaḥ-javāḥ | áyamānaḥ / āyasī́m | atarat | púram || dívam | su-parṇáḥ | gatvā́ya / sómam | vajríṇe | ā́ | abharat ||8.100.8||
samudré | antáríti | śayate / udnā́ | vájraḥ | abhí-vr̥taḥ || bháranti | asmai | sam-yátaḥ / puráḥ-prasravaṇāḥ | balím ||8.100.9||
yát | vā́k | vádantī | avi-cetanā́ni / rā́ṣṭrī | devā́nām | ni-sasā́da | mandrā́ || cátasraḥ | ū́rjam | duduhe | páyāṁsi / kvà | svit | asyāḥ | paramám | jagāma ||8.100.10||
devī́m | vā́cam | ajanayanta | devā́ḥ / tā́m | viśvá-rūpāḥ | paśávaḥ | vadanti || sā́ | naḥ | mandrā́ | íṣam | ū́rjam | dúhānā / dhenúḥ | vā́k | asmā́n | úpa | sú-stutā | ā́ | etu ||8.100.11||
sákhe | viṣṇo íti | vi-tarám | ví | kramasva / dyaúḥ | dehí | lokám | vájrāya | vi-skábhe || hánāva | vr̥trám | riṇácāva | síndhūn / índrasya | yantu | pra-savé | ví-sr̥ṣṭāḥ ||8.100.12||
//5//.

-rv_6:7/6- (rv_8,101)
ŕ̥dhak | itthā́ | sáḥ | mártyaḥ / śaśamé | devá-tātaye || yáḥ | nūnám | mitrā́váruṇau | abhíṣṭaye / ā-cakré | havyá-dātaye ||8.101.1||
várṣiṣṭha-kṣatrau | uru-cákṣasā | nárā / rā́jānā | dīrghaśrút-tamā || tā́ | bāhútā | ná | daṁsánā | ratharyataḥ / sākám | sū́ryasya | raśmí-bhiḥ ||8.101.2||
prá | yáḥ | vām | mitrāvaruṇā / ajiráḥ | dūtáḥ | ádravat || áyaḥ-śīrṣā | máde-raghuḥ ||8.101.3||
ná | yáḥ | sam-pŕ̥cche | ná | púnaḥ | hávītave / ná | sam-vādā́ya | rámate || tásmāt | naḥ | adyá | sám-r̥teḥ | uruṣyatam / bāhú-bhyām | naḥ | uruṣyatam ||8.101.4||
prá | mitrā́ya | prá | aryamṇé / sacathyàm | r̥tavaso ítyr̥ta-vaso || varūthyàm | váruṇe | chándyam | vácaḥ / stotrám | rā́ja-su | gāyata ||8.101.5||
//6//.

-rv_6:7/7-
té | hinvire | aruṇám | jényam | vásu / ékam | putrám | tisr̥̄ṇā́m || té | dhā́māni | amŕ̥tāḥ | mártyānām / ádabdhāḥ | abhí | cakṣate ||8.101.6||
ā́ | me | vácāṁsi | út-yatā / dyumát-tamāni | kártvā || ubhā́ | yātam | nāsatyā | sa-jóṣasā / práti | havyā́ni | vītáye ||8.101.7||
rātím | yát | vām | arakṣásam | hávāmahe / yuvā́bhyām | vājinīvasū íti vājinī-vasū || prā́cīm | hótrām | pra-tirántau | itam | narā / gr̥ṇānā́ | jamát-agninā ||8.101.8||
ā́ | naḥ | yajñám | divi-spŕ̥śam / vā́yo íti | yāhí | sumánma-bhiḥ || antáríti | pavítre | upári | śrīṇānáḥ / ayám | śukráḥ | ayāmi | te ||8.101.9||
véti | adhvaryúḥ | pathí-bhiḥ | rájiṣṭhaiḥ / práti | havyā́ni | vītáye || ádha | niyutvaḥ | ubháyasya | naḥ | piba / śúcim | sómam | gó-āśiram ||8.101.10||
//7//.

-rv_6:7/8-
báṭ | mahā́n | asi | sūrya / báṭ | āditya | mahā́n | asi || maháḥ | te | satáḥ | mahimā́ | panasyate / addhā́ | deva | mahā́n | asi ||8.101.11||
báṭ | sūrya | śrávasā | mahā́n | asi / satrā́ | deva | mahā́n | asi || mahnā́ | devā́nām | asuryàḥ | puráḥ-hitaḥ / vi-bhú | jyótiḥ | ádābhyam ||8.101.12||
iyám | yā́ | nī́cī | arkíṇī / rūpā́ | róhiṇyā | kr̥tā́ || citrā́-iva | práti | adarśi | ā-yatī́ / antáḥ | daśá-su | bāhúṣu ||8.101.13||
pra-jā́ḥ | ha | tisráḥ | ati-ā́yam | īyuḥ / ní | anyā́ḥ | arkám | abhítaḥ | viviśre || br̥hát | ha | tasthau | bhúvaneṣu | antáríti / pávamānaḥ | harítaḥ | ā́ | viveśa ||8.101.14||
mātā́ | rudrā́ṇām | duhitā́ | vásūnām / svásā | ādityā́nām | amŕ̥tasya | nā́bhiḥ || prá | nú | vocam | cikitúṣe | jánāya / mā́ | gā́m | ánāgām | áditim | vadhiṣṭa ||8.101.15||
vacaḥ-vídam | vā́cam | ut-īráyantīm / víśvābhiḥ | dhībhíḥ | upa-tíṣṭhamānām || devī́m | devébhyaḥ | pári | ā-īyúṣīm | gā́m / ā́ | mā | avr̥kta | mártyaḥ | dabhrá-cetāḥ ||8.101.16||
//8//.

-rv_6:7/9- (rv_8,102)
tvám | agne | br̥hát | váyaḥ / dádhāsi | deva | dāśúṣe || kavíḥ | gr̥há-patiḥ | yúvā ||8.102.1||
sáḥ | naḥ | ī́ḷānayā | sahá / devā́n | agne | duvasyúvā || cikít | vibhāno íti vi-bhāno | ā́ | vaha ||8.102.2||
tváyā | ha | svit | yujā́ | vayám / códiṣṭhena | yaviṣṭhya || abhí | smaḥ | vā́ja-sātaye ||8.102.3||
aurvabhr̥gu-vát | śúcim / apnavāna-vát | ā́ | huve || agním | samudrá-vāsasam ||8.102.4||
huvé | vā́ta-svanam | kavím / parjánya-krandyam | sáhaḥ || agním | samudrá-vāsasam ||8.102.5||
//9//.

-rv_6:7/10-
ā́ | savám | savitúḥ | yathā / bhágasya-iva | bhujím | huve || agním | samudrá-vāsasam ||8.102.6||
agním | vaḥ | vr̥dhántam / adhvarā́ṇām | puru-támam || áccha | náptre | sáhasvate ||8.102.7||
ayám | yáthā | naḥ | ā-bhúvat / tváṣṭā | rūpā́-iva | tákṣyā || asyá | krátvā | yáśasvataḥ ||8.102.8||
ayám | víśvāḥ | abhí | śríyaḥ / agníḥ | devéṣu | patyate || ā́ | vā́jaiḥ | úpa | naḥ | gamat ||8.102.9||
víśveṣām | ihá | stuhi / hótr̥̄ṇām | yaśáḥ-tamam || agním | yajñéṣu | pūrvyám ||8.102.10||
//10//.

-rv_6:7/11-
śīrám | pāvaká-śociṣam / jyéṣṭhaḥ | yáḥ | dámeṣu | ā́ || dīdā́ya | dīrghaśrút-tamaḥ ||8.102.11||
tám | árvantam | ná | sānasím / gr̥ṇīhí | vipra | śuṣmíṇam || mitrám | ná | yātayát-janam ||8.102.12||
úpa | tvā | jāmáyaḥ | gíraḥ / dédiśatīḥ | haviḥ-kŕ̥taḥ || vāyóḥ | ánīke | asthiran ||8.102.13||
yásya | tri-dhā́tu | ávr̥tam / barhíḥ | tasthaú | ásam-dinam || ā́paḥ | cit | ní | dadha | padám ||8.102.14||
padám | devásya | mīḷhúṣaḥ / ánādhr̥ṣṭābhiḥ | ūtí-bhiḥ || bhadrā́ | sū́ryaḥ-iva | upa-dŕ̥k ||8.102.15||
//11//.

-rv_6:7/12-
ágne | ghr̥tásya | dhītí-bhiḥ / tepānáḥ | deva | śocíṣā || ā́ | devā́n | vakṣi | yákṣi | ca ||8.102.16||
tám | tvā | ajananta | mātáraḥ / kavím | devā́saḥ | aṅgiraḥ || havya-vā́ham | ámartyam ||8.102.17||
prá-cetasam | tvā | kave / ágne | dūtám | váreṇyam || havya-vā́ham | ní | sedire ||8.102.18||
nahí | me | ásti | ághnyā / ná | svá-dhitiḥ | vánan-vati || átha | etādŕ̥k | bharāmi | te ||8.102.19||
yát | agne | kā́ni | kā́ni | cit / ā́ | te | dā́rūṇi | dadhmási || tā́ | juṣasva | yaviṣṭhya ||8.102.20||
yát | átti | upa-jíhvikā / yát | vamráḥ | ati-sárpati || sárvam | tát | astu | te | ghr̥tám ||8.102.21||
agním | índhānaḥ | mánasā / dhíyam | saceta | mártyaḥ || agním | īdhe | vivásva-bhiḥ ||8.102.22||
//12//.

-rv_6:7/13- (rv_8,103)
ádarśi | gātuvít-tamaḥ / yásmin | vratā́ni | ā-dadhúḥ || úpo íti | sú | jātám | ā́ryasya | várdhanam / agním | nakṣanta | naḥ | gíraḥ ||8.103.1||
prá | daívaḥ-dāsaḥ | agníḥ / devā́n | áccha | ná | majmánā || ánu | mātáram | pr̥thivī́m | ví | vavr̥te / tasthaú | nā́kasya | sā́navi ||8.103.2||
yásmāt | réjanta | kr̥ṣṭáyaḥ / carkŕ̥tyāni | kr̥ṇvatáḥ || sahasra-sā́m | medhásātau-iva | tmánā / agním | dhībhíḥ | saparyata ||8.103.3||
prá | yám | rāyé | nínīṣasi / mártaḥ | yáḥ | te | vaso íti | dā́śat || sáḥ | vīrám | dhatte | agne | uktha-śaṁsínam / tmánā | sahasra-poṣíṇam ||8.103.4||
sáḥ | dr̥ḷhé | cit | abhí | tr̥ṇatti | vā́jam | árvatā / sáḥ | dhatte | ákṣiti | śrávaḥ || tvé íti | deva-trā́ | sádā | puruvaso íti puru-vaso / víśvā | vāmā́ni | dhīmahi ||8.103.5||
//13//.

-rv_6:7/14-
yáḥ | víśvā | dáyate | vásu / hótā | mandráḥ | jánānām || mádhoḥ | ná | pā́trā | prathamā́ni | asmai / prá | stómāḥ | yanti | agnáye ||8.103.6||
áśvam | ná | gīḥ-bhíḥ | rathyàm | su-dā́navaḥ / marmr̥jyánte | deva-yávaḥ || ubhé íti | toké íti | tánaye | dasma | viśpate / párṣi | rā́dhaḥ | maghónām ||8.103.7||
prá | máṁhiṣṭhāya | gāyata / r̥tá-vne | br̥haté | śukrá-śociṣe || úpa-stutāsaḥ | agnáye ||8.103.8||
ā́ | vaṁsate | maghá-vā | vīrá-vat | yáśaḥ / sám-iddhaḥ | dyumnī́ | ā́-hutaḥ || kuvít | naḥ | asya | su-matíḥ | návīyasī / áccha | vā́jebhiḥ | ā-gámat ||8.103.9||
préṣṭham | ūm̐ íti | priyā́ṇām / stuhí | ā-sāva | átithim || agním | ráthānām | yámam ||8.103.10||
//14//.

-rv_6:7/15-
út-itā | yáḥ | ní-ditā | véditā | vásu / ā́ | yajñíyaḥ | vavártati || dustárāḥ | yásya | pravaṇé | ná | ūrmáyaḥ / dhiyā́ | vā́jam | sísāsataḥ ||8.103.11||
mā́ | naḥ | hr̥ṇītām | átithiḥ / vásuḥ | agníḥ | puru-praśastáḥ | eṣáḥ || yáḥ | su-hótā | su-adhvaráḥ ||8.103.12||
mó íti | té | riṣan | yé | ácchokti-bhiḥ | vaso íti / ágne | kébhiḥ | cit | évaiḥ || kīríḥ | cit | hí | tvā́m | ī́ṭṭe | dūtyā̀ya / rātá-havyaḥ | su-adhvaráḥ ||8.103.13||
ā́ | agne | yāhi | marút-sakhā / rudrébhiḥ | sóma-pītaye || sóbharyāḥ | úpa | su-stutím / mādáyasva | svàḥ-nare ||8.103.14||
//15//.

Maṇḍala 9

-rv_6:7/16- (rv_9,1)
svā́diṣṭhayā | mádiṣṭhayā / pávasva | soma | dhā́rayā || índrāya | pā́tave | sutáḥ ||9.1.1||
rakṣaḥ-hā́ | viśvá-carṣaṇiḥ / abhí | yónim | áyaḥ-hatam || drúṇā | sadhá-stham | ā́ | asadat ||9.1.2||
varivaḥ-dhā́tamaḥ | bhava / máṁhiṣṭhaḥ | vr̥trahán-tamaḥ || párṣi | rā́dhaḥ | maghónām ||9.1.3||
abhí | arṣa | mahā́nām / devā́nām | vītím | ándhasā || abhí | vā́jam | utá | śrávaḥ ||9.1.4||
tvā́m | áccha | carāmasi / tát | ít | ártham | divé-dive || índo íti | tvé íti | naḥ | ā-śásaḥ ||9.1.5||
//16//.

-rv_6:7/17-
punā́ti | te | pari-srútam / sómam | sū́ryasya | duhitā́ || vā́reṇa | śáśvatā | tánā ||9.1.6||
tám | īm | áṇvīḥ | sa-maryé | ā́ / gr̥bhṇánti | yóṣaṇaḥ | dáśa || svásāraḥ | pā́rye | diví ||9.1.7||
tám | īm | hinvanti | agrúvaḥ / dhámanti | bākurám | dŕ̥tim || tri-dhā́tu | vāraṇám | mádhu ||9.1.8||
abhí | imám | ághnyāḥ | utá / śrīṇánti | dhenávaḥ | śíśum || sómam | índrāya | pā́tave ||9.1.9||
asyá | ít | índraḥ | mádeṣu | ā́ / víśvā | vr̥trā́ṇi | jighnate || śū́raḥ | maghā́ | ca | maṁhate ||9.1.10||
//17//.

-rv_6:7/18- (rv_9,2)
pávasva | deva-vī́ḥ | áti / pavítram | soma | ráṁhyā || índram | indo íti | vŕ̥ṣā | ā́ | viśa ||9.2.1||
ā́ | vacyasva | máhi | psáraḥ / vŕ̥ṣā | indo íti | dyumnávat-tamaḥ || ā́ | yónim | dharṇasíḥ | sadaḥ ||9.2.2||
ádhukṣata | priyám | mádhu / dhā́rā | sutásya | vedhásaḥ || apáḥ | vasiṣṭa | su-krátuḥ ||9.2.3||
mahā́ntam | tvā | mahī́ḥ | ánu / ā́paḥ | arṣanti | síndhavaḥ || yát | góbhiḥ | vāsayiṣyáse ||9.2.4||
samudráḥ | ap-sú | mamr̥je / viṣṭambháḥ | dharúṇaḥ | diváḥ || sómaḥ | pavítre | asma-yúḥ ||9.2.5||
//18//.

-rv_6:7/19-
ácikradat | vŕ̥ṣā | háriḥ / mahā́n | mitráḥ | ná | darśatáḥ || sám | sū́ryeṇa | rocate ||9.2.6||
gíraḥ | te | indo íti | ójasā / marmr̥jyánte | apasyúvaḥ || yā́bhiḥ | mádāya | śúmbhase ||9.2.7||
tám | tvā | mádāya | ghŕ̥ṣvaye / ūm̐ íti | loka-kr̥tnúm | īmahe || táva | prá-śastayaḥ | mahī́ḥ ||9.2.8||
asmábhyam | indo íti | indra-yúḥ / mádhvaḥ | pavasva | dhā́rayā || parjányaḥ | vr̥ṣṭimā́n-iva ||9.2.9||
go-sā́ḥ | indo íti | nr̥-sā́ḥ | asi / aśva-sā́ḥ | vāja-sā́ḥ | utá || ātmā́ | yajñásya | pūrvyáḥ ||9.2.10||
//19//.

-rv_6:7/20- (rv_9,3)
eṣáḥ | deváḥ | ámartyaḥ / parṇavī́ḥ-iva | dīyati || abhí | dróṇāni | ā-sádam ||9.3.1||
eṣáḥ | deváḥ | vipā́ | kr̥táḥ / áti | hvárāṁsi | dhāvati || pávamānaḥ | ádābhyaḥ ||9.3.2||
eṣáḥ | deváḥ | vipanyú-bhiḥ / pávamānaḥ | r̥tayú-bhiḥ || háriḥ | vā́jāya | mr̥jyate ||9.3.3||
eṣáḥ | víśvāni | vā́ryā / śū́raḥ | yán-iva | sátva-bhiḥ || pávamānaḥ | sisāsati ||9.3.4||
eṣáḥ | deváḥ | ratharyati / pávamānaḥ | daśasyati || āvíḥ | kr̥ṇoti | vagvanúm ||9.3.5||
//20//.

-rv_6:7/21-
eṣáḥ | vípraiḥ | abhí-stutaḥ / apáḥ | deváḥ | ví | gāhate || dádhat | rátnāni | dāśúṣe ||9.3.6||
eṣáḥ | dívam | ví | dhāvati / tiráḥ | rájāṁsi | dhā́rayā || pávamānaḥ | kánikradat ||9.3.7||
eṣáḥ | dívam | ví | ā́ | asarat / tiráḥ | rájāṁsi | áspr̥taḥ || pávamānaḥ | su-adhvaráḥ ||9.3.8||
eṣáḥ | pratnéna | jánmanā / deváḥ | devébhyaḥ | sutáḥ || háriḥ | pavítre | arṣati ||9.3.9||
eṣáḥ | ūm̐ íti | syáḥ | puru-vratáḥ / jajñānáḥ | janáyan | íṣaḥ || dhā́rayā | pavate | sutáḥ ||9.3.10||
//21//.

-rv_6:7/22- (rv_9,4)
sána | ca | soma | jéṣi | ca / pávamāna | máhi | śrávaḥ || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.1||
sána | jyótiḥ | sána | svàḥ / víśvā | ca | soma | saúbhagā || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.2||
sánā | dákṣam | utá | krátum / ápa | soma | mŕ̥dhaḥ | jahi || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.3||
pávitāraḥ | punītána / sómam | índrāya | pā́tave || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.4||
tvám | sū́rye | naḥ | ā́ | bhaja / táva | krátvā | táva | ūtí-bhiḥ || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.5||
//22//.

-rv_6:7/23-
táva | krátvā | táva | ūtí-bhiḥ / jyók | paśyema | sū́ryam || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.6||
abhí | arṣa | su-āyudha / sóma | dvi-bárhasam | rayím || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.7||
abhí | arṣa | ánapa-cyutaḥ / rayím | samát-su | sasahíḥ || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.8||
tvā́m | yajñaíḥ | avīvr̥dhan / pávamāna | ví-dharmaṇi || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.9||
rayím | naḥ | citrám | aśvínam / índo íti | viśvá-āyum | ā́ | bhara || átha | naḥ | vásyasaḥ | kr̥dhi ||9.4.10||
//23//.

-rv_6:7/24- (rv_9,5)
sám-iddhaḥ | viśvátaḥ | pátiḥ / pávamānaḥ | ví | rājati || prīṇán | vŕ̥ṣā | kánikradat ||9.5.1||
tánū̀3-nápāt | pávamānaḥ / śŕ̥ṅge íti | śíśānaḥ | arṣati || antárikṣeṇa | rā́rajat ||9.5.2||
īḷényaḥ | pávamānaḥ / rayíḥ | ví | rājati | dyu-mā́n || mádhoḥ | dhā́rābhiḥ | ójasā ||9.5.3||
barhíḥ | prācī́nam | ójasā / pávamānaḥ | str̥ṇán | háriḥ || devéṣu | deváḥ | īyate ||9.5.4||
út | ā́taiḥ | jihate | br̥hát / dvā́raḥ | devī́ḥ | hiraṇyáyīḥ || pávamānena | sú-stutāḥ ||9.5.5||
//24//.

-rv_6:7/25-
suśilpé íti su-śilpé | br̥hatī́ íti | mahī́ íti / pávamānaḥ | vr̥ṣaṇyati || náktoṣásā | ná | darśaté íti ||9.5.6||
ubhā́ | devā́ | nr̥-cákṣasā / hótārā | daívyā | huve || pávamānaḥ | índraḥ | vŕ̥ṣā ||9.5.7||
bhā́ratī | pávamānasya / sárasvatī | íḷā | mahī́ || imám | naḥ | yajñám | ā́ | gaman / tisráḥ | devī́ḥ | su-péśasaḥ ||9.5.8||
tváṣṭāram | agra-jā́m | gopā́m / puraḥ-yā́vānam | ā́ | huve || índuḥ | índraḥ | vŕ̥ṣā | háriḥ / pávamānaḥ | prajā́-patiḥ ||9.5.9||
vánaspátim | pavamāna / mádhvā | sám | aṅgdhi | dhā́rayā || sahásra-valśam | háritam / bhrā́jamānam | hiraṇyáyam ||9.5.10||
víśve | devāḥ | svā́hā-kr̥tim / pávamānasya | ā́ | gata || vāyúḥ | bŕ̥haspátiḥ | sū́ryaḥ / agníḥ | índraḥ | sa-jóṣasaḥ ||9.5.11||
//25//.

-rv_6:7/26- (rv_9,6)
mandráyā | soma | dhā́rayā / vŕ̥ṣā | pavasva | deva-yúḥ || ávyaḥ | vā́reṣu | asma-yúḥ ||9.6.1||
abhí | tyám | mádyam | mádam / índo íti | índraḥ | íti | kṣara || abhí | vājínaḥ | árvataḥ ||9.6.2||
abhí | tyám | pūrvyám | mádam / suvānáḥ | arṣa | pavítre | ā́ || abhí | vā́jam | utá | śrávaḥ ||9.6.3||
ánu | drapsā́saḥ | índavaḥ / ā́paḥ | ná | pra-vátā | asaran || punānā́ḥ | índram | āśata ||9.6.4||
yám | átyam-iva | vājínam / mr̥jánti | yóṣaṇaḥ | dáśa || váne | krī́ḷantam | áti-avim ||9.6.5||
//26//.

-rv_6:7/27-
tám | góbhiḥ | vŕ̥ṣaṇam | rásam / mádāya | devá-vītaye || sutám | bhárāya | sám | sr̥ja ||9.6.6||
deváḥ | devā́ya | dhā́rayā / índrāya | pavate | sutáḥ || páyaḥ | yát | asya | pīpáyat ||9.6.7||
ātmā́ | yajñásya | ráṁhyā / susvāṇáḥ | pavate | sutáḥ || pratnám | ní | pāti | kā́vyam ||9.6.8||
evá | punānáḥ | indra-yúḥ / mádam | madiṣṭha | vītáye || gúhā | cit | dadhiṣe | gíraḥ ||9.6.9||
//27//.

-rv_6:7/28- (rv_9,7)
ásr̥gram | índavaḥ | pathā́ / dhárman | r̥tásya | su-śríyaḥ || vidānā́ḥ | asya | yójanam ||9.7.1||
prá | dhā́rā | mádhvaḥ | agriyáḥ / mahī́ḥ | apáḥ | ví | gāhate || havíḥ | havíṣṣu | vándyaḥ ||9.7.2||
prá | yujáḥ | vācáḥ | agriyáḥ / vŕ̥ṣā | áva | cakradat | váne || sádma | abhí | satyáḥ | adhvaráḥ ||9.7.3||
pári | yát | kā́vyā | kavíḥ / nr̥mṇā́ | vásānaḥ | árṣati || svàḥ | vājī́ | sisāsati ||9.7.4||
pávamānaḥ | abhí | spŕ̥dhaḥ / víśaḥ | rā́jā-iva | sīdati || yát | īm | r̥ṇvánti | vedhásaḥ ||9.7.5||
//28//.

-rv_6:7/29-
ávyaḥ | vā́re | pári | priyáḥ / háriḥ | váneṣu | sīdati || rebháḥ | vanuṣyate | matī́ ||9.7.6||
sáḥ | vāyúm | índram | aśvínā / sākám | mádena | gacchati || ráṇa | yáḥ | asya | dhárma-bhiḥ ||9.7.7||
ā́ | mitrā́váruṇā | bhágam / mádhvaḥ | pavante | ūrmáyaḥ || vidānā́ḥ | asya | śákma-bhiḥ ||9.7.8||
asmábhyam | rodasī íti | rayím / mádhvaḥ | vā́jasya | sātáye || śrávaḥ | vásūni | sám | jitam ||9.7.9||
//29//.

-rv_6:7/30- (rv_9,8)
eté | sómāḥ | abhí | priyám / índrasya | kā́mam | akṣaran || várdhantaḥ | asya | vīryàm ||9.8.1||
punānā́saḥ | camū-sádaḥ / gácchantaḥ | vāyúm | aśvínā || té | naḥ | dhāntu | su-vī́ryam ||9.8.2||
índrasya | soma | rā́dhase / punānáḥ | hā́rdi | codaya || r̥tásya | yónim | ā-sádam ||9.8.3||
mr̥jánti | tvā | dáśa | kṣípaḥ / hinvánti | saptá | dhītáyaḥ || ánu | víprāḥ | amādiṣuḥ ||9.8.4||
devébhyaḥ | tvā | mádāya | kám / sr̥jānám | áti | meṣyàḥ || sám | góbhiḥ | vāsayāmasi ||9.8.5||
//30//.

-rv_6:7/31-
punānáḥ | kaláśeṣu | ā́ / vástrāṇi | aruṣáḥ | háriḥ || pári | gávyāni | avyata ||9.8.6||
maghónaḥ | ā́ | pavasva | naḥ / jahí | víśvāḥ | ápa | dvíṣaḥ || índo íti | sákhāyam | ā́ | viśa ||9.8.7||
vr̥ṣṭím | diváḥ | pári | srava / dyumnám | pr̥thivyā́ḥ | ádhi || sáhaḥ | naḥ | soma | pr̥t-sú | dhāḥ ||9.8.8||
nr̥-cákṣasam | tvā | vayám / índra-pītam | svaḥ-vídam || bhakṣīmáhi | pra-jā́m | íṣam ||9.8.9||
//31//.

-rv_6:7/32- (rv_9,9)
pári | priyā́ | diváḥ | kavíḥ / váyāṁsi | naptyòḥ | hitáḥ || suvānáḥ | yāti | kaví-kratuḥ ||9.9.1||
prá-pra | kṣáyāya | pányase / jánāya | júṣṭaḥ | adrúhe || vītī́ | arṣa | cániṣṭhayā ||9.9.2||
sáḥ | sūnúḥ | mātárā | śúciḥ / jātáḥ | jāté íti | arocayat || mahā́n | mahī́ íti | r̥ta-vŕ̥dhā ||9.9.3||
sáḥ | saptá | dhītí-bhiḥ | hitáḥ / nadyàḥ | ajinvat | adrúhaḥ || yā́ḥ | ékam | ákṣi | vavr̥dhúḥ ||9.9.4||
tā́ḥ | abhí | sántam | ástr̥tam / mahé | yúvānam | ā́ | dadhuḥ || índum | indra | táva | vraté ||9.9.5||
//32//.

-rv_6:7/33-
abhí | váhniḥ | ámartyaḥ / saptá | paśyati | vā́vahiḥ || kríviḥ | devī́ḥ | atarpayat ||9.9.6||
áva | kálpeṣu | naḥ | pumaḥ / támāṁsi | soma | yódhyā || tā́ni | punāna | jaṅghanaḥ ||9.9.7||
nú | návyase | návīyase / su-uktā́ya | sādhaya | patháḥ || pratna-vát | rocaya | rúcaḥ ||9.9.8||
pávamāna | máhi | śrávaḥ / gā́m | áśvam | rāsi | vīrá-vat || sána | medhā́m | sánā | svà1ríti svàḥ ||9.9.9||
//33//.

-rv_6:7/34- (rv_9,10)
prá | svānā́saḥ | ráthāḥ-iva / árvantaḥ | ná | śravasyávaḥ || sómāsaḥ | rāyé | akramuḥ ||9.10.1||
hinvānā́saḥ | ráthāḥ-iva / dadhanviré | gábhastyoḥ || bhárāsaḥ | kāríṇām-iva ||9.10.2||
rā́jānaḥ | ná | práśasti-bhiḥ / sómāsaḥ | góbhiḥ | añjate || yajñáḥ | ná | saptá | dhātŕ̥-bhiḥ ||9.10.3||
pári | suvānā́saḥ | índavaḥ / mádāya | barháṇā | girā́ || sutā́ḥ | arṣanti | dhā́rayā ||9.10.4||
āpānā́saḥ | vivásvataḥ / jánantaḥ | uṣásaḥ | bhágam || sū́rāḥ | áṇvam | ví | tanvate ||9.10.5||
//34//.

-rv_6:7/35-
ápa | dvā́rā | matīnā́m / pratnā́ḥ | r̥ṇvanti | kārávaḥ || vŕ̥ṣṇaḥ | hárase | āyávaḥ ||9.10.6||
sam-īcīnā́saḥ | āsate / hótāraḥ | saptá-jāmayaḥ || padám | ékasya | píprataḥ ||9.10.7||
nā́bhā | nā́bhim | naḥ | ā́ | dade / cákṣuḥ | cit | sū́rye | sácā || kavéḥ | ápatyam | ā́ | duhe ||9.10.8||
abhí | priyā́ | diváḥ | padám / adhvaryú-bhiḥ | gúhā | hitám || sū́raḥ | paśyati | cákṣasā ||9.10.9||
//35//.

-rv_6:7/36- (rv_9,11)
úpa | asmai | gāyata | naraḥ / pávamānāya | índave || abhí | devā́n | íyakṣate ||9.11.1||
abhí | te | mádhunā | páyaḥ / átharvāṇaḥ | aśiśrayuḥ || devám | devā́ya | deva-yú ||9.11.2||
sáḥ | naḥ | pavasva | śám | gáve / śám | jánāya | śám | árvate || śám | rājan | óṣadhībhyaḥ ||9.11.3||
babhráve | nú | svá-tavase / aruṇā́ya | divi-spŕ̥śe || sómāya | gāthám | arcata ||9.11.4||
hásta-cyutebhiḥ | ádri-bhiḥ / sutám | sómam | punītana || mádhau | ā́ | dhāvata | mádhu ||9.11.5||
//36//.

-rv_6:7/37-
námasā | ít | úpa | sīdata / dadhnā́ | ít | abhí | śrīṇītana || índum | índre | dadhātana ||9.11.6||
amitra-hā́ | ví-carṣaṇiḥ / pávasva | soma | śám | gáve || devébhyaḥ | anukāma-kŕ̥t ||9.11.7||
índrāya | soma | pā́tave / mádāya | pári | sicyase || manaḥ-cít | mánasaḥ | pátiḥ ||9.11.8||
pávamāna | su-vī́ryam / rayím | soma | rirīhi | naḥ || índo íti | índreṇa | naḥ | yujā́ ||9.11.9||
//37//.

-rv_6:7/38- (rv_9,12)
sómāḥ | asr̥gram | índavaḥ / sutā́ḥ | r̥tásya | sádane || índrāya | mádhumat-tamāḥ ||9.12.1||
abhí | víprāḥ | anūṣata / gā́vaḥ | vatsám | ná | mātáraḥ || índram | sómasya | pītáye ||9.12.2||
mada-cyút | kṣeti | sádane / síndhoḥ | ūrmā́ | vipaḥ-cít || sómaḥ | gaurī́ íti | ádhi | śritáḥ ||9.12.3||
diváḥ | nā́bhā | vi-cakṣaṇáḥ / ávyaḥ | vā́re | mahīyate || sómaḥ | yáḥ | su-krátuḥ | kavíḥ ||9.12.4||
yáḥ | sómaḥ | kaláśeṣu | ā́ / antáríti | pavítre | ā́-hitaḥ || tám | índuḥ | pári | sasvaje ||9.12.5||
//38//.

-rv_6:7/39-
prá | vā́cam | índuḥ | iṣyati / samudrásya | ádhi | viṣṭápi || jínvan | kóśam | madhu-ścútam ||9.12.6||
nítya-stotraḥ | vánaspátiḥ / dhīnā́m | antáríti | sabaḥ-dúghaḥ || hinvānáḥ | mā́nuṣā | yugā́ ||9.12.7||
abhí | priyā́ | diváḥ | padā́ / sómaḥ | hinvānáḥ | arṣati || víprasya | dhā́rayā | kavíḥ ||9.12.8||
ā́ | pavamāna | dhāraya / rayím | sahásra-varcasam || asmé íti | indo íti | su-ābhúvam ||9.12.9||
//39//.

-rv_6:8/1- (rv_9,13)
sómaḥ | punānáḥ | arṣati / sahásra-dhāraḥ | áti-aviḥ || vāyóḥ | índrasya | niḥ-kr̥tám ||9.13.1||
pávamānam | avasyavaḥ / vípram | abhí | prá | gāyata || susvāṇám | devá-vītaye ||9.13.2||
pávante | vā́ja-sātaye / sómāḥ | sahásra-pājasaḥ || gr̥ṇānā́ḥ | devá-vītaye ||9.13.3||
utá | naḥ | vā́ja-sātaye / pávasva | br̥hatī́ḥ | íṣaḥ || dyu-mát | indo íti | su-vī́ryam ||9.13.4||
té | naḥ | sahasríṇam | rayím / pávantām | ā́ | su-vī́ryam || suvānā́ḥ | devā́saḥ | índavaḥ ||9.13.5||
//1//.

-rv_6:8/2-
átyāḥ | hiyānā́ḥ | ná | hetŕ̥-bhiḥ / ásr̥gram | vā́ja-sātaye || ví | vā́ram | ávyam | āśávaḥ ||9.13.6||
vāśrā́ḥ | arṣanti | índavaḥ / abhí | vatsám | ná | dhenávaḥ || dadhanviré | gábhastyoḥ ||9.13.7||
júṣṭaḥ | índrāya | matsaráḥ / pávamāna | kánikradat || víśvāḥ | ápa | dvíṣaḥ | jahi ||9.13.8||
apa-ghnántaḥ | árāvṇaḥ / pávamānāḥ | svaḥ-dŕ̥śaḥ || yónau | r̥tásya | sīdata ||9.13.9||
//2//.

-rv_6:8/3- (rv_9,14)
pári | prá | asisyadat | kavíḥ / síndhoḥ | ūrmaú | ádhi | śritáḥ || kārám | bíbhrat | puru-spŕ̥ham ||9.14.1||
girā́ | yádi | sá-bandhavaḥ / páñca | vrā́tāḥ | apasyávaḥ || pari-kr̥ṇvánti | dharṇasím ||9.14.2||
ā́t | asya | śuṣmíṇaḥ | ráse / víśve | devā́ḥ | amatsata || yádi | góbhiḥ | vasāyáte ||9.14.3||
ni-riṇānáḥ | ví | dhāvati / jáhat | śáryāṇi | tā́nvā || átra | sám | jighnate | yujā́ ||9.14.4||
naptī́bhiḥ | yáḥ | vivásvataḥ / śubhráḥ | ná | mamr̥jé | yúvā || gā́ḥ | kr̥ṇvānáḥ | ná | niḥ-níjam ||9.14.5||
//3//.

-rv_6:8/4-
áti | śritī́ | tiraścátā / gavyā́ | jigāti | áṇvyā || vagnúm | iyarti | yám | vidé ||9.14.6||
abhí | kṣípaḥ | sám | agmata / marjáyantīḥ | iṣáḥ | pátim || pr̥ṣṭhā́ | gr̥bhṇata | vājínaḥ ||9.14.7||
pári | divyā́ni | mármr̥śat / víśvāni | soma | pā́rthivā || vásūni | yāhi | asma-yúḥ ||9.14.8||
//4//.

-rv_6:8/5- (rv_9,15)
eṣáḥ | dhiyā́ | yāti | áṇvyā / śū́raḥ | ráthebhiḥ | āśú-bhiḥ || gácchan | índrasya | niḥ-kr̥tám ||9.15.1||
eṣáḥ | purú | dhiyā-yate / br̥haté | devá-tātaye || yátra | amŕ̥tāsaḥ | ā́sate ||9.15.2||
eṣáḥ | hitáḥ | ví | nīyate / antáríti | śubhrá-vatā | pathā́ || yádi | tuñjánti | bhū́rṇayaḥ ||9.15.3||
eṣáḥ | śŕ̥ṅgāṇi | dódhuvat / śíśīte | yūthyàḥ | vŕ̥ṣā || nr̥mṇā́ | dádhānaḥ | ójasā ||9.15.4||
eṣáḥ | rukmí-bhiḥ | īyate / vājī́ | śubhrébhiḥ | aṁśú-bhiḥ || pátiḥ | síndhūnām | bhávan ||9.15.5||
eṣáḥ | vásūni | pibdanā́ / páruṣā | yayi-vā́n | áti || áva | śā́deṣu | gacchati ||9.15.6||
etám | mr̥janti | márjyam / úpa | dróṇeṣu | āyávaḥ || pra-cakrāṇám | mahī́ḥ | íṣaḥ ||9.15.7||
etám | ūm̐ íti | tyám | dáśa | kṣípaḥ / mr̥jánti | saptá | dhītáyaḥ || su-āyudhám | madín-tamam ||9.15.8||
//5//.

-rv_6:8/6- (rv_9,16)
prá | te | sotā́raḥ | oṇyòḥ / rásam | mádāya | ghŕ̥ṣvaye || sárgaḥ | ná | takti | étaśaḥ ||9.16.1||
krátvā | dákṣasya | rathyàm / apáḥ | vásānam | ándhasā || go-sā́m | áṇveṣu | saścima ||9.16.2||
ánaptam | ap-sú | dustáram / sómam | pavítre | ā́ | sr̥ja || punīhí | índrāya | pā́tave ||9.16.3||
prá | punānásya | cétasā / sómaḥ | pavítre | arṣati || krátvā | sadhá-stham | ā́ | asadat ||9.16.4||
prá | tvā | námaḥ-bhiḥ | índavaḥ / índra | sómāḥ | asr̥kṣata || mahé | bhárāya | kāríṇaḥ ||9.16.5||
punānáḥ | rūpé | avyávye / víśvāḥ | árṣan | abhí | śríyaḥ || śū́raḥ | ná | góṣu | tiṣṭhati ||9.16.6||
diváḥ | ná | sā́nu | pipyúṣī / dhā́rā | sutásya | vedhásaḥ || vŕ̥thā | pavítre | arṣati ||9.16.7||
tvám | soma | vipaḥ-cítam / tánā | punānáḥ | āyúṣu || ávyaḥ | vā́ram | ví | dhāvasi ||9.16.8||
//6//.

-rv_6:8/7- (rv_9,17)
prá | niména-iva | síndhavaḥ / ghnántaḥ | vr̥trā́ṇi | bhū́rṇayaḥ || sómāḥ | asr̥gram | āśávaḥ ||9.17.1||
abhí | suvānā́saḥ | índavaḥ / vr̥ṣṭáyaḥ | pr̥thivī́m-iva || índram | sómāsaḥ | akṣaran ||9.17.2||
áti-ūrmiḥ | matsaráḥ | mádaḥ / sómaḥ | pavítre | arṣati || vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.17.3||
ā́ | kaláśeṣu | dhāvati / pavítre | pári | sicyate || ukthaíḥ | yajñéṣu | vardhate ||9.17.4||
áti | trī́ | soma | rocanā́ / róhan | ná | bhrājase | dívam || iṣṇán | sū́ryam | ná | codayaḥ ||9.17.5||
abhí | víprāḥ | anūṣata / mūrdhán | yajñásya | kārávaḥ || dádhānāḥ | cákṣasi | priyám ||9.17.6||
tám | ūm̐ íti | tvā | vājínam | náraḥ / dhībhíḥ | víprāḥ | avasyávaḥ || mr̥jánti | devá-tātaye ||9.17.7||
mádhoḥ | dhā́rām | ánu | kṣara / tīvráḥ | sadhá-stham | ā́ | asadaḥ || cā́ruḥ | r̥tā́ya | pītáye ||9.17.8||
//7//.

-rv_6:8/8- (rv_9,18)
pári | suvānáḥ | giri-sthā́ḥ / pavítre | sómaḥ | akṣāríti || mádeṣu | sarva-dhā́ḥ | asi ||9.18.1||
tvám | vípraḥ | tvám | kavíḥ / mádhu | prá | jātám | ándhasaḥ || mádeṣu | sarva-dhā́ḥ | asi ||9.18.2||
táva | víśve | sa-jóṣasaḥ / devā́saḥ | pītím | āśata || mádeṣu | sarva-dhā́ḥ | asi ||9.18.3||
ā́ | yáḥ | víśvāni | vā́ryā / vásūni | hástayoḥ | dadhé || mádeṣu | sarva-dhā́ḥ | asi ||9.18.4||
yáḥ | imé íti | ródasī íti | mahī́ íti / sám | mātárā-iva | dóhate || mádeṣu | sarva-dhā́ḥ | asi ||9.18.5||
pári | yáḥ | ródasī íti | ubhé íti / sadyáḥ | vā́jebhiḥ | árṣati || mádeṣu | sarva-dhā́ḥ | asi ||9.18.6||
sáḥ | śuṣmī́ | kaláśeṣu | ā́ / punānáḥ | acikradat || mádeṣu | sarva-dhā́ḥ | asi ||9.18.7||
//8//.

-rv_6:8/9- (rv_9,19)
yát | soma | citrám | ukthyàm / divyám | pā́rthivam | vásu || tát | naḥ | punānáḥ | ā́ | bhara ||9.19.1||
yuvám | hí | stháḥ | svàrpatī íti svàḥ-patī / índraḥ | ca | soma | gópatī íti gó-patī || īśānā́ | pipyatam | dhíyaḥ ||9.19.2||
vŕ̥ṣā | punānáḥ | āyúṣu / stanáyan | ádhi | barhíṣi || háriḥ | sán | yónim | ā́ | asadat ||9.19.3||
ávāvaśanta | dhītáyaḥ / vr̥ṣabhásya | ádhi | rétasi || sūnóḥ | vatsásya | mātáraḥ ||9.19.4||
kuvít | vr̥ṣaṇyántībhyaḥ | punānáḥ | gárbham | ā-dádhat || yā́ḥ | śukrám | duhaté | páyaḥ ||9.19.5||
úpa | śikṣa | apa-tasthúṣaḥ / bhiyásam | ā́ | dhehi | śátruṣu || pávamāna | vidā́ḥ | rayím ||9.19.6||
ní | śátroḥ | soma | vŕ̥ṣṇyam / ní | śúṣmam | ní | váyaḥ | tira || dūré | vā | satáḥ | ánti | vā ||9.19.7||
//9//.

-rv_6:8/10- (rv_9,20)
prá | kavíḥ | devá-vītaye / ávyaḥ | vā́rebhiḥ | arṣati || sahvā́n | víśvāḥ | abhí | spŕ̥dhaḥ ||9.20.1||
sáḥ | hí | sma | jaritŕ̥-bhyaḥ | ā́ / vā́jam | gó-mantam | ínvati || pávamānaḥ | sahasríṇam ||9.20.2||
pári | víśvāni | cétasā / mr̥śáse | pávase | matī́ || sáḥ | naḥ | soma | śrávaḥ | vidaḥ ||9.20.3||
abhí | arṣa | br̥hát | yáśaḥ / maghávat-bhyaḥ | dhruvám | rayím || íṣam | stotŕ̥-bhyaḥ | ā́ | bhara ||9.20.4||
tvám | rā́jā-iva | su-vratáḥ / gíraḥ | soma | ā́ | viveśitha || punānáḥ | vahne | adbhuta ||9.20.5||
sáḥ | váhniḥ | ap-sú | dustáraḥ / mr̥jyámānaḥ | gábhastyoḥ || sómaḥ | camū́ṣu | sīdati ||9.20.6||
krīḷúḥ | makháḥ | ná | maṁhayúḥ / pavítram | soma | gacchasi || dádhat | stotré | su-vī́ryam ||9.20.7||
//10//.

-rv_6:8/11- (rv_9,21)
eté | dhāvanti | índavaḥ / sómāḥ | índrāya | ghŕ̥ṣvayaḥ || matsarā́saḥ | svaḥ-vídaḥ ||9.21.1||
pra-vr̥ṇvántaḥ | abhi-yújaḥ / súsvaye | varivaḥ-vídaḥ || svayám | stotré | vayaḥ-kŕ̥taḥ ||9.21.2||
vŕ̥thā | krī́ḷantaḥ | índavaḥ / sadhá-stham | abhí | ékam | ít || síndhoḥ | ūrmā́ | ví | akṣaran ||9.21.3||
eté | víśvāni | vā́ryā / pávamānāsaḥ | āśata || hitā́ḥ | ná | sáptayaḥ | ráthe ||9.21.4||
ā́ | asmin | piśáṅgam | indavaḥ / dádhāta | venám | ā-díśe || yáḥ | asmábhyam | árāvā ||9.21.5||
r̥bhúḥ | ná | ráthyam | návam / dádhāta | kétam | ā-díśe || śukrā́ḥ | pavadhvam | árṇasā ||9.21.6||
eté | ūm̐ íti | tyé | avīvaśan / kā́ṣṭhām | vājínaḥ | akrata || satáḥ | prá | asāviṣuḥ | matím ||9.21.7||
//11//.

-rv_6:8/12- (rv_9,22)
eté | sómāsaḥ | āśávaḥ / ráthāḥ-iva | prá | vājínaḥ || sárgāḥ | sr̥ṣṭā́ḥ | aheṣata ||9.22.1||
eté | vā́tāḥ-iva | urávaḥ / parjányasya-iva | vr̥ṣṭáyaḥ || agnéḥ-iva | bhramā́ḥ | vŕ̥thā ||9.22.2||
eté | pūtā́ḥ | vipaḥ-cítaḥ / sómāsaḥ | dádhi-āśiraḥ || vipā́ | ví | ānaśuḥ | dhíyaḥ ||9.22.3||
eté | mr̥ṣṭā́ḥ | ámartyāḥ / sasr̥-vā́ṁsaḥ | ná | śaśramuḥ || íyakṣantaḥ | patháḥ | rájaḥ ||9.22.4||
eté | pr̥ṣṭhā́ni | ródasoḥ / vi-prayántaḥ | ví | ānaśuḥ || utá | idám | ut-tamám | rájaḥ ||9.22.5||
tántum | tanvānám | ut-tamám / ánu | pra-vátaḥ | āśata || utá | idám | uttamā́yyam ||9.22.6||
tvám | soma | paṇí-bhyaḥ | ā́ / vásu | gávyāni | dhārayaḥ || tatám | tántum | acikradaḥ ||9.22.7||
//12//.

-rv_6:8/13- (rv_9,23)
sómāḥ | asr̥gram | āśávaḥ / mádhoḥ | mádasya | dhā́rayā || abhí | víśvāni | kā́vyā ||9.23.1||
ánu | pratnā́saḥ | āyávaḥ / padám | návīyaḥ | akramuḥ || rucé | jananta | sū́ryam ||9.23.2||
ā́ | pavamāna | naḥ | bhara / aryáḥ | ádāśuṣaḥ | gáyam || kr̥dhí | prajā́-vatīḥ | íṣaḥ ||9.23.3||
abhí | sómāsaḥ | āyávaḥ / pávante | mádyam | mádam || abhí | kóśam | madhu-ścútam ||9.23.4||
sómaḥ | arṣati | dharṇasíḥ / dádhānaḥ | indriyám | rásam || su-vī́raḥ | abhiśasti-pā́ḥ ||9.23.5||
índrāya | soma | pavase / devébhyaḥ | sadha-mā́dyaḥ || índo íti | vā́jam | sisāsasi ||9.23.6||
asyá | pītvā́ | mádānām / índraḥ | vr̥trā́ṇi | apratí || jaghā́na | jaghánat | ca | nú ||9.23.7||
//13//.

-rv_6:8/14- (rv_9,24)
prá | sómāsaḥ | adhanviṣuḥ / pávamānāsaḥ | índavaḥ || śrīṇānā́ḥ | ap-sú | mr̥ñjata ||9.24.1||
abhí | gā́vaḥ | adhanviṣuḥ / ā́paḥ | ná | pra-vátā | yatī́ḥ || punānā́ḥ | índram | āśata ||9.24.2||
prá | pavamāna | dhanvasi / sóma | índrāya | pā́tave || nŕ̥-bhiḥ | yatáḥ | ví | nīyase ||9.24.3||
tvám | soma | nr̥-mā́danaḥ / pávasva | carṣaṇi-sáhe || sásniḥ | yáḥ | anu-mā́dyaḥ ||9.24.4||
índo íti | yát | ádri-bhiḥ | sutáḥ / pavítram | pari-dhā́vasi || áram | índrasya | dhā́mne ||9.24.5||
pávasva | vr̥trahan-tama / ukthébhiḥ | anu-mā́dyaḥ || śúciḥ | pāvakáḥ | ádbhutaḥ ||9.24.6||
śúciḥ | pāvakáḥ | ucyate / sómaḥ | sutásya | mádhvaḥ || deva-avī́ḥ | aghaśaṁsa-hā́ ||9.24.7||
//14//.

-rv_6:8/15- (rv_9,25)
pávasva | dakṣa-sā́dhanaḥ / devébhyaḥ | pītáye | hare || marút-bhyaḥ | vāyáve | mádaḥ ||9.25.1||
pávamāna | dhiyā́ | hitáḥ / abhí | yónim | kánikradat || dhármaṇā | vāyúm | ā́ | viśa ||9.25.2||
sám | devaíḥ | śobhate | vŕ̥ṣā / kavíḥ | yónau | ádhi | priyáḥ || vr̥tra-hā́ | deva-vī́tamaḥ ||9.25.3||
víśvā | rūpā́ṇi | ā-viśán / punānáḥ | yāti | haryatáḥ || yátra | amŕ̥tāsaḥ | ā́sate ||9.25.4||
aruṣáḥ | janáyan | gíraḥ / sómaḥ | pavate | āyuṣák || índram | gácchan | kaví-kratuḥ ||9.25.5||
ā́ | pavasva | madin-tama / pavítram | dhā́rayā | kave || arkásya | yónim | ā-sádam ||9.25.6||
//15//.

-rv_6:8/16- (rv_9,26)
tám | amr̥kṣanta | vājínam / upá-sthe | áditeḥ | ádhi || víprāsaḥ | áṇvyā | dhiyā́ ||9.26.1||
tám | gā́vaḥ | abhí | anūṣata / sahásra-dhāram | ákṣitam || índum | dhartā́ram | ā́ | diváḥ ||9.26.2||
tám | vedhā́m | medháyā | ahyan / pávamānam | ádhi | dyávi || dharṇasím | bhū́ri-dhāyasam ||9.26.3||
tám | ahyan | bhuríjoḥ | dhiyā́ / sam-vásānam | vivásvataḥ || pátim | vācáḥ | ádābhyam ||9.26.4||
tám | sā́nau | ádhi | jāmáyaḥ / hárim | hinvanti | ádri-bhiḥ || haryatám | bhū́ri-cakṣasam ||9.26.5||
tám | tvā | hinvanti | vedhásaḥ / pávamāna | girā-vŕ̥dham || índo íti | índrāya | matsarám ||9.26.6||
//16//.

-rv_6:8/17- (rv_9,27)
eṣáḥ | kavíḥ | abhí-stutaḥ / pavítre | ádhi | tośate || punānáḥ | ghnán | ápa | srídhaḥ ||9.27.1||
eṣáḥ | índrāya | vāyáve / svaḥ-jít | pári | sicyate || pavítre | dakṣa-sā́dhanaḥ ||9.27.2||
eṣáḥ | nŕ̥-bhiḥ | ví | nīyate / diváḥ | mūrdhā́ | vŕ̥ṣā | sutáḥ || sómaḥ | váneṣu | viśva-vít ||9.27.3||
eṣáḥ | gavyúḥ | acikradat / pávamānaḥ | hiraṇya-yúḥ || índuḥ | satrā-jít | ástr̥taḥ ||9.27.4||
eṣáḥ | sū́ryeṇa | hāsate / pávamānaḥ | ádhi | dyávi || pavítre | matsaráḥ | mádaḥ ||9.27.5||
eṣáḥ | śuṣmī́ | asisyadat / antárikṣe | vŕ̥ṣā | háriḥ || punānáḥ | índuḥ | índram | ā́ ||9.27.6||
//17//.

-rv_6:8/18- (rv_9,28)
eṣáḥ | vājī́ | hitáḥ | nŕ̥-bhiḥ / viśva-vít | mánasaḥ | pátiḥ || ávyaḥ | vā́ram | ví | dhāvati ||9.28.1||
eṣáḥ | pavítre | akṣarat / sómaḥ | devébhyaḥ | sutáḥ || víśvā | dhā́māni | ā-viśán ||9.28.2||
eṣáḥ | deváḥ | śubhāyate / ádhi | yónau | ámartyaḥ || vr̥tra-hā́ | deva-vī́tamaḥ ||9.28.3||
eṣáḥ | vŕ̥ṣā | kánikradat / daśá-bhiḥ | jāmí-bhiḥ | yatáḥ || abhí | dróṇāni | dhāvati ||9.28.4||
eṣáḥ | sū́ryam | arocayat / pávamānaḥ | ví-carṣaṇiḥ || víśvā | dhā́māni | viśva-vít ||9.28.5||
eṣáḥ | śuṣmī́ | ádābhyaḥ / sómaḥ | punānáḥ | arṣati || deva-avī́ḥ | aghaśaṁsa-hā́ ||9.28.6||
//18//.

-rv_6:8/19- (rv_9,29)
prá | asya | dhā́rāḥ | akṣaran / vŕ̥ṣṇaḥ | sutásya | ójasā || devā́n | ánu | pra-bhū́ṣataḥ ||9.29.1||
sáptim | mr̥janti | vedhásaḥ / gr̥ṇántaḥ | kārávaḥ | girā́ || jyótiḥ | jajñānám | ukthyàm ||9.29.2||
su-sáhā | soma | tā́ni | te / punānā́ya | prabhuvaso íti prabhu-vaso || várdha | samudrám | ukthyàm ||9.29.3||
víśvā | vásūni | sam-jáyan / pávasva | soma | dhā́rayā || inú | dvéṣāṁsi | sadhryàk ||9.29.4||
rákṣa | sú | naḥ | áraruṣaḥ / svanā́t | samásya | kásya | cit || nidáḥ | yátra | mumucmáhe ||9.29.5||
ā́ | indo íti | pā́rthivam | rayím / divyám | pavasva | dhā́rayā || dyu-mántam | śúṣmam | ā́ | bhara ||9.29.6||
//19//.

-rv_6:8/20- (rv_9,30)
prá | dhā́rāḥ | asya | śuṣmíṇaḥ / vŕ̥thā | pavítre | akṣaran || punānáḥ | vā́cam | iṣyati ||9.30.1||
índuḥ | hiyānáḥ | sotŕ̥-bhiḥ / mr̥jyámānaḥ | kánikradat || íyarti | vagnúm | indriyám ||9.30.2||
ā́ | naḥ | śúṣmam | nr̥-sáhyam / vīrá-vantam | puru-spŕ̥ham || pávasva | soma | dhā́rayā ||9.30.3||
prá | sómaḥ | áti | dhā́rayā / pávamānaḥ | asisyadat || abhí | dróṇāni | ā-sádam ||9.30.4||
ap-sú | tvā | mádhumat-tamam / hárim | hinvanti | ádri-bhiḥ || índo íti | índrāya | pītáye ||9.30.5||
sunóta | mádhumat-tamam / sómam | índrāya | vajríṇe || cā́rum | śárdhāya | matsarám ||9.30.6||
//20//.

-rv_6:8/21- (rv_9,31)
prá | sómāsaḥ | su-ādhyàḥ / pávamānāsaḥ | akramuḥ || rayím | kr̥ṇvanti | cétanam ||9.31.1||
diváḥ | pr̥thivyā́ḥ | ádhi / bháva | indo íti | dyumna-várdhanaḥ || bháva | vā́jānām | pátiḥ ||9.31.2||
túbhyam | vā́tāḥ | abhi-príyaḥ / túbhyam | arṣanti | síndhavaḥ || sóma | várdhanti | te | máhaḥ ||9.31.3||
ā́ | pyāyasva | sám | etu | te / viśvátaḥ | soma | vŕ̥ṣṇyam || bháva | vā́jasya | sam-gathé ||9.31.4||
túbhyam | gā́vaḥ | ghr̥tám | páyaḥ / bábhro íti | duduhré | ákṣitam || várṣiṣṭhe | ádhi | sā́navi ||9.31.5||
su-āyudhásya | te | satáḥ / bhúvanasya | pate | vayám || índo íti | sakhi-tvám | uśmasi ||9.31.6||
//21//.

-rv_6:8/22- (rv_9,32)
prá | sómāsaḥ | mada-cyútaḥ / śrávase | naḥ | maghónaḥ || sutā́ḥ | vidáthe | akramuḥ ||9.32.1||
ā́t | īm | tritásya | yóṣaṇaḥ / hárim | hinvanti | ádri-bhiḥ || índum | índrāya | pītáye ||9.32.2||
ā́t | īm | haṁsáḥ | yáthā | gaṇám / víśvasya | avīvaśat | matím || átyaḥ | ná | góbhiḥ | ajyate ||9.32.3||
ubhé íti | soma | ava-cā́kaśat / mr̥gáḥ | ná | taktáḥ | arṣasi || sī́dan | r̥tásya | yónim | ā́ ||9.32.4||
abhí | gā́vaḥ | anūṣata / yóṣā | jārám-iva | priyám || ágan | ājím | yáthā | hitám ||9.32.5||
asmé íti | dhehi | dyu-mát | yáśaḥ / maghávat-bhyaḥ | ca | máhyam | ca || saním | medhā́m | utá | śrávaḥ ||9.32.6||
//22//.

-rv_6:8/23- (rv_9,33)
prá | sómāsaḥ | vipaḥ-cítaḥ / apā́m | ná | yanti | ūrmáyaḥ || vánāni | mahiṣā́ḥ-iva ||9.33.1||
abhí | dróṇāni | babhrávaḥ / śukrā́ḥ | r̥tásya | dhā́rayā || vā́jam | gó-mantam | akṣaran ||9.33.2||
sutā́ḥ | índrāya | vāyáve / váruṇāya | marút-bhyaḥ || sómāḥ | arṣanti | víṣṇave ||9.33.3||
tisráḥ | vā́caḥ | út | īrate / gā́vaḥ | mimanti | dhenávaḥ || háriḥ | eti | kánikradat ||9.33.4||
abhí | bráhmīḥ | anūṣata / yahvī́ḥ | r̥tásya | mātáraḥ || marmr̥jyánte | diváḥ | śíśum ||9.33.5||
rāyáḥ | samudrā́n | catúraḥ / asmábhyam | soma | viśvátaḥ || ā́ | pavasva | sahasríṇaḥ ||9.33.6||
//23//.

-rv_6:8/24- (rv_9,34)
prá | suvānáḥ | dhā́rayā | tánā / índuḥ | hinvānáḥ | arṣati || ruját | dr̥ḷhā́ | ví | ójasā ||9.34.1||
sutáḥ | índrāya | vāyáve / váruṇāya | marút-bhyaḥ || sómaḥ | arṣati | víṣṇave ||9.34.2||
vŕ̥ṣāṇam | vŕ̥ṣa-bhiḥ | yatám / sunvánti | sómam | ádri-bhiḥ || duhánti | śákmanā | páyaḥ ||9.34.3||
bhúvat | tritásya | márjyaḥ / bhúvat | índrāya | matsaráḥ || sám | rūpaíḥ | ajyate | háriḥ ||9.34.4||
abhí | īm | r̥tásya | viṣṭápam / duhaté | pŕ̥śni-mātaraḥ || cā́ru | priyá-tamam | havíḥ ||9.34.5||
sám | enam | áhrutāḥ | imā́ḥ / gíraḥ | arṣanti | sa-srútaḥ || dhenū́ḥ | vāśráḥ | avīvaśat ||9.34.6||
//24//.

-rv_6:8/25- (rv_9,35)
ā́ | naḥ | pavasva | dhā́rayā / pávamāna | rayím | pr̥thúm || yáyā | jyótiḥ | vidā́si | naḥ ||9.35.1||
índo íti | samudram-īṅkhaya / pávasva | viśvam-ejaya || rāyáḥ | dhartā́ | naḥ | ójasā ||9.35.2||
tváyā | vīréṇa | vīra-vaḥ / abhí | syāma | pr̥tanyatáḥ || kṣára | naḥ | abhí | vā́ryam ||9.35.3||
prá | vā́jam | índuḥ | iṣyati / sísāsan | vāja-sā́ḥ | ŕ̥ṣiḥ || vratā́ | vidānáḥ | ā́yudhā ||9.35.4||
tám | gīḥ-bhíḥ | vācam-īṅkhayám / punānám | vāsayāmasi || sómam | jánasya | gó-patim ||9.35.5||
víśvaḥ | yásya | vraté | jánaḥ / dādhā́ra | dhármaṇaḥ | páteḥ || punānásya | prabhú-vasoḥ ||9.35.6||
//25//.

-rv_6:8/26- (rv_9,36)
ásarji | ráthyaḥ | yathā / pavítre | camvòḥ | sutáḥ || kā́rṣman | vājī́ | ní | akramīt ||9.36.1||
sáḥ | váhniḥ | soma | jā́gr̥viḥ / pávasva | deva-vī́ḥ | áti || abhí | kóśam | madhu-ścútam ||9.36.2||
sáḥ | naḥ | jyótīṁṣi | pūrvya / pávamāna | ví | rocaya || krátve | dákṣāya | naḥ | hinu ||9.36.3||
śumbhámānaḥ | r̥tayú-bhiḥ / mr̥jyámānaḥ | gábhastyoḥ || pávate | vā́re | avyáye ||9.36.4||
sáḥ | víśvā | dāśúṣe | vásu / sómaḥ | divyā́ni | pā́rthivā || pávatām | ā́ | antárikṣyā ||9.36.5||
ā́ | diváḥ | pr̥ṣṭhám | aśva-yúḥ / gavya-yúḥ | soma | rohasi || vīra-yúḥ | śavasaḥ | pate ||9.36.6||
//26//.

-rv_6:8/27- (rv_9,37)
sáḥ | sutáḥ | pītáye | vŕ̥ṣā / sómaḥ | pavítre | arṣati || vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.37.1||
sáḥ | pavítre | vi-cakṣaṇáḥ / háriḥ | arṣati | dharṇasíḥ || abhí | yónim | kánikradat ||9.37.2||
sáḥ | vājī́ | rocanā́ | diváḥ / pávamānaḥ | ví | dhāvati || rakṣaḥ-hā́ | vā́ram | avyáyam ||9.37.3||
sáḥ | tritásya | ádhi | sā́navi / pávamānaḥ | arocayat || jāmí-bhiḥ | sū́ryam | sahá ||9.37.4||
sáḥ | vr̥tra-hā́ | vŕ̥ṣā | sutáḥ / varivaḥ-vít | ádābhyaḥ || sómaḥ | vā́jam-iva | asarat ||9.37.5||
sáḥ | deváḥ | kavínā | iṣitáḥ / abhí | dróṇāni | dhāvati || índuḥ | índrāya | maṁhánā ||9.37.6||
//27//.

-rv_6:8/28- (rv_9,38)
eṣáḥ | ūm̐ íti | syáḥ | vŕ̥ṣā | ráthaḥ / ávyaḥ | vā́rebhiḥ | arṣati || gácchan | vā́jam | sahasríṇam ||9.38.1||
etám | tritásya | yóṣaṇaḥ / hárim | hinvanti | ádri-bhiḥ || índum | índrāya | pītáye ||9.38.2||
etám | tyám | harítaḥ | dáśa / marmr̥jyánte | apasyúvaḥ || yā́bhiḥ | mádāya | śúmbhate ||9.38.3||
eṣáḥ | syáḥ | mā́nuṣīṣu | ā́ / śyenáḥ | ná | vikṣú | sīdati || gácchan | jāráḥ | ná | yoṣítam ||9.38.4||
eṣáḥ | syáḥ | mádyaḥ | rásaḥ / áva | caṣṭe | diváḥ | śíśuḥ || yáḥ | índuḥ | vā́ram | ā́ | áviśat ||9.38.5||
eṣáḥ | syáḥ | pītáye | sutáḥ / háriḥ | arṣati | dharṇasíḥ || krándan | yónim | abhí | priyám ||9.38.6||
//28//.

-rv_6:8/29- (rv_9,39)
āśúḥ | arṣa | br̥hat-mate / pári | priyéṇa | dhā́mnā || yátra | devā́ḥ | íti | brávan ||9.39.1||
pari-kr̥ṇván | ániḥ-kr̥tam / jánāya | yātáyan | íṣaḥ || vr̥ṣṭím | diváḥ | pári | srava ||9.39.2||
sutáḥ | eti | pavítre | ā́ / tvíṣim | dádhānaḥ | ójasā || vi-cákṣāṇaḥ | vi-rocáyan ||9.39.3||
ayám | sáḥ | yáḥ | diváḥ | pári / raghu-yā́mā | pavítre | ā́ || síndhoḥ | ūrmā́ | ví | ákṣarat ||9.39.4||
ā-vívāsan | parā-vátaḥ / átho íti | arvā-vátaḥ | sutáḥ || índrāya | sicyate | mádhu ||9.39.5||
sam-īcīnā́ḥ | anūṣata / hárim | hinvanti | ádri-bhiḥ || yónau | r̥tásya | sīdata ||9.39.6||
//29//.

-rv_6:8/30- (rv_9,40)
punānáḥ | akramīt | abhí / víśvāḥ | mŕ̥dhaḥ | ví-carṣaṇiḥ || śumbhánti | vípram | dhītí-bhiḥ ||9.40.1||
ā́ | yónim | aruṇáḥ | ruhat / gámat | índram | vŕ̥ṣā | sutáḥ || dhruvé | sádasi | sīdati ||9.40.2||
nú | naḥ | rayím | mahā́m | indo íti / asmábhyam | soma | viśvátaḥ || ā́ | pavasva | sahasríṇam ||9.40.3||
víśvā | soma | pavamāna / dyumnā́ni | indo íti | ā́ | bhara || vidā́ḥ | sahasríṇīḥ | íṣaḥ ||9.40.4||
sáḥ | naḥ | punānáḥ | ā́ | bhara / rayím | stotré | su-vī́ryam || jaritúḥ | vardhaya | gíraḥ ||9.40.5||
punānáḥ | indo íti | ā́ | bhara / sóma | dvi-bárhasam | rayím || vŕ̥ṣan | indo íti | naḥ | ukthyàm ||9.40.6||
//30//.

-rv_6:8/31- (rv_9,41)
prá | yé | gā́vaḥ | ná | bhū́rṇayaḥ / tveṣā́ḥ | ayā́saḥ | ákramuḥ || ghnántaḥ | kr̥ṣṇā́m | ápa | tvácam ||9.41.1||
suvitásya | manāmahe / áti | sétum | duḥ-āvyàm || sahvā́ṁsaḥ | dásyum | avratám ||9.41.2||
śr̥ṇvé | vr̥ṣṭéḥ-iva | svanáḥ / pávamānasya | śuṣmíṇaḥ || cáranti | vi-dyútaḥ | diví ||9.41.3||
ā́ | pavasva | mahī́m | íṣam / gó-mat | indo íti | híraṇya-vat || áśva-vat | vā́ja-vat | sutáḥ ||9.41.4||
sáḥ | pavasva | vi-carṣaṇe / ā́ | māhī́ íti | ródasī íti | pr̥ṇa || uṣā́ḥ | sū́ryaḥ | ná | raśmí-bhiḥ ||9.41.5||
pári | naḥ | śarma-yántyā / dhā́rayā | soma | viśvátaḥ || sára | rasā́-iva | viṣṭápam ||9.41.6||
//31//.

-rv_6:8/32- (rv_9,42)
janáyan | rocanā́ | diváḥ / janáyan | ap-sú | sū́ryam || vásānaḥ | gā́ḥ | apáḥ | háriḥ ||9.42.1||
eṣáḥ | pratnéna | mánmanā / deváḥ | devébhyaḥ | pári || dhā́rayā | pavate | sutáḥ ||9.42.2||
vavr̥dhānā́ya | tū́rvaye / pávante | vā́ja-sātaye || sómāḥ | sahásra-pājasaḥ ||9.42.3||
duhānáḥ | pratnám | ít | páyaḥ / pavítre | pári | sicyate || krándan | devā́n | ajījanat ||9.42.4||
abhí | víśvāni | vā́ryā / abhí | devā́n | r̥ta-vŕ̥dhaḥ || sómaḥ | punānáḥ | arṣati ||9.42.5||
gó-mat | naḥ | soma | vīrá-vat / áśva-vat | vā́ja-vat | sutáḥ || pávasva | br̥hatī́ḥ | íṣaḥ ||9.42.6||
//32//.

-rv_6:8/33- (rv_9,43)
yáḥ | átyaḥ-iva | mr̥jyáte / góbhiḥ | mádāya | haryatáḥ || tám | gīḥ-bhíḥ | vāsayāmasi ||9.43.1||
tám | naḥ | víśvāḥ | avasyúvaḥ / gíraḥ | śumbhanti | pūrvá-thā || índum | índrāya | pītáye ||9.43.2||
punānáḥ | yāti | haryatáḥ / sómaḥ | gīḥ-bhíḥ | pári-kr̥taḥ || víprasya | médhya-atitheḥ ||9.43.3||
pávamāna | vidā́ḥ | rayím / asmábhyam | soma | su-śríyam || índo íti | sahásra-varcasam ||9.43.4||
índuḥ | átyaḥ | ná | vāja-sŕ̥t / kánikranti | pavítre | ā́ || yát | ákṣāḥ | áti | deva-yúḥ ||9.43.5||
pávasva | vā́ja-sātaye / víprasya | gr̥ṇatáḥ | vr̥dhé || sóma | rā́sva | su-vī́ryam ||9.43.6||
//33//.

Aṣṭaka 7

-rv_7:1/1- (rv_9,44)
prá | naḥ | indo íti | mahé | táne / ūrmím | ná | bíbhrat | arṣasi || abhí | devā́n | ayā́syaḥ ||9.44.1||
matī́ | juṣṭáḥ | dhiyā́ | hitáḥ / sómaḥ | hinve | parā-váti || víprasya | dhā́rayā | kavíḥ ||9.44.2||
ayám | devéṣu | jā́gr̥viḥ / sutáḥ | eti | pavítre | ā́ || sómaḥ | yāti | ví-carṣaṇiḥ ||9.44.3||
sáḥ | naḥ | pavasva | vāja-yúḥ / cakrāṇáḥ | cā́rum | adhvarám || barhíṣmān | ā́ | vivāsati ||9.44.4||
sáḥ | naḥ | bhágāya | vāyáve / vípra-vīraḥ | sadā́-vr̥dhaḥ || sómaḥ | devéṣu | ā́ | yamat ||9.44.5||
sáḥ | naḥ | adyá | vásuttaye / kratu-vít | gātuvít-tamaḥ || vā́jam | jeṣi | śrávaḥ | br̥hát ||9.44.6||
//1//.

-rv_7:1/2- (rv_9,45)
sáḥ | pavasva | mádāya | kám / nr̥-cákṣāḥ | devá-vītaye || índo íti | índrāya | pītáye ||9.45.1||
sáḥ | naḥ | arṣa | abhí | dūtyàm / tvám | índrāya | tośase || devā́n | sákhi-bhyaḥ | ā́ | váram ||9.45.2||
utá | tvā́m | aruṇám | vayám / góbhiḥ | añjmaḥ | mádāya | kám || ví | naḥ | rāyé | dúraḥ | vr̥dhi ||9.45.3||
áti | ūm̐ íti | pavítram | akramīt / vājī́ | dhúram | ná | yā́mani || índuḥ | devéṣu | patyate ||9.45.4||
sám | īmíti | sákhāyaḥ | asvaran / váne | krī́ḷantam | áti-avim || índum | nāvā́ḥ | anūṣata ||9.45.5||
táyā | pavasva | dhā́rayā / yáyā | pītáḥ | vi-cákṣase || índo íti | stotré | su-vī́ryam ||9.45.6||
//2//.

-rv_7:1/3- (rv_9,46)
ásr̥gran | devá-vītaye / átyāsaḥ | kŕ̥tvyāḥ-iva || kṣárantaḥ | parvata-vŕ̥dhaḥ ||9.46.1||
pári-kr̥tāsaḥ | índavaḥ / yóṣā-iva | pítrya-vatī || vāyúm | sómāḥ | asr̥kṣata ||9.46.2||
eté | sómāsaḥ | índavaḥ / práyasvantaḥ | camū́ íti | sutā́ḥ || índram | vardhanti | kárma-bhiḥ ||9.46.3||
ā́ | dhāvata | su-hastyaḥ / śukrā́ | gr̥bhṇīta | manthínā || góbhiḥ | śrīṇīta | matsarám ||9.46.4||
sáḥ | pavasva | dhanam-jaya / pra-yantā́ | rā́dhasaḥ | maháḥ || asmábhyam | soma | gātu-vít ||9.46.5||
etám | mr̥janti | márjyam / pávamānam | dáśa | kṣípaḥ || índrāya | matsarám | mádam ||9.46.6||
//3//.

-rv_7:1/4- (rv_9,47)
ayā́ | sómaḥ | su-kr̥tyáyā / maháḥ | cit | abhí | avardhata || mandānáḥ | út | vr̥ṣa-yate ||9.47.1||
kr̥tā́ni | ít | asya | kártvā / cétante | dasyu-tárhaṇā || r̥ṇā́ | ca | dhr̥ṣṇúḥ | cayate ||9.47.2||
ā́t | sómaḥ | indriyáḥ | rásaḥ / vájraḥ | sahasra-sā́ḥ | bhuvat || ukthám | yát | asya | jā́yate ||9.47.3||
svayám | kavíḥ | vi-dhartári / víprāya | rátnam | icchati || yádi | marmr̥jyáte | dhíyaḥ ||9.47.4||
sisāsátuḥ | rayīṇā́m / vā́jeṣu | árvatām-iva || bháreṣu | jigyúṣām | asi ||9.47.5||
//4//.

-rv_7:1/5- (rv_9,48)
tám | tvā | nr̥mṇā́ni | víbhratam / sadhá-stheṣu | maháḥ | diváḥ || cā́rum | su-kr̥tyáyā | īmahe ||9.48.1||
sáṁvr̥kta-dhr̥ṣṇum | ukthyàm / mahā́-mahivratam | mádam || śatám | púraḥ | rurukṣáṇim ||9.48.2||
átaḥ | tvā | rayím | abhí / rā́jānam | sukrato íti su-krato | diváḥ || su-parṇáḥ | avyathíḥ | bharat ||9.48.3||
víśvasmai | ít | svàḥ | dr̥śé / sā́dhāraṇam | rajaḥ-túram || gopā́m | r̥tásya | víḥ | bharat ||9.48.4||
ádha | hinvānáḥ | indriyám / jyā́yaḥ | mahi-tvám | ānaśe || abhiṣṭi-kŕ̥t | ví-carṣaṇiḥ ||9.48.5||
//5//.

-rv_7:1/6- (rv_9,49)
pávasva | vr̥ṣṭím | ā́ | sú | naḥ / apā́m | ūrmím | diváḥ | pári || ayakṣmā́ḥ | br̥hatī́ḥ | íṣaḥ ||9.49.1||
táyā | pavasva | dhā́rayā / yáyā | gā́vaḥ | ihá | ā-gáman || jányāsaḥ | úpa | naḥ | gr̥hám ||9.49.2||
ghr̥tám | pavasva | dhā́rayā | yajñéṣu | deva-vī́tamaḥ || asmábhyam | vr̥ṣṭím | ā́ | pava ||9.49.3||
sáḥ | naḥ | ūrjé | ví | avyáyam / pavítram | dhāva | dhā́rayā || devā́saḥ | śr̥ṇávan | hí | kam ||9.49.4||
pávamānaḥ | asisyadat / rákṣāṁsi | apa-jáṅghanat || pratna-vát | rocáyan | rúcaḥ ||9.49.5||
//6//.

-rv_7:1/7- (rv_9,50)
út | te | śúṣmāsaḥ | īrate / síndhoḥ | ūrméḥ-iva | svanáḥ || vāṇásya | codaya | pavím ||9.50.1||
pra-savé | te | út | īrate / tisráḥ | vā́caḥ | makhasyúvaḥ || yát | ávye | éṣi | sā́navi ||9.50.2||
ávyaḥ | vā́re | pári | priyám / hárim | hinvanti | ádri-bhiḥ || pávamānam | madhu-ścútam ||9.50.3||
ā́ | pavasva | madin-tama / pavítram | dhā́rayā | kave || arkásya | yónim | ā-sádam ||9.50.4||
sáḥ | pavasva | madin-tama / góbhiḥ | añjānáḥ | aktú-bhiḥ || índo íti | índrāya | pītáye ||9.50.5||
//7//.

-rv_7:1/8- (rv_9,51)
ádhvaryo íti | ádri-bhiḥ | sutám / sómam | pavítre | ā́ | sr̥ja || punīhí | índrāya | pā́tave ||9.51.1||
diváḥ | pīyū́ṣam | ut-tamám / sómam | índrāya | vajríṇe || sunóta | mádhumat-tamam ||9.51.2||
táva | tyé | indo íti | ándhasaḥ / devā́ḥ | mádhoḥ | ví | aśnate || pávamānasya | marútaḥ ||9.51.3||
tvám | hí | soma | vardháyan / sutáḥ | mádāya | bhū́rṇaye || vŕ̥ṣan | stotā́ram | ūtáye ||9.51.4||
abhí | arṣa | vi-cakṣaṇa / pavítram | dhā́rayā | sutáḥ || abhí | vā́jam | utá | śrávaḥ ||9.51.5||
//8//.

-rv_7:1/9- (rv_9,52)
pári | dyukṣáḥ | sanát-rayiḥ / bhárat | vā́jam | naḥ | ándhasā || suvānáḥ | arṣa | pavítre | ā́ ||9.52.1||
táva | pratnébhiḥ | ádhva-bhiḥ / ávyaḥ | vā́re | pári | priyáḥ || sahásra-dhāraḥ | yāt | tánā ||9.52.2||
carúḥ | ná | yáḥ | tám | īṅkhaya / índo íti | ná | dā́nam | īṅkhaya || vadhaíḥ | vadhasno íti vadha-sno | īṅkhaya ||9.52.3||
ní | śúṣmam | indo íti | éṣām / púru-hūta | jánānām || yáḥ | asmā́n | ā-dídeśati ||9.52.4||
śatám | naḥ | indo íti | ūtí-bhiḥ / sahásram | vā | śúcīṇām || pávasva | maṁhayát-rayiḥ ||9.52.5||
//9//.

-rv_7:1/10- (rv_9,53)
út | te | śúṣmāsaḥ | asthuḥ / rákṣaḥ | bhindántaḥ | adri-vaḥ || nudásva | yā́ḥ | pari-spŕ̥dhaḥ ||9.53.1||
ayā́ | ni-jaghníḥ | ójasā / ratha-saṅgé | dháne | hité || stávai | ábibhyuṣā | hr̥dā́ ||9.53.2||
ásya | vratā́ni | ná | ā-dhŕ̥ṣe / pávamānasya | duḥ-dhyā̀ || rujá | yáḥ | tvā | pr̥tanyáti ||9.53.3||
tám | hinvanti | mada-cyútam / hárim | nadī́ṣu | vājínam || índum | índrāya | matsarám ||9.53.4||
//10//.

-rv_7:1/11- (rv_9,54)
asyá | pratnā́m | ánu | dyútam / śukrám | duduhre | áhrayaḥ || páyaḥ | sahasra-sā́m | ŕ̥ṣim ||9.54.1||
ayám | sū́ryaḥ-iva | upa-dŕ̥k / ayám | sárāṁsi | dhāvati || saptá | pra-vátaḥ | ā́ | dívam ||9.54.2||
ayám | víśvāni | tiṣṭhati / punānáḥ | bhúvanā | upári || sómaḥ | deváḥ | ná | sū́ryaḥ ||9.54.3||
pári | naḥ | devá-vītaye / vā́jān | arṣasi | gó-mataḥ || punānáḥ | indo íti | indra-yúḥ ||9.54.4||
//11//.

-rv_7:1/12- (rv_9,55)
yávam-yavam | naḥ | ándhasā / puṣṭám-puṣṭam | pári | srava || sóma | víśvā | ca | saúbhagā ||9.55.1||
índo íti | yáthā | táva | stávaḥ / yáthā | te | jātám | ándhasaḥ || ní | barhíṣi | priyé | sadaḥ ||9.55.2||
utá | naḥ | go-vít | aśva-vít / pávasva | soma | ándhasā || makṣú-tamebhiḥ | áha-bhiḥ ||9.55.3||
yáḥ | jinā́ti | ná | jī́yate / hánti | śátrum | abhi-ítya || sáḥ | pavasva | sahasra-jit ||9.55.4||
//12//.

-rv_7:1/13- (rv_9,56)
pári | sómaḥ | r̥tám | br̥hát / āśúḥ | pavítre | arṣati || vi-ghnán | rákṣāṁsi | deva-yúḥ ||9.56.1||
yát | sómaḥ | vā́jam | árṣati / śatám | dhā́rāḥ | apasyúvaḥ || índrasya | sakhyám | ā-viśán ||9.56.2||
abhí | tvā | yóṣaṇaḥ | dáśa / jārám | ná | kanyā̀ | anūṣata || mr̥jyáse | soma | sātáye ||9.56.3||
tvám | índrāya | víṣṇave / svādúḥ | indo íti | pári | srava || nr̥̄́n | stotr̥̄́n | pāhi | áṁhasaḥ ||9.56.4||
//13//.

-rv_7:1/14- (rv_9,57)
prá | te | dhā́rāḥ | asaścátaḥ / diváḥ | ná | yanti | vr̥ṣṭáyaḥ || áccha | vā́jam | sahasríṇam ||9.57.1||
abhí | priyā́ṇi | kā́vyā / víśvā | cákṣāṇaḥ | arṣati || háriḥ | tuñjānáḥ | ā́yudhā ||9.57.2||
sáḥ | marmŕ̥jānáḥ | āyú-bhiḥ / íbhaḥ | rā́jā-iva | su-vratáḥ || śyenáḥ | ná | váṁsu | sīdati ||9.57.3||
sáḥ | naḥ | víśvā | diváḥ | vásu / utó íti | pr̥thivyā́ḥ | ádhi || punā́naḥ | indo íti | ā́ | bhara ||9.57.4||
//14//.

-rv_7:1/15- (rv_9,58)
tárat | sáḥ | mandī́ | dhāvati / dhā́rā | sutásya | ándhasaḥ || tárat | sáḥ | mandī́ | dhāvati ||9.58.1||
usrā́ | veda | vásūnām / mártasya | devī́ | ávasaḥ || tárat | sáḥ | mandī́ | dhāvati ||9.58.2||
dhvasráyoḥ | puru-sántyoḥ / ā́ | sahásrāṇi | dadmahe || tárat | sáḥ | mandī́ | dhāvati ||9.58.3||
ā́ | yáyoḥ | triṁśátam | tánā / sahásrāṇi | ca | dádmahe || tárat | sáḥ | mandī́ | dhāvati ||9.58.4||
//15//.

-rv_7:1/16- (rv_9,59)
pávasva | go-jít | aśva-jít / viśva-jít | soma | raṇya-jít || prajā́-vat | rátnam | ā́ | bhara ||9.59.1||
pávasva | at-bhyáḥ | ádābhyaḥ / pávasva | óṣadhībhyaḥ || pávasva | dhiṣáṇābhyaḥ ||9.59.2||
tvám | soma | pávamānaḥ / víśvāni | duḥ-itā́ | tara || kavíḥ | sīda | ní | barhíṣi ||9.59.3||
pávamāna | svàḥ | vidaḥ / jā́yamānaḥ | abhavaḥ | mahā́n || índo íti | víśvān | abhí | ít | asi ||9.59.4||
//16//.

-rv_7:1/17- (rv_9,60)
prá | gāyatréṇa | gāyata / pávamānam | ví-carṣaṇim || índum | sahásra-cakṣasam ||9.60.1||
tvám | tvā | sahásra-cakṣasam / átho íti | sahásra-bharṇasam || áti | vā́ram | apāviṣuḥ ||9.60.2||
áti | vā́rān | pávamānaḥ | asisyadat / kaláśān | abhí | dhāvati || índrasya | hā́rdi | ā-viśán ||9.60.3||
índrasya | soma | rā́dhase / śám | pavasva | vi-carṣaṇe || prajā́-vat | rétaḥ | ā́ | bhara ||9.60.4||
//17//.

-rv_7:1/18- (rv_9,61)
ayā́ | vītī́ | pári | srava / yáḥ | te | indo íti | mádeṣu | ā́ || ava-áhan | navatī́ḥ | náva ||9.61.1||
púraḥ | sadyáḥ | itthā́-dhiye / dívaḥ-dāsāya | śámbaram || ádha | tyám | turváśam | yádum ||9.61.2||
pári | naḥ | áśvam | aśva-vít / gó-mat | indo íti | híraṇya-vat || kṣára | sahasríṇīḥ | íṣaḥ ||9.61.3||
pávamānasya | te | vayám / pavítram | abhi-undatáḥ || sakhi-tvám | ā́ | vr̥ṇīmahe ||9.61.4||
yé | te | pavítram | ūrmáyaḥ / abhi-kṣáranti | dhā́rayā || tébhiḥ | naḥ | soma | mr̥ḷaya ||9.61.5||
//18//.

-rv_7:1/19-
sáḥ | naḥ | punānáḥ | ā́ | bhara / rayím | vīrá-vatīm | íṣam || ī́śānaḥ | soma | viśvátaḥ ||9.61.6||
etám | ūm̐ íti | tyám | dáśa | kṣípaḥ / mr̥jánti | síndhu-mātaram || sám | ādityébhiḥ | akhyata ||9.61.7||
sám | índreṇa | utá | vāyúnā / sutáḥ | eti | pavítre | ā́ || sám | sū́ryasya | raśmí-bhiḥ ||9.61.8||
sáḥ | naḥ | bhágāya | vāyáve / pūṣṇé | pavasva | mádhu-mān || cā́ruḥ | mitré | váruṇe | ca ||9.61.9||
uccā́ | te | jātám | ándhasaḥ / diví | sát | bhū́miḥ | ā́ | dade || ugrám | śárma | máhi | śrávaḥ ||9.61.10||
//19//.

-rv_7:1/20-
enā́ | víśvāni | aryáḥ | ā́ / dyumnā́ni | mā́nuṣāṇām || sísāsantaḥ | vanāmahe ||9.61.11||
sáḥ | naḥ | índrāya | yájyave / váruṇāya | marút-bhyaḥ || varivaḥ-vít | pári | srava ||9.61.12||
úpo íti | sú | jātám | ap-túram / góbhiḥ | bhaṅgám | pári-kr̥tam || índum | devā́ḥ | ayāsiṣuḥ ||9.61.13||
tám | ít | vardhantu | naḥ | gíraḥ / vatsám | saṁśíśvarīḥ-iva || yáḥ | índrasya | hr̥dam-sániḥ ||9.61.14||
árṣa | naḥ | soma | śám | gáve / dhukṣásva | pipyúṣīm | íṣam || várdha | samudrám | ukthyàm ||9.61.15||
//20//.

-rv_7:1/21-
pávamānaḥ | ajījanat / diváḥ | citrám | ná | tanyatúm || jyótiḥ | vaiśvānarám | br̥hát ||9.61.16||
pávamānasya | te | rásaḥ / mádaḥ | rājan | aducchunáḥ || ví | vā́ram | ávyam | arṣati ||9.61.17||
pávamāna | rásaḥ | táva / dákṣaḥ | ví | rājati | dyu-mā́n || jyótiḥ | víśvam | svàḥ | dr̥śé ||9.61.18||
yáḥ | te | mádaḥ | váreṇyaḥ / téna | pavasva | ándhasā || deva-avī́ḥ | aghaśaṁsa-hā́ ||9.61.19||
jághniḥ | vr̥trám | amitríyam / sásniḥ | vā́jam | divé-dive || go-sā́ḥ | ūm̐ íti | aśva-sā́ḥ | asi ||9.61.20||
//21//.

-rv_7:1/22-
sám-miślaḥ | aruṣáḥ | bhava / su-upasthā́bhiḥ | ná | dhenú-bhiḥ || sī́dan | śyenáḥ | ná | yónim | ā́ ||9.61.21||
sáḥ | pavasva | yáḥ | ā́vitha / índram | vr̥trā́ya | hántave || vavri-vā́ṁsam | mahī́ḥ | apáḥ ||9.61.22||
su-vī́rāsaḥ | vayám | dhánā / jáyema | soma | mīḍhvaḥ || punānáḥ | vardha | naḥ | gíraḥ ||9.61.23||
tvā́-ūtāsaḥ | táva | ávasā / syā́ma | vanvántaḥ | ā-múraḥ || sóma | vratéṣu | jāgr̥hi ||9.61.24||
apa-ghnán | pavate | mŕ̥dhaḥ / ápa | sómaḥ | árāvṇaḥ || gácchan | índrasya | niḥ-kr̥tám ||9.61.25||
//22//.

-rv_7:1/23-
maháḥ | naḥ | rāyáḥ | ā́ | bhara / pávamāna | jahí | mŕ̥dhaḥ || rā́sva | indo íti | vīrá-vat | yáśaḥ ||9.61.26||
ná | tvā | śatám | caná | hrútaḥ / rā́dhaḥ | dítsantam | ā́ | minan || yát | punānáḥ | makhasyáse ||9.61.27||
pávasva | indo íti | vŕ̥ṣā | sutáḥ / kr̥dhí | naḥ | yaśásaḥ | jáne || víśvāḥ | ápa | dvíṣaḥ | jahi ||9.61.28||
ásya | te | sakhyé | vayám / táva | indo íti | dyumné | ut-tamé || sasahyā́ma | pr̥tanyatáḥ ||9.61.29||
yā́ | te | bhīmā́ni | ā́yudhā / tigmā́ni | sánti | dhū́rvaṇe || rákṣa | samasya | naḥ | nidáḥ ||9.61.30||
//23//.

-rv_7:1/24- (rv_9,62)
eté | asr̥gram | índavaḥ / tiráḥ | pavítram | āśávaḥ || víśvāni | abhí | saúbhagā ||9.62.1||
vi-ghnántaḥ | duḥ-itā́ | purú / su-gā́ | tokā́ya | vājínaḥ || tánā | kr̥ṇvántaḥ | árvate ||9.62.2||
kr̥ṇvántaḥ | várivaḥ | gáve / abhí | arṣanti | su-stutím || íḷām | asmábhyam | sam-yátam ||9.62.3||
ásāvi | aṁśúḥ | mádāya / ap-sú | dákṣaḥ | giri-sthā́ḥ || śyenáḥ | ná | yónim | ā́ | asadat ||9.62.4||
śubhrám | ándhaḥ | devá-vātam / ap-sú | dhūtáḥ | nŕ̥-bhiḥ | sutáḥ || svádanti | gā́vaḥ | páyaḥ-bhiḥ ||9.62.5||
//24//.

-rv_7:1/25-
ā́t | īm | áśvam | ná | hétāraḥ / áśūśubhan | amŕ̥tāya || mádhvaḥ | rásam | sadha-mā́de ||9.62.6||
yā́ḥ | te | dhā́rāḥ | madhu-ścútaḥ / ásr̥gram | indo íti | ūtáye || tā́bhiḥ | pavítram | ā́ | asadaḥ ||9.62.7||
sáḥ | arṣa | índrāya | pītáye / tiráḥ | rómāṇi | avyáyā || sī́dan | yónā | váneṣu | ā́ ||9.62.8||
tvám | indo íti | pári | srava / svā́diṣṭhaḥ | áṅgiraḥ-bhyaḥ || varivaḥ-vít | ghr̥tám | páyaḥ ||9.62.9||
ayám | ví-carṣaṇiḥ | hitáḥ / pávamānaḥ | sáḥ | cetati || hinvānáḥ | ā́pyam | br̥hát ||9.62.10||
//25//.

-rv_7:1/26-
eṣáḥ | vŕ̥ṣā | vŕ̥ṣa-vrataḥ / pávamānaḥ | aśasti-hā́ || kárat | vásūni | dāśúṣe ||9.62.11||
ā́ | pavasva | sahasríṇam / rayím | gó-mantam | aśvínam || puru-candrám | puru-spŕ̥ham ||9.62.12||
eṣáḥ | syáḥ | pári | sicyate / marmr̥jyámānaḥ | āyú-bhiḥ || uru-gāyáḥ | kaví-kratuḥ ||9.62.13||
sahásra-ūtiḥ | śatá-maghaḥ / vi-mā́naḥ | rájasaḥ | kavíḥ || índrāya | pavate | mádaḥ ||9.62.14||
girā́ | jātáḥ | ihá | stutáḥ / índuḥ | índrāya | dhīyate || víḥ | yónā | vasataú-iva ||9.62.15||
//26//.

-rv_7:1/27-
pávamānaḥ | sutáḥ | nŕ̥-bhiḥ / sómaḥ | vā́jam-iva | asarát || camū́ṣu | śákmanā | ā-sádam ||9.62.16||
tám | tri-pr̥ṣṭhé | tri-bandhuré / ráthe | yuñjanti | yā́tave || ŕ̥ṣīṇām | saptá | dhītí-bhiḥ ||9.62.17||
tám | sotāraḥ | dhana-spŕ̥tam / āśúm | vā́jāya | yā́tave || hárim | hinota | vājínam ||9.62.18||
ā-viśán | kaláśam | sutáḥ / víśvāḥ | árṣan | abhí | śríyaḥ || śū́raḥ | ná | góṣu | tiṣṭhati ||9.62.19||
ā́ | te | indo íti | mádāya | kám / páyaḥ | duhanti | āyávaḥ || devā́ḥ | devébhyaḥ | mádhu ||9.62.20||
//27//.

-rv_7:1/28-
ā́ | naḥ | sómam | pavítre | ā́ / sr̥játa | mádhumat-tamam || devébhyaḥ | devaśrút-tamam ||9.62.21||
eté | sómāḥ | asr̥kṣata / gr̥ṇānā́ḥ | śrávase | mahé || madín-tamasya | dhā́rayā ||9.62.22||
abhí | gávyāni | vītáye / nr̥mṇā́ | punānáḥ | arṣasi || sanát-vājaḥ | pári | srava ||9.62.23||
utá | naḥ | gó-matīḥ | íṣaḥ / víśvāḥ | arṣa | pari-stúbhaḥ || gr̥ṇānáḥ | jamát-agninā ||9.62.24||
pávasva | vācáḥ | agriyáḥ / sóma | citrā́bhiḥ | ūtí-bhiḥ || abhí | víśvāni | kā́vyā ||9.62.25||
//28//.

-rv_7:1/29-
tvám | samudríyāḥ | apáḥ / agriyáḥ | vā́caḥ | īráyan || pávasva | viśvam-ejaya ||9.62.26||
túbhya | imā́ | bhúvanā | kave / mahimné | soma | tasthire || túbhyam | arṣanti | síndhavaḥ ||9.62.27||
prá | te | diváḥ | ná | vr̥ṣṭáyaḥ / dhā́rāḥ | yanti | asaścátaḥ || abhí | śukrā́m | upa-stíram ||9.62.28||
índrāya | índum | punītana / ugrám | dákṣāya | sā́dhanam || īśānám | vītí-rādhasam ||9.62.29||
pávamānaḥ | r̥táḥ | kavíḥ / sómaḥ | pavítram | ā́ | asadat || dádhat | stotré | su-vī́ryam ||9.62.30||
//29//.

-rv_7:1/30- (rv_9,63)
ā́ | pavasva | sahasríṇam / rayím | soma | su-vī́ryam || asmé íti | śrávāṁsi | dhāraya ||9.63.1||
íṣam | ū́rjam | ca | pinvase / índrāya | matsarín-tamaḥ || camū́ṣu | ā́ | ní | sīdasi ||9.63.2||
sutáḥ | índrāya | víṣṇave / sómaḥ | kaláśe | akṣarat || mádhu-mān | astu | vāyáve ||9.63.3||
eté | asr̥gram | āśávaḥ / áti | hvárāṁsi | babhrávaḥ || sómāḥ | r̥tásya | dhā́rayā ||9.63.4||
índram | várdhantaḥ | ap-túraḥ / kr̥ṇvántaḥ | víśvam | ā́ryam || apa-ghnántaḥ | árāvṇaḥ ||9.63.5||
//30//.

-rv_7:1/31-
sutā́ḥ | ánu | svám | ā́ | rájaḥ / abhí | arṣanti | babhrávaḥ || índram | gácchantaḥ | índavaḥ ||9.63.6||
ayā́ | pavasva | dhā́rayā / yáyā | sū́ryam | árocayaḥ || hinvānáḥ | mā́nuṣīḥ | apáḥ ||9.63.7||
áyukta | sū́raḥ | étaśam / pávamānaḥ | manaú | ádhi || antárikṣeṇa | yā́tave ||9.63.8||
utá | tyā́ḥ | harítaḥ | dáśa / sū́raḥ | ayukta | yā́tave || índuḥ | índraḥ | íti | bruván ||9.63.9||
pári | itáḥ | vāyáve | sutám / gíraḥ | índrāya | matsarám || ávyaḥ | vā́reṣu | siñcata ||9.63.10||
//31//.

-rv_7:1/32-
pávamāna | vidā́ḥ | rayím / asmábhyam | soma | dustáram || yáḥ | duḥ-náśaḥ | vanuṣyatā́ ||9.63.11||
abhí | arṣa | sahasríṇam / rayím | gó-mantam | aśvínam || abhí | vā́jam | utá | śrávaḥ ||9.63.12||
sómaḥ | deváḥ | ná | sū́ryaḥ / ádri-bhiḥ | pavate | sutáḥ || dádhānaḥ | kaláśe | rásam ||9.63.13||
eté | dhā́māni | ā́ryā / śukrā́ḥ | r̥tásya | dhā́rayā || vā́jam | gó-mantam | akṣaran ||9.63.14||
sutā́ḥ | índrāya | vajríṇe / sómāsaḥ | dádhi-āśiraḥ || pavítram | áti | akṣaran ||9.63.15||
//32//.

-rv_7:1/33-
prá | soma | mádhumat-tamaḥ / rāyé | arṣa | pavítre | ā́ || mádaḥ | yáḥ | deva-vī́tamaḥ ||9.63.16||
tám | īmíti | mr̥janti | āyávaḥ / hárim | nadī́ṣu | vājínam || índum | índrāya | matsarám ||9.63.17||
ā́ | pavasva | híraṇya-vat / áśva-vat | soma | vīrá-vat || vā́jam | gó-mantam | ā́ | bhara ||9.63.18||
pári | vā́je | ná | vāja-yúm / ávyaḥ | vā́reṣu | siñcata || índrāya | mádhumat-tamam ||9.63.19||
kavím | mr̥janti | márjyam / dhībhíḥ | víprāḥ | avasyávaḥ || vŕ̥ṣā | kánikrat | arṣati ||9.63.20||
//33//.

-rv_7:1/34-
vŕ̥ṣaṇam | dhībhíḥ | ap-túram / sómam | r̥tásya | dhā́rayā || matī́ | víprāḥ | sám | asvaran ||9.63.21||
pávasva | deva | āyuṣák / índram | gacchatu | te | mádaḥ || vāyúm | ā́ | roha | dhármaṇā ||9.63.22||
pávamāna | ní | tośase / rayím | soma | śravā́yyam || priyáḥ | samudrám | ā́ | viśa ||9.63.23||
apa-ghnán | pavase | mŕ̥dhaḥ / kratu-vít | soma | matsaráḥ || nudásva | ádeva-yum | jánam ||9.63.24||
pávamānāḥ | asr̥kṣata / sómāḥ | śukrā́saḥ | índavaḥ || abhí | víśvāni | kā́vyā ||9.63.25||
//34//.

-rv_7:1/35-
pávamānāsaḥ | āśávaḥ / śubhrā́ḥ | asr̥gram | índavaḥ || ghnántaḥ | víśvāḥ | ápa | dvíṣaḥ ||9.63.26||
pávamānāḥ | diváḥ | pári / antárikṣāt | asr̥kṣata || pr̥thivyā́ḥ | ádhi | sā́navi ||9.63.27||
punānáḥ | soma | dhā́rayā / índo íti | víśvāḥ | ápa | srídhaḥ || jahí | rákṣāṁsi | sukrato íti su-krato ||9.63.28||
apa-ghnán | soma | rakṣásaḥ / abhí | arṣa | kánikradat || dyu-mántam | śúṣmam | ut-tamám ||9.63.29||
asmé íti | vásūni | dhāraya / sóma | divyā́ni | pā́rthivā || índo íti | víśvāni | vā́ryā ||9.63.30||
//35//.

-rv_7:1/36- (rv_9,64)
vŕ̥ṣā | soma | dyu-mā́n | asi / vŕ̥ṣā | deva | vŕ̥ṣa-vrataḥ || vŕ̥ṣā | dhármāṇi | dadhiṣe ||9.64.1||
vŕ̥ṣṇaḥ | te | vŕ̥ṣṇyam | śávaḥ / vŕ̥ṣā | vánam | vŕ̥ṣā | mádaḥ || satyám | vr̥ṣan | vŕ̥ṣā | ít | asi ||9.64.2||
áśvaḥ | ná | cakradaḥ | vŕ̥ṣā / sám | gā́ḥ | indo íti | sám | árvataḥ || ví | naḥ | rāyé | dúraḥ | vr̥dhi ||9.64.3||
ásr̥kṣata | prá | vājínaḥ / gavyā́ | sómāsaḥ | aśva-yā́ || śukrā́saḥ | vīra-yā́ | āśávaḥ ||9.64.4||
śumbhámānāḥ | r̥tayú-bhiḥ / mr̥jyámānāḥ | gábhastyoḥ || pávante | vā́re | avyáye ||9.64.5||
//36//.

-rv_7:1/37-
té | víśvā | dāśúṣe | vásu / sómāḥ | divyā́ni | pā́rthivā || pávantām | ā́ | antárikṣyā ||9.64.6||
pávamānasya | viśva-vit / prá | te | sárgāḥ | asr̥kṣata || sū́ryasya-iva | ná | raśmáyaḥ ||9.64.7||
ketúm | kr̥ṇván | diváḥ | pári / víśvā | rūpā́ | abhí | arṣasi || samudráḥ | soma | pinvase ||9.64.8||
hinvānáḥ | vā́cam | iṣyasi / pávamāna | ví-dharmaṇi || ákrān | deváḥ | ná | sū́ryaḥ ||9.64.9||
índuḥ | paviṣṭa | cétanaḥ / priyáḥ | kavīnā́m | matī́ || sr̥ját | áśvam | rathī́ḥ-iva ||9.64.10||
//37//.

-rv_7:1/38-
ūrmíḥ | yáḥ | te | pavítre | ā́ / dava-avī́ḥ | pari-ákṣarat || sī́dan | r̥tásya | yónim | ā́ ||9.64.11||
sáḥ | naḥ | arṣa | pavítre | ā́ / mádaḥ | yáḥ | deva-vī́tamaḥ || índo íti | índrāya | pītáye ||9.64.12||
iṣé | pavasva | dhā́rayā / mr̥jyámānaḥ | manīṣí-bhiḥ || índo íti | rucā́ | abhí | gā́ḥ | ihi ||9.64.13||
punānáḥ | várivaḥ | kr̥dhi / ū́rjam | jánāya | girvaṇaḥ || háre | sr̥jānáḥ | ā-śíram ||9.64.14||
punānáḥ | devá-vītaye / índrasya | yāhi | niḥ-kr̥tám || dyutānáḥ | vājí-bhiḥ | yatáḥ ||9.64.15||
//38//.

-rv_7:1/39-
prá | hinvānā́saḥ | índavaḥ / áccha | samudrám | āśávaḥ || dhiyā́ | jūtā́ḥ | asr̥kṣata ||9.64.16||
marmr̥jānā́saḥ | āyávaḥ / vŕ̥thā | samudrám | índavaḥ || ágman | r̥tásya | yónim | ā́ ||9.64.17||
pári | naḥ | yāhi | asma-yúḥ / víśvā | vásūni | ójasā || pāhí | naḥ | śárma | vīrá-vat ||9.64.18||
mímāti | váhniḥ | étaśaḥ / padám | yujānáḥ | ŕ̥kva-bhiḥ || prá | yát | samudré | ā́-hitaḥ ||9.64.19||
ā́ | yát | yónim | hiraṇyáyam / āśúḥ | r̥tásya | sī́dati || jáhāti | ápra-cetasaḥ ||9.64.20||
//39//.

-rv_7:1/40-
abhí | venā́ḥ | anūṣata / íyakṣanti | prá-cetasaḥ || májjanti | ávi-cetasaḥ ||9.64.21||
índrāya | indo íti | marútvate / pávasva | mádhumat-tamaḥ || r̥tásya | yónim | ā-sádam ||9.64.22||
tám | tvā | víprāḥ | vacaḥ-vídaḥ / pári | kr̥ṇvanti | vedhásaḥ || sám | tvā | mr̥janti | āyávaḥ ||9.64.23||
rásam | te | mitráḥ | aryamā́ / píbanti | váruṇaḥ | kave || pávamānasya | marútaḥ ||9.64.24||
tvám | soma | vipaḥ-cítam / punānáḥ | vā́cam | iṣyasi || índo íti | sahásra-bharṇasam ||9.64.25||
//40//.

-rv_7:1/41-
utó íti | sahásra-bharṇasam / vā́cam | soma | makhasyúvam || punānáḥ | indo íti | ā́ | bhara ||9.64.26||
punānáḥ | indo íti | eṣām / púru-hūta | jánānām || priyáḥ | samudrám | ā́ | viśa ||9.64.27||
dávidyutatyā | rucā́ | pari-stóbhantyā | kr̥pā́ || sómāḥ | śukrā́ḥ | gó-āśiraḥ ||9.64.28||
hinvānáḥ | hetŕ̥-bhiḥ | yatáḥ / ā́ | vā́jam | vājī́ | akramīt || sī́dantaḥ | vanúṣaḥ | yathā ||9.64.29||
r̥dhák | soma | svastáye / sam-jagmānáḥ | diváḥ | kavíḥ || pávasva | sū́ryaḥ | dr̥śé ||9.64.30||
//41//.

-rv_7:2/1- (rv_9,65)
hinvánti | sū́ram | úsrayaḥ / svásāraḥ | jāmáyaḥ | pátim || mahā́m | índum | mahīyúvaḥ ||9.65.1||
pávamāna | rucā́-rucā / deváḥ | devébhyaḥ | pári || víśvā | vásūni | ā́ | viśa ||9.65.2||
ā́ | pavamāna | su-stutím / vr̥ṣṭím | devébhyaḥ | dúvaḥ || iṣé | pavasva | sam-yátam ||9.65.3||
vŕ̥ṣā | hí | ási | bhānúnā / dyu-mántam | tvā | havāmahe || pávamāna | su-ādhyàḥ ||9.65.4||
ā́ | pāvasva | su-vī́ryam / mándamānaḥ | su-āyudha || ihó íti | sú | indo íti | ā́ | gahi ||9.65.5||
//1//.

-rv_7:2/2-
yát | at-bhíḥ | pari-sicyáse / mr̥jyámānaḥ | gábhastyoḥ || drúṇā | sadhá-stham | aśnuṣe ||9.65.6||
prá | sómāya | vyaśva-vát / pávamānāya | gāyata || mahé | sahásra-cakṣase ||9.65.7||
yásya | várṇam | madhu-ścútam / hárim | hinvánti | ádri-bhiḥ || índum | índrāya | pītáye ||9.65.8||
tásya | te | vājínaḥ | vayám / víśvā | dhánāni | jigyúṣaḥ || sakhi-tvám | ā́ | vr̥ṇīmahe ||9.65.9||
vŕ̥ṣā | pavasva | dhā́rayā / marútvate | ca | matsaráḥ || víśvā | dádhānaḥ | ójasā ||9.65.10||
//2//.

-rv_7:2/3-
tám | tvā | dhartā́ram | oṇyòḥ / pávamāna | svaḥ-dŕ̥śam || hinvé | vā́jeṣu | vājínam ||9.65.11||
ayā́ | cittáḥ | vipā́ | anáyā / háriḥ | pavasva | dhā́rayā || yújam | vā́jeṣu | codaya ||9.65.12||
ā́ | naḥ | indo íti | mahī́m | íṣam / pávasva | viśvá-darśataḥ || asmábhyam | soma | gātu-vít ||9.65.13||
ā́ | kaláśāḥ | anūṣata / índo íti | dhā́rābhiḥ | ójasā || ā́ | índrasya | pītáye | viśa ||9.65.14||
yásya | te | mádyam | rásam / tīvrám | duhánti | ádri-bhiḥ || sáḥ | pavasva | abhimāti-hā́ ||9.65.15||
//3//.

-rv_7:2/4-
rā́jā | medhā́bhiḥ | īyate / pávamānaḥ | manaú | ádhi || antárikṣeṇa | yā́tave ||9.65.16||
ā́ | naḥ | indo íti | śata-gvínam / gávām | póṣam | su-áśvyam || váha | bhágattim | ūtáye ||9.65.17||
ā́ | naḥ | soma | sáhaḥ | júvaḥ / rūpám | ná | várcase | bhara || susvānáḥ | devá-vītaye ||9.65.18||
árṣa | soma | dyumát-tamaḥ / abhí | dróṇāni | róruvat || sī́dan | śyenáḥ | ná | yónim | ā́ ||9.65.19||
apsā́ḥ | índrāya | vāyáve / váruṇāya | marút-bhyaḥ || sómaḥ | arṣati | víṣṇave ||9.65.20||
//4//.

-rv_7:2/5-
íṣam | tokā́ya | naḥ | dádhat / asmábhyam | soma | viśvátaḥ || ā́ | pavasva | sahasríṇam ||9.65.21||
yé | sómāsaḥ | parā-váti / yé | arvā-váti | sunviré || yé | vā | adáḥ | śaryaṇā́-vati ||9.65.22||
yé | ārjīkéṣu | kŕ̥tva-su / yé | mádhye | pastyā̀nām || yé | vā | jáneṣu | pañcá-su ||9.65.23||
té | naḥ | vr̥ṣṭím | diváḥ | pári / pávantām | ā́ | su-vī́ryam || suvānā́ḥ | devā́saḥ | índavaḥ ||9.65.24||
pávate | haryatáḥ | háriḥ / gr̥ṇānáḥ | jamát-agninā || hinvānáḥ | góḥ | ádhi | tvací ||9.65.25||
//5//.

-rv_7:2/6-
prá | śukrā́saḥ | vayaḥ-júvaḥ / hinvānā́saḥ | ná | sáptayaḥ || śrīṇānā́ḥ | ap-sú | mr̥ñjata ||9.65.26||
tám | tvā | sutéṣu | ā-bhúvaḥ / hinviré | devá-tātaye || sáḥ | pavasva | anáyā | rucā́ ||9.65.27||
ā́ | te | dákṣam | mayaḥ-bhúvam / váhnim | adyá | vr̥ṇīmahe || pā́ntam | ā́ | puru-spŕ̥ham ||9.65.28||
ā́ | mandrám | ā́ | váreṇyam / ā́ | vípram | ā́ | manīṣíṇam || pā́ntam | ā́ | puru-spŕ̥ham ||9.65.29||
ā́ | rayím | ā́ | su-cetúnam / ā́ | sukrato íti su-krato | tanū́ṣu | ā́ || pā́ntam | ā́ | puru-spŕ̥ham ||9.65.30||
//6//.

-rv_7:2/7- (rv_9,66)
pávasva | viśva-carṣaṇe / abhí | víśvāni | kā́vyā || sákhā | sákhi-bhyaḥ | ī́ḍyaḥ ||9.66.1||
tā́bhyam | víśvasya | rājasi / yé íti | pavamāna | dhā́manī íti || pratīcī́ íti | soma | tasthátuḥ ||9.66.2||
pári | dhā́māni | yā́ni | te / tvám | soma | asi | viśvátaḥ || pávamāna | r̥tú-bhiḥ | kave ||9.66.3||
pávasva | janáyan | íṣaḥ / abhí | víśvāni | vā́ryā || sákhā | sákhi-bhyaḥ | ūtáye ||9.66.4||
táva | śukrā́saḥ | arcáyaḥ / diváḥ | pr̥ṣṭhé | ví | tanvate || pavítram | soma | dhā́ma-bhiḥ ||9.66.5||
//7//.

-rv_7:2/8-
táva | imé | saptá | síndhavaḥ / pra-śíṣam | soma | sisrate || túbhyam | dhāvanti | dhenávaḥ ||9.66.6||
prá | soma | yāhi | dhā́rayā / sutáḥ | índrāya | matsaráḥ || dádhānaḥ | ákṣiti | śrávaḥ ||9.66.7||
sám | ūm̐ íti | tvā | dhībhíḥ | asvaran / hinvatī́ḥ | saptá | jāmáyaḥ || vípram | ājā́ | vivásvataḥ ||9.66.8||
mr̥jánti | tvā | sám | agrúvaḥ / ávye | jīraú | ádhi | sváni || rebháḥ | yát | ajyáse | váne ||9.66.9||
pávamānasya | te | kave / vā́jin | sárgāḥ | asr̥kṣata || árvantaḥ | ná | śravasyávaḥ ||9.66.10||
//8//.

-rv_7:2/9-
áccha | kóśam | madhu-ścútam / ásr̥gram | vā́re | avyáye || ávāvaśanta | dhītáyaḥ ||9.66.11||
áccha | samudrám | índavaḥ / ástam | gā́vaḥ | ná | dhenávaḥ || ágman | r̥tásya | yónim | ā́ ||9.66.12||
prá | naḥ | indo íti | mahé | ráṇe / ā́paḥ | arṣanti | síndhavaḥ || yát | góbhiḥ | vāsayiṣyáse ||9.66.13||
ásya | te | sakhyé | vayám / íyakṣantaḥ | tvā́-ūtayaḥ || índo íti | sakhi-tvám | uśmasi ||9.66.14||
ā́ | pavasva | gó-iṣṭaye / mahé | soma | nr̥-cákṣase || ā́ | índrasya | jaṭháre | viśa ||9.66.15||
//9//.

-rv_7:2/10-
mahā́n | asi | soma | jyéṣṭhaḥ / ugrā́ṇām | indo íti | ójiṣṭhaḥ || yúdhvā | sán | śáśvat | jigetha ||9.66.16||
yáḥ | ugrébhyaḥ | cit | ójīyān / śū́rebhyaḥ | cit | śū́ra-taraḥ || bhūri-dā́bhyaḥ | cit | máṁhīyān ||9.66.17||
tvám | soma | sū́raḥ | ā́ | íṣaḥ / tokásya | sātā́ | tanū́nām || vr̥ṇīmáhe | sakhyā́ya | vr̥ṇīmáhe | yújyāya ||9.66.18||
ágne | ā́yūṁṣi | pavase / ā́ | suva | ū́rjam | íṣam | ca | naḥ || āré | bādhasva | ducchúnām ||9.66.19||
agníḥ | ŕ̥ṣiḥ | pávamānaḥ / pā́ñca-janyaḥ | puráḥ-hitaḥ || tám | īmahe | mahā-gayám ||9.66.20||
//10//.

-rv_7:2/11-
ágne | pávasva | su-ápāḥ / asmé íti | várcaḥ | su-vī́ryam || dádhat | rayím | máyi | póṣam ||9.66.21||
pávamānaḥ | áti | srídhaḥ / abhí | arṣati | su-stutím || sū́raḥ | ná | viśvá-darśataḥ ||9.66.22||
sáḥ | marmr̥jānáḥ | āyú-bhiḥ / práyasvān | práyase | hitáḥ || índuḥ | átyaḥ | vi-cakṣaṇáḥ ||9.66.23||
pávamānaḥ | r̥tám | br̥hát / śukrám | jyótiḥ | ajījanat || kr̥ṣṇā́ | támāṁsi | jáṅghanat ||9.66.24||
pávamānasya | jáṅghnataḥ / háreḥ | candrā́ḥ | asr̥kṣata || jīrā́ḥ | ajirá-śociṣaḥ ||9.66.25||
//11//.

-rv_7:2/12-
pávamānaḥ | rathí-tamaḥ / śubhrébhiḥ | śubhráśaḥ-tamaḥ || hári-candraḥ | marút-gaṇaḥ ||9.66.26||
pávamānaḥ | ví | aśnavat / raśmí-bhiḥ | vāja-sā́tamaḥ || dádhat | stotré | su-vī́ryam ||9.66.27||
prá | suvānáḥ | índuḥ | akṣāríti / pavítram | áti | avyáyam || punānáḥ | índuḥ | índram | ā́ ||9.66.28||
eṣáḥ | sómaḥ | ádhi | tvací / gávām | krīḷati | ádri-bhiḥ || índram | mádāya | jóhuvat ||9.66.29||
yásya | te | dyumná-vat | páyaḥ / pávamāna | ā́-bhr̥tam | diváḥ || téna | naḥ | mr̥ḷa | jīváse ||9.66.30||
//12//.

-rv_7:2/13- (rv_9,67)
tvám | soma | asi | dhārayúḥ / mandráḥ | ójiṣṭhaḥ | adhvaré || pávasva | maṁhayát-rayiḥ ||9.67.1||
tvám | sutáḥ | nr̥-mā́danaḥ / dadhanvā́n | matsarín-tamaḥ || índrāya | sūríḥ | ándhasā ||9.67.2||
tvám | susvānáḥ | ádri-bhiḥ / abhí | arṣa | kánikradat || dyu-mántam | śúṣmam | ut-tamám ||9.67.3||
índuḥ | hinvānáḥ | arṣati / tiráḥ | vā́rāṇi | avyáyā || háriḥ | vā́jam | acikradat ||9.67.4||
índo íti | ví | ávyam | arṣasi / ví | śrávāṁsi | ví | saúbhagā || ví | vā́jān | soma | gó-mataḥ ||9.67.5||
//13//.

-rv_7:2/14-
ā́ | naḥ | indo íti | śata-gvínam / rayím | gó-mantam | aśvínam || bhára | soma | sahasríṇam ||9.67.6||
pávamānāsaḥ | índavaḥ / tiráḥ | pavítram | āśávaḥ || índram | yā́mebhiḥ | āśata ||9.67.7||
kakuháḥ | somyáḥ | rásaḥ / índuḥ | índrāya | pūrvyáḥ || āyúḥ | pavate | āyáve ||9.67.8||
hinvánti | sū́ram | úsrayaḥ / pávamānam | madhu-ścútam || abhí | girā́ | sám | asvaran ||9.67.9||
avitā́ | naḥ | ajá-aśvaḥ / pūṣā́ | yā́mani-yāmani || ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.10||
//14//.

-rv_7:2/15-
ayám | sómaḥ | kapardíne / ghr̥tám | ná | pavate | mádhu || ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.11||
ayám | te | āghr̥ṇe | sutáḥ / ghr̥tám | ná | pavate | śúci || ā́ | bhakṣat | kanyā̀su | naḥ ||9.67.12||
vācáḥ | jantúḥ | kavīnā́m / pávasva | soma | dhā́rayā || devéṣu | ratna-dhā́ḥ | asi ||9.67.13||
ā́ | kaláśeṣu | dhāvati / śyenáḥ | várma | ví | gāhate || abhí | dróṇā | kánikradat ||9.67.14||
pári | prá | soma | te | rásaḥ / ásarji | kaláśe | sutáḥ || śyenáḥ | ná | taktáḥ | arṣati ||9.67.15||
//15//.

-rv_7:2/16-
pávasva | soma | mandáyan / índrāya | mádhumat-tamaḥ ||9.67.16||
ásr̥gran | devá-vītaye / vāja-yántaḥ | ráthāḥ-iva ||9.67.17||
té | sutā́saḥ | madín-tamāḥ / śukrā́ḥ | vāyúm | asr̥kṣata ||9.67.18||
grā́vṇā | tunnáḥ | abhí-stutaḥ / pavítram | soma | gacchasi || dádhat | stotré | su-vī́ryam ||9.67.19||
eṣáḥ | tunnáḥ | abhí-stutaḥ / pavítram | áti | gāhate || rakṣaḥ-hā́ | vā́ram | avyáyam ||9.67.20||
//16//.

-rv_7:2/17-
yát | ánti | yát | ca | dūraké / bhayám | vindáti | mā́m | ihá || pávamāna | ví | tát | jahi ||9.67.21||
pávamānaḥ | sáḥ | adyá | naḥ / pavítreṇa | ví-carṣaṇiḥ || yáḥ | potā́ | sáḥ | punātu | naḥ ||9.67.22||
yát | te | pavítram | arcíṣi / ágne | ví-tatam | antáḥ | ā́ || bráhma | téna | punīhi | naḥ ||9.67.23||
yát | te | pavítram | arci-vát / ágne | téna | punīhi | naḥ || brahma-savaíḥ | punīhi | naḥ ||9.67.24||
ubhā́bhyām | deva | savitaríti / pavítreṇa | savéna | ca || mā́m | punīhi | viśvátaḥ ||9.67.25||
//17//.

-rv_7:2/18-
tri-bhíḥ | tvám | deva | savitaḥ / várṣiṣṭhaiḥ | soma | dhā́ma-bhiḥ || ágne | dákṣaiḥ | punīhi | naḥ ||9.67.26||
punántu | mā́m | deva-janā́ḥ / punántu | vásavaḥ | dhiyā́ || víśve | devāḥ | punītá | mā / jā́ta-vedaḥ | punīhí | mā ||9.67.27||
prá | pyāyasva | prá | syandasva / sóma | víśvebhiḥ | aṁśú-bhiḥ || devébhyaḥ | ut-tamám | havíḥ ||9.67.28||
úpa | priyám | pánipnatam / yúvānam | āhuti-vŕ̥dham || áganma | bíbhrataḥ | námaḥ ||9.67.29||
alā́yyasya | paraśúḥ | nanāśa | tám / ā́ | pavasva | deva | soma || ākhúm | cit | evá | deva | soma ||9.67.30||
yáḥ | pāvamānī́ḥ | adhi-éti / ŕ̥ṣi-bhiḥ / sám-bhr̥tam | rásam || sárvam | sáḥ | pūtám | aśnāti / svaditám | mātaríśvanā ||9.67.31||
pāvamānī́ḥ | yáḥ | adhi-éti | ŕ̥ṣi-bhiḥ | sám-bhr̥tam | rásam || tásmai | sárasvatī | duhe / kṣīrám | sarpíḥ | mádhu | udakám ||9.67.32||
//18//.

-rv_7:2/19- (rv_9,68)
prá | devám | áccha | mádhu-mantaḥ | índavaḥ / ásisyadanta | gā́vaḥ | ā́ | ná | dhenávaḥ || barhi-sádaḥ | vacanā́-vantaḥ | ū́dha-bhiḥ / pari-srútam | usríyāḥ | niḥ-níjam | dhire ||9.68.1||
sáḥ | róruvat | abhí | pū́rvāḥ | acikradat / upa-ārúhaḥ | śratháyan | svādate | háriḥ || tiráḥ | pavítram | pari-yán | urú | jráyaḥ / ní | śáryāṇi | dadhate | deváḥ | ā́ | váram ||9.68.2||
ví | yáḥ | mamé | yamyā̀ | saṁyatī́ íti sam-yatī́ | mádaḥ / sākam-vŕ̥dhā | páyasā | pinvat | ákṣitā || mahī́ íti | apāré íti | rájasī íti | vi-vévidat / abhi-vrájan | ákṣitam | pā́jaḥ | ā́ | dade ||9.68.3||
sáḥ | mātárā | vi-cáran | vājáyan | apáḥ / prá | médhiraḥ | svadháyā | pinvate | padám || aṁśúḥ | yávena | pipiśe | yatáḥ | nŕ̥-bhiḥ / sám | jāmí-bhiḥ | násate | rákṣate | śíraḥ ||9.68.4||
sám | dákṣeṇa | mánasā | jāyate | kavíḥ / r̥tásya | gárbhaḥ | ní-hitaḥ | yamā́ | paráḥ || yū́nā | ha | sántā | prathamám | ví | jajñatuḥ / gúhā | hitám | jánima | némam | út-yatam ||9.68.5||
//19//.

-rv_7:2/20-
mandrásya | rūpám | vividuḥ | manīṣíṇaḥ / śyenáḥ | yát | ándhaḥ | ábharat | parā-vátaḥ || tám | marjayanta | su-vŕ̥dham | nadī́ṣu | ā́ / uśántam | aṁśúm | pari-yántam | r̥gmíyam ||9.68.6||
tvā́m | mr̥janti | dáśa | yóṣaṇaḥ | sutám / soma | ŕ̥ṣi-bhiḥ | matí-bhiḥ | dhītí-bhiḥ | hitám || ávyaḥ | vā́rebhiḥ | utá | deváhūti-bhiḥ / nŕ̥-bhiḥ | yatáḥ | vā́jam | ā́ | darṣi | sātáye ||9.68.7||
pari-prayántam | vayyàm | su-saṁsádam / sómam | manīṣā́ḥ | abhí | anūṣata | stúbhaḥ || yáḥ | dhā́rayā | mádhu-mān | ūrmíṇā | diváḥ / íyarti | vā́cam | rayiṣā́ṭ | ámartyaḥ ||9.68.8||
ayám | diváḥ | iyarti | víśvam | ā́ | rájaḥ / sómaḥ | punānáḥ | kaláśeṣu | sīdati || at-bhíḥ | góbhiḥ | mr̥jyate | ádri-bhiḥ | sutáḥ / punānáḥ | índuḥ | várivaḥ | vidat | priyám ||9.68.9||
evá | naḥ | soma | pari-sicyámānaḥ / váyaḥ | dádhat | citrá-tamam | pavasva || adveṣé íti | dyā́vāpr̥thivī́ íti | huvema / dévāḥ | dhattá | rayím | asmé íti | su-vī́ram ||9.68.10||
//20//.

-rv_7:2/21- (rv_9,69)
íṣuḥ | ná | dhánvan | práti | dhīyate | matíḥ / vatsáḥ | ná | mātúḥ | úpa | sarji | ū́rdhani || urúdhārā-iva | duhe | ágre | ā-yatī́ / ásya | vratéṣu | ápi | sómaḥ | iṣyate ||9.69.1||
úpo íti | matíḥ | pr̥cyáte | sicyáte | mádhu / mandra-ájanī | codate | antáḥ | āsáni || pávamānaḥ | sam-taníḥ | praghnatā́m-iva / mádhu-mān | drapsáḥ | pári | vā́ram | arṣati ||9.69.2||
ávye | vadhū-yúḥ | pavate | pári | tvací / śrathnīté | naptī́ḥ | áditeḥ | r̥tám | yaté || háriḥ | akrān | yajatáḥ | sam-yatáḥ | mádaḥ / nr̥mnā́ | śíśānaḥ | mahiṣáḥ | ná | śobhate ||9.69.3||
ukṣā́ | mimāti | práti | yanti | dhenávaḥ / devásya | devī́ḥ | úpa | yanti | niḥ-kr̥tám || áti | akramīt | árjunam | vā́ram | avyáyam / átkam | ná | niktám | pári | sómaḥ | avyata ||9.69.4||
ámr̥ktena | rúśatā | vā́sasā | háriḥ / ámartyaḥ | niḥ-nijānáḥ | pári | vyata || diváḥ | pr̥ṣṭhám | barháṇā | niḥ-níje | kr̥ta / upa-stáraṇam | camvòḥ | nabhasmáyam ||9.69.5||
//21//.

-rv_7:2/22-
sū́ryasya-iva | raśmáyaḥ | dravayitnávaḥ / matsarā́saḥ | pra-súpaḥ | sākám | īrate || tántum | tatám | pári | sárgāsaḥ | āśávaḥ / ná | índrāt | r̥té | pavate | dhā́ma | kím | caná ||9.69.6||
síndhoḥ-iva | pravaṇé | nimné | āśávaḥ / vŕ̥ṣa-cyutāḥ | mádāsaḥ | gātúm | āśata || śám | naḥ | ni-veśé | dvi-páde | cátuḥ-pade / asmé íti | vā́jāḥ | soma | tiṣṭhantu | kr̥ṣṭáyaḥ ||9.69.7||
ā́ | naḥ | pavasva | vásu-mat | híraṇya-vat / áśva-vat | gó-mat | yáva-mat | su-vī́ryam || yūyám | hí | soma | pitáraḥ | máma | sthána / diváḥ | mūrdhā́naḥ | prá-sthitāḥ | vayaḥ-kŕ̥taḥ ||9.69.8||
eté | sómāḥ | pávamānāsaḥ | índram / ráthāḥ-iva | prá | yayuḥ | sātím | áccha || sutā́ḥ | pavítram | áti | yanti | ávyam / hitvī́ | vavrím | harítaḥ | vr̥ṣṭím | áccha ||9.69.9||
índo íti | índrāya | br̥haté | pavasva / su-mr̥ḷīkáḥ | anavadyáḥ | riśā́dāḥ || bhára | candrā́ṇi | gr̥ṇaté | vásūni / devaíḥ | dyāvāpr̥thivī íti | prá | avatam | naḥ ||9.69.10||
//22//.

-rv_7:2/23- (rv_9,70)
tríḥ | asmai | saptá | dhenávaḥ | duduhre / satyā́m | ā-śíram | pūrvyé | ví-omani || catvā́ri | anyā́ | bhúvanāni | niḥ-níje / cā́rūṇi | cakre | yát | r̥taíḥ | ávardhata ||9.70.1||
sáḥ | bhíkṣamāṇaḥ | amŕ̥tasya | cā́ruṇaḥ / ubhé íti | dyā́vā | kā́vyena | ví | śaśrathe || téjiṣṭhāḥ | apáḥ | maṁhánā | pári | vyata / yádi | devásya | śrávasā | sádaḥ | vidúḥ ||9.70.2||
té | asya | santu | ketávaḥ | ámr̥tyavaḥ / ádābhyāsaḥ | janúṣī íti | ubhé íti | ánu || yébhiḥ | nr̥mṇā́ | ca | devyā̀ | ca | punaté / ā́t | ít | rā́jānam | manánāḥ | agr̥bhṇata ||9.70.3||
sáḥ | mr̥jyámānaḥ | daśá-bhiḥ | sukárma-bhiḥ / prá | madhyamā́su | mātŕ̥ṣu | pra-mé | sácā || vratā́ni | pānáḥ | amŕ̥tasya | cā́ruṇaḥ / ubhé íti | nr̥-cákṣāḥ | ánu | paśyate | víśau ||9.70.4||
sáḥ | marmr̥jānáḥ | indriyā́ya | dhā́yase / ā́ | ubhé íti | antáríti | ródasī íti | harṣate | hitáḥ || vŕ̥ṣā | śúṣmeṇa | bādhate | ví | duḥ-matī́ḥ / ādédiśānaḥ | śaryahā́-iva | śurúdhaḥ ||9.70.5||
//23//.

-rv_7:2/24-
sáḥ | mātárā | ná | dádr̥śānaḥ | usríyaḥ / nā́nadat | eti | marútām-iva | svanáḥ || jānán | r̥tám | prathamám | yát | svàḥ-naram / prá-śastaye | kám | avr̥ṇīta | su-krátuḥ ||9.70.6||
ruváti | bhīmáḥ | vr̥ṣabháḥ | taviṣyáyā / śŕ̥ṅge íti | śíśānaḥ | háriṇī íti | vi-cakṣaṇáḥ || ā́ | yónim | sómaḥ | sú-kr̥tam | ní | sīdati / gavyáyī | tvák | bhavati | niḥ-ník | avyáyī ||9.70.7||
śúciḥ | punānáḥ | tanvàm | arepásam / ávye | háriḥ | ní | adhāviṣṭa | sā́navi || júṣṭaḥ | mitrā́ya | váruṇāya | vāyáve / tri-dhā́tu | mádhu | kriyate | sukárma-bhiḥ ||9.70.8||
pávasva | soma | devá-vītaye | vŕ̥ṣā / índrasya | hā́rdi | soma-dhā́nam | ā́ | viśa || purā́ | naḥ | bādhā́t | duḥ-itā́ | áti | pāraya / kṣetra-vít | hí | díśaḥ | ā́ha | vi-pr̥cchaté ||9.70.9||
hitáḥ | ná | sáptiḥ | abhí | vā́jam | arṣa / índrasya | indo íti | jaṭháram | ā́ | pavasva || nāvā́ | ná | síndhum | áti | parṣi | vidvā́n / śū́raḥ | ná | yúdhyan | áva | naḥ | nidáḥ | sparíti spaḥ ||9.70.10||
//24//.

-rv_7:2/25- (rv_9,71)
ā́ | dákṣiṇā | sr̥jyate | śuṣmī́ | ā-sádam / véti | druháḥ | rakṣásaḥ | pāti | jā́gr̥viḥ || háriḥ | opaśám | kr̥ṇute | nábhaḥ | páyaḥ / upa-stíre | camvòḥ | bráhma | niḥ-níje ||9.71.1||
prá | kr̥ṣṭihā́-iva | śūṣáḥ | eti | róruvat / asuryàm | várṇam | ní | riṇīte | asya | tám || jáhāti | vavrím | pitúḥ | eti | niḥ-kr̥tám / upa-prútam | kr̥ṇute | niḥ-níjam | tánā ||9.71.2||
ádri-bhiḥ | sutáḥ | pavate | gábhastyoḥ / vr̥ṣa-yáte | nábhasā | vépate | matī́ || sáḥ | modate | násate | sā́dhate | girā́ / nenikté | ap-sú | yájate | párīmaṇi ||9.71.3||
pári | dyukṣám | sáhasaḥ | parvata-vŕ̥dham / mádhvaḥ | siñcanti | harmyásya | sakṣáṇim || ā́ | yásmin | gā́vaḥ | suhuta-ádaḥ | ū́dhani / mūrdhán | śrīṇánti | agriyám | várīma-bhiḥ ||9.71.4||
sám | īmíti | rátham | ná | bhuríjoḥ | aheṣata / dáśa | svásāraḥ | áditeḥ | upá-sthe | ā́ || jígāt | úpa | jrayati | góḥ | apīcyàm / padám | yát | asya | matúthāḥ | ájījanan ||9.71.5||
//25//.

-rv_7:2/26-
śyenáḥ | ná | yónim | sádanam | dhiyā́ | kr̥tám / hiraṇyáyam | ā-sádam | deváḥ | ā́ | īṣati || ā́ | īmíti | riṇanti | barhíṣi | priyám | girā́ / áśvaḥ | ná | devā́n | ápi | eti | yajñíyaḥ ||9.71.6||
párā | ví-aktaḥ | aruṣáḥ | diváḥ | kavíḥ / vŕ̥ṣā | tri-pr̥ṣṭháḥ | anaviṣṭa | gā́ḥ | abhí || sahásra-nītiḥ | yátiḥ | parā-yátiḥ / rebháḥ | ná | pūrvī́ḥ | uṣásaḥ | ví | rājati ||9.71.7||
tveṣám | rūpám | kr̥ṇute | várṇaḥ | asya | sáḥ / yátra | áśayat | sám-r̥tā | sédhati | sridháḥ || apsā́ḥ | yāti | svadháyā | daívyam | jánam / sám | su-stutī́ | násate | sám | gó-agrayā ||9.71.8||
ukṣā́-iva | yūthā́ | pari-yán | arāvīt / ádhi | tvíṣīḥ | adhita | sū́ryasya || divyáḥ | su-parṇáḥ | áva | cakṣata | kṣā́m / sómaḥ | pári | krátunā | paśyate | jā́ḥ ||9.71.9||
//26//.

-rv_7:2/27- (rv_9,72)
hárim | mr̥janti | aruṣáḥ | ná | yujyate / sám | dhenú-bhiḥ | kaláśe | sómaḥ | ajyate || út | vā́cam | īráyati | hinváte | matī́ / puru-stutásya | káti | cit | pari-príyaḥ ||9.72.1||
sākám | vadanti | bahávaḥ | manīṣíṇaḥ / índrasya | sómam | jaṭháre | yát | ā-duhúḥ || yádi | mr̥jánti | sú-gabhastayaḥ | náraḥ / sá-nīḷābhiḥ | daśá-bhiḥ | kā́myam | mádhu ||9.72.2||
áramamāṇaḥ | áti | eti | gā́ḥ | abhí / sū́ryasya | priyám | duhitúḥ | tiráḥ | rávam || ánu | asmai | jóṣam | abharat | vinam-gr̥sáḥ / sám | dvayī́bhiḥ | svásr̥-bhiḥ | kṣeti | jāmí-bhiḥ ||9.72.3||
nŕ̥-dhūtaḥ | ádri-sutaḥ | barhíṣi | priyáḥ / pátiḥ | gávām | pra-dívaḥ | índuḥ | r̥tvíyaḥ || púrandhi-vān | mánuṣaḥ | yajña-sā́dhanaḥ / śúciḥ | dhiyā́ | pavate | sómaḥ | indra | te ||9.72.4||
nŕ̥bāhú-bhyām | coditáḥ | dhā́rayā | sutáḥ / anu-svadhám | pavate | sómaḥ | indra | te || ā́ | aprāḥ | krátūn | sám | ajaiḥ | adhvaré | matī́ḥ / véḥ | ná | dru-sát | camvòḥ | ā́ | asadat | háriḥ ||9.72.5||
//27//.

-rv_7:2/28-
aṁśúm | duhanti | stanáyantam | ákṣitam / kavím | kaváyaḥ | apásaḥ | manīṣíṇaḥ || sám | īmíti | gā́vaḥ | matáyaḥ | yanti | sam-yátaḥ / r̥tásya | yónā | sádane | punaḥ-bhúvaḥ ||9.72.6||
nā́bhā | pr̥thivyā́ḥ | dharúṇaḥ | maháḥ | diváḥ / apā́m | ūrmaú | síndhuṣu | antáḥ | ukṣitáḥ || índrasya | vájraḥ | vr̥ṣabháḥ | vibhú-vasuḥ / sómaḥ | hr̥dé | pavate | cā́ru | matsaráḥ ||9.72.7||
sáḥ | tú | pavasva | pári | pā́rthivam | rájaḥ / stotré | śíkṣan | ā-dhūnvaté | ca | sukrato íti su-krato || mā́ | naḥ | níḥ | bhāk | vásunaḥ | sadana-spŕ̥śaḥ / rayím | piśáṅgam | bahulám | vasīmahi ||9.72.8||
ā́ | tú | naḥ | indo íti | śatá-dātu | áśvyam / sahásra-dātu | paśu-mát | híraṇya-vat || úpa | māsva | br̥hatī́ḥ | revátīḥ | íṣaḥ / ádhi | stotrásya | pavamāna | naḥ | gahi ||9.72.9||
//28//.

-rv_7:2/29- (rv_9,73)
srákve | drapsásya | dhámataḥ | sám | asvaran / r̥tásya | yónā | sám | aranta | nā́bhayaḥ || trī́n | sáḥ | mūrdhnáḥ | ásuraḥ | cakre | ā-rábhe / satyásya | nā́vaḥ | su-kŕ̥tam | apīparan ||9.73.1||
samyák | samyáñcaḥ | mahiṣā́ḥ | aheṣata / síndhoḥ | ūrmaú | ádhi | venā́ḥ | avīvipan || mádhoḥ | dhā́rābhiḥ | janáyantaḥ | arkám | ít / priyā́m | índrasya | tanvàm | avīvr̥dhan ||9.73.2||
pavítra-vantaḥ | pári | vā́cam | āsate / pitā́ | eṣām | pratnáḥ | abhí | rakṣati | vratám || maháḥ | samudrám | váruṇaḥ | tiráḥ | dadhe / dhī́rāḥ | ít | śekuḥ | dharúṇeṣu | ā-rábham ||9.73.3||
sahásra-dhāre | áva | té | sám | asvaran / diváḥ | nā́ke | mádhu-jihvāḥ | asaścátaḥ || ásya | spáśaḥ | ná | ní | miṣanti | bhū́rṇayaḥ / padé-pade | pāśínaḥ | santi | sétavaḥ ||9.73.4||
pitúḥ | mātúḥ | ádhi | ā́ | yé | sam-ásvaran / r̥cā́ | śócantaḥ | sam-dáhantaḥ | avratā́n || índra-dviṣṭām | ápa | dhamanti | māyáyā / tvácam | ásiknīm | bhū́manaḥ | diváḥ | pári ||9.73.5||
//29//.

-rv_7:2/30-
pratnā́t | mā́nāt | ádhi | ā́ | yé | sam-ásvaran / ślóka-yantrāsaḥ | rabhasásya | mántavaḥ || ápa | anakṣā́saḥ | badhirā́ḥ | ahāsata / r̥tásya | pánthām | ná | taranti | duḥ-kŕ̥taḥ ||9.73.6||
sahásra-dhāre | ví-tate | pavítre | ā́ / vā́cam | punanti | kaváyaḥ | manīṣíṇaḥ || rudrā́saḥ | eṣām | iṣirā́saḥ | adrúhaḥ / spáśaḥ | su-áñcaḥ | su-dŕ̥śaḥ | nr̥-cákṣasaḥ ||9.73.7||
r̥tásya | gopā́ḥ | ná | dábhāya | su-krátuḥ / trī́ | sáḥ | pavítrā | hr̥dí | antáḥ | ā́ | dadhe || vidvā́n | sáḥ | víśvā | bhúvanā | abhí | paśyati / áva | ájuṣṭān | vidhyatí | karté | avratā́n ||9.73.8||
r̥tásya | tántuḥ | ví-tataḥ | pavítre | ā́ / jihvā́yāḥ | ágre | váruṇasya | māyáyā || dhī́rāḥ | cit | tát | sam-ínakṣantaḥ | āśata / átra | kartám | áva | padāti | ápra-bhuḥ ||9.73.9||
//30//.

-rv_7:2/31- (rv_9,74)
śíśuḥ | ná | jātáḥ | áva | cakradat | váne / svàḥ | yát | vājī́ | aruṣáḥ | sísāsati || diváḥ | rétasā | sacate | payaḥ-vŕ̥dhā / tám | īmahe | su-matī́ | śárma | sa-práthaḥ ||9.74.1||
diváḥ | yáḥ | skambháḥ | dharúṇaḥ | sú-ātataḥ / ā́-pūrṇaḥ | aṁśúḥ | pari-éti | viśvátaḥ || sáḥ | imé íti | mahī́ íti | ródasī íti | yakṣat | ā-vŕ̥tā / samīcīné íti sam-īcīné | dāhāra | sám | íṣaḥ | kavíḥ ||9.74.2||
máhi | psáraḥ | sú-kr̥tam | somyám | mádhu / urvī́ | gávyūtiḥ | áditeḥ | r̥tám | yaté || ī́śe | yáḥ | vr̥ṣṭéḥ | itáḥ | usríyaḥ | vŕ̥ṣā / apā́m | netā́ | yáḥ | itáḥ-ūtiḥ | r̥gmíyaḥ ||9.74.3||
ātman-vát | nábhaḥ | duhyate | ghr̥tám | páyaḥ / r̥tásya | nā́bhiḥ | amŕ̥tam | ví | jāyate || sam-īcīnā́ḥ | su-dā́navaḥ | prīṇanti | tám / náraḥ | hitám | áva | mehanti | péravaḥ ||9.74.4||
árāvīt | aṁśúḥ | sácamānaḥ | ūrmíṇā / deva-avyàm | mánuṣe | pinvati | tvácam || dádhāti | gárbham | áditeḥ | upá-sthe | ā́ / yéna | tokám | ca | tánayam | ca | dhā́mahe ||9.74.5||
//31//.

-rv_7:2/32-
sahásra-dhāre | áva | tā́ḥ | asaścátaḥ / tr̥tī́ye | santu | rájasi | prajā́-vatīḥ || cátasraḥ | nā́bhaḥ | ní-hitāḥ | aváḥ | diváḥ / havíḥ | bharanti | amŕ̥tam | ghr̥ta-ścútaḥ ||9.74.6||
śvetám | rūpám | kr̥ṇute | yát | sísāsati / sómaḥ | mīḍhvā́n | ásuraḥ | veda | bhū́manaḥ || dhiyā́ | śámī | sacate | sáḥ | īm | abhí | pra-vát / diváḥ | kávandham | áva | darṣat | udríṇam ||9.74.7||
ádha | śvetám | kaláśam | góbhiḥ | aktám / kā́rṣman | ā́ | vājī́ | akramīt | sasa-vā́n || ā́ | hinvire | mánasā | deva-yántaḥ / kakṣī́vate | śatá-himāya | gónām ||9.74.8||
at-bhíḥ | soma | papr̥cānásya | te | rásaḥ / ávyaḥ | vā́ram | ví | pavamāna | dhāvati || sáḥ | mr̥jyámānaḥ | kaví-bhiḥ | madin-tama / svádasva | índrāya | pavamāna | pītáye ||9.74.9||
//32//.

-rv_7:2/33- (rv_9,75)
abhí | priyā́ṇi | pavate | cánaḥ-hitaḥ / nā́māni | yahváḥ | ádhi | yéṣu | várdhate || ā́ | sū́ryasya | br̥hatáḥ | br̥hán | ádhi / rátham | víṣvañcam | aruhat | vi-cakṣaṇáḥ ||9.75.1||
r̥tásya | jihvā́ | pavate | mádhu | priyám / vaktā́ | pátiḥ | dhiyáḥ | asyā́ḥ | ádābhyaḥ || dádhāti | putráḥ | pitróḥ | apīcyàm / nā́ma | tr̥tī́yam | ádhi | rocané | diváḥ ||9.75.2||
áva | dyutānáḥ | kaláśān | acikradat / nŕ̥-bhiḥ | yemānáḥ | kóśe | ā́ | hiraṇyáye || abhí | īm | r̥tásya | dohánāḥ | anūṣata / ádhi | tri-pr̥ṣṭháḥ | uṣásaḥ | ví | rājati ||9.75.3||
ádri-bhiḥ | sutáḥ | matí-bhiḥ | cánaḥ-hitaḥ / pra-rocáyan | ródasī íti | mātárā | śúciḥ || rómāṇi | ávyā | samáyā | ví | dhāvati / mádhoḥ | dhā́rā | pínvamānā | divé-dive ||9.75.4||
pári | soma | prá | dhanva | svastáye / nŕ̥-bhiḥ | punānáḥ | abhí | vāsaya | ā-śíram || yé | te | mádāḥ | āhanásaḥ | ví-hāyasaḥ / tébhiḥ | índram | codaya | dā́tave | maghám ||9.75.5||
//33//.

-rv_7:3/1- (rv_9,76)
dhartā́ | diváḥ | pavate | kŕ̥tvyaḥ | rásaḥ / dákṣaḥ | devā́nām | anu-mā́dyaḥ | nŕ̥-bhiḥ || háriḥ | sr̥jānáḥ | átyaḥ | ná | sátva-bhiḥ / vŕ̥thā | pā́jāṁsi | kr̥ṇute | nadī́ṣu | ā́ ||9.76.1||
śū́raḥ | ná | dhatte | ā́yudhā | gábhastyoḥ / svà1ríti svàḥ | sísāsan | rathiráḥ | gó-iṣṭiṣu || índrasya | śúṣmam | īráyan | apasyú-bhiḥ / índuḥ | hinvānáḥ | ajyate | manīṣí-bhiḥ ||9.76.2||
índrasya | soma | pávamānaḥ | ūrmíṇā / taviṣyámāṇaḥ | jaṭháreṣu | ā́ | viśa || prá | naḥ | pinva | vi-dyút | abhrā́-iva | ródasī íti / dhiyā́ | ná | vā́jān | úpa | māsi | śáśvataḥ ||9.76.3||
víśvasya | rā́jā | pavate | svaḥ-dŕ̥śaḥ / r̥tásya | dhītím | r̥ṣiṣā́ṭ | avīvaśat || yáḥ | sū́ryasya | ásireṇa | mr̥jyáte / pitā́ | matīnā́m | ásamaṣṭa-kāvyaḥ ||9.76.4||
vŕ̥ṣā-iva | yūthā́ | pári | kóśam | arṣasi / apā́m | upá-sthe | vr̥ṣabháḥ | kánikradat || sáḥ | índrāya | pavase | matsarín-tamaḥ / yáthā | jéṣāma | sam-ithé | tvā́-ūtayaḥ ||9.76.5||
//1//.

-rv_7:3/2- (rv_9,77)
eṣáḥ | prá | kóśe | mádhu-mān | acikradat / índrasya | vájraḥ | vápuṣaḥ | vápuḥ-taraḥ || abhí | īm | r̥tásya | su-dúghāḥ | ghr̥ta-ścútaḥ / vāśrā́ḥ | arṣanti | páyasā-iva | dhenávaḥ ||9.77.1||
sáḥ | pūrvyáḥ | pavate | yám | diváḥ | pári / śyenáḥ | mathāyát | iṣitáḥ | tiráḥ | rájaḥ || sáḥ | mádhvaḥ | ā́ | yuvate | vévijānaḥ | ít / kr̥śā́noḥ | ástuḥ | mánasā | áha | bibhyúṣā ||9.77.2||
té | naḥ | pū́rvāsaḥ | úparāsaḥ | índavaḥ / mahé | vā́jāya | dhanvantu | gó-mate || īkṣeṇyā̀saḥ | ahyàḥ | ná | cā́ravaḥ / bráhma-brahma | yé | jujuṣúḥ | havíḥ-haviḥ ||9.77.3||
ayám | naḥ | vidvā́n | vanavat | vanuṣyatáḥ / índuḥ | satrā́cā | mánasā | puru-stutáḥ || inásya | yáḥ | sádane | gárbham | ā-dadhé / gávām | urubjám | abhí | árṣati | vrajám ||9.77.4||
cákriḥ | diváḥ | pavate | kŕ̥tvyaḥ | rásaḥ / mahā́n | ádabdhaḥ | váruṇaḥ | hurúk | yaté || ásāvi | mitráḥ | vr̥jáneṣu | yajñíyaḥ / átyaḥ | ná | yūthé | vr̥ṣa-yúḥ | kánikradat ||9.77.5||
//2//.

-rv_7:3/3- (rv_9,78)
prá | rā́jā | vā́cam | janáyan | asisyadat / apáḥ | vásānaḥ | abhí | gā́ḥ | iyakṣati || gr̥bhṇā́ti | riprám | áviḥ | asya | tā́nvā / śuddháḥ | devā́nām | úpa | yāti | niḥ-kr̥tám ||9.78.1||
índrāya | soma | pári | sicyase | nŕ̥-bhiḥ / nr̥-cákṣāḥ | ūrmíḥ | kavíḥ | ajyase | váne || pūrvī́ḥ | hí | te | srutáyaḥ | sánti | yā́tave / sahásram | áśvāḥ | hárayaḥ | camū-sádaḥ ||9.78.2||
samudríyāḥ | apsarásaḥ | manīṣíṇam / ā́sīnāḥ | antáḥ | abhí | sómam | akṣaran || tā́ḥ | īm | hinvanti | harmyásya | sakṣáṇim / yā́cante | sumnám | pávamānam | ákṣitam ||9.78.3||
go-jít | naḥ | sómaḥ | ratha-jít | hiraṇya-jít / svaḥ-jít | ap-jít | pavate | sahasra-jít || yám | devā́saḥ | cakriré | pītáye | mádam / svā́diṣṭham | drapsám | aruṇám | mayaḥ-bhúvam ||9.78.4||
etā́ni | soma | pávamānaḥ | asma-yúḥ / satyā́ni | kr̥ṇván | dráviṇāni | arṣasi || jahí | śátrum | antiké | dūraké | ca | yáḥ / urvī́m | gávyūtim | ábhayam | ca | naḥ | kr̥dhi ||9.78.5||
//3//.

-rv_7:3/4- (rv_9,79)
acodásaḥ | naḥ | dhanvantu | índavaḥ / prá | suvānā́saḥ | br̥hát-diveṣu | hárayaḥ || ví | ca | náśan | naḥ | iṣáḥ | árātayaḥ / aryáḥ | naśanta | sániṣanta | naḥ | dhíyaḥ ||9.79.1||
prá | naḥ | dhanvantu | índavaḥ | mada-cyútaḥ / dhánā | vā | yébhiḥ | árvataḥ | junīmási || tiráḥ | mártasya | kásya | cit | pári-hvr̥tim / vayám | dhánāni | viśvádhā | bharemahi ||9.79.2||
utá | svásyāḥ | árātyāḥ | aríḥ | hí | sáḥ / utá | anyásyāḥ | árātyāḥ | vŕ̥kaḥ | hí | sáḥ || dhánvan | ná | tŕ̥ṣṇā | sám | arīta | tā́n | abhí / sóma | jahí | pavamāna | duḥ-ādhyàḥ ||9.79.3||
diví | te | nā́bhā | paramáḥ | yáḥ | ā-dadé / pr̥thivyā́ḥ | te | ruruhuḥ | sā́navi | kṣípaḥ || ádrayaḥ | tvā | bapsati | góḥ | ádhi | tvací / ap-sú | tvā | hástaiḥ | duduhuḥ | manīṣíṇaḥ ||9.79.4||
evá | te | indo íti | su-bhvàm | su-péśasam / rásam | tuñjanti | prathamā́ḥ | abhi-śríyaḥ || nídam-nidam | pavamāna | ní | tāriṣaḥ / āvíḥ | te | śúṣmaḥ | bhavatu | priyáḥ | mádaḥ ||9.79.5||
//4//.

-rv_7:3/5- (rv_9,80)
sómasya | dhā́rā | pavate | nr̥-cákṣasaḥ / r̥téna | devā́n | havate | diváḥ | pári || bŕ̥haspáteḥ | raváthena | ví | didyute / samudrā́saḥ | ná | sávanāni | vivyacuḥ ||9.80.1||
yám | tvā | vājin | aghnyā́ḥ | abhí | ánūṣata / áyaḥ-hatam | yónim | ā́ | rohasi | dyu-mā́n || maghónām | ā́yuḥ | pra-tirán | máhi | śrávaḥ / índrāya | soma | pavase | vŕ̥ṣā | mádaḥ ||9.80.2||
ā́ | índrasya | kukṣā́ | pavate | madín-tamaḥ / ū́rjam | vásānaḥ | śrávase | su-maṅgálaḥ || pratyáṅ | sáḥ | víśvā | bhúvanā | abhí | paprathe / krī́ḷan | háriḥ | átyaḥ | syandate | vŕ̥ṣā ||9.80.3||
tám | tvā | devébhyaḥ | mádhumat-tamam | náraḥ / sahásra-dhāram | duhate | dáśa | kṣípaḥ || nŕ̥-bhiḥ | soma | prá-cyutaḥ | grā́va-bhiḥ | sutáḥ / víśvān | devā́n | ā́ | pavasva | sahasra-jit ||9.80.4||
tám | tvā | hastínaḥ | mádhu-mantam | ádri-bhiḥ / duhánti | ap-sú | vr̥ṣabhám | dáśa | kṣípaḥ || índram | soma | mādáyan | daívyam | jánam | síndhoḥ-iva | ūrmíḥ | pávamānaḥ | arṣasi ||9.80.5||
//5//.

-rv_7:3/6- (rv_9,81)
prá | sómasya | pávamānasya | ūrmáyaḥ / índrasya | yanti | jaṭháram | su-péśasaḥ || dadhnā́ | yát | īm | út-nītāḥ | yaśásā | gávām / dānā́ya | śū́ram | ut-ámandiṣuḥ | sutā́ḥ ||9.81.1||
áccha | hí | sómaḥ | kaláśān | ásisyadat / átyaḥ | ná | vóḷhā | raghú-vartaniḥ | vŕ̥ṣā || átha | devā́nām | ubháyasya | jánmanaḥ / vidvā́n | aśnoti | amútaḥ | itáḥ | ca | yát ||9.81.2||
ā́ | naḥ | soma | pávamānaḥ | kira | vásu / índo íti | bháva | maghá-vā | rā́dhasaḥ | maháḥ || śíkṣa | vayaḥ-dhaḥ | vásave | sú | cetúnā / mā́ | naḥ | gáyam | āré | asmát | párā | sicaḥ ||9.81.3||
ā́ | naḥ | pūṣā́ | pávamānaḥ | su-rātáyaḥ / mitráḥ | gacchantu | váruṇaḥ | sa-jóṣasaḥ || bŕ̥haspátiḥ | marútaḥ | vāyúḥ | aśvínā / tváṣṭā | savitā́ | su-yámā | sárasvatī ||9.81.4||
ubhé íti | dyā́vāpr̥thivī́ íti | viśvaminvé íti viśvam-invé / aryamā́ | deváḥ | áditiḥ | vi-dhātā́ || bhágaḥ | nŕ̥-śáṁsaḥ | urú | antárikṣam / víśve | devā́ḥ | pávamānam | juṣanta ||9.81.5||
//6//.

-rv_7:3/7- (rv_9,82)
ásāvi | sómaḥ | aruṣáḥ | vŕ̥ṣā | háriḥ / rā́jā-iva | dasmáḥ | abhí | gā́ḥ | acikradat || punānáḥ | vā́ram | pári | eti | avyáyam / śyenáḥ | ná | yónim | ghr̥tá-vantam | ā-sádam ||9.82.1||
kavíḥ | vedhasyā́ | pári | eṣi | mā́hinam / átyaḥ | ná | mr̥ṣṭáḥ | abhí | vā́jam | arṣasi || apa-sédhan | duḥ-itā́ | soma | mr̥ḷaya / ghr̥tám | vásānaḥ | pári | yāsi | niḥ-níjam ||9.82.2||
parjányaḥ | pitā́ | mahiṣásya | parṇínaḥ / nā́bhā | pr̥thivyā́ḥ | giríṣu | kṣáyam | dadhe || svásāraḥ | ā́paḥ | abhí | gā́ḥ | utá | asaran / sám | grā́va-bhiḥ | nasate | vīté | adhvaré ||9.82.3||
jāyā́-iva | pátyau | ádhi | śéva | maṁhase / pájrāyāḥ | garbha | śr̥ṇuhí | brávīmi | te || antáḥ | vā́ṇīṣu | prá | cara | sú | jīváse / anindyáḥ | vr̥jáne | soma | jāgr̥hi ||9.82.4||
yáthā | pū́rvebhyaḥ | śata-sā́ḥ | ámr̥dhraḥ / sahasra-sā́ḥ | pari-áyāḥ | vā́jam | indo íti || evá | pavasva | suvitā́ya | návyase / táva | vratám | ánu | ā́paḥ | sacante ||9.82.5||
//7//.

-rv_7:3/8- (rv_9,83)
pavítram | te | ví-tatam | brahmaṇaḥ | pate / pra-bhúḥ | gā́trāṇi | pári | eṣi | viśvátaḥ || átapta-tanūḥ | ná | tát | āmáḥ | aśnute / śr̥tā́saḥ | ít | váhantaḥ | tát | sám | āśata ||9.83.1||
tápoḥ | pavítram | ví-tatam | diváḥ | padé / śócantaḥ | asya | tántavaḥ | ví | asthiran || ávanti | asya | pavitā́ram | āśávaḥ / diváḥ | pr̥ṣṭhám | ádhi | tiṣṭhanti | cétasā ||9.83.2||
árūrucat | uṣásaḥ | pŕ̥śniḥ | agriyáḥ / ukṣā́ | bibharti | bhúvanāni | vāja-yúḥ || māyā-vínaḥ | mamire | asya | māyáyā / nr̥-cákṣasaḥ | pitáraḥ | gárbham | ā́ | dadhuḥ ||9.83.3||
gandharváḥ | itthā́ | padám | asya | rakṣati / pā́ti | devā́nām | jánimāni | ádbhutaḥ || gr̥bhṇā́ti | ripúm | ni-dháyā | nidhā́-patiḥ / sukŕ̥t-tamāḥ | mádhunaḥ | bhakṣám | āśata ||9.83.4||
havíḥ | haviṣmaḥ | máhi | sádma | daívyam / nábhaḥ | vásānaḥ | pári | yāsi | adhvarám || rā́jā | pavítra-rathaḥ | vā́jam | ā́ | aruhaḥ / sahásra-bhr̥ṣṭiḥ | jayasi | śrávaḥ | br̥hát ||9.83.5||
//8//.

-rv_7:3/9- (rv_9,84)
pávasva | deva-mā́danaḥ | ví-carṣaṇiḥ / apsā́ḥ | índrāya | váruṇāya | vāyáve || kr̥dhí | naḥ | adyá | várivaḥ | svasti-mát / uru-kṣitaú | gr̥ṇīhi | daívyam | jánam ||9.84.1||
ā́ | yáḥ | tasthaú | bhúvanāni | ámartyaḥ / víśvāni | sómaḥ | pári | tā́ni | arṣati || kr̥ṇván | sam-cŕ̥tam | vi-cŕ̥tam | abhíṣṭaye | índuḥ | sisakti | uṣásam | ná | sū́ryaḥ ||9.84.2||
ā́ | yáḥ | góbhiḥ | sr̥jyáte | óṣadhīṣu | ā́ / devā́nām | sumné | iṣáyan | úpa-vasuḥ || ā́ | vi-dyútā | pavate | dhā́rayā | sutáḥ / índram | sómaḥ | mādáyan | daívyam | jánam ||9.84.3||
eṣáḥ | syáḥ | sómaḥ | pavate | sahasra-jít / hinvānáḥ | vā́cam | iṣirā́m | uṣaḥ-búdham || índuḥ | samudrám | út | iyarti | vāyú-bhiḥ / ā́ | índrasya | hā́rdi | kaláśeṣu | sīdati ||9.84.4||
abhí | tyám | gā́vaḥ | páyasā | payaḥ-vŕ̥dham / sómam | śrīṇanti | matí-bhiḥ | svaḥ-vídam || dhanam-jayáḥ | pavate | kŕ̥tvyaḥ | rásaḥ / vípraḥ | kavíḥ | kā́vyena | svàḥ-canāḥ ||9.84.5||
//9//.

-rv_7:3/10- (rv_9,85)
índrāya | soma | sú-sutaḥ | pári | srava / ápa | ámīvā | bhavatu | rákṣasā | sahá || mā́ | te | rásasya | matsata | dvayāvínaḥ / dráviṇasvantaḥ | ihá | santu | índavaḥ ||9.85.1||
asmā́n | sa-maryé | pavamāna | codaya / dákṣaḥ | devā́nām | ási | hí | priyáḥ | mádaḥ || jahí | śátrūn | abhí | ā́ | bhandanā-yatáḥ / píba | indra | sómam | áva | naḥ | mŕ̥dhaḥ | jahi ||9.85.2||
ádabdhaḥ | indo íti | pavase | madín-tamaḥ / ātmā́ | índrasya | bhavasi | dhāsíḥ | ut-tamáḥ || abhí | svaranti | bahávaḥ | manīṣíṇaḥ / rā́jānam | asyá | bhúvanasya | niṁsate ||9.85.3||
sahásra-nīthaḥ | śatá-dhāraḥ | ádbhutaḥ / índrāya | índuḥ | pavate | kā́myam | mádhu || jáyan | kṣétram | abhí | arṣa | jáyan | apáḥ / urúm | naḥ | gātúm | kr̥ṇu | soma | mīḍhvaḥ ||9.85.4||
kánikradat | kaláśe | góbhiḥ | ajyase / ví | avyáyam | samáyā | vā́ram | arṣasi || marmr̥jyámānaḥ | átyaḥ | ná | sānasíḥ / índrasya | soma | jaṭháre | sám | akṣaraḥ ||9.85.5||
svādúḥ | pavasva | divyā́ya | jánmane / svādúḥ | índrāya | suhávītu-nāmne || svādúḥ | mitrā́ya | váruṇāya | vāyáve / bŕ̥haspátaye | mádhu-mān | ádābhyaḥ ||9.85.6||
//10//.

-rv_7:3/11-
átyam | mr̥janti | kaláśe | dáśa | kṣípaḥ / prá | víprāṇām | matáyaḥ | vā́caḥ | īrate || pávamānāḥ | abhí | arṣanti | su-stutím / ā́ | índram | viśanti | madirā́saḥ | índavaḥ ||9.85.7||
pávamānaḥ | abhí | arṣa | su-vī́ryam / urvī́m | gávyūtim | máhi | śárma | sa-práthaḥ || mā́kiḥ | naḥ | asyá | pári-sūtiḥ | īśata / índo íti | jáyema | tváyā | dhánam-dhanam ||9.85.8||
ádhi | dyā́m | asthāt | vr̥ṣabháḥ | vi-cakṣaṇáḥ / árūrucat | ví | diváḥ | rocanā́ | kavíḥ || rā́jā | pavítram | áti | eti | róruvat / diváḥ | pīyū́ṣam | duhate | nr̥-cákṣasaḥ ||9.85.9||
diváḥ | nā́ke | mádhu-jihvāḥ | asaścátaḥ / venā́ḥ | duhanti | ukṣáṇam | giri-sthā́m || ap-sú | drapsám | vavr̥dhānám | samudré | ā́ / síndhoḥ | ūrmā́ | mádhu-mantam | pavítre | ā́ ||9.85.10||
nā́ke | su-parṇám | upapapti-vā́ṁsam / gíraḥ | venā́nām | akr̥panta | pūrvī́ḥ || śíśum | rihanti | matáyaḥ | pánipnatam / hiraṇyáyam | śakunám | kṣā́maṇi | sthām ||9.85.11||
ūrdhváḥ | gandharváḥ | ádhi | nā́ke | asthāt / víśvā | rūpā́ | prati-cákṣāṇaḥ | asya || bhānúḥ | śukréṇa | śocíṣā | ví | adyaut / prá | arūrucat | ródasī íti | mātárā | śúciḥ ||9.85.12||
//11//.

-rv_7:3/12- (rv_9,86)
prá | te | āśávaḥ | pavamāna | dhī-jávaḥ / mádāḥ | arṣanti | raghujā́ḥ-iva | tmánā || divyā́ḥ | su-parṇā́ḥ | mádhu-mantaḥ | índavaḥ / madín-tamāsaḥ | pári | kóśam | āsate ||9.86.1||
prá | te | mádāsaḥ | madirā́saḥ | āśávaḥ / ásr̥kṣata | ráthyāsaḥ | yáthā | pŕ̥thak || dhenúḥ | ná | vatsám | páyasā | abhí | vajríṇam / índram | índavaḥ | mádhu-mantaḥ | ūrmáyaḥ ||9.86.2||
átyaḥ | ná | hiyānáḥ | abhí | vā́jam | arṣa / svaḥ-vít | kóśam | diváḥ | ádri-mātaram || vŕ̥ṣā | pavítre | ádhi | sā́nau | avyáye / sómaḥ | punānáḥ | indriyā́ya | dhā́yase ||9.86.3||
prá | te | ā́śvinīḥ | pavamāna | dhī-júvaḥ / divyā́ḥ | asr̥gran | páyasā | dhárīmaṇi || prá | antáḥ | ŕ̥ṣayaḥ | sthā́virīḥ | asr̥kṣata / yé | tvā | mr̥jánti | r̥ṣi-sāna | vedhásaḥ ||9.86.4||
víśvā | dhā́māni | viśva-cakṣaḥ | ŕ̥bhvasaḥ / pra-bhóḥ | te | satáḥ | pári | yanti | ketávaḥ || vi-ānaśíḥ | pavase | soma | dhárma-bhiḥ / pátiḥ | víśvasya | bhúvanasya | rājasi ||9.86.5||
//12//.

-rv_7:3/13-
ubhayátaḥ | pávamānasya | raśmáyaḥ / dhruvásya | satáḥ | pári | yanti | ketávaḥ || yádi | pavítre | ádhi | mr̥jyáte | háriḥ / sáttā | ní | yónā | kaláśeṣu | sīdati ||9.86.6||
yajñásya | ketúḥ | pavate | su-adhvaráḥ / sómaḥ | devā́nām | úpa | yāti | niḥ-kr̥tám || sahásra-dhāraḥ | pári | kóśam | arṣati / vŕ̥ṣā | pavítram | áti | eti | róruvat ||9.86.7||
rā́jā | samudrám | nadyàḥ | ví | gāhate / apā́m | ūrmím | sacate | síndhuṣu | śritáḥ || ádhi | asthāt | sā́nu | pávamānaḥ | avyáyam / nā́bhā | pr̥thivyā́ḥ | dharúṇaḥ | maháḥ | diváḥ ||9.86.8||
diváḥ | ná | sā́nu | stanáyan | acikradat / dyaúḥ | ca | yásya | pr̥thivī́ | ca | dhárma-bhiḥ || índrasya | sakhyám | pavate | vi-vévidat / sómaḥ | punānáḥ | kaláśeṣu | sīdati ||9.86.9||
jyótiḥ | yajñásya | pavate | mádhu | priyám / pitā́ | devā́nām | janitā́ | vibhú-vasuḥ || dádhāti | rátnam | svadháyoḥ | apīcyàm / madín-tamaḥ | matsaráḥ | indriyáḥ | rásaḥ ||9.86.10||
//13//.

-rv_7:3/14-
abhi-krándan | kaláśam | vājī́ | arṣati / pátiḥ | diváḥ | śatá-dhāraḥ | vi-cakṣaṇáḥ || háriḥ | mitrásya | sádaneṣu | sīdati / marmr̥jānáḥ | ávi-bhiḥ | síndhu-bhiḥ | vŕ̥ṣā ||9.86.11||
ágre | síndhūnām | pávamānaḥ | arṣati / ágre | vācáḥ | agriyáḥ | góṣu | gacchati || ágre | vā́jasya | bhajate | mahā-dhanám / su-āyudháḥ | sotŕ̥-bhiḥ | pūyate | vŕ̥ṣā ||9.86.12||
ayám | matá-vān | śakunáḥ | yáthā | hitáḥ / ávye | sasāra | pávamānaḥ | ūrmíṇā || táva | krátvā | ródasī íti | antarā́ | kave / śúciḥ | dhiyā́ | pavate | sómaḥ | indra | te ||9.86.13||
drāpím | vásānaḥ | yajatáḥ | divi-spŕ̥śam / antarikṣa-prā́ḥ | bhúvaneṣu | árpitaḥ || svàḥ | jajñānáḥ | nábhasā | abhí | akramīt / pratnám | asya | pitáram | ā́ | vivāsati ||9.86.14||
sáḥ | asya | viśé | máhi | śárma | yacchati / yáḥ | asya | dhā́ma | prathamám | vi-ānaśé || padám | yát | asya | paramé | ví-omani / átaḥ | víśvāḥ | abhí | sám | yāti | sam-yátaḥ ||9.86.15||
//14//.

-rv_7:3/15-
pró íti | ayāsīt | índuḥ | índrasya | niḥ-kr̥tám / sákhā | sákhyuḥ | ná | prá | mināti | sam-gíram || máryaḥ-iva | yuvatí-bhiḥ | sám | arṣati / sómaḥ | kaláśe | śatá-yāmnā | pathā́ ||9.86.16||
prá | vaḥ | dhíyaḥ | mandra-yúvaḥ | vipanyúvaḥ / panasyúvaḥ | sam-vásaneṣu | akramuḥ || sómam | manīṣā́ḥ | abhí | anūṣata | stúbhaḥ / abhí | dhenávaḥ | páyasā | īm | aśiśrayuḥ ||9.86.17||
ā́ | naḥ | soma | sam-yátam | pipyúṣīm | íṣam / índo íti | pávasva | pávamānaḥ | asrídham || yā́ | naḥ | dóhate | tríḥ | áhan | ásaścuṣī / kṣu-mát | vā́ja-vat | mádhu-mat | su-vī́ryam ||9.86.18||
vŕ̥ṣā | matīnā́m | pavate | vi-cakṣaṇáḥ / sómaḥ | áhnaḥ | pra-tarītā́ | uṣásaḥ | diváḥ || krāṇā́ | síndhūnām | kaláśān | avīvaśat / índrasya | hā́rdi | ā-viśán | manīṣí-bhiḥ ||9.86.19||
manīṣí-bhiḥ | pavate | pūrvyáḥ | kavíḥ / nŕ̥-bhiḥ | yatáḥ | pári | kóśān | acikradat || tritásya | nā́ma | janáyan | mádhu | kṣarat / índrasya | vāyóḥ | sakhyā́ya | kártave ||9.86.20||
//15//.

-rv_7:3/16-
ayám | punānáḥ | uṣásaḥ | ví | rocayat / ayám | síndhu-bhyaḥ | abhavat | ūm̐ íti | loka-kŕ̥t || ayám | tríḥ | saptá | duduhānáḥ | ā-śíram / sómaḥ | hr̥dé | pavate | cā́ru | matsaráḥ ||9.86.21||
pávasva | soma | divyéṣu | dhā́ma-su / sr̥jānáḥ | indo íti | kaláśe | pavítre | ā́ || sī́dan | índrasya | jaṭháre | kánikradat / nŕ̥-bhiḥ | yatáḥ | sū́ryam | ā́ | arohayaḥ | diví ||9.86.22||
ádri-bhiḥ | sutáḥ | pavase | pavítre | ā́ / índo íti | índrasya | jaṭháreṣu | ā-viśán || tvám | nr̥-cákṣāḥ | abhavaḥ | vi-cakṣaṇa / sóma | gotrám | áṅgiraḥ-bhyaḥ | avr̥ṇoḥ | ápa ||9.86.23||
tvā́m | soma | pávamānam | su-ādhyàḥ / ánu | víprāsaḥ | amadan | avasyávaḥ || tvā́m | su-parṇáḥ | ā́ | abharat | diváḥ | pári / índo íti | víśvābhiḥ | matí-bhiḥ | pári-kr̥tam ||9.86.24||
ávye | punānám | pári | vā́re | ūrmíṇā / hárim | navante | abhí | saptá | dhenávaḥ || apā́m | upá-sthe | ádhi | āyávaḥ | kavím / r̥tásya | yónā | mahiṣā́ḥ | aheṣata ||9.86.25||
//16//.

-rv_7:3/17-
índuḥ | punānáḥ | áti | gāhate | mŕ̥dhaḥ / víśvāni | kr̥ṇván | su-páthāni | yájyave || gā́ḥ | kr̥ṇvānáḥ | niḥ-níjam | haryatáḥ | kavíḥ / átyaḥ | ná | krī́ḷan | pári | vā́ram | arṣati ||9.86.26||
asaścátaḥ | śatá-dhārāḥ | abhi-śríyaḥ / hárim | navanté | áva | tā́ḥ | udanyúvaḥ || kṣípaḥ | mr̥janti | pári | góbhiḥ | ā́-vr̥tam / tr̥tī́ye | pr̥ṣṭhé | ádhi | rocané | diváḥ ||9.86.27||
táva | imā́ḥ | pra-jā́ḥ | divyásya | rétasaḥ / tvám | víśvasya | bhúvanasya | rājasi || átha | idám | víśvam | pavamāna | te | váśe / tvám | indo íti | prathamáḥ | dhāma-dhā́ḥ | asi ||9.86.28||
tvám | samudráḥ | asi | viśva-vít | kave / táva | imā́ḥ | páñca | pra-díśaḥ | ví-dharmaṇi || tvám | dyā́m | ca | pr̥thivī́m | ca | áti | jabhriṣe / táva | jyótīṁṣi | pavamāna | sū́ryaḥ ||9.86.29||
tvám | pavítre | rájasaḥ | ví-dharmaṇi / devébhyaḥ | soma | pavamāna | pūyase || tvā́m | uśíjaḥ | prathamā́ḥ | agr̥bhṇata / túbhya | imā́ | víśvā | bhúvanāni | yemire ||9.86.30||
//17//.

-rv_7:3/18-
prá | rebháḥ | eti | áti | vā́ram | avyáyam / vŕ̥ṣā | váneṣu | áva | cakradat | háriḥ || sám | dhītáyaḥ | vāvaśānā́ḥ | anūṣata / śíśum | rihanti | matáyaḥ | pánipnatam ||9.86.31||
sáḥ | sū́ryasya | raśmí-bhiḥ | pári | vyata / tántum | tanvānáḥ | tri-vŕ̥tam | yáthā | vidé || náyan | r̥tásya | pra-śíṣaḥ | návīyasīḥ / pátiḥ | jánīnām | úpa | yāti | niḥ-kr̥tám ||9.86.32||
rā́jā | síndhūnām | pavate | pátiḥ | diváḥ / r̥tásya | yāti | pathí-bhiḥ | kánikradat || sahásra-dhāraḥ | pári | sicyate | háriḥ / punānáḥ | vā́cam | janáyan | úpa-vasuḥ ||9.86.33||
pávamāna | máhi | árṇaḥ | ví | dhāvasi / sū́raḥ | ná | citráḥ | ávyayāni | pávyayā || gábhasti-pūtaḥ | nŕ̥-bhiḥ | ádri-bhiḥ | sutáḥ / mahé | vā́jāya | dhányāya | dhanvasi ||9.86.34||
íṣam | ū́rjam | pavamāna | abhí | arṣasi / śyenáḥ | ná | váṁsu | kaláśeṣu | sīdasi || índrāya | mádvā | mádyaḥ | mádaḥ | sutáḥ / diváḥ | viṣṭambháḥ | upa-máḥ | vi-cakṣaṇáḥ ||9.86.35||
//18//.

-rv_7:3/19-
saptá | svásāraḥ | abhí | mātáraḥ | śíśum / návam | jajñānám | jényam | vipaḥ-cítam || apā́m | gandharvám | divyám | nr̥-cákṣasam / sómam | víśvasya | bhúvanasya | rājáse ||9.86.36||
īśānáḥ | imā́ | bhúvanāni | ví | īyase / yujānáḥ | indo íti | harítaḥ | su-parṇyàḥ || tā́ḥ | te | kṣarantu | mádhu-mat | ghr̥tám | páyaḥ / táva | vraté | soma | tiṣṭhantu | kr̥ṣṭáyaḥ ||9.86.37||
tvám | nr̥-cákṣāḥ | asi | soma | viśvátaḥ / pávamāna | vr̥ṣabha | tā́ | ví | dhāvasi || sáḥ | naḥ | pavasva | vásu-mat | híraṇya-vat / vayám | syāma | bhúvaneṣu | jīváse ||9.86.38||
go-vít | pavasva | vasu-vít | hiraṇya-vít / retaḥ-dhā́ḥ | indo íti | bhúvaneṣu | árpitaḥ || tvám | su-vī́raḥ | asi | soma | viśva-vít / tám | tvā | víprāḥ | úpa | girā́ | imé | āsate ||9.86.39||
út | mádhvaḥ | ūrmíḥ | vanánāḥ | atisthipat / apáḥ | vásānaḥ | mahiṣáḥ | ví | gāhate || rā́jā | pavítra-rathaḥ | vā́jam | ā́ | aruhat / sahásra-bhr̥ṣṭiḥ | jayati | śrávaḥ | br̥hát ||9.86.40||
//19//.

-rv_7:3/20-
sáḥ | bhandánāḥ | út | iyarti | prajā́-vatīḥ / viśvá-āyuḥ | víśvāḥ | su-bhárāḥ | áhaḥ-divi || bráhma | prajā́-vat | rayím | áśva-pastyam / pītáḥ | indo íti | índram | asmábhyam | yācatāt ||9.86.41||
sáḥ | ágre | áhnām | háriḥ | haryatáḥ | mádaḥ / prá | cétasā | cetayate | ánu | dyú-bhiḥ || dvā́ | jánā | yātáyan | antáḥ | īyate / nárāśáṁsam | ca | daívyam | ca | dhartári ||9.86.42||
añjáte | ví | añjate | sám | añjate / krátum | rihanti | mádhunā | abhí | añjate || síndhoḥ | ut-śvāsé | patáyantam | ukṣáṇam / hiraṇya-pāvā́ḥ | paśúm | āsu | gr̥bhṇate ||9.86.43||
vipaḥ-cíte | pávamānāya | gāyata / mahī́ | ná | dhā́rā | áti | ándhaḥ | arṣati || áhiḥ | ná | jūṇā́m | áti | sarpati | tvácam / átyaḥ | ná | krī́ḷan | asarat | vŕ̥ṣā | háriḥ ||9.86.44||
agre-gáḥ | rā́jā | ápyaḥ | taviṣyate / vi-mā́naḥ | áhnām | bhúvaneṣu | árpitaḥ || háriḥ | ghr̥tá-snuḥ | su-dŕ̥śīkaḥ | arṇaváḥ / jyotíḥ-rathaḥ | pavate | rāyé | okyàḥ ||9.86.45||
//20//.

-rv_7:3/21-
ásarji | skambháḥ | diváḥ | út-yataḥ | mádaḥ / pári | tri-dhā́tuḥ | bhúvanāni | arṣati || aṁśúm | rihanti | matáyaḥ | pánipnatam / girā́ | yádi | niḥ-níjam | r̥gmíṇaḥ | yayúḥ ||9.86.46||
prá | te | dhā́rāḥ | áti | áṇvāni | meṣyàḥ / punānásya | sam-yátaḥ | yanti | ráṁhayaḥ || yát | góbhiḥ | indo íti | camvòḥ | sam-ajyáse | ā́ / suvānáḥ | soma | kaláśeṣu | sīdasi ||9.86.47||
pávasva | soma | kratu-vít | naḥ | ukthyàḥ / ávyaḥ | vā́re | pári | dhāva | mádhu | priyám || jahí | víśvān | rakṣásaḥ | indo íti | atríṇaḥ / br̥hát | vadema | vidáthe | su-vī́rāḥ ||9.86.48||
//21//.

-rv_7:3/22- (rv_9,87)
prá | tú | drava | pári | kóśam | ní | sīda / nŕ̥-bhiḥ | punānáḥ | abhí | vā́jam | arṣa || áśvam | ná | tvā | vājínam | marjáyantaḥ / áccha | barhíḥ | raśanā́bhiḥ | nayanti ||9.87.1||
su-āyudháḥ | pavate | deváḥ | índuḥ / aśasti-hā́ | vr̥jánam | rákṣamāṇaḥ || pitā́ | devā́nām | janitā́ | su-dákṣaḥ / viṣṭambháḥ | diváḥ | dharúṇaḥ | pr̥thivyā́ḥ ||9.87.2||
ŕ̥ṣiḥ | vípraḥ | puraḥ-etā́ | jánānām / r̥bhúḥ | dhī́raḥ | uśánā | kā́vyena || sáḥ | cit | viveda | ní-hitam | yát | āsām / apīcyàm | gúhyam | nā́ma | gónām ||9.87.3||
eṣáḥ | syáḥ | te | mádhu-mān | indra | sómaḥ / vŕ̥ṣā | vŕ̥ṣṇe | pári | pavítre | akṣāríti || sahasra-sā́ḥ | śata-sā́ḥ | bhūri-dā́vā / śaśvat-tamám | barhíḥ | ā́ | vājī́ | asthāt ||9.87.4||
eté | sómāḥ | abhí | gavyā́ | sahásrā / mahé | vā́jāya | amŕ̥tāya | śrávāṁsi || pavítrebhiḥ | pávamānāḥ | asr̥gran / śravasyávaḥ | ná | pr̥tanā́jaḥ | átyāḥ ||9.87.5||
//22//.

-rv_7:3/23-
pári | hí | sma | puru-hūtáḥ | jánānām / víśvā | ásarat | bhójanā | pūyámānaḥ || átha | ā́ | bhara | śyena-bhr̥ta | práyāṁsi / rayím | túñjānaḥ | abhí | vā́jam | arṣa ||9.87.6||
eṣáḥ | suvānáḥ | pári | sómaḥ | pavítre / sárgaḥ | ná | sr̥ṣṭáḥ | adadhāvat | árvā || tigmé íti | śíśānaḥ | mahiṣáḥ | ná | śŕ̥ṅge íti / gā́ḥ | gavyán | abhí | śū́raḥ | ná | sátvā ||9.87.7||
eṣā́ | ā́ | yayau | paramā́t | antáḥ | ádreḥ / kū́-cit | satī́ḥ | ūrvé | gā́ḥ | viveda || diváḥ | ná | vi-dyút | stanáyantī | abhraíḥ / sómasya | te | pavate | indra | dhā́rā ||9.87.8||
utá | sma | rāśím | pári | yāsi | gónām / índreṇa | soma | sa-rátham | punānáḥ || pūrvī́ḥ | íṣaḥ | br̥hatī́ḥ | jīradāno íti jīra-dāno / śíkṣa | śacī-vaḥ | táva | tā́ḥ | upa-stút ||9.87.9||
//23//.

-rv_7:3/24- (rv_9,88)
ayám | sómaḥ | indra | túbhyam | sunve / túbhyam | pavate | tvám | asya | pāhi || tvám | ha | yám | cakr̥ṣé | tvám | vavr̥ṣé / índum | mádāya | yújyāya | sómam ||9.88.1||
sáḥ | īm | ráthaḥ | ná | bhuriṣā́ṭ | ayoji / maháḥ | purū́ṇi | sātáye | vásūni || ā́t | īm | víśvā | nahuṣyā̀ṇi | jātā́ / svàḥ-sātā | váne | ūrdhvā́ | navanta ||9.88.2||
vāyúḥ | ná | yáḥ | niyútvān | iṣṭá-yāmā / nā́satyā-iva | háve | ā́ | śám-bhaviṣṭhaḥ || viśvá-vāraḥ | draviṇodā́ḥ-iva | tmán / pūṣā́-iva | dhī-jávanaḥ | asi | soma ||9.88.3||
índraḥ | ná | yáḥ | mahā́ | kármāṇi | cákriḥ / hantā́ | vr̥trā́ṇām | asi | soma | pūḥ-bhít || paidváḥ | ná | hí | tvám | áhi-nāmnām | hantā́ / víśvasya | asi | soma | dásyoḥ ||9.88.4||
agníḥ | ná | yáḥ | váne | ā́ | sr̥jyámānaḥ / vŕ̥thā | pā́jāṁsi | kr̥ṇute | nadī́ṣu || jánaḥ | ná | yúdhvā | mahatáḥ | upabdíḥ / íyarti | sómaḥ | pávamānaḥ | ūrmím ||9.88.5||
eté | sómāḥ | áti | vā́rāṇi | ávyā / divyā́ḥ | ná | kóśāsaḥ | abhrá-varṣāḥ || vŕ̥thā | samudrám | síndhavaḥ | ná | nī́cīḥ / sutā́saḥ | abhí | kaláśān | asr̥gran ||9.88.6||
śuṣmī́ | śárdhaḥ | ná | mā́rutam | pavasva / ánabhi-śastā | divyā́ | yáthā | víṭ || ā́paḥ | ná | makṣú | su-matíḥ | bhava | naḥ / sahásra-apsāḥ | pr̥tanāṣā́ṭ | ná | yajñáḥ ||9.88.7||
rā́jñaḥ | nú | te | váruṇasya | vratā́ni / br̥hát | gabhīrám | táva | soma | dhā́ma || śúciḥ | tvám | asi | priyáḥ | ná | mitráḥ / dakṣā́yyaḥ | aryamā́-iva | asi | soma ||9.88.8||
//24//.

-rv_7:3/25- (rv_9,89)
pró íti | syáḥ | váhniḥ | pathyā̀bhiḥ | asyān / diváḥ | ná | vr̥ṣṭíḥ | pávamānaḥ | akṣāríti || sahásra-dhāraḥ | asadat | ní | asmé íti / mātúḥ | upá-sthe | váne | ā́ | ca | sómaḥ ||9.89.1||
rā́jā | síndhūnām | avasiṣṭa | vā́saḥ / r̥tásya | nā́vam | ā́ | aruhat | rájiṣṭhām || ap-sú | drapsáḥ | vavr̥dhe | śyená-jūtaḥ / duhé | īm | pitā́ | duhé | īm | pitúḥ | jā́m ||9.89.2||
siṁhám | nasanta | mádhvaḥ | ayā́sam / hárim | aruṣám | diváḥ | asyá | pátim || śū́raḥ | yut-sú | prathamáḥ | pr̥cchate | gā́ḥ / ásya | cákṣasā | pári | pāti | ukṣā́ ||9.89.3||
mádhu-pr̥ṣṭham | ghorám | ayā́sam | áśvam / ráthe | yuñjanti | uru-cakré | r̥ṣvám || svásāraḥ | īm | jāmáyaḥ | marjayanti / sá-nābhayaḥ | vājínam | ūrjayanti ||9.89.4||
cátasraḥ | īm | ghr̥ta-dúhaḥ | sacante / samāné | antáḥ | dharúṇe | ní-sattāḥ || tā́ḥ | īm | arṣanti | námasā | punānā́ḥ / tā́ḥ | īm | viśvátaḥ | pári | santi | pūrvī́ḥ ||9.89.5||
viṣṭambháḥ | diváḥ | dharúṇaḥ | pr̥thivyā́ḥ / víśvāḥ | utá | kṣitáyaḥ | háste | asya || ásat | te | útsaḥ | gr̥ṇaté | niyútvān / mádhvaḥ | aṁśúḥ | pavate | indriyā́ya ||9.89.6||
vanván | ávātaḥ | abhí | devá-vītim / índrāya | soma | vr̥tra-hā́ | pavasva || śagdhí | maháḥ | puru-candrásya | rāyáḥ / su-vī́ryasya | pátayaḥ | syāma ||9.89.7||
//25//.

-rv_7:3/26- (rv_9,90)
prá | hinvānáḥ | janitā́ | ródasyoḥ / ráthaḥ | ná | vā́jam | saniṣyán | ayāsīt || índram | gácchan | ā́yudhā | sam-śíśānaḥ / víśvā | vásu | hástayoḥ | ā-dádhānaḥ ||9.90.1||
abhí | tri-pr̥ṣṭhám | vŕ̥ṣaṇam | vayaḥ-dhā́m / āṅgūṣā́ṇām | avāvaśanta | vā́ṇīḥ || vánā | vásānaḥ | váruṇaḥ | ná | síndhūn / ví | ratna-dhā́ḥ | dayate | vā́ryāṇi ||9.90.2||
śū́ra-grāmaḥ | sárva-vīraḥ | sáhāvān / jétā | pavasva | sánitā | dhánāni || tigmá-āyudhaḥ | kṣiprá-dhanvā | samát-su / áṣāḷhaḥ | sahvā́n | pŕ̥tanāsu | śátrūn ||9.90.3||
urú-gavyūtiḥ | ábhayāni | kr̥ṇván / samīcīné íti sam-īcīné | ā́ | pavasva | púraṁdhī íti púram-dhī || apáḥ | sísāsan | uṣásaḥ | svàḥ | gā́ḥ / sám | cikradaḥ | maháḥ | asmábhyam | vā́jān ||9.90.4||
mátsi | soma | váruṇam | mátsi | mitrám / mátsi | índram | indo íti | pavamāna | víṣṇum || mátsi | śárdhaḥ | mā́rutam | mátsi | devā́n / mátsi | mahā́m | índram | indo íti | mádāya ||9.90.5||
evá | rā́jā-iva | krátu-mān | ámena / víśvā | ghánighnat | duḥ-itā́ | pavasva || índo íti | su-uktā́ya | vácase | váyaḥ | dhāḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.90.6||
//26//.

-rv_7:4/1- (rv_9,91)
ásarji | vákvā | ráthye | yáthā | ājaú / dhiyā́ | manótā | prathamáḥ | manīṣī́ || dáśa | svásāraḥ | ádhi | sā́nau | ávye / ájanti | váhnim | sádanāni | áccha ||9.91.1||
vītī́ | jánasya | divyásya | kavyaíḥ / ádhi | suvānáḥ | nahuṣyèbhiḥ | índuḥ || prá | yáḥ | nŕ̥-bhiḥ | amŕ̥taḥ | mártyebhiḥ / marmr̥jānáḥ | ávi-bhiḥ | góbhiḥ | at-bhíḥ ||9.91.2||
vŕ̥ṣā | vŕ̥ṣṇe | róruvat | aṁśúḥ | asmai / pávamānaḥ | rúśat | īrte | páyaḥ | góḥ || sahásram | ŕ̥kvā | pathí-bhiḥ | vacaḥ-vít / adhvasmá-bhiḥ | sū́raḥ | áṇvam | ví | yāti ||9.91.3||
rujá | dr̥ḷhā́ | cit | rakṣásaḥ | sádāṁsi / punānáḥ | indo íti | ūrṇuhi | ví | vā́jān || vr̥ścá | upáriṣṭāt | tujatā́ | vadhéna / yé | ánti | dūrā́t | upa-nāyám | eṣām ||9.91.4||
sáḥ | pratna-vát | návyase | viśva-vāra / su-uktā́ya | patháḥ | kr̥ṇuhi | prā́caḥ || yé | duḥ-sáhāsaḥ | vanúṣā | br̥hántaḥ / tā́n | te | aśyāma | puru-kr̥t | purukṣo íti puru-kṣo ||9.91.5||
evá | punānáḥ | apáḥ | svàḥ | gā́ḥ / asmábhyam | tokā́ | tánayāni | bhū́ri || śám | naḥ | kṣétram | urú | jyótīṁṣi | soma / jyók | naḥ | sū́ryam | dr̥śáye | rirīhi ||9.91.6||
//1//.

-rv_7:4/2- (rv_9,92)
pári | suvānáḥ | háriḥ | aṁśúḥ | pavítre / ráthaḥ | ná | sarji | sanáye | hiyānáḥ || ā́pat | ślókam | indriyám | pūyámānaḥ / práti | devā́n | ajuṣata | práyaḥ-bhiḥ ||9.92.1||
áccha | nr̥-cákṣāḥ | asarat | pavítre / nā́ma | dádhānaḥ | kavíḥ | asya | yónau || sī́dan | hótā-iva | sádane | camū́ṣu / úpa | īm | agman | ŕ̥ṣayaḥ | saptá | víprāḥ ||9.92.2||
prá | su-medhā́ḥ | gātu-vít | viśvá-devaḥ / sómaḥ | punānáḥ | sádaḥ | eti | nítyam || bhúvat | víśveṣu | kā́vyeṣu | rántā / ánu | jánān | yatate | páñca | dhī́raḥ ||9.92.3||
táva | tyé | soma | pavamāna | niṇyé / víśve | devā́ḥ | tráyaḥ | ekādaśā́saḥ || dáśa | svadhā́bhiḥ | ádhi | sā́nau | ávye / mr̥jánti | tvā | nadyàḥ | saptá | yahvī́ḥ ||9.92.4||
tát | nú | satyám | pávamānasya | astu / yátra | víśve | kārávaḥ | sam-násanta || jyótiḥ | yát | áhne | ákr̥ṇot | ūm̐ íti | lokám / prá | āvat | mánum | dásyave | kaḥ | abhī́kam ||9.92.5||
pári | sádma-iva | paśu-mánti | hótā / rā́jā | ná | satyáḥ | sám-itīḥ | iyānáḥ || sómaḥ | punānáḥ | kaláśān | ayāsīt / sī́dan | mr̥gáḥ | ná | mahiṣáḥ | váneṣu ||9.92.6||
//2//.

-rv_7:4/3- (rv_9,93)
sākam-úkṣaḥ | marjayanta | svásāraḥ / dáśa | dhī́rasya | dhītáyaḥ | dhánutrīḥ || háriḥ | pári | adravat | jā́ḥ | sū́ryasya / dróṇam | nanakṣe | átyaḥ | ná | vājī́ ||9.93.1||
sám | mātŕ̥-bhiḥ | ná | śíśuḥ | vāvaśānáḥ / vŕ̥ṣā | dadhanve | puru-vā́raḥ | at-bhíḥ || máryaḥ | ná | yóṣām | abhí | niḥ-kr̥tám | yán / sám | gacchate | kaláśe | usríyābhiḥ ||9.93.2||
utá | prá | pipye | ū́dhaḥ | ághnyāyāḥ / índuḥ | dhā́rābhiḥ | sacate | su-medhā́ḥ || mūrdhā́nam | gā́vaḥ | páyasā | camū́ṣu / abhí | śrīṇanti | vásu-bhiḥ | ná | niktaíḥ ||9.93.3||
sáḥ | naḥ | devébhiḥ | pavamāna | rada / índo íti | rayím | aśvínam | vāvaśānáḥ || rathirāyátām | uśatī́ | púram-dhiḥ / asmadryàk | ā́ | dāváne | vásūnām ||9.93.4||
nú | naḥ | rayím | úpa | māsva | nr̥-vántam / punānáḥ | vātā́pyam | viśvá-candram || prá | vanditúḥ | indo íti | tāri | ā́yuḥ / prātáḥ | makṣú | dhiyā́-vasuḥ | jagamyāt ||9.93.5||
//3//.

-rv_7:4/4- (rv_9,94)
ádhi | yát | asmin | vājíni-iva | śúbhaḥ / spárdhante | dhíyaḥ | sū́rye | ná | víśaḥ || apáḥ | vr̥ṇānáḥ | pavate | kavi-yán / vrajám | ná | paśu-várdhanāya | mánma ||9.94.1||
dvitā́ | vi-ūrṇván | amŕ̥tasya | dhā́ma / svaḥ-víde | bhúvanāni | prathanta || dhíyaḥ | pinvānā́ḥ | svásare | ná | gā́vaḥ / r̥ta-yántīḥ | abhí | vāvaśre | índum ||9.94.2||
pári | yát | kavíḥ | kā́vyā | bhárate / śū́raḥ | ná | ráthaḥ | bhúvanāni | víśvā || devéṣu | yáśaḥ | mártāya | bhū́ṣan / dákṣāya | rāyáḥ | puru-bhū́ṣu | návyaḥ ||9.94.3||
śriyé | jātáḥ | śriyé | ā́ | níḥ | iyāya / śríyam | váyaḥ | jaritŕ̥-bhyaḥ | dadhāti || śríyam | vásānāḥ | amr̥ta-tvám | āyan / bhávanti | satyā́ | sam-ithā́ | mitá-drau ||9.94.4||
íṣam | ū́rjam | abhí | arṣa | áśvam | gā́m / urú | jyótiḥ | kr̥ṇuhi | mátsi | devā́n || víśvāni | hí | su-sáhā | tā́ni | túbhyam / pávamāna | bā́dhase | soma | śátrūn ||9.94.5||
//4//.

-rv_7:4/5- (rv_9,95)
kánikranti | háriḥ | ā́ | sr̥jyámānaḥ / sī́dan | vánasya | jaṭháre | punānáḥ || nŕ̥-bhiḥ | yatáḥ | kr̥ṇute | niḥ-níjam | gā́ḥ / átaḥ | matī́ḥ | janayata | svadhā́bhiḥ ||9.95.1||
háriḥ | sr̥jānáḥ | pathyā̀m | r̥tásya / íyarti | vā́cam | aritā́-iva | nā́vam || deváḥ | devā́nām | gúhyāni | nā́ma / āvíḥ | kr̥ṇoti | barhíṣi | pra-vā́ce ||9.95.2||
apā́m-iva | ít | ūrmáyaḥ | tárturāṇāḥ / prá | manīṣā́ḥ | īrate | sómam | áccha || namasyántīḥ | úpa | ca | yánti | sám | ca / ā́ | ca | viśanti | uśatī́ḥ | uśántam ||9.95.3||
tám | marmr̥jānám | mahiṣám | ná | sā́nau / aṁśúm | duhanti | ukṣáṇam | giri-sthā́m || tám | vāvaśānám | matáyaḥ | sacante / tritáḥ | bibharti | váruṇam | samudré ||9.95.4||
íṣyan | vā́cam | upavaktā́-iva | hótuḥ / punānáḥ | indo íti | ví | sya | manīṣā́m || índraḥ | ca | yát | kṣáyathaḥ | saúbhagāya / su-vī́ryasya | pátayaḥ | syāma ||9.95.5||
//5//.

-rv_7:4/6- (rv_9,96)
prá | senā-nī́ḥ | śū́raḥ | ágre | ráthānām / gavyán | eti | hárṣate | asya | sénā || bhadrā́n | kr̥ṇván | indra-havā́n | sákhi-bhyaḥ / ā́ | sómaḥ | vástrā | rabhasā́ni | datte ||9.96.1||
sám | asya | hárim | hárayaḥ | mr̥janti / aśva-hayaíḥ | áni-śitam | námaḥ-bhiḥ || ā́ | tiṣṭhati | rátham | índrasya | sákhā / vidvā́n | ena | su-matím | yāti | áccha ||9.96.2||
sáḥ | naḥ | deva | devá-tāte | pavasva / mahé | soma | psárase | indra-pā́naḥ || kr̥ṇván | apáḥ | varṣáyan | dyā́m | utá | imā́m / uróḥ | ā́ | naḥ | varivasya | punānáḥ ||9.96.3||
ájītaye | áhataye | pavasva / svastáye | sarvá-tātaye | br̥haté || tát | uśanti | víśve | imé | sákhāyaḥ / tát | ahám | vaśmi | pavamāna | soma ||9.96.4||
sómaḥ | pavate | janitā́ | matīnā́m / janitā́ | diváḥ | janitā́ | pr̥thivyā́ḥ || janitā́ | agnéḥ | janitā́ | sū́ryasya / janitā́ | índrasya | janitā́ | utá | víṣṇoḥ ||9.96.5||
//6//.

-rv_7:4/7-
brahmā́ | devā́nām | pada-vī́ḥ | kavīnā́m / ŕ̥ṣiḥ | víprāṇām | mahiṣáḥ | mr̥gā́ṇām || śyenáḥ | gŕ̥dhrāṇām | svá-dhitiḥ | vánānām / sómaḥ | pavítram | áti | eti | rébhan ||9.96.6||
prá | avīvipat | vācáḥ | ūrmím | ná | síndhuḥ / gíraḥ | sómaḥ | pávamānaḥ | manīṣā́ḥ || antáríti | páśyan | vr̥jánā | imā́ | ávarāṇi / ā́ | tiṣṭhati | vr̥ṣabháḥ | góṣu | jānán ||9.96.7||
sáḥ | matsaráḥ | pr̥t-sú | vanván | ávātaḥ / sahásra-retāḥ | abhí | vā́jam | arṣa || índrāya | indo íti | pávamānaḥ | manīṣī́ / aṁśóḥ | ūrmím | īraya | gā́ḥ | iṣaṇyán ||9.96.8||
pári | priyáḥ | kaláśe | devá-vātaḥ / índrāya | sómaḥ | ráṇyaḥ | mádāya || sahásra-dhāraḥ | śatá-vājaḥ | índuḥ / vājī́ | ná | sáptiḥ | sámanā | jigāti ||9.96.9||
sáḥ | pūrvyáḥ | vasu-vít | jā́yamānaḥ / mr̥jānáḥ | ap-sú | duduhānáḥ | ádrau || abhiśasti-pā́ḥ | bhúvanasya | rā́jā / vidát | gātúm | bráhmaṇe | pūyámānaḥ ||9.96.10||
//7//.

-rv_7:4/8-
tváyā | hí | naḥ | pitáraḥ | soma | pū́rve / kármāṇi | cakrúḥ | pavamāna | dhī́rāḥ || vanván | ávātaḥ | pari-dhī́n | ápa | ūrṇu / vīrébhiḥ | áśvaiḥ | maghá-vā | bhava | naḥ ||9.96.11||
yáthā | ápavathāḥ | mánave | vayaḥ-dhā́ḥ / amitra-hā́ | varivaḥ-vít | havíṣmān || evá | pavasva | dráviṇam | dádhānaḥ / índre | sám | tiṣṭha | janáya | ā́yudhāni ||9.96.12||
pávasva | soma | mádhu-mān | r̥tá-vā / apáḥ | vásānaḥ | ádhi | sā́nau | ávye || áva | dróṇāni | ghr̥tá-vanti | sīda / madín-tamaḥ | matsaráḥ | indra-pā́naḥ ||9.96.13||
vr̥ṣṭím | diváḥ | śatá-dhāraḥ | pavasva / sahasra-sā́ḥ | vāja-yúḥ | devá-vītau || sám | síndhu-bhiḥ | kaláśe | vāvaśānáḥ / sám | usríyābhiḥ | pra-tirán | naḥ | ā́yuḥ ||9.96.14||
eṣáḥ | syáḥ | sómaḥ | matí-bhiḥ | punānáḥ / átyaḥ | ná | vājī́ | tárati | ít | árātīḥ || páyaḥ | ná | dugdhám | áditeḥ | iṣirám / urú-iva | gātúḥ | su-yámaḥ | ná | vóḷhā ||9.96.15||
//8//.

-rv_7:4/9-
su-āyudháḥ | sotŕ̥-bhiḥ | pūyámānaḥ / abhí | arṣa | gúhyam | cā́ru | nā́ma || abhí | vā́jam | sáptiḥ-iva | śravasyā́ / abhí | vāyúm | abhí | gā́ḥ | deva | soma ||9.96.16||
śíśum | jajñānám | haryatám | mr̥janti / śumbhánti | váhnim | marútaḥ | gaṇéna || kavíḥ | gīḥ-bhíḥ | kā́vyena | kavíḥ | sán / sómaḥ | pavítram | áti | eti | rébhan ||9.96.17||
ŕ̥ṣi-manāḥ | yáḥ | r̥ṣi-kŕ̥t | svaḥ-sā́ḥ / sahásra-nīthaḥ | pada-vī́ḥ | kavīnā́m || tr̥tī́yam | dhā́ma | mahiṣáḥ | sísāsan / sómaḥ | vi-rā́jam | ánu | rājati | stúp ||9.96.18||
camū-sát | śyenáḥ | śakunáḥ | vi-bhŕ̥tvā / go-vindúḥ | drapsáḥ | ā́yudhāni | bíbhrat || apā́m | ūrmím | sácamānaḥ | samudrám / turī́yam | dhā́ma | mahiṣáḥ | vivakti ||9.96.19||
máryaḥ | ná | śubhráḥ | tanvàm | mr̥jānáḥ / átyaḥ | ná | sŕ̥tvā | sanáye | dhánānām || vŕ̥ṣā-iva | yūthā́ | pári | kóśam | árṣan / kánikradat | camvòḥ | ā́ | viveśa ||9.96.20||
//9//.

-rv_7:4/10-
pávasva | indo íti | pávamānaḥ | máhaḥ-bhiḥ / kánikradat | pári | vā́rāṇi | arṣa || krī́ḷan | camvòḥ | ā́ | viśa | pūyámānaḥ / índram | te | rásaḥ | madiráḥ | mamattu ||9.96.21||
prá | asya | dhā́rāḥ | br̥hatī́ḥ | asr̥gran / aktáḥ | góbhiḥ | kaláśān | ā́ | viveśa || sā́ma | kr̥ṇván | sāmanyàḥ | vipaḥ-cít / krándan | eti | abhí | sákhyuḥ | ná | jāmím ||9.96.22||
apa-ghnán | eṣi | pavamāna | śátrūn / priyā́m | ná | jāráḥ | abhí-gītaḥ | índuḥ || sī́dan | váneṣu | śakunáḥ | ná | pátvā / sómaḥ | punānáḥ | kaláśeṣu | sáttā ||9.96.23||
ā́ | te | rúcaḥ | pávamānasya | soma / yóṣā-iva | yanti | su-dúghāḥ | su-dhārā́ḥ || háriḥ | ā́-nītaḥ | puru-vā́raḥ | ap-sú / ácikradat | kaláśe | deva-yūnā́m ||9.96.24||
//10//.

-rv_7:4/11- (rv_9,97)
asyá | preṣā́ | hemánā | pūyámānaḥ / deváḥ | devébhiḥ | sám | apr̥kta | rásam || sutáḥ | pavítram | pári | eti | rébhan / mitā́-iva | sádma | paśu-mánti | hótā ||9.97.1||
bhadrā́ | vástrā | samanyā̀ | vásānaḥ / mahā́n | kavíḥ | ni-vácanāni | śaṁsan || ā́ | vacyasva | camvòḥ | pūyámānaḥ / vi-cakṣaṇáḥ | jā́gr̥viḥ | devá-vītau ||9.97.2||
sám | ūm̐ íti | priyáḥ | mr̥jyate | sā́nau | ávye / yaśáḥ-taraḥ | yaśásām | kṣaítaḥ | asmé íti || abhí | svara | dhánva | pūyámānaḥ / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.97.3||
prá | gāyata | abhí | arcāma | devā́n / sómam | hinota | mahaté | dhánāya || svādúḥ | pavāte | áti | vā́ram | ávyam / ā́ | sīdāti | kaláśam | deva-yúḥ | naḥ ||9.97.4||
índuḥ | devā́nām | úpa | sakhyám | ā-yán / sahásra-dhāraḥ | pavate | mádāya || nŕ̥-bhiḥ | stávānaḥ | ánu | dhā́ma | pū́rvam / ágan | índram | mahaté | saúbhagāya ||9.97.5||
//11//.

-rv_7:4/12-
stotré | rāyé | háriḥ | arṣa | punānáḥ / índram | mádaḥ | gacchatu | te | bhárāya || devaíḥ | yāhi | sa-rátham | rā́dhaḥ | áccha / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||9.97.6||
prá | kā́vyam | uśánā-iva | bruvāṇáḥ / deváḥ | devā́nām | jánima | vivakti || máhi-vrataḥ | śúci-bandhuḥ | pāvakáḥ / padā́ | varāháḥ | abhí | eti | rébhan ||9.97.7||
prá | haṁsā́saḥ | tr̥pálam | manyúm | áccha / amā́t | ástam | vŕ̥ṣa-gaṇāḥ | ayāsuḥ || āṅgūṣyàm | pávamānam | sákhāyaḥ / duḥ-márṣam | sākám | prá | vadanti | vāṇám ||9.97.8||
sáḥ | raṁhate | uru-gāyásya | jūtím / vŕ̥thā | krī́ḷantam | mimate | ná | gā́vaḥ || parīṇasám | kr̥ṇute | tigmá-śr̥ṅgaḥ / dívā | háriḥ | dádr̥śe | náktam | r̥jráḥ ||9.97.9||
índuḥ | vājī́ | pavate | gó-nyoghāḥ / índre | sómaḥ | sáha | ínvan | mádāya || hánti | rákṣaḥ | bā́dhate | pári | árātīḥ / várivaḥ | kr̥ṇván | vr̥jánasya | rā́jā ||9.97.10||
//12//.

-rv_7:4/13-
ádha | dhā́rayā | mádhvā | pr̥cānáḥ / tiráḥ | róma | pavate | ádri-dugdhaḥ || índuḥ | índrasya | sakhyám | juṣāṇáḥ / deváḥ | devásya | matsaráḥ | mádāya ||9.97.11||
abhí | priyā́ṇi | pavate | punānáḥ / deváḥ | devā́n | svéna | rásena | pr̥ñcán || índuḥ | dhármāṇi | r̥tu-thā́ | vásānaḥ / dáśa | kṣípaḥ | avyata | sā́nau | ávye ||9.97.12||
vŕ̥ṣā | śóṇaḥ | abhi-kánikradat | gā́ḥ / nadáyan | eti | pr̥thivī́m | utá | dyā́m || índrasya-iva | vagnúḥ | ā́ | śr̥ṇve | ājaú / pra-cetáyan | arṣati | vā́cam | ā́ | imā́m ||9.97.13||
rasā́yyaḥ | páyasā | pínvamānaḥ / īráyan | eṣi | mádhu-mantam | aṁśúm || pávamānaḥ | sam-taním | eṣi | kr̥ṇván / índrāya | soma | pari-sicyámānaḥ ||9.97.14||
evá | pavasva | madiráḥ | mádāya / uda-grābhásya | namáyan | vadha-snaíḥ || pári | várṇam | bháramāṇaḥ | rúśantam / gavyúḥ | naḥ | arṣa | pári | soma | siktáḥ ||9.97.15||
//13//.

-rv_7:4/14-
juṣṭvī́ | naḥ | indo íti | su-páthā | su-gā́ni / uraú | pavasva | várivāṁsi | kr̥ṇván || ghanā́-iva | víṣvak | duḥ-itā́ni | vi-ghnán / ádhi | snúnā | dhanva | sā́nau | ávye ||9.97.16||
vr̥ṣṭím | naḥ | arṣa | divyā́m | jigatnúm / íḷā-vatīm | śam-gáyīm | jīrá-dānum || stúkā-iva | vītā́ | dhanva | vi-cinván / bándhūn | imā́n | ávarān | indo íti | vāyū́n ||9.97.17||
granthím | ná | ví | sya | grathitám | punānáḥ / r̥júm | ca | gātúm | vr̥jinám | ca | soma || átyaḥ | ná | kradaḥ | háriḥ | ā́ | sr̥jānáḥ / máryaḥ | deva | dhanva | pastyà-vān ||9.97.18||
júṣṭaḥ | mádāya | devá-tāte | indo íti / pári | snúnā | dhanva | sā́nau | ávye || sahásra-dhāraḥ | surabhíḥ | ádabdhaḥ / pári | srava | vā́ja-sātau | nr̥-sáhye ||9.97.19||
araśmā́naḥ | yé | arathā́ḥ | áyuktāḥ / átyāsaḥ | ná | sasr̥jānā́saḥ | ājaú || eté | śukrā́saḥ | dhanvanti | sómāḥ / dévāsaḥ | tā́n | úpa | yāta | píbadhyai ||9.97.20||
//14//.

-rv_7:4/15-
evá | naḥ | indo | abhí | devá-vītim / pári | srava | nábhaḥ | árṇaḥ | camū́ṣu || sómaḥ | asmábhyam | kā́myam | br̥hántam / rayím | dadātu | vīrá-vantam | ugrám ||9.97.21||
tákṣat | yádi | mánasaḥ | vénataḥ | vā́k / jyéṣṭhasya | vā | dhármaṇi | kṣóḥ | ánīke || ā́t | īm | āyan | váram | ā́ | vāvaśānā́ḥ / júṣṭam | pátim | kaláśe | gā́vaḥ | índum ||9.97.22||
prá | dānu-dáḥ | divyáḥ | dānu-pinváḥ / r̥tám | r̥tā́ya | pavate | su-medhā́ḥ || dharmā́ | bhuvat | vr̥janyàsya | rā́jā / prá | rāsmí-bhiḥ | daśá-bhiḥ | bhāri | bhū́ma ||9.97.23||
pavítrebhiḥ | pávamānaḥ | nr̥-cákṣāḥ / rā́jā | devā́nām | utá | mártyānām || dvitā́ | bhuvat | rayi-pátiḥ | rayīṇā́m / r̥tám | bharat | sú-bhr̥tam | cā́ru | índuḥ ||9.97.24||
árvān-iva | śrávase | sātím | áccha / índrasya | vāyóḥ | abhí | vītím | arṣa || sáḥ | naḥ | sahásrā | br̥hatī́ḥ | íṣaḥ | dāḥ / bháva | soma | draviṇaḥ-vít | punānáḥ ||9.97.25||
//15//.

-rv_7:4/16-
deva-avyàḥ | naḥ | pari-sicyámānāḥ / kṣáyam | su-vī́ram | dhanvantu | sómāḥ || ā-yajyávaḥ | su-matím | viśvá-vārāḥ / hótāraḥ | ná | divi-yájaḥ | mandrá-tamāḥ ||9.97.26||
evá | deva | devá-tāte | pavasva / mahé | soma | psárase | deva-pā́naḥ || maháḥ | cit | hí | smási | hitā́ḥ | sa-maryé / kr̥dhí | susthāné íti su-sthāne | ródasī íti | punānáḥ ||9.97.27||
áśvaḥ | ná | kradaḥ | vŕ̥ṣa-bhiḥ | yujānáḥ / siṁháḥ | ná | bhīmáḥ | mánasaḥ | jávīyān || arvācī́naiḥ | pathí-bhiḥ | yé | rájiṣṭhāḥ / ā́ | pavasva | saumanasám | naḥ | indo íti ||9.97.28||
śatám | dhā́rāḥ | devá-jātāḥ | asr̥gran / sahásram | enāḥ | kaváyaḥ | mr̥janti || índo íti | sanítram | diváḥ | ā́ | pavasva / puraḥ-etā́ | asi | mahatáḥ | dhánasya ||9.97.29||
diváḥ | ná | sárgāḥ | asasr̥gram | áhnām / rā́jā | ná | mitrám | prá | mināti | dhī́raḥ || pitúḥ | ná | putráḥ | krátu-bhiḥ | yatānáḥ / ā́ | pavasva | viśé | asyaí | ájītim ||9.97.30||
//16//.

-rv_7:4/17-
prá | te | dhā́rāḥ | mádhu-matīḥ | asr̥gran / vā́rān | yát | pūtáḥ | ati-éṣi | ávyān || pávamāna | pávase | dhā́ma | gónām / jajñānáḥ | sū́ryam | apinvaḥ | arkaíḥ ||9.97.31||
kánikradat | ánu | pánthām | r̥tásya / śukráḥ | ví | bhāsi | amŕ̥tasya | dhā́ma || sáḥ | índrāya | pavase | matsará-vān / hinvānáḥ | vā́cam | matí-bhiḥ | kavīnā́m ||9.97.32||
divyáḥ | su-parṇáḥ | áva | cakṣi | soma / pínvan | dhā́rāḥ | kármaṇā | devá-vītau || ā́ | indo íti | viśa | kaláśam | soma-dhā́nam / krándan | ihi | sū́ryasya | úpa | raśmím ||9.97.33||
tisráḥ | vā́caḥ | īrayati | prá | váhniḥ / r̥tásya | dhītím | bráhmaṇaḥ | manīṣā́m || gā́vaḥ | yanti | gó-patim | pr̥cchámānāḥ / sómam | yanti | matáyaḥ | vāvaśānā́ḥ ||9.97.34||
sómam | gā́vaḥ | dhenávaḥ | vāvaśānā́ḥ / sómam | víprāḥ | matí-bhiḥ | pr̥cchámānāḥ || sómaḥ | sutáḥ | pūyate | ajyámānaḥ / sóme | arkā́ḥ | tri-stúbhaḥ | sám | navante ||9.97.35||
//17//.

-rv_7:4/18-
evá | naḥ | soma | pari-sicyámānaḥ / ā́ | pavasva | pūyámānaḥ | svastí || índram | ā́ | viśa | br̥hatā́ | ráveṇa / vardháya | vā́cam | janáya | púram-dhim ||9.97.36||
ā́ | jā́gr̥viḥ | vípraḥ | r̥tā́ | matīnā́m / sómaḥ | punānáḥ | asadat | camū́ṣu || sápanti | yám | mithunā́saḥ | ní-kāmāḥ / adhvaryávaḥ | rathirā́saḥ | su-hástāḥ ||9.97.37||
sáḥ | punānáḥ | úpa | sū́re | ná | dhā́tā / ā́ | ubhé íti | aprāḥ | ródasī íti | ví | sáḥ | āvarítyāvaḥ || priyā́ | cit | yásya | priyasā́saḥ | ūtī́ / sáḥ | tú | dhánam | kāríṇe | ná | prá | yaṁsat ||9.97.38||
sáḥ | vardhitā́ | várdhanaḥ | pūyámānaḥ / sómaḥ | mīḍhvā́n | abhí | naḥ | jyótiṣā | āvīt || yéna | naḥ | pū́rve | pitáraḥ | pada-jñā́ḥ / svaḥ-vídaḥ | abhí | gā́ḥ | ádrim | uṣṇán ||9.97.39||
ákrān | samudráḥ | prathamé | ví-dharman / janáyan | pra-jā́ḥ | bhúvanasya | rā́jā || vŕ̥ṣā | pavítre | ádhi | sā́nau | ávye / br̥hát | sómaḥ | vavr̥dhe | suvānáḥ | índuḥ ||9.97.40||
//18//.

-rv_7:4/19-
mahát | tát | sómaḥ | mahiṣáḥ | cakāra / apā́m | yát | gárbhaḥ | ávr̥ṇīta | devā́n || ádadhāt | índre | pávamānaḥ | ójaḥ / ájanayat | sū́rye | jyótiḥ | índuḥ ||9.97.41||
mátsi | vāyúm | iṣṭáye | rā́dhase | ca / mátsi | mitrā́váruṇā | pūyámānaḥ || mátsi | śárdhaḥ | mā́rutam | mátsi | devā́n / mátsi | dyā́vāpr̥thivī́ íti | deva | soma ||9.97.42||
r̥júḥ | pavasva | vr̥jinásya | hantā́ / ápa | ámīvām | bā́dhamānaḥ | mŕ̥dhaḥ | ca || abhi-śrīṇán | páyaḥ | páyasā | abhí | gónām / índrasya | tvám | táva | vayám | sákhāyaḥ ||9.97.43||
mádhvaḥ | sū́dam | pavasva | vásvaḥ | útsam / vīrám | ca | naḥ | ā́ | pavasva | bhágam | ca || svádasva | índrāya | pávamānaḥ | indo íti / rayím | ca | naḥ | ā́ | pavasva | samudrā́t ||9.97.44||
sómaḥ | sutáḥ | dhā́rayā | átyaḥ | ná | hítvā / síndhuḥ | ná | nimnám | abhí | vājī́ | akṣāríti || ā́ | yónim | ványam | asadat | punānáḥ / sám | índuḥ | góbhiḥ | asarat | sám | at-bhíḥ ||9.97.45||
//19//.

-rv_7:4/20-
eṣáḥ | syáḥ | te | pavate | indra | sómaḥ / camū́ṣu | dhī́raḥ | uśaté | távasvān || svàḥ-cakṣāḥ | rathiráḥ | satyá-śuṣmaḥ / kā́maḥ | ná | yáḥ | deva-yatā́m | ásarji ||9.97.46||
eṣáḥ | pratnéna | váyasā | punānáḥ / tiráḥ | várpāṁsi | duhitúḥ | dádhānaḥ || vásānaḥ | śárma | tri-várūtham | ap-sú / hótā-iva | yāti | sámaneṣu | rébhan ||9.97.47||
nú | naḥ | tvám | rathiráḥ | deva | soma / pári | srava | camvòḥ | pūyámānaḥ || ap-sú | svā́diṣṭhaḥ | mádhu-mān | r̥tá-vā / deváḥ | ná | yáḥ | savitā́ | satyá-manmā ||9.97.48||
abhí | vāyúm | vītī́ | arṣa | gr̥ṇānáḥ / abhí | mitrā́váruṇā | pūyámānaḥ || abhí | náram | dhī-jávanam | rathe-sthā́m / abhí | índram | vŕ̥ṣaṇam | vájra-bāhum ||9.97.49||
abhí | vástrā | su-vasanā́ni | arṣa / abhí | dhenū́ḥ | su-dúghāḥ | pūyámānaḥ || abhí | candrā́ | bhártave | naḥ | híraṇyā / abhí | áśvān | rathínaḥ | deva | soma ||9.97.50||
//20//.

-rv_7:4/21-
abhí | naḥ | arṣa | divyā́ | vásūni / abhí | víśvā | pā́rthivā | pūyámānaḥ || abhí | yéna | dráviṇam | aśnávāma / abhí | ārṣeyám | jamadagni-vát | naḥ ||9.97.51||
ayā́ | pavā́ | pavasva | enā́ | vásūni / mām̐ścatvé | indo íti | sárasi | prá | dhanva || bradhnáḥ | cit | átra | vā́taḥ | ná | jūtáḥ / puru-médhaḥ | cit | tákave | náram | dāt ||9.97.52||
utá | naḥ | enā́ | pavayā́ | pavasva / ádhi | śruté | śravā́yyasya | tīrthé || ṣaṣṭím | sahásrā | naigutáḥ | vásūni / vr̥kṣám | ná | pakvám | dhūnavat | ráṇāya ||9.97.53||
máhi | imé íti | asya | vŕ̥ṣanā́ma | śūṣé íti / mā́m̐ścatve | vā | pŕ̥śane | vā | vádhatre íti || ásvāpayat | ni-gútaḥ | sneháyat | ca / ápa | amítrān | ápa | acítaḥ | aca | itáḥ ||9.97.54||
sám | trī́ | pavítrā | ví-tatāni | eṣi / ánu | ékam | dhāvasi | pūyámānaḥ || ási | bhágaḥ | ási | dātrásya | dātā́ | ási | maghá-vā | maghávat-bhyaḥ | indo íti ||9.97.55||
//21//.

-rv_7:4/22-
eṣáḥ | viśva-vít | pavate | manīṣī́ / sómaḥ | víśvasya | bhúvanasya | rā́jā || drapsā́n | īráyan | vidátheṣu | índuḥ / ví | vā́ram | ávyam | samáyā | áti | yāti ||9.97.56||
índum | rihanti | mahiṣā́ḥ | ádabdhāḥ / padé | rebhanti | kaváyaḥ | ná | gŕ̥dhrāḥ || hinvánti | dhī́rāḥ | daśá-bhiḥ | kṣípābhiḥ / sám | añjate | rūpám | apā́m | rásena ||9.97.57||
tváyā | vayám | pávamānena | soma / bháre | kr̥tám | ví | cinuyāma | śáśvat || tát | naḥ | mitráḥ | váruṇaḥ | mamahantām / áditiḥ | síndhuḥ | pr̥thivī́ | utá | dyaúḥ ||9.97.58||
//22//.

-rv_7:4/23- (rv_9,98)
abhí | naḥ | vāja-sā́tamam / rayím | arṣa | puru-spŕ̥ham || índo íti | sahásra-bharṇasam / tuvi-dyumnám | vibhva-sáham ||9.98.1||
pári | syáḥ | suvānáḥ | avyáyam / ráthe | ná | várma | avyata || índuḥ | abhí | drúṇā | hitáḥ / hiyānáḥ | dhā́rābhiḥ | akṣāríti ||9.98.2||
pári | syáḥ | suvānáḥ | akṣāríti / índuḥ | ávye | máda-cyutaḥ || dhā́rā | yáḥ | ūrdhváḥ | adhvaré / bhrājā́ | ná | éti | gavya-yúḥ ||9.98.3||
sáḥ | hí | tvám | deva | śáśvate / vásu | mártāya | dāśúṣe || índo íti | sahasríṇam | rayím / śatá-ātmānam | vivāsasi ||9.98.4||
vayám | te | asyá | vr̥tra-han / váso íti | vásvaḥ | puru-spŕ̥haḥ || ní | nédiṣṭha-tamāḥ | iṣáḥ / syā́ma | sumnásya | adhrigo ítyadhri-go ||9.98.5||
dvíḥ | yám | páñca | svá-yaśasam / svásāraḥ | ádri-saṁhatam || priyám | índrasya | kā́myam / pra-snāpáyanti | ūrmíṇam ||9.98.6||
//23//.

-rv_7:4/24-
pári | tyám | haryatám | hárim / babhrúm | punanti | vā́reṇa || yáḥ | devā́n | víśvān | ít | pári / mádena | sahá | gácchati ||9.98.7||
asyá | vaḥ | hí | ávasā / pā́ntaḥ | dakṣa-sā́dhanam || yáḥ | sūríṣu | śrávaḥ | br̥hát / dadhé | svàḥ | ná | haryatáḥ ||9.98.8||
sáḥ | vām | yajñéṣu | mānavī íti / índuḥ | janiṣṭa | rodasī íti || deváḥ | devī íti | giri-sthā́ḥ / ásredhan | tám | tuvi-sváni ||9.98.9||
índrāya | soma | pā́tave / vr̥tra-ghné | pári | sicyase || náre | ca | dákṣiṇā-vate / devā́ya | sadana-sáde ||9.98.10||
té | pratnā́saḥ | ví-uṣṭiṣu / sómāḥ | pavítre | akṣaran || apa-próthantaḥ | sanutáḥ | huraḥ-cítaḥ / prātáríti | tā́n | ápra-cetasaḥ ||9.98.11||
tám | sakhāyaḥ | puraḥ-rúcam / yūyám | vayám | ca | sūráyaḥ || aśyā́ma | vā́ja-gandhyam / sanéma | vā́ja-pastyam ||9.98.12||
//24//.

-rv_7:4/25- (rv_9,99)
ā́ | haryatā́ya | dhr̥ṣṇáve / dhánuḥ | tanvanti | paúṁsyam || śukrā́m | vayanti | ásurāya | niḥ-níjam / vipā́m | ágre | mahīyúvaḥ ||9.99.1||
ádha | kṣapā́ | pári-kr̥taḥ / vā́jān | abhí | prá | gāhate || yádi | vivásvataḥ | dhíyaḥ / hárim | hinvánti | yā́tave ||9.99.2||
tám | asya | marjayāmasi / mádaḥ | yáḥ | indra-pā́tamaḥ || yám | gā́vaḥ | āsá-bhiḥ | dadhúḥ / purā́ | nūnám | ca | sūráyaḥ ||9.99.3||
tám | gā́thayā | purāṇyā́ / punānám | abhí | anūṣata || utó íti | kr̥panta | dhītáyaḥ / devā́nām | nā́ma | bíbhratīḥ ||9.99.4||
tám | ukṣámāṇam | avyáye / vā́re | punanti | dharṇasím || dūtám | ná | pūrvá-cittaye / ā́ | śāsate | manīṣíṇaḥ ||9.99.5||
//25//.

-rv_7:4/26-
sáḥ | punānáḥ | madín-tamaḥ / sómaḥ | camū́ṣu | sīdati || paśaú | ná | rétaḥ | ā-dádhat / pátiḥ | vacasyate | dhiyáḥ ||9.99.6||
sáḥ | mr̥jyate | sukárma-bhiḥ / deváḥ | devébhyaḥ | sutáḥ || vidé | yát | āsu | sam-dadíḥ / mahī́ḥ | apáḥ | ví | gāhate ||9.99.7||
sutáḥ | indo íti | pavítre | ā́ / nŕ̥-bhiḥ | yatáḥ | ví | nīyase || índrāya | matsarín-tamaḥ / camū́ṣu | ā́ | ní | sīdasi ||9.99.8||
//26//.

-rv_7:4/27- (rv_9,100)
abhí | navante | adrúhaḥ / priyám | índrasya | kā́myam || vatsám | ná | pū́rve | ā́yuni / jātám | rihanti | mātáraḥ ||9.100.1||
punānáḥ | indo íti | ā́ | bhara / sóma | dvi-bárhasam | rayím || tvám | vásūni | puṣyasi / víśvāni | dāśúṣaḥ | gr̥hé ||9.100.2||
tvám | dhíyam | manaḥ-yújam / sr̥já | vr̥ṣṭím | ná | tanyatúḥ || tvám | vásūni | pā́rthivā / divyā́ | ca | soma | puṣyasi ||9.100.3||
pári | te | jigyúṣaḥ | yathā / dhā́rā | sutásya | dhāvati || ráṁhamāṇā | ví | avyáyam / vā́ram | vājī́-iva | sānasíḥ ||9.100.4||
krátve | dákṣāya | naḥ | kave / pávasva | soma | dhā́rayā || índrāya | pā́tave | sutáḥ / mitrā́ya | váruṇāya | ca ||9.100.5||
//27//.

-rv_7:4/28-
pávasva | vāja-sā́tamaḥ / pavítre | dhā́rayā | sutáḥ || índrāya | soma | víṣṇave / devébhyaḥ | mádhumat-tamaḥ ||9.100.6||
tvā́m | rihanti | mātáraḥ / hárim | pavítre | adrúhaḥ || vatsám | jātám | ná | dhenávaḥ / pávamāna | ví-dharmaṇi ||9.100.7||
pávamāna | máhi | śrávaḥ / citrébhiḥ | yāsi | raśmí-bhiḥ || śárdhan | támāṁsi | jighnase / víśvāni | dāśúṣaḥ | gr̥hé ||9.100.8||
tvám | dyā́m | ca | mahi-vrata / pr̥thivī́m | ca | áti | jabhriṣe || práti | drāpím | amuñcathāḥ / pávamāna | mahi-tvanā́ ||9.100.9||
//28//.

-rv_7:5/1- (rv_9,101)
puráḥ-jitī | vaḥ | ándhasaḥ / sutā́ya | mādayitnáve || ápa | śvā́nam | śnathiṣṭana / sákhāyaḥ | dīrgha-jihvyàm ||9.101.1||
yáḥ | dhā́rayā | pāvakáyā / pari-prasyándate | sutáḥ || índuḥ | áśvaḥ | ná | kŕ̥tvyaḥ ||9.101.2||
tám | duróṣam | abhí | náraḥ / sómam | viśvā́cyā | dhiyā́ || yajñám | hinvanti | ádri-bhiḥ ||9.101.3||
sutā́saḥ | mádhumat-tamāḥ / sómāḥ | índrāya | mandínaḥ || pavítra-vantaḥ | akṣaran / devā́n | gacchantu | vaḥ | mádāḥ ||9.101.4||
índuḥ | índrāya | pavate / íti | devā́saḥ | abruvan || vācáḥ | pátiḥ | makhasyate / víśvasya | ī́śānaḥ | ójasā ||9.101.5||
//1//.

-rv_7:5/2-
sahásra-dhāraḥ | pavate / samudráḥ | vācam-īṅkhayáḥ || sómaḥ | pátiḥ | rayīṇā́m / sákhā | índrasya | divé-dive ||9.101.6||
ayám | pūṣā́ | rayíḥ | bhágaḥ / sómaḥ | punānáḥ | arṣati || pátiḥ | víśvasya | bhū́manaḥ / ví | akhyat | ródasī íti | ubhé íti ||9.101.7||
sám | ūm̐ íti | priyā́ḥ | anūṣata / gā́vaḥ | mádāya | ghŕ̥ṣvayaḥ || sómāsaḥ | kr̥ṇvate | patháḥ / pávamānāsaḥ | índavaḥ ||9.101.8||
yáḥ | ójiṣṭhaḥ | tám | ā́ | bhara / pávamāna | śravā́yyam || yáḥ | páñca | carṣaṇī́ḥ | abhí / rayím | yéna | vánāmahai ||9.101.9||
sómāḥ | pavante | índavaḥ / asmábhyam | gātuvít-tamāḥ || mitrā́ḥ | suvānā́ḥ | arepásaḥ / su-ādhyàḥ | svaḥ-vídaḥ ||9.101.10||
//2//.

-rv_7:5/3-
susvāṇā́saḥ | ví | ádri-bhiḥ / cítānāḥ | góḥ | ádhi | tvací || íṣam | asmábhyam | abhítaḥ / sám | asvaran | vasu-vídaḥ ||9.101.11||
eté | pūtā́ḥ | vipaḥ-cítaḥ / sómāsaḥ | dádhi-āśiraḥ || sū́ryāsaḥ | ná | darśatā́saḥ / jigatnávaḥ | dhruvā́ḥ | ghr̥té ||9.101.12||
prá | sunvānásya | ándhasaḥ / mártaḥ | ná | vr̥ta | tát | vácaḥ || ápa | śvā́nam | arādhásam / hatá | makhám | ná | bhŕ̥gavaḥ ||9.101.13||
ā́ | jāmíḥ | átke | avyata / bhujé | ná | putráḥ | oṇyòḥ || sárat | jāráḥ | ná | yóṣaṇām / varáḥ | ná | yónim | ā-sádam ||9.101.14||
sáḥ | vīráḥ | dakṣa-sā́dhanaḥ / ví | yáḥ | tastámbha | ródasī íti || háriḥ | pavítre | avyata / vedhā́ḥ | ná | yónim | ā-sádam ||9.101.15||
ávyaḥ | vā́rebhiḥ | pavate / sómaḥ | gávye | ádhi | tvací || kánikradat | vŕ̥ṣā | háriḥ / índrasya | abhí | eti | niḥ-kr̥tám ||9.101.16||
//3//.

-rv_7:5/4- (rv_9,102)
krāṇā́ | śíśuḥ | mahī́nām / hinván | r̥tásya | dī́dhitim || víśvā | pári | priyā́ | bhuvat | ádha | dvitā́ ||9.102.1||
úpa | tritásya | pāṣyòḥ / ábhakta | yát | gúhā | padám || yajñásya | saptá | dhā́ma-bhiḥ | ádha | priyám ||9.102.2||
trī́ṇi | tritásya | dhā́rayā / pr̥ṣṭhéṣu | ā́ | īraya | rayím || mímīte | asya | yójanā | ví | su-krátuḥ ||9.102.3||
jajñānám | saptá | mātáraḥ / vedhā́m | aśāsata | śriyé || ayám | dhruváḥ | rayīṇā́m | cíketa | yát ||9.102.4||
asyá | vraté | sa-jóṣasaḥ / víśve | devā́saḥ | adrúhaḥ || spārhā́ḥ | bhavanti | rántayaḥ | juṣánta | yát ||9.102.5||
//4//.

-rv_7:5/5-
yám | īmíti | gárbham | r̥ta-vŕ̥dhaḥ / dr̥śé | cā́rum | ájījanan || kavím | máṁhiṣṭham | adhvaré | puru-spŕ̥ham ||9.102.6||
samīcīné íti sam-īcīné | abhí | tmánā / yahvī́ íti | r̥tásya | mātárā || tanvānā́ḥ | yajñám | ānuṣák | yát | añjaté ||9.102.7||
krátvā | śukrébhiḥ | akṣá-bhiḥ / r̥ṇóḥ | ápa | vrajám | diváḥ || hinván | r̥tásya | dī́ditim | prá | adhvaré ||9.102.8||
//5//.

-rv_7:5/6- (rv_9,103)
prá | punānā́ya | vedháse / sómāya | vácaḥ | út-yatam || bhr̥tím | ná | bhara | matí-bhiḥ | jújoṣate ||9.103.1||
pári | vā́rāṇi | avyáyā / góbhiḥ | añjānáḥ | arṣati || trī́ | sadhá-sthā | punānáḥ | kr̥ṇute | háriḥ ||9.103.2||
pári | kóśam | madhu-ścútam / avyáye | vā́re | arṣati || abhí | vā́ṇīḥ | ŕ̥ṣīṇām | saptá | nūṣata ||9.103.3||
pári | netā́ | matīnā́m / viśvá-devaḥ | ádābhyaḥ || sómaḥ | punānáḥ | camvòḥ | viśat | háriḥ ||9.103.4||
pári | daívīḥ | ánu | svadhā́ḥ / índreṇa | yāhi | sa-rátham || punānáḥ | vāghát | vāghát-bhiḥ | ámartyaḥ ||9.103.5||
pári | sáptiḥ | ná | vāja-yúḥ / deváḥ | devébhyaḥ | sutáḥ || vi-ānaśíḥ | pávamānaḥ | ví | dhāvati ||9.103.6||
//6//.

-rv_7:5/7- (rv_9,104)
sákhāyaḥ | ā́ | ní | sīdata / punānā́ya | prá | gāyata || śíśum | ná | yajñaíḥ | pári | bhūṣata | śriyé ||9.104.1||
sám | īmíti | vatsám | ná | mātŕ̥-bhiḥ / sr̥játa | gaya-sā́dhanam || deva-avyàm | mádam | abhí | dví-śavasam ||9.104.2||
punā́ta | dakṣa-sā́dhanam / yáthā | śárdhāya | vītáye || yáthā | mitrā́ya | váruṇāya | śám-tamaḥ ||9.104.3||
asmábhyam | tvā | vasu-vídam / abhí | vā́ṇīḥ | anūṣata || góbhiḥ | te | várṇam | abhí | vāsayāmasi ||9.104.4||
sáḥ | naḥ | madānām | pate / índo íti | devá-psarāḥ | asi || sákhā-iva | sákhye | gātuvít-tamaḥ | bhava ||9.104.5||
sánemi | kr̥dhí | asmát | ā́ / rakṣásam | kám | cit | atríṇam || ápa | ádevam | dvayúm | áṁhaḥ | yuyodhi | naḥ ||9.104.6||
//7//.

-rv_7:5/8- (rv_9,105)
tám | vaḥ | sakhāyaḥ | mádāya / punānám | abhí | gāyata || śíśum | ná | yajñaíḥ | svadayanta | gūrtí-bhiḥ ||9.105.1||
sám | vatsáḥ-iva | mātŕ̥-bhiḥ / índuḥ | hinvānáḥ | ajyate || deva-avī́ḥ | mádaḥ | matí-bhiḥ | pári-kr̥taḥ ||9.105.2||
ayám | dákṣāya | sā́dhanaḥ / ayám | śárdhāya | vītáye || ayám | devébhyaḥ | mádhumat-tamaḥ | sutáḥ ||9.105.3||
gó-mat | naḥ | indo íti | áśva-vat / sutáḥ | su-dakṣa | dhanva || śúcim | te | várṇam | ádhi | góṣu | dīdharam ||9.105.4||
sáḥ | naḥ | harīṇām | pate / índo íti | devápsaraḥ-tamaḥ || sákhā-iva | sákhye | náryaḥ | rucé | bhava ||9.105.5||
sánemi | tvám | asmát | ā́ / ádevam | kám | cit | atríṇam || sāhvā́n | indo íti | pári | bā́dhaḥ | ápa | dvayúm ||9.105.6||
//8//.

-rv_7:5/9- (rv_9,106)
índram | áccha | sutā́ḥ | imé / vŕ̥ṣaṇam | yantu | hárayaḥ || śruṣṭī́ | jātā́saḥ | índavaḥ | svaḥ-vídaḥ ||9.106.1||
ayám | bhárāya | sānasíḥ / índrāya | pavate | sutáḥ || sómaḥ | jaítrasya | cetati | yáthā | vidé ||9.106.2||
asyá | ít | índraḥ | mádeṣu | ā́ / grābhám | gr̥bhṇīta | sānasím || vájram | ca | vŕ̥ṣaṇam | bharat | sám | apsu-jít ||9.106.3||
prá | dhanva | soma | jā́gr̥viḥ / índrāya | indo íti | pári | srava || dyu-mántam | śúṣmam | ā́ | bhara | svaḥ-vídam ||9.106.4||
índrāya | vŕ̥ṣaṇam | mádam / pávasva | viśvá-darśataḥ || sahásra-yāmā | pathi-kŕ̥t | vi-cakṣaṇáḥ ||9.106.5||
//9//.

-rv_7:5/10-
asmábhyam | gātuvít-tamaḥ / devébhyaḥ | mádhumat-tamaḥ || sahásram | yāhi | pathí-bhiḥ | kánikradat ||9.106.6||
pávasva | devá-vītaye / índo íti | dhā́rābhiḥ | ójasā || ā́ | kaláśam | mádhu-mān | soma | naḥ | sadaḥ ||9.106.7||
táva | drapsā́ḥ | uda-prútaḥ / índram | mádāya | vavr̥dhuḥ || tvā́m | devā́saḥ | amŕ̥tāya | kám | papuḥ ||9.106.8||
ā́ | naḥ | sutāsaḥ | indavaḥ / punānā́ḥ | dhāvata | rayím || vr̥ṣṭí-dyāvaḥ | rīti-āpaḥ | svaḥ-vídaḥ ||9.106.9||
sómaḥ | punānáḥ | ūrmíṇā / ávyaḥ | vā́ram | ví | dhāvati || ágre | vācáḥ | pávamānaḥ | kánikradat ||9.106.10||
//10//.

-rv_7:5/11-
dhībhíḥ | hinvanti | vājínam / váne | krī́ḷantam | áti-avim || abhí | tri-pr̥ṣṭhám | matáyaḥ | sám | asvaran ||9.106.11||
ásarji | kaláśān | abhí / mīḷhé | sáptiḥ | ná | vāja-yúḥ || punānáḥ | vā́cam | janáyan | asisyadat ||9.106.12||
pávate | haryatáḥ | háriḥ / áti | hvárāṁsi | ráṁhyā || abhi-árṣan | stotŕ̥-bhyaḥ | vīrá-vat | yáśaḥ ||9.106.13||
ayā́ | pavasva | deva-yúḥ / mádhoḥ | dhā́rāḥ | asr̥kṣata || rébhan | pavítram | pári | eṣi | viśvátaḥ ||9.106.14||
//11//.

-rv_7:5/12- (rv_9,107)
pári | itáḥ | siñcata | sutám / sómaḥ | yáḥ | ut-tamám | havíḥ || dadhanvā́n | yáḥ | náryaḥ | ap-sú | antáḥ | ā́ / susā́va | sómam | ádri-bhiḥ ||9.107.1||
nūnám | punānáḥ | ávi-bhiḥ | pári | srava / ádabdhaḥ | surabhím-taraḥ || suté | cit | tvā | ap-sú | mādāmaḥ | ándhasā / śrīṇántaḥ | góbhiḥ | út-taram ||9.107.2||
pári | suvānáḥ | cákṣase | deva-mā́danaḥ / krátuḥ | índuḥ | vi-cakṣaṇáḥ ||9.107.3||
punānáḥ | soma | dhā́rayā / apáḥ | vásānaḥ | arṣasi || ā́ | ratna-dhā́ḥ | yónim | r̥tásya | sīdasi / útsaḥ | deva | hiraṇyáyaḥ ||9.107.4||
duhānáḥ | ū́dhaḥ | divyám | mádhu | priyám / pratnám | sadhá-stham | ā́ | asadat || ā-pŕ̥cchyam | dharúṇam | vājī́ | arṣati / nŕ̥-bhiḥ | dhūtáḥ | vi-cakṣaṇáḥ ||9.107.5||
//12//.

-rv_7:5/13-
punānáḥ | soma | jā́gr̥viḥ / ávyaḥ | vā́re | pári | priyáḥ || tvám | vípraḥ | abhavaḥ | áṅgiraḥ-tamaḥ / mádhvā | yajñám | mimikṣa | naḥ ||9.107.6||
sómaḥ | mīḍhvā́n | pavate | gātuvít-tamaḥ / ŕ̥ṣiḥ | vípraḥ | vi-cakṣaṇáḥ || tvám | kavíḥ | abhavaḥ | deva-vī́tamaḥ / ā́ | sū́ryam | rohayaḥ | diví ||9.107.7||
sómaḥ | ūm̐ íti | suvānáḥ | sotŕ̥-bhiḥ / ádhi | snú-bhiḥ | ávīnām || áśvayā-iva | harítā | yāti | dhā́rayā / mandráyā | yāti | dhā́rayā ||9.107.8||
anūpé | gó-mān | góbhiḥ | akṣāríti / sómaḥ | dugdhā́bhiḥ | akṣāríti || samudrám | ná | sam-váraṇāni | agman / mandī́ | mádāya | tośate ||9.107.9||
ā́ | soma | suvānáḥ | ádri-bhiḥ / tiráḥ | vā́rāṇi | avyáyā || jánaḥ | ná | purí | camvòḥ | viśat | háriḥ / sádaḥ | váneṣu | dadhiṣe ||9.107.10||
//13//.

-rv_7:5/14-
sáḥ | mamr̥je | tiráḥ | áṇvāni | meṣyàḥ / mīḷhé | sáptiḥ | ná | vāja-yúḥ || anu-mā́dyaḥ | pávamānaḥ | manīṣí-bhiḥ / sómaḥ | víprebhiḥ | ŕ̥kva-bhiḥ ||9.107.11||
prá | soma | devá-vītaye / síndhuḥ | ná | pipye | árṇasā || aṁśóḥ | páyasā | madiráḥ | ná | jā́gr̥viḥ / áccha | kóśam | madhu-ścútam ||9.107.12||
ā́ | haryatáḥ | árjune | átke | avyata / priyáḥ | sūnúḥ | ná | márjyaḥ || tám | īm | hinvanti | apásaḥ | yáthā | rátham / nadī́ṣu | ā́ | gábhastyoḥ ||9.107.13||
abhí | sómāsaḥ | āyávaḥ / pávante | mádyam | mádam || samudrásya | ádhi | viṣṭápi | manīṣíṇaḥ / matsarā́saḥ | svaḥ-vídaḥ ||9.107.14||
tárat | samudrám | pávamānaḥ | ūrmíṇā / rā́jā | deváḥ | r̥tám | br̥hát || árṣat | mitrásya | váruṇasya | dhármaṇā / prá | hinvānáḥ | r̥tám | br̥hát ||9.107.15||
//14//.

-rv_7:5/15-
nŕ̥-bhiḥ | yemānáḥ | haryatáḥ | vi-cakṣaṇáḥ / rā́jā | deváḥ | samudríyaḥ ||9.107.16||
índrāya | pavate | mádaḥ / sómaḥ | marútvate | sutáḥ || sahásra-dhāraḥ | áti | ávyam | arṣati / tám | īmíti | mr̥janti | āyávaḥ ||9.107.17||
punānáḥ | camū́ íti | janáyan | matím | kavíḥ / sómaḥ | devéṣu | raṇyati || apáḥ | vásānaḥ | pári | góbhiḥ | út-taraḥ / sī́dan | váneṣu | avyata ||9.107.18||
táva | ahám | soma | raraṇa / sakhyé | indo íti | divé-dive || purū́ṇi | babhro íti | ní | caranti | mā́m | áva / pari-dhī́n | áti | tā́n | ihi ||9.107.19||
utá | ahám | náktam | utá | soma | te | dívā / sakhyā́ya | babhro íti | ū́dhani || ghr̥ṇā́ | tápantam | áti | sū́ryam | paráḥ / śakunā́ḥ-iva | paptima ||9.107.20||
//15//.

-rv_7:5/16-
mr̥jyámānaḥ | su-hastya / samudré | vā́cam | invasi || rayím | piśáṅgam | bahulám | puru-spŕ̥ham / pávamāna | abhí | arṣasi ||9.107.21||
mr̥jānáḥ | vā́re | pávamānaḥ | avyáye / vŕ̥ṣā | áva | cakradaḥ | váne || devā́nām | soma | pavamāna | niḥ-kr̥tám / góbhiḥ | añjānáḥ | arṣasi ||9.107.22||
pávasva | vā́ja-sātaye / abhí | víśvāni | kā́vyā || tvám | samudrám | prathamáḥ | ví | dhārayaḥ / devébhyaḥ | soma | matsaráḥ ||9.107.23||
sáḥ | tú | pavasva | pári | pā́rthivam | rájaḥ / divyā́ | ca | soma | dhárma-bhiḥ || tvā́m | víprāsaḥ | matí-bhiḥ | vi-cakṣaṇa / śubhrám | hinvanti | dhītí-bhiḥ ||9.107.24||
pávamānāḥ | asr̥kṣata / pavítram | áti | dhā́rayā || marútvantaḥ | matsarā́ḥ | indriyā́ḥ | háyāḥ / medhā́m | abhí | práyāṁsi | ca ||9.107.25||
apáḥ | vásānaḥ | pári | kóśam | arṣati / índuḥ | hiyānáḥ | sotŕ̥-bhiḥ || janáyan | jyótiḥ | mandánāḥ | avīvaśat / gā́ḥ | kr̥ṇvānáḥ | ná | niḥ-níjam ||9.107.26||
//16//.

-rv_7:5/17- (rv_9,108)
pávasva | mádhumat-tamaḥ / índrāya | soma | kratuvít-tamaḥ | mádaḥ || máhi | dyukṣá-tamaḥ | mádaḥ ||9.108.1||
yásya | te | pītvā́ | vr̥ṣabháḥ | vr̥ṣa-yáte / asyá | pītā́ | svaḥ-vídaḥ || sáḥ | su-práketaḥ | abhí | akramīt | íṣaḥ / áccha | vā́jam | ná | étaśaḥ ||9.108.2||
tvám | hí | aṅgá | daívyā / pávamāna | jánimāni | dyumát-tamaḥ || amr̥ta-tvā́ya | ghoṣáyaḥ ||9.108.3||
yéna | náva-gvaḥ | dadhyáṅ | apa-ūrṇuté / yéna | víprāsaḥ | āpiré || devā́nām | sumné | amŕ̥tasya | cā́ruṇaḥ / yéna | śrávāṁsi | ānaśúḥ ||9.108.4||
eṣáḥ | syáḥ | dhā́rayā | sutáḥ / ávyaḥ | vā́rebhiḥ | pavate | madín-tamaḥ || krī́ḷan | ūrmíḥ | apā́m-iva ||9.108.5||
//17//.

-rv_7:5/18-
yáḥ | usríyāḥ | ápyāḥ | antáḥ | áśmanaḥ / níḥ | gā́ḥ | ákr̥ntat | ójasā || abhí | vrajám | tatniṣe | gávyam | áśvyam / varmī́-iva | dhr̥ṣṇo íti | ā́ | ruja ||9.108.6||
ā́ | sota | pári | siñcata / áśvam | ná | stómam | ap-túram | rajaḥ-túram || vana-krakṣám | uda-prútam ||9.108.7||
sahásra-dhāram | vr̥ṣabhám | payaḥ-vŕ̥dham / priyám | devā́ya | jánmane || r̥téna | yáḥ | r̥tá-jātaḥ | vi-vavr̥dhé / rā́jā | deváḥ | r̥tám | br̥hát ||9.108.8||
abhí | dyumnám | br̥hát | yáśaḥ / íṣaḥ | pate | didīhí | deva | deva-yúḥ || ví | kóśam | madhyamám | yuva ||9.108.9||
ā́ | vacyasva | su-dakṣa | camvòḥ | sutáḥ / viśā́m | váhniḥ | ná | viśpátiḥ || vr̥ṣṭím | diváḥ | pavasva | rītím | apā́m / jínva | gó-iṣṭaye | dhíyaḥ ||9.108.10||
//18//.

-rv_7:5/19-
etám | ūm̐ íti | tyám | mada-cyútam / sahásra-dhāram | vr̥ṣabhám | dívaḥ | duhuḥ || víśvā | vásūni | bíbhratam ||9.108.11||
vŕ̥ṣā | ví | jajñe | janáyan | ámartyaḥ / pra-tápan | jyótiṣā | támaḥ || sáḥ | sú-stutaḥ | kaví-bhiḥ | niḥ-níjam | dadhe / tri-dhā́tu | asya | dáṁsasā ||9.108.12||
sáḥ | sunve | yáḥ | vásūnām / yáḥ | rāyā́m | ā-netā́ | yáḥ | íḷānām || sómaḥ | yáḥ | su-kṣitīnā́m ||9.108.13||
yásya | naḥ | índraḥ | píbāt | yásya | marútaḥ / yásya | vā | aryamáṇā | bhágaḥ || ā́ | yéna | mitrā́váruṇā | kárāmahe / ā́ | índram | ávase | mahé ||9.108.14||
índrāya | soma | pā́tave / nŕ̥-bhiḥ | yatáḥ | su-āyudháḥ | madín-tamaḥ || pávasva | mádhumat-tamaḥ ||9.108.15||
índrasya | hā́rdi | soma-dhā́nam | ā́ | viśa / samudrám-iva | síndhavaḥ || júṣṭaḥ | mitrā́ya | váruṇāya | vāyáve / diváḥ | viṣṭambháḥ | ut-tamáḥ ||9.108.16||
//19//.

-rv_7:5/20- (rv_9,109)
pári | prá | dhanva | índrāya | soma / svādúḥ | mitrā́ya | pūṣṇé | bhágāya ||9.109.1||
índraḥ | te | soma | sutásya | peyāḥ / krátve | dákṣāya | víśve | ca | devā́ḥ ||9.109.2||
evá | amŕ̥tāya | mahé | kṣáyāya / sáḥ | śukráḥ | arṣa | divyáḥ | pīyū́ṣaḥ ||9.109.3||
pávasva | soma | mahā́n | samudráḥ / pitā́ | devā́nām | víśvā | abhí | dhā́ma ||9.109.4||
śukráḥ | pavasva | devébhyaḥ | soma / divé | pr̥thivyaí | śám | ca | pra-jā́yai ||9.109.5||
diváḥ | dhartā́ | asi | śukráḥ | pīyū́ṣaḥ / satyé | ví-dharman | vājī́ | pavasva ||9.109.6||
pávasva | soma | dyumnī́ | su-dhāráḥ / mahā́m | ávīnām | ánu | pūrvyáḥ ||9.109.7||
nŕ̥-bhiḥ | yemānáḥ | jajñānáḥ | pūtáḥ / kṣárat | víśvāni | mandráḥ | svaḥ-vít ||9.109.8||
índuḥ | punānáḥ | pra-jā́m | urāṇáḥ / karat | víśvāni | dráviṇāni | naḥ ||9.109.9||
pávasva | soma | krátve | dákṣāya / áśvaḥ | ná | niktáḥ | vājī́ | dhánāya ||9.109.10||
//20//.

-rv_7:5/21-
tám | te | sotā́raḥ | rásam | mádāya / punánti | sómam | mahé | dyumnā́ya ||9.109.11||
śíśum | jajñānám | hárim | mr̥janti / pavítre | sómam | devébhyaḥ | índum ||9.109.12||
índuḥ | paviṣṭa | cā́ruḥ | mádāya / apā́m | upá-sthe | kavíḥ | bhágāya ||9.109.13||
bíbharti | cā́ru | índrasya | nā́ma / yéna | víśvāni | vr̥trā́ | jaghā́na ||9.109.14||
píbanti | asya | víśve | devā́saḥ / góbhiḥ | śrītásya | nŕ̥-bhiḥ | sutásya ||9.109.15||
prá | suvānáḥ | akṣāríti | sahásra-dhāraḥ / tiráḥ | pavítram | ví | vā́ram | ávyam ||9.109.16||
sáḥ | vājī́ | akṣāríti | sahásra-retāḥ / at-bhíḥ | mr̥jānáḥ | góbhiḥ | śrīṇānáḥ ||9.109.17||
prá | soma | yāhi | índrasya | kukṣā́ / nŕ̥-bhiḥ | yemānáḥ | ádri-bhiḥ | sutáḥ ||9.109.18||
ásarji | vājī́ | tiráḥ | pavítram / índrāya | sómaḥ | sahásra-dhāraḥ ||9.109.19||
añjánti | enam | mádhvaḥ | rásena / índrāya | vŕ̥ṣṇe | índum | mádāya ||9.109.20||
devébhyaḥ | tvā | vŕ̥thā | pā́jase / apáḥ | vásānam | hárim | mr̥janti ||9.109.21||
índuḥ | índrāya | tośate | ní | tośate / śrīṇán | ugráḥ | riṇán | apáḥ ||9.109.22||
//21//.

-rv_7:5/22- (rv_9,110)
pári | ūm̐ íti | sú | prá | dhanva | vā́ja-sātaye / pári | vr̥trā́ṇi | sakṣáṇiḥ || dviṣáḥ | tarádhyai | r̥ṇa-yā́ḥ | naḥ | īyase ||9.110.1||
ánu | hí | tvā | sutám | soma | mádāmasi / mahé | samarya-rā́jye || vā́jān | abhí | pavamāna | prá | gāhase ||9.110.2||
ájījanaḥ | hí | pavamāna | sū́ryam / vi-dhā́re | śákmanā | páyaḥ || gó-jīrayā | ráṁhamāṇaḥ | púrandhyā ||9.110.3||
ájījanaḥ | amr̥ta | mártyeṣu | ā́ / r̥tásya | dhárman | amŕ̥tasya | cā́ruṇaḥ || sádā | asaraḥ | vā́jam | áccha | sánisyadat ||9.110.4||
abhí-abhi | hí | śrávasā | tatárditha / útsam | ná | kám | cit | jana-pā́nam | ákṣitam || śáryābhiḥ | ná | bháramāṇaḥ | gábhastyoḥ ||9.110.5||
ā́t | īm | ké | cit | páśyamānāsaḥ | ā́pyam / vasu-rúcaḥ | divyā́ḥ | abhí | anūṣata || vā́ram | ná | deváḥ | savitā́ | ví | ūrṇute ||9.110.6||
//22//.

-rv_7:5/23-
tvé íti | soma | prathamā́ḥ | vr̥ktá-barhiṣaḥ / mahé | vā́jāya | śrávase | dhíyam | dadhuḥ || sáḥ | tvám | naḥ | vīra | vīryā̀ya | codaya ||9.110.7||
diváḥ | pīyū́ṣam | pūrvyám | yát | ukthyàm / maháḥ | gāhā́t | diváḥ | ā́ | níḥ | adhukṣata || índram | abhí | jā́yamānam | sám | asvaran ||9.110.8||
ádha | yát | imé íti | pavamāna | ródasī íti / imā́ | ca | víśvā | bhúvanā | abhí | majmánā || yūthé | ná | niḥ-sthā́ḥ | vr̥ṣabháḥ | ví | tiṣṭhase ||9.110.9||
sómaḥ | punānáḥ | avyáye | vā́re / śíśuḥ | ná | krī́ḷan | pávamānaḥ | akṣāríti || sahásra-dhāraḥ | śatá-vājaḥ | índuḥ ||9.110.10||
eṣáḥ | punānáḥ | mádhu-mān | r̥tá-vā / índrāya | índuḥ | pavate | svādúḥ | ūrmíḥ || vāja-sániḥ | varivaḥ-vít | vayaḥ-dhā́ḥ ||9.110.11||
sáḥ | pavasva | sáhamānaḥ | pr̥tanyū́n / sédhan | rákṣāṁsi | ápa | duḥ-gáhāṇi || su-āyudháḥ | sasahvā́n | soma | śátrūn ||9.110.12||
//23//.

-rv_7:5/24- (rv_9,111)
ayā́ | rucā́ | háriṇyā | punānáḥ / víśvā | dvéṣāṁsi | tarati | svayúgva-bhiḥ / sū́raḥ | ná | svayúgva-bhiḥ || dhā́rā | sutásya | rocate / punānáḥ | aruṣáḥ | háriḥ || víśvā | yát | rūpā́ | pari-yā́ti | ŕ̥kva-bhiḥ / saptá-āsyebhiḥ | ŕ̥kva-bhiḥ ||9.111.1||
tvám | tyát | paṇīnā́m | vidaḥ | vásu / sám | mātŕ̥-bhiḥ | marjayasi | své | ā́ | dáme / r̥tásya | dhītí-bhiḥ | dáme || parā-vátaḥ | ná | sā́ma | tát / yátra | ráṇanti | dhītáyaḥ || tridhā́tu-bhiḥ | áruṣībhiḥ | váyaḥ | dadhe / rócamānaḥ | váyaḥ | dadhe ||9.111.2||
pū́rvām | ánu | pra-díśam | yāti | cékitat / sám | raśmí-bhiḥ | yatate | darśatáḥ | ráthaḥ / daívyaḥ | darśatáḥ | ráthaḥ || ágman | ukthā́ni | paúṁsyā / índram | jaítrāya | harṣayan || vájraḥ | ca | yát | bhávathaḥ | ánapa-cyutā / samát-su | ánapa-cyutā ||9.111.3||
//24//.

-rv_7:5/25- (rv_9,112)
nānānám | vaí | ūm̐ íti | naḥ | dhíyaḥ / ví | vratā́ni | jánānām || tákṣā | riṣṭám | rutám | bhiṣák / brahmā́ | sunvántam | icchati / índrāya | indo íti | pári | srava ||9.112.1||
járatībhiḥ | óṣadhībhiḥ / parṇébhiḥ | śakunā́nām || kārmāráḥ | áśma-bhiḥ | dyú-bhiḥ / híraṇya-vantam | icchati / índrāya | indo íti | pári | srava ||9.112.2||
kārúḥ | ahám | tatáḥ | bhiṣák / upala-prakṣíṇī | nanā́ || nā́nā-dhiyaḥ | vasu-yávaḥ / ánu | gā́ḥ-iva | tasthima / índrāya | indo íti | pári | srava ||9.112.3||
áśvaḥ | vóḷhā | su-khám | rátham / hasanā́m | upa-mantríṇaḥ || śépaḥ | rómaṇ-vantau | bhedaú / vā́ḥ | ít | maṇḍū́kaḥ | icchati / índrāya | indo íti | pári | srava ||9.112.4||
//25//.

-rv_7:5/26- (rv_9,113)
śaryaṇā́-vati | sómam / índraḥ | pibatu | vr̥tra-hā́ || bálam | dádhānaḥ | ātmáni / kariṣyán | vīryàm | mahát / índrāya | indo íti | pári | srava ||9.113.1||
ā́ | pavasva | diśām | pate / ārjīkā́t | sóma | mī́ḍhvaḥ || r̥ta-vākéna | satyéna / śraddháyā | tápasā | sutáḥ / índrāya | indo íti | pári | srava ||9.113.2||
parjánya-vr̥ddham | mahiṣám / tám | sū́ryasya | duhitā́ | ā́ | abharat || tám | gandharvā́ḥ | práti | agr̥bhṇan / tám | sóme | rásam | ā́ | adadhuḥ / índrāya | indo íti | pári | srava ||9.113.3||
r̥tám | vádan | r̥ta-dyumna / satyám | vádan | satya-karman || śraddhā́m | vádan | soma | rājan / dhātrā́ | soma | pári-kr̥ta / índrāya | indo íti | pári | srava ||9.113.4||
satyám-ugrasya | br̥hatáḥ / sám | sravanti | sam-sravā́ḥ || sám | yanti | rasínaḥ | rásāḥ / punānáḥ | bráhmaṇā | hare / índrāya | indo íti | pári | srava ||9.113.5||
//26//.

-rv_7:5/27-
yátra | brahmā́ | pavamāna / chandasyā̀m | vā́cam | vádan || grā́vṇā | sóme | mahīyáte / sómena | ā-nandám | janáyan / índrāya | indo íti | pári | srava ||9.113.6||
yátra | jyótiḥ | ájasram / yásmin | loké | svàḥ | hitám || tásmin | mā́m | dhehi | pavamāna / amŕ̥te | loké | ákṣite / índrāya | indo íti | pári | srava ||9.113.7||
yátra | rā́jā | vaivasvatáḥ / yátra | ava-ródhanam | diváḥ || yátra | amū́ḥ | yahvátīḥ | ā́paḥ / tátra | mā́m | amŕ̥tam | kr̥dhi / índrāya | indo íti | pári | srava ||9.113.8||
yátra | anu-kāmám | cáraṇam / tri-nāké | tri-divé | diváḥ || lokā́ḥ | yátra | jyótiṣmantaḥ / tátra | mā́m | amŕ̥tam | kr̥dhi | índrāya | indo íti | pári | srava ||9.113.9||
yátra | kā́māḥ | ni-kāmā́ḥ | ca / yátra | bradhnásya | viṣṭápam || svadhā́ | ca | yátra | tŕ̥ptiḥ | ca / tátra | mā́m | amŕ̥tam | kr̥dhi / índrāya | indo íti | pári | srava ||9.113.10||
yátra | ā-nandā́ḥ | ca | módāḥ | ca / múdaḥ | pra-múdaḥ | ā́sate || kā́masya | yátra | āptā́ḥ | kā́māḥ / tátra | mā́m | amŕ̥tam | kr̥dhi / índrāya | indo íti | pári | srava ||9.113.11||
//27//.

-rv_7:5/28- (rv_9,114)
yáḥ | índoḥ | pávamānasya / ánu | dhā́māni | ákramīt || tám | āhuḥ | su-prajā́ḥ | íti / yáḥ | te | soma | ávidhat | mánaḥ / índrāya | indo íti | pári | srava ||9.114.1||
ŕ̥ṣe | mantra-kŕ̥tām | stómaiḥ / káśyapa | ut-vardháyan | gíraḥ || sómam | namasya | rā́jānam / yáḥ | jajñé | vīrúdhām | pátiḥ / índrāya | indo íti | pári | srava ||9.114.2||
saptá | díśaḥ | nā́nā-sūryāḥ / saptá | hótāraḥ | r̥tvíjaḥ || devā́ḥ | ādityā́ḥ | yé | saptá / tébhiḥ | soma | abhí | rakṣa | naḥ / índrāya | indo íti | pári | srava ||9.114.3||
yát | te | rājan | śr̥tám | havíḥ / téna | soma | abhí | rakṣa | naḥ || arāti-vā́ | mā́ | naḥ | tārīt / mó íti | ca | naḥ | kím | caná | āmamat / índrāya | indo íti | pári | srava ||9.114.4||
//28//.

Maṇḍala 10

-rv_7:5/29- (rv_10,1)
ágre | br̥hán | uṣásām | ūrdhváḥ | asthāt / niḥ-jaganvā́n | támasaḥ | jyótiṣā | ā́ | agāt || agníḥ | bhānúnā | rúśatā | su-áṅgaḥ / ā́ | jātáḥ | víśvā | sádmāni | aprāḥ ||10.1.1||
sáḥ | jātáḥ | gárbhaḥ | asi | ródasyoḥ / ágne | cā́ruḥ | ví-bhr̥taḥ | óṣadhīṣu || citráḥ | śíśuḥ | pári | támāṁsi | aktū́n / prá | mātŕ̥-bhyaḥ | ádhi | kánikradat | gāḥ ||10.1.2||
víṣṇuḥ | itthā́ | paramám | asya | vidvā́n / jātáḥ | br̥hán | abhí | pāti | tr̥tī́yam || āsā́ | yát | asya | páyaḥ | ákrata | svám / sá-cetasaḥ | abhí | arcanti | átra ||10.1.3||
átaḥ | ūm̐ íti | tvā | pitu-bhŕ̥taḥ | jánitrīḥ / anna-vŕ̥dham | práti | caranti | ánnaiḥ || tā́ḥ | īm | práti | eṣi | púnaḥ | anyá-rūpāḥ / ási | tvám | vikṣú | mā́nuṣīṣu | hótā ||10.1.4||
hótāram | citrá-ratham | adhvarásya / yajñásya-yajñasya | ketúm | rúśantam || práti-ardhim | devásya-devasya | mahnā́ / śriyā́ | tú | agním | átithim | jánānām ||10.1.5||
sáḥ | tú | vástrāṇi | ádha | péśanāni / vásānaḥ | agníḥ | nā́bhā | pr̥thivyā́ḥ || aruṣáḥ | jātáḥ | padé | íḷāyāḥ / puráḥ-hitaḥ | rājan | yakṣi | ihá | devā́n ||10.1.6||
ā́ | hí | dyā́vāpr̥thivī́ íti | agne | ubhé íti / sádā | putráḥ | ná | mātárā | tatántha || prá | yāhi | áccha | uśatáḥ | yaviṣṭha / átha | ā́ | vaha | sahasya | ihá | devā́n ||10.1.7||
//29//.

-rv_7:5/30- (rv_10,2)
piprīhí | devā́n | uśatáḥ | yaviṣṭha / vidvā́n | r̥tū́n | r̥tu-pate | yaja | ihá || yé | daívyāḥ | r̥tvíjaḥ | tébhiḥ | agne / tvám | hótr̥̄ṇām | asi | ā́-yajiṣṭhaḥ ||10.2.1||
véṣi | hotrám | utá | potrám | jánānām / mandhātā́ | asi | draviṇaḥ-dā́ḥ | r̥tá-vā || svā́hā | vayám | kr̥ṇávāma | havī́ṁṣi / deváḥ | devā́n | yajatu | agníḥ | árhan ||10.2.2||
ā́ | devā́nām | ápi | pánthām | aganma / yát | śaknávāma | tát | ánu | prá-voḷhum || agníḥ | vidvā́n | sáḥ | yajāt | sáḥ | ít | ūm̐ íti | hótā / sáḥ | adhvarā́n | sáḥ | r̥tū́n | kalpayāti ||10.2.3||
yát | vaḥ | vayám | pra-minā́ma | vratā́ni / vidúṣām | devāḥ | áviduḥ-tarāsaḥ || agníḥ | tát | víśvam | ā́ | pr̥ṇāti | vidvā́n / yébhiḥ | devā́n | r̥tú-bhiḥ | kalpáyāti ||10.2.4||
yát | pāka-trā́ | mánasā | dīná-dakṣāḥ / ná | yajñásya | manvaté | mártyāsaḥ || agníḥ | tát | hótā | kratu-vít | vi-jānán / yájiṣṭhaḥ | devā́n | r̥tu-śáḥ | yajāti ||10.2.5||
víśveṣām | hí | adhvarā́ṇām | ánīkam / citrám | ketúm | jánitā | tvā | jajā́na || sáḥ | ā́ | yajasva | nr̥-vátīḥ | ánu | kṣā́ḥ / spārhā́ḥ | íṣaḥ | kṣu-mátīḥ | viśvá-janyāḥ ||10.2.6||
yám | tvā | dyā́vāpr̥thivī́ íti | yám | tvā | ā́paḥ / tváṣṭā | yám | tvā | su-jánimā | jajā́na || pánthām | ánu | pra-vidvā́n | pitr̥-yā́nam / dyu-mát | agne | sam-idhānáḥ | ví | bhāhi ||10.2.7||
//30//.

-rv_7:5/31- (rv_10,3)
ináḥ | rājan | aratíḥ | sám-iddhaḥ / raúdraḥ | dákṣāya | susu-mā́n | adarśi || cikít | ví | bhāti | bhāsā́ | br̥hatā́ / ásiknīm | eti | rúśatīm | apa-ájan ||10.3.1||
kr̥ṣṇā́m | yát | énīm | abhí | várpasā | bhū́t / janáyan | yóṣām | br̥hatáḥ | pitúḥ | jā́m || ūrdhvám | bhānúm | sū́ryasya | stabhāyán / diváḥ | vásu-bhiḥ | aratíḥ | ví | bhāti ||10.3.2||
bhadráḥ | bhadráyā | sácamānaḥ | ā́ | agāt / svásāram | jāráḥ | abhí | eti | paścā́t || su-praketaíḥ | dyú-bhiḥ | agníḥ | vi-tíṣṭhan / rúśat-bhiḥ | várṇaiḥ | abhí | rāmám | asthāt ||10.3.3||
asyá | yā́māsaḥ | br̥hatáḥ | ná | vagnū́n / índhānāḥ | agnéḥ | sákhyuḥ | śivásya || ī́ḍyasya | vŕ̥ṣṇaḥ | br̥hatáḥ | su-ā́saḥ / bhā́māsaḥ | yā́man | aktávaḥ | cikitre ||10.3.4||
svanā́ḥ | ná | yásya | bhā́māsaḥ | pávante / rócamānasya | br̥hatáḥ | su-dívaḥ || jyéṣṭhebhiḥ | yáḥ | téjiṣṭhaiḥ | krīḷumát-bhiḥ / várṣiṣṭhebhiḥ | bhānú-bhiḥ | nákṣati | dyā́m ||10.3.5||
asyá | śúṣmāsaḥ | dadr̥śāná-paveḥ / jéhamānasya | svanayan | niyút-bhiḥ || pratnébhiḥ | yáḥ | rúśat-bhiḥ | devá-tamaḥ / ví | rébhat-bhiḥ | aratíḥ | bhā́ti | ví-bhvā ||10.3.6||
sáḥ | ā́ | vakṣi | máhi | naḥ | ā́ | ca | satsi / diváḥpr̥thivyóḥ | aratíḥ | yuvatyóḥ || agníḥ | su-túkaḥ | su-túkebhiḥ | áśvaiḥ / rábhasvat-bhiḥ | rábhasvān | ā́ | ihá | gamyāḥ ||10.3.7||
//31//.

-rv_7:5/32- (rv_10,4)
prá | te | yakṣi | prá | te | iyarmi | mánma / bhúvaḥ | yáthā | vándyaḥ | naḥ | háveṣu || dhánvan-iva | pra-pā́ | asi | tvám | agne / iyakṣáve | pūráve | pratna | rājan ||10.4.1||
yám | tvā | jánāsaḥ | abhí | sam-cáranti / gā́vaḥ | uṣṇám-iva | vrajám | yaviṣṭha || dūtáḥ | devā́nām | asi | mártyānām / antáḥ | mahā́n | carasi | rocanéna ||10.4.2||
śíśum | ná | tvā | jényam | vardháyantī / mātā́ | bibharti | sacanasyámānā || dhánoḥ | ádhi | pra-vátā | yāsi | háryan / jígīṣase | paśúḥ-iva | áva-sr̥ṣṭaḥ ||10.4.3||
mūrā́ḥ | amūra | ná | vayám | cikitvaḥ / mahi-tvám | agne | tvám | aṅgá | vitse || śáye | vavríḥ | cárati | jihváyā | adán / rerihyáte | yuvatím | viśpátiḥ | sán ||10.4.4||
kū́-cit | jāyate | sánayāsu | návyaḥ / váne | tasthau | palitáḥ | dhūmá-ketuḥ || asnātā́ | ā́paḥ | vr̥ṣabháḥ | ná | prá | veti / sá-cetasaḥ | yám | pra-náyanta | mártāḥ ||10.4.5||
tanūtyájā-iva | táskarā | vanargū́ íti / raśanā́bhiḥ | daśá-bhiḥ | abhí | adhītām || iyám | te | agne | návyasī | manīṣā́ / yukṣvá | rátham | ná | śucáyat-bhiḥ | áṅgaiḥ ||10.4.6||
bráhma | ca | te | jāta-vedaḥ | námaḥ | ca / iyám | ca | gī́ḥ | sádam | ít | várdhanī | bhūt || rákṣa | naḥ | agne | tánayāni | tokā́ / rákṣa | utá | naḥ | tanvàḥ | ápra-yucchan ||10.4.7||
//32//.

-rv_7:5/33- (rv_10,5)
ékaḥ | samudráḥ | dharúṇaḥ | rayīṇā́m / asmát | hr̥dáḥ | bhū́ri-janmā | ví | caṣṭe || sísakti | ū́dhaḥ | niṇyóḥ | upá-sthe / útsasya | mádhye | ní-hitam | padám | véríti véḥ ||10.5.1||
samānám | nīḷám | vŕ̥ṣaṇaḥ | vásānāḥ / sám | jagmire | mahiṣā́ḥ | árvatībhiḥ || r̥tásya | padám | kaváyaḥ | ní | pānti / gúhā | nā́māni | dadhire | párāṇi ||10.5.2||
r̥tayínī ítyr̥ta-yínī | māyínī íti | sám | dadhāte íti / mitvā́ | śíśum | jajñatuḥ | vardháyantī íti || víśvasya | nā́bhim | cárataḥ | dhruvásya / kavéḥ | cit | tántum | mánasā | vi-yántaḥ ||10.5.3||
r̥tásya | hí | vartanáyaḥ | sú-jātam / íṣaḥ | vā́jāya | pra-dívaḥ | sácante || adhīvāsám | ródasī íti | vavasāné íti / ghr̥taíḥ | ánnaiḥ | vavr̥dhāte íti | mádhūnām ||10.5.4||
saptá | svásr̥̄ḥ | áruṣīḥ | vāvaśānáḥ / vidvā́n | mádhvaḥ | út | jabhāra | dr̥śé | kám || antáḥ | yeme | antárikṣe | purā-jā́ḥ / icchán | vavrím | avidat | pūṣaṇásya ||10.5.5||
saptá | maryā́dāḥ | kaváyaḥ | tatakṣuḥ / tā́sām | ékām | ít | abhí | aṁhuráḥ | gāt || āyóḥ | ha | skambháḥ | upa-másya | nīḷé / pathā́m | vi-sargé | dharúṇeṣu | tasthau ||10.5.6||
ásat | ca | sat | ca | paramé | ví-oman / dákṣasya | jánman | áditeḥ | upá-sthe || agníḥ | ha | naḥ | prathama-jā́ḥ | r̥tásya / pū́rve | ā́yuni | vr̥ṣabháḥ | ca | dhenúḥ ||10.5.7||
//33//.

-rv_7:6/1- (rv_10,6)
ayám | sáḥ | yásya | śárman | ávaḥ-bhiḥ / agnéḥ | édhate | jaritā́ | abhíṣṭau || jyéṣṭhebhiḥ | yáḥ | bhānú-bhiḥ | r̥ṣūṇā́m / pari-éti | pári-vītaḥ | vibhā́-vā ||10.6.1||
yáḥ | bhānú-bhiḥ | vibhā́-vā | vi-bhā́ti / agníḥ | devébhiḥ | r̥tá-vā | ájasraḥ || ā́ | yáḥ | vivā́ya | sakhyā́ | sákhi-bhyaḥ / ápari-hvr̥taḥ | átyaḥ | ná | sáptiḥ ||10.6.2||
ī́śe | yáḥ | víśvasyāḥ | devá-vīteḥ / ī́śe | viśvá-āyuḥ | uṣásaḥ | ví-uṣṭau || ā́ | yásmin | manā́ | havī́ṁṣi | agnaú / áriṣṭa-rathaḥ | skabhnā́ti | śūṣaíḥ ||10.6.3||
śūṣébhiḥ | vr̥dháḥ | juṣāṇáḥ | arkaíḥ / devā́n | áccha | raghu-pátvā | jagāti || mandráḥ | hótā | sáḥ | juhvā̀ | yájiṣṭhaḥ / sám-miślaḥ | agníḥ | ā́ | jigharti | devā́n ||10.6.4||
tám | usrā́m | índram | ná | réjamānam / agním | gīḥ-bhíḥ | námaḥ-bhiḥ | ā́ | kr̥ṇudhvam || ā́ | yám | víprāsaḥ | matí-bhiḥ | gr̥ṇánti / jātá-vedasam | juhvàm | sahā́nām ||10.6.5||
sám | yásmin | víśvā | vásūni | jagmúḥ / vā́je | ná | áśvāḥ | sápti-vantaḥ | évaiḥ || asmé íti | ūtī́ḥ | índravāta-tamāḥ / arvācīnā́ḥ | agne | ā́ | kr̥ṇuṣva ||10.6.6||
ádha | hí | agne | mahnā́ | ni-sádya / sadyáḥ | jajñānáḥ | hávyaḥ | babhū́tha || tám | te | devā́saḥ | ánu | kétam | āyan / ádha | avardhanta | prathamā́saḥ | ū́māḥ ||10.6.7||
//1//.

-rv_7:6/2- (rv_10,7)
svastí | naḥ | diváḥ | agne | pr̥thivyā́ḥ / viśvá-āyuḥ | dhehi | yajáthāya | deva || sácemahi | táva | dasma | pra-ketaíḥ / uruṣyá | naḥ | urú-bhiḥ | deva | śáṁsaiḥ ||10.7.1||
imā́ḥ | agne | matáyaḥ | túbhyam | jātā́ḥ / góbhiḥ | áśvaiḥ | abhí | gr̥ṇanti | rā́dhaḥ || yadā́ | te | mártaḥ | ánu | bhógam | ā́naṭ / váso íti | dádhānaḥ | matí-bhiḥ | su-jāta ||10.7.2||
agním | manye | pitáram | agním | āpím / agním | bhrā́taram | sádam | ít | sákhāyam || agnéḥ | ánīkam | br̥hatáḥ | saparyam / diví | śukrám | yajatám | sū́ryasya ||10.7.3||
sidhrā́ḥ | agne | dhíyaḥ | asmé íti | sánutrīḥ / yám | trā́yase | dáme | ā́ | nítya-hotā || r̥tá-vā | sáḥ | rohít-aśvaḥ | puru-kṣúḥ / dyú-bhiḥ | asmai | áha-bhiḥ | vāmám | astu ||10.7.4||
dyú-bhiḥ | hitám | mitrám-iva | pra-yógam / pratnám | r̥tvíjam | adhvarásya | jārám || bāhú-bhyām | agním | āyávaḥ | ajananta / vikṣú | hótāram | ní | asādayanta ||10.7.5||
svayám | yajasva | diví | deva | devā́n / kím | te | pā́kaḥ | kr̥ṇavat | ápra-cetāḥ || yáthā | áyajaḥ | r̥tú-bhiḥ | deva | devā́n / evá | yajasva | tanvàm | su-jāta ||10.7.6||
bháva | naḥ | agne | avitā́ | utá | gopā́ḥ / bháva | vayaḥ-kŕ̥t | utá | naḥ | vayaḥ-dhā́ḥ || rā́sva | ca | naḥ | su-mahaḥ | havyá-dātim / trā́sva | utá | naḥ | tanvàḥ | ápra-yucchan ||10.7.7||
//2//.

-rv_7:6/3- (rv_10,8)
prá | ketúnā | br̥hatā́ | yāti | agníḥ / ā́ | ródasī íti | vr̥ṣabháḥ | roravīti || diváḥ | cit | ántān | upa-mā́n | út | ānaṭ / apā́m | upá-sthe | mahiṣáḥ | vavardha ||10.8.1||
mumóda | gárbhaḥ | vr̥ṣabháḥ | kakút-mān / asremā́ | vatsáḥ | śímī-vān | arāvīt || sáḥ | devá-tāti | út-yatāni | kr̥ṇván / svéṣu | kṣáyeṣu | prathamáḥ | jigāti ||10.8.2||
ā́ | yáḥ | mūrdhā́nam | pitróḥ | árabdha / ní | adhvaré | dadhire | sū́raḥ | árṇaḥ || ásya | pátman | áruṣīḥ | áśva-budhnāḥ / r̥tásya | yónau | tanvàḥ | juṣanta ||10.8.3||
uṣáḥ-uṣaḥ | hí | vaso íti | ágram | éṣi / tvám | yamáyoḥ | abhavaḥ | vibhā́-vā || r̥tā́ya | saptá | dadhiṣe | padā́ni / janáyan | mitrám | tanvè | svā́yai ||10.8.4||
bhúvaḥ | cákṣuḥ | maháḥ | r̥tásya | gopā́ḥ / bhúvaḥ | váruṇaḥ | yát | r̥tā́ya | véṣi || bhúvaḥ | apā́m | nápāt | jāta-vedaḥ / bhúvaḥ | dūtáḥ | yásya | havyám | jújoṣaḥ ||10.8.5||
//3//.

-rv_7:6/4-
bhúvaḥ | yajñásya | rájasaḥ | ca | netā́ / yátra | niyút-bhiḥ | sácase | śivā́bhiḥ || diví | mūrdhā́nam | dadhiṣe | svaḥ-sā́m / jihvā́m | agne | cakr̥ṣe | havya-vā́ham ||10.8.6||
asyá | tritáḥ | krátunā | vavré | antáḥ / icchán | dhītím | pitúḥ | évaiḥ | párasya || sacasyámānaḥ | pitróḥ | upá-sthe / jāmí | bruvāṇáḥ | ā́yudhāni | veti ||10.8.7||
sáḥ | pítryāṇi | ā́yudhāni | vidvā́n / índra-iṣitaḥ | āptyáḥ | abhí | ayudhyat || tri-śīrṣā́ṇam | saptá-raśmim | jaghanvā́n / tvāṣṭrásya | cit | níḥ | sasr̥je | tritáḥ | gā́ḥ ||10.8.8||
bhū́ri | ít | índraḥ | ut-ínakṣantam | ójaḥ / áva | abhinat | sát-patiḥ | mányamānam || tvāṣṭrásya | cit | viśvá-rūpasya | gónām / ā-cakrāṇáḥ | trī́ṇi | śīrṣā́ | párā | vargíti vark ||10.8.9||
//4//.

-rv_7:6/5- (rv_10,9)
ā́paḥ | hí | sthá | mayaḥ-bhúvaḥ / tā́ḥ | naḥ | ūrjé | dadhātana || mahé | ráṇāya | cákṣase ||10.9.1||
yáḥ | vaḥ | śivá-tamaḥ | rásaḥ / tásya | bhājayata | ihá | naḥ || uśatī́ḥ-iva | mātáraḥ ||10.9.2||
tásmai | áram | gamāma | vaḥ / yásya | kṣáyāya | jínvatha || ā́paḥ | janáyatha | ca | naḥ ||10.9.3||
śám | naḥ | devī́ḥ | abhíṣṭaye / ā́paḥ | bhavantu | pītáye || śám | yóḥ | abhí | sravantu | naḥ ||10.9.4||
ī́śānāḥ | vā́ryāṇām / kṣáyantīḥ | carṣaṇīnā́m || apáḥ | yācāmi | bheṣajám ||10.9.5||
ap-sú | me | sómaḥ | abravīt / antáḥ | víśvāni | bheṣajā́ || agním | ca | viśvá-śaṁbhuvam ||10.9.6||
ā́paḥ | pr̥ṇītá | bheṣajám / várūtham | tanvè | máma || jyók | ca | sū́ryam | dr̥śé ||10.9.7||
idám | āpaḥ | prá | vahata / yát | kím | ca | duḥ-itám | máyi || yát | vā | ahám | abhi-dudróha / yát | vā | śepé | utá | ánr̥tam ||10.9.8||
ā́paḥ | adyá | ánu | acāriṣam / rásena | sám | agasmahi || páyasvān | agne | ā́ | gahi / tám | mā | sám | sr̥ja | várcasā ||10.9.9||
//5//.

-rv_7:6/6- (rv_10,10)
ó íti | cit | sákhāyam | sakhyā́ | vavr̥tyām / tiráḥ | purú | cit | arṇavám | jaganvā́n || pitúḥ | nápātam | ā́ | dadhīta | vedhā́ḥ / ádhi | kṣámi | pra-tarám | dī́dhyānaḥ ||10.10.1||
ná | te | sákhā | sakhyám | vaṣṭi | etát / sá-lakṣmā | yát | víṣu-rūpā | bhávāti || maháḥ | putrā́saḥ | ásurasya | vīrā́ḥ / diváḥ | dhartā́raḥ | urviyā́ | pári | khyan ||10.10.2||
uśánti | gha | té | amŕ̥tāsaḥ | etát / ékasya | cit | tyajásam | mártyasya || ní | te | mánaḥ | mánasi | dhāyi | asmé íti / jányuḥ | pátiḥ | tanvàm | ā́ | viviśyāḥ ||10.10.3||
ná | yát | purā́ | cakr̥ma | kát | ha | nūnám / r̥tā́ | vádantaḥ | ánr̥tam | rapema || gandharváḥ | ap-sú | ápyā | ca | yóṣā / sā́ | naḥ | nā́bhiḥ | paramám | jāmí | tát | nau ||10.10.4||
gárbhe | nú | nau | janitā́ | dáṁpatī íti dám-patī | kaḥ / deváḥ | tváṣṭā | savitā́ | viśvá-rūpaḥ || nákiḥ | asya | prá | minanti | vratā́ni / véda | nau | asyá | pr̥thivī́ | utá | dyaúḥ ||10.10.5||
//6//.

-rv_7:6/7-
káḥ | asyá | veda | prathamásya | áhnaḥ / káḥ | īm | dadarśa | káḥ | ihá | prá | vocat || br̥hát | mitrásya | váruṇasya | dhā́ma / kát | ūm̐ íti | bravaḥ | āhanaḥ | vī́cyā | nr̥̄́n ||10.10.6||
yamásya | mā | yamyàm | kā́maḥ | ā́ | agan / samāné | yónau | saha-śéyyāya || jāyā́-iva | pátye | tanvàm | riricyām / ví | cit | vr̥heva | ráthyā-iva | cakrā́ ||10.10.7||
ná | tiṣṭhanti | ná | ní | miṣanti | eté / devā́nām | spáśaḥ | ihá | yé | cáranti || anyéna | mát | āhanaḥ | yāhi | tū́yam / téna | ví | vr̥ha | ráthyā-iva | cakrā́ ||10.10.8||
rā́trībhiḥ | asmai | áha-bhiḥ | daśasyet / sū́ryasya | cákṣuḥ | múhuḥ | út | mimīyāt || divā́ | pr̥thivyā́ | mithunā́ | sábandhū íti sá-bandhū / yamī́ḥ | yamásya | bibhr̥yāt | ájāmi ||10.10.9||
ā́ | gha | tā́ | gacchān | út-tarā | yugā́ni / yátra | jāmáyaḥ | kr̥ṇávan | ájāmi || úpa | barbr̥hi | vr̥ṣabhā́ya | bāhúm / anyám | icchasva | su-bhage | pátim | mát ||10.10.10||
//7//.

-rv_7:6/8-
kím | bhrā́tā | asat | yát | anāthám | bhávāti / kím | ūm̐ íti | svásā | yát | níḥ-r̥tiḥ | ni-gácchāt || kā́ma-mūtā | bahú | etát | rapāmi / tanvā̀ | me | tanvàm | sám | pipr̥gdhi ||10.10.11||
ná | vaí | ūm̐ íti | te | tanvā̀ | tanvàm | sám | papr̥cyām / pāpám | āhuḥ | yáḥ | svásāram | ni-gácchāt || anyéna | mát | pra-múdaḥ | kalpayasva / ná | te | bhrā́tā | su-bhage | vaṣṭi | etát ||10.10.12||
batáḥ | bata | asi | yama | ná | evá | te / mánaḥ | hŕ̥dayam | ca | avidāma || anyā́ | kíla | tvā́m | kakṣyā̀-iva | yuktám / pári | svajāte | líbujā-iva | vr̥kṣám ||10.10.13||
anyám | ūm̐ íti | sú | tvám | yami | anyáḥ | ūm̐ íti | tvā́m / pári | svajāte | líbujā-iva | vr̥kṣám || tásya | vā | tvám | mánaḥ | icchá | sáḥ | vā | táva / ádha | kr̥ṇuṣva | sam-vídam | sú-bhadrām ||10.10.14||
//8//.

-rv_7:6/9- (rv_10,11)
vŕ̥ṣā | vŕ̥ṣṇe | duduhe | dóhasā | diváḥ / páyāṁsi | yahváḥ | áditeḥ | ádābhyaḥ || víśvam | sáḥ | veda | váruṇaḥ | yáthā | dhiyā́ / sáḥ | yajñíyaḥ | yajatu | yajñíyān | r̥tū́n ||10.11.1||
rápat | gandharvī́ḥ | ápyā | ca | yóṣaṇā / nadásya | nādé | pári | pātu | me | mánaḥ || iṣṭásya | mádhye | áditiḥ | ní | dhātu | naḥ / bhrā́tā | naḥ | jyeṣṭháḥ | prathamáḥ | ví | vocati ||10.11.2||
só íti | cit | nú | bhadrā́ | kṣu-mátī | yáśasvatī / uṣā́ḥ | uvāsa | mánave | svàḥ-vatī || yát | īm | uśántam | uśatā́m | ánu | krátum | agním | hótāram | vidáthāya | jī́janan ||10.11.3||
ádha | tyám | drapsám | vi-bhvàm | vi-cakṣaṇám / víḥ | ā́ | abharat | iṣitáḥ | śyenáḥ | adhvaré || yádi | víśaḥ | vr̥ṇáte | dasmám | ā́ryāḥ / agním | hótāram | ádha | dhī́ḥ | ajāyata ||10.11.4||
sádā | asi | raṇváḥ | yávasā-iva | púṣyate / hótrābhiḥ | agne | mánuṣaḥ | su-adhvaráḥ || víprasya | vā | yát | śaśamānáḥ | ukthyàm / vā́jam | sasa-vā́n | upa-yā́si | bhū́ri-bhiḥ ||10.11.5||
//9//.

-rv_7:6/10-
út | īraya | pitárā | jāráḥ | ā́ | bhágam / íyakṣati | haryatáḥ | hr̥ttáḥ | iṣyati || vívakti | váhniḥ | su-apasyáte | makháḥ / taviṣyáte | ásuraḥ | vépate | matī́ ||10.11.6||
yáḥ | te | agne | su-matím | mártaḥ | ákṣat / sáhasaḥ | sūno íti | áti | sáḥ | prá | śr̥ṇve || íṣam | dádhānaḥ | váhamānaḥ | áśvaiḥ / ā́ | sáḥ | dyu-mā́n | áma-vān | bhūṣati | dyū́n ||10.11.7||
yát | agne | eṣā́ | sám-itiḥ | bhávāti / devī́ | devéṣu | yajatā́ | yajatra || rátnā | ca | yát | vi-bhájāsi | svadhā-vaḥ / bhāgám | naḥ | átra | vásu-mantam | vītāt ||10.11.8||
śrudhí | naḥ | agne | sádane | sadhá-sthe / yukṣvá | rátham | amŕ̥tasya | dravitnúm || ā́ | naḥ | vaha | ródasī íti | deváputre íti devá-putre / mā́kiḥ | devā́nām | ápa | bhūḥ | ihá | syāḥ ||10.11.9||
//10//.

-rv_7:6/11- (rv_10,12)
dyā́vā | ha | kṣā́mā | prathamé íti | r̥téna / abhi-śrāvé | bhavataḥ | satya-vā́cā || deváḥ | yát | mártān | yajáthāya | kr̥ṇván / sī́dat | hótā | pratyáṅ | svám | ásum | yán ||10.12.1||
deváḥ | devā́n | pari-bhū́ḥ | r̥téna / váha | naḥ | havyám | prathamáḥ | cikitvā́n || dhūmá-ketuḥ | sam-ídhā | bhā́ḥ-r̥jīkaḥ / mandráḥ | hótā | nítyaḥ | vācā́ | yájīyān ||10.12.2||
svā́vr̥k | devásya | amŕ̥tam | yádi | góḥ / átaḥ | jātā́saḥ | dhārayante | urvī́ íti || víśve | devā́ḥ | ánu | tát | te | yájuḥ | guḥ / duhé | yát | énī | divyám | ghr̥tám | vā́ríti vā́ḥ ||10.12.3||
árcāmi | vām | várdhāya | ápaḥ | ghr̥tasnū íti ghr̥ta-snū / dyā́vābhūmī íti | śr̥ṇutám | rodasī íti | me || áhā | yát | dyā́vaḥ | ásu-nītim | áyan / mádhvā | naḥ | átra | pitárā | śiśītām ||10.12.4||
kím | svit | naḥ | rā́jā | jagr̥he | kát | asya / áti | vratám | cakr̥ma | káḥ | ví | veda || mitráḥ | cit | hí | sma | juhurāṇáḥ | devā́n / ślókaḥ | ná | yātā́m | ápi | vā́jaḥ | ásti ||10.12.5||
//11//.

-rv_7:6/12-
duḥ-mántu | átra | amŕ̥tasya | nā́ma / sá-lakṣmā | yát | víṣu-rūpā | bhávāti || yamásya | yáḥ | manávate | su-mántu / ágne | tám | r̥ṣva | pāhi | ápra-yucchan ||10.12.6||
yásmin | devā́ḥ | vidáthe | mādáyante / vivásvataḥ | sádane | dhāráyante || sū́rye | jyótiḥ | ádadhuḥ | māsí | aktū́n / pári | dyotaním | carataḥ | ájasrā ||10.12.7||
yásmin | devā́ḥ | mánmani | sam-cáranti / apīcyè | ná | vayám | asya | vidma || mitráḥ | naḥ | átra | áditiḥ | ánāgān / savitā́ | deváḥ | váruṇāya | vocat ||10.12.8||
śrudhí | naḥ | agne | sádane | sadhá-sthe / yukṣvá | rátham | amŕ̥tasya | dravitnúm || ā́ | naḥ | vaha | ródasī íti | deváputre íti devá-putre / mā́kiḥ | devā́nām | ápa | bhūḥ | ihá | syāḥ ||10.12.9||
//12//.

-rv_7:6/13- (rv_10,13)
yujé | vām | bráhma | pūrvyám | námaḥ-bhiḥ / ví | ślókaḥ | etu | pathyā̀-iva | sūréḥ || śr̥ṇvántu | víśve | amŕ̥tasya | putrā́ḥ / ā́ | yé | dhā́māni | divyā́ni | tasthúḥ ||10.13.1||
yamé ivéti yamé-iva | yátamāne íti | yát | aítam / prá | vām | bharan | mā́nuṣāḥ | deva-yántaḥ || ā́ | sīdatam | svám | ūm̐ íti | lokám | vídāne íti / svāsasthé íti su-āsasthé | bhavatam | índave | naḥ ||10.13.2||
páñca | padā́ni | rupáḥ | ánu | aroham / cátuḥ-padīm | ánu | emi | vraténa || akṣáreṇa | práti | mime | etā́m / r̥tásya | nā́bhau | ádhi | sám | punāmi ||10.13.3||
devébhyaḥ | kám | avr̥ṇīta | mr̥tyúm / pra-jā́yai | kám | amŕ̥tam | ná | avr̥ṇīta || bŕ̥haspátim | yajñám | akr̥ṇvata | ŕ̥ṣim / priyā́m | yamáḥ | tanvàm | prá | arirecīt ||10.13.4||
saptá | kṣaranti | śíśave | marútvate / pitré | putrā́saḥ | ápi | avīvatan | r̥tám || ubhé íti | ít | asya | ubháyasya | rājataḥ / ubhé íti | yatete íti | ubháyasya | puṣyataḥ ||10.13.5||
//13//.

-rv_7:6/14- (rv_10,14)
pareyi-vā́ṁsam | pra-vátaḥ | mahī́ḥ | ánu / bahú-bhyaḥ | pánthām | anu-paspaśānám || vaivasvatám | sam-gámanam | jánānām / yamám | rā́jānam | havíṣā | duvasya ||10.14.1||
yamáḥ | naḥ | gātúm | prathamáḥ | viveda / ná | eṣā́ | gávyūtiḥ | ápa-bhartavaí | ūm̐ íti || yátra | naḥ | pū́rve | pitáraḥ | parā-īyúḥ / enā́ | jajñānā́ḥ | pathyā̀ḥ | ánu | svā́ḥ ||10.14.2||
mā́talī | kavyaíḥ | yamáḥ | áṅgiraḥ-bhiḥ / bŕ̥haspátiḥ | ŕ̥kva-bhiḥ | vavr̥dhānáḥ || yā́n | ca | devā́ḥ | vavr̥dhúḥ | yé | ca | devā́n / svā́hā | anyé | svadháyā | anyé | madanti ||10.14.3||
imám | yama | pra-starám | ā́ | hí | sī́da / áṅgiraḥ-bhiḥ | pitŕ̥-bhiḥ | sam-vidānáḥ || ā́ | tvā | mántrāḥ | kavi-śastā́ḥ | vahantu / enā́ | rājan | havíṣā | mādayasva ||10.14.4||
áṅgiraḥ-bhiḥ | ā́ | gahi | yajñíyebhiḥ / yáma | vairūpaíḥ | ihá | mādayasva || vívasvantam | huve | yáḥ | pitā́ | te / asmín | yajñé | barhíṣi | ā́ | ni-sádya ||10.14.5||
//14//.

-rv_7:6/15-
áṅgirasaḥ | naḥ | pitáraḥ | náva-gvāḥ / átharvāṇaḥ | bhŕ̥gavaḥ | somyā́saḥ || téṣām | vayám | su-mataú | yajñíyānām / ápi | bhadré | saumanasé | syāma ||10.14.6||
prá | ihi | prá | ihi | pathí-bhiḥ | pūrvyébhiḥ / yátra | naḥ | pū́rve | pitáraḥ | parā-īyúḥ || ubhā́ | rā́jānā | svadháyā | mádantā / yamám | paśyāsi | váruṇam | ca | devám ||10.14.7||
sám | gacchasva | pitŕ̥-bhiḥ | sám | yaména / iṣṭāpūrténa | paramé | ví-oman || hitvā́ya | avadyám | púnaḥ | ástam | ā́ | ihi / sám | gacchasva | tanvā̀ | su-várcāḥ ||10.14.8||
ápa | ita | ví | ita | ví | ca | sarpata | átaḥ / asmaí | etám | pitáraḥ | lokám | akran || áhaḥ-bhiḥ | at-bhíḥ | aktú-bhiḥ | ví-aktam / yamáḥ | dadāti | ava-sā́nam | asmai ||10.14.9||
áti | drava | sārameyaú | śvā́nau / catuḥ-akṣaú | śabálau | sādhúnā | pathā́ || átha | pitr̥̄́n | su-vidátrān | úpa | ihi / yaména | yé | sadha-mā́dam | mádanti ||10.14.10||
//15//.

-rv_7:6/16-
yaú | te | śvā́nau | yama | rakṣitā́rau / catuḥ-akṣaú | pathirákṣī íti pathi-rákṣī | nr̥-cákṣasau || tā́bhyām | enam | pári | dehi | rājan / svastí | ca | asmai | anamīvám | ca | dhehi ||10.14.11||
uru-nasaú | asu-tŕ̥pau | udumbalaú / yamásya | dūtaú | carataḥ | jánān | ánu || taú | asmábhyam | dr̥śáye | sū́ryāya / púnaḥ | dātām | ásum | adyá | ihá | bhadrám ||10.14.12||
yamā́ya | sómam | sunuta / yamā́ya | juhuta | havíḥ || yamám | ha | yajñáḥ | gacchati / agní-dūtaḥ | áram-kr̥taḥ ||10.14.13||
yamā́ya | ghr̥tá-vat | havíḥ / juhóta | prá | ca | tiṣṭhata || sáḥ | naḥ | devéṣu | ā́ | yamat / dīrghám | ā́yuḥ | prá | jīváse ||10.14.14||
yamā́ya | mádhumat-tamam / rā́jñe | havyám | juhotana || idám | námaḥ | ŕ̥ṣi-bhyaḥ | pūrva-jébhyaḥ | pū́rvebhyaḥ / pathikŕ̥t-bhyaḥ ||10.14.15||
trí-kadrukebhiḥ | patati / ṣáṭ | urvī́ḥ | ékam | ít | br̥hát || tri-stúp | gāyatrī́ | chándāṁsi / sárvā | tā́ | yamé | ā́-hitā ||10.14.16||
//16//.

-rv_7:6/17- (rv_10,15)
út | īratām | ávare | út | párāsaḥ / út | madhyamā́ḥ | pitáraḥ | somyā́saḥ || ásum | yé | īyúḥ | avr̥kā́ḥ | r̥ta-jñā́ḥ / té | naḥ | avantu | pitáraḥ | háveṣu ||10.15.1||
idám | pitŕ̥-bhyaḥ | námaḥ | astu | adyá / yé | pū́rvāsaḥ | yé | úparāsaḥ | īyúḥ || yé | pā́rthive | rájasi | ā́ | ní-sattāḥ / yé | vā | nūnám | su-vr̥jánāsu | vikṣú ||10.15.2||
ā́ | ahám | pitr̥̄́n | su-vidátrān | avitsi / nápātam | ca | vi-krámaṇam | ca | víṣṇoḥ || barhi-sádaḥ | yé | svadháyā | sutásya / bhájanta | pitváḥ | té | ihá | ā́-gamiṣṭhāḥ ||10.15.3||
bárhi-sadaḥ | pitaraḥ | ūtī́ | arvā́k / imā́ | vaḥ | havyā́ | cakr̥ma | juṣádhvam || té | ā́ | gata | ávasā | śám-tamena / átha | naḥ | śám | yóḥ | arapáḥ | dadhāta ||10.15.4||
úpa-hūtāḥ | pitáraḥ | somyā́saḥ / barhiṣyèṣu | ni-dhíṣu | priyéṣu || té | ā́ | gamantu | té | ihá | śruvantu | ádhi | bruvantu | té | avantu | asmā́n ||10.15.5||
//17//.

-rv_7:6/18-
ā-ácya | jā́nu | dakṣiṇatáḥ | ni-sádya / imám | yajñám | abhí | gr̥ṇīta | víśve || mā́ | hiṁsiṣṭa | pitaraḥ | kéna | cit | naḥ / yát | vaḥ | ā́gaḥ | puruṣátā | kárāma ||10.15.6||
ā́sīnāsaḥ | aruṇī́nām | upá-sthe / rayím | dhatta | dāśúṣe | mártyāya || putrébhyaḥ | pitaraḥ | tásya | vásvaḥ / prá | yacchata | té | ihá | ū́rjam | dadhāta ||10.15.7||
yé | naḥ | pū́rve | pitáraḥ | somyā́saḥ / anu-ūhiré | soma-pīthám | vásiṣṭhāḥ || tébhiḥ | yamáḥ | sam-rarāṇáḥ | havī́ṁṣi / uśán | uśát-bhiḥ | prati-kāmám | attu ||10.15.8||
yé | tatr̥ṣúḥ | deva-trā́ | jéhamānāḥ / hotrā-vídaḥ | stóma-taṣṭāsaḥ | arkaíḥ || ā́ | agne | yāhi | su-vidátrebhiḥ | arvā́ṅ / satyaíḥ | kavyaíḥ | pitŕ̥-bhiḥ | gharmasát-bhiḥ ||10.15.9||
yé | satyā́saḥ | haviḥ-ádaḥ | haviḥ-pā́ḥ / índreṇa | devaíḥ | sa-rátham | dádhānāḥ || ā́ | agne | yāhi | sahásram | deva-vandaíḥ / páraiḥ | pū́rvaiḥ | pitŕ̥-bhiḥ | gharmasát-bhiḥ ||10.15.10||
//18//.

-rv_7:6/19-
ágni-svāttāḥ | pitaraḥ | ā́ | ihá | gacchata / sádaḥ-sadaḥ | sadata | su-pranītayaḥ || attá | havī́ṁṣi | prá-yatāni | barhíṣi / átha | rayím | sárva-vīram | dadhātana ||10.15.11||
tvám | agne | īḷitáḥ | jāta-vedaḥ / ávāṭ | havyā́ni | surabhī́ṇi | kr̥tvī́ || prá | adāḥ | pitŕ̥-bhyaḥ | svadháyā | té | akṣan / addhí | tvám | deva | prá-yatā | havī́ṁṣi ||10.15.12||
yé | ca | ihá | pitáraḥ | yé | ca | ná | ihá / yā́n | ca | vidmá | yā́n | ūm̐ íti | ca | ná | pra-vidmá || tvám | vettha | yáti | té | jāta-vedaḥ / svadhā́bhiḥ | yajñám | sú-kr̥tam | juṣasva ||10.15.13||
yé | agni-dagdhā́ḥ | yé | ánagni-dagdhāḥ / mádhye | diváḥ | svadháyā | mādáyante || tébhiḥ | sva-rā́ṭ | ásu-nītim | etā́m / yathā-vaśám | tanvàm | kalpayasva ||10.15.14||
//19//.

-rv_7:6/20- (rv_10,16)
mā́ | enam | agne | ví | dahaḥ | mā́ | abhí | śocaḥ / mā́ | asya | tvácam | cikṣipaḥ | mā́ | śárīram || yadā́ | śr̥tám | kr̥ṇávaḥ | jāta-vedaḥ / átha | īm | enam | prá | hiṇutāt | pitŕ̥-bhyaḥ ||10.16.1||
śr̥tám | yadā́ | kárasi | jāta-vedaḥ / átha | īm | enam | pári | dattāt | pitŕ̥-bhyaḥ || yadā́ | gácchāti | ásu-nītim | etā́m / átha | devā́nām | vaśa-nī́ḥ | bhavāti ||10.16.2||
sū́ryam | cákṣuḥ | gacchatu | vā́tam | ātmā́ / dyā́m | ca | gaccha | pr̥thivī́m | ca | dhármaṇā || apáḥ | vā | gaccha | yádi | tátra | te | hitám / óṣadhīṣu | práti | tiṣṭha | śárīraiḥ ||10.16.3||
ajáḥ | bhāgáḥ | tápasā | tám | tapasva / tám | te | śocíḥ | tapatu | tám | te | arcíḥ || yā́ḥ | te | śivā́ḥ | tanvàḥ | jāta-vedaḥ / tā́bhiḥ | vaha | enam | su-kŕ̥tām | ūm̐ íti | lokám ||10.16.4||
áva | sr̥ja | púnaḥ | agne | pitŕ̥-bhyaḥ / yáḥ | te | ā́-hutaḥ | cárati | svadhā́bhiḥ || ā́yuḥ | vásānaḥ | úpa | vetu | śéṣaḥ / sám | gacchatām | tanvā̀ | jāta-vedaḥ ||10.16.5||
//20//.

-rv_7:6/21-
yát | te | kr̥ṣṇáḥ | śakunáḥ | ā-tutóda / pipīláḥ | sarpáḥ | utá | vā | śvā́padaḥ || agníḥ | tát | viśva-át | agadám | kr̥ṇotu / sómaḥ | ca | yáḥ | brāhmaṇā́n | ā-vivéśa ||10.16.6||
agnéḥ | várma | pári | góbhiḥ | vyayasva / sám | prá | ūṇuṣva | pī́vasā | médasā | ca || ná | ít | tvā | dhr̥ṣṇúḥ | hárasā | járhr̥ṣāṇaḥ / dadhŕ̥k | vi-dhakṣyán | pari-aṅkháyāte ||10.16.7||
imám | agne | camasám | mā́ | ví | jihvaraḥ / priyáḥ | devā́nām | utá | somyā́nām || eṣáḥ | yáḥ | camasáḥ | deva-pā́naḥ / tásmin | devā́ḥ | amŕ̥tāḥ | mādayante ||10.16.8||
kravya-ádam | agním | prá | hiṇomi | dūrám / yamá-rājñaḥ | gacchatu | ripra-vāháḥ || ihá | evá | ayám | ítaraḥ | jātá-vedāḥ / devébhyaḥ | havyám | vahatu | pra-jānán ||10.16.9||
yáḥ | agníḥ | kravya-át | pra-vivéśa | vaḥ | gr̥hám / imám | páśyan | ítaram | jātá-vedasam || tám | harāmi | pitr̥-yajñā́ya | devám / sáḥ | gharmám | invāt | paramé | sadhá-sthe ||10.16.10||
//21//.

-rv_7:6/22-
yáḥ | agníḥ | kravya-vā́hanaḥ / pitr̥̄́n | yákṣat | r̥ta-vŕ̥dhaḥ || prá | ít | ūm̐ íti | havyā́ni | vocati / devébhyaḥ | ca | pitŕ̥-bhyaḥ | ā́ ||10.16.11||
uśántaḥ | tvā | ní | dhīmahi / uśántaḥ | sám | idhīmahi || uśán | uśatáḥ | ā́ | vaha / pitr̥̄́n | havíṣe | áttave ||10.16.12||
yám | tvám | agne | sam-ádahaḥ / tám | ūm̐ íti | níḥ | vāpaya | púnaríti || kiyā́mbu | átra | rohatu / pāka-dūrvā́ | ví-alkaśā ||10.16.13||
śī́tike | śī́tikā-vati | hlā́dike | hlā́dikā-vati /| maṇḍūkyā̀ | sú | sám | gamaḥ / imám | sú | agním | harṣaya ||10.16.14||
//22//.

-rv_7:6/23- (rv_10,17)
tváṣṭā | duhitré | vahatúm | kr̥ṇoti / íti | idám | víśvam | bhúvanam | sám | eti || yamásya | mātā́ | pari-uhyámānā / maháḥ | jāyā́ | vívasvataḥ | nanāśa ||10.17.1||
ápa | agūhan | amŕ̥tām | mártyebhyaḥ / kr̥tvī́ | sá-varṇām | adaduḥ | vívasvate || utá | aśvínau | abharat | yát | tát | ā́sīt / ájahāt | ūm̐ íti | dvā́ | mithunā́ | saraṇyū́ḥ ||10.17.2||
pūṣā́ | tvā | itáḥ | cyavayatu | prá | vidvā́n / ánaṣṭa-paśuḥ | bhúvanasya | gopā́ḥ || sáḥ | tvā | etébhyaḥ | pári | dadat | pitŕ̥-bhyaḥ / agníḥ | devébhyaḥ | su-vidatríyebhyaḥ ||10.17.3||
ā́yuḥ | viśvá-āyuḥ | pári | pāsati | tvā / pūṣā́ | tvā | pātu | prá-pathe | purástāt || yátra | ā́sate | su-kŕ̥taḥ | yátra | té | yayúḥ / tátra | tvā | deváḥ | savitā́ | dadhātu ||10.17.4||
pūṣā́ | imā́ḥ | ā́śāḥ | ánu | veda | sárvāḥ / sáḥ | asmā́n | ábhaya-tamena | neṣat || svasti-dā́ḥ | ā́ghr̥ṇiḥ | sárva-vīraḥ / ápra-yucchan | puráḥ | etu | pra-jānán ||10.17.5||
//23//.

-rv_7:6/24-
prá-pathe | pathā́m | ajaniṣṭa | pūṣā́ / prá-pathe | diváḥ | prá-pathe | pr̥thivyā́ḥ || ubhé íti | abhí | priyátame íti priyá-tame | sadhásthe íti sadhá-sthe / ā́ | ca | párā | ca | carati | pra-jānán ||10.17.6||
sárasvatīm | deva-yántaḥ | havante / sárasvatīm | adhvaré | tāyámāne || sárasvatīm | su-kŕ̥taḥ | ahvayanta / sárasvatī | dāśúṣe | vā́ryam | dāt ||10.17.7||
sárasvati | yā́ | sa-rátham | yayā́tha / svadhā́bhiḥ | devi | pitŕ̥-bhiḥ | mádantī || ā-sádya | asmín | barhíṣi | mādayasva / anamīvā́ḥ | íṣaḥ | ā́ | dhehi | asmé íti ||10.17.8||
sárasvatīm | yā́m | pitáraḥ | hávante / dakṣiṇā́ | yajñám | abhi-nákṣamāṇāḥ || sahasra-arghám | iḷáḥ | átra | bhāgám / rāyáḥ | póṣam | yájamāneṣu | dhehi ||10.17.9||
ā́paḥ | asmā́n | mātáraḥ | śundhayantu / ghr̥téna | naḥ | ghr̥ta-pvàḥ | punantu || víśvam | hí | riprám | pra-váhanti | devī́ḥ / út | ít | ābhyaḥ | śúciḥ | ā́ | pūtáḥ | emi ||10.17.10||
//24//.

-rv_7:6/25-
drapsáḥ | caskanda | prathamā́n | ánu | dyū́n / imám | ca | yónim | ánu | yáḥ | ca | pū́rvaḥ || samānám | yónim | ánu | sam-cárantam / drapsám | juhomi | ánu | saptá | hótrāḥ ||10.17.11||
yáḥ | te | drapsáḥ | skándati | yáḥ | te | aṁśúḥ / bāhú-cyutaḥ | dhiṣáṇāyāḥ | upá-sthāt || adhvaryóḥ | vā | pári | vā | yáḥ | pavítrāt / tám | te | juhomi | mánasā | váṣaṭ-kr̥tam ||10.17.12||
yáḥ | te | drapsáḥ | skannáḥ | yáḥ | te | aṁśúḥ / aváḥ | ca | yáḥ | paráḥ | srucā́ || ayám | deváḥ | bŕ̥haspátiḥ / sám | tám | siñcatu | rā́dhase ||10.17.13||
páyasvatīḥ | óṣadhayaḥ / páyasvat | māmakám | vácaḥ || apā́m | páyasvat | ít | páyaḥ / téna | mā | sahá | śundhata ||10.17.14||
//25//.

-rv_7:6/26- (rv_10,18)
páram | mr̥tyo íti | ánu | párā | ihi | pánthām / yáḥ | te | sváḥ | ítaraḥ | deva-yā́nāt || cákṣuṣmate | śr̥ṇvaté | te | bravīmi / mā́ | naḥ | pra-jā́m | ririṣaḥ | mā́ | utá | vīrā́n ||10.18.1||
mr̥tyóḥ | padám | yopáyantaḥ | yát | aíta / drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ || ā-pyā́yamānāḥ | pra-jáyā | dhánena / śuddhā́ḥ | pūtā́ḥ | bhavata | yajñiyāsaḥ ||10.18.2||
imé | jīvā́ḥ | ví | mr̥taíḥ | ā́ | avavr̥tran / ábhūt | bhadrā́ | devá-hūtiḥ | naḥ | adyá || prā́ñcaḥ | agāma | nr̥táye | hásāya / drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||10.18.3||
imám | jīvébhyaḥ | pari-dhím | dādhāmi / mā́ | eṣām | nú | gāt | áparaḥ | ártham | etám || śatám | jīvantu | śarádaḥ | purūcī́ḥ / antáḥ | mr̥tyúm | dadhatām | párvatena ||10.18.4||
yáthā | áhāni | anu-pūrvám | bhávanti / yáthā | r̥távaḥ | r̥tú-bhiḥ | yantí | sādhú || yáthā | ná | pū́rvam | áparaḥ | jáhāti / evá | dhātaḥ | ā́yūṁṣi | kalpaya | eṣā́m ||10.18.5||
//26//.

-rv_7:6/27-
ā́ | rohata | ā́yuḥ | jarásam | vr̥ṇānā́ḥ / anu-pūrvám | yátamānāḥ | yáti | sthá || ihá | tváṣṭā | su-jánimā | sa-jóṣāḥ / dīrghám | ā́yuḥ | karati | jīváse | vaḥ ||10.18.6||
imā́ḥ | nā́rīḥ | avidhavā́ḥ | su-pátnīḥ / ā-áñjanena | sarpíṣā | sám | viśantu || anaśrávaḥ | anamīvā́ḥ | su-rátnāḥ / ā́ | rohantu | jánayaḥ | yónim | ágre ||10.18.7||
út | īrṣva | nāri | abhí | jīva-lokám / gatá-asum | etám | úpa | śeṣe | ā́ | ihi || hasta-grābhásya | didhiṣóḥ | táva | idám / pátyuḥ | jani-tvám | abhí | sám | babhūtha ||10.18.8||
dhánuḥ | hástāt | ā-dádānaḥ | mr̥tásya / asmé íti | kṣatrā́ya | várcase | bálāya || átra | evá | tvám | ihá | vayám | su-vī́rāḥ / víśvāḥ | spŕ̥dhaḥ | abhí-mātīḥ | jayema ||10.18.9||
úpa | sarpa | mātáram | bhū́mim | etā́m / uru-vyácasam | pr̥thivī́m | su-śévām || ū́rṇa-mradāḥ | yuvatíḥ | dákṣiṇā-vate / eṣā́ | tvā | pātu | níḥ-r̥teḥ | upá-sthāt ||10.18.10||
//27//.

-rv_7:6/28-
út | śvañcasva | pr̥thivi | mā́ | ní | bādhathāḥ / su-upāyanā́ | asmai | bhava | su-upavañcanā́ || mātā́ | putrám | yáthā | sicā́ / abhí | enam | bhūme | ūrṇuhi ||10.18.11||
ut-śváñcamānā | pr̥thivī́ | sú | tiṣṭhatu / sahásram | mítaḥ | úpa | hí | śráyantām || té | gr̥hā́saḥ | ghr̥ta-ścútaḥ | bhavantu / viśvā́hā | asmai | śaraṇā́ḥ | santu | átra ||10.18.12||
út | te | stabhnāmi | pr̥thivī́m | tvát | pári / imám | logám | ni-dádhat | mó íti | ahám | riṣam || etā́m | sthū́ṇām | pitáraḥ | dhārayantu | te / átra | yamáḥ | sádanā | te | minotu ||10.18.13||
pratīcī́ne | mā́m | áhani / íṣvāḥ | parṇám-iva | ā́ | dadhuḥ || pratī́cīm | jagrabha | vā́cam / áśvam | raśanáyā | yathā ||10.18.14||
//28//.

-rv_7:7/1- (rv_10,19)
ní | vartadhvam | mā́ | ánu | gāta / asmā́n | sisakta | revatīḥ || ágnīṣomā | punarvasū íti punaḥ-vasū / asmé íti | dhārayatam | rayím ||10.19.1||
púnaḥ | enāḥ | ní | vartaya / púnaḥ | enāḥ | ní | ā́ | kuru || índra | enāḥ | ní | yacchatu / agníḥ | enāḥ | upa-ā́jatu ||10.19.2||
púnaḥ | etā́ḥ | ní | vartantām / asmín | puṣyantu | gó-patau || ihá | evá | agne | ní | dhāraya / ihá | tiṣṭhatu | yā́ | rayíḥ ||10.19.3||
yát | ni-yā́nam | ni-áyanam / sam-jñā́nam | yát | parā-áyanam || ā-vártanam | ni-vártanam / yáḥ | gopā́ḥ | ápi | tám | huve ||10.19.4||
yáḥ | ut-ā́naṭ | vi-áyanam / yáḥ | ut-ā́naṭ | parā-áyanam || ā-vártanam | ni-vártanam / ápi | gopā́ḥ | ní | vartatām ||10.19.5||
ā́ | ni-varta | ní | vartaya / púnaḥ | naḥ | indra | gā́ḥ | dehi || jīvā́bhiḥ | bhunajāmahai ||10.19.6||
pári | vaḥ | viśvátaḥ | dadhe / ūrjā́ | ghr̥téna | páyasā || yé | devā́ḥ | ké | ca | yajñíyāḥ / té | rayyā́ | sám | sr̥jantu | naḥ ||10.19.7||
ā́ | ni-vartana | vartaya / ní | ni-vartana | vartaya || bhū́myāḥ | cátasraḥ | pra-díśaḥ / tā́bhyaḥ | enāḥ | ní | vartaya ||10.19.8||
//1//.

-rv_7:7/2- (rv_10,20)
bhadrám | naḥ | ápi | vātaya | mánaḥ ||10.20.1||
agním | īḷe | bhujā́m | yáviṣṭham / śāsā́ | mitrám | duḥ-dhárītum || yásya | dhárman | svàḥ | énīḥ / saparyánti | mātúḥ | ū́dhaḥ ||10.20.2||
yám | āsā́ | kr̥pá-nīḷam / bhāsā́-ketum | vardháyanti || bhrā́jate | śréṇi-dan ||10.20.3||
aryáḥ | viśā́m | gātúḥ | eti / prá | yát | ā́naṭ | diváḥ | ántān || kavíḥ | abhrám | dī́dyānaḥ ||10.20.4||
juṣát | havyā́ | mā́nuṣasya / ūrdhváḥ | tasthau | ŕ̥bhvā | yajñé || minván | sádma | puráḥ | eti ||10.20.5||
sáḥ | hí | kṣémaḥ | havíḥ | yajñáḥ / śruṣṭī́ | ít | asya | gātúḥ | eti || agním | devā́ḥ | vā́śī-mantam ||10.20.6||
//2//.

-rv_7:7/3-
yajña-sáham | dúvaḥ | iṣe / agním | pū́rvasya | śévasya || ádreḥ | sūnúm | āyúm | āhuḥ ||10.20.7||
náraḥ | yé | ké | ca | asmát | ā́ / víśvā | ít | té | vāmé | ā́ | syuríti syuḥ || agním | havíṣā | várdhantaḥ ||10.20.8||
kr̥ṣṇáḥ | śvetáḥ | aruṣáḥ | yā́maḥ | asya / bradhnáḥ | r̥jráḥ | utá | śóṇaḥ | yáśasvān || híraṇya-rūpam | jánitā | jajāna ||10.20.9||
evá | te | agne | vi-madáḥ | manīṣā́m / ū́rjaḥ | napāt | amŕ̥tebhiḥ | sa-jóṣāḥ || gíraḥ | ā́ | vakṣat | su-matī́ḥ | iyānáḥ / íṣam | ū́rjam | su-kṣitím | víśvam | ā́ | abhārítyabhāḥ ||10.20.10||
//3//.

-rv_7:7/4- (rv_10,21)
ā́ | agním | ná | svávr̥kti-bhiḥ / hótāram | tvā | vr̥ṇīmahe || yajñā́ya | stīrṇá-barhiṣe | ví | vaḥ | máde / śīrám | pāvaká-śociṣam | vívakṣase ||10.21.1||
tvā́m | ūm̐ íti | té | su-ābhúvaḥ / śumbhánti | áśva-rādhasaḥ || véti | tvā́m | upa-sécanī | ví | vaḥ | máde / ŕ̥jītiḥ | agne | ā́-hutiḥ | vívakṣase ||10.21.2||
tvé íti | dharmā́ṇaḥ | āsate / juhū́bhiḥ | siñcatī́ḥ-iva || kr̥ṣṇā́ | rūpā́ṇi | árjunā | ví | vaḥ | máde / víśvāḥ | ádhi | śríyaḥ | dhiṣe | vívakṣase ||10.21.3||
yám | agne | mányase | rayím / sáhasā-van | amartya || tám | ā́ | naḥ | vā́ja-sātaye | ví | vaḥ | máde / yajñéṣu | citrám | ā́ | bhara | vívakṣase ||10.21.4||
agníḥ | jātáḥ | átharvaṇā / vidát | víśvāni | kā́vyā || bhúvat | dūtáḥ | vivásvataḥ | ví | vaḥ | máde / priyáḥ | yamásya | kā́myaḥ | vívakṣase ||10.21.5||
//4//.

-rv_7:7/5-
tvā́m | yajñéṣu | īḷate / ágne | pra-yatí | adhvaré || tvám | vásūni | kā́myā | ví | vaḥ | máde / víśvā | dadhāsi | dāśúṣe | vívakṣase ||10.21.6||
tvā́m | yajñéṣu | r̥tvíjam / cā́rum | agne | ní | sedire || ghr̥tá-pratīkam | mánuṣaḥ | ví | vaḥ | máde / śukrám | cétiṣṭham | akṣá-bhiḥ | vívakṣase ||10.21.7||
ágne | śukréṇa | śocíṣā / urú | prathayase | br̥hát || abhi-krándan | vr̥ṣa-yase | ví | vaḥ | máde / gárbham | dadhāsi | jāmíṣu | vívakṣase ||10.21.8||
//5//.

-rv_7:7/6- (rv_10,22)
kúha | śrutáḥ | índraḥ | kásmin | adyá / jáne | mitráḥ | ná | śrūyate || ŕ̥ṣīṇām | vā | yáḥ | kṣáye / gúhā | vā | cárkr̥ṣe | girā́ ||10.22.1||
ihá | śrutáḥ | índraḥ | asmé íti | adyá / stáve | vajrī́ | ŕ̥cīṣamaḥ || mitráḥ | ná | yáḥ | jáneṣu | ā́ / yáśaḥ | cakré | ásāmi | ā́ ||10.22.2||
maháḥ | yáḥ | pátiḥ | śávasaḥ | ásāmi | ā́ / maháḥ | nr̥mṇásya | tūtujíḥ || bhartā́ | vájrasya | dhr̥ṣṇóḥ / pitā́ | putrám-iva | priyám ||10.22.3||
yujānáḥ | áśvā | vā́tasya | dhúnī íti / deváḥ | devásya | vajri-vaḥ || syántā | pathā́ | virúkmatā / sr̥jānáḥ | stoṣi | ádhvanaḥ ||10.22.4||
tvám | tyā́ | cit | vā́tasya | áśvā | ā́ | agāḥ / r̥jrā́ | tmánā | váhadhyai || yáyoḥ | deváḥ | ná | mártyaḥ / yantā́ | nákiḥ | vidā́yyaḥ ||10.22.5||
//6//.

-rv_7:7/7-
ádha | gmántā | uśánā | pr̥cchate | vām / kát-arthā | naḥ | ā́ | gr̥hám || ā́ | jagmathuḥ | parākā́t / diváḥ | ca | gmáḥ | ca | mártyam ||10.22.6||
ā́ | naḥ | indra | pr̥kṣase / asmā́kam | bráhma | út-yatam || tát | tvā | yācāmahe | ávaḥ / śúṣṇam | yát | hán | ámānuṣam ||10.22.7||
akarmā́ | dásyuḥ | abhí | naḥ | amantúḥ / anyá-vrataḥ | ámānuṣaḥ || tvám | tásya | amitra-han / vádhaḥ | dāsásya | dambhaya ||10.22.8||
tvám | naḥ | indra | śūra | śū́raiḥ / utá | tvā́-ūtāsaḥ | barháṇā || puru-trā́ | te | ví | pūrtáyaḥ / návanta | kṣoṇáyaḥ | yathā ||10.22.9||
tvám | tā́n | vr̥tra-hátye | codayaḥ | nr̥̄́n / kārpāṇé | śūra | vajri-vaḥ || gúhā | yádi | kavīnā́m / viśā́m | nákṣatra-śavasām ||10.22.10||
//7//.

-rv_7:7/8-
makṣú | tā́ | te | indra | dāná-apnasaḥ / ākṣāṇé | śūra | vajri-vaḥ || yát | ha | śúṣṇasya | dambháyaḥ / jātám | víśvam | sayā́va-bhiḥ ||10.22.11||
mā́ | akudhryàk | indra | śūra | vásvīḥ / asmé íti | bhūvan | abhíṣṭayaḥ || vayám-vayam | te | āsām / sumné | syāma | vajri-vaḥ ||10.22.12||
asmé íti | tā́ | te | indra | santu | satyā́ / áhiṁsantīḥ | upa-spŕ̥ṣaḥ || vidyā́ma | yā́sām | bhújaḥ / dhenūnā́m | ná | vajri-vaḥ ||10.22.13||
ahastā́ | yát | apádī | várdhata | kṣā́ḥ / śácībhiḥ | vedyā́nām || śúṣṇam | pári | pra-dakṣiṇít / viśvá-āyave | ní | śiśnathaḥ ||10.22.14||
píba-piba | ít | indra | śūra | sómam / mā́ | riṣaṇyaḥ | vasavāna | vásuḥ | sán || utá | trāyasva | gr̥ṇatáḥ | maghónaḥ / maháḥ | ca | rāyáḥ | revátaḥ | kr̥dhi | naḥ ||10.22.15||
//8//.

-rv_7:7/9- (rv_10,23)
yájāmahe | índram | vájra-dakṣiṇam / hárīnām | rathyàm | ví-vratānām || prá | śmáśru | dódhuvat | ūrdhvá-thā | bhūt / ví | sénābhiḥ | dáyamānaḥ | ví | rā́dhasā ||10.23.1||
hárī íti | nú | asya | yā́ | váne | vidé | vásu / índraḥ | maghaíḥ | maghá-vā | vr̥tra-hā́ | bhuvat || r̥bhúḥ | vā́jaḥ | r̥bhukṣā́ḥ | patyate | śávaḥ / áva | kṣṇaumi | dā́sasya | nā́ma | cit ||10.23.2||
yadā́ | vájram | híraṇyam | ít | átha | rátham / hárī íti | yám | asya | váhataḥ | ví | sūrí-bhiḥ || ā́ | tiṣṭhati | maghá-vā | sána-śrutaḥ / índraḥ | vā́jasya | dīrghá-śravasaḥ | pátiḥ ||10.23.3||
só íti | cit | nú | vr̥ṣṭíḥ | yūthyā̀ | svā́ | sácā / índraḥ | śmáśrūṇi | háritā | abhí | pruṣṇute || áva | veti | su-kṣáyam | suté | mádhu / út | ít | dhūnoti | vā́taḥ | yáthā | vánam ||10.23.4||
yáḥ | vācā́ | ví-vācaḥ | mr̥dhrá-vācaḥ / purú | sahásrā | áśivā | jaghā́na || tát-tat | ít | asya | paúṁsyam | gr̥ṇīmasi / pitā́-iva | yáḥ | táviṣīm | vavr̥dhé | śávaḥ ||10.23.5||
stómam | te | indra | vi-madā́ḥ | ajījanan / ápūrvyam | puru-támam | su-dā́nave || vidmá | hí | asya | bhójanam | inásya | yát / ā́ | paśúm | ná | gopā́ḥ | karāmahe ||10.23.6||
mā́kiḥ | naḥ | enā́ | sakhyā́ | ví | yauṣuḥ / táva | ca | indra | vi-madásya | ca | ŕ̥ṣeḥ || vidmá | hí | te | prá-matim | deva | jāmi-vát / asmé íti | te | santu | sakhyā́ | śivā́ni ||10.23.7||
//9//.

-rv_7:7/10- (rv_10,24)
índra | sómam | imám | piba / mádhu-mantam | camū́ íti | sutám || asmé íti | rayím | ní | dhāraya | ví | vaḥ | máde / sahasríṇam | puruvaso íti puru-vaso | vívakṣase ||10.24.1||
tvā́m | yajñébhiḥ | ukthaíḥ / úpa | havyébhiḥ | īmahe || śácī-pate | śacīnām | ví | vaḥ | máde / śréṣṭham | naḥ | dhehi | vā́ryam | vívakṣase ||10.24.2||
yáḥ | pátiḥ | vā́ryāṇām / ási | radhrásya | coditā́ || índra | stotr̥̄ṇā́m | avitā́ | ví | vaḥ | máde / dviṣáḥ | naḥ | pāhi | áṁhasaḥ | vívakṣase ||10.24.3||
yuvám | śakrā | māyā-vínā / samīcī́ íti sam-īcī́ | níḥ | amanthatam || vi-madéna | yát | īḷitā́ / nā́satyā | niḥ-ámanthatam ||10.24.4||
víśve | devā́ḥ | akr̥panta / sam-īcyóḥ | niḥ-pátantyoḥ || nā́satyau | abruvan | devā́ḥ / púnaḥ | ā́ | vahatāt | íti ||10.24.5||
mádhu-mat | me | parā-áyanam / mádhu-mat | púnaḥ | ā-áyanam || tā́ | naḥ | devā | devátayā / yuvám | mádhu-mataḥ | kr̥tam ||10.24.6||
//10//.

-rv_7:7/11- (rv_10,25)
bhadrám | naḥ | ápi | vātaya / mánaḥ | dákṣam | utá | krátum || ádha | te | sakhyé | ándhasaḥ | ví | vaḥ | máde / ráṇan | gā́vaḥ | ná | yávase | vívakṣase ||10.25.1||
hr̥di-spŕ̥śaḥ | te | āsate / víśveṣu | soma | dhā́ma-su || ádha | kā́māḥ | imé | máma | ví | vaḥ | máde / ví | tiṣṭhante | vasu-yávaḥ | vívakṣase ||10.25.2||
utá | vratā́ni | soma | te / prá | ahám | mināmi | pākyā̀ || ádha | pitā́-iva | sūnáve | ví | vaḥ | máde / mr̥ḷá | naḥ | abhí | cit | vadhā́t | vívakṣase ||10.25.3||
sám | ūm̐ íti | prá | yanti | dhītáyaḥ / sárgāsaḥ | avatā́n-iva || krátum | naḥ | soma | jīváse | ví | vaḥ | máde | dhāráya | camasā́n-iva | vívakṣase ||10.25.4||
táva | tyé | soma | śákti-bhiḥ / ní-kāmāsaḥ | ví | r̥ṇvire || gŕ̥tsasya | dhī́rāḥ | tavásaḥ | ví | vaḥ | máde / vrajám | gó-mantam | aśvínam | vívakṣase ||10.25.5||
//11//.

-rv_7:7/12-
paśúm | naḥ | soma | rakṣasi / puru-trā́ | ví-sthitam | jágat || sam-ā́kr̥ṇoṣi | jīváse | ví | vaḥ | máde / víśvā | sam-páśyan | bhúvanā | vívakṣase ||10.25.6||
tvám | naḥ | soma | viśvátaḥ / gopā́ḥ | ádābhyaḥ | bhava || sédha | rājan | ápa | srídhaḥ | ví | vaḥ | máde / mā́ | naḥ | duḥ-śáṁsaḥ | īśata | vívakṣase ||10.25.7||
tvám | naḥ | soma | su-krátuḥ / vayaḥ-dhéyāya | jāgr̥hi || kṣetravít-taraḥ | mánuṣaḥ | ví | vaḥ | máde / druháḥ | naḥ | pāhi | áṁhasaḥ | vívakṣase ||10.25.8||
tvám | naḥ | vr̥trahan-tama / índrasya | indo íti | śiváḥ | sákhā || yát | sīm | hávante | sam-ithé | ví | vaḥ | máde / yúdhyamānāḥ | toká-sātau | vívakṣase ||10.25.9||
ayám | gha | sáḥ | turáḥ | mádaḥ / índrasya | vardhata | priyáḥ || ayám | kakṣī́vataḥ | maháḥ | ví | vaḥ | máde / matím | víprasya | vardhayat | vívakṣase ||10.25.10||
ayám | víprāya | dāśúṣe / vā́jān | iyarti | gó-mataḥ || ayám | saptá-bhyaḥ | ā́ | váram | ví | vaḥ | máde / prá | andhám | śroṇám | ca | tāriṣat | vívakṣase ||10.25.11||
//12//.

-rv_7:7/13- (rv_10,26)
prá | hí | áccha | manīṣā́ḥ / spārhā́ḥ | yánti | ni-yútaḥ || prá | dasrā́ | niyút-rathaḥ / pūṣā́ | aviṣṭu | mā́hinaḥ ||10.26.1||
yásya | tyát | mahi-tvám / vātā́pyam | ayám | jánaḥ || vípraḥ | ā́ | vaṁsat | dhītí-bhiḥ / cíketa | su-stutīnā́m ||10.26.2||
sáḥ | veda | su-stutīnā́m / índuḥ | ná | pūṣā́ | vŕ̥ṣā || abhí | psúraḥ | pruṣāyati / vrajám | naḥ | ā́ | pruṣāyati ||10.26.3||
maṁsīmáhi | tvā | vayám / asmā́kam | deva | pūṣan || matīnā́m | ca | sā́dhanam / víprāṇām | ca | ā-dhavám ||10.26.4||
práti-ardhiḥ | yajñā́nām / aśva-hayáḥ | ráthānām || ŕ̥ṣiḥ | sáḥ | yáḥ | mánuḥ-hitaḥ / víprasya | yavayat-sakháḥ ||10.26.5||
//13//.

-rv_7:7/14-
ā-dhī́ṣamāṇāyāḥ | pátiḥ / śucā́yāḥ | ca | śucásya | ca || vāsaḥ-vāyáḥ | ávīnām / ā́ | vā́sāṁsi | mármr̥jat ||10.26.6||
ináḥ | vā́jānām | pátiḥ / ináḥ | puṣṭīnā́m | sákhā || prá | śmáśru | haryatáḥ | dūdhot / ví | vŕ̥thā | yáḥ | ádābhyaḥ ||10.26.7||
ā́ | te | ráthasya | pūṣan / ajā́ḥ | dhúram | vavr̥tyuḥ || víśvasya | arthínaḥ | sákhā / sanaḥ-jā́ḥ | ánapa-cyutaḥ ||10.26.8||
asmā́kam | ūrjā́ | rátham / pūṣā́ | aviṣṭu | mā́hinaḥ || bhúvat | vā́jānām | vr̥dháḥ / imám | naḥ | śr̥ṇavat | hávam ||10.26.9||
//14//.

-rv_7:7/15- (rv_10,27)
ásat | sú | me | jaritaríti | sáḥ | abhi-vegáḥ / yát | sunvaté | yájamānāya | śíkṣam || ánāśīḥ-dām | ahám | asmi | pra-hantā́ / satya-dhvŕ̥tam | vr̥jina-yántam | ābhúm ||10.27.1||
yádi | ít | ahám | yudháye | sam-náyāni / ádeva-yūn | tanvā̀ | śū́śujānān || amā́ | te | túmram | vr̥ṣabhám | pacāni / tīvrám | sutám | pañca-daśám | ní | siñcam ||10.27.2||
ná | ahám | tám | veda | yáḥ | íti | brávīti / ádeva-yūn | sam-áraṇe | jaghanvā́n || yadā́ | ava-ákhyat | sam-áraṇam | ŕ̥ghāvat / ā́t | ít | ha | me | vr̥ṣabhā́ | prá | bruvanti ||10.27.3||
yát | ájñāteṣu | vr̥jáneṣu | ā́sam / víśve | satáḥ | maghá-vānaḥ | me | āsan || jinā́mi | vā | ít | kṣéme | ā́ | sántam | ābhúm / prá | tám | kṣiṇām | párvate | pāda-gŕ̥hya ||10.27.4||
ná | vaí | ūm̐ íti | mā́m | vr̥jáne | vārayante / ná | párvatāsaḥ | yát | ahám | manasyé || máma | svanā́t | kr̥dhu-kárṇaḥ | bhayāte / evá | ít | ánu | dyū́n | kiráṇaḥ | sám | ejāt ||10.27.5||
//15//.

-rv_7:7/16-
dárśan | nú | átra | śr̥ta-pā́n | anindrā́n / bāhu-kṣádaḥ | śárave | pátyamānān || ghŕ̥ṣum | vā | yé | ninidúḥ | sákhāyam / ádhi | ūm̐ íti | nú | eṣu | paváyaḥ | vavr̥tyuḥ ||10.27.6||
ábhūḥ | ūm̐ íti | aúkṣīḥ | ví | ūm̐ íti | ā́yuḥ | ānaṭ / dárṣat | nú | pū́rvaḥ | áparaḥ | nú | darṣat || dvé íti | paváste íti | pári | tám | ná | bhūtaḥ / yáḥ | asyá | pāré | rájasaḥ | vivéṣa ||10.27.7||
gā́vaḥ | yávam | prá-yutāḥ | aryáḥ | akṣan / tā́ḥ | apaśyam | sahá-gopāḥ | cárantīḥ || hávāḥ | ít | aryáḥ | abhítaḥ | sám | āyan / kíyat | āsu | svá-patiḥ | chandayāte ||10.27.8||
sám | yát | váyam | yavasa-ádaḥ | jánānām / ahám | yava-ádaḥ | uru-ájre | antáríti || átra | yuktáḥ | ava-sātā́ram | icchāt / átho íti | áyuktam | yunajat | vavanvā́n ||10.27.9||
átra | ít | ūm̐ íti | me | maṁsase | satyám | uktám / dvi-pā́t | ca | yát | cátuḥ-pāt | sam-sr̥jā́ni || strībhíḥ | yáḥ | átra | vŕ̥ṣaṇam | pr̥tanyā́t / áyuddhaḥ | asya | ví | bhajāni | védaḥ ||10.27.10||
//16//.

-rv_7:7/17-
yásya | anakṣā́ | duhitā́ | jā́tu | ā́sa / káḥ | tā́m | vidvā́n | abhí | manyāte | andhā́m || kataráḥ | mením | práti | tám | mucāte / yáḥ | īm | váhāte | yáḥ | īm | vā | vare-yā́t ||10.27.11||
kíyatī | yóṣā | maryatáḥ | vadhū-yóḥ / pári-prītā | pányasā | vā́ryeṇa || bhadrā́ | vadhū́ḥ | bhavati | yát | su-péśāḥ / svayám | sā́ | mitrám | vanute | jáne | cit ||10.27.12||
pattáḥ | jagāra | pratyáñcam | atti / śīrṣṇā́ | śíraḥ | práti | dadhau | várūtham || ā́sīnaḥ | ūrdhvā́m | upási | kṣiṇāti / nyàṅ | uttānā́m | ánu | eti | bhū́mim ||10.27.13||
br̥hán | acchāyáḥ | apalāśáḥ | árvā / tasthaú | mātā́ | ví-sitaḥ | atti | gárbhaḥ || anyásyāḥ | vatsám | rihatī́ | mimāya / káyā | bhuvā́ | ní | dadhe | dhenúḥ | ū́dhaḥ ||10.27.14||
saptá | vīrā́saḥ | adharā́t | út | āyan / aṣṭá | uttarā́ttāt | sám | ajagmiran | té || náva | paścā́tāt | sthivi-mántaḥ | āyan / dáśa | prā́k | sā́nu | ví | tiranti | áśnaḥ ||10.27.15||
//17//.

-rv_7:7/18-
daśānā́m | ékam | kapilám | samānám / tám | hinvanti | krátave | pā́ryāya || gárbham | mātā́ | sú-dhitam | vakṣáṇāsu / ávenantam | tuṣáyantī | bibharti ||10.27.16||
pī́vānam | meṣám | apacanta | vīrā́ḥ / ní-uptāḥ | akṣā́ḥ | ánu | dīvé | āsan || dvā́ | dhánum | br̥hatī́m | ap-sú | antáríti / pavítra-vantā | carataḥ | punántā ||10.27.17||
ví | krośanā́saḥ | víṣvañcaḥ | āyan / pácāti | némaḥ | nahí | pákṣat | ardháḥ || ayám | me | deváḥ | savitā́ | tát | āha / drú-annaḥ | ít | vanavat | sarpíḥ-annaḥ ||10.27.18||
ápaśyam | grā́mam | váhamānam | ārā́t / acakráyā | svadháyā | vártamānam || sísakti | aryáḥ | prá | yugā́ | jánānām / sadyáḥ | śiśnā́ | pra-minānáḥ | návīyān ||10.27.19||
etaú | me | gā́vau | pra-marásya | yuktaú / mó íti | sú | prá | sedhīḥ | múhuḥ | ít | mamandhi || ā́paḥ | cit | asya | ví | naśanti | ártham / sū́raḥ | ca | markáḥ | úparaḥ | babhūvā́n ||10.27.20||
//18//.

-rv_7:7/19-
ayám | yáḥ | vájraḥ | purudhā́ | ví-vr̥ttaḥ / aváḥ | sū́ryasya | br̥hatáḥ | púrīṣāt || śrávaḥ | ít | enā́ | paráḥ | anyát | asti / tát | avyathī́ | jarimā́ṇaḥ | taranti ||10.27.21||
vr̥kṣé-vr̥kṣe | ní-yatā | mīmayat | gaúḥ / tátaḥ | váyaḥ | prá | patān | puruṣa-ádaḥ || átha | idám | víśvam | bhúvanam | bhayāte / índrāya | sunvát | ŕ̥ṣaye | ca | śíkṣat ||10.27.22||
devā́nām | mā́ne | prathamā́ḥ | atiṣṭhan / kr̥ntátrāt | eṣām | úparāḥ | út | āyan || tráyaḥ | tapanti | pr̥thivī́m | anūpā́ḥ / dvā́ | bŕ̥būkam | vahataḥ | púrīṣam ||10.27.23||
sā́ | te | jīvā́tuḥ | utá | tásya | viddhi / mā́ | sma | etādŕ̥k | ápa | gūhaḥ | samaryé || āvíḥ | svà1ríti svàḥ | kr̥ṇuté | gū́hate | busám / sáḥ | pādúḥ | asya | niḥ-níjaḥ | ná | mucyate ||10.27.24||
//19//.

-rv_7:7/20- (rv_10,28)
víśvaḥ | hí | anyáḥ | aríḥ | ā-jagā́ma / máma | ít | áha | śváśuraḥ | ná | ā́ | jagāma || jakṣīyā́t | dhānā́ḥ | utá | sómam | papīyāt / sú-āśitaḥ | púnaḥ | ástam | jagāyāt ||10.28.1||
sáḥ | róruvat | vr̥ṣabháḥ | tigmá-śr̥ṅgaḥ / várṣman | tasthau | váriman | ā́ | pr̥thivyā́ḥ || víśveṣu | enam | vr̥jáneṣu | pāmi / yáḥ | me | kukṣī́ íti | sutá-somaḥ | pr̥ṇā́ti ||10.28.2||
ádriṇā | te | mandínaḥ | indra | tū́yān / sunvánti | sómān | píbasi | tvám | eṣām || pácanti | te | vr̥ṣabhā́n | átsi | téṣām / pr̥kṣéṇa | yát | magha-van | hūyámānaḥ ||10.28.3||
idám | sú | me | jaritaḥ | ā́ | cikiddhi / prati-īpám | śā́pam | nadyàḥ | vahanti || lopāśáḥ | siṁhám | pratyáñcam | atsāríti / kroṣṭā́ | varāhám | níḥ | atakta | kákṣāt ||10.28.4||
kathā́ | te | etát | ahám | ā́ | ciketam / gŕ̥tsasya | pā́kaḥ | tavásaḥ | manīṣā́m || tvám | naḥ | vidvā́n | r̥tu-thā́ | ví | vocaḥ / yám | árdham | te | magha-van | kṣemyā́ | dhū́ḥ ||10.28.5||
evá | hí | mā́m | tavásam | vardháyanti / diváḥ | cit | me | br̥hatáḥ | út-tarā | dhū́ḥ || purú | sahásrā | ní | śiśāmi | sākám / aśatrúm | hí | mā | jánitā | jajā́na ||10.28.6||
//20//.

-rv_7:7/21-
evá | hí | mā́m | tavásam | jajñúḥ | ugrám / kárman-karman | vŕ̥ṣaṇam | indra | devā́ḥ || vádhīm | vr̥trám | vájreṇa | mandasānáḥ / ápa | vrajám | mahinā́ | dāśúṣe | vam ||10.28.7||
devā́saḥ | āyan | paraśū́n | abibhran / vánā | vr̥ścántaḥ | abhí | viṭ-bhíḥ | āyan || ní | su-drvàm | dádhataḥ | vakṣáṇāsu / yátra | kŕ̥pīṭam | ánu | tát | dahanti ||10.28.8||
śaśáḥ | kṣurám | pratyáñcam | jagāra / ádrim | logéna | ví | abhedam | ārā́t || br̥hántam | cit | r̥haté | randhayāni / váyat | vatsáḥ | vr̥ṣabhám | śū́śuvānaḥ ||10.28.9||
su-parṇáḥ | itthā́ | nakhám | ā́ | sisāya / áva-ruddhaḥ | pari-pádam | ná | siṁháḥ || ni-ruddháḥ | cit | mahiṣáḥ | tarṣyā́-vān / godhā́ | tásmai | ayátham | karṣat | etát ||10.28.10||
tébhyaḥ | godhā́ḥ | ayátham | karṣat | etát / yé | brahmáṇaḥ | prati-pī́yanti | ánnaiḥ || simáḥ | ukṣṇáḥ | ava-sr̥ṣṭā́n | adanti / svayám | bálāni | tanvàḥ | śr̥ṇānā́ḥ ||10.28.11||
eté | śámībhiḥ | su-śámī | abhūvan / yé | hinviré | tanvàḥ | sóme | ukthaíḥ || nr̥-vát | vádan | úpa | naḥ | māhi | vā́jān / diví | śrávaḥ | dadhiṣe | nā́ma | vīráḥ ||10.28.12||
//21//.

-rv_7:7/22- (rv_10,29)
váne | ná | vā | yáḥ | ní | adhāyi | cākán / śúciḥ | vām | stómaḥ | bhuraṇau | ajīgaríti || yásya | ít | índraḥ | puru-díneṣu | hótā / nr̥ṇā́m | náryaḥ | nŕ̥-tamaḥ | kṣapā́-vān ||10.29.1||
prá | te | asyā́ḥ | uṣásaḥ | prá | áparasyāḥ / nr̥taú | syāma | nŕ̥-tamasya | nr̥ṇā́m || ánu | tri-śókaḥ | śatám | ā́ | avahat | nr̥̄́n / kútsena | ráthaḥ | yáḥ | ásat | sasa-vā́n ||10.29.2||
káḥ | te | mádaḥ | indra | rántyaḥ | bhūt / dúraḥ | gíraḥ | abhí | ugráḥ | ví | dhāva || kát | vā́haḥ | arvā́k | úpa | mā | manīṣā́ / ā́ | tvā | śakyām | upa-mám | rā́dhaḥ | ánnaiḥ ||10.29.3||
kát | ūm̐ íti | dyumnám | indra | tvā́-vataḥ | nr̥̄́n / káyā | dhiyā́ | karase | kát | naḥ | ā́ | agan || mitráḥ | ná | satyáḥ | uru-gāya | bhr̥tyaí / ánne | samasya | yát | ásan | manīṣā́ḥ ||10.29.4||
prá | īraya | sū́raḥ | ártham | ná | pārám / yé | asya | kā́mam | janidhā́ḥ-iva | gmán || gíraḥ | ca | yé | te | tuvi-jāta | pūrvī́ḥ / náraḥ | indra | prati-śíkṣanti | ánnaiḥ ||10.29.5||
//22//.

-rv_7:7/23-
mā́tre íti | nú | te | súmite íti sú-mite | indra | pūrvī́ íti / dyaúḥ | majmánā | pr̥thivī́ | kā́vyena || várāya | te | ghr̥tá-vantaḥ | sutā́saḥ / svā́dman | bhavantu | pītáye | mádhūni ||10.29.6||
ā́ | mádhvaḥ | asmai | asican | ámatram / índrāya | pūrṇám | sáḥ | hí | satyá-rādhāḥ || sáḥ | vavr̥dhe | váriman | ā́ | pr̥thivyā́ḥ / abhí | krátvā | náryaḥ | paúṁsyaiḥ | ca ||10.29.7||
ví | ānaṭ | índraḥ | pŕ̥tanāḥ | su-ójāḥ / ā́ | asmai | yatante | sakhyā́ya | pūrvī́ḥ || ā́ | sma | rátham | ná | pŕ̥tanāsu | tiṣṭha / yám | bhadráyā | su-matyā́ | codáyāse ||10.29.8||
//23//.

-rv_7:7/24- (rv_10,30)
prá | deva-trā́ | bráhmaṇe | gātúḥ | etu / apáḥ | áccha | mánasaḥ | ná | prá-yukti || mahī́m | mitrásya | váruṇasya | dhāsím / pr̥thu-jráyase | rīradha | su-vr̥ktím ||10.30.1||
ádhvaryavaḥ | havíṣmantaḥ | hí | bhūtá / áccha | apáḥ | ita | uśatī́ḥ | uśantaḥ || áva | yā́ḥ | cáṣṭe | aruṇáḥ | su-parṇáḥ / tám | ā́ | asyadhvam | ūrmím | adyá | su-hastāḥ ||10.30.2||
ádhvaryavaḥ | apáḥ | ita | samudrám / apā́m | nápātam | havíṣā | yajadhvam || sáḥ | vaḥ | dadat | ūrmím | adyá | sú-pūtam / tásmai | sómam | mádhu-mantam | sunota ||10.30.3||
yáḥ | anidhmáḥ | dī́dayat | ap-sú | antáḥ / yám | víprāsaḥ | ī́ḷate | adhvaréṣu || ápām | napāt | mádhu-matīḥ | apáḥ | dāḥ / yā́bhiḥ | índraḥ | vavr̥dhé | vīryā̀ya ||10.30.4||
yā́bhiḥ | sómaḥ | módate | hárṣate | ca / kalyāṇī́bhiḥ | yuvatí-bhiḥ | ná | máryaḥ || tā́ḥ | adhvaryo íti | apáḥ | áccha | párā | ihi / yát | ā-siñcā́ḥ | óṣadhībhiḥ | punītāt ||10.30.5||
//24//.

-rv_7:7/25-
evá | ít | yū́ne | yuvatáyaḥ | namanta / yát | īm | uśán | uṣatī́ḥ | éti | áccha || sám | jānate | mánasā | sám | cikitre / adhvaryávaḥ | dhiṣáṇā | ā́paḥ | ca | devī́ḥ ||10.30.6||
yáḥ | vaḥ | vr̥tā́bhyaḥ | ákr̥ṇot | ūm̐ íti | lokám / yáḥ | vaḥ | mahyā́ḥ | abhí-śasteḥ | ámuñcat || tásmai | índrāya | mádhu-mantam | ūrmím / deva-mā́danam | prá | hiṇotana | āpáḥ ||10.30.7||
prá | asmai | hinota | mádhu-mantam | ūrmím / gárbhaḥ | yáḥ | vaḥ | sindhavaḥ | mádhvaḥ | útsaḥ || ghr̥tá-pr̥ṣṭham | ī́ḍyam | adhvaréṣu / ā́paḥ | revatīḥ | śr̥ṇutá | hávam | me ||10.30.8||
tám | sindhavaḥ | matsarám | indra-pā́nam / ūrmím | prá | heta | yáḥ | ubhé íti | íyarti || mada-cyútam | auśānám | nabhaḥ-jā́m / pári | tri-tántum | vi-cárantam | útsam ||10.30.9||
ā-várvr̥tatīḥ | ádha | nú | dvi-dhā́rāḥ / goṣu-yúdhaḥ | ná | ni-yavám | cárantīḥ || ŕ̥ṣe | jánitrīḥ | bhúvanasya | pátnīḥ / apáḥ | vandasva | sa-vŕ̥dhaḥ | sá-yonīḥ ||10.30.10||
//25//.

-rv_7:7/26-
hinóta | naḥ | adhvarám | deva-yajyā́ / hinóta | bráhma | sanáye | dhánānām || r̥tásya | yóge | ví | syadhvam | ū́dhaḥ / śruṣṭī-várīḥ | bhūtana | asmábhyam | āpaḥ ||10.30.11||
āpáḥ | revatīḥ | kṣáyatha | hí | vásvaḥ / krátum | ca | bhadrám | bibhr̥thá | amŕ̥tam | ca || rāyáḥ | ca | sthá | su-apatyásya | pátnīḥ / sárasvatī | tát | gr̥ṇaté | váyaḥ | dhāt ||10.30.12||
práti | yát | ā́paḥ | ádr̥śram | ā-yatī́ḥ / ghr̥tám | páyāṁsi | bíbhratīḥ | mádhūni || adhvaryú-bhiḥ | mánasā | sam-vidānā́ḥ / índrāya | sómam | sú-sutam | bhárantīḥ ||10.30.13||
ā́ | imā́ḥ | agman | revátīḥ | jīvá-dhanyāḥ / ádhvaryavaḥ | sādáyata | sakhāyaḥ || ní | barhíṣi | dhattana | somyāsaḥ / apā́m | náptrā | sam-vidānā́saḥ | enāḥ ||10.30.14||
ā́ | agman | ā́paḥ | uśatī́ḥ | barhíḥ | ā́ | idám / ní | adhvaré | asadan | deva-yántīḥ || ádhvaryavaḥ | sunutá | índrāya | sómam / ábhūt | ūm̐ íti | vaḥ | su-śákā | deva-yajyā́ ||10.30.15||
//26//.

-rv_7:7/27- (rv_10,31)
ā́ | naḥ | devā́nām | úpa | vetu | śáṁsaḥ / víśvebhiḥ | turaíḥ | ávase | yájatraḥ || tébhiḥ | vayám | su-sakhā́yaḥ | bhavema / tárantaḥ | víśvā | duḥ-itā́ | syāma ||10.31.1||
pári | cit | mártaḥ | dráviṇam | mamanyāt / r̥tásya | pathā́ | námasā | ā́ | vivāset || utá | svéna | krátunā | sám | vadeta / śréyāṁsam | dákṣam | mánasā | jagr̥bhyāt ||10.31.2||
ádhāyi | dhītíḥ | ásasr̥gram | áṁśāḥ / tīrthé | ná | dasmám | úpa | yanti | ū́māḥ || abhí | ānaśma | suvitásya | śūṣám / návedasaḥ | amŕ̥tānām | abhūma ||10.31.3||
nítyaḥ | cākanyāt | svá-patiḥ | dámūnāḥ / yásmai | ūm̐ íti | deváḥ | savitā́ | jajā́na || bhágaḥ | vā | góbhiḥ | aryamā́ | īm | anajyāt / sáḥ | asmai | cā́ruḥ | chadayat | utá | syāt ||10.31.4||
iyám | sā́ | bhūyāḥ | uṣásām-iva | kṣā́ḥ / yát | ha | kṣu-mántaḥ | śávasā | sam-ā́yan || asyá | stutím | jaritúḥ | bhíkṣamāṇāḥ / ā́ | naḥ | śagmā́saḥ | úpa | yantu | vā́jāḥ ||10.31.5||
//27//.

-rv_7:7/28-
asyá | ít | eṣā́ | su-matíḥ | paprathānā́ / ábhavat | pūrvyā́ | bhū́manā | gaúḥ || asyá | sá-nīḷāḥ | ásurasya | yónau / samāné | ā́ | bháraṇe | bíbhramāṇāḥ ||10.31.6||
kím | svit | vánam | káḥ | ūm̐ íti | sáḥ | vr̥kṣáḥ | āsa / yátaḥ | dyā́vāpr̥thivī́ íti | niḥ-tatakṣúḥ || saṁtasthāné íti sam-tasthāné | ajáre íti | itáūtī ítītáḥ-ūtī / áhāni | pūrvī́ḥ | uṣásaḥ | jaranta ||10.31.7||
ná | etā́vat | enā́ | paráḥ | anyát / asti | ukṣā́ | sáḥ | dyā́vāpr̥thivī́ íti | bibharti || tvácam | pavítram | kr̥ṇuta | svadhā́-vān / yát | īm | sū́ryam | ná | harítaḥ | váhanti ||10.31.8||
stegáḥ | ná | kṣā́m | áti | eti | pr̥thvī́m / míham | ná | vā́taḥ | ví | ha | vā́ti | bhū́ma || mitráḥ | yátra | váruṇaḥ | ajyámānaḥ / agníḥ | váne | ná | ví | ásr̥ṣṭa | śókam ||10.31.9||
starī́ḥ | yát | sū́ta | sadyáḥ | ajyámānā / vyáthiḥ | avyathī́ḥ | kr̥ṇuta | svá-gopā || putráḥ | yát | pū́rvaḥ | pitróḥ | jániṣṭa / śamyā́m | gaúḥ | jagāra | yát | ha | pr̥cchā́n ||10.31.10||
utá | káṇvam | nr̥-sádaḥ | putrám | āhuḥ / utá | śyāváḥ | dhánam | ā́ | adatta | vājī́ || prá | kr̥ṣṇā́ya | rúśat | apinvata | ū́dhaḥ / r̥tám | átra | nákiḥ | asmai | apīpet ||10.31.11||
//28//.

-rv_7:7/29- (rv_10,32)
prá | sú | gmántā | dhiyasānásya | sakṣáṇi / varébhiḥ | varā́n | abhí | sú | pra-sī́dataḥ || asmā́kam | índraḥ | ubháyam | jujoṣati / yát | somyásya | ándhasaḥ | búbodhati ||10.32.1||
ví | indra | yāsi | divyā́ni | rocanā́ / ví | pā́rthivāni | rájasā | puru-stuta || yé | tvā | váhanti | múhuḥ | adhvarā́n | úpa / té | sú | vanvantu | vagvanā́n | arādhásaḥ ||10.32.2||
tát | ít | me | chantsat | vápuṣaḥ | vápuḥ-taram / putráḥ | yát | jā́nam | pitróḥ | adhi-íyati || jāyā́ | pátim | vahati | vagúnā | su-mát / puṁsáḥ | ít | bhadráḥ | vahatúḥ | pári-kr̥taḥ ||10.32.3||
tát | ít | sadhá-stham | abhí | cā́ru | dīdhaya / gā́vaḥ | yát | śā́san | vahatúm | ná | dhenávaḥ || mātā́ | yát | mántuḥ | yūthásya | pūrvyā́ / abhí | vāṇásya | saptá-dhātuḥ | ít | jánaḥ ||10.32.4||
prá | vaḥ | áccha | ririce | deva-yúḥ | padám / ékaḥ | rudrébhiḥ | yāti | turváṇiḥ || jarā́ | vā | yéṣu | amŕ̥teṣu | dāváne / pári | vaḥ | ū́mebhyaḥ | siñcata | mádhu ||10.32.5||
//29//.

-rv_7:7/30-
ni-dhīyámānam | ápa-gūḷham | ap-sú / prá | me | devā́nām | vrata-pā́ḥ | uvāca || índraḥ | vidvā́n | ánu | hí | tvā | cacákṣa / téna | ahám | agne | ánu-śiṣṭaḥ | ā́ | agām ||10.32.6||
ákṣetra-vit | kṣetra-vídam | hí | áprāṭ / sáḥ | prá | eti | kṣetra-vídā | ánu-śiṣṭaḥ || etát | vai | bhadrám | anu-śā́sanasya / utá | srutím | vindati | añjasī́nām ||10.32.7||
adyá | ít | ūm̐ íti | prá | ānīt | ámaman | imā́ | áhā / ápi-vr̥taḥ | adhayat | mātúḥ | ū́dhaḥ || ā́ | īm | enam | āpa | jarimā́ | yúvānam / áheḷan | vásuḥ | su-mánāḥ | babhūva ||10.32.8||
etā́ni | bhadrā́ | kalaśa | kriyāma / kúru-śravaṇa | dádataḥ | maghā́ni || dānáḥ | ít | vaḥ | magha-vānaḥ | sáḥ | astu / ayám | ca | sómaḥ | hr̥dí | yám | bíbharmi ||10.32.9||
//30//.

-rv_7:8/1- (rv_10,33)
prá | mā | yuyujre | pra-yújaḥ | jánānām / váhāmi | sma | pūṣáṇam | ántareṇa || víśve | devā́saḥ | ádha | mā́m | arakṣan / duḥ-śā́suḥ | ā́ | agāt | íti | ghóṣaḥ | āsīt ||10.33.1||
sám | mā | tapanti | abhítaḥ / sapátnīḥ-iva | párśavaḥ || ní | bādhate | ámatiḥ | nagnátā | jásuḥ / véḥ | ná | vevīyate | matíḥ ||10.33.2||
mū́ṣaḥ | ná | śiśnā́ | ví | adanti | mā | ā-dhyàḥ / stotā́ram | te | śatakrato íti śata-krato || sakŕ̥t | sú | naḥ | magha-van | indra | mr̥ḷaya / ádha | pitā́-iva | naḥ | bhava ||10.33.3||
kuru-śrávaṇam | avr̥ṇi / rā́jānam | trā́sadasyavam || máṁhiṣṭham | vāghátām | ŕ̥ṣiḥ ||10.33.4||
yásya | mā | harítaḥ | ráthe / tisráḥ | váhanti | sādhu-yā́ || stávai | sahásra-dakṣiṇe ||10.33.5||
//1//.

-rv_7:8/2-
yásya | prá-svādasaḥ | gíraḥ / upamá-śravasaḥ | pitúḥ || kṣétram | ná | raṇvám | ūcúṣe ||10.33.6||
ádhi | putra | upama-śravaḥ / nápāt | mitra-atitheḥ | ihi || pitúḥ | te | asmi | vanditā́ ||10.33.7||
yát | ī́śīya | amŕ̥tānām / utá | vā | mártyānām || jī́vet | it | maghá-vā | máma ||10.33.8||
ná | devā́nām | áti | vratám / śatá-ātmā | caná | jīvati || táthā | yujā́ | ví | vavr̥te ||10.33.9||
//2//.

-rv_7:8/3- (rv_10,34)
prāvepā́ḥ | mā | br̥hatáḥ | mādayanti / pravāte-jā́ḥ | íriṇe | várvr̥tānāḥ || sómasya-iva | mauja-vatásya | bhakṣáḥ / vi-bhī́dakaḥ | jā́gr̥viḥ | máhyam | acchān ||10.34.1||
ná | mā | mimetha | ná | jihīḷe | eṣā́ / śivā́ | sákhi-bhyaḥ | utá | máhyam | āsīt || akṣásya | ahám | eka-parásya | hetóḥ / ánu-vratām | ápa | jāyā́m | arodham ||10.34.2||
dvéṣṭi | śvaśrū́ḥ | ápa | jāyā́ | ruṇaddhi / ná | nāthitáḥ | vindate | marḍitā́ram || áśvasya-iva | járataḥ | vásnyasya / ná | ahám | vindāmi | kitavásya | bhógam ||10.34.3||
anyé | jāyā́m | pári | mr̥śanti | asya / yásya | ágr̥dhat | védane | vājī́ | akṣáḥ || pitā́ | mātā́ | bhrā́taraḥ | enam | āhuḥ / ná | jānīmaḥ | náyata | baddhám | etám ||10.34.4||
yát | ā-dīdhye | ná | daviṣāṇi | ebhiḥ / parāyát-bhyaḥ | áva | hīye | sákhi-bhyaḥ || ní-uptāḥ | ca | babhrávaḥ | vā́cam | ákrata / émi | ít | eṣām | niḥ-kr̥tám | jāríṇī-iva ||10.34.5||
//3//.

-rv_7:8/4-
sabhā́m | eti | kitaváḥ | pr̥cchámānaḥ / jeṣyā́mi | íti | tanvā̀ | śū́śujānaḥ || akṣā́saḥ | asya | ví | tiranti | kā́mam / prati-dī́vne | dádhataḥ | ā́ | kr̥tā́ni ||10.34.6||
akṣā́saḥ | ít | aṅkuśínaḥ | ni-todínaḥ / ni-kŕ̥tvānaḥ | tápanāḥ | tāpayiṣṇávaḥ || kumārá-deṣṇāḥ | jáyataḥ | punaḥ-hánaḥ / mádhvā | sám-pr̥ktāḥ | kitavásya | barháṇā ||10.34.7||
tri-pañcāśáḥ | krīḷati | vrā́taḥ | eṣām / deváḥ-iva | savitā́ | satyá-dharmā || ugrásya | cit | manyáve | ná | namante / rā́jā | cit | ebhyaḥ | námaḥ | ít | kr̥ṇoti ||10.34.8||
nīcā́ | vartante | upári | sphuranti / ahastā́saḥ | hásta-vantam | sahante || divyā́ḥ | áṅgārāḥ | íriṇe | ní-uptāḥ / śītā́ḥ | sántaḥ | hŕ̥dayam | níḥ | dahanti ||10.34.9||
jāyā́ | tapyate | kitavásya | hīnā́ / mātā́ | putrásya | cárataḥ | kvà | svit || r̥ṇa-vā́ | bibhyat | dhánam | icchámānaḥ / anyéṣām | ástam | úpa | náktam | eti ||10.34.10||
//4//.

-rv_7:8/5-
stríyam | dr̥ṣṭvā́ya | kitavám | tatāpa / anyéṣām | jāyā́m | sú-kr̥tam | ca | yónim || pūrvāhṇé | áśvān | yuyujé | hí | babhrū́n / sáḥ | agnéḥ | ánte | vr̥ṣaláḥ | papāda ||10.34.11||
yáḥ | vaḥ | senā-nī́ḥ | mahatáḥ | gaṇásya / rā́jā | vrā́tasya | prathamáḥ | babhū́va || tásmai | kr̥ṇomi | ná | dhánā | ruṇadhmi / dáśa | ahám | prā́cīḥ | tát | r̥tám | vadāmi ||10.34.12||
akṣaíḥ | mā́ | dīvyaḥ | kr̥ṣím | ít | kr̥ṣasva / vitté | ramasva | bahú | mányamānaḥ || tátra | gā́vaḥ | kitava | tátra | jāyā́ / tát | me | ví | caṣṭe | savitā́ | ayám | aryáḥ ||10.34.13||
mitrám | kr̥ṇudhvam | khálu | mr̥ḷáta | naḥ / mā́ | naḥ | ghoréṇa | carata | abhí | dhr̥ṣṇú || ní | vaḥ | nú | manyúḥ | viśatām | árātiḥ / anyáḥ | babhrūṇā́m | prá-sitau | nú | astu ||10.34.14||
//5//.

-rv_7:8/6- (rv_10,35)
ábudhram | ūm̐ íti | tyé | índra-vantaḥ | agnáyaḥ / jyótiḥ | bhárantaḥ | uṣásaḥ | ví-uṣṭiṣu || mahī́ íti | dyā́vāpr̥thivī́ íti | cetatām | ápaḥ / adyá | devā́nām | ávaḥ | ā́ | vr̥ṇīmahe ||10.35.1||
diváḥpr̥thivyóḥ | ávaḥ | ā́ | vr̥ṇīmahe / mātr̥̄́n / síndhūn | párvatān | śaryaṇā́-vataḥ || anāgāḥ-tvám | sū́ryam | uṣásam | īmahe / bhadrám | sómaḥ | suvānáḥ | adyá | kr̥ṇotu | naḥ ||10.35.2||
dyā́vā | naḥ | adyá | pr̥thivī́ íti | ánāgasaḥ / mahī́ íti | trāyetām | suvitā́ya | mātárā || uṣā́ḥ | ucchántī | ápa | bādhatām | aghám / svastí | agním | sam-idhānám | īmahe ||10.35.3||
iyám | naḥ | usrā́ | prathamā́ | su-devyàm / revát | saní-bhyaḥ | revátī | ví | ucchatu || āré | manyúm | duḥ-vidátrasya | dhīmahi / svastí | agním | sam-idhānám | īmahe ||10.35.4||
prá | yā́ḥ | sísrate | sū́ryasya | raśmí-bhiḥ / jyótiḥ | bhárantīḥ | uṣásaḥ | ví-uṣṭiṣu || bhadrā́ḥ | naḥ | adyá | śrávase | ví | ucchata / svastí | agním | sam-idhānám | īmahe ||10.35.5||
//6//.

-rv_7:8/7-
anamīvā́ḥ | uṣásaḥ | ā́ | carantu | naḥ / út | agnáyaḥ | jihatām | jyótiṣā | br̥hát || áyukṣātām | aśvínā | tū́tujim | rátham / svastí | agním | sam-idhānám | īmahe ||10.35.6||
śréṣṭham | naḥ | adyá | savitaḥ | váreṇyam / bhāgám | ā́ | suva | sáḥ | hí | ratna-dhā́ḥ | ási || rāyáḥ | jánitrīn | dhiṣáṇām | úpa | bruve / svastí | agním | sam-idhānám | īmahe ||10.35.7||
pípartu | mā | tát | r̥tásya | pra-vā́canam / devā́nām | yát | manuṣyā̀ḥ | ámanmahi || víśvāḥ | ít | usrā́ḥ | spáṭ | út | eti | sū́ryaḥ / svastí | agním | sam-idhānám | īmahe ||10.35.8||
adveṣáḥ | adyá | barhíṣaḥ | stárīmaṇi / grā́vṇām | yóge | mánmanaḥ | sā́dhe | īmahe || ādityā́nām | śármaṇi | sthā́ḥ | bhuraṇyasi / svastí | agním | sam-idhānám | īmahe ||10.35.9||
ā́ | naḥ | barhíḥ | sadha-mā́de | br̥hát | diví / devā́n | īḷe | sādáya | saptá | hótr̥̄n || índram | mitrám | váruṇam | sātáye | bhágam / svastí | agním | sam-idhānám | īmahe ||10.35.10||
//7//.

-rv_7:8/8-
té | ādityāḥ | ā́ | gata | sarvátātaye / vr̥dhé | naḥ | yajñám | avata | sa-joṣasaḥ || bŕ̥haspátim | pūṣáṇam | aśvínā | bhágam / svastí | agním | sam-idhānám | īmahe ||10.35.11||
tát | naḥ | devāḥ | yacchata | su-pravācanám / chardíḥ | ādityāḥ | su-bháram | nr̥-pā́yyam || páśve | tokā́ya | tánayāya | jīváse / svastí | agním | sam-idhānám | īmahe ||10.35.12||
víśve | adyá | marútaḥ | víśve | ūtī́ / víśve | bhavantu | agnáyaḥ | sám-iddhāḥ || víśve | naḥ | devā́ḥ | avasā́ | ā́ | gamantu / víśvam | astu | dráviṇam | vā́jaḥ | asmé íti ||10.35.13||
yám | devāsaḥ | ávatha | vā́ja-sātau / yám | trā́yadhve | yám | pipr̥thá | áti | áṁhaḥ || yáḥ | vaḥ | go-pīthé | ná | bhayásya | véda / té | syāma | devá-vītaye | turāsaḥ ||10.35.14||
//8//.

-rv_7:8/9- (rv_10,36)
uṣásānáktā | br̥hatī́ íti | su-péśasā / dyā́vākṣā́mā | váruṇaḥ | mitráḥ | aryamā́ || índram | huve | marútaḥ | párvatān | apáḥ / ādityā́n | dyā́vāpr̥thivī́ íti | apáḥ | svà1ríti svàḥ ||10.36.1||
dyaúḥ | ca | naḥ | pr̥thivī́ | ca | prá-cetasā / r̥távarī ítyr̥tá-varī | rakṣatām | áṁhasaḥ | riṣáḥ || mā́ | duḥ-vidátrā | níḥ-r̥tiḥ | naḥ | īśata / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.2||
víśvasmāt | naḥ | áditiḥ | pātu | áṁhasaḥ / mātā́ | mitrásya | váruṇasya | revátaḥ || svàḥ-vat | jyótiḥ | avr̥kám | naśīmahi / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.3||
grā́vā | vádan | ápa | rákṣāṁsi | sedhatu / duḥ-svápnyam | níḥ-r̥tim | víśvam | atríṇam || ādityám | śárma | marútām | aśīmahi / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.4||
ā́ | índraḥ | barhíḥ | sī́datu | pínvatām | íḷā / bŕ̥haspátiḥ | sā́ma-bhiḥ | r̥kváḥ | arcatu || su-praketám | jīváse | mánma | dhīmahi / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.5||
//9//.

-rv_7:8/10-
divi-spŕ̥śam | yajñám | asmā́kam | aśvinā / jīrá-adhvaram | kr̥ṇutam | sumnám | iṣṭáye || prācī́na-raśmim | ā́-hutam | ghr̥téna / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.6||
úpa | hvaye | su-hávam | mā́rutam | gaṇám / pāvakám | r̥ṣvám | sakhyā́ya | śam-bhúvam || rāyáḥ | póṣam | sauśravasā́ya | dhīmahi / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.7||
apā́m | pérum | jīvá-dhanyam | bharāmahe / deva-avyàm | su-hávam | adhvara-śríyam || su-raśmím | sómam | indriyám | yamīmahi / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.8||
sanéma | tát | su-sanítā | sanítva-bhiḥ / vayám | jīvā́ḥ | jīvá-putrāḥ | ánāgasaḥ || brahma-dvíṣaḥ | víṣvak | énaḥ | bharerata / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.9||
yé | sthá | mánoḥ | yajñíyāḥ | té | śr̥ṇotana / yát | vaḥ | devāḥ | ī́mahe | tát | dadātana || jaítram | krátum | rayimát | vīrá-vat | yáśaḥ / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.10||
//10//.

-rv_7:8/11-
mahát | adyá | mahatā́m | ā́ | vr̥ṇīmahe / ávaḥ | devā́nām | br̥hatā́m | anarváṇām || yáthā | vásu | vīrá-jātam | náśāmahai / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.11||
maháḥ | agnéḥ | sam-idhānásya | śármaṇi / ánāgāḥ | mitré | váruṇe | svastáye || śréṣṭhe | syāma | savitúḥ | sávīmani / tát | devā́nām | ávaḥ | adyá | vr̥ṇīmahe ||10.36.12||
yé | savitúḥ | satyá-savasya | víśve / mitrásya | vraté | váruṇasya | devā́ḥ || té | saúbhagam | vīrá-vat | gó-mat | ápnaḥ / dádhātana | dráviṇam | citrám | asmé íti ||10.36.13||
savitā́ | paścā́tāt | savitā́ | purástāt / savitā́ | uttarā́ttāt | savitā́ | adharā́ttāt || savitā́ | naḥ | suvatu | sarvá-tātim / savitā́ | naḥ | rāsatām | dīrghám | ā́yuḥ ||10.36.14||
//11//.

-rv_7:8/12- (rv_10,37)
námaḥ | mitrásya | váruṇasya | cákṣase / maháḥ | devā́ya | tát | r̥tám | saparyata || dūre-dŕ̥śe | devá-jātāya | ketáve / diváḥ | putrā́ya | sū́ryāya | śaṁsata ||10.37.1||
sā́ | mā | satyá-uktiḥ | pári | pātu | viśvátaḥ / dyā́vā | ca | yátra | tatánan | áhāni | ca || víśvam | anyát | ní | viśate | yát | éjati / viśvā́hā | ā́paḥ | viśvā́hā | út | eti | sū́ryaḥ ||10.37.2||
ná | te | ádevaḥ | pra-dívaḥ | ní | vāsate / yát | etaśébhiḥ | pataraíḥ | ratharyási || prācī́nam | anyát | ánu | vartate | rájaḥ / út | anyéna | jyótiṣā | yāsi | sūrya ||10.37.3||
yéna | sūrya | jyótiṣā | bā́dhase | támaḥ / jágat | ca | víśvam | ut-iyárṣi | bhānúnā || téna | asmát | víśvām | ánirām | ánāhutim / ápa | ámīvām | ápa | duḥ-svápnyam | suva ||10.37.4||
víśvasya | hí | prá-iṣitaḥ | rákṣasi | vratám / áheḷayan | ut-cárasi | svadhā́ḥ | ánu || yát | adyá | tvā | sūrya | upa-brávāmahai / tám | naḥ | devā́ḥ | ánu | maṁsīrata | krátum ||10.37.5||
tám | naḥ | dyā́vāpr̥thivī́ íti | tát | naḥ | ā́paḥ / índraḥ | śr̥ṇvantu | marútaḥ | hávam | vácaḥ || mā́ | śū́ne | bhūma | sū́ryasya | sam-dŕ̥śi / bhadrám | jī́vantaḥ | jaraṇā́m | aśīmahi ||10.37.6||
//12//.

-rv_7:8/13-
viśvā́hā | tvā | su-mánasaḥ | su-cákṣasaḥ / prajā́-vantaḥ | anamīvā́ḥ | ánāgasaḥ || ut-yántam | tvā | mitra-mahaḥ | divé-dive / jyók | jīvā́ḥ | práti | paśyema | sūrya ||10.37.7||
máhi | jyótiḥ | bíbhratam | tvā | vi-cakṣaṇa / bhā́svantam | cákṣuṣe-cakṣuṣe | máyaḥ || ā-róhantam | br̥hatáḥ | pā́jasaḥ | pári / vayám | jīvā́ḥ | práti | paśyema | sūrya ||10.37.8||
yásya | te | víśvā | bhúvanāni | ketúnā / prá | ca | ī́rate | ní | ca | viśánte | aktú-bhiḥ || anāgāḥ-tvéna | hari-keśa | sūrya / áhnā-ahnā | naḥ | vásyasā-vasyasā | út | ihi ||10.37.9||
śám | naḥ | bhava | cákṣasā | sám | naḥ | áhnā / śám | bhānúnā | śám | himā́ | śám | ghr̥ṇéna || yáthā | śám | ádhvan | śám | ásat | duroṇé / tát | sūrya | dráviṇam | dhehi | citrám ||10.37.10||
asmā́kam | devāḥ | ubháyāya | jánmane / śárma | yacchata | dvi-páde | cátuḥ-pade || adát | píbat | ūrjáyamānam | ā́śitam / tát | asmé íti | śám | yóḥ | arapáḥ | dadhātana ||10.37.11||
yát | vaḥ | devāḥ | cakr̥má | jihváyā | gurú / mánasaḥ | vā | prá-yutī | deva-héḷanam || árāvā | yáḥ | naḥ | abhí | ducchuna-yáte / tásmin | tát | énaḥ | vasavaḥ | ní | dhetana ||10.37.12||
//13//.

-rv_7:8/14- (rv_10,38)
asmín | naḥ | indra | pr̥tsutaú | yáśasvati / śímī-vati | krándasi | prá | ava | sātáye || yátra | gó-sātā | dhr̥ṣitéṣu | khādíṣu / víṣvak | pátanti | didyávaḥ | nr̥-sáhye ||10.38.1||
sáḥ | naḥ | kṣu-mántam | sádane | ví | ūrṇuhi / gó-arṇasam | rayím | indra | śravā́yyam || syā́ma | te | jáyataḥ | śakra | medínaḥ / yáthā | vayám | uśmási | tát | vaso íti | kr̥dhi ||10.38.2||
yáḥ | naḥ | dā́saḥ | ā́ryaḥ | vā | puru-stutá / ádevaḥ | indra | yudháye | cíketati || asmā́bhiḥ | te | su-sáhāḥ | santu | śátravaḥ / tváyā | vayám | tā́n | vanuyāma | sam-gamé ||10.38.3||
yáḥ | dabhrébhiḥ | hávyaḥ | yáḥ | ca | bhū́ri-bhiḥ / yáḥ | abhī́ke | varivaḥ-vít | nr̥-sáhye || tám | vi-khādé | sásnim | adyá | śrutám | náram / arvā́ñcam | índram | ávase | karāmahe ||10.38.4||
sva-vŕ̥jam | hí | tvā́m | ahám | indra | śuśráva / ananu-dám | vr̥ṣabha | radhra-códanam || prá | muñcasva | pári | kútsāt | ihá | ā́ | gahi / kím | ūm̐ íti | tvā́-vān | muṣkáyoḥ | baddháḥ | āsate ||10.38.5||
//14//.

-rv_7:8/15- (rv_10,39)
yáḥ | vām | pári-jmā | su-vŕ̥t | aśvinā | ráthaḥ / doṣā́m | uṣásaḥ | hávyaḥ | havíṣmatā || śaśvat-tamā́saḥ | tám | ūm̐ íti | vām | idám | vayám / pitúḥ | ná | nā́ma | su-hávam | havāmahe ||10.39.1||
codáyatam | sūnŕ̥tāḥ | pínvatam | dhíyaḥ / út | púram-dhīḥ | īrayatam | tát | uśmasi || yaśásam | bhāgám | kr̥ṇutam | naḥ | aśvinā / sómam | ná | cā́rum | maghávat-su | naḥ | kr̥tam ||10.39.2||
amā-júraḥ | cit | bhavathaḥ | yuvám | bhágaḥ / anāśóḥ | cit | avitā́rā | apamásya | cit || andhásya | cit | nāsatyā | kr̥śásya | cit / yuvā́m | ít | āhuḥ | bhiṣájā | rutásya | cit ||10.39.3||
yuvám | cyávānam | sanáyam | yáthā | rátham / púnaḥ | yúvānam | caráthāya | takṣathuḥ || níḥ | taugryám | ūhathuḥ | at-bhyáḥ | pári / víśvā | ít | tā́ | vām | sávaneṣu | pra-vā́cyā ||10.39.4||
purāṇā́ | vām | vīryā̀ | prá | brava | jáne / átho íti | ha | āsathuḥ | bhiṣájā | mayaḥ-bhúvā || tā́ | vām | nú | návyau | ávase | karāmahe / ayám | nāsatyā | śrát | aríḥ | yáthā | dádhat ||10.39.5||
//15//.

-rv_7:8/16-
iyám | vām | ahve | śr̥ṇutám | me | aśvinā / putrā́ya-iva | pitárā | máhyam | śikṣatam || ánāpiḥ | ájñāḥ | asajātyā́ | ámatiḥ / purā́ | tásyāḥ | abhí-śasteḥ | áva | spr̥tam ||10.39.6||
yuvám | ráthena | vi-madā́ya | śundhyúvam / ní | ūhathuḥ | puru-mitrásya | yóṣaṇām || yuvám | hávam | vadhri-matyā́ḥ | agacchatam / yuvám | sú-sutim | cakrathuḥ | púram-dhaye ||10.39.7||
yuvám | víprasya | jaraṇā́m | upa-īyúṣaḥ / púnaríti | kaléḥ | akr̥ṇutam | yuvat | váyaḥ || yuvám | vándanam | r̥śya-dā́t | út | ūpathuḥ / yuvám | sadyáḥ | viśpálām | étave | kr̥thaḥ ||10.39.8||
yuvám | ha | rebhám | vr̥ṣaṇā | gúhā | hitám / út | airayatam | mamr̥-vā́ṁsam | aśvinā || yuvám | r̥bī́sam | utá | taptám | átraye / óman-vantam | cakrathuḥ | saptá-vadhraye ||10.39.9||
yuvám | śvetám | pedáve | aśvinā | áśvam / navá-bhiḥ | vā́jaiḥ | navatī́ | ca | vājínam || carkŕ̥tyam | dadathuḥ | dravayát-sakham / bhágam | ná | nŕ̥-bhyaḥ | hávyam | mayaḥ-bhúvam ||10.39.10||
//16//.

-rv_7:8/17-
ná | tám | rājānau | adite | kútaḥ | caná / ná | áṁhaḥ | aśnoti | duḥ-itám | nákiḥ | bhayám || yám | aśvinā | su-havā | rudravartanī íti rudra-vartanī / puraḥ-rathám | kr̥ṇutháḥ | pátnyā | sahá ||10.39.11||
ā́ | téna | yātam | mánasaḥ | jávīyasā / rátham | yám | vām | r̥bhávaḥ | cakrúḥ | aśvinā || yásya | yóge | duhitā́ | jā́yate | diváḥ / ubhé íti | áhanī íti | sudíne íti su-díne | vivásvataḥ ||10.39.12||
tā́ | vartíḥ | yātam | jayúṣā | ví | párvatam / ápinvatam | śayáve | dhenúm | aśvinā || vŕ̥kasya | cit | vártikām | antáḥ | āsyā̀t / yuvám | śácībhiḥ | grasitā́m | amuñcatam ||10.39.13||
etám | vām | stómam | aśvinau | akarma / átakṣāma | bhŕ̥gavaḥ | ná | rátham || ní | amr̥kṣāma | yóṣaṇām | ná | márye / nítyam | ná | sūnúm | tánayam | dádhānāḥ ||10.39.14||
//17//.

-rv_7:8/18- (rv_10,40)
rátham | yā́ntam | kúha | káḥ | ha | vām | narā / práti | dyu-mántam | suvitā́ya | bhūṣati || prātaḥ-yā́vānam | vi-bhvàm | viśé-viśe / vástoḥ-vastoḥ | váhamānam | dhiyā́ | śámi ||10.40.1||
kúha | svit | doṣā́ | kúha | vástoḥ | aśvínā / kúha | abhi-pitvám | karataḥ | kúha | ūṣatuḥ || káḥ | vām | śayu-trā́ | vidhávā-iva | deváram / máryam | ná | yóṣā | kr̥ṇute | sadhá-sthe | ā́ ||10.40.2||
prātáḥ | jarethe íti | jaraṇā́-iva | kā́payā / vástoḥ-vastoḥ | yajatā́ | gacchathaḥ | gr̥hám || kásya | dhvasrā́ | bhavathaḥ | kásya | vā | narā / rājaputrā́-iva | sávanā | áva | gacchathaḥ ||10.40.3||
yuvā́m | mr̥gā́-iva | vāraṇā́ | mr̥gaṇyávaḥ / doṣā́ | vástoḥ | havíṣā | ní | hvayāmahe || yuvám | hótrām | r̥tu-thā́ | júhvate | narā / íṣam | jánāya | vahathaḥ | śubhaḥ | patī íti ||10.40.4||
yuvā́m | ha | ghóṣā | pári | aśvinā | yatī́ / rā́jñaḥ | ūce | duhitā́ | pr̥cché | vām | narā || bhūtám | me | áhne | utá | bhūtam | aktáve / áśva-vate | rathíne | śáktam | árvate ||10.40.5||
//18//.

-rv_7:8/19-
yuvám | kavī́ íti | sthaḥ | pári | aśvinā | rátham / víśaḥ | ná | kútsaḥ | jaritúḥ | naśāyathaḥ || yuvóḥ | ha | mákṣā | pári | aśvinā | mádhu / āsā́ | bharata | niḥ-kr̥tám | ná | yóṣaṇā ||10.40.6||
yuvám | ha | bhujyúm | yuvám | aśvinā | váśam / yuvám | śiñjā́ram | uśánām | úpa | ārathuḥ || yuvóḥ | rárāvā | pári | sakhyám | āsate / yuvóḥ | ahám | ávasā | sumnám | ā́ | cake ||10.40.7||
yuvám | ha | kr̥śám | yuvám | aśvinā | śayúm / yuvám | vidhántam | vidhávām | uruṣyathaḥ || yuvám | saní-bhyaḥ | stanáyantam | aśvinā / ápa | vrajám | ūrṇuthaḥ | saptá-āsyam ||10.40.8||
jániṣṭa | yóṣā | patáyat | kanīnakáḥ / ví | ca | áruhan | vīrúdhaḥ | daṁsánāḥ | ánu || ā́ | asmai | rīyante | nivanā́-iva | síndhavaḥ / asmaí | áhne | bhavati | tát | pati-tvanám ||10.40.9||
jīvám | rudanti | ví | mayante | adhvaré / dīrghā́m | ánu | prá-sitim | dīdhiyuḥ | náraḥ || vāmám | pitŕ̥-bhyaḥ | yé | idám | sam-eriré / máyaḥ | páti-bhyaḥ | jánayaḥ | pari-sváje ||10.40.10||
//19//.

-rv_7:8/20-
ná | tásya | vidma | tát | ūm̐ íti | sú | prá | vocata / yúvā | ha | yát | yuvatyā́ḥ | kṣéti | yóniṣu || priyá-usriyasya | vr̥ṣabhásya | retínaḥ / gr̥hám | gamema | aśvinā | tát | uśmasi ||10.40.11||
ā́ | vām | agan | su-matíḥ | vājinīvasū íti vājinī-vasū / ní | aśvinā | hr̥t-sú | kā́māḥ | ayaṁsata || ábhūtam | gopā́ | mithunā́ | śubhaḥ | patī íti / priyā́ḥ | aryamṇáḥ | dúryān | aśīmahi ||10.40.12||
tā́ | mandasānā́ | mánuṣaḥ | duroṇé | ā́ / dhattám | rayím | sahá-vīram | vacasyáve || kr̥tám | tīrthám | su-prapānám | śubhaḥ | patī íti / sthāṇúm | pathe-sthā́m | ápa | duḥ-matím | hatam ||10.40.13||
kvà | svit | adyá | katamā́su | aśvínā / vikṣú | dasrā́ | mādayete íti | śubháḥ | pátī íti || káḥ | īm | ní | yeme | katamásya | jagmatuḥ / víprasya | vā | yájamānasya | vā | gr̥hám ||10.40.14||
//20//.

-rv_7:8/21- (rv_10,41)
samānám | ūm̐ íti | tyám | puru-hūtám | ukthyàm / rátham | tri-cakrám | sávanā | gánigmatam || pári-jmānam | vidathyàm | suvr̥ktí-bhiḥ / vayám | ví-uṣṭau | uṣásaḥ | havāmahe ||10.41.1||
prātaḥ-yújam | nāsatyā | ádhi | tiṣṭhathaḥ / prātaḥ-yā́vānam | madhu-vā́hanam | rátham || víśaḥ | yéna | gácchataḥ | yájvarīḥ | narā / kīréḥ | cit | yajñám | hótr̥-mantam | aśvinā ||10.41.2||
adhvaryúm | vā | mádhu-pāṇim | su-hástyam / agnídham | vā | dhr̥tá-dakṣam | dámūnasam || víprasya | vā | yát | sávanāni | gácchathaḥ / átaḥ | ā́ | yātam | madhu-péyam | aśvinā ||10.41.3||
//21//.

-rv_7:8/22- (rv_10,42)
ástā-iva | sú | pra-tarám | lā́yam | ásyan / bhū́ṣan-iva | prá | bhara | stómam | asmai || vācā́ | viprāḥ | tarata | vā́cam | aryáḥ / ní | ramaya | jaritaríti | sóme | índram ||10.42.1||
dóhena | gā́m | úpa | śikṣa | sákhāyam / prá | bodhaya | jaritaḥ | jārám | índram || kóśam | ná | pūrṇám | vásunā | ní-r̥ṣṭam / ā́ | cyavaya | magha-déyāya | śū́ram ||10.42.2||
kím | aṅgá | tvā | magha-van | bhojám | āhuḥ / śiśīhí | mā | śiśayám | tvā | śr̥ṇomi || ápnasvatī | máma | dhī́ḥ | astu | śakra / vasu-vídam | bhágam | indra | ā́ | bhara | naḥ ||10.42.3||
tvā́m | jánāḥ | mama-satyéṣu | indra / sam-tasthānā́ḥ | ví | hvayante | sam-īké || átra | yújam | kr̥ṇute | yáḥ | havíṣmān / ná | ásunvatā | sakhyám | vaṣṭi | śū́raḥ ||10.42.4||
dhánam | ná | spandrám | bahulám | yáḥ | asmai / tīvrā́n | sómān | ā-sunóti | práyasvān || tásmai | śátrūn | su-túkān | prātáḥ | áhnaḥ / ní | su-áṣṭrān | yuváti | hánti | vr̥trám ||10.42.5||
//22//.

-rv_7:8/23-
yásmin | vayám | dadhimá | śáṁsam | índre / yáḥ | śiśrā́ya | maghá-vā | kā́mam | asmé íti || ārā́t | cit | sán | bhayatām | asya | śátruḥ / ní | asmai | dyumnā́ | jányā | namantām ||10.42.6||
ārā́t | śátrum | ápa | bādhasva | dūrám / ugráḥ | yáḥ | śámbaḥ | puru-hūta | téna || asmé íti | dhehi | yáva-mat | gó-mat | indra / kr̥dhí | dhíyam | jaritré | vā́ja-ratnām ||10.42.7||
prá | yám | antáḥ | vr̥ṣa-savā́saḥ | ágman / tīvrā́ḥ | sómāḥ | bahulá-antāsaḥ | índram || ná | áha | dāmā́nam | maghá-vā | ní | yaṁsat / ní | sunvaté | vahati | bhū́ri | vāmám ||10.42.8||
utá | pra-hā́m | ati-dī́vya | jayāti / kr̥tám | yát | śva-ghnī́ | vi-cinóti | kālé || yáḥ | devá-kāmaḥ | ná | dhánā | ruṇaddhi / sám | ít | tám | rāyā́ | sr̥jati | svadhā́-vān ||10.42.9||
góbhiḥ | tarema | ámatim | duḥ-évām / yávena | kṣúdham | puru-hūta | víśvām || vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni / asmā́kena | vr̥jánena | jayema ||10.42.10||
bŕ̥haspátiḥ | naḥ | pári | pātu | paścā́t / utá | út-tarasmāt | ádharāt | agha-yóḥ || índraḥ | purástāt | utá | madhyatáḥ | naḥ / sákhā | sákhi-bhyaḥ | várivaḥ | kr̥ṇotu ||10.42.11||
//23//.

-rv_7:8/24- (rv_10,43)
áccha | me | índram | matáyaḥ | svaḥ-vídaḥ / sadhrī́cīḥ | víśvāḥ | uśatī́ḥ | anūṣata || pári | svajante | jánayaḥ | yáthā | pátim / máryam | ná | śundhyúm | maghá-vānam | ūtáye ||10.43.1||
ná | gha | tvadrík | ápa | veti | me | mánaḥ / tvé íti | ít | kā́mam | puru-hūta | śiśraya || rā́jā-iva | dasma | ní | sadaḥ | ádhi | barhíṣi / asmín | sú | sóme | ava-pā́nam | astu | te ||10.43.2||
viṣu-vŕ̥t | índraḥ | ámateḥ | ut | kṣudháḥ / sáḥ | ít | rāyáḥ | maghá-vā | vásvaḥ | īśate || tásya | ít | imé | pravaṇé | saptá | síndhavaḥ / váyaḥ | vardhanti | vr̥ṣabhásya | śuṣmíṇaḥ ||10.43.3||
váyaḥ | ná | vr̥kṣám | su-palāśám | ā́ | asadan / sómāsaḥ | índram | mandínaḥ | camū-sádaḥ || prá | eṣām | ánīkam | śávasā | dávidyutat / vidát | svàḥ | mánave | jyótiḥ | ā́ryam ||10.43.4||
kr̥tám | ná | śva-ghnī́ | ví | cinoti | dévane / sam-várgam | yát | maghá-vā | sū́ryam | jáyat || ná | tát | te | anyáḥ | ánu | vīryàm | śakat / ná | purāṇáḥ | magha-van | ná | utá | nū́tanaḥ ||10.43.5||
//24//.

-rv_7:8/25-
víśam-viśam | maghá-vā | pári | aśāyata / jánānām | dhénāḥ | ava-cā́kaśat | vŕ̥ṣā || yásya | áha | śakráḥ | sávaneṣu | ráṇyati / sáḥ | tīvraíḥ | sómaiḥ | sahate | pr̥tanyatáḥ ||10.43.6||
ā́paḥ | ná | síndhum | abhí | yát | sam-ákṣaran / sómāsaḥ | índram | kulyā́ḥ-iva | hradám || várdhanti | víprāḥ | máhaḥ | asya | sádane / yávam | ná | vr̥ṣṭíḥ | divyéna | dā́nunā ||10.43.7||
vŕ̥ṣā | ná | kruddháḥ | patayat | rájaḥ-su | ā́ / yáḥ | aryá-patnīḥ | ákr̥ṇot | imā́ḥ | apáḥ || sáḥ | sunvaté | maghá-vā | jīrá-dānave / ávindat | jyótiḥ | mánave | havíṣmate ||10.43.8||
út | jāyatām | paraśúḥ | jyótiṣā | sahá / bhūyā́ḥ | r̥tásya | su-dúghā | purāṇa-vát || ví | rocatām | aruṣáḥ | bhānúnā | śúciḥ / svàḥ | ná | śukrám | śuśucīta | sát-patiḥ ||10.43.9||
góbhiḥ | tarema | ámatim | duḥ-évām / yávena | kṣúdham | puru-hūta | víśvām || vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni / asmā́kena | vr̥jánena | jayema ||10.43.10||
bŕ̥haspátiḥ | naḥ | pári | pātu | paścā́t / utá | út-tarasmāt | ádharāt | agha-yóḥ || índraḥ | purástāt | utá | madhyatáḥ | naḥ / sákhā | sákhi-bhyaḥ | várivaḥ | kr̥ṇotu ||10.43.11||
//25//.

-rv_7:8/26- (rv_10,44)
ā́ | yātu | índraḥ | svá-patiḥ | mádāya / yáḥ | dhármaṇā | tūtujānáḥ | túviṣmān || pra-tvakṣāṇáḥ | áti | víśvā | sáhāṁsi / apāréṇa | mahatā́ | vŕ̥ṣṇyena ||10.44.1||
su-sthā́mā | ráthaḥ | su-yámā | hárī íti | te / mimyákṣa | vájraḥ | nr̥-pate | gábhastau || śī́bham | rājan | su-páthā | ā́ | yāhi | arvā́ṅ / várdhāma | te | papúṣaḥ | vŕ̥ṣṇyāni ||10.44.2||
ā́ | indra-vā́haḥ | nr̥-pátim | vájra-bāhum / ugrám | ugrā́saḥ | taviṣā́saḥ | enam || prá-tvakṣasam | vr̥ṣabhám | satyá-śuṣmam / ā́ | īm | asma-trā́ | sadha-mā́daḥ | vahantu ||10.44.3||
evá | pátim | droṇa-sā́cam | sá-cetasam / ūrjáḥ | skambhám | dharúṇe | ā́ | vr̥ṣa-yase || ójaḥ | kr̥ṣva | sám | gr̥bhāya | tvé íti | ápi / ásaḥ | yáthā | ke-nipā́nām | ináḥ | vr̥dhé ||10.44.4||
gáman | asmé íti | vásūni | ā́ | hí | śáṁsiṣam / su-āśíṣam | bháram | ā́ | yāhi | somínaḥ || tvám | īśiṣe | sáḥ | asmín | ā́ | satsi | barhíṣi / anādhr̥ṣyā́ | táva | pā́trāṇi | dhármaṇā ||10.44.5||
//26//.

-rv_7:8/27-
pŕ̥thak | prá | āyan | prathamā́ḥ | devá-hūtayaḥ / ákr̥ṇvata | śravasyā̀ni | dustárā || ná | yé | śekúḥ | yajñíyām | nā́vam | ā-rúham / īrmā́ | evá | té | ní | aviśanta | képayaḥ ||10.44.6||
evá | evá | ápāk | ápare | santu | duḥ-dhyàḥ / áśvāḥ | yéṣām | duḥ-yújaḥ | ā-yuyujré || itthā́ | yé | prā́k | úpare | sánti | dāváne / purū́ṇi | yátra | vayúnāni | bhójanā ||10.44.7||
girī́n | ájrān | réjamānān | adhārayat / dyaúḥ | krandat | antárikṣāṇi | kopayat || samīcīné íti sam-īcīné | dhiṣáṇe íti | ví | skabhāyati / vŕ̥ṣṇaḥ | pītvā́ | máde | ukthā́ni | śaṁsati ||10.44.8||
imám | bibharmi | sú-kr̥tam | te | aṅkuśám / yéna | ā-rujā́si | magha-van | śapha-ārújaḥ || asmín | sú | te | sávane | astu | okyàm / suté | iṣṭaú | magha-van | bodhi | ā́-bhagaḥ ||10.44.9||
góbhiḥ | tarema | ámatim | duḥ-évām / yávena | kṣúdham | puru-hūta | víśvām || vayám | rā́ja-bhiḥ | prathamā́ḥ | dhánāni / asmā́kena | vr̥jánena | jayema ||10.44.10||
bŕ̥haspátiḥ | naḥ | pári | pātu | paścā́t / utá | út-tarasmāt | ádharāt | agha-yóḥ || índraḥ | purástāt | utá | madhyatáḥ | naḥ / sákhā | sákhi-bhyaḥ | várivaḥ | kr̥ṇotu ||10.44.11||
//27//.

-rv_7:8/28- (rv_10,45)
diváḥ | pári | prathamám | jajñe | agníḥ / asmát | dvitī́yam | pári | jātá-vedāḥ || tr̥tī́yam | ap-sú | nr̥-mánāḥ | ájasram / índhānaḥ | enam | jarate | su-ādhī́ḥ ||10.45.1||
vidmá | te | agne | tredhā́ | trayā́ṇi / vidmá | te | dhā́ma | ví-bhr̥tā | puru-trā́ || vidmá | te | nā́ma | paramám | gúhā | yát / vidmá | tám | útsam | yátaḥ | ā-jagántha ||10.45.2||
samudré | tvā | nr̥-mánāḥ | ap-sú | antáḥ / nr̥-cákṣāḥ | īdhe | diváḥ | agne | ū́dhan || tr̥tī́ye | tvā | rájasi | tasthi-vā́ṁsam / apā́m | upá-sthe | mahiṣā́ḥ | avardhan ||10.45.3||
ákrandat | agníḥ | stanáyan-iva | dyaúḥ / kṣā́ma | rérihat | vīrúdhaḥ | sam-añján || sadyáḥ | jajñānáḥ | ví | hí | īm | iddháḥ | ákhyat / ā́ | ródasī íti | bhānúnā | bhāti | antáríti ||10.45.4||
śrīṇā́m | ut-āráḥ | dharúṇaḥ | rayīṇā́m / manīṣā́ṇām | pra-árpaṇaḥ | sóma-gopāḥ || vásuḥ | sūnúḥ | sáhasaḥ | ap-sú | rā́jā / ví | bhāti | ágre | uṣásām | idhānáḥ ||10.45.5||
víśvasya | ketúḥ | bhúvanasya | gárbhaḥ / ā́ | ródasī íti | apr̥ṇāt | jā́yamānaḥ || vīḷúm | cit | ádrim | abhinat | parā-yán / jánāḥ | yát | agním | áyajanta | páñca ||10.45.6||
//28//.

-rv_7:8/29-
uśík | pāvakáḥ | aratíḥ | su-medhā́ḥ / márteṣu | agníḥ | amŕ̥taḥ | ní | dhāyi || íyarti | dhūmám | aruṣám | bháribhrat / út | śukréṇa | śocíṣā | dyā́m | ínakṣan ||10.45.7||
dr̥śānáḥ | rukmáḥ | urviyā́ | ví | adyaut / duḥ-márṣam | ā́yuḥ | śriyé | rucānáḥ || agníḥ | amŕ̥taḥ | abhavat | váyaḥ-bhiḥ / yát | enam | dyaúḥ | janáyat | su-rétāḥ ||10.45.8||
yáḥ | te | adyá | kr̥ṇávat | bhadra-śoce / apūpám | deva | ghr̥tá-vantam | agne || prá | tám | naya | pra-tarám | vásyaḥ | áccha / abhí | sumnám | devá-bhaktam | yaviṣṭha ||10.45.9||
ā́ | tám | bhaja | sauśravaséṣu | agne / ukthé-ukthe | ā́ | bhaja | śasyámāne || priyáḥ | sū́rye | priyáḥ | agnā́ | bhavāti / út | jāténa | bhinádat | út | jáni-tvaiḥ ||10.45.10||
tvā́m | agne | yájamānāḥ | ánu | dyū́n / víśvā | vásu | dadhire | vā́ryāṇi || tváyā | sahá | dráviṇam | icchámānāḥ / vrajám | gó-mantam | uśíjaḥ | ví | vavruḥ ||10.45.11||
ástāvi | agníḥ | narā́m | su-śévaḥ / vaiśvānaráḥ | ŕ̥ṣi-bhiḥ | sóma-gopāḥ || adveṣé íti | dyā́vāpr̥thivī́ íti | huvema / dévāḥ | dhattá | rayím | asmé íti | su-vī́ram ||10.45.12||
//29//.

Aṣṭaka 8

-rv_8:1/1- (rv_10,46)
prá | hótā | jātáḥ | mahā́n | nabhaḥ-vít / nr̥-sádvā | sīdat | apā́m | upá-sthe || dádhiḥ | yáḥ | dhā́yi | sáḥ | te | váyāṁsi / yantā́ | vásūni | vidhaté | tanū-pā́ḥ ||10.46.1||
imám | vidhántaḥ | apā́m | sadhá-sthe / paśúm | ná | naṣṭám | padaíḥ | ánu | gman || gúhā | cátantam | uśíjaḥ | námaḥ-bhiḥ / icchántaḥ | dhī́rāḥ | bhŕ̥gavaḥ | avindan ||10.46.2||
imám | tritáḥ | bhū́ri | avindat | icchán / vaibhu-vasáḥ | mūrdháni | ághnyāyāḥ || sáḥ | śé-vr̥dhaḥ | jātáḥ | ā́ | harmyéṣu / nā́bhiḥ | yúvā | bhavati | rocanásya ||10.46.3||
mandrám | hótāram | uśíjaḥ | námaḥ-bhiḥ / prā́ñcam | yajñám | netā́ram | adhvarā́ṇām || viśā́m | akr̥ṇvan | aratím | pāvakám / havya-vā́ham | dádhataḥ | mā́nuṣeṣu ||10.46.4||
prá | bhūḥ | jáyantam | mahā́ṁ | vipaḥ-dhā́m / mūrā́ḥ | ámūram | purā́m | darmā́ṇam || náyantaḥ | gárbham | vanā́m | dhíyam | dhuḥ / híri-śmaśrum | ná | árvāṇam | dhána-arcam ||10.46.5||
//1//.

-rv_8:1/2-
ní | pastyā̀su | tritáḥ | stabhu-yán / pári-vītaḥ | yónau | sīdat | antáríti || átaḥ | sam-gŕ̥bhya | viśā́m | dámūnāḥ / ví-dharmaṇā | ayantraíḥ | īyate | nr̥̄́n ||10.46.6||
asyá | ajárāsaḥ | damā́m | arítrāḥ / arcát-dhūmāsaḥ | agnáyaḥ | pāvakā́ḥ || śvitīcáyaḥ | śvātrā́saḥ | bhuraṇyávaḥ / vana-sádaḥ | vāyávaḥ | ná | sómāḥ ||10.46.7||
prá | jihváyā | bharate | vépaḥ | agníḥ / prá | vayúnāni | cétasā | pr̥thivyā́ḥ || tám | āyávaḥ | śucáyantam | pāvakám / mandrám | hótāram | dadhire | yájiṣṭham ||10.46.8||
dyā́vā | yám | agním | pr̥thivī́ íti | jániṣṭām / ā́paḥ | tváṣṭā | bhŕ̥gavaḥ | yám | sáhaḥ-bhiḥ || īḷényam | prathamám | mātaríśvā / devā́ḥ | tatakṣuḥ | mánave | yájatram ||10.46.9||
yám | tvā | devā́ḥ | dadhiré | havya-vā́ham / puru-spŕ̥haḥ | mā́nuṣāsaḥ | yájatram || sáḥ | yā́man | agne | stuvaté | váyaḥ | dhāḥ / prá | deva-yán | yaśásaḥ | sám | hí | pūrvī́ḥ ||10.46.10||
//2//.

-rv_8:1/3- (rv_10,47)
jagr̥bhmá | te | dákṣiṇam | indra | hástam / vasu-yávaḥ | vasu-pate | vásūnām || vidmá | hí | tvā | gó-patim | śūra | gónām / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.1||
su-āyudhám | su-ávasam | su-nīthám / cátuḥ-samudram | dharúṇam | rayīṇā́m || carkŕ̥tyam | śáṁsyam | bhū́ri-vāram / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.2||
su-bráhmāṇam | devá-vantam | br̥hántam / urúm | gabhīrám | pr̥thú-budhnam | indra || śrutá-r̥ṣim | ugrám | abhimāti-sáham / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.3||
sanát-vājam | vípra-vīram | tárutram / dhana-spŕ̥tam | śūśu-vā́ṁsam | su-dákṣam || dasyuhánam | pūḥ-bhídam | indra | satyám / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.4||
áśva-vantam | rathínam | vīrá-vantam / sahasríṇam | śatínam | vā́jam | indra || bhadrá-vrātam | vípra-vīram | svaḥ-sā́m / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.5||
//3//.

-rv_8:1/4-
prá | saptá-gum | r̥tá-dhītim | su-medhā́m / bŕ̥haspátim | matíḥ | áccha | jigāti || yáḥ | āṅgirasáḥ | námasā | upa-sádyaḥ / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.6||
vánīvānaḥ | máma | dūtā́saḥ | índram / stómāḥ | caranti | su-matī́ḥ | iyānā́ḥ || hr̥di-spŕ̥śaḥ | mánasā | vacyámānāḥ / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.7||
yát | tvā | yā́mi | daddhí | tát | naḥ | indra / br̥hántam | kṣáyam | ásamam | jánānām || abhí | tát | dyā́vāpr̥thivī́ íti | gr̥ṇītām / asmábhyam | citrám | vŕ̥ṣaṇam | rayím | dāḥ ||10.47.8||
//4//.

-rv_8:1/5- (rv_10,48)
ahám | bhuvam | vásunaḥ | pūrvyáḥ | pátiḥ / ahám | dhánāni | sám | jayāmi | śáśvataḥ || mā́m | havante | pitáram | ná | jantávaḥ / ahám | dāśúṣe | ví | bhajāmi | bhójanam ||10.48.1||
ahám | índraḥ | ródhaḥ | vákṣaḥ | átharvaṇaḥ / tritā́yaḥ | gā́ḥ | ajanayam | áheḥ | ádhi || ahám | dásyu-bhyaḥ | pári | nr̥mṇám | ā́ | dade / gotrā́ | śíkṣan | dadhīcé | mātaríśvane ||10.48.2||
máhyam | tváṣṭā | vájram | atakṣat | āyasám / máyi | devā́saḥ | avr̥jan | ápi | krátum || máma | ánīkam | sū́ryasya-iva | dustáram / mā́m | ā́ryanti | kr̥téna | kártvena | ca ||10.48.3||
ahám | etám | gavyáyam | áśvyam | paśúm / purīṣíṇam | sā́yakena | hiraṇyáyam || purú | sahásrā | ní | śiśāmi | dāśúṣe / yát | mā | sómāsaḥ | ukthínaḥ | ámandiṣuḥ ||10.48.4||
ahám | índraḥ | ná | párā | jigye | ít | dhánam / ná | mr̥tyáve | áva | tasthe | kádā | caná || sómam | ít | mā | sunvántaḥ | yācata | vásu / ná | me | pūravaḥ | sakhyé | riṣāthana ||10.48.5||
//5//.

-rv_8:1/6-
ahám | etā́n | śā́śvasataḥ | dvā́-dvā / índram | yé | vájram | yudháye | ákr̥ṇvata || ā-hváyamānān | áva | hánmanā | ahanam / dr̥ḷhā́ | vádan | ánamasyuḥ | namasvínaḥ ||10.48.6||
abhí | idám | ékam | ékaḥ | asmi | niṣṣā́ṭ / abhí | dvā́ | kím | ūm̐ íti | tráyaḥ | karanti || khále | ná | parṣā́n | práti | hanmi | bhū́ri / kím | mā | nindanti | śátravaḥ | anindrā́ḥ ||10.48.7||
ahám | guṅgú-bhyaḥ | atithi-gvám | íṣkaram / íṣam | ná | vr̥tra-túram | vikṣú | dhārayam || yát | parṇaya-ghné | utá | vā | karañja-hé / prá | ahám | mahé | vr̥tra-hátye | áśuśravi ||10.48.8||
prá | me | námī | sāpyáḥ | iṣé | bhujé | bhūt / gávām | éṣe | sakhyā́ | kr̥ṇuta | dvitā́ || didyúm | yát | asya | sam-ithéṣu | maṁháyam / ā́t | ít | enam | śáṁsyam | ukthyàm | karam ||10.48.9||
prá | némasmin | dadr̥śe | sómaḥ | antáḥ / gopā́ḥ | némam | āvíḥ | asthā́ | kr̥ṇoti || sáḥ | tigmá-śr̥ṅgam | vr̥ṣabhám | yúyutsan / druháḥ | tasthau | bahulé | baddháḥ | antáríti ||10.48.10||
ādityā́nām | vásūnām | rudríyāṇām / deváḥ | devā́nām | ná | mināmi | dhā́ma || té | mā | bhadrā́ya | śávase | tatakṣuḥ / áparā-jitam | ástr̥tam | áṣāḷham ||10.48.11||
//6//.

-rv_8:1/7- (rv_10,49)
ahám | dām | gr̥ṇaté | pū́rvyam | vásu / ahám | bráhma | kr̥ṇavam | máhyam | várdhanam || ahám | bhuvam | yájamānasya | coditā́ / áyajvanaḥ | sākṣi | víśvasmin | bháre ||10.49.1||
mā́m | dhuḥ | índram | nā́ma | devátā / diváḥ | ca | gmáḥ | ca | apā́m | ca | jantávaḥ || ahám | hárī íti | vŕ̥ṣaṇā | ví-vratā | raghū́ íti / ahám | vájram | śávase | dhr̥ṣṇú | ā́ | dade ||10.49.2||
ahám | átkam | kaváye | śiśnatham | háthaiḥ / ahám | kútsam | āvam | ābhíḥ | ūtí-bhiḥ || ahám | śúṣṇasya | śnáthitā | vádhaḥ | yámam / ná | yáḥ | raré | ā́ryam | nā́ma | dásyave ||10.49.3||
ahám | pitā́-iva | vetasū́n | abhíṣṭaye / túgram | kútsāya | smát-ibham | ca | randhayam || ahám | bhuvam | yájamānasya | rājáni / prá | yát | bhare | tújaye | ná | priyā́ | ā-dhŕ̥ṣe ||10.49.4||
ahám | randhayam | mŕ̥gayam | śrutárvaṇe / yát | mā | ájihīta | vayúnā | caná | ānuṣák || ahám | veśám | namrám | āyáve | akaram / ahám | sávyāya | páṭ-gr̥bhim | arandhayam ||10.49.5||
//7//.

-rv_8:1/8-
ahám | sáḥ | yáḥ | náva-vāstvam | br̥hát-ratham / sám | vr̥trā́-iva | dā́sam | vr̥tra-hā́ | árujam || yát | vardháyantam | pratháyantam | ānuṣák / dūré | pāré | rájasaḥ | rocanā́ | ákaram ||10.49.6||
ahám | sū́ryasya | pári | yāmi | āśú-bhiḥ / prá | etaśébhiḥ | váhamānaḥ | ójasā || yát | mā | sāváḥ | mánuṣaḥ | ā́ha | niḥ-níje / ŕ̥dhak | kr̥ṣe | dā́sam | kŕ̥tvyam | háthaiḥ ||10.49.7||
ahám | sapta-hā́ | náhuṣaḥ | náhuḥ-taraḥ / prá | aśravayam | śávasā | turváśam | yádum || ahám | ní | anyám | sáhasā | sáhaḥ | karam / náva | vrā́dhataḥ | navatím | ca | vakṣayam ||10.49.8||
ahám | saptá | sravátaḥ | dhārayam | vŕ̥ṣā / dravitnvàḥ | pr̥thivyā́m | sīrā́ḥ | ádhi || ahám | árṇāṁsi | ví | tirāmi | su-krátuḥ / yudhā́ | vidam | mánave | gātúm | iṣṭáye ||10.49.9||
ahám | tát | āsu | dhārayam | yát | āsu | ná / deváḥ | caná | tváṣṭā | ádhārayat | rúśat || spārhám | gávām | ū́dhaḥ-su | vakṣáṇāsu | ā́ / mádhoḥ | mádhu | śvā́tryam | sómam | ā-śíram ||10.49.10||
evá | devā́n | índraḥ | vivye | nr̥̄́n / prá | cyautnéna | maghá-vā | satyá-rādhāḥ || víśvā | ít | tā́ | te | hari-vaḥ | śacī-vaḥ / abhí | turā́saḥ | sva-yaśaḥ | gr̥ṇanti ||10.49.11||
//8//.

-rv_8:1/9- (rv_10,50)
prá | vaḥ | mahé | mándamānāya | ándhasaḥ / árca | viśvā́narāya | viśva-bhúve || índrasya | yásya | sú-makham | sáhaḥ | máhi / śrávaḥ | nr̥mṇám | ca | ródasī íti | saparyátaḥ ||10.50.1||
sáḥ | cit | nú | sákhyā | náryaḥ | ináḥ | stutáḥ / carkŕ̥tyaḥ | índraḥ | mā́-vate | náre || víśvāsu | dhūḥ-sú | vāja-kŕ̥tyeṣu | sat-pate / vr̥tré | vā | ap-sú | abhí | śūra | mandase ||10.50.2||
ké | té | náraḥ | indra | yé | te | iṣé / yé | te | sumnám | sa-dhanyàm | íyakṣān || ké | te | vā́jāya | asuryā̀ya | hinvire / ké | ap-sú | svā́su | urvárāsu | paúṁsye ||10.50.3||
bhúvaḥ | tvám | indra | bráhmaṇā | mahā́n / bhúvaḥ | víśveṣu | sávaneṣu | yajñíyaḥ || bhúvaḥ | nr̥̄́n | cyautnáḥ | víśvasmin | bháre / jyéṣṭhaḥ | ca | mántraḥ | viśva-carṣaṇe ||10.50.4||
áva | nú | kam | jyā́yān | yajñá-vanasaḥ / mahī́m | te | ómātrām | kr̥ṣṭáyaḥ | viduḥ || ásaḥ | nú | kam | ajáraḥ | várdhāḥ | ca / víśvā | ít | etā́ | sávanā | tūtumā́ | kr̥ṣe ||10.50.5||
etā́ | víśvā | sávanā | tūtumā́ | kr̥ṣe / svayám | sūno íti | sahasaḥ | yā́ni | dadhiṣé || várāya | te | pā́tram | dhármaṇe | tánā / yajñáḥ | mántraḥ | bráhma | út-yatam | vácaḥ ||10.50.6||
yé | te | vipra | brahma-kŕ̥taḥ | suté | sácā / vásūnām | ca | vásunaḥ | ca | dāváne || prá | té | sumnásya | mánasā | pathā́ | bhuvan / máde | sutásya | somyásya | ándhasaḥ ||10.50.7||
//9//.

-rv_8:1/10- (rv_10,51)
mahát | tát | úlbam | stháviram | tát | āsīt / yéna | ā́-viṣṭitaḥ | pra-vivéśitha | apáḥ || víśvāḥ | apaśyat | bahudhā́ | te | agne / jā́ta-vedaḥ | tanvàḥ | deváḥ | ékaḥ ||10.51.1||
káḥ | mā | dadarśa | katamáḥ | sáḥ | deváḥ / yáḥ | me | tanvàḥ | bahudhā́ | pari-ápaśyat || kvà | áha | mitrāvaruṇā | kṣiyanti / agnéḥ | víśvāḥ | sam-ídhaḥ | deva-yā́nīḥ ||10.51.2||
aícchāma | tvā | bahudhā́ | jāta-vedaḥ / prá-viṣṭam | agne | ap-sú | óṣadhīṣu || tám | tvā | yamáḥ | aciket | citrabhāno íti citra-bhāno / daśa-antaruṣyā́t | ati-rócamānam ||10.51.3||
hotrā́t | ahám | varuṇa | bíbhyat | āyam / ná | ít | evá | mā | yunájan | átra | devā́ḥ || tásya | me | tanvàḥ | bahudhā́ | ní-viṣṭāḥ / etám | ártham | ná | ciketa | ahám | agníḥ ||10.51.4||
ā́ | ihi | mánuḥ | deva-yúḥ | yajñá-kāmaḥ / aram-kŕ̥tya | támasi | kṣeṣi | agne || su-gā́n | patháḥ | kr̥ṇuhi | deva-yā́nān / váha | havyā́ni | su-manasyámānaḥ ||10.51.5||
//10//.

-rv_8:1/11-
agnéḥ | pū́rve | bhrā́taraḥ | ártham | etám / rathī́-iva | ádhvānam | ánu | ā́ | avarīvuríti || tásmāt | bhiyā́ | varuṇa | dūrám | āyam / gauráḥ | ná | kṣepnóḥ | avije | jyā́yāḥ ||10.51.6||
kurmáḥ | te | ā́yuḥ | ajáram | yát | agne / yáthā | yuktáḥ | jāta-vedaḥ | ná | ríṣyāḥ || átha | vahāsi | su-manasyámānaḥ / bhāgám | devébhyaḥ | havíṣaḥ | su-jāta ||10.51.7||
pra-yājā́n | me | anu-yājā́n | ca | kévalān / ū́rjasvantam | havíṣaḥ | datta | bhāgám || ghr̥tám | ca | apā́m | púruṣam | ca | óṣadhīnām / agnéḥ | ca | dīrghám | ā́yuḥ | astu | devāḥ ||10.51.8||
táva | pra-yājā́ḥ | anu-yājā́ḥ | ca | kévale / ū́rjasvantaḥ | havíṣaḥ | santu | bhāgā́ḥ || táva | agne | yajñáḥ | ayám | astu | sárvaḥ / túbhyam | namantām | pra-díśaḥ | cátasraḥ ||10.51.9||
//11//.

-rv_8:1/12- (rv_10,52)
víśve | devāḥ | śāstána | mā | yáthā | ihá / hótā | vr̥táḥ | manávai | yát | ni-sádya || prá | me | brūta | bhāga-dhéyam | yáthā | vaḥ / yéna | pathā́ | havyám | ā́ | vaḥ | váhāni ||10.52.1||
ahám | hótā | ní | asīdam | yájīyān / víśve | devā́ḥ | marútaḥ | mā | junanti || áhaḥ-ahaḥ | aśvinā | ā́dhvaryavam | vām / brahmā́ | sam-ít | bhavati | sā́ | ā́-hutiḥ | vām ||10.52.2||
ayám | yáḥ | hótā | kíḥ | ūm̐ íti | sáḥ | yamásya / kám | ápi | ūhe | yát | sam-añjánti | devā́ḥ || áhaḥ-ahaḥ | jāyate | māsí-māsi / átha | devā́ḥ | dadhire | havya-vā́ham ||10.52.3||
mā́m | devā́ḥ | dadhire | havya-vā́ham / ápa-mluktam | bahú | kr̥cchrā́ | cárantam || agníḥ | vidvā́n | yajñám | naḥ | kalpayāti / páñca-yāmam | tri-vŕ̥tam | saptá-tantum ||10.52.4||
ā́ | vaḥ | yakṣi | amr̥ta-tvám | su-vī́ram / yáthā | vaḥ | devāḥ | várivaḥ | kárāṇi || ā́ | bāhvóḥ | vájram | índrasya | dhéyām / átha | imā́ḥ | víśvāḥ | pŕ̥tanāḥ | jayāti ||10.52.5||
trī́ṇi | śatā́ | trī́ | sahásrāṇi | agním / triṁśát | ca | devā́ḥ | náva | ca | asaparyan || aúkṣan | ghr̥taíḥ | ástr̥ṇan | barhíḥ | asmai / ā́t | ít | hótāram | ní | asādayanta ||10.52.6||
//12//.

-rv_8:1/13- (rv_10,53)
yám | aícchāma | mánasā | sáḥ | ayám | ā́ | agāt / yajñásya | vidvā́n | páruṣaḥ | cikitvā́n || sáḥ | naḥ | yakṣat | devá-tātā | yájīyān / ní | hí | satsat | ántaraḥ | pū́rvaḥ | asmát ||10.53.1||
árādhi | hótā | ni-sádā | yájīyān / abhí | práyāṁsi | sú-dhitāni | hí | khyát || yájāmahai | yajñíyān | hánta | devā́n / ī́ḷāmahai | ī́ḍyān | ā́jyena ||10.53.2||
sādhvī́m | akaḥ | devá-vītim | naḥ | adyá / yajñásya | jihvā́m | avidāma | gúhyām || sáḥ | ā́yuḥ | ā́ | agāt | surabhíḥ | vásānaḥ / bhadrā́m | akaḥ | devá-hūtim | naḥ | adyá ||10.53.3||
tát | adyá | vācáḥ | prathamám | masīya / yéna | ásurān | abhí | devā́ḥ | ásāma || ū́rja-adaḥ | utá | yajñiyāsaḥ / páñca | janāḥ | máma | hotrám | juṣadhvam ||10.53.4||
páñca | jánāḥ | máma | hotrám | juṣantām / gó-jātāḥ | utá | yé | yajñíyāsaḥ || pr̥thivī́ | naḥ | pā́rthivāt | pātu | áṁhasaḥ / antárikṣam | divyā́t | pātu | asmā́n ||10.53.5||
//13//.

-rv_8:1/14-
tántum | tanván | rájasaḥ | bhānúm | ánu | ihi / jyótiṣmataḥ | patháḥ | rakṣa | dhiyā́ | kr̥tā́n || anulbaṇám | vayata | jóguvām | ápaḥ / mánuḥ | bhava | janáya | daívyam | jánam ||10.53.6||
akṣa-náhaḥ | nahyatana | utá | somyāḥ / íṣkr̥ṇudhvam | raśanā́ḥ | ā́ | utá | piṁśata || aṣṭā́-vandhuram | vahata | abhítaḥ | rátham / yéna | devā́saḥ | ánayan | abhí | priyám ||10.53.7||
áśman-vatī | rīyate | sám | rabhadhvam / út | tiṣṭhata | prá | tarata | sakhāyaḥ || átra | jahāma | yé | ásan | áśevāḥ / śivā́n | vayám | út | tarema | abhí | vā́jān ||10.53.8||
tváṣṭā | māyā́ | vet | apásām | apáḥ-tamaḥ / bíbhrat | pā́trā | deva-pā́nāni | śám-tamā || śíśīte | nūnám | paraśúm | su-āyasám / yéna | vr̥ścā́t | étaśaḥ | bráhmaṇaḥ | pátiḥ ||10.53.9||
satáḥ | nūnám | kavayaḥ | sám | śiśīta / vā́śībhiḥ | yā́bhiḥ | amŕ̥tāya | tákṣatha || vidvā́ṁsaḥ | padā́ | gúhyāni | kartana / yéna | devā́saḥ | amr̥ta-tvám | ānaśúḥ ||10.53.10||
gárbhe | yóṣām | ádadhuḥ | vatsám | āsáni / apīcyèna | mánasā | utá | jihváyā || sáḥ | viśvā́hā | su-mánāḥ | yogyā́ḥ | abhí / sisāsániḥ | vanate | kāráḥ | ít | jítim ||10.53.11||
//14//.

-rv_8:1/15- (rv_10,54)
tā́m | sú | te | kīrtím | magha-van | mahi-tvā́ / yát | tvā | bhīté íti | ródasī íti | áhvayetām || prá | āvaḥ | devā́n | ā́ | atiraḥ | dā́sam | ójaḥ / pra-jā́yai | tvasyai | yát | áśikṣaḥ | indra ||10.54.1||
yát | ácaraḥ | tanvā̀ | vavr̥dhānáḥ / bálāni | indra | pra-bruvāṇáḥ | jáneṣu || māyā́ | ít | sā́ | te | yā́ni | yuddhā́ni | āhúḥ / ná | adyá | śátrum | nanú | purā́ | vivitse ||10.54.2||
ké | ūm̐ íti | nú | te | mahimánaḥ | samasya / asmát | pū́rve | ŕ̥ṣayaḥ | ántam | āpuḥ || yát | mātáram | ca | pitáram | ca | sākám / ájanayathāḥ | tanvàḥ | svā́yāḥ ||10.54.3||
catvā́ri | te | asuryā̀ṇi | nā́ma / ádābhyāni | mahiṣásya | santi || tvám | aṅgá | tā́ni | víśvāni | vitse / yébhiḥ | kármāṇi | magha-van | cakártha ||10.54.4||
tvám | víśvā | dadhiṣe | kévalāni / yā́ni | āvíḥ | yā́ | ca | gúhā | vásūni || kā́mam | ít | me | magha-van | mā́ | ví | tārīḥ / tvám | ā-jñātā́ | tvám | indra | asi | dātā́ ||10.54.5||
yáḥ | ádadhāt | jyótiṣi | jyótiḥ | antáḥ / yáḥ | ásr̥jat | mádhunā | sám | mádhūni || ádha | priyám | śūṣám | índrāya | mánma / brahma-kŕ̥taḥ | br̥hát-ukthāt | avāci ||10.54.6||
//15//.

-rv_8:1/16- (rv_10,55)
dūré | tát | nā́ma | gúhyam | parācaíḥ / yát | tvā | bhīté íti | áhvayetām | vayaḥ-dhaí || út | astabhnāḥ | pr̥thivī́m | dyā́m | abhī́ke / bhrā́tuḥ | putrā́n | magha-van | titviṣāṇáḥ ||10.55.1||
mahát | tát | nā́ma | gúhyam | puru-spŕ̥k / yéna | bhūtám | janáyaḥ | yéna | bhávyam || pratnám | jātám | jyótiḥ | yát | asya / priyám | priyā́ḥ | sám | aviśanta | páñca ||10.55.2||
ā́ | ródasī íti | apr̥ṇāt | ā́ | utá | mádhyam / páñca | devā́n | r̥tu-śáḥ | saptá-sapta || cátuḥ-triṁśatā | purudhā́ | ví | caṣṭe / sá-rūpeṇa | jyótiṣā | ví-vratena ||10.55.3||
yát | uṣaḥ | aúcchaḥ | prathamā́ | vi-bhā́nām / ájanayaḥ | yéna | puṣṭásya | puṣṭám || yát | te | jāmi-tvám | ávaram | párasyāḥ / mahát | mahatyā́ḥ | asura-tvám | ékam ||10.55.4||
vi-dhúm | dadrāṇám | sámane | bahūnā́m / yúvānam | sántam | palitáḥ | jagāra || devásya | paśya | kā́vyam | mahi-tvā́ / adyá | mamā́ra | sáḥ | hyáḥ | sám | āna ||10.55.5||
//16//.

-rv_8:1/17-
śā́kmanā | śākáḥ | aruṇáḥ | su-parṇáḥ / ā́ | yáḥ | maháḥ | śū́raḥ | sanā́t | ánīḷaḥ || yát | cikéta | satyám | ít | tát | ná | mógham | vásu | spārhám | utá | jétā | utá | dā́tā ||10.55.6||
ā́ | ebhiḥ | dade | vŕ̥ṣṇyā | paúṁsyāni / yébhiḥ | aúkṣat | vr̥tra-hátyāya | vajrī́ || yé | kármaṇaḥ | kriyámāṇasya | mahnā́ / r̥te-karmám | ut-ájāyanta | devā́ḥ ||10.55.7||
yujā́ | kármāṇi | janáyan | viśvá-ojāḥ / aśasti-hā́ | viśvá-manāḥ | turāṣā́ṭ || pītvī́ | sómasya | diváḥ | ā́ | vr̥dhānáḥ / śū́raḥ | níḥ | yudhā́ | adhamat | dásyūn ||10.55.8||
//17//.

-rv_8:1/18- (rv_10,56)
idám | te | ékam | paráḥ | ūm̐ íti | te | ékam / tr̥tī́yena | jyótiṣā | sám | viśasva || sam-véśane | tanvàḥ | cā́ruḥ | edhi / priyáḥ | devā́nām | paramé | janítre ||10.56.1||
tanū́ḥ | te | vājin | tanvàm | náyantī / vāmám | asmábhyam | dhā́tu | śárma | túbhyam || áhrutaḥ | maháḥ | dharúṇāya | devā́n / diví-iva | jyótiḥ | svám | ā́ | mimīyāḥ ||10.56.2||
vājī́ | asi | vā́jinena | su-venī́ḥ / suvitáḥ | stómam | suvitáḥ | dívam | gāḥ || suvitáḥ | dhárma | prathamā́ | ánu | satyā́ / suvitáḥ | devā́n | suvitáḥ | ánu | pátma ||10.56.3||
mahimnáḥ | eṣām | pitáraḥ | caná | īśire / devā́ḥ | devéṣu | adadhuḥ | ápi | krátum || sám | avivyacuḥ | utá | yā́ni | átviṣuḥ / ā́ | eṣām | tanū́ṣu | ní | viviśuḥ | púnaríti ||10.56.4||
sáhaḥ-bhiḥ | víśvam | pári | cakramuḥ | rájaḥ / pū́rvā | dhāmā́ni | ámitā | mímānāḥ || tanū́ṣu | víśvā | bhúvanā | ní | yemire / prá | asārayanta | purudhá | pra-jā́ḥ | ánu ||10.56.5||
dvídhā | sūnávaḥ | ásuram | svaḥ-vídam / ā́ | asthāpayanta | tr̥tī́yena | kármaṇā || svā́m | pra-jā́m | pitáraḥ | pítryam | sáhaḥ / ā́ | ávareṣu | adadhuḥ | tántum | ā́-tatam ||10.56.6||
nāvā́ | ná | kṣódaḥ | pra-díśaḥ | pr̥thivyā́ḥ / svastí-bhiḥ | áti | duḥ-gā́ni | víśvā || svā́m | pra-jā́m | br̥hát-ukthaḥ | mahi-tvā́ / ā́ | ávareṣu | adadhāt | ā́ | páreṣu ||10.56.7||
//18//.

-rv_8:1/19- (rv_10,57)
mā́ | prá | gāma | patháḥ | vayám / mā́ | yajñā́t | indra | somínaḥ || mā́ | antáríti | sthuḥ | naḥ | árātayaḥ ||10.57.1||
yáḥ | yajñásya | pra-sā́dhanaḥ / tántuḥ | devéṣu | ā́-tataḥ || tám | ā́-hutam | naśīmahi ||10.57.2||
mánaḥ | nú | ā́ | huvāmahe / nārāśaṁséna | sómena || pitr̥̄ṇā́m | ca | mánma-bhiḥ ||10.57.3||
ā́ | te | etu | mánaḥ | púnaríti / krátve | dákṣāya | jīváse || jyók | ca | sū́ryam | dr̥śé ||10.57.4||
púnaḥ | naḥ | pitaraḥ | mánaḥ / dádātu | daívyaḥ | jánaḥ || jīvám | vrā́tam | sacemahi ||10.57.5||
vayám | soma | vraté | táva / mánaḥ | tanū́ṣu | bíbhrataḥ || prajā́-vantaḥ | sacemahi ||10.57.6||
//19//.

-rv_8:1/20- (rv_10,58)
yát | te | yamám | vaivasvatám / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.1||
yát | te | dívam | yát | pr̥thivī́m / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.2||
yát | te | bhū́mim | cátuḥ-bhr̥ṣṭim / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.3||
yát | te | cátasraḥ | pra-díśaḥ / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.4||
yát | te | samudrám | arṇavám / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.5||
yát | te | márīcīḥ | pra-vátaḥ / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.6||
//20//.

-rv_8:1/21-
yát | te | apáḥ | yát | óṣadhīḥ / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.7||
yát | te | sū́ryam | yát | uṣásam / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.8||
yát | te | párvatān | br̥hatáḥ / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.9||
yát | te | víśvam | idám | jágat / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.10||
yát | te | párāḥ | parā-vátaḥ / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.11||
yát | te | bhūtám | ca | bhávyam | ca / mánaḥ | jagā́ma | dūrakám || tát | te | ā́ | vartayāmasi / ihá | kṣáyāya | jīváse ||10.58.12||
//21//.

-rv_8:1/22- (rv_10,59)
prá | tāri | ā́yuḥ | pra-tarám | návīyaḥ / sthā́tārā-iva | krátu-matā | ráthasya || ádha | cyávānaḥ | út | tavīti | ártham / parā-tarám | sú | níḥ-r̥tiḥ | jihītām ||10.59.1||
sā́man | nú | rāyé | nidhi-mát | nú | ánnam / kárāmahe | sú | purudhá | śrávāṁsi || tā́ | naḥ | víśvāni | jaritā́ | mamattu / parā-tarám | sú | níḥ-r̥tiḥ | jihītām ||10.59.2||
abhí | sú | aryáḥ | paúṁsyaiḥ | bhavema / dyaúḥ | ná | bhū́mim | giráyaḥ | ná | ájrān || tā́ | naḥ | víśvāni | jaritā́ | ciketa / parā-tarám | sú | níḥ-r̥tiḥ | jihītām ||10.59.3||
mó íti | sú | naḥ | soma | mr̥tyáve | párā | dāḥ / páśyema | nú | sū́ryam | ut-cárantam || dyú-bhiḥ | hitáḥ | jarimā́ | sú | naḥ | astu / parā-tarám | sú | níḥ-r̥tiḥ | jihītām ||10.59.4||
ásu-nīte | mánaḥ | asmā́su | dhāraya / jīvā́tave | sú | prá | tira | naḥ | ā́yuḥ || rarandhí | naḥ | sū́ryasya | sam-dŕ̥śi / ghr̥téna | tvám | tanvàm | vardhayasva ||10.59.5||
//22//.

-rv_8:1/23-
ásu-nīte | púnaḥ | asmā́su | cákṣuḥ / púnaríti | prāṇám | ihá | naḥ | dhehi | bhógam || jyók | paśyema | sū́ryam | ut-cárantam / ánu-mate | mr̥ḷáya | naḥ | svastí ||10.59.6||
púnaḥ | naḥ | ásum | pr̥thivī́ | dadātu / púnaḥ | dyaúḥ | devī́ | púnaḥ | antárikṣam || púnaḥ | naḥ | sómaḥ | tanvàm | dadātu / púnaríti | pūṣā́ | pathyā̀m | yā́ | svastíḥ ||10.59.7||
śám | ródasī íti | su-bándhave / yahvī́ íti | r̥tásya | mātárā || bháratām | ápa | yát | rápaḥ / dyaúḥ | pr̥thivi | kṣamā́ | rápaḥ / mó íti | sú | te | kím | caná | āmamat ||10.59.8||
áva | dvaké íti | áva | trikā́ / diváḥ | caranti | bheṣajā́ || kṣamā́ | cariṣṇú | ekakám / bháratām | ápa | yát | rápaḥ / dyaúḥ | pr̥thivi | kṣamā́ | rápaḥ / mó íti | sú | te | kím | caná | āmamat ||10.59.9||
sám | indra | īraya | gā́m | anaḍvā́ham / yáḥ | ā́ | ávahat | uśīnárāṇyāḥ | ánaḥ || bháratām | ápa | yát | rápaḥ / dyaúḥ | pr̥thivi | kṣamā́ | rápaḥ / mó íti | sú | te | kím | caná | āmamat ||10.59.10||
//23//.

-rv_8:1/24- (rv_10,60)
ā́ | jánam | tveṣá-saṁdr̥śam / mā́hīnānām | úpa-stutam || áganma | bíbhrataḥ | námaḥ ||10.60.1||
ásamātim | ni-tóśanam / tveṣám | ni-yayínam | rátham || bhajé-rathasya | sát-patim ||10.60.2||
yáḥ | jánān | mahiṣā́n-iva / ati-tasthaú | pávīravān || utá | ápavīravān | yudhā́ ||10.60.3||
yásya | ikṣvākúḥ | úpa | vraté / revā́n | marāyī́ | édhate || diví-iva | páñca | kr̥ṣṭáyaḥ ||10.60.4||
índra | kṣatrā́ | ásamātiṣu / rátha-proṣṭheṣu | dhāraya || diví-iva | sū́ryam | dr̥śé ||10.60.5||
agástyasya | nát-bhyaḥ / sáptī íti | yunakṣi | róhitā || paṇī́n | ní | akramīḥ | abhí / víśvān | rājan | arādhásaḥ ||10.60.6||
//24//.

-rv_8:1/25-
ayám | mātā́ | ayám | pitā́ / ayám | jīvā́tuḥ | ā́ | agamat || idám | táva | pra-sárpaṇam / súbandho íti sú-bandho | ā́ | ihi | níḥ | ihi ||10.60.7||
yáthā | yugám | varatráyā / náhyanti | dharúṇāya | kám || evá | dādhāra | te | mánaḥ / jīvā́tave | ná | mr̥tyáve / átho íti | ariṣṭá-tātaye ||10.60.8||
yáthā | iyám | pr̥thivī́ | mahī́ / dādhā́ra | imā́n | vánaspátīn || evá | dādhāra | te | mánaḥ / jīvā́tave | ná | mr̥tyáve / átho íti | ariṣṭá-tātaye ||10.60.9||
yamā́t | ahám | vaivasvatā́t / su-bándhoḥ | mánaḥ | ā́ | abharam || jīvā́tave | ná | mr̥tyáve / átho íti | ariṣṭá-tātaye ||10.60.10||
nyàk | vā́taḥ | áva | vāti / nyàk | tapati | sū́ryaḥ || nīcī́nam | aghnyā́ | duhe / nyàk | bhavatu | te | rápaḥ ||10.60.11||
ayám | me | hástaḥ | bhága-vān / ayám | me | bhágavat-taraḥ || ayám | me | viśvá-bheṣajaḥ / ayám | śivá-abhimarśanaḥ ||10.60.12||
//25//.

-rv_8:1/26- (rv_10,61)
idám | itthā́ | raúdram | gūrtá-vacāḥ / bráhma | krátvā | śácyām | antáḥ | ājaú || krāṇā́ | yát | asya | pitárā | maṁhane-sthā́ḥ / párṣat | pakthé | áhan | ā́ | saptá | hótr̥̄n ||10.61.1||
sáḥ | ít | dānā́ya | dábhyāya | vanván / cyávānaḥ | sū́daiḥ | amimīta | védim || tū́rvayāṇaḥ | gūrtávacaḥ-tamaḥ / kṣódaḥ | ná | rétaḥ | itáḥ-ūti | siñcat ||10.61.2||
mánaḥ | ná | yéṣu | hávaneṣu | tigmám / vípaḥ | śácyā | vanutháḥ | drávantā || ā́ | yáḥ | śáryābhiḥ | tuvi-nr̥mṇáḥ | asya / áśrīṇīta | ā-díśam | gábhastau ||10.61.3||
kr̥ṣṇā́ | yát | góṣu | aruṇī́ṣu | sī́dat / diváḥ | nápātā | aśvinā | huve | vām || vītám | me | yajñám | ā́ | gatam | me | ánnam / vavanvā́ṁsā | ná | íṣam | ásmr̥tadhrū ítyásmr̥ta-dhrū ||10.61.4||
práthiṣṭa | yásya | vīrá-karmam | iṣṇát / ánu-sthitam | nú | náryaḥ | ápa | auhat || púnaríti | tát | ā́ | vr̥hati | yát | kanā́yāḥ / duhitúḥ | ā́ḥ | ánu-bhr̥tam | anarvā́ ||10.61.5||
//26//.

-rv_8:1/27-
madhyā́ | yát | kártvam | ábhavat | abhī́ke / kā́mam | kr̥ṇvāné | pitári | yuvatyā́m || manānák | rétaḥ | jahatuḥ | vi-yántā / sā́nau | ní-siktam | su-kr̥tásya | yónau ||10.61.6||
pitā́ | yát | svā́m | duhitáram | adhi-skán / kṣmayā́ | rétaḥ | sam-jagmānáḥ | ní | siñcat || su-ādhyàḥ | ajanayan | bráhma | devā́ḥ / vā́stoḥ | pátim | vrata-pā́m | níḥ | atakṣan ||10.61.7||
sáḥ | īm | vŕ̥ṣā | ná | phénam | asyat | ājaú / smát | ā́ | párā | ait | ápa | dabhrá-cetāḥ || sárat | padā́ | ná | dákṣiṇā | parā-vŕ̥k / ná | tā́ḥ | nú | me | pr̥śanyàḥ | jagr̥bhre ||10.61.8||
makṣú | ná | váhniḥ | pra-jā́yāḥ | upabdíḥ / agním | ná | nagnáḥ | úpa | sī́dat | ū́dhaḥ || sánitā | idhmám | sánitā | utá | vā́jam / sáḥ | dhartā́ | jajñe | sáhasā | yavi-yút ||10.61.9||
makṣú | kanā́yāḥ | sakhyám | náva-gvāḥ / r̥tám | vádantaḥ | r̥tá-yuktim | agman || dvi-bárhasaḥ | yé | úpa | gopám | ā́ | águḥ / adakṣiṇā́saḥ | ácyutā | dudhukṣan ||10.61.10||
//27//.

-rv_8:1/28-
makṣú | kanā́yāḥ | sakhyám | návīyaḥ / rā́dhaḥ | ná | rétaḥ | r̥tám | ít | turaṇyan || śúci | yát | te | rékṇaḥ | ā́ | áyajanta / sabaḥ-dúghāyāḥ | páyaḥ | usríyāyāḥ ||10.61.11||
paśvā́ | yát | paścā́ | ví-yutā | budhánta / íti | bravīti | vaktári | rárāṇaḥ || vásoḥ | vasu-tvā́ | kārávaḥ | anehā́ / víśvam | viveṣṭi | dráviṇam | úpa | kṣú ||10.61.12||
tát | ít | nú | asya | pari-sádvānaḥ | agman / purú | sádantaḥ | nārsadám | bibhitsán || ví | śúṣṇasya | sám-grathitam | anarvā́ / vidát | puru-prajātásya | gúhā | yát ||10.61.13||
bhárgaḥ | ha | nā́ma | utá | yásya | devā́ḥ / svàḥ | ná | yé | tri-sadhasthé | ni-sedúḥ || agníḥ | ha | nā́ma | utá | jātá-vedāḥ / śrudhí | naḥ | hotaḥ | r̥tásya | hótā | adhrúk ||10.61.14||
utá | tyā́ | me | raúdrau | arci-mántā / nā́satyau | indra | gūrtáye | yájadhyai || manuṣvát | vr̥ktá-barhiṣe | rárāṇā / mandū́ íti | hitá-prayasā | vikṣú | yájyū íti ||10.61.15||
//28//.

-rv_8:1/29-
ayám | stutáḥ | rā́jā | vandi | vedhā́ḥ / apáḥ | ca | vípraḥ | tarati | svá-setuḥ || sáḥ | kakṣī́vantam | rejayat | sáḥ | agním / nemím | ná | cakrám | árvataḥ | raghu-drú ||10.61.16||
sáḥ | dvi-bándhuḥ | vaitaraṇáḥ | yáṣṭā / sabaḥ-dhúm | dhenúm | asvàm | duhádhyai || sám | yát | mitrā́váruṇā | vr̥ñjé | ukthaíḥ / jyéṣṭhebhiḥ | aryamáṇam | várūthaiḥ ||10.61.17||
tát-bandhuḥ | sūríḥ | diví | te | dhiyam-dhā́ḥ / nā́bhānédiṣṭhaḥ | rapati | prá | vénan || sā́ | naḥ | nā́bhiḥ | paramā́ | asyá | vā | gha / ahám | tát | paścā́ | katitháḥ | cit | āsa ||10.61.18||
iyám | me | nā́bhiḥ | ihá | me | sadhá-stham / imé | me | devā́ḥ | ayám | asmi | sárvaḥ || dvi-jā́ḥ | áha | prathama-jā́ḥ | r̥tásya / idám | dhenúḥ | aduhat | jā́yamānā ||10.61.19||
ádha | āsu | mandráḥ | aratíḥ | vibhā́-vā / áva | syati | dvi-vartaníḥ | vaneṣā́ṭ || ūrdhvā́ | yát | śréṇiḥ | ná | śíśuḥ | dán / makṣú | sthirám | śe-vr̥dhám | sūta | mātā́ ||10.61.20||
//29//.

-rv_8:1/30-
ádha | gā́vaḥ | úpa-mātim | kanā́yāḥ / ánu | śvāntásya | kásya | cit | párā | īyuḥ || śrudhí | tvám | su-draviṇaḥ | naḥ | tvám | yāṭ / āśva-ghnásya | vavr̥dhe | sūnŕ̥tābhiḥ ||10.61.21||
ádha | tvám | indra | viddhí | asmā́n / maháḥ | rāyé | nr̥-pate | vájra-bāhuḥ || rákṣa | ca | naḥ | maghónaḥ | pāhí | sūrī́n / anehásaḥ | te | hari-vaḥ | abhíṣṭau ||10.61.22||
ádha | yát | rājānā | gó-iṣṭau / sárat | saraṇyúḥ | kāráve | jaraṇyúḥ || vípraḥ | préṣṭhaḥ | sáḥ | hí | eṣām | babhū́va / párā | ca | vákṣat | utá | parṣat | enān ||10.61.23||
ádha | nú | asya | jényasya | puṣṭaú / vŕ̥thā | rébhantaḥ | īmahe | tát | ūm̐ íti | nú || saraṇyúḥ | asya | sūnúḥ | áśvaḥ / vípraḥ | ca | asi | śrávasaḥ | ca | sātaú ||10.61.24||
yuvóḥ | yádi | sakhyā́ya | asmé íti / śárdhāya | stómam | jujuṣé | námasvān || viśvátra | yásmin | ā́ | gíraḥ | sam-īcī́ḥ / pūrvī́-iva | gātúḥ | dā́śat | sūnŕ̥tāyai ||10.61.25||
sáḥ | gr̥ṇānáḥ | at-bhíḥ | devá-vān | íti / su-bándhuḥ | námasā | su-uktaíḥ || várdhat | ukthaíḥ | vácaḥ-bhiḥ | ā́ | hí | nūnám / ví | ádhvā | eti | páyasaḥ | usríyāyāḥ ||10.61.26||
té | ūm̐ íti | sú | naḥ | maháḥ | yajatrāḥ / bhūtá | devāsaḥ | ūtáye | sa-jóṣāḥ || yé | vā́jān | ánayata | vi-yántaḥ / yé | sthá | ni-cetā́raḥ | ámūrāḥ ||10.61.27||
//30//.

-rv_8:2/1- (rv_10,62)
yé | yajñéna | dákṣiṇayā | sám-aktāḥ / índrasya | sakhyám | amr̥ta-tvám | ānaśá || tébhyaḥ | bhadrám | aṅgirasaḥ | vaḥ | astu / práti | gr̥bhṇīta | mānavám | su-medhasaḥ ||10.62.1||
yé | ut-ā́jan | pitáraḥ | go-máyam | vásu / r̥téna | ábhindan | parivatsaré | valám || dīrghāyu-tvám | aṅgirasaḥ | vaḥ | astu / práti | gr̥bhṇīta | mānavám | su-medhasaḥ ||10.62.2||
yé | r̥téna | sū́ryam | ā́ | árohayan | diví / áprathayan | pr̥thivī́m | mātáram | ví || suprajāḥ-tvám | aṅgirasaḥ | vaḥ | astu / práti | gr̥bhṇīta | mānavám | su-medhasaḥ ||10.62.3||
ayám | nā́bhā | vadati | valgú | vaḥ | gr̥hé / déva-putrāḥ | r̥ṣayaḥ | tát | śr̥ṇotana || su-brahmaṇyám | aṅgirasaḥ | vaḥ | astu / práti | gr̥bhṇīta | mānavám | su-medhasaḥ ||10.62.4||
ví-rūpāsaḥ | ít | ŕ̥ṣayaḥ / té | ít | gambhīrá-vepasaḥ || té | áṅgirasaḥ | sūnávaḥ / té | agnéḥ | pári | jajñire ||10.62.5||
//1//.

-rv_8:2/2-
yé | agnéḥ | pári | jajñiré / ví-rūpāsaḥ | diváḥ | pári || náva-gvaḥ | nú | dáśa-gvaḥ | áṅgiraḥ-tamaḥ / sácā | devéṣu | maṁhate ||10.62.6||
índreṇa | yujā́ | níḥ | sr̥janta | vāghátaḥ / vrajám | gó-mantam | aśvínam || sahásram | me | dádataḥ | aṣṭa-karṇyàḥ / śrávaḥ | devéṣu | akrata ||10.62.7||
prá | nūnám | jāyatām | ayám / mánuḥ | tókma-iva | rohatu || yáḥ | sahásram | śatá-aśvam / sadyáḥ | dānā́ya | máṁhate ||10.62.8||
ná | tám | aśnoti | káḥ | caná / diváḥ-iva | sā́nu | ā-rábham || sāvarṇyásya | dákṣiṇā / ví | síndhuḥ-iva | paprathe ||10.62.9||
utá | dāsā́ | pari-víṣe / smáddiṣṭī íti smát-diṣṭī | gó-parīṇasā || yáduḥ | turváḥ | ca | mamahe ||10.62.10||
sahasra-dā́ḥ | grāma-nī́ḥ | mā́ | riṣat | mánuḥ / sū́ryeṇa | asya | yátamānā | etu | dákṣiṇā || sā́varṇeḥ | devā́ḥ | prá | tirantu | ā́yuḥ / yásmin | áśrāntāḥ | ásanāma | vā́jam ||10.62.11||
//2//.

-rv_8:2/3- (rv_10,63)
parā-vátaḥ | yé | dídhiṣante | ā́pyam / mánu-prītāsaḥ | jánima | vivásvataḥ || yayā́teḥ | yé | nahuṣyàsya | barhíṣi / devā́ḥ | ā́sate | té | ádhi | bruvantu | naḥ ||10.63.1||
víśvā | hí | vaḥ | namasyā̀ni | vándyā / nā́māni | devāḥ | utá | yajñíyāni | vaḥ || yé | sthá | jātā́ḥ | áditeḥ | at-bhyáḥ | pári / yé | pr̥thivyā́ḥ | té | me | ihá | śruta | hávam ||10.63.2||
yébhyaḥ | mātā́ | mádhu-mat | pínvate | páyaḥ / pīyū́ṣam | dyaúḥ | áditiḥ | ádri-barhāḥ || ukthá-śuṣmān | vr̥ṣa-bharā́n | su-ápnasaḥ / tā́n | ādityā́n | ánu | mada | svastáye ||10.63.3||
nr̥-cákṣasaḥ | áni-miṣantaḥ | arháṇā / br̥hát | devā́saḥ | amr̥ta-tvám | ānaśuḥ || jyotíḥ-rathāḥ | áhi-māyāḥ | ánāgasaḥ / diváḥ | varṣmā́ṇam | vasate | svastáye ||10.63.4||
sam-rā́jaḥ | yé | su-vŕ̥dhaḥ | yajñám | ā-yayúḥ / ápari-hvr̥tāḥ | dadhiré | diví | kṣáyam || tā́n | ā́ | vivāsa | námasā | suvr̥ktí-bhiḥ / maháḥ | ādityā́n | áditim | svastáye ||10.63.5||
//3//.

-rv_8:2/4-
káḥ | vaḥ | stómam | rādhati | yám | jújoṣatha / víśve | devāsaḥ | manuṣaḥ | yáti | sthána || káḥ | vaḥ | adhvarám | tuvi-jātāḥ | áram | karat / yáḥ | naḥ | párṣat | áti | áṁhaḥ | svastáye ||10.63.6||
yébhyaḥ | hótrām | prathamā́m | ā-yejé | mánuḥ / sámiddha-agniḥ | mánasā | saptá | hótr̥-bhiḥ || té | ādityāḥ | ábhayam | śárma | yacchata / su-gā́ | naḥ | karta | su-páthā | svastáye ||10.63.7||
yé | ī́śire | bhúvanasya | prá-cetasaḥ / víśvasya | sthātúḥ | jágataḥ | ca | mántavaḥ || té | naḥ | kr̥tā́t | ákr̥tāt | énasaḥ | pári / adyá | devāsaḥ | pipr̥ta | svastáye ||10.63.8||
bháreṣu | índram | su-hávam | havāmahe / aṁhaḥ-múcam | su-kŕ̥tam | daívyam | jánam || agním | mitrám | váruṇam | sātáye | bhágam / dyā́vāpr̥thivī́ íti | marútaḥ | svastáye ||10.63.9||
su-trā́māṇam | pr̥thivī́m | dyā́m | anehásam / su-śármāṇam | áditim | su-pránītim || daívīm | nā́vam | su-aritrā́m | ánāgasam / ásravantīm | ā́ | ruhema | svastáye ||10.63.10||
//4//.

-rv_8:2/5-
víśve | yajatrāḥ | ádhi | vocata | ūtáye / trā́yadhvam | naḥ | duḥ-évāyāḥ | abhi-hrútaḥ || satyáyā | vaḥ | devá-hūtyā | huvema / śr̥ṇvatáḥ | devāḥ | ávase | svastáye ||10.63.11||
ápa | ámīvām | ápa | víśvām | ánāhutim / ápa | árātim | duḥ-vidátrām | agha-yatáḥ || āré | devāḥ | dvéṣaḥ | asmát | yuyotana / urú | naḥ | śárma | yacchata | svastáye ||10.63.12||
áriṣṭaḥ | sáḥ | mártaḥ | víśvaḥ | edhate / prá | pra-jā́bhiḥ | jāyate | dhármaṇaḥ | pári || yám | ādityāsaḥ | náyatha | sunītí-bhiḥ / áti | víśvāni | duḥ-itā́ | svastáye ||10.63.13||
yám | devāsaḥ | ávatha | vā́ja-sātau / yám | śū́ra-sātā | marutaḥ | hité | dháne || prātaḥ-yā́vānam | rátham | indra | sānasím / áriṣyantam | ā́ | ruhema | svastáye ||10.63.14||
svastí | naḥ | pathyā̀su | dhánva-su / svastí | ap-sú | vr̥jáne | svàḥ-vati || svastí | naḥ | putra-kr̥théṣu | yóniṣu / svastí | rāyé | marutaḥ | dadhātana ||10.63.15||
svastíḥ | ít | hí | prá-pathe | śréṣṭhā / rékṇasvatī | abhí | yā́ | vāmám | éti || sā́ | naḥ | amā́ | só íti | áraṇe | ní | pātu / su-āveśā́ | bhavatu | devá-gopā ||10.63.16||
evá | platéḥ | sūnúḥ | avīvr̥dhat | vaḥ / víśve | ādityāḥ | adite | manīṣī́ || īśānā́saḥ | náraḥ | ámartyena / ástāvi | jánaḥ | divyáḥ | gáyena ||10.63.17||
//5//.

-rv_8:2/6- (rv_10,64)
kathā́ | devā́nām | katamásya | yā́mani / su-mántu | nā́ma | śr̥ṇvatā́m | manāmahe || káḥ | mr̥ḷāti | katamáḥ | naḥ | máyaḥ | karat / katamáḥ | ūtī́ | abhí | ā́ | vavartati ||10.64.1||
kratu-yánti | krátavaḥ | hr̥t-sú | dhītáyaḥ / vénanti | venā́ḥ | patáyanti | ā́ | díśaḥ || ná | marḍitā́ | vidyate | anyáḥ | ebhyaḥ / devéṣu | me | ádhi | kā́māḥ | ayaṁsata ||10.64.2||
nárāśáṁsam | vā | pūṣáṇam | ágohyam / agním | devá-iddham | abhí | arcase | girā́ || sū́ryāmā́sā | candrámasā | yamám | diví / tritám | vā́tam | uṣásam | aktúm | aśvínā ||10.64.3||
kathā́ | kavíḥ | tuvi-rávān | káyā | girā́ / bŕ̥haspátiḥ | vavr̥dhate | suvr̥ktí-bhiḥ || ajáḥ | éka-pāt | su-hávebhiḥ | ŕ̥kva-bhiḥ / áhiḥ | śr̥ṇotu | budhnyàḥ | hávīmani ||10.64.4||
dákṣasya | vā | adite | jánmani | vraté / rā́jānā | mitrā́váruṇā | ā́ | vivāsasi || átūrta-panthāḥ | puru-ráthaḥ | aryamā́ / saptá-hotā | víṣu-rūpeṣu | jánma-su ||10.64.5||
//6//.

-rv_8:2/7-
té | naḥ | árvantaḥ | havana-śrútaḥ | hávam / víśve | śr̥ṇvantu | vājínaḥ | mitá-dravaḥ || sahasra-sā́ḥ | medhásātau-iva | tmánā / maháḥ | yé | dhánam | sam-ithéṣu | jabhriré ||10.64.6||
prá | vaḥ | vāyúm | ratha-yújam | púram-dhim / stómaiḥ | kr̥ṇudhvam | sakhyā́ya | pūṣáṇam || té | hí | devásya | savitúḥ | sávīmani / krátum | sácante | sa-cítaḥ | sá-cetasaḥ ||10.64.7||
tríḥ | saptá | sasrā́ḥ | nadyàḥ | mahī́ḥ | apáḥ / vánaspátīn | párvatān | agním | ūtáye || kr̥śā́num | ástr̥̄n | tiṣyàm | sadhá-sthe | ā́ / rudrám | rudréṣu | rudríyam | havāmahe ||10.64.8||
sárasvatī | saráyuḥ | síndhuḥ | ūrmí-bhiḥ / maháḥ | mahī́ḥ | ávasā | ā́ | yantu | vákṣaṇīḥ || devī́ḥ | ā́paḥ | mātáraḥ | sūdayitnvàḥ / ghr̥tá-vat | páyaḥ | mádhu-mat | naḥ | arcata ||10.64.9||
utá | mātā́ | br̥hat-divā́ | śr̥ṇotu | naḥ / tváṣṭā | devébhiḥ | jáni-bhiḥ | pítā | vácaḥ || r̥bhukṣā́ḥ | vā́jaḥ | ráthaḥpátiḥ | bhágaḥ / raṇváḥ | śáṁsaḥ | śaśamānásya | pātu | naḥ ||10.64.10||
//7//.

-rv_8:2/8-
raṇváḥ | sám-dr̥ṣṭau | pitumā́n-iva | kṣáyaḥ / bhadrā́ | rudrā́ṇām | marútām | úpa-stutiḥ || góbhiḥ | syāma | yaśásaḥ | jáneṣu | ā́ / sádā | devāsaḥ | íḷayā | sacemahi ||10.64.11||
yā́m | me | dhíyam | márutaḥ | índra | dévāḥ / ádadāta | varuṇa | mitra | yūyám || tā́m | pīpayata | páyasā-iva | dhenúm / kuvít | gíraḥ | ádhi | ráthe | váhātha ||10.64.12||
kuvít | aṅgá | práti | yáthā | cit | asyá | naḥ / sa-jātyàsya | marutaḥ | búbodhatha || nā́bhā | yátra | prathamám | sam-násāmahe / tátra | jāmi-tvám | áditiḥ | dadhātu | naḥ ||10.64.13||
té íti | hí | dyā́vāpr̥thivī́ íti | mātárā | mahī́ íti / devī́ íti | devā́n | jánmanā | yajñíye íti | itáḥ || ubhé íti | bibhr̥taḥ | ubháyam | bhárīma-bhiḥ / purú | rétāṁsi | pitŕ̥-bhiḥ | ca | siñcataḥ ||10.64.14||
ví | sā́ | hótrā | víśvam | aśnoti | vā́ryam / bŕ̥haspátiḥ | arámatiḥ | pánīyasī || grā́vā | yátra | madhu-sút | ucyáte | br̥hát / ávīvaśanta | matí-bhiḥ | manīṣíṇaḥ ||10.64.15||
evá | kavíḥ | tuvi-rávān | r̥ta-jñā́ḥ / draviṇasyúḥ | dráviṇasaḥ | cakānáḥ || ukthébhiḥ | átra | matí-bhiḥ | ca | vípraḥ / ápīpayat | gáyaḥ | divyā́ni | jánma ||10.64.16||
evá | platéḥ | sūnúḥ | avīvr̥dhat | vaḥ / víśve | ādityāḥ | adite | manīṣī́ || īśānā́saḥ | náraḥ | ámartyena / ástāvi | jánaḥ | divyáḥ | gáyena ||10.64.17||
//8//.

-rv_8:2/9- (rv_10,65)
agníḥ | índraḥ | váruṇaḥ | mitráḥ | aryamā́ / vāyúḥ | pūṣā́ | sárasvatī | sa-jóṣasaḥ || ādityā́ḥ | víṣṇuḥ | marútaḥ | svàḥ | br̥hát / sómaḥ | rudráḥ | áditiḥ | bráhmaṇaḥ | pátiḥ ||10.65.1||
indrāgnī́ íti | vr̥tra-hátyeṣu | sátpatī íti sát-patī / mitháḥ | hinvānā́ | tanvā̀ | sám-okasā || antárikṣam | máhi | ā́ | papruḥ | ójasā / sómaḥ | ghr̥ta-śrī́ḥ | mahimā́nam | īráyan ||10.65.2||
téṣām | hí | mahnā́ | mahatā́m | anarváṇām / stómān | íyarmi | r̥ta-jñā́ḥ | r̥ta-vŕ̥dhām || yé | apsavám | arṇavám | citrá-rādhasaḥ / té | naḥ | rāsantām | maháye | su-mitryā́ḥ ||10.65.3||
svàḥ-naram | antárikṣāṇi | rocanā́ / dyā́vābhū́mī íti | pr̥thivī́m | skambhuḥ | ójasā || pr̥kṣā́ḥ-iva | maháyantaḥ | su-rātáyaḥ / devā́ḥ | stavante | mánuṣāya | sūráyaḥ ||10.65.4||
mitrā́ya | śikṣa | váruṇāya | dāśúṣe / yā́ | sam-rā́jā | mánasā | ná | pra-yúcchataḥ || yáyoḥ | dhā́ma | dhármaṇā | rócate | br̥hát / yáyoḥ | ubhé íti | ródasī íti | nā́dhasī íti | vŕ̥tau ||10.65.5||
//9//.

-rv_8:2/10-
yā́ | gaúḥ | vartaním | pari-éti | niḥ-kr̥tám / páyaḥ | dúhānā | vrata-nī́ḥ | avārátaḥ || sā́ | pra-bruvāṇā́ | váruṇāya | dāśúṣe / devébhyaḥ | dāśat | havíṣā | vivásvate ||10.65.6||
divákṣasaḥ | agni-jihvā́ḥ | r̥ta-vŕ̥dhaḥ / r̥tásya | yónim | vi-mr̥śántaḥ | āsate || dyā́m | skabhitvī́ | apáḥ | ā́ | cakruḥ | ójasā / yajñám | janitvī́ | tanvì | ní | mamr̥juḥ ||10.65.7||
pari-kṣítā | pitárā | pūrvajā́varī íti pūrva-jā́varī / r̥tásya | yónā | kṣayataḥ | sám-okasā || dyā́vāpr̥thivī́ íti | váruṇāya | sávrate íti sá-vrate / ghr̥tá-vat | páyaḥ | mahiṣā́ya | pinvataḥ ||10.65.8||
parjányāvā́tā | vr̥ṣabhā́ | purīṣíṇā / indravāyū́ íti | váruṇaḥ | mitráḥ | aryamā́ || devā́n | ādityā́n | áditim | havāmahe / yé | pā́rthivāsaḥ | divyā́saḥ | ap-sú | yé ||10.65.9||
tváṣṭāram | vāyúm | r̥bhavaḥ | yáḥ | óhate / daívyā | hótārau | uṣásam | svastáye || bŕ̥haspátim | vr̥tra-khādám | su-medhásam / indriyám | sómam | dhana-sā́ḥ | ūm̐ íti | īmahe ||10.65.10||
//10//.

-rv_8:2/11-
bráhma | gā́m | áśvam | janáyantaḥ | óṣadhīḥ / vánaspátīn | pr̥thivī́m | párvatān | apáḥ || sū́ryam | diví | roháyantaḥ | su-dā́navaḥ / ā́ryā | vratā́ | vi-sr̥jántaḥ | ádhi | kṣámi ||10.65.11||
bhujyúm | áṁhasaḥ | pipr̥thaḥ | níḥ | aśvinā / śyā́vam | putrám | vadhri-matyā́ḥ | ajinvatam || kama-dyúvam | vi-madā́ya | ūhathuḥ | yuvám / viṣṇāpvàm | víśvakāya | áva | sr̥jathaḥ ||10.65.12||
pā́vīravī | tanyatúḥ | éka-pāt | ajáḥ / diváḥ | dhartā́ | síndhuḥ | ā́paḥ | samudríyaḥ || víśve | devā́saḥ | śr̥ṇavan | vácāṁsi | me / sárasvatī | sahá | dhībhíḥ | púram-dhyā ||10.65.13||
víśve | devā́ḥ | sahá | dhībhíḥ | púram-dhyā / mánoḥ | yájatrāḥ | amŕ̥tāḥ | r̥ta-jñā́ḥ || rāti-sā́caḥ | abhi-sā́caḥ | svaḥ-vídaḥ / svàḥ | gíraḥ | bráhma | su-uktám | juṣerata ||10.65.14||
devā́n | vásiṣṭhaḥ | amŕ̥tān | vavande / yé | víśvā | bhúvanā | abhí | pra-tasthúḥ || té | naḥ | rāsantām | uru-gāyám | adyá / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.65.15||
//11//.

-rv_8:2/12- (rv_10,66)
devā́n | huve | br̥hát-śravasaḥ | svastáye / jyotiḥ-kŕ̥taḥ | adhvarásya | prá-cetasaḥ || yé | vavr̥dhúḥ | pra-tarám | viśvá-vedasaḥ / índra-jyeṣṭhāsaḥ | amŕ̥tāḥ | r̥ta-vŕ̥dhaḥ ||10.66.1||
índra-prasūtāḥ | váruṇa-praśiṣṭāḥ / yé | sū́ryasya | jyótiṣaḥ | bhāgám | ānaśúḥ || marút-gaṇe | vr̥jáne | mánma | dhīmahi / mā́ghone | yajñám | janayanta | sūráyaḥ ||10.66.2||
índraḥ | vásu-bhiḥ | pári | pātu | naḥ | gáyam / ādityaíḥ | naḥ | áditiḥ | śárma | yacchatu || rudráḥ | rudrébhiḥ | deváḥ | mr̥ḷayāti | naḥ / tváṣṭā | naḥ | gnā́bhiḥ | suvitā́ya | jinvatu ||10.66.3||
áditiḥ | dyā́vāpr̥thivī́ íti | r̥tám | mahát / índrāvíṣṇū íti | marútaḥ | svàḥ | br̥hát || devā́n | ādityā́n | ávase | havāmahe / vásūn | rudrā́n | savitā́ram | su-dáṁsasam ||10.66.4||
sárasvān | dhībhíḥ | váruṇaḥ | dhr̥tá-vrataḥ / pūṣā́ | víṣṇuḥ | mahimā́ | vāyúḥ | aśvínā || brahma-kŕ̥taḥ | amŕ̥tāḥ | viśvá-vedasaḥ / śárma | naḥ | yaṁsan | tri-várūtham | áṁhasaḥ ||10.66.5||
//12//.

-rv_8:2/13-
vŕ̥ṣā | yajñáḥ | vŕ̥ṣaṇaḥ | santu | yajñíyāḥ / vŕ̥ṣaṇaḥ | devā́ḥ | vŕ̥ṣaṇaḥ | haviḥ-kŕ̥taḥ || vŕ̥ṣaṇā | dyā́vāpr̥thivī́ íti | r̥távarī ítyr̥tá-varī / vŕ̥ṣā | parjányaḥ | vŕ̥ṣaṇaḥ | vr̥ṣa-stúbhaḥ ||10.66.6||
agnī́ṣómā | vŕ̥ṣaṇā | vā́ja-sātaye / puru-praśastā́ | vŕ̥ṣaṇau | úpa | bruve || yaú | ījiré | vŕ̥ṣaṇaḥ | deva-yajyáyā / tā́ | naḥ | śárma | tri-várūtham | ví | yāṁsataḥ ||10.66.7||
dhr̥tá-vratāḥ | kṣatríyāḥ | yajñaniḥ-kŕ̥taḥ / br̥hat-divā́ḥ | adhvarā́ṇām | abhi-śríyaḥ || agní-hotāraḥ | r̥ta-sā́paḥ | adrúhaḥ / apáḥ | asŕ̥jan | ánu | vr̥tra-tū́rye ||10.66.8||
dyā́vāpr̥thivī́ íti | janayan | abhí | vratā́ / ā́paḥ | óṣadhīḥ | vanínāni | yajñíyā || antárikṣam | svàḥ | ā́ | papruḥ | ūtáye / váśam | devā́saḥ | tanvì | ní | mamr̥juḥ ||10.66.9||
dhartā́raḥ | diváḥ | r̥bhávaḥ | su-hástāḥ / vātāparjanyā́ | mahiṣásya | tanyatóḥ || ā́paḥ | óṣadhīḥ | prá | tirantu | naḥ | gíraḥ / bhágaḥ | rātíḥ | vājínaḥ | yantu | me | hávam ||10.66.10||
//13//.

-rv_8:2/14-
samudráḥ | síndhuḥ | rájaḥ | antárikṣam / ajáḥ | éka-pāt | tanayitnúḥ | arṇaváḥ || áhiḥ | budhnyàḥ | śr̥ṇavat | vácāṁsi | me / víśve | devā́saḥ | utá | sūráyaḥ | máma ||10.66.11||
syā́ma | vaḥ | mánavaḥ | devá-vītaye / prā́ñcam | naḥ | yajñám | prá | nayata | sādhu-yā́ || ā́dityāḥ | rúdrāḥ | vásavaḥ | sú-dānavaḥ / imā́ | bráhma | śasyámānāni | jinvata ||10.66.12||
daívyā | hótārā | prathamā́ | puráḥ-hitā / r̥tásya | pánthām | ánu | emi | sādhu-yā́ || kṣétrasya | pátim | práti-veśam | īmahe / víśvān | devā́n | amŕ̥tān | ápra-yucchataḥ ||10.66.13||
vásiṣṭhāsaḥ | pitr̥-vát | vā́cam | akrata / devā́n | ī́ḷānāḥ | r̥ṣi-vát | svastáye || prītā́ḥ-iva | jñātáyaḥ | kā́mam | ā-ítya / asmé íti | devāsáḥ | áva | dhūnuta | vásu ||10.66.14||
devā́n | vásiṣṭhaḥ | amŕ̥tān | vavande / yé | víśvā | bhúvanā | abhí | pra-tasthúḥ || té | naḥ | rāsantām | uru-gāyám | adyá / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.66.15||
//14//.

-rv_8:2/15- (rv_10,67)
imā́m | dhíyam | saptá-śīrṣṇīm | pitā́ | naḥ / r̥tá-prajātām | br̥hatī́m | avindat || turī́yam | svit | janayat | viśvá-janyaḥ / ayā́syaḥ | ukthám | índrāya | śáṁsan ||10.67.1||
r̥tám | śáṁsantaḥ | r̥jú | dī́dhyānāḥ / diváḥ | putrā́saḥ | ásurasya | vīrā́ḥ || vípram | padám | áṅgirasaḥ | dádhānāḥ / yajñásya | dhā́ma | prathamám | mananta ||10.67.2||
haṁsaíḥ-iva | sákhi-bhiḥ | vā́vadat-bhiḥ / aśman-máyāni | náhanā | vi-ásyan || bŕ̥haspátiḥ | abhi-kánikradat | gā́ḥ / utá | prá | astaut | út | ca | vidvā́n | agāyat ||10.67.3||
aváḥ | dvā́bhyām | paráḥ | ékayā | gā́ḥ / gúhā | tíṣṭhantīḥ | ánr̥tasya | sétau || bŕ̥haspátiḥ | támasi | jyótiḥ | icchán / út | usrā́ḥ | ā́ | akaḥ | ví | hí | tiśráḥ | ā́varítyā́vaḥ ||10.67.4||
vi-bhídya | púram | śayáthā | īm | ápācīm / níḥ | trī́ṇi | sākám | uda-dhéḥ | akr̥ntat || bŕ̥haspátiḥ | uṣásam | sū́ryam | gā́m / arkám | viveda | stanáyan-iva | dyaúḥ ||10.67.5||
índraḥ | valám | rakṣitā́ram | dúghānām / karéṇa-iva | ví | cakarta | ráveṇa || svédāñji-bhiḥ | ā-śíram | icchámānaḥ / árodayat | paṇím | ā́ | gā́ḥ | amuṣṇāt ||10.67.6||
//15//.

-rv_8:2/16-
sáḥ | īm | satyébhiḥ | sákhi-bhiḥ | śucát-bhiḥ / gó-dhāyasam | ví | dhana-saíḥ | adardarítyadardaḥ || bráhmaṇaḥ | pátiḥ | vŕ̥ṣa-bhiḥ | varā́haiḥ / gharmá-svedebhiḥ | dráviṇam | ví | ānaṭ ||10.67.7||
té | satyéna | mánasā | gó-patim | gā́ḥ / iyānā́saḥ | iṣaṇayanta | dhībhíḥ || bŕ̥haspátiḥ | mitháḥ-avadyapebhiḥ / út | usríyāḥ | asr̥jata | svayúk-bhiḥ ||10.67.8||
tám | vardháyantaḥ | matí-bhiḥ | śivā́bhiḥ / siṁhám-iva | nā́nadatam | sadhá-sthe || bŕ̥haspátim | vŕ̥ṣaṇam | śū́ra-sātau / bháre-bhare | ánu | madema | jiṣṇúm ||10.67.9||
yadā́ | vā́jam | ásanat | viśvá-rūpam / ā́ | dyā́m | árukṣat | út-tarāṇi | sádma || bŕ̥haspátim | vŕ̥ṣaṇam | vardháyantaḥ / nā́nā | sántaḥ | bíbhrataḥ | jyótiḥ | āsā́ ||10.67.10||
satyā́m | ā-śíṣam | kr̥ṇuta | vayaḥ-dhaí / kīrím | cit | hí | ávatha | svébhiḥ | évaiḥ || paścā́ | mŕ̥dhaḥ | ápa | bhavantu | víśvāḥ / tát | rodasī íti | śr̥ṇutam | viśvaminvé íti viśvam-invé ||10.67.11||
índraḥ | mahnā́ | mahatáḥ | arṇavásya / ví | mūrdhā́nam | abhinat | arbudásya || áhan | áhim | áriṇāt | saptá | síndhūn / devaíḥ | dyāvāpr̥thivī íti | prá | avatam | naḥ ||10.67.12||
//16//.

-rv_8:2/17- (rv_10,68)
uda-prútaḥ | ná | váyaḥ | rákṣamāṇāḥ / vā́vadataḥ | abhríyasya-iva | ghóṣāḥ || giri-bhrájaḥ | ná | ūrmáyaḥ | mádantaḥ / bŕ̥haspátim | abhí | arkā́ḥ | anāvan ||10.68.1||
sám | góbhiḥ | āṅgirasáḥ | nákṣamāṇaḥ / bhágaḥ-iva | ít | aryamáṇam | nināya || jáne | mitráḥ | ná | dáṁpatī íti dám-patī | anakti / bŕ̥haspate | vājáya | āśū́n-iva | ājaú ||10.68.2||
sādhu-aryā́ḥ | atithínīḥ | iṣirā́ḥ / spārhā́ḥ | su-várṇāḥ | anavadyá-rūpāḥ || bŕ̥haspátiḥ | párvatebhyaḥ | vi-tū́rya / níḥ | gā́ḥ | ūpe | yávam-iva | sthiví-bhyaḥ ||10.68.3||
ā-pruṣāyán | mádhunā | r̥tásya / yónim | ava-kṣipán | arkáḥ | ulkā́m-iva | dyóḥ || bŕ̥haspátiḥ | uddháran | áśmanaḥ | gā́ḥ / bhū́myāḥ | udnā́-iva | ví | tvácam | bibheda ||10.68.4||
ápa | jyótiṣā | támaḥ | antárikṣāt / udnáḥ | śī́pālam-iva | vā́taḥ | ājat || bŕ̥haspátiḥ | anu-mŕ̥śya | valásya / abhrám-iva | vā́taḥ | ā́ | cakre | ā́ | gā́ḥ ||10.68.5||
yadā́ | valásya | pī́yataḥ | jásum | bhét / bŕ̥haspátiḥ | agnitápaḥ-bhiḥ | arkaíḥ || dat-bhíḥ | ná | jihvā́ | pári-viṣṭam | ā́dat / āvíḥ | ni-dhī́n | akr̥ṇot | usríyāṇām ||10.68.6||
//17//.

-rv_8:2/18-
bŕ̥haspátiḥ | ámata | hí | tyát | āsām / nā́ma | svarī́ṇām | sádane | gúhā | yát || āṇḍā́-iva | bhittvā́ | śakunásya | gárbham / út | usríyāḥ | párvatasya | tmánā | ājat ||10.68.7||
áśnā | ápi-naddham | mádhu | pári | apaśyat / mátsyam | ná | dīné | udáni | kṣiyántam || níḥ | tát | jabhāra | camasám | ná | vr̥kṣā́t / bŕ̥haspátiḥ | vi-ravéṇa | vi-kŕ̥tya ||10.68.8||
sáḥ | uṣā́m | avindat | sáḥ | svà1ríti svàḥ | sáḥ | agním / sáḥ | arkéṇa | ví | babādhe | támāṁsi || bŕ̥haspátiḥ | gó-vapuṣaḥ | valásya / níḥ | majjā́nam | ná | párvaṇaḥ | jabhāra ||10.68.9||
himā́-iva | parṇā́ | muṣitā́ | vánāni / bŕ̥haspátinā | akr̥payat | valáḥ | gā́ḥ || ananu-kr̥tyám | apunáríti | cakāra / yā́t | sū́ryāmā́sā | mitháḥ | ut-cárātaḥ ||10.68.10||
abhí | śyāvám | ná | kŕ̥śanebhiḥ | áśvam / nákṣatrebhiḥ | pitáraḥ | dyā́m | apiṁśan || rā́tryām | támaḥ | ádadhuḥ | jyótiḥ | áhan / bŕ̥haspátiḥ | bhinát | ádrim | vidát | gā́ḥ ||10.68.11||
idám | akarma | námaḥ | abhriyā́ya / yáḥ | pūrvī́ḥ | ánu | ā-nónavīti || bŕ̥haspátiḥ | sáḥ | hí | góbhiḥ | sáḥ | áśvaiḥ / sáḥ | vīrébhiḥ | sáḥ | nŕ̥-bhiḥ | naḥ | váyaḥ | dhāt ||10.68.12||
//18//.

-rv_8:2/19- (rv_10,69)
bhadrā́ḥ | agnéḥ | vadhri-aśvásya | sam-dŕ̥śaḥ / vāmī́ | prá-nītiḥ | su-ráṇāḥ | úpa-itayaḥ || yát | īm | su-mitrā́ḥ | víśaḥ | ágre | indháte / ghr̥téna | ā́-hutaḥ | jarate | dávidyutat ||10.69.1||
ghr̥tám | agnéḥ | vadhri-aśvásya | várdhanam / ghr̥tám | ánnam | ghr̥tám | ūm̐ íti | asya | médanam || ghr̥téna | ā́-hutaḥ | urviyā́ | ví | paprathe / sū́ryaḥ-iva | rocate | sarpíḥ-āsutiḥ ||10.69.2||
yát | te | mánuḥ | yát | ánīkam | su-mitráḥ / sam-īdhé | agne | tát | idám | návīyaḥ || sáḥ | revát | śoca | sáḥ | gíraḥ | juṣasva / sáḥ | vā́jam | darṣi | sáḥ | ihá | śrávaḥ | dhāḥ ||10.69.3||
yám | tvā | pū́rvam | īḷitáḥ | vadhri-aśváḥ / sam-īdhé | agne | sáḥ | idám | juṣasva || sáḥ | naḥ | sti-pā́ḥ | utá | bhava | tanū-pā́ḥ / dātrám | rakṣasva | yát | idám | te | asmé íti ||10.69.4||
bháva | dyumnī́ | vādhri-aśva | utá | gopā́ḥ / mā́ | tvā | tārīt | abhí-mātiḥ | jánānām || śū́raḥ-iva | ghr̥ṣṇúḥ | cyávanaḥ | su-mitráḥ / prá | nú | vocam | vā́dhri-aśvasya | nā́ma ||10.69.5||
sám | ajryā̀ | parvatyā̀ | vásūni / dā́sā | vr̥trā́ṇi | ā́ryā | jigetha || śū́raḥ-iva | ghr̥ṣṇúḥ | cyávanaḥ | jánānām / tvám | agne | pr̥tanā-yū́n | abhí | syāḥ ||10.69.6||
//19//.

-rv_8:2/20-
dīrghá-tantuḥ | br̥hát-ukṣā | ayám | agníḥ / sahásra-starīḥ | śatá-nīthaḥ | ŕ̥bhvā || dyu-mā́n | dyumát-su | nŕ̥-bhiḥ | mr̥jyámānaḥ / su-mitréṣu | dīdayaḥ | devayát-su ||10.69.7||
tvé íti | dhenúḥ | su-dúghā | jāta-vedaḥ / asaścátā-iva | samanā́ | sabaḥ-dhúk || tvám | nŕ̥-bhiḥ | dákṣiṇāvat-bhiḥ | agne / su-mitrébhiḥ | idhyase | devayát-bhiḥ ||10.69.8||
devā́ḥ | cit | te | amŕ̥tāḥ | jāta-vedaḥ / mahimā́nam | vādhri-aśva | prá | vocan || yát | sam-pŕ̥ccham | mā́nuṣīḥ | víśaḥ | ā́yan / tvám | nŕ̥-bhiḥ | ajayaḥ | tvā́-vr̥dhebhiḥ ||10.69.9||
pitā́-iva | putrám | abibhaḥ | upá-sthe / tvā́m | agne | vadhri-aśváḥ | saparyán || juṣāṇáḥ | asya | sam-ídham | yaviṣṭha / utá | pū́rvān | avanoḥ | vrā́dhataḥ | cit ||10.69.10||
śáśvat | agníḥ | vadhri-aśvásya | śátrūn / nŕ̥-bhiḥ | jigāya | sutásomavat-bhiḥ || sámanam | cit | adahaḥ | citrabhāno íti citra-bhāno / áva | vrā́dhantam | abhinat | vr̥dháḥ | cit ||10.69.11||
ayám | agníḥ | vadhri-aśvásya | vr̥tra-hā́ / sanakā́t | prá-iddhaḥ | námasā | upa-vākyàḥ || sáḥ | naḥ | ájāmīn | utá | vā | ví-jāmīn / abhí | tiṣṭha | śárdhataḥ | vādhri-aśva ||10.69.12||
//20//.

-rv_8:2/21- (rv_10,70)
imā́m | me | agne | sam-ídham | juṣasva / iḷáḥ | padé | práti | harya | ghr̥tā́cīm || várṣman | pr̥thivyā́ḥ | sudina-tvé | áhnām / ūrdhváḥ | bhava | sukrato íti su-krato | deva-yajyā́ ||10.70.1||
ā́ | devā́nām | agra-yā́vā | ihá | yātu / nárāśáṁsaḥ | viśvá-rūpebhiḥ | áśvaiḥ || r̥tásya | pathā́ | námasā | miyédhaḥ / devébhyaḥ | devá-tamaḥ | susūdat ||10.70.2||
śaśvat-tamám | īḷate | dūtyā̀ya / havíṣmantaḥ | manuṣyā̀saḥ | agním || váhiṣṭhaiḥ | áśvaiḥ | su-vŕ̥tā | ráthena / ā́ | devā́n | vakṣi | ní | sada | ihá | hótā ||10.70.3||
ví | prathatām | devá-juṣṭam | tiraścā́ / dīrghám | drāghmā́ | surabhí | bhūtu | asmé íti || áheḷatā | mánasā | deva | barhiḥ / índra-jyeṣṭhān | uśatáḥ | yakṣi | devā́n ||10.70.4||
diváḥ | vā | sā́nu | spr̥śáta | várīyaḥ / pr̥thivyā́ | vā | mā́trayā | ví | śrayadhvam || uśatī́ḥ | dvāraḥ | mahinā́ | mahát-bhiḥ / devám | rátham | ratha-yúḥ | dhārayadhvam ||10.70.5||
//21//.

-rv_8:2/22-
devī́ íti | diváḥ | duhitárā | suśilpé íti su-śilpé / uṣásānáktā | sadatām | ní | yónau || ā́ | vām | devā́saḥ | uśatī íti | uśántaḥ / uraú | sīdantu | subhage íti su-bhage | upá-sthe ||10.70.6||
ūrdhváḥ | grā́vā | br̥hát | agníḥ | sám-iddhaḥ / priyā́ | dhā́māni | áditeḥ | upá-sthe || puráḥ-hitau | r̥tvijā | yajñé | asmín / vidúḥ-tarā | dráviṇam | ā́ | yajethām ||10.70.7||
tísraḥ | devīḥ | barhíḥ | idám | várīyaḥ / ā́ | sīdata | cakr̥má | vaḥ | syonám || manuṣvát | yajñám | sú-dhitā | havī́ṁṣi / íḷā | devī́ | ghr̥tá-padī | juṣanta ||10.70.8||
déva | tvaṣṭaḥ | yát | ha | cāru-tvám | ā́naṭ / yát | áṅgirasām | ábhavaḥ | sacā-bhū́ḥ || sáḥ | devā́nām | pā́thaḥ | úpa | prá | vidvā́n / uśán | yakṣi | draviṇaḥ-daḥ | su-rátnaḥ ||10.70.9||
vánaspate | raśanáyā | ni-yū́ya / devā́nām | pā́thaḥ | úpa | vakṣi | vidvā́n || svádāti | deváḥ | kr̥ṇávat | havī́ṁṣi / ávatām | dyā́vāpr̥thivī́ íti | hávam | me ||10.70.10||
ā́ | agne | vaha | váruṇam | iṣṭáye | naḥ / índram | diváḥ | marútaḥ | antárikṣāt || sī́dantu | barhíḥ | víśve | ā́ | yájatrāḥ / svā́hā | devā́ḥ | amŕ̥tāḥ | mādayantām ||10.70.11||
//22//.

-rv_8:2/23- (rv_10,71)
bŕ̥haspate | prathamám | vācáḥ | ágram / yát | prá | aírata | nāma-dhéyam | dádhānāḥ || yát | eṣām | śréṣṭham | yát | ariprám | ā́sīt / preṇā́ | tát | eṣām | ní-hitam | gúhā | āvíḥ ||10.71.1||
sáktum-iva | títaünā | punántaḥ / yátra | dhī́rāḥ | mánasā | vā́cam | ákrata || átra | sákhāyaḥ | sakhyā́ni | jānate / bhadrā́ | eṣām | lakṣmī́ḥ | ní-hitā | ádhi | vācí ||10.71.2||
yajñéna | vācáḥ | pada-vī́yam | āyan / tā́m | ánu | avindan | ŕ̥ṣiṣu | prá-viṣṭām || tā́m | ā-bhŕ̥tya | ví | adadhuḥ | puru-trā́ / tā́m | saptá | rebhā́ḥ | abhí | sám | navante ||10.71.3||
utá | tvaḥ | páśyan | ná | dadarśa | vā́cam / utá | tvaḥ | śr̥ṇván | ná | śr̥ṇoti | enām || utó íti | tvasmai | tanvàm | ví | sasre / jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ ||10.71.4||
utá | tvam | sakhyé | sthirá-pītam | āhuḥ / ná | enam | hinvanti | ápi | vā́jineṣu || ádhenvā | carati | māyáyā | eṣáḥ / vā́cam | śuśru-vā́n | aphalā́m | āpuṣpā́m ||10.71.5||
//23//.

-rv_8:2/24-
yáḥ | tityā́ja | saci-vídam | sákhāyam / ná | tásya | vācí | ápi | bhāgáḥ | asti || yát | īm | śr̥ṇóti | álakam | śr̥ṇoti / nahí | pra-véda | su-kr̥tásya | pánthām ||10.71.6||
akṣaṇ-vántaḥ | kárṇa-vantaḥ | sákhāyaḥ / manaḥ-javéṣu | ásamāḥ | babhūvuḥ || ādaghnā́saḥ | upa-kakṣā́saḥ | ūm̐ íti | tve / hradā́ḥ-iva | snā́tvāḥ | ūm̐ íti | tve | dadr̥śre ||10.71.7||
hr̥dā́ | taṣṭéṣu | mánasaḥ | javéṣu / yát | brāhmaṇā́ḥ | sam-yájante | sákhāyaḥ || átra | áha | tvam | ví | jahuḥ | vedyā́bhiḥ / óha-brahmāṇaḥ | ví | caranti | ūm̐ íti | tve ||10.71.8||
imé | yé | ná | arvā́k | ná | paráḥ | cáranti / ná | brāhmaṇā́saḥ | ná | suté-karāsaḥ || té | eté | vā́cam | abhi-pádya | pāpáyā / sirī́ḥ | tántram | tanvate | ápra-jajñayaḥ ||10.71.9||
sárve | nandanti | yaśásā | ā́-gatena / sabhā-sahéna | sákhyā | sákhāyaḥ || kilbiṣa-spŕ̥t | pitu-sániḥ | hí | eṣām / áram | hitáḥ | bhávati | vā́jināya ||10.71.10||
r̥cā́m | tvaḥ | póṣam | āste | pupuṣvā́n / gāyatrám | tvaḥ | gāyati | śákvarīṣu || brahmā́ | tvaḥ | vádati | jāta-vidyā́m / yajñásya | mā́trām | ví | mimīte | ūm̐ íti | tvaḥ ||10.71.11||
//24//.

-rv_8:3/1- (rv_10,72)
devā́nām | nú | vayám | jā́nā / prá | vocāma | vipanyáyā || ukthéṣu | śasyámāneṣu / yáḥ | páśyāt | út-tare | yugé ||10.72.1||
bráhmaṇaḥ | pátiḥ | etā́ / sám | karmā́raḥ-iva | adhamat || devā́nām | pūrvyé | yugé / ásataḥ | sát | ajāyata ||10.72.2||
devā́nām | yugé | prathamé / ásataḥ | sát | ajāyata || tát | ā́śāḥ | ánu | ajāyanta / tát | uttāná-padaḥ | pári ||10.72.3||
bhū́ḥ | jajñe | uttāná-padaḥ / bhuváḥ | ā́śāḥ | ajāyanta || áditeḥ | dákṣaḥ | ajāyata / dákṣāt | ūm̐ íti | áditiḥ | pári ||10.72.4||
áditiḥ | hí | ájaniṣṭa / dákṣa | yā́ | duhitā́ | táva || tā́m | devā́ḥ | ánu | ajāyanta / bhadrā́ḥ | amŕ̥ta-bandhavaḥ ||10.72.5||
//1//.

-rv_8:3/2-
yát | devāḥ | adáḥ | salilé / sú-saṁrabdhāḥ | átiṣṭhata || átra | vaḥ | nŕ̥tyatām-iva / tīvráḥ | reṇúḥ | ápa | āyata ||10.72.6||
yát | devāḥ | yátayaḥ | yathā / bhúvanāni | ápinvata || átra | samudré | ā́ | gūḷhám / ā́ | sū́ryam | ajabhartana ||10.72.7||
aṣṭaú | putrā́saḥ | áditeḥ / yé | jātā́ḥ | tanvàḥ | pári || devā́n | úpa | prá | ait | saptá-bhiḥ / párā | mārtāṇḍám | āsyat ||10.72.8||
saptá-bhiḥ | putraíḥ | áditiḥ / úpa | prá | ait | pūrvyám | yugám || pra-jā́yai | mr̥tyáve | tvat / púnaḥ | mārtāṇḍám | ā́ | abharat ||10.72.9||
//2//.

-rv_8:3/3- (rv_10,73)
jániṣṭhāḥ | ugráḥ | sáhase | turā́ya / mandráḥ | ójiṣṭhaḥ | bahulá-abhimānaḥ || ávardhan | índram | marútaḥ | cit | átra / mātā́ | yát | vīrám | dadhánat | dhániṣṭhā ||10.73.1||
druháḥ | ní-sattā | pr̥śanī́ | cit | évaiḥ / purú | śáṁsena | vavr̥dhuḥ | té | índram || abhívr̥tā-iva | tā́ | mahā-padéna / dhvāntā́t | pra-pitvā́t | út | aranta | gárbhāḥ ||10.73.2||
r̥ṣvā́ | te | pā́dā | prá | yát | jígāsi / ávardhan | vā́jāḥ | utá | yé | cit | átra || tvám | indra | sālāvr̥kā́n | sahásram / āsán | dadhiṣe | aśvínā | ā́ | vavr̥tyāḥ ||10.73.3||
samanā́ | tū́rṇiḥ | úpa | yāsi | yajñám / ā́ | nā́satyā | sakhyā́ya | vakṣi || vasā́vyām | indra | dhārayaḥ | sahásrā / aśvínā | śūra | dadatuḥ | maghā́ni ||10.73.4||
mándamānaḥ | r̥tā́t | ádhi | pra-jā́yai / sákhi-bhiḥ | índraḥ | iṣirébhiḥ | ártham || ā́ | ābhiḥ | hí | māyā́ḥ | úpa | dásyum | ā́ | ágāt / míhaḥ | prá | tamrā́ḥ | avapat | támāṁsi ||10.73.5||
//3//.

-rv_8:3/4-
sá-nāmānā | cit | dhvasayaḥ | ní | asmai / áva | ahan | índraḥ | uṣásaḥ | yáthā | ánaḥ || r̥ṣvaíḥ | agacchaḥ | sákhi-bhiḥ | ní-kāmaiḥ / sākám | prati-sthā́ | hŕ̥dyā | jaghantha ||10.73.6||
tvám | jaghantha | námucim | makhasyúm / dā́sam | kr̥ṇvānáḥ | ŕ̥ṣaye | ví-māyam || tvám | cakartha | mánave | syonā́n / patháḥ | deva-trā́ | áñjasā-iva | yā́nān ||10.73.7||
tvám | etā́ni | papriṣe | ví | nā́ma / ī́śānaḥ | indra | dadhiṣe | gábhastau || ánu | tvā | devā́ḥ | śávasā | madanti / upári-budhnān | vanínaḥ | cakartha ||10.73.8||
cakrám | yát | asya | ap-sú | ā́ | ní-sattam / utó íti | tát | asmai | mádhu | ít | cacchadyāt || pr̥thivyā́m | áti-sitam | yát | ū́dhaḥ / páyaḥ | góṣu | ádadhāḥ | óṣadhīṣu ||10.73.9||
áśvāt | iyāya | íti | yát | vádanti / ójasaḥ | jātám | utá | manye | enam || manyóḥ | iyāya | harmyéṣu | tasthau / yátaḥ | pra-jajñé | índraḥ | asya | veda ||10.73.10||
váyaḥ | su-parṇā́ḥ | úpa | seduḥ | índram / priyá-medhāḥ | ŕ̥ṣayaḥ | nā́dhamānāḥ || ápa | dhvāntám | ūrṇuhí | pūrdhí | cákṣuḥ / mumugdhí | asmā́n | nidháyā-iva | baddhā́n ||10.73.11||
//4//.

-rv_8:3/5- (rv_10,74)
vásūnām | vā | carkr̥ṣe | íyakṣan / dhiyā́ | vā | yajñaíḥ | vā | ródasyoḥ || árvantaḥ | vā | yé | rayi-mántaḥ | sātaú / vanúm | vā | yé | su-śrúṇam | su-śrútaḥ | dhúríti dhúḥ ||10.74.1||
hávaḥ | eṣām | ásuraḥ | nakṣata | dyā́m / śravasyatā́ | mánasā | niṁsata | kṣā́m || cákṣāṇāḥ | yátra | suvitā́ya | devā́ḥ / dyaúḥ | ná | vā́rebhiḥ | kr̥ṇávanta | svaíḥ ||10.74.2||
iyám | eṣām | amŕ̥tānām | gī́ḥ / sarvá-tātā | yé | kr̥páṇanta | rátnam || dhíyam | ca | yajñám | ca | sā́dhantaḥ / té | naḥ | dhāntu | vasavyàm | ásāmi ||10.74.3||
ā́ | tát | te | indra | āyávaḥ | pananta / abhí | yé | ūrvám | gó-mantam | títr̥tsān || sakr̥t-svàm | yé | puru-putrā́m | mahī́m / sahásra-dhārām | br̥hatī́m | dúdhukṣan ||10.74.4||
śácī-vaḥ | índram | ávase | kr̥ṇudhvam / ánānatam | damáyantam | pr̥tanyū́n || r̥bhukṣáṇam | maghá-vānam | su-vr̥ktím / bhártā | yáḥ | vájram | náryam | puru-kṣúḥ ||10.74.5||
yát | vavā́na | puru-támam | purāṣā́ṭ / ā́ | vr̥tra-hā́ | índraḥ | nā́māni | aprāḥ || áceti | pra-sáhaḥ | pátiḥ | túviṣmān / yát | īm | uśmási | kártave | kárat | tát ||10.74.6||
//5//.

-rv_8:3/6- (rv_10,75)
prá | sú | vaḥ | āpaḥ | mahimā́nam | ut-tamám / kārúḥ | vocāti | sádane | vivásvataḥ || prá | saptá-sapta | tredhā́ | hí | cakramúḥ / prá | sŕ̥tvarīṇām | áti | síndhuḥ | ójasā ||10.75.1||
prá | te | aradat | váruṇaḥ | yā́tave | patháḥ / síndho íti | yát | vā́jān | abhí | ádravaḥ | tvám || bhū́myāḥ | ádhi | pra-vátā | yāsi | sā́nunā / yát | eṣām | ágram | jágatām | irajyási ||10.75.2||
diví | svanáḥ | yatate | bhū́myā | upári / anantám | śúṣmam | út | iyarti | bhānúnā || abhrā́t-iva | prá | stanayanti | vr̥ṣṭáyaḥ / síndhuḥ | yát | éti | vr̥ṣabháḥ | ná | róruvat ||10.75.3||
abhí | tvā | sindho íti | śíśum | ít | ná | mātáraḥ / vāśrā́ḥ | arṣanti | páyasā-iva | dhenávaḥ || rā́jā-iva | yúdhvā | nayasi | tvám | ít | sícau / yát | āsām | ágram | pra-vátām | ínakṣasi ||10.75.4||
imám | me | gaṅge | yamune | sarasvati / śútudri | stómam | sacata | páruṣṇi | ā́ || asiknyā́ | marut-vr̥dhe | vitástayā / ā́rjīkīye | śr̥ṇuhí | ā́ | su-sómayā ||10.75.5||
//6//.

-rv_8:3/7-
tr̥ṣṭá-amayā | prathamám | yā́tave | sa-jū́ḥ / su-sártvā | rasáyā | śvetyā́ | tyā́ || tvám | sindho íti | kúbhayā | go-matī́m | krúmum / mehatnvā́ | sa-rátham | yā́bhiḥ | ī́yase ||10.75.6||
ŕ̥jītī | énī | rúśatī | mahi-tvā́ / pári | jráyāṁsi | bharate | rájāṁsi || ádabdhā | síndhuḥ | apásām | apáḥ-tamā / áśvā | ná | citrā́ | vápuṣī-iva | darśatā́ ||10.75.7||
su-áśvā | síndhuḥ | su-ráthā | su-vā́sāḥ / hiraṇyáyī | sú-kr̥tā | vājínī-vatī || ū́rṇā-vatī | yuvatíḥ | sīlámā-vatī / utá | ádhi | vaste | su-bhágā | madhu-vŕ̥dham ||10.75.8||
su-khám | rátham | yuyuje | síndhuḥ | aśvínam / téna | vā́jam | saniṣat | asmín | ājaú || mahā́n | hí | asya | mahimā́ | panasyáte / ádabdhasya | svá-yaśasaḥ | vi-rapśínaḥ ||10.75.9||
//7//.

-rv_8:3/8- (rv_10,76)
ā́ | vaḥ | r̥ñjase | ūrjā́m | ví-uṣṭiṣu / índram | marútaḥ | ródasī íti | anaktana || ubhé íti | yáthā | naḥ | áhanī íti | sacā-bhúvā / sádaḥ-sadaḥ | varivasyā́taḥ | ut-bhídā ||10.76.1||
tát | ūm̐ íti | śréṣṭham | sávanam | sunotana / átyaḥ | ná | hásta-yataḥ | ádriḥ | sotári || vidát | hí | aryáḥ | abhí-bhūti | paúṁsyam / maháḥ | rāyé | cit | tarute | yát | árvataḥ ||10.76.2||
tát | ít | hí | asya | sávanam | vivéḥ | apáḥ / yáthā | purā́ | mánave | gātúm | áśret || gó-arṇasi | tvāṣṭré | áśva-nirniji / prá | īm | adhvaréṣu | adhvarā́n | aśiśrayuḥ ||10.76.3||
ápa | hata | rakṣásaḥ | bhaṅgurá-vataḥ / skabhāyáta | níḥ-r̥tim | sédhata | ámatim || ā́ | naḥ | rayím | sárva-vīram | sunotana / deva-avyàm | bharata | ślókam | adrayaḥ ||10.76.4||
diváḥ | cit | ā́ | vaḥ | ámavat-tarebhyaḥ / vi-bhvánā | cit | āśvàpaḥ-tarebhyaḥ || vāyóḥ | cit | ā́ | sómarabhaḥ-tarebhyaḥ / agnéḥ | cit | arca | pitukŕ̥t-tarebhyaḥ ||10.76.5||
//8//.

-rv_8:3/9-
bhurántu | naḥ | yaśásaḥ | sótu | ándhasaḥ / grā́vāṇaḥ | vācā́ | divítā | divítmatā || náraḥ | yátra | duhaté | kā́myam | mádhu / ā-ghoṣáyantaḥ | abhítaḥ | mithaḥ-túraḥ ||10.76.6||
sunvánti | sómam | rathirā́saḥ | ádrayaḥ / níḥ | asya | rásam | go-íṣaḥ | duhanti | té || duhánti | ū́dhaḥ | upa-sécanāya | kám / náraḥ | havyā́ | ná | marjayante | āsá-bhiḥ ||10.76.7||
eté | naraḥ | su-ápasaḥ | abhūtana / yé | índrāya | sunuthá | sómam | adrayaḥ || vāmám-vāmam | vaḥ | divyā́ya | dhā́mne / vásu-vasu | vaḥ | pā́rthivāya | sunvaté ||10.76.8||
//9//.

-rv_8:3/10- (rv_10,77)
abhra-prúṣaḥ | ná | vācā́ | pruṣa | vásu / havíṣmantaḥ | ná | yajñā́ḥ | vi-jānúṣaḥ || su-mā́rutam | ná | brahmā́ṇam | arháse | gaṇám | astoṣi | eṣām | ná | śobháse ||10.77.1||
śriyé | máryāsaḥ | añjī́n | akr̥ṇvata / su-mā́rutam | ná | pūrvī́ḥ | áti | kṣápaḥ || diváḥ | putrā́saḥ | étāḥ | ná | yetire / ādityā́saḥ | té | akrā́ḥ | ná | vavr̥dhuḥ ||10.77.2||
prá | yé | diváḥ | pr̥thivyā́ḥ | ná | barháṇā / tmánā | riricré | abhrā́t | ná | sū́ryaḥ || pā́jasvantaḥ | ná | vīrā́ḥ | panasyávaḥ / riśā́dasaḥ | ná | máryāḥ | abhí-dyavaḥ ||10.77.3||
yuṣmā́kam | budhné | apā́m | ná | yā́mani / vithuryáti | ná | mahī́ | śratharyáti || viśvá-psuḥ | yajñáḥ | arvā́k | ayám | sú | vaḥ / práyasvantaḥ | ná | satrā́caḥ | ā́ | gata ||10.77.4||
yūyám | dhūḥ-sú | pra-yújaḥ | ná | raśmí-bhiḥ / jyótiṣmantaḥ | ná | bhāsā́ | ví-uṣṭiṣu || śyenā́saḥ | ná | svá-yaśasaḥ | riśā́dasaḥ / pravā́saḥ | ná | prá-sitāsaḥ | pari-prúṣaḥ ||10.77.5||
//10//.

-rv_8:3/11-
prá | yát | váhadhve | marutaḥ | parākā́t / yūyám | maháḥ | sam-váraṇasya | vásvaḥ || vidānā́saḥ | vasavaḥ | rā́dhyasya / ārā́t | cit | dvéṣaḥ | sanutáḥ | yuyota ||10.77.6||
yáḥ | ut-ŕ̥ci | yajñé | adhvare-sthā́ḥ / marút-bhyaḥ | ná | mā́nuṣaḥ | dádāśat || revát | sáḥ | váyaḥ | dadhate | su-vī́ram / sáḥ | devā́nām | ápi | go-pīthé | astu ||10.77.7||
té | hí | yajñéṣu | yajñíyāsaḥ | ū́māḥ / ādityéna | nā́mnā | śám-bhaviṣṭhāḥ || té | naḥ | avantu | ratha-tū́ḥ | manīṣā́m / maháḥ | ca | yā́man | adhvaré | cakānā́ḥ ||10.77.8||
//11//.

-rv_8:3/12- (rv_10,78)
víprāsaḥ | ná | mánma-bhiḥ | su-ādhyàḥ / deva-avyàḥ | ná | yajñaíḥ | su-ápnasaḥ || rā́jānaḥ | ná | citrā́ḥ | su-saṁdŕ̥śaḥ / kṣitīnā́m | ná | máryāḥ | arepásaḥ ||10.78.1||
agníḥ | ná | yé | bhrā́jasā | rukmá-vakṣasaḥ / vā́tāsaḥ | ná | sva-yújaḥ | sadyáḥ-ūtayaḥ || pra-jñātā́raḥ | ná | jyéṣṭhāḥ | su-nītáyaḥ / su-śármāṇaḥ | ná | sómāḥ | r̥tám | yaté ||10.78.2||
vā́tāsaḥ | ná | yé | dhúnayaḥ | jigatnávaḥ / agnīnā́m | ná | jihvā́ḥ | vi-rokíṇaḥ || vármaṇ-vantaḥ | ná | yodhā́ḥ | śímī-vantaḥ / pitr̥̄ṇā́m | ná | śáṁsāḥ | su-rātáyaḥ ||10.78.3||
ráthānām | ná | yé | arā́ḥ | sá-nābhayaḥ / jigīvā́ṁsaḥ | ná | śū́rāḥ | abhí-dyavaḥ || vare-yávaḥ | ná | máryāḥ | ghr̥ta-prúṣaḥ / abhi-svartā́raḥ | arkám | ná | su-stúbhaḥ ||10.78.4||
áśvāsaḥ | ná | yé | jyéṣṭhāsaḥ | āśávaḥ / didhiṣávaḥ | ná | rathyàḥ | su-dā́navaḥ || ā́paḥ | ná | nimnaíḥ | udá-bhiḥ | jigatnávaḥ / viśvá-rūpāḥ | áṅgirasaḥ | ná | sā́ma-bhiḥ ||10.78.5||
//12//.

-rv_8:3/13-
grā́vāṇaḥ | ná | sūráyaḥ | síndhu-mātaraḥ / ā-dardirā́saḥ | ádrayaḥ | ná | viśváhā || śiśū́lāḥ | ná | krīḷáyaḥ | su-mātáraḥ / mahā-grāmáḥ | ná | yā́man | utá | tviṣā́ ||10.78.6||
uṣásām | ná | ketávaḥ | adhvara-śríyaḥ / śubham-yávaḥ | ná | añjí-bhiḥ | ví | aśvitan || síndhavaḥ | ná | yayíyaḥ | bhrā́jat-r̥ṣṭayaḥ / parā-vátaḥ | ná | yójanāni | mamire ||10.78.7||
su-bhāgā́n | naḥ | devāḥ | kr̥ṇuta | su-rátnān / asmā́n | stotr̥̄́n | marutaḥ | vavr̥dhānā́ḥ || ádhi | stotrásya | sakhyásya | gāta / sanā́t | hí | vaḥ | ratna-dhéyāni | sánti ||10.78.8||
//13//.

-rv_8:3/14- (rv_10,79)
ápaśyam | asya | mahatáḥ | mahi-tvám / ámartyasya | mártyāsu | vikṣú || nā́nā | hánū íti | víbhr̥te íti ví-bhr̥te | sám | bharete íti / ásinvatī íti | bápsatī íti | bhū́ri | attaḥ ||10.79.1||
gúhā | śíraḥ | ní-hitam | ŕ̥dhak | akṣī́ íti / ásinvan | atti | jihváyā | vánāni || átrāṇi | asmai | paṭ-bhíḥ | sám | bharanti / uttāná-hastāḥ | námasā | ádhi | vikṣú ||10.79.2||
prá | mātúḥ | pra-tarám | gúhyam | icchán / kumāráḥ | ná | vīrúdhaḥ | sarpat | urvī́ḥ || sasám | ná | pakvám | avidat | śucántam / ririhvā́ṁsam | ripáḥ | upá-sthe | antáríti ||10.79.3||
tát | vām | r̥tám | rodasī íti | prá | bravīmi / jā́yamānaḥ | mātárā | gárbhaḥ | atti || ná | ahám | devásya | mártyaḥ | ciketa / agníḥ | aṅgá | ví-cetāḥ | sáḥ | prá-cetāḥ ||10.79.4||
yáḥ | asmai | ánnam | tr̥ṣú | ā-dádhāti / ā́jyaiḥ | ghr̥taíḥ | juhóti | púṣyati || tásmai | sahásram | akṣá-bhiḥ | ví | cakṣe / ágne | viśvátaḥ | pratyáṅ | asi | tvám ||10.79.5||
kím | devéṣu | tyájaḥ | énaḥ | cakartha / ágne | pr̥cchā́mi | nú | tvā́m | ávidvān || ákrīḷan | krī́ḷan | háriḥ | áttave | adán / ví | parva-śáḥ | cakarta | gā́m-iva | asíḥ ||10.79.6||
víṣūcaḥ | áśvān | yuyuje | vane-jā́ḥ / ŕ̥jīti-bhiḥ | raśanā́bhiḥ | gr̥bhītā́n || cakṣadé | mitráḥ | vásu-bhiḥ | sú-jātaḥ / sám | ānr̥dhe | párva-bhiḥ | vavr̥dhānáḥ ||10.79.7||
//14//.

-rv_8:3/15- (rv_10,80)
agníḥ | sáptim | vājam-bharám | dadāti / agníḥ | vīrám | śrútyam | karmaniḥ-sthā́m || agníḥ | ródasī íti | ví | carat | sam-añján / agníḥ | nā́rīm | vīrá-kukṣim | púram-dhim ||10.80.1||
agnéḥ | ápnasaḥ | sam-ít | astu | bhadrā́ / agníḥ | mahī́ íti | ródasī íti | ā́ | viveśa || agníḥ | ékam | codayat | samát-su / agníḥ | vr̥trā́ṇi | dayate | purū́ṇi ||10.80.2||
agníḥ | ha | tyám | járataḥ | kárṇam | āva / agníḥ | at-bhyáḥ | níḥ | adahat | járūtham || agníḥ | átrim | gharmé | uruṣyat | antáḥ / agníḥ | nr̥-médham | pra-jáyā | asr̥jat | sám ||10.80.3||
agníḥ | dāt | dráviṇam | vīrá-peśāḥ / agníḥ | ŕ̥ṣim | yáḥ | sahásrā | sanóti || agníḥ | diví | havyám | ā́ | tatāna / agnéḥ | dhā́māni | ví-bhr̥tā | puru-trā́ ||10.80.4||
agním | ukthaíḥ | ŕ̥ṣayaḥ | ví | hvayante / agním | náraḥ | yā́mani | bādhitā́saḥ || agním | váyaḥ | antárikṣe | pátantaḥ / agníḥ | sahásrā | pári | yāti | gónām ||10.80.5||
agním | víśaḥ | īḷate | mā́nuṣīḥ | yā́ḥ / agním | mánuṣaḥ | náhuṣaḥ | ví | jātā́ḥ || agníḥ | gā́ndharvīm | pathyā̀m | r̥tásya / agnéḥ | gávyūtiḥ | ghr̥té | ā́ | ní-sattā ||10.80.6||
agnáye | bráhma | r̥bhávaḥ | tatakṣuḥ / agním | mahā́m | avocāma | su-vr̥ktím || ágne | prá | ava | jaritā́ram | yaviṣṭha / ágne | máhi | dráviṇam | ā́ | yajasva ||10.80.7||
//15//.

-rv_8:3/16- (rv_10,81)
yáḥ | imā́ | víśvā | bhúvanāni | júhvat / ŕ̥ṣiḥ | hótā | ní | ásīdat | pitā́ | naḥ || sáḥ | ā-śíṣā | dráviṇam | icchámānaḥ / prathama-chát | ávarān | ā́ | viveśa ||10.81.1||
kím | svit | āsīt | adhi-sthā́nam | ā-rámbhaṇam / katamát | svit | kathā́ | āsīt || yátaḥ | bhū́mim | janáyan | viśvá-karmā / ví | dyā́m | aúrṇot | mahinā́ | viśvá-cakṣāḥ ||10.81.2||
viśvátaḥ-cakṣuḥ | utá | viśvátaḥ-mukhaḥ / viśvátaḥ-bāhuḥ | utá | viśvátaḥ-pāt || sám | bāhú-bhyām | dhámati | sám | pátatraiḥ / dyā́vābhū́mī íti | janáyan | deváḥ | ékaḥ ||10.81.3||
kím | svit | vánam | káḥ | ūm̐ íti | sáḥ | vr̥kṣáḥ | āsa / yátaḥ | dyā́vāpr̥thivī́ íti | niḥ-tatakṣúḥ || mánīṣiṇaḥ | mánasā | pr̥ccháta | ít | ūm̐ íti | tát / yát | adhi-átiṣṭhat | bhúvanāni | dhāráyan ||10.81.4||
yā́ | te | dhā́māni | paramā́ṇi | yā́ | avamā́ / yā́ | madhyamā́ | viśva-karman | utá | imā́ || śíkṣa | sákhi-bhyaḥ | havíṣi | svadhā-vaḥ / svayám | yajasva | tanvàm | vr̥dhānáḥ ||10.81.5||
víśva-karman | havíṣā | vavr̥dhānáḥ / svayám | yajasva | pr̥thivī́m | utá | dyā́m || múhyantu | anyé | abhítaḥ | jánāsaḥ / ihá | asmā́kam | maghá-vā | sūríḥ | astu ||10.81.6||
vācáḥ | pátim | viśvá-karmāṇam | ūtáye / manaḥ-júvam | vā́je | adyá | huvema || sáḥ | naḥ | víśvāni | hávanāni | joṣat / viśvá-śambhūḥ | ávase | sādhú-karmā ||10.81.7||
//16//.

-rv_8:3/17- (rv_10,82)
cákṣuṣaḥ | pitā́ | mánasā | hí | dhī́raḥ / ghr̥tám | ene | ajanat | námnamāne íti || yadā́ | ít | ántāḥ | ádadr̥hanta | pū́rve / ā́t | ít | dyā́vāpr̥thivī́ íti | aprathetām ||10.82.1||
viśvá-karmā | ví-manāḥ | ā́t | ví-hāyāḥ / dhātā́ | vi-dhātā́ | paramā́ | utá | sam-dŕ̥k || téṣām | iṣṭā́ni | sám | iṣā́ | madanti / yátra | sapta-r̥ṣī́n | paráḥ | ékam | āhúḥ ||10.82.2||
yáḥ | naḥ | pitā́ | janitā́ | yáḥ | vi-dhātā́ / dhā́māni | véda | bhúvanāni | víśvā || yáḥ | devā́nām | nāma-dhā́ḥ | ékaḥ | evá / tám | sam-praśnám | bhúvanā | yanti | anyā́ ||10.82.3||
té | ā́ | ayajanta | dráviṇam | sám | asmai / ŕ̥ṣayaḥ | pū́rve | jaritā́raḥ | ná | bhūnā́ || asū́rte | sū́rte | rájasi | ni-satté / yé | bhūtā́ni | sam-ákr̥ṇvan | imā́ni ||10.82.4||
paráḥ | divā́ | paráḥ | enā́ | pr̥thivyā́ / paráḥ | devébhiḥ | ásuraiḥ | yát | ásti || kám | svit | gárbham | prathamám | dadhre | ā́paḥ / yátra | devā́ḥ | sam-ápaśyanta | víśve ||10.82.5||
tám | ít | gárbham | prathamám | dadhre | ā́paḥ / yátra | devā́ḥ | sam-ágacchanta | víśve || ajásya | nā́bhau | ádhi | ékam | árpitam / yásmin | víśvāni | bhúvanāni | tasthúḥ ||10.82.6||
ná | tám | vidātha | yáḥ | imā́ | jajā́na / anyát | yuṣmā́kam | ántaram | babhūva || nīhāréṇa | prā́vr̥tāḥ | jálpyā | ca / asu-tŕ̥paḥ | uktha-śásaḥ | caranti ||10.82.7||
//17//.

-rv_8:3/18- (rv_10,83)
yáḥ | te | manyo íti | ávidhat | vajra | sāyaka / sáhaḥ | ójaḥ | puṣyati | víśvam | ānuṣák || sahyā́ma | dā́sam | ā́ryam | tváyā | yujā́ / sáhaḥ-kr̥tena | sáhasā | sáhasvatā ||10.83.1||
manyúḥ | índraḥ | manyúḥ | evá | āsa | deváḥ / manyúḥ | hótā | váruṇaḥ | jātá-vedāḥ || manyúm | víśaḥ | īḷate | mā́nuṣīḥ | yā́ḥ / pāhí | naḥ | manyo íti | tápasā | sa-jóṣāḥ ||10.83.2||
abhí | ihi | manyo íti | tavásaḥ | távīyān / tápasā | yujā́ | ví | jahi | śátrūn || amitra-hā́ | vr̥tra-hā́ | dasyu-hā́ | ca / víśvā | vásūni | ā́ | bhara | tvám | naḥ ||10.83.3||
tvám | hí | manyo íti | abhíbhūti-ojāḥ / svayam-bhū́ḥ | bhā́maḥ | abhimāti-saháḥ || viśvá-carṣaṇiḥ | sáhuriḥ | sáhāvān / asmā́su | ójaḥ | pŕ̥tanāsu | dhehi ||10.83.4||
abhāgáḥ | sán | ápa | párā-itaḥ | asmi / táva | krátvā | taviṣásya | praceta íti pra-cetaḥ || tám | tvā | manyo íti | akratúḥ | jihīḷa / ahám | svā́ | tanū́ḥ | bala-déyāya | mā | ā́ | ihi ||10.83.5||
ayám | te | asmi | úpa | mā | ā́ | ihi | arvā́ṅ / pratīcīnáḥ | sahure | viśva-dhāyaḥ || mányo íti | vajrin | abhí | mā́m | ā́ | vavr̥tsva / hánāva | dásyūn | utá | bodhi | āpéḥ ||10.83.6||
abhí | prá | ihi | dakṣiṇatáḥ | bhava | me / ádha | vr̥trā́ṇi | jaṅghanāva | bhū́ri || juhómi | te | dharúṇam | mádhvaḥ | ágram / ubhaú | upa-aṁśú | prathamā́ | pibāva ||10.83.7||
//18//.

-rv_8:3/19- (rv_10,84)
tváyā | manyo íti | sa-rátham | ā-rujántaḥ / hárṣamāṇāsaḥ | dhr̥ṣitā́ḥ | marutvaḥ || tigmá-iṣavaḥ | ā́yudhā | sam-śíśānāḥ / abhí | prá | yantu | náraḥ | agní-rūpāḥ ||10.84.1||
agníḥ-iva | manyo íti | tviṣitáḥ | sahasva / senā-nī́ḥ | naḥ | sahure | hūtáḥ | edhi || hatvā́ya | śátrūn | ví | bhajasva | védaḥ / ójaḥ | mímānaḥ | ví | mŕ̥dhaḥ | nudasva ||10.84.2||
sáhasva | manyo íti | abhí-mātim | asmé íti / ruján | mr̥ṇán | pra-mr̥ṇán | prá | ihi | śátrūn || ugrám | te | pā́jaḥ | nanú | ā́ | rurudhre / vaśī́ | váśam | nayase | eka-ja | tvám ||10.84.3||
ékaḥ | bahūnā́m | asi | manyo íti | īḷitáḥ / víśam-viśam | yudháye | sám | śiśādhi || ákr̥tta-ruk | tváyā | yujā́ | vayám / dyu-mántam | ghóṣam | vi-jayā́ya | kr̥ṇmahe ||10.84.4||
vijeṣa-kŕ̥t | índraḥ-iva | anava-braváḥ / asmā́kam | manyo íti | adhi-pā́ḥ | bhava | ihá || priyám | te | nā́ma | sahure | gr̥ṇīmasi / vidmá | tám | útsam | yátaḥ | ā-babhū́tha ||10.84.5||
ā́-bhūtyā | saha-jā́ḥ | vajra | sāyaka / sáhaḥ | bibharṣi | abhi-bhūte | út-taram || krátvā | naḥ | manyo íti | sahá | medī́ | edhi / mahā-dhanásya | puru-hūta | sam-sŕ̥ji ||10.84.6||
sám-sr̥ṣṭam | dhánam | ubháyam | sam-ā́kr̥tam / asmábhyam | dattām | váruṇaḥ | ca | manyúḥ || bhíyam | dádhānāḥ | hŕ̥dayeṣu | śátravaḥ / párā-jitāsaḥ | ápa | ní | layantām ||10.84.7||
//19//.

-rv_8:3/20- (rv_10,85)
satyéna | úttabhitā | bhū́miḥ / sū́ryeṇa | úttabhitā | dyaúḥ || r̥téna | ādityā́ḥ | tiṣṭhanti / diví | sómaḥ | ádhi | śritáḥ ||10.85.1||
sómena | ādityā́ḥ | balínaḥ / sómena | pr̥thivī́ | mahī́ || átho íti | nákṣatrāṇām | eṣā́m / upá-sthe | sómaḥ | ā́-hitaḥ ||10.85.2||
sómam | manyate | papi-vā́n / yát | sam-piṁṣánti | óṣadhim || sómam | yám | brahmā́ṇaḥ | vidúḥ / ná | tásya | aśnāti | káḥ | caná ||10.85.3||
ācchát-vidhānaiḥ | gupitáḥ / bā́rhataiḥ | soma | rakṣitáḥ || grā́vṇām | ít | śr̥ṇván | tiṣṭhasi / ná | te | aśnāti | pā́rthivaḥ ||10.85.4||
yát | tvā | deva | pra-píbanti / tátaḥ | ā́ | pyāyase | púnaríti || vāyúḥ | sómasya | rakṣitā́ / sámānām | mā́saḥ | ā́-kr̥tiḥ ||10.85.5||
//20//.

-rv_8:3/21-
raíbhī | āsīt | anu-déyī / nārāśaṁsī́ | ni-ócanī || sūryā́yāḥ | bhadrám | ít | vā́saḥ / gā́thayā | eti | pári-kr̥tam ||10.85.6||
cíttiḥ | āḥ | upa-bárhaṇam / cákṣuḥ | āḥ | abhi-áñjanam || dyaúḥ | bhū́miḥ | kóśaḥ | āsīt / yát | áyāt | sūryā́ | pátim ||10.85.7||
stómāḥ | āsan | prati-dháyaḥ / kurī́ram | chándaḥ | opaśáḥ || sūryā́yāḥ | aśvínā | varā́ / agníḥ | āsīt | puraḥ-gaváḥ ||10.85.8||
sómaḥ | vadhū-yúḥ | abhavat / aśvínā | āstām | ubhā́ | varā́ || sūryā́m | yát | pátye | śáṁsantīm / mánasā | savitā́ | ádadāt ||10.85.9||
mánaḥ | asyāḥ | ánaḥ | āsīt / dyaúḥ | āsīt | utá | chadíḥ || śukraú | anaḍvā́hau | āstām / yát | áyāt | sūryā́ | gr̥hám ||10.85.10||
//21//.

-rv_8:3/22-
r̥k-sāmā́bhyām | abhí-hitau / gā́vau | te | sāmanaú | itaḥ || śrótram | te | cakré íti | āstām / diví | pánthāḥ | carācaráḥ ||10.85.11||
śúcī íti | te | cakré íti | yātyā́ḥ / vi-ānáḥ | ákṣaḥ | ā́-hataḥ || ánaḥ | manasmáyam | sūryā́ / ā́ | arohat | pra-yatī́ | pátim ||10.85.12||
sūryā́yāḥ | vahatúḥ | prá | agāt / savitā́ | yám | ava-ásr̥jat || aghā́su | hanyante | gā́vaḥ / árjunyoḥ | pári | uhyate ||10.85.13||
yát | aśvinā | pr̥cchámānau | áyātam / tri-cakréṇa | vahatúm | sūryā́yāḥ || víśve | devā́ḥ | ánu | tát | vām | ajānan / putráḥ | pitárau | avr̥ṇīta | pūṣā́ ||10.85.14||
yát | áyātam | śubhaḥ | patī íti / vare-yám | sūryā́m | úpa || kvà | ékam | cakrám | vām | āsīt / kvà | deṣṭrā́ya | tasthathuḥ ||10.85.15||
//22//.

-rv_8:3/23-
dvé íti | te | cakré íti | sūrye / brahmā́ṇaḥ | r̥tu-thā́ | viduḥ || átha | ékam | cakrám | yát | gúhā / tát | addhātáyaḥ | ít | viduḥ ||10.85.16||
sūryā́yai | devébhyaḥ / mitrā́ya | váruṇāya | ca || yé | bhūtásya | prá-cetasaḥ / idám | tébhyaḥ | akaram | námaḥ ||10.85.17||
pūrva-aparám | carataḥ | māyáyā | etaú / śíśū íti | krī́ḷantau | pári | yātaḥ | adhvarám || víśvāni | anyáḥ | bhúvanā | abhi-cáṣṭe / r̥tū́n | anyáḥ | vi-dádhat | jāyate | púnaríti ||10.85.18||
návaḥ-navaḥ | bhavati | jā́yamānaḥ / áhnām | ketúḥ | uṣásām | eti | ágram || bhāgám | devébhyaḥ | ví | dadhāti | ā-yán / prá | candrámāḥ | tirate | dīrghám | ā́yuḥ ||10.85.19||
su-kiṁśukám | śalmalím | viśvá-rūpam / híraṇya-varṇam | su-vŕ̥tam | su-cakrám || ā́ | roha | sūrye | amŕ̥tasya | lokám / syonám | pátye | vahatúm | kr̥ṇuṣva ||10.85.20||
//23//.

-rv_8:3/24-
út | īrṣva | átaḥ | páti-vatī | hí | eṣā́ / viśvá-vasum | námasā | gīḥ-bhíḥ | īḷe || anyā́m | iccha | pitr̥-sádam | ví-aktām / sáḥ | te | bhāgáḥ | janúṣā | tásya | viddhi ||10.85.21||
út | īrṣva | átaḥ | viśvavaso íti viśva-vaso / námasā | īḷāmahe | tvā || anyā́m | iccha | pra-pharvyàm / sám | jāyā́m | pátyā | sr̥ja ||10.85.22||
anr̥kṣarā́ḥ | r̥jávaḥ | santu | pánthāḥ / yébhiḥ | sákhāyaḥ | yánti | naḥ | vare-yám || sám | aryamā́ | sám | bhágaḥ | naḥ | ninīyāt / sám | jāḥpatyám | su-yámam | astu | devāḥ ||10.85.23||
prá | tvā | muñcāmi | váruṇasya | pā́śāt / yéna | tvā | ábadhnāt | savitā́ | su-śévaḥ || r̥tásya | yónau | su-kr̥tásya | loké / áriṣṭām | tvā | sahá | pátyā | dadhāmi ||10.85.24||
prá | itáḥ | muñcā́mi | ná | amútaḥ / su-baddhā́m | amútaḥ | karam || yáthā | iyám | indra | mīḍhvaḥ / su-putrā́ | su-bhágā | ásati ||10.85.25||
//24//.

-rv_8:3/25-
pūṣā́ | tvā | itáḥ | nayatu | hasta-gŕ̥hya / aśvínā | tvā | prá | vahatām | ráthena || gr̥hā́n | gaccha | gr̥há-patnī | yáthā | ásaḥ / vaśínī | tvám | vidátham | ā́ | vadāsi ||10.85.26||
ihá | priyám | pra-jáyā | te | sám | r̥dhyatām / asmín | gr̥hé | gā́rha-patyāya | jāgr̥hi || enā́ | pátyā | tanvàm | sám | sr̥jasva / ádha | jívrī íti | vidátham | ā́ | vadāthaḥ ||10.85.27||
nīla-lohitám | bhavati / kr̥tyā́ | āsaktíḥ | ví | ajyate || édhante | asyāḥ | jñātáyaḥ / pátiḥ | bandhéṣu | badhyate ||10.85.28||
párā | dehi | śāmulyàm / brahmá-bhyaḥ | ví | bhaja | vásu || kr̥tyā́ | eṣā́ | pat-vátī | bhūtvī́ / ā́ | jāyā́ | viśate | pátim ||10.85.29||
aśrīrā́ | tanū́ḥ | bhavati / rúśatī | pāpáyā | amuyā́ || pátiḥ | yát | vadhvàḥ | vā́sasā / svám | áṅgam | abhi-dhítsate ||10.85.30||
//25//.

-rv_8:3/26-
yé | vadhvàḥ | candrám | vahatúm / yákṣmāḥ | yánti | jánāt | ánu || púnaríti | tā́n | yajñíyāḥ | devā́ḥ / náyantu | yátaḥ | ā́-gatāḥ ||10.85.31||
mā́ | vidan | pari-panthínaḥ / yé | ā-sī́danti | dáṁpatī íti dám-patī || su-gébhiḥ | duḥ-gám | áti | itām / ápa | drāntu | árātayaḥ ||10.85.32||
su-maṅgalī́ḥ | iyám | vadhū́ḥ / imā́m | sam-éta | páśyata || saúbhāgyam | asyai | dattvā́ya / átha | ástam | ví | párā | itana ||10.85.33||
tr̥ṣṭám | etát | káṭukam | etát / apāṣṭhá-vat | viṣá-vat | ná | etát | áttave || sūryā́m | yáḥ | brahmā́ | vidyā́t / sáḥ | ít | vā́dhū-yam | arhati ||10.85.34||
ā-śásanam | vi-śásanam / átho íti | adhi-vikártanam || sūryā́yāḥ | paśya | rūpā́ṇi / tā́ni | brahmā́ | tú | śundhati ||10.85.35||
//26//.

-rv_8:3/27-
gr̥bhṇā́mi | te | saubhaga-tvā́ya | hástam / máyā | pátyā | jarát-aṣṭiḥ | yáthā | ásaḥ || bhágaḥ | aryamā́ | savitā́ | púram-dhiḥ / máhyam | tvā | aduḥ | gā́rha-patyāya | devā́ḥ ||10.85.36||
tā́m | pūṣan | śivá-tamām | ā́ | īrayasva / yásyām | bī́jam | manuṣyā̀ḥ | vápanti || yā́ | naḥ | ūrū́ íti | uśatī́ | vi-śráyāte / yásyām | uśántaḥ | pra-hárāma | śépam ||10.85.37||
túbhyam | ágre | pári | avahan / sūryā́m | vahatúnā | sahá || púnaríti | páti-bhyaḥ | jāyā́m / dā́ḥ | agne | pra-jáyā | sahá ||10.85.38||
púnaríti | pátnīm | agníḥ | adāt / ā́yuṣā | sahá | várcasā || dīrghá-āyuḥ | asyāḥ | yáḥ | pátiḥ / jī́vāti | śarádaḥ | śatám ||10.85.39||
sómaḥ | prathamáḥ | vivide / gandharváḥ | vivide | út-taraḥ || tr̥tī́yaḥ | agníḥ | te | pátiḥ / turī́yaḥ | te | manuṣya-jā́ḥ ||10.85.40||
//27//.

-rv_8:3/28-
sómaḥ | dadat | gandharvā́ya / gandharváḥ | dadat | agnáye || rayím | ca | putrā́n | ca | adāt / agníḥ | máhyam | átho íti | imā́m ||10.85.41||
ihá | evá | stam | mā́ | ví | yauṣṭam / víśvam | ā́yuḥ | ví | aśnutam || krī́ḷantau | putraíḥ | náptr̥-bhiḥ / módamānau | své | gr̥hé ||10.85.42||
ā́ | naḥ | pra-jā́m | janayatu | prajā́-patiḥ / ā-jarasā́ya | sám | anaktu | aryamā́ || áduḥ-maṅgalīḥ | pati-lokám | ā́ | viśa / śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||10.85.43||
ághora-cakṣuḥ | ápati-ghnī | edhi / śivā́ | paśú-bhyaḥ | su-mánāḥ | su-várcāḥ || vīra-sū́ḥ | devá-kāmā | syonā́ / śám | naḥ | bhava | dvi-páde | śám | cátuḥ-pade ||10.85.44||
imā́m | tvám | indra | mīḍhvaḥ / su-putrā́m | su-bhágām | kr̥ṇu || dáśa | asyām | putrā́n | ā́ | dhehi / pátim | ekādaśám | kr̥dhi ||10.85.45||
sam-rā́jñī | śváśure | bhava / sam-rā́jñī | śvaśrvā́m | bhava || nánāndari | sam-rā́jñī | bhava / sam-rā́jñī | ádhi | devŕ̥ṣu ||10.85.46||
sám | añjantu | víśve | devā́ḥ / sám | ā́paḥ | hŕ̥dayāni | nau || sám | mātaríśvā | sám | dhātā́ / sám | ūm̐ íti | déṣṭrī | dadhātu | nau ||10.85.47||
//28//.

-rv_8:4/1- (rv_10,86)
ví | hí | sótoḥ | ásr̥kṣata / ná | índram | devám | amaṁsata || yátra | ámadat | vr̥ṣā́kapiḥ / aryáḥ | puṣṭéṣu | mát-sakhā / víśvasmāt | índraḥ | út-taraḥ ||10.86.1||
párā | hí | indra | dhā́vasi / vr̥ṣā́kapeḥ | áti | vyáthiḥ || nó íti | áha | prá | vindasi / anyátra | sóma-pītaye / víśvasmāt | índraḥ | út-taraḥ ||10.86.2||
kím | ayám | tvā́m | vr̥ṣā́kapiḥ / cakā́ra | háritaḥ | mr̥gáḥ || yásmai | irasyási | ít | ūm̐ íti / nú | aryáḥ | vā | puṣṭi-mát | vásu / víśvasmāt | índraḥ | út-taraḥ ||10.86.3||
yám | imám | tvám | vr̥ṣā́kapim / priyám | indra | abhi-rákṣasi || śvā́ | nú | asya | jambhiṣat / ápi | kárṇe | varāha-yúḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.4||
priyā́ | taṣṭā́ni | me | kapíḥ / ví-aktā | ví | adūduṣat || śíraḥ | nú | asya | rāviṣam / ná | su-gám | duḥ-kŕ̥te | bhuvam / víśvasmāt | índraḥ | út-taraḥ ||10.86.5||
//1//.

-rv_8:4/2-
ná | mát | strī́ | subhasát-tarā / ná | suyā́śu-tarā | bhuvat || ná | mát | práti-cyavīyasī / ná | sákthi | út-yamīyasī / víśvasmāt | índraḥ | út-taraḥ ||10.86.6||
uvé | amba | sulābhike | yáthā-iva | aṅgá | bhaviṣyáti || bhasát | me | amba | sákthi | me / śíraḥ | me | ví-iva | hr̥ṣyati / víśvasmāt | índraḥ | út-taraḥ ||10.86.7||
kím | subāho íti su-bāho | su-aṅgure / pŕ̥thusto íti pŕ̥thu-sto | pŕ̥thu-jaghane || kím | śūra-patni | naḥ | tvám / abhí | amīṣi | vr̥ṣā́kapim / víśvasmāt | índraḥ | út-taraḥ ||10.86.8||
avī́rām-iva | mā́m | ayám / śarā́ruḥ | abhí | manyate || utá | ahám | asmi | vīríṇī / índra-patnī | marút-sakhā / víśvasmāt | índraḥ | út-taraḥ ||10.86.9||
sam-hotrám | sma | purā́ | nā́rī / sámanam | vā | áva | gacchati || vedhā́ḥ | r̥tásya | vīríṇī / índra-patnī | mahīyate / víśvasmāt | índraḥ | út-taraḥ ||10.86.10||
//2//.

-rv_8:4/3-
indrāṇī́m | āsú | nā́riṣu / su-bhágām | ahám | aśravam || nahí | asyāḥ | aparám | caná / jarásā | márate | pátiḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.11||
ná | ahám | indrāṇi | raraṇa / sákhyuḥ | vr̥ṣā́kapeḥ | r̥té || yásya | idám | ápyam | havíḥ / priyám | devéṣu | gácchati / víśvasmāt | índraḥ | út-taraḥ ||10.86.12||
vŕ̥ṣākapāyi | révati / sú-putre | ā́t | ūm̐ íti | sú-snuṣe || ghásat | te | índraḥ | ukṣáṇaḥ / priyám | kācit-karám | havíḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.13||
ukṣṇáḥ | hí | me | páñca-daśa / sākám | pácanti | viṁśatím || utá | ahám | admi | pī́vaḥ | ít / ubhā́ | kukṣī́ íti | pr̥ṇanti | me / víśvasmāt | índraḥ | út-taraḥ ||10.86.14||
vr̥ṣabháḥ | ná | tigmá-śr̥ṅgaḥ / antáḥ | yūthéṣu | róruvat || mantháḥ | te | indra | śám | hr̥dé / yám | te | sunóti | bhāvayúḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.15||
//3//.

-rv_8:4/4-
ná | sáḥ | īśe | yásya | rámbate / antarā́ | sakthyā̀ | kápr̥t || sáḥ | ít | īśe | yásya | romaśám / ni-sedúṣaḥ | vi-jŕ̥mbhate / víśvasmāt | índraḥ | út-taraḥ ||10.86.16||
ná | sáḥ | īśe | yásya | romaśám / ni-sedúṣaḥ | vi-jŕ̥mbhate || sáḥ | ít | īśe | yásya | rámbate / antarā́ | sakthyā̀ | kápr̥t / víśvasmāt | índraḥ | út-taraḥ ||10.86.17||
ayám | indra | vr̥ṣā́kapiḥ / párasvantam | hatám | vidat || asím | sūnā́m | návam | carúm / ā́t | édhasya | ánaḥ | ā́-citam / víśvasmāt | índraḥ | út-taraḥ ||10.86.18||
ayám | emi | vi-cā́kaśat / vi-cinván | dā́sam | ā́ryam || píbāmi | pāka-sútvanaḥ / abhí | dhī́ram | acākaśam / víśvasmāt | índraḥ | út-taraḥ ||10.86.19||
dhánva | ca | yát | kr̥ntátram | ca / káti | svit | tā́ | ví | yójanā || nédīyasaḥ | vr̥ṣākape / ástam | ā́ | ihi | gr̥hā́n | úpa / víśvasmāt | índraḥ | út-taraḥ ||10.86.20||
púnaḥ | ā́ | ihi | vr̥ṣākape / suvitā́ | kalpayāvahai || yáḥ | eṣáḥ | svapna-náṁśanaḥ / ástam | éṣi | pathā́ | púnaḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.21||
yát | údañcaḥ | vr̥ṣākape / gr̥hám | indra | ájagantana || kvà | syáḥ | pulvagháḥ | mr̥gáḥ / kám | agan | jana-yópanaḥ / víśvasmāt | índraḥ | út-taraḥ ||10.86.22||
páśuḥ | ha | nā́ma | mānavī́ / sākám | sasūva | viṁśatím || bhadrám | bhala | tyásyai | abhūt / yásyāḥ | udáram | ā́mayat / víśvasmāt | índraḥ | út-taraḥ ||10.86.23||
//4//.

-rv_8:4/5- (rv_10,87)
rakṣaḥ-hánam | vājínam | ā́ | jigharmi / mitrám | práthiṣṭham | úpa | yāmi | śárma || śíśānaḥ | agníḥ | krátu-bhiḥ | sám-iddhaḥ / sáḥ | naḥ | dívā | sáḥ | riṣáḥ | pātu | náktam ||10.87.1||
áyaḥ-daṁṣṭraḥ | arcíṣā | yātu-dhā́nān / úpa | spr̥śa | jāta-vedaḥ | sám-iddhaḥ || ā́ | jihváyā | mū́ra-devān | rabhasva / kravya-ádaḥ | vr̥ktvī́ | ápi | dhatsva | āsán ||10.87.2||
ubhā́ | ubhayāvin | úpa | dhehi | dáṁṣṭrā / hiṁsráḥ | śíśānaḥ | ávaram | páram | ca || utá | antárikṣe | pári | yāhi | rājan / jámbhaiḥ | sám | dhehi | abhí | yātu-dhā́nān ||10.87.3||
yajñaíḥ | íṣūḥ | sam-námamānaḥ | agne / vācā́ | śalyā́n | aśáni-bhiḥ | dihānáḥ || tā́bhiḥ | vidhya | hŕ̥daye | yātu-dhā́nān / pratīcáḥ | bāhū́n | práti | bhaṅdhi | eṣām ||10.87.4||
ágne | tvácam | yātu-dhā́nasya | bhindhi / hiṁsrā́ | aśániḥ | hárasā | hantu | enam || prá | párvāṇi | jāta-vedaḥ | śr̥ṇīhi / kravya-át | kraviṣṇúḥ | ví | cinotu | vr̥kṇám ||10.87.5||
//5//.

-rv_8:4/6-
yátra | idā́nīm | páśyasi | jāta-vedaḥ / tíṣṭhantam | agne | utá | vā | cárantam || yát | vā | antárikṣe | pathí-bhiḥ | pátantam / tám | ástā | vidhya | śárvā | śíśānaḥ ||10.87.6||
utá | ā́-labdham | spr̥ṇuhi | jāta-vedaḥ / ā-lebhānā́t | r̥ṣṭí-bhiḥ | yātu-dhā́nāt || ágne | pū́rvaḥ | ní | jahi | śóśucānaḥ / āma-ádaḥ | kṣvíṅkāḥ | tám | adantu | énīḥ ||10.87.7||
ihá | prá | brūhi | yatamáḥ | sáḥ | agne / yáḥ | yātu-dhā́naḥ | yáḥ | idám | kr̥ṇóti || tám | ā́ | rabhasva | sam-ídhā | yaviṣṭha / nr̥-cákṣasaḥ | cákṣuṣe | randhaya | enam ||10.87.8||
tīkṣṇéna | agne | cákṣuṣā | rakṣa | yajñám / prā́ñcam | vásu-bhyaḥ | prá | naya | pra-cetaḥ || hiṁsrám | rákṣāṁsi | abhí | śóśucānam / mā́ | tvā | dabhan | yātu-dhā́nāḥ | nr̥-cakṣaḥ ||10.87.9||
nr̥-cákṣāḥ | rákṣaḥ | pári | paśya | vikṣú / tásya | trī́ṇi | práti | śr̥ṇīhi | ágrā || tásya | agne | pr̥ṣṭī́ḥ | hárasā | śr̥ṇīhi / tredhā́ | mū́lam | yātu-dhā́nasya | vr̥śca ||10.87.10||
//6//.

-rv_8:4/7-
tríḥ | yātu-dhā́naḥ | prá-sitim | te | etu / r̥tám | yáḥ | agne | ánr̥tena | hánti || tám | arcíṣā | sphūrjáyan | jāta-vedaḥ / sam-akṣám | enam | gr̥ṇaté | ní | vr̥ṅdhi ||10.87.11||
tát | agne | cákṣuḥ | práti | dhehi | rebhé / śapha-ārújam | yéna | páśyasi | yātu-dhā́nam || atharva-vát | jyótiṣā | daívyena / satyám | dhū́rvantam | acítam | ní | oṣa ||10.87.12||
yát | agne | adyá | mithunā́ | śápātaḥ / yát | vācáḥ | tr̥ṣṭám | janáyanta | rebhā́ḥ || manyóḥ | mánasaḥ | śaravyā̀ | jā́yate / yā́ | táyā | vidhya | hŕ̥daye | yātu-dhā́nān ||10.87.13||
párā | śr̥ṇīhi | tápasā | yātu-dhā́nān / párā | agne | rákṣaḥ | hárasā | śr̥ṇīhi || párā | arcíṣā | mū́ra-devān | śr̥ṇīhi / párā | asu-tŕ̥paḥ | abhí | śóśucānaḥ ||10.87.14||
párā | adyá | devā́ḥ | vr̥jinám | śr̥ṇantu / pratyák | enam | śapáthāḥ | yantu | tr̥ṣṭā́ḥ || vācā́-stenam | śáravaḥ | r̥cchantu | márman / víśvasya | etu | prá-sitim | yātu-dhā́naḥ ||10.87.15||
//7//.

-rv_8:4/8-
yáḥ | paúruṣeyeṇa | kravíṣā | sam-aṅkté / yáḥ | áśvyena | paśúnā | yātu-dhā́naḥ || yáḥ | aghnyā́yāḥ | bhárati | kṣīrám | agne / téṣām | śīrṣā́ṇi | hárasā | ápi | vr̥śca ||10.87.16||
saṁvatsarī́ṇam | páyaḥ | usríyāyāḥ / tásya | mā́ | aśīt | yātu-dhā́naḥ | nr̥-cakṣaḥ || pīyū́ṣam | agne | yatamáḥ | títr̥psāt / tám | pratyáñcam | arcíṣā | vidhya | márman ||10.87.17||
viṣám | gávām | yātu-dhā́nāḥ | pibantu / ā́ | vr̥ścyantām | áditaye | duḥ-évāḥ || párā | enān | deváḥ | savitā́ | dadātu / párā | bhāgám | óṣadhīnām | jayantām ||10.87.18||
sanā́t | agne | mr̥ṇasi | yātu-dhā́nān / ná | tvā | rákṣāṁsi | pŕ̥tanāsu | jigyuḥ || ánu | daha | sahá-mūrān | kravya-ádaḥ / mā́ | te | hetyā́ḥ | mukṣata | daívyāyāḥ ||10.87.19||
tvám | naḥ | agne | adharā́t | údaktāt / tvám | paścā́t | utá | rakṣa | purástāt || práti | té | te | ajárāsaḥ | tápiṣṭhāḥ / aghá-śaṁsam | śóśucataḥ | dahantu ||10.87.20||
//8//.

-rv_8:4/9-
paścā́t | purástāt | adharā́t | údaktāt / kavíḥ | kā́vyena | pári | pāhi | rājan || sákhe | sákhāyam | ajáraḥ | jarimṇé / ágne | mártān | ámartyaḥ | tvám | naḥ ||10.87.21||
pári | tvā | agne | púram | vayám / vípram | sahasya | dhīmahi || dhr̥ṣát-varṇam | divé-dive / hantā́ram | bhaṅgurá-vatām ||10.87.22||
viṣéṇa | bhaṅgurá-vataḥ / práti | sma | rakṣásaḥ | daha || ágne | tigména | śocíṣā / tápuḥ-agrābhiḥ | r̥ṣṭí-bhiḥ ||10.87.23||
práti | agne | mithunā́ | daha / yātu-dhā́nā | kimīdínā || sám | tvā | śiśāmi | jāgr̥hí / ádabdham | vipra | mánma-bhiḥ ||10.87.24||
práti | agne | hárasā | háraḥ / śr̥ṇīhí | viśvátaḥ | práti || yātu-dhā́nasya | rakṣásaḥ / bálam | ví | ruja | vīryàm ||10.87.25||
//9//.

-rv_8:4/10- (rv_10,88)
havíḥ | pā́ntam | ajáram | svaḥ-vídi / divi-spŕ̥śi | ā́-hutam | júṣṭam | agnaú || tásya | bhármaṇe | bhúvanāya | devā́ḥ / dhármaṇe | kám | svadháyā | paprathanta ||10.88.1||
gīrṇám | bhúvanam | támasā | ápa-gūḷham / āvíḥ | svàḥ | abhavat | jāté | agnaú || tásya | devā́ḥ | pr̥thivī́ | dyaúḥ | utá | ā́paḥ / áraṇayan | óṣadhīḥ | sakhyé | asya ||10.88.2||
devébhiḥ | nú | iṣitáḥ | yajñíyebhiḥ / agním | stoṣāṇi | ajáram | br̥hántam || yáḥ | bhānúnā | pr̥thivī́m | dyā́m | utá | imā́m / ā-tatā́na | ródasī íti | antárikṣam ||10.88.3||
yáḥ | hótā | ā́sīt | prathamáḥ | devá-juṣṭaḥ / yám | sam-ā́ñjan | ā́jyena | vr̥ṇānā́ḥ || sáḥ | patatrí | itvarám | sthā́ḥ | jágat | yát / śvātrám | agníḥ | akr̥ṇot | jātá-vedāḥ ||10.88.4||
yát | jāta-vedaḥ | bhúvanasya | mūrdhán / átiṣṭhaḥ | agne | sahá | rocanéna || tám | tvā | ahema | matí-bhiḥ | gīḥ-bhíḥ | ukthaíḥ / sáḥ | yajñíyaḥ | abhavaḥ | rodasi-prā́ḥ ||10.88.5||
//10//.

-rv_8:4/11-
mūrdhā́ | bhuváḥ | bhavati | náktam | agníḥ / tátaḥ | sū́ryaḥ | jāyate | prātáḥ | ut-yán || māyā́m | ūm̐ íti | tú | yajñíyānām | etā́m / ápaḥ | yát | tū́rṇiḥ | cárati | pra-jānán ||10.88.6||
dr̥śényaḥ | yáḥ | mahinā́ | sám-iddhaḥ / árocata | diví-yoniḥ | vibhā́-vā || tásmin | agnaú | sūkta-vākéna | devā́ḥ / havíḥ | víśve | ā́ | ajuhavuḥ | tanū-pā́ḥ ||10.88.7||
sūkta-vākám | prathamám | ā́t | ít | agním / ā́t | ít | havíḥ | ajanayanta | devā́ḥ || sáḥ | eṣām | yajñáḥ | abhavat | tanū-pā́ḥ / tám | dyaúḥ | veda | tám | pr̥thivī́ | tám | ā́paḥ ||10.88.8||
yám | devā́saḥ | ájanayanta | agním / yásmin | ā́ | ájuhavuḥ | bhúvanāni | víśvā || sáḥ | arcíṣā | pr̥thivī́m | dyā́m | utá | imā́m / r̥ju-yámānaḥ | atapat | mahi-tvā́ ||10.88.9||
stómena | hí | diví | devā́saḥ | agním / ájījanan | śákti-bhiḥ | rodasi-prā́m || tám | ūm̐ íti | akr̥ṇvan | tredhā́ | bhuvé | kám / sáḥ | óṣadhīḥ | pacati | viśvá-rūpāḥ ||10.88.10||
//11//.

-rv_8:4/12-
yadā́ | ít | enam | ádadhuḥ | yajñíyāsaḥ / diví | devā́ḥ | sū́ryam | āditeyám || yadā́ | cariṣṇū́ íti | mithunaú | ábhūtām / ā́t | ít | prá | apaśyan | bhúvanāni | víśvā ||10.88.11||
víśvasmai | agním | bhúvanāya | devā́ḥ / vaiśvānarám | ketúm | áhnām | akr̥ṇvan || ā́ | yáḥ | tatā́na | uṣásaḥ | vi-bhātī́ḥ / ápo íti | ūrṇoti | támaḥ | arcíṣā | yán ||10.88.12||
vaiśvānarám | kaváyaḥ | yajñíyāsaḥ / agním | devā́ḥ | ajanayan | ajuryám || nákṣatram | pratnám | áminat | cariṣṇú / yakṣásya | ádhi-akṣam | taviṣám | br̥hántam ||10.88.13||
vaiśvānarám | viśváhā | dīdi-vā́ṁsam / mántraiḥ | agním | kavím | áccha | vadāmaḥ || yáḥ | mahimnā́ | pari-babhū́va | urvī́ íti / utá | avástāt | utá | deváḥ | parástāt ||10.88.14||
dvé íti | srutī́ íti | aśr̥ṇavam | pitr̥̄ṇā́m / ahám | devā́nām | utá | mártyānām || tā́bhyām | idám | víśvam | éjat | sám | eti / yát | antarā́ | pitáram | mātáram | ca ||10.88.15||
//12//.

-rv_8:4/13-
dvé íti | samīcī́ íti sam-īcī́ | bibhr̥taḥ | cárantam / śīrṣatáḥ | jātám | mánasā | ví-mr̥ṣṭam || sáḥ | pratyáṅ | víśvā | bhúvanāni | tasthau / ápra-yucchan | taráṇiḥ | bhrā́jamānaḥ ||10.88.16||
yátra | vádete íti | ávaraḥ | páraḥ | ca / yajña-nyòḥ | kataráḥ | nau | ví | veda || ā́ | śekuḥ | ít | sadha-mā́dam | sákhāyaḥ / nákṣanta | yajñám | káḥ | idám | ví | vocat ||10.88.17||
káti | agnáyaḥ | káti | sū́ryāsaḥ / káti | uṣásaḥ | káti | ūm̐ íti | svit | ā́paḥ || ná | upa-spíjam | vaḥ | pitaraḥ | vadāmi / pr̥cchā́mi | vaḥ | kavayaḥ | vidmáne | kám ||10.88.18||
yāvat-mātrám | uṣásaḥ | ná | prátīkam / su-parṇyàḥ | vásate | mātariśvaḥ || tā́vat | dadhāti | úpa | yajñám | ā-yán / brāhmaṇáḥ | hótuḥ | ávaraḥ | ni-sī́dan ||10.88.19||
//13//.

-rv_8:4/14- (rv_10,89)
índram | stava | nŕ̥-tamam | yásya | mahnā́ / vi-babādhé | rocanā́ | ví | jmáḥ | ántān || ā́ | yáḥ | papraú | carṣaṇi-dhŕ̥t | váraḥ-bhiḥ / prá | síndhu-bhyaḥ | riricānáḥ | mahi-tvā́ ||10.89.1||
sáḥ | sū́ryaḥ | pári | urú | várāṁsi | ā́ | índraḥ | vavr̥tyāt | ráthyā-iva | cakrā́ || átiṣṭhantam | apasyàm | ná | sárgam / kr̥ṣṇā́ | támāṁsi | tvíṣyā | jaghāna ||10.89.2||
samānám | asmai | ánapa-vr̥t | arca / kṣmayā́ | diváḥ | ásamam | bráhma | návyam || ví | yáḥ | pr̥ṣṭhā́-iva | jánimāni | aryáḥ / índraḥ | cikā́ya | ná | sákhāyam | īṣé ||10.89.3||
índrāya | gíraḥ | ániśita-sargāḥ / apáḥ | prá | īrayam | ságarasya | budhnā́t || yáḥ | ákṣeṇa-iva | cakríyā | śácībhiḥ / víṣvak | tastámbha | pr̥thivī́m | utá | dyā́m ||10.89.4||
ā́pānta-manyuḥ | tr̥pála-prabharmā / dhúniḥ | śímī-vān | śáru-mān | r̥jīṣī́ || sómaḥ | víśvāni | atasā́ | vánāni / ná | arvā́k | índram | prati-mā́nāni | debhuḥ ||10.89.5||
//14//.

-rv_8:4/15-
ná | yásya | dyā́vāpr̥thivī́ íti | ná | dhánva / ná | antárikṣam | ná | ádrayaḥ | sómaḥ | akṣāríti || yát | asya | manyúḥ | adhi-nīyámānaḥ / śr̥ṇā́ti | vīḷú | rujáti | sthirā́ṇi ||10.89.6||
jaghā́na | vr̥trám | svá-dhitiḥ | vánā-iva / rurója | púraḥ | áradat | ná | síndhūn || bibhéda | girím | návam | ít | ná | kumbhám / ā́ | gā́ḥ | índraḥ | akr̥ṇuta | svayúk-bhiḥ ||10.89.7||
tvám | ha | tyát | r̥ṇa-yā́ḥ | indra | dhī́raḥ / asíḥ | ná | párva | vr̥jinā́ | śr̥ṇāsi || prá | yé | mitrásya | váruṇasya | dhā́ma / yújam | ná | jánāḥ | minánti | mitrám ||10.89.8||
prá | yé | mitrám | prá | aryamáṇam | duḥ-évāḥ / prá | sam-gíraḥ | prá | váruṇam | minánti || ní | amítreṣu | vadhám | indra | túmram / vŕ̥ṣan | vŕ̥ṣāṇam | aruṣám | śiśīhi ||10.89.9||
índraḥ | diváḥ | índraḥ | īśe | pr̥thivyā́ḥ / índraḥ | apā́m | índraḥ | ít | párvatānām || índraḥ | vr̥dhā́m | índraḥ | ít | médhirāṇām / índraḥ | kṣéme | yóge | hávyaḥ | índraḥ ||10.89.10||
//15//.

-rv_8:4/16-
prá | aktú-bhyaḥ | índraḥ | prá | vr̥dháḥ | áha-bhyaḥ / prá | antárikṣāt | prá | samudrásya | dhāséḥ || prá | vā́tasya | práthasaḥ | prá | jmáḥ | ántāt / prá | síndhu-bhyaḥ | ririce | prá | kṣití-bhyaḥ ||10.89.11||
prá | śóśucatyāḥ | uṣásaḥ | ná | ketúḥ / asinvā́ | te | vartatām | indra | hetíḥ || áśmā-iva | vidhya | diváḥ | ā́ | sr̥jānáḥ / tápiṣṭhena | héṣasā | drógha-mitrān ||10.89.12||
ánu | áha | mā́sāḥ | ánu | ít | vánāni / ánu | óṣadhīḥ | ánu | párvatāsaḥ || ánu | índram | ródasī íti | vāvaśāné íti / ánu | ā́paḥ | ajihata | jā́yamānam ||10.89.13||
kárhi | svit | sā́ | te | indra | cetyā́ | asat / aghásya | yát | bhinádaḥ | rákṣaḥ | ā-ī́ṣat || mitra-krúvaḥ | yát | śásane | ná | gā́vaḥ / pr̥thivyā́ḥ | ā-pŕ̥k | amuyā́ | śáyante ||10.89.14||
śatru-yántaḥ | abhí | yé | naḥ | tatasré / máhi | vrā́dhantaḥ | ogaṇā́saḥ | indra || andhéna | amítrāḥ | támasā | sacantām / su-jyotíṣaḥ | aktávaḥ | tā́n | abhí | syuríti syuḥ ||10.89.15||
purū́ṇi | hí | tvā | sávanā | jánānām / bráhmāṇi | mándan | gr̥ṇatā́m | ŕ̥ṣīṇām || imā́m | ā-ghóṣan | ávasā | sá-hūtim / tiráḥ | víśvān | árcataḥ | yāhi | arvā́ṅ ||10.89.16||
evá | te | vayám | indra | bhuñjatīnā́m / vidyā́ma | su-matīnā́m | návānām || vidyā́ma | vástoḥ | ávasā | gr̥ṇántaḥ / viśvā́mitrāḥ | utá | te | indra | nūnám ||10.89.17||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||10.89.18||
//16//.

-rv_8:4/17- (rv_10,90)
sahásra-śīrṣā | púruṣaḥ / sahasra-akṣáḥ | sahásra-pāt || sáḥ | bhū́mim | viśvátaḥ | vr̥tvā́ / áti | atiṣṭhat | daśa-aṅgulám ||10.90.1||
púruṣaḥ | evá | idám | sárvam / yát | bhūtám | yát | ca | bhávyam || utá | amr̥ta-tvásya | ī́śānaḥ / yát | ánnena | ati-róhati ||10.90.2||
etā́vān | asya | mahimā́ / átaḥ | jyā́yān | ca | púruṣaḥ || pā́daḥ | asya | víśvā | bhūtā́ni / tri-pā́t | asya | amŕ̥tam | diví ||10.90.3||
tri-pā́t | ūrdhvá | út | ait | púruṣaḥ / pā́daḥ | asya | ihá | abhavat | púnaríti || tátaḥ | víṣvaṅ | ví | akrāmat / sāśanānaśané íti | abhí ||10.90.4||
tásmāt | vi-rā́ṭ | ajāyata / vi-rā́jaḥ | ádhi | púruṣaḥ || sáḥ | jātáḥ | áti | aricyata / paścā́t | bhū́mim | átho íti | puráḥ ||10.90.5||
//17//.

-rv_8:4/18-
yát | púruṣeṇa | havíṣā / devā́ḥ | yajñám | átanvata || vasantáḥ | asya | āsīt | ā́jyam / grīṣmáḥ | idmáḥ | śarát | havíḥ ||10.90.6||
tám | yajñám | barhíṣi | prá | aukṣan / púruṣam | jātám | agratáḥ || téna | devā́ḥ | ayajanta / sādhyā́ḥ | ŕ̥ṣayaḥ | ca | yé ||10.90.7||
tásmāt | yajñā́t | sarva-hútaḥ / sám-bhr̥tam / pr̥ṣat-ājyám || paśū́n | tā́n | cakre | vāyavyā̀n / āraṇyā́n | grāmyā́ḥ | ca | yé ||10.90.8||
tásmāt | yajñā́t | sarva-hútaḥ / ŕ̥caḥ | sā́māni | jajñire || chándāṁsi | jajñire | tásmāt / yájuḥ | tásmāt | ajāyata ||10.90.9||
tásmāt | áśvāḥ | ajāyanta / yé | ké | ca | ubhayā́dataḥ || gā́vaḥ | ha | jajñire | tásmāt / tásmāt | jātā́ḥ | ajāváyaḥ ||10.90.10||
//18//.

-rv_8:4/19-
yát | púruṣam | ví | ádadhuḥ / katidhā́ | ví | akalpayan || múkham | kím | asya | kaú | bāhū́ íti / kaú | ūrū́ íti | pā́dau | ucyete íti ||10.90.11||
brāhmaṇáḥ | asya | múkham | āsīt / bāhū́ íti | rājanyàḥ | kr̥táḥ || ūrū́ íti | tát | asya | yát | vaíśyaḥ / pat-bhyā́m | śūdráḥ | ajāyata ||10.90.12||
candrámāḥ | mánasaḥ | jātáḥ / cákṣoḥ | sū́ryaḥ | ajāyata || múkhāt | índraḥ | ca | agníḥ | ca / prāṇā́t | vāyúḥ | ajāyata ||10.90.13||
nā́bhyāḥ | āsīt | antárikṣam / śīrṣṇáḥ | dyaúḥ | sám | avartata || pat-bhyā́m | bhū́miḥ | díśaḥ | śrótrāt / táthā | lokā́n | akalpayan ||10.90.14||
saptá | asya | āsan | pari-dháyaḥ / tríḥ | saptá | sam-ídhaḥ | kr̥tā́ḥ || devā́ḥ | yát | yajñám | tanvānā́ḥ / ábadhnan | púruṣam | paśúm ||10.90.15||
yajñéna | yajñám | ayajanta | devā́ḥ / tā́ni | dhármāṇi | prathamā́ni | āsan || té | ha | nā́kam | mahimā́naḥ | sacanta / yátra | pū́rve | sādhyā́ḥ | sánti | devā́ḥ ||10.90.16||
//19//.

-rv_8:4/20- (rv_10,91)
sám | jāgr̥vát-bhiḥ | járamāṇaḥ | idhyate / dáme | dámūnāḥ | iṣáyan | iḷáḥ | padé || víśvasya | hótā | havíṣaḥ | váreṇyaḥ / vi-bhúḥ | vibhā́-vā | su-sákhā | sakhi-yaté ||10.91.1||
sáḥ | darśata-śrī́ḥ | átithiḥ | gr̥hé-gr̥he / váne-vane | śiśriye | takvavī́ḥ-iva || jánam-janam | jányaḥ | ná | áti | manyate / víśaḥ | ā́ | kṣeti | viśyàḥ | víśam-viśam ||10.91.2||
su-dákṣaḥ | dákṣaiḥ | krátunā | asi | su-krátuḥ / ágne | kavíḥ | kā́vyena | asi | viśva-vít || vásuḥ | vásūnām | kṣayasi | tvám | ékaḥ | ít / dyā́vā | ca | yā́ni | pr̥thivī́ íti | ca | púṣyataḥ ||10.91.3||
pra-jānán | agne | táva | yónim | r̥tvíyam / íḷāyāḥ | padé | ghr̥tá-vantam | ā́ | asadaḥ || ā́ | te | cikitre | uṣásām-iva | étayaḥ / arepásaḥ | sū́ryasya-iva | raśmáyaḥ ||10.91.4||
táva | śríyaḥ | varṣyàsya-iva | vi-dyútaḥ / citrā́ḥ | cikitre | uṣásām | ná | ketávaḥ || yát | óṣadhīḥ | abhí-sr̥ṣṭaḥ | vánāni | ca / pári | svayám | cinuṣé | ánnam | āsyè ||10.91.5||
//20//.

-rv_8:4/21-
tám | óṣadhīḥ | dadhire | gárbham | r̥tvíyam / tám | ā́paḥ | agním | janayanta | mātáraḥ || tám | ít | samānám | vanínaḥ | ca | vīrúdhaḥ / antáḥ-vatīḥ | ca | súvate | ca | viśváhā ||10.91.6||
vā́ta-upadhūtaḥ | iṣitáḥ | váśān | ánu / tr̥ṣú | yát | ánnā | véviṣat | vi-tíṣṭhase || ā́ | te | yatante | rathyàḥ | yáthā | pŕ̥thak / śárdhāṁsi | agne | ajárāṇi | dhákṣataḥ ||10.91.7||
medhā-kārám | vidáthasya | pra-sā́dhanam / agním | hótāram | pari-bhū́tamam | matím || tám | ít | árbhe | havíṣi | ā́ | samānám | ít / tám | ít | mahé | vr̥ṇate | ná | anyám | tvát ||10.91.8||
tvā́m | ít | átra | vr̥ṇate | tvā-yávaḥ / hótāram | agne | vidátheṣu | vedhásaḥ || yát | deva-yántaḥ | dádhati | práyāṁsi | te / havíṣmantaḥ | mánavaḥ | vr̥ktá-barhiṣaḥ ||10.91.9||
táva | agne | hotrám | táva | potrám | r̥tvíyam / táva | neṣṭrám | tvám | agnít | r̥ta-yatáḥ || táva | pra-śāstrám | tvám | adhvari-yasi / brahmā́ | ca | ási | gr̥há-patiḥ | ca | naḥ | dáme ||10.91.10||
//21//.

-rv_8:4/22-
yáḥ | túbhyam | agne | amŕ̥tāya | mártyaḥ / sam-ídhā | dā́śat | utá | vā | havíḥ-kr̥ti || tásya | hótā | bhavasi | yā́si | dūtyàm / úpa | brūṣe | yájasi | adhvari-yási ||10.91.11||
imā́ḥ | asmai | matáyaḥ | vā́caḥ | asmát | ā́ / ŕ̥caḥ | gíraḥ | su-stutáyaḥ | sám | agmata || vasu-yávaḥ | vásave | jātá-vedase / vr̥ddhā́su | cit | várdhanaḥ | yā́su | cākánat ||10.91.12||
imā́m | pratnā́ya | su-stutím | návīyasīm / vocéyam | asmai | uśaté | śr̥ṇótu | naḥ || bhūyā́ḥ | ántarā | hr̥dí | asya | ni-spŕ̥śe / jāyā́-iva | pátye | uśatī́ | su-vā́sāḥ ||10.91.13||
yásmin | áśvāsaḥ | r̥ṣabhā́saḥ | ukṣáṇaḥ / vaśā́ḥ | meṣā́ḥ | ava-sr̥ṣṭā́saḥ | ā́-hutāḥ || kīlāla-pé | sóma-pr̥ṣṭhāya | vedháse / hr̥dā́ | matím | janaye | cā́rum | agnáye ||10.91.14||
áhāvi | agne | havíḥ | āsyè | te / srucí-iva | ghr̥tám | camvì-iva | sómaḥ || vāja-sánim | rayím | asmé íti | su-vī́ram / pra-śastám | dhehi | yaśásam | br̥hántam ||10.91.15||
//22//.

-rv_8:4/23- (rv_10,92)
yajñásya | vaḥ | rathyàm | viśpátim | viśā́m / hótāram | aktóḥ | átithim | vibhā́-vasum || śócan | śúṣkāsu | háriṇīṣu | járbhurat / vŕ̥ṣā | ketúḥ | yajatáḥ | dyā́m | aśāyata ||10.92.1||
imám | añjaḥ-pā́m | ubháye | akr̥ṇvata / dharmā́ṇam | agním | vidáthasya | sā́dhanam || aktúm | ná | yahvám | uṣásaḥ | puráḥ-hitam / tánū̀3-nápātam | aruṣásya | niṁsate ||10.92.2||
báṭ | asya | nīthā́ | ví | paṇéḥ | ca | manmahe / vayā́ḥ | asya | prá-hutāḥ | āsuḥ | áttave || yadā́ | ghorā́saḥ | amr̥ta-tvám | ā́śata / ā́t | ít | jánasya | daívyasya | carkiran ||10.92.3||
r̥tásya | hí | prá-sitiḥ | dyaúḥ | urú | vyácaḥ / námaḥ | mahī́ | arámatiḥ | pánīyasī || índraḥ | mitráḥ | váruṇaḥ | sám | cikitrire / átho íti | bhágaḥ | savitā́ | pūtá-dakṣasaḥ ||10.92.4||
prá | rudréṇa | yayínā | yanti | síndhavaḥ / tiráḥ | mahī́m | arámatim | dadhanvire || yébhiḥ | pári-jmā | pari-yán | urú | jráyaḥ / ví | róruvat | jaṭháre | víśvam | ukṣáte ||10.92.5||
//23//.

-rv_8:4/24-
krāṇā́ḥ | rudrā́ḥ | marútaḥ | viśvá-kr̥ṣṭayaḥ / diváḥ | śyenā́saḥ | ásurasya | nīḷáyaḥ || tébhiḥ | caṣṭe | váruṇaḥ | mitráḥ | aryamā́ / índraḥ | devébhiḥ | arvaśébhiḥ | árvaśaḥ ||10.92.6||
índre | bhújam | śaśamānā́saḥ | āśata / sū́raḥ | dŕ̥śīke | vŕ̥ṣaṇaḥ | ca | paúṁsye || prá | yé | nú | asya | arháṇā | tatakṣiré / yújam | vájram | nr̥-sádaneṣu | kārávaḥ ||10.92.7||
sū́raḥ | cit | ā́ | harítaḥ | asya | rīramat / índrāt | ā́ | káḥ | cit | bhayate | távīyasaḥ || bhīmásya | vŕ̥ṣṇaḥ | jaṭhárāt | abhi-śvásaḥ / divé-dive | sáhuriḥ | stan | ábādhitaḥ ||10.92.8||
stómam | vaḥ | adyá | rudrā́ya | śíkvase / kṣayát-vīrāya | námasā | didiṣṭana || yébhiḥ | śiváḥ | svá-vān | evayā́va-bhiḥ / diváḥ | sísakti | svá-yaśāḥ | níkāma-bhiḥ ||10.92.9||
té | hí | pra-jā́yāḥ | ábharanta | ví | śrávaḥ / bŕ̥haspátiḥ | vr̥ṣabháḥ | sóma-jāmayaḥ || yajñaíḥ | átharvā | prathamáḥ | ví | dhārayat / devā́ḥ | dákṣaiḥ | bhŕ̥gavaḥ | sám | cikitrire ||10.92.10||
//24//.

-rv_8:4/25-
té | hí | dyā́vāpr̥thivī́ íti | bhū́ri-retasā / nárāśáṁsaḥ | cátuḥ-aṅgaḥ | yamáḥ | áditiḥ || deváḥ | tváṣṭā | draviṇaḥ-dā́ḥ | r̥bhukṣáṇaḥ / prá | rodasī́ íti | marútaḥ | víṣṇuḥ | arhire ||10.92.11||
utá | syáḥ | naḥ | uśíjām | urviyā́ | kavíḥ / áhiḥ | śr̥ṇotu | budhnyàḥ | hávīmani || sū́ryāmā́sā | vi-cárantā | divi-kṣítā / dhiyā́ | śamīnahuṣī íti | asyá | bodhatam ||10.92.12||
prá | naḥ | pūṣā́ | carátham | viśvá-devyaḥ / apā́m | nápāt | avatu | vāyúḥ | iṣṭáye || ātmā́nam | vásyaḥ | abhí | vā́tam | arcata / tát | aśvinā | su-havā | yā́mani | śrutam ||10.92.13||
viśā́m | āsā́m | ábhayānām | adhi-kṣítam / gīḥ-bhíḥ | ūm̐ íti | svá-yaśasam | gr̥ṇīmasi || gnā́bhiḥ | víśvābhiḥ | áditim | anarváṇam / aktóḥ | yúvānam | nr̥-mánāḥ | ádha | pátim ||10.92.14||
rébhat | átra | janúṣā | pū́rvaḥ | áṅgirāḥ / grā́vāṇaḥ | ūrdhvā̀ḥ | abhí | cakṣuḥ | adhvarám || yébhiḥ | ví-hāyāḥ | ábhavat | vi-cakṣaṇáḥ / pā́thaḥ | su-mékam | svá-dhitiḥ | vánan-vati ||10.92.15||
//25//.

-rv_8:4/26- (rv_10,93)
máhi | dyāvāpr̥thivī íti | bhūtam | urvī́ íti / nā́rī íti | yahvī́ íti | ná | ródasī íti | sádam | naḥ || tébhiḥ | naḥ | pātam | sáhyasaḥ / ebhíḥ | naḥ | pātam | śūṣáṇi ||10.93.1||
yajñé-yajñe | sáḥ | mártyaḥ / devā́n | saparyati || yáḥ | sumnaíḥ | dīrghaśrút-tamaḥ / ā-vívāsāti | enān ||10.93.2||
víśveṣām | irajyavaḥ / devā́nām | vā́ḥ | maháḥ || víśve | hí | viśvá-mahasaḥ / víśve | yajñéṣu | yajñíyāḥ ||10.93.3||
té | gha | rā́jānaḥ | amŕ̥tasya | mandrā́ḥ / aryamā́ | mitráḥ | váruṇaḥ | pári-jmā || kát | rudráḥ | nr̥ṇā́m | stutáḥ / marútaḥ | pūṣáṇaḥ | bhágaḥ ||10.93.4||
utá | naḥ | náktam | apā́m | vr̥ṣaṇvasū íti vr̥ṣaṇ-vasū / sū́ryāmā́sā | sádanāya | sa-dhanyā̀ || sácā | yát | sā́di | eṣām / áhiḥ | budhnéṣu | budhnyàḥ ||10.93.5||
//26//.

-rv_8:4/27-
utá | naḥ | devaú | aśvínā | śubháḥ | pátī íti / dhā́ma-bhiḥ | mitrā́váruṇau | uruṣyatām || maháḥ | sáḥ | rāyáḥ | ā́ | īṣate / áti | dhánva-iva | duḥ-itā́ ||10.93.6||
utá | naḥ | rudrā́ | cit | mr̥ḷatām | aśvínā / víśve | devā́saḥ | ráthaḥpátiḥ | bhágaḥ || r̥bhúḥ | vā́jaḥ | r̥bhukṣaṇaḥ / pári-jmā | viśva-vedasaḥ ||10.93.7||
r̥bhúḥ | r̥bhukṣā́ḥ | r̥bhúḥ | vidhatáḥ | mádaḥ / ā́ | te | hárī íti | jūjuvānásya | vājínā || dustáram | yásya | sā́ma | cit / ŕ̥dhak | yajñáḥ | ná | mā́nuṣaḥ ||10.93.8||
kr̥dhí | naḥ | áhrayaḥ | deva | savitaríti / sáḥ | ca | stuṣe | maghónām || sahó íti | naḥ | índraḥ | váhni-bhiḥ | ní | eṣām / carṣaṇīnā́m | cakrám | raśmím | ná | yoyuve ||10.93.9||
ā́ | eṣu | dyāvāpr̥thivī íti | dhātam | mahát / asmé íti | vīréṣu | viśvá-carṣaṇi | śrávaḥ || pr̥kṣám | vā́jasya | sātáye / pr̥kṣám | rāyā́ | utá | turváṇe ||10.93.10||
//27//.

-rv_8:4/28-
etám | śáṁsam | indra | asma-yúḥ | tvám / kū́-cit | sántam | sahasā-van | abhíṣṭaye / sádā | pāhi | abhíṣṭaye || medátām | vedátā | vaso íti ||10.93.11||
etám | me | stómam | tanā́ | ná | sū́rye / dyutát-yāmānam | vavr̥dhanta | nr̥ṇā́m || sam-vánanam | ná | áśvyam / táṣṭā-iva | ánapa-cyutam ||10.93.12||
vavárta | yéṣām | rāyā́ / yuktā́ | eṣām | hiraṇyáyī || nemá-dhitā | ná | paúṁsyā / vŕ̥thā-iva | viṣṭá-antā ||10.93.13||
prá | tát | duḥ-śī́me | pŕ̥thavāne | vené / prá | rāmé | vocam | ásure | maghávat-su || yé | yuktvā́ya | páñca | śatā́ / asma-yú | pathā́ | vi-śrā́vi | eṣām ||10.93.14||
ádhi | ít | nú | átra | saptatím | ca | saptá | ca || sadyáḥ | didiṣṭa | tā́nvaḥ / sadyáḥ | didiṣṭa | pārthyáḥ / sadyáḥ | didiṣṭa | māyaváḥ ||10.93.15||
//28//.

-rv_8:4/29- (rv_10,94)
prá | eté | vadantu | prá | vayám | vadāma / grā́va-bhyaḥ | vā́cam | vadata | vádat-bhyaḥ || yát | adrayaḥ | parvatāḥ | sākám | āśávaḥ / ślókam | ghóṣam | bháratha | índrāya | somínaḥ ||10.94.1||
eté | vadanti | śatá-vat | sahásra-vat / abhí | krandanti | háritebhiḥ | āsá-bhiḥ || viṣṭvī́ | grā́vāṇaḥ | su-kŕ̥taḥ | su-kr̥tyáyā / hótuḥ | cit | pū́rve | haviḥ-ádyam | āśata ||10.94.2||
eté | vadanti | ávidan | anā́ | mádhu / ní | ūṅkhayante | ádhi | pakvé | ā́miṣi || vr̥kṣásya | śā́khām | aruṇásya | bápsataḥ / te | sū́bharvāḥ | vr̥ṣabhā́ḥ | prá | īm | arāviṣuḥ ||10.94.3||
br̥hát | vadanti | madiréṇa | mandínā / índram | króśantaḥ | avidan | anā́ | mádhu || sam-rábhya | dhī́rāḥ | svásr̥-bhiḥ | anartiṣuḥ / ā-ghoṣáyantaḥ | pr̥thivī́m | upabdí-bhiḥ ||10.94.4||
su-parṇā́ḥ | vā́cam | akrata | úpa | dyávi / ā-kharé | kŕ̥ṣṇāḥ | iṣirā́ḥ | anartiṣuḥ || nyàk | ní | yanti | úparasya | niḥ-kr̥tám / purú | rétaḥ | dadhire | sūrya-śvítaḥ ||10.94.5||
//29//.

-rv_8:4/30-
ugrā́ḥ-iva | pra-váhantaḥ | sam-ā́yamuḥ / sākám | yuktā́ḥ | vŕ̥ṣaṇaḥ | bíbhrataḥ | dhúraḥ || yát | śvasántaḥ | jagrasānā́ḥ | árāviṣuḥ / śr̥ṇvé | eṣām | protháthaḥ | árvatām-iva ||10.94.6||
dáśāvani-bhyaḥ | dáśa-kakṣyebhyaḥ / dáśa-yoktrebhyaḥ | dáśa-yojanebhyaḥ || dáśābhīśu-bhyaḥ | arcata | ajárebhyaḥ / dáśa | dhúraḥ | dáśa | yuktā́ḥ | váhat-bhyaḥ ||10.94.7||
té | ádrayaḥ | dáśa-yantrāsaḥ | āśávaḥ / téṣām | ā-dhā́nam | pári | eti | haryatám || té | ūm̐ íti | sutásya | somyásya | ándhasaḥ / aṁśóḥ | pīyū́ṣam | prathamásya | bhejire ||10.94.8||
té | soma-ádaḥ | hárī íti | índrasya | niṁsate / aṁśúm | duhántaḥ | ádhi | āsate | gávi || tébhiḥ | dugdhám | papi-vā́n | somyám | mádhu / índraḥ | vardhate | práthate | vr̥ṣa-yáte ||10.94.9||
vŕ̥ṣā | vaḥ | aṁśúḥ | ná | kíla | riṣāthana / íḷā-vantaḥ | sádam | ít | sthana | ā́śitāḥ || raivatyā́-iva | máhasā | cā́ravaḥ | sthana / yásya | grāvāṇaḥ | ájuṣadhvam | adhvarám ||10.94.10||
//30//.

-rv_8:4/31-
tr̥dilā́ḥ | átr̥dilāsaḥ | ádrayaḥ / aśramaṇā́ḥ | áśr̥thitāḥ | ámr̥tyavaḥ || anāturā́ḥ | ajárāḥ | stha | ámaviṣṇavaḥ / su-pīvásaḥ | átr̥ṣitāḥ | átr̥ṣṇa-jaḥ ||10.94.11||
dhruvā́ḥ | evá | vaḥ | pitáraḥ | yugé-yuge / kṣéma-kāmāsaḥ | sádasaḥ | ná | yuñjate || ajuryā́saḥ | hari-sā́caḥ | harídravaḥ / ā́ | dyā́m | ráveṇa | pr̥thivī́m | aśuśravuḥ ||10.94.12||
tát | ít | vadanti | ádrayaḥ | vi-mócane / yā́man | añjaḥpā́ḥ-iva | gha | ít | upabdí-bhiḥ || vápantaḥ | bī́jam-iva | dhānya-kŕ̥taḥ / pr̥ñcánti | sómam | ná | minanti | bápsataḥ ||10.94.13||
suté | adhvaré | ádhi | vā́cam | akrata / ā́ | krīḷáyaḥ | ná | mātáram | tudántaḥ || ví | sú | muñca | susu-vúṣaḥ | manīṣā́m / ví | vartantām | ádrayaḥ | cā́yamānāḥ ||10.94.14||
//31//.

-rv_8:5/1- (rv_10,95)
hayé | jā́ye | mánasā | tíṣṭha | ghore / vácāṁsi | miśrā́ | kr̥ṇavāvahai | nú || ná | nau | mántrāḥ | ánuditāsaḥ | eté / máyaḥ | karan | pára-tare | caná | áhan ||10.95.1||
kím | etā́ | vācā́ | kr̥ṇava | táva | ahám / prá | akramiṣam | uṣásām | agriyā́-iva || púrūravaḥ | púnaḥ | ástam | párā | ihi / duḥ-āpanā́ | vā́taḥ-iva | ahám | asmi ||10.95.2||
íṣuḥ | ná | śriyé | iṣu-dhéḥ | asanā́ / go-sā́ḥ | śata-sā́ḥ | ná | ráṁhiḥ || avī́re | krátau | ví | davidyutat | ná / úrā | ná | māyúm | citayanta | dhúnayaḥ ||10.95.3||
sā́ | vásu | dádhatī | śváśurāya | váyaḥ / úṣaḥ | yádi | váṣṭi | ánti-gr̥hāt || ástam | nanakṣe | yásmin | cākán / dívā | náktam | śnathitā́ | vaitaséna ||10.95.4||
tríḥ | sma | mā | áhnaḥ | śnathayaḥ | vaitaséna / utá | sma | me | ávyatyai | pr̥ṇāsi || púrūravaḥ | ánu | te | kétam | āyam / rā́jā | me | vīra | tanvàḥ | tát | āsīḥ ||10.95.5||
//1//.

-rv_8:5/2-
yā́ | su-jūrṇíḥ | śréṇiḥ | sumné-āpiḥ / hradé-cakṣuḥ | ná | granthínī | caraṇyúḥ || tā́ḥ | añjáyaḥ | aruṇáyaḥ | ná | sasruḥ / śriyé | gā́vaḥ | ná | dhenávaḥ | anavanta ||10.95.6||
sám | asmin | jā́yamāne | āsata | gnā́ḥ / utá | īm | avardhan | nadyàḥ | svá-gūrtāḥ || mahé | yát | tvā | purūravaḥ | ráṇāya / ávardhayan | dasyu-hátyāya | devā́ḥ ||10.95.7||
sácā | yát | āsu | jáhatīṣu | átkam / ámānuṣīṣu | mā́nuṣaḥ | ni-séve || ápa | sma | mát | tarásantī | ná | bhujyúḥ / tā́ḥ | atrasan | ratha-spŕ̥śaḥ | ná | áśvāḥ ||10.95.8||
yát | āsu | mártaḥ | amŕ̥tāsu | ni-spŕ̥k / sám | kṣoṇī́bhiḥ | krátu-bhiḥ | ná | pr̥ṅkté || tā́ḥ | ātáyaḥ | ná | tanvàḥ | śumbhata | svā́ḥ / áśvāsaḥ | ná | krīḷáyaḥ | dándaśānāḥ ||10.95.9||
vi-dyút | ná | yā́ | pátantī | dávidyot / bhárantī | me | ápyā | kā́myāni || jániṣṭo íti | apáḥ | náryaḥ | sú-jātaḥ / prá | urváśī | tirata | dīrghám | ā́yuḥ ||10.95.10||
//2//.

-rv_8:5/3-
jajñiṣé | itthā́ | go-pī́thyāya | hí / dadhā́tha | tát | purūravaḥ | me | ójaḥ || áśāsam | tvā | vidúṣī | sásmin | áhan / ná | me | ā́ | aśr̥ṇoḥ | kím | abhúk | vadāsi ||10.95.11||
kadā́ | sūnúḥ | pitáram | jātáḥ | icchāt / cakrán | ná | áśru | vartayat | vi-jānán || káḥ | dáṁpatī íti dám-patī | sá-manasā | ví | yūyot / ádha | yát | agníḥ | śváśureṣu | dī́dayat ||10.95.12||
práti | bravāṇi | vartáyate | áśru / cakrán | ná | krandat | ā-dhyè | śivā́yai || prá | tát | te | hinava | yát | te | asmé íti / párā | ihi | ástam | nahí | mūra | mā | ā́paḥ ||10.95.13||
su-deváḥ | adyá | pra-pátet | ánāvr̥t / parā-vátam | paramā́m | gántavaí | ūm̐ íti || ádha | śáyīta | níḥ-r̥teḥ | upá-sthe / ádha | enam | vŕ̥kāḥ | rabhasā́saḥ | adyúḥ ||10.95.14||
púrūravaḥ | mā́ | mr̥thāḥ | mā́ | prá | paptaḥ / mā́ | tvā | vŕ̥kāsaḥ | áśivāsaḥ | ūm̐ íti | kṣan || ná | vaí | straíṇāni | sakhyā́ni | santi / sālāvr̥kā́ṇām | hŕ̥dayāni | etā́ ||10.95.15||
//3//.

-rv_8:5/4-
yát | ví-rūpā | ácaram | mártyeṣu / ávasam | rā́trīḥ | śarádaḥ | cátasraḥ || ghr̥tásya | stokám | sakŕ̥t | áhnaḥ | āśnām / tā́t | evá | idám | tatr̥pāṇā́ | carāmi ||10.95.16||
antarikṣa-prā́m | rájasaḥ | vi-mā́nīm / úpa | śikṣāmi | urváśīm | vásiṣṭhaḥ || úpa | tvā | rātíḥ | su-kr̥tásya | tíṣṭhāt / ní | vartasva | hŕ̥dayam | tapyate | me ||10.95.17||
íti | tvā | devā́ḥ | imé | āhuḥ | aiḷa / yáthā | īm | etát | bhávasi | mr̥tyú-bandhuḥ || pra-jā́ | te | devā́n | havíṣā | yajāti / svaḥ-gé | ūm̐ íti | tvám | ápi | mādayāse ||10.95.18||
//4//.

-rv_8:5/5- (rv_10,96)
prá | te | mahé | vidáthe | śaṁsiṣam | hárī íti / prá | te | vanve | vanúṣaḥ | haryatám | mádam || ghr̥tám | ná | yáḥ | hári-bhiḥ | cā́ru | sécate / ā́ | tvā | viśantu | hári-varpasam | gíraḥ ||10.96.1||
hárim | hí | yónim | abhí | yé | sam-ásvaran / hinvántaḥ | hárī íti | divyám | yáthā | sádaḥ || ā́ | yám | pr̥ṇánti | hári-bhiḥ | ná | dhenávaḥ / índrāya | śūṣám | hári-vantam | arcata ||10.96.2||
sáḥ | asya | vájraḥ | háritaḥ | yáḥ | āyasáḥ / háriḥ | ní-kāmaḥ | háriḥ | ā́ | gábhastyoḥ || dyumnī́ | su-śipráḥ | hárimanyu-sāyakaḥ / índre | ní | rūpā́ | háritā | mimikṣire ||10.96.3||
diví | ná | ketúḥ | ádhi | dhāyi | haryatáḥ / vivyácat | vájraḥ | háritaḥ | ná | ráṁhyā || tudát | áhim | hári-śipraḥ | yáḥ | āyasáḥ / sahásra-śokāḥ | abhavat | harim-bharáḥ ||10.96.4||
tvám-tvam | aharyathāḥ | úpa-stutaḥ / pū́rvebhiḥ | indra | hari-keśa | yájva-bhiḥ || tvám | haryasi | táva | víśvam | ukthyàm / ásāmi | rā́dhaḥ | hari-jāta | haryatám ||10.96.5||
//5//.

-rv_8:5/6-
tā́ | vajríṇam | mandínam | stómyam | máde / índram | ráthe | vahataḥ | haryatā́ | hárī íti || purū́ṇi | asmai | sávanāni | háryate / índrāya | sómāḥ | hárayaḥ | dadhanvire ||10.96.6||
áram | kā́māya | hárayaḥ | dadhanvire / sthirā́ya | hinvan | hárayaḥ | hárī íti | turā́ || árvat-bhiḥ | yáḥ | hári-bhiḥ | jóṣam | ī́yate / sáḥ | asya | kā́mam | hári-vantam | ānaśe ||10.96.7||
hári-śmaśāruḥ | hári-keśaḥ | āyasáḥ / turaḥ-péye | yáḥ | hari-pā́ḥ | ávardhata || árvat-bhiḥ | yáḥ | hári-bhiḥ | vājínī-vasuḥ / áti | víśvā | duḥ-itā́ | pā́riṣat | hárī íti ||10.96.8||
srúvā-iva | yásya | háriṇī íti | vi-petátuḥ / śípre íti | vā́jāya | háriṇī íti | dávidhvataḥ || prá | yát | kr̥té | camasé | mármr̥jat | hárī íti / pītvā́ | mádasya | haryatásya | ándhasaḥ ||10.96.9||
utá | sma | sádma | haryatásya | pastyòḥ / átyaḥ | ná | vā́jam | hári-vān | acikradat || mahī́ | cit | hí | dhiṣáṇā | áharyat | ójasā / br̥hát | váyaḥ | dadhiṣe | haryatáḥ | cit | ā́ ||10.96.10||
//6//.

-rv_8:5/7-
ā́ | ródasī íti | háryamāṇaḥ | mahi-tvā́ / návyam-navyam | haryasi | mánma | nú | priyám || prá | pastyàm | asura | haryatám | góḥ / āvíḥ | kr̥dhi | háraye | sū́ryāya ||10.96.11||
ā́ | tvā | haryántam | pra-yújaḥ | jánānām / ráthe | vahantu | hári-śipram | indra || píba | yáthā | práti-bhr̥tasya | mádhvaḥ / háryan | yajñám | sadha-mā́de | dáśa-oṇim ||10.96.12||
ápāḥ | pū́rveṣām | hari-vaḥ | sutā́nām / átho íti | idám | sávanam | kévalam | te || mamaddhí | sómam | mádhu-mantam | indra / satrā́ | vr̥ṣan | jaṭháre | ā́ | vr̥ṣasva ||10.96.13||
//7//.

-rv_8:5/8- (rv_10,97)
yā́ḥ | óṣadhīḥ | pū́rvāḥ | jātā́ḥ / devébhyaḥ | tri-yugám | purā́ || mánai | nú | babhrū́ṇām | ahám / śatám | dhā́māni | saptá | ca ||10.97.1||
śatám | vaḥ | amba | dhā́māni / sahásram | utá | vaḥ | rúhaḥ || ádha | śata-kratvaḥ | yūyám / imám | me | agadám | kr̥ta ||10.97.2||
óṣadhīḥ | práti | modadhvam / púṣpa-vatīḥ | pra-sū́varīḥ || áśvāḥ-iva | sa-jítvarīḥ / vīrúdhaḥ | pārayiṣṇvàḥ ||10.97.3||
óṣadhīḥ | íti | mātaraḥ / tát | vaḥ | devīḥ | úpa | bruve || sanéyam | áśvam | gā́m | vā́saḥ / ātmā́nam | táva | puruṣa ||10.97.4||
aśvatthé | vaḥ | ni-sádanam / parṇé | vaḥ | vasatíḥ | kr̥tā́ || go-bhā́jaḥ | ít | kíla | asatha / yát | sanávatha | púruṣam ||10.97.5||
//8//.

-rv_8:5/9-
yátra | óṣadhīḥ | sam-ágmata / rā́jānaḥ | sámitau-iva || vípraḥ | sáḥ | ucyate | bhiṣák / rakṣaḥ-hā́ | amīva-cā́tanaḥ ||10.97.6||
aśva-vatī́m | soma-vatī́m / ūrjáyantīm | út-ojasam || ā́ | avitsi | sárvāḥ | óṣadhīḥ / asmaí | ariṣṭá-tātaye ||10.97.7||
út | śúṣmāḥ | óṣadhīnām / gā́vaḥ | gosthā́t-iva | īrate || dhánam | saniṣyántīnām / ātmā́nam | táva | puruṣa ||10.97.8||
íṣkr̥tiḥ | nā́ma | vaḥ | mātā́ / átho íti | yūyám | stha | níḥ-kr̥tīḥ || sīrā́ḥ | patatríṇīḥ | sthana / yát | āmáyati | níḥ | kr̥tha ||10.97.9||
áti | víśvāḥ | pari-sthā́ḥ / stenáḥ-iva | vrajám | akramuḥ || óṣadhīḥ | prá | acucyavuḥ / yát | kím | ca | tanvàḥ | rápaḥ ||10.97.10||
//9//.

-rv_8:5/10-
yát | imā́ḥ | vājáyan | ahám / óṣadhīḥ | háste | ā-dadhé || ātmā́ | yákṣmasya | naśyati / purā́ | jīva-gŕ̥bhaḥ | yathā ||10.97.11||
yásya | oṣadhīḥ | pra-sárpatha / áṅgam-aṅgam | páruḥ-paruḥ || tátaḥ | yákṣmam | ví | bādhadhve / ugráḥ | madhyamaśī́ḥ-iva ||10.97.12||
sākám | yakṣma | prá | pata / cā́ṣeṇa | kikidīvínā || sākám | vā́tasya | dhrā́jyā / sākám | naśya | ni-hā́kayā ||10.97.13||
anyā́ | vaḥ | anyā́m | avatu / anyā́ | anyásyāḥ | úpa | avata || tā́ḥ | sárvāḥ | sam-vidānā́ḥ / idám | me | prá | avata | vácaḥ ||10.97.14||
yā́ḥ | phalínīḥ | yā́ḥ | aphalā́ḥ / apuṣpā́ḥ | yā́ḥ | ca | puṣpíṇīḥ || bŕ̥haspáti-prasūtāḥ / tā́ḥ | naḥ | muñcantu | áṁhasaḥ ||10.97.15||
//10//.

-rv_8:5/11-
muñcántu | mā | śapathyā̀t / átho íti | varuṇyā̀t | utá || átho íti | yamásya | páḍbīśāt / sárvasmāt | deva-kilbiṣā́t ||10.97.16||
ava-pátantīḥ | avadan / diváḥ | óṣadhayaḥ | pári || yám | jīvám | aśnávāmahai / ná | sáḥ | riṣyāti | púruṣaḥ ||10.97.17||
yā́ḥ | óṣadhīḥ | sóma-rājñīḥ / bahvī́ḥ | śatá-vicakṣaṇāḥ || tā́sām | tvám | asi | ut-tamā́ / áram | kā́māya | śám | hr̥dé ||10.97.18||
yā́ḥ | óṣadhīḥ | sóma-rājñīḥ / ví-sthitāḥ | pr̥thivī́m | ánu || bŕ̥haspáti-prasūtāḥ / asyaí | sám | datta | vīryàm ||10.97.19||
mā́ | vaḥ | riṣat | khanitā́ / yásmai | ca | ahám | khánāmi | vaḥ || dvi-pát | cátuḥ-pat | asmā́kam / sárvam | astu | anāturám ||10.97.20||
yā́ḥ | ca | idám | upa-śr̥ṇvánti / yā́ḥ | ca | dūrám | párā-gatāḥ || sárvāḥ | sam-gátya | vīrudhaḥ / asyaí | sám | datta | vīryàm ||10.97.21||
óṣadhayaḥ | sám | vadante / sómena | sahá | rā́jñā || yásmai | kr̥ṇóti | brāhmaṇáḥ / tám | rājan | pārayāmasi ||10.97.22||
tvám | ut-tamā́ | asi | oṣadhe / táva | vr̥kṣā́ḥ | úpastayaḥ || úpastiḥ | astu | sáḥ | asmā́kam / yáḥ | asmā́n | abhi-dā́sati ||10.97.23||
//11//.

-rv_8:5/12- (rv_10,98)
bŕ̥haspate | práti | me | devátām | ihi / mitráḥ | vā | yát | váruṇaḥ | vā | ási | pūṣā́ || ādityaíḥ | vā | yát | vásu-bhiḥ | marútvān / sáḥ | parjányam | śám-tanave | vr̥ṣaya ||10.98.1||
ā́ | deváḥ | dūtáḥ | ajiráḥ | cikitvā́n / tvát | deva-āpe | abhí | mā́m | agacchat || pratīcīnáḥ | práti | mā́m | ā́ | vavr̥tsva / dádhāmi | te | dyu-mátīm | vā́cam | āsán ||10.98.2||
asmé íti | dhehi | dyu-mátīm | vā́cam | āsán / bŕ̥haspate | anamīvā́m | iṣirā́m || yáyā | vr̥ṣṭím | śám-tanave | vánāva / diváḥ | drapsáḥ | mádhu-mān | ā́ | viveśa ||10.98.3||
ā́ | naḥ | drapsā́ḥ | mádhu-mantaḥ | viśantu / índra | dehí | ádhi-ratham | sahásram || ní | sīda | hotrám | r̥tu-thā́ | yajasva / devā́n | deva-āpe | havíṣā | saparya ||10.98.4||
ārṣṭiṣeṇáḥ | hotrám | ŕ̥ṣiḥ | ni-sī́dan / devá-āpiḥ | deva-sumatím | cikitvā́n || sáḥ | út-tarasmāt | ádharam | samudrám / apáḥ | divyā́ḥ | asr̥jat | varṣyā̀ḥ | abhí ||10.98.5||
asmín | samudré | ádhi | út-tarasmin / ā́paḥ | devébhiḥ | ní-vr̥tāḥ | atiṣṭhan || tā́ḥ | adravan | ārṣṭiṣeṇéna | sr̥ṣṭā́ḥ / devá-āpinā | prá-iṣitāḥ | mr̥kṣíṇīṣu ||10.98.6||
//12//.

-rv_8:5/13-
yát | devá-āpiḥ | śám-tanave | puráḥ-hitaḥ / hotrā́ya | vr̥táḥ | kr̥páyan | ádīdhet || deva-śrútam | vr̥ṣṭi-vánim | rárāṇaḥ / bŕ̥haspátiḥ | vā́cam | asmai | ayacchat ||10.98.7||
yám | tvā | devá-āpiḥ | śuśucānáḥ | agne / ārṣṭiṣeṇáḥ | manuṣyàḥ | sam-īdhé || víśvebhiḥ | devaíḥ | anu-madyámānaḥ / prá | parjányam | īraya | vr̥ṣṭi-mántam ||10.98.8||
tvā́m | pū́rve | ŕ̥ṣayaḥ | gīḥ-bhíḥ | āyan / tvā́m | adhvaréṣu | puru-hūta | víśve || sahásrāṇi | ádhi-rathāni | asmé íti / ā́ | naḥ | yajñám | rohit-aśvá | úpa | yāhi ||10.98.9||
etā́ni | agne | navatíḥ | náva | tvé íti / ā́-hutāni | ádhi-rathā | sahásrā || tébhiḥ | vardhasva | tanvàḥ | śūra | pūrvī́ḥ / diváḥ | naḥ | vr̥ṣṭím | iṣitáḥ | rirīhi ||10.98.10||
etā́ni | agne | navatím | sahásrā / sám | prá | yaccha | vŕ̥ṣṇe | índrāya | bhāgám || vidvā́n | patháḥ | r̥tu-śáḥ | deva-yā́nān / ápi | aulānám | diví | devéṣu | dhehi ||10.98.11||
ágne | bā́dhasva | ví | mŕ̥dhaḥ | ví | duḥ-gáhā / ápa | ámīvām | ápa | rákṣāṁsi | sedha || asmā́t | samudrā́t | br̥hatáḥ | diváḥ | naḥ / apā́m | bhūmā́nam | úpa | naḥ | sr̥ja | ihá ||10.98.12||
//13//.

-rv_8:5/14- (rv_10,99)
kám | naḥ | citrám | iṣaṇyasi | cikitvā́n / pr̥thu-gmā́nam | vāśrám | vavr̥dhádhyai || kát | tásya | dā́tu | śávasaḥ | ví-uṣṭau / tákṣat | vájram | vr̥tra-túram | ápinvat ||10.99.1||
sáḥ | hí | dyutā́ | vi-dyútā | véti | sā́ma / pr̥thúm | yónim | asura-tvā́ | ā́ | sasāda || sáḥ | sá-nīḷebhiḥ | pra-sahānáḥ | asya / bhrā́tuḥ | ná | r̥té | saptáthasya | māyā́ḥ ||10.99.2||
sáḥ | vā́jam | yā́tā | ápaduḥ-padā | yán / svàḥ-sātā | pári | sadat | saniṣyán || anarvā́ | yát | śatá-durasya | védaḥ / ghnán | śiśná-devān | abhí | várpasā | bhū́t ||10.99.3||
sáḥ | yahvyàḥ | avánīḥ | góṣu | árvā / ā́ | juhoti | pra-dhanyā̀su | sásriḥ || apā́daḥ | yátra | yújyāsaḥ | arathā́ḥ / droṇí-aśvāsaḥ | ī́rate | ghr̥tám | vā́ríti vā́ḥ ||10.99.4||
sáḥ | rudrébhiḥ | áśasta-vāraḥ | ŕ̥bhvā / hitvī́ | gáyam | āré-avadyaḥ | ā́ | agāt || vamrásya | manye | mithunā́ | vívavrī íti ví-vavrī / ánnam | abhi-ítya | arodayat | muṣāyán ||10.99.5||
sáḥ | ít | dā́sam | tuvi-rávam | pátiḥ | dán / ṣaṭ-akṣám | tri-śīrṣā́ṇam | damanyat || asyá | tritáḥ | nú | ójasā | vr̥dhānáḥ / vipā́ | varāhám | áyaḥ-agrayā | hanníti han ||10.99.6||
//14//.

-rv_8:5/15-
sáḥ | drúhvaṇe | mánuṣe | ūrdhvasānáḥ / ā́ | sāviṣat | arśasānā́ya | śárum || sáḥ | nŕ̥-tamaḥ | náhuṣaḥ | asmát | sú-jātaḥ / púraḥ | abhinat | árhan | dasyu-hátye ||10.99.7||
sáḥ | abhríyaḥ | ná | yávase | udanyán / kṣáyāya | gātúm | vidát | naḥ | asmé íti || úpa | yát | sī́dat | índum | śárīraiḥ / śyenáḥ | áyaḥ-apāṣṭiḥ | hanti | dásyūn ||10.99.8||
sáḥ | vrā́dhataḥ | śavasānébhiḥ | asya / kútsāya | śúṣṇam | kr̥páṇe | párā | adāt || ayám | kavím | anayat | śasyámānam / átkam | yáḥ | asya | sánitā | utá | nr̥ṇā́m ||10.99.9||
ayám | daśasyán | náryebhiḥ | asya / dasmáḥ | devébhiḥ | váruṇaḥ | ná | māyī́ || ayám | kanī́naḥ | r̥tu-pā́ḥ | avedi / ámimīta | arárum | yáḥ | cátuḥ-pāt ||10.99.10||
asyá | stómebhiḥ | auśijáḥ | r̥jíśvā / vrajám | darayat | vr̥ṣabhéṇa | píproḥ || sútvā | yát | yajatáḥ | dīdáyat | gī́ḥ / púraḥ | iyānáḥ | abhí | várpasā | bhū́t ||10.99.11||
evá | maháḥ | asura | vakṣáthāya / vamrakáḥ | paṭ-bhíḥ | úpa | sarpat | índram || sáḥ | iyānáḥ | karati | svastím | asmai / íṣam | ū́rjam | su-kṣitím | víśvam | ā́ | abhārítyabhāḥ ||10.99.12||
//15//.

-rv_8:5/16- (rv_10,100)
índra | dŕ̥hya | magha-van | tvā́-vat | ít | bhujé / ihá | stutáḥ | suta-pā́ḥ | bodhi | naḥ | vr̥dhé || devébhiḥ | naḥ | savitā́ | prá | avatu | śrutám / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.1||
bhárāya | sú | bharata | bhāgám | r̥tvíyam / prá | vāyáve | śuci-pé | krandát-iṣṭaye || gaurásya | yáḥ | páyasaḥ | pītím | ānaśé / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.2||
ā́ | naḥ | deváḥ | savitā́ | sāviṣat | váyaḥ / r̥ju-yaté | yájamānāya | sunvaté || yáthā | devā́n | prati-bhū́ṣema | pāka-vát / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.3||
índraḥ | asmé íti | su-mánāḥ | astu | viśváhā / rā́jā | sómaḥ | suvitásya | ádhi | etu | naḥ || yáthā-yathā | mitrá-dhitāni | sam-dadhúḥ / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.4||
índraḥ | ukthéna | śávasā | páruḥ | dadhe / bŕ̥haspate | pra-tarītā́ | asi | ā́yuṣaḥ || yajñáḥ | mánuḥ | prá-matiḥ | naḥ | pitā́ | hí | kam / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.5||
índrasya | nú | sú-kr̥tam | daívyam | sáhaḥ / agníḥ | gr̥hé | jaritā́ | médhiraḥ | kavíḥ || yajñáḥ | ca | bhūt | vidáthe | cā́ruḥ | ántamaḥ / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.6||
//16//.

-rv_8:5/17-
ná | vaḥ | gúhā | cakr̥ma | bhū́ri | duḥ-kr̥tám / ná | āvíḥ-tyam | vasavaḥ | deva-héḷanam || mā́kiḥ | naḥ | devāḥ | ánr̥tasya | várpasaḥ / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.7||
ápa | ámīvām | savitā́ | sāviṣat | nyàk / várīyaḥ | ít | ápa | sedhantu | ádrayaḥ || grā́vā | yátra | madhu-sút | ucyáte | br̥hát / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.8||
ūrdhváḥ | grā́vā | vasavaḥ | astu | sotári / víśvā | dvéṣāṁsi | sanutáḥ | yuyota || sáḥ | naḥ | deváḥ | savitā́ | pāyúḥ | ī́ḍyaḥ / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.9||
ū́rjam | gāvaḥ | yávase | pī́vaḥ | attana / r̥tásya | yā́ḥ | sádane | kóśe | aṅgdhvé || tanū́ḥ | evá | tanvàḥ | astu | bheṣajám / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.10||
kratu-prā́vā | jaritā́ | śáśvatām | ávaḥ / índraḥ | ít | bhadrā́ | prá-matiḥ | sutá-vatām || pūrṇám | ū́dhaḥ | divyám | yásya | siktáye / ā́ | sarvá-tātim | áditim | vr̥ṇīmahe ||10.100.11||
citráḥ | te | bhānúḥ | kratu-prā́ḥ | abhiṣṭíḥ / sánti | spŕ̥dhaḥ | jaraṇi-prā́ḥ | ádhr̥ṣṭāḥ || rájiṣṭhayā | rájyā | paśváḥ | ā́ | góḥ / tū́tūrṣati | pári | ágram | duvasyúḥ ||10.100.12||
//17//.

-rv_8:5/18- (rv_10,101)
út | budhyadhvam | sá-manasaḥ | sakhāyaḥ / sám | agním | indhvam | bahávaḥ | sá-nīḷāḥ || dadhi-krā́m | agním | uṣásam | ca | devī́m / índra-vatáḥ | ávase | ní | hvaye | vaḥ ||10.101.1||
mandrā́ | kr̥ṇudhvam | dhíyaḥ | ā́ | tanudhvam / nā́vam | aritra-páraṇīm | kr̥ṇudhvam || íṣkr̥ṇudhvam | ā́yudhā | áram | kr̥ṇudhvam / prā́ñcam | yajñám | prá | nayata | sakhāyaḥ ||10.101.2||
yunákta | sī́rā | ví | yugā́ | tanudhvam / kr̥té | yónau | vapata | ihá | bī́jam || girā́ | ca | śruṣṭíḥ | sá-bharāḥ | ásat | naḥ / nédīyaḥ | ít | sr̥ṇyàḥ | pakvám | ā́ | iyāt ||10.101.3||
sī́rā | yuñjanti | kaváyaḥ / yugā́ | ví | tanvate | pŕ̥thak || dhī́rāḥ | devéṣu | sumna-yā́ ||10.101.4||
níḥ | ā-hāvā́n | kr̥ṇotana / sám | varatrā́ḥ | dadhātana || siñcā́mahai | avatám | udríṇam | vayám / su-sékam | ánupa-kṣitam ||10.101.5||
íṣkr̥ta-āhāvam | avatám / su-varatrám | su-secanám || udríṇam | siñce | ákṣitam ||10.101.6||
//18//.

-rv_8:5/19-
prīṇītá | áśvān | hitám | jayātha / svasti-vā́ham | rátham | ít | kr̥ṇudhvam || dróṇa-āhāvam | avatám | áśma-cakram / áṁsatra-kośam | siñcata | nr̥-pā́nam ||10.101.7||
vrajám | kr̥ṇudhvam | sáḥ | hí | vaḥ | nr̥-pā́naḥ / várma | sīvyadhvam | bahulā́ | pr̥thū́ni || púraḥ | kr̥ṇudhvam | ā́yasīḥ | ádhr̥ṣṭāḥ / mā́ | vaḥ | susrot | camasáḥ | dŕ̥ṁhata | tám ||10.101.8||
ā́ | vaḥ | dhíyam | yajñíyām | varte | ūtáye / dévāḥ | devī́m | yajatā́m | yajñíyām | ihá || sā́ | naḥ | duhīyat | yávasā-iva | gatvī́ / sahásra-dhārā | páyasā | mahī́ | gaúḥ ||10.101.9||
ā́ | tú | siñca | hárim | īm | dróḥ | upá-sthe / vā́śībhiḥ | takṣata | aśman-máyībhiḥ || pári | svajadhvam | dáśa | kakṣyā̀bhiḥ / ubhé íti | dhúrau | práti | váhnim | yunakta ||10.101.10||
ubhé íti | dhúrau | váhniḥ | ā-píbdamānaḥ / antáḥ | yónā-iva | carati | dvi-jā́niḥ || vánaspátim | váne | ā́ | asthāpayadhvam / ní | sú | dadhidhvam | ákhanantaḥ | útsam ||10.101.11||
kápr̥t | naraḥ | kapr̥thám | út | dadhātana / codáyata | khudáta | vā́ja-sātaye || niṣṭigryàḥ | putrám | ā́ | cyavaya | ūtáye / índram | sa-bā́dhaḥ | ihá | sóma-pītaye ||10.101.12||
//19//.

-rv_8:5/20- (rv_10,102)
prá | te | rátham | mithu-kŕ̥tam / índraḥ | avatu | dhr̥ṣṇu-yā́ || asmín | ājaú | puru-hūta | śravā́yye / dhana-bhakṣéṣu | naḥ | ava ||10.102.1||
út | sma | vā́taḥ | vahati | vā́saḥ | asyāḥ / ádhi-ratham | yát | ájayat | sahásram || rathī́ḥ | abhūt | mudgalā́nī | gó-iṣṭau / bháre | kr̥tám | ví | acet | indra-senā́ ||10.102.2||
antáḥ | yaccha | jíghāṁsataḥ / vájram | indra | abhi-dā́sataḥ || dā́sasya | vā | magha-van | ā́ryasya | vā / sanutáḥ | yavaya | vadhám ||10.102.3||
udnáḥ | hradám | apibat | járhr̥ṣāṇaḥ / kū́ṭam | sma | tr̥ṁhát | abhí-mātim | eti || prá | muṣká-bhāraḥ | śrávaḥ | icchámānaḥ / ajirám | bāhū́ íti | abharat | sísāsan ||10.102.4||
ní | akrandayan | upa-yántaḥ | enam / ámehayan | vr̥ṣabhám | mádhye | ājéḥ || téna | sū́bharvam | śatá-vat | sahásram / gávām | múdgalaḥ | pra-dháne | jigāya ||10.102.5||
kakárdave | vr̥ṣabháḥ | yuktáḥ | āsīt / ávāvacīt | sā́rathiḥ | asya | keśī́ || dúdheḥ | yuktásya | drávataḥ | sahá | ánasā / r̥cchánti | sma | niḥ-pádaḥ | mudgalā́nīm ||10.102.6||
//20//.

-rv_8:5/21-
utá | pra-dhím | út | ahan | asya | vidvā́n / úpa | ayunak | váṁsagam | átra | śíkṣan || índraḥ | út | āvat | pátim | ághnyānām / áraṁhata | pádyābhiḥ | kakút-mān ||10.102.7||
śunám | aṣṭrā-vī́ | acarat | kapardī́ / varatrā́yām | dā́ru | ā-náhyamānaḥ || nr̥mṇā́ni | kr̥ṇván | baháve | jánāya / gā́ḥ | paspaśānáḥ | táviṣīḥ | adhatta ||10.102.8||
imám | tám | paśya | vr̥ṣabhásya | yúñjam / kā́ṣṭhāyāḥ | mádhye | dru-ghanám | śáyānam || yéna | jigā́ya | śatá-vat | sahásram / gávām | múdgalaḥ | pr̥tanā́jyeṣu ||10.102.9||
āré | aghā́ | káḥ | nú | itthā́ | dadarśa / yám | yuñjánti | tám | ūm̐ íti | ā́ | sthāpayanti || ná | asmai | tŕ̥ṇam | ná | udakám | ā́ | bharanti / út-taraḥ | dhuráḥ | vahati | pra-dédiśat ||10.102.10||
parivr̥ktā́-iva | pati-vídyam | ānaṭ / pī́pyānā | kū́cakreṇa-iva | siñcán || eṣa-eṣyā̀ | cit | rathyā̀ | jayema / su-maṅgálam | sína-vat | astu | sātám ||10.102.11||
tvám | víśvasya | jágataḥ / cákṣuḥ | indra | asi | cákṣuṣaḥ || vŕ̥ṣā | yát | ājím | vŕ̥ṣaṇā | sísāsasi / codáyan | vádhriṇā | yujā́ ||10.102.12||
//21//.

-rv_8:5/22- (rv_10,103)
āśúḥ | śíśānaḥ | vr̥ṣabháḥ | ná | bhīmáḥ / ghanāghanáḥ | kṣóbhaṇaḥ | carṣaṇīnā́m || sam-krándanaḥ | ani-miṣáḥ | eka-vīráḥ / śatám | sénāḥ | ajayat | sākám | índraḥ ||10.103.1||
sam-krándanena | ani-miṣéṇa | jiṣṇúnā / yut-kāréṇa | duḥ-cyavanéna | dhr̥ṣṇúnā || tát | índreṇa | jayata | tát | sahadhvam / yúdhaḥ | naraḥ | íṣu-hastena | vŕ̥ṣṇā ||10.103.2||
sáḥ | íṣu-hastaiḥ | sáḥ | niṣaṅgí-bhiḥ | vaśī́ / sám-sraṣṭā | sáḥ | yúdhaḥ | índraḥ | gaṇéna || saṁsr̥ṣṭa-jít | soma-pā́ḥ | bāhu-śardhī́ / ugrá-dhanvā | práti-hitābhiḥ | ástā ||10.103.3||
bŕ̥haspate | pári | dīya | ráthena / rakṣaḥ-hā́ | amítrān | apa-bā́dhamānaḥ || pra-bhañján | sénāḥ | pra-mr̥ṇáḥ | yudhā́ | jáyan / asmā́kam | edhi | avitā́ | ráthānām ||10.103.4||
bala-vijñāyáḥ | stháviraḥ | prá-vīraḥ / sáhasvān | vājī́ | sáhamānaḥ | ugráḥ || abhí-vīraḥ | abhí-satvā | sahaḥ-jā́ḥ / jaítram | indra | rátham | ā́ | tiṣṭha | go-vít ||10.103.5||
gotra-bhídam | go-vídam | vájra-bāhum / jáyantam | ájma | pra-mr̥ṇántam | ójasā || imám | sa-jātāḥ | ánu | vīrayadhvam / índram | sakhāyaḥ | ánu | sám | rabhadhvam ||10.103.6||
//22//.

-rv_8:5/23-
abhí | gotrā́ṇi | sáhasā | gā́hamānaḥ / adayáḥ | vīráḥ | śatá-manyuḥ | índraḥ || duḥ-cyavanáḥ | pr̥tanāṣā́ṭ | ayudhyáḥ / asmā́kam | sénāḥ | avatu | prá | yut-sú ||10.103.7||
índraḥ | āsām | netā́ | bŕ̥haspátiḥ / dákṣiṇā | yajñáḥ | puráḥ | etu | sómaḥ || deva-senā́nām | abhi-bhañjatīnā́m / jáyantīnām | marútaḥ | yantu | ágram ||10.103.8||
índrasya | vŕ̥ṣṇaḥ | váruṇasya | rā́jñaḥ / ādityā́nām | marútām | śárdhaḥ | ugrám || mahā́-manasām | bhuvana-cyavā́nām / ghóṣaḥ | devā́nām | jáyatām | út | asthāt ||10.103.9||
út | harṣaya | magha-van | ā́yudhāni / út | sátvanām | māmakā́nām | mánāṁsi || út | vr̥tra-han | vājínām | vā́jināni / út | ráthānām | jáyatām | yantu | ghóṣāḥ ||10.103.10||
asmā́kam | índraḥ | sám-r̥teṣu | dhvajéṣu / asmā́kam | yā́ḥ | íṣavaḥ | tā́ḥ | jayantu || asmā́kam | vīrā́ḥ | út-tare | bhavantu / asmā́n | ūm̐ íti | devāḥ | avata | háveṣu ||10.103.11||
amī́ṣām | cittám | prati-lobháyantī / gr̥hāṇá | áṅgāni | apve | párā | ihi || abhí | prá | ihi | níḥ | daha | hr̥t-sú | śókaiḥ / andhéna | amítrāḥ | támasā | sacantām ||10.103.12||
prá | ita | jáyata | naraḥ / índraḥ | vaḥ | śárma | yacchatu || ugrā́ḥ | vaḥ | santu | bāhávaḥ / anādhr̥ṣyā́ḥ | yáthā | ásatha ||10.103.13||
//23//.

-rv_8:5/24- (rv_10,104)
ásāvi | sómaḥ | puru-hūta | túbhyam / hári-bhyām | yajñám | úpa | yāhi | tū́yam || túbhyam | gíraḥ | vípra-vīrāḥ | iyānā́ḥ / dadhanviré | indra | píba | sutásya ||10.104.1||
ap-sú | dhūtásya | hari-vaḥ | píba | ihá / nŕ̥-bhiḥ | sutásya | jaṭháram | pr̥ṇasva || mimikṣúḥ | yám | ádrayaḥ | indra | túbhyam / tébhiḥ | vardhasva | mádam | uktha-vāhaḥ ||10.104.2||
prá | ugrā́m | pītím | vŕ̥ṣṇe | iyarmi | satyā́m / pra-yaí | sutásya | hari-aśva | túbhyam || índra | dhénābhiḥ | ihá | mādayasva / dhībhíḥ | víśvābhiḥ | śácyā | gr̥ṇānáḥ ||10.104.3||
ūtī́ | śacī-vaḥ | táva | vīryèṇa / váyaḥ | dádhānāḥ | uśíjaḥ | r̥ta-jñā́ḥ || prajā́-vat | indra | mánuṣaḥ | duroṇé / tasthúḥ | gr̥ṇántaḥ | sadha-mā́dyāsaḥ ||10.104.4||
pránīti-bhiḥ | te | hari-aśva | su-stóḥ / su-sumnásya | puru-rúcaḥ | jánāsaḥ || máṁhiṣṭhām | ūtím | vi-tíre | dádhānāḥ / stotā́raḥ | indra | táva | sūnŕ̥tābhiḥ ||10.104.5||
//24//.

-rv_8:5/25-
úpa | bráhmāṇi | hari-vaḥ | hári-bhyām / sómasya | yāhi | pītáye | sutásya || índra | tvā | yajñáḥ | kṣámamāṇam | ānaṭ / dāśvā́n | asi | adhvarásya | pra-ketáḥ ||10.104.6||
sahásra-vājam | abhimāti-sáham / suté-raṇam | maghá-vānam | su-vr̥ktím || úpa | bhūṣanti | gíraḥ | áprati-itam / índram | namasyā́ḥ | jaritúḥ | pananta ||10.104.7||
saptá | ā́paḥ | devī́ḥ | su-ráṇāḥ | ámr̥ktāḥ / yā́bhiḥ | síndhum | átaraḥ | indra | pūḥ-bhít || navatím | srotyā́ḥ | náva | ca | srávantīḥ / devébhyaḥ | gātúm | mánuṣe | ca | vindaḥ ||10.104.8||
apáḥ | mahī́ḥ | abhí-śasteḥ | amuñcaḥ / ájāgaḥ | āsu | ádhi | deváḥ | ékaḥ || índra | yā́ḥ | tvám | vr̥tra-tū́rye | cakártha / tā́bhiḥ | viśvá-āyuḥ | tanvàm | pupuṣyāḥ ||10.104.9||
vīréṇyaḥ | krátuḥ | índraḥ | su-śastíḥ / utá | ápi | dhénā | puru-hūtám | īṭṭe || ā́rdayat | vr̥trám | ákr̥ṇot | ūm̐ íti | lókam / sasahé | śakráḥ | pŕ̥tanāḥ | abhiṣṭíḥ ||10.104.10||
śunám | huvema | maghá-vānam | índram / asmín | bháre | nŕ̥-tamam | vā́ja-sātau || śr̥ṇvántam | ugrám | ūtáye | samát-su / ghnántam | vr̥trā́ṇi | sam-jítam | dhánānām ||10.104.11||
//25//.

-rv_8:5/26- (rv_10,105)
kadā́ | vaso íti | stotrám | háryate / ā́ | áva | śmaśā́ | rudhat | vā́ríti vā́ḥ || dīrghám | sutám | vātā́pyāya ||10.105.1||
hárī íti | yásya | su-yújā | ví-vratā | véḥ / árvantā | ánu | śépā || ubhā́ | rajī́ íti | ná | keśínā | pátiḥ | dan ||10.105.2||
ápa | yóḥ | índraḥ | pā́paje | ā́ | mártaḥ / ná | śaśramāṇáḥ | bibhīvā́n || śubhé | yát | yuyujé | táviṣī-vān ||10.105.3||
sácā | āyóḥ | índraḥ | cárkr̥ṣe | ā́ / upānasáḥ | saparyán || nadáyoḥ | ví-vratayoḥ | śū́raḥ | índraḥ ||10.105.4||
ádhi | yáḥ | tasthaú | kéṣa-vantā / vyácasvantā | ná | puṣṭyaí || vanóti | śíprābhyām | śipríṇī-vān ||10.105.5||
//26//.

-rv_8:5/27-
prá | astaut | r̥ṣvá-ojāḥ | r̥ṣvébhiḥ / tatákṣa | śū́raḥ | śávasā || r̥bhúḥ | ná | krátu-bhiḥ | mātaríśvā ||10.105.6||
vájram | yáḥ | cakré | su-hánāya | dásyave / hirīmaśáḥ | hírīmān || áruta-hanuḥ | ádbhutam | ná | rájaḥ ||10.105.7||
áva | naḥ | vr̥jinā́ | śiśīhi / r̥cā́ | vanema | anŕ̥caḥ || ná | ábrahmā | yajñáḥ | ŕ̥dhak | jóṣati | tvé íti ||10.105.8||
ūrdhvā́ | yát | te | tretínī | bhū́t / yajñásya | dhūḥ-sú | sádman || sa-jū́ḥ | nā́vam | svá-yaśasam | sácā | āyóḥ ||10.105.9||
śriyé | te | pŕ̥śniḥ | upa-sécanī | bhūt / śriyé | dárviḥ | arepā́ḥ || yáyā | své | pā́tre | siñcáse | út ||10.105.10||
śatám | vā | yát | asurya | práti | tvā / su-mitráḥ | itthā́ | astaut | duḥ-mitráḥ | itthā́ | astaut || ā́vaḥ | yát | dasyu-hátye | kutsa-putrám / prá | ā́vaḥ | yát | dasyu-hátye | kutsa-vatsám ||10.105.11||
//27//.

-rv_8:6/1- (rv_10,106)
ubhaú | ūm̐ íti | nūnám | tát | ít | arthayethe íti / ví | tanvāthe íti | dhíyaḥ | vástrā | apásā-iva || sadhrīcīnā́ | yā́tave | prá | īm | ajīgaríti / sudínā-iva | pŕ̥kṣaḥ | ā́ | taṁsayethe íti ||10.106.1||
uṣṭā́rā-iva | phárvareṣu | śrayethe íti / prāyogā́-iva | śvā́tryā | śā́suḥ | ā́ | ithaḥ || dūtā́-iva | hí | stháḥ | yaśásā | jáneṣu / mā́ | ápa | sthātam | mahiṣā́-iva | ava-pā́nāt ||10.106.2||
sākam-yújā | śakunásya-iva | pakṣā́ / paśvā́-iva | citrā́ | yájuḥ | ā́ | gamiṣṭam || agníḥ-iva | deva-yóḥ | dīdi-vā́ṁsā / párijmānā-iva | yajathaḥ | puru-trā́ ||10.106.3||
āpī́ íti | vaḥ | asmé íti | pitárā-iva | putrā́ / ugrā́-iva | rucā́ | nr̥pátī ivéti nr̥pátī-iva | turyaí || íryā-iva | puṣṭyaí | kiráṇā-iva | bhujyaí / śruṣṭīvā́nā-iva | hávam | ā́ | gamiṣṭam ||10.106.4||
váṁsagā-iva | pūṣaryā̀ | śimbā́tā / mitrā́-iva | r̥tā́ | śatárā | śā́tapantā || vā́jā-iva | uccā́ | váyasā | gharmye-sthā́ / méṣā-iva | iṣā́ | saparyā̀ | púrīṣā ||10.106.5||
//1//.

-rv_8:6/2-
sr̥ṇyā̀-iva | jarbhárī íti | turphárītū íti / naitośā́-iva | turphárī íti | parpharī́kā || udanyajā́-iva | jémanā | maderū́ íti / tā́ | me | jarā́yu | ajáram | marā́yu ||10.106.6||
pajrā́-iva | cárcaram | jā́ram | marā́yu / kṣádma-iva | ártheṣu | tartarīthaḥ | ugrā || r̥bhū́ íti | ná | āpat | kharamajrā́ | khará-jruḥ / vāyúḥ | ná | parpharat | kṣayat | rayīṇā́m ||10.106.7||
gharmā́-iva | mádhu | jaṭháre | sanérū íti / bháge-avitā | turphárī íti | phā́rivā | áram || patarā́-iva | cacarā́ | candrá-nirnik / mánaḥ-r̥ṅgā | mananyā̀ | ná | jágmī íti ||10.106.8||
br̥hántā-iva | gambháreṣu | prati-sthā́m / pā́dā-iva | gādhám | tárate | vidāthaḥ || kárṇā-iva | śā́suḥ | ánu | hí | smárāthaḥ / áṁśā-iva | naḥ | bhajatam | citrám | ápnaḥ ||10.106.9||
āraṅgarā́-iva | mádhu | ā́ | īrayethe íti / sāraghā́-iva | gávi | nīcī́na-bāre || kīnā́rā-iva | svédam | ā-sisvidānā́ / kṣā́ma-iva | ūrjā́ | suyavasa-át | sacethe íti ||10.106.10||
r̥dhyā́ma | stómam | sanuyā́ma | vā́jam / ā́ | naḥ | mántram | sa-ráthā | ihá | úpa | yātam || yáśaḥ | ná | pakvám | mádhu | góṣu | antáḥ / ā́ | bhūtá-aṁśaḥ | aśvínoḥ | kā́mam | aprāḥ ||10.106.11||
//2//.

-rv_8:6/3- (rv_10,107)
āvíḥ | abhūt | máhi | mā́ghonam | eṣām / víśvam | jīvám | támasaḥ | níḥ | amoci || máhi | jyótiḥ | pitŕ̥-bhiḥ | dattám | ā́ | agāt / urúḥ | pánthāḥ | dákṣiṇāyāḥ | adarśi ||10.107.1||
uccā́ | diví | dákṣiṇā-vantaḥ | asthuḥ / yé | aśva-dā́ḥ | sahá | té | sū́ryeṇa || hiraṇya-dā́ḥ | amr̥ta-tvám | bhajante / vāsaḥ-dā́ḥ | soma | prá | tirante | ā́yuḥ ||10.107.2||
daívī | pūrtíḥ | dákṣiṇā | deva-yajyā́ / ná | kava-aríbhyaḥ | nahí | té | pr̥ṇánti || átha | náraḥ | práyata-dakṣiṇāsaḥ / avadya-bhiyā́ | bahávaḥ | pr̥ṇanti ||10.107.3||
śatá-dhāram | vāyúm | arkám | svaḥ-vídam / nr̥-cákṣasaḥ | té | abhí | cakṣate | havíḥ || yé | pr̥ṇánti | prá | ca | yácchanti | sam-gamé / té | dákṣiṇām | duhate | saptá-mātaram ||10.107.4||
dákṣiṇā-vān | prathamáḥ | hūtáḥ | eti / dákṣiṇā-vān | grāma-nī́ḥ | ágram | eti || tám | evá | manye | nr̥-pátim | jánānām / yáḥ | prathamáḥ | dákṣiṇām | ā-vivā́ya ||10.107.5||
//3//.

-rv_8:6/4-
tám | evá | ŕ̥ṣim | tám | ūm̐ íti | brahmā́ṇam | āhuḥ / yajña-nyàm | sāma-gā́m | uktha-śásam || sáḥ | śukrásya | tanvàḥ | veda | tisráḥ / yáḥ | prathamáḥ | dákṣiṇayā | rarā́dha ||10.107.6||
dákṣiṇā | áśvam | dákṣiṇā | gā́m | dadāti / dákṣiṇā | candrám | utá | yát | híraṇyam || dákṣiṇā | ánnam | vanute | yáḥ | naḥ | ātmā́ / dákṣiṇām | várma | kr̥ṇute | vi-jānán ||10.107.7||
ná | bhojā́ḥ | mamruḥ | ná | ni-arthám | īyuḥ / ná | riṣyanti | ná | vyathante | ha | bhojā́ḥ || idám | yát | víśvam | bhúvanam | svà1ríti svàḥ | ca / etát | sárvam | dákṣiṇā | ebhyaḥ | dadāti ||10.107.8||
bhojā́ḥ | jigyuḥ | surabhím | yónim | ágre / bhojā́ḥ | jigyuḥ | vadhvàm | yā́ | su-vā́sāḥ || bhojā́ḥ | jigyuḥ | antaḥ-péyam | súrāyāḥ / bhojā́ḥ | jigyuḥ | yé | áhūtāḥ | pra-yánti ||10.107.9||
bhojā́ya | áśvam | sám | mr̥janti | āśúm / bhojā́ya | āste | kanyā̀ | śúmbhamānā || bhojásya | idám | puṣkaríṇī-iva | véśma / pári-kr̥tam | devamānā́-iva | citrám ||10.107.10||
bhojám | áśvāḥ | suṣṭhu-vā́haḥ | vahanti / su-vŕ̥t | ráthaḥ | vartate | dákṣiṇāyāḥ || bhojám | devāsaḥ | avata | bháreṣu / bhojáḥ | śátrūn | sam-anīkéṣu | jétā ||10.107.11||
//4//.

-rv_8:6/5- (rv_10,108)
kím | icchántī | sarámā | prá | idám | ānaṭ / dūré | hí | ádhvā | jáguriḥ | parācaíḥ || kā́ | asmé-hitiḥ | kā́ | pári-takmyā | āsīt / kathám | rasā́yāḥ | ataraḥ | páyāṁsi ||10.108.1||
índrasya | dūtī́ḥ | iṣitā́ | carāmi / maháḥ | icchántī | paṇayaḥ | ni-dhī́n | vaḥ || ati-skádaḥ | bhiyásā | tát | naḥ | āvat / táthā | rasā́yāḥ | ataram | páyāṁsi ||10.108.2||
kīdŕ̥ṅ | índraḥ | sarame | kā́ | dr̥śīkā́ / yásya | idám | dūtī́ḥ | ásaraḥ | parākā́t || ā́ | ca | gácchāt | mitrám | ena | dadhāma / átha | gávām | gó-patiḥ | naḥ | bhavāti ||10.108.3||
ná | ahám | tám | veda | dábhyam | dábhat | sáḥ / yásya | idám | dūtī́ḥ | ásaram | parākā́t || ná | tám | gūhanti | sravátaḥ | gabhīrā́ḥ / hatā́ḥ | índreṇa | paṇayaḥ | śayadhve ||10.108.4||
imā́ḥ | gā́vaḥ | sarame | yā́ḥ | aícchaḥ / pári | diváḥ | ántān | su-bhage | pátantī || káḥ | te | enāḥ | áva | sr̥jāt | áyudhvī / utá | asmā́kam | ā́yudhā | santi | tigmā́ ||10.108.5||
//5//.

-rv_8:6/6-
asenyā́ | vaḥ | paṇayaḥ | vácāṁsi / aniṣavyā́ḥ | tanvàḥ | santu | pāpī́ḥ || ádhr̥ṣṭaḥ | vaḥ | étavaí | astu | pánthāḥ / bŕ̥haspátiḥ | vaḥ | ubhayā́ | ná | mr̥ḷāt ||10.108.6||
ayám | ni-dhíḥ | sarame | ádri-budhnaḥ / góbhiḥ | áśvebhiḥ | vásu-bhiḥ | ní-r̥ṣṭaḥ || rákṣanti | tám | paṇáyaḥ | yé | su-gopā́ḥ / réku | padám | álakam | ā́ | jagantha ||10.108.7||
ā́ | ihá | gaman | ŕ̥ṣayaḥ | sóma-śitāḥ / ayā́syaḥ | áṅgirasaḥ | náva-gvāḥ || té | etám | ūrvám | ví | bhajanta | gónām / átha | etát | vácaḥ | paṇáyaḥ | váman | ít ||10.108.8||
evá | ca | tvám | sarame | ā-jagántha / prá-bādhitā | sáhasā | daívyena || svásāram | tvā | kr̥ṇavai | mā́ | púnaḥ | gāḥ / ápa | te | gávām | su-bhage | bhajāma ||10.108.9||
ná | ahám | veda | bhrātr̥-tvám | nó íti | svasr̥-tvám / índraḥ | viduḥ | áṅgirasaḥ | ca | ghorā́ḥ || gó-kāmāḥ | me | acchadayan | yát | ā́yam / ápa | átaḥ | ita | paṇayaḥ | várīyaḥ ||10.108.10||
dūrám | ita | paṇayaḥ | várīyaḥ / út | gā́vaḥ | yantu | minatī́ḥ | r̥téna || bŕ̥haspátiḥ | yā́ḥ | ávindat | ní-gūḷhāḥ / sómaḥ | grā́vāṇaḥ | ŕ̥ṣayaḥ | ca | víprāḥ ||10.108.11||
//6//.

-rv_8:6/7- (rv_10,109)
té | avadan | prathamā́ḥ | brahma-kilbiṣé / ákūpāraḥ | saliláḥ | mātaríśvā || vīḷú-harāḥ | tápaḥ | ugráḥ | mayaḥ-bhū́ḥ / ā́paḥ | devī́ḥ | prathama-jā́ḥ | r̥téna ||10.109.1||
sómaḥ | rā́jā | prathamáḥ | brahma-jāyā́m / púnaríti | prá | ayacchat | áhr̥ṇīyamānaḥ || anu-artitā́ | váruṇaḥ | mitráḥ | āsīt / agníḥ | hótā | hasta-gŕ̥hya | ā́ | nināya ||10.109.2||
hástena | evá | grāhyàḥ | ā-dhíḥ | asyāḥ / brahma-jāyā́ | iyám | íti | ca | ít | ávocan || ná | dūtā́ya | pra-hyè | tasthe | eṣā́ / táthā | rāṣṭrám | gupitám | kṣatríyasya ||10.109.3||
devā́ḥ | etásyām | avadanta | pū́rve / sapta-r̥ṣáyaḥ | tápase | yé | ni-sedúḥ || bhīmā́ | jāyā́ | brāhmaṇásya | úpa-nītā / duḥ-dhā́m | dadhāti | paramé | ví-oman ||10.109.4||
brahma-cārī́ | carati | véviṣat | víṣaḥ / sáḥ | devā́nām | bhavati | ékam | áṅgam || téna | jāyā́m | ánu | avindat | bŕ̥haspátiḥ / sómena | nītā́m | juhvàm | ná | devāḥ ||10.109.5||
púnaḥ | vaí | devā́ḥ | adaduḥ / púnaḥ | manuṣyā̀ḥ | utá || rā́jānaḥ | satyám | kr̥ṇvānā́ḥ / brahma-jāyā́m | púnaḥ | daduḥ ||10.109.6||
punaḥ-dā́ya | brahma-jāyā́m / kr̥tvī́ | devaíḥ | ni-kilbiṣám || ū́rjam | pr̥thivyā́ḥ | bhaktvā́ya / uru-gāyám | úpa | āsate ||10.109.7||
//7//.

-rv_8:6/8- (rv_10,110)
sám-iddhaḥ | adyá | mánuṣaḥ | duroṇé / deváḥ | devā́n | yajasi | jāta-vedaḥ || ā́ | ca | váha | mitra-mahaḥ | cikitvā́n / tvám | dūtáḥ | kavíḥ | asi | prá-cetāḥ ||10.110.1||
tánū-napāt | patháḥ | r̥tásya | yā́nān / mádhvā | sam-añján | svadaya | su-jihva || mánmāni | dhībhíḥ | utá | yajñám | r̥ndhán / deva-trā́ | ca | kr̥ṇuhi | adhvarám | naḥ ||10.110.2||
ā-júhvānaḥ | ī́ḍyaḥ | vándyaḥ | ca / ā́ | yāhi | agne | vásu-bhiḥ | sa-jóṣāḥ || tvám | devā́nām | asi | yahva | hótā / sáḥ | etān | yakṣi | iṣitáḥ | yájīyān ||10.110.3||
prācī́nam | barhíḥ | pra-díśā | pr̥thivyā́ḥ / vástoḥ | asyā́ḥ | vr̥jyate | ágre | áhnām || ví | ūm̐ íti | prathate | vi-tarám | várīyaḥ / devébhyaḥ | áditaye | syonám ||10.110.4||
vyácasvatīḥ | urviyā́ | ví | śrayantām / páti-bhyaḥ | ná | jánayaḥ | śúmbhamānāḥ || dévīḥ | dvāraḥ | br̥hatīḥ | viśvam-invāḥ / devébhyaḥ | bhavata | supra-ayanā́ḥ ||10.110.5||
//8//.

-rv_8:6/9-
ā́ | susváyantī íti | yajaté íti | úpāke íti / uṣásānáktā | sadatām | ní | yónau || divyé íti | yóṣaṇe íti | br̥hatī́ íti | surukmé íti su-rukmé / ádhi | śríyam | śukra-píśam | dádhāne íti ||10.110.6||
daívyā | hótārā | prathamā́ | su-vā́cā / mímānā | yajñám | mánuṣaḥ | yájadhyai || pra-codáyantā | vidátheṣu | kārū́ íti / prācī́nam | jyótiḥ | pra-díśā | diśántā ||10.110.7||
ā́ | naḥ | yajñám | bhā́ratī | tū́yam | etu / íḷā | manuṣvát | ihá | cetáyantī || tisráḥ | devī́ḥ | barhíḥ | ā́ | idám | syonám / sárasvatī | su-ápasaḥ | sadantu ||10.110.8||
yáḥ | imé íti | dyā́vāpr̥thivī́ íti | jánitrī íti / rūpaíḥ | ápiṁśat | bhúvanāni | víśvā || tám | adyá | hotaḥ | iṣitáḥ | yájīyān / devám | tváṣṭāram | ihá | yakṣi | vidvā́n ||10.110.9||
upa-ávasr̥ja | tmányā | sam-añján / devā́nām | pā́thaḥ | r̥tu-thā́ | havī́ṁṣi || vánaspátiḥ | śamitā́ | deváḥ | agníḥ / svádantu | havyám | mádhunā | ghr̥téna ||10.110.10||
sadyáḥ | jātáḥ | ví | amimīta | yajñám / agníḥ | devā́nām | abhavat | puraḥ-gā́ḥ || asyá | hótuḥ | pra-díśi | r̥tásya | vācí / svā́hā-kr̥tam | havíḥ | adantu | devā́ḥ ||10.110.11||
//9//.

-rv_8:6/10- (rv_10,111)
mánīṣiṇaḥ | prá | bharadhvam | manīṣā́m / yáthā-yathā | matáyaḥ | sánti | nr̥ṇā́m || índram | satyaíḥ | ā́ | īrayāma | kr̥tébhiḥ / sáḥ | hí | vīráḥ | girvaṇasyúḥ | vídānaḥ ||10.111.1||
r̥tásya | hí | sádasaḥ | dhītíḥ | ádyaut / sám | gārṣṭeyáḥ | vr̥ṣabháḥ | góbhiḥ | ānaṭ || út | atiṣṭhat | taviṣéṇa | ráveṇa / mahā́nti | cit | sám | vivyāca | rájāṁsi ||10.111.2||
índraḥ | kíla | śrútyai | asyá | veda / sáḥ | hí | jiṣṇúḥ | pathi-kŕ̥t | sū́ryāya || ā́t | ménām | kr̥ṇván | ácyutaḥ | bhúvat | góḥ / pátiḥ | diváḥ | sana-jā́ḥ | áprati-itaḥ ||10.111.3||
índraḥ | mahnā́ | mahatáḥ | arṇavásya / vratā́ | amināt | áṅgiraḥ-bhiḥ | gr̥ṇānáḥ || purū́ṇi | cit | ní | tatāna | rájāṁsi / dādhā́ra | yáḥ | dharúṇam | satyá-tātā ||10.111.4||
índraḥ | diváḥ | prati-mā́nam | pr̥thivyā́ḥ / víśvā | veda | sávanā | hánti | śúṣṇam || mahī́m | cit | dyā́m | ā́ | atanot | sū́ryeṇa / cāskámbha | cit | kámbhanena | skábhīyān ||10.111.5||
//10//.

-rv_8:6/11-
vájreṇa | hí | vr̥tra-hā́ | vr̥trám | ástaḥ / ádevasya | śū́śuvānasya | māyā́ḥ || ví | dhr̥ṣṇo íti | átra | dhr̥ṣatā́ | jaghantha / átha | abhavaḥ | magha-van | bāhú-ojāḥ ||10.111.6||
sácanta | yát | uṣásaḥ | sū́ryeṇa / citrā́m | asya | ketávaḥ | rā́m | avindan || ā́ | yát | nákṣatram | dádr̥śe | diváḥ | ná / púnaḥ | yatáḥ | nákiḥ | addhā́ | nú | veda ||10.111.7||
dūrám | kíla | prathamā́ḥ | jagmuḥ | āsām / índrasya | yā́ḥ | pra-savé | sasrúḥ | ā́paḥ || kvà | svit | ágram | kvà | budhnáḥ | āsām / ā́paḥ | mádhyam | kvà | vaḥ | nūnám | ántaḥ ||10.111.8||
sr̥jáḥ | síndhūn | áhinā | jagrasānā́n / ā́t | ít | etā́ḥ | prá | vivijre | javéna || múmukṣamāṇāḥ | utá | yā́ḥ | mumucré / ádha | ít | etā́ḥ | ná | ramante | ní-tiktāḥ ||10.111.9||
sadhrī́cīḥ | síndhum | uśatī́ḥ-iva | āyan / sanā́t | jāráḥ | āritáḥ | pūḥ-bhít | āsām || ástam | ā́ | te | pā́rthivā | vásūni / asmé íti | jagmuḥ | sūnŕ̥tāḥ | indra | pūrvī́ḥ ||10.111.10||
//11//.

-rv_8:6/12- (rv_10,112)
índra | píba | prati-kāmám | sutásya / prātaḥ-sāváḥ | táva | hí | pūrvá-pītiḥ || hárṣasva | hántave | śūra | śátrūn / ukthébhiḥ | te | vīryā̀ | prá | bravāma ||10.112.1||
yáḥ | te | ráthaḥ | mánasaḥ | jávīyān / ā | indra | téna | soma-péyāya | yāhi || tū́yam | ā́ | te | hárayaḥ | prá | dravantu / yébhiḥ | yā́si | vŕ̥ṣa-bhiḥ | mándamānaḥ ||10.112.2||
háritvatā | várcasā | sū́ryasya / śréṣṭhaiḥ | rūpaíḥ | tanvàm | sparśayasva || asmā́bhiḥ | indra | sákhi-bhiḥ | huvānáḥ / sadhrīcīnáḥ | mādayasva | ni-sádya ||10.112.3||
yásya | tyát | te | mahimā́nam | mádeṣu / imé íti | mahī́ íti | ródasī íti | ná | áviviktām || tát | ókaḥ | ā́ | hári-bhiḥ | indra | yuktaíḥ / priyébhiḥ | yāhi | priyám | ánnam | áccha ||10.112.4||
yásya | śáśvat | papi-vā́n | indra | śátrūn / ananu-kr̥tyā́ | ráṇyā | cakártha || sáḥ | te | púram-dhim | táviṣīm | iyarti / sáḥ | te | mádāya | sutáḥ | indra | sómaḥ ||10.112.5||
//12//.

-rv_8:6/13-
idám | te | pā́tram | sána-vittam | indra / píba | sómam | enā́ | śatakrato íti śata-krato || pūrṇáḥ | ā-hāváḥ | madirásya | mádhvaḥ / yám | víśve | ít | abhi-háryanti | devā́ḥ ||10.112.6||
ví | hí | tvā́m | indra | purudhā́ | jánāsaḥ / hitá-prayasaḥ | vr̥ṣabha | hváyante || asmā́kam | te | mádhumat-tamāni / imā́ | bhuvan | sávanā | téṣu | harya ||10.112.7||
prá | te | indra | pūrvyā́ṇi | prá | nūnám / vīryā̀ | vocam | prathamā́ | kr̥tā́ni || satīná-manyuḥ | aśrathayaḥ | ádrim / su-vedanā́m | akr̥ṇoḥ | bráhmaṇe | gā́m ||10.112.8||
ní | sú | sīda | gaṇa-pate | gaṇéṣu / tvā́m | āhuḥ | vípra-tamam | kavīnā́m || ná | r̥té | tvát | kriyate | kím | caná | āré / mahā́m | arkám | magha-van | citrám | arca ||10.112.9||
abhi-khyā́ | naḥ | magha-van | nā́dhamānān / sákhe | bodhí | vasu-pate | sákhīnām || ráṇam | kr̥dhi | raṇa-kr̥t | satya-śuṣma / ábhakte | cit | ā́ | bhaja | rāyé | asmā́n ||10.112.10||
//13//.

-rv_8:6/14- (rv_10,113)
tám | asya | dyā́vāpr̥thivī́ íti | sá-cetasā / víśvebhiḥ | devaíḥ | ánu | śúṣmam | āvatām || yát | aít | kr̥ṇvānáḥ | mahimā́nam | indriyám / pītvī́ | sómasya | krátu-mān | avardhata ||10.113.1||
tám | asya | víṣṇuḥ | mahimā́nam | ójasā / aṁśúm | dadhanvā́n | mádhunaḥ | ví | rapśate || devébhiḥ | índraḥ | maghá-vā | sayā́va-bhiḥ / vr̥trám | jaghanvā́n | abhavat | váreṇyaḥ ||10.113.2||
vr̥tréṇa | yát | áhinā | bíbhrat | ā́yudhā / sam-ásthithāḥ | yudháye | śáṁsam | ā-víde || víśve | te | átra | marútaḥ | sahá | tmánā / ávardhan | ugra | mahimā́nam | indriyám ||10.113.3||
jajñānáḥ | evá | ví | abādhata | spŕ̥dhaḥ / prá | apaśyat | vīráḥ | abhí | paúṁsyam | ráṇam || ávr̥ścat / ádrim | áva | sa-syádaḥ | sr̥jat | ástabhnāt | nā́kam | su-apasyáyā | pr̥thúm ||10.113.4||
ā́t | índraḥ | satrā́ | táviṣīḥ | apatyata / várīyaḥ | dyā́vāpr̥thivī́ íti | abādhata || áva | abharat | dhr̥ṣitáḥ | vájram | āyasám / śévam | mitrā́ya | váruṇāya | dāśúṣe ||10.113.5||
//14//.

-rv_8:6/15-
índrasya | átra | táviṣībhyaḥ | vi-rapśínaḥ / r̥ghāyatáḥ | araṁhayanta | manyáve || vr̥trám | yát | ugráḥ | ví | ávr̥ścat | ójasā / apáḥ | bíbhratam | támasā | pári-vr̥tam ||10.113.6||
yā́ | vīryā̀ṇi | prathamā́ni | kártvā / mahi-tvébhiḥ | yátamānau | sam-īyátuḥ || dhvāntám | támaḥ | áva | dadhvase | haté / índraḥ | mahnā́ | pūrvá-hūtau | apatyata ||10.113.7||
víśve | devā́saḥ | ádha | vŕ̥ṣṇyāni | te / ávardhayan | sóma-vatyā | vacasyáyā || raddhám | vr̥trám | áhim | índrasya | hánmanā / agníḥ | ná | jámbhaiḥ | tr̥ṣú | ánnam | āvayat ||10.113.8||
bhū́ri | dákṣebhiḥ | vacanébhiḥ | ŕ̥kva-bhiḥ / sakhyébhiḥ | sakhyā́ni | prá | vocata || índraḥ | dhúnim | ca | cúmurim | ca | dambháyan / śraddhā-manasyā́ | śr̥ṇute | dabhī́taye ||10.113.9||
tvám | purū́ṇi | ā́ | bhara | su-áśvyā / yébhiḥ | máṁsai | ni-vácanāni | śáṁsan || su-gébhiḥ | víśvā | duḥ-itā́ | tarema / vidó íti | sú | naḥ | urviyā́ | gādhám | adyá ||10.113.10||
//15//.

-rv_8:6/16- (rv_10,114)
gharmā́ | sám-antā | tri-vŕ̥tam | ví | āpatuḥ / táyoḥ | júṣṭim | mātaríśvā | jagāma || diváḥ | páyaḥ | dídhiṣāṇāḥ | aveṣan / vidúḥ | devā́ḥ | sahá-sāmānam | arkám ||10.114.1||
tisráḥ | deṣṭrā́ya | níḥ-r̥tīḥ | úpa | āsate / dīrgha-śrútaḥ | ví | hí | jānánti | váhnayaḥ || tā́sām | ní | cikyuḥ | kaváyaḥ | ni-dā́nam / páreṣu | yā́ḥ | gúhyeṣu | vratéṣu ||10.114.2||
cátuḥ-kapardā | yuvatíḥ | su-péśāḥ / ghr̥tá-pratīkā | vayúnāni | vaste || tásyām | su-parṇā́ | vŕ̥ṣaṇā | ní | sedatuḥ / yátra | devā́ḥ | dadhiré | bhāga-dhéyam ||10.114.3||
ékaḥ | su-parṇáḥ | sáḥ | samudrám | ā́ | viveśa / sáḥ | idám | víśvam | bhúvanam | ví | caṣṭe || tám | pā́kena | mánasā | apaśyam | ántitaḥ / tám | mātā́ | reḷhi | sáḥ | ūm̐ íti | reḷhi | mātáram ||10.114.4||
su-parṇám | víprāḥ | kaváyaḥ | vácaḥ-bhiḥ / ékam | sántam | bahudhā́ | kalpayanti || chándāṁsi | ca | dádhataḥ | adhvaréṣu / gráhān | sómasya | mimate | dvā́daśa ||10.114.5||
//16//.

-rv_8:6/17-
ṣaṭ-triṁśā́n | ca | catúraḥ | kalpáyantaḥ / chándāṁsi | ca | dádhataḥ | ā-dvādaśám || yajñám | vi-mā́ya | kaváyaḥ | manīṣā́ / r̥k-sāmā́bhyām | prá | rátham | vartayanti ||10.114.6||
cátuḥ-daśa | anyé | mahimā́naḥ | asya / tám | dhī́rāḥ | vācā́ | prá | nayanti | saptá || ā́pnānam | tīrthám | káḥ | ihá | prá | vocat / yéna | pathā́ | pra-píbante | sutásya ||10.114.7||
sahasradhā́ | pañca-daśā́ni | ukthā́ / yā́vat | dyā́vāpr̥thivī́ íti | tā́vat | ít | tát || sahasradhā́ | mahimā́naḥ | sahásram / yā́vat | bráhma | ví-sthitam | tā́vatī | vā́k ||10.114.8||
káḥ | chándasām | yógam | ā́ | veda | dhī́raḥ / káḥ | dhíṣṇyām | práti | vā́cam | papāda || kám | r̥tvíjām | aṣṭamám | śū́ram | āhuḥ / hárī íti | índrasya | ní | cikāya | káḥ | svit ||10.114.9||
bhū́myāḥ | ántam | pári | éke | caranti / ráthasya | dhūḥ-sú | yuktā́saḥ | asthuḥ || śrámasya | dāyám | ví | bhajanti | ebhyaḥ / yadā́ | yamáḥ | bhávati | harmyé | hitáḥ ||10.114.10||
//17//.

-rv_8:6/18- (rv_10,115)
citráḥ | ít | śíśoḥ | táruṇasya | vakṣáthaḥ / ná | yáḥ | mātárau | api-éti | dhā́tave || anūdhā́ḥ | yádi | jī́janat | ádha | ca | nú / vavákṣa | sadyáḥ | máhi | dūtyàm | cáran ||10.115.1||
agníḥ | ha | nā́ma | dhāyi | dán | apáḥ-tamaḥ / sám | yáḥ | vánā | yuváte | bhásmanā | datā́ || abhi-pramúrā | juhvā̀ | su-adhvaráḥ / ináḥ | ná | próthamānaḥ | yávase | vŕ̥ṣā ||10.115.2||
tám | vaḥ | vím | ná | dru-sádam | devám | ándhasaḥ / índum | próthantam | pra-vápantam | arṇavám || āsā́ | váhnim | ná | śocíṣā | vi-rapśínam / máhi-vratam | ná | sarájantam | ádhvanaḥ ||10.115.3||
ví | yásya | te | jrayasānásya | ajara / dhákṣoḥ | ná | vā́tāḥ | pári | sánti | ácyutāḥ || ā́ | raṇvā́saḥ | yúyudhayaḥ | ná | satvanám / tritám | naśanta | prá | śiṣántaḥ | iṣṭáye ||10.115.4||
sáḥ | ít | agníḥ | káṇva-tamaḥ | káṇva-sakhā / aryáḥ | párasya | ántarasya | táruṣaḥ || agníḥ | pātu | gr̥ṇatáḥ | agníḥ | sūrī́n / agníḥ | dadātu | téṣām | ávaḥ | naḥ ||10.115.5||
//18//.

-rv_8:6/19-
vājín-tamāya | sáhyase | su-pitrya / tr̥ṣú | cyávānaḥ | ánu | jātá-vedase || anudré | cit | yáḥ | dhr̥ṣatā́ | váram | saté / mahín-tamāya | dhánvanā | ít | aviṣyate ||10.115.6||
evá | agníḥ | mártaiḥ | sahá | sūrí-bhiḥ / vásuḥ | stave | sáhasaḥ | sūnáraḥ | nŕ̥-bhiḥ || mitrā́saḥ | ná | yé | sú-dhitāḥ | r̥ta-yávaḥ / dyā́vaḥ | ná | dyumnaíḥ | abhí | santi | mā́nuṣān ||10.115.7||
ū́rjaḥ | napāt | sahasā-van | íti | tvā / upa-stutásya | vandate | vŕ̥ṣā | vā́k || tvā́m | stoṣāma | tváyā | su-vī́rāḥ / drā́ghīyaḥ | ā́yuḥ | pra-tarám | dádhānāḥ ||10.115.8||
íti | tvā | agne | vr̥ṣṭi-hávyasya | putrā́ḥ / upa-stutā́saḥ | ŕ̥ṣayaḥ | avocan || tā́n | ca | pāhí | gr̥ṇatáḥ | ca | sūrī́n / váṣaṭ | váṣaṭ | íti | ūrdhvā́saḥ | anakṣan / námaḥ | námaḥ | íti | ūrdhvā́saḥ | anakṣan ||10.115.9||
//19//.

-rv_8:6/20- (rv_10,116)
píba | sómam | mahaté | indriyā́ya / píba | vr̥trā́ya | hántave | śaviṣṭha || píba | rāyé | śávase | hūyámānaḥ / píba | mádhvaḥ | tr̥pát | indra | ā́ | vr̥ṣasva ||10.116.1||
asyá | piba | kṣu-mátaḥ | prá-sthitasya / índra | sómasya | váram | ā́ | sutásya || svasti-dā́ḥ | mánasā | mādayasva / arvācīnáḥ | reváte | saúbhagāya ||10.116.2||
mamáttu | tvā | divyáḥ | sómaḥ | indra / mamáttu | yáḥ | sūyáte | pā́rthiveṣu || mamáttu | yéna | várivaḥ | cakártha / mamáttu | yéna | ni-riṇā́si | śátrūn ||10.116.3||
ā́ | dvi-bárhāḥ | amináḥ | yātu | índraḥ / vŕ̥ṣā | hári-bhyām | pári-siktam | ándhaḥ || gávi | ā́ | sutásya | prá-bhr̥tasya | mádhvaḥ / satrā́ | khédām | aruśa-hā́ | ā́ | vr̥ṣasva ||10.116.4||
ní | tigmā́ni | bhrāśáyan | bhrā́śyāni / áva | sthirā́ | tanuhi | yātu-jū́nām || ugrā́ya | te | sáhaḥ | bálam | dadāmi / prati-ítya | śátrūn | vi-gadéṣu | vr̥śca ||10.116.5||
//20//.

-rv_8:6/21-
ví | aryáḥ | indra | tanuhi | śrávāṁsi / ójaḥ | sthirā́-iva | dhánvanaḥ | abhí-mātīḥ || asmadryàk | vavr̥dhānáḥ | sáhaḥ-bhiḥ / áni-bhr̥ṣṭaḥ | tanvàm | vavr̥dhasva ||10.116.6||
idám | havíḥ | magha-van | túbhyam | rātám / práti | sám-rāṭ | áhr̥ṇānaḥ | gr̥bhāya || túbhyam | sutáḥ | magha-van | túbhyam | pakvàḥ / addhí | indra | píba | ca | prá-sthitasya ||10.116.7||
addhí | ít | indra | prá-sthitā | imā́ | havī́ṁṣi / cánaḥ | dadhiṣva | pacatā́ | utá | sómam || práyasvantaḥ | práti | haryāmasi | tvā / satyā́ḥ | santu | yájamānasya | kā́māḥ ||10.116.8||
prá | indrāgní-bhyām | su-vacasyā́m | iyarmi / síndhau-iva | prá | īrayam | nā́vam | arkaíḥ || áyāḥ-iva | pári | caranti | devā́ḥ / yé | asmábhyam | dhana-dā́ḥ | ut-bhídaḥ | ca ||10.116.9||
//21//.

-rv_8:6/22- (rv_10,117)
ná | vaí | ūm̐ íti | devā́ḥ | kṣúdham | ít | vadhám | daduḥ / utá | ā́śitam | úpa | gacchanti | mr̥tyávaḥ || utó íti | rayíḥ | pr̥ṇatáḥ | ná | úpa | dasyati / utá | ápr̥ṇan | marḍitā́ram | ná | vindate ||10.117.1||
yáḥ | ādhrā́ya | cakamānā́ya | pitváḥ / ánna-vān | sán | raphitā́ya | upa-jagmúṣe || sthirám | mánaḥ | kr̥ṇuté | sévate | purā́ / utó íti | cit | sáḥ | marḍitā́ram | ná | vindate ||10.117.2||
sáḥ | ít | bhojáḥ | yáḥ | gr̥háve | dádāti / ánna-kāmāya | cárate | kr̥śā́ya || áram | asmai | bhavati | yā́ma-hūtau / utá | aparī́ṣu | kr̥ṇute | sákhāyam ||10.117.3||
ná | sáḥ | sákhā | yáḥ | ná | dádāti | sákhye / sacā-bhúve | sácamānāya | pitváḥ || ápa | asmāt | prá | iyāt | ná | tát | ókaḥ | asti / pr̥ṇántam | anyám | áraṇam | cit | icchet ||10.117.4||
pr̥ṇīyā́t | ít | nā́dhamānāya | távyān / drā́ghīyāṁsam | ánu | paśyeta | pánthām || ó íti | hí | vartante | ráthyā-iva | cakrā́ / anyám-anyam | úpa | tiṣṭhanta | rā́yaḥ ||10.117.5||
//22//.

-rv_8:6/23-
mógham | ánnam | vindate | ápra-cetāḥ / satyám | bravīmi | vadháḥ | ít | sáḥ | tásya || ná | aryamáṇam | púṣyati | nó íti | sákhāyam / kévala-aghaḥ | bhavati | kevala-ādī́ ||10.117.6||
kr̥ṣán | ít | phā́laḥ | ā́śitam | kr̥ṇoti / yán | ádhvānam | ápa | vr̥ṅkte | carítraiḥ || vádan | brahmā́ | ávadataḥ | vánīyān / pr̥ṇán | āpíḥ | ápr̥ṇantam | abhí | syāt ||10.117.7||
éka-pāt | bhū́yaḥ | dvi-pádaḥ | ví | cakrame / dvi-pā́t | tri-pā́dam | abhí | eti | paścā́t || cátuḥ-pāt | eti | dvi-pádām | abhi-svaré / sam-páśyan | paṅktī́ḥ | upa-tíṣṭhamānaḥ ||10.117.8||
samaú | cit | hástau | ná | samám | viviṣṭáḥ / sam-mātárā | cit | ná | samám | duhāte íti || yamáyoḥ | cit | ná | samā́ | vīryā̀ṇi / jñātī́ íti | cit | sántau | ná | samám | pr̥ṇītaḥ ||10.117.9||
//23//.

-rv_8:6/24- (rv_10,118)
ágne | háṁsi | ní | atríṇam / dī́dyat | mártyeṣu | ā́ || své | kṣáye | śuci-vrata ||10.118.1||
út | tiṣṭhasi | sú-āhutaḥ / ghr̥tā́ni | práti | modase || yát | tvā | srúcaḥ | sam-ásthiran ||10.118.2||
sáḥ | ā́-hutaḥ | ví | rocate / agníḥ | īḷényaḥ | girā́ || srucā́ | prátīkam | ajyate ||10.118.3||
ghr̥téna | agníḥ | sám | ajyate / mádhu-pratīkaḥ | ā́-hutaḥ || rócamānaḥ | vibhā́-vasuḥ ||10.118.4||
járamāṇaḥ | sám | idhyase / devébhyaḥ | havya-vāhana || tám | tvā | havanta | mártyāḥ ||10.118.5||
//24//.

-rv_8:6/25-
tám | martāḥ | ámartyam / ghr̥téna | agním | saparyata || ádābhyam | gr̥há-patim ||10.118.6||
ádābhyena | śocíṣā / ágne | rákṣaḥ | tvám | daha || gopā́ḥ | r̥tásya | dīdihi ||10.118.7||
sáḥ | tvám | agne | prátīkena / práti | oṣa | yātu-dhānyàḥ || uru-kṣáyeṣu | dī́dyat ||10.118.8||
tám | tvā | gīḥ-bhíḥ | uru-kṣáyāḥ / havya-vā́ham | sám | īdhire || yájiṣṭham | mā́nuṣe | jáne ||10.118.9||
//25//.

-rv_8:6/26- (rv_10,119)
íti | vaí | íti | me | mánaḥ / gā́m | áśvam | sanuyām | íti || kuvít | sómasya | ápām | íti ||10.119.1||
prá | vā́tāḥ-iva | dódhataḥ / út | mā | pītā́ḥ | ayaṁsata || kuvít | sómasya | ápām | íti ||10.119.2||
út | mā | pītā́ḥ | ayaṁsata / rátham | áśvāḥ-iva | āśávaḥ || kuvít | sómasya | ápām | íti ||10.119.3||
úpa | mā | matíḥ | asthita / vāśrā́ | putrám-iva | priyám || kuvít | sómasya | ápām | íti ||10.119.4||
ahám | táṣṭā-iva | vandhúram / pári | acāmi | hr̥dā́ | matím || kuvít | sómasya | ápām | íti ||10.119.5||
nahí | me | akṣi-pát | caná / ácchāntsuḥ | páñca | kr̥ṣṭáyaḥ || kuvít | sómasya | ápām | íti ||10.119.6||
//26//.

-rv_8:6/27-
nahí | me | ródasī íti | ubhé íti / anyám | pakṣám | caná | práti || kuvít | sómasya | ápām | íti ||10.119.7||
abhí | dyā́m | mahinā́ | bhuvam / abhí | imā́m | pr̥thivī́m | mahī́m || kuvít | sómasya | ápām | íti ||10.119.8||
hánta | ahám | pr̥thivī́m | imā́m / ní | dadhāni | ihá | vā | ihá | vā || kuvít | sómasya | ápām | íti ||10.119.9||
oṣám | ít | pr̥thivī́m | ahám / jaṅghánāni | ihá | vā | ihá | vā || kuvít | sómasya | ápām | íti ||10.119.10||
diví | me | anyáḥ | pakṣáḥ / adháḥ | anyám | acīkr̥ṣam || kuvít | sómasya | ápām | íti ||10.119.11||
ahám | asmi | mahā-maháḥ / abhi-nabhyám | út-īṣitaḥ || kuvít | sómasya | ápām | íti ||10.119.12||
gr̥háḥ | yāmi | áram-kr̥taḥ / devébhyaḥ | havya-vā́hanaḥ || kuvít | sómasya | ápām | íti ||10.119.13||
//27//.

-rv_8:7/1- (rv_10,120)
tát | ít | āsa | bhúvaneṣu | jyéṣṭham / yátaḥ | jajñé | ugráḥ | tveṣá-nr̥mṇaḥ || sadyáḥ | jajñānáḥ | ní | riṇāti | śátrūn / ánu | yám | víśve | mádanti | ū́māḥ ||10.120.1||
vavr̥dhānáḥ | śávasā | bhū́ri-ojāḥ / śátruḥ | dāsā́ya | bhiyásam | dadhāti || ávi-anat | ca | vi-anát | ca | sásni / sám | te | navanta | prá-bhr̥tā | mádeṣu ||10.120.2||
tvé íti | krátum | ápi | vr̥ñjanti | víśve / dvíḥ | yát | eté | tríḥ | bhávanti | ū́māḥ || svādóḥ | svā́dīyaḥ | svādúnā | sr̥ja | sám / adáḥ | sú | mádhu | mádhunā | abhí | yodhīḥ ||10.120.3||
íti | cit | hí | tvā | dhánā | jáyantam / máde-made | anu-mádanti | víprāḥ || ójīyaḥ | dhr̥ṣṇo íti | sthirám | ā́ | tanuṣva / mā́ | tvā | dabhan | yātu-dhā́nāḥ | duḥ-évāḥ ||10.120.4||
tváyā | vayám | śāśadmahe | ráṇeṣu / pra-páśyantaḥ | yudhényāni | bhū́ri || codáyāmi | te | ā́yudhā | vácaḥ-bhiḥ / sám | te | śiśāmi | bráhmaṇā | váyāṁsi ||10.120.5||
//1//.

-rv_8:7/2-
stuṣéyyam | puru-várpasam | ŕ̥bhvam / iná-tamam | āptyám | āptyā́nām || ā́ | darṣate | śávasā | saptá | dā́nūn / prá | sākṣate | prati-mā́nāni | bhū́ri ||10.120.6||
ní | tát | dadhiṣe | ávaram | páram | ca / yásmin | ā́vitha | ávasā | duroṇé || ā́ | mātárā | sthāpayase | jigatnū́ íti / átaḥ | inoṣi | kárvarā | purū́ṇi ||10.120.7||
imā́ | bráhma | br̥hát-divaḥ | vivakti / índrāya | śūṣám | agriyáḥ | svaḥ-sā́ḥ || maháḥ | gotrásya | kṣayati | sva-rā́jaḥ / dúraḥ | ca | víśvāḥ | avr̥ṇot | ápa | svā́ḥ ||10.120.8||
evá | mahā́n | br̥hát-divaḥ | átharvā / ávocat | svā́m | tanvàm | índram | evá || svásāraḥ | mātaríbhvarīḥ | ariprā́ḥ / hinvánti | ca | śávasā | vardháyanti | ca ||10.120.9||
//2//.

-rv_8:7/3- (rv_10,121)
hiraṇya-garbháḥ | sám | avartata | ágre / bhūtásya | jātáḥ | pátiḥ | ékaḥ | āsīt || sáḥ | dādhāra | pr̥thivī́m | dyā́m | utá | imā́m / kásmai | devā́ya | havíṣā | vidhema ||10.121.1||
yáḥ | ātma-dā́ḥ | bala-dā́ḥ | yásya | víśve / upa-ā́sate | pra-śíṣam | yásya | devā́ḥ || yásya | chāyā́ | amŕ̥tam | yásya | mr̥tyúḥ / kásmai | devā́ya | havíṣā | vidhema ||10.121.2||
yáḥ | prāṇatáḥ | ni-miṣatáḥ | mahi-tvā́ / ékaḥ | ít | rā́jā | jágataḥ | babhū́va || yáḥ | ī́śe | asyá | dvi-pádaḥ | cátuḥ-padaḥ / kásmai | devā́ya | havíṣā | vidhema ||10.121.3||
yásya | imé | himá-vantaḥ | mahi-tvā́ / yásya | samudrám | rasáyā | sahá | āhuḥ || yásya | imā́ḥ | pra-díśaḥ | yásya | bāhū́ íti / kásmai | devā́ya | havíṣā | vidhema ||10.121.4||
yéna | dyaúḥ | ugrā́ | pr̥thivī́ | ca | dr̥ḷhā́ / yéna | svà1ríti svàḥ | stabhitám | yéna | nā́kaḥ || yáḥ | antárikṣe | rájasaḥ | vi-mā́naḥ / kásmai | devā́ya | havíṣā | vidhema ||10.121.5||
//3//.

-rv_8:7/4-
yám | krándasī íti | ávasā | tastabhāné íti / abhí | aíkṣetām | mánasā | réjamāne || yátra | ádhi | sū́raḥ | út-itaḥ | vi-bhā́ti / kásmai | devā́ya | havíṣā | vidhema ||10.121.6||
ā́paḥ | ha | yát | br̥hatī́ḥ | víśvam | ā́yan / gárbham | dádhānāḥ | janáyantīḥ | agním || tátaḥ | devā́nām | sám | avartata | ásuḥ | ékaḥ / kásmai | devā́ya | havíṣā | vidhema ||10.121.7||
yáḥ | cit | ā́paḥ | mahinā́ | pari-ápaśyat / dákṣam | dádhānāḥ | janáyantīḥ | yajñám || yáḥ | devéṣu | ádhi | deváḥ | ékaḥ | ā́sīt / kásmai | devā́ya | havíṣā | vidhema ||10.121.8||
mā́ | naḥ | hiṁsīt | janitā́ | yáḥ | pr̥thivyā́ḥ / yáḥ | vā | dívam | satyá-dharmā | jajā́na || yáḥ | ca | apáḥ | candrā́ḥ | br̥hatī́ḥ | jajā́na / kásmai | devā́ya | havíṣā | vidhema ||10.121.9||
prájā-pate | ná | tvát | etā́ni | anyáḥ / víśvā | jātā́ni | pári | tā́ | babhūva || yát-kāmāḥ | te | juhumáḥ | tát | naḥ | astu / vayám | syāma | pátayaḥ | rayīṇā́m ||10.121.10||
//4//.

-rv_8:7/5- (rv_10,122)
vásum | ná | citrá-mahasam | gr̥ṇīṣe / vāmám | śévam | átithim | adviṣeṇyám || sáḥ | rāsate | śurúdhaḥ | viśvá-dhāyasaḥ / agníḥ | hótā | gr̥há-patiḥ | su-vī́ryam ||10.122.1||
juṣāṇáḥ | agne | práti | harya | me | vácaḥ / víśvāni | vidvā́n | vayúnāni | sukrato íti su-krato || ghŕ̥ta-nirnik | bráhmaṇe | gātúm | ā́ | īraya / táva | devā́ḥ | ajanayan | ánu | vratám ||10.122.2||
saptá | dhā́māni | pari-yán | ámartyaḥ / dā́śat | dāśúṣe | su-kŕ̥te | mamahasva || su-vī́reṇa | rayíṇā | agne | su-ābhúvā / yáḥ | te | ā́naṭ | sam-ídhā | tám | juṣasva ||10.122.3||
yajñásya | ketúm | prathamám | puráḥ-hitam / havíṣmantaḥ | īḷate | saptá | vājínam || śr̥ṇvántam | agním | ghr̥tá-pr̥ṣṭham | ukṣáṇam / pr̥ṇántam | devám | pr̥ṇaté | su-vī́ryam ||10.122.4||
tvám | dūtáḥ | prathamáḥ | váreṇyaḥ / sáḥ | hūyámānaḥ | amŕ̥tāya | matsva || tvā́m | marjayan | marútaḥ | dāśúṣaḥ | gr̥hé / tvā́m | stómebhiḥ | bhŕ̥gavaḥ | ví | rirucuḥ ||10.122.5||
//5//.

-rv_8:7/6-
íṣam | duhán | su-dúghām | viśvá-dhāyasam / yajña-príye | yájamānāya | sukrato íti su-krato || ágre | ghr̥tá-snuḥ | tríḥ | r̥tā́ni | dī́dyat / vartíḥ | yajñám | pari-yán | sukratu-yase ||10.122.6||
tvā́m | ít | asyā́ḥ | uṣásaḥ | ví-uṣṭiṣu / dūtám | kr̥ṇvānā́ḥ | ayajanta | mā́nuṣāḥ || tvā́m | devā́ḥ | mahayā́yyāya | vavr̥dhuḥ / ā́jyam | agne | ni-mr̥jántaḥ | adhvaré ||10.122.7||
ní | tvā | vásiṣṭhāḥ | ahvanta | vājínam / gr̥ṇántaḥ | agne | vidátheṣu | vedhásaḥ || rāyáḥ | póṣam | yájamāneṣu | dhāraya / yūyám | pāta | svastí-bhiḥ | sádā | naḥ ||10.122.8||
//6//.

-rv_8:7/7- (rv_10,123)
ayám | venáḥ | codayat | pŕ̥śni-garbhāḥ / jyótiḥ-jarāyuḥ | rájasaḥ | vi-mā́ne || imám | apā́m | sam-gamé | sū́ryasya / śíśum | ná | víprāḥ | matí-bhiḥ | rihanti ||10.123.1||
samudrā́t | ūrmím | út | iyarti | venáḥ / nabhaḥ-jā́ḥ | pr̥ṣṭhám | haryatásya | darśi || r̥tásya | sā́nau | ádhi | viṣṭápi | bhrā́ṭ / samānám | yónim | abhí | anūṣata | vrā́ḥ ||10.123.2||
samānám | pūrvī́ḥ | abhí | vāvaśānā́ḥ / tíṣṭhan | vatsásya | mātáraḥ | sá-nīḷāḥ || r̥tásya | sā́nau | ádhi | cakramāṇā́ḥ / rihánti | mádhvaḥ | amŕ̥tasya | vā́ṇīḥ ||10.123.3||
jānántaḥ | rūpám | akr̥panta | víprāḥ / mr̥gásya | ghóṣam | mahiṣásya | hí | gmán || r̥téna | yántaḥ | ádhi | síndhum | asthuḥ / vidát | gandharváḥ | amŕ̥tāni | nā́ma ||10.123.4||
apsarā́ḥ | jārám | upa-siṣmiyāṇā́ / yóṣā | bibharti | paramé | ví-oman || cárat | priyásya | yóniṣu | priyáḥ | sán / sī́dat | pakṣé | hiraṇyáye | sáḥ | venáḥ ||10.123.5||
//7//.

-rv_8:7/8-
nā́ke | su-parṇám | úpa | yát | pátantam / hr̥dā́ | vénantaḥ | abhí | ácakṣata | tvā || híraṇya-pakṣam | váruṇasya | dūtám / yamásya | yónau | śakunám | bhuraṇyúm ||10.123.6||
ūrdhváḥ | gandharváḥ | ádhi | nā́ke | asthāt / pratyáṅ | citrā́ | bíbhrat | asya | ā́yudhāni || vásānaḥ | átkam | surabhím | dr̥śé | kám / svàḥ | ná | nā́ma | janata | priyā́ṇi ||10.123.7||
drapsáḥ | samudrám | abhí | yát | jígāti / páśyan | gŕ̥dhrasya | cákṣasā | ví-dharman || bhānúḥ | śukréṇa | śocíṣā | cakānáḥ / tr̥tī́ye | cakre | rájasi | priyā́ṇi ||10.123.8||
//8//.

-rv_8:7/9- (rv_10,124)
imám | naḥ | agne | úpa | yajñám | ā́ | ihi / páñca-yāmam | tri-vŕ̥tam | saptá-tantum || ásaḥ | havya-vā́ṭ | utá | naḥ | puraḥ-gā́ḥ / jyók | evá | dīrghám | támaḥ | ā́ | aśayiṣṭhāḥ ||10.124.1||
ádevāt | deváḥ | pra-cátā | gúhā | yán / pra-páśyamānaḥ | amr̥ta-tvám | emi || śivám | yát | sántam | áśivaḥ | jáhāmi / svā́t | sakhyā́t | áraṇīm | nā́bhim | emi ||10.124.2||
páśyan | anyásyāḥ | átithim | vayā́yāḥ / r̥tásya | dhā́ma | ví | mime | purū́ṇi || śáṁsāmi | pitré | ásurāya | śévam / ayajñiyā́t | yajñíyam | bhāgám | emi ||10.124.3||
bahvī́ḥ | sámāḥ | akaram | antáḥ | asmin / índram | vr̥ṇānáḥ | pitáram | jahāmi || agníḥ | sómaḥ | váruṇaḥ | té | cyavante / pari-ā́vart | rāṣṭrám | tát | avāmi | ā-yán ||10.124.4||
níḥ-māyāḥ | ūm̐ íti | tyé | ásurāḥ | abhūvan / tvám | ca | mā | varuṇa | kāmáyāse || r̥téna | rājan | ánr̥tam | vi-viñcán / máma | rāṣṭrásya | ádhi-patyam | ā́ | ihi ||10.124.5||
//9//.

-rv_8:7/10-
idám | svàḥ | idám | ít | āsa | vāmám / ayám | pra-kāśáḥ | urú | antárikṣam || hánāva | vr̥trám | niḥ-éhi | soma / havíḥ | tvā | sántam | havíṣā | yajāma ||10.124.6||
kavíḥ | kavi-tvā́ | diví | rūpám | ā́ | asajat / ápra-bhūtī | váruṇaḥ | níḥ | apáḥ | sr̥jat || kṣémam | kr̥ṇvānā́ḥ | jánayaḥ | ná | síndhavaḥ / tā́ḥ | asya | várṇam | śúcayaḥ | bharibhrati ||10.124.7||
tā́ḥ | asya | jyéṣṭham | indriyám | sacante / tā́ḥ | īm | ā́ | kṣeti | svadháyā | mádantīḥ || tā́ḥ | īm | víśaḥ | ná | rā́jānam | vr̥ṇānā́ḥ / bībhatsúvaḥ | ápa | vr̥trā́t | atiṣṭhan ||10.124.8||
bībhatsū́nām | sa-yújam | haṁsám | āhuḥ / apā́m | divyā́nām | sakhyé | cárantam || anu-stúbham | ánu | carcūryámāṇam / índram | ní | cikyuḥ | kaváyaḥ | manīṣā́ ||10.124.9||
//10//.

-rv_8:7/11- (rv_10,125)
ahám | rudrébhiḥ | vásu-bhiḥ | carāmi / ahám | ādityaíḥ | utá | viśvá-devaiḥ || ahám | mitrā́váruṇā | ubhā́ | bibharmi / ahám | indrāgnī́ íti | ahám | aśvínā | ubhā́ ||10.125.1||
ahám | sómam | āhanásam | bibharmi / ahám | tváṣṭāram | utá | pūṣáṇam | bhágam || ahám | dadhāmi | dráviṇam | havíṣmate / supra-avyè | yájamānāya | sunvaté ||10.125.2||
ahám | rā́ṣṭrī | sam-gámanī | vásūnām / cikitúṣī | prathamā́ | yajñíyānām || tā́m | mā | devā́ḥ | ví | adadhuḥ | puru-trā́ / bhū́ri-sthātrām | bhū́ri | ā-veśáyantīm ||10.125.3||
máyā | sáḥ | ánnam | atti | yáḥ | vi-páśyati / yáḥ | prā́ṇiti | yáḥ | īm | śr̥ṇóti | uktám || amantávaḥ | mā́m | té | úpa | kṣiyanti / śrudhí | śruta | śraddhi-vám | te | vadāmi ||10.125.4||
ahám | evá | svayám | idám | vadāmi / júṣṭam | devébhiḥ | utá | mā́nuṣebhiḥ || yám | kāmáye | tám-tam | ugrám | kr̥ṇomi / tám | brahmā́ṇam | tám | ŕ̥ṣim | tám | su-medhā́m ||10.125.5||
//11//.

-rv_8:7/12-
ahám | rudrā́ya | dhánuḥ | ā́ | tanomi / brahma-dvíṣe | śárave | hántavaí | ūm̐ íti || ahám | jánāya | sa-mádam | kr̥ṇomi / ahám | dyā́vāpr̥thivī́ íti | ā́ | viveśa ||10.125.6||
ahám | suve | pitáram | asya | mūrdhán / máma | yóniḥ | ap-sú | antáríti | samudré || tátaḥ | ví | tiṣṭhe | bhúvanā | ánu | víśvā / utá | amū́m | dyā́m | varṣmáṇā | úpa | spr̥śāmi ||10.125.7||
ahám | evá | vā́taḥ-iva | prá | vāmi / ā-rábhamāṇā | bhúvanāni | víśvā || paráḥ | divā́ | paráḥ | enā́ | pr̥thivyā́ / etā́vatī | mahinā́ | sám | babhūva ||10.125.8||
//12//.

-rv_8:7/13- (rv_10,126)
ná | tám | áṁhaḥ | ná | duḥ-itám / dévāsaḥ | aṣṭa | mártyam || sa-jóṣasaḥ | yám | aryamā́ / mitráḥ | náyanti | váruṇaḥ | áti | dvíṣaḥ ||10.126.1||
tát | hí | vayám | vr̥ṇīmáhe / váruṇa | mítra | áryaman || yéna | níḥ | áṁhasaḥ | yūyám / pāthá | nethá | ca | mártyam | áti | dvíṣaḥ ||10.126.2||
té | nūnám | naḥ | ayám | ūtáye / váruṇaḥ | mitráḥ | aryamā́ || náyiṣṭhāḥ | ūm̐ íti | naḥ | neṣáṇi / párṣiṣṭhāḥ | ūm̐ íti | naḥ | parṣáṇi | áti | dvíṣaḥ ||10.126.3||
yūyám | víśvam | pári | pātha / váruṇaḥ | mitráḥ | aryamā́ || yuṣmā́kam | śármaṇi | priyé / syā́ma | su-pranītayaḥ | áti | dvíṣaḥ ||10.126.4||
ādityā́saḥ | áti | srídhaḥ / váruṇaḥ | mitráḥ | aryamā́ || ugrám | marút-bhiḥ | rudrám | huvema / índram | agním | svastáye | áti | dvíṣaḥ ||10.126.5||
nétāraḥ | ūm̐ íti | sú | naḥ | tiráḥ / váruṇaḥ | mitráḥ | aryamā́ || áti | víśvāni | duḥ-itā́ / rā́jānaḥ | carṣaṇīnā́m | áti | dvíṣaḥ ||10.126.6||
śunám | asmábhyam | ūtáye / váruṇaḥ | mitráḥ | aryamā́ || śárma | yacchantu | sa-práthaḥ / ādityā́saḥ | yát | ī́mahe | áti | dvíṣaḥ ||10.126.7||
yáthā | ha | tyát | vasavaḥ | gauryàm | cit / padí | sitā́m | ámuñcata | yajatrāḥ || evó íti | sú | asmát | muñcata | ví | áṁhaḥ / prá | tāri | agne | pra-tarám | naḥ | ā́yuḥ ||10.126.8||
//13//.

-rv_8:7/14- (rv_10,127)
rā́trī | ví | akhyat | ā-yatī́ / puru-trā́ | devī́ | akṣá-bhiḥ || víśvāḥ | ádhi | śríyaḥ | adhita ||10.127.1||
ā́ | urú | aprāḥ | ámartyā / ni-vátaḥ | devī́ | ut-vátaḥ || jyótiṣā | bādhate | támaḥ ||10.127.2||
níḥ | ūm̐ íti | svásāram | akr̥ta / uṣásam | devī́ | ā-yatī́ || ápa | ít | ūm̐ íti | hāsate | támaḥ ||10.127.3||
sā́ | naḥ | adyá | yásyāḥ | vayám / ní | te | yā́man | ávikṣmahi || vr̥kṣé | ná | vasatím | váyaḥ ||10.127.4||
ní | grā́māsaḥ | avikṣata / ní | pat-vántaḥ | ní | pakṣíṇaḥ || ní | śyenā́saḥ | cit | arthínaḥ ||10.127.5||
yaváya | vr̥kyàm | vŕ̥kam / yaváya | stenám | ūrmye || átha | naḥ | su-tárā | bhava ||10.127.6||
úpa | mā | pépiśat | támaḥ / kr̥ṣṇám | ví-aktam | asthita || úṣaḥ | r̥ṇā́-iva | yātaya ||10.127.7||
úpa | te | gā́ḥ-iva | ā́ | akaram / vr̥ṇīṣvá | duhitaḥ | divaḥ || rā́tri | stómam | ná | jigyúṣe ||10.127.8||
//14//.

-rv_8:7/15- (rv_10,128)
máma | agne | várcaḥ | vi-havéṣu | astu / vayám | tvā | índhānāḥ | tanvàm | puṣema || máhyam | namantām | pra-díśaḥ | cátasraḥ / tváyā | ádhi-akṣeṇa | pŕ̥tanāḥ | jayema ||10.128.1||
máma | devā́ḥ | vi-havé | santu | sárve / índra-vantaḥ | marútaḥ | víṣṇuḥ | agníḥ || máma | antárikṣam | urú-lokam | astu / máhyam | vā́taḥ | pavatām | kā́me | asmín ||10.128.2||
máyi | devā́ḥ | dráviṇam | ā́ | yajantām / máyi | ā-śī́ḥ | astu | máyi | devá-hūtiḥ || daívyāḥ | hótāraḥ | vanuṣanta | pū́rve / áriṣṭāḥ | syāma | tanvā̀ | su-vī́rāḥ ||10.128.3||
máhyam | yajantu | máma | yā́ni | havyā́ / ā́-kūtiḥ | satyā́ | mánasaḥ | me | astu || énaḥ | mā́ | ní | gām | katamát | caná | ahám / víśve | devāsaḥ | ádhi | vocata | naḥ ||10.128.4||
dévīḥ | ṣáṭ | urvīḥ | urú | naḥ | kr̥ṇota / víśve | devāsaḥ | ihá | vīrayadhvam || mā́ | hāsmahi | pra-jáyā | mā́ | tanū́bhiḥ / mā́ | radhāma | dviṣaté | soma | rājan ||10.128.5||
//15//.

-rv_8:7/16-
ágne | manyúm | prati-nudán | páreṣām / ádabdhaḥ | gopā́ḥ | pári | pāhi | naḥ | tvám || pratyáñcaḥ | yantu | ni-gútaḥ | púnaríti | té / amā́ | eṣām | cittám | pra-búdhām | ví | neśat ||10.128.6||
dhātā́ | dhātr̥̄ṇā́m | bhúvanasya | yáḥ | pátiḥ / devám | trātā́ram | abhimāti-sahám || imám | yajñám | aśvínā | ubhā́ | bŕ̥haspátiḥ / devā́ḥ | pāntu | yájamānam | ni-arthā́t ||10.128.7||
uru-vyácāḥ | naḥ | mahiṣáḥ | śárma | yaṁsat / asmín | háve | puru-hūtáḥ | puru-kṣúḥ || sáḥ | naḥ | pra-jā́yai | hari-aśva | mr̥ḷaya / índra | mā́ | naḥ | ririṣaḥ | mā́ | párā | dāḥ ||10.128.8||
yé | naḥ | sa-pátnāḥ | ápa | té | bhavantu / indrāgní-bhyām | áva | bādhāmahe | tā́n || vásavaḥ | rudrā́ḥ | ādityā́ḥ | upari-spŕ̥śam / mā | ugrám | céttāram | adhi-rājám | akran ||10.128.9||
//16//.

-rv_8:7/17- (rv_10,129)
ná | ásat | āsīt | nó íti | sát | āsīt | tadā́nīm / ná | āsīt | rájaḥ | nó íti | ví-oma | paráḥ | yát || kím | ā́ | avarīvaríti | kúha | kásya | śárman / ámbhaḥ | kím | āsīt | gáhanam | gabhīrám ||10.129.1||
ná | mr̥tyúḥ | āsīt | amŕ̥tam | ná | tárhi / ná | rā́tryāḥ | áhnaḥ | āsīt | pra-ketáḥ || ā́nīt | avātám | svadháyā | tát | ékam / tásmāt | ha | anyát | ná | paráḥ | kím | caná | āsa ||10.129.2||
támaḥ | āsīt | támasā | gūḷhám | ágre / apra-ketám | salilám | sárvam | āḥ | idám || tucchyéna | ābhú | ápi-hitam | yát | ā́sīt / tápasaḥ | tát | mahinā́ | ajāyata | ékam ||10.129.3||
kā́maḥ | tát | ágre | sám | avartata | ádhi / mánasaḥ | rétaḥ | prathamám | yát | ā́sīt || satáḥ | bándhum | ásati | níḥ | avindan / hr̥dí | prati-íṣyā | kaváyaḥ | manīṣā́ ||10.129.4||
tiraścī́naḥ | ví-tataḥ | raśmíḥ | eṣām / adháḥ | svit | āsī́3t | upári | svit | āsī3t || retaḥ-dhā́ḥ | āsan | mahimā́naḥ | āsan / svadhā́ | avástāt | prá-yatiḥ | parástāt ||10.129.5||
káḥ | addhā́ | veda | káḥ | ihá | prá | vocat / kútaḥ | ā́-jātā | kútaḥ | iyám | ví-sr̥ṣṭiḥ || arvā́k | devā́ḥ | asyá | vi-sárjanena / átha | káḥ | veda | yátaḥ | ā-babhū́va ||10.129.6||
iyám | ví-sr̥ṣṭiḥ | yátaḥ | ā-babhū́va / yádi | vā | dadhé | yádi | vā | ná || yáḥ | asya | ádhi-akṣaḥ | paramé | ví-oman / sáḥ | aṅgá | veda | yádi | vā | ná | véda ||10.129.7||
//17//.

-rv_8:7/18- (rv_10,130)
yáḥ | yajñáḥ | viśvátaḥ | tántu-bhiḥ | tatáḥ / éka-śatam | deva-karmébhiḥ | ā́-yataḥ || imé | vayanti | pitáraḥ | yé | ā-yayúḥ / prá | vaya | ápa | vaya | íti | āsate | taté ||10.130.1||
púmān | enam | tanute | út | kr̥ṇatti / púmān | ví | tatne | ádhi | nā́ke | asmín || imé | mayū́khāḥ | úpa | seduḥ | ūm̐ íti | sádaḥ / sā́māni | cakruḥ | tásarāṇi | ótave ||10.130.2||
kā́ | āsīt | pra-mā́ | prati-mā́ | kím | ni-dā́nam / ā́jyam | kím | āsīt | pari-dhíḥ | káḥ | āsīt || chándaḥ | kím | āsīt | práügam | kím | ukthám / yát | devā́ḥ | devám | áyajanta | víśve ||10.130.3||
agnéḥ | gāyatrī́ | abhavat | sa-yúgvā / uṣṇíhayā | savitā́ | sám | babhūva || anu-stúbhā | sómaḥ | ukthaíḥ | máhasvān / bŕ̥haspáteḥ | br̥hatī́ | vā́cam | āvat ||10.130.4||
vi-rā́ṭ | mitrā́váruṇayoḥ | abhi-śrī́ḥ / índrasya | tri-stúp | ihá | bhāgáḥ | áhnaḥ || víśvān | devā́n | jágatī | ā́ | viveśa / téna | cākl̥pre | ŕ̥ṣayaḥ | manuṣyā̀ḥ ||10.130.5||
cākl̥pré | téna | ŕ̥ṣayaḥ | manuṣyā̀ḥ / yajñé | jāté | pitáraḥ | naḥ | purāṇé || páśyan | manye | mánasā | cákṣasā | tā́n / yé | imám | yajñám | áyajanta | pū́rve ||10.130.6||
sahá-stomāḥ | sahá-chandasaḥ | ā-vŕ̥taḥ / sahá-pramāḥ | ŕ̥ṣayaḥ | saptá | daívyāḥ || pū́rveṣām | pánthām | anu-dŕ̥śya | dhī́rāḥ / anu-ā́lebhire | rathyàḥ | ná | raśmī́n ||10.130.7||
//18//.

-rv_8:7/19- (rv_10,131)
ápa | prā́caḥ | indra | víśvān | amítrān / ápa | ápācaḥ | abhi-bhūte | nudasva || ápa | údīcaḥ | ápa | śūra | adharā́caḥ / uraú | yáthā | táva | śárman | mádema ||10.131.1||
kuvít | aṅgá | yáva-mantaḥ | yávam | cit / yáthā | dā́nti | anu-pūrvám | vi-yū́ya || ihá-iha | eṣām | kr̥ṇuhi | bhójanāni / yé | barhíṣaḥ | námaḥ-vr̥ktim | ná | jagmúḥ ||10.131.2||
nahí | sthū́ri | r̥tu-thā́ | yātám | ásti / ná | utá | śrávaḥ | vivide | sam-gaméṣu || gavyántaḥ | índram | sakhyā́ya | víprāḥ / aśva-yántaḥ | vŕ̥ṣaṇam | vājáyantaḥ ||10.131.3||
yuvám | surā́mam | aśvinā / námucau | āsuré | sácā || vi-pipānā́ | śubhaḥ | patī íti / índram | kárma-su | āvatam ||10.131.4||
putrám-iva | pitárau | aśvínā | ubhā́ / índra / āváthuḥ | kā́vyaiḥ | daṁsánābhiḥ || yát | surā́mam | ví | ápibaḥ | śácībhiḥ / sárasvatī | tvā | magha-van | abhiṣṇak ||10.131.5||
índraḥ | su-trā́mā | svá-vān | ávaḥ-bhiḥ / su-mr̥ḷīkáḥ | bhavatu | viśvá-vedāḥ || bā́dhatām | dvéṣaḥ | ábhayam | kr̥ṇotu / su-vī́ryasya | pátayaḥ | syāma ||10.131.6||
tásya | vayám | su-mataú | yajñíyasya / ápi | bhadré | saumanasé | syāma || sáḥ | su-trā́mā | svá-vān | índraḥ | asmé íti / ārā́t | cit | dvéṣaḥ | sanutáḥ | yuyotu ||10.131.7||
//19//.

-rv_8:7/20- (rv_10,132)
ījānám | ít | dyaúḥ | gūrtá-vasuḥ / ījānám | bhū́miḥ | abhí | pra-bhūṣáṇi || ījānám | devaú | aśvínau / abhí | sumnaíḥ | avardhatām ||10.132.1||
tā́ | vām | mitrāvaruṇā | dhārayátkṣitī íti dhārayát-kṣitī / su-sumnā́ | iṣitatvátā | yajāmasi || yuvóḥ | krāṇā́ya | sakhyaíḥ / abhí | syāma | rakṣásaḥ ||10.132.2||
ádha | cit | nú | yát | dádhiṣāmahe | vām / abhí | priyám | rékṇaḥ | pátyamānāḥ || dadvā́n | vā | yát | púṣyati | rékṇaḥ / sám | ūm̐ íti | āran | nákiḥ | asya | maghā́ni ||10.132.3||
asaú | anyáḥ | asura | sūyata | dyaúḥ / tvám | víśveṣām | varuṇa | asi | rā́jā || mūrdhā́ | ráthasya | cākan / ná | etā́vatā | énasā | antaka-dhrúk ||10.132.4||
asmín | sú | etát | śáka-pūte | énaḥ / hité | mitré | ní-gatān | hanti | vīrā́n || avóḥ | vā | yát | dhā́t | tanū́ṣu | ávaḥ / priyā́su | yajñíyāsu | árvā ||10.132.5||
yuvóḥ | hí | mātā́ | áditiḥ | vi-cetasā / dyaúḥ | ná | bhū́miḥ | páyasā | pupūtáni || áva | priyā́ | didiṣṭana / sū́raḥ | ninikta | raśmí-bhiḥ ||10.132.6||
yuvám | hí | apna-rā́jau | ásīdatam / tíṣṭhat | rátham | ná | dhūḥ-sádam | vana-sádam || tā́ḥ | naḥ | kaṇūka-yántīḥ / nr̥-médhaḥ | tatre | áṁhasaḥ / su-médhaḥ | tatre | áṁhasaḥ ||10.132.7||
//20//.

-rv_8:7/21- (rv_10,133)
pró íti | sú | asmai | puraḥ-rathám / índrāya | śūṣám | arcata || abhī́ke | cit | ūm̐ íti | loka-kŕ̥t / sam-gé | samát-su | vr̥tra-hā́ / asmā́kam | bodhi | coditā́ / nábhantām | anyakéṣām / jyākā́ḥ | ádhi | dhánva-su ||10.133.1||
tvám | síndhūn | áva | asr̥jaḥ / adharā́caḥ | áhan | áhim || aśatrúḥ | indra | jajñiṣe / víśvam | puṣyasi | vā́ryam / tám | tvā | pári | svajāmahe / nábhantām | anyakéṣām / jyākā́ḥ | ádhi | dhánva-su ||10.133.2||
ví | sú | víśvā | árātayaḥ / aryáḥ | naśanta | naḥ | dhíyaḥ || ástā | asi | śátrave | vadhám / yáḥ | naḥ | indra | jíghāṁsati / yā́ | te | rātíḥ | dadíḥ | vásu / nábhantām | anyakéṣām / jyākā́ḥ | ádhi | dhánva-su ||10.133.3||
yáḥ | naḥ | indra | abhítaḥ | jánaḥ / vr̥ka-yúḥ | ā-dídeśati || adhaḥ-padám | tám | īm | kr̥dhi / vi-bādháḥ | asi | sasahíḥ / nábhantām | anyakéṣām / jyākā́ḥ / ádhi | dhánva-su ||10.133.4||
yáḥ | naḥ | indra | abhi-dā́sati / sá-nābhiḥ | yáḥ | ca | níṣṭyaḥ || áva | tásya | bálam | tira / mahī́-iva | dyaúḥ | ádha | tmánā / nábhantām | anyakéṣām | jyākā́ḥ | ádhi | dhánva-su ||10.133.5||
vayám | indra | tvā-yávaḥ / sakhi-tvám | ā́ | rabhāmahe || r̥tásya | naḥ | pathā́ | naya / áti | víśvāni | duḥ-itā́ / nábhantām | anyakéṣām / jyākā́ḥ | ádhi | dhánva-su ||10.133.6||
asmábhyam | sú | tvám | indra | tā́m | śikṣa / yā́ | dóhate | práti | váram | jaritré || ácchidra-ūdhnī | pīpáyat | yáthā | naḥ / sahásra-dhārā | páyasā | mahī́ | gaúḥ ||10.133.7||
//21//.

-rv_8:7/22- (rv_10,134)
ubhé íti | yát | indra | ródasī íti / ā-paprā́tha | uṣā́ḥ-iva || mahā́ntam | tvā | mahī́nām / sam-rā́jam | carṣaṇīnā́m / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.1||
áva | sma | duḥ-hanāyatáḥ / mártasya | tanuhi | sthirám || adhaḥ-padám | tám | īm | kr̥dhi / yáḥ | asmā́n | ā-dídeśati / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.2||
áva | tyā́ḥ | br̥hatī́ḥ | íṣaḥ / viśvá-candrāḥ | amitra-han || śácībhiḥ | śakra | dhūnuhi / índra | víśvābhiḥ | ūtí-bhiḥ / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.3||
áva | yát | tvám | śatakrato íti śata-krato / índra | víśvāni | dhūnuṣé || rayím | ná | sunvaté | sácā / sahasríṇībhiḥ | ūtí-bhiḥ / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.4||
áva | svédāḥ-iva | abhítaḥ / víṣvak | patantu | didyávaḥ || dū́rvāyāḥ-iva | tántavaḥ / ví | asmát | etu | duḥ-matíḥ / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.5||
dīrghám | hí | aṅkuśám | yathā / śáktim | bíbharṣi | mantu-maḥ || pū́rveṇa | magha-van | padā́ / ajáḥ | vayā́m | yáthā | yamaḥ / devī́ | jánitrī | ajījanat / bhadrā́ | jánitrī | ajījanat ||10.134.6||
nákiḥ | devāḥ | minīmasi / nákiḥ | ā́ | yopayāmasi / mantra-śrútyam | carāmasi || pakṣébhiḥ | api-kakṣébhiḥ / átra | abhí | sám | rabhāmahe ||10.134.7||
//22//.

-rv_8:7/23- (rv_10,135)
yásmin | vr̥kṣé | su-palāśé / devaíḥ | sam-píbate | yamáḥ || átra | naḥ | viśpátiḥ | pitā́ / purāṇā́n | ánu | venati ||10.135.1||
purāṇā́n | anu-vénantam / cárantam | pāpáyā | amuyā́ || asūyán | abhí | acākaśam / tásmai | aspr̥hayam | púnaríti ||10.135.2||
yám | kumāra | návam | rátham / acakrám | mánasā | ákr̥ṇoḥ || éka-īṣam | viśvátaḥ | prā́ñcam / ápaśyan | ádhi | tiṣṭhasi ||10.135.3||
yám | kumāra | prá | ávartayaḥ / rátham | víprebhyaḥ | pári || tám | sā́ma | ánu | prá | avartata / sám | itáḥ | nāví | ā́-hitam ||10.135.4||
káḥ | kumārám | ajanayat / rátham | káḥ | níḥ | avartayat || káḥ | svit | tát | adyá | naḥ | brūyāt / anu-déyī | yáthā | ábhavat ||10.135.5||
yáthā | ábhavat | anu-déyī / tátaḥ | ágram | ajāyata || purástāt | budhnáḥ | ā́-tataḥ / paścā́t | niḥ-áyanam | kr̥tám ||10.135.6||
idám | yamásya | sádanam / deva-mānám | yát | ucyáte || iyám | asya | dhamyate | nāḷī́ḥ / ayám | gīḥ-bhíḥ | pári-kr̥taḥ ||10.135.7||
//23//.

-rv_8:7/24- (rv_10,136)
keśī́ | agním | keśī́ | viṣám / keśī́ | bibharti | ródasī íti || keśī́ | víśvam | svàḥ | dr̥śé / keśī́ | idám | jyótiḥ | ucyate ||10.136.1||
múnayaḥ | vā́ta-raśanāḥ / piśáṅgā | vasate | málā || vā́tasya | ánu | dhrā́jim | yánti / yát | devā́saḥ | ávikṣata ||10.136.2||
út-maditāḥ | maúneyena / vā́tān | ā́ | tasthima | vayám || śárīrā | ít | asmā́kam | yūyám / mártāsaḥ | abhí | paśyatha ||10.136.3||
antárikṣeṇa | patati / víśvā | rūpā́ | ava-cā́kaśat || múniḥ | devásya-devasya / saúkr̥tyāya | sákhā | hitáḥ ||10.136.4||
vā́tasya | áśvaḥ | vāyóḥ | sákhā / átho íti | devá-iṣitaḥ | múniḥ || ubhaú | samudraú | ā́ | kṣeti / yáḥ | ca | pū́rvaḥ | utá | áparaḥ ||10.136.5||
apsarásām | gandharvā́ṇām / mr̥gā́ṇām | cáraṇe | cáran || keśī́ | kétasya | vidvā́n / sákhā | svādúḥ | madín-tamaḥ ||10.136.6||
vāyúḥ | asmai | úpa | amanthat / pináṣṭi | sma | kunannamā́ || keśī́ | viṣásya | pā́treṇa / yát | rudréṇa | ápibat | sahá ||10.136.7||
//24//.

-rv_8:7/25- (rv_10,137)
utá | devāḥ | áva-hitam / dévāḥ | út | nayatha | púnaríti || utá | ā́gaḥ | cakrúṣam | devāḥ / dévāḥ | jīváyatha | púnaríti ||10.137.1||
dvaú | imaú | vā́tau | vātaḥ / ā́ | síndhoḥ | ā́ | parā-vátaḥ || dákṣam | te | anyáḥ | ā́ | vātu / párā | anyáḥ | vātu | yát | rápaḥ ||10.137.2||
ā́ | vāta | vāhi | bheṣajám / ví | vāta | vāhi | yát | rápaḥ || tvám | hí | viśvá-bheṣajaḥ / devā́nām | dūtáḥ | ī́yase ||10.137.3||
ā́ | tvā | agamam | śántāti-bhiḥ / átho íti | ariṣṭátāti-bhiḥ || dákṣam | te | bhadrám | ā́ | abhārṣam / párā | yákṣmam | suvāmi | te ||10.137.4||
trā́yantām | ihá | devā́ḥ / trā́yatām | marútām | gaṇáḥ || trā́yantām | víśvā | bhūtā́ni / yáthā | ayám | arapā́ḥ | ásat ||10.137.5||
ā́paḥ | ít | vaí | ūm̐ íti | bheṣajī́ḥ / ā́paḥ | amīva-cā́tanīḥ || ā́paḥ | sárvasya | bheṣajī́ḥ / tā́ḥ | te | kr̥ṇvantu | bheṣajám ||10.137.6||
hástābhyām | dáśa-śākhābhyām / jihvā́ | vācáḥ | puraḥ-gavī́ || anāmayitnú-bhyām | tvā / tā́bhyām | tvā | úpa | spr̥śāmasi ||10.137.7||
//25//.

-rv_8:7/26- (rv_10,138)
táva | tyé | indra | sakhyéṣu | váhnayaḥ / r̥tám | manvānā́ḥ | ví | adardiruḥ | valám || yátra | daśasyán | uṣásaḥ | riṇán | apáḥ / kútsāya | mánman | ahyàḥ | ca | daṁsáyaḥ ||10.138.1||
áva | asr̥jaḥ | pra-svàḥ | śvañcáyaḥ | girī́n / út | ājaḥ | usrā́ḥ | ápibaḥ | mádhu | priyám || ávardhayaḥ | vanínaḥ | asya | dáṁsasā / śuśóca | sū́ryaḥ | r̥tá-jātayā | girā́ ||10.138.2||
ví | sū́ryaḥ | mádhye | amucat | rátham | diváḥ / vidát | dāsā́ya | prati-mā́nam | ā́ryaḥ || dr̥ḷhā́ni | píproḥ | ásurasya | māyínaḥ / índraḥ | ví | āsyat | cakr̥-vā́n | r̥jíśvanā ||10.138.3||
ánādhr̥ṣṭāni | dhr̥ṣitáḥ | ví | āsyat / ni-dhī́n | ádevān | amr̥ṇat | ayā́syaḥ || māsā́-iva | sū́ryaḥ | vásu | púryam | ā́ | dade / gr̥ṇānáḥ | śátrūn | aśr̥ṇāt | virúkmatā ||10.138.4||
áyuddha-senaḥ | vi-bhvā̀ | vi-bhindatā́ / dā́śat | vr̥tra-hā́ | tújyāni | tejate || índrasya | vájrāt | abibhet | abhi-śnáthaḥ / prá | akrāmat | śundhyū́ḥ | ájahāt | uṣā́ḥ | ánaḥ ||10.138.5||
etā́ | tyā́ | te | śrútyāni | kévalā / yát | ékaḥ | ékam | ákr̥ṇoḥ | ayajñám || māsā́m | vi-dhā́nam | adadhāḥ | ádhi | dyávi / tváyā | ví-bhinnam | bharati | pra-dhím | pitā́ ||10.138.6||
//26//.

-rv_8:7/27- (rv_10,139)
sū́rya-raśmiḥ | hári-keśaḥ | purástāt / savitā́ | jyótiḥ | út | ayān | ájasram || tásya | pūṣā́ | pra-savé | yāti | vidvā́n / sam-páśyan | víśvā | bhúvanāni | gopā́ḥ ||10.139.1||
nr̥-cákṣāḥ | eṣáḥ | diváḥ | mádhye | āste / āpapri-vā́n | ródasī íti | antárikṣam || sáḥ | viśvā́cīḥ | abhí | caṣṭe | ghr̥tā́cīḥ / antarā́ | pū́rvam | áparam | ca | ketúm ||10.139.2||
rāyáḥ | budhnáḥ | sam-gámanaḥ | vásūnām / víśvā | rūpā́ | abhí | caṣṭe | śácībhiḥ || deváḥ-iva | savitā́ | satyá-dharmā / índraḥ | ná | tasthau | sam-aré | dhánānām ||10.139.3||
viśvá-vasum | soma | gandharvám | ā́paḥ / dadr̥śúṣīḥ | tát | r̥téna | ví | āyan || tát | anu-ávait | índraḥ | rarahāṇáḥ | āsām / pári | sū́ryasya | pari-dhī́n | apaśyat ||10.139.4||
viśvá-vasuḥ | abhí | tát | naḥ | gr̥ṇātu / divyáḥ | gandharváḥ | rájasaḥ | vi-mā́naḥ || yát | vā | gha | satyám | utá | yát | ná | vidmá / dhíyaḥ | hinvānáḥ | dhíyaḥ | ít | naḥ | avyāḥ ||10.139.5||
sásnim | avindat | cáraṇe | nadī́nām / ápa | avr̥ṇot | dúraḥ | áśma-vrajānām || prá | āsām | gandharváḥ | amŕ̥tāni | vocat / índraḥ | dákṣam | pári | jānāt | ahī́nām ||10.139.6||
//27//.

-rv_8:7/28- (rv_10,140)
ágne | táva | śrávaḥ | váyaḥ / máhi | bhrājante | arcáyaḥ | vibhāvaso íti vibhā-vaso || bŕ̥hadbhāno íti bŕ̥hat-bhāno | śávasā | vā́jam | ukthyàm / dádhāsi | dāśúṣe | kave ||10.140.1||
pāvaká-varcāḥ | śukrá-varcāḥ / ánūna-varcāḥ | út | iyarṣi | bhānúnā || putráḥ | mātárā | vi-cáran | upà | avasi / pr̥ṇákṣi | ródasī íti | ubhé íti ||10.140.2||
ū́rjaḥ | napāt | jāta-vedaḥ | suśastí-bhiḥ / mándasva | dhītí-bhiḥ | hitáḥ || tvé íti | íṣaḥ | sám | dadhuḥ | bhū́ri-varpasaḥ / citrá-ūtayaḥ | vāmá-jātāḥ ||10.140.3||
irajyán | agne | prathayasva | jantú-bhiḥ / asmé íti | rā́yaḥ | amartya || sáḥ | darśatásya | vápuṣaḥ | ví | rājasi / pr̥ṇákṣi | sānasím | krátum ||10.140.4||
iṣkartā́ram | adhvarásya | prá-cetasam / kṣáyantam | rā́dhasaḥ | maháḥ || rātím | vāmásya | su-bhágām | mahī́m | íṣam / dádhāsi | sānasím | rayím ||10.140.5||
r̥tá-vānam | mahiṣám | viśvá-darśatam / agním | sumnā́ya | dadhire | puráḥ | jánāḥ || śrút-karṇam | sapráthaḥ-tamam | tvā | girā́ / daívyam | mā́nuṣā | yugā́ ||10.140.6||
//28//.

-rv_8:7/29- (rv_10,141)
ágne | áccha | vada | ihá | naḥ / pratyáṅ | naḥ | su-mánāḥ | bhava || prá | naḥ | yaccha | viśaḥ | pate / dhana-dā́ḥ | asi | naḥ | tvám ||10.141.1||
prá | naḥ | yacchatu | aryamā́ / prá | bhágaḥ | prá | bŕ̥haspátiḥ || prá | devā́ḥ | prá | utá | sūnŕ̥tā / rāyáḥ | devī́ | dadātu | naḥ ||10.141.2||
sómam | rā́jānam | ávase / agním | gīḥ-bhíḥ | havāmahe || ādityā́n | víṣṇum | sū́ryam / brahmā́ṇam | ca | bŕ̥haspátim ||10.141.3||
indravāyū́ íti | bŕ̥haspátim / su-hávā | ihá | havāmahe || yáthā | naḥ | sárvaḥ | ít | jánaḥ / sám-gatyām | su-mánāḥ | ásat ||10.141.4||
aryamáṇam | bŕ̥haspátim / índram | dā́nāya | codaya || vā́tam | víṣṇum | sárasvatīm / savitā́ram | ca | vājínam ||10.141.5||
tvám | naḥ | agne | agní-bhiḥ / bráhma | yajñám | ca | vardhaya || tvám | naḥ | devá-tātaye / rāyáḥ | dā́nāya | codaya ||10.141.6||
//29//.

-rv_8:7/30- (rv_10,142)
ayám | agne | jaritā́ | tvé íti | abhūt | ápi / sáhasaḥ | sūno íti | nahí | anyát | ásti | ā́pyam || bhadrám | hí | śárma | tri-várūtham | ásti | te / āré | híṁsānām | ápa | didyúm | ā́ | kr̥dhi ||10.142.1||
pra-vát | te | agne | jánima | pitu-yatáḥ / sācī́-iva | víśvā | bhúvanā | ní | r̥ñjase || prá | sáptayaḥ | prá | saniṣanta | naḥ | dhíyaḥ / puráḥ | caranti | paśupā́ḥ-iva | tmánā ||10.142.2||
utá | vaí | ūm̐ íti | pári | vr̥ṇakṣi | bápsat / bahóḥ / agne | úlapasya | svadhā-vaḥ || utá | khilyā́ḥ | urvárāṇām | bhavanti / mā́ | te | hetím | táviṣīm | cukrudhāma ||10.142.3||
yát | ut-vátaḥ | ni-vátaḥ | yāsi | bápsat / pŕ̥thak | eṣi | pragardhínī-iva | sénā || yadā́ | te | vā́taḥ | anu-vā́ti | śocíḥ / váptā-iva | śmáśru | vapasi | prá | bhū́ma ||10.142.4||
práti | asya | śréṇayaḥ | dadr̥śre / ékam | ni-yā́nam | bahávaḥ | ráthāsaḥ || bāhū́ íti | yát | agne | anu-mármr̥jānaḥ / nyàṅ | uttānā́m | anu-éṣi | bhū́mim ||10.142.5||
út | te | śúṣmāḥ | jihatām | út | te | arcíḥ / út | te | agne | śaśamānásya | vā́jāḥ || út | śvañcasva | ní | nama | várdhamānaḥ / ā́ | tvā | adyá | víśve | vásavaḥ | sadantu ||10.142.6||
apā́m | idám | ni-áyanam / samudrásya | ni-véśanam || anyám | kr̥ṇuṣva | itáḥ | pánthām / téna | yāhi | váśān | ánu ||10.142.7||
ā-áyane | te | parā-áyane / dū́rvāḥ | rohantu | puṣpíṇīḥ || hradā́ḥ | ca | puṇḍárīkāṇi / samudrásya | gr̥hā́ḥ | imé ||10.142.8||
//30//.

-rv_8:8/1- (rv_10,143)
tyám | cit | átrim | r̥ta-júram / ártham | áśvam | ná | yā́tave || kakṣī́vantam | yádi | púnaríti / rátham | ná | kr̥ṇutháḥ | návam ||10.143.1||
tyám | cit | áśvam | ná | vājínam / areṇávaḥ | yám | átnata || dr̥ḷhám | granthím | ná | ví | syatam / átrim | yáviṣṭham | ā́ | rájaḥ ||10.143.2||
nárā | dáṁsiṣṭhau | átraye / śúbhrā | sísāsatam | dhíyaḥ || átha | hí | vām | diváḥ | narā / púnaríti | stómaḥ | ná | viśáse ||10.143.3||
cité | tát | vām | su-rādhasā / rātíḥ | su-matíḥ | aśvinā || ā́ | yát | naḥ | sádane | pr̥thaú / sámane | párṣathaḥ | narā ||10.143.4||
yuvám | bhujyúm | samudré | ā́ / rájasaḥ | pāré | īṅkhitám || yātám | áccha | patatrí-bhiḥ / nā́satyā | sātáye | kr̥tam ||10.143.5||
ā́ | vām | sumnaíḥ | śaṁyū́ ivéti śaṁyū́-iva / máṁhiṣṭhā | víśva-vedasā || sám | asmé íti | bhūṣatam | narā / útsam | ná | pipyúṣīḥ | íṣaḥ ||10.143.6||
//1//.

-rv_8:8/2- (rv_10,144)
ayám | hí | te | ámartyaḥ / índuḥ | átyaḥ | ná | pátyate || dákṣaḥ | viśvá-āyuḥ | vedháse ||10.144.1||
ayám | asmā́su | kā́vyaḥ / r̥bhúḥ | vájraḥ | dā́svate || ayám | bibharti | ūrdhvá-kr̥śanam | mádam / r̥bhúḥ | ná | kŕ̥tvyam | mádam ||10.144.2||
ghŕ̥ṣuḥ | śyenā́ya | kŕ̥tvane / āsú | svā́su | váṁsagaḥ || áva | dīdhet | ahīśúvaḥ ||10.144.3||
yám | su-parṇáḥ | parā-vátaḥ / śyenásya | putráḥ | ā́ | ábharat || śatá-cakram | yáḥ | ahyàḥ | vartaníḥ ||10.144.4||
yám | te | śyenáḥ | cā́rum | avr̥kám | padā́ | ā́ | ábharat / aruṇám | mānám | ándhasaḥ || enā́ | váyaḥ | ví | tāri | ā́yuḥ | jīváse / enā́ | jāgāra | bandhútā ||10.144.5||
evá | tát | índraḥ | índunā / devéṣu | cit | dhārayāte | máhi | tyájaḥ || krátvā | váyaḥ | ví | tāri | ā́yuḥ | sukrato íti su-krato / krátvā | ayám | asmát | ā́ | sutáḥ ||10.144.6||
//2//.

-rv_8:8/3- (rv_10,145)
imā́m | khanāmi | óṣadhim / vīrúdham | bálavat-tamām || yáyā | sa-pátnīm | bā́dhate / yáyā | sam-vindáte | pátim ||10.145.1||
úttāna-parṇe | sú-bhage / déva-jūte | sáhasvati || sa-pátnīm | me | párā | dhama / pátim | me | kévalam | kuru ||10.145.2||
út-tarā | ahám | ut-tare / ut-tarā́ | ít | út-tarābhyaḥ || átha | sa-pátnī | yā́ | máma / ádharā | sā́ | ádharābhyaḥ ||10.145.3||
nahí | asyāḥ | nā́ma | gr̥bhṇā́mi / nó íti | asmín | ramate | jáne || párām | evá | parā-vátam / sa-pátnīm | gamayāmasi ||10.145.4||
ahám | asmi | sáhamānā / átha / tvám | asi | sasahíḥ || ubhé íti | sáhasvatī íti | bhūtvī́ / sa-pátnīm / me | sahāvahai ||10.145.5||
úpa | te | adhām | sáhamānām / abhí | tvā | adhām | sáhīyasā || mā́m | ánu | prá | te | mánaḥ / vatsám | gaúḥ-iva | dhāvatu / pathā́ | vā́ḥ-iva | dhāvatu ||10.145.6||
//3//.

-rv_8:8/4- (rv_10,146)
áraṇyāni | áraṇyānyi / asaú | yā́ | prá-iva | náśyasi || kathā́ | grā́mam | ná | pr̥cchasi / ná | tvā | bhī́ḥ-iva | vindatī3m̐ ||10.146.1||
vr̥ṣā-ravā́ya | vádate / yát | upa-ávati | ciccikáḥ || āghāṭíbhiḥ-iva | dhāváyan / araṇyāníḥ | mahīyate ||10.146.2||
utá | gā́vaḥ-iva | adanti / utá | véśma-iva | dr̥śyate || utó íti | araṇyāníḥ | sāyám / śakaṭī́ḥ-iva | sarjati ||10.146.3||
gā́m | aṅgá | eṣáḥ | ā́ | hvayati / dā́ru | aṅgá | eṣáḥ | ápa | avadhīt || vásan | araṇyānyā́m | sāyám / ákrukṣat | íti | manyate ||10.146.4||
ná | vaí | araṇyāníḥ | hanti / anyáḥ | ca | ít | ná | abhi-gácchati || svādóḥ | phálasya | jagdhvā́ya / yathā-kā́mam | ní | padyate ||10.146.5||
ā́ñjana-gandhim | surabhím / bahu-annā́m | ákr̥ṣi-valām || prá | ahám | mr̥gā́ṇām | mātáram / araṇyāním | aśaṁsiṣam ||10.146.6||
//4//.

-rv_8:8/5- (rv_10,147)
śrát | te | dadhāmi | prathamā́ya | manyáve / áhan | yát | vr̥trám | náryam | vivéḥ | apáḥ || ubhé íti | yát | tvā | bhávataḥ | ródasī íti | ánu / réjate | śúṣmāt | pr̥thivī́ | cit | adri-vaḥ ||10.147.1||
tvám | māyā́bhiḥ | anavadya | māyínam / śravasyatā́ | mánasā | vr̥trám | ardayaḥ || tvā́m | ít | náraḥ | vr̥ṇate | gó-iṣṭiṣu / tvā́m | víśvāsu | hávyāsu | íṣṭiṣu ||10.147.2||
ā́ | eṣu | cākandhi | puru-hūta | sūríṣu / vr̥dhā́saḥ | yé | magha-van | ānaśúḥ | maghám || árcanti | toké | tánaye | páriṣṭiṣu / medhá-sātā | vājínam | áhraye | dháne ||10.147.3||
sáḥ | ít | nú | rāyáḥ | sú-bhr̥tasya | cākanat / mádam | yáḥ | asya | ráṁhyam | cíketati || tvā́-vr̥dhaḥ | magha-van | dāśú-adhvaraḥ / makṣú | sáḥ | vā́jam | bharate | dhánā | nŕ̥-bhiḥ ||10.147.4||
tvám | śárdhāya | mahinā́ | gr̥ṇānáḥ / urú | kr̥dhi | magha-van | śagdhí | rāyáḥ || tvám | naḥ | mitráḥ | váruṇaḥ | ná | māyī́ / pitváḥ | ná | dasma | dayase | vi-bhaktā́ ||10.147.5||
//5//.

-rv_8:8/6- (rv_10,148)
susvānā́saḥ | indra | stumási | tvā / sasa-vā́ṁsaḥ | ca | tuvi-nr̥mṇa | vā́jam || ā́ | naḥ | bhara | suvitám | yásya | cākán / tmánā | tánā | sanuyāma | tvā́-ūtāḥ ||10.148.1||
r̥ṣváḥ | tvám | indra | śūra | jātáḥ / dā́sīḥ | víśaḥ | sū́ryeṇa | sahyāḥ || gúhā | hitám | gúhyam | gūḷhám | ap-sú / bibhr̥mási | pra-srávaṇe | ná | sómam ||10.148.2||
aryáḥ | vā | gíraḥ | abhí | arca | vidvā́n / ŕ̥ṣīṇām | vípraḥ | su-matím | cakānáḥ || té | syāma | yé | raṇáyanta | sómaiḥ / enā́ | utá | túbhyam | ratha-oḷha | bhakṣaíḥ ||10.148.3||
imā́ | bráhma | indra | túbhyam | śaṁsi / dā́ḥ | nŕ̥-bhyaḥ | nr̥ṇā́m | śūra | śávaḥ || tébhiḥ | bhava | sá-kratuḥ | yéṣu | cākán / utá | trāyasva | gr̥ṇatáḥ | utá | stī́n ||10.148.4||
śrudhí | hávam | indra | śūra | pŕ̥thyāḥ / utá | stavate | venyásya | arkaíḥ || ā́ | yáḥ | te | yónim | ghr̥tá-vantam | ásvāḥ / ūrmíḥ | ná | nimnaíḥ | dravayanta | vákvāḥ ||10.148.5||
//6//.

-rv_8:8/7- (rv_10,149)
savitā́ | yantraíḥ | pr̥thivī́m | aramṇāt / askambhané | savitā́ | dyā́m | adr̥ṁhat || áśvam-iva | adhukṣat | dhúnim | antárikṣam / atū́rte | baddhám | savitā́ | samudrám ||10.149.1||
yátra | samudráḥ | skabhitáḥ | ví | aúnat / ápām | napāt | savitā́ | tásya | veda || átaḥ | bhū́ḥ | átaḥ | āḥ | útthitam | rájaḥ / átaḥ | dyā́vāpr̥thivī́ íti | aprathetām ||10.149.2||
paścā́ | idám | anyát | abhavat | yájatram / ámartyasya | bhúvanasya | bhūnā́ || su-parṇáḥ | aṅgá | savitúḥ | garútmān / pū́rvaḥ | jātáḥ | sáḥ | ūm̐ íti | asya | ánu | dhárma ||10.149.3||
gā́vaḥ-iva | grā́mam | yúyudhiḥ-iva | áśvān / vāśrā́-iva | vatsám | su-mánāḥ | dúhānā || pátiḥ-iva | jāyā́m | abhí | naḥ | ní | etu / dhartā́ | diváḥ | savitā́ | viśvá-vāraḥ ||10.149.4||
híraṇya-stūpaḥ | savitaḥ | yáthā | tvā / āṅgirasáḥ | juhvé | vā́je | asmín || evá | tvā | árcan | ávase | vándamānaḥ / sómasya-iva | aṁśúm | práti | jāgara | ahám ||10.149.5||
//7//.

-rv_8:8/8- (rv_10,150)
sám-iddhaḥ | cit | sám | idhyase / devébhyaḥ | havya-vāhana || ādityaíḥ | rudraíḥ | vásu-bhiḥ | naḥ | ā́ | gahi / mr̥ḷīkā́ya | naḥ | ā́ | gahi ||10.150.1||
imám | yajñám | idám | vácaḥ / jujuṣāṇáḥ | upa-ā́gahi || mártāsaḥ | tvā | sam-idhāna | havāmahe / mr̥ḷīkā́ya | havāmahe ||10.150.2||
tvā́m | ūm̐ íti | jātá-vedasam / viśvá-vāram | gr̥ṇe | dhiyā́ || ágne | devā́n | ā́ | vaha | naḥ | priyá-vratān / mr̥ḷīkā́ya | priyá-vratān ||10.150.3||
agníḥ | deváḥ | devā́nām | abhavat | puráḥ-hitaḥ / agním | manuṣyā̀ḥ | ŕ̥ṣayaḥ | sám | īdhire || agním | maháḥ | dhána-sātau | ahám | huve / mr̥ḷīkám | dhána-sātaye ||10.150.4||
agníḥ | átrim | bharát-vājam | gáviṣṭhiram / prá | āvat | naḥ | káṇvam | trasádasyum | ā-havé || agním | vásiṣṭhaḥ | havate | puráḥ-hitaḥ / mr̥ḷīkā́ya | puráḥ-hitaḥ ||10.150.5||
//8//.

-rv_8:8/9- (rv_10,151)
śraddháyā | agníḥ | sám | idhyate / śraddháyā | hūyate | havíḥ || śraddhā́m | bhágasya | mūrdháni / vácasā | ā́ | vedayāmasi ||10.151.1||
priyám | śraddhe | dádataḥ / priyám | śraddhe | dídāsataḥ || priyám | bhojéṣu | yájva-su / idám | me | uditám | kr̥dhi ||10.151.2||
yáthā | devā́ḥ | ásureṣu / śraddhā́m | ugréṣu | cakriré || evám | bhojéṣu | yájva-su / asmā́kam | uditám | kr̥dhi ||10.151.3||
śraddhā́m | devā́ḥ | yájamānāḥ / vāyú-gopāḥ | úpa | āsate || śraddhā́m | hr̥dayyàyā | ā́-kūtyā / śraddháyā | vindate | vásu ||10.151.4||
śraddhā́m | prātáḥ | havāmahe / śraddhā́m | madhyáṁdinam | pári || śraddhā́m | sū́ryasya | ni-mrúci / śráddhe | śrát | dhāpaya | ihá | naḥ ||10.151.5||
//9//.

-rv_8:8/10- (rv_10,152)
śāsáḥ | itthā́ | mahā́n | asi / amitra-khādáḥ | ádbhutaḥ || ná | yásya | hanyáte | sákhā / ná | jī́yate | kádā | caná ||10.152.1||
svasti-dā́ḥ | viśáḥ | pátiḥ / vr̥tra-hā́ | vi-mr̥dháḥ | vaśī́ || vŕ̥ṣā | índraḥ | puráḥ | etu | naḥ / soma-pā́ḥ | abhayam-karáḥ ||10.152.2||
ví | rákṣaḥ | ví | mŕ̥dhaḥ | jahi / ví | vr̥trásya | hánū íti | ruja || ví | manyúm | indra | vr̥tra-han / amítrasya | abhi-dā́sataḥ ||10.152.3||
ví | naḥ | indra | mŕ̥dhaḥ | jahi / nīcā́ | yaccha | pr̥tanyatáḥ || yáḥ | asmā́n | abhi-dā́sati / ádharam | gamaya | támaḥ ||10.152.4||
ápa | indra | dviṣatáḥ | mánaḥ / ápa | jíjyāsataḥ | vadhám || ví | manyóḥ | śárma | yaccha / várīyaḥ | yavaya | vadhám ||10.152.5||
//10//.

-rv_8:8/11- (rv_10,153)
īṅkháyantīḥ | apasyúvaḥ / índram | jātám | úpa | āsate || bhejānā́saḥ | su-vī́ryam ||10.153.1||
tvám | indra | bálāt | ádhi / sáhasaḥ | jātáḥ | ójasaḥ || tvám | vr̥ṣan | vŕ̥ṣā | ít | asi ||10.153.2||
tvám | indra | asi | vr̥tra-hā́ / ví | antárikṣam | atiraḥ || út | dyā́m | astabhnāḥ | ójasā ||10.153.3||
tvám | indra | sa-jóṣasam / arkám | bibharṣi | bāhvóḥ || vájram | śíśānaḥ | ójasā ||10.153.4||
tvám | indra | abhi-bhū́ḥ | asi / víśvā | jātā́ni | ójasā || sáḥ | víśvāḥ | bhúvaḥ | ā́ | abhavaḥ ||10.153.5||
//11//.

-rv_8:8/12- (rv_10,154)
sómaḥ | ékebhyaḥ | pavate / ghr̥tám | éke | úpa | āsate || yébhyaḥ | mádhu | pra-dhā́vati / tā́n | cit | evá | ápi | gacchatāt ||10.154.1||
tápasā | yé | anādhr̥ṣyā́ḥ / tápasā | yé | svàḥ | yayúḥ || tápaḥ | yé | cakriré | máhaḥ / tā́n | cit | evá | ápi | gacchatāt ||10.154.2||
yé | yúdhyante | pra-dháneṣu / śū́rāsaḥ | yé | tanū-tyájaḥ || yé | vā | sahásra-dakṣiṇāḥ / tā́n | cit | evá | ápi | gacchatāt ||10.154.3||
yé | cit | pū́rve | r̥ta-sā́paḥ / r̥tá-vānaḥ | r̥ta-vŕ̥dhaḥ || pitr̥̄́n | tápasvataḥ | yama / tā́n | cit | evá | ápi | gacchatāt ||10.154.4||
sahásra-nīthāḥ | kaváyaḥ / yé | gopāyánti | sū́ryam || ŕ̥ṣīn | tápasvataḥ | yama / tapaḥ-jā́n | ápi | gacchatāt ||10.154.5||
//12//.

-rv_8:8/13- (rv_10,155)
árāyi | kā́ṇe | ví-kaṭe / girím | gaccha | sadānve || śirímbiṭhasya | sátva-bhiḥ / tébhiḥ | tvā | cātayāmasi ||10.155.1||
cattó íti | itáḥ | cattā́ | amútaḥ / sárvā | bhrūṇā́ni | ārúṣī || arāyyàm | brahmaṇaḥ | pate / tī́kṣṇa-śr̥ṅga | ut-r̥ṣán | ihi ||10.155.2||
adáḥ | yát | dā́ru | plávate / síndhoḥ | pāré | apuruṣám || tát | ā́ | rabhasva | durhano íti duḥ-hano / téna | gaccha | paraḥ-tarám ||10.155.3||
yát | ha | prā́cīḥ | ájaganta / úraḥ | maṇḍūra-dhāṇikīḥ || hatā́ḥ | índrasya | śátravaḥ / sárve | budbudá-yāśavaḥ ||10.155.4||
pári | imé | gā́m | aneṣata / pári | agním | ahr̥ṣata || devéṣu | akrata | śrávaḥ / káḥ | imā́n | ā́ | dadharṣati ||10.155.5||
//13//.

-rv_8:8/14- (rv_10,156)
agním | hinvantu | naḥ | dhíyaḥ / sáptim | āśúm-iva | ājíṣu || téna | jeṣma | dhánam-dhanam ||10.156.1||
yáyā | gā́ḥ | ā-kárāmahe / sénayā | agne | táva | ūtyā́ || tā́m | naḥ | hinva | magháttaye ||10.156.2||
ā́ | agne | sthūrám | rayím | bhara / pr̥thúm | gó-mantam | aśvínam || aṅdhí | khám | vartáya | paṇím ||10.156.3||
ágne | nákṣatram | ajáram / ā́ | sū́ryam | rohayaḥ | diví || dádhat | jyótiḥ | jánebhyaḥ ||10.156.4||
ágne | ketúḥ | viśā́m | asi / préṣṭhaḥ | śréṣṭhaḥ | upastha-sát || bódha | stotré | váyaḥ | dádhat ||10.156.5||
//14//.

-rv_8:8/15- (rv_10,157)
imā́ | nú | kam | bhúvanā | sīsadhāma / índraḥ | ca | víśve | ca | devā́ḥ ||10.157.1||
yajñám | ca | naḥ | tanvàm | ca | pra-jā́m | ca / ādityaíḥ | índraḥ | sahá | cīkl̥pāti ||10.157.2||
ādityaíḥ | índraḥ | sá-gaṇaḥ | marút-bhiḥ / asmā́kam | bhūtu | avitā́ | tanū́nām ||10.157.3||
hatvā́ya | devā́ḥ | ásurān | yát | ā́yan / devā́ḥ | deva-tvám | abhi-rákṣamāṇāḥ ||10.157.4||
pratyáñcam | arkám | anayan | śácībhiḥ / ā́t | ít | svadhā́m | iṣirā́m | pári | apaśyan ||10.157.5||
//15//.

-rv_8:8/16- (rv_10,158)
sū́ryaḥ | naḥ | diváḥ | pātu / vā́taḥ | antárikṣāt || agníḥ | naḥ | pā́rthivebhyaḥ ||10.158.1||
jóṣa | savitaḥ | yásya | te | háraḥ / śatám | savā́n | árhati || pāhí | naḥ | didyútaḥ | pátantyāḥ ||10.158.2||
cákṣuḥ | naḥ | deváḥ | savitā́ / cákṣuḥ | naḥ | utá | párvataḥ || cákṣuḥ | dhātā́ | dadhātu | naḥ ||10.158.3||
cákṣuḥ | naḥ | dhehi | cákṣuṣe / cákṣuḥ | vi-khyaí | tanū́bhyaḥ || sám | ca | idám | ví | ca | paśyema ||10.158.4||
su-saṁdŕ̥śam | tvā | vayám / práti | paśyema | sūrya || ví | paśyema | nr̥-cákṣasaḥ ||10.158.5||
//16//.

-rv_8:8/17- (rv_10,159)
út | asaú | sū́ryaḥ | agāt / út | ayám | māmakáḥ | bhágaḥ || ahám | tát | vidvalā́ | pátim / abhí | āsākṣi | vi-sasahíḥ ||10.159.1||
ahám | ketúḥ | ahám | mūrdhā́ / ahám | ugrā́ | vi-vā́canī || máma | ít | ánu | krátum | pátiḥ / sehānā́yāḥ | upa-ā́caret ||10.159.2||
máma | putrā́ḥ | śatru-hánaḥ / átho íti | me | duhitā́ | virā́ṭ || utá | ahám | asmi | sam-jayā́ / pátyau | me | ślókaḥ | ut-tamáḥ ||10.159.3||
yéna | índraḥ | havíṣā | kr̥tvī́ / ábhavat | dyumnī́ | ut-tamáḥ || idám | tát | akri | devāḥ / asapatnā́ | kíla | abhuvam ||10.159.4||
asapatnā́ | sapatna-ghnī́ / jáyantī | abhi-bhū́varī || ā́ | avr̥kṣam | anyā́sām | várcaḥ / rā́dhaḥ | ástheyasām-iva ||10.159.5||
sám | ajaiṣam | imā́ḥ | ahám / sa-pátnīḥ | abhi-bhū́varī || yáthā | ahám | asyá | vīrásya / vi-rā́jāni | jánasya | ca ||10.159.6||
//17//.

-rv_8:8/18- (rv_10,160)
tīvrásya | abhí-vayasaḥ | asyá | pāhi / sarva-rathā́ | ví | hárī íti | ihá | muñca || índra | mā́ | tvā | yájamānāsaḥ | anyé / ní | rīraman | túbhyam | imé | sutā́saḥ ||10.160.1||
túbhyam | sutā́ḥ | túbhyam | ūm̐ íti | sótvāsaḥ / tvā́m | gíraḥ | śvā́tryāḥ | ā́ | hvayanti || índra | idám | adyá | sávanam | juṣāṇáḥ / víśvasya | vidvā́n | ihá | pāhi | sómam ||10.160.2||
yáḥ | uśatā́ | mánasā | sómam | asmai / sarva-hr̥dā́ | devá-kāmaḥ | sunóti || ná | gā́ḥ | índraḥ | tásya | párā | dadāti / pra-śastám | ít | cā́rum | asmai | kr̥ṇoti ||10.160.3||
ánu-spaṣṭaḥ | bhavati | eṣáḥ | asya / yáḥ | asmai | revā́n | ná | sunóti | sómam || níḥ | aratnaú | maghá-vā | tám | dadhāti / brahma-dvíṣaḥ | hanti | ánanu-diṣṭaḥ ||10.160.4||
aśva-yántaḥ | gavyántaḥ | vājáyantaḥ / hávāmahe | tvā | úpa-gantavaí | ūm̐ íti || ā-bhū́ṣantaḥ | te | su-mataú | návāyām / vayám | indra | tvā | śunám | huvema ||10.160.5||
//18//.

-rv_8:8/19- (rv_10,161)
muñcā́mi | tvā | havíṣā | jī́vanāya | kám / ajñāta-yakṣmā́t | utá | rāja-yakṣmā́t || grā́hiḥ | jagrā́ha | yádi | vā | etát | enam / tásyāḥ | indrāgnī íti | prá | mumuktam | enam ||10.161.1||
yádi | kṣitá-āyuḥ | yádi | vā | párā-itaḥ / yádi | mr̥tyóḥ | antikám | ní-itaḥ | evá || tám | ā́ | harāmi | níḥ-r̥teḥ | upá-sthāt / áspārṣam | enam | śatá-śāradāya ||10.161.2||
sahasra-akṣéṇa | śatá-śāradena / śatá-āyuṣā | havíṣā | ā́ | ahārṣam | enam || śatám | yáthā | imám | śarádaḥ | náyāti / índraḥ | víśvasya | duḥ-itásya | pārám ||10.161.3||
śatám | jīva | śarádaḥ | várdhamānaḥ / śatám | hemantā́n | śatám | ūm̐ íti | vasantā́n || śatám | indrāgnī́ íti | savitā́ | bŕ̥haspátiḥ / śatá-āyuṣā | havíṣā | imám | púnaḥ | duḥ ||10.161.4||
ā́ | ahārṣam | tvā | ávidam | tvā / púnaḥ | ā́ | agāḥ | punaḥ-nava || sárva-aṅga | sárvam | te | cákṣuḥ / sárvam | ā́yuḥ | ca | te | avidam ||10.161.5||
//19//.

-rv_8:8/20- (rv_10,162)
bráhmaṇā | agníḥ | sam-vidānáḥ / rakṣaḥ-hā́ | bādhatām | itáḥ || ámīvā | yáḥ | te | gárbham / duḥ-nā́mā | yónim | ā-śáye ||10.162.1||
yáḥ | te | gárbham | ámīvā / duḥ-nā́mā | yónim | ā-śáye || agníḥ | tám | bráhmaṇā | sahá / níḥ | kravya-ádam | anīnaśat ||10.162.2||
yáḥ | te | hánti | patáyantam / ni-satsnúm | yáḥ | sarīsr̥pám || jātám | yáḥ | te | jíghāṁsati / tám | itáḥ | nāśayāmasi ||10.162.3||
yáḥ | te | ūrū́ íti | vi-hárati / antarā́ | dáṁpatī íti dám-patī | śáye || yónim | yáḥ | antáḥ | ā-réḷhi / tám | itáḥ | nāśayāmasi ||10.162.4||
yáḥ | tvā | bhrā́tā | pátiḥ | bhūtvā́ / jāráḥ | bhūtvā́ | ni-pádyate || pra-jā́m | yáḥ | te | jíghāṁsati / tám | itáḥ | nāśayāmasi ||10.162.5||
yáḥ | tvā | svápnena | támasā / mohayitvā́ | ni-pádyate || pra-jā́m | yáḥ | te | jíghāṁsati / tám | itáḥ | nāśayāmasi ||10.162.6||
//20//.

-rv_8:8/21- (rv_10,163)
akṣī́bhyām | te | nā́sikābhyām / kárṇābhyām | chúbukāt | ádhi || yákṣmam | śīrṣaṇyàm | mastíṣkāt / jihvā́yāḥ | ví | vr̥hāmi | te ||10.163.1||
grīvā́bhyaḥ | te | uṣṇíhābhyaḥ / kī́kasābhyaḥ | anūkyā̀t || yákṣmam | doṣaṇyàm | áṁsābhyām / bāhú-bhyām | ví | vr̥hāmi | te ||10.163.2||
āntrébhyaḥ | te | gúdābhyaḥ / vaniṣṭhóḥ | hŕ̥dayāt | ádhi || yákṣmam | mátasnābhyām | yaknáḥ / plāśí-bhyaḥ | ví | vr̥hāmi | te ||10.163.3||
ūrú-bhyām | te | aṣṭhīvát-bhyām / pā́rṣṇi-bhyām | prá-padābhyām || yákṣmam | śróṇi-bhyām | bhā́sadāt / bháṁsasaḥ | ví | vr̥hāmi | te ||10.163.4||
méhanāt | vanam-káraṇāt / lóma-bhyaḥ | te | nakhébhyaḥ || yákṣmam | sárvasmāt | ātmánaḥ / tám | idám | ví | vr̥hāmi | te ||10.163.5||
áṅgāt-aṅgāt | lómnaḥ-lomnaḥ / jātám | párvaṇi-parvaṇi || yákṣmam | sárvasmāt | ātmánaḥ / tám | idám | ví | vr̥hāmi | te ||10.163.6||
//21//.

-rv_8:8/22- (rv_10,164)
ápa | ihi | manasaḥ | pate / ápa | krāma | paráḥ | cara || paráḥ | níḥ-r̥tyai | ā́ | cakṣva / bahudhā́ | jī́vataḥ | mánaḥ ||10.164.1||
bhadrám | vaí | váram | vr̥ṇate / bhadrám | yuñjanti | dákṣiṇam || bhadrám | vaivasvaté | cákṣuḥ / bahu-trā́ | jī́vataḥ | mánaḥ ||10.164.2||
yát | ā-śásā | niḥ-śásā | abhi-śásā / upa-ārimá | jā́grataḥ | yát | svapántaḥ || agníḥ | víśvāni | ápa | duḥ-kr̥tā́ni / ájuṣṭāni | āré | asmát | dādhātu ||10.164.3||
yát | indra | brahmaṇaḥ | pate / abhi-drohám | cárāmasi || prá-cetāḥ | naḥ | āṅgirasáḥ / dviṣatā́m | pātu | áṁhasaḥ ||10.164.4||
ájaiṣma | adyá | ásanāma | ca / ábhūma | ánāgasaḥ | vayám || jāgrat-svapnáḥ | sam-kalpáḥ | pāpáḥ / yám | dviṣmáḥ | tám | sáḥ | r̥cchatu / yáḥ | naḥ | dvéṣṭi | tám | r̥cchatu ||10.164.5||
//22//.

-rv_8:8/23- (rv_10,165)
dévāḥ | kapótaḥ | iṣitáḥ | yát | icchán / dūtáḥ | níḥ-r̥tyāḥ | idám | ā-jagā́ma || tásmai | arcāma | kr̥ṇávāma | níḥ-kr̥tim / śám | naḥ | astu | dvi-páde | śám | cátuḥ-pade ||10.165.1||
śiváḥ | kapótaḥ | iṣitáḥ | naḥ | astu / anāgā́ḥ | devāḥ | śakunáḥ | gr̥héṣu || agníḥ | hí | vípraḥ | juṣátām | havíḥ | naḥ / pári | hetíḥ | pakṣíṇī | naḥ | vr̥ṇaktu ||10.165.2||
hetíḥ | pakṣíṇī | ná | dabhāti | asmā́n / āṣṭryā́m | padám | kr̥ṇute | agni-dhā́ne || śám | naḥ | góbhyaḥ | ca | púruṣebhyaḥ | ca | astu / mā́ | naḥ | hiṁsīt | ihá | devāḥ | kapótaḥ ||10.165.3||
yát | úlūkaḥ | vádati | moghám | etát / yát | kapótaḥ | padám | agnaú | kr̥ṇóti || yásya | dūtáḥ | prá-hitaḥ | eṣáḥ | etát / tásmai | yamā́ya | námaḥ | astu | mr̥tyáve ||10.165.4||
r̥cā́ | kapótam | nudata | pra-nódam / íṣam | mádantaḥ | pári | gā́m | nayadhvam || sam-yopáyantaḥ | duḥ-itā́ni | víśvā / hitvā́ | naḥ | ū́rjam | prá | patāt | pátiṣṭhaḥ ||10.165.5||
//23//.

-rv_8:8/24- (rv_10,166)
r̥ṣabhám | mā | samānā́nām / sa-pátnānām | vi-sasahím || hantā́ram | śátrūṇām | kr̥dhi / vi-rā́jam | gó-patim | gávām ||10.166.1||
ahám | asmi | sapatna-hā́ / índraḥ-iva | áriṣṭaḥ | ákṣataḥ || adháḥ | sa-pátnāḥ | me | padóḥ / imé | sárve | abhí-sthitāḥ ||10.166.2||
átra | evá | vaḥ | ápi | nahyāmi / ubhé íti | ā́rtnī ivétyā́rtnī-iva | jyáyā || vā́caḥ | pate | ní | sedha | imā́n / yáthā | mát | ádharam | vádān ||10.166.3||
abhi-bhū́ḥ | ahám | ā́ | agamam / viśvá-karmeṇa | dhā́mnā || ā́ | vaḥ | cittám | ā́ | vaḥ | vratám / ā́ | vaḥ | ahám | sám-itim | dade ||10.166.4||
yoga-kṣemám | vaḥ | ā-dā́ya / ahám | bhūyāsam | ut-tamáḥ / ā́ | vaḥ | mūrdhā́nam | akramīm || adhaḥ-padā́t | me | út | vadata / maṇḍū́kāḥ-iva | udakā́t / maṇḍū́kāḥ | udakā́t-iva ||10.166.5||
//24//.

-rv_8:8/25- (rv_10,167)
túbhya | idám | indra | pári | sicyate | mádhu / tvám | sutásya | kaláśasya | rājasi || tvám | rayím | puru-vī́rām | ūm̐ íti | naḥ | kr̥dhi / tvám | tápaḥ | pari-tápya | ajayaḥ | svà1ríti svàḥ ||10.167.1||
svaḥ-jítam | máhi | mandānám | ándhasaḥ / hávāmahe | pári | śakrám | sutā́n | úpa || imám | naḥ | yajñám | ihá | bodhi | ā́ | gahi / spŕ̥dhaḥ | jáyantam | maghá-vānam | īmahe ||10.167.2||
sómasya | rā́jñaḥ | váruṇasya | dhármaṇi / bŕ̥haspáteḥ | ánu-matyāḥ | ūm̐ íti | śármaṇi || táva | ahám | adyá | magha-van | úpa-stutau / dhā́taḥ | vídhātaríti ví-dhātaḥ | kaláśān | abhakṣayam ||10.167.3||
prá-sūtaḥ | bhakṣám | akaram | caraú | ápi / stómam | ca | imám | prathamáḥ | sūríḥ | út | mr̥je || suté | sāténa | yádi | ā́ | ágamam | vām / práti | viśvāmitrajamadagnī íti | dáme ||10.167.4||
//25//.

-rv_8:8/26- (rv_10,168)
vā́tasya | nú | mahimā́nam | ráthasya / ruján | eti | stanáyan | asya | ghóṣaḥ || divi-spŕ̥k | yāti | aruṇā́ni | kr̥ṇván / utó íti | eti | pr̥thivyā́ | reṇúm | ásyan ||10.168.1||
sám | prá | īrate | ánu | vā́tasya | vi-sthā́ḥ / ā́ | enam | gacchanti | sámanam | ná | yóṣāḥ || tā́bhiḥ | sa-yúk | sa-rátham | deváḥ | īyate / asyá | víśvasya | bhúvanasya | rā́jā ||10.168.2||
antárikṣe | pathí-bhiḥ | ī́yamānaḥ / ná | ní | viśate | katamát | caná | áharíti || apā́m | sákhā | prathama-jā́ḥ | r̥tá-vā / kvà | svit | jātáḥ | kútaḥ | ā́ | babhūva ||10.168.3||
ātmā́ | devā́nām | bhúvanasya | gárbhaḥ / yathā-vaśám | carati | deváḥ | eṣáḥ || ghóṣāḥ | ít | asya | śr̥ṇvire | ná | rūpám / tásmai | vā́tāya | havíṣā | vidhema ||10.168.4||
//26//.

-rv_8:8/27- (rv_10,169)
mayaḥ-bhū́ḥ | vā́taḥ | abhí | vātu | usrā́ḥ / ū́rjasvatīḥ | óṣadhīḥ | ā́ | riśantām || pī́vasvatīḥ | jīvá-dhanyāḥ | pibantu / avasā́ya | pat-váte | rudra | mr̥ḷa ||10.169.1||
yā́ḥ | sá-rūpāḥ | ví-rūpāḥ | éka-rūpāḥ / yā́sām | agníḥ | íṣṭyā | nā́māni | véda || yā́ḥ | áṅgirasaḥ | tápasā | ihá | cakrúḥ / tā́bhyaḥ | parjanya | máhi | śárma | yaccha ||10.169.2||
yā́ḥ | devéṣu | tanvàm | aírayanta / yā́sām | sómaḥ | víśvā | rūpā́ṇi | véda || tā́ḥ | asmábhyam | páyasā | pínvamānāḥ / prajā́-vatīḥ | indra | go-sthé | rirīhi ||10.169.3||
prajā́-patiḥ | máhyam | etā́ḥ | rárāṇaḥ / víśvaiḥ | devaíḥ | pitŕ̥-bhiḥ | sam-vidānáḥ || śivā́ḥ | satī́ḥ | úpa | naḥ | go-sthám | ā́ | akarítyakaḥ / tā́sām | vayám | pra-jáyā | sám | sadema ||10.169.4||
//27//.

-rv_8:8/28- (rv_10,170)
vi-bhrā́ṭ | br̥hát | pibatu | somyám / mádhu | ā́yuḥ | dádhat | yajñá-patau | ávi-hutam || vā́ta-jūtaḥ | yáḥ | abhi-rákṣati | tmánā / pra-jā́ḥ | pupoṣa | purudhā́ | ví | rājati ||10.170.1||
vi-bhrā́ṭ | br̥hát | sú-bhr̥tam | vāja-sā́tamam / dhármam | diváḥ | dharúṇe | satyám | árpitam || amitra-hā́ | vr̥tra-hā́ | dasyuhám-tamam / jyótiḥ | jajñe | asura-hā́ | sapatna-hā́ ||10.170.2||
idám | śréṣṭham | jyótiṣām | jyótiḥ | ut-tamám / viśva-jít | dhana-jít | ucyate | br̥hát || viśva-bhrā́ṭ | bhrājáḥ | máhi | sū́ryaḥ | dr̥śé / urú | paprathe | sáhaḥ | ójaḥ | ácyutam ||10.170.3||
vi-bhrā́jan | jyótiṣā | svàḥ / ágacchaḥ | rocanám | diváḥ || yéna | imā́ | víśvā | bhúvanāni | ā́-bhr̥tā / viśvá-karmaṇā | viśvádevya-vatā ||10.170.4||
//28//.

-rv_8:8/29- (rv_10,171)
tvám | tyám | iṭátaḥ | rátham / índra | prá | āvaḥ | sutá-vataḥ || áśr̥ṇoḥ | somínaḥ | hávam ||10.171.1||
tvám | makhásya | dódhataḥ / śíraḥ | áva | tvacáḥ | bharaḥ || ágacchaḥ | somínaḥ | gr̥hám ||10.171.2||
tvám | tyám | indra | mártyam / āstra-budhnā́ya | venyám || múhuḥ | śrathnāḥ | manasyáve ||10.171.3||
tvám | tyám | indra | sū́ryam / paścā́ | sántam | puráḥ | kr̥dhi || devā́nām | cit | tiráḥ | váśam ||10.171.4||
//29//.

-rv_8:8/30- (rv_10,172)
ā́ | yāhi | vánasā | sahá / gā́vaḥ | sacanta | vartaním | yát | ū́dha-bhiḥ ||10.172.1||
ā́ | yāhi | vásvyā | dhiyā́ / máṁhiṣṭhaḥ | jārayát-makhaḥ | sudā́nu-bhiḥ ||10.172.2||
pitu-bhŕ̥taḥ | ná | tántum | ít / su-dā́navaḥ | práti | dadhmaḥ | yájāmasi ||10.172.3||
uṣā́ḥ | ápa | svásuḥ | támaḥ / sám | vartayati | vartaním | su-jātátā ||10.172.4||
//30//.

-rv_8:8/31- (rv_10,173)
ā́ | tvā | ahārṣam | antáḥ | edhi / dhruváḥ | tiṣṭha | ávi-cācaliḥ || víśaḥ | tvā | sárvāḥ | vāñchantu / mā́ | tvát | rāṣṭrám | ádhi | bhraśat ||10.173.1||
ihá | evá | edhi | mā́ | ápa | cyoṣṭhāḥ / párvataḥ-iva | ávi-cācaliḥ || índra-iva | ihá | dhruváḥ | tiṣṭha / ihá | rāṣṭrám | ūm̐ íti | dhāraya ||10.173.2||
imám | índraḥ | adīdharat / dhruvám | dhruvéṇa | havíṣā || tásmai | sómaḥ | ádhi | bravat / tásmai | ūm̐ íti | bráhmaṇaḥ | pátiḥ ||10.173.3||
dhruvā́ | dyaúḥ | dhruvā́ | pr̥thivī́ / dhruvā́saḥ | párvatāḥ | imé || dhruvám | víśvam | idám | jágat / dhruváḥ | rā́jā | viśā́m | ayám ||10.173.4||
dhruvám | te | rā́jā | váruṇaḥ / dhruvám | deváḥ | bŕ̥haspátiḥ || dhruvám | te | índraḥ | ca | agníḥ | ca / rāṣṭrám | dhārayatām | dhruvám ||10.173.5||
dhruvám | dhruvéṇa | havíṣā / abhí | sómam | mr̥śāmasi || átho íti | te | índraḥ | kévalīḥ / víśaḥ | bali-hŕ̥taḥ | karat ||10.173.6||
//31//.

-rv_8:8/32- (rv_10,174)
abhi-varténa | havíṣā / yéna | índraḥ | abhi-vavr̥té || téna | asmā́n | brahmaṇaḥ | pate / abhí | rāṣṭrā́ya | vartaya ||10.174.1||
abhi-vŕ̥tya | sa-pátnān / abhí | yā́ḥ | naḥ | árātayaḥ || abhí | pr̥tanyántam | tiṣṭha / abhí | yáḥ | naḥ | irasyáti ||10.174.2||
abhí | tvā | deváḥ | savitā́ / abhí | sómaḥ | avīvr̥tat || abhí | tvā | víśvā | bhūtā́ni / abhi-vartáḥ | yáthā | ásasi ||10.174.3||
yéna | índraḥ | havíṣā | kr̥tvī́ / ábhavat | dyumnī́ | ut-tamáḥ || idám | tát | akri | devāḥ / asapatnáḥ | kíla | abhuvam ||10.174.4||
asapatnáḥ | sapatna-hā́ / abhí-rāṣṭraḥ | vi-sasahíḥ || yáthā | ahám | eṣā́m | bhūtā́nām / vi-rā́jāni | jánasya | ca ||10.174.5||
//32//.

-rv_8:8/33- (rv_10,175)
prá | vaḥ | grāvāṇaḥ | savitā́ / deváḥ | suvatu | dhármaṇā || dhūḥ-sú | yujyadhvam | sunutá ||10.175.1||
grā́vāṇaḥ | ápa | ducchúnām / ápa | sedhata | duḥ-matím || usrā́ḥ | kartana | bheṣajám ||10.175.2||
grā́vāṇaḥ | úpareṣu | ā́ / mahīyánte | sa-jóṣasaḥ || vr̥ṣṇe | dádhataḥ | vŕ̥ṣṇyam ||10.175.3||
grā́vāṇaḥ | savitā́ | nú | vaḥ / deváḥ | suvatu | dhármaṇā || yájamānāya | sunvaté ||10.175.4||
//33//.

-rv_8:8/34- (rv_10,176)
prá | sūnávaḥ | r̥bhūṇā́m / br̥hát | navanta | vr̥jánā || kṣā́ma | yé | viśvá-dhāyasaḥ / áśnan | dhenúm | ná | mātáram ||10.176.1||
prá | devám | devyā́ | dhiyā́ / bhárata | jātá-vedasam || havyā́ | naḥ | vakṣat | ānuṣák ||10.176.2||
ayám | ūm̐ íti | syáḥ | prá | deva-yúḥ / hótā | yajñā́ya | nīyate || ráthaḥ | ná | yóḥ | abhí-vr̥taḥ / ghŕ̥ṇi-vān | cetati | tmánā ||10.176.3||
ayám | agníḥ | uruṣyati / amŕ̥tāt-iva | jánmanaḥ || sáhasaḥ | cit | sáhīyān / deváḥ | jīvā́tave | kr̥táḥ ||10.176.4||
//34//.

-rv_8:8/35- (rv_10,177)
pataṅgám | aktám | ásurasya | māyáyā / hr̥dā́ | paśyanti | mánasā | vipaḥ-cítaḥ || samudré | antáríti | kaváyaḥ | ví | cakṣate / márīcīnām | padám | icchanti | vedhásaḥ ||10.177.1||
pataṅgáḥ | vā́cam | mánasā | bibharti / tā́m | gandharváḥ | avadat | gárbhe | antáríti || tā́m | dyótamānām | svaryàm | manīṣā́m / r̥tásya | padé | kaváyaḥ | ní | pānti ||10.177.2||
ápaśyam | gopā́m | áni-padyamānam / ā́ | ca | párā | ca | pathí-bhiḥ | cárantam || sáḥ | sadhrī́cīḥ | sáḥ | víṣūcīḥ | vásānaḥ / ā́ | varīvarti | bhúvaneṣu | antáríti ||10.177.3||
//35//.

-rv_8:8/36- (rv_10,178)
tyám | ūm̐ íti | sú | vājínam | devá-jūtam / sahá-vānam | taru-tā́ram | ráthānām || áriṣṭa-nemim | pr̥tanā́jam | āśúm / svastáye | tā́rkṣyam | ihá | huvema ||10.178.1||
índrasya-iva | rātím | ā-jóhuvānāḥ / svastáye | nā́vam-iva | ā́ | ruhema || úrvī íti | ná | pŕ̥thvī íti | báhule íti | gábhīre íti / mā́ | vām | ā́-itau | mā́ | párā-itau | riṣāma ||10.178.2||
sadyáḥ | cit | yáḥ | śávasā | páñca | kr̥ṣṭī́ḥ / sū́ryaḥ-iva | jyótiṣā | apáḥ | tatā́na || sahasra-sā́ḥ | śata-sā́ḥ | asya | ráṁhiḥ / ná | sma | varante | yuvatím | ná | śáryām ||10.178.3||
//36//.

-rv_8:8/37- (rv_10,179)
út | tiṣṭhata | áva | paśyata / índrasya | bhāgám | r̥tvíyam || yádi | śrātáḥ | juhótana / yádi | áśrātaḥ | mamattána ||10.179.1||
śrātám | havíḥ | ó íti | sú | indra | prá | yāhi / jagā́ma | sū́raḥ | ádhvanaḥ | ví-madhyam || pári | tvā | āsate | nidhí-bhiḥ | sákhāyaḥ / kula-pā́ḥ | ná | vrājá-patim | cárantam ||10.179.2||
śrātám | manye | ū́dhani | śrātám | agnaú / sú-śrātam | manye | tát | r̥tám | návīyaḥ || mā́dhyaṁdinasya | sávanasya | dadhnáḥ / píba | indra | vajrin | puru-kr̥t | juṣāṇáḥ ||10.179.3||
//37//.

-rv_8:8/38- (rv_10,180)
prá | sasahiṣe | puru-hūta | śátrūn / jyéṣṭhaḥ | te | śúṣmaḥ | ihá | rātíḥ | astu || índra | ā́ | bhara | dákṣiṇena | vásūni / pátiḥ | síndhūnām | asi | revátīnām ||10.180.1||
mr̥gáḥ | ná | bhīmáḥ | kucaráḥ | giri-sthā́ḥ / parā-vátaḥ | ā́ | jagantha | párasyāḥ || sr̥kám | sam-śā́ya | pavím | indra | tigmám / ví | śátrūn | tāḷhi | ví | mŕ̥dhaḥ | nudasva ||10.180.2||
índra | kṣatrám | abhí | vāmám | ójaḥ / ájāyathāḥ | vr̥ṣabha | carṣaṇīnā́m || ápa | anudaḥ | jánam | amitra-yántam / urúm | devébhyaḥ | akr̥ṇoḥ | ūm̐ íti | lokám ||10.180.3||
//38//.

-rv_8:8/39- (rv_10,181)
práthaḥ | ca | yásya | sa-práthaḥ | ca | nā́ma / ā́nu-stubhasya | havíṣaḥ | havíḥ | yát || dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ / ratham-tarám | ā́ | jabhāra | vásiṣṭhaḥ ||10.181.1||
ávindan | té | áti-hitam | yát | ā́sīt / yajñásya | dhā́ma | paramám | gúhā | yát || dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ / bharát-vājaḥ | br̥hát | ā́ | cakre | agnéḥ ||10.181.2||
té | avindan | mánasā | dī́dhyānāḥ / yájuḥ | skannám | prathamám | deva-yā́nam || dhātúḥ | dyútānāt | savitúḥ | ca | víṣṇoḥ / ā́ | sū́ryāt | abharan | gharmám | eté ||10.181.3||
//39//.

-rv_8:8/40- (rv_10,182)
bŕ̥haspátiḥ | nayatu | duḥ-gáhā | tiráḥ / púnaḥ | neṣat | aghá-śaṁsāya | mánma || kṣipát | áśastim | ápa | duḥ-matím | han / átha | karat | yájamānāya | śám | yóḥ ||10.182.1||
nárāśáṁsaḥ | naḥ | avatu | pra-yājé / śám | naḥ | astu | anu-yājáḥ | háveṣu || kṣipát | áśastim | ápa | duḥ-matím | han / átha | karat | yájamānāya | śám | yóḥ ||10.182.2||
tápuḥ-mūrdhā | tapatu | rakṣásaḥ | yé / brahma-dvíṣaḥ | śárave | hántavaí | ūm̐ íti || kṣipát | áśastim | ápa | duḥ-matím | han / átha | karat | yájamānāya | śám | yóḥ ||10.182.3||
//40//.

-rv_8:8/41- (rv_10,183)
ápaśyam | tvā | mánasā | cékitānam / tápasaḥ | jātám | tápasaḥ | ví-bhūtam || ihá | pra-jā́m | ihá | rayím | rárāṇaḥ / prá | jāyasva | pra-jáyā | putra-kāma ||10.183.1||
ápaśyam | tvā | mánasā | dī́dhyānām / svā́yām | tanū́ íti | ŕ̥tvye | nā́dhamānām || úpa | mā́m | uccā́ | yuvatíḥ | babhūyāḥ / prá | jāyasva | pra-jáyā | putra-kāme ||10.183.2||
ahám | gárbham | adadhām | óṣadhīṣu | ahám | víśveṣu | bhúvaneṣu | antáríti || ahám | pra-jā́ḥ | ajanayam | pr̥thivyā́m / ahám | jáni-bhyaḥ | aparī́ṣu | putrā́n ||10.183.3||
//41//.

-rv_8:8/42- (rv_10,184)
víṣṇuḥ | yónim | kalpayatu / tváṣṭā | rūpā́ṇi | piṁśatu || ā́ | siñcatu | prajā́-patiḥ / dhātā́ | gárbham | dadhātu | te ||10.184.1||
gárbham | dhehi | sinīvāli / gárbham | dhehi | sarasvati || gárbham | te | aśvínau | devaú / ā́ | dhattām | púṣkara-srajā ||10.184.2||
hiraṇyáyī íti | aráṇī íti | yám / niḥ-mánthataḥ | aśvínā || tám | te | gárbham | havāmahe / daśamé | māsí | sū́tave ||10.184.3||
//42//.

-rv_8:8/43- (rv_10,185)
máhi | trīṇā́m | ávaḥ | astu / dyukṣám | mitrásya | aryamṇáḥ || duḥ-ādhárṣam | váruṇasya ||10.185.1||
nahí | téṣām | amā́ | caná / ná | ádhva-su | vāraṇéṣu || ī́śe | ripúḥ | aghá-śaṁsaḥ ||10.185.2||
yásmai | putrā́saḥ | áditeḥ / prá | jīváse | mártyāya || jyótiḥ | yácchanti | ájasram ||10.185.3||
//43//.

-rv_8:8/44- (rv_10,186)
vā́taḥ | ā́ | vātu | bheṣajám / śam-bhú | mayaḥ-bhú | naḥ | hr̥dé || prá | naḥ | ā́yūṁṣi | tāriṣat ||10.186.1||
utá | vāta | pitā́ | asi | naḥ / utá | bhrā́tā | utá | naḥ | sákhā || sáḥ | naḥ | jīvā́tave | kr̥dhi ||10.186.2||
yát | adáḥ | vāta | te | gr̥hé / amŕ̥tasya | ni-dhíḥ | hitáḥ || tátaḥ | naḥ | dehi | jīváse ||10.186.3||
//44//.

-rv_8:8/45- (rv_10,187)
prá | agnáye | vā́cam | īraya / vr̥ṣabhā́ya | kṣitīnā́m || sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.1||
yáḥ | párasyāḥ | parā-vátaḥ / tiráḥ | dhánva | ati-rócate || sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.2||
yáḥ | rákṣāṁsi | ni-jū́rvati / vŕ̥ṣā | śukréṇa | śocíṣā || sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.3||
yáḥ | víśvā | abhí | vi-páśyati / bhúvanā | sám | ca | páśyati || sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.4||
yáḥ | asyá | pāré | rájasaḥ / śukráḥ | agníḥ | ájāyata || sáḥ | naḥ | parṣat | áti | dvíṣaḥ ||10.187.5||
//45//.

-rv_8:8/46- (rv_10,188)
prá | nūnám | jātá-vedasam / áśvam | hinota | vājínam || idám | naḥ | barhíḥ | ā-sáde ||10.188.1||
asyá | prá | jātá-vedasaḥ / vípra-vīrasya | mīḷhúṣaḥ || mahī́m | iyarmi | su-stutím ||10.188.2||
yā́ḥ | rúcaḥ | jātá-vedasaḥ / deva-trā́ | havya-vā́hanīḥ || tā́bhiḥ | naḥ | yajñám | invatu ||10.188.3||
//46//.

-rv_8:8/47- (rv_10,189)
ā́ | ayám | gaúḥ | pŕ̥śniḥ | akramīt / ásadat | mātáram | puráḥ || pitáram | ca | pra-yán | svà1ríti svàḥ ||10.189.1||
antáríti | carati | rocanā́ / asyá | prāṇā́t | apa-anatī́ || ví | akhyat | mahiṣáḥ | dívam ||10.189.2||
triṁśát | dhā́ma | ví | rājati / vā́k | pataṅgā́ya | dhīyate || práti | vástoḥ | áha | dyú-bhiḥ ||10.189.3||
//47//.

-rv_8:8/48- (rv_10,190)
r̥tám | ca | satyám | ca | abhí-iddhāt / tápasaḥ | ádhi | ajāyata || tátaḥ | rā́trī | ajāyata / tátaḥ | samudráḥ | arṇaváḥ ||10.190.1||
samudrā́t | arṇavā́t | ádhi / saṁvatsaráḥ | ajāyata || ahorātrā́ṇi | vi-dádhat / víśvasya | miṣatáḥ | vaśī́ ||10.190.2||
sūryācandramásau | dhātā́ / yathā-pūrvám | akalpayat || dívam | ca | pr̥thivī́m | ca / antárikṣam | átho íti | svà1ríti svàḥ ||10.190.3||
//48//.

-rv_8:8/49- (rv_10,191)
sám-sam | ít | yuvase | vr̥ṣan / ágne | víśvāni | aryáḥ | ā́ || iḷáḥ | padé | sám | idhyase / sáḥ | naḥ | vásūni | ā́ | bhara ||10.191.1||
sám | gacchadhvam | sám | vadadhvam / sám | vaḥ | mánāṁsi | jānatām || devā́ḥ | bhāgám | yáthā | pū́rve / sam-jānānā́ḥ | upa-ā́sate ||10.191.2||
samānáḥ | mántraḥ | sám-itiḥ | samānī́ / samānám | mánaḥ | sahá | cittám | eṣām || samānám | mántram | abhí | mantraye | vaḥ / samānéna | vaḥ | havíṣā | juhomi ||10.191.3||
samānī́ | vaḥ | ā́-kūtiḥ / samānā́ | hŕ̥dayāni | vaḥ || samānám | astu | vaḥ | mánaḥ / yáthā | vaḥ | sú-saha | ásati ||10.191.4||
//49//.



Notes by Detlef Eichler : 1. The original data entry of the Devanāgarī text of the Padapāṭha was done by the members of the Sansknet Project. Proofreading (see following reference), correction and conversion of the Devanāgarī to transliteration with accents was done by me (Detlef Eichler). I have used the aṣṭaka, adhyāya, varga divisions as shown in the GRETIL text: http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_RgvedasaMhitApadapATha.htm Thanks to GRETIL! Hymns of the Rig Veda in the Samhita and Pada Texts, Max Müller, Second Edition (Two Volumes) (1877). The original Padapāṭha does not show (1) the end of an internal pāda and (2) the end of a half-line (ardharca, hemistich): agním | īḷe | puráḥ-hitam | yajñásya | devám | r̥tvíjam | hótāram | ratna-dhā́tamam ||1.1.1|| In this edition I have added "/" at the end of an internal pāda and a double daṇḍā (||) at the end of the half-line: agním | īḷe | puráḥ-hitam / yajñásya | devám | r̥tvíjam || hótāram | ratna-dhā́tamam ||1.1.1|| 2. The Ṛgveda-Padapāṭha contains 163557 words. Among these words are 22209 compound words (puráḥ-hitam, ratna-dhā́tamam etc.). 3. Hiatus au is shown as aü (hiraṇya-praügam, titaünā, praügam) 4. Transliteration ISO-15919:
a ā i ï ī ī3 u ü ū r̥ r̥̄ l̥ e ai o au ṁ ḥ m̐ ' | á à ā́ ā̀ í ì ī́ ī̀ ú ù ū́ ū̀ ŕ̥ r̥̀ r̥̄́ é è ó ò aí aì aú aù k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḷ ḷh 5. Last update: 18 June 2022