Ṛgveda-Padapāṭha
Transliterated text without accents


Maṇḍala 1
Aṣṭaka 1

-rv_1:1/1- (rv_1,1) [Aṣṭaka 1:Adhyāya 1/Varga 1- (Maṇḍala 1, Sūkta 1)]

agnim | īḷe | puraḥ-hitam / yajñasya | devam | r̥tvijam || hotāram | ratna-dhātamam ||1.1.1||
agniḥ | pūrvebhiḥ | r̥ṣi-bhiḥ / īḍyaḥ | nūtanaiḥ | uta || saḥ | devān | ā | iha | vakṣati ||1.1.2||
agninā | rayim | aśnavat / poṣam | eva | dive-dive || yaśasam | vīravat-tamam ||1.1.3||
agne | yam | yajñam | adhvaram / viśvataḥ | pari-bhūḥ | asi || saḥ | it | deveṣu | gacchati ||1.1.4||
agniḥ | hotā | kavi-kratuḥ / satyaḥ | citraśravaḥ-tamaḥ || devaḥ | devebhiḥ | ā | gamat ||1.1.5||
//1//.

-rv_1:1/2-
yat | aṅga | dāśuṣe | tvam / agne | bhadram | kariṣyasi || tava | it | tat | satyam | aṅgiraḥ ||1.1.6||
upa | tvā | agne | dive-dive / doṣā-vastaḥ | dhiyā | vayam || namaḥ | bharantaḥ | ā | imasi ||1.1.7||
rājantam | adhvarāṇām / gopām | r̥tasya | dīdivim || vardhamānam | sve | dame ||1.1.8||
saḥ | naḥ | pitā-iva | sūnave / agne | su-upāyanaḥ | bhava || sacasva | naḥ | svastaye ||1.1.9||
//2//.

-rv_1:1/3- (rv_1,2)
vāyo iti | ā | yāhi | darśata / ime | somāḥ | aram-kr̥tāḥ || teṣām | pāhi | śrudhi | havam ||1.2.1||
vāyo iti | ukthebhiḥ | jarante / tvām | accha | jaritāraḥ || suta-somāḥ | ahaḥ-vidaḥ ||1.2.2||
vāyo iti | tava | pra-pr̥ñcatī / dhenā | jigāti | dāśuṣe || urūcī | soma-pītaye ||1.2.3||
indravāyū iti | ime | sutāḥ / upa | prayaḥ-bhiḥ | ā | gatam || indavaḥ | vām | uśanti | hi ||1.2.4||
vāyo iti | indraḥ | ca | cetathaḥ / sutānām | vājinīvasū iti vājinī-vasū || tau | ā | yātam | upa | dravat ||1.2.5||
//3//.

-rv_1:1/4-
vāyo iti | indraḥ | ca | sunvataḥ / ā | yātam | upa | niḥ-kr̥tam || makṣu | itthā | dhiyā | narā ||1.2.6||
mitram | huve | pūta-dakṣam / varuṇam | ca | riśādasam || dhiyam | ghr̥tācīm | sādhantā ||1.2.7||
r̥tena | mitrāvaruṇau / r̥ta-vr̥dhau | r̥ta-spr̥śā || kratum | br̥hantam | āśāthe iti ||1.2.8||
kavī iti | naḥ | mitrāvaruṇā / tuvi-jātau | uru-kṣayā || dakṣam | dadhāte iti | apasam ||1.2.9||
//4//.

-rv_1:1/5- (rv_1,3)
aśvinā | yajvarīḥ | iṣaḥ / dravatpāṇī iti dravat-pāṇī | śubhaḥ | patī iti || puru-bhujā | canasyatam ||1.3.1||
aśvinā | puru-daṁsasā / narā | śavīrayā | dhiyā || dhiṣṇyā | vanatam | giraḥ ||1.3.2||
dasrā | yuvākavaḥ | sutāḥ / nāsatyā | vr̥kta-barhiṣaḥ || ā | yātam | rudravartanī iti rudra-vartanī ||1.3.3||
indra | ā | yāhi | citrabhāno iti citra-bhāno / sutāḥ | ime | tvā-yavaḥ || aṇvībhiḥ | tanā | pūtāsaḥ ||1.3.4||
indra | ā | yāhi | dhiyā | iṣitaḥ / vipra-jūtaḥ | suta-vataḥ || upa | brahmāṇi | vāghataḥ ||1.3.5||
indra | ā | yāhi | tūtujānaḥ / upa | brahmāṇi | hari-vaḥ || sute | dadhiṣva | naḥ | canaḥ ||1.3.6||
//5//.

-rv_1:1/6-
omāsaḥ | carṣaṇi-dhr̥taḥ / viśve | devāsaḥ | ā | gata || dāśvāṁsaḥ | dāśuṣaḥ | sutam ||1.3.7||
viśve | devāsaḥ | ap-turaḥ / sutam | ā | ganta | tūrṇayaḥ || usrāḥ-iva | svasarāṇi ||1.3.8||
viśve | devāsaḥ | asridhaḥ / ehi-māyāsaḥ | adruhaḥ || medham | juṣanta | vahnayaḥ ||1.3.9||
pāvakā | naḥ | sarasvatī / vājebhiḥ | vājinī-vatī || yajñam | vaṣṭu | dhiyā-vasuḥ ||1.3.10||
codayitrī | sūnr̥tānām / cetantī | su-matīnām || yajñam | dadhe | sarasvatī ||1.3.11||
mahaḥ | arṇaḥ | sarasvatī / pra | cetayati | ketunā || dhiyaḥ | viśvāḥ | vi | rājati ||1.3.12||
//6//.

-rv_1:1/7- (rv_1,4)
surūpa-kr̥tnum | ūtaye / sudughām-iva | go-duhe || juhūmasi | dyavi-dyavi ||1.4.1||
upa | naḥ | savanā | ā | gahi / somasya | soma-pāḥ | piba || go-dāḥ | it | revataḥ | madaḥ ||1.4.2||
atha | te | antamānām / vidyāma | su-matīnām || mā | naḥ | ati | khyaḥ | ā | gahi ||1.4.3||
parā | ihi | vigram | astr̥tam / indram | pr̥ccha | vipaḥ-citam || yaḥ | te | sakhi-bhyaḥ | ā | varam ||1.4.4||
uta | bruvantu | naḥ | nidaḥ / niḥ | anyataḥ | cit | ārata || dadhānāḥ | indre | it | duvaḥ ||1.4.5||
//7//.

-rv_1:1/8-
uta | naḥ | su-bhagān | ariḥ / voceyuḥ | dasma | kr̥ṣṭayaḥ || syāma | it | indrasya | śarmaṇi ||1.4.6||
ā | īm | āśum | āśave | bhara / yajña-śriyam | nr̥-mādanam || patayat | mandayat-sakham ||1.4.7||
asya | pītvā | śatakrato iti śata-krato / ghanaḥ | vr̥trāṇām | abhavaḥ || pra | āvaḥ | vājeṣu | vājinam ||1.4.8||
tam | tvā | vājeṣu | vājinam / vājayāmaḥ | śatakrato iti śata-krato || dhanānām | indra | sātaye ||1.4.9||
yaḥ | rāyaḥ | avaniḥ | mahān / su-pāraḥ | sunvataḥ | sakhā || tasmai | indrāya | gāyata ||1.4.10||
//8//.

-rv_1:1/9- (rv_1,5)
ā | tu | ā | ita | ni | sīdata / indram | abhi | pra | gāyata || sakhāyaḥ | stoma-vāhasaḥ ||1.5.1||
puru-tamam | purūṇām / īśānam | vāryāṇām || indram | some | sacā | sute ||1.5.2||
saḥ | gha | naḥ | yoge | ā | bhuvat / saḥ | rāye | saḥ | puram-dhyām || gamat | vājebhiḥ | ā | saḥ | naḥ ||1.5.3||
yasya | sam-sthe | na | vr̥ṇvate / harī iti | samat-su | śatravaḥ || tasmai | indrāya | gāyata ||1.5.4||
suta-pāvne | sutāḥ | ime / śucayaḥ | yanti | vītaye || somāsaḥ | dadhi-āśiraḥ ||1.5.5||
//9//.

-rv_1:1/10-
tvam | sutasya | pītaye / sadyaḥ | vr̥ddhaḥ | ajāyathāḥ || indra | jyaiṣṭhyāya | sukrato iti su-krato ||1.5.6||
ā | tvā | viśantu | āśavaḥ / somāsaḥ | indra | girvaṇaḥ || śam | te | santu | pra-cetase ||1.5.7||
tvām | stomāḥ | avīvr̥dhan / tvām | ukthā | śatakrato iti śata-krato || tvām | vardhantu | naḥ | giraḥ ||1.5.8||
akṣita-ūtiḥ | sanet | imam / vājam | indraḥ | sahasriṇam || yasmin | viśvāni | pauṁsyā ||1.5.9||
mā | naḥ | martāḥ | abhi | druhan / tanūnām | indra | girvaṇaḥ || īśānaḥ | yavaya | vadham ||1.5.10||
//10//.

-rv_1:1/11- (rv_1,6)
yuñjanti | bradhnam | aruṣam / carantam | pari | tasthuṣaḥ || rocante | rocanā | divi ||1.6.1||
yuñjanti | asya | kāmyā / harī iti | vi-pakṣasā | rathe || śoṇā | dhr̥ṣṇū iti | nr̥-vāhasā ||1.6.2||
ketum | kr̥ṇvan | aketave / peśaḥ | maryāḥ | apeśase || sam | uṣat-bhiḥ | ajāyathāḥ ||1.6.3||
āt | aha | svadhām | anu / punaḥ | garbha-tvam | ā-īrire || dadhānāḥ | nāma | yajñiyam ||1.6.4||
vīḷu | cit | ārujatnu-bhiḥ / guhā | cit | indra | vahni-bhiḥ || avindaḥ | usriyāḥ | anu ||1.6.5||
//11//.

-rv_1:1/12-
deva-yantaḥ | yathā | matim / accha | vidat-vasum | giraḥ || mahām | anūṣata | śrutam ||1.6.6||
indreṇa | sam | hi | dr̥kṣase / sam-jagmānaḥ | abibhyuṣā || mandū iti | samāna-varcasā ||1.6.7||
anavadyaiḥ | abhidyu-bhiḥ / makhaḥ | sahasvat | arcati || gaṇaiḥ | indrasya | kāmyaiḥ ||1.6.8||
ataḥ | parijman | ā | gahi / divaḥ | vā | rocanāt | adhi || sam | asmin | r̥ñjate | giraḥ ||1.6.9||
itaḥ | vā | sātim | īmahe / divaḥ | vā | pārthivāt | adhi || indram | mahaḥ | vā | rajasaḥ ||1.6.10||
//12//.

-rv_1:1/13- (rv_1,7)
indram | it | gāthinaḥ | br̥hat / indram | arkebhiḥ | arkiṇaḥ || indram | vāṇīḥ | anūṣata ||1.7.1||
indraḥ | it | haryoḥ | sacā / sam-miślaḥ | ā | vacaḥ-yujā || indraḥ | vajrī | hiraṇyayaḥ ||1.7.2||
indraḥ | dīrghāya | cakṣase / ā | sūryam | rohayat | divi || vi | gobhiḥ | adrim | airayat ||1.7.3||
indraḥ | vājeṣu | naḥ | ava / sahasra-pradhaneṣu | ca || ugraḥ | ugrābhiḥ | ūti-bhiḥ ||1.7.4||
indram | vayam | mahā-dhane / indram | arbhe | havāmahe || yujam | vr̥treṣu | vajriṇam ||1.7.5||
//13//.

-rv_1:1/14-
saḥ | naḥ | vr̥ṣan | amum | carum / satrā-dāvan | apa | vr̥dhi || asmabhyam | aprati-skutaḥ ||1.7.6||
tuñje-tuñje | ye | ut-tare / stomāḥ | indrasya | vajriṇaḥ || na | vindhe | asya | su-stutim ||1.7.7||
vr̥ṣā | yūthā-iva | vaṁsagaḥ / kr̥ṣṭīḥ | iyarti | ojasā || īśānaḥ | aprati-skutaḥ ||1.7.8||
yaḥ | ekaḥ | carṣaṇīnām / vasūnām | irajyati || indraḥ | pañca | kṣitīnām ||1.7.9||
indram | vaḥ | viśvataḥ | pari / havāmahe | janebhyaḥ || asmākam | astu | kevalaḥ ||1.7.10||
//14//.

-rv_1:1/15- (rv_1,8)
ā | indra | sānasim | rayim / sa-jitvānam | sadā-saham || varṣiṣṭham | ūtaye | bhara ||1.8.1||
ni | yena | muṣṭi-hatyayā / ni | vr̥trā | ruṇadhāmahai || tvā-ūtāsaḥ | ni | arvatā ||1.8.2||
indra | tvā-ūtāsaḥ | ā | vayam / vajram | ghanā | dadīmahi || jayema | sam | yudhi | spr̥dhaḥ ||1.8.3||
vayam | śūrebhiḥ | astr̥-bhiḥ / indra | tvayā | yujā | vayam || sāsahyāma | pr̥tanyataḥ ||1.8.4||
mahān | indraḥ | paraḥ | ca | nu / mahi-tvam | astu | vajriṇe || dyauḥ | na | prathinā | śavaḥ ||1.8.5||
//15//.

-rv_1:1/16-
sam-ohe | vā | ye | āśata / naraḥ | tokasya | sanitau || viprāsaḥ | vā | dhiyā-yavaḥ ||1.8.6||
yaḥ | kukṣiḥ | soma-pātamaḥ / samudraḥ-iva | pinvate || urvīḥ | āpaḥ | na | kākudaḥ ||1.8.7||
eva | hi | asya | sūnr̥tā / vi-rapśī | go-matī | mahī || pakvā | śākhā | na | dāśuṣe ||1.8.8||
eva | hi | te | vi-bhūtayaḥ / ūtayaḥ | indra | mā-vate || sadyaḥ | cit | santi | dāśuṣe ||1.8.9||
eva | hi | asya | kāmyā / stomaḥ | uktham | ca | śaṁsyā || indrāya | soma-pītaye ||1.8.10||
//16//.

-rv_1:1/17- (rv_1,9)
indra | ā | ihi | matsi | andhasaḥ / viśvebhiḥ | somaparva-bhiḥ || mahān | abhiṣṭiḥ | ojasā ||1.9.1||
ā | īm | enam | sr̥jata | sute / mandim | indrāya | mandine || cakrim | viśvāni | cakraye ||1.9.2||
matsva | su-śipra | mandi-bhiḥ / stomebhiḥ | viśva-carṣaṇe || sacā | eṣu | savaneṣu | ā ||1.9.3||
asr̥gram | indra | te | giraḥ / prati | tvām | ut | ahāsata || ajoṣāḥ | vr̥ṣabham | patim ||1.9.4||
sam | codaya | citram | arvāk / rādhaḥ | indra | vareṇyam || asat | it | te | vi-bhu | pra-bhu ||1.9.5||
//17//.

-rv_1:1/18-
asmān | su | tatra | codaya / indra | rāye | rabhasvataḥ || tuvi-dyumna | yaśasvataḥ ||1.9.6||
sam | go-mat | indra | vāja-vat / asme iti | pr̥thu | śravaḥ | br̥hat || viśva-āyuḥ | dhehi | akṣitam ||1.9.7||
asme iti | dhehi | śravaḥ | br̥hat / dyumnam | sahasra-sātamam || indra | tāḥ | rathinīḥ | iṣaḥ ||1.9.8||
vasoḥ | indram | vasu-patim / gīḥ-bhiḥ | gr̥ṇantaḥ | r̥gmiyam || homa | gantāram | ūtaye ||1.9.9||
sute-sute | ni-okase / br̥hat | br̥hate | ā | it | ariḥ || indrāya | śūṣam | arcati ||1.9.10||
//18//.

-rv_1:1/19- (rv_1,10)
gāyanti | tvā | gāyatriṇaḥ / arcanti | arkam | arkiṇaḥ || brahmāṇaḥ | tvā | śatakrato iti śata-krato / ut | vaṁśam-iva | yemire ||1.10.1||
yat | sānoḥ | sānum | ā | aruhat / bhūri | aspaṣṭa | kartvam || tat | indraḥ | artham | cetati / yūthena | vr̥ṣṇiḥ | ejati ||1.10.2||
yukṣva | hi | keśinā | harī iti / vr̥ṣaṇā | kakṣya-prā || atha | naḥ | indra | soma-pāḥ / girām | upa-śrutim | cara ||1.10.3||
ā | ihi | stomān | abhi | svara / abhi | gr̥ṇīhi | ā | ruva || brahma | ca | naḥ | vaso iti | sacā / indra | yajñam | ca | vardhaya ||1.10.4||
uktham | indrāya | śaṁsyam / vardhanam | puruniḥ-sidhe || śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca ||1.10.5||
tam | it | sakhi-tve | īmahe / tam | rāye | tam | su-vīrye || saḥ | śakraḥ | uta | naḥ / śakat / indraḥ | vasu | dayamānaḥ ||1.10.6||
//19//.

-rv_1:1/20-
su-vivr̥tam | suniḥ-ajam / indra | tvā-dātam | it | yaśaḥ || gavām | apa | vrajam | vr̥dhi / kr̥ṇuṣva | rādhaḥ | adri-vaḥ ||1.10.7||
nahi | tvā | rodasī iti | ubhe iti / r̥ghāyamāṇam | invataḥ || jeṣaḥ | svaḥ-vatīḥ | apaḥ / sam | gāḥ | asmabhyam | dhūnuhi ||1.10.8||
āśrut-karṇa | śrudhi | havam / nū | cit | dadhiṣva | me | giraḥ || indra | stomam | imam | mama / kr̥ṣva | yujaḥ | cit | antaram ||1.10.9||
vidma | hi | tvā | vr̥ṣan-tamam / vājeṣu | havana-śrutam || vr̥ṣan-tamasya | hūmahe / ūtim | sahasra-sātamām ||1.10.10||
ā | tu | naḥ | indra | kauśika / mandasānaḥ | sutam | piba || navyam | āyuḥ | pra | su | tira / kr̥dhi | sahasra-sām | r̥ṣim ||1.10.11||
pari | tvā | girvaṇaḥ | giraḥ / imāḥ | bhavantu | viśvataḥ || vr̥ddha-āyum | anu | vr̥ddhayaḥ / juṣṭāḥ | bhavantu | juṣṭayaḥ ||1.10.12||
//20//.

-rv_1:1/21- (rv_1,11)
indram | viśvāḥ | avīvr̥dhan / samudra-vyacasam | giraḥ || rathi-tamam | rathīnām / vājānām | sat-patim | patim ||1.11.1||
sakhye | te | indra | vājinaḥ / mā | bhema | śavasaḥ | pate || tvām | abhi | pra | nonumaḥ / jetāram | aparā-jitam ||1.11.2||
pūrvīḥ | indrasya | rātayaḥ / na | vi | dasyanti | ūtayaḥ || yadi | vājasya | go-mataḥ / stotr̥-bhyaḥ | maṁhate | magham ||1.11.3||
purām | bhinduḥ | yuvā | kaviḥ / amita-ojāḥ | ajāyata || indraḥ | viśvasya | karmaṇaḥ / dhartā | vajrī | puru-stutaḥ ||1.11.4||
tvam | valasya | go-mataḥ / apa | avaḥ | adri-vaḥ | bilam || tvām | devāḥ | abibhyuṣaḥ / tujyamānāsaḥ | āviṣuḥ ||1.11.5||
tava | aham | śūra | rāti-bhiḥ / prati | āyam | sindhum | ā-vadan || upa | atiṣṭhanta | girvaṇaḥ / viduḥ | te | tasya | kāravaḥ ||1.11.6||
māyābhiḥ | indra | māyinam / tvam | śuṣṇam | ava | atiraḥ || viduḥ | te | tasya | medhirāḥ / teṣām | śravāṁsi | ut | tira ||1.11.7||
indram | īśānam | ojasā / abhi | stomāḥ | anūṣata || sahasram | yasya | rātayaḥ / uta | vā | santi | bhūyasīḥ ||1.11.8||
//21//.

-rv_1:1/22- (rv_1,12)
agnim | dūtam | vr̥ṇīmahe / hotāram | viśva-vedasam || asya | yajñasya | su-kratum ||1.12.1||
agnim-agnim | havīma-bhiḥ / sadā | havanta | viśpatim || havya-vāham | puru-priyam ||1.12.2||
agne | devān | iha | ā | vaha / jajñānaḥ | vr̥kta-barhiṣe || asi | hotā | naḥ | īḍyaḥ ||1.12.3||
tān | uśataḥ | vi | bodhaya / yat | agne | yāsi | dūtyam || devaiḥ | ā | satsi | barhiṣi ||1.12.4||
ghr̥ta-āhavana | dīdi-vaḥ / prati | sma | riṣataḥ | daha || agne | tvam | rakṣasvinaḥ ||1.12.5||
agninā | agniḥ | sam | idhyate / kaviḥ | gr̥ha-patiḥ | yuvā || havya-vāṭ | juhu-āsyaḥ ||1.12.6||
//22//.

-rv_1:1/23-
kavim | agnim | upa | stuhi / satya-dharmāṇam | adhvare || devam | amīva-cātanam ||1.12.7||
yaḥ | tvām | agne | haviḥ-patiḥ / dūtam | deva | saparyati || tasya | sma | pra-avitā | bhava ||1.12.8||
yaḥ | agnim | deva-vītaye / haviṣmān | ā-vivāsati || tasmai | pāvaka | mr̥ḷaya ||1.12.9||
saḥ | naḥ | pāvaka | dīdi-vaḥ / agne | devān | iha | ā | vaha || upa | yajñam | haviḥ | ca | naḥ ||1.12.10||
saḥ | naḥ | stavānaḥ | ā | bhara / gāyatreṇa | navīyasā || rayim | vīra-vatīm | iṣam ||1.12.11||
agne | śukreṇa | śociṣā / viśvābhiḥ | devahūti-bhiḥ || imam | stomam | juṣasva | naḥ ||1.12.12||
//23//.

-rv_1:1/24- (rv_1,13)
su-samiddhaḥ | naḥ | ā | vaha / devān | agne | haviṣmate || hotariti | pāvaka | yakṣi | ca ||1.13.1||
madhu-mantam | tanū-napāt / yajñam | deveṣu | naḥ | kave || adya | kr̥ṇuhi | vītaye ||1.13.2||
narāśaṁsam | iha | priyam / asmin | yajñe | upa | hvaye || madhu-jihvam | haviḥ-kr̥tam ||1.13.3||
agne | sukha-tame | rathe / devān | iḷitaḥ | ā | vaha || asi | hotā | manuḥ-hitaḥ ||1.13.4||
str̥ṇīta | barhiḥ | ānuṣak / ghr̥ta-pr̥ṣṭham | manīṣiṇaḥ || yatra | amr̥tasya | cakṣaṇam ||1.13.5||
vi | śrayantām | r̥ta-vr̥dhaḥ / dvāraḥ | devīḥ | asaścataḥ || adya | nūnam | ca | yaṣṭave ||1.13.6||
//24//.

-rv_1:1/25-
naktoṣāsā | su-peśasā / asmin | yajñe | upa | hvaye || idam | naḥ | barhiḥ | ā-sade ||1.13.7||
tā | su-jihvau | upa | hvaye / hotārā | daivyā | kavī iti || yajñam | naḥ | yakṣatām | imam ||1.13.8||
iḷā | sarasvatī | mahī / tisraḥ | devīḥ | mayaḥ-bhuvaḥ || barhiḥ | sīdantu | asridhaḥ ||1.13.9||
iha | tvaṣṭāram | agriyam / viśva-rūpam | upa | hvaye || asmākam | astu | kevalaḥ ||1.13.10||
ava | sr̥ja | vanaspate / deva | devebhyaḥ | haviḥ || pra | dātuḥ | astu | cetanam ||1.13.11||
svāhā | yajñam | kr̥ṇotana / indrāya | yajvanaḥ | gr̥he || tatra | devān | upa | hvaye ||1.13.12||
//25//.

-rv_1:1/26- (rv_1,14)
ā | ebhiḥ | agne | duvaḥ | giraḥ / viśvebhiḥ | soma-pītaye || devebhiḥ | yāhi | yakṣi | ca ||1.14.1||
ā | tvā | kaṇvāḥ | ahūṣata / gr̥ṇanti | vipra | te | dhiyaḥ || devebhiḥ | agne | ā | gahi ||1.14.2||
indravāyū iti | br̥haspatim / mitrā | agnim | pūṣaṇam | bhagam || ādityān | mārutam | gaṇam ||1.14.3||
pra | vaḥ | bhriyante | indavaḥ / matsarāḥ | mādayiṣṇavaḥ || drapsāḥ | madhvaḥ | camū-sadaḥ ||1.14.4||
īḷate | tvām | avasyavaḥ / kaṇvāsaḥ | vr̥kta-barhiṣaḥ || haviṣmantaḥ | aram-kr̥taḥ ||1.14.5||
ghr̥ta-pr̥ṣṭhāḥ | manaḥ-yujaḥ / ye | tvā | vahanti | vahnayaḥ || ā | devān | soma-pītaye ||1.14.6||
//26//.

-rv_1:1/27-
tān | yajatrān | r̥ta-vr̥dhaḥ / agne | patnī-vataḥ | kr̥dhi || madhvaḥ | su-jihva | pāyaya ||1.14.7||
ye | yajatrāḥ | ye | īḍyāḥ / te | te | pibantu | jihvayā || madhoḥ | agne | vaṣaṭ-kr̥ti ||1.14.8||
ākīm | sūryasya | rocanāt / viśvān | devān | uṣaḥ-budhaḥ || vipraḥ | hotā | iha | vakṣati ||1.14.9||
viśvebhiḥ | somyam | madhu / agne | indreṇa | vāyunā || piba | mitrasya | dhāma-bhiḥ ||1.14.10||
tvam | hotā | manuḥ-hitaḥ / agne | yajñeṣu | sīdasi || saḥ | imam | naḥ | adhvaram | yaja ||1.14.11||
yukṣva | hi | aruṣīḥ | rathe / haritaḥ | deva | rohitaḥ || tābhiḥ | devān | iha | ā | vaha ||1.14.12||
//27//.

-rv_1:1/28- (rv_1,15)
indra | somam | piba | r̥tunā / ā | tvā | viśantu | indavaḥ || matsarāsaḥ | tat-okasaḥ ||1.15.1||
marutaḥ | pibata | r̥tunā / potrāt | yajñam | punītana || yūyam | hi | stha | su-dānavaḥ ||1.15.2||
abhi | yajñam | gr̥ṇīhi | naḥ / grāvaḥ | neṣṭariti | piba | r̥tunā || tvam | hi | ratna-dhāḥ | asi ||1.15.3||
agne | devān | iha | ā | vaha / sādaya | yoniṣu | triṣu || pari | bhūṣa | piba | r̥tunā ||1.15.4||
brāhmaṇāt | indra | rādhasaḥ / piba | somam | r̥tūn | anu || tava | it | hi | sakhyam | astr̥tam ||1.15.5||
yuvam | dakṣam | dhr̥ta-vratā / mitrāvaruṇā | duḥ-dabham || r̥tunā | yajñam | āśāthe iti ||1.15.6||
//28//.

-rv_1:1/29-
draviṇaḥ-dāḥ | draviṇasaḥ / grāva-hastāsaḥ | adhvare || yajñeṣu | devam | īḷate ||1.15.7||
draviṇaḥ-dāḥ | dadātu | naḥ / vasūni | yāni | śr̥ṇvire || deveṣu | tā | vanāmahe ||1.15.8||
draviṇaḥ-dāḥ | pipīṣati / juhota | pra | ca | tiṣṭhata || neṣṭrāt | r̥tu-bhiḥ | iṣyata ||1.15.9||
yat | tvā | turīyam | r̥tu-bhiḥ / draviṇaḥ-daḥ | yajāmahe || adha | sma | naḥ | dadiḥ | bhava ||1.15.10||
aśvinā | pibatam | madhu / dīdyagnī iti dīdi-agnī | śuci-vratā || r̥tunā | yajña-vāhasā ||1.15.11||
gārha-patyena | santya / r̥tunā | yajña-nīḥ | asi || devān | deva-yate | yaja ||1.15.12||
//29//.

-rv_1:1/30- (rv_1,16)
ā | tvā | vahantu | harayaḥ / vr̥ṣaṇam | soma-pītaye || indra | tvā | sūra-cakṣasaḥ ||1.16.1||
imāḥ | dhānāḥ | ghr̥ta-snuvaḥ / harī iti | iha | upa | vakṣataḥ || indram | sukha-tame | rathe ||1.16.2||
indram | prātaḥ | havāmahe / indram | pra-yati | adhvare || indram | somasya | pītaye ||1.16.3||
upa | naḥ | sutam | ā | gahi / hari-bhiḥ | indra | keśi-bhiḥ || sute | hi | tvā | havāmahe ||1.16.4||
saḥ | imam | naḥ | stomam | ā | gahi / upa | idam | savanam | sutam || gauraḥ | na | tr̥ṣitaḥ | piba ||1.16.5||
//30//.

-rv_1:1/31-
ime | somāsaḥ | indavaḥ | sutāsaḥ | adhi | barhiṣi || tān | indra | sahase | piba ||1.16.6||
ayam | te | stomaḥ | agriyaḥ / hr̥di-spr̥k | astu | śam-tamaḥ || atha | somam | sutam | piba ||1.16.7||
viśvam | it | savanam | sutam / indraḥ | madāya | gacchati || vr̥tra-hā | soma-pītaye ||1.16.8||
saḥ | imam | naḥ | kāmam | ā | pr̥ṇa / gobhiḥ | aśvaiḥ | śatakrato iti śata-krato || stavāma | tvā | su-ādhyaḥ ||1.16.9||
//31//.

-rv_1:1/32- (rv_1,17)
indrāvaruṇayoḥ / aham | sam-rājoḥ | avaḥ | ā | vr̥ṇe || tā | naḥ | mr̥ḷātaḥ | īdr̥śe ||1.17.1||
gantārā | hi | sthaḥ | avase / havam | viprasya | māvataḥ || dhartārā | carṣaṇīnām ||1.17.2||
anu-kāmam | tarpayethām / indrāvaruṇā | rāyaḥ | ā || tā | vām | nediṣṭham | īmahe ||1.17.3||
yuvāku | hi | śacīnām / yuvāku | su-matīnām || bhūyāma | vāja-dāvnām ||1.17.4||
indraḥ | sahasra-dāvnām / varuṇaḥ | śaṁsyānām || kratuḥ | bhavati | ukthyaḥ ||1.17.5||
//32//.

-rv_1:1/33-
tayoḥ | it | avasā | vayam / sanema | ni | ca | dhīmahi || syāt | uta | pra-recanam ||1.17.6||
indrāvaruṇā | vām | aham / huve | citrāya | rādhase || asmān | su | jigyuṣaḥ | kr̥tam ||1.17.7||
indrāvaruṇā | nu | nu | vām / sisāsantīṣu | dhīṣu | ā || asmabhyam | śarma | yacchatam ||1.17.8||
pra | vām | aśnotu | su-stutiḥ / indrāvaruṇā | yām | huve || yām | r̥dhāthe iti | sadha-stutim ||1.17.9||
//33//.

-rv_1:1/34- (rv_1,18)
somānam | svaraṇam / kr̥ṇuhi | brahmaṇaḥ | pate || kakṣīvantam | yaḥ | auśijaḥ ||1.18.1||
yaḥ | revān | yaḥ | amīva-hā / vasu-vit | puṣṭi-vardhanaḥ || saḥ | naḥ | sisaktu | yaḥ | turaḥ ||1.18.2||
mā | naḥ | śaṁsaḥ | araruṣaḥ / dhūrtiḥ | praṇak | martyasya || rakṣa | naḥ | brahmaṇaḥ | pate ||1.18.3||
saḥ | gha | vīraḥ | na | riṣyati / yam | indraḥ | brahmaṇaḥ | patiḥ || somaḥ | hinoti | martyam ||1.18.4||
tvam | tam | brahmaṇaḥ | pate / somaḥ | indraḥ | ca | martyam || dakṣiṇā | pātu | aṁhasaḥ ||1.18.5||
//34//.

-rv_1:1/35-
sadasaḥ | patim | adbhutam / priyam | indrasya | kāmyam || sanim | medhām | ayāsiṣam ||1.18.6||
yasmāt | r̥te | na | sidhyati / yajñaḥ | vipaḥ-citaḥ | cana || saḥ | dhīnām | yogam | invati ||1.18.7||
āt | r̥dhnoti | haviḥ-kr̥tim | prāñcam | kr̥ṇoti | adhvaram || hotrā | deveṣu | gacchati ||1.18.8||
narāśaṁsam | su-dhr̥ṣṭamam / apaśyam | saprathaḥ-tamam || divaḥ | na | sadma-makhasam ||1.18.9||
//35//.

-rv_1:1/36- (rv_1,19)
prati | tyam | cārum | adhvaram / go-pīthāya | pra | hūyase || marut-bhiḥ | agne | ā | gahi ||1.19.1||
nahi | devaḥ | na | martyaḥ / mahaḥ | tava | kratum | paraḥ || marut-bhiḥ | agne | ā | gahi ||1.19.2||
ye | mahaḥ | rajasaḥ | viduḥ / viśve | devāsaḥ | adruhaḥ || marut-bhiḥ | agne | ā | gahi ||1.19.3||
ye | ugrāḥ | arkam | ānr̥cuḥ / anādhr̥ṣṭāsaḥ | ojasā || marut-bhiḥ | agne | ā | gahi ||1.19.4||
ye | śubhrāḥ | ghora-varpasaḥ / su-kṣatrāsaḥ | riśādasaḥ || marut-bhiḥ | agne | ā | gahi ||1.19.5||
//36//.

-rv_1:1/37-
ye | nākasya | adhi | rocane / divi | devāsaḥ | āsate || marut-bhiḥ | agne | ā | gahi ||1.19.6||
ye | īṅkhayanti | parvatān / tiraḥ | samudram | arṇavam || marut-bhiḥ | agne | ā | gahi ||1.19.7||
ā | ye | tanvanti | raśmi-bhiḥ / tiraḥ | samudram | ojasā || marut-bhiḥ | agne | ā | gahi ||1.19.8||
abhi | tvā | pūrva-pītaye / sr̥jāmi | somyam | madhu || marut-bhiḥ | agne | ā | gahi ||1.19.9||
//37//.

-rv_1:2/1- (rv_1,20)
ayam | devāya | janmane / stomaḥ | viprebhiḥ | āsayā || akāri | ratna-dhātamaḥ ||1.20.1||
ye | indrāya | vacaḥ-yujā / tatakṣuḥ | manasā | harī iti || śamībhiḥ | yajñam | āśata ||1.20.2||
takṣan | nāsatyābhyām / pari-jmānam | su-kham | ratham || takṣan | dhenum | sabaḥ-dughām ||1.20.3||
yuvānā | pitarā | punariti / satya-mantrāḥ | r̥ju-yavaḥ || r̥bhavaḥ | viṣṭī | akrata ||1.20.4||
sam | vaḥ | madāsaḥ | agmata / indreṇa | ca | marutvatā || ādityebhiḥ | ca | rāja-bhiḥ ||1.20.5||
//1//.

-rv_1:2/2-
uta | tyam | camasam | navam / tvaṣṭuḥ | devasya | niḥ-kr̥tam || akarta | caturaḥ | punariti ||1.20.6||
te | naḥ | ratnāni | dhattana / triḥ | ā | sāptāni | sunvate || ekam-ekam | suśasti-bhiḥ ||1.20.7||
adhārayanta | vahnayaḥ / abhajanta | su-kr̥tyayā || bhāgam | deveṣu | yajñiyam ||1.20.8||
//2//.

-rv_1:2/3- (rv_1,21)
iha | indrāgnī iti | upa | hvaye / tayoḥ | it | stomam | uśmasi || tā | somam | soma-pātamā ||1.21.1||
tā | yajñeṣu | pra | śaṁsata / indrāgnī iti | śumbhata | naraḥ || tā | gāyatreṣu | gāyata ||1.21.2||
tā | mitrasya | pra-śastaye / indrāgnī iti | tā | havāmahe || soma-pā | soma-pītaye ||1.21.3||
ugrā | santā | havāmahe / upa | idam | savanam | sutam || indrāgnī iti | ā | iha | gacchatām ||1.21.4||
tā | mahāntā | sadaspatī iti / indrāgnī iti | rakṣaḥ | ubjatam || aprajāḥ | santu | atriṇaḥ ||1.21.5||
tena | satyena | jāgr̥tam / adhi | pra-cetune | pade || indrāgnī iti | śarma | yacchatam ||1.21.6||
//3//.

-rv_1:2/4- (rv_1,22)
prātaḥ-yujā | vi | bodhaya / aśvinau | ā | iha | gacchatām || asya | somasya | pītaye ||1.22.1||
yā | su-rathā | rathi-tamā / ubhā | devā | divi-spr̥śā || aśvinā | tā | havāmahe ||1.22.2||
yā | vām | kaśā | madhu-matī / aśvinā | sūnr̥tā-vatī || tayā | yajñam | mimikṣatam ||1.22.3||
nahi | vām | asti | dūrake / yatra | rathena | gacchathaḥ || aśvinā | sominaḥ | gr̥ham ||1.22.4||
hiraṇya-pāṇim | ūtaye / savitāram | upa | hvaye || saḥ | cettā | devatā | padam ||1.22.5||
//4//.

-rv_1:2/5-
apām | napātam | avase / savitāram | upa | stuhi || tasya | vratāni | uśmasi ||1.22.6||
vi-bhaktāram | havāmahe / vasoḥ | citrasya | rādhasaḥ || savitāram | nr̥-cakṣasam ||1.22.7||
sakhāyaḥ | ā | ni | sīdata / savitā | stomyaḥ | nu | naḥ || dātā | rādhāṁsi | śumbhati ||1.22.8||
agne | patnīḥ | iha | ā | vaha / devānām | uśatīḥ | upa || tvaṣṭāram | soma-pītaye ||1.22.9||
ā | gnāḥ | agne | iha | avase / hotrām | yaviṣṭha | bhāratīm || varūtrīm | dhiṣaṇām | vaha ||1.22.10||
//5//.

-rv_1:2/6-
abhi | naḥ | devīḥ | avasā / mahaḥ | śarmaṇā | nr̥-patnīḥ || acchinna-patrāḥ | sacantām ||1.22.11||
iha | indrāṇīm | upa | hvaye / varuṇānīm | svastaye || agnāyīm | soma-pītaye ||1.22.12||
mahī | dyauḥ | pr̥thivī | ca | naḥ / imam | yajñam | mimikṣatām || pipr̥tām | naḥ | bharīma-bhiḥ ||1.22.13||
tayoḥ | it | ghr̥ta-vat | payaḥ / viprāḥ | rihanti | dhīti-bhiḥ || gandharvasya | dhruve | pade ||1.22.14||
syonā | pr̥thivi | bhava / anr̥kṣarā | ni-veśanī || yaccha | naḥ | śarma | sa-prathaḥ ||1.22.15||
//6//.

-rv_1:2/7-
ataḥ | devāḥ | avantu | naḥ / yataḥ | viṣṇuḥ | vi-cakrame || pr̥thivyāḥ | sapta | dhāma-bhiḥ ||1.22.16||
idam | viṣṇuḥ | vi | cakrame / tredhā | ni | dadhe | padam || sam-ūḷham | asya | pāṁsure ||1.22.17||
trīṇi | padā | vi | cakrame / viṣṇuḥ | gopāḥ | adābhyaḥ || ataḥ | dharmāṇi | dhārayan ||1.22.18||
viṣṇoḥ | karmāṇi | paśyata / yataḥ | vratāni | paspaśe || indrasya | yujyaḥ | sakhā ||1.22.19||
tat | viṣṇoḥ | paramam | padam / sadā | paśyanti | sūrayaḥ || divi-iva | cakṣuḥ | ā-tatam ||1.22.20||
tat | viprāsaḥ | vipanyavaḥ / jāgr̥-vāṁsaḥ | sam | indhate || viṣṇoḥ | yat | paramam | padam ||1.22.21||
//7//.

-rv_1:2/8- (rv_1,23)
tīvrāḥ | somāsaḥ | ā | gahi / āśīḥ-vantaḥ | sutāḥ | ime || vāyo iti | tān | pra-sthitān | piba ||1.23.1||
ubhā | devā | divi-spr̥śā / indravāyū iti | havāmahe || asya | somasya | pītaye ||1.23.2||
indravāyū iti | manaḥ-juvā / viprāḥ | havante | ūtaye || sahasra-akṣā | dhiyaḥ | patī iti ||1.23.3||
mitram | vayam | havāmahe / varuṇam | soma-pītaye || jajñānā | pūta-dakṣasā ||1.23.4||
r̥tena | yau | r̥ta-vr̥dhau / r̥tasya | jyotiṣaḥ | patī iti || tā | mitrāvaruṇā | huve ||1.23.5||
//8//.

-rv_1:2/9-
varuṇaḥ | pra-avitā | bhuvat / mitraḥ | viśvābhiḥ | ūti-bhiḥ || karatām | naḥ | su-rādhasaḥ ||1.23.6||
marutvantam | havāmahe / indram | ā | soma-pītaye || sa-jūḥ | gaṇena | tr̥mpatu ||1.23.7||
indra-jyeṣṭhāḥ | marut-gaṇāḥ / devāsaḥ | pūṣa-rātayaḥ || viśve | mama | śruta | havam ||1.23.8||
hata | vr̥tram | su-dānavaḥ / indreṇa | sahasā | yujā || mā | naḥ | duḥ-śaṁsaḥ | īśata ||1.23.9||
viśvān | devān | havāmahe / marutaḥ | soma-pītaye || ugrāḥ | hi | pr̥śni-mātaraḥ ||1.23.10||
//9//.

-rv_1:2/10-
jayatām-iva | tanyatuḥ / marutām | eti | dhr̥ṣṇu-yā || yat | śubham | yāthana | naraḥ ||1.23.11||
haskārāt | vi-dyutaḥ | pari / ataḥ | jātāḥ | avantu | naḥ || marutaḥ | mr̥ḷayantu | naḥ ||1.23.12||
ā | pūṣan | citra-barhiṣam / āghr̥ṇe | dharuṇam | divaḥ || ā | aja | naṣṭam | yathā | paśum ||1.23.13||
pūṣā | rājānam | āghr̥ṇiḥ / apa-gūḷham | guhā | hitam || avindat | citra-barhiṣam ||1.23.14||
uto iti | saḥ | mahyam | indu-bhiḥ / ṣaṭ | yuktān | anu-sesidhat || gobhiḥ | yavam | na | carkr̥ṣat ||1.23.15||
//10//.

-rv_1:2/11-
ambayaḥ | yanti | adhva-bhiḥ / jāmayaḥ | adhvari-yatām || pr̥ñcatīḥ | madhunā | payaḥ ||1.23.16||
amūḥ | yāḥ | upa | sūrye / yābhiḥ | vā | sūryaḥ | saha || tāḥ | naḥ | hinvantu | adhvaram ||1.23.17||
apaḥ | devīḥ | upa | hvaye / yatra | gāvaḥ | pibanti | naḥ || sindhu-bhyaḥ | kartvam | haviḥ ||1.23.18||
ap-su | antaḥ | amr̥tam | ap-su | bheṣajam / apām | uta | pra-śastaye || devāḥ | bhavata | vājinaḥ ||1.23.19||
ap-su | me | somaḥ | abravīt / antaḥ | viśvāni | bheṣajā || agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ ||1.23.20||
//11//.

-rv_1:2/12-
āpaḥ | pr̥ṇīta | bheṣajam / varūtham | tanve | mama || jyok | ca | sūryam | dr̥śe ||1.23.21||
idam | āpaḥ | pra | vahata / yat | kim | ca | duḥ-itam | mayi || yat | vā | aham | abhi-dudroha / yat | vā | śepe | uta | anr̥tam ||1.23.22||
āpaḥ | adya | anu | acāriṣam / rasena | sam | agasmahi || payasvān | agne | ā | gahi / tam | mā | sam | sr̥ja | varcasā ||1.23.23||
sam | mā | agne | varcasā | sr̥ja / sam | pra-jayā | sam | āyuṣā || vidyuḥ | me | asya | devāḥ / indraḥ | vidyāt | saha | r̥ṣi-bhiḥ ||1.23.24||
//12//.

-rv_1:2/13- (rv_1,24)
kasya | nūnam | katamasya | amr̥tānām / manāmahe | cāru | devasya | nāma || kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt / pitaram | ca | dr̥śeyam | mātaram | ca ||1.24.1||
agneḥ | vayam | prathamasya | amr̥tānām / manāmahe | cāru | devasya | nāma || saḥ | naḥ | mahyai | aditaye | punaḥ | dāt / pitaram | ca | dr̥śeyam | mātaram | ca ||1.24.2||
abhi | tvā | deva | savitaḥ / īśānam | vāryāṇām || sadā | avan | bhāgam | īmahe ||1.24.3||
yaḥ | cit | hi | te | itthā | bhagaḥ / śaśamānaḥ | purā | nidaḥ || adveṣaḥ | hastayoḥ | dadhe ||1.24.4||
bhaga-bhaktasya | te | vayam / ut | aśema | tava | avasā || mūrdhānam | rāyaḥ | ā-rabhe ||1.24.5||
//13//.

-rv_1:2/14-
nahi | te | kṣatram | na | sahaḥ | na | manyum / vayaḥ | cana | amī iti | patayantaḥ | āpuḥ || na | imāḥ | āpaḥ | ani-miṣam | carantīḥ / na | ye | vātasya | pra-minanti | abhvam ||1.24.6||
abudhne | rājā | varuṇaḥ | vanasya / ūrdhvam | stūpam | dadate | pūta-dakṣaḥ || nīcīnāḥ | sthuḥ | upari | budhnaḥ | eṣām / asme iti | antaḥ | ni-hitāḥ | ketavaḥ | syuriti syuḥ ||1.24.7||
urum | hi | rājā | varuṇaḥ | cakāra / sūryāya | panthām | anu-etavai | ūm̐ iti || apade | pādā | prati-dhātave | akaḥ / uta | apa-vaktā | hr̥daya-vidhaḥ | cit ||1.24.8||
śatam | te | rājan | bhiṣajaḥ | sahasram / urvī | gabhīrā | su-matiḥ | te | astu || bādhasva | dūre | niḥ-r̥tim | parācaiḥ / kr̥tam | cit | enaḥ | pra | mumugdhi | asmat ||1.24.9||
amī iti | ye | r̥kṣāḥ | ni-hitāsaḥ | uccā / naktam | dadr̥śre | kuha | cit | divā | īyuḥ || adabdhāni | varuṇasya | vratāni / vi-cākaśat | candramāḥ | naktam | eti ||1.24.10||
//14//.

-rv_1:2/15-
tat | tvā | yāmi | brahmaṇā | vandamānaḥ / tat | ā | śāste | yajamānaḥ | haviḥ-bhiḥ || aheḷamānaḥ | varuṇa | iha | bodhi / uru-śaṁsa | mā | naḥ | āyuḥ | pra | moṣīḥ ||1.24.11||
tat | it | naktam | tat | divā | mahyam | āhuḥ / tat | ayam | ketaḥ | hr̥daḥ | ā | vi | caṣṭe || śunaḥśepaḥ | yam | ahvat | gr̥bhītaḥ / saḥ | asmān | rājā | varuṇaḥ | mumoktu ||1.24.12||
śunaḥśepaḥ | hi | ahvat | gr̥bhītaḥ / triṣu | ādityam | dru-padeṣu | baddhaḥ || ava | enam | rājā | varuṇaḥ | sasr̥jyāt / vidvān | adabdhaḥ | vi | mumoktu | pāsān ||1.24.13||
ava | te | heḷaḥ | varuṇa | namaḥ-bhiḥ / ava | yajñebhiḥ | īmahe | haviḥ-bhiḥ || kṣayan | asmabhyam | asura | praceta iti pra-cetaḥ / rājan | enāṁsi | śiśrathaḥ | kr̥tāni ||1.24.14||
ut | ut-tamam | varuṇa | pāśam | asmat / ava | adhamam | vi | madhyamam | śrathaya || atha | vayam | āditya | vrate | tava / anāgasaḥ | aditaye | syāma ||1.24.15||
//15//.

-rv_1:2/16- (rv_1,25)
yat | cit | hi | te | viśaḥ | yathā / pra | deva | varuṇa | vratam || minīmasi | dyavi-dyavi ||1.25.1||
mā | naḥ | vadhāya | hatnave / jihīḷānasya | rīradhaḥ || mā | hr̥ṇānasya | manyave ||1.25.2||
vi | mr̥ḷīkāya | te | manaḥ / rathīḥ | aśvam | na | sam-ditam || gīḥ-bhiḥ | varuṇa | sīmahi ||1.25.3||
parā | hi | me | vi-manyavaḥ / patanti | vasyaḥ-iṣṭaye || vayaḥ | na | vasatīḥ | upa ||1.25.4||
kadā | kṣatra-śriyam | naram / ā | varuṇam | karāmahe || mr̥ḷīkāya | uru-cakṣasam ||1.25.5||
//16//.

-rv_1:2/17-
tat | it | samānam | āśāte iti / venantā | na | pra | yucchataḥ || dhr̥ta-vratāya | dāśuṣe ||1.25.6||
veda | yaḥ | vīnām | padam / antarikṣeṇa | patatām || veda | nāvaḥ | samudriyaḥ ||1.25.7||
veda | māsaḥ | dhr̥ta-vrataḥ / dvādaśa | prajā-vataḥ || veda | yaḥ | upa-jāyate ||1.25.8||
veda | vātasya | vartanim / uroḥ | r̥ṣvasya | br̥hataḥ || veda | ye | adhi-āsate ||1.25.9||
ni | sasāda | dhr̥ta-vrataḥ / varuṇaḥ | pastyāsu | ā || sām-rājyāya | su-kratuḥ ||1.25.10||
//17//.

-rv_1:2/18-
ataḥ | viśvāni | adbhutā / cikitvān | abhi | paśyati || kr̥tāni | yā | ca | kartvā ||1.25.11||
saḥ | naḥ | viśvāhā | su-kratuḥ / ādityaḥ | su-pathā | karat || pra | naḥ | āyūṁṣi | tāriṣat ||1.25.12||
bibhrat | drāpim | hiraṇyayam / varuṇaḥ | vasta | niḥ-nijam || pari | spaśaḥ | ni | sedire ||1.25.13||
na | yam | dipsanti | dipsavaḥ / na | druhvāṇaḥ | janānām || na | devam | abhi-mātayaḥ ||1.25.14||
uta | yaḥ | mānuṣeṣu | ā / yaśaḥ | cakre | asāmi | ā || asmākam | udareṣu | ā ||1.25.15||
//18//.

-rv_1:2/19-
parāḥ | me | yanti | dhītayaḥ / gāvaḥ | na | gavyūtīḥ | anu || icchantīḥ | uru-cakṣasam ||1.25.16||
sam | nu | vocāvahai | punaḥ / yataḥ | me | madhu | ā-bhr̥tam || hotā-iva | kṣadase | priyam ||1.25.17||
darśam | nu | viśva-darśatam / darśam | ratham | adhi | kṣami || etāḥ | juṣata | me | giraḥ ||1.25.18||
imam | me | varuṇa | śrudhi / havam | adya | ca | mr̥ḷaya || tvām | avasyuḥ | ā | cakre ||1.25.19||
tvam | viśvasya | medhira / divaḥ | ca | gmaḥ | ca | rājasi || saḥ | yāmani | prati | śrudhi ||1.25.20||
ut | ut-tamam | mumugdhi | naḥ / vi | pāśam | madhyamam | cr̥ta || ava | adhamāni | jīvase ||1.25.21||
//19//.

-rv_1:2/20- (rv_1,26)
vasiṣva | hi | miyedhya / vastrāṇi | ūrjām | pate || saḥ | imam | naḥ | adhvaram | yaja ||1.26.1||
ni | naḥ | hotā | vareṇyaḥ / sadā | yaviṣṭha | manma-bhiḥ || agne | divitmatā | vacaḥ ||1.26.2||
ā | hi | sma | sūnave | pitā / āpiḥ | yajati | āpaye || sakhā | sakhye | vareṇyaḥ ||1.26.3||
ā | naḥ | barhiḥ | riśādasaḥ / varuṇaḥ | mitraḥ | aryamā || sīdantu | manuṣaḥ | yathā ||1.26.4||
pūrvya | hotaḥ | asya | naḥ / mandasva | sakhyasya | ca || imāḥ | ūm̐ iti | su | śrudhī | giraḥ ||1.26.5||
//20//.

-rv_1:2/21-
yat | cit | hi | śaśvatā | tanā / devam-devam | yajāmahe || tve iti | it | hūyate | haviḥ ||1.26.6||
priyaḥ | naḥ | astu | viśpatiḥ / hotā | mandraḥ | vareṇyaḥ || priyāḥ | su-agnayaḥ | vayam ||1.26.7||
su-agnayaḥ | hi | vāryam / devāsaḥ | dadhire | ca | naḥ || su-agnayaḥ | manāmahe ||1.26.8||
atha | naḥ | ubhayeṣām / amr̥ta | martyānām || mithaḥ | santu | pra-śastayaḥ ||1.26.9||
viśvebhiḥ | agne | agni-bhiḥ / imam | yajñam | idam | vacaḥ || canaḥ | dhāḥ | sahasaḥ | yaho iti ||1.26.10||
//21//.

-rv_1:2/22- (rv_1,27)
aśvam | na | tvā | vāra-vantam / vandadhyai | agnim | namaḥ-bhiḥ || sam-rājantam | adhvarāṇām ||1.27.1||
saḥ | gha | naḥ | sūnuḥ | śavasā / pr̥thu-pragāmā | su-śevaḥ || mīḍhvān | asmākam | babhūyāt ||1.27.2||
saḥ | naḥ | dūrāt | ca | āsāt | ca / ni | martyāt | agha-yoḥ || pāhi | sadam | it | viśva-āyuḥ ||1.27.3||
imam | ūm̐ iti | su | tvam | asmākam / sanim | gāyatram | navyāṁsam || agne | deveṣu | pra | vocaḥ ||1.27.4||
ā | naḥ | bhaja | parameṣu / ā | vājeṣu | madhyameṣu || śikṣa | vasvaḥ | antamasya ||1.27.5||
//22//.

-rv_1:2/23-
vi-bhaktā | asi | citrabhāno iti citra-bhāno / sindhoḥ | ūrmau | upāke | ā || sadyaḥ | dāśuṣe | kṣarasi ||1.27.6||
yam | agne | pr̥t-su | martyam / avāḥ | vājeṣu | yam | junāḥ || saḥ | yantā | śaśvatīḥ | iṣaḥ ||1.27.7||
nakiḥ | asya | sahantya / pari-etā | kayasya | cit || vājaḥ | asti | śravāyyaḥ ||1.27.8||
saḥ | vājam | viśva-carṣaṇiḥ / arvat-bhiḥ | astu | tarutā || viprebhiḥ | astu | sanitā ||1.27.9||
jarā-bodha | tat | viviḍḍhi / viśe-viśe | yajñiyāya || stomam | rudrāya | dr̥śīkam ||1.27.10||
//23//.

-rv_1:2/24-
saḥ | naḥ | mahān | ani-mānaḥ / dhūma-ketuḥ | puru-candraḥ || dhiye | vājāya | hinvatu ||1.27.11||
saḥ | revān-iva | viśpatiḥ / daivyaḥ | ketuḥ | śr̥ṇotu | naḥ || ukthaiḥ | agniḥ | br̥hat-bhānuḥ ||1.27.12||
namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ / namaḥ | yuva-bhyaḥ | namaḥ | āśinebhyaḥ || yajāma | devān | yadi | śaknavāma / mā | jyāyasaḥ | śaṁsam | ā | vr̥kṣi | devāḥ ||1.27.13||
//24//.

-rv_1:2/25- (rv_1,28)
yatra | grāvā | pr̥thu-budhnaḥ / ūrdhvaḥ | bhavati | sotave || ulūkhala-sutānām / ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.1||
yatra | dvau-iva | jaghanā / adhi-savanyā | kr̥tā || ulūkhala-sutānām / ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.2||
yatra | nārī | apa-cyavam / upa-cyavam | ca | śikṣate || ulūkhala-sutānām / ava | it | ūm̐ iti | indra | jalgulaḥ ||1.28.3||
yatra | manthām | vi-badhnate / raśmīn | yamitavai-iva || ulūkhala-sutānām / ava / it | ūm̐ iti | indra | jalgulaḥ ||1.28.4||
yat | cit | hi | tvam | gr̥he-gr̥he / ulūkhalaka | yujyase || iha | dyumat-tamam | vada / jayatām-iva | dundubhiḥ ||1.28.5||
//25//.

-rv_1:2/26-
uta | sma | te | vanaspate / vātaḥ | vi | vāti | agram | it || atho iti | indrāya | pātave / sunu | somam | ulūkhala ||1.28.6||
āyajī ityā-yajī | vāja-sātamā / tā | hi | uccā | vi-jarbhr̥taḥ || harī iveti harī-iva | andhāṁsi | bapsatā ||1.28.7||
tā | naḥ | adya | vanaspatī iti / r̥ṣvau | r̥ṣvebhiḥ | sotr̥-bhiḥ || indrāya | madhu-mat | sutam ||1.28.8||
ut | śiṣṭam | camvoḥ | bhara / somam | pavitre | ā | sr̥ja || ni | dhehi | goḥ | adhi | tvaci ||1.28.9||
//26//.

-rv_1:2/27- (rv_1,29)
yat | cit | hi | satya | soma-pāḥ / anāśastāḥ-iva | smasi || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.1||
śiprin | vājānām | pate / śacī-vaḥ | tava | daṁsanā || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.2||
ni | svāpaya | mithu-dr̥śā / sastām | abudhyamāne iti || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.3||
sasantu | tyāḥ | arātayaḥ / bodhantu | śūra | rātayaḥ || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.4||
sam | indra | gardabham | mr̥ṇa / nuvantam | pāpayā | amuyā || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.5||
patāti | kuṇḍr̥ṇācyā / dūram | vātaḥ | vanāt | adhi || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.6||
sarvam | pari-krośam | jahi / jambhaya | kr̥kadāśvam || ā | tu | naḥ | indra | śaṁsaya / goṣu | aśveṣu | śubhriṣu / sahasreṣu | tuvi-magha ||1.29.7||
//27//.

-rv_1:2/28- (rv_1,30)
ā | vaḥ | indram | krivim | yathā / vāja-yantaḥ | śata-kratum || maṁhiṣṭhaṁ | siñce | indu-bhiḥ ||1.30.1||
śatam | vā | yaḥ | śucīnām / sahasram | vā | sam-āśirām || ā | it | ūm̐ iti | nimnam | na | rīyate ||1.30.2||
sam | yat | madāya | śuṣmiṇe / enā | hi | asya | udare || samudraḥ | na | vyacaḥ | dadhe ||1.30.3||
ayam | ūm̐ iti | te | sam | atasi / kapotaḥ-iva | garbha-dhim || vacaḥ | tat | cit | naḥ | ohase ||1.30.4||
stotram | rādhānām | pate / girvāhaḥ | vīra | yasya | te || vi-bhūtiḥ | astu | sunr̥tā ||1.30.5||
//28//.

-rv_1:2/29-
ūrdhvaḥ | tiṣṭha | naḥ | ūtaye / asmin | vāje | śatakrato iti śata-krato || sam | anyeṣu | bravāvahai ||1.30.6||
yoge-yoge | tavaḥ-taram / vāje-vāje | havāmahe || sakhāyaḥ | indram | ūtaye ||1.30.7||
ā | gha | gamat | yadi | śravat / sahasriṇībhiḥ | ūti-bhiḥ || vājebhiḥ | upa | naḥ | havam ||1.30.8||
anu | pratnasya | okasaḥ / huve | tuvi-pratim | naram || yam | te | pūrvam | pitā | huve ||1.30.9||
tam | tvā | vayam | viśva-vāra / ā | śāsmahe | puru-hūta || sakhe | vaso iti | jaritr̥-bhyaḥ ||1.30.10||
//29//.

-rv_1:2/30-
asmākam | śipriṇīnām / soma-pāḥ | soma-pāvnām || sakhe | vajrin | sakhīnām ||1.30.11||
tathā | tat | astu | soma-pāḥ / sakhe | vajrin | tathā | kr̥ṇu || yathā | te | uśmasi | iṣṭaye ||1.30.12||
revatīḥ | naḥ | sadha-māde / indre | santu | tuvi-vājāḥ || kṣu-mantaḥ | yābhiḥ | madema ||1.30.13||
ā | gha | tvā-vān | tmanā | āptaḥ / stotr̥-bhyaḥ | dhr̥ṣṇo iti | iyānaḥ || r̥ṇoḥ | akṣam | na | cakryoḥ ||1.30.14||
ā | yat | duvaḥ | śatakrato iti śata-krato / ā | kāmam | jaritr̥̄ṇām || r̥ṇoḥ | akṣam | na | śacībhiḥ ||1.30.15||
//30//.

-rv_1:2/31-
śaśvat | indraḥ | popruthat-bhiḥ | jigāya / nānadat-bhiḥ | śāśvasat-bhiḥ | dhanāni || saḥ | naḥ | hiraṇya-ratham | daṁsanā-vān / saḥ | naḥ | sanitā | sanaye | saḥ | naḥ | adāt ||1.30.16||
ā | aśvinau | aśva-vatyā / iṣā | yātam | śavīrayā || go-mat | dasrā | hiraṇya-vat ||1.30.17||
samāna-yojanaḥ | hi | vām / rathaḥ | dasrau | amartyaḥ || samudre | aśvinā | īyate ||1.30.18||
ni | aghnyasya | mūrdhani / cakram | rathasya | yemathuḥ || pari | dyām | anyat | īyate ||1.30.19||
kaḥ | te | uṣaḥ | kadha-priye / bhuje | martaḥ | amartye || kam | nakṣase | vibhā-vari ||1.30.20||
vayam | hi | te | amanmahi / ā | antāt | ā | parākāt || aśve | na | citre | aruṣi ||1.30.21||
tvam | tyebhiḥ | ā | gahi / vājebhiḥ | duhitaḥ | divaḥ || asme iti | rayim | ni | dhāraya ||1.30.22||
//31//.

-rv_1:2/32- (rv_1,31)
tvam | agne | prathamaḥ | aṅgirāḥ | r̥ṣiḥ / devaḥ | devānām | abhavaḥ | śivaḥ | sakhā || tava | vrate | kavayaḥ | vidmanā-apasaḥ / ajāyanta | marutaḥ | bhrājat-r̥ṣṭayaḥ ||1.31.1||
tvam | agne | prathamaḥ | aṅgiraḥ-tamaḥ / kaviḥ | devānām | pari | bhūṣasi | vratam || vi-bhuḥ | viśvasmai | bhuvanāya | medhiraḥ / dvi-mātā | śayuḥ | katidhā | cit | āyave ||1.31.2||
tvam | agne | prathamaḥ | mātariśvane / āviḥ | bhava | sukratu-yā | vivasvate || arejetām | rodasī iti | hotr̥-vūrye / asaghnoḥ | bhāram | ayajaḥ | mahaḥ | vaso iti ||1.31.3||
tvam | agne | manave | dyām | avāśayaḥ | purūravase | su-kr̥te | sukr̥t-taraḥ || śvātreṇa | yat | pitroḥ | mucyase | pari / ā | tvā | pūrvam | anayan | ā | aparam | punariti ||1.31.4||
tvam | agne | vr̥ṣabhaḥ | puṣṭi-vardhanaḥ / udyata-sruce | bhavasi | śravāyyaḥ || yaḥ | ā-hutim | pari | veda | vaṣaṭ-kr̥tim / eka-āyuḥ | agre | viśaḥ | ā-vivāsasi ||1.31.5||
//32//.

-rv_1:2/33-
tvam | agne | vr̥jina-vartanim | naram / sakman | piparṣi | vidathe | vi-carṣaṇe || yaḥ | śūra-sātā | pari-takmye | dhane / dabhrebhiḥ | cit | sam-r̥tā | haṁsi | bhūyasaḥ ||1.31.6||
tvam | tam | agne | amr̥ta-tve | ut-tame / martam | dadhāsi | śravase | dive-dive || yaḥ | tatr̥ṣāṇaḥ | ubhayāya | janmane / mayaḥ | kr̥ṇoṣi | prayaḥ | ā | ca | sūraye ||1.31.7||
tvam | naḥ | agne | sanaye | dhanānām / yaśasam | kārum | kr̥ṇuhi | stavānaḥ || r̥dhyāma | karma | apasā | navena / devaiḥ | dyāvāpr̥thivī iti | pra | avatam | naḥ ||1.31.8||
tvam | naḥ | agne | pitroḥ | upa-sthe | ā / devaḥ | deveṣu | anavadya | jāgr̥viḥ || tanū-kr̥t | bodhi | pra-matiḥ | ca | kārave / tvam | kalyāṇa | vasu | viśvam | ā | ūpiṣe ||1.31.9||
tvam | agne | pra-matiḥ | tvam | pitā | asi | naḥ / tvam | vayaḥ-kr̥t | tava | jāmayaḥ | vayam || sam | tvā | rāyaḥ | śatinaḥ | sam | sahasriṇaḥ / suvīram | yanti | vrata-pām | adābhya ||1.31.10||
//33//.

-rv_1:2/34-
tvām | agne | prathamam | āyum | āyave / devāḥ | akr̥ṇvan | nahuṣasya | viśpatim || iḷām | akr̥ṇvan | manuṣasya | śāsanīm / pituḥ | yat | putraḥ | mamakasya | jāyate ||1.31.11||
tvam | naḥ | agne | tava | deva | pāyu-bhiḥ / maghonaḥ | rakṣa | tanvaḥ | ca | vandya || trātā | tokasya | tanaye | gavām / asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate ||1.31.12||
tvam | agne | yajyave | pāyuḥ | antaraḥ / aniṣaṅgāya | catuḥ-akṣaḥ | idhyase || yaḥ | rāta-havyaḥ | avr̥kāya | dhāyase / kīreḥ | cit | mantram | manasā | vanoṣi | tam ||1.31.13||
tvam | agne | uru-śaṁsāya | vāghate / spārham | yat | rekṇaḥ | paramam | vanoṣi | tat || ādhrasya | cit | pra-matiḥ | ucyase | pitā / pra | pākam | śāssi | pra | diśaḥ | viduḥ-taraḥ ||1.31.14||
tvam | agne | prayata-dakṣiṇam | naram / varma-iva | syūtam | pari | pāsi | viśvataḥ || svādu-kṣadmā | yaḥ | vasatau | syona-kr̥t / jīva-yājam | yajate | saḥ | upa-mā | divaḥ ||1.31.15||
//34//.

-rv_1:2/35-
imām | agne | śaraṇim | mīmr̥ṣaḥ | naḥ / imam | adhvānam | yam | agāma | dūrāt || āpiḥ | pitā | pra-matiḥ | somyānām / bhr̥miḥ | asi | r̥ṣi-kr̥t | martyānām ||1.31.16||
manuṣvat | agne | aṅgirasvat | aṅgiraḥ / yayāti-vat | sadane | pūrva-vat | śuce || accha | yāhi | ā | vaha | daivyam | janam / ā | sādaya | barhiṣi | yakṣi | ca | priyam ||1.31.17||
etena | agne | brahmaṇā | vavr̥dhasva / śaktī | vā | yat | te | cakr̥ma | vidā | vā || uta | pra | neṣi | abhi | vasyaḥ | asmān / sam | naḥ | sr̥ja | su-matyā | vāja-vatyā ||1.31.18||
//35//.

-rv_1:2/36- (rv_1,32)
indrasya | nu | vīryāṇi | pra | vocam / yāni | cakāra | prathamāni | vajrī || ahan | ahim | anu | apaḥ | tatarda / pra | vakṣaṇāḥ | abhinat | parvatānām ||1.32.1||
ahan | ahim | parvate | śiśriyāṇam / tvaṣṭā | asmai | vajram | svaryam | tatakṣa || vāśrāḥ-iva | dhenavaḥ | syandamānāḥ / añjaḥ | samudram | ava | jagmuḥ | āpaḥ ||1.32.2||
vr̥ṣa-yamāṇaḥ | avr̥ṇīta | somam / tri-kadrukeṣu | apibat | sutasya || ā | sāyakam | magha-vā | adatta | vajram / ahan | enam | prathama-jām | ahīnām ||1.32.3||
yat | indra | ahan | prathama-jām | ahīnām / āt | māyinām | amināḥ | pra | uta | māyāḥ || āt | sūryam | janayan | dyām | uṣasam / tādītnā | śatrum | na | kila | vivitse ||1.32.4||
ahan | vr̥tram | vr̥tra-taram | vi-aṁsam / indraḥ | vajreṇa | mahatā | vadhena || skandhāṁsi-iva | kuliśena | vi-vr̥kṇā / ahiḥ | śayate | upa-pr̥k | pr̥thivyāḥ ||1.32.5||
//36//.

-rv_1:2/37-
ayoddhā-iva | duḥ-madaḥ | ā | hi | juhve / mahā-vīram | tuvi-bādham | r̥jīṣam || na | atārīt | asya | sam-r̥tim | vadhānām / sam | rujānāḥ | pipiṣe | indra-śatruḥ ||1.32.6||
apāt | ahastaḥ | apr̥tanyat | indram / ā | asya | vajram | adhi | sānau | jaghāna || vr̥ṣṇaḥ | vadhriḥ | prati-mānam | bubhūṣan / puru-trā | vr̥traḥ | aśayat | vi-astaḥ ||1.32.7||
nadam | na | bhinnam | amuyā | śayānam / manaḥ | ruhāṇāḥ | ati | yanti | āpaḥ || yāḥ | cit | vr̥traḥ | mahinā | pari-atiṣṭhat / tāsām | ahiḥ | patsutaḥ-śīḥ | babhūva ||1.32.8||
nīcā-vayāḥ | abhavat | vr̥tra-putrā / indraḥ | asyāḥ | ava | vadhaḥ | jabhāra || ut-tarā | sūḥ | adharaḥ | putraḥ | āsīt / dānuḥ | śaye | saha-vatsā | na | dhenuḥ ||1.32.9||
atiṣṭhantīnām | ani-veśanānām / kāṣṭhānām | madhye | ni-hitam | śarīram || vr̥trasya | niṇyam | vi | caranti | āpaḥ / dīrgham | tamaḥ | ā | aśayat | indra-śatruḥ ||1.32.10||
//37//.

-rv_1:2/38-
dāsa-patnīḥ | ahi-gopāḥ | atiṣṭhan / ni-ruddhāḥ | āpaḥ | paṇinā-iva | gāvaḥ || apām | bilam | api-hitam | yat | āsīt / vr̥tram | jaghanvān | apa | tat | vavāra ||1.32.11||
aśvyaḥ | vāraḥ | abhavaḥ | tat | indra / sr̥ke | yat | tvā | prati-ahan | devaḥ | ekaḥ || ajayaḥ | gāḥ | ajayaḥ | śūra | somam / ava | asr̥jaḥ | sartave | sapta | sindhūn ||1.32.12||
na | asmai | vi-dyut | na | tanyatuḥ | sisedha / na | yām | miham | akirat | hrādunim | ca || indraḥ | ca | yat | yuyudhāte iti | ahiḥ | ca / uta | aparībhyaḥ | magha-vā | vi | jigye ||1.32.13||
aheḥ | yātāram | kam | apaśyaḥ | indra / hr̥di | yat | te | jaghnuṣaḥ | bhīḥ | agacchat || nava | ca | yat | navatim | ca | sravantīḥ / śyenaḥ | na | bhītaḥ | ataraḥ | rajāṁsi ||1.32.14||
indraḥ | yātaḥ | ava-sitasya | rājā / śamasya | ca | śr̥ṅgiṇaḥ | vajra-bāhuḥ || saḥ | it | ūm̐ iti | rājā | kṣayati | carṣaṇīnām / arān | na | nemiḥ | pari | tā | babhūva ||1.32.15||
//38//.

-rv_1:3/1- (rv_1,33)
ā | ita | ayāma | upa | gavyantaḥ | indram / asmākam | su | pra-matim | vavr̥dhāti || anāmr̥ṇaḥ | kuvit | āt | asya | rāyaḥ / gavām | ketam | param | ā-varjate | naḥ ||1.33.1||
upa | it | aham | dhana-dām | aprati-itam / juṣṭām | na | śyenaḥ | vasatim | patāmi || indram | namasyan | upa-mebhiḥ | arkaiḥ / yaḥ | stotr̥-bhyaḥ | havyaḥ | asti | yāman ||1.33.2||
ni | sarva-senaḥ | iṣu-dhīn | asakta / sam | aryaḥ | gāḥ | ajati | yasya | vaṣṭi || coṣkūyamāṇaḥ | indra | bhūri | vāmam / mā | paṇiḥ | bhūḥ | asmat | adhi | pra-vr̥ddha ||1.33.3||
vadhīḥ | hi | dasyum | dhaninam | ghanena / ekaḥ | caran | upa-śākebhiḥ | indra || dhanoḥ | adhi | viṣuṇak | te | vi | āyan / ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ ||1.33.4||
parā | cit | śīrṣā | vavr̥juḥ | te | indra / ayajvānaḥ | yajva-bhiḥ | spardhamānāḥ || pra | yat | divaḥ | hari-vaḥ | sthātaḥ | ugra / niḥ | avratān | adhamaḥ | rodasyoḥ ||1.33.5||
//1//.

-rv_1:3/2-
ayuyutsan | anavadyasya | senām / ayātayanta | kṣitayaḥ | nava-gvāḥ || vr̥ṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ / pra-vat-bhiḥ | indrāt | citayantaḥ | āyan ||1.33.6||
tvam | etān | rudataḥ | jakṣataḥ | ca / ayodhayaḥ | rajasaḥ | indra | pāre || ava | adahaḥ | divaḥ | ā | dasyum | uccā / pra | sunvataḥ | stuvataḥ | śaṁsam | āvaḥ ||1.33.7||
cakāṇāsaḥ | pari-naham | pr̥thivyāḥ / hiraṇyena | maṇinā | śumbhamānāḥ || na | hinvānāsaḥ | titiruḥ | te | indram / pari | spaśaḥ | adadhāt | sūryeṇa ||1.33.8||
pari | yat | indra | rodasī iti | ubhe iti / abubhojīḥ | mahinā | viśvataḥ | sīm || amanyamānān | abhi | manyamānaiḥ / niḥ | brahma-bhiḥ | adhamaḥ | dasyum | indra ||1.33.9||
na | ye | divaḥ | pr̥thivyāḥ | antam | āpuḥ / na | māyābhiḥ | dhana-dām | pari-abhūvan || yujam | vajram | vr̥ṣabhaḥ | cakre | indraḥ / niḥ | jyotiṣā | tamasaḥ | gāḥ | adhukṣat ||1.33.10||
//2//.

-rv_1:3/3-
anu | svadhām | akṣaran | āpaḥ | asya / avardhata | madhye | ā | nāvyānām || sadhrīcīnena | manasā | tam | indraḥ / ojiṣṭhena | hanmanā | ahan | abhi | dyūn ||1.33.11||
ni | avidhyat | ilībiśasya | dr̥ḷhā / vi | śr̥ṅgiṇam | abhinat | śuṣṇam | indraḥ || yāvat | taraḥ | magha-van | yāvat | ojaḥ / vajreṇa | śatrum | avadhīḥ | pr̥tanyum ||1.33.12||
abhi | sidhmaḥ | ajigāt | asya | śatrūn / vi | tigmena | vr̥ṣabheṇa | puraḥ | abhet || sam | vajreṇa | asr̥jat | vr̥tram | indraḥ / pra | svām | matim | atirat | śāśadānaḥ ||1.33.13||
āvaḥ | kutsam | indra | yasmin | cākan / pra | āvaḥ | yudhyantam | vr̥ṣabham | daśa-dyum || śapha-cyutaḥ | reṇuḥ | nakṣata | dyām / ut | śvaitreyaḥ | nr̥-sahyāya | tasthau ||1.33.14||
āvaḥ | śamam | vr̥ṣabham | tugryāsu / kṣetra-jeṣe | magha-van | śvitryam | gām || jyok | cit | atra | tasthi-vāṁsaḥ | akran / śatru-yatām | adharā | vedanā | akarityakaḥ ||1.33.15||
//3//

-rv_1:3/4- (rv_1,34)
triḥ | cit | naḥ | adya | bhavatam | navedasā / vi-bhuḥ | vām | yāmaḥ | uta | rātiḥ | aśvinā || yuvoḥ | hi | yantram | himyā-iva | vāsasaḥ / abhi-āyaṁsenyā | bhavatam | manīṣi-bhiḥ ||1.34.1||
trayaḥ | pavayaḥ | madhu-vāhena | rathe / somasya | venām | anu | viśve | it | viduḥ || trayaḥ | skambhāsaḥ | skamitāsaḥ | ā-rabhe / triḥ | naktam | yāthaḥ | triḥ | ūm̐ iti | aśvinā | divā ||1.34.2||
samāne | ahan | triḥ | avadya-gohanā / triḥ | adya | yajñam | madhunā | mimikṣatam || triḥ | vāja-vatīḥ | iṣaḥ | aśvinā | yuvam / doṣāḥ | asmabhyam | uṣasaḥ | ca | pinvatam ||1.34.3||
triḥ | vartiḥ | yātam | triḥ | anu-vrate | jane / triḥ | supra-avye | tredhā-iva | śikṣatam || triḥ | nāndyam | vahatam | aśvinā | yuvam / triḥ | pr̥kṣaḥ | asme iti | akṣarā-iva | pinvatam ||1.34.4||
triḥ | naḥ | rayim | vahatam | aśvinā | yuvam / triḥ | deva-tātā | triḥ | uta | avatam | dhiyaḥ || triḥ | saubhaga-tvam | triḥ | uta | śravāṁsi | naḥ / tri-stham | vām | sūre | duhitā | ā | ruhat | ratham ||1.34.5||
triḥ | naḥ | aśvinā | divyāni | bheṣajā / triḥ | pārthivān | triḥ | ūm̐ iti | dattam | at-bhyaḥ || omānam | śam-yoḥ | mamakāya | sūnave / tri-dhātu | śarma | vahatam | śubhaḥ | patī iti ||1.34.6||
//4//.

-rv_1:3/5-
triḥ | naḥ | aśvinā | yajatā | dive-dive / pari | tri-dhātu | pr̥thivīm | aśāyatam || tisraḥ | nāsatyā | rathyā | parā-vataḥ / ātmā-iva | vātaḥ | svasarāṇi | gacchatam ||1.34.7||
triḥ | āśvinā | sindhu-bhiḥ | saptamātr̥-bhiḥ / trayaḥ | ā-hāvāḥ | tredhā | haviḥ | kr̥tam || tisraḥ | pr̥thivīḥ | upari | pravā | divaḥ / nākam | rakṣethe iti | dyu-bhiḥ | aktu-bhiḥ | hitam ||1.34.8||
kva | trī | cakrā | tri-vr̥taḥ | rathasya / kva | trayaḥ | vandhuraḥ | ye | sa-nīḷāḥ || kadā | yogaḥ | vājinaḥ | rāsabhasya / yena | yajñam | nāsatyā | upa-yāthaḥ ||1.34.9||
ā | nāsatyā | gacchatam | hūyate | haviḥ / madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ || yuvoḥ | hi | pūrvam | savitā | uṣasaḥ | ratham / r̥tāya | citram | ghr̥ta-vantam | iṣyati ||1.34.10||
ā | nāsatyā | tri-bhiḥ | ekādaśaiḥ | iha / devebhiḥ | yātam | madhu-peyam | aśvinā || pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mr̥kṣatam / sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.34.11||
ā | naḥ | aśvinā | tri-vr̥tā | rathena / arvāñcam | rayim | vahatam | su-vīram || śr̥ṇvantā | vām | avase | johavīmi / vr̥dhe | ca | naḥ | bhavatam | vāja-sātau ||1.34.12||
//5//.

-rv_1:3/6- (rv_1,35)
hvayāmi | agnim | prathamam | svastaye / hvayāmi | mitrāvaruṇau | iha | avase || hvayāmi | rātrīm | jagataḥ | ni-veśanīm / hvayāmi | devam | savitāram | ūtaye ||1.35.1||
ā | kr̥ṣṇena | rajasā | vartamānaḥ / ni-veśayan | amr̥tam | martyam | ca || hiraṇyayena | savitā | rathena / ā | devaḥ | yāti | bhuvanāni | paśyan ||1.35.2||
yāti | devaḥ | pra-vatā | yāti | ut-vatā / yāti | śubhrābhyām | yajataḥ | hari-bhyām || ā | devaḥ | yāti | savitā | parā-vataḥ / apa | viśvā | duḥ-itā | bādhamānaḥ ||1.35.3||
abhi-vr̥tam | kr̥śanaiḥ | viśva-rūpam / hiraṇya-śamyam | yajataḥ | br̥hantam || ā | asthāt | ratham | savitā | citra-bhānuḥ / kr̥ṣṇā | rajāṁsi | taviṣīm | dadhānaḥ ||1.35.4||
vi | janān | śyāvāḥ | śiti-pādaḥ | akhyan / ratham | hiraṇya-praügam | vahantaḥ || śaśvat | viśaḥ | savituḥ | daivyasya / upa-sthe | viśvā | bhuvanāni | tasthuḥ ||1.35.5||
tisraḥ | dyāvaḥ | savituḥ | dvau | upa-sthā / ekā | yamasya | bhuvane | virāṣāṭ || āṇim | na | rathyam | amr̥tā | adhi | tasthuḥ / iha | bravītu | yaḥ | ūm̐ iti | tat | ciketat ||1.35.6||
//6//.

-rv_1:3/7-
vi | su-parṇaḥ | antarikṣāṇi | akhyat / gabhīra-vepāḥ | asuraḥ | su-nīthaḥ || kva | idānīm | sūryaḥ | kaḥ | ciketa / katamām | dyām | raśmiḥ | asya | ā | tatāna ||1.35.7||
aṣṭau | vi | akhyat | kakubhaḥ | pr̥thivyāḥ / trī | dhanva | yojanā | sapta | sindhūn || hiraṇya-akṣaḥ | savitā | devaḥ | ā | agāt / dadhat | ratnā | dāśuṣe | vāryāṇi ||1.35.8||
hiraṇya-pāṇiḥ | savitā | vi-carṣaṇiḥ / ubhe iti | dyāvāpr̥thivī iti | antaḥ | īyate || apa | amīvām | bādhate | veti | sūryam / abhi | kr̥ṣṇena | rajasā | dyām | r̥ṇoti ||1.35.9||
hiraṇya-hastaḥ | asuraḥ | su-nīthaḥ / su-mr̥ḷīkaḥ | sva-vān | yātu | arvāṅ || apa-sedhan | rakṣasaḥ | yātu-dhānān / asthāt | devaḥ | prati-doṣam | gr̥ṇānaḥ ||1.35.10||
ye | te | panthāḥ | savitariti | pūrvyāsaḥ / areṇavaḥ | su-kr̥tāḥ | antarikṣe || tebhiḥ | naḥ | adya | pathi-bhiḥ | su-gebhiḥ / rakṣa | ca | naḥ | adhi | ca | brūhi | deva ||1.35.11||
//7//.

-rv_1:3/8- (rv_1,36)
pra | vaḥ | yahvam | purūṇām / viśām | deva-yatīnām || agnim | su-uktebhiḥ | vacaḥ-bhiḥ | īmahe / yam | sīm | it | anye | īḷate ||1.36.1||
janāsaḥ | agnim | dadhire | sahaḥ-vr̥dham / haviṣmantaḥ | vidhema | te || saḥ | tvam | naḥ | adya | su-manāḥ | iha | avitā / bhava | vājeṣu | santya ||1.36.2||
pra | tvā | dūtam | vr̥ṇīmahe / hotāram | viśva-vedasam || mahaḥ | te | sataḥ | vi | caranti | arcayaḥ / divi | spr̥śanti | bhānavaḥ ||1.36.3||
devāsaḥ | tvā | varuṇaḥ | mitraḥ | aryamā / sam | dūtam | pratnam | indhate || viśvam | saḥ | agne | jayati | tvayā | dhanam / yaḥ | te | dadāśa | martyaḥ ||1.36.4||
mandraḥ | hotā | gr̥ha-patiḥ / agne | dūtaḥ | viśām | asi || tve iti | viśvā | sam-gatāni | vratā | dhruvā / yāni | devāḥ | akr̥ṇvata ||1.36.5||
//8//.

-rv_1:3/9-
tve iti | it | agne | su-bhage | yaviṣṭhya / viśvam | ā | hūyate | haviḥ || saḥ | tvam | naḥ | adya | su-manāḥ | uta | aparam / yakṣi | devān | su-vīryā ||1.36.6||
tam | gha | īm | itthā | namasvinaḥ / upa | sva-rājam | āsate || hotrābhiḥ | agnim | manuṣaḥ | sam | indhate / titirvāṁsaḥ | ati | sridhaḥ ||1.36.7||
ghnantaḥ | vr̥tram | ataran | rodasī iti | apaḥ / uru | kṣayāya | cakrire || bhuvat | kaṇve | vr̥ṣā | dyumnī | ā-hutaḥ / krandat | aśvaḥ | go-iṣṭiṣu ||1.36.8||
sam | sīdasva | mahān | asi / śocasva | deva-vītamaḥ || vi | dhūmam | agne | aruṣam | miyedhya / sr̥ja | pra-śasta | darsatam ||1.36.9||
yam | tvā | devāsaḥ | manave | dadhuḥ | iha / yajiṣṭham | havya-vāhana || yam | kaṇvaḥ | medhya-atithiḥ | dhana-spr̥tam / yam | vr̥ṣā | yam | upa-stutaḥ ||1.36.10||
//9//.

-rv_1:3/10-
yam | agnim | medhya-atithiḥ / kaṇvaḥ | īdhe | r̥tāt | adhi || tasya | pra | iṣaḥ | dīdiyuḥ | tam | imāḥ | r̥caḥ / tam | agnim | vardhayāmasi ||1.36.11||
rāyaḥ | pūrdhi | svadhā-vaḥ | asti | hi | te / agne | deveṣu | āpyam || tvam | vājasya | śrutyasya | rājasi / saḥ | naḥ | mr̥ḷa | mahān | asi ||1.36.12||
ūrdhvaḥ | ūm̐ iti | su | naḥ | ūtaye / tiṣṭha | devaḥ | na | savitā || ūrdhvaḥ | vājasya | sanitā / yat | añji-bhiḥ | vāghat-bhiḥ | vi-hvayāmahe ||1.36.13||
ūrdhvaḥ | naḥ | pāhi | aṁhasaḥ | ni | ketunā / viśvam | sam | atriṇam | daha || kr̥dhi | naḥ | ūrdhvān | carathāya | jīvase / vidāḥ | deveṣu | naḥ | duvaḥ ||1.36.14||
pāhi | naḥ | agne | rakṣasaḥ / pāhi | dhūrteḥ | arāvṇaḥ || pāhi | riṣataḥ | uta | vā | jighāṁsataḥ / br̥hadbhāno iti br̥hat-bhāno | yaviṣṭhya ||1.36.15||
//10//.

-rv_1:3/11-
ghanā-iva | viṣvak | vi | jahi | arāvṇaḥ / tapuḥ-jambha | yaḥ | asma-dhruk || yaḥ | martyaḥ | śiśīte | ati | aktu-bhiḥ / mā | naḥ | saḥ | ripuḥ | īśata ||1.36.16||
agniḥ | vavne | su-vīryam / agniḥ | kaṇvāya | saubhagam || agniḥ | pra | āvat | mitrā | uta | medhya-atithim / agniḥ | sātau | upa-stutam ||1.36.17||
agninā | turvaśam | yadum | parā-vataḥ / ugra-devam | havāmahe || agniḥ | nayat | nava-vāstvam | br̥hat-ratham / turvītim | dasyave | sahaḥ ||1.36.18||
ni | tvām | agne | manuḥ | dadhe / jyotiḥ | janāya | śaśvate || dīdetha | kaṇve | r̥ta-jātaḥ | ukṣitaḥ / yam | namasyanti | kr̥ṣṭayaḥ ||1.36.19||
tveṣāsaḥ | agneḥ | ama-vantaḥ | arcayaḥ / bhīmāsaḥ | na | prati-itaye || rakṣasvinaḥ | sadam | it | yātu-māvataḥ / viśvam | sam | atriṇam | daha ||1.36.20||
//11//.

-rv_1:3/12- (rv_1,37)
krīḷam | vaḥ | śardhaḥ | mārutam / anarvāṇam | rathe-śubham || kaṇvāḥ | abhi | pra | gāyata ||1.37.1||
ye | pr̥ṣatībhiḥ | r̥ṣṭi-bhiḥ / sākam | vāśībhiḥ | añji-bhiḥ || ajāyanta | sva-bhānavaḥ ||1.37.2||
iha-iva | śr̥ṇve | eṣām / kaśāḥ | hasteṣu | yat | vadān || ni | yāman | citram | r̥ñjate ||1.37.3||
pra | vaḥ | śardhāya | ghr̥ṣvaye / tveṣa-dyumnāya | śuṣmiṇe || devattam | brahma | gāyata ||1.37.4||
pra | śaṁsa | goṣu | aghnyam / krīḷam | yat | śardhaḥ | mārutam || jambhe | rasasya | vavr̥dhe ||1.37.5||
//12//.

-rv_1:3/13-
kaḥ | vaḥ | varṣiṣṭhaḥ | ā | naraḥ / divaḥ | ca | gmaḥ | ca | dhūtayaḥ || yat | sīm | antam | na | dhūnutha ||1.37.6||
ni | vaḥ | yāmāya | mānuṣaḥ / dadhre | ugrāya | manyave || jihīta | parvataḥ | giriḥ ||1.37.7||
yeṣām | ajmeṣu | pr̥thivī / jujurvān-iva | viśpatiḥ || bhiyā | yāmeṣu | rejate ||1.37.8||
sthiram | hi | jānam | eṣām / vayaḥ | mātuḥ | niḥ-etave || yat | sīm | anu | dvitā | śavaḥ ||1.37.9||
ut | ūm̐ iti | tye | sūnavaḥ | giraḥ / kāṣṭhāḥ | ajmeṣu | atnata || vāśrāḥ | abhi-jñu | yātave ||1.37.10||
//13//.

-rv_1:3/14-
tyam | cit | gha | dīrgham | pr̥thum / mihaḥ | napātam | amr̥dhram || pra | cyavayanti | yāma-bhiḥ ||1.37.11||
marutaḥ | yat | ha | vaḥ | balam / janān | acucyavītana || girīn | acucyavītana ||1.37.12||
yat | ha | yānti | marutaḥ / sam | ha | bruvate | adhvan | ā || śr̥ṇoti | kaḥ | cit | eṣām ||1.37.13||
pra | yāta | śībham | āśu-bhiḥ / santi | kaṇveṣu | vaḥ | duvaḥ || tatro iti | su | mādayādhvai ||1.37.14||
asti | hi | sma | madāya | vaḥ / smasi | sma | vayam | eṣām || viśvam | cit | āyuḥ | jīvase ||1.37.15||
//14//.

-rv_1:3/15- (rv_1,38)
kat | ha | nūnam | kadha-priyaḥ / pitā | putram | na | hastayoḥ || dadhidhve | vr̥kta-barhiṣaḥ ||1.38.1||
kva | nūnam | kat | vaḥ | artham / ganta | divaḥ | na | pr̥thivyāḥ || kva | vaḥ | gāvaḥ | na | raṇyanti ||1.38.2||
kva | vaḥ | sumnā | navyāṁsi / marutaḥ | kva | suvitā || kvo3 iti | viśvāni | saubhagā ||1.38.3||
yat | yūyam | pr̥śni-mātaraḥ / martāsaḥ | syātana || stotā | vaḥ | amr̥taḥ | syāt ||1.38.4||
mā | vaḥ | mr̥gaḥ | na | yavase / jaritā | bhūt | ajoṣyaḥ || pathā | yamasya | gāt | upa ||1.38.5||
//15//.

-rv_1:3/16-
mo iti | su | naḥ | parā-parā / niḥ-r̥tiḥ | duḥ-hanā | vadhīt || padīṣṭa | tr̥ṣṇayā | saha ||1.38.6||
satyam | tveṣāḥ | ama-vantaḥ / dhanvan | cit | ā | rudriyāsaḥ || miham | kr̥ṇvanti | avātām ||1.38.7||
vāśrā-iva | vi-dyut | mimāti / vatsam | na | mātā | sisakti || yat | eṣām | vr̥ṣṭiḥ | asarji ||1.38.8||
divā | cit | tamaḥ | kr̥ṇvanti / parjanyena | uda-vāhena || yat | pr̥thivīm | vi-undanti ||1.38.9||
adha | svanāt | marutām / viśvam | ā | sadma | pārthivam || arejanta | pra | mānuṣāḥ ||1.38.10||
//16//.

-rv_1:3/17-
marutaḥ | vīḷupāṇi-bhiḥ / citrāḥ | rodhasvatīḥ | anu || yāta | īm | akhidrayāma-bhiḥ ||1.38.11||
sthirāḥ | vaḥ | santu | nemayaḥ / rathāḥ | aśvāsaḥ | eṣām || su-saṁskr̥tāḥ | abhīśavaḥ ||1.38.12||
accha | vada | tanā | girā / jarāyai | brahmaṇaḥ | patim || agnim | mitram | na | darśatam ||1.38.13||
mimīhi | ślokam | āsye / parjanyaḥ-iva | tatanaḥ || gāya | gāyatram | ukthyam ||1.38.14||
vandasva | mārutam | gaṇam / tveṣam | panasyum | arkiṇam || asme iti | vr̥ddhāḥ | asan | iha ||1.38.15||
//17//.

-rv_1:3/18- (rv_1,39)
pra | yat | itthā | parā-vataḥ / śociḥ | na | mānam | asyatha || kasya | kratvā | marutaḥ | kasya | varpasā / kam | yātha | kam | ha | dhūtayaḥ ||1.39.1||
sthirā | vaḥ | santu | āyudhā | parā-nude / vīḷu | uta | prati-skabhe || yuṣmākam | astu | taviṣī | panīyasī / mā | martyasya | māyinaḥ ||1.39.2||
parā | ha | yat | sthiram | hatha / naraḥ | vartayatha | guru || vi | yāthana | vaninaḥ | pr̥thivyāḥ / vi | āśāḥ | parvatānām ||1.39.3||
nahi | vaḥ | śatruḥ | vivide | adhi | dyavi / na | bhūmyām | riśādasaḥ || yuṣmākam | astu | taviṣī | tanā | yujā / rudrāsaḥ | nu | cit | ā-dhr̥ṣe ||1.39.4||
pra | vepayanti | parvatān / vi | viñcanti | vanaspatīn || pro iti | ārata | marutaḥ | durmadāḥ-iva / devāsaḥ | sarvayā | viśā ||1.39.5||
//18//.

-rv_1:3/19-
upo iti | ratheṣu | pr̥ṣatīḥ | ayugdhvam / praṣṭiḥ | vahati | rohitaḥ || ā | vaḥ | yāmāya | pr̥thivī | cit | aśrot / abībhayanta | mānuṣāḥ ||1.39.6||
ā | vaḥ | makṣu | tanāya | kam / rudrāḥ | avaḥ | vr̥ṇīmahe || ganta | nūnam | naḥ | avasā | yathā | purā / itthā | kaṇvāya | bibhyuṣe ||1.39.7||
yuṣmā-iṣitaḥ | marutaḥ | martya-iṣitaḥ / ā | yaḥ | naḥ | abhvaḥ | īṣate || vi | tam | yuyota | śavasā | vi | ojasā / vi | yuṣmākābhiḥ | ūti-bhiḥ ||1.39.8||
asāmi | hi | pra-yajyavaḥ / kaṇvam | dada | pra-cetasaḥ || asāmi-bhiḥ | marutaḥ | ā | naḥ | ūti-bhiḥ / ganta | vr̥ṣṭim | na | vi-dyutaḥ ||1.39.9||
asāmi | ojaḥ | bibhr̥tha | su-dānavaḥ / asāmi | dhūtayaḥ | śavaḥ || r̥ṣi-dviṣe | marutaḥ | pari-manyave / iṣum | na | sr̥jata | dviṣam ||1.39.10||
//19//.

-rv_1:3/20- (rv_1,40)
ut | tiṣṭha | brahmaṇaḥ | pate / deva-yantaḥ | tvā | īmahe || upa | pra | yantu | marutaḥ | su-dānavaḥ / indra | prāśūḥ | bhava | sacā ||1.40.1||
tvām | it | hi | sahasaḥ | putra | martyaḥ / upa-brūte | dhane | hite || su-vīryam | marutaḥ | ā | su-aśvyam / dadhīta | yaḥ | vaḥ | ā-cakre ||1.40.2||
pra | etu | brahmaṇaḥ | patiḥ / pra | devī | etu | sūnr̥tā || accha | vīram | naryam | paṅkti-rādhasam / devāḥ | yajñam | nayantu | naḥ ||1.40.3||
yaḥ | vāghate | dadāti | sūnaram | vasu / saḥ | dhatte | akṣiti | śravaḥ || tasmai | iḷām | su-vīrām | ā | yajāmahe / su-pratūrtim | anehasam ||1.40.4||
pra | nūnam | brahmaṇaḥ | patiḥ / mantram | vadati | ukthyam || yasmin | indraḥ | varuṇaḥ | mitraḥ | aryamā / devāḥ | okāṁsi | cakrire ||1.40.5||
//20//.

-rv_1:3/21-
tam | it | vocema | vidatheṣu | śam-bhuvam / mantram | devāḥ | anehasam || imām | ca | vācam | prati-haryatha | naraḥ / viśvā | it | vāmā | vaḥ | aśnavat ||1.40.6||
kaḥ | deva-yantam | aśnavat / janam | kaḥ | vr̥kta-barhiṣam || pra-pra | dāśvān | pastyābhiḥ | asthita / antaḥ-vāvat | kṣayam | dadhe ||1.40.7||
upa | kṣatram | pr̥ñcīta | hanti | rāja-bhiḥ / bhaye | cit | su-kṣitim | dadhe || na | asya | vartā | na | tarutā | mahā-dhane / na | arbhe | asti | vajriṇaḥ ||1.40.8||
//21//.

-rv_1:3/22- (rv_1,41)
yam | rakṣanti | pra-cetasaḥ / varuṇaḥ | mitraḥ | aryamā || nu | cit | saḥ | dabhyate | janaḥ ||1.41.1||
yam | bāhutā-iva | piprati / pānti | martyam | riṣaḥ || ariṣṭaḥ | sarvaḥ | edhate ||1.41.2||
vi | duḥ-gā | vi | dviṣaḥ | puraḥ / ghnanti | rājānaḥ | eṣām || nayanti | duḥ-itā | tiraḥ ||1.41.3||
su-gaḥ | panthā | anr̥kṣaraḥ / ādityāsaḥ | r̥tam | yate || na | atra | ava-khādaḥ | asti | vaḥ ||1.41.4||
yam | yajñam | nayatha | naraḥ / ādityāḥ | r̥junā | pathā || pra | vaḥ | saḥ | dhītaye | naśat ||1.41.5||
//22//.

-rv_1:3/23-
saḥ | ratnam | martyaḥ | vasu / viśvam | tokam | uta | tmanā || accha | gacchati | astr̥taḥ ||1.41.6||
kathā | rādhāma | sakhāyaḥ / stomam | mitrasya | aryamṇaḥ || mahi | psaraḥ | varuṇasya ||1.41.7||
mā | vaḥ | ghnantam | mā | śapantam / prati | voce | deva-yantam || sumnaiḥ | it | vaḥ | ā | vivāse ||1.41.8||
caturaḥ | cit | dadamānāt / bibhīyāt | ā | ni-dhātoḥ || na | duḥ-uktāya | spr̥hayet ||1.41.9||
//23//.

-rv_1:3/24- (rv_1,42)
sam | pūṣan | adhvanaḥ | tira / vi | aṁhaḥ | vi-mucaḥ | napāt || sakṣva | deva | pra | naḥ | puraḥ ||1.42.1||
yaḥ | naḥ | pūṣan | aghaḥ | vr̥kaḥ / duḥśeva | ā-dideśati || apa | sma | tam | pathaḥ | jahi ||1.42.2||
apa | tyam | pari-panthinam / muṣīvāṇam | huraḥ-citam || dūram | adhi | sruteḥ | aja ||1.42.3||
tvam | tasya | dvayāvinaḥ / agha-śaṁsasya | kasya | cit || padā | abhi | tiṣṭha | tapuṣim ||1.42.4||
ā | tat | te | dasra | mantu-maḥ / pūṣan | avaḥ | vr̥ṇīmahe || yena | pitr̥̄n | acodayaḥ ||1.42.5||
//24//.

-rv_1:3/25-
adha | naḥ | viśva-saubhaga / hiraṇyavāśīmat-tama || dhanāni | su-sanā | kr̥dhi ||1.42.6||
ati | naḥ | saścataḥ | naya / su-gā | naḥ | su-pathā | kr̥ṇu || pūṣan | iha | kratum | vidaḥ ||1.42.7||
abhi | su-yavasam | naya / na | nava-jvāraḥ | adhvane || pūṣan | iha | kratum | vidaḥ ||1.42.8||
śagdhi | pūrdhi | pra | yaṁsi | ca / śiśīhi | prāsi | udaram || pūṣan | iha | kratum | vidaḥ ||1.42.9||
na | pūṣaṇam | methāmasi / su-uktaiḥ | abhi | gr̥ṇīmasi || vasūni | dasmam | īmahe ||1.42.10||
//25//.

-rv_1:3/26- (rv_1,43)
kat | rudrāya | pra-cetase / mīḷhuḥ-tamāya | tavyase || vocema | śam-tamam | hr̥de ||1.43.1||
yathā | naḥ | aditiḥ | karat / paśve | nr̥-bhyaḥ | yathā | gave || yathā | tokāya | rudriyam ||1.43.2||
yathā | naḥ | mitraḥ | varuṇaḥ / yathā | rudraḥ | ciketati || yathā | viśve | sa-joṣasaḥ ||1.43.3||
gātha-patim | medha-patim / rudram | jalāṣa-bheṣajam || tat | śam-yoḥ | sumnam | īmahe ||1.43.4||
yaḥ | śukraḥ-iva | sūryaḥ / hiraṇyam-iva | rocate || śreṣṭhaḥ | devānām | vasuḥ ||1.43.5||
//26//.

-rv_1:3/27-
śam | naḥ | karati | arvate / su-gam | meṣāya | meṣye || nr̥-bhyaḥ | nāri-bhyaḥ | gave ||1.43.6||
asme iti | soma | śriyam | adhi / ni | dhehi | śatasya | nr̥ṇām || mahi | śravaḥ | tuvi-nr̥mṇam ||1.43.7||
mā | naḥ | soma-paribādhaḥ / mā | arātayaḥ | juhuranta || ā | naḥ | indo iti | vāje | bhaja ||1.43.8||
yāḥ | te | pra-jāḥ | amr̥tasya / parasmin | dhāman | r̥tasya || mūrdhā | nābhā | soma | venaḥ / ā-bhūṣantīḥ | soma | vedaḥ ||1.43.9||
//27//.

-rv_1:3/28- (rv_1,44)
agne | vivasvat | uṣasaḥ / citram | rādhaḥ | amartya || ā | dāśuṣe | jāta-vedaḥ | vaha | tvam / adya | devān | uṣaḥ-budhaḥ ||1.44.1||
juṣṭaḥ | hi | dūtaḥ | asi | havya-vāhanaḥ / agne | rathīḥ | adhvarāṇām || sa-jūḥ | aśvi-bhyām | uṣasā | su-vīryam / asme iti | dhehi | śravaḥ | br̥hat ||1.44.2||
adya | dūtam | vr̥ṇīmahe / vasum | agnim | puru-priyam || dhūma-ketum | bhāḥ-r̥jīkam | vi-uṣṭiṣu / yajñānām | adhvara-śriyam ||1.44.3||
śreṣṭham | yaviṣṭham | atithim | su-āhutam / juṣṭam | janāya | dāśuṣe || devān | accha | yātave | jāta-vedasam / agnim | īḷe | vi-uṣṭiṣu ||1.44.4||
staviṣyāmi | tvām | aham / viśvasya | amr̥ta | bhojana || agne | trātāram | amr̥tam | miyedhya / yajiṣṭham | havya-vāhana ||1.44.5||
//28//.

-rv_1:3/29-
su-śaṁsaḥ | bodhi | gr̥ṇate | yaviṣṭhya / madhu-jihvaḥ | su-āhutaḥ || praskaṇvasya | pra-tiran | āyuḥ | jīvase / namasya | daivyam | janam ||1.44.6||
hotāram | viśva-vedasam / sam | hi | tvā | viśaḥ | indhate || saḥ | ā | vaha | puru-hūta | pra-cetasaḥ / agne | devān | iha | dravat ||1.44.7||
savitāram | uṣasam | aśvinā | bhagam / agnim | vi-uṣṭiṣu | kṣapaḥ || kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate / havya-vāham | su-adhvara ||1.44.8||
patiḥ | hi | adhvarāṇām / agne | dūtaḥ | viśām | asi || uṣaḥ-budhaḥ | ā | vaha | soma-pītaye / devān | adya | svaḥ-dr̥śaḥ ||1.44.9||
agne | pūrvāḥ | anu | uṣasaḥ | vibhāvaso iti vibhā-vaso / dīdetha | viśva-darśataḥ || asi | grāmeṣu | avitā | puraḥ-hitaḥ / asi | yajñeṣu | mānuṣaḥ ||1.44.10||
//29//.

-rv_1:3/30-
ni | tvā | yajñasya | sādhanam / agne | hotāram | r̥tvijam || manuṣvat | deva | dhīmahi | pra-cetasam / jīram | dūtam | amartyam ||1.44.11||
yat | devānām | mitra-mahaḥ | puraḥ-hitaḥ / antaraḥ | yāsi | dūtyam || sindhoḥ-iva | pra-svanitāsaḥ | ūrmayaḥ / agneḥ | bhrājante | arcayaḥ ||1.44.12||
śrudhi | śrut-karṇa | vahni-bhiḥ / devaiḥ | agne | sayāva-bhiḥ || ā | sīdantu | barhiṣi | mitraḥ | aryamā / prātaḥ-yāvānaḥ | adhvaram ||1.44.13||
śr̥ṇvantu | stomam | marutaḥ | su-dānavaḥ / agni-jihvāḥ | r̥ta-vr̥dhaḥ || pibatu | somam | varuṇaḥ | dhr̥ta-vrataḥ / aśvi-bhyām | uṣasā | sa-jūḥ ||1.44.14||
//30//.

-rv_1:3/31- (rv_1,45)
tvam | agne | vasūn | iha / rudrān | ādityān | uta || yaja | su-adhvaram | janam / manu-jātam | ghr̥ta-pruṣam ||1.45.1||
śruṣṭī-vānaḥ | hi | dāśuṣe / devāḥ | agne | vicetasaḥ || tān | rohit-aśva | girvaṇaḥ / trayaḥ-triṁśatam | ā | vaha ||1.45.2||
priyamedha-vat | atri-vat / jāta-vedaḥ | virūpa-vat || aṅgirasvat | mahi-vrata / praskaṇvasya | śrudhi | havam ||1.45.3||
mahi-keravaḥ | ūtaye / priya-medhāḥ | ahūṣata || rājantam | adhvarāṇām / agnim | śukreṇa | śociṣā ||1.45.4||
ghr̥ta-āhavana | santya / imāḥ | ūm̐ iti | su | śrudhi | giraḥ || yābhiḥ | kaṇvasya | sūnavaḥ / havante | avase | tvā ||1.45.5||
//31//.

-rv_1:3/32-
tvām | citraśravaḥ-tama / havante | vikṣu | jantavaḥ || śociḥ-keśam | puru-priya / agne | havyāya | voḷhave ||1.45.6||
ni | tvā | hotāram | r̥tvijam / dadhire | vasuvit-tamam || śrut-karṇam | saprathaḥ-tamam / viprāḥ | agne | diviṣṭiṣu ||1.45.7||
ā | tvā | viprāḥ | acucyavuḥ / suta-somāḥ | abhi | prayaḥ || br̥hat | bhāḥ | bibhrataḥ | haviḥ / agne | martāya | dāśuṣe ||1.45.8||
prātaḥ-yāvnaḥ | sahaḥ-kr̥ta / soma-peyāya | santya || iha | adya | daivyam | janam / barhiḥ | ā | sādaya | vaso iti ||1.45.9||
arvāñcam | daivyam | janam / agne | yakṣva | sahūti-bhiḥ || ayam | somaḥ | su-dānavaḥ / tam | pāta | tiraḥ-ahnyam ||1.45.10||
//32//.

-rv_1:3/33- (rv_1,46)
eṣo iti | uṣāḥ | apūrvyā / vi | ucchati | priyā | divaḥ || stuṣe | vām | aśvinā | br̥hat ||1.46.1||
yā | dasrā | sindhu-mātarā / manotarā | rayīṇām || dhiyā | devā | vasu-vidā ||1.46.2||
vacyante | vām | kakuhāsaḥ / jūrṇāyām | adhi | viṣṭapi || yat | vām | rathaḥ | vi-bhiḥ | patāt ||1.46.3||
haviṣā | jāraḥ | apām / piparti | papuriḥ | narā || pitā | kuṭasya | carṣaṇiḥ ||1.46.4||
ā-dāraḥ | vām | matīnām / nāsatyā | mata-vacasā || pātam | somasya | dhr̥ṣṇu-yā ||1.46.5||
//33//.

-rv_1:3/34-
yā | naḥ | pīparat | aśvinā / jyotiṣmatī | tamaḥ | tiraḥ || tām | asme iti | rāsāthām | iṣam ||1.46.6||
ā | naḥ | nāvā | matīnām / yātam | pārāya | gantave || yuñjāthām | aśvinā | ratham ||1.46.7||
aritram | vām | divaḥ | pr̥thu / tīrthe | sindhūnām | rathaḥ || dhiyā | yuyujre | indavaḥ ||1.46.8||
divaḥ | kaṇvāsaḥ | indavaḥ / vasu | sindhūnām | pade || svam | vavrim | kuha | dhitsathaḥ ||1.46.9||
abhūt | ūm̐ iti | bhāḥ | ūm̐ iti | aṁśave / hiraṇyam | prati | sūryaḥ || vi | akhyat | jihvayā | asitaḥ ||1.46.10||
//34//.

-rv_1:3/35-
abhūt | ūm̐ iti | pāram | etave / panthāḥ | r̥tasya | sādhu-yā || adarśi | vi | srutiḥ | divaḥ ||1.46.11||
tat-tat | it | aśvinoḥ | avaḥ / jaritā | prati | bhūṣati || made | somasya | pipratoḥ ||1.46.12||
vāvasānā | vivasvati / somasya | pītyā | girā || manuṣvat | śambhū iti śam-bhū | ā | gatam ||1.46.13||
yuvoḥ | uṣāḥ | anu | śriyam / pari-jmanoḥ | upa-ācarat || r̥tā | vanathaḥ | aktu-bhiḥ ||1.46.14||
ubhā | pibatam | aśvinā / ubhā | naḥ | śarma | yacchatam || avidriyābhiḥ | ūtibhiḥ ||1.46.15||
//35//.

-rv_1:4/1- (rv_1,47)
ayam | vām | madhumat-tamaḥ / sutaḥ | somaḥ | r̥ta-vr̥dhā || tam | aśvinā | pibatam | tiraḥ-ahnyam / dhattam | ratnāni | dāśuṣe ||1.47.1||
tri-vandhureṇa | tri-vr̥tā | su-peśasā / rathena | ā | yātam | aśvinā || kaṇvāsaḥ | vām | brahma | kr̥ṇvanti | adhvare / teṣām | su | śr̥ṇutam | havam ||1.47.2||
aśvinā | madhumat-tamam / pātam | somam | r̥ta-vr̥dhā || atha | adya | dasrā | vasu | bibhratā | rathe / dāśvāṁsam | upa | gacchatam ||1.47.3||
tri-sadhasthe | barhiṣi | viśva-vedasā / madhvā | yajñam | mimikṣatam || kaṇvāsaḥ | vām | suta-somāḥ | abhi-dyavaḥ / yuvām | havante | aśvinā ||1.47.4||
yābhiḥ | kaṇvam | abhiṣṭi-bhiḥ / pra | āvatam | yuvam | aśvinā || tābhiḥ | su | asmān | avatam | śubhaḥ | patī iti / pātam | somam | r̥ta-vr̥dhā ||1.47.5||
//1//.

-rv_1:4/2-
su-dāse | dasrā | vasu | bibhratā | rathe / pr̥kṣaḥ | vahatam | aśvinā || rayim | samudrāt | uta | vā | divaḥ | pari / asme iti | dhattam | puru-spr̥ham ||1.47.6||
yat | nāsatyā | parā-vati / yat | vā | sthaḥ | adhi | turvaśe || ataḥ | rathena | su-vr̥tā | naḥ | ā | gatam / sākam | sūryasya | raśmi-bhiḥ ||1.47.7||
arvāñcā | vām | saptayaḥ | adhvara-śriyaḥ / vahantu | savanā | it | upa || iṣam | pr̥ñcantā | su-kr̥te | su-dānave / ā | barhiḥ | sīdatam | narā ||1.47.8||
tena | nāsatyā | ā | gatam / rathena | sūrya-tvacā || yena | śaśvat | ūhathuḥ | dāśuṣe | vasu / madhvaḥ | somasya | pītaye ||1.47.9||
ukthebhiḥ | arvāk | avase | puruvasū iti puru-vasū / arkaiḥ | ca | ni | hvayāmahe || śaśvat | kaṇvānām | sadasi | priye | hi | kam / somam | papathuḥ | aśvinā ||1.47.10||
//2//.

-rv_1:4/3- (rv_1,48)
saha | vāmena | naḥ | uṣaḥ / vi | uccha | duhitaḥ | divaḥ || saha | dyumnena | br̥hatā | vibhā-vari / rāyā | devi | dāsvatī ||1.48.1||
aśva-vatīḥ | go-matīḥ | viśva-suvidaḥ / bhūri | cyavanta | vastave || ut | īraya | prati | mā | sūnr̥tāḥ | uṣaḥ / coda | rādhaḥ | maghonām ||1.48.2||
uvāsa | uṣāḥ | ucchāt | ca | nu / devī | jīrā | rathānām || ye | asyāḥ | ā-caraṇeṣu | dadhrire / samudre | na | śravasyavaḥ ||1.48.3||
uṣaḥ | ye | te | pra | yāmeṣu | yuñjate / manaḥ | dānāya | sūrayaḥ || atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ / nāma | gr̥ṇāti | nr̥ṇām ||1.48.4||
ā | gha | yoṣā-iva | sūnarī / uṣāḥ | yāti | pra-bhuñjatī || jarayantī | vr̥janam | pat-vat | īyate / ut | pātayati | pakṣiṇaḥ ||1.48.5||
//3//.

-rv_1:4/4-
vi | yā | sr̥jati | samanam | vi | arthinaḥ / padam | na | veti | odatī || vayaḥ | nakiḥ | te | paptivāṁsaḥ | āsate / vi-uṣṭau | vājinī-vati ||1.48.6||
eṣā | ayukta | parā-vataḥ / sūryasya | ut-ayanāt | adhi || śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam / vi | yāti | abhi | mānuṣān ||1.48.7||
viśvam | asyāḥ | nanāma | cakṣase | jagat / jyotiḥ | kr̥ṇoti | sūnarī || apa | dveṣaḥ | maghonī | duhitā | divaḥ / uṣāḥ | ucchat | apa | sridhaḥ ||1.48.8||
uṣaḥ | ā | bhāhi | bhānunā / candreṇa | duhitaḥ | divaḥ || ā-vahantī | bhūri | asmabhyam | saubhagam / vi-ucchantī | diviṣṭiṣu ||1.48.9||
viśvasya | hi | prāṇanam | jīvanam | tve iti / vi | yat | ucchasi | sūnari || sā | naḥ | rathena | br̥hatā | vibhā-vari / śrudhi | citra-maghe | havam ||1.48.10||
//4//.

-rv_1:4/5-
uṣaḥ | vājam | hi | vaṁsva / yaḥ | citraḥ | mānuṣe | jane || tena | ā | vaha | su-kr̥taḥ | adhvarān | upa / ye | tvā | gr̥ṇanti | vahnayaḥ ||1.48.11||
viśvān | devān | ā | vaha | soma-pītaye / antarikṣāt | uṣaḥ | tvam || sā | asmāsu | dhāḥ | go-mat | aśva-vat | ukthyam / uṣaḥ | vājam | su-vīryam ||1.48.12||
yasyāḥ | ruśantaḥ | arcayaḥ / prati | bhadrāḥ | adr̥kṣata || sā | naḥ | rayim | viśva-vāram | su-peśasam / uṣāḥ | dadātu | sugmyam ||1.48.13||
ye | cit | hi | tvām | r̥ṣayaḥ | pūrve | ūtaye / juhūre | avase | mahi || sā | naḥ | stomān | abhi | gr̥ṇīhi | rādhasā / uṣaḥ | śukreṇa | śociṣā ||1.48.14||
uṣaḥ | yat | adya | bhānunā / vi | dvārau | r̥ṇavaḥ | divaḥ || pra | naḥ | yacchatāt | avr̥kam | pr̥thu | chardiḥ / pra | devi | go-matīḥ | iṣaḥ ||1.48.15||
sam | naḥ | rāyā | br̥hatā | viśva-peśasā / mimikṣva | sam | iḷābhiḥ | ā || sam | dyumnena | viśva-turā | uṣaḥ | mahi / sam | vājaiḥ | vājinī-vati ||1.48.16||
//5//.

-rv_1:4/6- (rv_1,49)
uṣaḥ | bhadrebhiḥ | ā | gahi / divaḥ | cit | rocanāt | adhi || vahantu | aruṇa-psavaḥ / upa | tvā | sominaḥ | gr̥ham ||1.49.1||
su-peśasam | su-kham | ratham / yam | adhi-asthāḥ | uṣaḥ | tvam || tena | su-śravasam | janam / pra | ava | adya | duhitaḥ | divaḥ ||1.49.2||
vayaḥ | cit | te | patatriṇaḥ / dvi-pat | catuḥ-pat | arjuni || uṣaḥ | pra | āran | r̥tūn | anu / divaḥ | antebhyaḥ | pari ||1.49.3||
vi-ucchantī | hi | raśmi-bhiḥ / viśvam | ā-bhāsi | rocanam || tām | tvām | uṣaḥ | vasu-yavaḥ / gīḥ-bhiḥ | kaṇvāḥ | ahūṣata ||1.49.4||
//6//.

-rv_1:4/7- (rv_1,50)
ut | ūm̐ iti | tyam | jāta-vedasam / devam | vahanti | ketavaḥ || dr̥śe | viśvāya | sūryam ||1.50.1||
apa | tye | tāyavaḥ | yathā / nakṣatrā | yanti | aktu-bhiḥ || sūrāya | viśva-cakṣase ||1.50.2||
adr̥śram | asya | ketavaḥ / vi | raśmayaḥ | janān | anu || bhrājantaḥ | agnayaḥ | yathā ||1.50.3||
taraṇiḥ | viśva-darśataḥ / jyotiḥ-kr̥t | asi | sūrya || viśvam | ā | bhāsi | rocanam ||1.50.4||
pratyaṅ | devānām | viśaḥ / pratyaṅ | ut | eṣi | mānuṣān || pratyaṅ | viśvam | svaḥ | dr̥śe ||1.50.5||
//7//.

-rv_1:4/8-
yena | pāvaka | cakṣasā / bhuraṇyantam | janān | anu || tvam | varuṇa | paśyasi ||1.50.6||
vi | dyām | eṣi | rajaḥ | pr̥thu / ahā | mimānaḥ | aktu-bhiḥ || paśyan | janmāni | sūrya ||1.50.7||
sapta | tvā | haritaḥ | rathe / vahanti | deva | sūrya || śociḥ-keśam | vi-cakṣaṇa ||1.50.8||
ayukta | sapta | śundhyuvaḥ / sūraḥ | rathasya | naptyaḥ || tābhiḥ | yāti | svayukti-bhiḥ ||1.50.9||
ut | vayam | tamasaḥ | pari / jyotiḥ | paśyantaḥ | ut-taram || devam | deva-trā | sūryam / aganma | jyotiḥ | ut-tamam ||1.50.10||
ut-yan | adya | mitra-mahaḥ / ā-rohan | ut-tarām | divam || hr̥t-rogam | mama | sūrya / harimāṇam | ca | nāśaya ||1.50.11||
śukeṣu | me | harimāṇam / ropaṇākāsu | dadhmasi || atho iti | hāridraveṣu | me / harimāṇam | ni | dadhmasi ||1.50.12||
ut | agāt | ayam | ādityaḥ / viśvena | sahasā | saha || dviṣantam | mahyam | randhayan / mo iti | aham | dviṣate | radham ||1.50.13||
//8//.

-rv_1:4/9- (rv_1,51)
abhi | tyam | meṣam | puru-hūtam | r̥gmiyam / indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam || yasya | dyāvaḥ | na | vi-caranti | mānuṣā / bhuje | maṁhiṣṭham | abhi | vipram | arcata ||1.51.1||
abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ / antarikṣa-prām | taviṣībhiḥ | ā-vr̥tam || indram | dakṣāsaḥ | r̥bhavaḥ | mada-cyutam / śata-kratum | javanī | sūnr̥tā | ā | aruhat ||1.51.2||
tvam | gotram | aṅgiraḥ-bhyaḥ | avr̥ṇoḥ | apa / uta | atraye | śata-dureṣu | gātu-vit || sasena | cit | vi-madāya | avahaḥ | vasu / ājau | adrim | vavasānasya | nartayan ||1.51.3||
tvam | apām | api-dhānā | avr̥ṇoḥ | apa / adhārayaḥ | parvate | dānu-mat | vasu || vr̥tram | yat | indra | śavasā | avadhīḥ | ahim / āt | it | sūryam | divi | ā | arohayaḥ | dr̥śe ||1.51.4||
tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ / svadhābhiḥ | ye | adhi | śuptau | ajuhvata || tvam | piproḥ | nr̥-manaḥ | pra | arujaḥ | puraḥ / pra | r̥jiścānam | dasyu-hatyeṣu | āvitha ||1.51.5||
//9//.

-rv_1:4/10-
tvam | kutsam | śuṣṇa-hatyeṣu | āvitha / arandhayaḥ | atithi-gvāya | śambaram || mahāntam | cit | arbudam | ni | kramīḥ | padā / sanāt | eva | dasyu-hatyāya | jajñiṣe ||1.51.6||
tve iti | viśvā | taviṣī | sadhryak | hitā / tava | rādhaḥ | soma-pīthāya | harṣate || tava | vajraḥ | cikite | bāhvoḥ | hitaḥ / vr̥śca | śatroḥ | ava | viśvāni | vr̥ṣṇyā ||1.51.7||
vi | jānīhi | āryān | ye | ca | dasyavaḥ / barhiṣmate | randhaya | śāsat | avratān || śākī | bhava | yajamānasya | coditā / viśvā | it | tā | te | sadha-mādeṣu | cākana ||1.51.8||
anu-vratāya | randhayan | apa-vratān / ā-bhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ || vr̥ddhasya | cit | vardhataḥ | dyām | inakṣataḥ / stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ ||1.51.9||
takṣat | yat | te | uśanā | sahasā | sahaḥ / vi | rodasī iti | majmanā | bādhate | śavaḥ || ā | tvā | vātasya | nr̥-manaḥ | manaḥ-yujaḥ / ā | pūryamāṇam | avahan | abhi | śravaḥ ||1.51.10||
//10//.

-rv_1:4/11-
mandiṣṭa | yat | uśane | kāvye | sacā / indraḥ | vaṅkū iti | vaṅku-tarā | adhi | tiṣṭhati || ugraḥ | yayim | niḥ | apaḥ | srotasā | asr̥jat / vi | śuṣṇasya | dr̥ṁhitāḥ | airayat | puraḥ ||1.51.11||
ā | sma | ratham | vr̥ṣa-pāneṣu | tiṣṭhasi / śāryātasya | pra-bhr̥tāḥ | yeṣu | mandase || indra | yathā | suta-someṣu | cākanaḥ / anarvāṇam | ślokam | ā | rohase | divi ||1.51.12||
adadāḥ | arbhām | mahate | vacasyave / kakṣīvate | vr̥cayām | indra | sunvate || menā | abhavaḥ | vr̥ṣaṇaśvasya | sukrato iti su-krato / viśvā | it | tā | te | savaneṣu | pra-vācyā ||1.51.13||
indraḥ | aśrāyi | su-dhyaḥ | nireke / pajreṣu | stomaḥ | duryaḥ | na | yūpaḥ || aśva-yuḥ | gavyuḥ | ratha-yuḥ | vasu-yuḥ / indraḥ | it | rāyaḥ | kṣayati | pra-yantā ||1.51.14||
idam | namaḥ | vr̥ṣabhāya | sva-rāje / satya-śuṣmāya | tavase | avāci || asmin | indra | vr̥jane | sarva-vīrāḥ / smat | sūri-bhiḥ | tava | śarman | syāma ||1.51.15||
//11//.

-rv_1:4/12- (rv_1,52)
tyam | su | meṣam | mahaya | svaḥ-vidam / śatam | yasya | su-bhvaḥ | sākam | īrate || atyam | na | vājam | havana-syadam | ratham / ā | indram | vavr̥tyām | avase | suvr̥kti-bhiḥ ||1.52.1||
saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ / sahasram-ūtiḥ | taviṣīṣu | vavr̥dhe || indraḥ | yat | vr̥tram | avadhīt | nadī-vr̥tam / ubjan | arṇāṁsi | jarhr̥ṣāṇaḥ | andhasā ||1.52.2||
saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani / candra-budhnaḥ | mada-vr̥ddhaḥ | manīṣi-bhiḥ || indram | tam | ahve | su-apasyayā | dhiyā / maṁhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ ||1.52.3||
ā | yam | pr̥ṇanti | divi | sadma-barhiṣaḥ / samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ || tam | vr̥tra-hatye | anu | tasthuḥ | ūtayaḥ / śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ ||1.52.4||
abhi | sva-vr̥ṣṭim | made | asya | yudhyataḥ / raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ || indraḥ | yat | vajrī | dhr̥ṣamāṇaḥ | andhasā / bhinat | valasya | paridhīn-iva | tritaḥ ||1.52.5||
//12//.

-rv_1:4/13-
pari | īm | ghr̥ṇā | carati | titviṣe | śavaḥ / apaḥ | vr̥tvī | rajasaḥ | budhnam | ā | aśayat || vr̥trasya | yat | pravaṇe | duḥ-gr̥bhiśvanaḥ / ni-jaghantha | hanvoḥ | indra | tanyatum ||1.52.6||
hradam | na | hi | tvā | ni-r̥ṣanti | ūrmayaḥ / brahmāṇi | indra | tava | yāni | vardhanā || tvaṣṭā | cit | te | yujyam | vavr̥dhe | śavaḥ / tatakṣa | vajram | abhibhūti-ojasam ||1.52.7||
jaghanvān | ūm̐ iti | hari-bhiḥ | saṁbhr̥takrato iti saṁbhr̥ta-krato / indra | vr̥tram | manuṣe | gātu-yan | apaḥ || ayacchathāḥ | bāhvoḥ | vajram | āyasam / adhārayaḥ | divi | ā | sūryam | dr̥śe ||1.52.8||
br̥hat | sva-candram | ama-vat | yat | ukthyam / akr̥ṇvata | bhiyasā | rohaṇam | divaḥ || yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ / svaḥ | nr̥-sācaḥ | marutaḥ | amadan | anu ||1.52.9||
dyauḥ | cit | asya | ama-vān | aheḥ | svanāt / ayoyavīt | bhiyasā | vajraḥ | indra | te || vr̥trasya | yat | badbadhānasya | rodasī iti / made | sutasya | śavasā | abhinat | śiraḥ ||1.52.10||
//13//.

-rv_1:4/14-
yat | it | nu | indra | pr̥thivī | daśa-bhujiḥ / ahāni | viśvā | tatananta | kr̥ṣṭayaḥ || atra | aha | te | magha-van | vi-śrutam | sahaḥ / dyām | anu | śavasā | barhaṇā | bhuvat ||1.52.11||
tvam | asya | pāre | rajasaḥ | vi-omanaḥ / svabhūti-ojāḥ | avase | dhr̥ṣat-manaḥ || cakr̥ṣe | bhūmim | prati-mānam | ojasaḥ / apaḥ | sva1riti svaḥ | pari-bhūḥ | eṣi | ā | divam ||1.52.12||
tvam | bhuvaḥ | prati-mānam | pr̥thivyāḥ / r̥ṣva-vīrasya | br̥hataḥ | patiḥ | bhūḥ || viśvam | ā | aprāḥ | antarikṣam | mahi-tvā / satyam | addhā | nakiḥ | anyaḥ | tvā-vān ||1.52.13||
na | yasya | dyāvāpr̥thivī iti | anu | vyacaḥ / na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ || na | uta | sva-vr̥ṣṭim | made | asya | yudhyataḥ / ekaḥ | anyat | cakr̥ṣe | viśvam | ānuṣak ||1.52.14||
ārcan | atra | marutaḥ | sasmin | ājau / viśve | devāsaḥ | amadan | anu | tvā || vr̥trasya | yat | bhr̥ṣṭi-matā | vadhena / ni | tvam | indra | prati | ānam | jaghantha ||1.52.15||
//14//.

-rv_1:4/15- (rv_1,53)
ni | ūm̐ iti | su | vācam | pra | mahe | bharāmahe / giraḥ | indrāya | sadane | vivasvataḥ || nu | cit | hi | ratnam | sasatām-iva | avidat / na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate ||1.53.1||
duraḥ | aśvasya | duraḥ | indra | goḥ | asi / duraḥ | yavasya | vasunaḥ | inaḥ | patiḥ || śikṣā-naraḥ | pra-divaḥ | akāma-karśanaḥ / sakhā | sakhi-bhyaḥ | tam | idam | gr̥ṇīmasi ||1.53.2||
śacī-vaḥ | indra | puru-kr̥t | dyumat-tama / tava | it | idam | abhitaḥ | cekite | vasu || ataḥ | sam-gr̥bhya | abhi-bhūte | ā | bhara / mā | tvā-yataḥ | jarituḥ | kāmam | ūnayīḥ ||1.53.3||
ebhiḥ | dyu-bhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ / niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā || indreṇa | dasyum | darayantaḥ | indu-bhiḥ / yuta-dveṣasaḥ | sam | iṣā | rabhemahi ||1.53.4||
sam | indra | rāyā | sam | iṣā | rabhemahi / sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ || sam | devyā | pra-matyā | vīra-śuṣmayā / go-agrayā | aśva-vatyā | rabhemahi ||1.53.5||
//15//.

-rv_1:4/16-
te | tvā | madāḥ | amadan | tāni | vr̥ṣṇyā / te | somāsaḥ | vr̥tra-hatyeṣu | sat-pate || yat | kārave | daśa | vr̥trāṇi | aprati / barhiṣmate | ni | sahasrāṇi | barhayaḥ ||1.53.6||
yudhā | yudham | upa | gha | it | eṣi | dhr̥śṇu-yā / purā | puram | sam | idam | haṁsi | ojasā || namyā | yat | indra | sakhyā | parā-vati / ni-barhayaḥ | namucim | nāma | māyinam ||1.53.7||
tvam | karañjam | uta | parṇayam | vadhīḥ / tejiṣṭhayā | atithi-gvasya | vartanī || tvam | śatā | vaṅgr̥dasya | abhinat | puraḥ / ananu-daḥ | pari-sūtāḥ | r̥jiśvanā ||1.53.8||
tvam | etān | jana-rājñaḥ | dviḥ | daśa / abandhunā | su-śravasā | upa-jagmuṣaḥ || ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ / ni | cakreṇa | rathyā | duḥ-padā | avr̥ṇak ||1.53.9||
tvam | āvitha | su-śravasam | tava | ūti-bhiḥ / tava | trāma-bhiḥ | indra | tūrvayāṇam || tvam | asmai | kutsam | atithi-gvam | āyum / mahe | rājñe | yūne | arandhanāyaḥ ||1.53.10||
ye | ut-r̥ci | indra | deva-gopāḥ / sakhāyaḥ | te | śiva-tamāḥ | asāma || tvām | stoṣāma | tvayā | su-vīrāḥ / drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||1.53.11||
//16//.

-rv_1:4/17- (rv_1,54)
mā | naḥ | asmin | magha-van | pr̥t-su | aṁhasi / nahi | te | antaḥ | śavasaḥ | pari-naśe || akrandayaḥ | nadyaḥ | roruvat | vanā / kathā | na | kṣoṇīḥ | bhiyasā | sam | ārata ||1.54.1||
arca | śakrāya | śākine | śacī-vate / śr̥ṇvantam | indram | mahayan | abhi | stuhi || yaḥ | dhr̥ṣṇunā | śavasā | rodasī iti | ubhe iti / vr̥ṣā | vr̥ṣa-tvā | vr̥ṣabhaḥ | ni-r̥ñjate ||1.54.2||
arca | dive | br̥hate | śūṣyam | vacaḥ / sva-kṣatram | yasya | dhr̥ṣataḥ | dhr̥ṣat | manaḥ || br̥hat-śravāḥ | asuraḥ | barhaṇā | kr̥taḥ / puraḥ | hari-bhyām | vr̥ṣabhaḥ | rathaḥ | hi | saḥ ||1.54.3||
tvam | divaḥ | br̥hataḥ | sānu | kopayaḥ / ava | tmanā | dhr̥ṣatā | śambaram | bhinat || yat | māyinaḥ | vrandinaḥ | mandinā | dhr̥ṣat / śitām | gabhastim | aśanim | pr̥tanyasi ||1.54.4||
ni | yat | vr̥ṇakṣi | śvasanasya | mūrdhani / śuṣṇasya | cit | vrandinaḥ | roruvat | vanā || prācīnena | manasā | barhaṇā-vatā / yat | adya | cit | kr̥ṇavaḥ | kaḥ | tvā | pari ||1.54.5||
//17//.

-rv_1:4/18-
tvam | āvitha | naryam | turvaśam | yadum / tvam | turvītim | vayyam | śatakrato iti śata-krato || tvam | ratham | etaśam | kr̥tvye | dhane / tvam | puraḥ | navatim | dambhayaḥ | nava ||1.54.6||
saḥ | gha | rājā | sat-patiḥ | śūśuvat | janaḥ / rāta-havyaḥ | prati | yaḥ | śāsam | invati || ukthā | vā | yaḥ | abhi-gr̥ṇāti | rādhasā / dānuḥ | asmai | uparā | pinvate | divaḥ ||1.54.7||
asamam | kṣatram | asamā | manīṣā / pra | soma-pāḥ | apasā | santu | neme || ye | te | indra | daduṣaḥ | vardhayanti / mahi | kṣatram | sthaviram | vr̥ṣṇyam | ca ||1.54.8||
tubhya | it | ete | bahulāḥ | adri-dugdhāḥ / camū-sadaḥ | camasāḥ | indra-pānāḥ || vi | aśnuhi | tarpaya | kāmam | eṣām / atha | manaḥ | vasu-deyāya | kr̥ṣva ||1.54.9||
apām | atiṣṭhat | dharuṇa-hvaram | tamaḥ / antaḥ | vr̥trasya | jaṭhareṣu | parvataḥ || abhi | īm | indraḥ | nadyaḥ | vavriṇā | hitāḥ / viśvāḥ | anu-sthāḥ | pravaṇeṣu | jighnate ||1.54.10||
saḥ | śe-vr̥dham | adhi | dhāḥ | dyumnam | asme iti / mahi | kṣatram | janāṣāṭ | indra | tavyam || rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn / rāye | ca | naḥ | su-apatyai | iṣe | dhāḥ ||1.54.11||
//18//.

-rv_1:4/19- (rv_1,55)
divaḥ | cit | asya | varimā | vi | paprathe / indram | na | mahnā | pr̥thivī | cana | prati || bhīmaḥ | tuviṣmān | carṣaṇi-bhyaḥ | ā-tapaḥ / śiśīte | vajram | tejase | na | vaṁsagaḥ ||1.55.1||
saḥ | arṇavaḥ | na | nadyaḥ | samudriyaḥ / prati | gr̥bhṇāti | vi-śritāḥ | varīma-bhiḥ || indraḥ | somasya | pītaye | vr̥ṣa-yate / sanāt | saḥ | yudhmaḥ | ojasā | panasyate ||1.55.2||
tvam | tam | indra | parvatam | na | bhojase / mahaḥ | nr̥mṇasya | dharmaṇām | irajyasi || pra | vīryeṇa | devatā | ati | cekite / viśvasmai | ugraḥ | karmaṇe | puraḥ-hitaḥ ||1.55.3||
saḥ | it | vane | namasyu-bhiḥ | vacasyate / cāru | janeṣu | pra-bruvāṇaḥ | indriyam || vr̥ṣā | chanduḥ | bhavati | haryataḥ | vr̥ṣā / kṣemeṇa | dhenām | maghav-ā | yat | invati ||1.55.4||
saḥ | it | mahāni | sam-ithāni | majmanā / kr̥ṇoti | yudhmaḥ | ojasā | janebhyaḥ || adha | cana | śrat | dadhati | tviṣi-mate / indrāya | vajram | ni-ghanighnate | vadham ||1.55.5||
//19//.

-rv_1:4/20-
saḥ | hi | śravasyuḥ | sadanāni | kr̥trimā / kṣmayā | vr̥dhānaḥ | ojasā | vi-nāśayan || jyotīṁṣi | kr̥ṇvan | avr̥kāṇi | yajyave / ava | su-kratuḥ | sartavai | apaḥ | sr̥jat ||1.55.6||
dānāya | manaḥ | soma-pāvan | astu | te / arvāñcā | harī iti | vandana-śrut | ā | kr̥dhi || yamiṣṭhāsaḥ | sārathayaḥ | ye | indra | te / na | tvā | ketāḥ | ā | dabhnuvanti | bhūrṇayaḥ ||1.55.7||
apra-kṣitam | vasu | bibharṣi | hastayoḥ / aṣāḷham | sahaḥ | tanvi | śrutaḥ | dadhe || ā-vr̥tāsaḥ | avatāsaḥ | na | kartr̥-bhiḥ / tanūṣu | te | kratavaḥ | indra | bhūrayaḥ ||1.55.8||
//20//.

-rv_1:4/21- (rv_1,56)
eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ / atyaḥ | na | yoṣām | ut | ayaṁsta | bhurvaṇiḥ || dakṣam | mahe | pāyayate | hiraṇyayam / ratham | ā-vr̥tya | hari-yogam | r̥bhvasam ||1.56.1||
tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ / samudram | na | sam-caraṇe | saniṣyavaḥ || patim | dakṣasya | vidathasya | nu | sahaḥ / girim | na | venāḥ | adhi | roha | tejasā ||1.56.2||
saḥ | turvaṇiḥ | mahān | areṇu | pauṁsye / gireḥ | bhr̥ṣṭiḥ | na | bhrājate | tujā | śavaḥ || yena | śuṣṇam | māyinam | āyasaḥ | made / dudhraḥ | ābhūṣu | ramayat | ni | dāmani ||1.56.3||
devī | yadi | taviṣī | tvā-vr̥dhā | ūtaye / indram | sisakti | uṣasam | na | sūryaḥ || yaḥ | dhr̥ṣṇunā | śavasā | bādhate | tamaḥ / iyarti | reṇum | br̥hat | arhari-svaniḥ ||1.56.4||
vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ / atisthipaḥ | divaḥ | ātāsu | barhaṇā || svaḥ-mīḷhe | yat | made | indra | harṣyā | ahan / vr̥tram | niḥ | apām | aubjaḥ | arṇavam ||1.56.5||
tvam | divaḥ | dharuṇam | dhiṣe | ojasā / pr̥thivyāḥ | indra | sadaneṣu | māhinaḥ || tvam | sutasya | made | ariṇāḥ | apaḥ / vi | vr̥trasya | samayā | pāṣyā | arujaḥ ||1.56.6||
//21//.

-rv_1:4/22- (rv_1,57)
pra | maṁhiṣṭhāya | br̥hate | br̥hat-raye / satya-śuṣmāya | tavase | matim | bhare || apām-iva | pravaṇe | yasya | duḥ-dharam / rādhaḥ | viśva-āyu | śavase | apa-vr̥tam ||1.57.1||
adha | te | viśvam | anu | ha | asat | iṣṭaye / āpaḥ | nimnā-iva | savanā | haviṣmataḥ || yat | parvate | na | sam-aśīta | haryataḥ / indrasya | vajraḥ | śnathitā | hiraṇyayaḥ ||1.57.2||
asmai | bhīmāya | namasā | sam | adhvare / uṣaḥ | na | śubhre | ā | bhara | panīyase || yasya | dhāma | śravase | nāma | indriyam / jyotiḥ | akāri | haritaḥ | na | ayase ||1.57.3||
ime | te | indra | te | vayam | puru-stuta / ye | tvā | ā-rabhya | carāmasi | prabhuvaso iti prabhu-vaso || nahi | tvat | anyaḥ | girvaṇaḥ | giraḥ | saghat / kṣoṇīḥ-iva | prati | naḥ | harya | tat | vacaḥ ||1.57.4||
bhūri | te | indra | vīryam | tava | smasi / asya | stotuḥ | magha-van | kāmam | ā | pr̥ṇa || anu | te | dyauḥ | br̥hatī | vīryam | mame / iyam | ca | te | pr̥thivī | neme | ojase ||1.57.5||
tvam | tam | indra | parvatam | mahām | urum / vajreṇa | vajrin | parva-śaḥ | cakartitha || ava | asr̥jaḥ | ni-vr̥tāḥ | sartavai | apaḥ / satrā | viśvam | dadhiṣe | kevalam | sahaḥ ||1.57.6||
//22//.

-rv_1:4/23- (rv_1,58)
nu | cit | sahaḥ-jāḥ | amr̥taḥ | ni | tundate / hotā | yat | dūtaḥ | abhavat | vivasvataḥ || vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame / ā | deva-tātā | haviṣā | vivāsati ||1.58.1||
ā | svam | adma | yuvamānaḥ | ajaraḥ / tr̥ṣu | aviṣyan | ataseṣu | tiṣṭhati || atyaḥ | na | pr̥ṣṭham | pruṣitasya | rocate / divaḥ | na | sānu | stanayan | acikradat ||1.58.2||
krāṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ / hotā | ni-sattaḥ | rayiṣāṭ | amartyaḥ || rathaḥ | na | vikṣu | r̥ñjasānaḥ | āyuṣu / vi | ānuṣak | vāryā | devaḥ | r̥ṇvati ||1.58.3||
vi | vāta-jūtaḥ | ataseṣu | tiṣṭhate / vr̥thā | juhūbhiḥ | sr̥ṇyā | tuvi-svaṇiḥ || tr̥ṣu | yat | agne | vaninaḥ | vr̥ṣa-yase / kr̥ṣṇam | te | ema | ruśat-ūrme | ajara ||1.58.4||
tapuḥ-jambhaḥ | vane | ā | vāta-coditaḥ / yūthe | na | sāhvān | ava | vāti | vaṁsagaḥ || abhi-vrajan | akṣitam | pājasā | rajaḥ / sthātuḥ | caratham | bhayate | patatriṇaḥ ||1.58.5||
//23//.

-rv_1:4/24-
dadhuḥ | tvā | bhr̥gavaḥ | mānuṣeṣu | ā / rayim | na | cārum | su-havam | janebhyaḥ || hotāram | agne | atithim | vareṇyam / mitram | na | śevam | divyāya | janmane ||1.58.6||
hotāram | sapta | juhvaḥ | yajiṣṭham / yam | vāghataḥ | vr̥ṇate | adhvareṣu || agnim | viśveṣām | aratim | vasūnām / saparyāmi | prayasā | yāmi | ratnam ||1.58.7||
acchidrā | sūno iti | sahasaḥ | naḥ | adya / stotr̥-bhyaḥ | mitra-mahaḥ | śarma | yaccha || agne | gr̥ṇantam | aṁhasaḥ | uruṣya / ūrjaḥ | napāt | pūḥ-bhiḥ | āyasībhiḥ ||1.58.8||
bhava | varūtham | gr̥ṇate | vibhā-vaḥ / bhava | magha-van | maghavat-bhyaḥ | śarma || uruṣya | agne | aṁhasaḥ | gr̥ṇantam / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.58.9||
//24//.

-rv_1:4/25- (rv_1,59)
vayāḥ | it | agne | agnayaḥ | te | anye / tve iti | viśve | amr̥tāḥ | mādayante || vaiśvānara | nābhiḥ | asi | kṣitīnām / sthūṇā-iva | janān | upa-mit | yayantha ||1.59.1||
mūrdhā | divaḥ | nābhiḥ | agniḥ | pr̥thivyāḥ / atha | abhavat | aratiḥ | rodasyoḥ || tam | tvā | devāsaḥ | ajanayanta | devam / vaiśvānara | jyotiḥ | it | āryāya ||1.59.2||
ā | sūrye | na | raśmayaḥ | dhruvāsaḥ / vaiśvānare | dadhire | agnā | vasūni || yā | parvateṣu | oṣadhīṣu | ap-su / yā | mānuṣeṣu | asi | tasya | rājā ||1.59.3||
br̥hatī iveti br̥hatī-iva | sūnave | rodasī iti / giraḥ | hotā | manuṣyaḥ | na | dakṣaḥ || svaḥ-vate | satya-śuṣmāya | pūrvīḥ / vaiśvānarāya | nr̥-tamāya | yahvīḥ ||1.59.4||
divaḥ | cit | te | br̥hataḥ | jāta-vedaḥ / vaiśvānara | pra | ririce | mahi-tvam || rājā | kr̥ṣṭīnām | asi | mānuṣīṇām / yudhā | devebhyaḥ | varivaḥ | cakartha ||1.59.5||
pra | nu | mahi-tvam | vr̥ṣabhasya | vocam / yam | pūravaḥ | vr̥tra-hanam | sacante || vaiśvānaraḥ | dasyum | agniḥ | jaghanvān / adhūnot | kāṣṭhāḥ | ava | śambaram | bhet ||1.59.6||
vaiśvānaraḥ | mahimnā | viśva-kr̥ṣṭiḥ / bharat-vājeṣu | yajataḥ | vibhā-vā || śāta-vaneye | śatinībhiḥ | agniḥ / puru-nīthe | jarate | sūnr̥tā-vān ||1.59.7||
//25//.

-rv_1:4/26- (rv_1,60)
vahnim | yaśasam | vidathasya | ketum / supra-avyam | dūtam | sadyaḥ-artham || dvi-janmānam | rayim-iva | pra-śastam / rātim | bharat | bhr̥gave | mātariśvā ||1.60.1||
asya | śāsuḥ | ubhayāsaḥ | sacante / haviṣmantaḥ | uśijaḥ | ye | ca | martāḥ || divaḥ | cit | pūrvaḥ | ni | asādi | hotā / ā-pr̥cchyaḥ | viśpatiḥ | vikṣu | vedhāḥ ||1.60.2||
tam | navyasī | hr̥daḥ | ā | jāyamānam / asmat | su-kīrtiḥ | madhu-jihvam | aśyāḥ || yam | r̥tvijaḥ | vr̥jane | mānuṣāsaḥ / prayasvantaḥ | āyavaḥ | jījananta ||1.60.3||
uśik | pāvakaḥ | vasuḥ | mānuṣeṣu / vareṇyaḥ | hotā | adhāyi | vikṣu || damūnāḥ | gr̥ha-patiḥ | dame | ā / agniḥ | bhuvat | rayi-patiḥ | rayīṇām ||1.60.4||
tam | tvā | vayam | patim | agne | rayīṇām / pra | śaṁsāmaḥ | mati-bhiḥ | gotamāsaḥ || āśum | na | vājam-bharam | marjayantaḥ / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.60.5||
//26//.

-rv_1:4/27- (rv_1,61)
asmai | it | ūm̐ iti | pra | tavase | turāya / prayaḥ | na | harmi | stomam | māhināya || r̥cīṣamāya | adhri-gave | oham / indrāya | brahmāṇi | rāta-tamā ||1.61.1||
asmai | it | ūm̐ iti | prayaḥ-iva | pra | yaṁsi / bharāmi | āṅgūṣam | bādhe | su-vr̥kti || indrāya | hr̥dā | manasā | manīṣā / pratnāya | patye | dhiyaḥ | marjayanta ||1.61.2||
asmai | it | ūm̐ iti | tyam | upa-mam | svaḥ-sām / bharāmi | āṅgūṣam | āsyena || maṁhiṣṭham | acchokti-bhiḥ | matīnām / suvr̥kti-bhiḥ | sūrim | vavr̥dhadhyai ||1.61.3||
asmai | it | ūm̐ iti | stomam | sam | hinomi / ratham | na | taṣṭā-iva | tat-sināya || giraḥ | ca | girvāhase | su-vr̥kti / indrāya | viśvam-invam | medhirāya ||1.61.4||
asmai | it | ūm̐ iti | saptim-iva | śravasyā / indrāya | arkam | juhvā | sam | añje || vīram | dāna-okasam | vandadhyai / purām | gūrta-śravasam | darmāṇam ||1.61.5||
//27//.

-rv_1:4/28-
asmai | it | ūm̐ iti | tvaṣṭā | takṣat | vajram / svapaḥ-tamam | svaryam | raṇāya || vr̥trasya | cit | vidat | yena | marma / tujan | īśānaḥ | tujatā | kiyedhāḥ ||1.61.6||
asya | it | ūm̐ iti | mātuḥ | savaneṣu | sadyaḥ / mahaḥ | pitum | papi-vān | cāru | annā || muṣāyat | viṣṇuḥ | pacatam | sahīyān / vidhyat | varāham | tiraḥ | adrim | astā ||1.61.7||
asmai | it | ūm̐ iti | gnāḥ | cit | deva-patnīḥ / indrāya | arkam | ahi-hatye | ūvurityūvuḥ || pari | dyāvāpr̥thivī iti | jabhre | urvī iti / na | asya | te iti | mahimānam | pari | sta iti staḥ ||1.61.8||
asya | it | eva | pra | ririce | mahi-tvam / divaḥ | pr̥thivyāḥ | pari | antarikṣāt || sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ / su-ariḥ | amatraḥ | vavakṣe | raṇāya ||1.61.9||
asya | it | eva | śavasā | śuṣantam / vi | vr̥ścat | vajreṇa | vr̥tram | indraḥ || gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat / abhi | śravaḥ | dāvane | sa-cetāḥ ||1.61.10||
//28//.

-rv_1:4/29-
asya | it | ūm̐ iti | tveṣasā | ranta | sindhavaḥ / pari | yat | vajreṇa | sīm | ayacchat || īśāna-kr̥t | dāśuṣe | daśasyan / turvītaye | gādham | turvaṇiḥ | kariti kaḥ ||1.61.11||
asmai | it | ūm̐ iti | pra | bhara | tūtujānaḥ / vr̥trāya | vajram | īśānaḥ | kiyedhāḥ || goḥ | na | parva | vi | rada | tiraścā / iṣyan | arṇāṁsi | apām | caradhyai ||1.61.12||
asya | it | ūm̐ iti | pra | brūhi | pūrvyāṇi / turasya | karmāṇi | navyaḥ | ukthaiḥ || yudhe | yat | iṣṇānaḥ | āyudhāni / r̥ghāyamāṇaḥ | ni-riṇāti | śatrūn ||1.61.13||
asya | it | ūm̐ iti | bhiyā | girayaḥ | ca | dr̥ḷhāḥ / dyāvā | ca | bhūma | januṣaḥ | tujete iti || upo iti | venasya | joguvānaḥ | oṇim / sadyaḥ | bhuvat | vīryāya | nodhāḥ ||1.61.14||
asmai | it | ūm̐ iti | tyat | anu | dāyi | eṣām / ekaḥ | yat | vavne | bhūreḥ | īśānaḥ || pra | etaśam | sūrye | paspr̥dhānam / sauvaśvye | susvim | āvat | indraḥ ||1.61.15||
eva | te | hāri-yojana | su-vr̥kti / indra | brahmāṇi | gotamāsaḥ | akran || ā | eṣu | viśva-peśasam | dhiyam | dhāḥ / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.61.16||
//29//.

-rv_1:5/1- (rv_1,62)
pra | manmahe | śavasānāya | śūṣam / āṅgūṣam | girvaṇase | aṅgirasvat || suvr̥kti-bhiḥ | stuvate | r̥gmiyāya / arcāma | arkam | nare | vi-śrutāya ||1.62.1||
pra | vaḥ | mahe | mahi | namaḥ | bharadhvam / āṅgūṣyam | śavasānāya | sāma || yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ / arcantaḥ | aṅgirasaḥ | gāḥ | avindan ||1.62.2||
indrasya | aṅgirasām | ca | iṣṭau / vidat | saramā | tanayāya | dhāsim || br̥haspatiḥ | bhinat | adrim | vidat | gāḥ / sam | usriyābhiḥ | vāvaśanta | naraḥ ||1.62.3||
saḥ | su-stubhā | saḥ | stubhā | sapta | vipraiḥ / svareṇa | adrim | svaryaḥ | nava-gvaiḥ || saraṇyu-bhiḥ | phali-gam | indra | śakra / valam | raveṇa | darayaḥ | daśa-gvaiḥ ||1.62.4||
gr̥ṇānaḥ | aṅgiraḥ-bhiḥ | dasma | vi | vaḥ / uṣasā | sūryeṇa | gobhiḥ | andhaḥ || vi | bhūmyāḥ | aprathayaḥ | indra | sānu / divaḥ | rajaḥ | uparam | astabhāyaḥ ||1.62.5||
//1//.

-rv_1:5/2-
tat | ūm̐ iti | prayakṣa-tamam | asya | karma / dasmasya | cāru-tamam | asti | daṁsaḥ || upa-hvare | yat | uparāḥ | apinvat / madhu-arṇasaḥ | nadyaḥ | catasraḥ ||1.62.6||
dvitā | vi | vavre | sa-najā | sanīḷe iti sa-nīḷe / ayāsyaḥ | stavamānebhiḥ | arkaiḥ || bhagaḥ | na | mene iti | parame | vi-oman / adhārayat | rodasī iti | su-daṁsāḥ ||1.62.7||
sanāt | divam | pari | bhūma | virūpe iti vi-rūpe / punaḥ-bhuvā | yuvatī iti | svebhiḥ | evaiḥ || kr̥ṣṇebhiḥ | aktā | uṣāḥ | ruśat-bhiḥ / vapuḥ-bhiḥ | ā | carataḥ | anyā-anyā ||1.62.8||
sanemi | sakhyam | su-apasyamānaḥ / sūnuḥ | dādhāra | śavasā | su-daṁsāḥ || āmāsu | cit | dadhiṣe | pakvam | antariti / payaḥ | kr̥ṣṇāsu | ruśat | rohiṇīṣu ||1.62.9||
sanāt | sa-nīḷāḥ | avanīḥ | avātāḥ / vratā | rakṣante | amr̥tāḥ | sahaḥ-bhiḥ || puru | sahasrā | janayaḥ | na | patnīḥ / duvasyanti | svasāraḥ | ahrayāṇam ||1.62.10||
//2//.

-rv_1:5/3-
sanā-yuvaḥ | namasā | navyaḥ | arkaiḥ / vasu-yavaḥ | matayaḥ | dasma | dadruḥ || patim | na | patnīḥ | uśatīḥ | uśantam / spr̥śanti | tvā | śavasā-van | manīṣāḥ ||1.62.11||
sanāt | eva | tava | rāyaḥ | gabhastau / na | kṣīyante | na | upa | dasyanti | dasma || dyu-mān | asi | kratu-mān | indra | dhīraḥ / śikṣa | śacī-vaḥ | tava | naḥ | śacībhiḥ ||1.62.12||
sanā-yate | gotamaḥ | indra | navyam / atakṣat | brahma | hari-yojanāya || su-nīthāya | naḥ | śavasāna | nodhāḥ / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.62.13||
//3//.

-rv_1:5/4- (rv_1,63)
tvam | mahān | indra | yaḥ | ha | śuṣmaiḥ / dyāvā | jajñānaḥ | pr̥thivī iti | ame | ghāḥ || yat | ha | te | viśvā | girayaḥ | cit | abhvā / bhiyā | dr̥ḷhāsaḥ | kiraṇāḥ | na | aijan ||1.63.1||
ā | yat | harī iti | indra | vi-vratā | veḥ / ā | te | vajram | jaritā | bāhvoḥ | dhāt || yena | aviharyatakrato ityaviharyata-krato | amitrān / puraḥ | iṣṇāsi | puru-hūta | pūrvīḥ ||1.63.2||
tvam | satyaḥ | indra | dhr̥ṣṇuḥ | etān / tvam | r̥bhukṣāḥ | naryaḥ | tvam | ṣāṭ || tvam | śuṣṇam | vr̥jane | pr̥kṣe | āṇau / yūne | kutsāya | dyu-mate | sacā | ahan ||1.63.3||
tvam | ha | tyat | indra | codīḥ | sakhā / vr̥tram | yat | vajrin | vr̥ṣa-karman | ubhnāḥ || yat | ha | śūra | vr̥ṣa-manaḥ | parācaiḥ / vi | dasyūn | yonau | akr̥taḥ | vr̥thāṣāṭ ||1.63.4||
tvam | ha | tyat | indra | ariṣaṇyan / dr̥ḷhasya | cit | martānām | ajuṣṭau || vi | asmat | ā | kāṣṭhāḥ | arvate | vaḥ / ghanā-iva | vajrin | śnathihi | amitrān ||1.63.5||
//4//.

-rv_1:5/5-
tvām | ha | tyat | indra | arṇa-sātau / svaḥ-mīḷhe | naraḥ | ājā | havante || tava | svadhā-vaḥ | iyam | ā | sa-marye / ūtiḥ | vājeṣu | atasāyyā | bhūt ||1.63.6||
tvam | ha | tyat | indra | sapta | yudhyan / puraḥ | vajrin | puru-kutsāya | dardariti dardaḥ || barhiḥ | na | yat | su-dāse | vr̥thā | vark / aṁhoḥ | rājan | varivaḥ | pūrave | kaḥ ||1.63.7||
tvam | tyām | naḥ | indra | deva | citrām / iṣam | āpaḥ | na | pīpayaḥ | pari-jman || yayā | śūra | prati | asmabhyam | yaṁsi / tmanam | ūrjam | na | viśvadha | kṣaradhyai ||1.63.8||
akāri | te | indra | gotamebhiḥ / brahmāṇi | ā-uktā | namasā | hari-bhyām || su-peśasam | vājam | ā | bhara | naḥ / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.63.9||
//5//.

-rv_1:5/6-
(rv_1,64)
vr̥ṣṇe | śardhāya | su-makhāya | vedhase / nodhaḥ | su-vr̥ktim | pra | bhara | marut-bhyaḥ || apaḥ | na | dhīraḥ | manasā | su-hastyaḥ / giraḥ | sam | añje | vidatheṣu | ā-bhuvaḥ ||1.64.1||
te | jajñire | divaḥ | r̥ṣvāsaḥ | ukṣaṇaḥ / rudrasya | maryāḥ | asurāḥ | arepasaḥ || pāvakāsaḥ | śucayaḥ | sūryāḥ-iva / satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ ||1.64.2||
yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ / vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva || dr̥ḷhā | cit | viśvā | bhuvanāni | pārthivā / pra | cyāvayanti | divyāni | majmanā ||1.64.3||
citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate / vakṣaḥ-su | rukmān | adhi | yetire | śubhe || aṁseṣu | eṣām | ni | mimr̥kṣuḥ | r̥ṣṭayaḥ / sākam | jajñire | svadhayā | divaḥ | naraḥ ||1.64.4||
īśāna-kr̥taḥ | dhunayaḥ | riśādasaḥ / vātān | vi-dyutaḥ | taviṣībhiḥ | akrata || duhanti | ūdhaḥ | divyāni | dhūtayaḥ / bhūmim | pinvanti | payasā | pari-jrayaḥ ||1.64.5||
//6//.

-rv_1:5/7-
pinvanti | apaḥ | marutaḥ | su-dānavaḥ / payaḥ | ghr̥ta-vat | vidatheṣu | ā-bhuvaḥ || atyam | na | mihe | vi | nayanti | vājinam / utsam | duhanti | stanayantam | akṣitam ||1.64.6||
mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ / girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ || mr̥gāḥ-iva | hastinaḥ | khādatha | vanā / yat | āruṇīṣu | taviṣīḥ | ayugdhvam ||1.64.7||
siṁhāḥ-iva | nānadati | pra-cetasaḥ / piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ || kṣapaḥ | jinvantaḥ | pr̥ṣatībhiḥ | r̥ṣṭi-bhiḥ / sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ ||1.64.8||
rodasī iti | ā | vadata | gaṇa-śriyaḥ / nr̥-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ || ā | vandhureṣu | amatiḥ | na | darśatā / vi-dyut | na | tasthau | marutaḥ | ratheṣu | vaḥ ||1.64.9||
viśva-vedasaḥ | rayi-bhiḥ | sam-okasaḥ / sam-miślāsaḥ | taviṣībhiḥ | vi-rapśinaḥ || astāraḥ | iṣum | dadhire | gabhastyoḥ / ananta-śuṣmāḥ | vr̥ṣa-khādayaḥ | naraḥ ||1.64.10||
//7//.

-rv_1:5/8-
hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vr̥dhaḥ / ut | jighnante | ā-pathyaḥ | na | parvatān || makhāḥ | ayāsaḥ | sva-sr̥taḥ | dhruva-cyutaḥ / dudhra-kr̥taḥ | marutaḥ | bhrājat-r̥ṣṭayaḥ ||1.64.11||
ghr̥ṣum | pāvakam | vaninam | vi-carṣaṇim / rudrasya | sūnum | havasā | gr̥ṇīmasi || rajaḥ-turam | tavasam | mārutam | gaṇam / r̥jīṣiṇam | vr̥ṣaṇam | saścata | śriye ||1.64.12||
pra | nu | saḥ | martaḥ | śavasā | janān | ati / tasthau | vaḥ | ūtī | marutaḥ | yam | āvata || arvat-bhiḥ | vājam | bharate | dhanā | nr̥-bhiḥ / ā-pr̥cchyam | kratum | ā | kṣeti | puṣyati ||1.64.13||
carkr̥tyam | marutaḥ | pr̥t-su | dustaram / dyu-mantam | śuṣmam | maghavat-su | dhattana || dhana-spr̥tam | ukthyam | viśva-carṣaṇim / tokam | puṣyema | tanayam | śatam | himāḥ ||1.64.14||
nu | sthiram | marutaḥ | vīra-vantam / r̥ti-saham | rayim | asmāsu | dhatta || sahasriṇam | śatinam | śūśu-vāṁsam / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||1.64.15||
//8//.

-rv_1:5/9- (rv_1,65)
paśvā | na | tāyum | guhā | catantam / namaḥ | yujānam | namaḥ | vahantam ||1.65.1||
sa-joṣāḥ | dhīrāḥ | padaiḥ | anu | gman / upa | tvā | sīdan | viśve | yajatrāḥ ||1.65.2||
r̥tasya | devāḥ | anu | vratā | guḥ / bhuvat | pariṣṭiḥ | dyauḥ | na | bhūma ||1.65.3||
vardhanti | īm | āpaḥ | panvā | su-śiśvim / r̥tasya | yonā | garbhe | su-jātam ||1.65.4||
puṣṭiḥ | na | raṇvā | kṣitiḥ | na | pr̥thvī / giriḥ | na | bhujma | kṣodaḥ | na | śam-bhu ||1.65.5||
atyaḥ | na | ajman | sarga-prataktaḥ / sindhuḥ | na | kṣodaḥ | kaḥ | im | varāte ||1.65.6||
jāmiḥ | sindhūnām | bhrātā-iva | svasrām / ibhyān | na | rājā | vanāni | atti ||1.65.7||
yat | vāta-jūtaḥ | vanā | vi | asthāt / agniḥ | ha | dāti | roma | pr̥thivyāḥ ||1.65.8||
śvasiti | ap-su | haṁsaḥ | na | sīdan / kratvā | cetiṣṭhaḥ | viśām | uṣaḥ-bhut ||1.65.9||
somaḥ | na | vedhāḥ | r̥ta-prajātaḥ / paśuḥ | na | śiśvā | vi-bhuḥ | dūre-bhāḥ ||1.65.10||
//9//.

-rv_1:5/10- (rv_1,66)
rayiḥ | na | citrā | sūraḥ | na | sam-dr̥k / āyuḥ | na | prāṇaḥ | nityaḥ | na | sūnuḥ ||1.66.1||
takvā | na | bhūrṇiḥ | vanā | sisakti / payaḥ | na | dhenuḥ | śuciḥ | vibhā-vā ||1.66.2||
dādhāra | kṣemam | okaḥ | na | raṇvaḥ / yavaḥ | na | pakvaḥ | jetā | janānām ||1.66.3||
r̥ṣiḥ | na | stubhvā | vikṣu | pra-śastaḥ / vājī | na | prītaḥ | vayaḥ | dadhāti ||1.66.4||
duroka-śociḥ | kratuḥ | na | nityaḥ / jāyā-iva | yonau | aram | viśvasmai ||1.66.5||
citraḥ | yat | abhrāṭ | śvetaḥ | na | vikṣu / rathaḥ | na | rukmī | tveṣaḥ | samat-su ||1.66.6||
senā-iva | sr̥ṣṭā | amam | dadhāti / astuḥ | na | didyut | tveṣa-pratīkā ||1.66.7||
yamaḥ | ha | jātaḥ | yamaḥ | jani-tvam / jāraḥ | kanīnām | patiḥ | janīnām ||1.66.8||
tam | vaḥ | carāthā | vayam | vasatyā / astam | na | gāvaḥ | nakṣante | iddham ||1.66.9||
sindhuḥ | na | kṣodaḥ | pra | nīcīḥ | ainot / navanta | gāvaḥ | svaḥ | dr̥śīke ||1.66.10||
//10//.

-rv_1:5/11- (rv_1,67)
vaneṣu | jāyuḥ | marteṣu | mitraḥ / vr̥ṇīte | śruṣṭim | rājā-iva | ajuryam ||1.67.1||
kṣemaḥ | na | sādhuḥ | kratuḥ | na | bhadraḥ / bhuvat | su-ādhīḥ | hotā | havya-vāṭ ||1.67.2||
haste | dadhānaḥ | nr̥mṇā | viśvāni / ame | devān | dhāt | guhā | ni-sīdan ||1.67.3||
vidanti | īm | atra | naraḥ | dhiyam-dhāḥ / hr̥dā | yat | taṣṭān | mantrān | aśaṁsan ||1.67.4||
ajaḥ | na | kṣām | dādhāra | pr̥thivīm / tastambha | dyām | mantrebhiḥ | satyaiḥ ||1.67.5||
priyā | padāni | paśvaḥ | ni | pāhi / viśva-āyuḥ | agne | guhā | guham | gāḥ ||1.67.6||
yaḥ | īm | ciketa | guhā | bhavantam / ā | yaḥ | sasāda | dhārām | r̥tasya ||1.67.7||
vi | ye | cr̥tanti | r̥tā | sapantaḥ / āt | it | vasūni | pra | vavāca | asmai ||1.67.8||
vi | yaḥ | vīrut-su | rodhat | mahi-tvā / uta | pra-jāḥ | uta | pra-sūṣu | antariti ||1.67.9||
cittiḥ | apām | dame | viśva-āyuḥ / sadma-iva | dhīrāḥ | sam-māya | cakruḥ ||1.67.10||
//11//.

-rv_1:5/12- (rv_1,68)
śrīṇan | upa | sthāt | divam | bhuraṇyuḥ / sthātuḥ | caratham | aktūn | vi | ūrṇot ||1.68.1||
pari | yat | eṣām | ekaḥ | viśveṣām / bhuvat | devaḥ | devānām | mahi-tvā ||1.68.2||
āt | it | te | viśve | kratum | juṣanta / śuṣkāt | yat | deva | jīvaḥ | janiṣṭhāḥ ||1.68.3||
bhajanta | viśve | deva-tvam | nāma / r̥tam | sapantaḥ | amr̥tam | evaiḥ ||1.68.4||
r̥tasya | preṣāḥ | r̥tasya | dhītiḥ / viśva-āyuḥ | viśve | apāṁsi | cakruḥ ||1.68.5||
yaḥ | tubhyam | dāśāt | yaḥ | vā | te | śikṣāt / tasmai | cikitvān | rayim | dayasva ||1.68.6||
hotā | ni-sattaḥ | manoḥ | apatye / saḥ | cit | nu | āsām | patiḥ | rayīṇām ||1.68.7||
icchanta | retaḥ | mithaḥ | tanūṣu / sam | jānata | svaiḥ | dakṣaiḥ | amūrāḥ ||1.68.8||
pituḥ | na | putrāḥ | kratum | juṣanta / śroṣan | ye | asya | śāsam | turāsaḥ ||1.68.9||
vi | rāyaḥ | aurṇot | duraḥ | puru-kṣuḥ / pipeśa | nākam | str̥-bhiḥ | damūnāḥ ||1.68.10||
//12//.

-rv_1:5/13- (rv_1,69)
śukraḥ | śuśukvān | uṣaḥ | na | jāraḥ / paprā | samīcī iti sam-īcī | divaḥ | na | jyotiḥ ||1.69.1||
pari | pra-jātaḥ | kratvā | babhūtha / bhuvaḥ | devānām | pitā | putraḥ | san ||1.69.2||
vedhāḥ | adr̥ptaḥ | agniḥ | vi-jānan / ūdhaḥ | na | gonām | svādma | pitūnām ||1.69.3||
jane | na | śevaḥ | ā-hūryaḥ | san / madhye | ni-sattaḥ | raṇvaḥ | duroṇe ||1.69.4||
putraḥ | na | jātaḥ | raṇvaḥ | duroṇe / vājī | na | prītaḥ | viśaḥ | vi | tārīt ||1.69.5||
viśaḥ | yat | ahve | nr̥-bhiḥ | sa-nīḷāḥ / agniḥ | deva-tvā | viśvāni | aśyāḥ ||1.69.6||
nakiḥ | te | etā | vratā | minanti / nr̥-bhyaḥ | yat | ebhyaḥ | śruṣṭim | cakartha ||1.69.7||
tat | tu | te | daṁsaḥ | yat | ahan | samānaiḥ / nr̥-bhiḥ | yat | yuktaḥ | viveḥ | rapāṁsi ||1.69.8||
uṣaḥ | na | jāraḥ | vibhā-vā | usraḥ / sañjñāta-rūpaḥ | ciketat | asmai ||1.69.9||
tmanā | vahantaḥ | duraḥ | vi | r̥ṇvan / navanta | viśve | svaḥ | dr̥śīke ||1.69.10||
//13//.

-rv_1:5/14- (rv_1,70)
vanema | pūrvīḥ | aryaḥ | manīṣā / agniḥ | su-śokaḥ | viśvāni | aśyāḥ ||1.70.1||
ā | daivyāni | vratā | cikitvān / ā | mānuṣasya | janasya | janma ||1.70.2||
garbhaḥ | yaḥ | apām | garbhaḥ | vanānām / garbhaḥ | ca | sthātām | garbhaḥ | carathām ||1.70.3||
adrau | cit | asmai | antaḥ | duroṇe / viśām | na | viśvaḥ | amr̥taḥ | su-ādhīḥ ||1.70.4||
saḥ | hi | kṣapā-vān | agniḥ | rayīṇām / dāśat | yaḥ | asmai | aram | su-uktaiḥ ||1.70.5||
etā | cikitvaḥ | bhūma | ni | pāhi / devānām | janma | martān | ca | vidvān ||1.70.6||
vardhān | yam | pūrvīḥ | kṣapaḥ | vi-rūpāḥ / sthātuḥ | ca | ratham | r̥ta-pravītam ||1.70.7||
arādhi | hotā | svaḥ | ni-sattaḥ / kr̥ṇvan | viśvāni | apāṁsi | satyā ||1.70.8||
goṣu | pra-śastim | vaneṣu | dhiṣe / bharanta | viśve | balim | svaḥ | naḥ ||1.70.9||
vi | tvā | naraḥ | puru-trā | saparyan / pituḥ | na | jivreḥ | vi | vedaḥ | bharanta ||1.70.10||
sādhuḥ | na | gr̥dhnuḥ | astā-iva | śūraḥ / yātā-iva | bhīmaḥ | tveṣaḥ | samat-su ||1.70.11||
//14//.

-rv_1:5/15- (rv_1,71)
upa | pra | jinvan | uśatīḥ | uśantam / patim | na | nityam | janayaḥ | sa-nīḷāḥ || svasāraḥ | śyāvīm | aruṣīm | ajuṣran / citram | ucchantīm | uṣasam | na | gāvaḥ ||1.71.1||
vīḷu | cit | dr̥ḷhā | pitaraḥ | naḥ | ukthaiḥ / adrim | rujan | aṅgirasaḥ | raveṇa || cakruḥ | divaḥ | br̥hataḥ | gātum | asme iti / ahariti | svaḥ | vividuḥ | ketum | usrāḥ ||1.71.2||
dadhan | r̥tam | dhanayan | asya | dhītim / āt | it | aryaḥ | dadhiṣvaḥ | vi-bhr̥trāḥ || atr̥ṣyantīḥ | apasaḥ | yanti | accha / devān | janma | prayasā | vardhayantīḥ ||1.71.3||
mathīt | yat | īm | vi-bhr̥taḥ | mātariśvā / gr̥he-gr̥he | śyetaḥ | jenyaḥ | bhūt || āt | īm | rājñe | na | sahīyase | sacā / san | ā | dūtyam | bhr̥gavāṇaḥ | vivāya ||1.71.4||
mahe | yat | pitre | īm | rasam | dive | kaḥ / ava | tsarat | pr̥śanyaḥ | cikitvān || sr̥jat | astā | dhr̥ṣatā | didyum | asmai / svāyām | devaḥ | duhitari | tviṣim | dhāt ||1.71.5||
//15//.

-rv_1:5/16-
sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti / namaḥ | vā | dāśāt | uśataḥ | anu | dyūn || vardho iti | agne | vayaḥ | asya | dvi-barhāḥ / yāsat | rāyā | sa-ratham | yam | junāsi ||1.71.6||
agnim | viśvāḥ | abhi | pr̥kṣaḥ | sacante / samudram | na | sravataḥ | sapta | yahvīḥ || na | jāmi-bhiḥ | vi | cikite | vayaḥ | naḥ / vidāḥ | deveṣu | pra-matim | cikitvān ||1.71.7||
ā | yat | iṣe | nr̥-patim | tejaḥ | ānaṭ / śuci | retaḥ | ni-siktam | dyauḥ | abhīke || agniḥ | śardham | anavadyam | yuvānam / su-ādhyam | janayat | sūdayat | ca ||1.71.8||
manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti / ekaḥ | satrā | sūraḥ | vasvaḥ | īśe || rājānā | mitrāvaruṇā | supāṇī iti su-pāṇī / goṣu | priyam | amr̥tam | rakṣamāṇā ||1.71.9||
mā | naḥ | agne | sakhyā | pitryāṇi / pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san || nabhaḥ | na | rūpam | jarimā | mināti / purā | tasyāḥ | abhi-śasteḥ | adhi | ihi ||1.71.10||
//16//.

-rv_1:5/17- (rv_1,72)
ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ / haste | dadhānaḥ | naryā | purūṇi || agniḥ | bhuvat | rayi-patiḥ | rayīṇām / satrā | cakrāṇaḥ | amr̥tāni | viśvā ||1.72.1||
asme iti | vatsam | pari | santam | na | vindan / icchantaḥ | viśve | amr̥tāḥ | amūrāḥ || śrama-yuvaḥ | pada-vyaḥ | dhiyam-dhāḥ / tasthuḥ | pade | parame | cāru | agneḥ ||1.72.2||
tisraḥ | yat | agne | śaradaḥ | tvām | it / śucim | ghr̥tena | śucayaḥ | saparyān || nāmāni | cit | dadhire | yajñiyāni / asūdayanta | tanvaḥ | su-jātāḥ ||1.72.3||
ā | rodasī iti | br̥hatī iti | vevidānāḥ / pra | rudriyā | jabhrire | yajñiyāsaḥ || vidat | martaḥ | nema-dhitā | cikitvān / agnim | pade | parame | tasthi-vāṁsam ||1.72.4||
sam-jānānāḥ | upa | sīdan | abhi-jñu / patnī-vantaḥ | namasyam | namasyanniti namasyan || ririkvāṁsaḥ | tanvaḥ | kr̥ṇvata | svāḥ / sakhā | sakhyuḥ | ni-miṣi | rakṣamāṇāḥ ||1.72.5||
//17//.

-rv_1:5/18-
triḥ | sapta | yat | guhyāni | tve iti | it / padā | avidan | ni-hitā | yajñiyāsaḥ || tebhiḥ | rakṣante | amr̥tam | sa-joṣāḥ / paśūn | ca | sthātr̥̄n | caratham | ca | pāhi ||1.72.6||
vidvān | agne | vayunāni | kṣitīnām / vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ || antaḥ-vidvān | adhvanaḥ | deva-yānān / atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ ||1.72.7||
su-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ / rāyaḥ | duraḥ | vi | r̥ta-jñāḥ | ajānan || vidat | gavyam | saramā | dr̥ḷham | ūrvam / yena | nu | kam | mānuṣī | bhojate | viṭ ||1.72.8||
ā | ye | viśvā | su-apatyāni | tasthuḥ / kr̥ṇvānāsaḥ | amr̥ta-tvāya | gātum || mahnā | mahat-bhiḥ | pr̥thivī | vi | tasthe / mātā | putraiḥ | aditiḥ | dhāyase | veriti veḥ ||1.72.9||
adhi | śriyam | ni | dadhuḥ | cārum | asmin / divaḥ | yat | akṣī iti | amr̥tāḥ | akr̥ṇvan || adha | kṣaranti | sindhavaḥ | na | sr̥ṣṭāḥ / pra | nīcīḥ | agne | aruṣīḥ | ajānan ||1.72.10||
//18//.

-rv_1:5/19- (rv_1,73)
rayiḥ | na | yaḥ | pitr̥-vittaḥ | vayaḥ-dhāḥ / su-pranītiḥ | cikituṣaḥ | na | śāsuḥ || syona-śīḥ | atithiḥ | na | prīṇānaḥ / hotā-iva | sadma | vidhataḥ | vi | tārīt ||1.73.1||
devaḥ | na | yaḥ | savitā | satya-manmā / kratvā | ni-pāti | vr̥janāni | viśvā || puru-praśastaḥ | amatiḥ | na | satyaḥ / ātmā-iva | śevaḥ | didhiṣāyyaḥ | bhūt ||1.73.2||
devaḥ | na | yaḥ | pr̥thivīm | viśva-dhāyāḥ / upa-kṣeti | hita-mitraḥ | na | rājā || puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ / anavadyā | patijuṣṭā-iva | nārī ||1.73.3||
tam | tvā | naraḥ | dame | ā | nityam | iddham / agne | sacanta | kṣitiṣu | dhruvāsu || adhi | dyumnam | ni | dadhuḥ | bhūri | asmin / bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām ||1.73.4||
vi | pr̥kṣaḥ | agne | magha-vānaḥ | aśyuḥ / vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ || sanema | vājam | sam-itheṣu | aryaḥ / bhāgam | deveṣu | śravase | dadhānāḥ ||1.73.5||
//19//.

-rv_1:5/20-
r̥tasya | hi | dhenavaḥ | vāvaśānāḥ / smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ || parā-vataḥ | su-matim | bhikṣamāṇāḥ / vi | sindhavaḥ | samayā | sasruḥ | adrim ||1.73.6||
tve | agne | su-matim | bhikṣamāṇāḥ / divi | śravaḥ | dadhire | yajñiyāsaḥ || naktā | ca | cakruḥ | uṣasā | virūpe iti vi-rūpe / kr̥ṣṇam | ca | varṇam | aruṇam | ca | sam | dhuriti dhuḥ ||1.73.7||
yān | rāye | martān | susūdaḥ | agne / te | syāma | magha-vānaḥ | vayam | ca || chāyā-iva | viśvam | bhuvanam | sisakṣi / āpapri-vān | rodasī iti | antarikṣam ||1.73.8||
arvat-bhiḥ | agne | arvataḥ | nr̥-bhiḥ | nr̥̄n / vīraiḥ | vīrān | vanuyāma | tvā-ūtāḥ || īśānāsaḥ | pitr̥-vittasya | rāyaḥ / vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ ||1.73.9||
etā | te | agne | ucathāni | vedhaḥ / juṣṭāni | santu | manase | hr̥de | ca || śakema | rāyaḥ | su-dhuraḥ | yamam | te / adhi | śravaḥ | deva-bhaktam | dadhānāḥ ||1.73.10||
//20//.

-rv_1:5/21- (rv_1,74)
upa-prayantaḥ | adhvaram / mantram | vocema | agnaye || āre | asme iti | ca | śr̥ṇvate ||1.74.1||
yaḥ | snīhitīṣu | pūrvyaḥ / sam-jagmānāsu | kr̥ṣṭiṣu || arakṣat | dāśuṣe | gayam ||1.74.2||
uta | bruvantu | jantavaḥ / ut | agniḥ | vr̥tra-hā | ajani || dhanam-jayaḥ | raṇe-raṇe ||1.74.3||
yasya | dūtaḥ | asi | kṣaye / veṣi | havyāni | vītaye || dasmat | kr̥ṇoṣi | adhvaram ||1.74.4||
tam | it | su-havyam | aṅgiraḥ / su-devam | sahasaḥ | yaho iti || janāḥ | āhuḥ | su-barhiṣam ||1.74.5||
//21//.

-rv_1:5/22-
ā | ca | vahāsi | tān | iha / devān | upa | pra-śastaye || havyā | su-candra | vītaye ||1.74.6||
na | yoḥ | upabdiḥ | aśvyaḥ / śr̥ṇve | rathasya | kat | cana || yat | agne | yāsi | dūtyam ||1.74.7||
tvā-ūtaḥ | vājī | ahrayaḥ / abhi | pūrvasmāt | aparaḥ || pra | dāśvān | agne | asthāt ||1.74.8||
uta | dyu-mat | su-vīryam / br̥hat | agne | vivāsasi || devebhyaḥ | deva | dāśuṣe ||1.74.9||
//22//.

-rv_1:5/23- (rv_1,75)
juṣasva | saprathaḥ-tamam / vacaḥ | devapsaraḥ-tamam || havyā | juhvānaḥ | āsani ||1.75.1||
atha | te | aṅgiraḥ-tama / agne | vedhaḥ-tama | priyam || vocema | brahma | sānasi ||1.75.2||
kaḥ | te | jāmiḥ | janānām / agne | kaḥ | dāśu-adhvaraḥ || kaḥ | ha | kasmin | asi | śritaḥ ||1.75.3||
tvam | jāmiḥ | janānām / agne | mitraḥ | asi | priyaḥ || sakhā | sakhi-bhyaḥ | īḍyaḥ ||1.75.4||
yaja | naḥ | mitrāvaruṇā / yaja | devān | r̥tam | br̥hat || agne | yakṣi | svam | damam ||1.75.5||
//23//.

-rv_1:5/24- (rv_1,76)
kā | te | upa-itiḥ | manasaḥ | varāya / bhuvat | agne | śam-tamā | kā | manīṣā || kaḥ | vā | yajñaiḥ | pari | dakṣam | te | āpa / kena | vā | te | manasā | dāśema ||1.76.1||
ā | ihi | agne | iha | hotā | ni | sīda / adabdhaḥ | su | puraḥ-etā | bhava | naḥ || avatām | tvā | rodasī iti | viśvaminve iti viśvam-inve / yaja | mahe | saumanasāya | devān ||1.76.2||
pra | su | viśvān | rakṣasaḥ | dhakṣi | agne / bhava | yajñānām | abhiśasti-pāvā || atha | ā | vaha | soma-patim | hari-bhyām / ātithyam | asmai | cakr̥ma | su-dāvne ||1.76.3||
prajā-vatā | vacasā | vahniḥ | āsā / ā | ca | huve | ni | ca | satsi | iha | devaiḥ || veṣi | hotram | uta | potram | yajatra / bodhi | pra-yantaḥ | janitaḥ | vasūnām ||1.76.4||
yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ / devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san || eva | hotariti | satya-tara | tvam | adya / agne | mandrayā | juhvā | yajasva ||1.76.5||
//24//.

-rv_1:5/25- (rv_1,77)
kathā | dāśema | agnaye | kā | asmai / deva-juṣṭā | ucyate | bhāmine | gīḥ || yaḥ | martyeṣu | amr̥taḥ | r̥ta-vā / hotā | yajiṣṭhaḥ | it | kr̥ṇoti | devān ||1.77.1||
yaḥ | adhvareṣu | śam-tamaḥ | r̥ta-vā / hotā | tam | ūm̐ iti | namaḥ-bhiḥ | ā | kr̥ṇudhvam || agniḥ | yat | veḥ | martāya | devān / saḥ | ca | bodhāti | manasā | yajāti ||1.77.2||
saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ / mitraḥ | na | bhūt | adbhutasya | rathīḥ || tam | medheṣu | prathamam | deva-yantīḥ / viśaḥ | upa | bruvate | dasmam | ārīḥ ||1.77.3||
saḥ | naḥ | nr̥ṇām | nr̥-tamaḥ | riśādāḥ / agniḥ | giraḥ | avasā | vetu | dhītim || tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ / vāja-prasūtāḥ | iṣayanta | manma ||1.77.4||
eva | agniḥ | gotamebhiḥ | r̥ta-vā / viprebhiḥ | astoṣṭa | jāta-vedāḥ || saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam / saḥ | puṣṭim | yāti | joṣam | ā | cikitvān ||1.77.5||
//25//.

-rv_1:5/26- (rv_1,78)
abhi | tvā | gotamāḥ | girā / jāta-vedaḥ | vi-carṣaṇe || dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.1||
tam | ūm̐ iti | tvā | gotamaḥ | girā / rāyaḥ-kāmaḥ | duvasyati || dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.2||
tam | ūm̐ iti | tvā | vāja-sātamam / aṅgirasvat | havāmahe || dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.3||
tam | ūm̐ iti | tvā | vr̥trahan-tamam / yaḥ | dasyūn | ava-dhūnuṣe || dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.4||
avocāma | rahūgaṇāḥ / agnaye | madhu-mat | vacaḥ || dyumnaiḥ | abhi | pra | nonumaḥ ||1.78.5||
//26//.

-rv_1:5/27- (rv_1,79)
hiraṇya-keśaḥ | rajasaḥ | vi-sāre / ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān || śuci-bhrājāḥ | uṣasaḥ | navedāḥ / yaśasvatīḥ | apasyuvaḥ | na | satyāḥ ||1.79.1||
ā | te | su-parṇāḥ | aminanta | evaiḥ / kr̥ṣṇaḥ | nonāva | vr̥ṣabhaḥ | yadi | idam || śivābhiḥ | na | smayamānābhiḥ | ā | agāt / patanti | mihaḥ | stanayanti | abhrā ||1.79.2||
yat | īm | r̥tasya | payasā | piyānaḥ / nayan | r̥tasya | pathi-bhiḥ | rajiṣṭhaiḥ || aryamā | mitraḥ | varuṇaḥ | pari-jmā / tvacam | pr̥ñcanti | uparasya | yonau ||1.79.3||
agne | vājasya | go-mataḥ / īśānaḥ | sahasaḥ | yaho iti || asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ ||1.79.4||
saḥ | idhānaḥ | vasuḥ | kaviḥ / agniḥ | īḷenyaḥ | girā || revat | asmabhyam | puru-aṇīka | dīdihi ||1.79.5||
kṣapaḥ | rājan | uta | tmanā / agne | vastoḥ | uta | uṣasaḥ || saḥ | tigma-jambha | rakṣasaḥ | daha | prati ||1.79.6||
//27//.

-rv_1:5/28-
ava | naḥ | agne | ūti-bhiḥ / gāyatrasya | pra-bharmaṇi || viśvāsu | dhīṣu | vandya ||1.79.7||
ā | naḥ | agne | rayim | bhara / satrā-saham | vareṇyam || viśvāsu | pr̥t-su | dustaram ||1.79.8||
ā | naḥ | agne | su-cetunā / rayim | viśvāyu-poṣasam || mārḍīkam | dhehi | jīvase ||1.79.9||
pra | pūtāḥ | tigma-śociṣe / vācaḥ | gotama | agnaye || bharasva | sumna-yuḥ | giraḥ ||1.79.10||
yaḥ | naḥ | agne | abhi-dāsati / anti | dūre | padīṣṭa | saḥ || asmākam | it | vr̥dhe | bhava ||1.79.11||
sahasra-akṣaḥ | vi-carṣaṇiḥ / agniḥ | rakṣāṁsi | sedhati || hotā | gr̥ṇīte | ukthyaḥ ||1.79.12||
//28//.

-rv_1:5/29- (rv_1,80)
itthā | hi | some | it | made / brahmā | cakāra | vardhanam || śaviṣṭha | vajrin | ojasā / pr̥thivyāḥ | niḥ | śaśāḥ | ahim / arcan | anu | sva-rājyam ||1.80.1||
saḥ | tvā | amadat | vr̥ṣā | madaḥ / somaḥ | śyena-ābhr̥taḥ | sutaḥ || yena | vr̥tram | niḥ | at-bhyaḥ / jaghantha | vajrin | ojasā / arcan | anu | sva-rājyam ||1.80.2||
pra | ihi | abhi | ihi | dhr̥ṣṇuhi / na | te | vajraḥ | ni | yaṁsate || indra | nr̥mṇam | hi | te | śavaḥ / hanaḥ | vr̥tram | jayāḥ | apaḥ / arcan | anu | sva-rājyam ||1.80.3||
niḥ | indra | bhūmyāḥ | adhi / vr̥tram | jaghantha | niḥ | divaḥ || sr̥ja | marutvatīḥ | ava / jīva-dhanyāḥ | imāḥ | apaḥ / arcan | anu | sva-rājyam ||1.80.4||
indraḥ | vr̥trasya | dodhataḥ / sānum | vajreṇa | hīḷitaḥ || abhi-kramya | ava | jighnate / apaḥ | sarmāya | codayan / arcan | anu | sva-rājyam ||1.80.5||
//29//.

-rv_1:5/30-
adhi | sānau | ni | jighnate / vajreṇa | śata-parvaṇā || mandānaḥ | indraḥ | andhasaḥ / sakhi-bhyaḥ | gātum | icchati / arcan | anu | sva-rājyam ||1.80.6||
indra | tubhyam | it | adri-vaḥ / anuttam | vajrin | vīryam || yat | ha | tyam | māyinam | mr̥gam / tam | ūm̐ iti | tvam | māyayā | avadhīḥ / arcan | anu | sva-rājyam ||1.80.7||
vi | te | vajrāsaḥ | asthiran / navatim | nāvyāḥ | anu || mahat | te | indra | vīryam / bāhvoḥ | te | balam | hitam / arcan | anu | sva-rājyam ||1.80.8||
sahasram | sākam | arcata / pari | stobhata | viṁśatiḥ || śatā | enam | anu | anonavuḥ / indrāya | brahma | ut-yatam / arcan | anu | sva-rājyam ||1.80.9||
indraḥ | vr̥trasya | taviṣīm / niḥ | ahan | sahasā | sahaḥ || mahat | tat | asya | pauṁsyam / vr̥tram | jaghanvān | asr̥jat / arcan | anu | sva-rājyam ||1.80.10||
//30//.

-rv_1:5/31-
ime iti | cit | tava | manyave / vepete iti | bhiyasā | mahī iti || yat | indra | vajrin | ojasā / vr̥tram | marutvān | avadhīḥ / arcan | anu | sva-rājyam ||1.80.11||
na | vepasā | na | tanyatā / indram | vr̥traḥ | vi | bībhayat || abhi | enam | vajraḥ | āyasaḥ / sahasra-bhr̥ṣṭiḥ | āyāta / arcan | anu | sva-rājyam ||1.80.12||
yat | vr̥tram | tava | ca | aśanim / vajreṇa | sam-ayodhayaḥ || ahim | indra | jighāṁsataḥ / divi | te | badbadhe | śavaḥ / arcan | anu | sva-rājyam ||1.80.13||
abhi-stane | te | adri-vaḥ / yat | sthāḥ | jagat | ca | rejate || tvaṣṭā | cit | tava | manyave / indra | vevijyate | bhiyā / arcan | anu | sva-rājyam ||1.80.14||
nahi | nu | yāt | adhi-imasi / indram | kaḥ | vīryā | paraḥ || tasmin | nr̥mṇam | uta | kratum / devāḥ | ojāṁsi | sam | dadhuḥ / arcan | anu | sva-rājyam ||1.80.15||
yām | atharvā | manuḥ | pitā / dadhyaṅ | dhiyam | atnata || tasmin | brahmāṇi | pūrva-thā / indre | ukthā | sam | agmata / arcan | anu | sva-rājyam ||1.80.16||
//31//.

-rv_1:6/1- (rv_1,81)
indraḥ | madāya | vavr̥dhe / śavase | vr̥tra-hā | nr̥-bhiḥ || tam | it | mahat-su | ājiṣu / uta | īm | arbhe | havāmahe / saḥ | vājeṣu | pra | naḥ | aviṣat ||1.81.1||
asi | hi | vīra | senyaḥ / asi | bhūri | parā-dadiḥ || asi | dabhrasya | cit | vr̥dhaḥ / yajamānāya | śikṣasi / sunvate | bhūri | te | vasu ||1.81.2||
yat | ut-īrate | ājayaḥ / dhr̥ṣṇave | dhīyate | dhanā || yukṣva | mada-cyutā | harī iti / kam | hanaḥ | kam | vasau | dadhaḥ / asmān | indra | vasau | dadhaḥ ||1.81.3||
kratvā | mahān | anu-svadham / bhīmaḥ | ā | vavr̥dhe | śavaḥ || śriye | r̥ṣvaḥ | upākayoḥ / ni | śiprī | hari-vān | dadhe / hastayoḥ | vajram | āyasam ||1.81.4||
ā | paprau | pārthivam | rajaḥ / badbadhe | rocanā | divi || na | tvā-vān | indra | kaḥ | cana / na | jātaḥ | na | janiṣyate / ati | viśvam | vavakṣitha ||1.81.5||
//1//.

-rv_1:6/2-
yaḥ | aryaḥ | marta-bhojanam / parā-dadāti | dāśuṣe || indraḥ | asmabhyam | śikṣatu / vi | bhaja | bhūri | te | vasu / bhakṣīya | tava | rādhasaḥ ||1.81.6||
made-made | hi | naḥ | dadiḥ / yūthā | gavām | r̥ju-kratuḥ || sam | gr̥bhāya | puru | śatā / ubhayāhastyā | vasu / śiśīhi | rāyaḥ | ā | bhara ||1.81.7||
mādayasva | sute | sacā / śavase | śūra | rādhase || vidma | hi | tvā | puru-vasum / upa | kāmān | sasr̥jmahe / atha | naḥ | avitā | bhava ||1.81.8||
ete | te | indra | jantavaḥ / viśvam | puṣyanti | vāryam || antaḥ | hi | khyaḥ | janānām / aryaḥ | vedaḥ | adāśuṣām / teṣām | naḥ | vedaḥ | ā | bhara ||1.81.9||
//2//.

-rv_1:6/3- (rv_1,82)
upo iti | su | śr̥ṇuhi | giraḥ / magha-van | mā | atathāḥ-iva || yadā | naḥ | sūnr̥tā-vataḥ / karaḥ | āt | arthayāse | it / yoja | nu | indra | te | harī iti ||1.82.1||
akṣan | amīmadanta | hi / ava | priyāḥ | adhūṣata || astoṣata | sva-bhānavaḥ / viprāḥ | naviṣṭhayā | matī / yoja | nu | indra | te | harī iti ||1.82.2||
su-sandr̥śam | tvā | vayam / magha-van | vandiṣīmahi || pra | nūnam | pūrṇa-vandhuraḥ / stutaḥ | yāhi | vaśān | anu / yoja | nu | indra | te | harī iti ||1.82.3||
saḥ | gha | tam | vr̥ṣaṇam | ratham / adhi | tiṣṭhāti | go-vidam || yaḥ | pātram | hāri-yojanam / pūrṇam | indra | ciketati / yoja | nu | indra | te | harī iti ||1.82.4||
yuktaḥ | te | astu | dakṣiṇaḥ / uta | savyaḥ | śatakrato iti śata-krato || tena | jāyām | upa | priyām / mandānaḥ | yāhi | andhasaḥ / yoja | nu | indra | te | harī iti ||1.82.5||
yunajmi | te | brahmaṇā | keśinā | harī iti / upa | pra | yāhi | dadhiṣe | gabhastyoḥ || ut | tvā | sutāsaḥ | rabhasāḥ | amandiṣuḥ / pūṣaṇ-vān | vajrin | sam | ūm̐ iti | patnyā | amadaḥ ||1.82.6||
//3//.

-rv_1:6/4- (rv_1,83)
aśva-vati | prathamaḥ | goṣu | gaccati / supra-āvīḥ | indra | martyaḥ | tava | ūti-bhiḥ || tam | it | pr̥ṇakṣi | vasunā | bhavīyasā / sindhum | āpaḥ | yathā | abhitaḥ | vi-cetasaḥ ||1.83.1||
āpaḥ | na | devīḥ | upa | yanti | hotriyam / avaḥ | paśyanti | vi-tatam | yathā | rajaḥ || prācaiḥ | devāsaḥ | pra | nayanti | deva-yum / brahma-priyam | joṣayante | varāḥ-iva ||1.83.2||
adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ / yata-srucā | mithunā | yā | saparyataḥ || asam-yattaḥ | vrate | te | kṣeti | puṣyati / bhadrā | śaktiḥ | yajamānāya | sunvate ||1.83.3||
āt | aṅgirāḥ | prathamam | dadhire | vayaḥ / iddha-agnayaḥ | śamyā | ye | su-kr̥tyayā || sarvam | paṇeḥ | sam | avindanta | bhojanam / aśva-vantam | go-mantam | ā | paśum | naraḥ ||1.83.4||
yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate / tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani || ā | gāḥ | ājat | uśanā | kāvyaḥ | sacā / yamasya | jātam | amr̥tam | yajāmahe ||1.83.5||
barhiḥ | vā | yat | su-apatyāya | vr̥jyate / arkaḥ | vā | ślokam | ā-ghoṣate | divi || grāvā | yatra | vadati | kāruḥ | ukthyaḥ / tasya | it | indraḥ | abhi-pitveṣu | raṇyati ||1.83.6||
//4//.

-rv_1:6/5- (rv_1,84)
asāvi | somaḥ | indra | te / śaviṣṭha | dhr̥ṣṇo iti | ā | gahi || ā | tvā | pr̥ṇaktu | indriyam / rajaḥ | sūryaḥ | na | raśmi-bhiḥ ||1.84.1||
indram | it | harī iti | vahataḥ / apratidhr̥ṣṭa-śavasam || r̥ṣīṇām | ca | stutīḥ | upa / yajñam | ca | mānuṣāṇām ||1.84.2||
ā | tiṣṭha | vr̥tra-han | ratham / yuktā | te | brahmaṇā | harī iti || arvācīnam | su | te | manaḥ / grāvā | kr̥ṇotu | vagnunā ||1.84.3||
imam | indra | sutam | piba / jyeṣṭham | amartyam | madam || śukrasya | tvā | abhi | akṣaran / dhārāḥ | r̥tasya | sādane ||1.84.4||
indrāya | nūnam | arcata / ukthāni | ca | bravītana || sutāḥ | amatsuḥ | indavaḥ / jyeṣṭham | namasyata | sahaḥ ||1.84.5||
//5//.

-rv_1:6/6-
nakiḥ | tvat | rathi-taraḥ / harī iti | yat | indra | yacchase || nakiḥ | tvā | anu | majmanā / nakiḥ | su-aśvaḥ | ānaśe ||1.84.6||
yaḥ | ekaḥ | it | vi-dayate / vasu | martāya | dāśuṣe || īśānaḥ | aprati-skutaḥ | indraḥ | aṅga ||1.84.7||
kadā | martam | arādhasam / padā | kṣumpam-iva | sphurat || kadā | naḥ | śuśravat | giraḥ | indraḥ | aṅga ||1.84.8||
yaḥ | cit | hi | tvā | bahu-bhyaḥ | ā / suta-vān | ā-vivāsati || ugram | tat | patyate | śavaḥ | indraḥ | aṅga ||1.84.9||
svādoḥ | itthā | viṣu-vataḥ / madhvaḥ | pibanti | gauryaḥ || yāḥ | indreṇa | sa-yāvarīḥ / vr̥ṣṇā | madanti | śobhase / vasvīḥ | anu | sva-rājyam ||1.84.10||
//6//.

-rv_1:6/7-
tāḥ | asya | pr̥śana-yuvaḥ / somam | śrīṇanti | pr̥śnayaḥ || priyāḥ | indrasya | dhenavaḥ / vajram | hinvanti | sāyakam / vasvīḥ | anu | sva-rājyam ||1.84.11||
tāḥ | asya | namasā | sahaḥ / saparyanti | pra-cetasaḥ || vratāni | asya | saścire / purūṇi | pūrva-cittaye / vasvīḥ | anu | sva-rājyam ||1.84.12||
indraḥ | dadhīcaḥ | astha-bhiḥ / vr̥trāṇi | aprati-skutaḥ || jaghāna | navatīḥ | nava ||1.84.13||
icchan | aśvasya | yat | śiraḥ / parvateṣu | apa-śritam || tat | vidat | śaryaṇā-vati ||1.84.14||
atra | aha | goḥ | amanvata / nāma | tvaṣṭuḥ | apīcyam || itthā | candramasaḥ | gr̥he ||1.84.15||
//7//.

-rv_1:6/8-
kaḥ | adya | yuṅkte | dhuri | gāḥ | r̥tasya / śimī-vataḥ | bhāminaḥ | duḥ-hr̥ṇāyūn || āsan-iṣūn | hatsu-asaḥ | mayaḥ-bhūn / yaḥ | eṣām | bhr̥tyām | r̥ṇadhat | saḥ | jīvāt ||1.84.16||
kaḥ | īṣate | tujyate | kaḥ | bibhāya / kaḥ | maṁsate | santam | indram | kaḥ | anti || kaḥ | tokāya | kaḥ | ibhāya | uta | rāye / adhi | bravat | tanve | kaḥ | janāya ||1.84.17||
kaḥ | agnim | īṭṭe | haviṣā | ghr̥tena / srucā | yajātai | r̥tu-bhiḥ | dhruvebhiḥ || kasmai | devāḥ | ā | vahān | āśu | homa / kaḥ | maṁsate | vīti-hotraḥ | su-devaḥ ||1.84.18||
tvam | aṅga | pra | śaṁsiṣaḥ / devaḥ | śaviṣṭha | martyam || na | tvat | anyaḥ | magha-van | asti | marḍitā / indra | bravīmi | te | vacaḥ ||1.84.19||
mā | te | rādhāṁsi | mā | te | ūtayaḥ | vaso iti / asmān | kadā | cana | dabhan || viśvā | ca | naḥ | upa-mimīhi | mānuṣa / vasūni | carṣaṇi-bhyaḥ | ā ||1.84.20||
//8//.

-rv_1:6/9- (rv_1,85)
pra | ye | śumbhante | janayaḥ | na | saptayaḥ / yāman | rudrasya | sūnavaḥ | su-daṁsasaḥ || rodasī iti | hi | marutaḥ | cakrire | vr̥dhe / madanti | vīrāḥ | vidatheṣu | ghr̥ṣvayaḥ ||1.85.1||
te | ukṣitāsaḥ | mahimānam | āśata / divi | rudrāsaḥ | adhi | cakrire | sadaḥ || arcantaḥ | arkam | janayantaḥ | indriyam / adhi | śriyaḥ | dadhire | pr̥śni-mātaraḥ ||1.85.2||
go-mātaraḥ | yat | śubhayante | añji-bhiḥ / tanūṣu | śubhrāḥ | dadhire | virukmataḥ || bādhante | viśvam | abhi-mātinam | apa / vartmāni | eṣām | anu | rīyate | ghr̥tam ||1.85.3||
vi | ye | bhrājante | su-makhāsaḥ | r̥ṣṭi-bhiḥ / pra-cyavayantaḥ | acyutā | cit | ojasā || manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā / vr̥ṣa-vrātāsaḥ | pr̥ṣatīḥ | ayugdhvam ||1.85.4||
pra | yat | ratheṣu | pr̥ṣatīḥ | ayugdhvam / vāje | adrim | marutaḥ | raṁhayantaḥ || uta | aruṣasya | vi | syanti | dhārāḥ / carma-iva | uda-bhiḥ | vi | undanti | bhūma ||1.85.5||
ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ / raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ || sīdata | ā | barhiḥ | uru | vaḥ | sadaḥ | kr̥tam / mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ ||1.85.6||
//9//.

-rv_1:6/10-
te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā / nākam | tasthuḥ | uru | cakrire | sadaḥ || viṣṇuḥ | yat | ha | āvat | vr̥ṣaṇam | mada-cyutam / vayaḥ | na | sīdan | adhi | barhiṣi | priye ||1.85.7||
śūrāḥ-iva | it | yuyudhayaḥ | na | jagmayaḥ / śravasyavaḥ | na | pr̥tanāsu | yetire || bhayante | viśvā | bhuvanā | marut-bhyaḥ / rājānaḥ-iva | tveṣa-saṁdr̥śaḥ | naraḥ ||1.85.8||
tvaṣṭā | yat | vajram | su-kr̥tam | hiraṇyayam / sahasra-bhr̥ṣṭim | su-apāḥ | avartayat || dhatte | indraḥ | nari | apāṁsi | kartave / ahan | vr̥tram | niḥ | apām | aubjat | arṇavam ||1.85.9||
ūrdhvam | nunudre | avatam | te | ojasā / dadr̥hāṇam | cit | bibhiduḥ | vi | parvatam || dhamantaḥ | vāṇam | marutaḥ | su-dānavaḥ / made | somasya | raṇyāni | cakrire ||1.85.10||
jihmam | nunudre | avatam | tayā | diśā / asiñcan | utsam | gotamāya | tr̥ṣṇa-je || ā | gacchanti | īm | avasā | citra-bhānavaḥ / kāmam | viprasya | tarpayanta | dhāma-bhiḥ ||1.85.11||
yā | vaḥ | śarma | śaśamānāya | santi / tri-dhātūni | dāśuṣe | yacchata | adhi || asmabhyam | tāni | marutaḥ | vi | yanta / rayim | naḥ | dhatta | vr̥ṣaṇaḥ | su-vīram ||1.85.12||
//10//.

-rv_1:6/11- (rv_1,86)
marutaḥ | yasya | hi | kṣaye | pātha | divaḥ | vi-mahasaḥ || saḥ | su-gopātamaḥ | janaḥ ||1.86.1||
yajñaiḥ | vā | yajña-vāhasaḥ | viprasya | vā | matīnām || marutaḥ | śr̥ṇuta | havam ||1.86.2||
uta | vā | yasya | vājinaḥ / anu | vipram | atakṣata || saḥ | gantā | go-mati | vraje ||1.86.3||
asya | vīrasya | barhiṣi | sutaḥ | somaḥ | diviṣṭiṣu || uktham | madaḥ | ca | śasyate ||1.86.4||
asya | śroṣantu | ā | bhuvaḥ / viśvāḥ | yaḥ | carṣaṇīḥ | abhi || sūram | cit | sasruṣīḥ | iṣaḥ ||1.86.5||
//11//.

-rv_1:6/12-
pūrvībhiḥ | hi | dadāśima / śarat-bhiḥ | marutaḥ | vayam || avaḥ-bhiḥ | carṣaṇīnām ||1.86.6||
su-bhagaḥ | saḥ | pra-yajyavaḥ / marutaḥ | astu | martyaḥ || yasya | prayāṁsi | parṣatha ||1.86.7||
śaśamānasya | vā | naraḥ / svedasya | satya-śavasaḥ || vida | kāmasya | venataḥ ||1.86.8||
yūyam | tat | satya-śavasaḥ / āviḥ | karta | mahi-tvanā || vidhyata | vi-dyutā | rakṣaḥ ||1.86.9||
gūhata | guhyam | tamaḥ / vi | yāta | viśvam | atriṇam || jyotiḥ | karta | yat | uśmasi ||1.86.10||
//12//.

-rv_1:6/13- (rv_1,87)
pra-tvakṣasaḥ | pra-tavasaḥ | vi-rapśinaḥ / anānatāḥ | avithurāḥ | r̥jīṣiṇaḥ || juṣṭa-tamāsaḥ | nr̥-tamāsaḥ | añji-bhiḥ / vi | ānajre | ke | cit | usrā-iva | str̥-bhiḥ ||1.87.1||
upa-hvareṣu | yat | acidhvam | yayim / vayaḥ-iva | marutaḥ | kena | cit | pathā || ścotanti | kośāḥ | upa | vaḥ | ratheṣu | ā / ghr̥tam | ukṣata | madhu-varṇam | arcate ||1.87.2||
pra | eṣām | ajmeṣu | vithurā-iva | rejate / bhūmiḥ | yāmeṣu | yat | ha | yuñjate | śubhe || te | krīḷaya ḥ | dhunayaḥ | bhrājat-r̥ṣṭayaḥ / svayam | mahi-tvam | panayanta | dhūtayaḥ ||1.87.3||
saḥ | hi | sva-sr̥t | pr̥ṣat-aśvaḥ | yuvā | gaṇaḥ / ayā | īśānaḥ | taviṣībhiḥ | ā-vr̥taḥ || asi | satyaḥ | r̥ṇa-yāvā | anedyaḥ / asyāḥ | dhiyaḥ | pra-avitā | atha | vr̥ṣā | gaṇaḥ ||1.87.4||
pituḥ | pratnasya | janmanā | vadāmasi / somasya | jihvā | pra | jigāti | cakṣasā || yat | īm | indram | śami | r̥kvāṇaḥ | āśata | āt / it | nāmāni | yajñiyāni | dadhire ||1.87.5||
śriyase | kam | bhānu-bhiḥ | sam | mimikṣire / te | raśmi-bhiḥ | te | r̥kva-bhiḥ | su-khādayaḥ || te | vāśī-mantaḥ | iṣmiṇaḥ | abhīravaḥ / vidre | priyasya | mārutasya | dhāmnaḥ ||1.87.6||
//13//.

-rv_1:6/14- (rv_1,88)
ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ / rathebhiḥ | yāta | r̥ṣṭimat-bhiḥ | aśva-parṇaiḥ || ā | varṣiṣṭhayā | naḥ | iṣā / vayaḥ | na | paptata | su-māyāḥ ||1.88.1||
te | aruṇebhiḥ | varam | ā | piśaṅgaiḥ / śubhe | kam | yānti | rathatūḥ-bhiḥ | aśvaiḥ || rukmaḥ | na | citraḥ | svadhiti-vān / pavyā | rathasya | jaṅghananta | bhūma ||1.88.2||
śriye | kam | vaḥ | adhi | tanūṣu | vāśīḥ / medhā | vanā | na | kr̥ṇavante | ūrdhvā || yuṣmabhyam | kam | marutaḥ | su-jātāḥ / tuvi-dyumnāsaḥ | dhanayante | adrim ||1.88.3||
ahāni | gr̥dhrāḥ | pari | ā | vaḥ | ā | aguḥ / imām | dhiyam | vārkāryām | ca | devīm || brahma | kr̥ṇvantaḥ | gotamāsaḥ | arkaiḥ / ūrdhvam | nunudre | utsa-dhim | pibadhyai ||1.88.4||
etat | tyat | na | yojanam | aceti / sasvaḥ | ha | yat | marutaḥ | gotamaḥ | vaḥ || paśyan | hiraṇya-cakrān | ayaḥ-daṁṣṭrān / vi-dhāvataḥ | varāhūn ||1.88.5||
eṣā | syā | vaḥ | marutaḥ | anu-bhartrī / prati | stobhati | vāghataḥ | na | vāṇī || astobhayat | vr̥thā | āsām / anu | svadhām | gabhastyoḥ ||1.88.6||
//14//.

-rv_1:6/15- (rv_1,89)
ā | naḥ | bhadrāḥ | kratavaḥ | yantu | viśvataḥ / adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ || devāḥ | naḥ | yathā | sadam | it | vr̥dhe | asan / apra-āyuvaḥ | rakṣitāraḥ | dive-dive ||1.89.1||
devānām | bhadrā | su-matiḥ | r̥ju-yatām / devānām | rātiḥ | abhi | naḥ | ni | vartatām || devānām | sakhyam | upa | sedima | vayam / devāḥ | naḥ | āyuḥ | pra | tirantu | jīvase ||1.89.2||
tān | pūrvayā | ni-vidā | hūmahe | vayam / bhagam | mitram | aditim | dakṣam | asridham || aryamaṇam | varuṇam | somam | aśvinā / sarasvatī | naḥ | su-bhagā | mayaḥ | karat ||1.89.3||
tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam / tat | mātā | pr̥thivī | tat | pitā | dyauḥ || tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ / tat | aśvinā | śr̥ṇutam | dhiṣṇyā | yuvam ||1.89.4||
tam | īśānam | jagataḥ | tasthuṣaḥ | patim / dhiyam-jinvam | avase | hūmahe | vayam || pūṣā | naḥ | yathā | vedasām | asat | vr̥dhe / rakṣitā | pāyuḥ | adabdhaḥ | svastaye ||1.89.5||
//15//.

-rv_1:6/16-
svasti | naḥ | indraḥ | vr̥ddha-śravāḥ / svasti | naḥ | pūṣā | viśva-vedāḥ || svasti | naḥ | tārkṣyaḥ | ariṣṭa-nemiḥ / svasti | naḥ | br̥haspatiḥ | dadhātu ||1.89.6||
pr̥ṣat-aśvāḥ | marutaḥ | pr̥śni-mātaraḥ / śubham-yāvānaḥ | vidatheṣu | jagmayaḥ || agni-jihvāḥ | manavaḥ | sūra-cakṣasaḥ / viśve | naḥ | devāḥ | avasā | ā | gaman | iha ||1.89.7||
bhadram | karṇebhiḥ | śr̥ṇuyāma | devāḥ / bhadram | paśyema | akṣa-bhiḥ | yajatrāḥ || sthiraiḥ | aṅgaiḥ | tustu-vāṁsaḥ | tanūbhiḥ / vi | aśema | deva-hitam | yat | āyuḥ ||1.89.8||
śatam | it | nu | śaradaḥ | anti | devāḥ / yatra | naḥ | cakra | jarasam | tanūnām || putrāsaḥ | yatra | pitaraḥ | bhavanti / mā | naḥ | madhyā | ririṣata | āyuḥ | gantoḥ ||1.89.9||
aditiḥ | dyauḥ | aditiḥ | antarikṣam / aditiḥ | mātā | saḥ | pitā | saḥ | putraḥ || viśve | devāḥ | aditiḥ | pañca | janāḥ / aditiḥ | jātam | aditiḥ | jani-tvam ||1.89.10||
//16//.

-rv_1:6/17- (rv_1,90)
r̥ju-nītī | naḥ | varuṇaḥ / mitraḥ | nayatu | vidvān || aryamā | devaiḥ | sa-joṣāḥ ||1.90.1||
te | hi | vasvaḥ | vasavānāḥ / te | apra-mūrāḥ | mahaḥ-bhiḥ || vratā | rakṣante | viśvāhā ||1.90.2||
te | asmabhyam | śarma | yaṁsan / amr̥tāḥ | martyebhyaḥ || bādhamānāḥ | apa | dviṣaḥ ||1.90.3||
vi | naḥ | pathaḥ | suvitāya / ciyantu | indraḥ | marutaḥ || pūṣā | bhagaḥ | vandyāsaḥ ||1.90.4||
uta | naḥ | dhiyaḥ | go-agrāḥ / pūṣan | viṣṇo iti | eva-yāvaḥ || karta | naḥ | svasti-mataḥ ||1.90.5||
//17//.

-rv_1:6/18-
madhu | vātāḥ | r̥ta-yate / madhu | kṣaranti | sindhavaḥ || mādhvīḥ | naḥ | santu | oṣadhīḥ ||1.90.6||
madhu | naktam | uta | uṣasaḥ / madhu-mat | pārthivam | rajaḥ || madhu | dyauḥ | astu | naḥ | pitā ||1.90.7||
madhu-mān | naḥ | vanaspatiḥ / madhu-mān | astu | sūryaḥ || mādhvīḥ | gāvaḥ | bhavantu | naḥ ||1.90.8||
śam | naḥ | mitraḥ | śam | varuṇaḥ / śam | naḥ | bhavatu | aryamā || śam | naḥ | indraḥ | br̥haspatiḥ / śam | naḥ | viṣṇuḥ | uru-kramaḥ ||1.90.9||
//18//.

-rv_1:6/19- (rv_1,91)
tvam | soma | pra | cikitaḥ | manīṣā / tvam | rajiṣṭham | anu | neṣi | panthām || tava | pra-nītī | pitaraḥ | naḥ | indo iti / deveṣu | ratnam | abhajanta | dhīrāḥ ||1.91.1||
tvam | soma | kratu-bhiḥ | su-kratuḥ | bhūḥ / tvam | dakṣaiḥ | su-dakṣaḥ | viśva-vedāḥ || tvam | vr̥ṣā | vr̥ṣa-tvebhiḥ | mahi-tvā / dyumnebhiḥ | dyumnī | abhavaḥ | nr̥-cakṣāḥ ||1.91.2||
rājñaḥ | nu | te | varuṇasya | vratāni / br̥hat | gabhīram | tava | soma | dhāma || śuciḥ | tvam | asi | priyaḥ | na | mitraḥ / dakṣāyyaḥ | aryamā-iva | asi | soma ||1.91.3||
yā | te | dhāmāni | divi | yā | pr̥thivyām / yā | parvateṣu | oṣadhīṣu | ap-su || tebhiḥ | naḥ | viśvaiḥ | su-manāḥ | aheḷan / rājan | soma | prati | havyā | gr̥bhāya ||1.91.4||
tvam | soma | asi | sat-patiḥ / tvam | rājā | uta | vr̥tra-hā || tvam | bhadraḥ | asi | kratuḥ ||1.91.5||
//19//.

-rv_1:6/20-
tvam | ca | soma | naḥ | vaśaḥ / jīvātum | na | marāmahe || priya-stotraḥ | vanaspatiḥ ||1.91.6||
tvam | soma | mahe | bhagam / tvam | yūne | r̥ta-yate || dakṣam | dadhāsi | jīvase ||1.91.7||
tvam | naḥ | soma | viśvataḥ / rakṣa | rājan | agha-yataḥ || na | riṣyet | tvā-vataḥ | sakhā ||1.91.8||
soma | yāḥ | te | mayaḥ-bhuvaḥ / ūtayaḥ | santi | dāśuṣe || tābhiḥ | naḥ | avitā | bhava ||1.91.9||
imam | yajñam | idam | vacaḥ / jujuṣāṇaḥ | upa-āgahi || soma | tvam | naḥ | vr̥dhe | bhava ||1.91.10||
//20//.

-rv_1:6/21-
soma | gīḥ-bhiḥ | tvā | vayam / vardhayāmaḥ | vacaḥ-vidaḥ || su-mr̥ḷīkaḥ | naḥ | ā | viśa ||1.91.11||
gaya-sphānaḥ | amīva-hā / vasu-vit | puṣṭi-vardhanaḥ || su-mitraḥ | soma | naḥ | bhava ||1.91.12||
soma | rarandhi | naḥ | hr̥di / gāvaḥ | na | yavaseṣu | ā || maryaḥ-iva | sve | okye ||1.91.13||
yaḥ | soma | sakhye | tava / raraṇat | deva | martyaḥ || tam | dakṣaḥ | sacate | kaviḥ ||1.91.14||
uruṣya | naḥ | abhi-śasteḥ / soma | ni | pāhi | aṁhasaḥ || sakhā | su-śevaḥ | edhi | naḥ ||1.91.15||
//21//.

-rv_1:6/22-
ā | pyāyasva | sam | etu | te / viśvataḥ | soma | vr̥ṣṇyam || bhava | vājasya | sam-gathe ||1.91.16||
ā | pyāyasva | madin-tama / soma | viśvebhiḥ | aṁśu-bhiḥ || bhava | naḥ | suśravaḥ-tamaḥ | sakhā | vr̥dhe ||1.91.17||
sam | te | payāṁsi | sam | ūm̐ iti | yantu | vājāḥ / sam | vr̥ṣṇyāni | abhimāti-sahaḥ || ā-pyāyamānaḥ | amr̥tāya | soma / divi | śravāṁsi | ut-tamāni | dhiṣva ||1.91.18||
yā | te | dhāmāni | haviṣā | yajanti / tā | te | viśvā | pari-bhūḥ | astu | yajñam || gaya-sphānaḥ | pra-taraṇaḥ | su-vīraḥ / avīra-hā | pra | cara | soma | duryān ||1.91.19||
somaḥ | dhenum | somaḥ | arvantam | āśum / somaḥ | vīram | karmaṇyam | dadāti || sadanyam | vidathyam | sabheyam / pitr̥-śravaṇam | yaḥ | dadāśat | asmai ||1.91.20||
//22//.

-rv_1:6/23-
aṣāḷham | yut-su | pr̥tanāsu | paprim / svaḥ-sām | apsām | vr̥janasya | gopām || bhareṣu-jām | su-kṣitim | su-śravasam / jayantam | tvām | anu | madema | soma ||1.91.21||
tvam | imāḥ | oṣadhīḥ | soma | viśvāḥ / tvam | apaḥ | ajanayaḥ | tvam | gāḥ || tvam | ā | tatantha | uru | antarikṣam / tvam | jyotiṣā | vi | tamaḥ | vavartha ||1.91.22||
devena | naḥ | manasā | deva | soma / rāyaḥ | bhāgam | sahasā-van | abhi | yudhya || mā | tvā | ā | tanat | īśiṣe | vīryasya / ubhayebhyaḥ | pra | cikitsa | go-iṣṭau ||1.91.23||
//23//.

-rv_1:6/24- (rv_1,92)
etāḥ | ūm̐ iti | tyāḥ | uṣasaḥ | ketum | akrata / pūrve | ardhe | rajasaḥ | bhānum | añjate || niḥ-kr̥ṇvānāḥ | āyudhāni-iva | dhr̥ṣṇavaḥ / prati | gāvaḥ | aruṣīḥ | yanti | mātaraḥ ||1.92.1||
ut | apaptan | aruṇāḥ | bhānavaḥ | vr̥thā / su-āyujaḥ | aruṣīḥ | gāḥ | ayukṣata || akran | uṣasaḥ | vayunāni | pūrva-thā / ruśantam | bhānum | aruṣīḥ | aśiśrayuḥ ||1.92.2||
arcanti | nārīḥ | apasaḥ | na | viṣṭi-bhiḥ / samānena | yojanena | ā | parā-vataḥ || iṣam | vahantīḥ | su-kr̥te | su-dānave / viśvā | it | aha | yajamānāya | sunvate ||1.92.3||
adhi | peśāṁsi | vapate | nr̥tūḥ-iva / apa | ūrṇute | vakṣaḥ | usrā-iva | barjaham || jyotiḥ | viśvasmai | bhuvanāya | kr̥ṇvatī / gāvaḥ | na | vrajam | vi | uṣāḥ | āvarityāvaḥ | tamaḥ ||1.92.4||
prati | arciḥ | ruśat | asyāḥ | adarśi / vi | tiṣṭhate | bādhate | kr̥ṣṇam | abhvam || svarum | na | peśaḥ | vidatheṣu | añjan / citram | divaḥ | duhitā | bhānum | aśret ||1.92.5||
//24//.

-rv_1:6/25-
atāriṣma | tamasaḥ | pāram | asya / uṣāḥ | ucchantī | vayunā | kr̥ṇoti || śriye | chandaḥ | na | smayate | vi-bhātī / su-pratīkā | saumanasāya | ajīgariti ||1.92.6||
bhāsvatī | netrī | sūnr̥tānām / divaḥ | stave | duhitā | gotamebhiḥ || prajā-vataḥ | nr̥-vataḥ | aśva-budhyān / uṣaḥ | go-agrān | upa | māsi | vājān ||1.92.7||
uṣaḥ | tam | aśyām | yaśasam | su-vīram / dāsa-pravargam | rayim | aśva-budhyam || su-daṁsasā | śravasā | yā | vi-bhāsi / vāja-prasūtā | su-bhage | br̥hantam ||1.92.8||
viśvāni | devī | bhuvanā | abhi-cakṣya / pratīcī | cakṣuḥ | urviyā | vi | bhāti || viśvam | jīvam | carase | bodhayantī / viśvasya | vācam | avidat | manāyoḥ ||1.92.9||
punaḥ-punaḥ | jāyamānā | purāṇī / samānam | varṇam | abhi | śumbhamānā || śvaghnī-iva | kr̥tnuḥ | vijaḥ | ā-minānā / martasya | devī | jarayantī | āyuḥ ||1.92.10||
//25//.

-rv_1:6/26-
vi-ūrṇvatī | divaḥ | antān | abodhi / apa | svasāram | sanutaḥ | yuyoti || pra-minatī | manuṣyā | yugāni / yoṣā | jārasya | cakṣasā | vi | bhāti ||1.92.11||
paśūn | na | citrā | su-bhagā | prathānā / sindhuḥ | na | kṣodaḥ | urviyā | vi | aśvait || aminatī | daivyāni | vratāni / sūryasya | ceti | raśmi-bhiḥ | dr̥śānā ||1.92.12||
uṣaḥ | tat | citram | ā | bhara / asmabhyam | vājinī-vati || yena | tokam | ca | tanayam | ca | dhāmahe ||1.92.13||
uṣaḥ | adya | iha | go-mati / aśva-vati | vibhā-vari || revat | asme iti | vi | uccha | sūnr̥tā-vati ||1.92.14||
yukṣva | hi | vājinī-vati / aśvān | adya | aruṇān | uṣaḥ || atha | naḥ | viśvā | saubhagāni | ā | vaha ||1.92.15||
//26//.

-rv_1:6/27-
aśvinā | vartiḥ | asmat | ā / go-mat | dasrā | hiraṇya-vat || arvāk | ratham | sa-manasā | ni | yacchatam ||1.92.16||
yau | itthā | ślokam | ā | divaḥ / jyotiḥ | janāya | cakrathuḥ || ā | naḥ | ūrjam | vahatam | aśvinā | yuvam ||1.92.17||
ā | iha | devā | mayaḥ-bhuvā / dasrā | hiraṇyavartanī iti hiraṇya-vartanī || uṣaḥ-budhaḥ | vahantu | soma-pītaye ||1.92.18||
//27//.

-rv_1:6/28- (rv_1,93)
agnīṣomau | imam | su | me / śr̥ṇutam | vr̥ṣaṇā | havam || prati | su-uktāni | haryatam / bhavatam | dāśuṣe | mayaḥ ||1.93.1||
agnīṣomā | yaḥ | adya | vām / idam | vacaḥ | saparyati || tasmai | dhattam | su-vīryam / gavām | poṣam | su-aśvyam ||1.93.2||
agnīṣomā | yaḥ | ā-hutim / yaḥ | vām | dāśāt | haviḥ-kr̥tim || saḥ | pra-jayā | su-vīryam / viśvam | āyuḥ | vi | aśnavat ||1.93.3||
agnīṣomā | ceti | tat | vīryam | vām / yat | amuṣṇītam | avasam | paṇim | gāḥ || ava | atiratam | br̥sayasya | śeṣaḥ / avindatam | jyotiḥ | ekam | bahu-bhyaḥ ||1.93.4||
yuvam | etāni | divi | rocanāni / agniḥ | ca | soma | sakratū iti sa-kratū | adhattam || yuvam | sindhūn | abhi-śasteḥ | avadyāt / agnīṣomau | amuñcatam | gr̥bhītān ||1.93.5||
ā | anyam | divaḥ | mātariśvā | jabhāra / amathnāt | anyam | pari | śyenaḥ | adreḥ || agnīṣomā | brahmaṇā | vavr̥dhānā / urum | yajñāya | cakrathuḥ | ūm̐ iti | lokam ||1.93.6||
//28//.

-rv_1:6/29-
agnīṣomā | haviṣaḥ | pra-sthitasya / vītam | haryatam | vr̥ṣaṇā | juṣethām || su-śarmāṇā | su-avasā | hi | bhūtam / atha | dhattam | yajamānāya | śam | yoḥ ||1.93.7||
yaḥ | agnīṣomā | haviṣā | saparyāt / devadrīcā | manasā | yaḥ | ghr̥tena || tasya | vratam | rakṣatam | pātam | aṁhasaḥ / viśe | janāya | mahi | śarma | yacchatam ||1.93.8||
agnīṣomā | sa-vedasā / sahūtī iti sa-hūtī | vanatam | giraḥ || sam | deva-trā | babhūvathuḥ ||1.93.9||
agnīṣomau | anena | vām / yaḥ | vām | ghr̥tena | dāśati || tasmai | dīdayatam | br̥hat ||1.93.10||
agnīṣomau | imāni | naḥ / yuvam | havyā | jujoṣatam || ā | yātam | upa | naḥ | sacā ||1.93.11||
agnīṣomā | pipr̥tam | arvataḥ | naḥ / ā | pyāyantām | usriyāḥ | havya-sūdaḥ || asme iti | balāni | maghavat-su | dhattam / kr̥ṇutam | naḥ | adhvaram | śruṣṭi-mantam ||1.93.12||
//29//.

-rv_1:6/30- (rv_1,94)
imam | stomam | arhate | jāta-vedase / ratham-iva | sam | mahema | manīṣayā || bhadrā | hi | naḥ | pra-matiḥ | asya | sam-sadi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.1||
yasmai | tvam | ā-yajase | saḥ | sādhati / anarvā | kṣeti | dadhate | su-vīryam || saḥ | tūtāva | na | enam | aśnoti | aṁhatiḥ / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.2||
śakema | tvā | sam-idham | sādhaya | dhiyaḥ / tve iti | devāḥ | haviḥ | adanti | ā-hutam || tvam | ādityān | ā | vaha | tān | hi | uśmasi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.3||
bharāma | idhmam | kr̥ṇavāma | havīṁṣi | te / citayantaḥ | parvaṇā-parvaṇā | vayam || jīvātave | pra-taram | sādhaya | dhiyaḥ / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.4||
viśām | gopāḥ | asya | caranti | jantavaḥ / dvi-pat | ca | yat | uta | catuḥ-pat | aktu-bhiḥ || citraḥ | pra-ketaḥ | uṣasaḥ | mahān | asi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.5||
//30//.

-rv_1:6/31-
tvam | adhvaryuḥ | uta | hotā | asi | pūrvyaḥ / pra-śāstā | potā | januṣā | puraḥ-hitaḥ || viśvā | vidvān | ārtvijyā | dhīra | puṣyasi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.6||
yaḥ | viśvataḥ | su-pratīkaḥ | sa-dr̥ṅ | asi / dūre | cit | san | taḷit-iva | ati | rocase || rātryāḥ | cit | andhaḥ | ati | deva | paśyasi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.7||
pūrvaḥ | devāḥ | bhavatu | sunvataḥ | rathaḥ / asmākam | śaṁsaḥ | abhi | astu | duḥ-dhyaḥ || tat | ā | jānīta | uta | puṣyata | vacaḥ / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.8||
vadhaiḥ | duḥ-śaṁsān | apa | duḥ-dhyaḥ | jahi / dūre | vā | ye | anti | vā | ke | cit | atriṇaḥ || atha | yajñāya | gr̥ṇate | su-gam | kr̥dhi / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.9||
yat | ayukthāḥ | aruṣā | rohitā | rathe / vāta-jūtā | vr̥ṣabhasya-iva | te | ravaḥ || āt | invasi | vaninaḥ | dhūma-ketunā / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.10||
//31//.

-rv_1:6/32-
adha | svanāt | uta | bibhyuḥ | patatriṇaḥ / drapsāḥ | yat | te | yavasa-adaḥ | vi | asthiran || su-gam | tat | te | tāvakebhyaḥ | rathebhyaḥ / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.11||
ayam | mitrasya | varuṇasya | dhāyase / ava-yātām | marutām | heḷaḥ | adbhutaḥ || mr̥ḷa | su | naḥ | bhūtu | eṣām | manaḥ | punaḥ / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.12||
devaḥ | devānām | asi | mitraḥ | adbhutaḥ / vasuḥ | vasūnām | asi | cāruḥ | adhvare || śarman | syāma | tava | saprathaḥ-tame / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.13||
tat | te | bhadram | yat | sam-iddhaḥ | sve | dame / soma-āhutaḥ | jarase | mr̥ḷayat-tamaḥ || dadhāsi | ratnam | draviṇam | ca | dāśuṣe / agne | sakhye | mā | riṣāma | vayam | tava ||1.94.14||
yasmai | tvam | su-draviṇaḥ | dadāśaḥ / anāgāḥ-tvam | adite | sarva-tātā || yam | bhadreṇa | śavasā | codayāsi / prajā-vatā | rādhasā | te | syāma ||1.94.15||
saḥ | tvam | agne | saubhaga-tvasya | vidvān / asmākam | āyuḥ | pra | tira | iha | deva || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.94.16||
//32//.

-rv_1:7/1- (rv_1,95)
dve iti | virūpe iti vi-rūpe | carataḥ | svarthe iti su-arthe / anyā-anyā | vatsam | upa | dhāpayete iti || hariḥ | anyasyām | bhavati | svadhā-vān / śukraḥ | anyasyām | dadr̥śe | su-varcāḥ ||1.95.1||
daśa | imam | tvaṣṭuḥ | janayanta | garbham / atandrāsaḥ | yuvatayaḥ | vi-bhr̥tram || tigma-anīkam | sva-yaśasam | janeṣu / vi-rocamānam | pari | sīm | nayanti ||1.95.2||
trīṇi | jānā | pari | bhūṣanti | asya / samudre | ekam | divi | ekam | ap-su || pūrvām | anu | pra | diśam | pārthivānām / r̥tūn | pra-śāsat | vi | dadhau | anuṣṭhu ||1.95.3||
kaḥ | imam | vaḥ | niṇyam | ā | ciketa / vatsaḥ | mātr̥̄ḥ | janayata | svadhābhiḥ || bahvīnām | garbhaḥ | apasām | upa-sthāt / mahān | kaviḥ | niḥ | carati | svadhā-vān ||1.95.4||
āviḥ-tyaḥ | vardhate | cāruḥ | āsu / jihmānām | ūrdhvaḥ | sva-yaśāḥ | upa-sthe || ubhe iti | tvaṣṭuḥ | bibhyatuḥ | jāyamānāt / pratīcī iti | siṁham | prati | joṣayete iti ||1.95.5||
//1//.

-rv_1:7/2-
ubhe iti | bhadre iti | joṣayete iti | na | mene iti / gāvaḥ | na | vāśrāḥ | upa | tasthuḥ | evaiḥ || saḥ | dakṣāṇām | dakṣa-patiḥ | babhūva / añjanti | yam | dakṣiṇataḥ | haviḥ-bhiḥ ||1.95.6||
ut | yaṁyamīti | savitā-iva | bāhū iti / ubhe iti | sicau | yatate | bhīmaḥ | r̥ñjan || ut | śukram | atkam | ajate | simasmāt / navā | mātr̥-bhyaḥ | vasanā | jahāti ||1.95.7||
tveṣam | rūpam | kr̥ṇute | ut-taram | yat / sam-pr̥ñcānaḥ | sadane | gobhiḥ | at-bhiḥ || kaviḥ | budhnam | pari | marmr̥jyate | dhīḥ / sā | deva-tātā | sam-itiḥ | babhūva ||1.95.8||
uru | te | jrayaḥ | pari | eti | budhnam / vi-rocamānam | mahiṣasya | dhāma || viśvebhiḥ | agne | svayaśaḥ-bhiḥ | iddhaḥ / adabdhebhiḥ | pāyu-bhiḥ | pāhi | asmān ||1.95.9||
dhanvan | srotaḥ | kr̥ṇute | gatum | ūrmim / śukraiḥ | ūrmi-bhiḥ | abhi | nakṣati | kṣām || viśvā | sanāni | jaṭhareṣu | dhatte / antaḥ | navāsu | carati | pra-sūṣu ||1.95.10||
eva | naḥ | agne | sam-idhā | vr̥dhānaḥ / revat | pāvaka | śravase | vi | bhāhi || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.95.11||
//2//.

-rv_1:7/3- (rv_1,96)
saḥ | pratna-thā | sahasā | jāyamānaḥ / sadyaḥ | kāvyāni | baṭ | adhatta | viśvā || āpaḥ | ca | mitram | dhiṣaṇā | ca | sādhan / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.1||
saḥ | pūrvayā | ni-vidā | kavyatā | āyoḥ / imāḥ | pra-jāḥ | ajanayat | manūnām || vivasvatā | cakṣasā | dyām | apaḥ | ca / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.2||
tam | iḷata | prathamam | yajña-sādham / viśaḥ | ārīḥ | ā-hutam | r̥ñjasānam || ūrjaḥ | putram | bharatam | sr̥pra-dānum / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.3||
saḥ | mātariśvā | puruvāra-puṣṭiḥ / vidat | gātum | tanayāya | svaḥ-vit || viśām | gopāḥ | janitā | rodasyoḥ / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.4||
naktoṣasā | varṇam | āmemyāne ityā-memyāne / dhāpayete iti | śiśum | ekam | samīcī iti sam-īcī || dyāvākṣāmā | rukmaḥ | antaḥ | vi | bhāti / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.5||
//3//.

-rv_1:7/4-
rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām / yajñasya | ketuḥ | manma-sādhanaḥ | veriti veḥ || amr̥ta-tvam | rakṣamāṇāsaḥ | enam / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.6||
nu | ca | purā | ca | sadanam | rayīṇām / jātasya | ca | jāyamānasya | ca | kṣām || sataḥ | ca | gopām | bhavataḥ | ca | bhūreḥ / devāḥ | agnim | dhārayan | draviṇaḥ-dām ||1.96.7||
draviṇaḥ-dāḥ | draviṇasaḥ | turasya / draviṇaḥ-dāḥ | sanarasya | pra | yaṁsat || draviṇaḥ-dāḥ | vīra-vatīm | iṣam | naḥ / draviṇaḥ-dāḥ | rāsate | dīrgham | āyuḥ ||1.96.8||
eva | naḥ | agne | sam-idhā | vr̥dhānaḥ / revat | pāvaka | śravase | vi | bhāhi || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.96.9||
//4//.

-rv_1:7/5- (rv_1,97)
apa | naḥ | śośucat | agham / agne | śuśugdhi | ā | rayim || apa | naḥ | śośucat | agham ||1.97.1||
su-kṣetriyā | sugātu-yā / vasu-yā | ca | yajāmahe || apa | naḥ | śośucat | agham ||1.97.2||
pra | yat | bhandiṣṭhaḥ | eṣām / pra | asmākāsaḥ | ca | sūrayaḥ || apa | naḥ | śośucat | agham ||1.97.3||
pra | yat | te | agne | sūrayaḥ / jāyemahi | pra | te | vayam || apa | naḥ | śośucat | agham ||1.97.4||
pra | yat | agneḥ | sahasvataḥ / viśvataḥ | yanti | bhānavaḥ || apa | naḥ | śośucat | agham ||1.97.5||
tvam | hi | viśvataḥ-mukha / viśvataḥ | pari-bhūḥ | asi || apa | naḥ | śośucat | agham ||1.97.6||
dviṣaḥ | naḥ | viśvataḥ-mukha / ati | nāvā-iva | pāraya || apa | naḥ | śośucat | agham ||1.97.7||
saḥ | naḥ | sindhum-iva | nāvayā / ati | parṣa | svastaye || apa | naḥ | śośucat | agham ||1.97.8||
//5//.

-rv_1:7/6- (rv_1,98)
vaiśvānarasya | su-matau | syāma / rājā | hi | kam | bhuvanānām | abhi-śrīḥ || itaḥ | jātaḥ | viśvam | idam | vi | caṣṭe / vaiśvānaraḥ | yatate | sūryeṇa ||1.98.1||
pr̥ṣṭaḥ | divi | pr̥ṣṭaḥ | agniḥ | pr̥thivyām / pr̥ṣṭaḥ | viśvāḥ | oṣadhīḥ | ā | viveśa || vaiśvānaraḥ | sahasā | pr̥ṣṭaḥ | agniḥ / saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam ||1.98.2||
vaiśvānara | tava | tat | satyam | astu / asmān | rāyaḥ | magha-vānaḥ | sacantām || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.98.3||
//6//.

-rv_1:7/7- (rv_1,99)
jāta-vedase | sunavāma | somam / arāti-yataḥ | ni | dahāti | vedaḥ || saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā / nāvā-iva | sindhum | duḥ-itā | ati | agniḥ ||1.99.1||
//7//.

-rv_1:7/8- (rv_1,100)
saḥ | yaḥ | vr̥ṣā | vr̥ṣṇyebhiḥ | sam-okāḥ / mahaḥ | divaḥ | pr̥thivyāḥ | ca | sam-rāṭ || satīna-satvā | havyaḥ | bhareṣu / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.1||
yasya | anāptaḥ | sūryasya-iva | yāmaḥ / bhare-bhare | vr̥tra-hā | śuṣmaḥ | asti || vr̥ṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.2||
divaḥ | na | yasya | retasaḥ | dughānāḥ / panthāsaḥ | yanti | śavasā | apari-itāḥ || tarat-dveṣāḥ | sasahiḥ | pauṁsyebhiḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.3||
saḥ | aṅgiraḥ-bhiḥ | aṅgiraḥ-tamaḥ | bhūt / vr̥ṣā | vr̥ṣa-bhiḥ | sakhi-bhiḥ | sakhā | san || r̥gmi-bhiḥ | r̥gmī | gātu-bhiḥ | jyeṣṭhaḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.4||
saḥ | sūnu-bhiḥ | na | rudrebhiḥ | r̥bhvā / nr̥-sahye | sasahvān | amitrān || sa-nīḷebhiḥ | śravasyāni | tūrvan / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.5||
//8//.

-rv_1:7/9-
saḥ | manyu-mīḥ | sa-madanasya | kartā / asmākebhiḥ | nr̥-bhiḥ | sūryam | sanat || asmin | ahan | sat-patiḥ | puru-hūtaḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.6||
tam | ūtayaḥ | raṇayan | śūra-sātau / tam | kṣemasya | kṣitayaḥ | kr̥ṇvata | trām || saḥ | viśvasya | karuṇasya | īśe | ekaḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.7||
tam | apsanta | śavasaḥ | ut-saveṣu / naraḥ | naram | avase | tam | dhanāya || saḥ | andhe | cit | tamasi | jyotiḥ | vidat / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.8||
saḥ | savyena | yamati | vrādhataḥ | cit / saḥ | dakṣiṇe | sam-gr̥bhītā | kr̥tāni || saḥ | kīriṇā | cit | sanitā | dhanāni / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.9||
saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ / vide | viśvābhiḥ | kr̥ṣṭi-bhiḥ | nu | adya || saḥ | pauṁsyebhiḥ | abhi-bhūḥ | aśastīḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.10||
//9//.

-rv_1:7/10-
saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḷhe / ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ || apām | tokasya | tanayasya | jeṣe / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.11||
saḥ | vajra-bhr̥t | dasyu-hā | bhīmaḥ | ugraḥ / sahasra-cetāḥ | śata-nīthaḥ | r̥bhvā || camrīṣaḥ | na | śavasā | pāñca-janyaḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.12||
tasya | vajraḥ | krandati | smat | svaḥ-sāḥ / divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān || tam | sacante | sanayaḥ | tam | dhanāni / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.13||
yasya | ajasram | śavasā | mānam | uktham / pari-bhujat | rodasī iti | viśvataḥ | sīm || saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.14||
na | yasya | devāḥ | devatā | na | martāḥ / āpaḥ | cana | śavasaḥ | antam | āpuḥ || saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca / marutvān | naḥ | bhavatu | indraḥ | ūtī ||1.100.15||
//10//.

-rv_1:7/11-
rohit | śyāvā | sumat-aṁśuḥ | lalāmīḥ / dyukṣā | rāye | r̥jra-aśvasya || vr̥ṣaṇ-vantam | bibhratī | dhūḥ-su | ratham / mandrā | ciketa | nāhuṣīṣu | vikṣu ||1.100.16||
etat | tyat | te | indra | vr̥ṣṇe | uktham / vārṣāgirāḥ | abhi | gr̥ṇanti | rādhaḥ || r̥jra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ / saha-devaḥ | bhayamānaḥ | su-rādhāḥ ||1.100.17||
dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ / hatvā | pr̥thivyām | śarvā | ni | barhīt || sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ / sanat | sūryam | sanat | apaḥ | su-vajraḥ ||1.100.18||
viśvāhā | indraḥ | adhi-vaktā | naḥ | astu / apari-hvr̥tāḥ | sanuyāma | vājam || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.100.19||
//11//.

-rv_1:7/12- (rv_1,101)
pra | mandine | pitu-mat | arcata | vacaḥ / yaḥ | kr̥ṣṇa-garbhāḥ | niḥ-ahan | r̥jiśvanā || avasyavaḥ | vr̥ṣaṇam | vajra-dakṣiṇam / marutvantam | sakhyāya | havāmahe ||1.101.1||
yaḥ | vi-aṁsam | jahr̥ṣāṇena | manyunā / yaḥ | śambaram | yaḥ | ahan | piprum | avratam || indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avr̥ṇak / marutvantam | sakhyāya | havāmahe ||1.101.2||
yasya | dyāvāpr̥thivī iti | pauṁsyam | mahat / yasya | vrate | varuṇaḥ | yasya | sūryaḥ || yasya | indrasya | sindhavaḥ | saścati | vratam / marutvantam | sakhyāya | havāmahe ||1.101.3||
yaḥ | aśvānām | yaḥ | gavām | go-patiḥ | vaśī / yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ || vīḷoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ / marutvantam | sakhyāya | havāmahe ||1.101.4||
yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ / yaḥ | brahmaṇe | prathamaḥ | gāḥ | avindat || indraḥ | yaḥ | dasyūn | adharān | ava-atirat / marutvantam | sakhyāya | havāmahe ||1.101.5||
yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ / yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ || indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ / marutvantam | sakhyāya | havāmahe ||1.101.6||
//12//.

-rv_1:7/13-
rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ / rudrebhiḥ | yoṣā | tanute | pr̥thu | jrayaḥ || indram | manīṣā | abhi | arcati | śrutam / marutvantam | sakhyāya | havāmahe ||1.101.7||
yat | vā | marutvaḥ | parame | sadha-sthe / yat | vā | avame | vr̥jane | mādayāse || ataḥ | ā | yāhi | adhvaram | naḥ | accha / tvā-yā | haviḥ | cakr̥ma | satya-rādhaḥ ||1.101.8||
tvā-yā | indra | somam | susuma | su-dakṣa / tvā-yā | haviḥ | cakr̥ma | brahma-vāhaḥ || adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ / asmin | yajñe | barhiṣi | mādayasva ||1.101.9||
mādayasva | hari-bhiḥ | ye | te | indra / vi | syasva | śipre iti | vi | sr̥jasva | dhene iti || ā | tvā | su-śipra | harayaḥ | vahantu / uśan | havyāni | prati | naḥ | juṣasva ||1.101.10||
marut-stotrasya | vr̥janasya | gopāḥ / vayam | indreṇa | sanuyāma | vājam || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.101.11||
//13//.

-rv_1:7/14- (rv_1,102)
imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje || tam | ut-save | ca | pra-save | ca | sasahim / indram | devāsaḥ | śavasā | amadan | anu ||1.102.1||
asya | śravaḥ | nadyaḥ | sapta | bibhrati / dyāvākṣāmā | pr̥thivī | darśatam | vapuḥ || asme iti | sūryācandramasā | abhi-cakṣe / śraddhe | kam | indra | carataḥ | vi-tarturam ||1.102.2||
tam | sma | ratham | magha-van | pra | ava | sātaye / jaitram | yam | te | anu-madāma | sam-game || ājā | naḥ | indra | manasā | puru-stuta / tvāyat-bhyaḥ | magha-van | śarma | yaccha | naḥ ||1.102.3||
vayam | jayema | tvayā | yujā | vr̥tam / asmākam | aṁśam | ut | ava | bhare-bhare || asmabhyam | indra | varivaḥ | su-gam | kr̥dhi / pra | śatrūṇām | magha-van | vr̥ṣṇyā | ruja ||1.102.4||
nānā | hi | tvā | havamānāḥ | janāḥ | ime / dhanānām | dhartaḥ | avasā | vipanyavaḥ || asmākam | sma | ratham | ā | tiṣṭha | sātaye / jaitram | hi | indra | ni-bhr̥tam | manaḥ | tava ||1.102.5||
//14//.

-rv_1:7/15-
go-jitā | bāhū iti | amita-kratuḥ | simaḥ / karman-karman | śatam-ūtiḥ | khajam-karaḥ || akalpaḥ | indraḥ | prati-mānam | ojasā / atha | janāḥ | vi | hvayante | sisāsavaḥ ||1.102.6||
ut | te | śatāt | magha-van | ut | ca | bhūyasaḥ / ut | sahasrāt | ririce | kr̥ṣṭiṣu | śravaḥ || amātram | tvā | dhiṣaṇā | titviṣe | mahī / adha | vr̥trāṇi | jighnase | puram-dara ||1.102.7||
triviṣṭi-dhātu | prati-mānam | ojasaḥ / tisraḥ | bhūmīḥ | nr̥-pate | trīṇi | rocanā || ati | idam | viśvam | bhuvanam | vavakṣitha / aśatruḥ | indra | januṣā | sanāt | asi ||1.102.8||
tvām | deveṣu | prathamam | havāmahe / tvam | babhūtha | pr̥tanāsu | sasahiḥ || saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam / indraḥ | kr̥ṇotu | pra-save | ratham | puraḥ ||1.102.9||
tvam | jigetha | na | dhanā | rurodhitha / arbheṣu | ājā | magha-van | mahat-su | ca || tvām | ugram | avase | sam | śiśīmasi / atha | naḥ | indra | havaneṣu | codaya ||1.102.10||
viśvāhā | indraḥ | adhi-vaktā | naḥ | astu / apari-hvr̥tāḥ | sanuyāma | vājam || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.102.11||
//15//.

-rv_1:7/16- (rv_1,103)
tat | te | indriyam | paramam | parācaiḥ / adhārayanta | kavayaḥ | purā | idam || kṣamā | idam | anyat | divi | anyat | asya / sam | īmiti | pr̥cyate | samanā-iva | ketuḥ ||1.103.1||
saḥ | dhārayat | pr̥thivīm | paprathat | ca / vajreṇa | hatvā | niḥ | apaḥ | sasarja || ahan | ahim | abhinat | rauhiṇam / vi | ahan | vi-aṁsam | magha-vā | śacībhiḥ ||1.103.2||
saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ / puraḥ | vi-bhindan | acarat | vi | dāsīḥ || vidvān | vajrin | dasyave | hetim | asya / āryam | sahaḥ | vardhaya | dyumnam | indra ||1.103.3||
tat | ūcuṣe | mānuṣā | imā | yugāni / kīrtenyam | magha-vā | nāma | bibhrat || upa-prayan | dasyu-hatyāya | vajrī / yat | ha | sūnuḥ | śravase | nāma | dadhe ||1.103.4||
tat | asya | idam | paśyata | bhūri | puṣṭam / śrat | indrasya | dhattana | vīryāya || saḥ | gāḥ | avindat | saḥ | avindat | aśvān / saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni ||1.103.5||
//16//.

-rv_1:7/17-
bhūri-karmaṇe | vr̥ṣabhāya | vr̥śṇe / satya-śuṣmāya | sunavāma | somam || yaḥ | ā-dr̥tya | paripanthī-iva | śūraḥ / ayajvanaḥ | vi-bhajan | eti | vedaḥ ||1.103.6||
tat | indra | pra-iva | vīryam | cakartha / yat | sasantam | vajreṇa | abodhayaḥ | ahim || anu | tvā | patnīḥ | hr̥ṣitam | vayaḥ | ca / viśve | devāsaḥ | amadan | anu | tvā ||1.103.7||
śuṣṇam | piprum | kuyavam | vr̥tram | indra / yadā | avadhīḥ | vi | puraḥ | śambarasya || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.103.8||
//17//.

-rv_1:7/18- (rv_1,104)
yoniḥ | te | indra | ni-sade | akāri / tam | ā | ni | sīda | svānaḥ | na | arvā || vi-mucya | vayaḥ | ava-sāya | aśvān / doṣā | vastoḥ | vahīyasaḥ | pra-pitve ||1.104.1||
o iti | tye | naraḥ | indram | ūtaye | guḥ / nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt || devāsaḥ | manyum | dāsasya | ścamnan / te | naḥ | ā | vakṣan | suvitāya | varṇam ||1.104.2||
ava | tmanā | bharate | keta-vedāḥ / ava | tmanā | bharate | phenam | udan || kṣīreṇa | snātaḥ | kuyavasya | yoṣe iti / hate iti | te iti | syātām | pravaṇe | śiphāyāḥ ||1.104.3||
yuyopa | nābhiḥ | uparasya | āyoḥ / pra | pūrvābhiḥ | tirate | rāṣṭi | śūraḥ || añjasī | kuliśī | vīra-patnī / payaḥ | hinvānāḥ | uda-bhiḥ | bharante ||1.104.4||
prati | yat | syā | nīthā | adarśi | dasyoḥ / okaḥ | na | accha | sadanam | jānatī | gāt || adha | sma | naḥ | magha-van | carkr̥tāt | it / mā | naḥ | maghā-iva | niṣṣapī | parā | dāḥ ||1.104.5||
//18//.

-rv_1:7/19-
saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su / anāgāḥ-tve | ā | bhaja | jīva-śaṁse || mā | antarām | bhujam | ā | ririṣaḥ | naḥ / śraddhitam | te | mahate | indriyāya ||1.104.6||
adha | manye | śrat | te | asmai | adhāyi / vr̥ṣā | codasva | mahate | dhanāya || mā | naḥ | akr̥te | puru-hūta | yonau / indra | kṣudhyat-bhyaḥ | vayaḥ | ā-sutim | dāḥ ||1.104.7||
mā | naḥ | vadhīḥ | indra | mā | parā | dāḥ / mā | naḥ | priyā | bhojanāni | pra | moṣīḥ || āṇḍā | mā | naḥ | magha-van | śakra | niḥ | bhet / mā | naḥ | pātrā | bhet | saha-jānuṣāṇi ||1.104.8||
arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ / ayam | sutaḥ | tasya | piba | madāya || uru-vyacāḥ | jaṭhare | ā | vr̥ṣasva / pitā-iva | naḥ | śr̥ṇuhi | hūyamānaḥ ||1.104.9||
//19//.

-rv_1:7/20- (rv_1,105)
candramāḥ | ap-su | antaḥ | ā / su-parṇaḥ | dhāvate | divi || na | vaḥ | hiraṇya-nemayaḥ / padam | vindanti | vi-dyutaḥ / vittam | me | asya | rodasī iti ||1.105.1||
artham | it | vai | ūm̐ iti | arthinaḥ / ā | jāyā | yuvate | patim || tuñjāte iti | vr̥ṣṇyam | payaḥ / pari-dāya | rasam | duhe / vittam | me | asya | rodasī iti ||1.105.2||
mo iti | su | devāḥ | adaḥ | svaḥ / ava | pādi | divaḥ | pari || mā | somyasya | śam-bhuvaḥ / śūne | bhūma | kadā | cana / vittam | me | asya | rodasī iti ||1.105.3||
yajñam | pr̥cchāmi | avamam / saḥ | tat | dūtaḥ | vi | vocati || kva | r̥tam | pūrvyam | gatam / kaḥ | tat | bibharti | nūtanaḥ / vittam | me | asya | rodasī iti ||1.105.4||
amī iti | ye | devāḥ | sthana / triṣu | ā | rocane | divaḥ || kat | vaḥ | r̥tam | kat | anr̥tam / kva | pratnā | vaḥ | ā-hutiḥ / vittam | me | asya | rodasī iti ||1.105.5||
//20//.

-rv_1:7/21-
kat | vaḥ | r̥tasya | dharṇasi / kat | varuṇasya | cakṣaṇam || kat | aryamṇaḥ | mahaḥ | pathā / ati | krāmema | duḥ-dhyaḥ / vittam | me | asya | rodasī iti ||1.105.6||
aham | saḥ | asmi | yaḥ | purā / sute | vadāmi | kāni | cit || tam | mā | vyanti | ā-dhyaḥ / vr̥kaḥ | na | tr̥ṣṇa-jam | mr̥gam / vittam | me | asya | rodasī iti ||1.105.7||
sam | mā | tapanti | abhitaḥ / sapatnīḥ-iva | parśavaḥ || mūṣaḥ | na | śiśnā | vi | adanti | mā | ā-dhyaḥ / stotāram | te | śatakrato iti śata-krato / vittam | me | asya | rodasī iti ||1.105.8||
amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ā-tatā || tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati / vittam | me | asya | rodasī iti ||1.105.9||
amī iti | ye | pañca | ukṣaṇaḥ / madhye | tasthuḥ | mahaḥ | divaḥ || deva-trā | nu | pra-vācyam / sadhrīcīnāḥ | ni | vavr̥tuḥ / vittam | me | asya | rodasī iti ||1.105.10||
//21//.

-rv_1:7/22-
su-parṇāḥ | ete | āsate / madhye | ā-rodhane | divaḥ || te | sedhanti | pathaḥ | vr̥kam / tarantam | yahvatīḥ | apaḥ / vittam | me | asya | rodasī iti ||1.105.11||
navyam | tat | ukthyam | hitam / devāsaḥ | su-pravācanam || r̥tam | arṣanti | sindhavaḥ / satyam | tatāna | sūryaḥ / vittam | me | asya | rodasī iti ||1.105.12||
agne | tava | tyat | ukthyam / deveṣu | asti | āpyam || saḥ | naḥ | sattaḥ | manuṣvat | ā / devān | yakṣi | viduḥ-taraḥ / vittam | me | asya | rodasī iti ||1.105.13||
sattaḥ | hotā | manuṣvat | ā / devān | accha | viduḥ-taraḥ || agniḥ | havyā | susūdati / devaḥ | deveṣu | medhiraḥ / vittam | me | asya | rodasī iti ||1.105.14||
brahma | kr̥ṇoti | varuṇaḥ / gātu-vidam | tam | īmahe || vi | ūrṇoti | hr̥dā | matim / navyaḥ | jāyatām | r̥tam / vittam | me | asya | rodasī iti ||1.105.15||
//22//.

-rv_1:7/23-
asau | yaḥ | panthāḥ | ādityaḥ / divi | pra-vācyam | kr̥taḥ || na | saḥ | devāḥ | ati-krame / tam | martāsaḥ | na | paśyatha / vittam | me | asya | rodasī iti ||1.105.16||
tritaḥ | kūpe | ava-hitaḥ / devān | havate | ūtaye || tat | śuśrāva | br̥haspatiḥ / kr̥ṇvan | aṁhūraṇāt | uru / vittam | me | asya | rodasī iti ||1.105.17||
aruṇaḥ | mā | sakr̥t | vr̥kaḥ / pathā | yantam | dadarśa | hi || ut | jihīte | ni-cāyya / taṣṭā-iva | pr̥ṣṭi-āmayī / vittam | me | asya | rodasī iti ||1.105.18||
enā | āṅgūṣeṇa | vayam | indra-vantaḥ / abhi | syāma | vr̥jane | sarva-vīrāḥ || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.105.19||
//23//.

-rv_1:7/24- (rv_1,106)
indram | mitram | varuṇam | agnim | ūtaye / mārutam | śardhaḥ | aditim | havāmahe || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.1||
te | ādityāḥ | ā | gata | sarva-tātaye / bhūta | devāḥ | vr̥tra-tūryeṣu | śam-bhuvaḥ || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.2||
avantu | naḥ | pitaraḥ | su-pravācanāḥ / uta | devī iti | devaputre iti deva-putre | r̥ta-vr̥dhā || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.3||
narāśaṁsam | vājinam | vājayan | iha / kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.4||
br̥haspate | sadam | it | naḥ | su-gam | kr̥dhi / śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.5||
indram | kutsaḥ | vr̥tra-hanam | śacī3-patim / kāṭe | ni-bāḷhaḥ | r̥ṣiḥ | ahvat | ūtaye || ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ / viśvasmāt | naḥ | aṁhasaḥ | niḥ | pipartana ||1.106.6||
devaiḥ | naḥ | devī | aditiḥ | ni | pātu / devaḥ | trātā | trāyatām | apra-yucchan || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.106.7||
//24//.

-rv_1:7/25- (rv_1,107)
yajñaḥ | devānām | prati | eti | sumnam / ādityāsaḥ | bhavata | mr̥ḷayantaḥ || ā | vaḥ | arvācī | su-matiḥ | vavr̥tyāt / aṁhoḥ | cit | yā | varivovit-tarā | asat ||1.107.1||
upa | naḥ | devāḥ | avasā | ā | gamantu / aṅgirasām | sāma-bhiḥ | stūyamānāḥ || indraḥ | indriyaiḥ | marutaḥ | marut-bhiḥ / ādityaiḥ | naḥ | aditiḥ | śarma | yaṁsat ||1.107.2||
tat | naḥ | indraḥ | tat | varuṇaḥ | tat | agniḥ / tat | aryamā | tat | savitā | canaḥ | dhāt || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.107.3||
//25//.

-rv_1:7/26- (rv_1,108)
yaḥ | indrāgnī iti | citra-tamaḥ | rathaḥ | vām / abhi | viśvāni | bhuvanāni | caṣṭe || tena | ā | yātam | sa-ratham | tasthi-vāṁsā / atha | somasya | pibatam | sutasya ||1.108.1||
yāvat | idam | bhuvanam | viśvam / asti | uru-vyacā | varimatā | gabhīram || tāvān | ayam | pātave | somaḥ | astu / aram | indrāgnī iti | manase | yuva-bhyām ||1.108.2||
cakrāthe iti | hi | sadhryak | nāma | bhadram / sadhrīcīnā | vr̥tra-hanau | uta | sthaḥ || tau | indrāgnī iti | sadhryañcā | ni-sadya / vr̥ṣṇaḥ | somasya | vr̥ṣaṇā | ā | vr̥ṣethām ||1.108.3||
sam-iddheṣu | agniṣu | ānajānā / yata-srucā | barhiḥ | ūm̐ iti | tistirāṇā || tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk / ā | indrāgnī iti | saumanasāya | yātam ||1.108.4||
yāni | indrāgnī iti | cakrathuḥ | vīryāṇi / yāni | rūpāṇi | uta | vr̥ṣṇyāni || yā | vām | pratnāni | sakhyā | śivāni / tebhiḥ | somasya | pibatam | sutasya ||1.108.5||
//26//.

-rv_1:7/27-
yat | abravam | prathamam | vām | vr̥ṇānaḥ / ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ || tām | satyām | śraddhām | abhi | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.6||
yat | indrāgnī iti | madathaḥ | sve | duroṇe / yat | brahmaṇi | rājani | vā | yajatrā || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.7||
yat | indrāgnī iti | yaduṣu | turvaśeṣu / yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.8||
yat | indrāgnī iti | avamasyām | pr̥thivyām / madhyamasyām | paramasyām | uta | sthaḥ || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.9||
yat | indrāgnī iti | paramasyām | pr̥thivyām / madhyamasyām | avamasyām | uta | sthaḥ || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.10||
yat | indrāgnī iti | divi | sthaḥ | yat | pr̥thivyām / yat | parvateṣu | oṣadhīṣu | ap-su || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.11||
yat | indrāgnī iti | ut-itā | sūryasya / madhye | divaḥ | svadhayā | mādayethe iti || ataḥ | pari | vr̥ṣaṇau | ā | hi | yātam / atha | somasya | pibatam | sutasya ||1.108.12||
eva | indrāgnī iti | papi-vāṁsā | sutasya / viśvā | asmabhyam | sam | jayatam | dhanāni || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.108.13||
//27//.

-rv_1:7/28- (rv_1,109)
vi | hi | akhyam | manasā | vasyaḥ | icchan / indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān || na | anyā | yuvat | pra-matiḥ | asti | mahyam / saḥ | vām | dhiyam | vāja-yantīm | atakṣam ||1.109.1||
aśravam | hi | bhūridāvat-tarā | vām / vi-jāmātuḥ | uta | vā | gha | syālāt || atha | somasya | pra-yatī | yuva-bhyām / indrāgnī iti | stomam | janayāmi | navyam ||1.109.2||
mā | chedma | raśmīn | iti | nādhamānāḥ / pitr̥̄ṇām | śaktīḥ | anu-yacchamānāḥ || indrāgni-bhyām | kam | vr̥ṣaṇaḥ | madanti / tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe ||1.109.3||
yuvābhyām | devī | dhiṣaṇā | madāya / indrāgnī iti | somam | uśatī | sunoti || tau | aśvinā | bhadra-hastā | supāṇī iti su-pāṇī / ā | dhāvatam | madhunā | pr̥ṅktam | ap-su ||1.109.4||
yuvām | indrāgnī iti | vasunaḥ | vi-bhāge / tavaḥ-tamā | śuśrava | vr̥tra-hatye || tau | ā-sadya | barhiṣi | yajñe | asmin / pra | carṣaṇī iti | mādayethām | sutasya ||1.109.5||
//28//.

-rv_1:7/29-
pra | carṣaṇi-bhyaḥ | pr̥tanā-haveṣu / pra | pr̥thivyāḥ | riricāthe iti | divaḥ | ca || pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā / pra | indrāgnī iti | viśvā | bhuvanā | ati | anyā ||1.109.6||
ā | bharatam | śikṣatam | vajrabāhū iti vajra-bāhū / asmān | indrāgnī iti | avatam | śacībhiḥ || ime | nu | te | raśmayaḥ | sūryasya / yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan ||1.109.7||
puram-darā | śikṣatam | vajra-hastā / asmān | indrāgnī iti | avatam | bhareṣu || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.109.8||
//29//.

-rv_1:7/30- (rv_1,110)
tatam | me | apaḥ | tat | ūm̐ iti | tāyate | punariti / svādiṣṭhā | dhītiḥ | ucathāya | śasyate || ayam | samudraḥ | iha | viśva-devyaḥ / svāhā-kr̥tasya | sam | ūm̐ iti | tr̥pṇuta | r̥bhavaḥ ||1.110.1||
ā-bhogayam | pra | yat | icchantaḥ | aitana / apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ || saudhanvanāsaḥ | caritasya | bhūmanā / agacchata | savituḥ | dāśuṣaḥ | gr̥ham ||1.110.2||
tat | savitā | vaḥ | amr̥ta-tvam | ā | asuvat / agohyam | yat | śravayantaḥ | aitana || tyam | cit | camasam | asurasya | bhakṣaṇam / ekam | santam | akr̥ṇuta | catuḥ-vayam ||1.110.3||
viṣṭvī | śamī | taraṇi-tvena | vāghataḥ / martāsaḥ | santaḥ | amr̥ta-tvam | ānaśuḥ || saudhanvanāḥ | r̥bhavaḥ | sūra-cakṣasaḥ / saṁvatsare | sam | apr̥cyanta | dhīti-bhiḥ ||1.110.4||
kṣetram-iva | vi | mamuḥ | tejanena / ekam | pātram | r̥bhavaḥ | jehamānam || upa-stutāḥ | upa-mam | nādhamānāḥ / amartyeṣu | śravaḥ | icchamānāḥ ||1.110.5||
//30//.

-rv_1:7/31-
ā | mānīṣām | antarikṣasya | nr̥-bhyaḥ / srucā-iva | ghr̥tam | juhavāma | vidmanā || taraṇi-tvā | ye | pituḥ | asya | saścire / r̥bhavaḥ | vājam | aruhan | divaḥ | rajaḥ ||1.110.6||
r̥bhuḥ | naḥ | indraḥ | śavasā | navīyān / r̥bhuḥ | vājebhiḥ | vasu-bhiḥ | vasuḥ | dadiḥ || yuṣmākam | devāḥ | avasā | ahani | priye / abhi | tiṣṭhema | pr̥tsutīḥ | asunvatām ||1.110.7||
niḥ | carmaṇaḥ | r̥bhavaḥ | gām | apiṁśata / sam | vatsena | asr̥jata | mātaram | punariti || saudhanvanāsaḥ | su-apasyayā | naraḥ / jivrī iti | yuvānā | pitarā | akr̥ṇotana ||1.110.8||
vājebhiḥ | naḥ | vāja-sātau | aviḍḍhi / r̥bhu-mān | indra | citram | ā | darṣi | rādhaḥ || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.110.9||
//31//.

-rv_1:7/32- (rv_1,111)
takṣan | ratham | su-vr̥tam | vidmanā-apasaḥ / takṣan | harī iti | indra-vāhā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || takṣan | pitr̥-bhyām | r̥bhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacā-bhuvam ||1.111.1||
ā | naḥ | yajñāya | takṣata | r̥bhu-mat | vayaḥ / kratve | dakṣāya | su-prajāvatīm | iṣam || yathā | kṣayāma | sarva-vīrayā | viśā / tat | naḥ | śardhāya | dhāsatha | su | indriyam ||1.111.2||
ā | takṣata | sātim | asmabhyam | r̥bhavaḥ / sātim | rathāya | sātim | arvate | naraḥ || sātim | naḥ | jaitrīm | sam | maheta | viśva-hā / jāmim | ajāmim | pr̥tanāsu | sakṣaṇim ||1.111.3||
r̥bhukṣaṇam | indram | ā | huve | ūtaye / r̥bhūn | vājān | marutaḥ | soma-pītaye || ubhā | mitrāvaruṇā | nūnam | aśvinā / te | naḥ | hinvantu | sātaye | dhiye | jiṣe ||1.111.4||
r̥bhuḥ | bharāya | sam | śiśātu | sātim / samarya-jit | vājaḥ | asmān | aviṣṭu || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.111.5||
//32//.

-rv_1:7/33- (rv_1,112)
īḷe | dyāvāpr̥thivī iti | pūrva-cittaye / agnim | gharmam | su-rucam | yāman | iṣṭaye || yābhiḥ | bhare | kāram | aṁśāya | jinvathaḥ / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.1||
yuvoḥ | dānāya | su-bharāḥ | asaścataḥ / ratham | ā | tasthuḥ | vacasam | na | mantave || yābhiḥ | dhiyaḥ | avathaḥ | karman | iṣṭaye / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.2||
yuvam | tāsām | divyasya | pra-śāsane / viśām | kṣayathaḥ | amr̥tasya | majmanā || yābhiḥ | dhenum | asvam | pinvathaḥ | narā / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.3||
yābhiḥ | pari-jmā | tanayasya | majmanā / dvi-mātā | tūrṣu | taraṇiḥ | vi-bhūṣati || yābhiḥ | tri-mantuḥ | abhavat | vi-cakṣaṇaḥ / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.4||
yābhiḥ | rebham | ni-vr̥tam | sitam | at-bhyaḥ / ut | vandanam | airayatam | svaḥ | dr̥śe || yābhiḥ | kaṇvam | pra | sisāsantam | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.5||
//33//.

-rv_1:7/34-
yābhiḥ | antakam | jasamānam | ā-araṇe / bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ || yābhiḥ | karkandhum | vayyam | ca | jinvathaḥ / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.6||
yābhiḥ | śucantim | dhana-sām | su-saṁsadam / taptam | gharmam | omyā-vantam | atraye || yābhiḥ | pr̥ṣni-gum | puru-kutsam | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.7||
yābhiḥ | śacībhiḥ | vr̥ṣaṇā | parā-vr̥jam / pra | andham | śroṇam | cakṣase | etave | kr̥thaḥ || yābhiḥ | vartikām | grasitām | amuñcatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.8||
yābhiḥ | sindhum | madhu-mantam | asaścatam / vasiṣṭham | yābhiḥ | ajarau | ajinvatam || yābhiḥ | kutsam | śrutaryam | naryam | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.9||
yābhiḥ | viśpalām | dhana-sām | atharvyam / sahasra-mīḷhe | ājau | ajinvatam || yābhiḥ | vaśam | aśvyam | preṇim | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.10||
//34//.

-rv_1:7/35-
yābhiḥ | sudānū iti su-dānū | auśijāya | vaṇije / dīrgha-śravase | madhu | kośaḥ | akṣarat || kakṣīvantam | stotāram | yābhiḥ | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.11||
yābhiḥ | rasām | kṣodasā | udnaḥ | pipinvathuḥ / anaśvam | yābhiḥ | ratham | āvatam | jiṣe || yābhiḥ | tri-śokaḥ | usriyāḥ | ut-ājata / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.12||
yābhiḥ | sūryam | pari-yāthaḥ | parā-vati / mandhātāram | kṣaitra-patyeṣu | āvatam || yābhiḥ | vipram | pra | bharat-vājam | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.13||
yābhiḥ | mahām | atithi-gvam | kaśaḥ-juvam / divaḥ-dāsam | śambara-hatye | āvatam || yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.14||
yābhiḥ | vamram | vi-pipānam | upa-stutam / kalim | yābhiḥ | vitta-jānim | duvasyathaḥ || yābhiḥ | vi-aśvam | uta | pr̥thim | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.15||
//35//.

-rv_1:7/36-
yābhiḥ | narā | śayave | yābhiḥ | atraye / yābhiḥ | purā | manave | gātum | īṣathuḥ || yābhiḥ | śārīḥ | ājatam | syūma-raśmaye / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.16||
yābhiḥ | paṭharvā | jaṭharasya | majmanā / agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā || yābhiḥ | śaryātam | avathaḥ | mahā-dhane / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.17||
yābhiḥ | aṅgiraḥ | manasā | ni-raṇyathaḥ / agram | gacchathaḥ | vi-vare | go-arṇasaḥ || yābhiḥ | manum | śūram | iṣā | sam-āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.18||
yābhiḥ | patnīḥ | vi-madāya | ni-ūhathuḥ / ā | gha | vā | yābhiḥ | aruṇīḥ | aśikṣatam || yābhiḥ | su-dāse | ūhathuḥ | su-devyam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.19||
yābhiḥ | śaṁtātī iti śam-tātī | bhavathaḥ | dadāśuṣe / bhujyum | yābhiḥ | avathaḥ | yābhiḥ | adhri-gum || omyā-vatīm | su-bharām | r̥ta-stubham / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.20||
//36//.

-rv_1:7/37-
yābhiḥ | kr̥śānum | asane | duvasyathaḥ / jave | yābhiḥ | yūnaḥ | arvantam | āvatam || madhu | priyam | bharathaḥ | yat | saraṭ-bhyaḥ / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.21||
yābhiḥ | naram | goṣu-yudham | nr̥-sahye / kṣetrasya | sātā | tanayasya | jinvathaḥ || yābhiḥ | rathān | avathaḥ | yābhiḥ | arvataḥ / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.22||
yābhiḥ | kutsam | ārjuneyam | śatakratū iti śata-kratū / pra | turvītim | pra | ca | dabhītim | āvatam || yābhiḥ | dhvasantim | puru-santim | āvatam / tābhiḥ | ūm̐ iti | su | ūti-bhiḥ | aśvinā | ā | gatam ||1.112.23||
apnasvatīm | aśvinā | vācam | asme iti / kr̥tam | naḥ | dasrā | vr̥ṣaṇā | manīṣām || adyūtye | avase | ni | hvaye | vām / vr̥dhe | ca | naḥ | bhavatam | vāja-sātau ||1.112.24||
dyu-bhiḥ | aktu-bhiḥ | pari | pātam | asmān / ariṣṭebhiḥ | aśvinā | saubhagebhiḥ || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.112.25||
//37//.

-rv_1:8/1- (rv_1,113)
idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt / citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā || yathā | pra-sūtā | savituḥ | savāya / eva | rātrī | uṣase | yonim | araik ||1.113.1||
ruśat-vatsā | ruśatī | śvetyā | ā | agāt / araik | ūm̐ iti | kr̥ṣṇā | sadanāni | asyāḥ || samānabandhū iti samāna-bandhū | amr̥te iti | anūcī iti / dyāvā | varṇam | carataḥ | āmināne ityā-mināne ||1.113.2||
samānaḥ | adhvā | svasroḥ | anantaḥ / tam | anyā-anyā | carataḥ | devaśiṣṭe iti deva-śiṣṭe || na | methete iti | na | tasthatuḥ | sumeke iti su-meke / naktoṣāsā | sa-manasā | virūpe iti vi-rūpe ||1.113.3||
bhāsvatī | netrī | sūnr̥tānām / aceti | citrā | vi | duraḥ | naḥ | āvarityāvaḥ || pra-arpya | jagat | vi | ūm̐ iti | naḥ | rāyaḥ | akhyat / uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.4||
jihma-śye | caritave | maghonī / ā-bhogaye | iṣṭaye | rāye | ūm̐ iti | tvam || dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe / uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.5||
//1//.

-rv_1:8/2-
kṣatrāya | tvam | śravase | tvam | mahīyai / iṣṭaye | tvam | artham-iva | tvam | ityai || vi-sadr̥śā | jīvitā | abhi-pracakṣe / uṣāḥ | ajīgaḥ | bhuvanāni | viśvā ||1.113.6||
eṣā | divaḥ | duhitā | prati | adarśi / vi-ucchantī | yuvatiḥ | śukra-vāsāḥ || viśvasya | īśānā | pārthivasya | vasvaḥ / uṣaḥ | adya | iha | su-bhage | vi | uccha ||1.113.7||
parā-yatīnām | anu | eti | pāthaḥ / ā-yatīnām | prathamā | śaśvatīnām || vi-ucchantī | jīvam | ut-īrayantī / uṣāḥ | mr̥tam | kam | cana | bodhayantī ||1.113.8||
uṣaḥ | yat | agnim | sam-idhe | cakartha / vi | yat | āvaḥ | cakṣasā | sūryasya || yat | mānuṣān | yakṣyamāṇān | ajīgariti / tat | deveṣu | cakr̥ṣe | bhadram | apnaḥ ||1.113.9||
kiyati | ā | yat | samayā | bhavāti / yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān || anu | pūrvāḥ | kr̥pate | vāvaśānā / pra-dīdhyānā | joṣam | anyābhiḥ | eti ||1.113.10||
//2//.

-rv_1:8/3-
īyuḥ | te | ye | pūrva-tarām | apaśyan / vi-ucchantīm | uṣasam | martyāsaḥ || asmābhiḥ | ūm̐ iti | nu | prati-cakṣyā | abhūt / o iti | te | yanti | ye | aparīṣu | paśyān ||1.113.11||
yāvayat-dveṣāḥ | r̥ta-pāḥ | r̥te-jāḥ / sumna-varī | sūnr̥tāḥ | īrayantī || su-maṅgalīḥ | bibhratī | deva-vītim / iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha ||1.113.12||
śaśvat | purā | uṣāḥ | vi | uvāsa | devī / atho iti | adya | idam | vi | āvaḥ | maghonī || atho iti | vi | ucchāt | ut-tarān | anu | dyūn / ajarā | amr̥tā | carati | svadhābhiḥ ||1.113.13||
vi | añji-bhiḥ | divaḥ | ātāsu | adyaut / apa | kr̥ṣṇām | niḥ-nijam | devī | āvarityāvaḥ || pra-bodhayantī | aruṇebhiḥ | aśvaiḥ / ā | uṣāḥ | yāti | su-yujā | rathena ||1.113.14||
ā-vahantī | poṣyā | vāryāṇi / citram | ketum | kr̥ṇute | cekitānā || īyuṣīṇām | upa-mā | śaśvatīnām / vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait ||1.113.15||
//3//.

-rv_1:8/4-
ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt / apa | pra | agāt | tamaḥ | ā | jyotiḥ | eti || araik | panthām | yātave | sūryāya / aganma | yatra | pra-tirante | āyuḥ ||1.113.16||
syūmanā | vācaḥ | ut | iyarti | vahniḥ / stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ || adya | tat | uccha | gr̥ṇate | maghoni / asme iti | āyuḥ | ni | didīhi | prajā-vat ||1.113.17||
yāḥ | go-matīḥ | uṣasaḥ | sarva-vīrāḥ / vi-ucchanti | dāśuṣe | martyāya || vāyoḥ-iva | sūnr̥tānām | ut-arke / tāḥ | aśva-dāḥ | aśnavat | soma-sutvā ||1.113.18||
mātā | devānām | aditeḥ | anīkam / yajñasya | ketuḥ | br̥hatī | vi | bhāhi || praśasti-kr̥t | brahmaṇe | naḥ | vi | uccha / ā | naḥ | jane | janaya | viśva-vāre ||1.113.19||
yat | citram | apnaḥ | uṣasaḥ | vahanti / ījānāya | śaśamānāya | bhadram || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.113.20||
//4//.

-rv_1:8/5- (rv_1,114)
imāḥ | rudrāya | tavase | kapardine / kṣayat-vīrāya | pra | bharāmahe | matīḥ || yathā | śam | asat | dvi-pade | catuḥ-pade / viśvam | puṣṭam | grāme | asmin | anāturam ||1.114.1||
mr̥ḷa | naḥ | rudra | uta | naḥ | mayaḥ | kr̥dhi / kṣayat-vīrāya | namasā | vidhema | te || yat | śam | ca | yoḥ | ca | manuḥ | ā-yeje | pitā / tat | aśyāma | tava | rudra | pra-nītiṣu ||1.114.2||
aśyāma | te | su-matim | deva-yajyayā / kṣayat-vīrasya | tava | rudra | mīḍhvaḥ || sumna-yan | it | viśaḥ | asmākam | ā | cara / ariṣṭa-vīrāḥ | juhavāma | te | haviḥ ||1.114.3||
tveṣam | vayam | rudram | yajña-sādham / vaṅkum | kavim | avase | ni | hvayāmahe || āre | asmat | daivyam | heḷaḥ | asyatu / su-matim | it | vayam | asya | ā | vr̥ṇīmahe ||1.114.4||
divaḥ | varāham | aruṣam | kapardinam / tveṣam | rūpam | namasā | ni | hvayāmahe || haste | bibhrat | bheṣajā | vāryāṇi / śarma | varma | chardiḥ | asmabhyam | yaṁsat ||1.114.5||
//5//.

-rv_1:8/6-
idam | pitre | marutām | ucyate | vacaḥ / svādoḥ | svādīyaḥ | rudrāya | vardhanam || rāsva | ca | naḥ | amr̥ta | marta-bhojanam / tmane | tokāya | tanayāya | mr̥ḷa ||1.114.6||
mā | naḥ | mahāntam | uta | mā | naḥ | arbhakam / mā | naḥ | ukṣantam | uta | mā | naḥ | ukṣitam || mā | naḥ | vadhīḥ | pitaram | mā | uta | mātaram / mā | naḥ | priyāḥ | tanvaḥ | rudra | ririṣaḥ ||1.114.7||
mā | naḥ | toke | tanaye | mā | naḥ | āyau / mā | naḥ | goṣu | mā | naḥ | aśveṣu | ririṣaḥ || vīrān | mā | naḥ | rudra | bhāmitaḥ | vadhīḥ / haviṣmantaḥ | sadam | it | tvā | havāmahe ||1.114.8||
upa | te | stomān | paśupāḥ-iva | ā | akaram / rāsva | pitaḥ | marutām | sumnam | asme iti || bhadrā | hi | te | su-matiḥ | mr̥ḷayat-tamā / atha | vayam | avaḥ | it | te | vr̥ṇīmahe ||1.114.9||
āre | te | go-ghnam | uta | puruṣa-ghnam / kṣayat-vīra | sumnam | asme iti | te | astu || mr̥ḷa | ca | naḥ | adhi | ca | brūhi | deva / adha | ca | naḥ | śarma | yaccha | dvi-barhāḥ ||1.114.10||
avocāma | namaḥ | asmai | avasyavaḥ / śr̥ṇotu | naḥ | havam | rudraḥ | marutvān || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.114.11||
//6//.

-rv_1:8/7- (rv_1,115)
citram | devānām | ut | agāt | anīkam / cakṣuḥ | mitrasya | varuṇasya | agneḥ || ā | aprāḥ | dyāvāpr̥thivī iti | antarikṣam / sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca ||1.115.1||
sūryaḥ | devīm | uṣasam | rocamānām / maryaḥ | na | yoṣām | abhi | eti | paścāt || yatra | naraḥ | deva-yantaḥ | yugāni / vi-tanvate | prati | bhadrāya | bhadram ||1.115.2||
bhadrāḥ | aśvāḥ | haritaḥ | sūryasya / citrāḥ | eta-gvāḥ | anu-mādyāsaḥ || namasyantaḥ | divaḥ | ā | pr̥ṣṭham | asthuḥ / pari | dyāvāpr̥thivī | yanti | sadyaḥ ||1.115.3||
tat | sūryasya | deva-tvam | tat | mahi-tvam / madhyā | kartoḥ | vi-tatam | sam | jabhāra || yadā | it | ayukta | haritaḥ | sadha-sthāt / āt | rātrī | vāsaḥ | tanute | simasmai ||1.115.4||
tat | mitrasya | varuṇasya | abhi-cakṣe / sūryaḥ | rūpam | kr̥ṇute | dyoḥ | upa-sthe || anantam | anyat | ruśat | asya | pājaḥ / kr̥ṣṇam | anyat | haritaḥ | sam | bharanti ||1.115.5||
adya | devāḥ | ut-itā | sūryasya / niḥ | aṁhasaḥ | pipr̥ta | niḥ | avadyāt || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||1.115.6||
//7//.

-rv_1:8/8- (rv_1,116)
nāsatyābhyām | barhiḥ-iva | pra | vr̥ñje / stomān | iyarmi | abhriyā-iva | vātaḥ || yau | arbhagāya | vi-madāya | jāyām / senā-juvā | ni-ūhatuḥ | rathena ||1.116.1||
vīḷupatma-bhiḥ | āśuhema-bhiḥ | vā / devānām | vā | jūti-bhiḥ | śāśadānā || tat | rāsabhaḥ | nāsatyā | sahasram / ājā | yamasya | pra-dhane | jigāya ||1.116.2||
tugraḥ | ha | bhujyum | aśvinā | uda-meghe / rayim | na | kaḥ | cit | mamr̥-vān | ava | ahāḥ || tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ / antarikṣaprut-bhiḥ | apa-udakābhiḥ ||1.116.3||
tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ / nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ || samudrasya | dhanvan | ārdrasya | pāre / tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ ||1.116.4||
anārambhaṇe | tat | avīrayethām / anāsthāne | agrabhaṇe | samudre || yat | aśvinau | ūhathuḥ | bhujyum | astam / śata-aritrān | nāvam | ātasthi-vāṁsam ||1.116.5||
//8//.

-rv_1:8/9-
yam | aśvinā | dadathuḥ | śvetam | aśvam / agha-aśvāya | śaśvat | it | svasti || tat | vām | dātram | mahi | kīrtenyam | bhūt / paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ ||1.116.6||
yuvam | narā | stuvate | pajriyāya / kakṣīvate | aradatam | puram-dhim || kārotarāt | śaphāt | aśvasya | vr̥ṣṇaḥ / śatam | kumbhān | asiñcatam | surāyāḥ ||1.116.7||
himena | agnim | ghraṁsam | avārayethām / pitu-matīm | ūrjam | asmai | adhattam || r̥bīse | atrim | aśvinā | ava-nītam / ut | ninyathuḥ | sarva-gaṇam | svasti ||1.116.8||
parā | avatam | nāsatyā | anudethām / uccā-budhnam | cakrathuḥ | jihma-bāram || kṣaran | āpaḥ | na | pāyanāya | rāye / sahasrāya | tr̥ṣyate | gotamasya ||1.116.9||
jujuruṣaḥ | nāsatyā | uta | vavrim / pra | amuñcatam | drāpim-iva | cyavānāt || pra | atiratam | jahitasya | āyuḥ | dasrā / āt | it | patim | akr̥ṇutam | kanīnām ||1.116.10||
//9//.

-rv_1:8/10-
tat | vām | narā | śaṁsyam | rādhyam | ca / abhiṣṭi-mat | nāsatyā | varūtham || yat | vidvāṁsā | nidhim-iva | apa-gūḷham / ut | darśatāt | ūpathuḥ | vandanāya ||1.116.11||
tat | vām | narā | sanaye | daṁsaḥ | ugram / āviḥ | kr̥ṇomi | tnyatuḥ | na | vr̥ṣṭim || dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām / aśvasya | sīrṣṇā | pra | yat | īm | uvāca ||1.116.12||
ajohavīt | nāsatyā | karā | vām / mahe | yāman | puru-bhujā | puram-dhiḥ || śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ / hiraṇya-hastam | aśvinau | adattam ||1.116.13||
āsnaḥ | vr̥kasya | vartikām | abhīke / yuvam | narā | nāsatyā | amumuktam || uto iti | kavim | puru-bhujā | yuvam | ha / kr̥pamāṇam | akr̥ṇutam | vi-cakṣe ||1.116.14||
caritram | hi | veḥ-iva | acchedi | parṇam / ājā | khelasya | pari-takmyāyām || sadyaḥ | jaṅghām | āyasīm | viśpalāyai / dhane | hite | sartave | prati | adhattam ||1.116.15||
//10//.

-rv_1:8/11-
śatam | meṣān | vr̥kye | cakṣadānam / r̥jra-aśvam | tam | pitā | andham | cakāra || tasmai | akṣī iti | nāsatyā | vi-cakṣe / ā | adhattam | dasrā | bhiṣajau | anarvan ||1.116.16||
ā | vām | ratham | duhitā | sūryasya / kārṣma-iva | atiṣṭhat | arvatā | jayantī || viśve | devāḥ | anu | amanyanta | hr̥t-bhiḥ / sam | ūm̐ iti | śriyā | nāsatyā | sacethe iti ||1.116.17||
yat | ayātam | divaḥ-dāsāya | vartiḥ / bharat-vājāya | aśvinā | hayantā || revat | uvāha | sacanaḥ | rathaḥ | vām / vr̥ṣabhaḥ | ca | śiṁśumāraḥ | ca | yuktā ||1.116.18||
rayim | su-kṣatram | su-apatyam | āyuḥ / su-vīryam | nāsatyā | vahantā || ā | jahnāvīm | sa-manasā | upa | vājaiḥ / triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam ||1.116.19||
pari-viṣṭam | jāhuṣam | viśvataḥ | sīm / su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ || vi-bhindunā | nāsatyā | rathena / vi | parvatān | ajarayū iti | ayātam ||1.116.20||
//11//.

-rv_1:8/12-
ekasyāḥ | vastoḥ | āvatam | raṇāya / vaśam | aśvinā | sanaye | sahasrā || niḥ | ahatam | ducchunāḥ | indra-vantā / pr̥thu-śravasaḥ | vr̥ṣaṇau | arātīḥ ||1.116.21||
śarasya | cit | ārcat-kasya | avatāt | ā / nīcāt | uccā | cakrathuḥ | pātave | vāriti vāḥ || śayave | cit | nāsatyā | śacībhiḥ / jasuraye | staryam | pipyathuḥ | gām ||1.116.22||
avasyate | stuvate | kr̥ṣṇiyāya / r̥ju-yate | nāsatyā | śacībhiḥ || paśum | na | naṣṭam-iva | darśanāya / viṣṇāpvam | dadathuḥ | viśvakāya ||1.116.23||
daśa | rātrīḥ | aśivena | nava | dyūn / ava-naddham | śnathitam | ap-su | antariti || vi-prutam | rebham | udani | pra-vr̥ktam / ut | ninyathuḥ | somam-iva | sruveṇa ||1.116.24||
pra | vām | daṁsāṁsi | aśvinau | avocam / asya | patiḥ | syām | su-gavaḥ | su-vīraḥ || uta | paśyan | aśnuvan | dīrgham | āyuḥ / astam-iva | it | jarimāṇam | jagamyām ||1.116.25||
//12//.

-rv_1:8/13- (rv_1,117)
madhvaḥ | somasya | aśvinā | madāya / pratnaḥ | hotā | ā | vivāsate | vām || barhiṣmatī | rātiḥ | vi-śritā | gīḥ / iṣā | yātam | nāsatyā | upa | vājaiḥ ||1.117.1||
yaḥ | vām | aśvinā | manasaḥ | javīyān / rathaḥ | su-aśvaḥ | viśaḥ | ā-jigāti || yena | gacchathaḥ | su-kr̥taḥ | duroṇam / tena | narā | vartiḥ | asmabhyam | yātam ||1.117.2||
r̥ṣim | narau | aṁhasaḥ | pāñca-janyam / r̥bīsāt | atrim | muñcathaḥ | gaṇena || minantā | dasyoḥ | aśivasya | māyāḥ / anu-pūrvam | vr̥ṣaṇā | codayantā ||1.117.3||
aśvam | na | gūḷham | aśvinā | duḥ-evaiḥ / r̥ṣim | narā | vr̥ṣaṇā | rebham | ap-su || sam | tam | riṇīthaḥ | vi-prutam | daṁsaḥ-bhiḥ / na | vām | jūryanti | pūrvyā | kr̥tāni ||1.117.4||
susupvāṁsam | na | niḥ-r̥teḥ | upa-sthe / sūryam | na | dasrā | tamasi | kṣiyantam || śubhe | rukmam | na | darśatam | ni-khātam / ut | ūpathuḥ | aśvinā | vandanāya ||1.117.5||
//13//.

-rv_1:8/14-
tat | vām | narā | śaṁsyam | pajriyeṇa / kakṣīvatā | nāsatyā | pari-jman || śaphāt | aśvasya | vājinaḥ | janāya / śatam | kumbhān | asiñcatam | madhūnām ||1.117.6||
yuvam | narā | stuvate | kr̥ṣṇiyāya / viṣṇāpvam | dadathuḥ | viśvakāya || ghoṣāyai | cit | pitr̥-sade | duroṇe / patim | jūryantyai | aśvinau | adattam ||1.117.7||
yuvam | śyāvāya | ruśatīm | adattam / mahaḥ | kṣoṇasya | aśvinā | kaṇvāya || pra-vācyam | tat | vr̥ṣaṇā | kr̥tam | vām / yat | nārsadāya | śravaḥ | adhi-adhattam ||1.117.8||
puru | varpāṁsi | aśvinā | dadhānā / ni | pedave | ūhathuḥ | āśum | aśvam || sahasra-sām | vājinam | aprati-itam / ahi-hanam | śravasyam | tarutram ||1.117.9||
etāni | vām | śravasyā | sudānū iti su-dānū / brahma | āṅgūṣam | sadanam | rodasyoḥ || yat | vām | pajrāsaḥ | aśvinā | havante / yātam | iṣā | ca | viduṣe | ca | vājam ||1.117.10||
//14//.

-rv_1:8/15-
sūnoḥ | mānena | aśvinā | gr̥ṇānā / vājam | viprāya | bhuraṇā | radantā || agastye | brahmaṇā | vavr̥dhānā / sam | viśpalām | nāsatyā | ariṇītam ||1.117.11||
kuha | yāntā | su-stutim | kāvyasya / divaḥ | napātā | vr̥ṣaṇā | śayu-trā || hiraṇyasya-iva | kalaśam | ni-khātam / ut | ūpathuḥ | daśame | aśvinā | ahan ||1.117.12||
yuvam | cyavānam | aśvinā | jarantam / punaḥ | yuvānam | cakrathuḥ | śacībhiḥ || yuvoḥ | ratham | duhitā | sūryasya / saha | śriyā | nāsatyā | avr̥ṇīta ||1.117.13||
yuvam | tugrāya | pūrvyebhiḥ | evaiḥ / punaḥ-manyau | abhavatam | yuvānā || yuvam | bhujyum | arṇasaḥ | niḥ | samudrāt / vi-bhiḥ | ūhathuḥ | r̥jrebhiḥ | aśvaiḥ ||1.117.14||
ajohavīt | aśvinā | taugryaḥ | vām / pra-ūḷhaḥ | samudram | avyathiḥ | jaganvān || niḥ | tam | ūhathuḥ | su-yujā | rathena / manaḥ-javasā | vr̥ṣaṇā | svasti ||1.117.15||
//15//.

-rv_1:8/16-
ajohavīt | aśvinā | vartikā | vām / āsnaḥ | yat | sīm | amuñcatam | vr̥kasya || vi | jayuṣā | yayathuḥ | sānu | adreḥ / jātam | viṣvācaḥ | ahatam | viṣeṇa ||1.117.16||
śatam | meṣān | vr̥kye | mamahānam / tamaḥ | pra-nītam | aśivena | pitrā || ā | akṣī iti | r̥jra-aśve | aśvinau | adhattam / jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe ||1.117.17||
śunam | andhāya | bharam | ahvayat | sā / vr̥kīḥ | aśvinā | vr̥ṣaṇā | narā | iti || jāraḥ | kanīnaḥ-iva | cakṣadānaḥ / r̥jra-aśvaḥ | śatam | ekam | ca | meṣān ||1.117.18||
mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ / uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ || atha | yuvām | it | ahvayat | puram-dhiḥ / ā | agacchatam | sīm | vr̥ṣaṇau | avaḥ-bhiḥ ||1.117.19||
adhenum | dasrā | staryam | vi-saktām / apinvatam | śayave | aśvinā | gām || yuvam | śacībhiḥ | vi-madāya | jāyām / ni | ūhathuḥ | puru-mitrasya | yoṣām ||1.117.20||
//16//.

-rv_1:8/17-
yavam | vr̥keṇa | aśvina | vapantā / iṣam | duhantā | manuṣāya | dasrā || abhi | dasyum | bakureṇa | dhamantā / uru | jyotiḥ | cakrathuḥ | āryāya ||1.117.21||
ātharvaṇāya | aśvinā | dadhīce / aśvyam | śiraḥ | prati | airayatam || saḥ | vām | madhu | pra | vocat | r̥ta-yan / tvāṣṭram | yat | dasrau | api-kakṣyam | vām ||1.117.22||
sadā | kavī iti | su-matim | ā | cake | vām / viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me || asme iti | rayim | nāsatyā | br̥hantam / apatya-sācam | śrutyam | rarāthām ||1.117.23||
hiraṇya-hastam | aśvinā | rarāṇā / putram | narā | vadhri-matyāḥ | adattam || tridhā | ha | śyāvam | aśvinā | vi-kastam / ut | jīvase | airayatam | sudānū iti su-dānū ||1.117.24||
etāni | vām | aśvinā | vīryāṇi / pra | pūrvyāṇi | āyavaḥ | avocan || brahma | kr̥ṇvantaḥ | vr̥ṣaṇā | yuva-bhyām / su-vīrāsaḥ | vidatham | ā | vadema ||1.117.25||
//17//.

-rv_1:8/18- (rv_1,118)
ā | vām | rathaḥ | aśvinā | śyena-patvā / su-mr̥ḷīkaḥ | sva-vān | yātu | arvāṅ || yaḥ | martyasya | manasaḥ | javīyān / tri-vandhuraḥ | vr̥ṣaṇā | vāta-raṁhāḥ ||1.118.1||
tri-vandhureṇa | tri-vr̥tā | rathena / tri-cakreṇa | su-vr̥tā | ā | yātam | arvāk || pinvatam | gāḥ | jinvatam | arvataḥ | naḥ / vardhayatam | aśvinā | vīram | asme iti ||1.118.2||
pravat-yāmanā | su-vr̥tā | rathena / dasrau | imam | śr̥ṇutam | ślokam | adreḥ || kim | aṅga | vām | prati | avartim | gamiṣṭhā / āhuḥ | viprāsaḥ | aśvinā | purā-jāḥ ||1.118.3||
ā | vām | śyenāsaḥ | aśvinā | vahantu / rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ || ye | ap-turaḥ | divyāsaḥ | na | gr̥dhrāḥ / abhi | prayaḥ | nāsatyā | vahanti ||1.118.4||
ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra / juṣṭvī | narā | duhitā | sūryasya || pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ / vayaḥ | vahantu | aruṣāḥ | abhīke ||1.118.5||
//18//.

-rv_1:8/19-
ut | vandanam | airatam | daṁsanābhiḥ / ut | rebham | dasrā | vr̥ṣaṇā | śacībhiḥ || niḥ | taugryam | pārayathaḥ | samudrāt / punariti | cyavānam | cakrathuḥ | yuvānam ||1.118.6||
yuvam | atraye | ava-nītāya | taptam / ūrjam | omānam | aśvinau | adhattam || yuvam | kaṇvāya | api-riptāya | cakṣuḥ / prati | adhattam | su-stutim | jujuṣāṇā ||1.118.7||
yuvam | dhenum | śayave | nādhitāya / apinvatam | aśvinā | pūrvyāya || amuñcatam | vartikām | aṁhasaḥ | niḥ / prati | jaṅghām | viśpalāyāḥ | adhattam ||1.118.8||
yuvam | śvetam | pedave | indra-jūtam / ahi-hanam | aśvinā | adattam | aśvam || johūtram | aryaḥ | abhi-bhūtim | ugram / sahasra-sām | vr̥ṣaṇam | vīḷu-aṅgam ||1.118.9||
tā | vām | narā | su | avase | su-jātā / havāmahe | aśvinā | nādhamānāḥ || ā | naḥ | upa | vasu-matā | rathena / giraḥ | juṣāṇā | suvitāya | yātam ||1.118.10||
ā | śyenasya | javasā | nūtanena / asme iti | yatam | nāsatyā | sajoṣāḥ || have | hi | vām | aśvinā | rāta-havyaḥ / śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau ||1.118.11||
//19//.

-rv_1:8/20- (rv_1,119)
ā | vām | ratham | puru-māyam | manaḥ-juvam / jīra-aśvam | yajñiyam | jīvase | huve || sahasra-ketum | vaninam | śatat-vasum / śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ ||1.119.1||
ūrdhvā | dhītiḥ | prati | asya | pra-yāmani / adhāyi | śasman | sam | ayante | ā | diśaḥ || svadāmi | gharmam | prati | yanti | ūtayaḥ / ā | vām | ūrjānī | ratham | aśvinā | aruhat ||1.119.2||
sam | yat | mithaḥ | paspr̥dhānāsaḥ | agmata / śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe || yuvoḥ | aha | pravaṇe | cekite | rathaḥ / yat | aśvinā | vahathaḥ | sūrim | ā | varam ||1.119.3||
yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam / svayukti-bhiḥ | ni-vahantā | pitr̥-bhyaḥ | ā || yāsiṣṭam | vartiḥ | vr̥ṣaṇā | vi-jenyam / divaḥ-dāsāya | mahi | ceti | vām | avaḥ ||1.119.4||
yuvoḥ | aśvinā | vapuṣe | yuvā-yujam / ratham | vāṇī iti | yematuḥ | asya | śardhyam || ā | vām | pati-tvam | sakhyāya | jagmuṣī / yoṣā | avr̥ṇīta | jenyā | yuvām | patī iti ||1.119.5||
//20//.

-rv_1:8/21-
yuvam | rebham | pari-sūteḥ | uruṣyathaḥ / himena | gharmam | pari-taptam | atraye || yuvam | śayoḥ | avasam | pipyathuḥ | gavi / pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā ||1.119.6||
yuvam | vandanam | niḥ-r̥tam | jaraṇyayā / ratham | na | dasrā | karaṇā | sam | invathaḥ || kṣetrāt | ā | vipram | janathaḥ | vipanyayā / pra | vām | atra | vidhate | daṁsanā | bhuvat ||1.119.7||
agacchatam | kr̥pamāṇam | parā-vati / pituḥ | svasya | tyajasā | ni-bādhitam || svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha / citrāḥ | abhīke | abhavan | abhiṣṭayaḥ ||1.119.8||
uta | syā | vām | madhu-mat | makṣikā | arapat / made | somasya | auśijaḥ | huvanyati || yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ / atha | śiraḥ | prati | vām | aśvyam | vadat ||1.119.9||
yuvam | pedave | puru-vāram | aśvinā / spr̥dhām | śvetam | tarutāram | duvasyathaḥ || śaryaiḥ | abhi-dyum | pr̥tanāsu | dustaram / carkr̥tyam | indram-iva | carṣaṇi-saham ||1.119.10||
//21//.

-rv_1:8/22- (rv_1,120)
kā | rādhat | hotrā | aśvinā | vām / kaḥ | vām | joṣe | ubhayoḥ || kathā | vidhāti | apra-cetāḥ ||1.120.1||
vidvāṁsau | it | duraḥ | pr̥cchet / avidvān | itthā | aparaḥ | acetāḥ || nu | cit | nu | marte | akrau ||1.120.2||
tā | vidvāṁsā | havāmahe | vām / tā | naḥ | vidvāṁsā | manma | vocetam | adya || pra | ārcat | dayamānaḥ | yuvākuḥ ||1.120.3||
vi | pr̥cchāmi | pākyā | na | devān | vaṣaṭ-kr̥tasya | adbhutasya | dasrā || pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ ||1.120.4||
pra | yā | ghoṣe | bhr̥gavāṇe | na | śobhe / yayā | vācā | yajati | pajriyaḥ | vām || pra | iṣa-yuḥ | na | vidvān ||1.120.5||
//22//.

-rv_1:8/23-
śrutam | gāyatram | takavānasya / aham | cit | hi | rirebha | aśvinā | vām || ā | akṣī iti | śubhaḥ | patī iti | dan ||1.120.6||
yuvam | hi | āstam | mahaḥ | ran / yuvam | vā | yat | niḥ-atataṁsatam || tā | naḥ | vasū iti | su-gopā | syātam / pātam | naḥ | vr̥kāt | agha-yoḥ ||1.120.7||
mā | kasmai | dhātam | abhi | amitriṇe | naḥ / mā | akutra | naḥ | gr̥hebhyaḥ | dhenavaḥ | guḥ || stana-bhujaḥ | aśiśvīḥ ||1.120.8||
duhīyan | mitra-dhitaye | yuvāku / rāye | ca | naḥ | mimītam | vāja-vatyai || iṣe | ca | naḥ | mimītam | dhenu-matyai ||1.120.9||
aśvinoḥ | asanam | ratham / anaśvam | vājinī-vatoḥ || tena | aham | bhūri | cākana ||1.120.10||
ayam | samaha | mā | tanu / ūhyāte | janān | anu || soma-peyam | su-khaḥ | rathaḥ ||1.120.11||
adha | svapnasya | niḥ | vide / abhuñjataḥ | ca | revataḥ || ubhā | tā | basri | naśyataḥ ||1.120.12||
//23//.

-rv_1:8/24- (rv_1,121)
kat | itthā | nr̥̄n | pātram | deva-yatām / śravat | giraḥ | aṅgirasām | turaṇyan || pra | yat | ānaṭ | viśaḥ | ā | harmyasa | uru / kraṁsate | adhvare | yajatraḥ ||1.121.1||
stambhīt | ha | dyām | saḥ | dharuṇam | pruṣāyat / r̥bhuḥ | vājāya | draviṇam | naraḥ | goḥ || anu | sva-jām | mahiṣaḥ | cakṣata | vrām / menām | aśvasya | pari | mātaram | goḥ ||1.121.2||
nakṣat | havam | aruṇīḥ | pūrvyam | rāṭ / turaḥ | viśām | aṅgirasām | anu | dyūn || takṣat | vajram | ni-yutam | tastambhat | dyām / catuḥ-pade | naryāya | dvi-pāde ||1.121.3||
asya | made | svaryam | dāḥ | r̥tāya / api-vr̥tam | usriyāṇām | anīkam || yat | ha | pra-sarge | tri-kakup | ni-vartat / apa | druhaḥ | mānuṣasya | duraḥ | variti ||1.121.4||
tubhyam | payaḥ | yat | pitarau | anītām / rādhaḥ | su-retaḥ | turaṇe | bhuraṇyū iti || śuci | yat | te | rekṇaḥ | ā | ayajanta / sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ ||1.121.5||
//24//.

-rv_1:8/25-
adha | pra | jajñe | taraṇiḥ | mamattu / pra | roci | asyāḥ | uṣasaḥ | na | sūraḥ || induḥ | yebhiḥ | āṣṭa | sva-iduhavyaiḥ / sruveṇa | siñcan | jaraṇā | abhi | dhāma ||1.121.6||
su-idhmā | yat | vana-dhitiḥ | apasyāt / sūraḥ | adhvare | pari | rodhanā | goḥ || yat | ha | pra-bhāsi | kr̥tvyān | anu | dyūn / anarviśe | paśu-iṣe | turāya ||1.121.7||
aṣṭā | mahaḥ | divaḥ | ādaḥ | harī iti | iha / dyumna-saham | abhi | yodhānaḥ | utsam || harim | yat | te | mandinam | dhukṣan | vr̥dhe / go-rabhasam | adri-bhiḥ | vātāpyam ||1.121.8||
tvam | āyasam | prati | vartayaḥ | goḥ / divaḥ | aśmānam | upa-nītam | r̥bhvā || kutsāya | yatra | puru-hūta | vanvan / śuṣṇam | anantaiḥ | pari-yāsi | vadhaiḥ ||1.121.9||
purā | yat | sūraḥ | tamasaḥ | api-iteḥ / tam | adri-vaḥ | phali-gam | hetim | asya || śuṣṇasya | cit | pari-hitam | yat | ojaḥ / divaḥ | pari | su-grathitam | tat | ā | adarityadaḥ ||1.121.10||
//25//.

-rv_1:8/26-
anu | tvā | mahī iti | pājasī iti | acakre iti / dyāvākṣāmā | madatām | indra | karman || tvam | vr̥tram | ā-śayānam | sirāsu / mahaḥ | vajreṇa | sisvapaḥ | varāhum ||1.121.11||
tvam | indra | naryaḥ | yān | avaḥ | nr̥̄n / tiṣṭha | vātasya | su-yujaḥ | vahiṣṭhān || yam | te | kāvyaḥ | uśanā | mandinam | dāt / vr̥tra-hanam | pāryam | tatakṣa | vajram ||1.121.12||
tvam | sūraḥ | haritaḥ | ramayaḥ | nr̥̄n / bharat | cakram | etaśaḥ | na | ayam | indra || pra-asya | pāram | navatim | nāvyānām / api | kartam | avartayaḥ | ayajyūn ||1.121.13||
tvam | naḥ | asyāḥ | indra | duḥ-hanāyāḥ / pāhi | vajri-vaḥ | duḥ-itāt | abhīke || pra | naḥ | vājān | rathyaḥ | aśva-budhyān / iṣe | yandhi | śravase | sūnr̥tāyai ||1.121.14||
mā | sā | te | asmat | su-matiḥ | vi | dasat / vāja-pramahaḥ | sam | iṣaḥ | varanta || ā | naḥ | bhaja | magha-van | goṣu | aryaḥ / maṁhiṣṭhāḥ | te | sadha-mādaḥ | syāma ||1.121.15||
//26//.

Aṣṭaka 2

-rv_2:1/1- (rv_1,122)
pra | vaḥ | pāntam | raghu-manyavaḥ | andhaḥ / yajñam | rudrāya | mīḷhuṣe | bharadhvam || divaḥ | astoṣi | asurasya | vīraiḥ / iṣudhyā-iva | marutaḥ | rodasyoḥ ||1.122.1||
patnī-iva | pūrva-hūtim | vavr̥dhadhyai / uṣasānaktā | purudhā | vidāne iti || starīḥ | na | atkam | vi-utam | vasānā / sūryasya | śriyā | su-dr̥śī | hiraṇyaiḥ ||1.122.2||
mamattu | naḥ | pari-jmā | vasarhā / mamattu | vātaḥ | apām | vr̥ṣaṇ-vān || śiśītam | indrāparvatā | yuvam | naḥ / tat | naḥ | viśve | varivasyantu | devāḥ ||1.122.3||
uta | tyā | me | yaśasā | śvetanāyai / vyantā | pāntā | auśijaḥ | huvadhyai || pra | vaḥ | napātam | apām | kr̥ṇudhvam / pra | mātarā | rāspinasya | āyoḥ ||1.122.4||
ā | vaḥ | ruvaṇyum | auśijaḥ | huvadhyai / ghoṣā-iva | śaṁsam | arjunasya | naṁśe || pra | vaḥ | pūṣṇe | dāvane | ā / accha | voceya | vasu-tātim | agneḥ ||1.122.5||
//1//.

-rv_2:1/2-
śrutam | me | mitrāvaruṇā | havā | imā / uta | śrutam | sadane | viśvataḥ | sīm || śrotu | naḥ | śrotu-rātiḥ | su-śrotuḥ / su-kṣetrā | sindhuḥ | at-bhiḥ ||1.122.6||
stuṣe | sā | vām | varuṇa | mitra | rātiḥ / gavām | śatā | pr̥kṣa-yāmeṣu | pajre || śruta-rathe | priya-rathe | dadhānāḥ / sadyaḥ | puṣṭim | ni-rundhānāsaḥ | agman ||1.122.7||
asya | stuṣe | mahi-maghasya | rādhaḥ / sacā | sanema | nahuṣaḥ | su-vīrāḥ || janaḥ | yaḥ | pajrebhyaḥ | vājinī-vān / aśva-vataḥ | rathinaḥ | mahyam | sūriḥ ||1.122.8||
janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk / apaḥ | na | vām | sunoti | akṣṇayā-dhruk || svayam | saḥ | yakṣmam | hr̥daye | ni | dhatte / āpa | yat | īm | hotrābhiḥ | r̥ta-vā ||1.122.9||
saḥ | vrādhataḥ | nahuṣaḥ | dam-sujūtaḥ / śardhaḥ-taraḥ | narām | gūrta-śravāḥ || visr̥ṣṭa-rātiḥ | yāti | bāḷha-sr̥tvā / viśvāsu | pr̥t-su | sadam | it | śūraḥ ||1.122.10||
//2//.

-rv_2:1/3-
adha | gmanta | nahuṣaḥ | havam | sūreḥ / śrota / rājānaḥ | amr̥tasya | mandrāḥ || nabhaḥ-juvaḥ | yat | niravasya | rādhaḥ / pra-śastaye / mahinā | ratha-vate ||1.122.11||
etam | śardham | dhāma | yasya | sūreḥ / iti | avocan | daśa-tayasya | naṁśe || dyumnāni | yeṣu | vasu-tātiḥ | raran / viśve | sanvantu | pra-bhr̥theṣu | vājam ||1.122.12||
mandāmahe | daśa-tayasya | dhāseḥ / dviḥ | yat | pañca | bibhrataḥ | yanti | annā || kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete / īśānāsaḥ | taruṣaḥ | r̥ñjate | nr̥̄n ||1.122.13||
hiraṇya-karṇam | maṇi-grīvam | arṇaḥ / tat | naḥ | viśve | varivasyantu | devāḥ || aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā / usrāḥ | cākantu | ubhayeṣu | asme iti ||1.122.14||
catvāraḥ | mā | maśarśārasya | śiśvaḥ / trayaḥ | rājñaḥ | āyavasasya | jiṣṇoḥ || rathaḥ | vām | mitrāvaruṇā | dīrgha-apsāḥ / syūma-gabhastiḥ | sūraḥ | na | adyaut ||1.122.15||
//3//.

-rv_2:1/4- (rv_1,123)
pr̥thuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji / ā | enam | devāsaḥ | amr̥tāsaḥ | asthuḥ || kr̥ṣṇāt | ut | asthāt | aryā | vi-hāyāḥ / cikitsantī | mānuṣāya | kṣayāya ||1.123.1||
pūrvā | viśvasmāt | bhuvanāt | abodhi / jayantī | vājam | br̥hatī | sanutrī || uccā | vi | akhyat | yuvatiḥ | punaḥ-bhūḥ / ā | uṣāḥ | agan | prathamā | pūrva-hūtau ||1.123.2||
yat | adya | bhāgam | vi-bhajāsi | nr̥-bhyaḥ / uṣaḥ | devi | martya-trā | su-jāte || devaḥ | naḥ | atra | savitā | damūnāḥ / anāgasaḥ | vocati | sūryāya ||1.123.3||
gr̥ham-gr̥ham | ahanā | yāti | accha / dive-dive | adhi | nāma | dadhānā || sisāsantī | dyotanā | śaśvat | ā | agāt / agram-agram | it | bhajate | vasūnām ||1.123.4||
bhagasya | svasā | varuṇasya | jāmiḥ / uṣaḥ | sūnr̥te | prathamā | jarasva || paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā / jayema | tam | dakṣiṇayā | rathena ||1.123.5||
//4//.

-rv_2:1/5-
ut | īratām | sūnr̥tāḥ | ut | puram-dhīḥ / ut | agnayaḥ | śuśucānāsaḥ | asthuḥ || spārhā | vasūni | tamasā | apa-gūḷhā / āviḥ | kr̥ṇvanti | uṣasaḥ | vi-bhātīḥ ||1.123.6||
apa | anyat | eti | abhi | anyat | eti / viṣurūpe iti viṣu-rūpe | ahanī iti | sam | carete iti || pari-kṣitoḥ | tamaḥ | anyā | guhā | akaḥ / adyaut | uṣāḥ | śośucatā | rathena ||1.123.7||
sa-dr̥śīḥ | adya | sa-dr̥śīḥ | it | ūm̐ iti | śvaḥ / dīrgham | sacante | varuṇasya | dhāma || anavadyāḥ | triṁśatam | yojanāni / ekā-ekā | kratum | pari | yanti | sadyaḥ ||1.123.8||
jānatī | ahnaḥ | prathamasya | nāma / śukrā | kr̥ṣṇāt | ajaniṣṭa | śvitīcī || r̥tasya | yoṣā | na | mināti | dhāma / ahaḥ-ahaḥ | niḥ-kr̥tam | ā-carantī ||1.123.9||
kanyā-iva | tanvā | śāśadānā / eṣi | devi | devam | iyakṣamāṇam || sam-smayamānā | yuvatiḥ | purastāt / āviḥ | vakṣāṁsi | kr̥ṇuṣe | vi-bhātī ||1.123.10||
//5//.

-rv_2:1/6-
su-saṅkāśā | mātr̥mr̥ṣṭā-iva | yoṣā / āviḥ | tanvam | kr̥ṇuṣe | dr̥śe | kam || bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha / na | tat | te | anyāḥ | uṣasaḥ | naśanta ||1.123.11||
aśva-vatīḥ | go-matīḥ | viśva-vārāḥ / yatamānāḥ | raśmi-bhiḥ | sūryasya || parā | ca | yanti | punaḥ | ā | ca | yanti / bhadrā | nāma | vahamānāḥ | uṣasaḥ ||1.123.12||
r̥tasya | raśmim | anu-yacchamānā / bhadram-bhadram | kratum | asmāsu | dhehi || uṣaḥ | naḥ | adya | su-havā | vi | uccha / asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ ||1.123.13||
//6//.

-rv_2:1/7- (rv_1,124)
uṣāḥ | ucchantī | sam-idhāne | agnau / ut-yan | sūryaḥ | urviyā | jyotiḥ | aśret || devaḥ | naḥ | atra | savitā | nu | artham / pra | asāvīt | dvi-pat | pra | catuḥ-pat | ityai ||1.124.1||
aminatī | daivyāni | vratāni / pra-minatī | manuṣyā | yugāni || īyuṣīṇām | upamā | śaśvatīnām / ā-yatīnām | prathamā | uṣāḥ | vi | adyaut ||1.124.2||
eṣā | divaḥ | duhitā | prati | adarśi / jyotiḥ | vasānā | samanā | purastāt || r̥tasya | panthām | anu | eti | sādhu / prajānatī-iva | na | diśaḥ | mināti ||1.124.3||
upo iti | adarśi | śundhyuvaḥ | na | vakṣaḥ / nodhāḥ-iva | āviḥ | akr̥ta | priyāṇi || adma-sat | na | sasataḥ | bodhayantī / śaśvat-tamā | ā | agāt | punaḥ | ā-īyuṣīṇām ||1.124.4||
pūrve | ardhe | rajasaḥ | aptyasya / gavām | janitrī | akr̥ta | pra | ketum || vi | ūm̐ iti | prathate | vi-taram | varīyaḥ | ā / ubhā | pr̥ṇantī | pitroḥ | upa-sthā ||1.124.5||
//7//.

-rv_2:1/8-
eva | it | eṣā | puru-tamā | dr̥śe | kam / na | ajāmim | na | pari | vr̥ṇakti | jāmim || arepasā | tanvā | śāśadānā / na | arbhāt | īṣate | na | mahaḥ | vi-bhātī ||1.124.6||
abhrātā-iva | puṁsaḥ | eti | pratīcī / garta-ārugiva | sanaye | dhanānām || jāyā-iva | patye | uśatī | su-vāsāḥ / uṣāḥ | hasrā-iva | ni | riṇīte | apsaḥ ||1.124.7||
svasā | svasre | jyāyasyai | yonim | araik / apa | eti | asyāḥ | praticakṣya-iva || vi-ucchantī | raśmi-bhiḥ | sūryasya / añji | aṅkte | samanagāḥ-iva | vrāḥ ||1.124.8||
āsām | pūrvāsām | aha-su | svasr̥̄ṇām / aparā | pūrvām | abhi | eti | paścāt || tāḥ | pratna-vat | navyasīḥ | nūnam | asme iti / revat | ucchantu | su-dināḥ | uṣasaḥ ||1.124.9||
pra | bodhaya | uṣaḥ | pr̥ṇataḥ | maghoni / abudhyamānāḥ | paṇayaḥ | sasantu || revat | uccha | maghavat-bhyaḥ | maghoni / revat | stotre | sūnr̥te | jarayantī ||1.124.10||
//8//.

-rv_2:1/9-
ava | iyam | aśvait | yuvatiḥ | purastāt / yuṅkte | gavām | aruṇānām | anīkam || vi | nūnam | ucchāt | asati | pra | ketuḥ / gr̥ham-gr̥ham | upa | tiṣṭhāte | agniḥ ||1.124.11||
ut | te | vayaḥ | cit | vasateḥ | apaptan / naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau || amā | sate | vahasi | bhūri | vāmam / uṣaḥ | devi | dāśuṣe | martyāya ||1.124.12||
astoḍhvam | stomyāḥ | brahmaṇā | me / avīvr̥dhadhvam | uśatīḥ | uṣasaḥ || yuṣmākam | devīḥ | avasā | sanema / sahasriṇam | ca | śatinam | ca | vājam ||1.124.13||
//9//.

-rv_2:1/10- (rv_1,125)
prātariti | ratnam | prātaḥ-itvā | dadhāti | tam | cikitvān | prati-gr̥hya | ni | dhatte || tena | pra-jām | vardhayamānaḥ | āyuḥ / rāyaḥ | poṣeṇa | sacate | su-vīraḥ ||1.125.1||
su-guḥ | asat | su-hiraṇyaḥ | su-aśvaḥ / br̥hat | asmai | vayaḥ | indraḥ | dadhāti || yaḥ | tvā | ā-yantam | vasunā | prātaḥ-itvaḥ / mukṣījayā-iva | padim | ut-sināti ||1.125.2||
āyam | adya | su-kr̥tam | prātaḥ | icchan / iṣṭeḥ | putram | vasu-matā | rathena || aṁśoḥ | sutam | pāyaya | matsarasya / kṣayat-vīram | vardhaya | sūnr̥tābhiḥ ||1.125.3||
upa | kṣaranti | sindhavaḥ | mayaḥ-bhuvaḥ / ījānam | ca | yakṣyamāṇam | ca | dhenavaḥ || pr̥ṇantam | ca | papurim | ca | śravasyavaḥ / ghr̥tasya | dhārāḥ | upa | yanti | viśvataḥ ||1.125.4||
nākasya | pr̥ṣṭhe | adhi | tiṣṭhati | śritaḥ / yaḥ | pr̥ṇāti | saḥ | ha | deveṣu | gacchati || tasmai | āpaḥ | ghr̥tam | arṣanti | sindhavaḥ / tasmai | iyam | dakṣiṇā | pinvate | sadā ||1.125.5||
dakṣiṇā-vatām | it | imāni | citrā / dakṣiṇā-vatām | divi | sūryāsaḥ || dakṣiṇā-vantaḥ | amr̥tam | bhajante / dakṣiṇā-vantaḥ | pra | tirante | āyuḥ ||1.125.6||
mā | pr̥ṇantaḥ | duḥ-itam | enaḥ | ā | aran / mā | jāriṣuḥ | sūrayaḥ | su-vratāsaḥ || anyaḥ | teṣām | pari-dhiḥ | astu | kaḥ | cit / apr̥ṇantam | abhi | sam | yantu | śokāḥ ||1.125.7||
//10//.

-rv_2:1/11- (rv_1,126)
amandān | stomān | pra | bhare | manīṣā / sindhau | adhi | kṣiyataḥ | bhāvyasya || yaḥ | me | sahasram | amimīta | savān / atūrtaḥ | rājā | śravaḥ | icchamānaḥ ||1.126.1||
śatam | rājñaḥ | nādhamānasya | niṣkān / śatam | aśvān | pra-yatān | sadyaḥ | ādam || śatam | kakṣīvān | asurasya | gonām / divi | śravaḥ | ajaram | ā | tatāna ||1.126.2||
upa | mā | śyāvāḥ | svanayena | dattāḥ / vadhū-mantaḥ | daśa | rathāsaḥ | asthuḥ || ṣaṣṭiḥ | sahasram | anu | gavyam | ā | agāt / sanat | kakṣīvān | abhi-pitve | ahnām ||1.126.3||
catvāriṁśat | daśa-rathasya | śoṇāḥ / sahasrasya | agre | śreṇim | nayanti || mada-cyutaḥ | kr̥śana-vataḥ | atyān / kakṣīvantaḥ | ut | amr̥kṣanta | pajrāḥ ||1.126.4||
pūrvām | anu | pra-yatim | ā | dade | vaḥ / trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ || su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ / anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ ||1.126.5||
ā-gadhitā | pari-gadhitā / yā | kaśīkā-iva | jaṅgahe || dadāti | mahyam | yādurī / yāśūnām | bhojyā | śatā ||1.126.6||
upa-upa | me | parā | mr̥śa / mā | me | dabhrāṇi | manyathāḥ || sarvā | aham | asmi | romaśā / gandhārīṇām-iva | avikā ||1.126.7||
//11//.

-rv_2:1/12- (rv_1,127)
agnim | hotāram | manye | dāsvantam / vasum | sūnum | sahasaḥ | jāta-vedasam / vipram | na | jāta-vedasam || yaḥ | ūrdhvayā | su-adhvaraḥ / devaḥ | devācyā | kr̥pā || ghr̥tasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā / ā-juhvānasya | sarpiṣaḥ ||1.127.1||
yajiṣṭham | tvā | yajamānāḥ | huvema / jyeṣṭham | aṅgirasām | vipra | manma-bhiḥ / viprebhiḥ | śukra | manma-bhiḥ || parijmānam-iva | dyām / hotāram | carṣaṇīnām || śociḥ-keśam | vr̥ṣaṇam | yam | imāḥ | viśaḥ / pra | avantu | jūtaye | viśaḥ ||1.127.2||
saḥ | hi | puru | cit | ojasā | virukmatā / dīdyānaḥ | bhavati | druham-taraḥ / paraśuḥ | na | druham-taraḥ || vīḷu | cit | yasya | sam-r̥tau / śruvat | vanā-iva | yat | sthiram || niḥ-sahamāṇaḥ | yamate | na | ayate / dhanva-sahā | na | ayate ||1.127.3||
dr̥ḷhā | cit | asmai | anu | duḥ | yathā | vide / tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase / agnaye | dāṣṭi | avase || pra | yaḥ | purūṇi | gāhate / takṣat | vanā-iva | śociṣā || sthirā | cit | annā | ni | riṇāti | ojasā / ni | sthirāṇi | cit | ojasā ||1.127.4||
tam | asya | pr̥kṣam | uparāsu | dhīmahi / naktam | yaḥ | sudarśa-taraḥ | divā-tarāt / apra-āyuṣe | divā-tarāt || āt | asya | āyuḥ | grabhaṇa-vat / vīḷu | śarma | na | sūnave || bhaktam | abhaktam | avaḥ | vyantaḥ | ajarāḥ / agnayaḥ | vyantaḥ | ajarāḥ ||1.127.5||
//12//.

-rv_2:1/13-
saḥ | hi | śardhaḥ | na | mārutam | tuvi-svaṇiḥ / apnasvatīṣu | urvarāsu | iṣṭaniḥ / ārtanāsu | iṣṭaniḥ || ādat | havyāni | ā-dadiḥ / yajñasya | ketuḥ | arhaṇā || adha | sma | asya | harṣataḥ | hr̥ṣīvataḥ / viśve | juṣanta | panthām / naraḥ | śubhe | na | panthām ||1.127.6||
dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ / namasyantaḥ | upa-vocanta | bhr̥gavaḥ / mathnantaḥ | dāśā | bhr̥gavaḥ || agniḥ | īśe | vasūnām / śuciḥ | yaḥ | dharṇiḥ | eṣām || priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ / ā | vaniṣīśṭa | medhiraḥ ||1.127.7||
viśvāsām | tvā | viśām | patim | havāmahe / sarvāsām | samānam | dam-patim | bhuje / satya-girvāhasam | bhuje || atithim | mānuṣāṇām / pituḥ | na | yasya | āsayā || amī iti | ca | viśve | amr̥tāsaḥ | ā | vayaḥ / havyā | deveṣu | ā | vayaḥ ||1.127.8||
tvam | agne | sahasā | sahan-tamaḥ / śuṣmin-tamaḥ | jāyase | deva-tātaye / rayiḥ | na | deva-tātaye || śuṣmin-tamaḥ | hi | te | madaḥ / dyumnin-tamaḥ | uta | kratuḥ || adha | sma | te | pari | caranti | ajara / śruṣṭī-vānaḥ | na | ajara ||1.127.9||
pra | vaḥ | mahe | sahasā | sahasvate / uṣaḥ-budhe | paśu-se | na | agnaye / stomaḥ | babhūtu | agnaye || prati | yat | īm | haviṣmān / viśvāsu | kṣāsu | joguve || agre | rebhaḥ | na | jarate | r̥ṣūṇām / jūrṇiḥ | hotā | r̥ṣūṇām ||1.127.10||
saḥ | naḥ | nediṣṭham | dadr̥śānaḥ | ā | bhara / agne | devebhiḥ | sa-canāḥ | su-cetunā / mahaḥ | rāyaḥ | su-cetunā || mahi | śaviṣṭha | naḥ | kr̥dhi / sam-cakṣe | bhuje | asyai || mahi | stotr̥-bhyaḥ | magha-van | su-vīryam / mathīḥ | ugraḥ | na | śavasā ||1.127.11||
//13//.

-rv_2:1/14- (rv_1,128)
ayam | jāyata | manuṣaḥ | dharīmaṇi / hotā | yajiṣṭhaḥ | uśijām | anu | vratam / agniḥ | svam | anu | vratam || viśva-śruṣṭiḥ | sakhi-yate / rayiḥ-iva | śravasyate || adabdhaḥ | hotā | ni | sadat | iḷaḥ | pade / pari-vītaḥ | iḷaḥ | pade ||1.128.1||
tam | yajña-sādham | api | vātayāmasi / r̥tasya | pathā | namasā | haviṣmatā / deva-tātā | haviṣmatā || saḥ | naḥ | ūrjām | upa-ābhr̥ti / ayā | kr̥pā | na | jūryati || yam | mātariśvā | manave | parā-vataḥ / devam | bhāriti bhāḥ | parā-vataḥ ||1.128.2||
evena | sadyaḥ | pari | eti | pārthivam / muhuḥ-gīḥ | retaḥ | vr̥ṣabhaḥ | kanikradat / dadhat | retaḥ | kanikradat || śatam | cakṣāṇaḥ | akṣa-bhiḥ / devaḥ | vaneṣu | turvaṇiḥ || sadaḥ | dadhānaḥ | upareṣu | sānuṣu / agniḥ | pareṣu | sānuṣu ||1.128.3||
saḥ | su-kratuḥ | puraḥ-hitaḥ | dame-dame / agniḥ | yajñasya | adhvarasya | cetati / kratvā | yajñasya | cetati || kratvā | vedhāḥ | iṣu-yate / viśvā | jātāni | paspaśe || yataḥ | ghr̥ta-śrīḥ | atithiḥ | ajāyata / vahniḥ | vedhāḥ | ajāyata ||1.128.4||
kratvā | yat | asya | taviṣīṣu | pr̥ñcate / agneḥ | avena | marutām | na | bhojyā / iṣirāya | na | bhojyā || saḥ | hi | sma | dānam | invati / vasūnām | ca | majmanā || saḥ | naḥ | trāsate | duḥ-itāt | abhi-hrutaḥ / śaṁsāt | aghāt | abhi-hrutaḥ ||1.128.5||
//14//.

-rv_2:1/15-
viśvaḥ | vi-hāyāḥ | aratiḥ | vasuḥ | dadhe / haste | dakṣiṇe | taraṇiḥ | na | śiśrathat / śravasyayā | na | śiśrathat || viśvasmai | it | iṣudhyate / deva-trā | havyam | ā | ūhiṣe || viśvasmai | it | su-kr̥te | vāram | r̥ṇvati / agniḥ | dvārā | vi | r̥ṇvati ||1.128.6||
saḥ | mānuṣe | vr̥jane | śam-tamaḥ | hitaḥ / agniḥ | yajñeṣu | jenyaḥ | na | viśpatiḥ / priyaḥ | yajñeṣu | viśpatiḥ || saḥ | havyā | mānuṣāṇām / iḷā | kr̥tāni | patyate || saḥ | naḥ | trāsate | varuṇasya | dhūrteḥ / mahaḥ | devasya | dhūrteḥ ||1.128.7||
agnim | hotāram | īḷate | vasu-dhitim / priyam | cetiṣṭham | aratim | ni | erire / havya-vāham | ni | erire || viśva-āyum | viśva-vedasam / hotāram | yajatam | kavim || devāsaḥ | raṇvam | avase | vasu-yavaḥ / gīḥ-bhiḥ | raṇvam | vasu-yavaḥ ||1.128.8||
//15//.

-rv_2:1/16- (rv_1,129)
yam | tvam | ratham | indra | medha-sātaye / apākā | santam | iṣira | pra-nayasi / pra | anavadya | nayasi || sadyaḥ | cit | tam | abhiṣṭaye / karaḥ | vaśaḥ | ca | vājinam || saḥ | asmākam | anavadya | tūtujāna | vedhasām / imām | vācam | na | vedhasām ||1.129.1||
saḥ | śrudhi | yaḥ | sma | pr̥tanāsu | kāsu | cit / dakṣāyyaḥ | indra | bhara-hūtaye | nr̥-bhiḥ / asi | pra-tūrtaye | nr̥-bhiḥ || yaḥ | śūraiḥ | sva1riti svaḥ | sanitā / yaḥ | vipraiḥ | vājam | tarutā || tam | īśānāsaḥ | iradhanta | vājinam / pr̥kṣam | atyam | na | vājinam ||1.129.2||
dasmaḥ | hi | sma | vr̥ṣaṇam | pinvasi | tvacam / kam | cit | yāvīḥ | ararum | śūra | martyam / pari-vr̥ṇakṣi | martyam || indra | uta | tubhyam | tat | dive / tat | rudrāya | sva-yaśase || mitrāya | vocam | varuṇāya | sa-prathaḥ / su-mr̥ḷīkāya | sa-prathaḥ ||1.129.3||
asmākam | vaḥ | indram | uśmasi | iṣṭaye / sakhāya | viśva-āyum | pra-saham | yujam / vājeṣu | pra-saham | yujam || asmākam | brahma | ūtaye / ava | pr̥tsuṣu | kāsu | cit || nahi | tvā | śatruḥ | starate | str̥ṇoṣi | yam / viśvam | śatrum | str̥ṇoṣi | yam ||1.129.4||
ni | su | nama | ati-matim | kayasya | cit / tejiṣṭhābhiḥ | araṇi-bhiḥ | na | ūti-bhiḥ / ugrābhiḥ | ugra | ūti-bhiḥ || neṣi | naḥ | yathā | purā / anenāḥ | śūra | manyase || viśvāni | pūroḥ | apa | parṣi | vahniḥ / āsā | vahniḥ | naḥ | accha ||1.129.5||
//16//.

-rv_2:1/17-
pra | tat | voceyam | bhavyāya | indave / havyaḥ | na | yaḥ | iṣa-vān | manma | rejati / rakṣaḥ-hā | manma | rejati || svayam | saḥ | asmat | ā | nidaḥ / vadhaiḥ | ajeta | duḥ-matim || ava | sravet | agha-śaṁsaḥ | ava-taram / ava | kṣudram-iva | sravet ||1.129.6||
vanema | tat | hotrayā | citantyā / vanema | rayim | rayi-vaḥ | su-vīryam / raṇvam | santam | su-vīryam || duḥ-manmānam | sumantu-bhiḥ / ā | īm | iṣā | pr̥cīmahi || ā | satyābhiḥ | indram | dyumnahūti-bhiḥ / yajatram | dyumnahūti-bhiḥ ||1.129.7||
pra-pra | vaḥ | asme iti | svayaśaḥ-bhiḥ | ūtī / pari-varge | indraḥ | duḥ-matīnām / darīman | duḥ-matīnām || svayam | sā | riṣayadhyai / yā | naḥ | upa-īṣe | atraiḥ || hatā | īm | asat | na | vakṣati / kṣiptā | jūrṇiḥ | na | vakṣati ||1.129.8||
tvam | naḥ | indra | rāyā | parīṇasā / yāhi | pathā | anehasā / puraḥ | yāhi | arakṣasā || sacasva | naḥ | parāke | ā / sacasva | astam-īke | ā || pāhi | naḥ | dūrāt | ārāt | abhiṣṭi-bhiḥ / sadā | pāhi | abhiṣṭi-bhiḥ ||1.129.9||
tvam | naḥ | indra | rāyā | taruṣasā / ugram | cit | tvā | mahimā | sakṣat | avase / mahe | mitram | na | avase || ojiṣṭha | trātaḥ | avitariti / ratham | kam | cit | amartya || anyam | asmat | ririṣeḥ | kam | cit | adri-vaḥ / ririkṣantam | cit | adri-vaḥ ||1.129.10||
pāhi | naḥ | indra | su-stuta | sridhaḥ / ava-yātā | sadam | it | duḥ-matīnām / devaḥ | san | duḥ-matīnām || hantā | pāpasya | rakṣasaḥ / trātā | viprasya | mā-vataḥ || adha | hi | tvā | janitā | jījanat | vaso iti / rakṣaḥ-hanam | tvā | jījanat | vaso iti ||1.129.11||
//17//.

-rv_2:1/18- (rv_1,130)
ā | indra | yāhi | upa | naḥ | parā-vataḥ / na | ayam | accha | vidathāni-iva | sat-patiḥ / astam | rājā-iva | sat-patiḥ || havāmahe | tvā | vayam / prayasvantaḥ | sute | sacā || putrāsaḥ | na | pitaram | vāja-sātaye / maṁhiṣṭham | vāja-sātaye ||1.130.1||
piba | somam | indra | suvānam | adri-bhiḥ / kośena | siktam | avatam | na | vaṁsagaḥ / tatr̥ṣāṇaḥ | na | vaṁsagaḥ || madāya | haryatāya | te / tuviḥ-tamāya | dhāyase || ā | tvā | yacchantu | haritaḥ | na | sūryam / ahā | viśvā-iva | sūryam ||1.130.2||
avindat | divaḥ | ni-hitam | guhā | ni-dhim / veḥ | na | garbham | pari-vītam | aśmani / anante | antaḥ | aśmani || vrajam | vajrī | gavām-iva / sisāsan | aṅgiraḥ-tamaḥ || apa | avr̥ṇot | iṣaḥ | indraḥ | pari-vr̥tāḥ / dvāraḥ | iṣaḥ | pari-vr̥tāḥ ||1.130.3||
dādr̥hāṇaḥ | vajram | indraḥ | gabhastyoḥ / kṣadma-iva | tigmam | asanāya | sam | śyat / ahi-hatyāya | sam | śyat || sam-vivyānaḥ | ojasā / śavaḥ-bhiḥ | indra | majmanā || taṣṭā-iva | vr̥kṣam | vaninaḥ | ni | vr̥ścasi / paraśvā-iva | ni | vr̥ścasi ||1.130.4||
tvam | vr̥thā | nadyaḥ | indra | sartave / accha | samudram | asr̥jaḥ | rathān-iva / vāja-yataḥ | rathān-iva || itaḥ | ūtīḥ | ayuñjata / samānam | artham | akṣitam || dhenūḥ-iva | manave | viśva-dohasaḥ / janāya | viśva-dohasaḥ ||1.130.5||
//18//.

-rv_2:1/19-
imām | te | vācam | vasu-yantaḥ | āyavaḥ / ratham | na | dhīraḥ | su-apāḥ | atakṣiṣuḥ / sumnāya | tvām | atakṣiṣuḥ || śumbhantaḥ | jenyam | yathā / vājeṣu | vipra | vājinam || atyam-iva | śavase | sātaye | dhanā / viśvā | dhanāni | sātaye ||1.130.6||
bhinat | puraḥ | navatim | indra | pūrave / divaḥ-dāsāya | mahi | dāśuṣe | nr̥to iti / vajreṇa | dāśuṣe | nr̥to iti || atithi-gvāya | śambaram / gireḥ | ugraḥ | ava | abharat || mahaḥ | dhanāni | dayamānaḥ | ojasā / viśvā | dhanāni | ojasā ||1.130.7||
indraḥ | samat-su | yajamānam | āryam / pra | āvat | viśveṣu | śatam-ūtiḥ | ājiṣu / svaḥ-mīḷheṣu | ājiṣu || manave | śāsat | avratān / tvacam | kr̥ṣṇām | arandhayat || dhakṣat | na | viśvam | tatr̥ṣāṇam | oṣati / ni | arśasānam | oṣati ||1.130.8||
sūraḥ | cakram | pra | vr̥hat | jātaḥ | ojasā / pra-pitve | vācam | aruṇaḥ | muṣāyati / īśānaḥ | ā | muṣāyati || uśanā | yat | parā-vataḥ / ajagan | ūtaye | kave || sumnāni | viśvā | manuṣā-iva | turvaṇiḥ / ahā | viśvā-iva | turvaṇiḥ ||1.130.9||
saḥ | naḥ | navyebhiḥ | vr̥ṣa-karman | ukthaiḥ / purām | dartariti dartaḥ | pāyu-bhiḥ | pāhi | śagmaiḥ || divaḥ-dāsebhiḥ | indra | stavānaḥ / vavr̥dhīthāḥ | ahobhiḥ-iva | dyauḥ ||1.130.10||
//19//.

-rv_2:1/20- (rv_1,131)
indrāya | hi | dyauḥ | asuraḥ | anamnata / indrāya | mahī | pr̥thivī | varīma-bhiḥ / dyumna-sātā | varīma-bhiḥ || indram | viśve | sa-joṣasaḥ / devāsaḥ | dadhire | puraḥ || indrāya | viśvā | savanāni | mānuṣā / rātāni | santu | mānuṣā ||1.131.1||
viśveṣu | hi | tvā | savaneṣu | tuñjate / samānam | ekam | vr̥ṣa-manyavaḥ | pr̥thak / sva1riti svaḥ | saniṣyavaḥ | pr̥thak || tam | tvā | nāvam | na | parṣaṇim / śūṣasya | dhuri | dhīmahi || indram | na | yajñaiḥ | citayantaḥ | āyavaḥ / stomebhiḥ | indram | āyavaḥ ||1.131.2||
vi | tvā | tatasre | mithunāḥ | avasyavaḥ / vrajasya | sātā | gavyasya | niḥ-sr̥jaḥ / sakṣantaḥ | indra | niḥ-sr̥jaḥ || yat | gavyantā | dvā | janā / svaḥ | yantā | sam-ūhasi || āviḥ | karikrat | vr̥ṣaṇam | sacā-bhuvam / vajram | indra | sacā-bhuvam ||1.131.3||
viduḥ | te | asya | vīryasya | pūravaḥ / puraḥ | yat | indra | śāradīḥ | ava-atiraḥ / sasahānaḥ | ava-atiraḥ || śāsaḥ | tam | indra | martyam / ayajyum | śavasaḥ | pate || mahīm | amuṣṇāḥ | pr̥thivīm | imāḥ | apaḥ / mandasānaḥ | imāḥ | apaḥ ||1.131.4||
āt | it | te | asya | vīryasya | carkiran / madeṣu | vr̥ṣan | uśijaḥ | yat | āvitha / sakhi-yataḥ | yat | āvitha || cakartha | kāram | ebhyaḥ / pr̥tanāsu | pra-vantave || te | anyām-anyām | nadyam | saniṣṇata / śravasyantaḥ | saniṣṇata ||1.131.5||
uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi / arkasya | bodhi | haviṣaḥ | havīma-bhiḥ / svaḥ-sātā | havīma-bhiḥ || yat | indra | hantave | mr̥dhaḥ / vr̥ṣā | vajrin | ciketasi || ā | me | asya | vedhasaḥ | navīyasaḥ / manma / śrudhi | navīyasaḥ ||1.131.6||
tvam | tam | indra | vavr̥dhānaḥ | asma-yuḥ / amitra-yantam / tuvi-jāta | martyam / vajreṇa | śūra | martyam || jahi | yaḥ | naḥ | agha-yati / śr̥ṇuṣva | suśravaḥ-tamaḥ || riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ / viśvā | apa | bhūtu | duḥ-matiḥ ||1.131.7||
//20//.

-rv_2:1/21- (rv_1,132)
tvayā | vayam | magha-van | pūrvye | dhane / indratvā-ūtāḥ | sasahyāma | pr̥tanyataḥ / vanuyāma | vanuṣyataḥ || nediṣṭhe | asmin | ahani / adhi | voca | nu | sunvate || asmin | yajñe | vi | cayema | bhare | kr̥tam / vāja-yantaḥ | bhare | kr̥tam ||1.132.1||
svaḥ-jeṣe | bhare | āprasya | vakmani / uṣaḥ-budhaḥ | svasmin | añjasi / krāṇasya | svasmin | añjasi || ahan | indraḥ | yathā | vide / śīrṣṇā-śīrṣṇā | upa-vācyaḥ || asma-trā | te | sadhryak | santu | rātayaḥ / bhadrāḥ | bhadrasya | rātayaḥ ||1.132.2||
tat | tu | prayaḥ | pratna-thā | te | śuśukvanam / yasmin | yajñe | vāram | akr̥ṇvata | kṣayam / r̥tasya | vāḥ | asi | kṣayam || vi | tat | voceḥ | adha | dvitā / antariti | paśyanti | raśmi-bhiḥ || saḥ | gha | vide | anu | indraḥ | go-eṣaṇaḥ / bandhukṣit-bhyaḥ | go-eṣaṇaḥ ||1.132.3||
nu | itthā | te | pūrva-thā | ca | pra-vācyam / yat | aṅgiraḥ-bhyaḥ | avr̥ṇoḥ | apa | vrajam / indra | śikṣan | apa | vrajam || ā | ebhyaḥ | samānyā | diśā / asmabhyam | jeṣi | yotsi | ca || sunvat-bhyaḥ | randhaya | kam | cit | avratam / hr̥ṇāyantam | cit | avratam ||1.132.4||
sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat / dhane | hite | taruṣanta | śravasyavaḥ / pra | yakṣanta | śravasyavaḥ || tasmai | āyuḥ | prajā-vat | it / bādhe | arcanti | ojasā || indre | okyam | didhiṣanta | dhītayaḥ / devān | accha | na | dhītayaḥ ||1.132.5||
yuvam | tam | indrāparvatā | puraḥ-yudhā / yaḥ | naḥ | pr̥tanyāt | apa | tam-tam | it | hatam / vajreṇa | tam-tam | it | hatam || dūre | cattāya | chantsat / gahanam | yat | inakṣat || asmākam | śatrūn | pari | śūra | viśvataḥ / darmā | darṣīṣṭa | viśvataḥ ||1.132.6||
//21//.

-rv_2:1/22- (rv_1,133)
ubhe iti | punāmi | rodasī iti | r̥tena / druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ || abhi-vlagya | yatra | hatāḥ | amitrāḥ / vaila-sthānam | pari | tr̥ḷhāḥ | aśeran ||1.133.1||
abhi-vlagya | cit | adri-vaḥ / śīrṣā | yātu-matīnām || chindhi | vaṭūriṇā | padā / mahā-vaṭūriṇā | padā ||1.133.2||
ava | āsām | magha-van | jahi / śardhaḥ | yātu-matīnām || vaila-sthānake | arbhake / mahā-vailasthe | arbhake ||1.133.3||
yāsām | tisraḥ | pañcāśataḥ / abhi-vlaṅgaiḥ | apa-avapaḥ || tat | su | te | manāyati / takat | su | te | manāyati ||1.133.4||
piśaṅga-bhr̥ṣṭim | ambhr̥ṇam / piśācim | indra | sam | mr̥ṇa || sarvam | rakṣaḥ | ni | barhaya ||1.133.5||
avaḥ | mahaḥ | indra | dadr̥hi | śrudhi | naḥ / śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ / ghr̥ṇāt | na | bhīṣā | adri-vaḥ || śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ / vadhaiḥ | ugrebhiḥ | īyase || apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ / tri-saptaiḥ | śūra | satva-bhiḥ ||1.133.6||
vanoti | hi | sunvan | kṣayam | parīṇasaḥ / sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ / devānām | ava | dviṣaḥ || sunvānaḥ | it | sisāsati | sahasrā | vājī | avr̥taḥ || sunvānāya | indraḥ | dadāti | ā-bhuvam / rayim | dadāti | ā-bhuvam ||1.133.7||
//22//.

-rv_2:1/23- (rv_1,134)
ā | tvā | juvaḥ | rarahāṇāḥ | abhi | prayaḥ / vāyo iti | vahantu | iha | pūrva-pītaye / somasya | pūrva-pītaye || ūrdhvā | te | anu | sūnr̥tā / manaḥ | tiṣṭhatu | jānatī || niyutvatā | rathena | ā | yāhi | dāvane / vāyo iti | makhasya | dāvane ||1.134.1||
mandantu | tvā | mandinaḥ | vāyo iti | indavaḥ / asmat | krāṇāsaḥ | su-kr̥tāḥ | abhi-dyavaḥ / go-bhiḥ | krāṇāḥ | abhi-dyavaḥ || yat | ha | krāṇāḥ | iradhyai / dakṣam | sacante | ūtayaḥ || sadhrīcīnāḥ | ni-yutaḥ | dāvane | dhiyaḥ / upa | bruvate | īm | dhiyaḥ ||1.134.2||
vāyuḥ | yuṅkte | rohitā | vāyuḥ | aruṇā / vāyuḥ | rathe | ajirā | dhuri | voḷhave / vahiṣṭhā | dhuri | voḷhave || pra | bodhaya | puram-dhim / jāraḥ | ā | sasatīm-iva || pra | cakṣaya | rodasī iti | vāsaya | uṣasaḥ / śravase | vāsaya | uṣasaḥ ||1.134.3||
tubhyam | uṣasaḥ | śucayaḥ | parā-vati / bhadrā | vastrā | tanvate | dam-su | raśmiṣu / citrā | navyeṣu | raśmiṣu || tubhyam | dhenuḥ | sabaḥ-dughā / viśvā | vasūni | dohate || ajanayaḥ | marutaḥ | vakṣaṇābhyaḥ / divaḥ | ā | vakṣaṇābhyaḥ ||1.134.4||
tubhyam | śukrāsa | śucayaḥ | turaṇyavaḥ / madeṣu | ugrāḥ | iṣaṇanta | bhurvaṇi / apām | iṣanta | bhurvaṇi || tvām | tsārī | dasamānaḥ / bhagam | īṭṭe | takva-vīye || tvam | viśvasmāt | bhuvanāt | pāsi | dharmaṇā / asuryāt | pāsi | dharmaṇā ||1.134.5||
tvam | naḥ | vāyo iti | eṣām | apūrvyaḥ / somānām | prathamaḥ | pītim | arhasi / sutānām | pītim | arhasi || uto iti | vihutmatīnām / viśām | vavarjuṣīṇām || viśvāḥ | it | te | dhenavaḥ | duhre | ā-śiram / ghr̥tam | duhrate | ā-śiram ||1.134.6||
//23//.

-rv_2:1/24- (rv_1,135)
stīrṇam | barhiḥ | upa | naḥ | yāhi | vītaye / sahasreṇa | ni-yutā | niyutvate / śatinībhiḥ | niyutvate || tubhyam | hi | pūrva-pītaye / devāḥ | devāya | yemire || pra | te | sutāsaḥ | madhu-mantaḥ | asthiran / madāya | kratve | asthiran ||1.135.1||
tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ / spārhā | vasānaḥ | pari | kośam | arṣati / śukrā | vasānaḥ | arṣati || tava | ayam | bhāgaḥ | āyuṣu / somaḥ | deveṣu | hūyate || vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ / juṣāṇaḥ | yāhi | asma-yuḥ ||1.135.2||
ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram / sahasriṇībhiḥ | upa | yāhi | vītaye / vāyo iti | havyāni | vītaye || tava | ayam | bhāgaḥ | r̥tviyaḥ / sa-raśmiḥ | sūrye | sacā || adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata / vāyo iti | śukrāḥ | ayaṁsata ||1.135.3||
ā | vām | rathaḥ | niyutvān | vakṣat | avase / abhi | prayāṁsi | su-dhitāni | vītaye / vāyo iti | havyāni | vītaye || pibatam | madhvaḥ | andhasaḥ / pūrva-peyam | hi | vām | hitam || vāyo iti | ā | candreṇa | rādhasā | ā | gatam / indraḥ | ca | rādhasā | ā | gatam ||1.135.4||
ā | vām | dhiyaḥ | vavr̥tyuḥ | adhvarān | upa / imam | indum | marmr̥janta | vājinam / āśum | atyam | na | vājinam || teṣām | pibatam | asmayū ityasma-yū / ā | naḥ | gantam | iha | ūtyā || indravāyū iti | sutānām | adri-bhiḥ | yuvam / madāya | vāja-dā | yuvam ||1.135.5||
//24//.

-rv_2:1/25-
ime | vām | somāḥ | ap-su | ā | sutāḥ | iha / adhvaryu-bhiḥ | bharamāṇāḥ | ayaṁsata / vāyo iti | śukrāḥ | ayaṁsata || ete | vām | abhi | asr̥kṣata / tiraḥ | pavitram | āśavaḥ || yuvā-yavaḥ | ati | romāṇi | avyayā / somāsaḥ | ati | avyayā ||1.135.6||
ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ / yatra | grāvā | vadati | tatra | gacchatam / gr̥ham | indraḥ | ca | gacchatam || vi | sūnr̥tā | dadr̥śe | rīyate | ghr̥tam / ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram / indraḥ | ca | yāthaḥ | adhvaram ||1.135.7||
atra | aha | tat | vahethe iti | madhvaḥ | ā-hutim / yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ / asme iti | te | santu | jāyavaḥ || sākam | gāvaḥ | suvate | pacyate | yavaḥ / na | te | vāyo iti | upa | dasyanti | dhenavaḥ / na | apa | dasyanti | dhenavaḥ ||1.135.8||
ime | ye | te | su | vāyo iti | bāhu-ojasaḥ / antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ / mahi | vrādhantaḥ | ukṣaṇaḥ || dhanvan | cit | ye | anāśavaḥ / jīrāḥ | cit | agirā-okasaḥ || sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ / hastayoḥ | duḥ-niyantavaḥ ||1.135.9||
//25//.

-rv_2:1/26- (rv_1,136)
pra | su | jyeṣṭham | ni-cirābhyām | br̥hat | namaḥ / havyam | matim | bharata | mr̥ḷayat-bhyām / svādiṣṭham | mr̥ḷayat-bhyām || tā | sam-rājā | ghr̥tāsutī iti ghr̥ta-āsutī / yajñe-yajñe | upa-stutā || atha | enoḥ | kṣatram | na | kutaḥ | cana | ā-dhr̥ṣe / deva-tvam | nu | cit | ā-dhr̥ṣe ||1.136.1||
adarśi | gātuḥ | urave | varīyasī / panthāḥ | r̥tasya | sam | ayaṁsta | raśmi-bhiḥ / cakṣuḥ | bhagasya | raśmi-bhiḥ || dyukṣam | mitrasya | sādanam / aryamṇaḥ | varuṇasya | ca || atha | dadhāte iti | br̥hat | ukthyam | vayaḥ / upa-stutyam | br̥hat | vayaḥ ||1.136.2||
jyotiṣmatīm | aditim | dhārayat-kṣitim / svaḥ-vatīm | ā | sacete iti | dive-dive / jāgr̥-vāṁsā | dive-dive || jyotiṣmat | kṣatram | āśāte iti / ādityā | dānunaḥ | patī iti || mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ / aryamā | yātayat-janaḥ ||1.136.3||
ayam | mitrāya | varuṇāya | śam-tamaḥ / somaḥ | bhūtu | ava-pāneṣu | ā-bhagaḥ / devaḥ | deveṣu | ā-bhagaḥ || tam | devāsaḥ | juṣerata / viśve | adya | sa-joṣasaḥ || tathā | rājānā | karathaḥ | yat | īmahe / r̥ta-vānā | yat | īmahe ||1.136.4||
yaḥ | mitrāya | varuṇāya | avidhat | janaḥ / anarvāṇam | tam | pari | pātaḥ | aṁhasaḥ / dāśvāṁsam | martam | aṁhasaḥ || tam | aryamā | abhi | rakṣati / r̥ju-yantam | anu | vratam || ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam / stomaiḥ | ā-bhūṣati | vratam ||1.136.5||
namaḥ | dive | br̥hate | rodasībhyām / mitrāya | vocam | varuṇāya | mīḷhuṣe / su-mr̥ḷīkāya | mīḷhuṣe || indram | agnim | upa | stuhi / dyukṣam | aryamaṇam | bhagam || jyok | jīvantaḥ | pra-jayā | sacemahi / somasya | ūtī | sacemahi ||1.136.6||
ūtī | devānām | vayam | indra-vantaḥ / maṁsīmahi | sva-yaśasaḥ | marut-bhiḥ || agniḥ | mitraḥ | varuṇaḥ | śarma | yaṁsan / tat | aśyāma | magha-vānaḥ | vayam | ca ||1.136.7||
//26//.

-rv_2:2/1- (rv_1,137)
suṣuma | ā | yātam | adri-bhiḥ / go-śrītāḥ | matsarāḥ | ime / somāsaḥ | matsarāḥ | ime || ā | rājānā | divi-spr̥śā / asma-trā | gantam | upa | naḥ || ime | vām | mitrāvaruṇā | go-āśiraḥ / somāḥ | śukrāḥ | go-āśiraḥ ||1.137.1||
ime | ā | yātam | indavaḥ / somāsaḥ | dadhi-āśiraḥ / sutāsaḥ | dadhi-āśiraḥ || uta | vām | uṣasaḥ | budhi / sākam | sūryasya | raśmi-bhiḥ || sutaḥ | mitrāya | varuṇāya | pītaye / cāruḥ | r̥tāya | pītaye ||1.137.2||
tām | vām | dhenum | na | vāsarīm / aṁśum | duhanti | adri-bhiḥ / somam | duhanti | adri-bhiḥ || asma-trā | gantam | upa | naḥ / arvāñcā | soma-pītaye || ayam | vām | mitrāvaruṇā | nr̥-bhiḥ | sutaḥ / somaḥ | ā | pītaye | sutaḥ ||1.137.3||
//1//.

-rv_2:2/2- (rv_1,138)
pra-pra | pūṣṇaḥ | tuvi-jātasya | śasyate / mahi-tvam | asya | tavasaḥ | na | tandate / stotram | asya | na | tandate || arcāmi | sumna-yan | aham / anti-ūtim | mayaḥ-bhuvam || viśvasya | yaḥ | manaḥ | ā-yuyuve | makhaḥ / devaḥ | ā-yuyuve | makhaḥ ||1.138.1||
pra | hi | tvā | pūṣan | ajiram | na | yāmani / stomebhiḥ | kr̥ṇve | r̥ṇavaḥ | yathā | mr̥dhaḥ / uṣṭraḥ | na | pīparaḥ | mr̥dhaḥ || huve | yat | tvā | mayaḥ-bhuvam / devam | sakhyāya | martyaḥ || asmākam | āṅgūṣān | dyumninaḥ | kr̥dhi / vājeṣu | dyumninaḥ | kr̥dhi ||1.138.2||
yasya | te | pūṣan | sakhye | vipanyavaḥ / kratvā | cit | santaḥ | avasā | bubhujrire / iti | kratvā | bubhujrire || tām | anu | tvā | navīyasīm / ni-yutam | rāyaḥ | īmahe || aheḷamānaḥ | uru-śaṁsa | sarī | bhava / vāje-vāje | sarī | bhava ||1.138.3||
asyāḥ | ūm̐ iti | su | naḥ | upa | sātaye | bhuvaḥ / aheḷamānaḥ | rari-vān | aja-aśva / śravasyatām | aja-aśva || o iti | su | tvā | vavr̥tīmahi / stome-bhiḥ | dasma | sādhu-bhiḥ || nahi | tvā | pūṣan | ati-manye | āghr̥ṇe / na | te | sakhyam | apa-hnuve ||1.138.4||
//2//.

-rv_2:2/3- (rv_1,139)
astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe / ā | nu | tat | śardhaḥ | divyam | vr̥ṇīmahe / indravāyū iti | vr̥ṇīmahe || yat | ha | krāṇā | vivasvati / nābhā | sam-dāyi | navyasī || adha | pra | su | naḥ | upa | yantu | dhītayaḥ / devān | accha | na | dhītayaḥ ||1.139.1||
yat | ha | tyat | mitrāvaruṇau | r̥tāt | adhi / ādadāthe ityā-dadāthe | anr̥tam | svena | manyunā / dakṣasya | svena | manyunā || yuvoḥ | itthā | adhi | sadma-su / apaśyāma | hiraṇyayam || dhībhiḥ | cana | manasā | svebhiḥ / akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ ||1.139.2||
yuvām | stomebhiḥ | deva-yantaḥ | aśvinā / āśrāvayantaḥ-iva | ślokam | āyavaḥ / yuvām | havyā | abhi | āyavaḥ || yuvoḥ | viśvāḥ | adhi | śriyaḥ / pr̥kṣaḥ | ca | viśva-vedasā || pruṣāyante | vām | pavayaḥ | hiraṇyaye / rathe | dasrā | hiraṇyaye ||1.139.3||
aceti | dasrā | vi | ūm̐ iti | nākam | r̥ṇvathaḥ / yuñjate | vām | ratha-yujaḥ | diviṣṭiśu / adhvasmānaḥ | diviṣṭiṣu || adhi | vām | sthāma | vandhure / rathe | dasrā | hiraṇyaye || pathā-iva | yantau | anu-śāsatā | rajaḥ / añjasā | śāsatā | rajaḥ ||1.139.4||
śacībhiḥ | naḥ | śacīvasū iti śacī-vasū / divā | naktam | daśasyatam || mā | vām | rātiḥ | upa | dasat | kadā | cana / asmat | rātiḥ | kadā | cana ||1.139.5||
//3//.

-rv_2:2/4-
vr̥ṣan | indra | vr̥ṣa-pānāsaḥ | indavaḥ / ime | sutāḥ | adri-sutāsaḥ | ut-bhidaḥ / tubhyam | sutāsaḥ | ut-bhidaḥ || te | tvā | mandantu | dāvane / mahe | citrāya | rādhase || gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi / su-mr̥ḷīkaḥ | naḥ | ā | gahi ||1.139.6||
o iti | su | naḥ | agne | śr̥ṇuhi | tvam | īḷitaḥ / devebhyaḥ | bravasi | yajñiyebhyaḥ / rāja-bhyaḥ | yajñiyebhyaḥ || yat | ha | tyām | aṅgiraḥ-bhyaḥ / dhenum | devāḥ | adattana || vi | tām | duhre | aryamā | kartari | sacā / eṣaḥ | tām | veda | me | sacā ||1.139.7||
mo iti | su | vaḥ | asmat | abhi | tāni | pauṁsyā / sanā | bhūvan | dyumnāni | mā | uta | jāriṣuḥ / asmat | purā | uta | jāriṣuḥ || yat | vaḥ | citram | yuge-yuge / navyam | ghoṣāt | amartyam || asmāsu | tat | marutaḥ | yat | ca | dustaram / didhr̥ta | yat | ca | dustaram ||1.139.8||
dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ / priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ / te | me | pūrve | manuḥ | viduḥ || teṣām | deveṣu | ā-yatiḥ / asmākam | teṣu | nābhayaḥ || teṣām | padena | mahi | ā | name | girā / indrāgnī iti | ā | name | girā ||1.139.9||
hotā | yakṣat | vaninaḥ | vanta | vāryam / br̥haspatiḥ | yajati | venaḥ | ukṣa-bhiḥ / puru-vārebhiḥ | ukṣa-bhiḥ || jagr̥bhma | dūre-ādiśam / ślokam | adreḥ | adha | tmanā || adhārayat | ararindāni | su-kratuḥ / puru | sadmāni | su-kratuḥ ||1.139.10||
ye | devāsaḥ | divi | ekādaśa | stha / pr̥thivyām | adhi | ekādaśa | stha || apsu-kṣitaḥ | mahinā | ekādaśa | stha / te | devāsaḥ | yajñam | imam | juṣadhvam ||1.139.11||
//4//.

-rv_2:2/5- (rv_1,140)
vedi-sade | priya-dhāmāya | su-dyute / dhāsim-iva | pra | bhara | yonim | agnaye || vastreṇa-iva | vāsaya | manmanā | śucim / jyotiḥ-ratham | śukra-varṇam | tamaḥ-hanam ||1.140.1||
abhi | dvi-janmā | tri-vr̥t | annam | r̥jyate / saṁvatsare | vavr̥dhe | jagdham | īmiti | punariti || anyasya | āsā | jihvayā | jenyaḥ | vr̥ṣā / ni | anyena | vaninaḥ | mr̥ṣṭa | vāraṇaḥ ||1.140.2||
kr̥ṣṇa-prutau | vevije iti | asya | sa-kṣitau / ubhā | tarete iti | abhi | mātarā | śiśum || prācā-jihvam | dhvasayantam | tr̥ṣu-cyutam / ā | sācyam | kupayam | vardhanam | pituḥ ||1.140.3||
mumukṣvaḥ | manave | mānavasyate / raghu-druvaḥ | kr̥ṣṇa-sītāsaḥ | ūm̐ iti | juvaḥ || asamanāḥ | ajirāsaḥ | raghu-syadaḥ / vāta-jūtāḥ | upa | yujyante | āśavaḥ ||1.140.4||
āt | asya | te | dhvasayantaḥ | vr̥thā | īrate / kr̥ṣṇam | abhvam | mahi | varpaḥ | karikrataḥ || yat | sīm | mahīm | avanim | pra | abhi | marmr̥śat / abhi-śvasan | stanayan | eti | nānadat ||1.140.5||
//5//.

-rv_2:2/6-
bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate / vr̥ṣā-iva | patnīḥ | abhi | eti | roruvat || ojāyamānaḥ | tanvaḥ | ca | śumbhate / bhīmaḥ | na | śr̥ṅgā | davidhāva | duḥ-gr̥bhiḥ ||1.140.6||
saḥ | sam-stiraḥ | vi-stiraḥ | sam | gr̥bhāyati / jānan | eva | jānatīḥ | nityaḥ | ā | śaye || punaḥ | vardhante | api | yanti | devyam / anyat | varpaḥ | pitroḥ | kr̥ṇvate | sacā ||1.140.7||
tam | agruvaḥ | keśinīḥ | sam | hi | rebhire / ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti || tāsām | jarām | pra-muñcan | eti | nānadat / asum | param | janayan | jīvam | astr̥tam ||1.140.8||
adhīvāsam | pari | mātuḥ | rihan | aha / tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ || vayaḥ | dadhat | pat-vate | rerihat | sadā / anu | śyenī | sacate | vartaniḥ | aha ||1.140.9||
asmākam | agne | maghavat-su | dīdihi / adha | śvasīvān | vr̥ṣabhaḥ | damūnāḥ || ava-asya | śiśu-matīḥ | adīdeḥ / varma-iva | yut-su | pari-jarbhurāṇaḥ ||1.140.10||
//6//.

-rv_2:2/7-
idam | agne | su-dhitam | duḥ-dhitāt | adhi / priyāt | ūm̐ iti | cit | manmanaḥ | preyaḥ | astu | te || yat | te | śukram | tanvaḥ | rocate | śuci / tena | asmabhyam | vanase | ratnam | ā | tvam ||1.140.11||
rathāya | nāvam | uta | naḥ | gr̥hāya / nitya-aritrām | pat-vatīm | rāsi | agne || asmākam | vīrān | uta | naḥ | maghonaḥ / janān | ca | yā | pārayāt | śarma | yā | ca ||1.140.12||
abhi | naḥ | agne | uktham | it | juguryāḥ / dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ || gavyam | yavyam | yantaḥ | dīrghā | ahā / iṣam | varam | aruṇyaḥ | varanta ||1.140.13||
//7//.

-rv_2:2/8- (rv_1,141)
baṭ | itthā | tat | vapuṣe | dhāyi | darśatam / devasya | bhargaḥ | sahasaḥ | yataḥ | jani || yat | īm | upa | hvarate | sādhate | matiḥ / r̥tasya | dhenāḥ | anayanta | sa-srutaḥ ||1.141.1||
pr̥kṣaḥ | vapuḥ | pitu-mān | nityaḥ | ā | śaye / dvitīyam | ā | sapta-śivāsu | mātr̥ṣu || tr̥tīyam | asya | vr̥ṣabhasya | dohase / daśa-pramatim | janayanta | yoṣaṇaḥ ||1.141.2||
niḥ | yat | īm | budhnāt | mahiṣasya | varpasaḥ / īśānāsaḥ | śavasā | kranta | sūrayaḥ || yat | īm | anu | pra-divaḥ | madhvaḥ | ā-dhave / guhā | santam | mātariśvā | mathāyati ||1.141.3||
pra | yat | pituḥ | paramāt | nīyate | pari / ā | pr̥kṣudhaḥ | vīrudhaḥ | dam-su | rohati || ubhā | yat | asya | januṣam | yat | invataḥ | āt | it | yaviṣṭhaḥ | abhavat | ghr̥ṇā | śuciḥ ||1.141.4||
āt | it | mātr̥̄ḥ | ā | aviśat | yāsu | ā | śuciḥ / ahiṁsyamānaḥ | urviyā | vi | vavr̥dhe || anu | yat | pūrvāḥ | aruhat | sanā-juvaḥ / ni | navyasīṣu | avarāsu | dhāvate ||1.141.5||
//8//.

-rv_2:2/9-
āt | it | hotāram | vr̥ṇate | diviṣṭiṣu / bhagam-iva | papr̥cānāsaḥ | r̥ñjate || devān | yat | kratvā | majmanā | puru-stutaḥ / martam | śaṁsam | viśvadhā | veti | dhāyase ||1.141.6||
vi | yat | asthāt | yajataḥ | vāta-coditaḥ / hvāraḥ | na | vakvā | jaraṇāḥ | anākr̥taḥ || tasya | patman | dhakṣuṣaḥ | kr̥ṣṇa-jaṁhasaḥ / śuci-janmanaḥ | rajaḥ | ā | vi-adhvanaḥ ||1.141.7||
rathaḥ | na | yātaḥ | śikva-bhiḥ | kr̥taḥ / dyām | aṅgebhiḥ | aruṣebhiḥ | īyate || āt | asya | te | kr̥ṣṇāsaḥ | dhakṣi | sūrayaḥ / śūrasya-iva | tveṣathāt | īṣate | vayaḥ ||1.141.8||
tvayā | hi | agne | varuṇaḥ | dhr̥ta-vrataḥ / mitraḥ | śāśadre | aryamā | su-dānavaḥ || yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ / arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ ||1.141.9||
tvam | agne | śaśamānāya | sunvate / ratnam | yaviṣṭha | deva-tātim | invasi || tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam / bhagam | na | kāre | mahi-ratna | dhīmahi ||1.141.10||
asme iti | rayim | na | su-artham | damūnasam / bhagan | dakṣam | na | papr̥cāsi | dharṇasim || raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti / devānām | śaṁsam | r̥te | ā | ca | su-kratuḥ ||1.141.11||
uta | naḥ | su-dyotmā | jīra-aśvaḥ / hotā | mandraḥ | śr̥ṇavat | candra-rathaḥ || saḥ | naḥ | neṣat | neṣa-tamaiḥ | amūraḥ / agniḥ | vāmam | su-vitam | vasyaḥ | accha ||1.141.12||
astāvi | agniḥ | śimīvat-bhiḥ | arkaiḥ / sām-rājyāya | pra-taram | dadhānaḥ || amī iti | ca | ye | magha-vānaḥ | vayam | ca / miham | na | sūraḥ | ati | niḥ | tatanyuḥ ||1.141.13||
//9//.

-rv_2:2/10- (rv_1,142)
sam-iddhaḥ | agne | ā | vaha / devān | adya | yata-sruce || tantum | tanuṣva | pūrvyam / suta-somāya | dāśuṣe ||1.142.1||
ghr̥ta-vantam | upa | māsi / madhu-mantam | tanū-napāt || yajñam | viprasya | mā-vataḥ / śaśamānasya | dāśuṣaḥ ||1.142.2||
śuciḥ | pāvakaḥ | adbhutaḥ / madhvā | yajñam | mimikṣati || narāśaṁsaḥ | triḥ | ā | divaḥ / devaḥ | deveṣu | yajñiyaḥ ||1.142.3||
īḷitaḥ | agne | ā | vaha / indram | citram | iha | priyam || iyam | hi | tvā | matiḥ | mama / accha | su-jihva | vacyate ||1.142.4||
str̥ṇānāsaḥ | yata-srucaḥ / barhiḥ | yajñe | su-adhvare || vr̥ñje | devavyacaḥ-tamam / indrāya | śarma | sa-prathaḥ ||1.142.5||
vi | śrayantām | r̥ta-vr̥dhaḥ / pra-yai | devebhyaḥ | mahīḥ || pāvakāsaḥ | puru-spr̥haḥ / dvāraḥ | devīḥ | asaścataḥ ||1.142.6||
//10//.

-rv_2:2/11-
ā | bhandamāne iti | upāke iti / naktoṣasā | su-peśasā || yahvī iti | r̥tasya | mātarā / sīdatām | barhiḥ | ā | su-mat ||1.142.7||
mandra-jihvā | jugurvaṇī iti / hotārā | daivyā | kavī iti || yajñam | naḥ | yakṣatām | imam / sidhram | adya | divi-spr̥śam ||1.142.8||
śuciḥ | deveṣu | arpitā / hotrā | marut-su | bhāratī || iḷā | sarasvatī | mahī / barhiḥ | sīdantu | yajñiyāḥ ||1.142.9||
tat | naḥ | turīpam | adbhutam / puru | vā | aram | puru | tmanā || tvaṣṭā | poṣāya | vi | syatu / rāye | nābhā | naḥ | asma-yuḥ ||1.142.10||
ava-sr̥jan | upa | tmanā / devān | yakṣi | vanaspate || agniḥ | havyā | susūdati / devaḥ | deveṣu | medhiraḥ ||1.142.11||
pūṣaṇ-vate | marutvate / viśva-devāya | vāyave || svāhā | gāyatra-vepase / havyam | indrāya | kartana ||1.142.12||
svāhā-kr̥tāni | ā | gahi / upa | havyāni | vītaye || indra | ā | gahi | śrudhi | havam / tvām | havante | adhvare ||1.142.13||
//11//.

-rv_2:2/12- (rv_1,143)
pra | tavyasīm | navyasīm | dhītim | agnaye / vācaḥ | matim | sahasaḥ | sūnave | bhare || apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ / hotā | pr̥thivyām | ni | asīdat | r̥tviyaḥ ||1.143.1||
saḥ | jāyamānaḥ | parame | vi-omani / āviḥ | agniḥ | abhavat | mātariśvane || asya | kratvā | sam-idhānasya | majmanā / pra | dyāvā | śociḥ | pr̥thivī iti | arocayat ||1.143.2||
asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ / su-saṁdr̥śaḥ | su-pratīkasya | su-dyutaḥ || bhā-tvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ / agneḥ | rejante | asasantaḥ | ajarāḥ ||1.143.3||
yam | ā-īrire | bhr̥gavaḥ | viśva-vedasam / nābhā | pr̥thivyāḥ | bhuvanasya | majmanā || agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame / yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati ||1.143.4||
na | yaḥ | varāya | marutām-iva | svanaḥ / senā-iva | sr̥ṣṭā | divyā | yathā | aśaniḥ || agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati / yodhaḥ | na | śatrūn | saḥ | vanā | ni | r̥ñjate ||1.143.5||
kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat / vasuḥ | kuvit | vasu-bhiḥ | kāmam | ā-varat || codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ / śuci-pratīkam | tam | ayā | dhiyā | gr̥ṇe ||1.143.6||
ghr̥ta-pratīkam | vaḥ | r̥tasya | dhūḥ-sadam / agnim | mitram | na | sam-idhānaḥ | r̥ñjate || indhānaḥ | akraḥ | vidatheṣu | dīdyat / śukra-varṇām | ut | ūm̐ iti | naḥ | yaṁsate | dhiyam ||1.143.7||
apra-yucchan | aprayucchat-bhiḥ | agne / śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ || adabdhebhiḥ | adr̥pitebhiḥ | iṣṭe / animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ ||1.143.8||
//12//.

-rv_2:2/13- (rv_1,144)
eti | pra | hotā | vratam | asya | māyayā / ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam || abhi | srucaḥ | kramate | dakṣiṇā-āvr̥taḥ / yāḥ | asya | dhāma | prathamam | ha | niṁsate ||1.144.1||
abhi | īm | r̥tasya | dohanāḥ | anūṣata / yonau | devasya | sadane | pari-vr̥tāḥ || apām | upa-sthe | vi-bhr̥taḥ | yat | ā | avasat / adha | svadhāḥ | adhayat | yābhiḥ | īyate ||1.144.2||
yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ / samānam | artham | vi-taritratā | mithaḥ || āt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā / voḷhuḥ | na | raśmīn | sam | ayaṁsta | sārathiḥ ||1.144.3||
yam | īm | dvā | sa-vayasā | saparyataḥ / samāne | yonā | mithunā | sam-okasā || divā | na | naktam | palitaḥ | yuvā | ajani / puru | caran | ajaraḥ | mānuṣā | yugā ||1.144.4||
tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ / devam | martāsaḥ | ūtaye | havāmahe || dhanoḥ | adhi | pra-vataḥ | ā | saḥ | r̥ṇvati / abhivrajat-bhiḥ | vayunā | navā | adhita ||1.144.5||
tvam | hi | agne | divyasya | rājasi / tvam | pārthivasya | paśupāḥ-iva | tmanā || enī iti | te | ete iti | br̥hatī iti | abhi-śriyā / hiraṇyayī iti | vakvarī iti | barhiḥ | āśāte iti ||1.144.6||
agne | juṣasva | prati | harya | tat | vacaḥ / mandra | svadhā-vaḥ | r̥ta-jāta | sukrato iti su-krato || yaḥ | viśvataḥ | pratyaṅ | asi | darśataḥ / raṇvaḥ | sam-dr̥ṣṭau | pitumān-iva | kṣayaḥ ||1.144.7||
//13//.

-rv_2:2/14- (rv_1,145)
tam | pr̥cchata | saḥ | jagāma | saḥ | veda / saḥ | cikitvān | īyate | saḥ | nu | īyate || tasmin | santi | pra-śiṣaḥ | tasmin | iṣṭayaḥ / saḥ | vājasya | śavasaḥ | śuṣmiṇaḥ | patiḥ ||1.145.1||
tam | it | pr̥cchanti | na | simaḥ | vi | pr̥cchati / svena-va | dhīraḥ | manasā | yat | agrabhīt || na | mr̥ṣyate | prathamam | na | aparam | vacaḥ / asya | kratvā | sacate | apra-dr̥pitaḥ ||1.145.2||
tam | it | gacchanti | juhvaḥ | tam | arvatīḥ / viśvāni | ekaḥ | śr̥ṇavat | vacāṁsi | me || puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ / acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ ||1.145.3||
upa-sthāyam | carati | yat | sam-ārata / sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ || abhi | śvāntam | mr̥śate | nāndye | mude / yat | īm | gacchanti | uśatīḥ | api-sthitam ||1.145.4||
saḥ | īm | mr̥gaḥ | apyaḥ | vanarguḥ / upa | tvaci | upa-masyām | ni | dhāyi || vi | abravīt | vayunā | martyebhyaḥ / agniḥ | vidvān | r̥ta-cit | hi | satyaḥ ||1.145.5||
//14//.

-rv_2:2/15- (rv_1,146)
tri-mūrdhānam | sapta-raśmim | gr̥ṇīṣe / anūnam | agnim | pitroḥ | upa-sthe || ni-sattam | asya | carataḥ | dhruvasya / viśvā | divaḥ | rocanā | āpapri-vāṁsam ||1.146.1||
ukṣā | mahān | abhi | vavakṣe | ene iti / ajaraḥ | tasthau | itaḥ-ūtiḥ | r̥ṣvaḥ || urvyāḥ | padaḥ | ni | dadhāti | sānau / rihanti | ūdhaḥ | aruṣāsaḥ | asya ||1.146.2||
samānam | vatsam | abhi | saṁcarantī iti sam-carantī / viṣvak | dhenū iti | vi | carataḥ | sumeke iti su-meke || anapa-vr̥jyān | adhvanaḥ | mimāne iti / viśvān | ketān | adhi | mahaḥ | dadhāne iti ||1.146.3||
dhīrāsaḥ | padam | kavayaḥ | nayanti / nānā | hr̥dā | rakṣamāṇāḥ | ajuryam || sisāsantaḥ | pari | apaśyanta | sindhum / āviḥ | ebhyaḥ | abhavat | sūryaḥ | nr̥̄n ||1.146.4||
didr̥kṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ / īḷenyaḥ | mahaḥ | arbhāya | jīvase || puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ / garbhebhyaḥ | magha-vā | viśva-darśataḥ ||1.146.5||
//15//.

-rv_2:2/16- (rv_1,147)
kathā | te | agne | śucayantaḥ | āyoḥ / dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ || ubhe iti | yat | toke iti | tanaye | dadhānāḥ / r̥tasya | sāman | raṇayanta | devāḥ ||1.147.1||
bodha | me | asya | vacasaḥ | yaviṣṭha / maṁhiṣṭhasya | pra-bhr̥tasya | svadhā-vaḥ || pīyati | tvaḥ | anu | tvaḥ | gr̥ṇāti / vandāruḥ | te | tanvam | vande | agne ||1.147.2||
ye | pāyavaḥ | māmateyam | te | agne / paśyantaḥ | andham | duḥ-itāt | arakṣan || rarakṣa | tān | su-kr̥taḥ | viśva-vedāḥ / dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ ||1.147.3||
yaḥ | naḥ | agne | arari-vān | agha-yuḥ / arāti-vā | marcayati | dvayena || mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai / anu | mr̥kṣīṣṭa | tanvam | duḥ-uktaiḥ ||1.147.4||
uta | vā | yaḥ | sahasya | pra-vidvān / martaḥ | martam | marcayati | dvayena || ataḥ | pāhi | stavamāna | stuvantam / agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ ||1.147.5||
//16//.

-rv_2:2/17- (rv_1,148)
mathīt | yat | īm | viṣṭaḥ | mātariśvā / hotāram | viśva-apsum | viśva-devyam || ni | yam | dadhuḥ | manuṣyāsu | vikṣu / svaḥ | na | citram | vapuṣe | vibhā-vam ||1.148.1||
dadānam | it | na | dadabhanta | manma / agniḥ | varūtham | mama | tasya | cākan || juṣanta | viśvāni | asya | karma / upa-stutim | bharamāṇasya | kāroḥ ||1.148.2||
nitye | cit | nu | yam | sadane | jagr̥bhre / praśasti-bhiḥ | dadhire | yajñiyāsaḥ || pra | su | nayanta | gr̥bhayantaḥ | iṣṭau / aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ ||1.148.3||
purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ / āt | rocate | vane | ā | vibhā-vā || āt | asya | vātaḥ | anu | vāti | śociḥ / astuḥ | na | śaryām | asanām | anu | dyūn ||1.148.4||
na | yam | ripavaḥ | na | riṣaṇyavaḥ / garbhe | santam | reṣaṇāḥ | reṣayanti || andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā / nityāsaḥ | īm | pretāraḥ | arakṣan ||1.148.5||
//17//.

-rv_2:2/18- (rv_1,149)
mahaḥ | saḥ | rāyaḥ | ā | īṣate | patiḥ | dan / inaḥ | inasya | vasunaḥ | pade | ā || upa | dhrajantam | adrayaḥ | vidhan | it ||1.149.1||
saḥ | yaḥ | vr̥ṣā | narām | na | rodasyoḥ / śravaḥ-bhiḥ | asti | jīvapīta-sargaḥ || pra | yaḥ | sasrāṇaḥ | śiśrīta | yonau ||1.149.2||
ā | yaḥ | puram | nārmiṇīm | adīdet / atyaḥ | kaviḥ | nabhanyaḥ | na | ārvā || sūraḥ | na | rurukvān | śata-ātmā ||1.149.3||
abhi | dvi-janmā | trī | rocanāni / viśvā | rajāṁsi | śuśucānaḥ | asthāt || hotā | yajiṣṭhaḥ | apām | sadha-sthe ||1.149.4||
ayam | saḥ | hotā | yaḥ | dvi-janmā / viśvā | dadhe | vāryāṇi | śravasyā || martaḥ | yaḥ | asmai | su-tukaḥ | dadāśa ||1.149.5||
//18//.

-rv_2:2/19- (rv_1,150)
puru | tvā | dāśvān | voce / ariḥ | agne | tava | svit | ā || todasya-iva | śaraṇe | ā | mahasya ||1.150.1||
vi | aninasya | dhaninaḥ / pra-hoṣe | cit | araruṣaḥ || kadā | cana | pra-jigataḥ | adeva-yoḥ ||1.150.2||
saḥ | candraḥ | vipra | martyaḥ / mahaḥ | vrādhan-tamaḥ | divi || pra-pra | it | te | agne | vanuṣaḥ | syāma ||1.150.3||
//19//.

-rv_2:2/20- (rv_1,151)
mitram | na | yam | śimyā | goṣu | gavyavaḥ / su-ādhyaḥ | vidathe | ap-su | jījanan || arejetām | rodasī iti | pājasā | girā / prati | priyam | yajatam | januṣām | avaḥ ||1.151.1||
yat | ha | tyat | vām | puru-mīḷhasya | sominaḥ / pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ || adha | kratum | vidatam | gātum | arcate / uta | śrutam | vr̥ṣaṇā | pastya-vataḥ ||1.151.2||
ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ / pra-vācyam | vr̥ṣaṇā | dakṣase | mahe || yat | īm | r̥tāya | bharathaḥ | yat | arvate / pra | hotrayā | śimyā | vīthaḥ | adhvaram ||1.151.3||
pra | sā | kṣitiḥ | asurā | yā | mahi | priyā / r̥ta-vānau | r̥tam | ā | ghoṣathaḥ | br̥hat || yuvam | divaḥ | br̥hataḥ | dakṣam | ā-bhuvam / gām | na | dhuri | upa | yuñjāthe iti | apaḥ ||1.151.4||
mahī iti | atra | mahinā | vāram | r̥ṇvathaḥ / areṇavaḥ | tujaḥ | ā | sadman | dhenavaḥ || svaranti | tāḥ | upara-tāti | sūryam / ā | ni-mrucaḥ | uṣasaḥ | takvavīḥ-iva ||1.151.5||
//20//.

-rv_2:2/21-
ā | vām | r̥tāya | keśinīḥ | anūṣata / mitra | yatra | varuṇa | gātum | arcathaḥ || ava | tmanā | sr̥jatam | pinvatam | dhiyaḥ / yuvam | viprasya | manmanām | irajyathaḥ ||1.151.6||
yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati / kaviḥ | hotā | yajati | manma-sādhanaḥ || upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram / accha | giraḥ | su-matim | gantam | asmayū ityasma-yū ||1.151.7||
yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate / r̥ta-vānā | manasaḥ | na | pra-yuktiṣu || bharanti | vām | manmanā | sam-yatā | giraḥ / adr̥pyatā | manasā | revat | āśāthe iti ||1.151.8||
revat | vayaḥ | dadhāthe iti | revat | āśāthe iti / narā | māyābhiḥ | itaḥ-ūti | māhinam || na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ / na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham ||1.151.9||
//21//.

-rv_2:2/22- (rv_1,152)
yuvam | vastrāṇi | pīvasā | vasāthe iti / yuvoḥ | acchidrāḥ | mantavaḥ | ha | sargāḥ || ava | atiratam | anr̥tāni | viśvā / r̥tena | mitrāvaruṇā | sacethe iti ||1.152.1||
etat | cana | tvaḥ | vi | ciketat | eṣām / satyaḥ | mantraḥ | kavi-śastaḥ | r̥ghāvān || triḥ-aśrim | hanti | catuḥ-aśriḥ | ugraḥ / deva-nidaḥ | ha | prathamāḥ | ajūryan ||1.152.2||
apāt | eti | prathamā | pat-vatīnām / kaḥ | tat | vām | mitrāvaruṇā | ā | ciketa || garbhaḥ | bhāram | bharati | ā | cit | asya / r̥tam | piparti | anr̥tam | ni | tārīt ||1.152.3||
pra-yantam | it | pari | jāram | kanīnām / paśyāmasi | na | upa-nipadyamānam || anava-pr̥gṇā | vi-tatā | vasānam / priyam | mitrasya | varuṇasya | dhāma ||1.152.4||
anaśvaḥ | jātaḥ | anabhīśuḥ | arvā / kanikradat | patayat | ūrdhva-sānuḥ || acittam | brahma | jujuṣuḥ | yuvānaḥ / pra | mitre | dhāma | varuṇe | gr̥ṇantaḥ ||1.152.5||
ā | dhenavaḥ | māmateyam | avantīḥ / brahma-priyam | pīpayan | sasmin | ūdhan || pitvaḥ | bhikṣeta | vayunāni | vidvān / āsā | ā-vivāsan | aditim | uruṣyet ||1.152.6||
ā | vām | mitrāvaruṇā | havya-juṣṭim / namasā | devau | avasā | vavr̥tyām || asmākam | brahma | pr̥tanāsu | sahyāḥ / asmākam | vr̥ṣṭiḥ | divyā | su-pārā ||1.152.7||
//22//.

-rv_2:2/23- (rv_1,153)
yajāmahe | vām | mahaḥ | sa-joṣāḥ / havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ || ghr̥taiḥ | ghr̥tasnū iti ghr̥ta-snū | adha | yat | vām | asme iti / adhvaryavaḥ | na | dhīti-bhiḥ | bharanti ||1.153.1||
pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ / ayāmi | mitrāvaruṇā | su-vr̥ktiḥ || anakti | yat | vām | vidatheṣu | hotā / sumnam | vām | sūriḥ | vr̥ṣaṇau | iyakṣan ||1.153.2||
pīpāya | dhenuḥ | aditiḥ | r̥tāya / janāya | mitrāvaruṇā | haviḥ-de || hinoti | yat | vām | vidathe | saparyan / saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā ||1.153.3||
uta | vām | vikṣu | madyāsu | andhaḥ / gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ || uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan / vītam | pātam | payasaḥ | usriyāyāḥ ||1.153.4||
//23//.

-rv_2:2/24- (rv_1,154)
viṣṇoḥ | nu | kam | vīryāṇi | pra | vocam / yaḥ | pārthivāni | vi-mame | rajāṁsi || yaḥ | askabhāyat | ut-taram | sadha-stham / vi-cakramāṇaḥ | tredhā | ūru-gāyaḥ ||1.154.1||
pra | tat | viṣṇuḥ | stavate | vīryeṇa / mr̥gaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ || yasya | uruṣu | triṣu | vi-kramaṇeṣu / adhi-kṣiyanti | bhuvanāni | viśvā ||1.154.2||
pra | viṣṇave | śūṣam | etu | manma / giri-kṣite | uru-gāyāya | vr̥ṣṇe || yaḥ | idam | dīrgham | pra-yatam | sadha-stham / ekaḥ | vi-mame | tri-bhiḥ | it | pade-bhiḥ ||1.154.3||
yasya | trī | pūrṇā | madhunā | padāni / akṣīyamāṇā | svadhayā | madanti || yaḥ | ūm̐ iti | tri-dhātu | pr̥thivīm | uta | dyām / ekaḥ | dādhāra | bhuvanāni | viśvā ||1.154.4||
tat | asya | priyam | abhi | pāthaḥ | aśyām / naraḥ | yatra | deva-yavaḥ | madanti || uru-kramasya | saḥ | hi | bandhuḥ | itthā / viṣṇoḥ | pade | parame | madhvaḥ | utsaḥ ||1.154.5||
tā | vām | vāstūni | uśmasi | gamadhyai / yatra | gāvaḥ | bhūri-śr̥ṅgāḥ | ayāsaḥ || atra | aha | tat | uru-gāyasya | vr̥ṣṇaḥ / paramam | padam | ava | bhāti | bhūri ||1.154.6||
//24//.

-rv_2:2/25- (rv_1,155)
pra | vaḥ | pāntam | andhasaḥ | dhiyā-yate / mahe | śūrāya | viṣṇave | ca | arcata || yā | sānuni | parvatānām | adābhyā / mahaḥ | tasthatuḥ | arvatā-iva | sādhunā ||1.155.1||
tveṣam | itthā | sam-araṇam | śimī-vatoḥ / indrāviṣṇū iti | suta-pāḥ | vām | uruṣyati || yā | martyāya | prati-dhīyamānam | it / kr̥śānoḥ | astuḥ | asanām | uruṣyathaḥ ||1.155.2||
tāḥ | īm | vardhanti | mahi | asya | pauṁsyam / ni | mātarā | nayati | retase | bhuje || dadhāti | putraḥ | avaram | param | pituḥ / nāma | tr̥tīyam | adhi | rocane | divaḥ ||1.155.3||
tat-tat | it | asya | pauṁsyam | gr̥ṇīmasi / inasya | trātuḥ | avr̥kasya | mīḷhuṣaḥ || yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ / uru | kramiṣṭa | uru-gāyāya | jīvase ||1.155.4||
dve iti | it | asya | kramaṇe iti | svaḥ-dr̥śaḥ / abhi-khyāya | martyaḥ | bhuraṇyati || tr̥tīyam | asya | nakiḥ | ā | dadharṣati / vayaḥ | cana | patayantaḥ | patatriṇaḥ ||1.155.5||
catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ / cakram | na | vr̥ttam | vyatīn | avīvipat || br̥hat-śarīraḥ | vi-mimānaḥ | r̥kva-bhiḥ / yuvā | akumāraḥ | prati | eti | ā-havam ||1.155.6||
//25//.

-rv_2:2/26- (rv_1,156)
bhava | mitraḥ | na | śevyaḥ | ghr̥ta-āsutiḥ / vibhūta-dyumnaḥ | eva-yāḥ | ūm̐ iti | sa-prathāḥ || adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ / stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā ||1.156.1||
yaḥ | pūrvyāya | vedhase | navīyase / sumat-jānaye | viṣṇave | dadāśati || yaḥ | jātam | asya | mahataḥ | mahi | bravat / saḥ | it | ūm̐ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat ||1.156.2||
tam | ūm̐ iti | stotāraḥ | pūrvyam | yathā | vida / r̥tasya | garbham | januṣā | pipartana || ā | asya | jānantaḥ | nāma | cit | vivaktana / mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe ||1.156.3||
tam | asya | rājā | varuṇaḥ | tam | aśvinā / kratum | sacanta | mārutasya | vedhasaḥ || dādhāra | dakṣam | ut-tamam | ahaḥ-vidam / varjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute ||1.156.4||
ā | yaḥ | vivāya | sacathāya | daivyaḥ / indrāya | viṣṇuḥ | su-kr̥te | sukr̥t-taraḥ || vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam / r̥tasya | bhāge | yajamānam | ā | abhajat ||1.156.5||
//26//.

-rv_2:2/27- (rv_1,157)
abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ / vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā || ayukṣātām | aśvinā | yātave | ratham / pra | asāvīt | devaḥ | savitā | jagat | pr̥thak ||1.157.1||
yat | yuñjāthe iti | vr̥ṣaṇam | aśvinā | ratham / ghr̥tena | naḥ | madhunā | kṣatram | ukṣatam || asmākam | brahma | pr̥tanāsu | jinvatam / vayam | dhanā | śūra-sātā | bhajemahi ||1.157.2||
arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ / jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ || tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ / śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade ||1.157.3||
ā | naḥ | ūrjam | vahatam | aśvinā | yuvam / madhu-matyā | naḥ | kaśayā | mimikṣatam || pra | āyuḥ | tāriṣṭam | niḥ | rapāṁsi | mr̥kṣatam / sedhatam | dveṣaḥ | bhavatam | sacā-bhuvā ||1.157.4||
yuvam | ha | garbham | jagatīṣu | dhatthaḥ / yuvam | viśveṣu | bhuvaneṣu | antariti || yuvam | agnim | ca | vr̥ṣaṇau | apaḥ | ca / vanaspatīn | aśvinau | airayethām ||1.157.5||
yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ / atho iti | ha | sthaḥ | rathyā | rathyebhiriti rathyebhiḥ || atho iti | ha | kṣatram | adhi | dhattha | ugrā / yaḥ | vām | haviṣmān | manasā | dadāśa ||1.157.6||
//27//.

-rv_2:3/1- (rv_1,158)
vasū iti | rudrā | purumantū iti puru-mantū | vr̥dhantā / daśasyatam | naḥ | vr̥ṣaṇau | abhiṣṭau || dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām / pra | yat | sasrāthe iti | akavābhiḥ | ūtī ||1.158.1||
kaḥ | vām | dāśat | su-mataye | cit | asyai / vasū iti | yat | dhethe iti | namasā | pade | goḥ || jigr̥tam | asme iti | revatīḥ | puram-dhīḥ / kāmapreṇa-iva | manasā | carantā ||1.158.2||
yuktaḥ | ha | yat | vām | taugryāya | peruḥ / vi | madhye | arṇasaḥ | dhāyi | pajraḥ || upa | vām | avaḥ | śaraṇam | gameyam / śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ ||1.158.3||
upa-stutiḥ | aucathyam | uruṣyet / mā | mām | ime iti | patatriṇī iti | vi | dugdhām || mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk / pra | yat | vām | baddhaḥ | tmani | khādati | kṣām ||1.158.4||
na | mā | garan | nadyaḥ | mātr̥-tamāḥ / dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ || śiraḥ | yat | asya | traitanaḥ | vi-takṣat / svayam | dāsaḥ | uraḥ | aṁsau | api | gdheti gdha ||1.158.5||
dīrgha-tamāḥ | māmateyaḥ / jujurvān | daśame | yuge || apām | artham | yatīnām / brahmā | bhavati | sārathiḥ ||1.158.6||
//1//.

-rv_2:3/2- (rv_1,159)
pra | dyāvā | yajñaiḥ | pr̥thivī iti | r̥ta-vr̥dhā / mahī iti | stuṣe | vidatheṣu | pra-cetasā || devebhiḥ | ye iti | deva-putre iti deva-putre | su-daṁsasā / itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ ||1.159.1||
uta | manye | pituḥ | adruhaḥ | manaḥ / mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ || su-retasā | pitarā | bhūma | cakratuḥ / uru | pra-jāyāḥ | amr̥tam | varīma-bhiḥ ||1.159.2||
te | sūnavaḥ | su-apasaḥ | su-daṁsasaḥ / mahī iti | jajñuḥ | mātarā | pūrva-cittaye || sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇi / putrasya | pāthaḥ | padam | advayāvinaḥ ||1.159.3||
te | māyinaḥ | mamire | su-pracetasaḥ / jāmī iti | sayonī iti sa-yonī | mithunā | sam-okasā || navyam-navyam | tantum | ā | tanvate | divi / samudre | antariti | kavayaḥ | su-dītayaḥ ||1.159.4||
tat | rādhaḥ | adya | savituḥ | vareṇyam / vayam | devasya | pra-save | manāmahe || asmabhyam | dyāvāpr̥thivī iti | su-cetunā / rayim | dhattam | vasu-mantam | śata-gvinam ||1.159.5||
//2//.

-rv_2:3/3- (rv_1,160)
te iti | hi | dyāvāpr̥thivī iti | viśva-śambhuvā / r̥tavarī ityr̥ta-varī | rajasaḥ | dhārayatkavī iti dhārayat-kavī || sujanmanī iti su-janmanī | dhiṣaṇe iti | antaḥ | īyate / devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ ||1.160.1||
uru-vyacasā | mahinī iti | asaścatā / pitā | mātā | ca | bhuvanāni | rakṣataḥ || sudhr̥ṣṭame iti su-dhr̥ṣṭame | vapuṣye3 iti | na | rodasī iti / pitā | yat | sīm | abhi | rūpaiḥ | avāsayat ||1.160.2||
saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān / punāti | dhīraḥ | bhuvanāni | māyayā || dhenum | ca | pr̥śnim | vr̥ṣabham | su-retasam / viśvāhā | śukram | payaḥ | asya | dhukṣata ||1.160.3||
ayam | devānām | apasām | apaḥ-tamaḥ / yaḥ | jajāna | rodasī iti | viśva-śambhuvā || vi | yaḥ | mame | rajasī iti | sukratu-yayā / ajarebhiḥ | skambhanebhiḥ | sam | ānr̥ce ||1.160.4||
te iti | naḥ | gr̥ṇāne iti | mahinī iti | mahi | śravaḥ / kṣatram | dyāvāpr̥thivī iti | dhāsathaḥ | br̥hat || yena | abhi | kr̥ṣṭīḥ | tatanāma | viśvahā / panāyyam | ojaḥ | asme iti | sam | invatam ||1.160.5||
//3//.

-rv_2:3/4- (rv_1,161)
kim | ūm̐ iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan / kim | īyate | dūtyam | kat | yat | ūcima || na | nindima | camasam | yaḥ | mahā-kulaḥ / agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima ||1.161.1||
ekam | camasam | caturaḥ | kr̥ṇotana / tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam || saudhanvanāḥ | yadi | eva | kariṣyatha / sākam | devaiḥ | yajñiyāsaḥ | bhaviṣyatha ||1.161.2||
agnim | dūtam | prati | yat | abravītana / aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ || dhenuḥ | kartvā | yuvaśā | kartvā | dvā / tāni | bhrātaḥ | anu | vaḥ | kr̥tvī | ā | imasi ||1.161.3||
cakr̥-vāṁsaḥ | r̥bhavaḥ | tat | apr̥cchata / kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan || yadā | ava-akhyat | camasān | caturaḥ | kr̥tān / āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje ||1.161.4||
hanāma | enān | iti | tvaṣṭā | yat | abravīt / camasam | ye | deva-pānam | anindiṣuḥ || anyā | nāmāni | kr̥ṇvate | sute | sacā / anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat ||1.161.5||
//4//.

-rv_2:3/5-
indraḥ | harī | yuyuje | aśvinā | ratham / br̥haspatiḥ | viśva-rūpām | upa | ājata || r̥bhuḥ | vi-bhvā | vājaḥ | devān | agacchata / su-apasaḥ | yajñiyam | bhāgam | aitana ||1.161.6||
niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ / yā | jarantā | yuvaśā | tā | akr̥ṇotana || saudhanvanāḥ | aśvāt | aśvam | atakṣata / yuktvā | ratham | upa | devān | ayātana ||1.161.7||
idam | udakam | pibata | iti | abravītana / idam | vā | gha | pibata | muñja-nejanam || saudhanvanāḥ | yadi | tat | na-iva | haryatha / tr̥tīye | gha | savane | mādayādhvai ||1.161.8||
āpaḥ | bhūyiṣṭhāḥ | iti | ekaḥ | abravīt / agniḥ | bhūyiṣṭhaḥ | iti | anyaḥ | abravīt || vadhaḥ-yantīm | bahu-bhyaḥ | pra | ekaḥ | abravīt / r̥tā | vadantaḥ | camasān | apiṁśata ||1.161.9||
śroṇām | ekaḥ | udakam | gām | ava | ajati / māṁsam | ekaḥ | piṁśati | sūnayā | ā-bhr̥tam || ā | ni-mrucaḥ | śakr̥t | ekaḥ | apa | abharat / kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ ||1.161.10||
//5//.

-rv_2:3/6-
udvat-su | asmai | akr̥ṇotana | tr̥ṇam / nivat-su | apaḥ | su-apasyayā | naraḥ || agohyasya | yat | asastana | gr̥he / tat | adya | idam | r̥bhavaḥ | na | anu | gacchatha ||1.161.11||
sam-mīlya | yat | bhuvanā | pari-asarpata / kva | svit | tātyā | pitarā | vaḥ | āsatuḥ || aśapata | yaḥ | karasnam | vaḥ | ā-dade / yaḥ | pra | abravīt | pro iti | tasmai | abravītana ||1.161.12||
susupvāṁsaḥ | r̥bhavaḥ | tat | apr̥cchata / agohya | kaḥ | idam | naḥ | abūbudhat || śvānam | bastaḥ | bodhayitāram | abravīt / saṁvatsare | idam | adya | vi | akhyata ||1.161.13||
divā | yānti | marutaḥ | bhūmyā | agniḥ / ayam | vātaḥ | antarikṣeṇa | yāti || at-bhiḥ | yāti | varuṇaḥ | samudraiḥ / yuṣmān | icchantaḥ | śavasaḥ | napātaḥ ||1.161.14||
//6//.

-rv_2:3/7- (rv_1,162)
mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ / indraḥ | r̥bhukṣāḥ | marutaḥ | pari | khyan || yat | vājinaḥ | deva-jātasya | sapteḥ / pra-vakṣyāmaḥ | vidathe | vīryāṇi ||1.162.1||
yat | niḥ-nijā | rekṇasā | prāvr̥tasya / rātim | gr̥bhītām | mukhataḥ | nayanti || su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ / indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ ||1.162.2||
eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā / pūṣṇaḥ | bhāgaḥ | nīyate | viśva-devyaḥ || abhi-priyam | yat | puroḷāśam | arvatā / tvaṣṭā | it | enam | sauśravasāya | jinvati ||1.162.3||
yat | haviṣyam | r̥tu-śaḥ | deva-yānam / triḥ | mānuṣāḥ | pari | aśvam | nayanti || atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti / yajñam | devebhyaḥ | prati-vedayan | ajaḥ ||1.162.4||
hotā | adhvaryuḥ | ā-vayāḥ | agnim-indhaḥ / grāva-grābhaḥ | uta | śaṁstā | su-vipraḥ || tena | yajñena | su-araṁkr̥tena / su-iṣṭena | vakṣaṇāḥ | ā | pr̥ṇadhvam ||1.162.5||
//7//.

-rv_2:3/8-
yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ / caṣālam | ye | aśva-yūpāya | takṣati || ye | ca | arvate | pacanam | sam-bharanti / uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.6||
upa | pra | agāt | su-mat | me | adhāyi | manma / devānām | āśāḥ | upa | vīta-pr̥ṣṭhaḥ || anu | enam | viprāḥ | r̥ṣayaḥ | madanti / devānām | puṣṭe | cakr̥ma | su-bandhum ||1.162.7||
yat | vājinaḥ | dāma | sam-dānam | arvataḥ / yā | śīrṣaṇyā | raśanā | rajjuḥ | asya || yat | vā | gha | asya | pra-bhr̥tam | āsye | tr̥ṇam / sarvā | tā | te | api | deveṣu | astu ||1.162.8||
yat | aśvasya | kraviṣaḥ | makṣikā | āśa / yat | vā | svarau | sva-dhitau | riptam | asti || yat | hastayoḥ | śamituḥ | yat | nakheṣu / sarvā | tā | te | api | deveṣu | astu ||1.162.9||
yat | ūvadhyam | udarasya | apa-vāti / yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti || su-kr̥tā | tat | śamitāraḥ | kr̥ṇvantu / uta | medham | śr̥ta-pākam | pacantu ||1.162.10||
//8//.

-rv_2:3/9-
yat | te | gātrāt | agninā | pacyamānāt / abhi | śūlam | ni-hatasya | ava-dhāvati || mā | tat | bhūmyām | ā | śriṣat | mā | tr̥ṇeṣu / devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu ||1.162.11||
ye | vājinam | pari-paśyanti | pakvam / ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti || ye | ca | arvataḥ | māṁsa-bhikṣām | upa-āsate / uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu ||1.162.12||
yat | ni-īkṣaṇam | māṁspacanyāḥ | ukhāyāḥ / yā | pātrāṇi | yūṣṇaḥ | ā-secanāni || ūṣmaṇyā | api-dhānā | carūṇām / aṅkāḥ | sūnāḥ | pari | bhūṣanti | aśvam ||1.162.13||
ni-kramaṇam | ni-sadanam | vi-vartanam / yat | ca | paḍbīśam | arvataḥ || yat | ca | papau | yat | ca | ghāsim | jaghāsa / sarvā | tā | te | api | deveṣu | astu ||1.162.14||
mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ / mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ || iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kr̥tam / tam | devāsaḥ | prati | gr̥bhṇanti | aśvam ||1.162.15||
//9//.

-rv_2:3/10-
yat | aśvāya | vāsaḥ | upa-str̥ṇanti / adhīvāsam | yā | hiraṇyāni | asmai || sam-dānam | arvantam | paḍbīśam / priyā | deveṣu | ā | yamayanti ||1.162.16||
yat | te | sāde | mahasā | śūkr̥tasya / pārṣṇyā | vā | kaśayā | vā | tutoda || srucā-iva | tā | haviṣaḥ | adhvareṣu / sarvā | tā | te | brahmaṇā | sūdayāmi ||1.162.17||
catuḥ-triṁśat | vājinaḥ | deva-bandhoḥ / vaṅkrīḥ | aśvasya | sva-dhitiḥ | sam | eti || acchidrā | gātrā | vayunā | kr̥ṇota / paruḥ-paruḥ | anu-ghuṣya | vi | śasta ||1.162.18||
ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā / dvā | yantārā | bhavataḥ | tathā | r̥tuḥ || yā | te | gātrāṇām | r̥tu-thā | kr̥ṇomi / tā-tā | piṇḍānām | pra | juhomi | agnau ||1.162.19||
mā | tvā | tapat | priyaḥ | ātmā | api-yantam / mā | sva-dhitiḥ | tanvaḥ | ā | tisthipat | te || mā | te | gr̥dhnuḥ | avi-śastā | ati-hāya / chidrā | gātrāṇi | asinā | mithu | kariti kaḥ ||1.162.20||
na | vai | ūm̐ iti | etat | mriyase | na | riṣyasi / devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ || harī iti | te | yuñjā | pr̥ṣatī iti | abhūtām / upa | asthāt | vājī | dhuri | rāsabhasya ||1.162.21||
su-gavyam | naḥ | vājī | su-aśvyam | puṁsaḥ / putrān | uta | viśva-puṣam | rayim || anāgāḥ-tvam | naḥ | aditiḥ | kr̥ṇotu / kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān ||1.162.22||
//10//.

-rv_2:3/11- (rv_1,163)
yat | akrandaḥ | prathamam | jāyamānaḥ / ut-yan | samudrāt | uta | vā | purīṣāt || śyenasya | pakṣā | hariṇasya | bāhū iti / upa-stutyam | mahi | jātam | te | arvan ||1.163.1||
yamena | dattam | tritaḥ | enam | ayunak / indraḥ | enam | prathamaḥ | adhi | atiṣṭhat || gandharvaḥ | asya | raśanām | agr̥bhṇāt / sūrāt | aśvam | vasavaḥ | niḥ | ataṣṭa ||1.163.2||
asi | yamaḥ | asi | ādityaḥ | arvan / asi | tritaḥ | guhyena | vratena || asi | somena | samayā | vi-pr̥ktaḥ / āhuḥ | te | trīṇi | divi | bandhanāni ||1.163.3||
trīṇi | te | āhuḥ | divi | bandhanāni / trīṇi | ap-su | trīṇi | antariti | samudre || uta-iva | me | varuṇaḥ | chantsi | arvan / yatra | te | āhuḥ | paramam | janitram ||1.163.4||
imā | te | vājin | ava-mārjanāni / imā | śaphānām | sanituḥ | ni-dhānā || atra | te | bhadrāḥ | raśanāḥ | apaśyam / r̥tasya | yāḥ | abhi-rakṣanti | gopāḥ ||1.163.5||
//11//.

-rv_2:3/12-
ātmānam | te | manasā | ārāt | ajānām / avaḥ | divā | patayantam | pataṅgam || śiraḥ | apaśyam | pathi-bhiḥ | su-gebhiḥ | areṇu-bhiḥ | jehamānam | patatri ||1.163.6||
atra | te | rūpam | ut-tamam | apaśyam | jigīṣamāṇam | iṣaḥ | ā | pade | goḥ || yadā | te | martaḥ | anu | bhogam | ānaṭ / āt | it | grasiṣṭhaḥ | oṣadhīḥ | ajīgariti ||1.163.7||
anu | tvā | rathaḥ | anu | maryaḥ | arvan / anu | gāvaḥ | anu | bhagaḥ | kanīnām || anu | vrātāsaḥ | tava | sakhyam | īyuḥ / anu | devāḥ | mamire | vīryam | te ||1.163.8||
hiraṇya-śr̥ṅgaḥ | ayaḥ | asya | pādāḥ / manaḥ-javāḥ | avaraḥ | indraḥ | āsīt || devāḥ | it | asya | haviḥ-adyam | āyan / yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat ||1.163.9||
īrma-antāsaḥ | silika-madhyamāsaḥ / sam | śūraṇāsaḥ | divyāsaḥ | atyāḥ || haṁsāḥ-iva | śreṇi-śaḥ | yatante / yat | ākṣiṣuḥ | divyam | ajmam | aśvāḥ ||1.163.10||
//12//.

-rv_2:3/13-
tava | śarīram | patayiṣṇu | arvan / tava | cittam | vātaḥ-iva | dhrajīmān || tava | śr̥ṅgāṇi | vi-sthitā | puru-trā / araṇyeṣu | jarbhurāṇā | caranti ||1.163.11||
upa | pra | agāt | śasanam | vājī | arvā / devadrīcā | manasā | dīdhyānaḥ || ajaḥ | puraḥ | nīyate | nābhiḥ | asya / anu | paścāt | kavayaḥ | yanti | rebhāḥ ||1.163.12||
upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca || adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ / atha | ā | śāste | dāśuṣe | vāryāṇi ||1.163.13||
//13//.

-rv_2:3/14- (rv_1,164)
asya | vāmasya | palitasya | hotuḥ / tasya | bhrātā | madhyamaḥ | asti | aśnaḥ || tr̥tīyaḥ | bhrātā | ghr̥ta-pr̥ṣṭhaḥ | asya / atra | apaśyam | viśpatim | sapta-putram ||1.164.1||
sapta | yuñjanti | ratham | eka-cakram / ekaḥ | aśvaḥ | vahati | sapta-nāmā || tri-nābhi | cakram | ajaram | anarvam / yatra | imā | viśvā | bhuvanā | adhi | tasthuḥ ||1.164.2||
imam | ratham | adhi | ye | sapta | tasthuḥ / sapta-cakram | sapta | vahanti | aśvāḥ || sapta | svasāraḥ | abhi | sam | navante / yatra | gavām | ni-hitā | sapta | nāma ||1.164.3||
kaḥ | dadarśa | prathamam | jāyamānam / asthan-vantam | yat | anasthā | bibharti || bhūmyāḥ | asuḥ | asr̥k | ātmā | kva | svit / kaḥ | vidvāṁsam | upa | gāt | praṣṭum | etat ||1.164.4||
pākaḥ | pr̥cchāmi | manasā | avi-jānan / devānām | enā | ni-hitā | padāni || vatse | baṣkaye | adhi | sapta | tantūn / vi | tatnire | kavayaḥ | otavai | ūm̐ iti ||1.164.5||
//14//.

-rv_2:3/15-
acikitvān | cikituṣaḥ | cit | atra / kavīn | pr̥cchāmi | vidmane | na | vidvān || vi | yaḥ | tastambha | ṣaṭ | imā | rajāṁsi / ajasya | rūpe | kim | api | svit | ekam ||1.164.6||
iha | bravītu | yaḥ | īm | aṅga | veda / asya | vāmasya | ni-hitam | padam | veriti veḥ || śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya / vavrim | vasānāḥ | udakam | padā | apuḥ ||1.164.7||
mātā | pitaram | r̥te | ā | babhāja / dhītī | agre | manasā | sam | hi | jagme || sā | bībhatsuḥ | garbha-rasā | ni-viddhā / namasvantaḥ | it | upa-vākam | īyuḥ ||1.164.8||
yuktā | mātā | āsīt | dhuri | dakṣiṇāyāḥ / atiṣṭhat | garbhaḥ | vr̥janīṣu | antariti || amīmet | vatsaḥ | anu | gām | apaśyat / viśva-rūpyam | triṣu | yojaneṣu ||1.164.9||
tisraḥ | mātr̥̄ḥ | trīn | pitr̥̄n | bibhrat | ekaḥ / ūrdhvaḥ | tasthau | na | īm | ava | glapayanti || mantrayante | divaḥ | amuṣya | pr̥ṣṭhe / viśva-vidam | vācam | aviśva-minvām ||1.164.10||
//15//.

-rv_2:3/16-
dvādaśa-aram | nahi | tat | jarāya / varvarti | cakram | pari | dyām | r̥tasya || ā | putrāḥ | agne | mithunāsaḥ | atra / sapta | śatāni | viṁśatiḥ | ca | tasthuḥ ||1.164.11||
pañca-pādam | pitaram | dvādaśa-ākr̥tim / divaḥ | āhuḥ | pare | ardhe | purīṣiṇam || atha | ime | anye | upare | vi-cakṣaṇam / sapta-cakre | ṣaṭ-are | āhuḥ | arpitam ||1.164.12||
pañca-are | cakre | pari-vartamāne / tasmin | ā | tasthuḥ | bhuvanāni | viśvā || tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ / sanāt | eva | na | śīryate | sa-nābhiḥ ||1.164.13||
sa-nemi | cakram | ajaram | vi | vavr̥te / uttānāyām | daśa | yuktāḥ | vahanti || sūryasya | cakṣuḥ | rajasā | eti | ā-vr̥tam / tasmin | ārpitā | bhuvanāni | viśvā ||1.164.14||
sākam-jānām | saptatham | āhuḥ | eka-jam / ṣaṭ | it | yamāḥ | r̥ṣayaḥ | deva-jāḥ | iti || teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ / sthātre | rejante | vi-kr̥tāni | rūpa-śaḥ ||1.164.15||
//16//.

-rv_2:3/17-
striyaḥ | satīḥ | tān | ūm̐ iti | me | puṁsaḥ | āhuḥ / paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ || kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa / yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat ||1.164.16||
avaḥ | pareṇa | paraḥ | enā | avareṇa / padā | vatsam | bibhratī | gauḥ | ut | asthāt || sā | kadrīcī | kam | svit | ardham | parā | agāt / kva | svit | sūte | nahi | yūthe | antariti ||1.164.17||
avaḥ | pareṇa | pitaram | yaḥ | asya / anu-veda | paraḥ | enā | avareṇa || kavi-yamānaḥ | kaḥ | iha | pra | vocat / devam | manaḥ | kutaḥ | adhi | pra-jātam ||1.164.18||
ye | arvāñcaḥ | tān | ūm̐ iti | parācaḥ | āhuḥ / ye | parāñcaḥ | tān | ūm̐ iti | arvācaḥ | āhuḥ || indraḥ | ca | yā | cakrathuḥ | soma | tāni / dhurā | na | yuktāḥ | rajasaḥ | vahanti ||1.164.19||
dvā | su-parṇā | sa-yujā | sakhāyā / samanam | vr̥kṣam | pari | sasvajāte iti || tayoḥ | anyaḥ | pippalam | svādu / atti | anaśnan | anyaḥ | abhi | cākaśīti ||1.164.20||
//17//.

-rv_2:3/18-
yatra | su-parṇāḥ | amr̥tasya | bhāgam / ani-meṣam | vidathā | abhi-svaranti || inaḥ | viśvasya | bhuvanasya | gopāḥ / saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa ||1.164.21||
yasmin | vr̥kṣe | madhu-adaḥ | su-parṇāḥ / ni-viśante | suvate | ca | adhi | viśve || tasya | it | āhuḥ | pippalam | svādu | agre / tat | na | ut | naśat | yaḥ | pitaram | na | veda ||1.164.22||
yat | gāyatre | adhi | gāyatram | ā-hitam / traistubhāt | vā | traistubham | niḥ-atakṣata || yat | vā | jagat | jagati | ā-hitam | padam / ye | it | tat | viduḥ | te | amr̥ta-tvam | ānaśuḥ ||1.164.23||
gāyatreṇa | prati | mimīte | arkam / arkeṇa | sāma | traistubhena | vākam || vākena | vākam | dvi-padā | catuḥ-padā / akṣareṇa | mimate | sapta | vāṇīḥ ||1.164.24||
jagatā | sindhum | divi | astabhāyat / ratham-tare | sūryam | pari | apaśyat || gāyatrasya | sam-idhaḥ | tisraḥ | āhuḥ / tataḥ | mahrā | pra | ririce | mahi-tvā ||1.164.25||
//18//.

-rv_2:3/19-
upa | hvaye | su-dughām | dhenum | etām / su-hastaḥ | go-dhuk | uta | dohat | enām || śreṣṭham | savam | savitā | sāviṣat | naḥ / abhi-iddhaḥ | gharmaḥ | tat | ūm̐ iti | su | pra | vocam ||1.164.26||
hiṅ-kr̥ṇvatī | vasu-patnī | vasūnām / vatsam | icchantī | manasā | abhi | ā | agāt || duhām | aśvi-bhyām | payaḥ | aghnyā | iyam / sā | vardhatām | mahate | saubhagāya ||1.164.27||
gauḥ | amīmet | anu | vatsam | miṣantam / mūrdhānam | hiṅ | akr̥ṇot | mātavai | ūm̐ iti || sr̥kvāṇam | gharmam | abhi | vāvaśānā / mimāti | māyum | payate | payaḥ-bhiḥ ||1.164.28||
ayam | saḥ | śiṅkte | yena | gauḥ | abhi-vr̥tā / mimāti | māyum | dhvasanau | adhi | śritā || sā | citti-bhiḥ | ni | hi | cakāra | martyam / vi-dyut | bhavantī | prati | vavrim | auhata ||1.164.29||
anat | śaye | tura-gātu | jīvam / ejat | dhruvam | madhye | ā | pastyānām || jīvaḥ | mr̥tasya | carati | svadhābhiḥ / amartyaḥ | martyena | sa-yoniḥ ||1.164.30||
//19//.

-rv_2:3/20-
apaśyam | gopām | ani-padyamānam / ā | ca | parā | ca | pathi-bhiḥ | carantam || saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ / ā | varīvarti | bhuvaneṣu | antariti ||1.164.31||
yaḥ | īm | cakāra | na | saḥ | asya | veda / yaḥ | īm | dadarśa | hiruk | it | nu | tasmāt || saḥ | mātuḥ | yonā | pari-vītaḥ | antaḥ / bahu-prajāḥ | niḥ-r̥tim | ā | viveśa ||1.164.32||
dyauḥ | me | pitā | janitā | nābhiḥ | atra / bandhuḥ | me | mātā | pr̥thivī | mahī | iyam || uttānayoḥ | camvoḥ | yoniḥ | antaḥ / atra | pitā | duhituḥ | garbham | ā | adhāt ||1.164.33||
pr̥cchāmi | tvā | param | antam | pr̥thivyāḥ / pr̥cchāmi / yatra | bhuvanasya | nābhiḥ || pr̥cchāmi | tvā | vr̥ṣṇaḥ | aśvasya | retaḥ / pr̥cchāmi | vācaḥ | paramam | vi-oma ||1.164.34||
iyam | vediḥ | paraḥ | antaḥ | pr̥thivyāḥ / ayam | yajñaḥ | bhuvanasya | nābhiḥ || ayam | somaḥ | vr̥ṣṇaḥ | aśvasya | retaḥ / brahmā | ayam | vācaḥ | paramam | vi-oma ||1.164.35||
//20//.

-rv_2:3/21-
sapta | ardha-garbhāḥ | bhuvanasya | retaḥ / viṣṇoḥ | tiṣṭhanti | pra-diśā | vi-dharmaṇi || te | dhīti-bhiḥ | manasā | te | vipaḥ-citaḥ / pari-bhuvaḥ | pari | bhavanti | viśvataḥ ||1.164.36||
na | vi | jānāmi | yat-iva | idam | asmi / niṇyaḥ | sam-naddhaḥ | manasā | carāmi || yadā | mā | ā | agan | prathama-jāḥ | r̥tasya / āt | it | vācaḥ | aśnuve | bhāgam | asyāḥ ||1.164.37||
apāṅ | prāṅ | eti | svadhayā | gr̥bhītaḥ / amartyaḥ | martyena | sa-yoniḥ || tā | śaśvantā | viṣūcīnā | vi-yantā / ni | anyam | cikyuḥ | na | ni | cikyuḥ | anyam ||1.164.38||
r̥caḥ | akṣare | parame | vi-oman / yasmin | devāḥ | adhi | viśve | ni-seduḥ || yaḥ | tat | na | veda | kim | r̥cā | kariṣyati / ye | it | tat | viduḥ | te | ime | sam | āsate ||1.164.39||
suyavasa-at | bhaga-vatī | hi | bhūyāḥ / atho iti | vayam | bhaga-vantaḥ | syāma || addhi | tr̥ṇam | aghnye | viśva-dānīm / piba | śuddham | udakam | ā-carantī ||1.164.40||
//21//.

-rv_2:3/22-
gaurīḥ | mimāya | salilāni | takṣatī / eka-padī | dvi-padī | sā | catuḥ-padī || aṣṭā-padī | nava-padī | babhūvuṣī / sahasra-akṣarā | parame | vi-oman ||1.164.41||
tasyāḥ | samudrāḥ | adhi | vi | kṣaranti / tena | jīvanti | pra-diśaḥ | catasraḥ || tataḥ | kṣarati | akṣaram / tat | viśvam | upa | jīvati ||1.164.42||
śaka-mayam | dhūmam | ārāt | apaśyam / viṣu-vatā | paraḥ | enā | avareṇa || ukṣāṇam | pr̥śnim | apacanta | vīrāḥ / tāni | dharmāṇi | prathamāni | āsan ||1.164.43||
trayaḥ | keśinaḥ | r̥tu-thā | vi | cakṣate / saṁvatsare | vapate | ekaḥ | eṣām || viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ / dhrājiḥ | ekasya | dadr̥śe | na | rūpam ||1.164.44||
catvāri | vāk | pari-mitā | padāni / tāni | viduḥ | brāhmaṇāḥ | ye | manīṣiṇaḥ || guhā | trīṇi | ni-hitā | na | iṅgayanti / turīyam | vācaḥ | manuṣyāḥ | vadanti ||1.164.45||
indram | mitram | varuṇam | agnim | āhuḥ / atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān || ekam | sat | viprāḥ | bahu-dhā | vadanti / agnim | yamam | mātariśvānam | āhuḥ ||1.164.46||
//22//.

-rv_2:3/23-
kr̥ṣṇam | ni-yānam | harayaḥ | su-parṇāḥ / apaḥ | vasānāḥ | divam | ut | patanti || te | ā | avavr̥tran | sadanāt | r̥tasya / āt | it | ghr̥tena | pr̥thivī | vi | udyate ||1.164.47||
dvādaśa | pra-dhayaḥ | cakram | ekam / trīṇi | nabhyāni | kaḥ | ūm̐ iti | tat | ciketa || tasmin | sākam | tri-śatāḥ | na | śaṅkavaḥ / arpitāḥ | ṣaṣṭiḥ | na | calācalāsaḥ ||1.164.48||
yaḥ | te | stanaḥ | śaśayaḥ | yaḥ | mayaḥ-bhūḥ / yena | viśvā | puṣyasi | vāryāṇi || yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ / sarasvati | tam | iha | dhātave | kariti kaḥ ||1.164.49||
yajñena | yajñam | ayajanta | devāḥ / tāni | dharmāṇi | prathamāni | āsan || te | ha | nākam | mahimānaḥ | sacanta / yatra | pūrve | sādhyāḥ | santi | devāḥ ||1.164.50||
samānam | etat | udakam / ut | ca | eti | ava | ca | aha-bhiḥ || bhūmim | parjanyāḥ | jinvanti | divam | jinvanti / agnayaḥ ||1.164.51||
divyam | su-parṇam | vāyasam | br̥hantam / apām | garbham | darśatam | oṣadhīnām || abhīpataḥ | vr̥ṣṭi-bhiḥ | tarpayantam / sarasvantam | avase | johavīmi ||1.164.52||
//23//.

-rv_2:3/24- (rv_1,165)
kayā | śubhā | sa-vayasaḥ | sa-nīḷāḥ / samānyā | marutaḥ | sam | mimikṣuḥ || kayā | matī | kutaḥ | ā-itāsaḥ | ete / arcanti | śuṣmam | vr̥ṣaṇaḥ | vasu-yā ||1.165.1||
kasya | brahmāṇi | jujuṣuḥ | yuvānaḥ / kaḥ | adhvare | marutaḥ | ā | vavarta || śyenān-iva | dhrajataḥ | antarikṣe / kena | mahā | manasā | rīramāma ||1.165.2||
kutaḥ | tvam | indra | māhinaḥ | san / ekaḥ | yāsi | sat-pate | kim | te | itthā || sam | pr̥cchase | sam-arāṇaḥ | śubhānaiḥ / voceḥ | tat | naḥ | hari-vaḥ | yat | te | asme iti ||1.165.3||
brahmāṇi | me | matayaḥ | śam | sutāsaḥ / śuṣmaḥ | iyarti | pra-bhr̥taḥ | me | adriḥ || ā | śāsate | prati | haryanti | ukthā / imā | harī iti | vahataḥ | tā | naḥ | accha ||1.165.4||
ataḥ | vayam | antamebhiḥ | yujānāḥ / sva-kṣatrebhiḥ | tanvaḥ | śumbhamānāḥ || mahaḥ-bhiḥ | etān | upa | yujmahe | nu / indra | svadhām | anu | hi | naḥ | babhūtha ||1.165.5||
//24//.

-rv_2:3/25-
kva | syā | vaḥ | marutaḥ | svadhā | āsīt / yat | mām | ekam | sam-adhatta | ahi-hatye || aham | hi | ugraḥ | taviṣaḥ | tuviṣmān / viśvasya | śatroḥ | anamam | vadha-snaiḥ ||1.165.6||
bhūri | cakartha | yujyebhiḥ | asme iti / samānebhiḥ | vr̥ṣabha | pauṁsyebhiḥ || bhūrīṇi | hi | kr̥ṇavāma | śaviṣṭha / indra | kratvā | marutaḥ | yat | vaśāma ||1.165.7||
vadhīm | vr̥tram | marutaḥ | indriyeṇa / svena | bhāmena | taviṣaḥ | babhūvān || aham | etāḥ | manave | viśva-candrāḥ / su-gāḥ | apaḥ | cakara | vajra-bāhuḥ ||1.165.8||
anuttam | ā | te | magha-van | nakiḥ | nu / na | tvā-vān | asti | devatā | vidānaḥ || na | jāyamānaḥ | naśate | na | jātaḥ / yāni | kariṣyā | kr̥ṇuhi | pra-vr̥ddha ||1.165.9||
ekasya | cit | me | vi-bhu | astu | ojaḥ / yā | nu | dadhr̥ṣvān | kr̥ṇavai | manīṣā || aham | hi | ugraḥ | marutaḥ | vidānaḥ / yāni | cyavam | indraḥ | it | īśe | eṣām ||1.165.10||
//25//.

-rv_2:3/26-
amandat | mā | marutaḥ | stomaḥ | atra / yat | me | naraḥ | śrutyam | brahma | cakra || indrāya | vr̥ṣṇe | su-makhāya | mahyam / sakhye | sakhāyaḥ | tanve | tanūbhiḥ ||1.165.11||
eva | it | ete | prati | mā | rocamānāḥ / anedyaḥ | śravaḥ | ā | iṣaḥ | dadhānāḥ || sam-cakṣya | marutaḥ | candra-varṇāḥ / acchānta | me | chadayātha | ca | nūnam ||1.165.12||
kaḥ | nu | atra | marutaḥ | mamahe | vaḥ / pra | yātana | sakhīn | accha | sakhāyaḥ || manmāni | citrāḥ | api-vātayantaḥ / eṣām | bhūta | navedāḥ | me | r̥tānām ||1.165.13||
ā | yat | duvasyāt | duvase | na | kāruḥ / asmān | cakre | mānyasya | medhā || o iti | su | vartta | marutaḥ | vipram | accha / imā | brahmāṇi | jaritā | vaḥ | arcat ||1.165.14||
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ / māndāryasya | mānyasya | kāroḥ || ā | iṣā | yāsīṣṭa | tanve | vayām / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.165.15||
//26//.

-rv_2:4/1- (rv_1,166)
tat | nu | vocāma | rabhasāya | janmane / pūrvam | mahitvam | vr̥ṣabhasya | ketave || aidhā-iva | yāman | marutaḥ | tuvi-svaṇaḥ / yudhā-iva | śakrāḥ | taviṣāṇi | kartana ||1.166.1||
nityam | na | sūnum | madhu | bibhrataḥ | upa / krīḷanti | krīḷāḥ | vidatheṣu | ghr̥ṣvayaḥ || nakṣanti | rudrāḥ | avasā | namasvinam / na | mardhanti | sva-tavasaḥ | haviḥ-kr̥tam ||1.166.2||
yasmai | ūmāsaḥ | amr̥tāḥ | arāsata / rāyaḥ | poṣam | ca | haviṣā | dadāśuṣe || ukṣanti | asmai | marutaḥ | hitāḥ-iva / puru | rajāṁsi | payasā | mayaḥ-bhuvaḥ ||1.166.3||
ā | ye | rajāṁsi | taviṣībhiḥ | avyata / pra | vaḥ | evāsaḥ | sva-yatāsaḥ | adhrajan || bhayante | viśvā | bhuvanāni | harmyā / citraḥ | vaḥ | yāmaḥ | pra-yatāsu | r̥ṣṭiṣu ||1.166.4||
yat | tveṣa-yāmāḥ | nadayanta | parvatān / divaḥ | vā | pr̥ṣṭham | naryāḥ | acucyavuḥ || viśvaḥ | vaḥ | ajman | bhayate | vanaspatiḥ / rathiyantī-iva | pra | jihīte | oṣadhiḥ ||1.166.5||
//1//.

-rv_2:4/2-
yūyam | naḥ | ugrāḥ | marutaḥ | su-cetunā / ariṣṭa-grāmāḥ | su-matim | pipartana || yatra | vaḥ | didyut | radati | kriviḥ-datī / riṇāti | paśvaḥ | sudhitā-iva | barhaṇā ||1.166.6||
pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ / alātr̥ṇāsaḥ | vidatheṣu | su-stutāḥ || arcanti | arkam | madirasya | pītaye / viduḥ | vīrasya | prathamāni | pauṁsyā ||1.166.7||
śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt / pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata || janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ / pāthana | śaṁsāt | tanayasya | puṣṭiṣu ||1.166.8||
viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ / mithaspr̥dhyā-iva | taviṣāṇi | ā-hitā || aṁseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ / akṣaḥ | vaḥ | cakrā | samayā | vi | vavr̥te ||1.166.9||
bhūrīṇi | bhadrā | naryeṣu | bāhuṣu / vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ || aṁseṣu | etāḥ | paviṣu | kṣurāḥ | adhi / vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire ||1.166.10||
//2//.

-rv_2:4/3-
mahāntaḥ | mahnā | vi-bhvaḥ | vi-bhūtayaḥ / dūre-dr̥śaḥ | ye | divyāḥ-iva | str̥-bhiḥ || mandrāḥ | su-jihvāḥ | svaritāraḥ | āsa-bhiḥ / sam-miślāḥ | indre | marutaḥ | pari-stubhaḥ ||1.166.11||
tat | vaḥ | su-jātāḥ | marutaḥ | mahi-tvanam / dīrgham | vaḥ | dātram | aditeḥ-iva | vratam || indraḥ | cana | tyajasā | vi | hruṇāti | tat / janāya | yasmai | su-kr̥te | arādhvam ||1.166.12||
tat | vaḥ | jāmi-tvam | marutaḥ | pare | yuge / puru | yat | śaṁsam | amr̥tāsaḥ | āvata || ayā | dhiyā | manave | śruṣṭim | āvya / sākam | naraḥ | daṁsanaiḥ | ā | cikitrire ||1.166.13||
yena | dīrgham | marutaḥ | śūśavāma / yuṣmākena | parīṇasā | turāsaḥ || ā | yat | tatanam | vr̥jane | janāsaḥ / ebhiḥ | yajñebhiḥ | tat | abhi | iṣṭim | aśyām ||1.166.14||
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ / māndāryasya | mānyasya | kāroḥ || ā | iṣā | yāsīṣṭa | tanve | vayām / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.166.15||
//3//.

-rv_2:4/4- (rv_1,167)
sahasram | te | indra | ūtayaḥ | naḥ / sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ || sahasram | rāyaḥ | mādayadhyai / sahasriṇaḥ | upa | naḥ | yantu | vājāḥ ||1.167.1||
ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha / jyeṣṭhebhiḥ | vā | br̥hat-divaiḥ | su-māyāḥ || adha | yat | eṣām | ni-yutaḥ | paramāḥ / samudrasya | cit | dhanayanta | pāre ||1.167.2||
mimyakṣa | yeṣu | su-dhitā | ghr̥tācī / hiraṇya-nirnik | uparā | na | r̥ṣṭiḥ || guhā | carantī | manuṣaḥ | na | yoṣā / sabhā-vatī | vidathyā-iva | sam | vāk ||1.167.3||
parā | śubhrāḥ | ayāsaḥ | yavyā / sādhāraṇyā-iva | marutaḥ | mimikṣuḥ || na | rodasī iti | apa | nudanta | ghorāḥ / juṣanta | vr̥dham | sakhyāya | devāḥ ||1.167.4||
joṣat | yat | īm | asuryā | sacadhyai / visita-stukā | rodasī | nr̥-manāḥ || ā | sūryā-iva | vidhataḥ | ratham | gāt / tveṣa-pratīkā | nabhasaḥ | na | ityā ||1.167.5||
//4//.

-rv_2:4/5-
ā | asthāpayanta | yuvatim | yuvānaḥ / śubhe | ni-miślām | vidatheṣu | pajrām || arkaḥ | yat | vaḥ | marutaḥ | haviṣmān / gāyat | gātham | suta-somaḥ | duvasyan ||1.167.6||
pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām / marutām | mahimā | satyaḥ | asti || sacā | yat | īm | vr̥ṣa-manāḥ | aham-yuḥ / sthirā | cit | janīḥ | vahate | su-bhāgāḥ ||1.167.7||
pānti | mitrāvaruṇau | avadyāt / cayate | īm | aryamo iti | apra-śastān || uta | cyavante | acyutā | dhruvāṇi / vavr̥dhe | īm | marutaḥ | dāti-vāraḥ ||1.167.8||
nahi | nu | vaḥ | marutaḥ | anti | asme iti / ārāttāt | cit | śavasaḥ | antam | āpuḥ || te | dhr̥ṣṇunā | śavasā | śūśu-vāṁsaḥ / arṇaḥ | na | dveṣaḥ | dhr̥ṣatā | pari | sthuḥ ||1.167.9||
vayam | adya | indrasya | preṣṭhāḥ / vayam | śvaḥ | vocemahi | sa-marye || vayam | purā | mahi | ca | naḥ | anu | dyūn / tat | naḥ | r̥bhukṣāḥ | narām | anu | syāt ||1.167.10||
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ / māndāryasya | mānyasya | kāroḥ || ā | iṣā | yāsīṣṭa | tanve | vayām / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.167.11||
//5//.

-rv_2:4/6- (rv_1,168)
yajñā-yajñā | vaḥ | samanā | tuturvaṇiḥ / dhiyam-dhiyam | vaḥ | deva-yāḥ | ūm̐ iti | dadhidhve || ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ / mahe | vavr̥tyām | avase | suvr̥kti-bhiḥ ||1.168.1||
vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ / iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ || sahasriyāsaḥ | apām | na | ūrmayaḥ / āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ ||1.168.2||
somāsaḥ | na | ye | sutāḥ | tr̥pta-aṁśavaḥ / hr̥t-su | pītāsaḥ | duvasaḥ | na | āsate || ā | eṣām | aṁseṣu | rambhiṇī-iva | rarabhe / hasteṣu | khādiḥ | ca | kr̥tiḥ | ca | sam | dadhe ||1.168.3||
ava | sva-yuktāḥ | divaḥ | ā | vr̥thā | yayuḥ / amartyāḥ | kaśayā | codata | tmanā || areṇavaḥ | tuvi-jātāḥ | acucyavuḥ / dr̥ḷhāni | cit | marutaḥ | bhrājat-r̥ṣṭayaḥ ||1.168.4||
kaḥ | vaḥ | antaḥ | marutaḥ | r̥ṣṭi-vidyutaḥ / rejati | tmanā | hanvā-iva | jihvayā || dhanva-cyutaḥ | iṣām | na | yāmani / puru-praiṣāḥ | ahanyaḥ | na | etaśaḥ ||1.168.5||
//6//.

-rv_2:4/7-
kva | svit | asya | rajasaḥ | mahaḥ | param / kva | avaram | marutaḥ | yasmin | ā-yaya || yat | cyavayatha | vithurā-iva | sam-hitam / vi | adriṇā | patatha | tveṣam | arṇavam ||1.168.6||
sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī / tveṣā | vi-pākā | marutaḥ | pipiṣvatī || bhadrā | vaḥ | rātiḥ | pr̥ṇataḥ | na | dakṣiṇā / pr̥thu-jrayī | asuryā-iva | jañjatī ||1.168.7||
prati | stobhanti | sindhavaḥ | pavi-bhyaḥ / yat | abhriyām | vācam | ut-īrayanti || ava | smayanta | vi-dyutaḥ | pr̥thivyām / yadi | ghr̥tam | marutaḥ | pruṣṇuvanti ||1.168.8||
asūta | pr̥śniḥ | mahate | raṇāya / tveṣam | ayāsām | marutām | anīkam || te | sapsarāsaḥ | ajanayanta | abhvam / āt | it | svadhām | iṣirām | pari | apaśyan ||1.168.9||
eṣaḥ | vaḥ | stomaḥ | marutaḥ | iyam | gīḥ / māndāryasya | mānyasya | kāroḥ || ā | iṣā | yāsīṣṭa | tanve | vayām / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.168.10||
//7//.

-rv_2:4/8- (rv_1,169)
mahaḥ | cit | tvam | indra | yataḥ | etān / mahaḥ | cit | asi | tyajasaḥ | varūtā || saḥ | naḥ | vedhaḥ | marutām | cikitvān / sumnā | vanuṣva | tava | hi | preṣṭhā ||1.169.1||
ayujran | te | indra | viśva-kr̥ṣṭīḥ / vidānāsaḥ | niḥ-sidhaḥ | martya-trā || marutām | pr̥tsutiḥ | hāsamānā / svaḥ-mīḷhasya | pra-dhanasya | sātau ||1.169.2||
amyak | sā | te | indra | r̥ṣṭiḥ | asme iti / sanemi | abhvam | marutaḥ | junanti || agniḥ | cit | hi | sma | atase | śuśukvān / āpaḥ | na | dvīpam | dadhati | prayāṁsi ||1.169.3||
tvam | tu | naḥ | indra | tam | rayim | dāḥ / ojiṣṭhayā | dakṣiṇayā-iva | rātim || stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ / stanam | na | madhvaḥ | pīpayanta | vājaiḥ ||1.169.4||
tve iti | rāyaḥ | indra | tośa-tamāḥ / pra-netāraḥ | kasya | cit | r̥ta-yoḥ || te | su | naḥ | marutaḥ | mr̥ḷayantu / ye | sma | purā | gātuyanti-iva | devāḥ ||1.169.5||
//8//.

-rv_2:4/9-
prati | pra | yāhi | indra | mīḷhuṣaḥ | nr̥̄n / mahaḥ | pārthive | sadane | yatasva || adha | yat | eṣām | pr̥thu-budhnāsaḥ | etāḥ / tīrthe | na | aryaḥ | pauṁsyāni | tasthuḥ ||1.169.6||
prati | ghorāṇām | etānām | ayāsām / marutām | śr̥ṇve | ā-yatām | upabdiḥ || ye | martyam | pr̥tanā-yantam | ūmaiḥ / r̥ṇa-vānam | na | patayanta | sargaiḥ ||1.169.7||
tvam | mānebhyaḥ | indra | viśva-janyā / rada | marut-bhiḥ | śurudhaḥ | go-agrāḥ || stavānebhiḥ | stavase | deva | devaiḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.169.8||
//9//.

-rv_2:4/10- (rv_1,170)
na | nūnam | asti | no iti | śvaḥ / kaḥ | tat | veda | yat | adbhutam || anyasya | cittam | abhi | sam-careṇyam / uta | ā-dhītam | vi | naśyati ||1.170.1||
kim | naḥ | indra | jighāṁsasi / bhrātaraḥ | marutaḥ | tava || tebhiḥ | kalpasva | sādhu-yā / mā | naḥ | sam-araṇe | vadhīḥ ||1.170.2||
kim | naḥ | bhrātaḥ | agastya / sakhā | san | ati | manyase || vidma | hi | te | yathā | manaḥ / asmabhyam | it | na | ditsasi ||1.170.3||
aram | kr̥ṇvantu | vedim / sam | agnim | indhatām | puraḥ || tatra | amr̥tasya | cetanam / yajñam | te | tanavāvahai ||1.170.4||
tvam | īśiṣe | vasu-pate | vasūnām / tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ || indra | tvam | marut-bhiḥ | sam | vadasva / adha | pra | aśāna | r̥tu-thā | havīṁṣi ||1.170.5||
//10//.

-rv_2:4/11- (rv_1,171)
prati | vaḥ | enā | namasā | aham | emi / su-uktena | bhikṣe | su-matim | turāṇām || rarāṇatā | marutaḥ | vedyābhiḥ / ni | heḷaḥ | dhatta | vi | mucadhvam | aśvān ||1.171.1||
eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān / hr̥dā | taṣṭaḥ | manasā | dhāyi | devāḥ || upa | īm | ā | yāta | manasā | juṣāṇāḥ / yūyam | hi | stha | namasaḥ | it | vr̥dhāsaḥ ||1.171.2||
stutāsaḥ | naḥ | marutaḥ | mr̥ḷayantu / uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ || ūrdhvā | naḥ | santu | komyā | vanāni / ahāni | viśvā | marutaḥ | jigīṣā ||1.171.3||
asmāt | aham | taviṣāt | īṣamāṇaḥ / indrāt | bhiyā | marutaḥ | rejamānaḥ || yuṣmabhyam | havyā | ni-śitāni | āsan / tāni | āre | cakr̥ma | mr̥ḷata | naḥ ||1.171.4||
yena | mānāsaḥ | citayante | usrāḥ / vi-uṣṭiṣu | śavasā | śaśvatīnām || saḥ | naḥ | marut-bhiḥ | vr̥ṣabha | śravaḥ | dhāḥ / ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ ||1.171.5||
tvam | pāhi | indra | sahīyasaḥ | nr̥̄n / bhava | marut-bhiḥ | avayāta-heḷāḥ || su-praketebhiḥ | sasahiḥ | dadhānaḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.171.6||
//11//.

-rv_2:4/12- (rv_1,172)
citraḥ | vaḥ | astu | yāmaḥ / citraḥ | ūtī | su-dānavaḥ || marutaḥ | ahi-bhānavaḥ ||1.172.1||
āre | sā | vaḥ | su-dānavaḥ / marutaḥ | r̥ñjatī | śaruḥ || āre | aśmā | yam | asyatha ||1.172.2||
tr̥ṇa-skandasya | nu | viśaḥ / pari | vr̥ṅkta | su-dānavaḥ || ūrdhvān | naḥ | karta | jīvase ||1.172.3||
//12//.

-rv_2:4/13- (rv_1,173)
gāyat | sāma | nabhanyam | yathā | veḥ / arcāma | tat | vavr̥dhānam | svaḥ-vat || gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ / ā | yat | sadmānam | divyam | vivāsān ||1.173.1||
arcat | vr̥ṣā | vr̥ṣa-bhiḥ | sva-iduhavyaiḥ / mr̥gaḥ | na | aśnaḥ | ati | yat | juguryāt || pra | mandayuḥ | manām | gūrta | hotā / bharate | maryaḥ | mithunā | yajatraḥ ||1.173.2||
nakṣat | hotā | pari | sadma | mitā | yan / bharat | garbham | ā | śaradaḥ | pr̥thivyāḥ || krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ / antaḥ | dūtaḥ | na | rodasī iti | carat | vāk ||1.173.3||
tā | karma | aṣa-tarā | asmai / pra | cyautnāni | deva-yantaḥ | bharante || jujoṣat | indraḥ | dasma-varcāḥ / nāsatyā-iva | sugmyaḥ | rathe-sthāḥ ||1.173.4||
tam | um̐ iti | stuhi | indram | yaḥ | ha | satvā / yaḥ | śūraḥ | magha-vā | yaḥ | rathe-sthāḥ || pratīcaḥ | cit | yodhīyān | vr̥ṣaṇ-vān / vavavruṣaḥ | cit | tamasaḥ | vi-hantā ||1.173.5||
//13//.

-rv_2:4/14-
pra | yat | itthā | mahinā | nr̥-bhyaḥ | asti / aram | rodasī iti | kakṣye3 iti | na | asmai || sam | vivye | indraḥ | vr̥janam | na | bhūma / bharti | svadhā-vān | opaśam-iva | dyām ||1.173.6||
samat-su | tvā | śūra | satām | urāṇam / prapathin-tamam | pari-taṁsayadhyai || sa-joṣasaḥ | indram | made | kṣoṇīḥ / sūrim | cit | ye | anu-madanti | vājaiḥ ||1.173.7||
eva | hi | te | śam | savanā | samudre / āpaḥ | yat | te | āsu | madanti | devīḥ || viśvā | te | anu | joṣyā | bhūt | gauḥ / sūrīn | cit | yadi | dhiṣā | veṣi | janān ||1.173.8||
asāma | yathā | su-sakhāyaḥ | ena / su-abhiṣṭayaḥ | narām | na | śaṁsaiḥ || asat | yathā | naḥ | indraḥ | vandane-sthāḥ / turaḥ | na | karma | nayamānaḥ | ukthā ||1.173.9||
vi-spardhasaḥ | narām | na | śaṁsaiḥ / asmāka | asat | indraḥ | vajra-hastaḥ || mitra-yuvaḥ | na | pūḥ-patim | su-śiṣṭau / madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ ||1.173.10||
//14//.

-rv_2:4/15-
yajñaḥ | hi | sma | indram | kaḥ | cit | r̥ndhan / juhurāṇaḥ | cit | manasā | pari-yan || tīrthe | na | accha | tatr̥ṣāṇam | okaḥ / dīrghaḥ | na | sidhram | ā | kr̥ṇoti | adhvā ||1.173.11||
mo iti | su | naḥ | indra | atra | pr̥t-su | devaiḥ / asti | hi | sma | te | śuṣmin | ava-yāḥ || mahaḥ | cit | yasya | mīḷhuṣaḥ | yavyā / haviṣmataḥ | marutaḥ | vandate | gīḥ ||1.173.12||
eṣaḥ | stomaḥ | indra | tubhyam | asme iti / etena | gātum | hari-vaḥ | vidaḥ | naḥ || ā | naḥ | vavr̥tyāḥ | suvitāya | deva / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.173.13||
//15//.

-rv_2:4/16- (rv_1,174)
tvam | rājā | indra | ye | ca | devāḥ / rakṣa | nr̥̄n | pāhi | asura | tvam | asmān || tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ / tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ ||1.174.1||
danaḥ | viśaḥ | indra | mr̥dhra-vācaḥ / sapta | yat | puraḥ | śarma | śāradīḥ | dart || r̥ṇoḥ | apaḥ | anavadya | arṇāḥ / yūne | vr̥tram | puru-kutsāya | randhīḥ ||1.174.2||
aja | vr̥taḥ | indra | śūra-patnīḥ / dyām | ca | yebhiḥ | puru-hūta | nūnam || rakṣo iti | agnim | aśuṣam | tūrvayāṇam / siṁhaḥ | na | dame | apāṁsi | vastoḥ ||1.174.3||
śeṣan | nu | te | indra | sasmin | yonau / pra-śastaye | pavīravasya | mahnā || sr̥jat | arṇāṁsi | ava | yat | yudhā | gāḥ / tiṣṭhat | harī iti | dhr̥ṣatā | mr̥ṣṭa | vājān ||1.174.4||
vaha | kutsam | indra | yasmin | cākan / syūmanyū iti | r̥jrā | vātasya | aśvā || pra | sūraḥ | cakram | vr̥hatāt | abhīke / abhi | spr̥dhaḥ | yāsiṣat | vajra-bāhuḥ ||1.174.5||
//16//.

-rv_2:4/17-
jaghanvān | indra | mitrerūn / coda-pravr̥ddhaḥ | hari-vaḥ | adāśūn || pra | ye | paśyan | aryamaṇam | sacā | āyoḥ / tvayā | śūrtāḥ | vahamānāḥ | apatyam ||1.174.6||
rapat | kaviḥ | indra | arka-sātau / kṣām | dāsāya | upa-barhaṇīm | kariti kaḥ || karat | tisraḥ | magha-vā | dānu-citrāḥ / ni | duryoṇe | kuyavācam | mr̥dhi | śret ||1.174.7||
sanā | tā | te | indra | navyāḥ | ā | aguḥ / sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ || bhinat | puraḥ | na | bhidaḥ | adevīḥ / nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||1.174.8||
tvam | dhuniḥ | indra | dhuni-matīḥ / r̥ṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ || pra | yat | samudram | ati | śūra | parṣi / pāraya | turvaśam | yadum | svasti ||1.174.9||
tvam | asmākam | indra | viśvadha | syāḥ / avr̥ka-tamaḥ | narām | nr̥-pātā || saḥ | naḥ | viśvāsām | spr̥dhām | sahaḥ-dāḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.174.10||
//17//.

-rv_2:4/18- (rv_1,175)
matsi | apāyi | te | mahaḥ / pātrasya-iva | hari-vaḥ | matsaraḥ | madaḥ || vr̥ṣā | te | vr̥ṣṇe | induḥ / vājī | sahasra-sātamaḥ ||1.175.1||
ā | naḥ | te | gantu | matsaraḥ / vr̥ṣā | madaḥ | vareṇyaḥ || saha-vān | indra | sānasiḥ / pr̥tanāṣāṭ | amartyaḥ ||1.175.2||
tvam | hi | śūraḥ | sanitā / codayaḥ | manuṣaḥ | ratham || saha-vān | dasyum | avratam / oṣaḥ | pātram | na | śociṣā ||1.175.3||
muṣāya | sūryam | kave / cakram | īśānaḥ | ojasā || vaha | śuṣṇāya | vadham / kutsam | vātasya | aśvaiḥ ||1.175.4||
śuṣmin-tamaḥ | hi | te | madaḥ / dyumnin-tamaḥ | uta | kratuḥ || vr̥tra-ghnā | varivaḥ-vidā / maṁsīṣṭhāḥ | aśva-sātamaḥ ||1.175.5||
yathā | pūrvebhyaḥ | jaritr̥-bhyaḥ | indra / mayaḥ-iva | āpaḥ | na | tr̥ṣyate | babhūtha || tām | anu | tvā | ni-vidam | johavīmi / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.175.6||
//18//.

-rv_2:4/19- (rv_1,176)
matsi | naḥ | vasyaḥ-iṣṭaye / indram | indo iti | vr̥ṣā | ā | viśa || r̥ghāyamāṇaḥ | invasi / śatrum | anti | na | vindasi ||1.176.1||
tasmin | ā | veśaya | giraḥ / yaḥ | ekaḥ | carṣaṇīnām || anu | svadhā | yam | upyate / yavam | na | carkr̥ṣat | vr̥ṣā ||1.176.2||
yasya | viśvāni | hastayoḥ / pañca | kṣitīnām | vasu || spāśayasva | yaḥ | asma-dhruk / divyā-iva | aśaniḥ | jahi ||1.176.3||
asunvantam | samam | jahi / duḥ-naśam | yaḥ | na | te | mayaḥ || asmabhyam | asya | vedanam / daddhi | sūriḥ | cit | ohate ||1.176.4||
āvaḥ | yasya | dvi-barhasaḥ / arkeṣu | sānuṣak | asat || ājau | indrasya | indo iti / pra | āvaḥ | vājeṣu | vājinam ||1.176.5||
yathā | pūrvebhyaḥ | jaritr̥-bhyaḥ | indra / mayaḥ-iva | āpaḥ | na | tr̥ṣyate | babhūtha || tām | anu | tvā | ni-vidam | johavīmi / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.176.6||
//19//.

-rv_2:4/20- (rv_1,177)
ā | carṣaṇi-prāḥ | vr̥ṣabhaḥ | janānām / rājā | kr̥ṣṭīnām | puru-hūtaḥ | indraḥ || stutaḥ | śravasyan | avasā | upa | madrik / yuktvā | harī iti | vr̥ṣaṇā | ā | yāhi | arvāṅ ||1.177.1||
ye | te | vr̥ṣaṇaḥ | vr̥ṣabhāsaḥ | indra / brahma-yujaḥ | vr̥ṣa-rathāsaḥ | atyāḥ || tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ / havāmahe | tvā | sute | indra | some ||1.177.2||
ā | tiṣṭha | ratham | vr̥ṣaṇam | vr̥ṣā | te / sutaḥ | somaḥ | pari-siktā | madhūni || yuktvā | vr̥ṣa-bhyām | vr̥ṣabha | kṣitīnām / hari-bhyām | yāhi | pra-vatā | upa | madrik ||1.177.3||
ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ / imā | brahmāṇi | ayam | indra | somaḥ || stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi / piba | ni-sadya | vi | muca | harī iti | iha ||1.177.4||
o iti | su-stutaḥ | indra | yāhi | arvāṅ / upa | brahmāṇi | mānyasya | kāroḥ || vidyāma | vastoḥ | avasā | gr̥ṇantaḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.177.5||
//20//.

-rv_2:4/21- (rv_1,178)
yat | ha | syā | te | indra | śruṣṭiḥ | asti / yayā | babhūtha | jaritr̥-bhyaḥ | ūtī || mā | naḥ | kāmam | mahayantam | ā | dhak / viśvā | te | aśyām | pari | āpaḥ | āyoḥ ||1.178.1||
na | gha | rājā | indraḥ | ā | dabhat | naḥ / yā | nu | svasārā | kr̥ṇavanta | yonau || āpaḥ | cit | asmai | su-tukāḥ | aveṣan / gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca ||1.178.2||
jetā | nr̥-bhiḥ | indraḥ | pr̥t-su | śūraḥ / śrotā | havam | nādhamānasya | kāroḥ || pra-bhartā | ratham | dāśuṣaḥ | upāke / ut-yantā | giraḥ | yadi | ca | tmanā | bhūt ||1.178.3||
eva | nr̥-bhiḥ | indraḥ | su-śravasyā / pra-khādaḥ | pr̥kṣaḥ | abhi | mitriṇaḥ | bhūt || sa-marye | iṣaḥ | stavate | vi-vāci / satrā-karaḥ | yajamānasya | śaṁsaḥ ||1.178.4||
tvayā | vayam | magha-van | indra | śatrūn / abhi | syāma | mahataḥ | manyamānān || tvam | trātā | tvam | ūm̐ iti | naḥ | vr̥dhe | bhūḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.178.5||
//21//.

-rv_2:4/22- (rv_1,179)
pūrvīḥ | aham | śaradaḥ | śaśramāṇā / doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ || mināti | śriyam | jarimā | tanūnām / api | ūm̐ iti | nu | patnīḥ | vr̥ṣaṇaḥ | jagamyuḥ ||1.179.1||
ye | cit | hi | pūrve | r̥ta-sāpaḥ | āsan / sākam | devebhiḥ | avadan | r̥tāni || te | cit | ava | asuḥ | nahi | antam | āpuḥ / sam | ūm̐ iti | nu | patnīḥ | vr̥ṣa-bhiḥ | jagamyuḥ ||1.179.2||
na | mr̥ṣā | śrāntam | yat | avanti | devāḥ / viśvāḥ | it | spr̥dhaḥ | abhi | aśnavāva || jayāva | it | atra | śata-nītham | ājim / yat | samyañcā | mithunau | abhi | ajāva ||1.179.3||
nadasya | mā | rudhataḥ | kāmaḥ | ā | agan / itaḥ | ā-jātaḥ | amutaḥ | kutaḥ | cit || lopāmudrā | vr̥ṣaṇam | niḥ | riṇāti / dhīram | adhīrā | dhayati | śvasantam ||1.179.4||
imam | nu | somam | antitaḥ / hr̥t-su | pītam | upa | bruve || yat | sīm | āgaḥ | cakr̥ma | tat | su | mr̥ḷatu / pulu-kāmaḥ | hi | martyaḥ ||1.179.5||
agastyaḥ | khanamānaḥ | khanitraiḥ / pra-jām | apatyam | balam | icchamānaḥ || ubhau | varṇau | r̥ṣiḥ | ugraḥ | pupoṣa / satyāḥ | deveṣu | ā-śiṣaḥ | jagāma ||1.179.6||
//22//.

-rv_2:4/23- (rv_1,180)
yuvoḥ | rajāṁsi | su-yamāsaḥ | aśvāḥ / rathaḥ | yat | vām | pari | arṇāṁsi | dīyat || hiraṇyayāḥ | vām | pavayaḥ | pruṣāyan / madhvaḥ | pibantau | uṣasaḥ | sacethe iti ||1.180.1||
yuvam | atyasya | ava | nakṣathaḥ / yat | vi-patmanaḥ | naryasya | pra-yajyoḥ || svasā | yat | vām | viśvagūrtī iti viśva-gūrtī | bharāti / vājāya | īṭṭe | madhu-pau | iṣe | ca ||1.180.2||
yuvam | payaḥ | usriyāyām | adhattam / pakvam | āmāyām | ava | pūrvyam | goḥ || antaḥ | yat | vaninaḥ | vām | r̥tapsū ityr̥ta-psū / hvāraḥ | na | śuciḥ | yajate | haviṣmān ||1.180.3||
yuvam | ha | gharmam | madhu-mantam | atraye / apaḥ | na | kṣodaḥ | avr̥ṇītam | eṣe || tat | vām | narau | aśvinā | paśvaḥ-iṣṭiḥ / rathyā-iva | cakrā | prati | yanti | madhvaḥ ||1.180.4||
ā | vām | dānāya | vavr̥tīya | dasrā / goḥ | ohena | taugryaḥ | na | jivriḥ || apaḥ | kṣoṇī iti | sacate | māhinā | vām / jūrṇaḥ | vām | akṣuḥ | aṁhasaḥ | yajatrā ||1.180.5||
//23//.

-rv_2:4/24-
ni | yat | yuvethe iti | ni-yutaḥ | sudānū iti su-dānū / upa | svadhābhiḥ | sr̥jathaḥ | puram-dhim || preṣat | veṣat | vātaḥ | na | sūriḥ / ā | mahe | dade | su-vrataḥ | na | vājam ||1.180.6||
vayam | cit | hi | vām | jaritāraḥ | satyāḥ / vipanyāmahe | vi | paṇiḥ | hita-vān || adha | cit | hi | sma | aśvinau | anindyā / pāthaḥ | hi | sma | vr̥ṣaṇau | anti-devam ||1.180.7||
yuvām | cit | hi | sma | aśvinau | anu | dyūn / vi-rudrasya | pra-sravaṇasya | sātau || agastyaḥ | narām | nr̥ṣu | pra-śastaḥ / kārādhunī-iva | citayat | sahasraiḥ ||1.180.8||
pra | yat | vahethe iti | mahinā | rathasya / pra | spandrā | yāthaḥ | manuṣaḥ | na | hotā || dhattam | sūri-bhyaḥ | uta | vā | su-aśvyam / nāsatyā | rayi-sācaḥ | syāma ||1.180.9||
tam | vām | ratham | vayam | adya | huvema / stomaiḥ | aśvinā | suvitāya | navyam || ariṣṭa-nemim | pari | dyām | iyānam / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.180.10||
//24//.

-rv_2:4/25- (rv_1,181)
kat | ūm̐ iti | preṣṭhau | iṣām | rayīṇām / adhvaryantā | yat | ut-ninīthaḥ | apām || ayam | vām | yajñaḥ | akr̥ta | pra-śastim / vasudhitī iti vasu-dhitī | avitārā | janānām ||1.181.1||
ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ / vāta-raṁhasaḥ | divyāsaḥ | atyāḥ || manaḥ-juvaḥ | vr̥ṣaṇaḥ | vīta-pr̥ṣṭhāḥ / ā | iha | sva-rājaḥ | aśvinā | vahantu ||1.181.2||
ā | vām | rathaḥ | avaniḥ | na | pravatvān / sr̥pra-vandhuraḥ | suvitāya | gamyāḥ || vr̥ṣṇaḥ | sthātārā | manasaḥ | javīyān / aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ ||1.181.3||
iha-iha | jātā | sam | avāvaśītām / arepasā | tanvā | nāma-bhiḥ | svaiḥ || jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ / divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe ||1.181.4||
pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu / piśaṅga-rūpaḥ | sadanāni | gamyāḥ || harī iti | anyasya | pīpayanta | vājaiḥ | mathrā | rajāṁsi | aśvinā | vi | ghoṣaiḥ ||1.181.5||
//25//.

-rv_2:4/26-
pra | vām | śarat-vān | vr̥ṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan || evaiḥ | anyasya | pīpayanta | vājaiḥ / veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ ||1.181.6||
asarji | vām | sthavirā | vedhasā | gīḥ / bāḷhe | aśvinā | tredhā | kṣarantī || upa-stutau | avatam | nādhamānam / yāman | ayāman | śr̥ṇutam | havam | me ||1.181.7||
uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ / tri-barhiṣi | sadasi | pinvate | nr̥̄n || vr̥ṣā | vām | meghaḥ | vr̥ṣaṇā | pīpāya / goḥ | na | seke | manuṣaḥ | daśasyan ||1.181.8||
yuvām | pūṣā-iva | aśvinā | puram-dhiḥ / agnim | uṣām | na | jarate | haviṣmān || huve | yat | vām | varivasyā | gr̥ṇānaḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.181.9||
//26//.

-rv_2:4/27- (rv_1,182)
abhūt | idam | vayunam | o iti | su | bhūṣata / rathaḥ | vr̥ṣaṇ-vān | madata | manīṣiṇaḥ || dhiyam-jinvā | dhiṣṇyā | viśpalāvasū iti / divaḥ | napātā | su-kr̥te | śuci-vratā ||1.182.1||
indra-tamā | hi | dhiṣṇyā | marut-tamā / dasrā | daṁsiṣṭhā | rathyā | rathi-tamā || pūrṇam | ratham | vahethe iti | madhvaḥ | ā-citam / tena | dāśvāṁsam | upa | yāthaḥ | aśvinā ||1.182.2||
kim | atra | dasrā | kr̥ṇuthaḥ | kim | āsāthe iti / janaḥ | yaḥ | kaḥ | cit | ahaviḥ | mahīyate || ati | kramiṣṭam | juratam | paṇeḥ | asum / jyotiḥ | viprāya | kr̥ṇutam | vacasyave ||1.182.3||
jambhayatam | abhitaḥ | rāyataḥ | śunaḥ / hatam | mr̥dhaḥ | vidathuḥ | tāni | aśvinā || vācam-vācam | jarituḥ | ratninīm | kr̥tam / ubhā | saṁsam | nāsatyā | avatam | mama ||1.182.4||
yuvam | etam | cakratuḥ | sindhuṣu | plavam / ātman-vantam | pakṣiṇam | taugryāya | kam || yena | deva-trā | manasā | niḥ-ūhathuḥ / su-paptani | petathuḥ | kṣodasaḥ | mahaḥ ||1.182.5||
//27//.

-rv_2:4/28-
ava-viddham | taugryam | ap-su | antaḥ / anārambhaṇe | tamasi | pra-viddham || catasraḥ | nāvaḥ | jaṭhalasya | juṣṭāḥ / ut | aśvi-bhyām | iṣitāḥ | pārayanti ||1.182.6||
kaḥ | svit | vr̥kṣaḥ | niḥ-sthitaḥ | madhye | arṇasaḥ / yam | taugryaḥ | nādhitaḥ | pari-asasvajat || parṇā | mr̥gasya | pataroḥ-iva | ā-rabhe / ut | aśvinau | ūhathuḥ | śromatāya | kam ||1.182.7||
tat | vām | narā | nāsatyau | anu | syāt / yat | vām | mānāsaḥ | ucatham | avocan || asmāt | adya | sadasaḥ | somyāt | ā / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.182.8||
//28//.

-rv_2:4/29- (rv_1,183)
tam | yuñjāthām | manasaḥ | yaḥ | javīyān / tri-vandhuraḥ | vr̥ṣaṇā | yaḥ | tri-cakraḥ || yena | upa-yāthaḥ | su-kr̥taḥ | duroṇam / tri-dhātunā | patathaḥ | viḥ | na | parṇaiḥ ||1.183.1||
su-vr̥t | rathaḥ | vartate | yan | abhi | kṣām / yat | tiṣṭhathaḥ | kratu-mantā | anu | pr̥kṣe || vapuḥ | vapuṣyā | sacatām | iyam | gīḥ / divaḥ | duhitrā | uṣasā | sacethe iti ||1.183.2||
ā | tiṣṭhatam | su-vr̥tam | yaḥ | rathaḥ | vām / anu | vratāni | vartate | haviṣmān || yena | narā | nāsatyā | iṣayadhyai / vartiḥ | yāthaḥ | tanayāya | tmane | ca ||1.183.3||
mā | vām | vr̥kaḥ | mā | vr̥kīḥ | ā | dadharṣīt / mā | pari | varktam | uta | mā | ati | dhaktam || ayam | vām | bhāgaḥ | ni-hitaḥ | iyam | gīḥ / dasrau | ime | vām | ni-dhayaḥ | madhūnām ||1.183.4||
yuvām | gotamaḥ | puru-mīḷhaḥ | atriḥ / dasrā | havate | avase | haviṣmān || diśam | na | diṣṭām | r̥juyā-iva | yantā / ā | me | havam | nāsatyā | upa | yātam ||1.183.5||
atāriṣma | tamasaḥ | pāram | asya / prati | vām | stomaḥ | aśvinau | adhāyi || ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.183.6||
//29//.

-rv_2:5/1- (rv_1,184)
tā | vām | adya | tau | aparam | huvema / ucchantyām | uṣasi | vahniḥ | ukthaiḥ || nāsatyā | kuha | cit | santau | aryaḥ / divaḥ | napātā | sudāḥ-tarāya ||1.184.1||
asme iti | ūm̐ iti | su | vr̥ṣaṇā | mādayethām / ut | paṇīn | hatam | ūrmyā | madantā || śrutam | me | acchokti-bhiḥ | matīnām / eṣṭā | narā | ni-cetārā | ca | karṇaiḥ ||1.184.2||
śriye | pūṣan | iṣukr̥tā-iva | devā / nāsatyā | vahatum | sūryāyāḥ || vacyante | vām | kakuhāḥ | ap-su | jātāḥ / yugā | jūrṇā-iva | varuṇasya | bhūreḥ ||1.184.3||
asme iti | sā | vām | mādhvī iti | rātiḥ | astu / stomam | hinotam | mānyasya | kāroḥ || anu | yat | vām | śravasyā | sudānū iti su-dānū / su-vīryāya | carṣaṇayaḥ | madanti ||1.184.4||
eṣaḥ | vām | stomaḥ | aśvinau | akāri / mānebhiḥ | magha-vānā | su-vr̥kti || yātam | vartiḥ | tanayāya | tmane | ca / agastye | nāsatyā | madantā ||1.184.5||
atāriṣma | tamasaḥ | pāram | asya / prati | vām | stomaḥ | aśvinau | adhāyi || ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.184.6||
//1//.

-rv_2:5/2- (rv_1,185)
katarā | pūrvā | katarā | aparā | ayoḥ / kathā | jāte iti | kavayaḥ | kaḥ | vi | veda || viśvam | tmanā | bibhr̥taḥ | yat | ha | nāma / vi | vartete | ahanī iti | cakriyā-iva ||1.185.1||
bhūri | dve iti | acarantī iti | carantam / pat-vantam | garbham | apadī iti | dadhāte iti || nityam | na | sūnum | pitroḥ | upa-sthe / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.2||
anehaḥ | dātram | aditeḥ | anarvam / huve | svaḥ-vat | avadham | namasvat || tat | rodasī iti | janayatam | jaritre / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.3||
atapyamāne iti | avasā | avantī iti / anu | syāma | rodasī iti | devaputre iti deva-putre || ubhe iti | devānām | ubhayebhiḥ | ahnām / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.4||
saṁgacchamāne iti sam-gacchamāne | yuvatī iti | samante iti sam-ante / svasārā | jāmī iti | pitroḥ | upa-sthe || abhijighrantī ityabhi-jighrantī | bhuvanasya | nābhim / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.5||
//2//.

-rv_2:5/3-
urvī iti | sadmanī iti | br̥hatī iti | r̥tena / huve | devānām | avasā | janitrī iti || dadhāte iti | ye iti | amr̥tam | supratīke iti su-pratīke / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.6||
urvī iti | pr̥thvī iti | bahule iti | dūreante iti dūre-ante / upa | bruve | namasā | yajñe | asmin || dadhāte iti | ye iti | subhage iti su-bhage | supratūrtī iti su-pratūrtī / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.7||
devān | vā | yat | cakr̥ma | kat | cit | āgaḥ / sakhāyam | vā | sadam | it | jāḥ-patim | vā || iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām / dyāvā | rakṣatam | pr̥thivī iti | naḥ | abhvāt ||1.185.8||
ubhā | śaṁsā | naryā | mām | aviṣṭām / ubhe iti | mām | ūtī iti | avasā | sacetām || bhūri | cit | aryaḥ | sudāḥ-tarāya / iṣā | madantaḥ | iṣayema | devāḥ ||1.185.9||
r̥tam | dive | tat | avocam | pr̥thivyai / abhi-śrāvāya | prathamam | su-medhāḥ || pātām | avadyāt | duḥ-itāt | abhīke / pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ ||1.185.10||
idam | dyāvāpr̥thivī iti | satyam | astu / pitaḥ | mātaḥ | yat | iha | upa-bruve | vām || bhūtam | devānām | avame iti | avaḥ-bhiḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.185.11||
//3//.

-rv_2:5/4- (rv_1,186)
ā | naḥ | iḷābhiḥ | vidathe | su-śasti / viśvānaraḥ | savitā | devaḥ | etu || api | yathā | yuvānaḥ | matsatha | naḥ / viśvam | jagat | abhi-pitve | manīṣā ||1.186.1||
ā | naḥ | viśve | āskrāḥ | gamantu | devāḥ / mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ || bhuvan | yathā | naḥ | viśve | vr̥dhāsaḥ / karan | su-sahā | vithuram | na | śavaḥ ||1.186.2||
preṣṭham | vaḥ | atithim | gr̥ṇīṣe / agnim | śasti-bhiḥ | turvaṇiḥ | sa-joṣāḥ || asat | yathā | naḥ | varuṇaḥ | su-kīrtiḥ / iṣaḥ | ca | parṣat | ari-gūrtaḥ | sūriḥ ||1.186.3||
upa | vaḥ | ā | iṣe | namasā | jigīṣā / uṣasānaktā | sudughā-iva | dhenuḥ || samāne | ahan | vi-mimānaḥ | arkam / viṣu-rūpe | payasi | sasmin | ūdhan ||1.186.4||
uta | naḥ | ahiḥ | budhnyaḥ | mayaḥ | kariti kaḥ / śiśum | na | pipyuṣī-iva | veti | sindhuḥ || yena | napātam | apām | junāma / manaḥ-juvaḥ | vr̥ṣaṇaḥ | yam | vahanti ||1.186.5||
//4//.

-rv_2:5/5-
uta | naḥ | īm | tvaṣṭā | ā | gantu | accha / smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ || ā | vr̥tra-hā | indraḥ | carṣaṇi-prāḥ / tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ ||1.186.6||
uta | naḥ | īm | matayaḥ | aśva-yogāḥ / śiśum | na | gāvaḥ | taruṇam | rihanti || tam | īm | giraḥ | janayaḥ | na | patnīḥ / surabhiḥ-tamam | narām | nasanta ||1.186.7||
uta | naḥ | īm | marutaḥ | vr̥ddha-senāḥ / smat | rodasī iti | sa-manasaḥ | sadantu || pr̥ṣat-aśvāsaḥ | avanayaḥ | na | rathāḥ / riśādasaḥ | mitra-yujaḥ | na | devāḥ ||1.186.8||
pra | nu | yat | eṣām | mahinā | cikitre / pra | yuñjate | pra-yujaḥ | te | su-vr̥kti || adha | yat | eṣām | su-dine | na | śaruḥ / viśvam | ā | iriṇam | pruṣāyanta | senāḥ ||1.186.9||
pro iti | aśvinau | avase | kr̥ṇudhvam / pra | pūṣaṇam | sva-tavasaḥ | hi | santi || adveṣaḥ | viṣṇuḥ | vātaḥ | r̥bhukṣāḥ / accha | sumnāya | vavr̥tīya | devān ||1.186.10||
iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ / api-prāṇī | ca | sadanī | ca | bhūyāḥ || ni | yā | deveṣu | yatate | vasu-yuḥ / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.186.11||
//5//.

-rv_2:5/6- (rv_1,187)
pitum | nu | stoṣam / mahaḥ | dharmāṇam | taviṣīm || yasya | tritaḥ | vi | ojasā / vr̥tram | vi-parvam | ardayat ||1.187.1||
svādo iti | pito iti | madho iti | pito iti / vayam | tvā | vavr̥mahe || asmākam | avitā | bhava ||1.187.2||
upa | naḥ | pito iti | ā | cara / śivaḥ | śivābhiḥ | ūti-bhiḥ || mayaḥ-bhuḥ | adviṣeṇyaḥ / sakhā | su-śevaḥ | advayāḥ ||1.187.3||
tava | tye | pito iti | rasāḥ / rajāṁsi | anu | vi-sthitāḥ || divi | vātāḥ-iva | śritāḥ ||1.187.4||
tava | tye | pito iti | dadataḥ / tava | svādiṣṭha | te | pito iti || pra | svādmānaḥ | rasānām / tuvigrīvāḥ-iva | īrate ||1.187.5||
//6//.

-rv_2:5/7-
tve iti | pito iti | mahānām / devānām | manaḥ | hitam || akāri | cāru | ketunā / tava | ahim | avasā | avadhīt ||1.187.6||
yat | adaḥ | pito iti | ajagan / vivasva | parvatānām || atra | cit | naḥ | madho iti | pito iti / aram | bhakṣāya | gamyāḥ ||1.187.7||
yat | apām | oṣadhīnām / pariṁśam | ā-riśāmahe || vātāpe | pīvaḥ | it | bhava ||1.187.8||
yat | te | soma | go-āśiraḥ / yava-āśiraḥ | bhajāmahe || vātāpe | pīvaḥ | it | bhava ||1.187.9||
karambhaḥ | oṣadhe | bhava / pīvaḥ | vr̥kkaḥ | udārathiḥ || vātāpe | pīvaḥ | it | bhava ||1.187.10||
tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ / gāvaḥ | na | havyā | susūdima || devebhyaḥ | tvā | sadha-mādam / asmabhyam | tvā | sadha-mādam ||1.187.11||
//7//.

-rv_2:5/8- (rv_1,188)
sam-iddhaḥ | adya | rājasi / devaḥ | devaiḥ | sahasra-jit || dūtaḥ | havyā | kaviḥ | vaha ||1.188.1||
tanū-napāt | r̥tam | yate / madhvā | yajñaḥ | sam | ajyate || dadhat | sahasriṇīḥ | iṣaḥ ||1.188.2||
ā-juhvānaḥ | naḥ | īḍyaḥ / devān | ā | vakṣi | yajñiyān || agne | sahasra-sāḥ | asi ||1.188.3||
prācīnam | barhiḥ | ojasā / sahasra-vīram | astr̥ṇan || yatra | ādityāḥ | vi-rājatha ||1.188.4||
vi-rāṭ | sam-rāṭ | vi-bhvīḥ | pra-bhvīḥ / bahvīḥ | ca | bhūyasīḥ | ca | yāḥ || duraḥ | ghr̥tāni | akṣaran ||1.188.5||
//8//.

-rv_2:5/9-
surukme iti su-rukme | hi | su-peśasā / adhi | śriyā | vi-rājataḥ || uṣasau | ā | iha | sīdatām ||1.188.6||
prathamā | hi | su-vācasā / hotārā | daivyā | kavī iti || yajñam | naḥ | yakṣatām | imam ||1.188.7||
bhārati | iḷe | sarasvati / yāḥ | vaḥ | sarvāḥ | upa-bruve || tāḥ | naḥ | codayata | śriye ||1.188.8||
tvaṣṭā | rūpāṇi | hi | pra-bhuḥ / paśūn | viśvān | sam-ānaje || teṣām | naḥ | sphātim | ā | yaja ||1.188.9||
upa | tmanyā | vanaspate / pāthaḥ | devebhyaḥ | sr̥ja || agniḥ | havyāni | sisvadat ||1.188.10||
puraḥ-gāḥ | agniḥ | devānām / gāyatreṇa | sam | ajyate || svāhā-kr̥tīṣu | rocate ||1.188.11||
//9//.

-rv_2:5/10- (rv_1,189)
agne | naya | su-pathā | rāye | asmān / viśvāni | deva | vayunāni | vidvān || yuyodhi | asmat | juhurāṇam | enaḥ / bhūyiṣṭhām | te | namaḥ-uktim | vidhema ||1.189.1||
agne | tvam | pāraya | navyaḥ | asmān / svasti-bhiḥ | ati | duḥ-gāṇi | viśvā || pūḥ | ca | pr̥thvī | bahulā | naḥ | urvī / bhava | tokāya | tanayāya | śam | yoḥ ||1.189.2||
agne | tvam | asmat | yuyodhi | amīvāḥ / anagni-trāḥ | abhi | amanta | kr̥ṣṭīḥ || punaḥ | asmabhyam | suvitāya | deva / kṣām | viśvebhiḥ | amr̥tebhiḥ | yajatra ||1.189.3||
pāhi | naḥ | agne | pāyu-bhiḥ | ajasraiḥ / uta | priye | sadane | ā | śuśukvān || mā | te | bhayam | jaritāram | yaviṣṭha / nūnam | vidat | mā | aparam | sahasvaḥ ||1.189.4||
mā | naḥ | agne | ava | sr̥jaḥ | aghāya / aviṣyave | ripave | ducchunāyai || mā | datvate | daśate | mā | adate | naḥ / mā | riṣate | sahasā-van | parā | dāḥ ||1.189.5||
//10//.

-rv_2:5/11-
vi | gha | tvā-vān | r̥ta-jāta | yaṁsat / gr̥ṇanaḥ | agne | tanve | varūtham || viśvāt | ririkṣoḥ | uta | vā | ninitsoḥ / abhi-hrutām | asi | hi | deva | viṣpaṭ ||1.189.6||
tvam | tām | agne | ubhayān | vi | vidvān / veṣi | pra-pitve | manuṣaḥ | yajatra || abhi-pitve | manave | śāsyaḥ | bhūḥ / marmr̥jenyaḥ | uśik-bhiḥ | na | akraḥ ||1.189.7||
avocāma | ni-vacanāni | asmin / mānasya | sūnuḥ | sahasāne | agnau || vayam | sahasram | r̥ṣi-bhiḥ | sanema / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.189.8||
//11//.

-rv_2:5/12- (rv_1,190)
anarvāṇam | vr̥ṣabham | mandra-jihvam / br̥haspatim | vardhaya | navyam | arkaiḥ || gāthānyaḥ | su-rucaḥ | yasya | devāḥ / ā-śr̥ṇvanti | navamānasya | martāḥ ||1.190.1||
tam | r̥tviyāḥ | upa | vācaḥ | sacante / sargaḥ | na | yaḥ | deva-yatām | asarji || br̥haspatiḥ | saḥ | hi | añjaḥ | varāṁsi / vi-bhvā | abhavat | sam | r̥te | mātariśvā ||1.190.2||
upa-stutim | namasaḥ | ut-yatim | ca / ślokam | yaṁsat | savitā-iva | pra | bāhū iti || asya | kratvā | ahanyaḥ | yaḥ | asti / mr̥gaḥ | na | bhīmaḥ | arakṣasaḥ | tuviṣmān ||1.190.3||
asya | ślokaḥ | divi | īyate | pr̥thivyām / atyaḥ | na | yaṁsat | yakṣa-bhr̥t | vi-cetāḥ || mr̥gāṇām | na | hetayaḥ | yanti | ca | imāḥ / br̥haspateḥ | ahi-māyān | abhi | dyūn ||1.190.4||
ye | tvā | deva | usrikam | manyamānāḥ / pāpāḥ | bhadram | upa-jīvanti | pajrāḥ || na | duḥ-dhye | anu | dadāsi | vāmam / br̥haspate | cayase | it | piyārum ||1.190.5||
//12//.

-rv_2:5/13-
su-praituḥ | su-yavasaḥ | na | panthāḥ / duḥ-niyantuḥ | pari-prītaḥ | na | mitraḥ || anarvāṇaḥ | abhi | ye | cakṣate | naḥ / api-vr̥tāḥ | apa-ūrṇuvantaḥ | asthuḥ ||1.190.6||
sam | yam | stubhaḥ | avanayaḥ | na | yanti / samudram | na | sravataḥ | rodha-cakrāḥ || saḥ | vidvān | ubhayam | caṣṭe | antaḥ / br̥haspatiḥ | taraḥ | āpaḥ | ca | gr̥dhraḥ ||1.190.7||
eva | mahaḥ | tuvi-jātaḥ | tuviṣmān / br̥haspatiḥ | vr̥ṣabhaḥ | dhāyi | devaḥ || saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go-mat / vidyāma | iṣam | vr̥janam | jīra-dānum ||1.190.8||
//13//.

-rv_2:5/14- (rv_1,191)
kaṅkataḥ | na | kaṅkataḥ / atho iti | satīna-kaṅkataḥ || dvau | iti | pluṣī iti | iti / ni | adr̥ṣṭāḥ | alipsata ||1.191.1||
adr̥ṣṭān | hanti | ā-yatī / atho iti | hanti | parā-yatī || atho iti | ava-ghnatī | hanti / atho iti | pinaṣṭi | piṁṣatī ||1.191.2||
śarāsaḥ | kuśarāsaḥ / darbhāsaḥ | sairyāḥ | uta || mauñjāḥ | adr̥ṣṭāḥ | vairiṇāḥ / sarve | sākam | ni | alipsata ||1.191.3||
ni | gāvaḥ | go-sthe | asadan / ni | mr̥gāsaḥ | avikṣata || ni | ketavaḥ | janānām / ni | adr̥ṣṭāḥ | alipsata ||1.191.4||
ete | ūm̐ iti | tye | prati | adr̥śran / pra-doṣam | taskarāḥ-iva || adr̥ṣṭāḥ | viśva-dr̥ṣṭāḥ / prati-buddhāḥ | abhūtana ||1.191.5||
//14//.

-rv_2:5/15-
dyauḥ | vaḥ | pitā | pr̥thivī | mātā / somaḥ | bhrātā | aditiḥ | svasā || adr̥ṣṭāḥ | viśva-dr̥ṣṭāḥ / tiṣṭhata | ilayata | su | kam ||1.191.6||
ye | aṁsyāḥ | ye | aṅgyāḥ / sūcīkāḥ | ye | pra-kaṅkatāḥ || adr̥ṣṭāḥ | kim | cana | iha | vaḥ / sarve | sākam | ni | jasyata ||1.191.7||
ut | purastāt | sūryaḥ | eti / viśva-dr̥ṣṭaḥ | adr̥ṣṭa-hā || adr̥ṣṭān | sarvān | jambhayan / sarvāḥ | ca | yātu-dhānyaḥ ||1.191.8||
ut | apaptat | asau | sūryaḥ / puru | viśvāni | jūrvan || ādityaḥ | parvatebhyaḥ / viśva-dr̥ṣṭaḥ | adr̥ṣṭa-hā ||1.191.9||
sūrye | viṣam | ā | sajāmi / dr̥tim | surā-vataḥ | gr̥he || saḥ | cit | nu | na | marāti | no iti / vayam | marāma | āre | asya / yojanam | hari-sthāḥ | madhu / tvā | madhulā | cakāra ||1.191.10||
//15//.

-rv_2:5/16-
iyattikā | śakuntikā / sakā | jaghāsa | te | viṣam || so iti | cit | nu | na | marāti | no iti / vayam | marāma | āre | asya / yojanam | hari-sthāḥ | madhu / tvā | madhulā | cakāra ||1.191.11||
triḥ | sapta | viṣpuliṅgakāḥ / viṣasya | puṣyam | akṣan || tāḥ | cit | nu | na | maranti | no iti / vayam | marāma | āre | asya / yojanam | hari-sthāḥ | madhu / tvā | madhulā | cakāra ||1.191.12||
navānām | navatīnām / viṣasya | ropuṣīṇām || sarvāsām | agrabham | nāma / āre | asya | yojanam / hari-sthāḥ | madhu | tvā | madhulā | cakāra ||1.191.13||
triḥ | sapta | mayūryaḥ / sapta | svasāraḥ | agruvaḥ || tāḥ | te | viṣam | vi | jabhrire / udakam | kumbhinīḥ-iva ||1.191.14||
iyattakaḥ | kuṣumbhakaḥ / takam | bhinadmi | aśmanā || tataḥ | viṣam | pra | vavr̥te / parācīḥ | anu | sam-vataḥ ||1.191.15||
kuṣumbhakaḥ | tat | abravīt / gireḥ | pra-vartamānakaḥ || vr̥ścikasya | arasam | viṣam / arasam | vr̥ścika | te | viṣam ||1.191.16||
//16//.

Maṇḍala 2

-rv_2:5/17- (rv_2,1)
tvam | agne | dyu-bhiḥ | tvam | āśuśukṣaṇiḥ / tvam | at-bhyaḥ | tvam | aśmanaḥ | pari || tvam | vanebhyaḥ | tvam | oṣadhībhyaḥ / tvam | nr̥ṇām | nr̥-pate | jāyase | śuciḥ ||2.1.1||
tava | agne | hotram | tava | potram | r̥tviyam / tava | neṣṭram | tvam | agnit | r̥ta-yataḥ || tava | pra-śāstram | tvam | adhvari-yasi / brahmā | ca | asi | gr̥ha-patiḥ | ca | naḥ | dame ||2.1.2||
tvam | agne | indraḥ | vr̥ṣabhaḥ | satām | asi / tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ || tvam | brahmā | rayi-vit | brahmaṇaḥ | pate / tvam | vidhartariti vi-dhartaḥ | sacase | puram-dhyā ||2.1.3||
tvam | agne | rājā | varuṇaḥ | dhr̥ta-vrataḥ / tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ || tvam | aryamā | sat-patiḥ | yasya | sam-bhujam / tvam | aṁśaḥ | vidathe | deva | bhājayuḥ ||2.1.4||
tvam | agne | tvaṣṭā | vidhate | su-vīryam / tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam || tvam | āśu-hemā | rariṣe | su-aśvyam / tvam | narām | śardhaḥ | asi | puru-vasuḥ ||2.1.5||
//17//.

-rv_2:5/18-
tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ / tvam | śardhaḥ | mārutam | pr̥kṣaḥ | īśiṣe || tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ / tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā ||2.1.6||
tvam | agne | draviṇaḥ-dāḥ | aram-kr̥te / tvam | devaḥ | savitā | ratna-dhāḥ | asi || tvam | bhagaḥ | nr̥-pate | vasvaḥ | īśiṣe / tvam | pāyuḥ | dame | yaḥ | te | avidhat ||2.1.7||
tvām | agne | dame | ā | viśpatim | viśaḥ / tvām | rājānam | su-vidatram | r̥ñjate || tvam | viśvāni | su-anīka | patyase / tvam | sahasrāṇi | śatā | daśa | prati ||2.1.8||
tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ / tvām | bhrātrāya | śamyā | tanū-rucam || tvam | putraḥ | bhavasi | yaḥ | te | avidhat / tvam | sakhā | su-śevaḥ | pāsi | ā-dhr̥ṣaḥ ||2.1.9||
tvam | agne | r̥bhuḥ | āke | namasyaḥ / tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe || tvam | vi | bhāsi | anu | dhakṣi | dāvane / tvam | vi-śikṣuḥ | asi | yajñam | ā-taniḥ ||2.1.10||
//18//.

-rv_2:5/19-
tvam | agne | aditiḥ | deva | dāśuṣe / tvam | hotrā | bhāratī | vardhase | girā || tvam | iḷā | śata-himā | asi | dakṣase / tvam | vr̥tra-hā | vasu-pate | sarasvatī ||2.1.11||
tvam | agne | su-bhr̥taḥ | ut-tamam | vayaḥ / tava | spārhe | varṇe | ā | sam-dr̥śi | śriyaḥ || tvam | vājaḥ | pra-taraṇaḥ | br̥han | asi / tvam | rayiḥ | bahulaḥ | viśvataḥ | pr̥thuḥ ||2.1.12||
tvām | agne | ādityāsaḥ | āsyam / tvām | jihvām | śucayaḥ | cakrire | kave || tvām | rāti-sācaḥ | adhvareṣu | saścire / tve iti | devāḥ | haviḥ | adanti | ā-hutam ||2.1.13||
tve iti | agne | viśve | amr̥tāsaḥ | adruhaḥ / āsā | devāḥ | haviḥ | adanti | ā-hutam || tvayā | martāsaḥ | svadante | ā-sutim / tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ ||2.1.14||
tvam | tān | sam | ca | prati | ca | asi | majmanā / agne | su-jāta | pra | ca | deva | ricyase || pr̥kṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpr̥thivī iti | rodasī iti | ubhe iti ||2.1.15||
ye | stotr̥-bhyaḥ | go-agrām | aśva-peśasam / agne | rātim | upa-sr̥janti | sūrayaḥ || asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā / br̥hat | vadema | vidathe | su-vīrāḥ ||2.1.16||
//19//.

-rv_2:5/20- (rv_2,2)
yajñena | vardhata | jāta-vedasam / agnim | yajadhvam | haviṣā | tanā | girā || sam-idhānam | su-prayasam | svaḥ-naram / dyukṣam | hotāram | vr̥janeṣu | dhūḥ-sadam ||2.2.1||
abhi | tvā | naktīḥ | uṣasaḥ | vavāśire / agne | vatsam | na | svasareṣu | dhenavaḥ || divaḥ-iva | it | aratiḥ | mānuṣā | yugā / ā | kṣapaḥ | bhāsi | puru-vāra | sam-yataḥ ||2.2.2||
taṁ | devāḥ | budhne | rajasaḥ | su-daṁsasam / divaḥpr̥thivyoḥ | aratim | ni | erire || ratham-iva | vedyam | śukra-śociṣam / agnim | mitram | na | kṣitiṣu | pra-śaṁsyam ||2.2.3||
tam | ukṣamāṇam | rajasi | sve | ā | dame / candram-iva | su-rucam | hvāre | ā | dadhuḥ || pr̥śnyāḥ | pataram | citayantam | akṣa-bhiḥ / pāthaḥ | na | pāyum | janasī iti | ubhe iti | anu ||2.2.4||
saḥ | hotā | viśvam | pari | bhūtu | adhvaram / tam | ūm̐ iti | havyaiḥ | manuṣaḥ | r̥ñjate | girā || hiri-śipraḥ | vr̥dhasānāsu | jarbhurat / dyauḥ | na | str̥-bhiḥ | citayat | rodasī iti | anu ||2.2.5||
//20//.

-rv_2:5/21-
saḥ | naḥ | revat | sam-idhānaḥ | svastaye / sam-dadasvān | rayim | asmāsu | dīdihi || ā | naḥ | kr̥ṇuṣva | suvitāya | rodasī iti / agne | havyā | manuṣaḥ | deva | vītaye ||2.2.6||
dāḥ | naḥ | agne | br̥hataḥ | dāḥ | sahasriṇaḥ / duraḥ | na | vājam | śrutyai | apa | vr̥dhi || prācī iti | dyāvāpr̥thivī iti | brahmaṇā | kr̥dhi / svaḥ | na | śukram | uṣasaḥ | vi | didyutaḥ ||2.2.7||
saḥ | idhānaḥ | uṣasaḥ | rāmyāḥ | anu / svaḥ | na | dīdet | aruṣeṇa | bhānunā || hotrābhiḥ | agniḥ | manuṣaḥ | su-adhvaraḥ / rājā | viśām | atithiḥ | cāruḥ | āyave ||2.2.8||
eva | naḥ | agne | amr̥teṣu | pūrvya / dhīḥ | pīpāya | br̥hat-diveṣu | mānuṣā || duhānā | dhenuḥ | vr̥janeṣu | kārave / tmanā | śatinam | puru-rūpam | iṣaṇi ||2.2.9||
vayam | agne | arvatā | vā | su-vīryam / brahmaṇā | vā | citayema | janān | ati || asmākam | dyumnam | adhi | pañca | kr̥ṣṭiṣu / uccā | svaḥ | na | śuśucīta | dustaram ||2.2.10||
saḥ | naḥ | bodhi | sahasya | pra-śaṁsyaḥ / yasmin | su-jātāḥ | iṣayanta | sūrayaḥ || yam | agne | yajñam | upa-yanti | vājinaḥ / nitye | toke | dīdi-vāṁsam | sve | dame ||2.2.11||
ubhayāsaḥ | jāta-vedaḥ | syāma | te / stotāraḥ | agne | sūrayaḥ | ca | śarmaṇi || vasvaḥ | rāyaḥ | puru-candrasya | bhūyasaḥ / prajā-vataḥ | su-apatyasya | śagdhi | naḥ ||2.2.12||
ye | stotr̥-bhyaḥ | go-agrām | aśva-peśasam / agne | rātim | upa-sr̥janti | sūrayaḥ || asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā / br̥hat | vadema | vidathe | su-vīrāḥ ||2.2.13||
//21//.

-rv_2:5/22- (rv_2,3)
sam-iddhaḥ | agniḥ | ni-hitaḥ | pr̥thivyām / pratyaṅ | viśvāni | bhuvanāni | asthāt || hotā | pāvakaḥ | pra-divaḥ | su-medhāḥ / devaḥ | devān | yajatu | agniḥ | arhan ||2.3.1||
narāśaṁsaḥ | prati | dhāmāni | añjan / tisraḥ | divaḥ | prati | mahnā | su-arciḥ || ghr̥ta-pruṣā | manasā | havyam | undan / mūrdhan | yajñasya | sam | anaktu | devān ||2.3.2||
īḷitaḥ | agne | manasā | naḥ | arhan / devān | yakṣi | mānuṣāt | pūrvaḥ | adya || saḥ | ā | vaha | marutām | śardhaḥ | acyutam / indram | naraḥ | barhi-sadam | yajadhvam ||2.3.3||
deva | barhiḥ | vardhamānam | su-vīram / stīrṇam | rāye | su-bharam | vedī iti | asyām || ghr̥tena | aktam | vasavaḥ | sīdata | idam / viśve | devāḥ | ādityāḥ | yajñiyāsaḥ ||2.3.4||
vi | śrayantām | urviyā | hūyamānāḥ / dvāraḥ | devīḥ | supra-ayanāḥ | namaḥ-bhiḥ || vyacasvatīḥ | vi | prathantām | ajuryāḥ / varṇam | punānāḥ | yaśasam | su-vīram ||2.3.5||
//22//.

-rv_2:5/23-
sādhu | apāṁsi | sanatā | naḥ | ukṣite iti / uṣasānaktā | vayyā-iva | raṇvite iti || tantum | tatam | saṁvayantī iti sam-vayantī | samīcī iti sam-īcī / yajñasya | peśaḥ | sudughe iti su-dughe | payasvatī iti ||2.3.6||
daivyā | hotārā | prathamā | viduḥ-tarā / r̥ju | yakṣataḥ | sam | r̥cā | vapuḥ-tarā || devān | yajantau | r̥tu-thā | sam | añjataḥ / nābhā | pr̥thivyāḥ | adhi | sānuṣu | triṣu ||2.3.7||
sarasvatī | sādhayantī | dhiyam | naḥ / iḷā | devī | bhāratī | viśva-tūrtiḥ || tisraḥ | devīḥ | svadhayā | barhiḥ | ā | idam / acchidram | pāntu | śaraṇam | ni-sadya ||2.3.8||
piśaṅga-rūpaḥ | su-bharaḥ | vayaḥ-dhāḥ / śruṣṭī | vīraḥ | jāyate | deva-kāmaḥ || pra-jām | tvaṣṭā | vi | syatu | nābhim | asme iti / atha | devānām | api | etu | pāthaḥ ||2.3.9||
vanaspatiḥ | ava-sr̥jan | upa | sthāt / agniḥ | haviḥ | sūdayāti | pra | dhībhiḥ || tridhā | sam-aktam | nayatu | pra-jānan / devebhyaḥ | daivyaḥ | śamitā | upa | havyam ||2.3.10||
ghr̥tam | mimikṣe | ghr̥tam | asya | yoniḥ / ghr̥te | śritaḥ | ghr̥tam | ūm̐ iti | asya | dhāma || anu-svadham | ā | vaha | mādayasva / svāhā-kr̥tam | vr̥ṣabha | vakṣi | havyam ||2.3.11||
//23//.

-rv_2:5/24- (rv_2,4)
huve | vaḥ | su-dyotmānam | su-vr̥ktim / viśām | agnim | atithim | su-prayasam || mitraḥ-iva | yaḥ | didhiṣāyyaḥ | bhūt / devaḥ | ā-deve | jane | jāta-vedāḥ ||2.4.1||
imam | vidhantaḥ | apām | sadha-sthe / dvitā | adadhuḥ | bhr̥gavaḥ | vikṣu | āyoḥ || eṣaḥ | viśvāni | abhi | astu | bhūma / devānām | agniḥ | aratiḥ | jīra-aśvaḥ ||2.4.2||
agnim | devāsaḥ | mānuṣīṣu | vikṣu / priyam | dhuḥ | kṣeṣyantaḥ | na | mitram || saḥ | dīdayat | uśatīḥ | ūrmyāḥ | ā / dakṣāyyaḥ | yaḥ | dāsvate | dame | ā ||2.4.3||
asya | raṇvā | svasya-iva | puṣṭiḥ / sam-dr̥ṣṭiḥ | asya | hiyānasya | dhakṣoḥ || vi | yaḥ | bharibhrat | oṣadhīṣu | jihvām / atyaḥ | na | rathyaḥ | dodhavīti | vārān ||2.4.4||
ā | yat | me | abhvam | vanadaḥ | pananta / uśik-bhyaḥ | na | amimīta | varṇam || saḥ | citreṇa | cikite | ram-su | bhāsā / jujurvān | yaḥ | muhuḥ | ā | yuvā | bhūt ||2.4.5||
//24//.

-rv_2:5/25-
ā | yaḥ | vanā | tatr̥ṣāṇaḥ | na | bhāti / vāḥ | na | pathā | rathyā-iva | svānīt || kr̥ṣṇa-adhvā | tapuḥ | raṇvaḥ | ciketa / dyauḥ-iva | smayamānaḥ | nabhaḥ-bhiḥ ||2.4.6||
saḥ | yaḥ | vi | asthāt | abhi | dhakṣat | urvīṁ / paśuḥ | na | eti | sva-yuḥ | agopāḥ || agniḥ | śociṣmān | atasāni | uṣṇan / kr̥ṣṇa-vyathiḥ | asvadayat | na | bhūma ||2.4.7||
nu | te | pūrvasya | avasaḥ | adhi-itau / tr̥tīye | vidathe | manma | śaṁsi || asme iti | agne | saṁyat-vīram | br̥hantam / kṣu-mantam | vājam | su-apatyam | rayim | dāḥ ||2.4.8||
tvayā | yathā | gr̥tsa-madāsaḥ | agne / guhā | vanvantaḥ | uparān | abhi | syuriti syuḥ || su-vīrāsaḥ | abhimāti-sahaḥ / smat | sūri-bhyaḥ | gr̥ṇate | tat | vayaḥ | dhāḥ ||2.4.9||
//25//.

-rv_2:5/26- (rv_2,5)
hotā | ajaniṣṭa | cetanaḥ / pitā | pitr̥-bhyaḥ | ūtaye || pra-yakṣan | jenyam | vasu / śakema | vājinaḥ | yamam ||2.5.1||
ā | yasmin | sapta | raśmayaḥ / tatāḥ | yajñasya | netari || manuṣvat | daivyam | aṣṭamam / potā | viśvam | tat | invati ||2.5.2||
dadhanve | vā | yat | īm | anu / vocat | brahmāṇi | veḥ | ūm̐ iti | tat || pari | viśvāni | kāvyā / nemiḥ | cakram-iva | abhavat ||2.5.3||
sākam | hi | śucinā | śuciḥ / pra-śāstā | kratunā | ajani || vidvān | asya | vratā | dhruvā / vayāḥ-iva | anu | rohate ||2.5.4||
tāḥ | asya | varṇam | āyuvaḥ / neṣṭuḥ | sacanta | dhenavaḥ || kuvit | tisr̥-bhyaḥ | ā | varam / svasāraḥ | yāḥ | idam | yayuḥ ||2.5.5||
yadi | mātuḥ | upa | svasā / ghr̥tam | bharantī | asthita || tāsām | adhvaryuḥ | ā-gatau / yavaḥ | vr̥ṣṭī-iva | modate ||2.5.6||
svaḥ | svāya | dhāyase / kr̥ṇutām | r̥tvik | r̥tvijam || stomam | yajñam | ca | āt | aram / vanema | rarima | vayam ||2.5.7||
yathā | vidvān | aram | karat / viśvebhyaḥ | yajatebhyaḥ || ayam | agne | tve iti | api / yam | yajñam | cakr̥ma | vayam ||2.5.8||
//26//.

-rv_2:5/27- (rv_2,6)
imām | me | agne | sam-idham / imām | upa-sadam | vaneriti vaneḥ || imāḥ | ūm̐ iti | su | śrudhi | giraḥ ||2.6.1||
ayā | te | agne | vidhema / ūrjaḥ | napāt | aśvam-iṣṭe || enā | su-uktena | su-jāta ||2.6.2||
tam | tvā | gīḥ-bhiḥ | girvaṇasam / draviṇasyum | draviṇaḥ-daḥ || saparyema | saparyavaḥ ||2.6.3||
saḥ | bodhi | sūriḥ | magha-vā / vasu-pate | vasu-dāvan || yuyodhi | asmat | dveṣāṁsi ||2.6.4||
saḥ | naḥ | vr̥ṣṭim | divaḥ | pari / saḥ | naḥ | vājam | anarvāṇam || saḥ | naḥ | sahasriṇīḥ | iṣaḥ ||2.6.5||
īḷānāya | avasyave / yaviṣṭha | dūta | naḥ | girā || yajiṣṭha | hotaḥ | ā | gahi ||2.6.6||
antaḥ | hi | agne | īyase / vidvān | janma | ubhayā | kave || dūtaḥ | janyā-iva | mitryaḥ ||2.6.7||
saḥ | vidvān | ā | ca | piprayaḥ / yakṣi | cikitvaḥ | ānuṣak || ā | ca | asmin | satsi | barhiṣi ||2.6.8||
//27//.

-rv_2:5/28- (rv_2,7)
śreṣṭham | yaviṣṭha | bhārata / agne | dyu-mantam | ā | bhara || vaso iti | puru-spr̥ham | rayim ||2.7.1||
mā | naḥ | arātiḥ | īśata / devasya | martyasya | ca || parṣi | tasyāḥ | uta | dviṣaḥ ||2.7.2||
viśvāḥ | uta | tvayā | vayam / dhārāḥ | udanyāḥ-iva || ati | gāhemahi | dviṣaḥ ||2.7.3||
śuciḥ | pāvaka | vandyaḥ / agne | br̥hat | vi | rocase || tvam | ghr̥tebhiḥ | ā-hutaḥ ||2.7.4||
tvam | naḥ | asi | bhārata / agne | vaśābhiḥ | ukṣa-bhiḥ || aṣṭā-padībhiḥ | ā-hutaḥ ||2.7.5||
dru-annaḥ | sarpiḥ-āsutiḥ / pratnaḥ | hotā | vareṇyaḥ || sahasaḥ | putraḥ | adbhutaḥ ||2.7.6||
//28//.

-rv_2:5/29- (rv_2,8)
vājayan-iva | nu | rathān / yogān | agneḥ | upa | stuhi || yaśaḥ-tamasya | mīḷhuṣaḥ ||2.8.1||
yaḥ | su-nīthaḥ | dadāśuṣe / ajuryaḥ | jarayan | arim || cāru-pratīkaḥ | ā-hutaḥ ||2.8.2||
yaḥ | ūm̐ iti | śriyā | dameṣu | ā / doṣā | uṣasi | pra-śasyate || yasya | vratam | na | mīyate ||2.8.3||
ā | yaḥ | svaḥ | na | bhānunā / citraḥ | vi-bhāti | arciṣā || añjānaḥ | ajaraiḥ | abhi ||2.8.4||
atrim | anu | sva-rājyam / agnim | ukthāni | vavr̥dhuḥ || viśvāḥ | adhi | śriyaḥ | dadhe ||2.8.5||
agneḥ | indrasya | somasya / devānām | ūti-bhiḥ | vayam || ariṣyantaḥ | sacemahi | abhi | syāma | pr̥tanyataḥ ||2.8.6||
//29//.

-rv_2:6/1- (rv_2,9)
ni | hotā | hotr̥-sadane | vidānaḥ / tveṣaḥ | dīdi-vān | asadat | su-dakṣaḥ || adabdhavrata-pramatiḥ | vasiṣṭhaḥ / sahasram-bharaḥ | śuci-jihvaḥ | agniḥ ||2.9.1||
tvam | dūtaḥ | tvam | ūm̐ iti | naḥ | paraḥ-pāḥ / tvam | vasyaḥ | ā | vr̥ṣabha | pra-netā || agne | tokasya | naḥ | tane | tanūnām / apra-yucchan | dīdyat | bodhi | gopāḥ ||2.9.2||
vidhema | te | parame | janman | agne / vidhema | stomaiḥ | avare | sadha-sthe || yasmāt | yoneḥ | ut-āritha | yaje | tam / pra | tve iti | havīṁṣi | juhure | sam-iddhe ||2.9.3||
agne | yajasva | haviṣā | yajīyān / śruṣṭī | deṣṇam | abhi | gr̥ṇīhi | rādhaḥ || tvam | hi | asi | rayi-patiḥ | rayīṇām / tvam | śukrasya | vacasaḥ | manotā ||2.9.4||
ubhayam | te | na | kṣīyate | vasavyam / dive-dive | jāyamānasya | dasma || kr̥dhi | kṣu-mantam | jaritāram | agne / kr̥dhi | patim | su-apatyasya | rāyaḥ ||2.9.5||
saḥ | enā | anīkena | su-vidatraḥ | asme iti / yaṣṭā | devān | ā-yajiṣṭhaḥ | svasti || adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ / agne | dyu-mat | uta | revat | didīhi ||2.9.6||
//1//.

-rv_2:6/2- (rv_2,10)
johūtraḥ | agniḥ | prathamaḥ | pitā-iva / iḷaḥ | pade | manuṣā | yat | sam-iddhaḥ || śriyam | vasānaḥ | amr̥taḥ | vi-cetāḥ / marmr̥jenyaḥ | śravasyaḥ | saḥ | vājī ||2.10.1||
śruyāḥ | agniḥ | citra-bhānuḥ | havam | me / viśvābhiḥ | gīḥ-bhiḥ | amr̥taḥ | vi-cetāḥ || śyāvā | ratham | vahataḥ | rohitā | vā / uta | aruṣā | aha | cakre | vi-bhr̥traḥ ||2.10.2||
uttānāyām | ajanayan | su-sūtam / bhuvat | agniḥ | puru-peśāsu | garbhaḥ || śiriṇāyām | cit | aktunā | mahaḥ-bhiḥ / apari-vr̥taḥ | vasati | pra-cetāḥ ||2.10.3||
jigharmi | agnim | haviṣā | ghr̥tena / prati-kṣiyantam | bhuvanāni | viśvā || pr̥thum | tiraścā | vayasā | br̥hantam / vyaciṣṭham | annaiḥ | rabhasam | dr̥śānam ||2.10.4||
ā | viśvataḥ | pratyañcam | jigharmi / arakṣasā | manasā | tat | juṣeta || marya-śrīḥ | spr̥hayat-varṇaḥ | agniḥ / na | abhi-mr̥śe | tanvā | jarbhurāṇaḥ ||2.10.5||
jñeyāḥ | bhāgam | sahasānaḥ | vareṇa / tvā-dūtāsaḥ | manu-vat | vadema || anūnam | agnim | juhvā | vacasyā / madhu-pr̥cam | dhana-sāḥ | johavīmi ||2.10.6||
//2//.

-rv_2:6/3- (rv_2,11)
śrudhi | havam | indra | mā | riṣaṇyaḥ / syāma | te | dāvane | vasūnām || imāḥ | hi | tvām | ūrjaḥ | vardhayanti / vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ ||2.11.1||
sr̥jaḥ | mahīḥ | indra | yāḥ | apinvaḥ / pari-sthitāḥ | ahinā | śūra | pūrvīḥ || amartyam | cit | dāsam | manyamānam / ava | abhinat | ukthaiḥ | vavr̥dhānaḥ ||2.11.2||
uktheṣu | it | nu | śūra | yeṣu | cākan / stomeṣu | indra | rudriyeṣu | ca || tubhya | it | etāḥ | yāsu | mandasānaḥ / pra | vāyave | sisrate | na | śubhrāḥ ||2.11.3||
śubhram | nu | te | śuṣmam | vardhayantaḥ / śubhram | vajram | bāhvoḥ | dadhānāḥ || śubhraḥ | tvam | indra | vavr̥dhānaḥ | asme iti / dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ ||2.11.4||
guhā | hitam | guhyam | gūḷham | ap-su / api-vr̥tam | māyinam | kṣiyantam || uto iti | apaḥ | dyām | tastabhvāṁsam / ahan | ahim | śūra | vīryeṇa ||2.11.5||
//3//.

-rv_2:6/4-
stava | nu | te | indra | pūrvyā | mahāni / uta | stavāma | nūtanā | kr̥tāni || stava | vajram | bāhvoḥ | uśantam / stava | harī iti | sūryasya | ketū iti ||2.11.6||
harī iti | nu | te | indra | vājayantā / ghr̥ta-ścutam | svāram | asvārṣṭām || vi | samanā | bhūmiḥ | aprathiṣṭa / araṁsta | parvataḥ | cit | sariṣyan ||2.11.7||
ni | parvataḥ | sādi | apra-yucchan / sam | mātr̥-bhiḥ | vāvaśānaḥ | akrān || dūre | pāre | vāṇīm | vardhayantaḥ / indra-iṣitām | dhamanim | paprathan | ni ||2.11.8||
indraḥ | mahām | sindhum | ā-śayānam / māyā-vinam | vr̥tram | asphurat | niḥ || arejetām | rodasī iti | bhiyāne iti / kanikradataḥ | vr̥ṣṇaḥ | asya | vajrāt ||2.11.9||
aroravīt | vr̥ṣṇaḥ | asya | vajraḥ / amānuṣam | yat | mānuṣaḥ | ni-jūrvāt || ni | māyinaḥ | dānavasya | māyāḥ / apādayat | papi-vān | sutasya ||2.11.10||
//4//.

-rv_2:6/5-
piba-piba | it | indra | śūra | somam / mandantu | tvā | mandinaḥ | sutāsaḥ || pr̥ṇantaḥ | te | kukṣī iti | vardhayantu / itthā | sutaḥ | pauraḥ | indram | āva ||2.11.11||
tve iti | indra | api | abhūma | viprāḥ / dhiyam | vanema | r̥ta-yā | sapantaḥ || avasyavaḥ | dhīmahi | pra-śastim / sadyaḥ | te | rāyaḥ | dāvane | syāma ||2.11.12||
syāma | te | te | indra | ye | te | ūtī / avasyavaḥ | ūrjam | vardhayantaḥ || śuṣmin-tamam | yam | cākanāma | deva / asme iti | rayim | rāsi | vīra-vantam ||2.11.13||
rāsi | kṣayam | rāsi | mitram | asme iti / rāsi | śardhaḥ | indra | mārutam | naḥ || sa-joṣasaḥ | ye | ca | mandasānāḥ / pra | vāyavaḥ | pānti | agra-nītim ||2.11.14||
vyantu | it | nu | yeṣu | mandasānaḥ / tr̥pat | somam | pāhi | drahyat | indra || asmān | su | pr̥t-su | ā | tarutra / avardhayaḥ | dyām | br̥hat-bhiḥ | arkaiḥ ||2.11.15||
//5//.

-rv_2:6/6-
br̥hantaḥ | it | nu | ye | te | tarutra / ukthebhiḥ | vā | sumnam | ā-vivāsān || str̥ṇānāsaḥ | barhiḥ | pastya-vat / tvā-ūtāḥ | it | indra | vājam | agman ||2.11.16||
ugreṣu | it | nu | śūra | mandasānaḥ / tri-kadrukeṣu | pāhi | somam | indra || pra-dodhuvat | śmaśruṣu | prīṇānaḥ / yāhi | hari-bhyām | sutasya | pītim ||2.11.17||
dhiṣva | śavaḥ | śūra | yena | vr̥tram / ava-abhinat | dānum | aurṇa-vābham || apa | avr̥ṇoḥ | jyotiḥ | āryāya / ni | savyataḥ | sādi | dasyuḥ | indra ||2.11.18||
sanema | ye | te | ūti-bhiḥ | tarantaḥ / viśvāḥ | spr̥dhaḥ | āryeṇa | dasyūn || asmabhyam | tat | tvāṣṭram | viśva-rūpam / arandhayaḥ | sākhyasya | tritāya ||2.11.19||
asya | suvānasya | mandinaḥ | tritasya / ni | arbudam | vavr̥dhānaḥ | astarityastaḥ || avartayat | sūryaḥ | na | cakram / bhinat | valam | indraḥ | aṅgirasvān ||2.11.20||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.11.21||
//6//.

-rv_2:6/7- (rv_2,12)
yaḥ | jātaḥ | eva | prathamaḥ | manasvān / devaḥ | devān | kratunā | pari-abhūṣat || yasya | śuṣmāt | rodasī iti | abhyasetām / nr̥mṇasya | mahnā | saḥ | janāsaḥ | indraḥ ||2.12.1||
yaḥ | pr̥thivīm | vyathamānām | adr̥ṁhat / yaḥ | parvatān | pra-kupitān | aramṇāt || yaḥ | antarikṣam | vi-mame | varīyaḥ / yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ ||2.12.2||
yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn / yaḥ | gāḥ | ut-ājat | apa-dhā | valasya || yaḥ | aśmanoḥ | antaḥ | agnim | jajāna / sam-vr̥k | samat-su | saḥ | janāsaḥ | indraḥ ||2.12.3||
yena | imā | viśvā | cyavanā | kr̥tāni / yaḥ | dāsam | varṇam | adharam | guhā | akarityakaḥ || śvaghnī-iva | yaḥ | jigīvān | lakṣam | ādat / aryaḥ | puṣṭāni | saḥ | janāsaḥ | indraḥ ||2.12.4||
yam | sma | pr̥cchanti | kuha | saḥ | iti | ghoram / uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam || saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti / śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ ||2.12.5||
//7//.

-rv_2:6/8-
yaḥ | radhrasya | coditā | yaḥ | kr̥śasya / yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ || yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ / suta-somasya | saḥ | janāsaḥ | indraḥ ||2.12.6||
yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ / yasya | grāmāḥ | yasya | viśve | rathāsaḥ || yaḥ | sūryam | yaḥ | uṣasam | jajāna / yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ ||2.12.7||
yam | krandasī iti | saṁyatī iti sam-yatī | vihvayete iti vi-hvayete / pare | avare | ubhayāḥ | amitrāḥ || samānam | cit | ratham | ātasthi-vāṁsā / nānā | havete iti | saḥ | janāsaḥ | indraḥ ||2.12.8||
yasmāt | na | r̥te | vi-jayante | janāsaḥ / yam | yudhyamānāḥ | avase | havante || yaḥ | viśvasya | prati-mānam | babhūva / yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ ||2.12.9||
yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān / amanyamānān | śarvā | jaghāna || yaḥ | śardhate | na | anu-dadāti | śr̥dhyām / yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ ||2.12.10||
//8//.

-rv_2:6/9-
yaḥ | śambaram | parvateṣu | kṣiyantam / catvāriṁśyām | śaradi | anu-avindat || ojāyamānam | yaḥ | ahim | jaghāna / dānum | śayānam | saḥ | janāsaḥ | indraḥ ||2.12.11||
yaḥ | sapta-raśmiḥ | vr̥ṣabhaḥ | tuviṣmān / ava-asr̥jat | sartave | sapta | sindhūn || yaḥ | rauhiṇam | asphurat | vajra-bāhuḥ / dyām | ā-rohantam | saḥ | janāsaḥ | indraḥ ||2.12.12||
dyāvā | cit | asmai | pr̥thivī iti | namete iti / śuṣmāt | cit | asya | parvatāḥ | bhayante || yaḥ | soma-pāḥ | ni-citaḥ | vajra-bāhuḥ / yaḥ | vajra-hastaḥ | saḥ | janāsaḥ | indraḥ ||2.12.13||
yaḥ | sunvantam | avati | yaḥ | pacantam / yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī || yasya | brahma | vardhanam | yasya | somaḥ / yasya | idam | rādhaḥ | saḥ | janāsaḥ | indraḥ ||2.12.14||
yaḥ | sunvate | pacate | dudhraḥ | ā | cit / vājam | dardarṣi | saḥ | kila | asi | satyaḥ || vayam | te | indra | viśvaha | priyāsaḥ / su-vīrāsaḥ | vidatham | ā | vadema ||2.12.15||
//9//.

-rv_2:6/10- (rv_2,13)
r̥tuḥ | janitrī | tasyāḥ | apaḥ | pari / makṣu | jātaḥ | ā | aviśat | yāsu | vardhate || tat | āhanāḥ | abhavat | pipyuṣī | payaḥ / aṁśoḥ | pīyūṣam | prathamam | tat | ukthyam ||2.13.1||
sadhrī | īm | ā | yanti | pari | bibhratīḥ | payaḥ / viśva-psnyāya | pra | bharanta | bhojanam || samānaḥ | adhvā | pra-vatām | anu-syade / yaḥ | tā | akr̥ṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.2||
anu | ekaḥ | vadati | yat | dadāti | tat / rūpā | minan | tat-apāḥ | ekaḥ | īyate || viśvāḥ | ekasya | vi-nudaḥ | titikṣate / yaḥ | tā | akr̥ṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.3||
pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate / rayim-iva | pr̥ṣṭham | pra-bhavantam | ā-yate || asinvan | daṁṣṭraiḥ | pituḥ | atti | bhojanam / yaḥ | tā | akr̥ṇoḥ | prathamam | saḥ | asi | ukthyaḥ ||2.13.4||
adha | akr̥ṇoḥ | pr̥thivīm | sam-dr̥śe | dive / yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ || tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam / devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ ||2.13.5||
//10//.

-rv_2:6/11-
yaḥ | bhojanam | ca | dayase | ca | vardhanam / ārdrāt | ā | śuṣkam | madhu-mat | dudohitha || saḥ | śeva-dhim | ni | dadhiṣe | vivasvati / viśvasya | ekaḥ | īśiṣe | saḥ | asi | ukthyaḥ ||2.13.6||
yaḥ | puṣpiṇīḥ | ca | pra-svaḥ | ca | dharmaṇā / adhi | dāne | vi | avanīḥ | adhārayaḥ || yaḥ | ca | asamāḥ | ajanaḥ | didyutaḥ | divaḥ / uruḥ | ūrvān | abhitaḥ | saḥ | asi | ukthyaḥ ||2.13.7||
yaḥ | nārmaram | saha-vasum | ni-hantave / pr̥kṣāya | ca | dāsa-veśāya | ca | avahaḥ || ūrjayantyāḥ | apari-viṣṭam | āsyam / uta | eva | adya | puru-kr̥t | saḥ | asi | ukthyaḥ ||2.13.8||
śatam | vā | yasya | daśa | sākam | ā | adyaḥ / ekasya | śruṣṭau | yat | ha | codam | āvitha || arajjau | dasyūn | sam | unap | dabhītaye / supra-avyaḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.9||
viśvā | it | anu | rodhanāḥ | asya | pauṁsyam / daduḥ | asmai | dadhire | kr̥tnave | dhanam || ṣaṭ | astabhnāḥ | vi-stiraḥ | pañca | sam-dr̥śaḥ / pari | paraḥ | abhavaḥ | saḥ | asi | ukthyaḥ ||2.13.10||
//11//.

-rv_2:6/12-
su-pravācanam | tava | vīra | vīryam / yat | ekena | kratunā | vindase | vasu || jātū-sthirasya | pra | vayaḥ | sahasvataḥ / yā | cakartha | saḥ | indra | viśvā | asi | ukthyaḥ ||2.13.11||
aramayaḥ | sara-apasaḥ | tarāya | kam / turvītaye | ca | vayyāya | ca | srutim || nīcā | santam | ut | anayaḥ | parā-vr̥jam / pra | andham | śroṇam | śravayan | saḥ | asi | ukthyaḥ ||2.13.12||
asmabhyam | tat | vaso iti | dānāya | rādhaḥ / sam | arthayasva | bahu | te | vasavyam || indra | yat | citram | śravasyāḥ | anu | dyūn / br̥hat | vadema | vidathe | su-vīrāḥ ||2.13.13||
//12//.

-rv_2:6/13- (rv_2,14)
adhvaryavaḥ | bharata | indrāya | somam / ā | amatrebhiḥ | siñcata | madyam | andhaḥ || kāmī | hi | vīraḥ | sadam | asya | pītim / juhota | vr̥ṣṇe | tat | it | eṣaḥ | vaṣṭi ||2.14.1||
adhvaryavaḥ | yaḥ | apaḥ | vavri-vāṁsam / vr̥tram | jaghāna | aśanyā-iva | vr̥kṣam || tasmai | etam | bharata | tat-vaśāya / eṣaḥ | indraḥ | arhati | pītim | asya ||2.14.2||
adhvaryavaḥ | yaḥ | dr̥bhīkam | jaghāna / yaḥ | gāḥ | ut-ājat | apa | hi | valam | variti vaḥ || tasmai | etam | antarikṣe | na | vātam / indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ ||2.14.3||
adhvaryavaḥ | yaḥ | uraṇam | jaghāna / nava | cakhvāṁsam | navatim | ca | bāhūn || yaḥ | arbudam | ava | nīcā | babādhe / tam | indram | somasya | bhr̥the | hinota ||2.14.4||
adhvaryavaḥ | yaḥ | su | aśnam | jaghāna / yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṁsam || yaḥ | piprum | namucim | yaḥ | rudhi-krām / tasmai | indrāya | andhasaḥ | juhota ||2.14.5||
adhvaryavaḥ | yaḥ | śatam | śambarasya / puraḥ | bibheda | aśmanā-iva | pūrvīḥ || yaḥ | varcinaḥ | śatam | indraḥ | sahasram / apa-avapat | bharata | somam | asmai ||2.14.6||
//13//.

-rv_2:6/14-
adhvaryavaḥ | yaḥ | śatam | ā | sahasram / bhūmyāḥ | upa-sthe | avapat | jaghanvān || kutsasya | āyoḥ | atithi-gvasya | vīrān / ni | avr̥ṇak | bharata | somam | asmai ||2.14.7||
adhvaryavaḥ | yat | naraḥ | kāmayādhve / śruṣṭī | vahantaḥ | naśatha | tat | indre || gabhasti-pūtam | bharata | śrutāya / indrāya | somam | yajyavaḥ | juhota ||2.14.8||
adhvaryavaḥ | kartana | śruṣṭim | asmai / vane | ni-pūtam | vane | ut | nayadhvam || juṣāṇaḥ | hastyam | abhi | vāvaśe | vaḥ / indrāya | somam | madiram | juhota ||2.14.9||
adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ / somebhiḥ | īm | pr̥ṇata | bhojam | indram || veda | aham | asya | ni-bhr̥tam | me | etat / ditsantam | bhūyaḥ | yajataḥ | ciketa ||2.14.10||
adhvaryavaḥ | yaḥ | divyasya | vasvaḥ / yaḥ | pārthivasya | kṣamyasya | rājā || tam | ūrdaram | na | pr̥ṇata | yavena / indram | somebhiḥ | tat | apaḥ | vaḥ | astu ||2.14.11||
asmabhyam | tat | vaso iti | dānāya | rādhaḥ / sam | arthayasva | bahu | te | vasavyam || indra | yat | citram | śravasyāḥ | anu | dyūn / br̥hat | vadema | vidathe | su-vīrāḥ ||2.14.12||
//14//.

-rv_2:6/15- (rv_2,15)
pra | gha | nu | asya | mahataḥ | mahāni / satyā | satyasya | karaṇāni | vocam || tri-kadrukeṣu | apibat | sutasya / asya | made | ahim | indraḥ | jaghāna ||2.15.1||
avaṁśe | dyām | astabhāyat | br̥hantam / ā | rodasī iti | apr̥ṇat | antarikṣam || saḥ | dhārayat | pr̥thivīm | paprathat | ca / somasya | tā | made | indraḥ | cakāra ||2.15.2||
sadma-iva | prācaḥ | vi | mimāya | mānaiḥ / vajreṇa | khāni | atr̥ṇat | nadīnām || vr̥thā | asr̥jat | pathi-bhiḥ | dīrgha-yāthaiḥ / somasya | tā | made | indraḥ | cakāra ||2.15.3||
saḥ | pra-voḷhr̥̄n | pari-gatya | dabhīteḥ / viśvam | adhāk | āyudham | iddhe | agnau || sam | gobhiḥ | aśvaiḥ | asr̥jat | rathebhiḥ / somasya | tā | made | indraḥ | cakāra ||2.15.4||
saḥ | īm | mahīm | dhunim | etoḥ | aramṇāt / saḥ | asnātr̥̄n | apārayat | svasti || te | ut-snāya | rayim | abhi | pra | tasthuḥ / somasya | tā | made | indraḥ | cakāra ||2.15.5||
//15//.

-rv_2:6/16-
saḥ | udañcam | sindhum | ariṇāt | mahi-tvā / vajreṇa | anaḥ | uṣasaḥ | sam | pipeṣa || ajavasaḥ | javinībhiḥ | vi-vr̥ścan / somasya | tā | made | indraḥ | cakāra ||2.15.6||
saḥ | vidvān | apa-goham | kanīnām | āviḥ | bhavan | ut | atiṣṭhat | parā-vr̥k || prati | śroṇaḥ | sthāt | vi | anak | acaṣṭa / somasya | tā | made | indraḥ | cakāra ||2.15.7||
bhinat | valam | aṅgiraḥ-bhiḥ | gr̥ṇānaḥ / vi | parvatasya | dr̥ṁhitāni | airat || riṇak | rodhāṁsi | kr̥trimāṇi | eṣām / somasya | tā | made | indraḥ | cakāra ||2.15.8||
svapnena | abhi-upya | cumurim | dhunim | ca / jaghantha | dasyum | pra | dabhītim | āvaḥ || rambhī | cit | atra | vivide | hiraṇyam / somasya | tā | made | indraḥ | cakāra ||2.15.9||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.15.10||
//16//.

-rv_2:6/17- (rv_2,16)
pra | vaḥ | satām | jyeṣṭha-tamāya | su-stutim / agnau-iva | sam-idhāne | haviḥ | bhare || indram | ajuryam | jarayantam | ukṣitam / sanāt | yuvānam | avase | havāmahe ||2.16.1||
yasmāt | indrāt | br̥hataḥ | kim | cana | īm | r̥te / viśvāni | asmin | sam-bhr̥tā | adhi | vīryā || jaṭhare | somam | tanvi | sahaḥ | mahaḥ / haste | vajram | bharati | śīrṣaṇi | kratum ||2.16.2||
na | kṣoṇībhyām | pari-bhve | te | indriyam / na | samudraiḥ | parvataiḥ | indra | te | rathaḥ || na | te | vajram | anu | aśnoti | kaḥ | cana / yat | āśu-bhiḥ | patasi | yojanā | puru ||2.16.3||
viśve | hi | asmai | yajatāya | dhr̥ṣṇave / kratum | bharanti | vr̥ṣabhāya | saścate || vr̥ṣā | yajasva | haviṣā | viduḥ-taraḥ / piba | indra | somam | vr̥ṣabheṇa | bhānunā ||2.16.4||
vr̥ṣṇaḥ | kośaḥ | pavate | madhvaḥ | ūrmiḥ / vr̥ṣabha-annāya | vr̥ṣabhāya | pātave || vr̥ṣaṇā | adhvaryū iti | vr̥ṣabhāsaḥ | adrayaḥ / vr̥ṣaṇam | somam | vr̥ṣabhāya | susvati ||2.16.5||
//17//.

-rv_2:6/18-
vr̥ṣā | te | vajraḥ | uta | te | vr̥ṣā | rathaḥ / vr̥ṣaṇā | harī iti | vr̥ṣabhāṇi | āyudhā || vr̥ṣṇaḥ | madasya | vr̥ṣabha | tvam | īśiṣe / indra | somasya | vr̥ṣabhasya | tr̥pṇuhi ||2.16.6||
pra | te | nāvam | na | samane | vacasyuvam / brahmaṇā | yāmi | savaneṣu | dadhr̥ṣiḥ || kuvit | naḥ | asya | vacasaḥ | ni-bodhiṣat / indram | utsam | na | vasunaḥ | sicāmahe ||2.16.7||
purā | sam-bādhāt | abhi | ā | vavr̥tsva | naḥ / dhenuḥ | na | vatsam | yavasasya | pipyuṣī || sakr̥t | su | te | sumati-bhiḥ | śatakrato iti śata-krato / sam | patnībhiḥ | na | vr̥ṣaṇaḥ | nasīmahi ||2.16.8||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.16.9||
//18//.

-rv_2:6/19- (rv_2,17)
tat | asmai | navyam | aṅgirasvat | arcata / śuṣmāḥ | yat | asya | pratna-thā | ut-īrate || viśvā | yat | gotrā | sahasā | pari-vr̥tā / made | somasya | dr̥ṁhitāni | airayat ||2.17.1||
saḥ | bhūtu | yaḥ | ha | prathamāya | dhāyase / ojaḥ | mimānaḥ | mahimānam | ā | atirat || śūraḥ | yaḥ | yut-su | tanvam | pari-vyata / śīrṣaṇi | dyām | mahinā | prati | amuñcata ||2.17.2||
adha | akr̥ṇoḥ | prathamam | vīryam | mahat / yat | asya | agre | brahmaṇā | śuṣmam | airayaḥ || rathe-sthena | hari-aśvena | vi-cyutāḥ / pra | jīrayaḥ | sisrate | sadhryak | pr̥thak ||2.17.3||
adha | yaḥ | viśvā | bhuvanā | abhi | majmanā / īśāna-kr̥t | pra-vayāḥ | abhi | avardhata || āt | rodasī iti | jyotiṣā | vahniḥ | ā | atanot / sīvyan | tamāṁsi | dudhitā | sam | avyayat ||2.17.4||
saḥ | prācīnān | parvatān | dr̥ṁhat | ojasā / adharācīnam | akr̥ṇot | apām | apaḥ || adhārayat | pr̥thivīm | viśva-dhāyasam / astabhnāt | māyayā | dyām | ava-srasaḥ ||2.17.5||
//19//.

-rv_2:6/20-
saḥ | asmai | aram | bāhu-bhyām | yam | pitā | akr̥ṇot / viśvasmāt | ā | januṣaḥ | vedasaḥ | pari || yena | pr̥thivyām | ni | krivim | śayadhyai / vajreṇa | hatvī | avr̥ṇak | tuvi-svaniḥ ||2.17.6||
amājūḥ-iva | pitroḥ | sacā | satī / samānāt | ā | sadasaḥ | tvām | iye | bhagam || kr̥dhi | pra-ketam | upa | māsi | ā | bhara / daddhi | bhāgam | tanvaḥ | yena | mamahaḥ ||2.17.7||
bhojam | tvām | indra | vayam | huvema / dadiḥ | tvam | indra | apāṁsi | vājān || aviḍḍhi | indra | citrayā | naḥ | ūtī / kr̥dhi | vr̥ṣan | indra | vasyasaḥ | naḥ ||2.17.8||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.17.9||
//20//.

-rv_2:6/21- (rv_2,18)
prātariti | rathaḥ | navaḥ | yoji | sasniḥ / catuḥ-yugaḥ | tri-kaśaḥ | sapta-raśmiḥ || daśa-aritraḥ | manuṣyaḥ | svaḥ-sāḥ / saḥ | iṣṭi-bhiḥ | mati-bhiḥ | raṁhyaḥ | bhūt ||2.18.1||
saḥ | asmai | aram | prathamam | saḥ | dvitīyam / uto iti | tr̥tīyam | manuṣaḥ | saḥ | hotā || anyasyāḥ | garbham | anye | ūm̐ iti | jananta / saḥ | anyebhiḥ | sacate | jenyaḥ | vr̥ṣā ||2.18.2||
harī iti | nu | kam | rathe | indrasya | yojam / ā-yai | su-uktena | vacasā | navena || mo iti | su | tvām | atra | bahavaḥ | hi | viprāḥ / ni | rīraman | yajamānāsaḥ | anye ||2.18.3||
ā | dvābhyām | hari-bhyām | indra | yāhi / ā | catuḥ-bhiḥ | ā | ṣaṭ-bhiḥ | hūyamānaḥ || ā | aṣṭābhiḥ | daśa-bhiḥ | soma-peyam / ayam | sutaḥ | su-makha | mā | mr̥dhaḥ | kariti kaḥ ||2.18.4||
ā | viṁśatyā | triṁśatā | yāhi | arvāṅ / ā | catvāriṁśatā | hari-bhiḥ | yujānaḥ || ā | pañcāśatā | su-rathebhiḥ | indra / ā | ṣaṣṭyā | saptatyā | soma-peyam ||2.18.5||
//21//.

-rv_2:6/22-
ā | aśītyā | navatyā | yāhi | arvāṅ / ā | śatena | hari-bhiḥ | uhyamānaḥ || ayam | hi | te | śuna-hotreṣu | somaḥ / indra / tvā-yā | pari-siktaḥ | madāya ||2.18.6||
mama | brahma | indra | yāhi | accha / viśvā | harī iti | dhuri | dhiṣva | rathasya || puru-trā | hi | vi-havyaḥ | babhūtha / asmin | śūra | savane | mādayasva ||2.18.7||
na | me | indreṇa | sakhyam | vi | yoṣat / asmabhyam | asya | dakṣiṇā | duhīta || upa | jyeṣṭhe | varūthe | gabhastau / prāye-prāye | jigīvāṁsaḥ | syāma ||2.18.8||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.18.9||
//22//.

-rv_2:6/23- (rv_2,19)
apāyi | asya | andhasaḥ | madāya / manīṣiṇaḥ | suvānasya | prayasaḥ || yasmin | indraḥ | pra-divi | vavr̥dhānaḥ / okaḥ | dadhe | brahmaṇyantaḥ | ca | naraḥ ||2.19.1||
asya | mandānaḥ | madhvaḥ | vajra-hastaḥ / ahim | indraḥ | arṇaḥ-vr̥tam | vi | vr̥ścat || pra | yat | vayaḥ | na | svasarāṇi | accha / prayāṁsi | ca | nadīnām | cakramanta ||2.19.2||
saḥ | māhinaḥ | indraḥ | arṇaḥ | apām / pra | airayat | ahi-hā | accha | samudram || ajanayat | sūryam | vidat | gāḥ / aktunā | ahnām | vayunāni | sādhat ||2.19.3||
saḥ | apratīni | manave | purūṇi / indraḥ | dāśat | dāśuṣe | hanti | vr̥tram || sadyaḥ | yaḥ | nr̥-bhyaḥ | atasāyyaḥ | bhūt / paspr̥dhānebhyaḥ | sūryasya | sātau ||2.19.4||
saḥ | sunvate | indraḥ | sūryam / ā | devaḥ | riṇak | martyāya | stavān || ā | yat | rayim | guhat-avadyam | asmai / bharat | aṁśam | na | etaśaḥ | daśasyan ||2.19.5||
//23//.

-rv_2:6/24-
saḥ | randhayat | sa-divaḥ | sārathaye / śuṣṇam | aśuṣam | kuyavam | kutsāya || divaḥ-dāsāya | navatim | ca | nava / indraḥ | puraḥ | vi | airat | śambarasya ||2.19.6||
eva | te | indra | ucatham | ahema / śravasyā | na | tmanā | vājayantaḥ || aśyāma | tat | sāptam | āśuṣāṇāḥ / nanamaḥ | vadhaḥ | adevasya | pīyoḥ ||2.19.7||
eva | te | gr̥tsa-madāḥ | śūra | manma / avasyavaḥ | na | vayunāni | takṣuḥ || brahmaṇyantaḥ | indra | te | navīyaḥ / iṣam | ūrjam | su-kṣitim | sumnam | aśyuḥ ||2.19.8||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.19.9||
//24//.

-rv_2:6/25- (rv_2,20)
vayam | te | vayaḥ | indra | viddhi | su | naḥ / pra | bharāmahe | vāja-yuḥ | na | ratham || vipanyavaḥ | dīdhyataḥ | manīṣā / sumnam | iyakṣantaḥ | tvā-vataḥ | nr̥̄n ||2.20.1||
tvam | naḥ | indra | tvābhiḥ | ūtī / tvā-yataḥ | abhiṣṭi-pā | asi | janān || tvam | inaḥ | dāśuṣaḥ | varūtā / itthā-dhīḥ | abhi | yaḥ | nakṣati | tvā ||2.20.2||
saḥ | naḥ | yuvā | indraḥ | johūtraḥ | sakhā / śivaḥ | narām | astu | pātā || yaḥ | śaṁsantam | yaḥ | śaśamānam | ūtī / pacantam | ca | stuvantam | ca | pra-neṣat ||2.20.3||
tam | ūm̐ iti | stuṣe | indram | tam | gr̥ṇīṣe / yasmin | purā | vavr̥dhuḥ | śāśaduḥ | ca || saḥ | vasvaḥ | kāmam | pīparat | iyānaḥ / brahmaṇyataḥ | nūtanasya | āyoḥ ||2.20.4||
saḥ | aṅgirasām | ucathā | jujuṣvān / brahma | tūtot | indraḥ | gātum | iṣṇan || muṣṇan | uṣasaḥ | sūryeṇa | stavān / aśnasya | cit | śiśnathat | pūrvyāṇi ||2.20.5||
//25//.

-rv_2:6/26-
saḥ | ha | śrutaḥ | indraḥ | nāma | devaḥ / ūrdhvaḥ | bhuvat | manuṣe | dasma-tamaḥ || ava | priyam | arśasānasya | sahvān / śiraḥ | bharat | dāsasya | svadhā-vān ||2.20.6||
saḥ | vr̥tra-hā | indraḥ | kr̥ṣṇa-yonīḥ / puram-daraḥ | dāsīḥ | airayat | vi || ajanayat | manave | kṣām | apaḥ | ca / satrā | śaṁsam | yajamānasya | tūtot ||2.20.7||
tasmai | tavasyam | anu | dāyi | satrā / indrāya | devebhiḥ | arṇa-sātau || prati | yat | asya | vajram | bāhvoḥ | dhuḥ / hatvī | dasyūn | puraḥ | āyasīḥ | ni | tārīt ||2.20.8||
nūnam | sā | te | prati | varam | jaritre / duhīyat | indra | dakṣiṇā | maghonī || śikṣa | stotr̥-bhyaḥ | mā | ati | dhak | bhagaḥ | naḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.20.9||
//26//.

-rv_2:6/27- (rv_2,21)
viśva-jite | dhana-jite | svaḥ-jite / satrā-jite | nr̥-jite | urvarā-jite || aśva-jite | go-jite | ap-jite | bhara / indrāya | somam | yajatāya | haryatam ||2.21.1||
abhi-bhuve | abhi-bhaṅgāya | vanvate / aṣāḷhāya | sahamānāya | vedhase || tuvi-graye | vahnaye | dustarītave / satrā-sahe | namaḥ | indrāya | vocata ||2.21.2||
satrā-sahaḥ | jana-bhakṣaḥ | janam-sahaḥ / cyavanaḥ | yudhmaḥ | anu | joṣam | ukṣitaḥ || vr̥tam-cayaḥ | sahuriḥ | vikṣu | āritaḥ / indrasya | vocam | pra | kr̥tāni | vīryā ||2.21.3||
ananu-daḥ | vr̥ṣabhaḥ | dodhataḥ | vadhaḥ / gambhīraḥ | r̥ṣvaḥ | asamaṣṭa-kāvyaḥ || radhra-codaḥ | śnathanaḥ | vīḷitaḥ | pr̥thuḥ / indraḥ | su-yajñaḥ | uṣasaḥ | svaḥ | janat ||2.21.4||
yajñena | gātum | ap-turaḥ | vividrire / dhiyaḥ | hinvānāḥ | uśijaḥ | manīṣiṇaḥ || abhi-svarā | ni-sadā | gāḥ | avasyavaḥ / indre | hinvānāḥ | draviṇāni | āśata ||2.21.5||
indra | śreṣṭhāni | draviṇāni | dhehi / cittim | dakṣasya | subhaga-tvam | asme iti || poṣam | rayīṇām | ariṣṭim | tanūnām / svādmānam | vācaḥ | sudina-tvam | ahnām ||2.21.6||
//27//.

-rv_2:6/28- (rv_2,22)
tri-kadrukeṣu | mahiṣaḥ | yava-āśiram | tuvi-śuṣmaḥ / tr̥pat | somam | apibat / viṣṇunā | sutam | yathā | avaśat || saḥ | īm | mamāda | mahi | karma | kartave | mahām | urum / saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.1||
adha | tviṣi-mān | abhi | ojasā | krivim | yudhā | abhavat / ā | rodasī iti | apr̥ṇat | asya | majmanā | pra | vavr̥dhe || adhatta | anyam | jaṭhare | pra | īm | aricyata / saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.2||
sākam | jātaḥ | kratunā | sākam | ojasā | vavakṣitha / sākam | vr̥ddhaḥ | vīryaiḥ | sasahiḥ | mr̥dhaḥ | vi-carṣaṇiḥ || dātā | rādhaḥ | stuvate | kāmyam | vasu / saḥ | enam | saścat | devaḥ | devam | satyam | indram | satyaḥ | induḥ ||2.22.3||
tava | tyat | naryam | nr̥to iti | apaḥ | indra / prathamam | pūrvyam | divi | pra-vācyam | kr̥tam || yat | devasya | śavasā | pra | ariṇāḥ | asum | riṇan | apaḥ || bhuvat | viśvam | abhi | adevam | ojasā / vidāt | ūrjam | śata-kratuḥ | vidāt | iṣam ||2.22.4||
//28//.

-rv_2:6/29- (rv_2,23)
gaṇānām | tvā | gaṇa-patim | havāmahe / kavim | kavīnām | upamaśravaḥ-tamam || jyeṣṭha-rājam | brahmaṇām | brahmaṇaḥ | pate / ā | naḥ | śr̥ṇvan | ūti-bhiḥ | sīda | sadanam ||2.23.1||
devāḥ | cit | te | asurya | pra-cetasaḥ / br̥haspate | yajñiyam | bhāgam | ānaśuḥ || usrāḥ-iva | sūryaḥ | jyotiṣā | mahaḥ / viśveṣām | it | janitā | brahmaṇām | asi ||2.23.2||
ā | vi-bādhya | pari-rapaḥ | tamāṁsi | ca / jyotiṣmantam | ratham | r̥tasya | tiṣṭhasi || br̥haspate | bhīmam | amitra-dambhanam / rakṣaḥ-hanam | gotra-bhidam | svaḥ-vidam ||2.23.3||
sunīti-bhiḥ | nayasi | trāyase | janam / yaḥ | tubhyam | dāśāt | na | tam | aṁhaḥ | aśnavat || brahma-dviṣaḥ | tapanaḥ | manyu-mīḥ | asi / br̥haspate | mahi | tat | te | mahi-tvanam ||2.23.4||
na | tam | aṁhaḥ | na | duḥ-itam | kutaḥ | cana / na | arātayaḥ | titiruḥ | na | dvayāvinaḥ || viśvāḥ | it | asmāt | dhvarasaḥ | vi | bādhase / yam | su-gopāḥ | rakṣasi | brahmaṇaḥ | pate ||2.23.5||
//29//.

-rv_2:6/30-
tvam | naḥ | gopāḥ | pathi-kr̥t | vi-cakṣaṇaḥ / tava | vratāya | mati-bhiḥ | jarāmahe || br̥haspate | yaḥ | naḥ | abhi | hvaraḥ | dadhe | svā | tam | marmartu | ducchunā | harasvatī ||2.23.6||
uta | vā | yaḥ | naḥ | marcayāt | anāgasaḥ / arātī-vā | martaḥ | sānukaḥ | vr̥kaḥ || br̥haspate | apa | tam | vartaya | pathaḥ / su-gam | naḥ | asyai | deva-vītaye | kr̥dhi ||2.23.7||
trātāram | tvā | tanūnām | havāmahe / ava-spartaḥ | adhi-vaktāram | asma-yum || br̥haspate | deva-nidaḥ | ni | barhaya / mā | duḥ-evāḥ | ut-taram | sumnam | ut | naśan ||2.23.8||
tvayā | vayam | su-vr̥dhā | brahmaṇaḥ | pate / spārhā | vasu | manuṣyā | ā | dadīmahi || yāḥ | naḥ | dūre | taḷitaḥ | yāḥ | arātayaḥ / abhi | santi | jambhaya | tāḥ | anapnasaḥ ||2.23.9||
tvayā | vayam | ut-tamam | dhīmahe | vayaḥ / br̥haspate | papriṇā | sasninā | yujā || mā | naḥ | duḥ-śaṁsaḥ | abhi-dipsuḥ | īśata / pra | su-śaṁsāḥ | mati-bhiḥ | tāriṣīmahi ||2.23.10||
//30//.

-rv_2:6/31-
ananu-daḥ | vr̥ṣabhaḥ | jagmiḥ | ā-havam / niḥ-taptā | śatrum | pr̥tanāsu | sasahiḥ || asi | satyaḥ | r̥ṇa-yāḥ | brahmaṇaḥ | pate / ugrasya | cit | damitā | vīḷu-harṣiṇaḥ ||2.23.11||
adevena | manasā | yaḥ | riṣaṇyati / śāsām | ugraḥ | mayamānaḥ | jighāṁsati || br̥haspate | mā | praṇak | tasya | naḥ | vadhaḥ / ni | karma | manyum | duḥ-evasya | śardhataḥ ||2.23.12||
bhareṣu | havyaḥ | namasā | upa-sadyaḥ / gantā | vājeṣu | sanitā | dhanam-dhanam || viśvāḥ | it | aryaḥ | abhi-dipsvaḥ | mr̥dhaḥ / br̥haspatiḥ | vi | vavarha | rathān-iva ||2.23.13||
tejiṣṭhayā | tapanī | rakṣasaḥ | tapa / ye | tvā | nide | dadhire | dr̥ṣṭa-vīryam || āviḥ | tat | kr̥ṣva | yat | asat | te | ukthyam / br̥haspate | vi | pari-rapaḥ | ardaya ||2.23.14||
br̥haspate | ati | yat | aryaḥ | arhāt / dyu-mat | vi-bhāti | kratu-mat | janeṣu || yat | dīdayat | śavasā | r̥ta-prajāta / tat | asmāsu | draviṇam | dhehi | citram ||2.23.15||
//31//.

-rv_2:6/32-
mā | naḥ | stenebhyaḥ | ye | abhi | druhaḥ | pade / nirāmiṇaḥ | ripavaḥ | anneṣu | jagr̥dhuḥ || ā | devānām | ohate | vi | vrayaḥ | hr̥di / br̥haspate | na | paraḥ | sāmnaḥ | viduḥ ||2.23.16||
viśvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari / tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ || saḥ | r̥ṇa-cit | r̥ṇa-yāḥ | brahmaṇaḥ | patiḥ / druhaḥ | hantā | mahaḥ | r̥tasya | dhartari ||2.23.17||
tava | śriye | vi | ajihīta | parvataḥ / gavām | gotram | ut-asr̥jaḥ | yat | aṅgiraḥ || indreṇa | yujā | tamasā | pari-vr̥tam / br̥haspate | niḥ | apām | aubjaḥ | arṇavam ||2.23.18||
brahmaṇaḥ | pate | tvam | asya | yantā / su-uktasya | bodhi | tanayam | ca | jinva || viśvam | tat | bhadram | yat | avanti | devāḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.23.19||
//32//.

-rv_2:7/1- (rv_2,24)
saḥ | imām | aviḍḍhi | pra-bhr̥tim | yaḥ | īśiṣe / ayā | vidhema | navayā | mahā | girā || yathā | naḥ | mīḍhvān | stavate | sakhā | tava / br̥haspate | sīsadhaḥ | saḥ | uta | naḥ | matim ||2.24.1||
yaḥ | nantvāni | anamat | ni | ojasā | uta / adardaḥ | manyunā | śambarāṇi | vi || pra | acyavayat | acyutā | brahmaṇaḥ | patiḥ / ā | ca | aviśat | vasu-mantam | vi | parvatam ||2.24.2||
tat | devānām | deva-tamāya | kartvam / aśrathnan | dr̥ḷhā | avradanta | vīḷitā || ut | gāḥ | ājat | abhinat | brahmaṇā | valam / agūhat | tamaḥ | vi | acakṣayat | sva1riti svaḥ ||2.24.3||
aśma-āsyam | avatam | brahmaṇaḥ | patiḥ / madhu-dhāram | abhi | yam | ojasā | atr̥ṇat || tam | eva | viśve | papire | svaḥ-dr̥śaḥ / bahu | sākam | sisicuḥ | utsam | udriṇam ||2.24.4||
sanā | tā | kā | cit | bhuvanā | bhavītvā / māt-bhiḥ | śarat-bhiḥ | duraḥ | varanta | vaḥ || ayatantā | carataḥ | anyat-anyat | it / yā | cakāra | vayunā | brahmaṇaḥ | patiḥ ||2.24.5||
//1//.

-rv_2:7/2-
abhi-nakṣantaḥ | abhi | ye | tam | ānaśuḥ / ni-dhim | paṇīnām | paramam | guhā | hitam || te | vidvāṁsaḥ | prati-cakṣya | anr̥tā | punaḥ / yataḥ | ūm̐ iti | āyan | tat | ut | īyuḥ | ā-viśam ||2.24.6||
r̥ta-vānaḥ | prati-cakṣya | anr̥tā | punaḥ / ā | ataḥ | ā | tasthuḥ | kavayaḥ | mahaḥ | pathaḥ || te | bāhu-bhyām | dhamitam | agnim | aśmani / nakiḥ | saḥ | asti | araṇaḥ | juhuḥ | hi | tam ||2.24.7||
r̥ta-jyena | kṣipreṇa | brahmaṇaḥ | patiḥ / yatra | vaṣṭi | pra | tat | aśnoti | dhanvanā || tasya | sādhvīḥ | iṣavaḥ | yābhiḥ | asyati / nr̥-cakṣasaḥ | dr̥śaye | karṇa-yonayaḥ ||2.24.8||
saḥ | sam-nayaḥ | saḥ | vi-nayaḥ | puraḥ-hitaḥ / saḥ | su-stutaḥ | saḥ | yudhi | brahmaṇaḥ | patiḥ || cākṣmaḥ | yat | vājam | bharate | matī | dhanā / āt | it | sūryaḥ | tapati | tapyatuḥ | vr̥thā ||2.24.9||
vi-bhu | pra-bhu | prathamam | mehanā-vataḥ / br̥haspateḥ | su-vidatrāṇi | rādhyā || imā | sātāni | venyasya | vājinaḥ / yena | janāḥ | ubhaye | bhuñjate | viśaḥ ||2.24.10||
//2//.

-rv_2:7/3-
yaḥ | avare | vr̥jane | viśva-thā | vi-bhuḥ / mahām | ūm̐ iti | raṇvaḥ | śavasā | vavakṣitha || saḥ | devaḥ | devān | prati | paprathe | pr̥thu / viśvā | it | ūm̐ iti | tā | pari-bhūḥ | brahmaṇaḥ | patiḥ ||2.24.11||
viśvam | satyam | magha-vānā | yuvoḥ | it / āpaḥ | cana | pra | minanti | vratam | vām || accha | indrābrahmaṇaspatī iti | haviḥ | naḥ / annam | yujā-iva | vājinā | jigātam ||2.24.12||
uta | āśiṣṭhāḥ | anu | śr̥ṇvanti | vahnayaḥ / sabheyaḥ | vipraḥ | bharate | matī | dhanā || vīḷu-dveṣāḥ | anu | vaśā | r̥ṇam | ā-dadiḥ / saḥ | ha | vājī | sam-ithe | brahmaṇaḥ | patiḥ ||2.24.13||
brahmaṇaḥ | pateḥ | abhavat | yathā-vaśam / satyaḥ | manyuḥ | mahi | karma | kariṣyataḥ || yaḥ | gāḥ | ut-ājat | saḥ | dive | vi | ca | abhajat / mahī-iva | rītiḥ | śavasā | asarat | pr̥thak ||2.24.14||
brahmaṇaḥ | pate | su-yamasya | viśvahā / rāyaḥ | syāma | rathyaḥ | vayasvataḥ || vīreṣu | vīrān | upa | pr̥ṅdhi | naḥ | tvam / yat | īśānaḥ | brahmaṇā | veṣi | me | havam ||2.24.15||
brahmaṇaḥ | pate | tvam | asya | yantā / su-uktasya | bodhi | tanayam | ca | jinva || viśvam | tat | bhadram | yat | avanti | devāḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.24.16||
//3//.

-rv_2:7/4- (rv_2,25)
indhānaḥ | agnim | vanavat | vanuṣyataḥ / kr̥ta-brahmā | śūśuvat | rāta-havyaḥ | it || jātena | jātam | ati | saḥ | pra | sarsr̥te / yam-yam | yujam | kr̥ṇute | brahmaṇaḥ | patiḥ ||2.25.1||
vīrebhiḥ | vīrān | vanavat | vanuṣyataḥ / gobhiḥ | rayim | paprathat | bodhati | tmanā || tokam | ca | tasya | tanayam | ca | vardhate / yam-yam | yujam | kr̥ṇute | brahmaṇaḥ | patiḥ ||2.25.2||
sindhuḥ | na | kṣodaḥ | śimī-vān | r̥ghāyataḥ / vr̥ṣā-iva | vadhrīn | abhi | vaṣṭi | ojasā || agneḥ-iva | pra-sitiḥ | na | aha | vartave / yam-yam | yujam | kr̥ṇute | brahmaṇaḥ | patiḥ ||2.25.3||
tasmai | arṣanti | divyāḥ | asaścataḥ / saḥ | satva-bhiḥ | prathamaḥ | goṣu | gacchati || anibhr̥ṣṭa-taviṣiḥ | hanti | ojasā / yam-yam | yujam | kr̥ṇute | brahmaṇaḥ | patiḥ ||2.25.4||
tasmai | it | viśve | dhunayanta | sindhavaḥ / acchidrā | śarma | dadhire | purūṇi || devānām | sumne | su-bhagaḥ | saḥ | edhate / yam-yam | yujam | kr̥ṇute | brahmaṇaḥ | patiḥ ||2.25.5||
//4//.

-rv_2:7/5- (rv_2,26)
r̥juḥ | it | śaṁsaḥ | vanavat | vanuṣyataḥ / deva-yan | it | adeva-yantam | abhi | asat || supra-avīḥ | it | vanavat | pr̥t-su | dustaram / yajvā | it | ayajyoḥ | vi | bhajāti | bhojanam ||2.26.1||
yajasva | vīra | pra | vihi | manāyataḥ / bhadram | manaḥ | kr̥ṇuṣva | vr̥tra-tūrye || haviḥ | kr̥ṇuṣva | su-bhagaḥ | yathā | asasi / brahmaṇaḥ | pateḥ | avaḥ | ā | vr̥ṇīmahe ||2.26.2||
saḥ | it | janena | saḥ | viśā | saḥ | janmanā / saḥ | putraiḥ | vājam | bharate | dhanā | nr̥-bhiḥ || devānām | yaḥ | pitaram | ā-vivāsati / śraddhā-manāḥ | haviṣā | brahmaṇaḥ | patim ||2.26.3||
yaḥ | asmai | havyaiḥ | ghr̥tavat-bhiḥ | avidhat / pra | tam | prācā | nayati | brahmaṇaḥ | patiḥ || uruṣyati | īm | aṁhasaḥ | rakṣati | riṣaḥ / aṁhoḥ | cit | asmai | uru-cakriḥ | adbhutaḥ ||2.26.4||
//5//.

-rv_2:7/6- (rv_2,27)
imāḥ | giraḥ | ādityebhyaḥ | ghr̥ta-snūḥ / sanāt | rāja-bhyaḥ | juhvā | juhomi || śr̥ṇotu | mitraḥ | aryamā | bhagaḥ | naḥ / tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṁśaḥ ||2.27.1||
imam | stomam | sa-kratavaḥ | me | adya / mitraḥ | aryamā | varuṇaḥ | juṣanta || ādityāsaḥ | śucayaḥ | dhāra-pūtāḥ / avr̥jināḥ | anavadyāḥ | ariṣṭāḥ ||2.27.2||
te | ādityāsaḥ | uravaḥ | gabhīrāḥ / adabdhāsaḥ | dipsantaḥ | bhūri-akṣāḥ || antariti | paśyanti | vr̥jinā | uta | sādhu / sarvam | rāja-bhyaḥ | paramā | cit | anti ||2.27.3||
dhārayantaḥ | ādityāsaḥ | jagat | sthāḥ / devāḥ | viśvasya | bhuvanasya | gopāḥ || dīrgha-dhiyaḥ | rakṣamāṇāḥ | asuryam / r̥ta-vānaḥ | cayamānāḥ | r̥ṇāni ||2.27.4||
vidyām | ādityāḥ | avasaḥ | vaḥ | asya / yat | aryaman | bhaye | ā | cit | mayaḥ-bhu || yuṣmākam | mitrāvaruṇā | pra-nītau / pari | śvabhrā-iva | duḥ-itāni | vr̥jyām ||2.27.5||
//6//.

-rv_2:7/7-
su-gaḥ | hi | vaḥ | aryaman | mitra | panthāḥ / anr̥kṣaraḥ | varuṇa | sādhuḥ | asti || tena | ādityāḥ | adhi | vocata | naḥ / yacchata | naḥ | duḥ-parihantu | śarma ||2.27.6||
pipartu | naḥ | aditiḥ | rāja-putrā / ati | dveṣāṁsi | aryamā | su-gebhiḥ || br̥hat | mitrasya | varuṇasya | śarma / upa | syāma | puru-vīrāḥ | ariṣṭāḥ ||2.27.7||
tisraḥ | bhūmīḥ | dhārayan | trīn | uta | dyūn / trīṇi | vratā | vidathe | antaḥ | eṣām || r̥tena | ādityāḥ | mahi | vaḥ | mahi-tvam / tat | aryaman | varuṇa | mitra | cāru ||2.27.8||
trī | rocanā | divyā | dhārayanta / hiraṇyayāḥ | śucayaḥ | dhāra-pūtāḥ || asvapna-jaḥ | ani-miṣāḥ | adabdhāḥ / uru-śaṁsāḥ | r̥jave | martyāya ||2.27.9||
tvam | viśveṣām | varuṇa | asi | rājā / ye | ca | devāḥ | asura | ye | ca | martāḥ || śatam | naḥ | rāsva | śaradaḥ | vi-cakṣe / aśyāma | āyūṁṣi | su-dhitāni | pūrvā ||2.27.10||
//7//.

-rv_2:7/8-
na | dakṣiṇā | vi | cikite | na | savyā / na | prācīnam | ādityāḥ | na | uta | paścā || pākyā | cit | vasavaḥ | dhīryā | cit / yuṣmā-nītaḥ | abhayam | jyotiḥ | aśyām ||2.27.11||
yaḥ | rāja-bhyaḥ | r̥tani-bhyaḥ | dadāśa / yam | vardhayanti | puṣṭayaḥ | ca | nityāḥ || saḥ | revān | yāti | prathamaḥ | rathena / vasu-dāvā | vidatheṣu | pra-śastaḥ ||2.27.12||
śuciḥ | apaḥ | su-yavasāḥ | adabdhaḥ / upa | kṣeti | vr̥ddha-vayāḥ | su-vīraḥ || nakiḥ | tam | ghnanti | antitaḥ | na | dūrāt / yaḥ | ādityānām | bhavati | pra-nītau ||2.27.13||
adite | mitra | varuṇa | uta | mr̥ḷa / yat | vaḥ | vayam | cakr̥ma | kat | cit | āgaḥ || uru | aśyām | abhayam | jyotiḥ | indra / mā | naḥ | dīrghāḥ | abhi | naśan | tamisrāḥ ||2.27.14||
ubhe iti | asmai | pīpayataḥ | samīcī iti sam-īcī / divaḥ | vr̥ṣṭim | su-bhagaḥ | nāma | puṣyan || ubhā | kṣayau | ā-jayan | yāti | pr̥t-su / ubhau | ardhau | bhavataḥ | sādhū iti | asmai ||2.27.15||
yāḥ | vaḥ | māyāḥ | abhi-druhe | yajatrāḥ / pāśāḥ | ādityāḥ | ripave | vi-cr̥ttāḥ || aśvī-iva | tān | ati | yeṣam | rathena / ariṣṭāḥ | urau | ā | śarman | syāma ||2.27.16||
mā | aham | maghonaḥ | varuṇa | priyasya / bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ || mā | rāyaḥ | rājan | su-yamāt | ava | sthām / br̥hat | vadema | vidathe | su-vīrāḥ ||2.27.17||
//8//.

-rv_2:7/9- (rv_2,28)
idam | kaveḥ | ādityasya | sva-rājaḥ / viśvāni | santi | abhi | astu | mahnā || ati | yaḥ | mandraḥ | yajathāya | devaḥ / su-kīrtim | bhikṣe | varuṇasya | bhūreḥ ||2.28.1||
tava | vrate | su-bhagāsaḥ | syāma / su-ādhyaḥ | varuṇa | tustu-vāṁsaḥ || upa-ayane | uṣasām | go-matīnām / agnayaḥ | na | jaramāṇāḥ | anu | dyūn ||2.28.2||
tava | syāma | puru-vīrasya | śarman / uru-śaṁsasya | varuṇa | pranetariti pra-netaḥ || yūyam | naḥ | putrāḥ | aditeḥ | adabdhāḥ / abhi | kṣamadhvam | yujyāya | devāḥ ||2.28.3||
pra | sīm | ādityaḥ | asr̥jat | vi-dhartā / r̥tam | sindhavaḥ | varuṇasya | yanti || na | śrāmyanti | na | vi | mucanti / ete | vayaḥ | na | paptuḥ | raghu-yā | pari-jman ||2.28.4||
vi | mat | śrathaya | raśanām-iva | āgaḥ / r̥dhyāma | te | varuṇa | khām | r̥tasya || mā | tantuḥ | chedi | vayataḥ | dhiyam | me / mā | mātrā | śāri | apasaḥ | purā | r̥toḥ ||2.28.5||
//9//.

-rv_2:7/10-
apo iti | su | myakṣa | varuṇa | bhiyasam / mat | sam-rāṭ | r̥ta-vaḥ | anu | mā | gr̥bhāya || dāma-iva | vatsāt | vi | mumugdhi | aṁhaḥ / nahi | tvat | āre | ni-miṣaḥ | cana | īśe ||2.28.6||
mā | naḥ | vadhaiḥ | varuṇa | ye | te | iṣṭau / enaḥ | kr̥ṇvantam | asura | bhrīṇanti || mā | jyotiṣaḥ | pra-vasathāni | ganma / vi | su | mr̥dhaḥ | śiśrathaḥ | jīvase | naḥ ||2.28.7||
namaḥ | purā | te | varuṇa | uta | nūnam / uta | aparam | tuvi-jāta | bravāma || tve iti | hi | kam | parvate | na | śritāni / apra-cyutāni | duḥ-dabha | vratāni ||2.28.8||
parā | r̥ṇā | sāvīḥ | adha | mat-kr̥tāni / mā | aham | rājan | anya-kr̥tena | bhojam || avi-uṣṭāḥ | it | nu | bhūyasīḥ | uṣasaḥ / ā | naḥ | jīvān | varuṇa | tāsu | śādhi ||2.28.9||
yaḥ | me | rājan | yujyaḥ | vā | sakhā | vā / svapne | bhayam | bhīrave | mahyam | āha || stenaḥ | vā | yaḥ | dipsati | naḥ | vr̥kaḥ | vā / tvam | tasmāt | varuṇa | pāhi | asmān ||2.28.10||
mā | aham | maghonaḥ | varuṇa | priyasya / bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ || mā | rāyaḥ | rājan | su-yamāt | ava | sthām / br̥hat | vadema | vidathe | su-vīrāḥ ||2.28.11||
//10//.

-rv_2:7/11- (rv_2,29)
dhr̥ta-vratāḥ | ādityāḥ | iṣirāḥ / āre | mat | karta | rahasūḥ-iva | āgaḥ || śr̥ṇvataḥ | vaḥ | varuṇa | mitra | devāḥ / bhadrasya | vidvān | avase | huve | vaḥ ||2.29.1||
yūyam | devāḥ | pra-matiḥ | yūyam | ojaḥ / yūyam | dveṣāṁsi | sanutaḥ | yuyota || abhi-kṣattāraḥ | abhi | ca | kṣamadhvam / adya | ca | naḥ | mr̥ḷayata | aparam | ca ||2.29.2||
kim | ūm̐ iti | nu | vaḥ | kr̥ṇavāma | apareṇa / kim | sanena | vasavaḥ | āpyena || yūyam | naḥ | mitrāvaruṇā | adite | ca / svastim | indrāmarutaḥ | dadhāta ||2.29.3||
haye | devāḥ | yūyam | it | āpayaḥ | stha / te | mr̥ḷata | nādhamānāya | mahyam || mā | vaḥ | rathaḥ | madhyama-vāṭ | r̥te | bhūt / mā | yuṣmāvat-su | āpiṣu | śramiṣma ||2.29.4||
pra | vaḥ | ekaḥ | mimaya | bhūri | āgaḥ / yat | mā | pitā-iva | kitavam | śaśāsa || āre | pāśāḥ | āre | aghāni | devāḥ / mā | mā | adhi | putre | vim-iva | grabhīṣṭa ||2.29.5||
arvāñcaḥ | adya | bhavata | yajatrāḥ / ā | vaḥ | hārdi | bhayamānaḥ | vyayeyam || trādhvam | naḥ | devāḥ | ni-juraḥ | vr̥kasya / trādhvam | kartāt | ava-padaḥ | yajatrāḥ ||2.29.6||
mā | aham | maghonaḥ | varuṇa | priyasya / bhūri-dāvnaḥ | ā | vidam | śūnam | āpeḥ || mā | rāyaḥ | rājan | su-yamāt | ava | sthām / br̥hat | vadema | vidathe | su-vīrāḥ ||2.29.7||
//11//.

-rv_2:7/12- (rv_2,30)
r̥tam | devāya | kr̥ṇvate | savitre / indrāya | ahi-ghne | na | ramante | āpaḥ || ahaḥ-ahaḥ | yāti | aktuḥ | apām | kiyati | ā | prathamaḥ | sargaḥ | āsām ||2.30.1||
yaḥ | vr̥trāya | sinam | atra | abhariṣyat / pra | tam | janitrī | viduṣe | uvāca || pathaḥ | radantīḥ | anu | joṣam | asmai / dive-dive | dhunayaḥ | yanti | artham ||2.30.2||
ūrdhvaḥ | hi | asthāt | adhi | antarikṣe / adha | vr̥trāya | pra | vadham | jabhāra || miham | vasānaḥ | upa | hi | īm | adudrot / tigma-āyudhaḥ | ajayat | śatrum | indraḥ ||2.30.3||
br̥haspate | tapuṣā | aśnā-iva | vidhya / vr̥ka-dvarasaḥ | asurasya | vīrān || yathā | jaghantha | dhr̥ṣatā | purā | cit / eva | jahi | śatrum | asmākam | indra ||2.30.4||
ava | kṣipa | divaḥ | aśmānam | uccā / yena | śatrum | mandasānaḥ | ni-jūrvāḥ || tokasya | sātau | tanayasya | bhūreḥ / asmān | ardham | kr̥ṇutāt | indra | gonām ||2.30.5||
//12//.

-rv_2:7/13-
pra | hi | kratum | vr̥hathaḥ | yam | vanuthaḥ / radhrasya | sthaḥ | yajamānasya | codau || indrāsomā | yuvam | asmān | aviṣṭam / asmin | bhaya-sthe | kr̥ṇutam | ūm̐ iti | lokam ||2.30.6||
na | mā | tamat | na | śramat | na | uta | tandrat / na | vocāma | mā | sunota | iti | somam || yaḥ | me | pr̥ṇāt | yaḥ | dadat | yaḥ | ni-bodhāt / yaḥ | mā | sunvantam | upa | gobhiḥ | ā | ayat ||2.30.7||
sarasvati | tvam | asmān | aviḍḍhi / marutvatī | dhr̥ṣatī | jeṣi | śatrūn || tyam | cit | śardhantam | taviṣī-yamāṇam / indraḥ | hanti | vr̥ṣabham | śaṇḍikānām ||2.30.8||
yaḥ | naḥ | sanutyaḥ | uta | vā | jighatnuḥ / abhi-khyāya | tam | tigitena | vidhya || br̥haspate | āyudhaiḥ | jeṣi | śatrūn / druhe | riṣantam | pari | dhehi | rājan ||2.30.9||
asmākebhiḥ | satva-bhiḥ | śūra | śūraiḥ / vīryā | kr̥dhi | yāni | te | kartvāni || jyok | abhūvan | anu-dhūpitāsaḥ / hatvī | teṣām | ā | bhara | naḥ | vasūni ||2.30.10||
tam | vaḥ | śardham | mārutam | sumna-yuḥ | girā / upa | bruve | namasā | daivyam | janam || yathā | rayim | sarva-vīram | naśāmahai / apatya-sācam | śrutyam | dive-dive ||2.30.11||
//13//.

-rv_2:7/14- (rv_2,31)
asmākam | mitrāvaruṇā | avatam | ratham / ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacā-bhuvā || pra | yat | vayaḥ | na | paptan | vasmanaḥ | pari / śravasyavaḥ | hr̥ṣī-vantaḥ | vana-sadaḥ ||2.31.1||
adha | sma | naḥ | ut | avata | sa-joṣasaḥ / ratham | devāsaḥ | abhi | vikṣu | vāja-yum || yat | āśavaḥ | padyābhiḥ | titrataḥ | rajaḥ / pr̥thivyāḥ | sānau | jaṅghananta | pāṇi-bhiḥ ||2.31.2||
uta | syaḥ | naḥ | indraḥ | viśva-carṣaṇiḥ / divaḥ | śardhena | mārutena | su-kratuḥ || anu | nu | sthāti | avr̥kābhiḥ | ūti-bhiḥ / ratham | mahe | sanaye | vāja-sātaye ||2.31.3||
uta | syaḥ | devaḥ | bhuvanasya | sakṣaṇiḥ / tvaṣṭā | gnābhiḥ | sa-joṣāḥ | jūjuvat | ratham || iḷā | bhagaḥ | br̥hat-divā | uta | rodasī iti / pūṣā | puram-dhiḥ | aśvinau | adha | patī iti ||2.31.4||
uta | tye iti | devī iti | subhage iti su-bhage | mithu-dr̥śā / uṣasānaktā | jagatām | api-juvā || stuṣe | yat | vām | pr̥thivi | navyasā | vacaḥ / sthātuḥ | ca | vayaḥ | tri-vayāḥ | upa-stire ||2.31.5||
uta | vaḥ | śaṁsam | uśijām-iva | śmasi / ahiḥ | budhnyaḥ | ajaḥ | eka-pāt | uta || tritaḥ | r̥bhukṣāḥ | savitā | canaḥ | dadhe / apām | napāt | āśu-hemā | dhiyā | śami ||2.31.6||
etā | vaḥ | vaśmi | ut-yatā | yajatrāḥ / atakṣan | āyavaḥ | navyase | sam || śravasyavaḥ | vājam | cakānāḥ / saptiḥ | na | rathyaḥ | aha | dhītim | aśyāḥ ||2.31.7||
//14//.

-rv_2:7/15- (rv_2,32)
asya | me | dyāvāpr̥thivī iti | r̥ta-yataḥ / bhūtam | avitrī iti | vacasaḥ | sisāsataḥ || yayoḥ | āyuḥ | pra-taram | te iti | idam | puraḥ / upastute ityupa-stute | vasu-yuḥ | vā | mahaḥ | dadhe ||2.32.1||
mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan / mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ || mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ / sumna-yatā | manasā | tat | tvā | īmahe ||2.32.2||
aheḷatā | manasā | śruṣṭim | ā | vaha / duhānām | dhenum | pipyuṣīm | asaścatam || padyābhiḥ | āśum | vacasā | ca | vājinam / tvām | hinomi | puru-hūta | viśvahā ||2.32.3||
rākām | aham | su-havām | su-stutī | huve / śr̥ṇotu | naḥ | su-bhagā | bodhatu | tmanā || sīvyatu | apaḥ | sūcyā | acchidyamānayā / dadātu | vīram | śata-dāyam | ukthyam ||2.32.4||
yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ / yābhiḥ | dadāsi | dāśuṣe | vasūni || tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi / sahasra-poṣam | su-bhage | rarāṇā ||2.32.5||
sinīvāli | pr̥thu-stuke / yā | devānām | asi | svasā || juṣasva | havyam | ā-hutam / pra-jām | devi | didiḍḍhi | naḥ ||2.32.6||
yā | su-bāhuḥ | su-aṅguriḥ / su-sūmā | bahu-sūvarī || tasyai | viśpatnyai | haviḥ / sinīvālyai | juhotana ||2.32.7||
yā | guṅgūḥ | yā | sinīvālī / yā | rākā | yā | sarasvatī || indrāṇīm | ahve | ūtaye / varuṇānīm | svastaye ||2.32.8||
//15//.

-rv_2:7/16- (rv_2,33)
ā | te | pitaḥ | marutām | sumnam | etu / mā | naḥ | sūryasya | sam-dr̥śaḥ | yuyothāḥ || abhi | naḥ | vīraḥ | arvati | kṣameta / pra | jāyemahi | rudra | pra-jābhiḥ ||2.33.1||
tvā-dattebhiḥ | rudra | śam-tamebhiḥ / śatam | himāḥ | aśīya | bheṣajebhiḥ || vi | asmat | dveṣaḥ | vi-taram | vi | aṁhaḥ / vi | amīvāḥ | cātayasva | viṣūcīḥ ||2.33.2||
śreṣṭhaḥ | jātasya | rudra | śriyā | asi / tavaḥ-tamaḥ | tavasām | vajrabāho iti vajra-bāho || parṣi | naḥ | pāram | aṁhasaḥ | svasti / viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi ||2.33.3||
mā | tvā | rudra | cukrudhāma | namaḥ-bhiḥ / mā | duḥ-stutī | vr̥ṣabha | mā | sa-hūtī || ut | naḥ | vīrān | arpaya | bheṣajebhiḥ / bhiṣak-tamam | tvā | bhiṣajām | śr̥ṇomi ||2.33.4||
havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ / ava | stomebhiḥ | rudram | diṣīya || r̥dūdaraḥ | su-havaḥ | mā | naḥ | asyai / babhruḥ | su-śipraḥ | rīradhat | manāyai ||2.33.5||
//16//.

-rv_2:7/17-
ut | mā | mamanda | vr̥ṣabhaḥ | marutvān / tvakṣīyasā | vayasā | nādhamānam || ghr̥ṇi-iva | chāyām | arapāḥ | aśīya / ā | vivāseyam | rudrasya | sumnam ||2.33.6||
kva | syaḥ | te | rudra | mr̥ḷayākuḥ / hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ || apa-bhartā | rapasaḥ | daivyasya / abhi | nu | mā | vr̥ṣabha | cakṣamīthāḥ ||2.33.7||
pra | babhrave | vr̥ṣabhāya | śvitīce / mahaḥ | mahīm | su-stutim | īrayāmi || namasya | kalmalīkinam | namaḥ-bhiḥ / gr̥ṇīmasi | tveṣam | rudrasya | nāma ||2.33.8||
sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ / babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ || īśānāt | asya | bhuvanasya | bhūreḥ / na | vai | ūm̐ iti | yoṣat | rudrāt | asuryam ||2.33.9||
arhan | bibharṣi | sāyakāni | dhanva / arhan | niṣkam | yajatam | viśva-rūpam || arhan | idam | dayase | viśvam | abhvam / na | vai | ojīyaḥ | rudra | tvat | asti ||2.33.10||
//17//.

-rv_2:7/18-
stuhi | śrutam | garta-sadam | yuvānam / mr̥gam | na | bhīmam | upa-hatnum | ugram || mr̥ḷa | jaritre | rudra | stavānaḥ / anyam | te | asmat | ni | vapantu | senāḥ ||2.33.11||
kumāraḥ | cit | pitaram | vandamānam / prati | nanāma | rudra | upa-yantam || bhūreḥ | dātāram | sat-patim | gr̥ṇīṣe / stutaḥ | tvam | bheṣajā | rāsi | asme iti ||2.33.12||
yā | vaḥ | bheṣajā | marutaḥ | śucīni / yā | śam-tamā | vr̥ṣaṇaḥ | yā | mayaḥ-bhu || yāni | manuḥ | avr̥ṇīta | pitā | naḥ / tā | śam | ca | yoḥ | ca | rudrasya | vaśmi ||2.33.13||
pari | naḥ | hetiḥ | rudrasya | vr̥jyāḥ / pari | tveṣasya | duḥ-matiḥ | mahī | gāt || ava | sthirā | maghavat-bhyaḥ | tanuṣva / mīḍhvaḥ | tokāya | tanayāya | mr̥ḷa ||2.33.14||
eva | babhro iti | vr̥ṣabha | cekitāna / yathā | deva | na | hr̥ṇīṣe | na | haṁsi || havana-śrut | naḥ | rudra | iha | bodhi / br̥hat | vadema | vidathe | su-vīrāḥ ||2.33.15||
//18//.

-rv_2:7/19- (rv_2,34)
dhārāvarāḥ | marutaḥ | ghr̥ṣṇu-ojasaḥ / mr̥gāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ || agnayaḥ | na | śuśucānāḥ | r̥jīṣiṇaḥ / bhr̥mim | dhamantaḥ | apa | gāḥ | avr̥ṇvata ||2.34.1||
dyāvaḥ | na | str̥-bhiḥ | citayanta | khādinaḥ / vi | abhriyāḥ | na | dyutayanta | vr̥ṣṭayaḥ || rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ / vr̥ṣā | ajani | pr̥śnyāḥ | śukre | ūdhani ||2.34.2||
ukṣante | aśvān | atyān-iva | ājiṣu / nadasya | karṇaiḥ | turayante | āśu-bhiḥ || hiraṇya-śiprāḥ | marutaḥ | davidhvataḥ / pr̥kṣam | yātha | pr̥ṣatībhiḥ | sa-manyavaḥ ||2.34.3||
pr̥kṣe | tā | viśvā | bhuvanā | vavakṣire / mitrāya | vā | sadam | ā | jīra-dānavaḥ || pr̥ṣat-aśvāsaḥ | anavabhra-rādhasaḥ / r̥jipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ ||2.34.4||
indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ / adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-r̥ṣṭayaḥ || ā | haṁsāsaḥ | na | svasarāṇi | gantana / madhoḥ | madāya | marutaḥ | sa-manyavaḥ ||2.34.5||
//19//.

-rv_2:7/20-
ā | naḥ | brahmāṇi | marutaḥ | sa-manyavaḥ / narām | na | śaṁsaḥ | savanāni | gantana || aśvām-iva | pipyata | dhenum | ūdhani / karta | dhiyam | jaritre | vāja-peśasam ||2.34.6||
tam | naḥ | dāta | marutaḥ | vājinam | rathe / āpānam | brahma | citayat | dive-dive || iṣam | stotr̥-bhyaḥ | vr̥janeṣu | kārave / sanim | medhām | ariṣṭam | dustaram | sahaḥ ||2.34.7||
yat | yuñjate | marutaḥ | rukma-vakṣasaḥ / aśvān | ratheṣu | bhage | ā | su-dānavaḥ || dhenuḥ | na | śiśve | svasareṣu | pinvate / janāya | rāta-haviṣe | mahīm | iṣam ||2.34.8||
yaḥ | naḥ | marutaḥ | vr̥ka-tāti | martyaḥ / ripuḥ | dadhe | vasavaḥ | rakṣata | riṣaḥ || vartayata | vapuṣā | cakriyā | abhi | tam / ava | rudrāḥ | aśasaḥ | hantana | vadhariti ||2.34.9||
citram | tat | vaḥ | marutaḥ | yāma | cekite / pr̥śnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ || yat | vā | nide | navamānasya | rudriyāḥ / tritam | jarāya | juratām | adābhyāḥ ||2.34.10||
//20//.

-rv_2:7/21-
tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ / viṣṇoḥ | eṣasya | pra-bhr̥the | havāmahe || hiraṇya-varṇān | kakuhān | yata-srucaḥ / brahmaṇyantaḥ | śaṁsyam | rādhaḥ | īmahe ||2.34.11||
te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire / te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu || uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute / mahaḥ | jyotiṣā | śucatā | go-arṇasā ||2.34.12||
te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ / rudrāḥ | r̥tasya | sadaneṣu | vavr̥dhuḥ || ni-meghamānāḥ | atyena | pājasā / su-candram | varṇam | dadhire | su-peśasam ||2.34.13||
tān | iyānaḥ | mahi | varūtham | ūtaye / upa | gha | it | enā | namasā | gr̥ṇīmasi || tritaḥ | na | yān | pañca | hotr̥̄n | abhiṣṭaye / ā-vavartat | avarān | cakriyā | avase ||2.34.14||
yayā | radhram | pārayatha | ati | aṁhaḥ / yayā | nidaḥ | muñcatha | vanditāram || arvācī | sā | marutaḥ | yā | vaḥ | ūtiḥ / o iti | su | vāśrā-iva | su-matiḥ | jigātu ||2.34.15||
//21//.

-rv_2:7/22- (rv_2,35)
upa | īm | asr̥kṣi | vāja-yuḥ | vacasyām / canaḥ | dadhīta | nādyaḥ | giraḥ | me || apām | napāt | āśu-hemā | kuvit / saḥ | su-peśasaḥ | karati | joṣiṣat | hi ||2.35.1||
imam | su | asmai | hr̥daḥ | ā | su-taṣṭam / mantram | vocema | kuvit | asya | vedat || apām | napāt | asuryasya | mahnā / viśvāni | aryaḥ | bhuvanā | jajāna ||2.35.2||
sam | anyāḥ | yanti | upa | yanti | anyāḥ / samānam | ūrvam | nadyaḥ | pr̥ṇanti || tam | ūm̐ iti | śucim | śucayaḥ | dīdi-vāṁsam / apām | napātam | pari | tasthuḥ | āpaḥ ||2.35.3||
tam | asmerāḥ | yuvatayaḥ | yuvānam / marmr̥jyamānāḥ | pari | yanti | āpaḥ || saḥ | śukrebhiḥ | śikva-bhiḥ | revat | asme iti / dīdāya | anidhmaḥ | ghr̥ta-nirnik | ap-su ||2.35.4||
asmai | tisraḥ | avyathyāya | nārīḥ / devāya | devīḥ | didhiṣanti | annam || kr̥tā-iva | upa | hi | pra-sarsre | ap-su / saḥ | pīyūṣam | dhayati | pūrva-sūnām ||2.35.5||
//22//.

-rv_2:7/23-
aśvasya | atra | janima | asya | ca | svaḥ / druhaḥ | riṣaḥ | sam-pr̥caḥ | pāhi | sūrīn || āmāsu | pūrṣu | paraḥ | apra-mr̥ṣyam / na | arātayaḥ | vi | naśan | na | anr̥tāni ||2.35.6||
sve | ā | dame | su-dughā | yasya | dhenuḥ / svadhām | pīpāya | su-bhu | annam | atti || saḥ | apām | napāt | ūrjayan | ap-su | antaḥ / vasu-deyāya | vidhate | vi | bhāti ||2.35.7||
yaḥ | ap-su | ā | śucinā | daivyena / r̥ta-vā | ajasraḥ | urviyā | vi-bhāti || vayāḥ | it | anyā | bhuvanāni | asya / pra | jāyante | vīrudhaḥ | ca | pra-jābhiḥ ||2.35.8||
apām | napāt | ā | hi | asthāt | upa-stham / jihmānām | ūrdhvaḥ | vi-dyutam | vasānaḥ || tasya | jyeṣṭham | mahimānam | vahantīḥ / hiraṇya-varṇāḥ | pari | yanti | yahvīḥ ||2.35.9||
hiraṇya-rūpaḥ | saḥ | hiraṇya-saṁdr̥k / apām | napāt | saḥ | it | ūm̐ iti | hiraṇya-varṇaḥ || hiraṇyayāt | pari | yoneḥ | ni-sadya / hiraṇya-dāḥ | dadati | annam | asmai ||2.35.10||
//23//.

-rv_2:7/24-
tat | asya | anīkam | uta | cāru | nāma / apīcyam | vardhate | naptuḥ | apām || yam | indhate | yuvatayaḥ | sam | itthā / hiraṇya-varṇam | ghr̥tam | annam | asya ||2.35.11||
asmai | bahūnām | avamāya | sakhye / yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ || sam | sānu | mārjmi | didhiṣāmi | bilmaiḥ / dadhāmi | annaiḥ | pari | vande | r̥k-bhiḥ ||2.35.12||
saḥ | īm | vr̥ṣā | ajanayat | tāsu | garbham / saḥ | īm | śiśuḥ | dhayati | tam | rihanti || saḥ | apām | napāt | anabhimlāta-varṇaḥ / anyasya-iva | iha | tanvā | viveṣa ||2.35.13||
asmin | pade | parame | tasthi-vāṁsam / adhvasma-bhiḥ | viśvahā | dīdi-vāṁsam || āpaḥ | naptre | ghr̥tam | annam | vahantīḥ / svayam | atkaiḥ | pari | dīyanti | yahvīḥ ||2.35.14||
ayāṁsam | agne | su-kṣitim | janāya / ayāṁsam | ūm̐ iti | maghavat-bhyaḥ | su-vr̥ktim || viśvam | tat | bhadram | yat | avanti | devāḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.35.15||
//24//.

-rv_2:7/25- (rv_2,36)
tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ / adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ || piba | indra | svāhā | pra-hutam | vaṣaṭ-kr̥tam / hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe ||2.36.1||
yajñaiḥ | sam-miślāḥ | pr̥ṣatībhiḥ | r̥ṣṭi-bhiḥ / yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta || ā-sadya | barhiḥ | bharatasya | sūnavaḥ / potrāt | ā | somam | pibata | divaḥ | naraḥ ||2.36.2||
amā-iva | naḥ | su-havāḥ | ā | hi | gantana / ni | barhiṣi | sadatana | raṇiṣṭana || atha | mandasva | jujuṣāṇaḥ | andhasaḥ / tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ ||2.36.3||
ā | vakṣi | devān | iha | vipra | yakṣi | ca / uśan | hotaḥ | ni | sada | yoniṣu | triṣu || prati | vīhi | pra-sthitam | somyam | madhu / piba | āgnīdhrāt | tava | bhāgasya | tr̥pṇuhi ||2.36.4||
eṣaḥ | syaḥ | te | tanvaḥ | nr̥mṇa-vardhanaḥ / sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ || tubhyam | sutaḥ | magha-van | tubhyam | ā-bhr̥taḥ / tvam | asya | brāhmaṇāt | ā | tr̥pat | piba ||2.36.5||
juṣethām | yajñam | bodhatam | havasya | me / sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu || accha | rājānā | namaḥ | eti | ā-vr̥tam / pra-śāstrāt | ā | pibatam | somyam | madhu ||2.36.6||
//25//.

-rv_2:8/1- (rv_2,37)
mandasva | hotrāt | anu | joṣam | andhasaḥ / adhvaryavaḥ | saḥ | pūrṇām | vaṣṭi | ā-sicam || tasmai | etam | bharata | tat-vaśaḥ | dadiḥ / hotrāt | somam | draviṇaḥ-daḥ | piba | r̥tu-bhiḥ ||2.37.1||
yam | ūm̐ iti | pūrvam | ahuve | tam | idam | huve / saḥ | it | ūm̐ iti | havyaḥ | dadiḥ | yaḥ | nāma | patyate || adhvaryu-bhiḥ | pra-sthitam | somyam | madhu / potrāt | somam | draviṇaḥ-daḥ | piba | r̥tu-bhiḥ ||2.37.2||
medyantu | te | vahnayaḥ | yebhiḥ | īyase / ariṣaṇyan | vīḷayasva | vanaspate || ā-yūya | dhr̥ṣṇo iti | abhi-gūrya | tvam / neṣṭrāt | somam | draviṇaḥ-daḥ | piba | r̥tu-bhiḥ ||2.37.3||
apāt | hotrāt | uta | potrāt | amatta / uta | neṣṭrāt | ajuṣata | prayaḥ | hitam || turīyam | pātram | amr̥ktam | amartyam / draviṇaḥ-dāḥ | pibatu | drāviṇaḥ-dasaḥ ||2.37.4||
arvāñcam | adya | yayyam | nr̥-vāhanam / ratham | yuñjāthām | iha | vām | vi-mocanam || pr̥ṅktam | havīṁṣi | madhunā | ā | hi | kam | gatam / atha | somam | pibatam | vājinīvasū iti vājinī-vasū ||2.37.5||
joṣi | agne | sam-idham | joṣi | ā-hutim / joṣi | brahma | janyam | joṣi | su-stutim || viśvebhiḥ | viśvān | r̥tunā | vaso iti | mahaḥ / uśan | devān | uśataḥ | pāyaya | haviḥ ||2.37.6||
//1//.

-rv_2:8/2- (rv_2,38)
ut | ūm̐ iti | syaḥ | devaḥ | savitā | savāya / śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt || nūnam | devebhyaḥ | vi | hi | dhāti | ratnam / atha | ā | abhajat | vīti-hotram | svastau ||2.38.1||
viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ / pra | bāhavā | pr̥thu-pāṇiḥ | sisarti || āpaḥ | cit | asya | vrate | ā | ni-mr̥grāḥ / ayam | cit | vātaḥ | ramate | pari-jman ||2.38.2||
āśu-bhiḥ | cit | yān | vi | mucāti | nūnam / arīramat | atamānam | cit | etoḥ || ahyarṣūṇām | cit | ni | ayān | aviṣyām / anu | vratam | savituḥ | mokī | ā | agāt ||2.38.3||
punariti | sam | avyat | vi-tatam | vayantī / madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ || ut | sam-hāya | asthāt | vi | r̥tūn | adardhaḥ / aramatiḥ | savitā | devaḥ | ā | agāt ||2.38.4||
nānā | okāṁsi | duryaḥ | viśvam | āyuḥ / vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ || jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt / anu | asya | ketam | iṣitam | savitrā ||2.38.5||
//2//.

-rv_2:8/3-
sam-āvavarti | vi-sthitaḥ | jigīṣuḥ / viśveṣām | kāmaḥ | caratām | amā | abhūt || śaśvān | apaḥ | vi-kr̥tam | hitvī | ā | agāt / anu | vratam | savituḥ | daivyasya ||2.38.6||
tvayā | hitam | apyam | ap-su | bhāgam / dhanva | anu | ā | mr̥gayasaḥ | vi | tasthuḥ || vanāni | vi-bhyaḥ | nakiḥ | asya | tāni / vratā | devasya | savituḥ | minanti ||2.38.7||
yāt-rādhyam | varuṇaḥ | yonim | apyam / ani-śitam | ni-miṣi | jarbhurāṇaḥ || viśvaḥ | mārtāṇḍaḥ | vrajam | ā | paśuḥ | gāt / stha-śaḥ | janmāni | savitā | vi | ā | akarityakaḥ ||2.38.8||
na | yasya | indraḥ | varuṇaḥ | na | mitraḥ / vratam | aryamā | na | minanti | rudraḥ || na | arātayaḥ | tam | idam | svasti / huve | devam | savitāram | namaḥ-bhiḥ ||2.38.9||
bhagam | dhiyam | vājayantaḥ | puram-dhim / narāśaṁsaḥ | gnāḥpatiḥ | naḥ | avyāḥ || ā-aye | vāmasya | sam-gathe | rayīṇām / priyāḥ | devasya | savituḥ | syāma ||2.38.10||
asmabhyam | tat | divaḥ | at-bhyaḥ | pr̥thivyāḥ / tvayā | dattam | kāmyam | rādhaḥ | ā | gāt || śam | yat | stotr̥-bhyaḥ | āpaye | bhavāti / uru-śaṁsāya | savitaḥ | jaritre ||2.38.11||
//3//.

-rv_2:8/4- (rv_2,39)
grāvāṇā-iva | tat | it | artham | jarethe iti / gr̥dhrā-iva | vr̥kṣam | nidhi-mantam | accha || brahmāṇā-iva | vidathe | uktha-śasā / dūtā-iva | havyā | janyā | puru-trā ||2.39.1||
prātaḥ-yāvānā | rathyā-iva | vīrā / ajā-iva | yamā | varam | ā | sacethe iti || mene iveti mene-iva | tanvā | śumbhamāne iti / daṁpatī iveti daṁpatī-iva | kratu-vidā | janeṣu ||2.39.2||
śr̥ṅgā-iva | naḥ | prathamā | gantam | arvāk / śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ || cakravākā-iva | prati | vastoḥ | usrā / arvāñcā | yātam | rathyā-iva | śakrā ||2.39.3||
nāvā-iva | naḥ | pārayatam | yugā-iva / nabhyā-iva | naḥ | upadhī ivetyupadhī-iva | pradhī iveti pradhī-iva || śvānā-iva | naḥ | ariṣaṇyā | tanūnām / khr̥galā-iva | vi-srasaḥ | pātam | asmān ||2.39.4||
vātā-iva | ajuryā | nadyā-iva | rītiḥ / akṣī ivetyakṣī-iva | cakṣuṣā | ā | yātam | arvāk || hastau-iva | tanve | śam-bhaviṣṭhā / pādā-iva | naḥ | nayatam | vasyaḥ | accha ||2.39.5||
//4//.

-rv_2:8/5-
oṣṭhau-iva | madhu | āsne | vadantā / stanau-iva | pipyatam | jīvase | naḥ || nāsā-iva | naḥ | tanvaḥ | rakṣitārā / karṇau-iva | su-śrutā | bhūtam | asme iti ||2.39.6||
hastā-iva | śaktim | abhi | saṁdadī iti sam-dadī | naḥ / kṣāma-iva | naḥ | sam | ajatam | rajāṁsi || imāḥ | giraḥ | aśvinā | yuṣma-yantīḥ / kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam ||2.39.7||
etāni | vām | aśvinā | vardhanāni / brahma | stomam | gr̥tsa-madāsaḥ | akran || tāni | narā | jujuṣāṇā | upa | yātam / br̥hat | vadema | vidathe | su-vīrāḥ ||2.39.8||
//5//.

-rv_2:8/6- (rv_2,40)
somāpūṣaṇā | jananā | rayīṇām / jananā | divaḥ | jananā | pr̥thivyāḥ || jātau | viśvasya | bhuvanasya | gopau / devāḥ | akr̥ṇvan | amr̥tasya | nābhim ||2.40.1||
imau | devau | jāyamānau | juṣanta / imau | tamāṁsi | gūhatām | ajuṣṭā || ābhyām | indraḥ | pakvam | āmāsu | antariti / somāpūṣa-bhyām | janat | usriyāsu ||2.40.2||
somāpūṣaṇā | rajasaḥ | vi-mānam / sapta-cakram | ratham | aviśva-minvam || viṣu-vr̥tam | manasā | yujyamānam / tam | jinvathaḥ | vr̥ṣaṇā | pañca-raśmim ||2.40.3||
divi | anyaḥ | sadanam | cakre | uccā / pr̥thivyām | anyaḥ | adhi | antarikṣe || tau | asmabhyam | puru-vāram | puru-kṣum / rāyaḥ | poṣam | vi | syatām | nābhim | asme iti ||2.40.4||
viśvāni | anyaḥ | bhuvanā | jajāna / viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti || somāpūṣaṇau | avatam | dhiyam | me / yuvābhyām | viśvāḥ | pr̥tanāḥ | jayema ||2.40.5||
dhiyam | pūṣā | jinvatu | viśvam-invaḥ / rayim | somaḥ | rayi-patiḥ | dadhātu || avatu | devī | aditiḥ | anarvā / br̥hat | vadema | vidathe | su-vīrāḥ ||2.40.6||
//6//.

-rv_2:8/7- (rv_2,41)
vāyo iti | ye | te | sahasriṇaḥ / rathāsaḥ | tebhiḥ | ā | gahi || niyutvān | soma-pītaye ||2.41.1||
niyutvān | vāyo iti | ā | gahi / ayam | śukraḥ | ayāmi | te || gantā | asi | sunvataḥ | gr̥ham ||2.41.2||
śukrasya | adya | go-āśiraḥ / indravāyū iti | niyutvataḥ || ā | yātam | pibatam | narā ||2.41.3||
ayam | vām | mitrāvaruṇā / sutaḥ | somaḥ | r̥ta-vr̥dhā || mama | it | iha | śrutam | havam ||2.41.4||
rājānau | anabhi-druhā / dhruve | sadasi | ut-tame || sahasra-sthūṇe | āsāte iti ||2.41.5||
//7//.

-rv_2:8/8-
tā | sam-rājā | ghr̥tāsutī iti ghr̥ta-āsutī / ādityā | dānunaḥ | patī iti || sacete iti | anava-hvaram ||2.41.6||
go-mat | ūm̐ iti | su | nāsatyā / aśva-vat | yātam | aśvinā || vartiḥ | rudrā | nr̥-pāyyam ||2.41.7||
na | yat | paraḥ | na | antaraḥ / ā-dadharṣat | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || duḥ-śaṁsaḥ | martyaḥ | ripuḥ ||2.41.8||
tā | naḥ | ā | voḷham | aśvinā / rayim | piśaṅga-saṁdr̥śam || dhiṣṇyā | varivaḥ-vidam ||2.41.9||
indraḥ | aṅga | mahat | bhayam / abhi | sat | apa | cucyavat || saḥ | hi | sthiraḥ | vi-carṣaṇiḥ ||2.41.10||
//8//.

-rv_2:8/9-
indraḥ | ca | mr̥ḷayāti | naḥ / na | naḥ | paścāt | agham | naśat || bhadram | bhavāti | naḥ | puraḥ ||2.41.11||
indraḥ | āśābhyaḥ | pari / sarvābhyaḥ | abhayam | karat || jetā | śatrūn | vi-carṣaṇiḥ ||2.41.12||
viśve | devāsaḥ | ā | gata / śr̥ṇuta | me | imam | havam || ā | idam | barhiḥ | ni | sīdata ||2.41.13||
tīvraḥ | vaḥ | madhu-mān | ayam / śuna-hotreṣu | matsaraḥ || etam | pibata | kāmyam ||2.41.14||
indra-jyeṣṭhāḥ | marut-gaṇāḥ / devāsaḥ | pūṣa-rātayaḥ || viśve | mama | śruta | havam ||2.41.15||
//9//.

-rv_2:8/10-
ambi-tame | nadī-tame / devi-tame | sarasvati || apraśastāḥ-iva | smasi / pra-śastim | amba | naḥ | kr̥dhi ||2.41.16||
tve iti | viśvā | sarasvati / śritā | āyūṁṣi | devyām || śuna-hotreṣu | matsva / pra-jām | devi | didiḍḍhi | naḥ ||2.41.17||
imā | brahma | sarasvati / juṣasva | vājinīvati || yā | te | manma | gr̥tsa-madāḥ | r̥ta-vari / priyā | deveṣu | juhvati ||2.41.18||
pra | itām | yajñasya | śam-bhuvā / yuvām | it | ā | vr̥ṇīmahe || agnim | ca | havya-vāhanam ||2.41.19||
dyāvā | naḥ | pr̥thivī iti | imam / sidhram | adya | divi-spr̥śam || yajñam | deveṣu | yacchatām ||2.41.20||
ā | vām | upa-stham | adruhā / devāḥ | sīdantu | yajñiyāḥ || iha | adya | soma-pītaye ||2.41.21||
//10//.

-rv_2:8/11- (rv_2,42)
kanikradat | januṣam | pra-bruvāṇaḥ / iyarti | vācam | aritā-iva | nāvam || su-maṅgalaḥ | ca | śakune | bhavāsi / mā | tvā | kā | cit | abhi-bhā | viśvyā | vidat ||2.42.1||
mā | tvā | śyenaḥ | ut | vadhīt | mā | su-parṇaḥ / mā | tvā | vidat | iṣu-mān | vīraḥ | astā || pitryām | anu | pra-diśam | kanikradat / su-maṅgalaḥ | bhadra-vādī | vada | iha ||2.42.2||
ava | kranda | dakṣiṇataḥ | gr̥hāṇām / su-maṅgalaḥ | bhadra-vādī | śakunte || mā | naḥ | stenaḥ | īśata | mā | agha-śaṁsaḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||2.42.3||
//11//.

-rv_2:8/12- (rv_2,43)
pra-dakṣiṇit | abhi | gr̥ṇanti | kāravaḥ / vayaḥ | vadantaḥ | r̥tu-thā | śakuntayaḥ || ubhe iti | vācau | vadati | sāmagāḥ-iva / gāyatram | ca | traistubham | ca | anu | rājati ||2.43.1||
udgātā-iva | śakune | sāma | gāyasi / brahmaputraḥ-iva | savaneṣu | śaṁsasi || vr̥ṣā-iva | vājī | śiśu-matīḥ | api-itya / sarvataḥ | naḥ | śakune | bhadram | ā | vada / viśvataḥ | naḥ | śakune | puṇyam | ā | vada ||2.43.2||
ā-vadan | tvam | sakune | bhadram | ā | vada / tūṣṇīm | āsīnaḥ | su-matim | cikiddhi | naḥ || yat | ut-patan | vadasi | karkariḥ | yathā / br̥hat | vadema | vidathe | su-vīrāḥ ||2.43.3||
//12//.

Maṇḍala 3

-rv_2:8/13- (rv_3,1)
somasya | mā | tavasam | vakṣi | agne / vahnim | cakartha | vidathe | yajadhyai || devān | accha | dīdyat | yuñje | adrim / śam-āye | agne | tanvam | juṣasva ||3.1.1||
prāñcam | yajñam | cakr̥ma | vardhatām | gīḥ / samit-bhiḥ | agnim | namasā | duvasyan || divaḥ | śaśāsuḥ | vidathā | kavīnām / gr̥tsāya | cit | tavase | gātum | īṣuḥ ||3.1.2||
mayaḥ | dadhe | medhiraḥ | pūta-dakṣaḥ / divaḥ | su-bandhuḥ | januṣā | pr̥thivyāḥ || avindan | ūm̐ iti | darśatam | ap-su | antaḥ / devāsaḥ | agnim | apasi | svasr̥̄ṇām ||3.1.3||
avardhayan | su-bhagam | sapta | yahvīḥ / śvetam | jajñānam | aruṣam | mahi-tvā || śiśum | na | jātam | abhi | āruḥ | aśvāḥ / devāsaḥ | agnim | janiman | vapuṣyan ||3.1.4||
śukrebhiḥ | aṅgaiḥ | rajaḥ | ā-tatanvān / kratum | punānaḥ | kavi-bhiḥ | pavitraiḥ || śociḥ | vasānaḥ | pari | āyuḥ | apām / śriyaḥ | mimīte | br̥hatīḥ | anūnāḥ ||3.1.5||
//13//.

-rv_2:8/14-
vavrāja | sīm | anadatīḥ | adabdhāḥ / divaḥ | yahvīḥ | avasānāḥ | anagnāḥ || sanāḥ | atra | yuvatayaḥ | sa-yonīḥ / ekam | garbham | dadhire | sapta | vāṇīḥ ||3.1.6||
stīrṇāḥ | asya | sam-hataḥ | viśva-rūpāḥ / ghr̥tasya | yonau | sravathe | madhūnām || asthuḥ | atra | dhenavaḥ | pinvamānāḥ / mahī iti | dasmasya | mātarā | samīcī iti sam-īcī ||3.1.7||
babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut / dadhānaḥ | śukrā | rabhasā | vapūṁṣi || ścotanti | dhārāḥ | madhunaḥ | ghr̥tasya / vr̥ṣā | yatra | vavr̥dhe | kāvyena ||3.1.8||
pituḥ | cit | ūdhaḥ | januṣā | viveda / vi | asya | dhārāḥ | asr̥jat | vi | dhenāḥ || guhā | carantam | sakhi-bhiḥ | śivebhiḥ / divaḥ | yahvībhiḥ | na | guhā | babhūva ||3.1.9||
pituḥ | ca | garbham | janituḥ | ca | babhre / pūrvīḥ | ekaḥ | adhayat | pīpyānāḥ || vr̥ṣṇe | sapatnī iti sa-patnī | śucaye | sabandhū iti sa-bandhū / ubhe iti | asmai | manuṣye3 iti | ni | pāhi ||3.1.10||
//14//.

-rv_2:8/15-
urau | mahān | ani-bādhe | vavardha / āpaḥ | agnim | yaśasaḥ | sam | hi | pūrvīḥ || r̥tasya | yonau | aśayat | damūnāḥ / jāmīnām | agniḥ | apasi | svasr̥̄ṇām ||3.1.11||
akraḥ | na | babhriḥ | sam-ithe | mahīnām / didr̥kṣeyaḥ | sūnave | bhāḥ-r̥jīkaḥ || ut | usriyāḥ | janitā | yaḥ | jajāna / apām | garbhaḥ | nr̥-tamaḥ | yahvaḥ | agniḥ ||3.1.12||
apām | garbham | darśatam | oṣadhīnām / vanā | jajāna | su-bhagā | vi-rūpam || devāsaḥ | cit | manasā | sam | hi | jagmuḥ / paniṣṭham | jātam | tavasam | duvasyan ||3.1.13||
br̥hantaḥ | it | bhānavaḥ | bhāḥ-r̥jīkam / agnim | sacanta | vi-dyutaḥ | na | śukrāḥ || guhā-iva | vr̥ddham | sadasi | sve | antaḥ / apāre | ūrve | amr̥tam | duhānāḥ ||3.1.14||
īḷe | ca | tvā | yajamānaḥ | haviḥ-bhiḥ / īḷe | sakhi-tvam | su-matim | ni-kāmaḥ || devaiḥ | avaḥ | mimīhi | sam | jaritre / rakṣa | ca | naḥ | damye-bhiḥ | anīkaiḥ ||3.1.15||
//15//.

-rv_2:8/16-
upa-kṣetāraḥ | tava | su-pranīte / agne | viśvāni | dhanyā | dadhānāḥ || su-retasā | śravasā | tuñjamānāḥ / abhi | syāma | pr̥tanā-yūn | adevān ||3.1.16||
ā | devānām | abhavaḥ | ketuḥ | agne / mandraḥ | viśvāni | kāvyāni | vidvān || prati | martān | avāsayaḥ | damūnāḥ / anu | devān | rathiraḥ | yāsi | sādhan ||3.1.17||
ni | duroṇe | amr̥taḥ | martyānām / rājā | sasāda | vidathāni | sādhan || ghr̥ta-pratīkaḥ | urviyā | vi | adyaut / agniḥ | viśvāni | kāvyāni | vidvān ||3.1.18||
ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ / mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan || asme iti | rayim | bahulam | sam-tarutram / su-vācam | bhāgam | yaśasam | kr̥dhi | naḥ ||3.1.19||
etā | te | agne | janima | sanāni / pra | pūrvyāya | nūtanāni | vocam || mahānti | vr̥ṣṇe | savanā | kr̥tā | imā / janman-janman | ni-hitaḥ | jāta-vedāḥ ||3.1.20||
janman-janman | ni-hitaḥ | jāta-vedāḥ / viśvāmitrebhiḥ | idhyate | ajasraḥ || tasya | vayam | su-matau | yajñiyasya / api | bhadre | saumanase | syāma ||3.1.21||
imam | yajñam | sahasā-van | tvam | naḥ / deva-trā | dhehi | sukrato iti su-krato | rarāṇaḥ || pra | yaṁsi | hotaḥ | br̥hatīḥ | iṣaḥ | naḥ / agne | mahi | draviṇam | ā | yajasva ||3.1.22||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.1.23||
//16//.

-rv_2:8/17- (rv_3,2)
vaiśvānarāya | dhiṣaṇām | r̥ta-vr̥dhe / ghr̥tam | na | pūtam | agnaye | janāmasi || dvitā | hotāram | manuṣaḥ | ca | vāghataḥ / dhiyā | ratham | na | kuliśaḥ | sam | r̥ṇvati ||3.2.1||
saḥ | rocayat | januṣā | rodasī iti | ubhe iti / saḥ | mātroḥ | abhavat | putraḥ | īḍyaḥ || havya-vāṭ | agniḥ | ajaraḥ | canaḥ-hitaḥ / duḥ-dabhaḥ | viśām | atithiḥ | vibhā-vasuḥ ||3.2.2||
kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi / devāsaḥ | agnim | janayanta | citti-bhiḥ || rurucānam | bhānunā | jyotiṣā | mahām / atyam | na | vājam | saniṣyan | upa | bruve ||3.2.3||
ā | mandrasya | saniṣyantaḥ | vareṇyam / vr̥ṇīmahe | ahrayam | vājam | r̥gmiyam || rātim | bhr̥gūṇām | uśijam | kavi-kratum / agnim | rājantam | divyena | śociṣā ||3.2.4||
agnim | sumnāya | dadhire | puraḥ | janāḥ / vāja-śravasam | iha | vr̥kta-barhiṣaḥ || yata-srucaḥ | su-rucam | viśva-devyam / rudram | yajñānām | sādhat-iṣṭim | apasām ||3.2.5||
//17//.

-rv_2:8/18-
pāvaka-śoce | tava | hi | kṣayam | pari / hotaḥ | yajñeṣu | vr̥kta-barhiṣaḥ | naraḥ || agne | duvaḥ | icchamānāsaḥ | āpyam / upa | āsate | draviṇam | dhehi | tebhyaḥ ||3.2.6||
ā | rodasī iti | apr̥ṇat | ā | svaḥ | mahat / jātam | yat | enam | apasaḥ | adhārayan || saḥ | adhvarāya | pari | nīyate | kaviḥ / atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ ||3.2.7||
namasyata | havya-dātim | su-adhvaram / duvasyata | damyam | jāta-vedasam || rathīḥ | r̥tasya | br̥hataḥ | vi-carṣaṇiḥ / agniḥ | devānām | abhavat | puraḥ-hitaḥ ||3.2.8||
tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ / agneḥ | apunan | uśijaḥ | amr̥tyavaḥ || tāsām | ekām | adadhuḥ | martye | bhujam / ūm̐ iti | lokam | ūm̐ iti | dve iti | upa | jāmim | īyatuḥ ||3.2.9||
viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ / sam | sīm | akr̥ṇvan | sva-dhitim | na | tejase || saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat / saḥ | garbham | eṣu | bhuvaneṣu | dīdharat ||3.2.10||
//18//.

-rv_2:8/19-
saḥ | jinvate | jaṭhareṣu | prajajñi-vān / vr̥ṣā | citreṣu | nānadat | na | siṁhaḥ || vaiśvānaraḥ | pr̥thu-pājāḥ | amartyaḥ / vasu | ratnā | dayamānaḥ | vi | dāśuṣe ||3.2.11||
vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat / divaḥ | pr̥ṣṭham | bhandamānaḥ | sumanma-bhiḥ || saḥ | pūrva-vat | janayan | jantave | dhanam / samānam | ajmam | pari | eti | jāgr̥viḥ ||3.2.12||
r̥ta-vānam | yajñiyam | vipram | ukthyam / ā | yam | dadhe | mātariśvā | divi | kṣayam || tam | citra-yāmam | hari-keśam | īmahe / su-dītim | agnim | suvitāya | navyase ||3.2.13||
śucim | na | yāman | iṣiram | svaḥ-dr̥śam / ketum | divaḥ | rocana-sthām | uṣaḥ-budham || agnim | mūrdhānam | divaḥ | aprati-skutam / tam | īmahe | namasā | vājinam | br̥hat ||3.2.14||
mandram | hotāram | śucim | advayāvinam / damūnasam | ukthyam | viśva-carṣaṇim || ratham | na | citram | vapuṣāya | darśatam / manuḥ-hitam | sadam | it | rāyaḥ | īmahe ||3.2.15||
//19//.

-rv_2:8/20- (rv_3,3)
vaiśvānarāya | pr̥thu-pājase | vipaḥ / ratnā | vidhanta | dharuṇeṣu | gātave || agniḥ | hi | devān | amr̥taḥ | duvasyati / atha | dharmāṇi | sanatā | na | dūduṣat ||3.3.1||
antaḥ | dūtaḥ | rodasī iti | dasmaḥ | īyate / hotā | ni-sattaḥ | manuṣaḥ | puraḥ-hitaḥ || kṣayam | br̥hantam | pari | bhūṣati | dyu-bhiḥ / devebhiḥ | agniḥ | iṣitaḥ | dhiyā-vasuḥ ||3.3.2||
ketum | yajñānām | vidathasya | sādhanam / viprāsaḥ | agnim | mahayanta | citti-bhiḥ || apāṁsi | yasmin | adhi | sam-dadhuḥ | giraḥ / tasmin | sumnāni | yajamānaḥ | ā | cake ||3.3.3||
pitā | yajñānām | asuraḥ | vipaḥ-citām / vi-mānam | agniḥ | vayunam | ca | vāghatām || ā | viveśa | rodasī iti | bhūri-varpasā / puru-priyaḥ | bhandate | dhāma-bhiḥ | kaviḥ ||3.3.4||
candram | agnim | candra-ratham | hari-vratam / vaiśvānaram | apsu-sadam | svaḥ-vidam || vi-gāham | tūrṇim | taviṣībhiḥ | ā-vr̥tam / bhūrṇim | devāsaḥ | iha | su-śriyam | dadhuḥ ||3.3.5||
//20//.

-rv_2:8/21-
agniḥ | devebhiḥ | manuṣaḥ | ca | jantu-bhiḥ / tanvānaḥ | yajñam | puru-peśasam | dhiyā || rathīḥ | antaḥ | īyate | sādhadiṣṭi-bhiḥ / jīraḥ | damūnāḥ | abhiśasti-cātanaḥ ||3.3.6||
agne | jarasva | su-apatye | āyuni / ūrjā | pinvasva | sam | iṣaḥ | didīhi | naḥ || vayāṁsi | jinva | br̥hataḥ | ca | jāgr̥ve / uśik | devānām | asi | su-kratuḥ | vipām ||3.3.7||
viśpatim | yahvam | atithim | naraḥ | sadā / yantāram | dhīnām | uśijam | ca | vāghatām || adhvarāṇām | cetanam | jāta-vedasam / pra | śaṁsanti | namasā | jūti-bhiḥ | vr̥dhe ||3.3.8||
vibhā-vā | devaḥ | su-raṇaḥ | pari | kṣitīḥ / agniḥ | babhūva | śavasā | sumat-rathaḥ || tasya | vratāni | bhūri-poṣiṇaḥ | vayam / upa | bhūṣema | dame | ā | suvr̥kti-bhiḥ ||3.3.9||
vaiśvānara | tava | dhāmāni | ā | cakre / yebhiḥ | svaḥ-vit | abhavaḥ | vi-cakṣaṇa || jātaḥ | ā | apr̥ṇaḥ | bhuvanāni | rodasī iti / agne | tā | viśvā | pari-bhūḥ | asi | tmanā ||3.3.10||
vaiśvānarasya | daṁsanābhyaḥ | br̥hat / ariṇāt | ekaḥ | su-apasyayā | kaviḥ || ubhā | pitarā | mahayan | ajāyata / agniḥ | dyāvāpr̥thivī iti | bhūri-retasā ||3.3.11||
//21//.

-rv_2:8/22- (rv_3,4)
samit-samit | su-manāḥ | bodhi | asme iti / śucā-śucā | su-matim | rāsi | vasvaḥ || ā | deva | devān | yajathāya | vakṣi / sakhā | sakhīn | su-manāḥ | yakṣi | agne ||3.4.1||
yam | devāsaḥ | triḥ | ahan | ā-yajante / dive-dive | varuṇaḥ | mitraḥ | agniḥ || saḥ | imam | yajñam | madhu-mantam | kr̥dhi | naḥ / tanū-napāt | ghr̥ta-yonim | vidhantam ||3.4.2||
pra | dīdhitiḥ | viśva-vārā | jigāti / hotāram | iḷaḥ | prathamam | yajadhyai || accha | namaḥ-bhiḥ | vr̥ṣabham | vandadhyai / saḥ | devān | yakṣat | iṣitaḥ | yajīyān ||3.4.3||
ūrdhvaḥ | vām | gātuḥ | adhvare | akāri / ūrdhvā | śocīṁṣi | pra-sthitā | rajāṁsi || divaḥ | vā | nābhā | ni | asādi | hotā / str̥ṇīmahi | deva-vyacāḥ | vi | barhiḥ ||3.4.4||
sapta | hotrāṇi | manasā | vr̥ṇānāḥ / invantaḥ | viśvam | prati | yan | r̥tena || nr̥-peśasaḥ | vidatheṣu | pra | jātāḥ / abhi | imam | yajñam | vi | caranta | pūrvīḥ ||3.4.5||
//22//.

-rv_2:8/23-
ā | bhandamāne iti | uṣasau | upāke iti / uta | smayete iti | tanvā | virūpe iti vi-rūpe || yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat / indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ ||3.4.6||
daivyā | hotārā | prathamā | ni | r̥ñje / sapta | pr̥kṣāsaḥ | svadhayā | madanti || r̥tam | śaṁsantaḥ | r̥tam | it | te | āhuḥ / anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.4.7||
ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ / iḷā | devaiḥ | manuṣyebhiḥ | agniḥ || sarasvatī | sārasvatebhiḥ | arvāk / tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu ||3.4.8||
tat | naḥ | turīpam | adha | poṣayitnu / deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva || yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ / yukta-grāvā | jāyate | deva-kāmaḥ ||3.4.9||
vanaspate | ava | sr̥ja | upa | devān / agniḥ | haviḥ | śamitā | sūdayāti || saḥ | it | ūm̐ iti | hotā | satya-taraḥ | yajāti / yathā | devānām | janimāni | veda ||3.4.10||
ā | yāhi | agne | sam-idhānaḥ | arvāṅ / indreṇa | devaiḥ | sa-ratham | turebhiḥ || barhiḥ | naḥ | āstām | aditiḥ | su-putrā / svāhā | devāḥ | amr̥tāḥ | mādayantām ||3.4.11||
//23//.

-rv_2:8/24- (rv_3,5)
prati | agniḥ | uṣasaḥ | cekitānaḥ / abodhi | vipraḥ | pada-vīḥ | kavīnām || pr̥thu-pājāḥ | devayat-bhiḥ | sam-iddhaḥ / apa | dvārā | tamasaḥ | vahniḥ | āvarityāvaḥ ||3.5.1||
pra | it | ūm̐ iti | agniḥ | vavr̥dhe | stomebhiḥ / gīḥ-bhiḥ | stotr̥̄ṇām | namasyaḥ | ukthaiḥ || pūrvīḥ | r̥tasya | sam-dr̥śaḥ | cakānaḥ / sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke ||3.5.2||
adhāyi | agniḥ | mānuṣīṣu | vikṣu / apām | garbhaḥ | mitraḥ | r̥tena | sādhan || ā | hiryataḥ | yajataḥ | sānu | asthāt / abhūt | ūm̐ iti | vipraḥ | havyaḥ | matīnām ||3.5.3||
mitraḥ | agniḥ | bhavati | yat | sam-iddhaḥ / mitraḥ | hotā | varuṇaḥ | jāta-vedāḥ || mitraḥ | adhvaryuḥ | iṣiraḥ | damūnāḥ / mitraḥ | sindhūnām | uta | parvatānām ||3.5.4||
pāti | priyam | ripaḥ | agram | padam | veḥ / pāti | yahvaḥ | caraṇam | sūryasya || pāti | nābhā | sapta-śīrṣāṇām | agniḥ / pāti | devānām | upa-mādam | r̥ṣvaḥ ||3.5.5||
//24//.

-rv_2:8/25-
r̥bhuḥ | cakre | īḍyam | cāru | nāma / viśvāni | devaḥ | vayunāni | vidvān || sasasya | carma | ghr̥ta-vat | padam | veḥ / tat | it | agniḥ | rakṣati | apra-yucchan ||3.5.6||
ā | yonim | agniḥ | ghr̥ta-vantam | asthāt / pr̥thu-pragānam | uśantam | uśānaḥ || dīdyānaḥ | śuciḥ | r̥ṣvaḥ | pāvakaḥ / punaḥ-punaḥ | mātarā | navyasī iti | kariti kaḥ ||3.5.7||
sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe / yadi | vardhanti | pra-svaḥ | ghr̥tena || āpaḥ-iva | pra-vatā | śumbhamānāḥ / uruṣyat | agniḥ | pitroḥ | upa-sthe ||3.5.8||
ut | ūm̐ iti | stutaḥ | sam-idhā | yahvaḥ | adyaut / varṣman | divaḥ | adhi | nābhā | pr̥thivyāḥ || mitraḥ | agniḥ | īḍyaḥ | mātariśvā / ā | dūtaḥ | vakṣat | yajathāya | devān ||3.5.9||
ut | astambhīt | sam-idhā | nākam | r̥ṣvaḥ / agniḥ | bhavan | ut-tamaḥ | rocanānām || yadi | bhr̥gu-bhyaḥ | pari | mātariśvā / guhā | santam | havya-vāham | sam-īdhe ||3.5.10||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.5.11||
//25//.

-rv_2:8/26- (rv_3,6)
pra | kāravaḥ | mananā | vacyamānāḥ / devadrīcīm | nayata | deva-yantaḥ || dakṣiṇā-vāṭ | vājinī | prācī | eti / haviḥ | bharantī | agnaye | ghr̥tācī ||3.6.1||
ā | rodasī iti | apr̥ṇāḥ | jāyamānaḥ / uta | pra | rikthāḥ | adha | nu | prayajyo iti pra-yajyo || divaḥ | cit | agne | mahinā | pr̥thivyāḥ / vacyantām | te | vahnayaḥ | sapta-jihvāḥ ||3.6.2||
dyauḥ | ca | tvā | pr̥thivī | yajñiyāsaḥ / ni | hotāram | sādayante | damāya || yadi | viśaḥ | mānuṣīḥ | deva-yantīḥ / prayasvatīḥ | īḷate | śukram | arciḥ ||3.6.3||
mahān | sadha-sthe | dhruvaḥ | ā | ni-sattaḥ / antaḥ | dyāvā | māhine iti | haryamāṇaḥ || āskre iti | sapatnī iti sa-patnī | ajare iti | amr̥kte iti / sabardughe iti sabaḥ-dughe | uru-gāyasya | dhenū iti ||3.6.4||
vratā | te | agne | mahataḥ | mahāni / tava | kratvā | rodasī iti | ā | tatantha || tvam | dūtaḥ | abhavaḥ | jāyamānaḥ / tvam | netā | vr̥ṣabha | carṣaṇīnām ||3.6.5||
//26//.

-rv_2:8/27-
r̥tasya | vā | keśinā | yogyābhiḥ / ghr̥ta-snuvā | rohitā | dhuri | dhiṣva || atha | ā | vaha | devān | deva | viśvān / su-adhvarā | kr̥ṇuhi | jāta-vedaḥ ||3.6.6||
divaḥ | cit | ā | te | rucayanta | rokāḥ / uṣaḥ | vi-bhātīḥ | anu | bhāsi | pūrvīḥ || apaḥ | yat | agne | uśadhak | vaneṣu / hotuḥ | mandrasya | panayanta | devāḥ ||3.6.7||
urau | vā | ye | antarikṣe | madanti / divaḥ | vā | ye | rocane | santi | devāḥ || ūmāḥ | vā | ye | su-havāsaḥ | yajatrāḥ / ā-yemire | rathyaḥ | agne | aśvāḥ ||3.6.8||
ā | ebhiḥ | agne | sa-ratham | yāhi | arvāṅ / nānā-ratham | vā | vi-bhavaḥ | hi | aśvāḥ || patnī-vataḥ | triṁśatam | trīn | ca | devān / anu-svadham | ā | vaha | mādayasva ||3.6.9||
saḥ | hotā | yasya | rodasī iti | cit | urvī iti / yajñam-yajñam | abhi | vr̥dhe | gr̥ṇītaḥ || prācī iti | adhvarā-iva | tasthatuḥ | sumeke iti su-meke / r̥tavarī ityr̥ta-varī | r̥ta-jātasya | satye iti ||3.6.10||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.6.11||
//27//.

Aṣṭaka 3

-rv_3:1/1- (rv_3,7)
pra | ye | āruḥ | śiti-pr̥ṣṭhasya | dhāseḥ / ā | mātarā | viviśuḥ | sapta | vāṇīḥ || pari-kṣitā | pitarā | sam | carete iti / pra | sarsrāte iti | dīrgham | āyuḥ | pra-yakṣe ||3.7.1||
divakṣasaḥ | dhenavaḥ | vr̥ṣṇaḥ | aśvāḥ / devīḥ | ā | tasthau | madhu-mat | vahantīḥ || r̥tasya | tvā | sadasi | kṣema-yantam / pari | ekā | carati | vartanim | gauḥ ||3.7.2||
ā | sīm | arohat | su-yamāḥ | bhavantīḥ / patiḥ | cikitvān | rayi-vit | rayīṇām || pra | nīla-pr̥ṣṭhaḥ | atasasya | dhāseḥ / tāḥ | avāsayat | purudha-pratīkaḥ ||3.7.3||
mahi | tvāṣṭram | ūrjayantīḥ | ajuryam / stabhu-yamānam | vahataḥ | vahanti || vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe / ekām-iva | rodasī iti | ā | viveśa ||3.7.4||
jānanti | vr̥ṣṇaḥ | aruṣasya | śevam / uta | bradhnasya | śāsane | raṇanti || divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ / iḷā | yeṣām | gaṇyā | māhinā | gīḥ ||3.7.5||
//1//.

-rv_3:1/2-
uto iti | pitr̥-bhyām | pra-vidā | anu | ghoṣam / mahaḥ | mahat-bhyām | anayanta | śūṣam || ukṣā | ha | yatra | pari | dhānam | aktoḥ / anu | svam | dhāma | jarituḥ | vavakṣa ||3.7.6||
adhvaryu-bhiḥ | pañca-bhiḥ | sapta | viprāḥ / priyam | rakṣante | ni-hitam | padam | veriti veḥ || prāñcaḥ | madanti | ukṣaṇaḥ | ajuryāḥ / devāḥ | devānām | anu | hi | vratā | guriti guḥ ||3.7.7||
daivyā | hotārā | prathamā | ni | r̥ñje / sapta | pr̥kṣāsaḥ | svadhayā | madanti || r̥tam | śaṁsantaḥ | r̥tam | it | te | āhuḥ / anu | vratam | vrata-pāḥ | dīdhyānāḥ ||3.7.8||
vr̥ṣa-yante | mahe | atyāya | pūrvīḥ / vr̥ṣṇe | citrāya | raśmayaḥ | su-yāmāḥ || deva | hotaḥ | mandra-taraḥ | cikitvān / mahaḥ | devān | rodasī iti | ā | iha | vakṣi ||3.7.9||
pr̥kṣa-prayajaḥ | draviṇaḥ | su-vācaḥ / su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ || uto iti | cit | agne | mahinā | pr̥thivyāḥ / kr̥tam | cit | enaḥ | sam | mahe | daśasya ||3.7.10||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.7.11||
//2//.

-rv_3:1/3- (rv_3,8)
añjanti | tvām | adhvare | deva-yantaḥ / vanaspate | madhunā | daivyena || yat | ūrdhvaḥ | tiṣṭhāḥ | draviṇā | iha | dhattāt / yat | vā | kṣayaḥ | mātuḥ | asyāḥ | upa-sthe ||3.8.1||
sam-iddhasya | śrayamāṇaḥ | purastāt / brahma | vanvānaḥ | ajaram | su-vīram || āre | asmat | amatim | bādhamānaḥ / ut | śrayasva | mahate | saubhagāya ||3.8.2||
ut | śrayasva | vanaspate / varṣman | pr̥thivyāḥ | adhi || su-mitī | mīyamānaḥ / varcaḥ | dhāḥ | yajña-vāhase ||3.8.3||
yuvā | su-vāsāḥ | pari-vītaḥ | ā | agāt / saḥ | ūm̐ iti | śreyān | bhavati | jāyamānaḥ || tam | dhīrāsaḥ | kavayaḥ | ut | nayanti / su-ādhyaḥ | manasā | deva-yantaḥ ||3.8.4||
jātaḥ | jāyate | sudina-tve | ahnām / sa-marye | ā | vidathe | vardhamānaḥ || punanti | dhīrāḥ | apasaḥ | manīṣā / deva-yāḥ | vipraḥ | ut | iyarti | vācam ||3.8.5||
//3//.

-rv_3:1/4-
yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ / vanaspate | sva-dhitiḥ | vā | tatakṣa || te | devāsaḥ | svaravaḥ | tasthi-vāṁsaḥ / prajā-vat | asme iti | didhiṣantu | ratnam ||3.8.6||
ye | vr̥kṇāsaḥ | adhi | kṣami / ni-mitāsaḥ | yata-srucaḥ || te | naḥ | vyantu | vāryam / deva-trā | kṣetra-sādhasaḥ ||3.8.7||
ādityāḥ | rudrāḥ | vasavaḥ | su-nīthāḥ / dyāvākṣāmā | pr̥thivī | antarikṣam || sa-joṣasaḥ | yajñam | avantu | devāḥ / ūrdhvam | kr̥ṇvantu | adhvarasya | ketum ||3.8.8||
haṁsāḥ-iva | śreṇi-śaḥ | yatānāḥ / śukrā | vasānāḥ | svaravaḥ | naḥ | ā | aguḥ || ut-nīyamānāḥ | kavi-bhiḥ | purastāt / devāḥ | devānām | api | yanti | pāthaḥ ||3.8.9||
śr̥ṅgāṇi-iva | it | śr̥ṅgiṇām | sam | dadr̥śre / caṣāla-vantaḥ | svaravaḥ | pr̥thivyām || vāghat-bhiḥ | vā | vi-have | śroṣamāṇāḥ / asmān | avantu | pr̥tanājyeṣu ||3.8.10||
vanaspate | śata-valśaḥ | vi | roha / sahasra-valśāḥ | vi | vayam | ruhema || yam | tvām | ayam | sva-dhitiḥ | tejamānaḥ / pra-nināya | mahate | saubhagāya ||3.8.11||
//4//.

-rv_3:1/5- (rv_3,9)
sakhāyaḥ | tvā | vavr̥mahe / devam | martāsaḥ | ūtaye || apām | napātam | su-bhagam | su-dīditim / su-pratūrtim | anehasam ||3.9.1||
kāyamānaḥ | vanā | tvam / yat | mātr̥̄ḥ | ajagan | apaḥ || na | tat | te | agne | pra-mr̥ṣe | ni-vartanam / yat | dūre | san | iha | abhavaḥ ||3.9.2||
ati | tr̥ṣṭam | vavakṣitha / atha | eva | su-manāḥ | asi || pra-pra | anye | yanti | pari | anye | āsate / yeṣām | sakhye | asi | śritaḥ ||3.9.3||
īyi-vāṁsam | ati | sridhaḥ / śaśvatīḥ | ati | saścataḥ || anu | īm | avindan | ni-cirāsaḥ | adruhaḥ / ap-su | siṁham-iva | śritam ||3.9.4||
sasr̥vāṁsam-iva | tmanā / agnim | itthā | tiraḥ-hitam || ā | enam | nayat | mātariśvā | parā-vataḥ / devebhyaḥ | mathitam | pari ||3.9.5||
//5//.

-rv_3:1/6-
tam | tvā | martāḥ | agr̥bhṇata / devebhyaḥ | havya-vāhana || viśvān | yat | yajñān | abhi-pāsi | mānuṣa / tava | kratvā | yaviṣṭhya ||3.9.6||
tat | bhadram | tava | daṁsanā / pākāya | cit | chadayati || tvām | yat | agne | paśavaḥ | sam-āsate / sam-iddham | api-śarvare ||3.9.7||
ā | juhota | su-adhvaram / śīram | pāvaka-śociṣam || āśum | dūtam | ajiram | pratnam | īḍyam / śruṣṭī | devam | saparyata ||3.9.8||
trīṇi | śatā | trī | sahasrāṇi | agnim / triṁśat | ca | devāḥ | nava | ca | asaparyan || aukṣan | ghr̥taiḥ | astr̥ṇan | barhiḥ | asmai / āt | it | hotāram | ni | asādayanta ||3.9.9||
//6//.

-rv_3:1/7- (rv_3,10)
tvām | agne | manīṣiṇaḥ / sam-rājam | carṣaṇīnām || devam | martāsaḥ | indhate | sam | adhvare ||3.10.1||
tvām | yajñeṣu | r̥tvijam / agne | hotāram | īḷate || gopāḥ | r̥tasya | dīdihi | sve | dame ||3.10.2||
saḥ | gha | yaḥ | te | dadāśati / sam-idhā | jāta-vedase || saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati ||3.10.3||
saḥ | ketuḥ | adhvarāṇām / agniḥ | devebhiḥ | ā | gamat || añjānaḥ | sapta | hotr̥-bhiḥ | haviṣmate ||3.10.4||
pra | hotre | pūrvyam | vacaḥ / agnaye | bharata | br̥hat || vipām | jyotīṁṣi | bibhrate | na | vedhase ||3.10.5||
//7//.

-rv_3:1/8-
agnim | vardhantu | naḥ | giraḥ / yataḥ | jāyate | ukthyaḥ || mahe | vājāya | draviṇāya | darśataḥ ||3.10.6||
agne | yajiṣṭhaḥ | adhvare / devān | deva-yate | yaja || hotā | mandraḥ | vi | rājasi | ati | sridhaḥ ||3.10.7||
saḥ | naḥ | pāvaka | dīdihi / dyu-mat | asme iti | su-vīryam || bhava | stotr̥-bhyaḥ | antamaḥ | svastaye ||3.10.8||
tam | tvā | viprāḥ | vipanyavaḥ / jāgr̥-vāṁsaḥ | sam | indhate || havya-vāham | amartyam | sahaḥ-vr̥dham ||3.10.9||
//8//.

-rv_3:1/9- (rv_3,11)
agniḥ | hotā | puraḥ-hitaḥ / adhvarasya | vi-carṣaṇiḥ || saḥ | veda | yajñam | ānuṣak ||3.11.1||
saḥ | havya-vāṭ | amartyaḥ / uśik | dūtaḥ | canaḥ-hitaḥ || agniḥ | dhiyā | sam | r̥ṇvati ||3.11.2||
agniḥ | dhiyā | saḥ | cetati / ketuḥ | yajñasya | pūrvyaḥ || artham | hi | asya | taraṇi ||3.11.3||
agnim | sūnum | sana-śrutam / sahasaḥ | jāta-vedasam || vahnim | devāḥ | akr̥ṇvata ||3.11.4||
adābhyaḥ | puraḥ-etā / viśām | agniḥ | mānuṣīṇām || tūrṇiḥ | rathaḥ | sadā | navaḥ ||3.11.5||
//9//.

-rv_3:1/10-
sahvān | viśvāḥ | abhi-yujaḥ / kratuḥ | devānām | amr̥ktaḥ || agniḥ | tuviśravaḥ-tamaḥ ||3.11.6||
abhi | prayāṁsi | vāhasā / dāśvān | aśnoti | martyaḥ || kṣayam | pāvaka-śociṣaḥ ||3.11.7||
pari | viśvāni | su-dhitā / agneḥ | aśyāma | manma-bhiḥ || viprāsaḥ | jāta-vedasaḥ ||3.11.8||
agne | viśvāni | vāryā / vājeṣu | saniṣāmahe || tve iti | devāsaḥ | ā | īrire ||3.11.9||
//10//.

-rv_3:1/11- (rv_3,12)
indrāgnī iti | ā | gatam | sutam / gīḥ-bhiḥ | nabhaḥ | vareṇyam || asya | pātam | dhiyā | iṣitā ||3.12.1||
indrāgnī iti | jarituḥ | sacā / yajñaḥ | jigāti | cetanaḥ || ayā | pātam | imam | sutam ||3.12.2||
indram | agnim | kavi-chadā / yajñasya | jūtyā | vr̥ṇe || tā | somasya | iha | tr̥mpatām ||3.12.3||
tośā | vr̥tra-hanā | huve / sa-jitvānā | aparā-jitā || indrāgnī iti | vāja-sātamā ||3.12.4||
pra | vām | arcanti | ukthinaḥ / nītha-vidaḥ | jaritāraḥ || indrāgnī iti | iṣaḥ | ā | vr̥ṇe ||3.12.5||
//11//.

-rv_3:1/12-
indrāgnī iti | navatim | puraḥ / dāsa-patnīḥ | adhūnutam || sākam | ekena | karmaṇā ||3.12.6||
indrāgnī iti | apasaḥ | pari / upa | pra | yanti | dhītayaḥ || r̥tasya | pathyāḥ | anu ||3.12.7||
indrāgnī iti | taviṣāṇi | vām / sadha-sthāni | prayāṁsi | ca || yuvoḥ | ap-tūryam | hitam ||3.12.8||
indrāgnī iti | rocanā | divaḥ / pari | vājeṣu | bhūṣathaḥ || tat | vām | ceti | pra | vīryam ||3.12.9||
//12//.

-rv_3:1/13- (rv_3,13)
pra | vaḥ | devāya | agnaye / barhiṣṭham | arca | asmai || gamat | devebhiḥ | ā | saḥ | naḥ / yajiṣṭhaḥ | barhiḥ | ā | sadat ||3.13.1||
r̥ta-vā | yasya | rodasī iti / dakṣam | sacante | ūtayaḥ || haviṣmantaḥ | tam | īḷate / tam | saniṣyantaḥ | avase ||3.13.2||
saḥ | yantā | vipraḥ | eṣām / saḥ | yajñānām | atha | hi | saḥ || agnim | tam | vaḥ | duvasyata / dātā | yaḥ | vanitā | magham ||3.13.3||
saḥ | naḥ | śarmāṇi | vītaye / agniḥ | yacchatu | śam-tamā || yataḥ | naḥ | pruṣṇavat | vasu / divi | kṣiti-bhyaḥ | ap-su | ā ||3.13.4||
dīdi-vāṁsam | apūrvyam / vasvībhiḥ | asya | dhīti-bhiḥ || r̥kvāṇaḥ | agnim | indhate / hotāram | viśpatim | viśām ||3.13.5||
uta | naḥ | brahman | aviṣaḥ / uktheṣu | deva-hūtamaḥ || śam | naḥ | śoca | marut-vr̥dhaḥ / agne | sahasra-sātamaḥ ||3.13.6||
nu | naḥ | rāsva | sahasra-vat / toka-vat | puṣṭi-mat | vasu || dyu-mat | agne | su-vīryam / varṣiṣṭham | anupa-kṣitam ||3.13.7||
//13//.

-rv_3:1/14- (rv_3,14)
ā | hotā | mandraḥ | vadathāni | asthāt / satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ || vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ / śociḥ-keśaḥ | pr̥thivyām | pājaḥ | aśret ||3.14.1||
ayāmi | te | namaḥ-uktim | juṣasva / r̥ta-vaḥ | tubhyam | cetate | sahasvaḥ || vidvān | ā | vakṣi | viduṣaḥ | ni | satsi / madhye | ā | barhiḥ | ūtaye | yajatra ||3.14.2||
dravatām | te | uṣasā | vājayantī iti / agne | vātasya | pathyābhiḥ | accha || yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ / ā | vandhurā-iva | tasthatuḥ | duroṇe ||3.14.3||
mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ / agne | viśve | marutaḥ | sumnam | arcan || yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ / abhi | kṣitīḥ | prathayan | sūryaḥ | nr̥̄n ||3.14.4||
vayam | te | adya | rarima | hi | kāmam / uttāna-hastāḥ | namasā | upa-sadya || yajiṣṭhena | manasā | yakṣi | devān / asredhatā | manmanā | vipraḥ | agne ||3.14.5||
tvat | hi | putra | sahasaḥ | vi | pūrvīḥ / devasya | yanti | ūtayaḥ | vi | vājāḥ || tvam | dehi | sahasriṇam | rayim | naḥ / adrogheṇa | vacasā | satyam | agne ||3.14.6||
tubhyam | dakṣa | kavikrato iti kavi-krato | yāni | imā / deva | martāsaḥ | adhvare | akarma || tvam | viśvasya | su-rathasya | bodhi / sarvam | tat | agne | amr̥ta | svada | iha ||3.14.7||
//14//.

-rv_3:1/15- (rv_3,15)
vi | pājasā | pr̥thunā | śośucānaḥ / bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ || su-śarmaṇaḥ | br̥hataḥ | śarmaṇi | syām / agneḥ | aham | su-havasya | pra-nītau ||3.15.1||
tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau / tvam | sūre | ut-ite | bodhi | gopāḥ || janma-iva | nityam | tanayam | juṣasva / stomam | me | agne | tanvā | su-jāta ||3.15.2||
tvam | nr̥-cakṣāḥ | vr̥ṣabha | anu | pūrvīḥ / kr̥ṣṇāsu | agne | aruṣaḥ | vi | bhāhi || vaso iti | neṣi | ca | parṣi | ca | ati | aṁhaḥ / kr̥dhi | naḥ | rāye | uśijaḥ | yaviṣṭha ||3.15.3||
aṣāḷhaḥ | agne | vr̥ṣabhaḥ | didīhi / puraḥ | viśvāḥ | saubhagā | sam-jigīvān || yajñasya | netā | prathamasya | pāyoḥ / jāta-vedaḥ | br̥hataḥ | su-pranīte ||3.15.4||
acchidrā | śarma | jaritariti | purūṇi / devān | accha | dīdyānaḥ | su-medhāḥ || rathaḥ | na | sasniḥ | abhi | vakṣi | vājam / agne | tvam | rodasī iti | naḥ | sumeke iti su-meke ||3.15.5||
pra | pīpaya | vr̥ṣabha | jinva | vājān / agne | tvam | rodasī iti | naḥ | sudoghe iti su-doghe || devebhiḥ | deva | su-rucā | rucānaḥ / mā | naḥ | martasya | duḥ-matiḥ | pari | sthāt ||3.15.6||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.15.7||
//15//.

-rv_3:1/16- (rv_3,16)
ayam | agniḥ | su-vīryasya / īśe | mahaḥ | saubhagasya || rāyaḥ | īśe | su-apatyasya | go-mataḥ / īśe | vr̥tra-hathānām ||3.16.1||
imam | naraḥ | marutaḥ | saścata | vr̥dham / yasmin | rāyaḥ | śe-vr̥dhāsaḥ || abhi | ye | santi | pr̥tanāsu | duḥ-dhyaḥ / viśvāhā | śatrum | ā-dabhuḥ ||3.16.2||
saḥ | tvam | naḥ | rāyaḥ | śiśīhi / mīḍhvaḥ | agne | su-vīryasya || tuvi-dyumna | varṣiṣṭhasya | prajā-vataḥ / anamīvasya | śuṣmiṇaḥ ||3.16.3||
cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ / cakriḥ | deveṣu | ā | duvaḥ || ā | deveṣu | yatate | ā | su-vīrye / ā | śaṁse | uta | nr̥ṇām ||3.16.4||
mā | naḥ | agne | amataye / mā | avīratāyai | rīradhaḥ || mā | agotāyai | sahasaḥ | putra | mā | nide / apa | dveṣāṁsi | ā | kr̥dhi ||3.16.5||
śagdhi | vājasya | su-bhaga | prajā-vataḥ / agne | br̥hataḥ | adhvare || sam | rāyā | bhūyasā | sr̥ja | mayaḥ-bhunā / tuvi-dyumna | yaśasvatā ||3.16.6||
//16//.

-rv_3:1/17- (rv_3,17)
sam-idhyamānaḥ | prathamā | anu | dharma / sam | aktu-bhiḥ | ajyate | viśva-vāraḥ || śociḥ-keśaḥ | ghr̥ta-nirnik | pāvakaḥ / su-yajñaḥ | agniḥ | yajathāya | devān ||3.17.1||
yathā | ayajaḥ | hotram | agne | pr̥thivyāḥ / yathā | divaḥ | jāta-vedaḥ | cikitvān || eva | anena | haviṣā | yakṣi | devān / manuṣvat | yajñam | pra | tira | imam | adya ||3.17.2||
trīṇi | āyūṁṣi | tava | jāta-vedaḥ / tisraḥ | ā-jānīḥ | uṣasaḥ | te | agne || tābhiḥ | devānām | avaḥ | yakṣi | vidvān / atha | bhava | yajamānāya | śam | yoḥ ||3.17.3||
agnim | su-dītim | su-dr̥śam | gr̥ṇantaḥ / namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ || tvām | dūtam | aratim | havya-vāham / devāḥ | akr̥ṇvan | amr̥tasya | nābhim ||3.17.4||
yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān / dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ || tasya | anu | dharma | pra | yaja | cikitvaḥ / atha | naḥ | dhāḥ | adhvaram | deva-vītau ||3.17.5||
//17//.

-rv_3:1/18- (rv_3,18)
bhava | naḥ | agne | su-manāḥ | upa-itau / sakhā-iva | sakhye | pitarā-iva | sādhuḥ || puru-druhaḥ | hi | kṣitayaḥ | janānām / prati | pratīcīḥ | dahatāt | arātīḥ ||3.18.1||
tapo iti | su | agne | antarān | amitrān / tapa | śaṁsam | araruṣaḥ | parasya || tapo iti | vaso iti | cikitānaḥ | acittān / vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ ||3.18.2||
idhmena | agne | icchamānaḥ | ghr̥tena / juhomi | havyam | tarase | balāya || yāvat | īśe | brahmaṇā | vandamānaḥ / imām | dhiyam | śata-seyāya | devīm ||3.18.3||
ut | śociṣā | sahasaḥ | putra | stutaḥ / br̥hat | vayaḥ | śaśamāneṣu | dhehi || revat | agne | viśvāmitreṣu | śam | yoḥ / marmr̥jma | te | tanvam | bhūri | kr̥tvaḥ ||3.18.4||
kr̥dhi | ratnam | su-sanitaḥ | dhanānām / saḥ | gha | it | agne | bhavasi | yat | sam-iddhaḥ || stotuḥ | duroṇe | su-bhagasya | revat / sr̥prā | karasnā | dadhiṣe | vapūṁṣi ||3.18.5||
//18//.

-rv_3:1/19- (rv_3,19)
agnim | hotāram | pra | vr̥ṇe | miyedhe / gr̥tsam | kavim | viśva-vidam | amūram || saḥ | naḥ | yakṣat | deva-tātā | yajīyān / rāye | vājāya | vanate | maghāni ||3.19.1||
pra | te | agne | haviṣmatīm | iyarmi / accha | su-dyumnām | rātinīm | ghr̥tācīm || pra-dakṣiṇit | deva-tātim | urāṇaḥ / sam | rāti-bhiḥ | vasu-bhiḥ | yajñam | aśret ||3.19.2||
saḥ | tejīyasā | manasā | tvā-ūtaḥ / uta | śikṣa | su-apatyasya | śikṣoḥ || agne | rāyaḥ | nr̥-tamasya | pra-bhūtau / bhūyāma | te | su-stutayaḥ | ca | vasvaḥ ||3.19.3||
bhūrīṇi | hi | tve iti | dadhire | anīkā / agne | devasya | yajyavaḥ | janāsaḥ || saḥ | ā | vaha | deva-tātim | yaviṣṭha / śardhaḥ | yat | adya | divyam | yajāsi ||3.19.4||
yat | tvā | hotāram | anajan | miyedhe / ni-sādayantaḥ | yajathāya | devāḥ || saḥ | tvam | naḥ | agne | avitā | iha | bodhi / adhi | śravāṁsi | dhehi | naḥ | tanūṣu ||3.19.5||
//19//.

-rv_3:1/20- (rv_3,20)
agnim | uṣasam | aśvinā | dadhi-krām / vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ || su-jyotiṣaḥ | naḥ | śr̥ṇvantu | devāḥ / sa-joṣasaḥ | adhvaram | vāvaśānāḥ ||3.20.1||
agne | trī | te | vājinā | trī | sadha-sthā / tisraḥ | te | jihvāḥ | r̥ta-jāta | pūrvīḥ || tisraḥ | ūm̐ iti | te | tanvaḥ | deva-vātāḥ / tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan ||3.20.2||
agne | bhūrīṇi | tava | jāta-vedaḥ / deva | svadhā-vaḥ | amr̥tasya | nāma || yāḥ | ca | māyāḥ | māyinām | viśvam-inva / tve iti | pūrvīḥ | sam-dadhuḥ | pr̥ṣṭabandho iti pr̥ṣṭa-bandho ||3.20.3||
agniḥ | netā | bhagaḥ-iva | kṣitīnām / daivīnām | devaḥ | r̥tu-pāḥ | r̥ta-vā || saḥ | vr̥tra-hā | sanayaḥ | viśva-vedāḥ / parṣat | viśvā | ati | duḥ-itā | gr̥ṇantam ||3.20.4||
dadhi-krām | agnim | uṣasam | ca | devīm / br̥haspatim | savitāram | ca | devam || aśvinā | mitrāvaruṇā | bhagam | ca / vasūn | rudrān | ādityān | iha | huve ||3.20.5||
//20//.

-rv_3:1/21- (rv_3,21)
imam | naḥ | yajñam | amr̥teṣu | dhehi / īmā | havyā | jāta-vedaḥ | juṣasva || stokānām | agne | medasaḥ | ghr̥tasya / hotariti | pra | aśāna | prathamaḥ | ni-sadya ||3.21.1||
ghr̥ta-vantaḥ | pāvaka | te / stokāḥ | ścotanti | medasaḥ || sva-dharman | deva-vītaye / śreṣṭham | naḥ | dhehi | vāryam ||3.21.2||
tubhyam | stokāḥ | ghr̥ta-ścutaḥ / agne | viprāya | santya || r̥ṣiḥ | śreṣṭhaḥ | sam | idhyase / yajñasya | pra-avitā | bhava ||3.21.3||
tubhyam | ścotanti | adhrigo ityadhri-go | śacī-vaḥ / stokāsaḥ | agne | medasaḥ | ghr̥tasya || kavi-śastaḥ | br̥hatā | bhānunā | ā | agāḥ / havyā | juṣasva | medhira ||3.21.4||
ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhr̥tam / pra | te | vayam | dadāmahe || ścotanti | te | vaso iti | stokāḥ | adhi | tvaci / prati | tān | deva-śaḥ | vihi ||3.21.5||
//21//.

-rv_3:1/22- (rv_3,22)
ayam | saḥ | agniḥ | yasmin | somam | indraḥ / sutam | dadhe | jaṭhare | vāvaśānaḥ || sahasriṇam | vājam | atyam | na | saptim / sasa-vān | san | stūyase | jāta-vedaḥ ||3.22.1||
agne | yat | te | divi | varcaḥ | pr̥thivyām / yat | oṣadhīṣu | ap-su | ā | yajatra || yena | antarikṣam | uru | ā-tatantha / tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nr̥-cakṣāḥ ||3.22.2||
agne | divaḥ | arṇam | accha | jigāsi / accha | devān | ūciṣe | dhiṣṇyāḥ | ye || yāḥ | rocane | parastāt | sūryasya / yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ ||3.22.3||
purīṣyāsaḥ | agnayaḥ / pravaṇebhiḥ | sa-joṣasaḥ || juṣantām | yajñam | adruhaḥ / anamīvāḥ | iṣaḥ | mahīḥ ||3.22.4||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.22.5||
//22//.

-rv_3:1/23- (rv_3,23)
niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe / yuvā | kaviḥ | adhvarasya | pra-netā || jūryat-su | agniḥ | ajaraḥ | vaneṣu / atra | dadhe | amr̥tam | jāta-vedāḥ ||3.23.1||
amanthiṣṭām | bhāratā | revat | agnim / deva-śravāḥ | deva-vātaḥ | su-dakṣam || agne | vi | paśya | br̥hatā | abhi | rāyā / iṣām | naḥ | netā | bhavatāt | anu | dyūn ||3.23.2||
daśa | kṣipaḥ | pūrvyam | sīm | ajījanan / su-jātam | mātr̥ṣu | priyam || agnim | stuhi | daiva-vātam | deva-śravaḥ / yaḥ | janānām | asat | vaśī ||3.23.3||
ni | tvā | dadhe | vare | ā | pr̥thivyāḥ / iḷāyāḥ | pade | sudina-tve | ahnām || dr̥ṣat-vatyām | mānuṣe | āpayāyām / sarasvatyām | revat | agne | didīhi ||3.23.4||
iḷām | agne | puru-daṁsam | sanim | goḥ / śaśvat-tamam | havamānāya | sādha || syāt | naḥ | sūnuḥ | tanayaḥ | vijā-vā / agne | sā | te | su-matiḥ | bhūtu | asme iti ||3.23.5||
//23//.

-rv_3:1/24- (rv_3,24)
agne | sahasva | pr̥tanāḥ / abhi-mātīḥ | apa | asya || dustaraḥ | taran | arātīḥ / varcaḥ | dhāḥ | yajña-vāhase ||3.24.1||
agne | iḷā | sam | idhyase / vīti-hotraḥ | amartyaḥ || juṣasva | su | naḥ | adhvaram ||3.24.2||
agne | dyumnena | jāgr̥ve / sahasaḥ | sūno iti | ā-huta || ā | idam | barhiḥ | sadaḥ | mama ||3.24.3||
agne | viśvebhiḥ | agni-bhiḥ / devebhiḥ | mahaya | giraḥ || yajñeṣu | ye | ūm̐ iti | cāyavaḥ ||3.24.4||
agne | dāḥ | dāśuṣe | rayim / vīra-vantam | parīṇasam || śiśīhi | naḥ | sūnu-mataḥ ||3.24.5||
//24//.

-rv_3:1/25- (rv_3,25)
agne | divaḥ | sūnuḥ | asi | pra-cetāḥ / tanā | pr̥thivyāḥ | uta | viśva-vedāḥ || r̥dhak | devān | iha | yaja | cikitvaḥ ||3.25.1||
agniḥ | sanoti | vīryāṇi | vidvān / sanoti | vājam | amr̥tāya | bhūṣan || saḥ | naḥ | devān | ā | iha | vaha | purukṣo iti puru-kṣo ||3.25.2||
agniḥ | dyāvāpr̥thivī iti | viśvajanye iti viśva-janye / ā | bhāti | devī iti | amr̥te iti | amūraḥ || kṣayan | vājaiḥ | puru-candraḥ | namaḥ-bhiḥ ||3.25.3||
agne | indraḥ | ca | dāśuṣaḥ | duroṇe / suta-vataḥ | yajñam | iha | upa | yātam || amardhantā | soma-peyāya | devā ||3.25.4||
agne | apām | sam | idhyase | duroṇe / nityaḥ | sūno iti | sahasaḥ | jāta-vedaḥ || sadha-sthāni | mahayamānaḥ | ūtī ||3.25.5||
//25//.

-rv_3:1/26- (rv_3,26)
vaiśvānaram | manasā | agnim | ni-cāyya / haviṣmantaḥ | anu-satyam | svaḥ-vidam || su-dānum | devam | rathiram | vasu-yavaḥ / gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe ||3.26.1||
tam | śubhram | agnim | avase | havāmahe / vaiśvānaram | mātariśvānam | ukthyam || br̥haspatim | manuṣaḥ | deva-tātaye / vipram | śrotāram | atithim | raghu-syadam ||3.26.2||
aśvaḥ | na | krandan | jani-bhiḥ | sam | idhyate / vaiśvānaraḥ | kuśikebhiḥ | yuge-yuge || saḥ | naḥ | agniḥ | su-vīryam | su-aśvyam / dadhātu | ratnam | amr̥teṣu | jāgr̥viḥ ||3.26.3||
pra | yantu | vājāḥ | taviṣībhiḥ | agnayaḥ / śubhe | sam-miślāḥ | pr̥ṣatīḥ | ayukṣata || br̥hat-ukṣaḥ | marutaḥ | viśva-vedasaḥ / pra | vepayanti | parvatān | adābhyāḥ ||3.26.4||
agni-śriyaḥ | marutaḥ | viśva-kr̥ṣṭayaḥ / ā | tveṣam | ugram | avaḥ | īmahe | vayam || te | svāninaḥ | rudriyāḥ | varṣa-nirnijaḥ / siṁhāḥ | na | heṣa-kratavaḥ | su-dānavaḥ ||3.26.5||
//26//.

-rv_3:1/27-
vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ / agneḥ | bhāmam | marutām | ojaḥ | īmahe || pr̥ṣat-aśvāsaḥ | anavabhra-rādhasaḥ / gantāraḥ | yajñam | vidatheṣu | dhīrāḥ ||3.26.6||
agniḥ | asmi | janmanā | jāta-vedāḥ / ghr̥tam | me | cakṣuḥ | amr̥tam | me | āsan || arkaḥ | tri-dhātuḥ | rajasaḥ | vi-mānaḥ / ajasraḥ | gharmaḥ | haviḥ | asmi | nāma ||3.26.7||
tri-bhiḥ | pavitraiḥ | apupot | hi | arkam / hr̥dā | matim | jyotiḥ | anu | pra-jānan || varṣiṣṭham | ratnam | akr̥ta | svadhābhiḥ / āt | it | dyāvāpr̥thivī iti | pari | apaśyat ||3.26.8||
śata-dhāram | utsam | akṣīyamāṇam / vipaḥ-citam | pitaram | vaktvānām || meḷim | madantam | pitroḥ | upa-sthe / tam | rodasī iti | pipr̥tam | satya-vācam ||3.26.9||
//27//.

-rv_3:1/28- (rv_3,27)
pra | vaḥ | vājāḥ | abhi-dyavaḥ / haviṣmantaḥ | ghr̥tācyā || devān | jigāti | sumnayuḥ ||3.27.1||
īḷe | agnim | vipaḥ-citam / girā | yajñasya | sādhanam || śruṣṭī-vānam | dhita-vānam ||3.27.2||
agne | śakema | te | vayam / yamam | devasya | vājinaḥ || ati | dveṣāṁsi | tarema ||3.27.3||
sam-idhyamānaḥ | adhvare / agniḥ | pāvakaḥ | īḍyaḥ || śociḥ-keśaḥ | tam | īmahe ||3.27.4||
pr̥thu-pājāḥ | amartyaḥ / ghr̥ta-nirnik | su-āhutaḥ || agniḥ | yajñasya | havya-vāṭ ||3.27.5||
//28//.

-rv_3:1/29-
tam | sa-bādhaḥ | yata-srucaḥ / itthā | dhiyā | yajña-vantaḥ || ā | cakruḥ | agnim | ūtaye ||3.27.6||
hotā | devaḥ | amartyaḥ / purastāt | eti | māyayā || vidathāni | pra-codayan ||3.27.7||
vājī | vājeṣu | dhīyate / adhvareṣu | pra | nīyate || vipraḥ | yajñasya | sādhanaḥ ||3.27.8||
dhiyā | cakre | vareṇyaḥ / bhūtānām | garbham | ā | dadhe || dakṣasya | pitaram | tanā ||3.27.9||
ni | tvā | dadhe | vareṇyam / dakṣasya | iḷā | sahaḥ-kr̥ta || agne | su-dītim | uśijam ||3.27.10||
//29//.

-rv_3:1/30-
agnim | yanturam | ap-turam / r̥tasya | yoge | vanuṣaḥ || viprāḥ | vājaiḥ | sam | indhate ||3.27.11||
ūrjaḥ | napātam | adhvare / dīdi-vāṁsam | upa | dyavi || agnim | īḷe | kavi-kratum ||3.27.12||
īḷenyaḥ | namasyaḥ / tiraḥ | tamāṁsi | darśataḥ || sam | agniḥ | idhyate | vr̥ṣā ||3.27.13||
vr̥ṣo iti | agniḥ | sam | idhyate / aśvaḥ | na | deva-vāhanaḥ || tam | haviṣmantaḥ | īḷate ||3.27.14||
vr̥ṣaṇam | tvā | vayam | vr̥ṣan / vr̥ṣaṇaḥ | sam | idhīmahi || agne | dīdyatam | br̥hat ||3.27.15||
//30//.

-rv_3:1/31- (rv_3,28)
agne | juṣasva | naḥ | haviḥ / puroḷāśam | jāta-vedaḥ || prātaḥ-sāve | dhiyāvaso iti dhiyā-vaso ||3.28.1||
puroḷāḥ | agne | pacataḥ / tubhyam | vā | gha | pari-kr̥taḥ || tam | juṣasva | yaviṣṭhya ||3.28.2||
agne | vīhi | puroḷāśam / ā-hutam | tiraḥ-ahnyam || sahasaḥ | sūnuḥ | asi | adhvare | hitaḥ ||3.28.3||
mādhyaṁdine | savane | jāta-vedaḥ / puroḷāśam | iha | kave | juṣasva || agne | yahvasya | tava | bhāga-dheyam / na | pra | minanti | vidatheṣu | dhīrāḥ ||3.28.4||
agne | tr̥tīye | savane | hi | kāniṣaḥ / puroḷāśam | sahasaḥ | sūno iti | ā-hutam || atha | deveṣu | adhvaram | vipanyayā / dhāḥ | ratna-vantam | amr̥teṣu | jāgr̥vim ||3.28.5||
agne | vr̥dhānaḥ | ā-hutim / puroḷāśam | jāta-vedaḥ || juṣasva | tiraḥ-ahnyam ||3.28.6||
//31//.

-rv_3:1/32- (rv_3,29)
asti | idam | adhi-manthanam / asti | pra-jananam | kr̥tam || etām | viśpatnīm | ā | bhara / agnim | manthāma | pūrva-thā ||3.29.1||
araṇyoḥ | ni-hitaḥ | jāta-vedāḥ / garbhaḥ-iva | su-dhitaḥ | garbhiṇīṣu || dive-dive | īḍyaḥ | jāgr̥vat-bhiḥ / haviṣmat-bhiḥ | manuṣyebhiḥ | agniḥ ||3.29.2||
uttānāyām | ava | bhara | cikitvān / sadyaḥ | pra-vītā | vr̥ṣaṇam | jajāna || aruṣa-stūpaḥ | ruśat | asya | pājaḥ / iḷāyāḥ | putraḥ | vayune | ajaniṣṭa ||3.29.3||
iḷāyāḥ | tvā | pade | vayam / nābhā | pr̥thivyāḥ | adhi || jāta-vedaḥ | ni | dhīmahi / agne | havyāya | voḷhave ||3.29.4||
manthata | naraḥ | kavim | advayantam / pra-cetasam | amr̥tam | su-pratīkam || yajñasya | ketum | prathamam | purastāt / agnim | naraḥ | janayata | su-śevam ||3.29.5||
//32//.

-rv_3:1/33-
yadi | manthanti | bāhu-bhiḥ | vi | rocate / aśvaḥ | na | vājī | aruṣaḥ | vaneṣu | ā || citraḥ | na | yāman | aśvinoḥ | ani-vr̥taḥ / pari | vr̥ṇakti | aśmanaḥ | tr̥ṇā | dahan ||3.29.6||
jātaḥ | agniḥ | rocate | cekitānaḥ / vājī | vipraḥ | kavi-śastaḥ | su-dānuḥ || yam | devāsaḥ | īḍyam | viśva-vidam / havya-vāham | adadhuḥ | adhvareṣu ||3.29.7||
sīda | hotariti | sve | ūm̐ iti | loke | cikitvān / sādaya | yajñam | su-kr̥tasya | yonau || deva-avīḥ | devān | haviṣā | yajāsi / agne | br̥hat | yajamāne | vayaḥ | dhāḥ ||3.29.8||
kr̥ṇota | dhūmam | vr̥ṣaṇam | sakhāyaḥ / asredhantaḥ | itana | vājam | accha || ayam | agniḥ | pr̥tanāṣāṭ | su-vīraḥ / yena | devāsaḥ | asahanta | dasyūn ||3.29.9||
ayam | te | yoniḥ | r̥tviyaḥ / yataḥ | jātaḥ | arocathāḥ || tam | jānan | agne | ā | sīda / atha | naḥ | vardhaya | giraḥ ||3.29.10||
//33//.

-rv_3:1/34-
tanū3-napāt | ucyate | garbhaḥ | āsuraḥ / narāśaṁsaḥ | bhavati | yat | vi-jāyate || mātariśvā | yat | amimīta | mātari / vātasya | sargaḥ | abhavat | sarīmaṇi ||3.29.11||
suniḥ-mathā | niḥ-mathitaḥ / su-nidhā | ni-hitaḥ | kaviḥ || agne | su-adhvarā | kr̥ṇu / devān | deva-yate | yaja ||3.29.12||
ajījanan | amr̥tam | martyāsaḥ / asremāṇam | taraṇim | vīḷu-jambham || daśa | svasāraḥ | agruvaḥ | sam-īcīḥ / pumāṁsam | jātam | abhi | sam | rabhante ||3.29.13||
pra | sapta-hotā | sanakāt | arocata / mātuḥ | upa-sthe | yat | aśocat | ūdhani || na | ni | miṣati | su-raṇaḥ | dive-dive / yat | asurasya | jaṭharāt | ajāyata ||3.29.14||
amitra-yudhaḥ | marutām-iva | pra-yāḥ / prathama-jāḥ | brahmaṇaḥ | viśvam | it | viduḥ || dyumna-vat | brahma | kuśikāsaḥ | ā | īrire / ekaḥ-ekaḥ | dame | agnim | sam | īdhire ||3.29.15||
yat | adya | tvā | pra-yati | yajñe | asmin / hotariti | cikitvaḥ | avr̥ṇīmahi | iha || dhruvam | ayāḥ | dhruvam | uta | aśamiṣṭhāḥ / pra-jānan | vidvān | upa | yāhi | somam ||3.29.16||
//34//.

-rv_3:2/1- (rv_3,30)
icchanti | tvā | somyāsaḥ | sakhāyaḥ / sunvanti | somam | dadhati | prayāṁsi || tatikṣante | abhi-śastim | janānām / indra | tvat | ā | kaḥ | cana | hi | pra-ketaḥ ||3.30.1||
na | te | dūre | paramā | cit | rajāṁsi / ā | tu | pra | yāhi | hari-vaḥ | hari-bhyām || sthirāya | vr̥ṣṇe | savanā | kr̥tā | imā / yuktāḥ | grāvāṇaḥ | sam-idhāne | agnau ||3.30.2||
indraḥ | su-śipraḥ | magha-vā | tarutraḥ / mahā-vrātaḥ | tuvi-kūrmiḥ | r̥ghāvān || yat | ugraḥ | dhāḥ | bādhitaḥ | martyeṣu / kva | tyā | te | vr̥ṣabha | vīryāṇi ||3.30.3||
tvam | hi | sma | cyavayan | acyutāni / ekaḥ | vr̥trā | carasi | jighnamānaḥ || tava | dyāvāpr̥thivī iti | parvatāsaḥ / anu | vratāya | nimitā-iva | tasthuḥ ||3.30.4||
uta | abhaye | puru-hūta | śravaḥ-bhiḥ / ekaḥ | dr̥ḷham | avadaḥ | vr̥tra-hā | san || ime iti | cit | indra | rodasī iti | apāre iti / yat | sam-gr̥bhṇāḥ | magha-van | kāśiḥ | it | te ||3.30.5||
//1//.

-rv_3:2/2-
pra | su | te | indra | pra-vatā | hari-bhyām / pra | te | vajraḥ | pra-mr̥ṇan | etu | śatrūn || jahi | pratīcaḥ | anūcaḥ | parācaḥ / viśvam | satyam | kr̥ṇuhi | viṣṭam | astu ||3.30.6||
yasmai | dhāyuḥ | adadhāḥ | martyāya / abhaktam | cit | bhajate | gehyam | saḥ || bhadrā | te | indra | su-matiḥ | ghr̥tācī / sahasra-dānā | puru-hūta | rātiḥ ||3.30.7||
saha-dānum | puru-hūta | kṣiyantam / ahastam | indra | sam | piṇak | kuṇārum || abhi | vr̥tram | vardhamānam | piyārum / apādam | indra | tavasā | jaghantha ||3.30.8||
ni | sāmanām | iṣirām | indra | bhūmim / mahīm | apārām | sadane | sasattha || astabhnāt | dyām | vr̥ṣabhaḥ | antarikṣam / arṣantu | āpaḥ | tvayā | iha | pra-sūtāḥ ||3.30.9||
alātr̥ṇaḥ | valaḥ | indra | vrajaḥ | goḥ / purā | hantoḥ | bhayamānaḥ | vi | āra || su-gān | pathaḥ | akr̥ṇot | niḥ-aje | gāḥ / pra | āvan | vāṇīḥ | puru-hūtam | dhamantīḥ ||3.30.10||
//2//.

-rv_3:2/3-
ekaḥ | dve iti | vasumatī iti vasu-matī | samīcī iti sam-īcī / indraḥ | ā | paprau | pr̥thivīm | uta | dyām || uta | antarikṣāt | abhi | naḥ | sam-īke / iṣaḥ | rathīḥ | sa-yujaḥ | śūra | vājān ||3.30.11||
diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ / dive-dive | haryaśva-prasūtāḥ || sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ / vi-mocanam | kr̥ṇute | tat | tu | asya ||3.30.12||
didr̥kṣante | uṣasaḥ | yāman | aktoḥ / vivasvatyāḥ | mahi | citram | anīkam || viśve | jānanti | mahinā | yat | ā | agāt / indrasya | karma | su-kr̥tā | purūṇi ||3.30.13||
mahi | jyotiḥ | ni-hitam | vakṣaṇāsu / āmā | pakvam | carati | bibhratī | gauḥ || viśvam | svādma | sam-bhr̥tam | usriyāyām / yat | sīm | indraḥ | adadhāt | bhojanāya ||3.30.14||
indra | dr̥hya | yāma-kośāḥ | abhūvan / yajñāya | śikṣa | gr̥ṇate | sakhi-bhyaḥ || duḥ-māyavaḥ | duḥ-evāḥ | martyāsaḥ / niṣaṅgiṇaḥ | ripavaḥ | hantvāsaḥ ||3.30.15||
//3//.

-rv_3:2/4-
sam | ghoṣaḥ | śr̥ṇve | avamaiḥ | amitraiḥ / jahi | ni | eṣu | aśanim | tapiṣṭhām || vr̥śca | īm | adhastāt | vi | ruja | sahasva / jahi | rakṣaḥ | magha-van | randhayasva ||3.30.16||
ut | vr̥ha | rakṣaḥ | saha-mūlam | indra / vr̥śca | madhyam | prati | agram | śr̥ṇīhi || ā | kīvataḥ | salalūkam | cakartha / brahma-dviṣe | tapuṣim | hetim | asya ||3.30.17||
svastaye | vāji-bhiḥ | ca | pranetariti pra-netaḥ / sam | yat | mahīḥ | iṣaḥ | ā-satsi | pūrvīḥ || rāyaḥ | vantāraḥ | br̥hataḥ | syāma / asme iti | astu | bhagaḥ | indra | prajā-vān ||3.30.18||
ā | naḥ | bhara | bhagam | indra | dyu-mantam / ni | te | deṣṇasya | dhīmahi | pra-reke || ūrvaḥ-iva | paprathe | kāmaḥ | asme iti / tam | ā | pr̥ṇa | vasu-pate | vasūnām ||3.30.19||
imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ / candra-vatā | rādhasā | paprathaḥ | ca || svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.30.20||
ā | naḥ | gotrā | dardr̥hi | go-pate | gāḥ / sam | asmabhyam | sanayaḥ | yantu | vājāḥ || divakṣāḥ | asi | vr̥ṣabha | satya-śuṣmaḥ / asmabhyam | su | magha-van | bodhi | go-dāḥ ||3.30.21||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.30.22||
//4//.

-rv_3:2/5- (rv_3,31)
śāsat | vahniḥ | duhituḥ | naptyam | gāt / vidvān | r̥tasya | dīdhitim | saparyan || pitā | yatra | duhituḥ | sekam | r̥ñjan / sam | śagmyena | manasā | dadhanve ||3.31.1||
na | jāmaye | tānvaḥ | riktham | araik / cakāra | garbham | sanituḥ | ni-dhānam || yadi | mātaraḥ | janayanta | vahnim / anyaḥ | kartā | su-kr̥toḥ | anyaḥ | r̥ndhan ||3.31.2||
agniḥ | jajñe | juhvā | rejamānaḥ / mahaḥ | putrān | aruṣasya | pra-yakṣe || mahān | garbhaḥ | mahi | ā | jātam | eṣām / mahī | pra-vr̥t | hari-aśvasya | yajñaiḥ ||3.31.3||
abhi | jaitrīḥ | asacanta | spr̥dhānam / mahi | jyotiḥ | tamasaḥ | niḥ | ajānan || tam | jānatīḥ | prati | ut | āyan | uṣasaḥ / patiḥ | gavām | abhavat | ekaḥ | indraḥ ||3.31.4||
vīḷau | satīḥ | abhi | dhīrāḥ | atr̥ndan / prācā | ahinvan | manasā | sapta | viprāḥ || viśvām | avindan | pathyām | r̥tasya / pra-jānan | it | tā | namasā | ā | viveśa ||3.31.5||
//5//.

-rv_3:2/6-
vidat | yadi | saramā | rugṇam | adreḥ / mahi | pāthaḥ | pūrvyam | sadhryak | kariti kaḥ || agram | nayat | su-padī | akṣarāṇām / accha | ravam | prathamā | jānatī | gāt ||3.31.6||
agacchat | ūm̐ iti | vipra-tamaḥ | sakhi-yan / asūdayat | su-kr̥te | garbham | adriḥ || sasāna | maryaḥ | yuva-bhiḥ | makhasyan / atha | abhavat | aṅgirāḥ | sadyaḥ | arcan ||3.31.7||
sataḥ-sataḥ | prati-mānam | puraḥ-bhūḥ / viśvā | veda | janima | hanti | śuṣṇam || pra | naḥ | divaḥ | pada-vīḥ | gavyuḥ | arcan / sakhā | sakhīn | amuñcat | niḥ | avadyāt ||3.31.8||
ni | gavyatā | manasā | seduḥ | arkaiḥ / kr̥ṇvānāsaḥ | amr̥ta-tvāya | gātum || idam | cit | nu | sadanam | bhūri | eṣām / yena | māsān | asisāsan | r̥tena ||3.31.9||
sam-paśyamānāḥ | amadan | abhi | svam / payaḥ | pratnasya | retasaḥ | dughānāḥ || vi | rodasī iti | atapat | ghoṣaḥ | eṣām / jāte | niḥ-sthām | adadhuḥ | goṣu | vīrān ||3.31.10||
//6//.

-rv_3:2/7-
saḥ | jātebhiḥ | vr̥tra-hā | saḥ | it | ūm̐ iti | havyaiḥ / ut | usriyāḥ | asr̥jat | indraḥ | arkaiḥ || urūcī | asmai | ghr̥ta-vat | bharantī / madhu | svādma | duduhe | jenyā | gauḥ ||3.31.11||
pitre | cit | cakruḥ | sadanam | sam | asmai / mahi | tviṣi-mat | su-kr̥taḥ | vi | hi | khyan || vi-skabhnantaḥ | skambhanena | janitrī iti / āsīnāḥ | ūrdhvam | rabhasam | vi | minvan ||3.31.12||
mahī | yadi | dhiṣaṇā | śiśnathe | dhāt / sadyaḥ-vr̥dham | vi-bhvam | rodasyoḥ || giraḥ | yasmin | anavadyāḥ | sam-īcīḥ / viśvāḥ | indrāya | taviṣīḥ | anuttāḥ ||3.31.13||
mahi | ā | te | sakhyam | vaśmi | śaktīḥ / ā | vr̥tra-ghne | ni-yutaḥ | yanti | pūrvīḥ || mahi | stotram | avaḥ | ā | aganma | sūreḥ / asmākam | su | magha-van | bodhi | gopāḥ ||3.31.14||
mahi | kṣetram | puru | candram | vividvān / āt | it | sakhi-bhyaḥ | caratham | sam | airat || indraḥ | nr̥-bhiḥ | ajanat | dīdyānaḥ / sākam | sūryam | uṣasam | gātum | agnim ||3.31.15||
//7//.

-rv_3:2/8-
apaḥ | cit | eṣaḥ | vi-bhvaḥ | damūnāḥ / pra | sadhrīcīḥ | asr̥jat | viśva-candrāḥ || madhvaḥ | punānāḥ | kavi-bhiḥ | pavitraiḥ / dyu-bhiḥ | hinvanti | aktu-bhiḥ | dhanutrīḥ ||3.31.16||
anu | kr̥ṣṇe iti | vasudhitī iti vasu-dhitī | jihāte iti / ubhe iti | sūryasya | maṁhanā | yajatre iti || pari | yat | te | mahimānam | vr̥jadhyai / sakhāyaḥ | indra | kāmyāḥ | r̥jipyāḥ ||3.31.17||
patiḥ | bhava | vr̥tra-han | sūnr̥tānām / girām | viśva-āyuḥ | vr̥ṣabhaḥ | vayaḥ-dhāḥ || ā | naḥ | gahi | sakhyebhiḥ | śivebhiḥ / mahān | mahībhiḥ | ūti-bhiḥ | saraṇyan ||3.31.18||
tam | aṅgirasvat | namasā | saparyan / navyam | kr̥ṇomi | sanyase | purā-jām || druhaḥ | vi | yāhi | bahulāḥ | adevīḥ / sva1riti svaḥ | ca | naḥ | magha-van | sātaye | dhāḥ ||3.31.19||
mihaḥ | pāvakāḥ | pra-tatāḥ | abhūvan / svasti | naḥ | pipr̥hi | pāram | āsām || indra | tvam | rathiraḥ | pāhi | naḥ | riṣaḥ / makṣu-makṣu | kr̥ṇuhi | go-jitaḥ | naḥ ||3.31.20||
adediṣṭa | vr̥tra-hā | go-patiḥ | gāḥ / antariti | kr̥ṣṇān | aruṣaiḥ | dhāma-bhiḥ | gāt || pra | sūnr̥tāḥ | diśamānaḥ | r̥tena / duraḥ | ca | viśvāḥ | avr̥ṇot | apa | svāḥ ||3.31.21||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.31.22||
//8//.

-rv_3:2/9- (rv_3,32)
indra | somam | soma-pate | piba | imam / mādhyaṁdinam | savanam | cāru | yat | te || pra-pruthya | śipre iti | magha-van | r̥jīṣin / vi-mucya | harī iti | iha | mādayasva ||3.32.1||
go-āśiram | manthinam | indra | śukram / piba | somam | rarima | te | madāya || brahma-kr̥tā | mārutena | gaṇena / sa-joṣāḥ | rudraiḥ | tr̥pat | ā | vr̥ṣasva ||3.32.2||
ye | te | śuṣmam | ye | taviṣīm | avardhan / arcantaḥ | indra | marutaḥ | te | ojaḥ || mādhyaṁdine | savane | vajra-hasta / piba | rudrebhiḥ | sa-gaṇaḥ | su-śipra ||3.32.3||
te | it | nu | asya | madhu-mat | vivipre / indrasya | śardhaḥ | marutaḥ | ye | āsan || yebhiḥ | vr̥trasya | iṣitaḥ | viveda / amarmaṇaḥ | manyamānasya | marma ||3.32.4||
manuṣvat | indra | savanam | juṣāṇaḥ / piba | somam | śaśvate | vīryāya || saḥ | ā | vavr̥tsva | hari-aśva | yajñaiḥ / saraṇyu-bhiḥ | apaḥ | arṇā | sisarṣi ||3.32.5||
//9//.

-rv_3:2/10-
tvam | apaḥ | yat | ha | vr̥tram | jaghanvān / atyān-iva | pra | asr̥jaḥ | sartavai | ājau || śayānam | indra | caratā | vadhena / vavri-vāṁsam | pari | devīḥ | adevam ||3.32.6||
yajāmaḥ | it | namasā | vr̥ddham | indram / br̥hantam | r̥ṣvam | ajaram | yuvānam || yasya | priye iti | mamatuḥ | yajñiyasya / na | rodasī iti | mahimānam | mamāte iti ||3.32.7||
indrasya | karma | su-kr̥tā | purūṇi / vratāni | devāḥ | na | minanti | viśve || dādhāra | yaḥ | pr̥thivīm | dyām | uta | imām / jajāna | sūryam | uṣasam | su-daṁsāḥ ||3.32.8||
adrogha | satyam | tava | tat | mahi-tvam / sadyaḥ | yat | jātaḥ | apibaḥ | ha | somam || na | dyāvaḥ | indra | tavasaḥ | te | ojaḥ / na | ahā | na | māsāḥ | śaradaḥ | varanta ||3.32.9||
tvam | sadyaḥ | apibaḥ | jātaḥ | indra / madāya | somam | parame | vi-oman || yat | ha | dyāvāpr̥thivī iti | ā | aviveśīḥ / atha | abhavaḥ | pūrvyaḥ | kāru-dhāyāḥ ||3.32.10||
//10//.

-rv_3:2/11-
ahan | ahim | pari-śayānam | arṇaḥ / ojāyamānam | tuvi-jāta | tavyān || na | te | mahi-tvam | anu | bhūt | adha | dyauḥ / yat | anyayā | sphigyā | kṣām | avasthāḥ ||3.32.11||
yajñaḥ | hi | te | indra | vardhanaḥ | bhūt / uta | priyaḥ | suta-somaḥ | miyedhaḥ || yajñena | yajñam | ava | yajñiyaḥ | san / yajñaḥ | te | vajram | ahi-hatye | āvat ||3.32.12||
yajñena | indram | avasā | ā | cakre | arvāk / ā | enam | sumnāya | navyase | vavr̥tyām || yaḥ | stomebhiḥ | vavr̥dhe | pūrvyebhiḥ / yaḥ | madhyamebhiḥ | uta | nūtanebhiḥ ||3.32.13||
viveṣa | yat | mā | dhiṣaṇā | jajāna / stavai | purā | pāryāt | indram | ahnaḥ || aṁhasaḥ | yatra | pīparat | yathā | naḥ / nāvā-iva | yāntam | ubhaye | havante ||3.32.14||
ā-pūrṇaḥ | asya | kalaśaḥ | svāhā / sektā-iva | kośam | sisice | pibadhyai || sam | ūm̐ iti | priyāḥ | ā | avavr̥tran | madāya / pra-dakṣiṇit | abhi | somāsaḥ | indram ||3.32.15||
na | tvā | gabhīraḥ | puru-hūta | sindhuḥ / na | adrayaḥ | pari | santaḥ | varanta || itthā | sakhi-bhyaḥ | iṣitaḥ | yat | indra / ā | dr̥ḷham | cit | arujaḥ | gavyam | ūrvam ||3.32.16||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.32.17||
//11//.

-rv_3:2/12- (rv_3,33)
pra | parvatānām | uśatī iti | upa-sthāt / aśve ivetyaśve-iva | visite iti vi-site | hāsamāne iti || gāvā-iva | śubhre iti | mātarā | rihāṇe iti / vi-pāṭ | śutudrī | payasā | javete iti ||3.33.1||
indreṣite itīndra-iṣite | pra-savam | bhikṣamāṇe iti / accha | samudram | rathyā-iva | yāthaḥ || samārāṇe iti sam-ārāṇe | ūrmi-bhiḥ | pinvamāne iti / anyā | vām | anyām | api | eti | śubhre iti ||3.33.2||
accha | sindhum | mātr̥-tamām | ayāsam / vi-pāśam | urvīm | su-bhagām | aganma || vatsam-iva | mātarā | saṁrihāṇe iti sam-rihāṇe / samānam | yonim | anu | saṁcarantī iti sam-carantī ||3.33.3||
enā | vayam | payasā | pinvamānāḥ / anu | yonim | deva-kr̥tam | carantīḥ || na | vartave | pra-savaḥ | sarga-taktaḥ / kim-yuḥ | vipraḥ | nadyaḥ | johavīti ||3.33.4||
ramadhvam | me | vacase | somyāya / r̥ta-varīḥ | upa | muhūrtam | evaiḥ || pra | sindhum | accha | br̥hatī | manīṣā / avasyuḥ | ahve | kuśikasya | sūnuḥ ||3.33.5||
//12//.

-rv_3:2/13-
indraḥ | asmān | aradat | vajra-bāhuḥ / apa | ahan | vr̥tram | pari-dhim | nadīnām || devaḥ | anayat | savitā | su-pāṇiḥ / tasya | vayam | pra-save | yāmaḥ | urvīḥ ||3.33.6||
pra-vācyam | śaśvadhā | vīryam | tat / indrasya | karma | yat | ahim | vi-vr̥ścat || vi | vajreṇa | pari-sadaḥ | jaghāna / āyan | āpaḥ | ayanam | icchamānāḥ ||3.33.7||
etat | vacaḥ | jaritaḥ | mā | api | mr̥ṣṭhāḥ / ā | yat | te | ghoṣān | ut-tarā | yugāni || uktheṣu | kāro iti | prati | naḥ | juṣasva / mā | naḥ | ni | kariti kaḥ | puruṣa-trā | namaḥ | te ||3.33.8||
o iti | su | svasāraḥ | kārave | śr̥ṇota / yayau | vaḥ | dūrāt | anasā | rathena || ni | su | namadhvam | bhavata | su-pārāḥ / adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ ||3.33.9||
ā | te | kāro iti | śr̥ṇavāma | vacāṁsi / yayātha | dūrāt | anasā | rathena || ni | te | naṁsai | pīpyānā-iva | yoṣā / maryāya-iva | kanyā | śaśvacai | ta iti te ||3.33.10||
//13//.

-rv_3:2/14-
yat | aṅga | tvā | bharatāḥ | sam-tareyuḥ / gavyan | grāmaḥ | iṣitaḥ | indra-jūtaḥ || arṣāt | aha | pra-savaḥ | sarga-taktaḥ / ā | vaḥ | vr̥ṇe | su-matim | yajñiyānām ||3.33.11||
atāriṣuḥ | bharatāḥ | gavyavaḥ | sam / abhakta | vipraḥ | su-matim | nadīnām || pra | pinvadhvam | iṣayantīḥ | su-rādhāḥ / ā | vakṣaṇāḥ | pr̥ṇadhvam | yāta | śībham ||3.33.12||
ut | vaḥ | ūrmiḥ | śamyāḥ | hantu / āpaḥ | yoktrāṇi | muñcata || mā | aduḥ-kr̥tau | vi-enasā / aghnyau | śūnam | ā | aratām ||3.33.13||
//14//.

-rv_3:2/15- (rv_3,34)
indraḥ | pūḥ-bhit | ā | atirat | dāsam | arkaiḥ / vidat-vasuḥ | dayamānaḥ | vi | śatrūn || brahma-jūtaḥ | tanvā | vavr̥dhānaḥ / bhūri-dātraḥ | ā | apr̥ṇat | rodasī iti | ubhe iti ||3.34.1||
makhasya | te | taviṣasya | pra | jūtim / iyarmi | vācam | amr̥tāya | bhūṣan || indra | kṣitīnām | asi | mānuṣīṇām / viśām | daivīnām | uta | pūrva-yāvā ||3.34.2||
indraḥ | vr̥tram | avr̥ṇot | śardha-nītiḥ / pra | māyinām | amināt | varpa-nītiḥ || ahan | vi-aṁsam | uśadhak | vaneṣu / āviḥ | dhenāḥ | akr̥ṇot | rāmyāṇām ||3.34.3||
indraḥ | svaḥ-sāḥ | janayan | ahāni / jigāya | uśik-bhiḥ | pr̥tanāḥ | abhiṣṭiḥ || pra | arocayat | manave | ketum | ahnām / avindat | jyotiḥ | br̥hate | raṇāya ||3.34.4||
indraḥ | tujaḥ | barhaṇāḥ | ā | viveśa / nr̥-vat | dadhānaḥ | naryā | purūṇi || acetayat | dhiyaḥ | imāḥ | jaritre / pra | imam | varṇam | atirat | śukram | āsām ||3.34.5||
//15//.

-rv_3:2/16-
mahaḥ | mahāni | panayanti | asya / indrasya | karma | su-kr̥tā | purūṇi || vr̥janena | vr̥jinān | sam | pipeṣa / māyābhiḥ | dasyūn | abhibhūti-ojāḥ ||3.34.6||
yudhā | indraḥ | mahnā | varivaḥ | cakāra / devebhyaḥ | sat-patiḥ | carṣaṇi-prāḥ || vivasvataḥ | sadane | asya | tāni / viprāḥ | ukthebhiḥ | kavayaḥ | gr̥ṇanti ||3.34.7||
satrā-saham | vareṇyam | sahaḥ-dām / sasavāṁsam | svaḥ | apaḥ | ca | devīḥ || sasāna | yaḥ | pr̥thivīm | dyām | uta | imām / indram | madanti | anu | dhī-raṇāsaḥ ||3.34.8||
sasāna | atyān | uta | sūryam | sasāna / indraḥ | sasāna | puru-bhojasam | gām || hiraṇyayam | uta | bhogam | sasāna / hatvī | dasyūn | pra | āryam | varṇam | āvat ||3.34.9||
indraḥ | oṣadhīḥ | asanot | ahāni / vanaspatīn | asanot | antarikṣam || bibheda | valam | nunude | vi-vācaḥ / atha | abhavat | damitā | abhi-kratūnām ||3.34.10||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.34.11||
//16//.

-rv_3:2/17- (rv_3,35)
tiṣṭha | harī iti | rathe | ā | yujyamānā / yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha || pibāsi | andhaḥ | abhi-sr̥ṣṭaḥ | asme iti / indra | svāhā | rarima | te | madāya ||3.35.1||
upa | ajirā | puru-hūtāya | saptī iti / harī iti | rathasya | dhūḥ-su | ā | yunajmi || dravat | yathā | sam-bhr̥tam | viśvataḥ | cit / upa | imam | yajñam | ā | vahātaḥ | indram ||3.35.2||
upo iti | nayasva | vr̥ṣaṇā | tapuḥ-pā / uta | īm | ava | tvam | vr̥ṣabha | svadhā-vaḥ || grasetām | aśvā | vi | muca | iha | śoṇā / dive-dive | sa-dr̥śīḥ | addhi | dhānāḥ ||3.35.3||
brahmaṇā | te | brahma-yujā | yunajmi / harī iti | sakhāyā | sadha-māde | āśū iti || sthiram | ratham | su-kham | indra | adhi-tiṣṭhan / pra-jānan | vidvān | upa | yāhi | somam ||3.35.4||
mā | te | harī iti | vr̥ṣaṇā | vīta-pr̥ṣṭhā | ni | rīraman | yajamānāsaḥ | anye || ati-āyāhi | śaśvataḥ | vayam | te / aram | sutebhiḥ | kr̥ṇavāma | somaiḥ ||3.35.5||
//17//.

-rv_3:2/18-
tava | ayam | somaḥ | tvam | ā | ihi | arvāṅ / śaśvat-tamam | su-manāḥ | asya | pāhi || asmin | yajñe | barhiṣi | ā | ni-sadya / dadhiṣva | imam | jaṭhare | indum | indra ||3.35.6||
stīrṇam | te | barhiḥ | sutaḥ | indra | somaḥ / kr̥tāḥ | dhānāḥ | attave | te | hari-bhyām || tat-okase | puru-śākāya | vr̥ṣṇe / marutvate | tubhyam | rātā | havīṁṣi ||3.35.7||
imam | naraḥ | parvatāḥ | tubhyam | āpaḥ / sam | indra | gobhiḥ | madhu-mantam | akran || tasya | ā-gatya | su-manāḥ | r̥ṣva | pāhi / pra-jānan | vidvān | pathyāḥ | anu | svāḥ ||3.35.8||
yān | ā | abhajaḥ | marutaḥ | indra | some / ye | tvām | avardhan | abhavan | gaṇaḥ | te || tebhiḥ | etam | sa-joṣāḥ | vāvaśānaḥ / agneḥ | piba | jihvayā | somam | indra ||3.35.9||
indra | piba | svadhayā | cit | sutasya / agneḥ | vā | pāhi | jihvayā | yajatra || adhvaryoḥ | vā | pra-yatam | śakra | hastāt / hotuḥ | vā | yajñam | haviṣaḥ | juṣasva ||3.35.10||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.35.11||
//18//.

-rv_3:2/19- (rv_3,36)
imām | ūm̐ iti | su | pra-bhr̥tim | sātaye | dhāḥ / śaśvat-śaśvat | ūti-bhiḥ | yādamānaḥ || sute-sute | vavr̥dhe | vardhanebhiḥ / yaḥ | karma-bhiḥ | mahat-bhiḥ | su-śrutaḥ | bhūt ||3.36.1||
indrāya | somāḥ | pra-divaḥ | vidānāḥ / r̥bhuḥ | yebhiḥ | vr̥ṣa-parvā | vi-hāyāḥ || pra-yamyamānān | prati | su | gr̥bhāya / indra | piba | vr̥ṣa-dhūtasya | vr̥ṣṇaḥ ||3.36.2||
piba | vardhasva | tava | gha | sutāsaḥ / indra | somāsaḥ | prathamāḥ | uta | ime || yathā | apibaḥ | pūrvyān | indra | somān / eva | pāhi | panyaḥ | adya | navīyān ||3.36.3||
mahān | amatraḥ | vr̥jane | vi-rapśī / ugram | śavaḥ | patyate | dhr̥ṣṇu | ojaḥ || na | aha | vivyāca | pr̥thivī | cana | enam / yat | somāsaḥ | hari-aśvam | amandan ||3.36.4||
mahān | ugraḥ | vavr̥dhe | vīryāya / sam-ācakre | vr̥ṣabhaḥ | kāvyena || indraḥ | bhagaḥ | vāja-dāḥ | asya | gāvaḥ / pra | jāyante | dakṣiṇāḥ | asya | pūrvīḥ ||3.36.5||
//19//.

-rv_3:2/20-
pra | yat | sindhavaḥ | pra-savam | yathā | āyan / āpaḥ | samudram | rathyā-iva | jagmuḥ || ataḥ | cit | indraḥ | sadasaḥ | varīyān / yat | īm | somaḥ | pr̥ṇati | dugdhaḥ | aṁśuḥ ||3.36.6||
samudreṇa | sindhavaḥ | yādamānāḥ / indrāya | somam | su-sutam | bharantaḥ || aṁśum | duhanti | hastinaḥ | bharitraiḥ / madhvaḥ | punanti | dhārayā | pavitraiḥ ||3.36.7||
hradāḥ-iva | kukṣayaḥ | soma-dhānāḥ / sam | īmiti | vivyāca | savanā | purūṇi || annā | yat | indraḥ | prathamā | vi | āśa / vr̥tram | jaghanvān | avr̥ṇīta | somam ||3.36.8||
ā | tu | bhara | mākiḥ | etat | pari | sthāt / vidma | hi | tvā | vasu-patim | vasūnām || indra | yat | te | māhinam | datram / asti | asmabhyam | tat | hari-aśva | pra | yandhi ||3.36.9||
asme iti | pra | yandhi | magha-van | r̥jīṣin / indra | rāyaḥ | viśva-vārasya | bhūreḥ || asme iti | śatam | śaradaḥ | jīvase | dhāḥ / asme iti | vīrān | śaśvataḥ | indra | śiprin ||3.36.10||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.36.11||
//20//.

-rv_3:2/21- (rv_3,37)
vārtra-hatyāya | śavase / pr̥tanā-sahyāya | ca || indra | tvā | ā | vartayāmasi ||3.37.1||
arvācīnam | su | te | manaḥ / uta | cakṣuḥ | śatakrato iti śata-krato || indra | kr̥ṇvantu | vāghataḥ ||3.37.2||
nāmāni | te | śatakrato iti śata-krato / viśvābhiḥ | gīḥ-bhiḥ | īmahe || indra | abhimāti-sahye ||3.37.3||
puru-stutasya | dhāma-bhiḥ / śatena | mahayāmasi || indrasya | carṣaṇi-dhr̥taḥ ||3.37.4||
indram | vr̥trāya | hantave / puru-hūtam | upa | bruve || bhareṣu | vāja-sātaye ||3.37.5||
//21//.

-rv_3:2/22-
vājeṣu | sasahiḥ | bhava / tvām | īmahe | śatakrato iti śata-krato || indra | vr̥trāya | hantave ||3.37.6||
dyumneṣu | pr̥tanājye / pr̥tsutūrṣu | śravaḥ-su | ca || indra | sākṣva | abhi-mātiṣu ||3.37.7||
śuṣmin-tamam | naḥ | ūtaye / dyumninam | pāhi | jāgr̥vim || indra | somam | śatakrato iti śata-krato ||3.37.8||
indriyāṇi | śatakrato iti śata-krato / yā | te | janeṣu | pañca-su || indra | tāni | te | ā | vr̥ṇe ||3.37.9||
agan | indra | śravaḥ | br̥hat / dyumnam | dadhiṣva | dustaram || ut | te | śuṣmam | tirāmasi ||3.37.10||
arvā-vataḥ | naḥ | ā | gahi / atho iti | śakra | parā-vataḥ || ūm̐ iti | lokaḥ | yaḥ | te | adri-vaḥ / indra | iha | tataḥ | ā | gahi ||3.37.11||
//22//.

-rv_3:2/23- (rv_3,38)
abhi | taṣṭā-iva | dīdhaya | manīṣām / atyaḥ | na | vājī | su-dhuraḥ | jihānaḥ || abhi | priyāṇi | marmr̥śat | parāṇi / kavīn | icchāmi | sam-dr̥śe | su-medhāḥ ||3.38.1||
inā | uta | pr̥ccha | janima | kavīnām / manaḥ-dhr̥taḥ | su-kr̥taḥ | takṣata | dyām || imāḥ | ūm̐ iti | te | pra-nyaḥ | vardhamānāḥ / manaḥ-vātāḥ | adha | nu | dharmaṇi | gman ||3.38.2||
ni | sīm | it | atra | guhyā | dadhānāḥ / uta | kṣatrāya | rodasī iti | sam | añjan || sam | mātrābhiḥ | mamire | yemuḥ | urvī iti / antaḥ | mahī iti | samr̥te iti sam-r̥te | dhāyase | dhuriti dhuḥ ||3.38.3||
ā-tiṣṭhantam | pari | viśve | abhūṣan / śriyaḥ | vasānaḥ | carati | sva-rociḥ || mahat | tat | vr̥ṣṇaḥ | asurasya | nāma / ā | viśva-rūpaḥ | amr̥tāni | tasthau ||3.38.4||
asūta | pūrvaḥ | vr̥ṣabhaḥ | jyāyān / imāḥ | asya | śurudhaḥ | santi | pūrvīḥ || divaḥ | napātā | vidathasya | dhībhiḥ / kṣatram | rājānā | pra-divaḥ | dadhāthe iti ||3.38.5||
//23//.

-rv_3:2/24-
trīṇi | rājānā | vidathe | purūṇi / pari | viśvāni | bhūṣathaḥ | sadāṁsi || apaśyam | atra | manasā | jaganvān / vrate | gandharvān | api | vāyu-keśān ||3.38.6||
tat | it | nu | asya | vr̥ṣabhasya | dhenoḥ / ā | nāma-bhiḥ | mamire | sakmyam | goḥ || anyat-anyat | asuryam | vasānāḥ / ni | māyinaḥ | mamire | rūpam | asmin ||3.38.7||
tat | it | nu | asya | savituḥ | nakiḥ | me / hiraṇyayīm | amatim | yām | aśiśret || ā | su-stutī | rodasī iti | viśvaminve iti viśvam-inve / api-iva | yoṣā | janimāni | vavre ||3.38.8||
yuvam | pratnasya | sādhathaḥ | mahaḥ | yat / daivī | svastiḥ | pari | naḥ | syātam || gopājihvasya | tasthuṣaḥ | vi-rūpā / viśve | paśyanti | māyinaḥ | kr̥tāni ||3.38.9||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.38.10||
//24//.

-rv_3:2/25- (rv_3,39)
indram | matiḥ | hr̥daḥ | ā | vacyamānā / accha | patim | stoma-taṣṭā | jigāti || yā | jāgr̥viḥ | vidathe | śasyamānā / indra | yat | te | jāyate | viddhi | tasya ||3.39.1||
divaḥ | cit | ā | pūrvyā | jāyamānā / vi | jāgr̥viḥ | vidathe | śasyamānā || bhadrā | vastrāṇi | arjunā | vasānā / sā | iyam | asme iti | sana-jā | pitryā | dhīḥ ||3.39.2||
yamā | cit | atra | yama-sūḥ | asūta / jihvāyāḥ | agram | patat | ā | hi | asthāt || vapūṁṣi | jātā | mithunā | sacete iti / tamaḥ-hanā | tapuṣaḥ | budhne | ā-itā ||3.39.3||
nakiḥ | eṣām | ninditā | martyeṣu / ye | asmākam | pitaraḥ | goṣu | yodhāḥ || indraḥ | eṣām | dr̥ṁhitā | māhina-vān / ut | gotrāṇi | sasr̥je | daṁsanā-vān ||3.39.4||
sakhā | ha | yatra | sakhi-bhiḥ | nava-gvaiḥ / abhi-jñu | ā | satva-bhiḥ | gāḥ | anu-gman || satyam | tat | indraḥ | daśa-bhiḥ | daśa-gvaiḥ / sūryam | viveda | tamasi | kṣiyantam ||3.39.5||
//25//.

-rv_3:2/26-
indraḥ | madhu | sam-bhr̥tam | usriyāyām / pat-vat | viveda | śapha-vat | name | goḥ || guhā | hitam | guhyam | gūḷham | ap-su / haste | dadhe | dakṣiṇe | dakṣiṇa-vān ||3.39.6||
jyotiḥ | vr̥ṇīta | tamasaḥ | vi-jānan / āre | syāma | duḥ-itāt | abhīke || imāḥ | giraḥ | soma-pāḥ | soma-vr̥ddha / juṣasva | indra | puru-tamasya | kāroḥ ||3.39.7||
jyotiḥ | yajñāya | rodasī iti | anu | syāt / āre | syāma | duḥ-itasya | bhūreḥ || bhūri | cit | hi | tujataḥ | martyasya / su-pārāsaḥ | vasavaḥ | barhaṇā-vat ||3.39.8||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.39.9||
//26//.

-rv_3:3/1- (rv_3,40)
indra | tvā | vr̥ṣabham | vayam / sute | some | havāmahe || saḥ | pāhi | madhvaḥ | andhasaḥ ||3.40.1||
indra | kratu-vidam | sutam / somam | harya | puru-stuta || piba | ā | vr̥ṣasva | tatr̥pim ||3.40.2||
indra | pra | naḥ | dhita-vānam / yajñam | viśvebhiḥ | devebhiḥ || tira | stavāna | viśpate ||3.40.3||
indra | somāḥ | sutāḥ | ime / tava | pra | yanti | sat-pate || kṣayam | candrāsaḥ | indavaḥ ||3.40.4||
dadhiṣva | jaṭhare | sutam / somam | indra | vareṇyam || tava | dyukṣāsaḥ | indavaḥ ||3.40.5||
//1//.

-rv_3:3/2-
girvaṇaḥ | pāhi | naḥ | sutam / madhoḥ | dhārābhiḥ | ajyase || indra | tvā-dātam | it | yaśaḥ ||3.40.6||
abhi | dyumnāni | vaninaḥ / indram | sacante | akṣitā || pītvī | somasya | vavr̥dhe ||3.40.7||
arvā-vataḥ | naḥ | ā | gahi / parā-vataḥ | ca | vr̥tra-han || imāḥ | juṣasva | naḥ | giraḥ ||3.40.8||
yat | antarā | parā-vatam / arvā-vatam | ca | hūyase || indra | iha | tataḥ | ā | gahi ||3.40.9||
//2//.

-rv_3:3/3- (rv_3,41)
ā | tu | naḥ | indra | madryak / huvānaḥ | soma-pītaye || hari-bhyām | yāhi | adri-vaḥ ||3.41.1||
sattaḥ | hotā | naḥ | r̥tviyaḥ / tistire | barhiḥ | ānuṣak || ayujran | prātaḥ | adrayaḥ ||3.41.2||
imā | brahma | brahma-vāhaḥ / kriyante | ā | barhiḥ | sīda || vīhi | śūra | puroḷāśam ||3.41.3||
rarandhi | savaneṣu | naḥ / eṣu | stomeṣu | vr̥tra-han || uktheṣu | indra | girvaṇaḥ ||3.41.4||
matayaḥ | soma-pām | urum / rihanti | śavasaḥ | patim || indram | vatsam | na | mātaraḥ ||3.41.5||
//3//.

-rv_3:3/4-
saḥ | mandasva | hi | andhasaḥ / rādhase | tanvā | mahe || na | stotāram | nide | karaḥ ||3.41.6||
vayam | indra | tvā-yavaḥ / haviṣmantaḥ | jarāmahe || uta | tvam | asma-yuḥ | vaso iti ||3.41.7||
mā | āre | asmat | vi | mumucaḥ / hari-priya | ārvāṅ | yāhi || indra | svadhā-vaḥ | matsva | iha ||3.41.8||
arvāñcam | tvā | su-khe | rathe / vahatām | indra | keśinā || ghr̥tasnū iti ghr̥ta-snū | barhiḥ | ā-sade ||3.41.9||
//4//.

-rv_3:3/5- (rv_3,42)
upa | naḥ | sutam | ā | gahi / somam | indra | go-āśiram || hari-bhyām | yaḥ | te | asma-yuḥ ||3.42.1||
tam | indra | madam | ā | gahi / barhiḥ-sthām | grāva-bhiḥ | sutam || kuvit | nu | asya | tr̥ṣṇavaḥ ||3.42.2||
indram | itthā | giraḥ | mama / accha | aguḥ | iṣitāḥ | itaḥ || ā-vr̥te | soma-pītaye ||3.42.3||
indram | somasya | pītaye / stomaiḥ | iha | havāmahe || ukthebhiḥ | kuvit | ā-gamat ||3.42.4||
indra | somāḥ | sutāḥ | ime / tān | dadhiṣva | śatakrato iti śata-krato || jaṭhare | vājinīvaso iti vājinī-vaso ||3.42.5||
//5//.

-rv_3:3/6-
vidma | hi | tvā | dhanam-jayam / vājeṣu | dadhr̥ṣam | kave || adha | te | sumnam | īmahe ||3.42.6||
imam | indra | go-āśiram / yava-āśiram | ca | naḥ | piba || ā-gatya | vr̥ṣa-bhiḥ | sutam ||3.42.7||
tubhya | it | indra | sve | okye / somam | codāmi | pītaye || eṣaḥ | rarantu | te | hr̥di ||3.42.8||
tvām | sutasya | pītaye / pratnam | indra | havāmahe || kuśikāsaḥ | avasyavaḥ ||3.42.9||
//6//.

-rv_3:3/7- (rv_3,43)
ā | yāhi | arvāṅ | upa | vandhure-sthāḥ / tava | it | anu | pra-divaḥ | soma-peyam || priyā | sakhāyā | vi | muca | upa | barhiḥ / tvām | ime | havya-vāhaḥ | havante ||3.43.1||
ā | yāhi | pūrvīḥ | ati | carṣaṇīḥ | ā / aryaḥ | ā-śiṣaḥ | upa | naḥ | hari-bhyām || imāḥ | hi | tvā | matayaḥ | stoma-taṣṭāḥ / indra | havante | sakhyam | juṣāṇāḥ ||3.43.2||
ā | naḥ | yajñam | namaḥ-vr̥dham | sa-joṣāḥ / indra | deva | hari-bhiḥ | yāhi | tūyam || aham | hi | tvā | mati-bhiḥ | johavīmi / ghr̥ta-prayāḥ | sadha-māde | madhūnām ||3.43.3||
ā | ca | tvām | etā | vr̥ṣaṇā | vahātaḥ / harī iti | sakhāyā | su-dhurā | su-aṅgā || dhānā-vat | indraḥ | savanam | juṣāṇaḥ / sakhā | sakhyuḥ | śr̥ṇavat | vandanāni ||3.43.4||
kuvit | mā | gopām | karase | janasya / kuvit | rājānam | magha-van | r̥jīṣin || kuvit | mā | r̥ṣim | papi-vāṁsam | sutasya / kuvit | me | vasvaḥ | amr̥tasya | śikṣāḥ ||3.43.5||
ā | tvā | br̥hantaḥ | harayaḥ | yujānāḥ / arvāk | indra | sadha-mādaḥ | vahantu || pra | ye | dvitā | divaḥ | r̥ñjanti | ātāḥ / su-saṁmr̥ṣṭāsaḥ | vr̥ṣabhasya | mūrāḥ ||3.43.6||
indra | piba | vr̥ṣa-dhūtasya | vr̥ṣṇaḥ / ā | yam | te | śyenaḥ | uśate | jabhāra || yasya | made | cyavayasi | pra | kr̥ṣṭīḥ / yasya | made | apa | gotrā | vavartha ||3.43.7||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.43.8||
//7//.

-rv_3:3/8- (rv_3,44)
ayam | te | astu | haryataḥ / somaḥ | ā | hari-bhiḥ | sutaḥ || juṣāṇaḥ | indra | hari-bhiḥ | naḥ | ā | gahi / ā | tiṣṭha | haritam | ratham ||3.44.1||
haryan | uṣasam | arcayaḥ / sūryam | haryan | arocayaḥ || vidvān | cikitvān | hari-aśva | vardhase / indra | viśvāḥ | abhi | śriyaḥ ||3.44.2||
dyām | indraḥ | hari-dhāyasam / pr̥thivīm | hari-varpasam || adhārayat | haritoḥ | bhūri | bhojanam / yayoḥ | antaḥ | hariḥ | carat ||3.44.3||
jajñānaḥ | haritaḥ | vr̥ṣā / viśvam | ā | bhāti | rocanam || hari-aśvaḥ | haritam | dhatte | āyudham / ā | vajram | bāhvoḥ | harim ||3.44.4||
indraḥ | haryantam | arjunam / vajram | śukraiḥ | abhi-vr̥tam || apa | avr̥ṇot | hari-bhiḥ | adri-bhiḥ / sutam | ut | gāḥ | hari-bhiḥ | ājata ||3.44.5||
//8//.

-rv_3:3/9- (rv_3,45)
ā | mandraiḥ | indra | hari-bhiḥ / yāhi | mayūraroma-bhiḥ || mā | tvā | ke | cit | ni | yaman | vim | na | pāśinaḥ / ati | dhanva-iva | tān | ihi ||3.45.1||
vr̥tra-khādaḥ | valam-rujaḥ / purām | darmaḥ | apām | ajaḥ || sthātā | rathasya | haryoḥ | abhi-svare / indraḥ | dr̥ḷhā | cit | ā-rujaḥ ||3.45.2||
gambhīrān | udadhīn-iva / kratum | puṣyasi | gāḥ-iva || pra | su-gopāḥ | yavasam | dhenavaḥ | yathā / hradam | kulyāḥ-iva | āśata ||3.45.3||
ā | naḥ | tujam | rayim | bhara / aṁśam | na | prati-jānate || vr̥kṣam | pakvam | phalam | aṅkī-iva | dhūnuhi / indra | sam-pāraṇam | vasu ||3.45.4||
sva-yuḥ | indra | sva-rāṭ | asi | smat-diṣṭiḥ / svayaśaḥ-taraḥ || saḥ | vavr̥dhānaḥ | ojasā | puru-stuta / bhava | naḥ | suśravaḥ-tamaḥ ||3.45.5||
//9//.

-rv_3:3/10- (rv_3,46)
yudhmasya | te | vr̥ṣabhasya | sva-rājaḥ / ugrasya | yūnaḥ | sthavirasya | ghr̥ṣveḥ || ajūryataḥ | vajriṇaḥ | vīryāṇi / indra | śrutasya | mahataḥ | mahāni ||3.46.1||
mahān | asi | mahiṣa | vr̥ṣṇyebhiḥ / dhana-spr̥t | ugra | sahamānaḥ | anyān || ekaḥ | viśvasya | bhuvanasya | rājā / saḥ | yodhaya | ca | kṣayaya | ca | janān ||3.46.2||
pra | mātrābhiḥ | ririce | rocamānaḥ / pra | devebhiḥ | viśvataḥ | aprati-itaḥ || pra | majmanā | divaḥ | indraḥ | pr̥thivyāḥ / pra | uroḥ | mahaḥ | antarikṣāt | r̥jīṣī ||3.46.3||
urum | gabhīram | januṣā | abhi | ugram / viśva-vyacasam | avatam | matīnām || indram | somāsaḥ | pra-divi | sutāsaḥ / samudram | na | sravataḥ | ā | viśanti ||3.46.4||
yam | somam | indra | pr̥thivīdyāvā / garbham | na | mātā | bibhr̥taḥ | tvā-yā || tam | te | hinvanti | tam | ūm̐ iti | te | mr̥janti / adhvaryavaḥ | vr̥ṣabha | pātavai | ūm̐ iti ||3.46.5||
//10//.

-rv_3:3/11- (rv_3,47)
marutvān | indra | vr̥ṣabhaḥ | raṇāya / piba | somam | anu-svadham | madāya || ā | siñcasva | jaṭhare | madhvaḥ | ūrmim / tvam | rājā | asi | pra-divaḥ | sutānām ||3.47.1||
sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ / somam | piba | vr̥tra-hā | śūra | vidvān || jahi | śatrūn | apa | mr̥dhaḥ | nudasva / atha | abhayam | kr̥ṇuhi | viśvataḥ | naḥ ||3.47.2||
uta | r̥tu-bhiḥ | r̥tu-pāḥ | pāhi | somam / indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ || yān | ā | abhajaḥ | marutaḥ | ye | tvā / anu | ahan | vr̥tram | adadhuḥ | tubhyam | ojaḥ ||3.47.3||
ye | tvā | ahi-hatye | magha-van | avardhan / ye | śāmbare | hari-vaḥ | ye | go-iṣṭau || ye | tvā | nūnam | anu-madanti | viprāḥ / piba | indra | somam | sa-gaṇaḥ | marut-bhiḥ ||3.47.4||
marutvantam | vr̥ṣabham | vavr̥dhānam / akava-arim | divyam | śāsam | indram || viśva-saham | avase | nūtanāya / ugram | sahaḥ-dām | iha | tam | huvema ||3.47.5||
//11//.

-rv_3:3/12- (rv_3,48)
sadyaḥ | ha | jātaḥ | vr̥ṣabhaḥ | kanīnaḥ / pra-bhartum | āvat | andhasaḥ | sutasya || sādhoḥ | piba | prati-kāmam | yathā | te / rasa-āśiraḥ | prathamam | somyasya ||3.48.1||
yat | jāyathāḥ | tat | ahaḥ | asya | kāme / aṁśoḥ | pīyūṣam | apibaḥ | giri-sthām || tam | te | mātā | pari | yoṣā | janitrī / mahaḥ | pituḥ | dame | ā | asiñcat | agre ||3.48.2||
upa-sthāya | mātaram | annam | aiṭṭa / tigmam | apaśyat | abhi | somam | ūdhaḥ || pra-yavayan | acarat | gr̥tsaḥ | anyān / mahāni | cakre | purudha-pratīkaḥ ||3.48.3||
ugraḥ | turāṣāṭ | abhibhūti-ojāḥ / yathā-vaśam | tanvam | cakre | eṣaḥ || tvaṣṭāram | indraḥ | januṣā | abhi-bhūya / ā-muṣya | somam | apibat | camūṣu ||3.48.4||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.48.5||
//12//.

-rv_3:3/13- (rv_3,49)
śaṁsa | mahām | indram | yasmin | viśvāḥ / ā | kr̥ṣṭayaḥ | soma-pāḥ | kāmam | avyan || yam | su-kratum | dhiṣaṇe iti | vibhva-taṣṭam / ghanam | vr̥trāṇām | janayanta | devāḥ ||3.49.1||
yam | nu | nakiḥ | pr̥tanāsu | sva-rājam / dvitā | tarati | nr̥-tamam | hari-sthām || ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ / pr̥thu-jrayāḥ | amināt | āyuḥ | dasyoḥ ||3.49.2||
saha-vā | pr̥t-su | taraṇiḥ | na | arvā / vi-ānaśiḥ | rodasī iti | mehanā-vān || bhagaḥ | na | kāre | havyaḥ | matīnām / pitā-iva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ ||3.49.3||
dhartā | divaḥ | rajasaḥ | pr̥ṣṭaḥ | ūrdhvaḥ / rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān || kṣapām | vastā | janitā | sūryasya / vi-bhaktā | bhāgam | dhiṣaṇā-iva | vājam ||3.49.4||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.49.5||
//13//.

-rv_3:3/14- (rv_3,50)
indraḥ | svāhā | pibatu | yasya | somaḥ / ā-gatya | tumraḥ | vr̥ṣabhaḥ | marutvān || ā | uru-vyacāḥ | pr̥ṇatām | ebhiḥ | annaiḥ / ā | asya | haviḥ | tanvaḥ | kāmam | r̥dhyāḥ ||3.50.1||
ā | te | saparyū iti | javase | yunajmi / yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ || iha | tvā | dheyuḥ | harayaḥ | su-śipra / piba | tu | asya | su-sutasya | cāroḥ ||3.50.2||
gobhiḥ | mimikṣum | dadhire | su-pāram / indram | jyaiṣṭhyāya | dhāyase | gr̥ṇānāḥ || mandānaḥ | somam | papi-vān | r̥jīṣin / sam | asmabhyam | purudhā | gāḥ | iṣaṇya ||3.50.3||
imam | kāmam | mandaya | go-bhiḥ | aśvaiḥ / candra-vatā | rādhasā | paprathaḥ | ca || svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ / indrāya | vāhaḥ | kuśikāsaḥ | akran ||3.50.4||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||3.50.5||
//14//.

-rv_3:3/15- (rv_3,51)
carṣaṇi-dhr̥tam | magha-vānam | ukthyam / indram | giraḥ | br̥hatīḥ | abhi | anūṣata || vavr̥dhānam | puru-hūtam | suvr̥kti-bhiḥ / amartyam | jaramāṇam | dive-dive ||3.51.1||
śata-kratum | arṇavam | śākinam | naram / giraḥ | me | indram | upa | yanti | viśvataḥ || vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam / dhāma-sācam | abhi-sācam | svaḥ-vidam ||3.51.2||
ā-kare | vasoḥ | jaritā | panasyate / anehasaḥ | stubhaḥ | indraḥ | duvasyati || vivasvataḥ | sadane | ā | hi | pipriye / satrā-saham | abhimāti-hanam | stuhi ||3.51.3||
nr̥ṇām | ūm̐ iti | tvā | nr̥-tamam | gīḥ-bhiḥ | ukthaiḥ / abhi | pra | vīram | arcata | sa-bādhaḥ || sam | sahase | puru-māyaḥ | jihīte / namaḥ | asya | pra-divaḥ | ekaḥ | īśe ||3.51.4||
pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu / puru | vasūni | pr̥thivī | bibharti || indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ / rayim | rakṣanti | jīrayaḥ | vanāni ||3.51.5||
//15//.

-rv_3:3/16-
tubhyam | brahmāṇi | giraḥ | indra | tubhyam / satrā | dadhire | hari-vaḥ | juṣasva || bodhi | āpiḥ | avasaḥ | nūtanasya / sakhe | vaso iti | jaritr̥-bhyaḥ | vayaḥ | dhāḥ ||3.51.6||
indra | marutvaḥ | iha | pāhi | somam / yathā | śāryāte | apibaḥ | sutasya || tava | pra-nītī | tava | śūra | śarman / ā | vivāsanti | kavayaḥ | su-yajñāḥ ||3.51.7||
saḥ | vāvaśānaḥ | iha | pāhi | somam / marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ || jātam | yat | tvā | pari | devāḥ | abhūṣan / mahe | bharāya | puru-hūta | viśve ||3.51.8||
ap-tūrye | marutaḥ | āpiḥ | eṣaḥ / amandan | indram | anu | dāti-vārāḥ || tebhiḥ | sākam | pibatu | vr̥tra-khādaḥ / sutam | somam | dāśuṣaḥ | sve | sadha-sthe ||3.51.9||
idam | hi | anu | ojasā / sutam | rādhānām | pate || piba | tu | asya | girvaṇaḥ ||3.51.10||
yaḥ | te | anu | svadhām | asat / sute | ni | yaccha | tanvam || saḥ | tvā | mamattu | somyam ||3.51.11||
pra | te | aśnotu | kukṣyoḥ / pra | indra | brahmaṇā | śiraḥ || pra | bāhū iti | śūra | rādhase ||3.51.12||
//16//.

-rv_3:3/17- (rv_3,52)
dhānā-vantam | karambhiṇam / apūpa-vantam | ukthinam || indra | prātaḥ | juṣasva | naḥ ||3.52.1||
puroḷāśam | pacatyam / juṣasva | indra | ā | gurasva | ca || tubhyam | havyāni | sisrate ||3.52.2||
puroḷāśam | ca | naḥ | ghasaḥ / joṣayāse | giraḥ | ca | naḥ || vadhūyuḥ-iva | yoṣaṇām ||3.52.3||
puroḷāśam | sana-śruta / prātaḥ-sāve | juṣasva | naḥ || indra | kratuḥ | hi | te | br̥han ||3.52.4||
mādhyaṁdinasya | savanasya | dhānāḥ / puroḷāśam | indra | kr̥ṣva | iha | cārum || pra | yat | stotā | jaritā | tūrṇi-arthaḥ / vr̥ṣa-yamāṇaḥ | upa | gīḥ-bhiḥ | īṭṭe ||3.52.5||
//17//.

-rv_3:3/18-
tr̥tīye | dhānāḥ | savane | puru-stuta / puroḷāśam | ā-hutam | mamahasva | naḥ || r̥bhu-mantam | vāja-vantam | tvā | kave / prayasvantaḥ | upa | śikṣema | dhīti-bhiḥ ||3.52.6||
pūṣaṇ-vate | te | cakr̥ma | karambham / hari-vate | hari-aśvāya | dhānāḥ || apūpam | addhi | sa-gaṇaḥ | marut-bhiḥ / somam | piba | vr̥tra-hā | śūra | vidvān ||3.52.7||
prati | dhānāḥ | bharata | tūyam | asmai / puroḷāśam | vīra-tamāya | nr̥ṇām || dive-dive | sa-dr̥śīḥ | indra | tubhyam / vardhantu | tvā | soma-peyāya | dhr̥ṣṇo iti ||3.52.8||
//18//.

-rv_3:3/19- (rv_3,53)
indrāparvatā | br̥hatā | rathena / vāmīḥ | iṣaḥ | ā | vahatam | su-vīrāḥ || vītam | havyāni | adhvareṣu | devā / vardhethām | gīḥ-bhiḥ | iḷayā | madantā ||3.53.1||
tiṣṭha | su | kam | magha-van | mā | parā | gāḥ / somasya | nu | tvā | su-sutasya | yakṣi || pituḥ | na | putraḥ | sicam | ā | rabhe | te / indra | svādiṣṭhayā | girā | śacī-vaḥ ||3.53.2||
śaṁsāva | adhvaryo iti | prati | me | gr̥ṇīhi / indrāya | vāhaḥ | kr̥ṇavāva | juṣṭam || ā | idam | barhiḥ | yajamānasya | sīda / atha | ca | bhūt | uktham | indrāya | śastam ||3.53.3||
jāyā | it | astam | magha-van | sā | it | ūm̐ iti | yoniḥ / tat | it | tvā | yuktāḥ | harayaḥ | vahantu || yadā | kadā | ca | sunavāma | somam / agniḥ | tvā | dūtaḥ | dhanvāti | accha ||3.53.4||
parā | yāhi | magha-van | ā | ca | yāhi / indra | bhrātaḥ | ubhayatra | te | artham || yatra | rathasya | br̥hataḥ | ni-dhānam / vi-mocanam | vājinaḥ | rāsabhasya ||3.53.5||
//19//.

-rv_3:3/20-
apāḥ | somam | astam | indra | pra | yāhi / kalyāṇīḥ | jāyā | su-raṇam | gr̥he | te || yatra | rathasya | br̥hataḥ | ni-dhānam / vi-mocanam | vājinaḥ | dakṣiṇā-vat ||3.53.6||
ime | bhojāḥ | aṅgirasaḥ | vi-rūpāḥ / divaḥ | putrāsaḥ | asurasya | vīrāḥ || viśvāmitrāya | dadataḥ | maghāni / sahasra-sāve | pra | tirante | āyuḥ ||3.53.7||
rūpam-rūpam | magha-vā | bobhavīti / māyāḥ | kr̥ṇvānaḥ | tanvam | pari | svām || triḥ | yat | divaḥ | pari | muhūrtam | ā | agāt / svaiḥ | mantraiḥ | anr̥tu-pāḥ | r̥ta-vā ||3.53.8||
mahān | r̥ṣiḥ | deva-jāḥ | deva-jūtaḥ / astabhnāt | sindhum | arṇavam | nr̥-cakṣāḥ || viśvāmitraḥ | yat | avahat | su-dāsam / apriyāyata | kuśikebhiḥ | indraḥ ||3.53.9||
haṁsāḥ-iva | kr̥ṇutha | ślokam | adri-bhiḥ / madantaḥ | gīḥ-bhiḥ | adhvare | sute | sacā || devebhiḥ | viprāḥ | r̥ṣayaḥ | nr̥-cakṣasaḥ / vi | pibadhvam | kuśikāḥ | somyam | madhu ||3.53.10||
//20//.

-rv_3:3/21-
upa | pra | ita | kuśikāḥ | cetayadhvam / aśvam | rāye | pra | muñcata | su-dāsaḥ || rājā | vr̥tram | jaṅghanat | prāk | apāk | udak / atha | yajāte | vare | ā | pr̥thivyāḥ ||3.53.11||
yaḥ | ime iti | rodasī iti | ubhe iti / aham | indram | atustavam || viśvāmitrasya | rakṣati / brahma | idam | bhāratam | janam ||3.53.12||
viśvāmitrāḥ | arāsata / brahma | indrāya | vajriṇe || karat | it | naḥ | su-rādhasaḥ ||3.53.13||
kim | te | kr̥ṇvanti | kīkaṭeṣu | gāvaḥ / na | ā-śiran | duhre | na | tapanti | gharmam || ā | naḥ | bhara | pra-magandasya | vedaḥ / naicā-śākham | magha-van | randhaya | naḥ ||3.53.14||
sasarparīḥ | amatim | bādhamānā / br̥hat | mimāya | jamadagni-dattā || ā | sūryasya | duhitā | tatāna / śravaḥ | deveṣu | amr̥tam | ajuryam ||3.53.15||
//21//.

-rv_3:3/22-
sasarparīḥ | abharat | tūyam | ebhyaḥ / adhi | śravaḥ | pāñca-janyāsu | kr̥ṣṭiṣu || sā | pakṣyā | navyam | āyuḥ | dadhānā / yām | me | palasti-jamadagnayaḥ | daduḥ ||3.53.16||
sthirau | gāvau | bhavatām | vīḷuḥ | akṣaḥ / mā | īṣā | vi | varhi | mā | yugam | vi | śāri || indraḥ | pātalye3 iti | dadatām | śarītoḥ / ariṣṭa-neme | abhi | naḥ | sacasva ||3.53.17||
balam | dhehi | tanūṣu | naḥ / balam | indra | anaḷut-su | naḥ || balam | tokāya | tanayāya | jīvase / tvam | hi | bala-dāḥ | asi ||3.53.18||
abhi | vyayasva | khadirasya | sāram / ojaḥ | dhehi | spandane | śiṁśapāyām || akṣa | vīḷo iti | vīḷita | vīḷayasva / mā | yāmāt | asmāt | ava | jīhipaḥ | naḥ ||3.53.19||
ayam | asmān | vanaspatiḥ / mā | ca | hāḥ | mā | ca | ririṣat || svasti | ā | gr̥hebhyaḥ | ā | ava-sai / ā | vi-mocanāt ||3.53.20||
//22//.

-rv_3:3/23-
indra | ūti-bhiḥ | bahulābhiḥ | naḥ | adya / yāt-śreṣṭhābhiḥ | magha-van | śūra | jinva || yaḥ | naḥ | dveṣṭi | adharaḥ | saḥ | padīṣṭa / yam | ūm̐ iti | dviṣmaḥ | tam | ūm̐ iti | prāṇaḥ | jahātu ||3.53.21||
paraśum | cit | vi | tapati / śimbalam | cit | vi | vr̥ścati || ukhā | cit | indra | yeṣantī / pra-yastā | phenam | asyati ||3.53.22||
na | sāyakasya | cikite | janāsaḥ / lodham | nayanti | paśu | manyamānāḥ || na | avājinam | vājinā | hāsayanti / na | gardabham | puraḥ | aśvāt | nayanti ||3.53.23||
ime | indra | bharatasya | putrāḥ / apa-pitvam | cikituḥ | na | pra-pitvam || hinvanti | aśvam | araṇam | na | nityam / jyā-vājam | pari | nayanti | ājau ||3.53.24||
//23//.

-rv_3:3/24- (rv_3,54)
imam | mahe | vidathyāya | śūṣam / śaśvat | kr̥tvaḥ | īḍyāya | pra | jabhruḥ || śr̥ṇotu | naḥ | damyebhiḥ | anīkaiḥ / śr̥ṇotu | agniḥ | divyaiḥ | ajasraḥ ||3.54.1||
mahi | mahe | dive | arca | pr̥thivyai / kāmaḥ | me | icchan | carati | pra-jānan || yayoḥ | ha | stome | vidatheṣu | devāḥ / saparyavaḥ | mādayante | sacā | āyoḥ ||3.54.2||
yuvoḥ | r̥tam | rodasī iti | satyam | astu / mahe | su | naḥ | su-vitāya | pra | bhūtam || idam | dive | namaḥ | agne | pr̥thivyai / saparyāmi | prayasā | yāmi | ratnam ||3.54.3||
uto iti | hi | vām | pūrvyāḥ | ā-vividre / r̥tavarī ityr̥ta-varī | rodasī iti | satya-vācaḥ || naraḥ | cit | vām | sam-ithe | śūra-sātau / vavandire | pr̥thivi | vevidānāḥ ||3.54.4||
kaḥ | addhā | veda | kaḥ | iha | pra | vocat / devān | accha | pathyā | kā | sam | eti || dadr̥śre | eṣām | avamā | sadāṁsi / pareṣu | yā | guhyeṣu | vrateṣu ||3.54.5||
//24//.

-rv_3:3/25-
kaviḥ | nr̥-cakṣāḥ | abhi | sīm | acaṣṭa / r̥tasya | yonā | vighr̥te iti vi-ghr̥te | madantī iti || nānā | cakrāte iti | sadanam | yathā | veḥ / samānena | kratunā | saṁvidāne iti sam-vidāne ||3.54.6||
samānyā | viyute iti vi-yute | dūreante iti dūre-ante / dhruve | pade | tasthatuḥ | jāgarūke || uta | svasārā | yuvatī iti | bhavantī iti / āt | ūm̐ iti | bruvāte iti | mithunāni | nāma ||3.54.7||
viśvā | it | ete iti | janima | sam | viviktaḥ / mahaḥ | devān | bibhratī iti | na | vyathete iti || ejat | dhruvam | patyate | viśvam | ekam / carat | patatri | viṣuṇam | vi | jātam ||3.54.8||
sanā | purāṇam | adhi | emi | ārāt / mahaḥ | pituḥ | janituḥ | jāmi | tat | naḥ || devāsaḥ | yatra | panitāraḥ | evaiḥ / urau | pathi | vi-ute | tasthuḥ | antariti ||3.54.9||
imam | stomam | rodasī iti | pra | bravīmi / r̥dūdarāḥ | śr̥ṇavan | agni-jihvāḥ || mitraḥ | sam-rājaḥ | varuṇaḥ | yuvānaḥ / ādityāsaḥ | kavayaḥ | paprathānāḥ ||3.54.10||
//25//.

-rv_3:3/26-
hiraṇya-pāṇiḥ | savitā | su-jihvaḥ / triḥ | ā | divaḥ | vidathe | patyamānaḥ || deveṣu | ca | savitariti | ślokam | aśreḥ / āt | asmabhyam | ā | suva | sarva-tātim ||3.54.11||
su-kr̥t | su-pāṇiḥ | sva-vān | r̥ta-vā / devaḥ | tvaṣṭā | avase | tāni | naḥ | dhāt || pūṣaṇ-vantaḥ | r̥bhavaḥ | mādayadhvam / ūrdhva-grāvāṇaḥ | adhvaram | ataṣṭa ||3.54.12||
vidyut-rathāḥ | marutaḥ | r̥ṣṭi-mantaḥ / divaḥ | maryāḥ | r̥ta-jātāḥ | ayāsaḥ || sarasvatī | śr̥ṇavan | yajñiyāsaḥ / dhāta | rayim | saha-vīram | turāsaḥ ||3.54.13||
viṣṇum | stomāsaḥ | puru-dasmam | arkāḥ / bhagasya-iva | kāriṇaḥ | yāmani | gman || uru-kramaḥ | kakuhaḥ | yasya | pūrvīḥ / na | mardhanti | yuvatayaḥ | janitrīḥ ||3.54.14||
indraḥ | viśvaiḥ | vīryaiḥ | patyamānaḥ / ubhe iti | ā | paprau | rodasī iti | mahi-tvā || puram-daraḥ | vr̥tra-hā | dhr̥ṣṇu-senaḥ / sam-gr̥bhya | naḥ | ā | bhara | bhūri | paśvaḥ ||3.54.15||
//26//.

-rv_3:3/27-
nāsatyā | me | pitarā | bandhu-pr̥cchā / sa-jātyam | aśvinoḥ | cāru | nāma || yuvam | hi | sthaḥ | rayi-dau | naḥ | rayīṇām / dātram | rakṣethe iti | akavaiḥ | adabdhā ||3.54.16||
mahat | tat | vaḥ | kavayaḥ | cāru | nāma / yat | ha | devāḥ | bhavatha | viśve | indre || sakhā | r̥bhu-bhiḥ | puru-hūta | priyebhiḥ / imām | dhiyam | sātaye | takṣata | naḥ ||3.54.17||
aryamā | naḥ | aditiḥ | yajñiyāsaḥ / adabdhāni | varuṇasya | vratāni || yuyota | naḥ | anapatyāni | gantoḥ / prajā-vān | naḥ | paśu-mān | astu | gātuḥ ||3.54.18||
devānām | dūtaḥ | purudha | pra-sūtaḥ / anāgān | naḥ | vocatu | sarva-tātā || śr̥ṇotu | naḥ | pr̥thivī | dyauḥ | uta | āpaḥ / sūryaḥ | nakṣatraiḥ | uru | antarikṣam ||3.54.19||
śr̥ṇvantu | naḥ | vr̥ṣaṇaḥ | parvatāsaḥ / dhruva-kṣemāsaḥ | iḷayā | madantaḥ || ādityaiḥ | naḥ | aditiḥ | śr̥ṇotu / yacchantu | naḥ | marutaḥ | śarma | bhadram ||3.54.20||
sadā | su-gaḥ | pitu-mān | astu | panthā / madhvā | devāḥ | oṣadhīḥ | sam | pipr̥kta || bhagaḥ | me | agne | sakhye | na | mr̥dhyāḥ / ut | rāyaḥ | aśyām | sadanam | puru-kṣoḥ ||3.54.21||
svadasva | havyā | sam | iṣaḥ | didīhi / asmadryak | sam | mimīhi | śravāṁsi || viśvān | agne | pr̥t-su | tān | jeṣi | śatrūn / ahā | viśvā | su-manāḥ | dīdihi | naḥ ||3.54.22||
//27//.

-rv_3:3/28- (rv_3,55)
uṣasaḥ | pūrvāḥ | adha | yat | vi-ūṣuḥ / mahat | vi | jajñe | akṣaram | pade | goḥ || vratā | devānām | upa | nu | pra-bhūṣan / mahat | devānām | asura-tvam | ekam ||3.55.1||
mo iti | su | naḥ | atra | juhuranta | devāḥ / mā | pūrve | agne | pitaraḥ | pada-jñāḥ || purāṇyoḥ | sadmanoḥ | ketuḥ | antaḥ / mahat | devānām | asura-tvam | ekam ||3.55.2||
vi | me | puru-trā | patayanti | kāmāḥ / śami | accha | dīdye | pūrvyāṇi || sam-iddhe | agnau | r̥tam | it | vadema / mahat | devānām | asura-tvam | ekam ||3.55.3||
samānaḥ | rājā | vi-bhr̥taḥ | puru-trā / śaye | śayāsu | pra-yutaḥ | vanā | anu || anyā | vatsam | bharati | kṣeti | mātā / mahat | devānām | asura-tvam | ekam ||3.55.4||
ā-kṣit | pūrvāsu | aparāḥ | anūrut / sadyaḥ | jātāsu | taruṇīṣu | antariti || antaḥ-vatīḥ | suvate | apra-vītāḥ / mahat | devānām | asura-tvam | ekam ||3.55.5||
//28//.

-rv_3:3/29-
śayuḥ | parastāt | adha | nu | dvi-mātā / abandhanaḥ | carati | vatsaḥ | ekaḥ || mitrasya | tā | varuṇasya | vratāni / mahat | devānām | asura-tvam | ekam ||3.55.6||
dvi-mātā | hotā | vidatheṣu | sam-rāṭ / anu | agram | carati | kṣeti | budhnaḥ || pra | raṇyāni | raṇya-vācaḥ | bharante / mahat | devānām | asura-tvam | ekam ||3.55.7||
śūrasya-iva | yudhyataḥ | antamasya / pratīcīnam | dadr̥śe | viśvam | ā-yat || antaḥ | matiḥ | carati | niḥ-sidham | goḥ / mahat | devānām | asura-tvam | ekam ||3.55.8||
ni | veveti | palitaḥ | dūtaḥ | āsu / antaḥ | mahān | carati | rocanena || vapūṁṣi | bibhrat | abhi | naḥ | vi | caṣṭe / mahat | devānām | asura-tvam | ekam ||3.55.9||
viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ / priyā | dhāmāni | amr̥tā | dadhānaḥ || agniḥ | tā | viśvā | bhuvanāni | veda / mahat | devānām | asura-tvam | ekam ||3.55.10||
//29//.

-rv_3:3/30-
nānā | cakrāte iti | yamyā | vapūṁṣi / tayoḥ | anyat | rocate | kr̥ṣṇam | anyat || śyāvī | ca | yat | aruṣī | ca | svasārau / mahat | devānām | asura-tvam | ekam ||3.55.11||
mātā | ca | yatra | duhitā | ca | dhenū iti / sabardughe iti sabaḥ-dughe | dhāpayete iti | samīcī iti sam-īcī || r̥tasya | te iti | sadasi | īḷe | antaḥ / mahat | devānām | asura-tvam | ekam ||3.55.12||
anyasyāḥ | vatsam | rihatī | mimāya / kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ || r̥tasya | sā | payasā | apinvata | iḷā / mahat | devānām | asura-tvam | ekam ||3.55.13||
padyā | vaste | puru-rūpā | vapūṁṣi / ūrdhvā | tasthau | tri-avim | rerihāṇā || r̥tasya | sadma | vi | carāmi | vidvān / mahat | devānām | asura-tvam | ekam ||3.55.14||
pade iveti pade-iva | nihite iti ni-hite | dasme | antariti / tayoḥ | anyat | guhyam | āviḥ | anyat || sadhrīcīnā | pathyā | sā | viṣūcī / mahat | devānām | asura-tvam | ekam ||3.55.15||
//30//.

-rv_3:3/31-
ā | dhenavaḥ | dhunayantām | aśiśvīḥ / sabaḥ-dughāḥ | śaśayāḥ | apra-dugdhāḥ || navyāḥ-navyāḥ | yuvatayaḥ | bhavantīḥ / mahat | devānām | asura-tvam | ekam ||3.55.16||
yat | anyāsu | vr̥ṣabhaḥ | roravīti / saḥ | anyasmin | yūthe | ni | dadhāti | retaḥ || saḥ | hi | kṣapā-vān | saḥ | bhagaḥ | saḥ | rājā / mahat | devānām | asura-tvam | ekam ||3.55.17||
vīrasya | nu | su-aśvyam | janāsaḥ / pra | nu | vocāma | viduḥ | asya | devāḥ || ṣoḷhā | yuktāḥ | pañca-pañca | ā | vahanti / mahat | devānām | asura-tvam | ekam ||3.55.18||
devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ / pupoṣa | pra-jāḥ | purudhā | jajāna || imā | ca | viśvā | bhuvanāni | asya / mahat | devānām | asura-tvam | ekam ||3.55.19||
mahī iti | sam | airat | camvā | samīcī iti sam-īcī / ubhe iti | te iti | asya | vasunā | nyr̥ṣṭe iti ni-r̥ṣṭe || śr̥ṇve | vīraḥ | vindamānaḥ | vasūni / mahat | devānām | asura-tvam | ekam ||3.55.20||
imām | ca | naḥ | pr̥thivīm | viśva-dhāyāḥ / upa | kṣeti | hita-mitraḥ | na | rājā || puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ / mahat | devānām | asura-tvam | ekam ||3.55.21||
niḥ-sidhvarīḥ | te | oṣadhīḥ | uta | āpaḥ / rayim | te | indra | pr̥thivī | bibharti || sakhāyaḥ | te | vāma-bhājaḥ | syāma / mahat | devānām | asura-tvam | ekam ||3.55.22||
//31//.

-rv_3:4/1- (rv_3,56)
na | tā | minanti | māyinaḥ | na | dhīrāḥ / vratā | devānām | prathamā | dhruvāṇi || na | rodasī iti | adruhā | vedyābhiḥ / na | parvatāḥ | ni-name | tasthi-vāṁsaḥ ||3.56.1||
ṣaṭ | bhārān | ekaḥ | acaran | bibharti / r̥tam | varṣiṣṭham | upa | gāvaḥ | ā | aguḥ || tisraḥ | mahīḥ | uparāḥ | tasthuḥ | atyāḥ / guhā | dve iti | nihite iti ni-hite | darśi | ekā ||3.56.2||
tri-pājasyaḥ | vr̥ṣabhaḥ | viśva-rūpaḥ / uta | tri-udhā | purudha | prajā-vān || tri-anīkaḥ | patyate | māhina-vān / saḥ | retaḥ-dhāḥ | vr̥ṣabhaḥ | śaśvatīnām ||3.56.3||
abhīke | āsām | pada-vīḥ | abodhi / ādityānām | ahve | cāru | nāma || āpaḥ | cit | asmai | aramanta | devīḥ / pr̥thak | vrajantīḥ | pari | sīm | avr̥ñjan ||3.56.4||
trī | sadha-sthā | sindhavaḥ | triḥ | kavīnām / uta | tri-mātā | vidatheṣu | sam-rāṭ || r̥ta-varīḥ | yoṣaṇāḥ | tisraḥ | apyāḥ / triḥ | ā | divaḥ | vidathe | patyamānāḥ ||3.56.5||
triḥ | ā | divaḥ | savitaḥ | vāryāṇi / dive-dive | ā | suva | triḥ | naḥ | ahnaḥ || tri-dhātu | rāyaḥ | ā | suva | vasūni / bhaga | trātaḥ | dhiṣaṇe | sātaye | dhāḥ ||3.56.6||
triḥ | ā | divaḥ | savitā | sosavīti / rājānā | mitrāvaruṇā | supāṇī iti su-pāṇī || āpaḥ | cit | asya | rodasī iti | cit | urvī iti / ratnam | bhikṣanta | savituḥ | savāya ||3.56.7||
triḥ | ut-tamā | duḥ-naśā | rocanāni / trayaḥ | rājanti | asurasya | vīrāḥ || r̥ta-vānaḥ | iṣirāḥ | duḥ-dabhāsaḥ / triḥ | ā | divaḥ | vidathe | santu | devāḥ ||3.56.8||
//1//.

-rv_3:4/2- (rv_3,57)
pra | me | vivikvān | avidat | manīṣām / dhenum | carantīm | pra-yutām | agopām || sadyaḥ | cit | yā | duduhe | bhūri | dhāseḥ / indraḥ | tat | agniḥ | panitāraḥ | asyāḥ ||3.57.1||
indraḥ | su | pūṣā | vr̥ṣaṇā | su-hastā / divaḥ | na | prītāḥ | śaśayam | duduhre || viśve | yat | asyām | raṇayanta | devāḥ / pra | vaḥ | atra | vasavaḥ | sumnam | aśyām ||3.57.2||
yāḥ | jāmayaḥ | vr̥ṣṇe | icchanti | śaktim / namasyantīḥ | jānate | garbham | asmin || accha | putram | dhenavaḥ | vāvaśānāḥ / mahaḥ | caranti | bibhratam | vapūṁṣi ||3.57.3||
accha | vivakmi | rodasī iti | sumeke iti su-meke / grāvṇaḥ | yujānaḥ | adhvare | manīṣā || imāḥ | ūm̐ iti | te | manave | bhūri-vārāḥ / ūrdhvāḥ | bhavanti | darśatāḥ | yajatrāḥ ||3.57.4||
yā | te | jihvā | madhu-matī | su-medhāḥ / agne | deveṣu | ucyate | urūcī || tayā | iha | viśvān | avase | yajatrān / ā | sādaya | pāyaya | ca | madhūni ||3.57.5||
yā | te | agne | parvatasya-iva | dhārā / asaścantī | pīpayat | deva | citrā || tām | asmabhyam | pra-matim | jāta-vedaḥ / vaso iti | rāsva | su-matim | viśva-janyām ||3.57.6||
//2//.

-rv_3:4/3- (rv_3,58)
dhenuḥ | pratnasya | kāmyam | duhānā / antariti | putraḥ | carati | dakṣiṇāyāḥ || ā | dyotanim | vahati | śubhra-yāmā / uṣasaḥ | stomaḥ | aśvinau | ajīgariti ||3.58.1||
su-yuk | vahanti | prati | vām | r̥tena / ūrdhvāḥ | bhavanti | pitarā-iva | medhāḥ || jarethām | asmat | vi | paṇeḥ | manīṣām / yuvoḥ | avaḥ | cakr̥ma | ā | yātam | arvāk ||3.58.2||
suyuk-bhiḥ | aśvaiḥ | su-vr̥tā | rathena / dasrau | imam | śr̥ṇutam | ślokam | adreḥ || kim | aṅga | vām | prati | avartim | gamiṣṭhā / āhuḥ | viprāsaḥ | aśvinā | purā-jāḥ ||3.58.3||
ā | manyethām | ā | gatam | kat | cit | evaiḥ / viśve | janāsaḥ | aśvinā | havante || imā | hi | vām | go-r̥jīkā | madhūni / pra | mitrāsaḥ | na | daduḥ | usraḥ | agre ||3.58.4||
tiraḥ | puru | cit | aśvinā | rajāṁsi / āṅgūṣaḥ | vām | magha-vānā | janeṣu || ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ / dasrau | ime | vām | ni-dhayaḥ | madhūnām ||3.58.5||
//3//.

-rv_3:4/4-
purāṇam | okaḥ | sakhyam | śivam | vām / yuvoḥ | narā | draviṇam | jahnāvyām || punariti | kr̥ṇvānāḥ | sakhyā | śivāni / madhvā | madema | saha | nu | samānāḥ ||3.58.6||
aśvinā | vāyunā | yuvam | su-dakṣā / niyut-bhiḥ | ca | sa-joṣasā | yuvānā || nāsatyā | tiraḥ-ahnyam | juṣāṇā / somam | pibatam | asridhā | sudānū iti su-dānū ||3.58.7||
aśvinā | pari | vām | iṣaḥ | purūcīḥ / īyuḥ | gīḥ-bhiḥ | yatamānāḥ | amr̥dhrāḥ || rathaḥ | ha | vām | r̥ta-jāḥ | adri-jūtaḥ / pari | dyāvāpr̥thivī iti | yāti | sadyaḥ ||3.58.8||
aśvinā | madhusut-tamaḥ | yuvākuḥ / somaḥ | tam | pātam | ā | gatam | duroṇe || rathaḥ | ha | vām | bhūri | varpaḥ | karikrat / suta-vataḥ | niḥ-kr̥tam | ā-gamiṣṭhaḥ ||3.58.9||
//4//.

-rv_3:4/5- (rv_3,59)
mitraḥ | janān | yātayati | bruvāṇaḥ / mitraḥ | dādhāra | pr̥thivīm | uta | dyām || mitraḥ | kr̥ṣṭīḥ | ani-miṣā | abhi | caṣṭe / mitrāya | havyam | ghr̥ta-vat | juhota ||3.59.1||
pra | saḥ | mitra | martaḥ | astu | prayasvān / yaḥ | te | āditya | śikṣati | vratena || na | hanyate | na | jīyate | tvā-ūtaḥ / na | enam | aṁhaḥ | aśnoti | antitaḥ | na | dūrāt ||3.59.2||
anamīvāsaḥ | iḷayā | madantaḥ / mita-jñavaḥ | variman | ā | pr̥thivyāḥ || ādityasya | vratam | upa-kṣiyantaḥ / vayam | mitrasya | su-matau | syāma ||3.59.3||
ayam | mitraḥ | namasyaḥ | su-śevaḥ / rājā | su-kṣatraḥ | ajaniṣṭa | vedhāḥ || tasya | vayam | su-matau | yajñiyasya / api | bhadre | saumanase | syāma ||3.59.4||
mahān | ādityaḥ | namasā | upa-sadyaḥ / yātayat-janaḥ | gr̥ṇate | su-śevaḥ || tasmai | etat | panya-tamāya | juṣṭam / agnau | mitrāya | haviḥ | ā | juhota ||3.59.5||
//5//.

-rv_3:4/6-
mitrasya | carṣaṇi-dhr̥taḥ / avaḥ | devasya | sānasi || dyumnam | citraśravaḥ-tamam ||3.59.6||
abhi | yaḥ | mahinā | divam / mitraḥ | babhūva | sa-prathāḥ || abhi | śravaḥ-bhiḥ | pr̥thivīm ||3.59.7||
mitrāya | pañca | yemire / janāḥ | abhiṣṭi-śavase || saḥ | devān | viśvān | bibharti ||3.59.8||
mitraḥ | deveṣu | āyuṣu / janāya | vr̥kta-barhiṣe || iṣaḥ | iṣṭa-vratāḥ | akarityakaḥ ||3.59.9||
//6//.

-rv_3:4/7- (rv_3,60)
iha-iha | vaḥ | manasā | bandhutā | naraḥ / uśijaḥ / jagmuḥ | abhi | tāni | vedasā || yābhiḥ | māyābhiḥ | pratijūti-varpasaḥ / saudhanvanāḥ | yajñiyam | bhāgam | ānaśa ||3.60.1||
yābhiḥ | śacībhiḥ | camasān | apiṁśata / yayā | dhiyā | gām | ariṇīta | carmaṇaḥ || yena | harī iti | manasā | niḥ-atakṣata / tena | deva-tvam | r̥bhavaḥ | sam | ānaśa ||3.60.2||
indrasya | sakhyam | r̥bhavaḥ | sam | ānaśuḥ / manoḥ | napātaḥ | apasaḥ | dadhanvire || saudhanvanāsaḥ | amr̥ta-tvam | ā | īrire / viṣṭvī | śamībhiḥ | su-kr̥taḥ | su-kr̥tyayā ||3.60.3||
indreṇa | yātha | sa-ratham | sute | sacā / atho iti | vaśānām | bhavatha | saha | śriyā || na | vaḥ | prati-mai | su-kr̥tāni | vāghataḥ / saudhanvanāḥ | r̥bhavaḥ | vīryāṇi | ca ||3.60.4||
indra | r̥bhu-bhiḥ | vājavat-bhiḥ | sam-ukṣitam / sutam | somam | ā | vr̥ṣasva | gabhastyoḥ || dhiyā | iṣitaḥ | magha-van | dāśuṣaḥ | gr̥he / saudhanvanebhiḥ | saha | matsva | nr̥-bhiḥ ||3.60.5||
indra | r̥bhu-mān | vāja-vān | matsva | iha | naḥ / asmin | savane | śacyā | puru-stuta || imāni | tubhyam | svasarāṇi | yemire / vratā | devānām | manuṣaḥ | ca | dharma-bhiḥ ||3.60.6||
indra | r̥bhu-bhiḥ | vāji-bhiḥ | vājayan | iha / stomam | jarituḥ | upa | yāhi | yajñiyam || śatam | ketebhiḥ | iṣirebhiḥ | āyave / sahasra-nīthaḥ | adhvarasya | homani ||3.60.7||
//7//.

-rv_3:4/8- (rv_3,61)
uṣaḥ | vājena | vājini | pra-cetāḥ / stomam | juṣasva | gr̥ṇataḥ | maghoni || purāṇī | devi | yuvatiḥ | puram-dhiḥ / anu | vratam | carasi | viśva-vāre ||3.61.1||
uṣaḥ | devi | amartyā | vi | bhāhi / candra-rathā | sūnr̥tāḥ | īrayantī || ā | tvā | vahantu | su-yamāsaḥ | aśvāḥ / hiraṇya-varṇām | pr̥thu-pājasaḥ | ye ||3.61.2||
uṣaḥ | pratīcī | bhuvanāni | viśvā / ūrdhvā | tiṣṭhasi | amr̥tasya | ketuḥ || samānam | artham | caraṇīyamānā / cakram-iva | navyasi | ā | vavr̥tsva ||3.61.3||
ava | syūma-iva | cinvatī | maghonī / uṣāḥ | yāti | svasarasya | patnī || svaḥ | janantī | su-bhagā | su-daṁsāḥ / ā | antāt | divaḥ | paprathe | ā | pr̥thivyāḥ ||3.61.4||
accha | vaḥ | devīm | uṣasam | vi-bhātīm / pra | vaḥ | bharadhvam | namasā | su-vr̥ktim || ūrdhvam | madhudhā | divi | pājaḥ | aśret / pra | rocanā | ruruce | raṇva-saṁdr̥k ||3.61.5||
r̥ta-varī | divaḥ | arkaiḥ | abodhi / ā | revatī | rodasī iti | citram | āsthāt || ā-yatīm | agne | uṣasam | vi-bhātīm / vāmam | eṣi | draviṇam | bhikṣamāṇaḥ ||3.61.6||
r̥tasya | budhne | uṣasām | iṣaṇyan / vr̥ṣā | mahī iti | rodasī iti | ā | viveśa || mahī | mitrasya | varuṇasya | māyā / candrā-iva | bhānum | vi | dadhe | puru-trā ||3.61.7||
//8//.

-rv_3:4/9- (rv_3,62)
imāḥ | ūm̐ iti | vām | bhr̥mayaḥ | manyamānāḥ / yuvā-vate | na | tujyāḥ | abhūvan || kva | tyat | indrāvaruṇā | yaśaḥ | vām / yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ ||3.62.1||
ayam | ūm̐ iti | vām | puru-tamaḥ | rayi-yan / śaśvat-tamam | avase | johavīti || sa-joṣau | indrāvaruṇā | marut-bhiḥ / divā | pr̥thivyā | śr̥ṇutam | havam | me ||3.62.2||
asme iti | tat | indrāvaruṇā | vasu | syāt / asme iti | rayiḥ | marutaḥ | sarva-vīraḥ || asmān | varūtrīḥ | śaraṇaiḥ | avantu / asmān | hotrā | bhāratī | dakṣiṇābhiḥ ||3.62.3||
br̥haspate | juṣasva | naḥ / havyāni | viśva-devya || rāsva | ratnāni | dāśuṣe ||3.62.4||
śucim | arkaiḥ | br̥haspatim / adhvareṣu | namasyata || anāmi | ojaḥ | ā | cake ||3.62.5||
//9//.

-rv_3:4/10-
vr̥ṣabham | carṣaṇīnām / viśva-rūpam | adābhyam || br̥haspatim | vareṇyam ||3.62.6||
iyam | te | pūṣan | āghr̥ṇe / su-stutiḥ | deva | navyasī || asmābhiḥ | tubhyam | śasyate ||3.62.7||
tām | juṣasva | giram | mama / vāja-yantīm | ava | dhiyam || vadhūyuḥ-iva | yoṣaṇām ||3.62.8||
yaḥ | viśvā | abhi | vi-paśyati / bhuvanā | sam | ca | paśyati || saḥ | naḥ | pūṣā | avitā | bhuvat ||3.62.9||
tat | savituḥ | vareṇyam / bhargaḥ | devasya | dhīmahi || dhiyaḥ | yaḥ | naḥ | pra-codayāt ||3.62.10||
//10//.

-rv_3:4/11-
devasya | savituḥ | vayam / vāja-yantaḥ | puram-dhyā || bhagasya | rātim | īmahe ||3.62.11||
devam | naraḥ | savitāram / viprāḥ | yajñaiḥ | suvr̥kti-bhiḥ || namasyanti | dhiyā | iṣitāḥ ||3.62.12||
somaḥ | jigāti | gātu-vit / devānām | eti | niḥ-kr̥tam || r̥tasya | yonim | ā-sadam ||3.62.13||
somaḥ | asmabhyam | dvi-pade / catuḥ-pade | ca | paśave || anamīvāḥ | iṣaḥ | karat ||3.62.14||
asmākam | āyuḥ | vardhayan / abhi-mātīḥ | sahamānaḥ || somaḥ | sadha-stham | ā | asadat ||3.62.15||
ā | naḥ | mitrāvaruṇā / ghr̥taiḥ | gavyūtim | ukṣatam || madhvā | rajāṁsi | sukratū iti su-kratū ||3.62.16||
uru-śaṁsā | namaḥ-vr̥dhā / mahnā | dakṣasya | rājathaḥ || drāghiṣṭhābhiḥ | śuci-vratā ||3.62.17||
gr̥ṇānā | jamat-agninā / yonau | r̥tasya | sīdatam || pātam | somam | r̥ta-vr̥dhā ||3.62.18||
//11//.

Maṇḍala 4

-rv_3:4/12- (rv_4,1)
tvām | hi | agne | sadam | it | sa-manyavaḥ | devāsaḥ / devam | aratim | ni-erire | iti | kratvā | ni-erire || amartyam | yajata | martyeṣu | ā | devam | ā-devam | janata / pra-cetasam | viśvam | ā-devam / janata | pra-cetasam ||4.1.1||
saḥ | bhrātaram | varuṇam | agne | ā | vavr̥tsva / devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam || r̥ta-vānam | ādityam | carṣaṇi-dhr̥tam / rājānam | carṣaṇi-dhr̥tam ||4.1.2||
sakhe | sakhāyam | abhi | ā | vavr̥tsva | āśum | na / cakram | rathyā-iva | raṁhyā | asmabhyam | dasma | raṁhyā || agne | mr̥ḷīkam | varuṇe | sacā | vidaḥ / marut-su | viśva-bhānuṣu || tokāya | tuje | śuśucāna | śam | kr̥dhi / asmabhyam | dasma | śam | kr̥dhi ||4.1.3||
tvam | naḥ | agne | varuṇasya | vidvān / devasya | heḷaḥ | ava | yāsisīṣṭhāḥ || yajiṣṭhaḥ | vahni-tamaḥ | śośucānaḥ / viśvā | dveṣāṁsi | pra | mumugdhi | asmat ||4.1.4||
saḥ | tvam | naḥ | agne | avamaḥ | bhava | ūtī / nediṣṭhaḥ | asyāḥ | uṣasaḥ | vi-uṣṭau || ava | yakṣva | naḥ | varuṇam | rarāṇaḥ / vīhi | mr̥ḷīkam | su-havaḥ | naḥ | edhi ||4.1.5||
//12//.

-rv_3:4/13-
asya | śreṣṭhā | su-bhagasya | sam-dr̥k / devasya | citra-tamā | martyeṣu || śuci | ghr̥tam | na | taptam | aghnyāyāḥ / spārhā | devasya | maṁhanā-iva | dhenoḥ ||4.1.6||
triḥ | asya | tā | paramā | santi | satyā / spārhā | devasya | janimāni | agneḥ || anante | antariti | pari-vītaḥ | ā | agāt / śuciḥ | śukraḥ | aryaḥ | rorucānaḥ ||4.1.7||
saḥ | dūtaḥ | viśvā | it | abhi | vaṣṭi | sadma / hotā | hiraṇya-rathaḥ | ram-sujihvaḥ || rohit-aśvaḥ | vapuṣyaḥ | vibhā-vā / sadā | raṇvaḥ | pitumatī-iva | sam-sat ||4.1.8||
saḥ | cetayat | manuṣaḥ | yajña-bandhuḥ / pra | tam | mahyā | raśanayā | nayanti || saḥ | kṣeti | asya | duryāsu | sādhan / devaḥ | martasya | sadhani-tvam | āpa ||4.1.9||
saḥ | tu | naḥ | agniḥ | nayatu | pra-jānan / accha | ratnam | deva-bhaktam | yat | asya || dhiyā | yat | viśve | amr̥tāḥ | akr̥ṇvan / dyauḥ | pitā | janitā | satyam | ukṣan ||4.1.10||
//13//.

-rv_3:4/14-
saḥ | jāyata | prathamaḥ | pastyāsu / mahaḥ | budhne | rajasaḥ | asya | yonau || apāt | aśīrṣā | guhamānaḥ | antā / ā-yoyuvānaḥ | vr̥ṣabhasya | nīḷe ||4.1.11||
pra | śardhaḥ | ārta | prathamam | vipanyā / r̥tasya | yonā | vr̥ṣabhasya | nīḷe || spārhaḥ | yuvā | vapuṣyaḥ | vibhā-vā / sapta | priyāsaḥ | ajanayanta | vr̥ṣṇe ||4.1.12||
asmākam | atra | pitaraḥ | manuṣyāḥ / abhi | pra | seduḥ | r̥tam | āśuṣāṇāḥ || aśma-vrajāḥ | su-dughāḥ | vavre | antaḥ / ut | usrāḥ | ājan | uṣasaḥ | huvānāḥ ||4.1.13||
te | marmr̥jata | dadr̥-vāṁsaḥ | adrim / tat | eṣām | anye | abhitaḥ | vi | vocan || paśva-yantrāsaḥ | abhi | kāram | arcan / vidanta | jyotiḥ | cakr̥panta | dhībhiḥ ||4.1.14||
te | gavyatā | manasā | dr̥dhram | ubdham / gāḥ | yemānam | pari | santam | adrim || dr̥ḷham | naraḥ | vacasā | daivyena / vrajam | go-mantam | uśijaḥ | vi | vavruriti vavruḥ ||4.1.15||
//14//.

-rv_3:4/15-
te | manvata | prathamam | nāma | dhenoḥ / triḥ | sapta | mātuḥ | paramāṇi | vindan || tat | jānatīḥ | abhi | anūṣata | vrāḥ / āviḥ | bhuvat | aruṇīḥ | yaśasā | goḥ ||4.1.16||
neśat | tamaḥ | dudhitam | rocata | dyauḥ / ut | devyāḥ | uṣasaḥ | bhānuḥ | arta || ā | sūryaḥ | br̥hataḥ | tiṣṭhat | ajrān / r̥ju | marteṣu | vr̥jinā | ca | paśyan ||4.1.17||
āt | it | paścā | bubudhānāḥ | vi | akhyan / āt | it | ratnam | dhārayanta | dyu-bhaktam || viśve | viśvāsu | duryāsu | devāḥ / mitra | dhiye | varuṇa | satyam | astu ||4.1.18||
accha | voceya | śuśucānam | agnim / hotāram | viśva-bharasam | yajiṣṭham || śuci | ūdhaḥ | atr̥ṇat | na | gavām / andhaḥ | na | pūtam | pari-siktam | aṁśoḥ ||4.1.19||
viśveṣām | aditiḥ | yajñiyānām / viśveṣām | atithiḥ | mānuṣāṇām || agniḥ | devānām | avaḥ | ā-vr̥ṇānaḥ / su-mr̥ḷīkaḥ | bhavatu | jāta-vedāḥ ||4.1.20||
//15//.

-rv_3:4/16- (rv_4,2)
yaḥ | martyeṣu | amr̥taḥ | r̥ta-vā / devaḥ | deveṣu | aratiḥ | ni-dhāyi || hotā | yajiṣṭhaḥ | mahnā | śucadhyai / havyaiḥ | agniḥ | manuṣaḥ | īrayadhyai ||4.2.1||
iha | tvam | sūno iti | sahasaḥ | naḥ | adya / jātaḥ | jātān | ubhayān | antaḥ | agne || dūtaḥ | īyase | yuyujānaḥ | r̥ṣva / r̥ju-muṣkān | vr̥ṣaṇaḥ | śukrān | ca ||4.2.2||
atyā | vr̥dhasnū iti vr̥dha-snū | rohitā | ghr̥tasnū iti ghr̥ta-snū / r̥tasya | manye | manasā | javiṣṭhā || antaḥ | īyase | aruṣā | yujānaḥ / yuṣmān | ca | devān | viśaḥ | ā | ca | martān ||4.2.3||
aryamaṇam | varuṇam | mitram | eṣām / indrāviṣṇū iti | marutaḥ | aśvinā | uta || su-aśvaḥ | agne | su-rathaḥ | su-rādhāḥ / ā | it | ūm̐ iti | vaha | su-haviṣe | janāya ||4.2.4||
go-mān | agne | avi-mān | aśvī | yajñaḥ / nr̥vat-sakhā | sadam | it | apra-mr̥ṣyaḥ || iḷā-vān | eṣaḥ | asura | prajā-vān / dīrghaḥ | rayiḥ | pr̥thu-budhnaḥ | sabhā-vān ||4.2.5||
//16//.

-rv_3:4/17-
yaḥ | te | idhmam | jabharat | sisvidānaḥ / mūrdhānam | vā | tatapate | tvā-yā || bhuvaḥ | tasya | sva-tavān | pāyuḥ | agne / viśvasmāt | sīm | agha-yataḥ | uruṣya ||4.2.6||
yaḥ | te | bharāt | anni-yate | cit | annam / ni-śiṣat | mandram | atithim | ut-īrat || ā | deva-yuḥ | inadhate | duroṇe / tasmin | rayiḥ | dhruvaḥ | astu | dāsvān ||4.2.7||
yaḥ | tvā | doṣā | yaḥ | uṣasi | pra-śaṁsāt / priyam | vā | tvā | kr̥ṇavate | haviṣmān || aśvaḥ | na | sve | dame | ā | hemyā-vān / tam | aṁhasaḥ | pīparaḥ | dāśvāṁsam ||4.2.8||
yaḥ | tubhyam | agne | amr̥tāya | dāśat / duvaḥ | tve iti | kr̥ṇavate | yata-sruk || na | saḥ | rāyā | śaśamānaḥ | vi | yoṣat / na | enam | aṁhaḥ | pari | varat | agha-yoḥ ||4.2.9||
yasya | tvam | agne | adhvaram | jujoṣaḥ / devaḥ | martasya | su-dhitam | rarāṇaḥ || prītā | it | asat | hotrā | sā | yaviṣṭha / asāma | yasya | vidhataḥ | vr̥dhāsaḥ ||4.2.10||
//17//.

-rv_3:4/18-
cittim | acittim | cinavat | vi | vidvān / pr̥ṣṭā-iva | vītā | vr̥jinā | ca | martān || rāye | ca | naḥ | su-apatyāya | deva / ditim | ca | rāsva | aditim | uruṣya ||4.2.11||
kavim | śaśāsuḥ | kavayaḥ | adabdhāḥ / ni-dhārayantaḥ | duryāsu | āyoḥ || ataḥ | tvam | dr̥śyān | agne | etān / paṭ-bhiḥ | paśyeḥ | adbhutān | aryaḥ | evaiḥ ||4.2.12||
tvam | agne | vāghate | su-pranītiḥ / suta-somāya | vidhate | yaviṣṭha || ratnam | bhara | śaśamānāya | ghr̥ṣve / pr̥thu | candram | avase | carṣaṇi-prāḥ ||4.2.13||
adha | ha | yat | vayam | agne | tvā-yā / paṭ-bhiḥ | hastebhiḥ | cakr̥ma | tanūbhiḥ || ratham | na | krantaḥ | apasā | bhurijoḥ / r̥tam | yemuḥ | su-dhyaḥ | āśuṣāṇāḥ ||4.2.14||
adha | mātuḥ | uṣasaḥ | sapta | viprāḥ / jāyemahi | prathamāḥ | vedhasaḥ | nr̥̄n || divaḥ | putrāḥ | aṅgirasaḥ | bhavema / adrim | rujema | dhaninam | śucantaḥ ||4.2.15||
//18//.

-rv_3:4/19-
adha | yathā | naḥ | pitaraḥ | parāsaḥ / pratnāsaḥ | agne | r̥tam | āśuṣāṇāḥ || śuci | it | ayan | dīdhitim | uktha-śasaḥ / kṣāma | bhindantaḥ | aruṇīḥ | apa | vran ||4.2.16||
su-karmāṇaḥ | su-rucaḥ | deva-yantaḥ / ayaḥ | na | devāḥ | janima | dhamantaḥ || śucantaḥ | agnim | vavr̥dhantaḥ | indram / ūrvam | gavyam | pari-sadantaḥ | agman ||4.2.17||
ā | yūthā-iva | kṣu-mati | paśvaḥ | akhyat / devānām | yat | janima | anti | ugra || martānām | cit | urvaśīḥ | akr̥pran / vr̥dhe | cit | aryaḥ | uparasya | āyoḥ ||4.2.18||
akarma | te | su-apasaḥ | abhūma / r̥tam | avasran | uṣasaḥ | vibhātīḥ || anūnam | agnim | purudhā | su-candram / devasya | marmr̥jataḥ | cāru | cakṣuḥ ||4.2.19||
etā | te | agne | ucathāni | vedhaḥ / avocāma | kavaye | tā | juṣasva || ut | śocasva | kr̥ṇuhi | vasyasaḥ | naḥ / mahaḥ | rāyaḥ | puru-vāra | pra | yandhi ||4.2.20||
//19//.

-rv_3:4/20- (rv_4,3)
ā | vaḥ | rājānam | adhvarasya | rudram / hotāram | satya-yajam | rodasyoḥ || agnim | purā | tanayitnoḥ | acittāt / hiraṇya-rūpam | avase | kr̥ṇudhvam ||4.3.1||
ayam | yoniḥ | cakr̥ma | yam | vayam | te / jāyā-iva | patye | uśatī | su-vāsāḥ || arvācīnaḥ | pari-vītaḥ | ni | sīda / imāḥ | ūm̐ iti | te | su-apāka | pratīcīḥ ||4.3.2||
ā-śr̥ṇvate | adr̥pitāya | manma / nr̥-cakṣase | su-mr̥ḷīkāya | vedhaḥ || devāya | śastim | amr̥tāya | śaṁsa / grāvā-iva | sotā | madhu-sut | yam | īḷe ||4.3.3||
tvam | cit | naḥ | śamyai | agne | asyāḥ / r̥tasya | bodhi | r̥ta-cit | su-ādhīḥ || kadā | te | ukthā | sadha-mādyāni / kadā | bhavanti | sakhyā | gr̥he | te ||4.3.4||
kathā | ha | tat | varuṇāya | tvam | agne / kathā | dive | garhase | kat | naḥ | āgaḥ || kathā | mitrāya | mīḷhuṣe | pr̥thivyai / bravaḥ | kat | aryamṇe | kat | bhagāya ||4.3.5||
//20//.

-rv_3:4/21-
kat | dhiṣṇyāsu | vr̥dhasānaḥ | agne / kat | vātāya | pra-tavase | śubham-ye || pari-jmane | nāsatyāya | kṣe / bravaḥ | kat | agne | rudrāya | nr̥-ghne ||4.3.6||
kathā | mahe | puṣṭim-bharāya | pūṣṇe / kat | rudrāya | su-makhāya | haviḥ-de || kat | viṣṇave | uru-gāyāya | retaḥ / bravaḥ | kat | agne | śarave | br̥hatyai ||4.3.7||
kathā | śardhāya | marutām | r̥tāya / kathā | sūre | br̥hate | pr̥cchyamānaḥ || prati | bravaḥ | aditaye | turāya / sādha | divaḥ | jāta-vedaḥ | cikitvān ||4.3.8||
r̥tena | r̥tam | ni-yatam | īḷe | ā | goḥ / āmā | sacā | madhu-mat | pakvam | agne || kr̥ṣṇā | satī | ruśatā | dhāsinā | eṣā / jāmaryeṇa | payasā | pīpāya ||4.3.9||
r̥tenaḥ | hi | sma | vr̥ṣabhaḥ | cit | aktaḥ / pumān | agniḥ | payasā | pr̥ṣṭhyena || aspandamānaḥ | acarat | vayaḥ-dhāḥ / vr̥ṣā | śukram | duduhe | pr̥śniḥ | ūdhaḥ ||4.3.10||
//21//.

-rv_3:4/22-
r̥tena | adrim | vi | asan | bhidantaḥ / sam | aṅgirasaḥ | navanta | go-bhiḥ || śunam | naraḥ | pari | sadan | uṣasam / āviḥ | svaḥ | abhavat | jāte | agnau ||4.3.11||
r̥tena | devīḥ | amr̥tāḥ | amr̥ktāḥ / arṇaḥ-bhiḥ | āpaḥ | madhumat-bhiḥ | agne || vājī | na | sargeṣu | pra-stubhānaḥ / pra | sadam | it | sravitave | dadhanyuḥ ||4.3.12||
mā | kasya | yakṣam | sadam | it | huraḥ | gāḥ / mā | veśasya | pra-minataḥ | mā | āpeḥ || mā | bhrātuḥ | agne | anr̥joḥ | r̥ṇam | veḥ / mā | sakhyuḥ | dakṣam | ripoḥ | bhujema ||4.3.13||
rakṣa | naḥ | agne | tava | rakṣaṇebhiḥ / rarakṣāṇaḥ | su-makha | prīṇānaḥ || prati | sphura | vi | ruja | vīḷu | aṁhaḥ / jahi | rakṣaḥ | mahi | cit | vavr̥dhānam ||4.3.14||
ebhiḥ | bhava | su-manāḥ | agne | arkaiḥ / imān | spr̥śa | manma-bhiḥ | śūra | vājān || uta | brahmāṇi | aṅgiraḥ | juṣasva / sam | te | śastiḥ | deva-vātā | jareta ||4.3.15||
etā | viśvā | viduṣe | tubhyam | vedhaḥ / nīthāni | agne | niṇyā | vacāṁsi || ni-vacanā | kavaye | kāvyāni / aśaṁsiṣam | mati-bhiḥ | vipraḥ | ukthaiḥ ||4.3.16||
//22//.

-rv_3:4/23- (rv_4,4)
kr̥ṇuṣva | pājaḥ | pra-sitim | na | pr̥thvīm / yāhi | rājā-iva | ama-vān | ibhena || tr̥ṣvīm | anu | pra-sitim | drūṇānaḥ / astā | asi | vidhya | rakṣasaḥ | tapiṣṭhaiḥ ||4.4.1||
tava | bhramāsaḥ | āśu-yā | patanti / anu | spr̥śa | dhr̥ṣatā | śośucānaḥ || tapūṁṣi | agne | juhvā | pataṅgān / asam-ditaḥ | vi | sr̥ja | viṣvak | ulkāḥ ||4.4.2||
prati | spaśaḥ | vi | sr̥ja | tūrṇi-tamaḥ / bhava | pāyuḥ | viśaḥ | asyāḥ | adabdhaḥ || yaḥ | naḥ | dūre | agha-śaṁsaḥ | yaḥ | anti / agne | mākiḥ | te | vyathiḥ | ā | dadharṣīt ||4.4.3||
ut | agne | tiṣṭha | prati | ā | tanuṣva / ni | amitrān | oṣatāt | tigma-hete || yaḥ | naḥ | arātim | sam-idhāna | cakre / nīcā | tam | dhakṣi | atasam | na | śuṣkam ||4.4.4||
ūrdhvaḥ | bhava | prati | vidhya | adhi | asmat / āviḥ | kr̥ṇuṣva | daivyāni | agne || ava | sthirā | tanuhi | yātu-jūnām / jāmim | ajāmim | pra | mr̥ṇīhi | śatrūn ||4.4.5||
//23//.

-rv_3:4/24-
saḥ | te | jānāti | su-matim | yaviṣṭha / yaḥ | īvate | brahmaṇe | gātum | airat || viśvāni | asmai | su-dināni | rāyaḥ / dyumnāni | aryaḥ | vi | duraḥ | abhi | dyaut ||4.4.6||
saḥ | it | agne | astu | su-bhagaḥ | su-dānuḥ / yaḥ | tvā | nityena | haviṣā | yaḥ | ukthaiḥ || piprīṣati | sve | āyuṣi | duroṇe / viśvā | it | asmai | su-dinā | sā | asat | iṣṭiḥ ||4.4.7||
arcāmi | te | su-matim | ghoṣi | arvāk / sam | te | vavātā | jaratām | iyam | gīḥ || su-aśvāḥ | tvā | su-rathāḥ | marjayema / asme iti | kṣatrāṇi | dhārayeḥ | anu | dyūn ||4.4.8||
iha | tvā | bhūri | ā | caret | upa | tman / doṣā-vastaḥ | dīdi-vāṁsam | anu | dyūn || krīḷantaḥ | tvā | su-manasaḥ | sapema / abhi | dyumnā | tasthi-vāṁsaḥ | janānām ||4.4.9||
yaḥ | tvā | su-aśvaḥ | su-hiraṇyaḥ | agne / upa-yāti | vasu-matā | rathena || tasya | trātā | bhavasi | tasya | sakhā / yaḥ | te | ātithyam | ānuṣak | jujoṣat ||4.4.10||
//24//.

-rv_3:4/25-
mahaḥ | rujāmi | bandhutā | vacaḥ-bhiḥ / tat | mā | pituḥ | gotamāt | anu | iyāya || tvam | naḥ | asya | vacasaḥ | cikiddhi / hotaḥ | yaviṣṭha | sukrato iti su-krato | damūnāḥ ||4.4.11||
asvapna-jaḥ | taraṇayaḥ | su-śevāḥ / atandrāsaḥ | avr̥kāḥ | aśramiṣṭhāḥ || te | pāyavaḥ | sadhryañcaḥ | ni-sadya / agne | tava | naḥ | pāntu | amūra ||4.4.12||
ye | pāyavaḥ | māmateyam | te | agne / paśyantaḥ | andham | duḥ-itāt | arakṣan || rarakṣa | tān | su-kr̥taḥ | viśva-vedāḥ / dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ ||4.4.13||
tvayā | vayam | sa-dhanyaḥ | tvā-ūtāḥ / tava | pra-nītī | aśyāma | vājān || ubhā | śaṁsā | sūdaya | satya-tāte / anuṣṭhuyā | kr̥ṇuhi | ahrayāṇa ||4.4.14||
ayā | te | agne | sam-idhā | vidhema / prati | stomam | śasyamānam | gr̥bhāya || daha | aśasaḥ | rakṣasaḥ | pāhi | asmān / druhaḥ | nidaḥ | mitra-mahaḥ | avadyāt ||4.4.15||
//25//.

-rv_3:5/1- (rv_4,5)
vaiśvānarāya | mīḷhuṣe | sa-joṣāḥ / kathā | dāśema | agnaye | br̥hat | bhāḥ || anūnena | br̥hatā | vakṣathena / upa | stabhāyat | upa-mit | na | rodhaḥ ||4.5.1||
mā | nindata | yaḥ | imām | mahyam | rātim / devaḥ | dadau | maryāya | svadhā-vān || pākāya | gr̥tsaḥ | amr̥taḥ | vi-cetāḥ / vaiśvānaraḥ | nr̥-tamaḥ | yahvaḥ | agniḥ ||4.5.2||
sāma | dvi-barhāḥ | mahi | tigma-bhr̥ṣṭiḥ / sahasra-retāḥ | vr̥ṣabhaḥ | tuviṣmān || padam | na | goḥ | apa-gūḷham | vividvān / agniḥ | mahyam | pra | it | ūm̐ iti | vocat | manīṣām ||4.5.3||
pra | tān | agniḥ | babhasat | tigma-jambhaḥ / tapiṣṭhena | śociṣā | yaḥ | su-rādhāḥ || pra | ye | minanti | varuṇasya | dhāma / priyā | mitrasya | cetataḥ | dhruvāṇi ||4.5.4||
abhrātaraḥ | na | yoṣaṇaḥ | vyantaḥ / pati-ripaḥ | na | janayaḥ | duḥ-evāḥ || pāpāsaḥ | santaḥ | anr̥tāḥ | asatyāḥ / idam | padam | ajanata | gabhīram ||4.5.5||
//1//.

-rv_3:5/2-
idam | me | agne | kiyate | pāvaka / aminate | gurum | bhāram | na | manma || br̥hat | dadhātha | dhr̥ṣatā | gabhīram / yahvam | pr̥ṣṭham | prayasā | sapta-dhātu ||4.5.6||
tam | it | nu | eva | samanā | samānam / abhi | kratvā | punatī | dhītiḥ | aśyāḥ || sasasya | carman | adhi | cāru | pr̥śneḥ / agne | rupaḥ | arupitam | jabāru ||4.5.7||
pra-vācyam | vacasaḥ | kim | me | asya / guhā | hitam | upa | niṇik | vadanti || yat | usriyāṇām | apa | vāḥ-iva | vran / pāti | priyam | rupaḥ | agram | padam | veriti veḥ ||4.5.8||
idam | ūm̐ iti | tyat | mahi | mahām | anīkam / yat | usriyā | sacata | pūrvyam | gauḥ || r̥tasya | pade | adhi | dīdyānam / guhā | raghu-syat | raghu-yat | viveda ||4.5.9||
adha | dyutānaḥ | pitroḥ | sacā | āsā / amanuta | guhyam | cāru | pr̥śneḥ || mātuḥ | pade | parame | anti | sat | goḥ / vr̥ṣṇaḥ | śociṣaḥ | pra-yatasya | jihvā ||4.5.10||
//2//.

-rv_3:5/3-
r̥tam | voce | namasā | pr̥cchyamānaḥ / tava | ā-śasā | jāta-vedaḥ | yadi | idam || tvam | asya | kṣayasi | yat | ha | viśvam / divi | yat | ūm̐ iti | draviṇam | yat | pr̥thivyām ||4.5.11||
kim | naḥ | asya | draviṇam | kat | ha | ratnam / vi | naḥ | vocaḥ | jāta-vedaḥ | cikitvān || guhā | adhvanaḥ | paramam | yat | naḥ | asya / reku | padam | na | nidānāḥ | aganma ||4.5.12||
kā | maryādā | vayunā | kat | ha | vāmam / accha | gamema | raghavaḥ | na | vājam || kadā | naḥ | devīḥ | amr̥tasya | patnīḥ / sūraḥ | varṇena | tatanan | uṣasaḥ ||4.5.13||
anireṇa | vacasā | phalgvena / pratītyena | kr̥dhunā | atr̥pāsaḥ || adha | te | agne | kim | iha | vadanti / anāyudhāsaḥ | āsatā | sacantām ||4.5.14||
asya | śriye | sam-idhānasya | vr̥ṣṇaḥ / vasoḥ | anīkam | dame | ā | ruroca || ruśat | vasānaḥ | sudr̥śīka-rūpaḥ / kṣitiḥ | na | rāyā | puru-vāraḥ | adyaut ||4.5.15||
//3//.

-rv_3:5/4- (rv_4,6)
ūrdhvaḥ | ūm̐ iti | su | naḥ | adhvarasya | hotaḥ / agne | tiṣṭha | deva-tātā | yajīyān || tvam | hi | viśvam | abhi | asi | manma / pra | vedhasaḥ | cit | tirasi | manīṣām ||4.6.1||
amūraḥ | hotā | ni | asādi | vikṣu / agniḥ | mandraḥ | vidatheṣu | pra-cetāḥ || ūrdhvam | bhānum | savitā-iva | aśret / metā-iva | dhūmam | stabhāyat | upa | dyām ||4.6.2||
yatā | su-jūrṇiḥ | rātinī | ghr̥tācī / pra-dakṣiṇit | deva-tātim | urāṇaḥ || ut | ūm̐ iti | svaruḥ | nava-jāḥ | na | akraḥ / paśvaḥ | anakti | su-dhitaḥ | su-mekaḥ ||4.6.3||
stīrṇe | barhiṣi | sam-idhāne | agnau / ūrdhvaḥ | adhvaryuḥ | jujuṣāṇaḥ | asthāt || pari | agniḥ | paśu-pāḥ | na | hotā / tri-viṣṭi | eti | pra-divaḥ | urāṇaḥ ||4.6.4||
pari | tmanā | mita-druḥ | eti | hotā / agniḥ | mandraḥ | madhu-vacāḥ | r̥ta-vā || dravanti | asya | vājinaḥ | na | śokāḥ / bhayante | viśvā | bhuvanā | yat | abhrāṭ ||4.6.5||
//4//.

-rv_3:5/5-
bhadrā | te | agne | su-anīka | sam-dr̥k / ghorasya | sataḥ | viṣuṇasya | cāruḥ || na | yat | te | śociḥ | tamasā | varanta / na | dhvasmānaḥ | tanvi | repaḥ | ā | dhuriti dhuḥ ||4.6.6||
na | yasya | sātuḥ | janitoḥ | avāri / na | mātarāpitarā | nu | cit | iṣṭau || adha | mitraḥ | na | su-dhitaḥ | pāvakaḥ / agniḥ | dīdāya | mānuṣīṣu | vikṣu ||4.6.7||
dviḥ | yam | pañca | jījanan | sam-vasānāḥ / svasāraḥ | agnim | mānuṣīṣu | vikṣu || uṣaḥ-budham | atharyaḥ | na | dantam / śukram | su-āsam | paraśum | na | tigmam ||4.6.8||
tava | tye | agne | haritaḥ | ghr̥ta-snāḥ / rohitāsaḥ | r̥ju-añcaḥ | su-añcaḥ || aruṣāsaḥ | vr̥ṣaṇaḥ | r̥ju-muṣkāḥ / ā | deva-tātim | ahvanta | dasmāḥ ||4.6.9||
ye | ha | tye | te | sahamānāḥ | ayāsaḥ / tveṣāsaḥ | agne | arcayaḥ | caranti || śyenāsaḥ | na | duvasanāsaḥ | artham / tuvi-svanasaḥ | mārutam | na | śardhaḥ ||4.6.10||
akāri | brahma | sam-idhāna | tubhyam / śaṁsāti | uktham | yajate | vi | ūm̐ iti | dhāḥ || hotāram | agnim | manuṣaḥ | ni | seduḥ / namasyantaḥ | uśijaḥ | śaṁsam | āyoḥ ||4.6.11||
//5//.

-rv_3:5/6- (rv_4,7)
ayam | iha | prathamaḥ | dhāyi | dhātr̥-bhiḥ / hotā | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ || yam | apnavānaḥ | bhr̥gavaḥ | vi-rurucuḥ / vaneṣu | citram | vi-bhvam | viśe-viśe ||4.7.1||
agne | kadā | te | ānuṣak / bhuvat | devasya | cetanam || adha | hi | tvā | jagr̥bhrire / martāsaḥ | vikṣu | īḍyam ||4.7.2||
r̥ta-vānam | vi-cetasam / paśyantaḥ | dyām-iva | str̥-bhiḥ || viśveṣām | adhvarāṇām / haskartāram | dame-dame ||4.7.3||
āśum | dūtam | vivasvataḥ / viśvāḥ | yaḥ | carṣaṇīḥ | abhi || ā | jabhruḥ | ketum | āyavaḥ / bhr̥gavāṇam | viśe-viśe ||4.7.4||
tam | īm | hotāram | ānuṣak / cikitvāṁsam | ni | sedire || raṇvam | pāvaka-śociṣam / yajiṣṭham | sapta | dhāma-bhiḥ ||4.7.5||
//6//.

-rv_3:5/7-
tam | śaśvatīṣu | mātr̥ṣu / vane | ā | vītam | aśritam || citram | santam | guhā | hitam / su-vedam | kūcit-arthinam ||4.7.6||
sasasya | yat | vi-yutā | sasmin | ūdhan / r̥tasya | dhāman | raṇayanta | devāḥ || mahān | agniḥ | namasā | rāta-havyaḥ / veḥ | adhvarāya | sadam | it | r̥ta-vā ||4.7.7||
veḥ | adhvarasya | dūtyāni | vidvān / ubhe iti | antariti | rodasī iti | sam-cikitvān || dūtaḥ | īyase | pra-divaḥ | urāṇaḥ / viduḥ-taraḥ | divaḥ | ā-rodhanāni ||4.7.8||
kr̥ṣṇam | te | ema | ruśataḥ | puraḥ | bhāḥ / cariṣṇu | arciḥ | vapuṣām | it | ekam || yat | apra-vītā | dadhate | ha | garbham / sadyaḥ | cit | jātaḥ | bhavasi | it | ūm̐ iti | dūtaḥ ||4.7.9||
sadyaḥ | jātasya | dadr̥śānam | ojaḥ / yat | asya | vātaḥ | anu-vāti | śociḥ || vr̥ṇakti | tigmām | ataseṣu | jihvām / sthirā | cit | annā | dayate | vi | jambhaiḥ ||4.7.10||
tr̥ṣu | yat | annā | tr̥ṣuṇā | vavakṣa / tr̥ṣum | dūtam | kr̥ṇute | yahvaḥ | agniḥ || vātasya | meḷim | sacate | ni-jūrvan / āśum | na | vājayate | hinve | arvā ||4.7.11||
//7//.

-rv_3:5/8- (rv_4,8)
dūtam | vaḥ | viśva-vedasam / havya-vāham | amartyam || yajiṣṭham | r̥ñjase | girā ||4.8.1||
saḥ | hi | veda | vasu-dhitim / mahān | ā-rodhanam | divaḥ || saḥ | devān | ā | iha | vakṣati ||4.8.2||
saḥ | veda | devaḥ | ā-namam / devān | r̥ta-yate | dame || dāti | priyāṇi | cit | vasu ||4.8.3||
saḥ | hotā | saḥ | it | ūm̐ iti | dūtyam / cikitvān | antaḥ | īyate || vidvān | ā-rodhanam | divaḥ ||4.8.4||
te | syāma | ye | agnaye / dadāśuḥ | havyadāti-bhiḥ || ye | īm | puṣyantaḥ | indhate ||4.8.5||
te | rāyā | te | su-vīryaiḥ / sasa-vāṁsaḥ | vi | śr̥ṇvire || ye | agnā | dadhire | duvaḥ ||4.8.6||
asme iti | rāyaḥ | dive-dive / sam | carantu | puru-spr̥haḥ || asme iti | vājāsaḥ | īratām ||4.8.7||
saḥ | vipraḥ | carṣaṇīnām / śavasā | mānuṣāṇām || ati | kṣiprā-iva | vidhyati ||4.8.8||
//8//.

-rv_3:5/9- (rv_4,9)
agne | mr̥ḷa | mahān | asi / yaḥ | īm | ā | deva-yum | janam || iyetha | barhiḥ | ā-sadam ||4.9.1||
saḥ | mānuṣīṣu | duḥ-dabhaḥ / vikṣu | pra-avīḥ | amartyaḥ || dūtaḥ | viśveṣām | bhuvat ||4.9.2||
saḥ | sadma | pari | nīyate / hotā | mandraḥ | diviṣṭiṣu || uta | potā | ni | sīdati ||4.9.3||
uta | gnāḥ | agniḥ | adhvare / uto iti | gr̥ha-patiḥ | dame || uta | brahmā | ni | sīdati ||4.9.4||
veṣi | hi | adhvari-yatām / upa-vaktā | janānām || havyā | ca | mānuṣāṇām ||4.9.5||
veṣi | it | ūm̐ iti | asya | dūtyam / yasya | jujoṣaḥ | adhvaram || havyam | martasya | voḷhave ||4.9.6||
asmākam | joṣi | adhvaram / asmākam | yajñam | aṅgiraḥ || asmākam | śr̥ṇudhi | havam ||4.9.7||
pari | te | duḥ-dabhaḥ | rathaḥ / asmān | aśnotu | viśvataḥ || yena | rakṣasi | dāśuṣaḥ ||4.9.8||
//9//.

-rv_3:5/10- (rv_4,10)
agne | tam | adya / aśvam | na | stomaiḥ / kratum | na | bhadram / hr̥di-spr̥śam || r̥dhyāma | te | ohaiḥ ||4.10.1||
adha | hi | agne / kratoḥ | bhadrasya / dakṣasya | sādhoḥ || rathīḥ | r̥tasya | br̥hataḥ | babhūtha ||4.10.2||
ebhiḥ | naḥ | arkaiḥ / bhava | naḥ | arvāṅ / svaḥ | na | jyotiḥ || agne | viśvebhiḥ | su-manāḥ | anīkaiḥ ||4.10.3||
ābhiḥ | te | adya / gīḥ-bhiḥ | gr̥ṇantaḥ / agne | dāśema || pra | te | divaḥ | na | stanayanti | śuṣmāḥ ||4.10.4||
tava | svādiṣṭhā / agne | sam-dr̥ṣṭiḥ | idā | cit | ahnaḥ / idā | cit | aktoḥ || śriye | rukmaḥ | na | rocate | upāke ||4.10.5||
ghr̥tam | na | pūtam / tanūḥ | arepāḥ / śuci | hiraṇyam || tat | te | rukmaḥ | na | rocata | svadhā-vaḥ ||4.10.6||
kr̥tam | cit | hi | sma / sanemi | dveṣaḥ / agne | inoṣi | martāt || itthā | yajamānāt | r̥ta-vaḥ ||4.10.7||
śivā | naḥ | sakhyā / santu | bhrātrā / agne | deveṣu | yuṣme iti /| sā | naḥ | nābhiḥ | sadane | sasmin | ūdham ||4.10.8||
//10//.

-rv_3:5/11- (rv_4,11)
bhadram | te | agne | sahasin | anīkam / upāke | ā | rocate | sūryasya || ruśat | dr̥śe | dadr̥śe | nakta-yā | cit / arūkṣitam | dr̥śe | ā | rūpe | annam ||4.11.1||
vi | sāhi | agne | gr̥ṇate | manīṣām / kham | vepasā | tuvi-jāta | stavānaḥ || viśvebhiḥ | yat | vavanaḥ | śukra | devaiḥ / tat | naḥ | rāsva | su-mahaḥ | bhūri | manma ||4.11.2||
tvat | agne | kāvyā | tvat | manīṣāḥ / tvat | ukthā | jāyante | rādhyāni || tvat | eti | draviṇam | vīra-peśāḥ / itthā-dhiye | dāśuṣe | martyāya ||4.11.3||
tvat | vājī | vājam-bharaḥ | vi-hāyāḥ / abhiṣṭi-kr̥t | jāyate | satya-śuṣmaḥ || tvat | rayiḥ | deva-jūtaḥ | mayaḥ-bhuḥ / tvat | āśuḥ | jūju-vān | agne | arvā ||4.11.4||
tvām | agne | prathamam | deva-yantaḥ / devam | martāḥ | amr̥ta | mandra-jihvam || dveṣaḥ-yutam | ā | vivāsanti | dhībhiḥ / damūnasam | gr̥ha-patim | amūram ||4.11.5||
āre | asmat | amatim | āre | aṁhaḥ / āre | viśvām | duḥ-matim | yat | ni-pāsi || doṣā | śivaḥ | sahasaḥ | sūno iti | agne / yam | devaḥ | ā | cit | sacase | svasti ||4.11.6||
//11//.

-rv_3:5/12- (rv_4,12)
yaḥ | tvām | agne | inadhate | yata-sruk / triḥ | te | annam | kr̥ṇavat | sasmin | ahan || saḥ | su | dyumnaiḥ | abhi | astu | pra-sakṣat / tava | kratvā | jāta-vedaḥ | cikitvān ||4.12.1||
idhmam | yaḥ | te | jabharat | śaśramāṇaḥ / mahaḥ | agne | anīkam | ā | saparyan || saḥ | idhānaḥ | prati | doṣām | uṣasam / puṣyan | rayim | sacate | ghnan | amitrān ||4.12.2||
agniḥ | īśe | br̥hataḥ | kṣatriyasya / agniḥ | vājasya | paramasya | rāyaḥ || dadhāti | ratnam | vidhate | yaviṣṭhaḥ / vi | ānuṣak | martyāya | svadhā-vān ||4.12.3||
yat | cit | hi | te | puruṣa-trā | yaviṣṭha / acitti-bhiḥ | cakr̥ma | kat | cit | āgaḥ || kr̥dhi | su | asmān | aditeḥ | anāgān / vi | enāṁsi | śiśrathaḥ | viṣvak | agne ||4.12.4||
mahaḥ | cit | agne | enasaḥ | abhīke / ūrvāt | devānām | uta | martyānām || mā | te | sakhāyaḥ | sadam | it | riṣāma / yaccha | tokāya | tanayāya | śam | yoḥ ||4.12.5||
yathā | ha | tyat | vasavaḥ | gauryam | cit / padi | sitām | amuñcata | yajatrāḥ || evo iti | su | asmat | muñcata | vi | aṁhaḥ / pra | tāri | agne | pra-taram | naḥ | āyuḥ ||4.12.6||
//12//.

-rv_3:5/13- (rv_4,13)
prati | agniḥ | uṣasām | agram | akhyat / vi-bhātīnām | su-manāḥ | ratna-dheyam || yātam | aśvinā | su-kr̥taḥ | duroṇam / ut | sūryaḥ | jyotiṣā | devaḥ | eti ||4.13.1||
ūrdhvam | bhānum | savitā | devaḥ | aśret / drapsam | davidhvat | go-iṣaḥ | na | satvā || anu | vratam | varuṇaḥ | yanti | mitraḥ / yat | sūryam | divi | ā-rohayanti ||4.13.2||
yam | sīm | akr̥ṇvan | tamase | vi-pr̥ce / dhruva-kṣemāḥ | anava-syantaḥ | artham || tam | sūryam | haritaḥ | sapta | yahvīḥ / spaśam | viśvasya | jagataḥ | vahanti ||4.13.3||
vahiṣṭhebhiḥ | vi-haran | yāsi | tantum / ava-vyayan | asitam | deva | vasma || davidhvataḥ | raśmayaḥ | sūryasya / carma-iva | ava | adhuḥ | tamaḥ | ap-su | antariti ||4.13.4||
anāyataḥ | ani-baddhaḥ | kathā | ayam / nyaṅ | uttānaḥ | ava | padyate | na || kayā | yāti | svadhayā | kaḥ | dadarśa / divaḥ | skambhaḥ | sam-r̥taḥ | pāti | nākam ||4.13.5||
//13//.

-rv_3:5/14- (rv_4,14)
prati | agniḥ | uṣasaḥ | jāta-vedāḥ / akhyat | devaḥ | rocamānāḥ | mahaḥ-bhiḥ || ā | nāsatyā | uru-gāyā | rathena / imam | yajñam | upa | naḥ | yātam | accha ||4.14.1||
ūrdhvam | ketum | savitā | devaḥ | aśret / jyotiḥ | viśvasmai | bhuvanāya | kr̥ṇvan || ā | aprāḥ | dyāvāpr̥thivī iti | antarikṣam / vi | sūryaḥ | raśmi-bhiḥ | cekitānaḥ ||4.14.2||
ā-vahantī | aruṇīḥ | jyotiṣā | ā | agāt / mahī | citrā | raśmi-bhiḥ | cekitānā || pra-bodhayantī | suvitāya | devī | uṣāḥ / īyate | su-yujā | rathena ||4.14.3||
ā | vām | vahiṣṭhāḥ | iha | te | vahantu / rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭau || ime | hi | vām | madhu-peyāya | somāḥ / asmin | yajñe | vr̥ṣaṇā | mādayethām ||4.14.4||
anāyataḥ | ani-baddhaḥ | kathā | ayam / nyaṅ | uttānaḥ | ava | padyate | na || kayā | yāti | svadhayā | kaḥ | dadarśa / divaḥ | skambhaḥ | sam-r̥taḥ | pāti | nākam ||4.14.5||
//14//.

-rv_3:5/15- (rv_4,15)
agniḥ | hotā | naḥ | adhvare / vājī | san | pari | nīyate || devaḥ | deveṣu | yajñiyaḥ ||4.15.1||
pari | tri-viṣṭi | adhvaram / yāti | agniḥ | rathīḥ-iva || ā | deveṣu | prayaḥ | dadhat ||4.15.2||
pari | vāja-patiḥ | kaviḥ / agniḥ | havyāni | akramīt || dadhat | ratnāni | dāśuṣe ||4.15.3||
ayam | yaḥ | sr̥ñjaye | puraḥ / daiva-vāte | sam-idhyate || dyu-mān | amitra-dambhanaḥ ||4.15.4||
asya | gha | vīraḥ | īvataḥ / agneḥ | īśīta | martyaḥ || tigma-jambhasya | mīḷhuṣaḥ ||4.15.5||
//15//.

-rv_3:5/16-
tam | arvantam | na | sānasim / aruṣam | na | divaḥ | śiśum || marmr̥jyante | dive-dive ||4.15.6||
bodhat | yat | mā | hari-bhyām / kumāraḥ | sāha-devyaḥ || accha | na | hūtaḥ | ut | aram ||4.15.7||
uta | tyā | yajatā | harī iti / kumārāt | sāha-devyāt || pra-yatā | sadyaḥ | ā | dade ||4.15.8||
eṣaḥ | vām | devau | aśvinā / kumāraḥ | sāha-devyaḥ || dīrgha-āyuḥ | astu | somakaḥ ||4.15.9||
tam | yuvam | devau | aśvinā / kumāram | sāha-devyam || dīrgha-āyuṣam | kr̥ṇotana ||4.15.10||
//16//.

-rv_3:5/17- (rv_4,16)
ā | satyaḥ | yātu | magha-vān | r̥jīṣī / dravantu | asya | harayaḥ | upa | naḥ || tasmai | it | andhaḥ | susuma | su-dakṣam / iha | abhi-pitvam | karate | gr̥ṇānaḥ ||4.16.1||
ava | sya | śūra | adhvanaḥ | na | ante / asmin | naḥ | adya | savane | mandadhyai || śaṁsāti | uktham | uśanā-iva | vedhāḥ / cikituṣe | asuryāya | manma ||4.16.2||
kaviḥ | na | niṇyam | vidathāni | sādhan / vr̥ṣā | yat | sekam | vi-pipānaḥ | arcāt || divaḥ | itthā | jījanat | sapta | kārūn / ahnā | cit | cakruḥ | vayunā | gr̥ṇantaḥ ||4.16.3||
svaḥ | yat | vedi | su-dr̥śīkam | arkaiḥ / mahi | jyotiḥ | rurucuḥ | yat | ha | vastoḥ || andhā | tamāṁsi | dudhitā | vi-cakṣe / nr̥-bhyaḥ | cakāra | nr̥-tamaḥ | abhiṣṭau ||4.16.4||
vavakṣe | indraḥ | amitam | r̥jīṣī / ubhe iti | ā | paprau | rodasī iti | mahi-tvā || ataḥ | cit | asya | mahimā | vi | reci / abhi | yaḥ | viśvā | bhuvanā | babhūva ||4.16.5||
//17//.

-rv_3:5/18-
viśvāni | śakraḥ | naryāṇi | vidvān / apaḥ | rireca | sakhi-bhiḥ | ni-kāmaiḥ || aśmānam | cit | ye | bibhiduḥ | vacaḥ-bhiḥ / vrajam | go-mantam | uśijaḥ | vi | vavruriti vavruḥ ||4.16.6||
apaḥ | vr̥tram | vavri-vāṁsam | parā | ahan / pra | āvat | te | vajram | pr̥thivī | sa-cetāḥ || pra | arṇāṁsi | samudriyāṇi | ainoḥ / patiḥ | bhavan | śavasā | śūra | dhr̥ṣṇo iti ||4.16.7||
apaḥ | yat | adrim | puru-hūta | dardaḥ / āviḥ | bhuvat | saramā | pūrvyam | te || saḥ | naḥ | netā | vājam | ā | darṣi | bhūrim / gotrā | rujan | aṅgiraḥ-bhiḥ | gr̥ṇānaḥ ||4.16.8||
accha | kavim | nr̥-manaḥ | gāḥ | abhiṣṭau / svaḥ-sātā | magha-van | nādhamānam || ūti-bhiḥ | tam | iṣaṇaḥ | dyumna-hūtau / ni | māyā-vān | abrahmā | dasyuḥ | arta ||4.16.9||
ā | dasyu-ghnā | manasā | yāhi | astam / bhuvat | te | kutsaḥ | sakhye | ni-kāmaḥ || sve | yonau | ni | sadatam | sa-rūpā / vi | vām | cikitsat | r̥ta-cit | ha | nārī ||4.16.10||
//18//.

-rv_3:5/19-
yāsi | kutsena | sa-ratham | avasyuḥ / todaḥ | vātasya | haryoḥ | īśānaḥ || r̥jrā | vājam | na | gadhyam | yuyūṣan / kaviḥ | yat | ahan | pāryāya | bhūṣāt ||4.16.11||
kutsāya | śuṣṇam | aśuṣam | ni | barhīḥ / pra-pitve | ahnaḥ | kuyavam | sahasrā || sadyaḥ | dasyūn | pra | mr̥ṇa | kutsyena / pra | sūraḥ | cakram | vr̥hatāt | abhīke ||4.16.12||
tvam | piprum | mr̥gayam | śūśu-vāṁsam / r̥jiśvane | vaidathināya | randhīḥ || pañcāśat | kr̥ṣṇā | ni | vapaḥ | sahasrā / atkam | na | puraḥ | jarimā | vi | dardariti dardaḥ ||4.16.13||
sūraḥ | upāke | tanvam | dadhānaḥ / vi | yat | te | ceti | amr̥tasya | varpaḥ || mr̥gaḥ | na | hastī | taviṣīm | uṣāṇaḥ / siṁhaḥ | na | bhīmaḥ | āyudhāni | bibhrat ||4.16.14||
indram | kāmāḥ | vasu-yantaḥ | agman / svaḥ-mīḷhe | na | savane | cakānāḥ || śravasyavaḥ | śaśamānāsaḥ | ukthaiḥ / okaḥ | na | raṇvā | sudr̥śī-iva | puṣṭiḥ ||4.16.15||
//19//.

-rv_3:5/20-
tam | it | vaḥ | indram | su-havam | huvema / yaḥ | tā | cakāra | naryā | purūṇi || yaḥ | mā-vate | jaritre | gadhyam | cit / makṣu | vājam | bharati | spārha-rādhāḥ ||4.16.16||
tigmā | yat | antaḥ | aśaniḥ | patāti / kasmin | cit | śūra | muhuke | janānām || ghorā | yat | arya | sam-r̥tiḥ | bhavāti / adha | sma | naḥ | tanvaḥ | bodhi | gopāḥ ||4.16.17||
bhuvaḥ | avitā | vāma-devasya | dhīnām / bhuvaḥ | sakhā | avr̥kaḥ | vāja-sātau || tvām | anu | pra-matim | ā | jaganma / uru-śaṁsaḥ | jaritre | viśvadha | syāḥ ||4.16.18||
ebhiḥ | nr̥-bhiḥ | indra | tvāyu-bhiḥ | tvā / maghavat-bhiḥ | magha-van | viśve | ājau || dyāvaḥ | na | dyumnaiḥ | abhi | santaḥ | aryaḥ / kṣapaḥ | madema | śaradaḥ | ca | pūrvīḥ ||4.16.19||
eva | it | indrāya | vr̥ṣabhāya | vr̥ṣṇe / brahma | akarma | bhr̥gavaḥ | na | ratham || nu | cit | yathā | naḥ | sakhyā | vi-yoṣat / asat | naḥ | ugraḥ | avitā | tanū-pāḥ ||4.16.20||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.16.21||
//20//.

-rv_3:5/21- (rv_4,17)
tvam | mahān | indra | tubhyam | ha | kṣāḥ / anu / kṣatram | maṁhanā | manyata | dyauḥ || tvam | vr̥tram | śavasā | jaghanvān / sr̥jaḥ | sindhūn | ahinā | jagrasānān ||4.17.1||
tava | tviṣaḥ | janiman | rejata | dyauḥ / rejat | bhūmiḥ | bhiyasā | svasya | manyoḥ || r̥ghāyanta | su-bhvaḥ | parvatāsaḥ / ārdan | dhanvāni | sarayante | āpaḥ ||4.17.2||
bhinat | girim | śavasā | vajram | iṣṇan / āviḥ-kr̥ṇvānaḥ | sahasānaḥ | ojaḥ || vadhīt | vr̥tram | vajreṇa | mandasānaḥ / saran | āpaḥ | javasā | hata-vr̥ṣṇīḥ ||4.17.3||
su-vīraḥ | te | janitā | manyata | dyauḥ / indrasya | kartā | svapaḥ-tamaḥ | bhūt || yaḥ | īm | jajāna | svaryam | su-vajram / anapa-cyutam | sadasaḥ | na | bhūma ||4.17.4||
yaḥ | ekaḥ | it | cyavayati | pra | bhūma / rājā | kr̥ṣṭīnām | puru-hūtaḥ | indraḥ || satyam | enam | anu | viśve | madanti / rātim | devasya | gr̥ṇataḥ | maghonaḥ ||4.17.5||
//21//.

-rv_3:5/22-
satrā | somāḥ | abhavan | asya | viśve / satrā | madāsaḥ | br̥hataḥ | madiṣṭhāḥ || satrā | abhavaḥ | vasu-patiḥ | vasūnām / datre | viśvāḥ | adhithāḥ | indra | kr̥ṣṭīḥ ||4.17.6||
tvam | adha | prathamam | jāyamānaḥ / ame | viśvāḥ | adhithāḥ | indra | kr̥ṣṭīḥ || tvam | prati | pra-vataḥ | ā-śayānam / ahim | vajreṇa | magha-van | vi | vr̥ścaḥ ||4.17.7||
satrā-hanan | dadhr̥ṣim | tumram | indram / mahām | apāram | vr̥ṣabham | su-vajram || hantā | yaḥ | vr̥tram | sanitā | uta | vājam / dātā | maghāni | magha-vā | su-rādhāḥ ||4.17.8||
ayam | vr̥taḥ | cātayate | sam-īcīḥ / yaḥ | ājiṣu | magha-vā | śr̥ṇve | ekaḥ || ayam | vājam | bharati | yam | sanoti / asya | priyāsaḥ | sakhye | syāma ||4.17.9||
ayam | śr̥ṇve | adha | jayan | uta | ghnan / ayam | uta | pra | kr̥ṇute | yudhā | gāḥ || yadā | satyam | kr̥ṇute | manyum | indraḥ / viśvam | dr̥ḷham | bhayate | ejat | asmāt ||4.17.10||
//22//.

-rv_3:5/23-
sam | indraḥ | gāḥ | ajayat | sam | hiraṇyā / sam | aśviyā | magha-vā | yaḥ | ha | pūrvīḥ || ebhiḥ | nr̥-bhiḥ | nr̥-tamaḥ | asya | śākaiḥ / rāyaḥ | vi-bhaktā | sam-bharaḥ | ca | vasvaḥ ||4.17.11||
kiyat | svit | indraḥ | adhi | eti | mātuḥ / kiyat | pituḥ | janituḥ | yaḥ | jajāna || yaḥ | asya | śuṣmam | muhukaiḥ | iyarti / vātaḥ | na | jūtaḥ | stanayat-bhiḥ | abhraiḥ ||4.17.12||
kṣiyantam | tvam | akṣiyantam | kr̥ṇoti / iyarti | reṇum | magha-vā | sam-oham || vi-bhañjanuḥ | aśanimān-iva | dyauḥ / uta | stotāram | magha-vā | vasau | dhāt ||4.17.13||
ayam | cakram | iṣaṇat | sūryasya / ni | etaśam | rīramat | sasr̥māṇam || ā | kr̥ṣṇaḥ | īm | juhurāṇaḥ | jigharti / tvacaḥ | budhne | rajasaḥ | asya | yonau ||4.17.14||
asiknyām | yajamānaḥ | na | hotā ||4.17.15||
//23//.

-rv_3:5/24-
gavyantaḥ | indram | sakhyāya | viprāḥ / aśva-yantaḥ | vr̥ṣaṇam | vājayantaḥ || jani-yantaḥ | jani-dām | akṣita-ūtim / ā | cyavayāmaḥ | avate | na | kośam ||4.17.16||
trātā | naḥ | bodhi | dadr̥śānaḥ | āpiḥ / abhi-khyātā | marḍitā | somyānām || sakhā | pitā | pitr̥-tamaḥ | pitr̥̄ṇām / kartā | īm | ūm̐ iti | lokam | uśate | vayaḥ-dhāḥ ||4.17.17||
sakhi-yatām | avitā | bodhi | sakhā / gr̥ṇānaḥ | indra | stuvate | vayaḥ | dhāḥ || vayam | hi | ā | te | cakr̥ma | sa-bādhaḥ / ābhiḥ | śamībhiḥ | mahayantaḥ | indra ||4.17.18||
stutaḥ | indraḥ | magha-vā | yat | ha | vr̥trā / bhūrīṇi | ekaḥ | apratīni | hanti || asya | priyaḥ | jaritā | yasya | śarman / nakiḥ | devāḥ | vārayante | na | martāḥ ||4.17.19||
eva | naḥ | indraḥ | magha-vā | vi-rapśī / karat | satyā | carṣaṇi-dhr̥t | anarvā || tvam | rājā | januṣām | dhehi | asme iti / adhi | śravaḥ | māhinam | yat | jaritre ||4.17.20||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.17.21||
//24//.

-rv_3:5/25- (rv_4,18)
ayam | panthāḥ | anu-vittaḥ | purāṇaḥ / yataḥ | devāḥ | ut-ajāyanta | viśve || ataḥ | cit | ā | janiṣīṣṭa | pra-vr̥ddhaḥ / mā | mātaram | amuyā | pattave | kariti kaḥ ||4.18.1||
na | aham | ataḥ | niḥ | aya | duḥ-gahā | etat / tiraścatā | pārśvāt | niḥ | gamāni || bahūni | me | akr̥tā | kartvāni / yudhyai | tvena | sam | tvena | pr̥cchai ||4.18.2||
parā-yatīm | mātaram | anu | acaṣṭa / na | na | anu | gāni | anu | nu | gamāni || tvaṣṭuḥ | gr̥he | apibat | somam | indraḥ / śata-dhanyam | camvoḥ | sutasya ||4.18.3||
kim | saḥ | r̥dhak | kr̥ṇavat | yam | sahasram / māsaḥ | jabhāra | śaradaḥ | ca | pūrvīḥ || nahi | nu | āsya | prati-mānam | asti / antaḥ | jateṣu | uta | ye | jani-tvāḥ ||4.18.4||
avadyam-iva | manyamānā | guhā | akaḥ / indram | mātā | vīryeṇa | ni-r̥ṣṭam || atha | ut | asthāt | svayam | atkam | vasānaḥ / ā | rodasī iti | apr̥ṇāt | jāyamānaḥ ||4.18.5||
//25//.

-rv_3:5/26-
etāḥ | arṣanti | alalā-bhavantīḥ / r̥tavarīḥ-iva | sam-krośamānāḥ || etāḥ | vi | pr̥ccha | kim | idam | bhananti / kam | āpaḥ | adrim | pari-dhim | rujanti ||4.18.6||
kim | ūm̐ iti | svit | asmai | ni-vidaḥ | bhananta / indrasya | avadyam | didhiṣante | āpaḥ || mama | etān | putraḥ | mahatā | vadhena / vr̥tram | jaghanvān | asr̥jat | vi | sindhūn ||4.18.7||
mamat | cana | tvā | yuvatiḥ | parā-āsa / mamat | cana | tvā | kuṣavā | jagāra || mamat | cit | āpaḥ | śiśave | mamr̥ḍyuḥ / mamat | cit | indraḥ | sahasā | ut | atiṣṭhat ||4.18.8||
mamat | cana | te | magha-van | vi-aṁsaḥ / ni-vividhvān | apa | hanū iti | jaghāna || adha | ni-viddhaḥ | ut-taraḥ | babhūvān / śiraḥ | dāsasya | sam | piṇak | vadhena ||4.18.9||
gr̥ṣṭiḥ | sasūva | sthaviram | tavāgām / anādhr̥ṣyam | vr̥ṣabham | tumram | indram || arīḷham | vatsam | carathāya | mātā / svayam | gātum | tanve | icchamānam ||4.18.10||
uta | mātā | mahiṣam | anu | avenat / amī iti | tvā | jahati | putra | devāḥ || atha | abravīt | vr̥tram | indraḥ | haniṣyan / sakhe | viṣṇo iti | vi-taram | vi | kramasva ||4.18.11||
kaḥ | te | mātaram | vidhavām | acakrat / śayum | kaḥ | tvām | ajighāṁsat | carantam || kaḥ | te | devaḥ | adhi | mārḍīke | āsīt / yat | pra | akṣiṇāḥ | pitaram | pāda-gr̥hya ||4.18.12||
avartyā | śunaḥ | āntrāṇi | pece / na | deveṣu | vivide | marḍitāram || apaśyam | jāyām | amahīyamānām / adha | me | śyenaḥ | madhu | ā | jabhāra ||4.18.13||
//26//.

-rv_3:6/1- (rv_4,19)
eva | tvām | indra | vajrin | atra / viśve | devāsaḥ | su-havāsaḥ | ūmāḥ || mahām | ubhe iti | rodasī iti | vr̥ddham | r̥ṣvam / niḥ | ekam | it | vr̥ṇate | vr̥tra-hatye ||4.19.1||
ava | asr̥janta | jivrayaḥ | na | devāḥ / bhuvaḥ | sam-rāṭ | indra | satya-yoniḥ || ahan | ahim | pari-śayānam | arṇaḥ / pra | vartanīḥ | aradaḥ | viśva-dhenāḥ ||4.19.2||
atr̥pṇuvantam | vi-yatam | abudhyam / abudhyamānam | susupānam | indra || sapta | prati | pra-vataḥ | ā-śayānam / ahim | vajreṇa | vi | riṇāḥ | aparvan ||4.19.3||
akṣodayat | śavasā | kṣāma | budhnam / vāḥ | na | vātaḥ | taviṣībhiḥ | indraḥ || dr̥ḷhāni | aubhnāt | uśamānaḥ | ojaḥ / ava | abhinat | kakubhaḥ | parvatānām ||4.19.4||
abhi | pra | dadruḥ | janayaḥ | na | garbham / rathāḥ-iva | pra | yayuḥ | sākam | adrayaḥ || atarpayaḥ | vi-sr̥taḥ | ubjaḥ | ūrmīn / tvam | vr̥tān | ariṇāḥ | indra | sindhūn ||4.19.5||
//1//.

-rv_3:6/2-
tvam | mahīm | avanim | viśva-dhenām / turvītaye | vayyāya | kṣarantīm || aramayaḥ | namasā | ejat | arṇaḥ / su-taraṇān | akr̥ṇoḥ | indra | sindhūn ||4.19.6||
pra | agruvaḥ | nabhanvaḥ | na | vakvāḥ / dhvasrāḥ | apinvat | yuvatīḥ | r̥ta-jñāḥ || dhanvāni | ajrān | apr̥ṇak | tr̥ṣāṇān / adhok | indraḥ | staryaḥ | dam-supatnīḥ ||4.19.7||
pūrvīḥ | uṣasaḥ | śaradaḥ | ca | gūrtāḥ / vr̥tram | jaghanvān | asr̥jat | vi | sindhūn || pari-sthitāḥ | atr̥ṇat | badbadhānāḥ / sīrāḥ | indraḥ | sravitave | pr̥thivyā ||4.19.8||
vamrībhiḥ | putram | agruvaḥ | adānam / ni-veśanāt | hari-vaḥ | ā | jabhartha || vi | andhaḥ | akhyat | ahim | ā-dadānaḥ / niḥ | bhūt | ukha-chit | sam | aranta | parva ||4.19.9||
pra | te | pūrvāṇi | karaṇāni | vipra / ā-vidvān | āha | viduṣe | karāṁsi || yathā-yathā | vr̥ṣṇyāni | sva-gūrtā / apāṁsi | rājan | naryā | aviveṣīḥ ||4.19.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.19.11||
//2//.

-rv_3:6/3- (rv_4,20)
ā | naḥ | indraḥ | dūrāt | ā | naḥ | āsāt / abhiṣṭi-kr̥t | avase | yāsat | ugraḥ || ojiṣṭhebhiḥ | nr̥-patiḥ | vajra-bāhuḥ / sam-ge | samat-su | turvaṇiḥ | pr̥tanyūn ||4.20.1||
ā | naḥ | indraḥ | hari-bhiḥ | yātu | accha / arvācīnaḥ | avase | rādhase | ca || tiṣṭhāti | vajrī | magha-vā | vi-rapśī / imam | yajñam | anu | naḥ | vāja-sātau ||4.20.2||
imam | yajñam | tvam | asmākam | indra / puraḥ | dadhat | saniṣyasi | kratum | naḥ || śvaghnī-iva | vajrin | sanaye | dhanānām / tvayā | vayam | aryaḥ | ājim | jayema ||4.20.3||
uśan | ūm̐ iti | su | naḥ | su-manāḥ | upāke / somasya | nu | su-sutasya | svadhā-vaḥ || pāḥ | indra | prati-bhr̥tasya | madhvaḥ / sam | andhasā | mamadaḥ | pr̥ṣṭhyena ||4.20.4||
vi | yaḥ | rarapśe | r̥ṣi-bhiḥ | navebhiḥ / vr̥kṣaḥ | na | pakvaḥ | sr̥ṇyaḥ | na | jetā || maryaḥ | na | yoṣām | abhi | manyamānaḥ / accha | vivakmi | puru-hūtam | indram ||4.20.5||
//3//.

-rv_3:6/4-
giriḥ | na | yaḥ | sva-tavān | r̥ṣvaḥ | indraḥ / sanāt | eva | sahase | jātaḥ | ugraḥ || ā-dartā | vajram | sthaviram | na | bhīmaḥ / udnā-iva | kośam | vasunā | ni-r̥ṣṭam ||4.20.6||
na | yasya | vartā | januṣā | nu | asti / na | rādhasaḥ | ā-marītā | maghasya || ut-vavr̥ṣāṇaḥ | taviṣī-vaḥ | ugra / asmabhyam | daddhi | puru-hūta | rāyaḥ ||4.20.7||
īkṣe | rāyaḥ | kṣayasya | carṣaṇīnām / uta | vrajam | apa-vartā | asi | gonām || śikṣā-naraḥ | sam-itheṣu | prahā-vān / vasvaḥ | rāśim | abhi-netā | asi | bhūrim ||4.20.8||
kayā | tat | śr̥ṇve | śacyā | śaciṣṭhaḥ / yayā | kr̥ṇoti | muhu | kā | cit | r̥ṣvaḥ || puru | dāśuṣe | vi-cayiṣṭhaḥ | aṁhaḥ / atha | dadhāti | draviṇam | jaritre ||4.20.9||
mā | naḥ | mardhīḥ | ā | bhara | daddhi | tat | naḥ / pra | dāśuṣe | dātave | bhūri | yat | te || navye | deṣṇe | śaste | asmin | te | ukthe / pra | bravāma | vayam | indra | stuvantaḥ ||4.20.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.20.11||
//4//.

-rv_3:6/5- (rv_4,21)
ā | yātu | indraḥ | avase | upa | naḥ / iha | stutaḥ | sadha-māt | astu | śūraḥ || vavr̥dhānaḥ | taviṣīḥ | yasya | pūrvīḥ / dyauḥ | na | kṣatram | abhi-bhūti | puṣyāt ||4.21.1||
tasya | it | iha | stavatha | vr̥ṣṇyāni / tuvi-dyumnasya | tuvi-rādhasaḥ | nr̥̄n || yasya | kratuḥ | vidathyaḥ | na | sam-rāṭ / sahvān | tarutraḥ | abhi | asti | kr̥ṣṭīḥ ||4.21.2||
ā | yātu | indraḥ | divaḥ | ā | pr̥thivyāḥ / makṣu | samudrāt | uta | vā | purīṣāt || svaḥ-narāt | avase | naḥ | marutvān / parā-vataḥ | vā | sadanāt | r̥tasya ||4.21.3||
sthūrasya | rāyaḥ | br̥hataḥ | yaḥ | īśe / tam | ūm̐ iti | stavāma | vidatheṣu | indram || yaḥ | vāyunā | jayati | go-matīṣu / pra | dhr̥ṣṇu-yā | nayati | vasyaḥ | accha ||4.21.4||
upa | yaḥ | namaḥ | namasi | stabhāyan / iyarti | vācam | janayan | yajadhyai || r̥ñjasānaḥ | puru-vāraḥ | ukthaiḥ / ā | indram | kr̥ṇvīta | sadaneṣu | hotā ||4.21.5||
//5//.

-rv_3:6/6-
dhiṣā | yadi | dhiṣaṇyantaḥ | saraṇyān / sadantaḥ | adrim | auśijasya | gohe || ā | duroṣāḥ | pāstyasya | hotā / yaḥ | naḥ | mahān | sam-varaṇeṣu | vahniḥ ||4.21.6||
satrā | yat | im | bhārvarasya | vr̥ṣṇaḥ / sisakti | śuṣmaḥ | stuvate | bharāya || guhā | yat | īm | auśijasya | gohe / pra | yat | dhiye | pra | ayase | madāya ||4.21.7||
vi | yat | varāṁsi | parvatasya | vr̥ṇve / payaḥ-bhiḥ | jinve | apām | javāṁsi || vidat | gaurasya | gavayasya | gohe / yadi | vājāya | su-dhyaḥ | vahanti ||4.21.8||
bhadrā | te | hastā | su-kr̥tā | uta | pāṇī iti / pra-yantārā | stuvate | rādhaḥ | indra || kā | te | ni-sattiḥ | kim | ūm̐ iti | no iti | mamatsi / kim | na | ut-ut | ūm̐ iti | harṣase | dātavai | ūm̐ iti ||4.21.9||
eva | vasvaḥ | indraḥ | satyaḥ | sam-rāṭ / hantā | vr̥tram | varivaḥ | pūrave | kariti kaḥ || puru-stuta | kratvā | naḥ | śagdhi | rāyaḥ / bhakṣīya | te | avasaḥ | daivyasya ||4.21.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.21.11||
//6//.

-rv_3:6/7- (rv_4,22)
yat | naḥ | indraḥ | jujuṣe | yat | ca | vaṣṭi / tat | naḥ | mahān | karati | śuṣmī | ā | cit || brahma | stomam | magha-vā | somam | ukthā / yaḥ | aśmānam | śavasā | bibhrat | eti ||4.22.1||
vr̥ṣā | vr̥ṣandhim | catuḥ-aśrim | asyan / ugraḥ | bāhu-bhyām | nr̥-tamaḥ | śacī-vān || śriye | paruṣṇīm | uṣamāṇaḥ | ūrṇām / yasyāḥ | parvāṇi | sakhyāya | vivye ||4.22.2||
yaḥ | devaḥ | deva-tamaḥ | jāyamānaḥ / mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ || dadhānaḥ | vajram | bāhvoḥ | uśantam / dyām | amena | rejayat | pra | bhūma ||4.22.3||
viśvā | rodhāṁsi | pra-vataḥ | ca | pūrvīḥ / dyauḥ | r̥ṣvāt | janiman | rejata | kṣāḥ || ā | mātarā | bharati | śuṣmī | ā | goḥ / nr̥-vat | pari-jman | nonuvanta | vātāḥ ||4.22.4||
tā | tu | te | indra | mahataḥ | mahāni / viśveṣu | it | savaneṣu | pra-vācyā || yat | śūra | dhr̥ṣṇo iti | dhr̥ṣatā | dadhr̥ṣvān / ahim | vajreṇa | śavasā | aviveṣīḥ ||4.22.5||
//7//.

-rv_3:6/8-
tā | tu | te | satyā | tuvi-nr̥mṇa | viśvā / pra | dhenavaḥ | sisrate | vr̥ṣṇaḥ | ūdhnaḥ || adha | ha | tvat | vr̥ṣa-manaḥ | bhiyānāḥ / pra | sindhavaḥ | javasā | cakramanta ||4.22.6||
atra | aha | te | hari-vaḥ | tāḥ | ūm̐ iti | devīḥ / avaḥ-bhiḥ | indra | stavanta | svasāraḥ || yat | sīm | anu | pra | mucaḥ | badbadhānāḥ / dīrghām | anu | pra-sitim | syandayadhyai ||4.22.7||
pipīḷe | aṁśuḥ | madyaḥ | na | sindhuḥ / ā | tvā | śamī | śaśamānasya | śaktiḥ || asmadryak | śuśucānasya | yamyāḥ / āśuḥ | na | raśmim | tuvi-ojasam | goḥ ||4.22.8||
asme iti | varṣiṣṭhā | kr̥ṇuhi | jyeṣṭhā / nr̥mṇāni | satrā | sahure | sahāṁsi || asmabhyam | vr̥trā | su-hanāni | randhi / jahi | vadhaḥ | vanuṣaḥ | martyasya ||4.22.9||
asmākam | it | su | śr̥ṇuhi | tvam | indra / asmabhyam | citrān | upa | māhi | vājān || asmabhyam | viśvāḥ | iṣaṇaḥ | puram-dhīḥ / asmākam | su | magha-van | bodhi | go-dāḥ ||4.22.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.22.11||
//8//.

-rv_3:6/9- (rv_4,23)
kathā | mahām | avr̥dhat | kasya | hotuḥ / yajñam | juṣāṇaḥ | abhi | somam | ūdhaḥ || piban | uśānaḥ | juṣamāṇaḥ | andhaḥ / vavakṣe | r̥ṣvaḥ | śucate | dhanāya ||4.23.1||
kaḥ | asya | vīraḥ | sadha-mādam | āpa / sam | ānaṁśa | sumati-bhiḥ | kaḥ | asya || kat | asya | citram | cikite | kat | ūtī / vr̥dhe | bhuvat | śaśamānasya | yajyoḥ ||4.23.2||
kathā | śr̥ṇoti | hūyamānam | indraḥ / kathā | śr̥ṇvan | avasām | asya | veda || kāḥ | asya | pūrvīḥ | upa-mātayaḥ | ha / kathā | enam | āhuḥ | papurim | jaritre ||4.23.3||
kathā | sa-bādhaḥ | śaśamānaḥ | asya / naśat | abhi | draviṇam | dīdhyānaḥ || devaḥ | bhuvat | navedāḥ | me | r̥tānām / namaḥ | jagr̥bhvān | abhi | yat | jujoṣat ||4.23.4||
kathā | kat | asyāḥ | uṣasaḥ | vi-uṣṭau / devaḥ | martasya | sakhyam | jujoṣa || kathā | kat | asya | sakhyam | sakhi-bhyaḥ / ye | asmin | kāmam | su-yujam | tatasre ||4.23.5||
//9//.

-rv_3:6/10-
kim | āt | amatram | sakhyam | sakhi-bhyaḥ / kadā | nu | te | bhrātram | pra | bravāma || śriye | su-dr̥śaḥ | vapuḥ | asya | sargāḥ / svaḥ | na | citra-tamam | iṣe | ā | goḥ ||4.23.6||
druham | jighāṁsan | dhvarasam | anindrām / tetikte | tigmā | tujase | anīkā || r̥ṇā | cit | yatra | r̥ṇa-yāḥ | naḥ | ugraḥ / dūre | ajñātāḥ | uṣasaḥ | babādhe ||4.23.7||
r̥tasya | hi | śurudhaḥ | santi | pūrvīḥ / r̥tasya | dhītiḥ | vr̥jināni | hanti || r̥tasya | ślokaḥ | badhirā | tatarda / karṇā | budhānaḥ | śucamānaḥ | āyoḥ ||4.23.8||
r̥tasya | dr̥ḷhā | dharuṇāni | santi / purūṇi | candrā | vapuṣe | vapūṁṣi || r̥tena | dīrgham | iṣaṇanta | pr̥kṣaḥ / r̥tena | gāvaḥ | r̥tam | ā | viveśuḥ ||4.23.9||
r̥tam | yemānaḥ | r̥tam | it | vanoti / r̥tasya | śuṣmaḥ | tura-yāḥ | ūm̐ iti | gavyuḥ || r̥tāya | pr̥thvī iti | bahule iti | gabhīre iti / r̥tāya | dhenū iti | parame iti | duhāte iti ||4.23.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.23.11||
//10//.

-rv_3:6/11- (rv_4,24)
kā | su-stutiḥ | śavasaḥ | sūnum | indram / arvācīnam | rādhase | ā | vavartat || dadiḥ | hi | vīraḥ | gr̥ṇate | vasūni / saḥ | go-patiḥ | niḥ-sidhām | naḥ | janāsaḥ ||4.24.1||
saḥ | vr̥tra-hatye | havyaḥ | saḥ | īḍyaḥ / saḥ | su-stutaḥ | indraḥ | satya-rādhāḥ || saḥ | yāman | ā | magha-vā | martyāya / brahmaṇyate | susvaye | varivaḥ | dhāt ||4.24.2||
tam | it | naraḥ | vi | hvayante | sam-īke / ririkvāṁsaḥ | tanvaḥ | kr̥ṇvata | trām || mithaḥ | yat | tyāgam | ubhayāsaḥ | agman / naraḥ | tokasya | tanayasya | sātau ||4.24.3||
kratu-yanti | kṣitayaḥ | yoge | ugra / āśuṣāṇāsaḥ | mithaḥ | arṇa-sātau || sam | yat | viśaḥ | avavr̥tranta | yudhmāḥ / āt | it | neme | indrayante | abhīke ||4.24.4||
āt | it | ha | neme | indriyam | yajante / āt | it | paktiḥ | puroḷāśam | riricyāt || āt | it | somaḥ | vi | papr̥cyāt | asusvīn / āt | it | jujoṣa | vr̥ṣabham | yajadhyai ||4.24.5||
//11//.

-rv_3:6/12-
kr̥ṇoti | asmai | varivaḥ | yaḥ | itthā / indrāya | somam | uśate | sunoti || sadhrīcīnena | manasā | avi-venan / tam | it | sakhāyam | kr̥ṇute | samat-su ||4.24.6||
yaḥ | indrāya | sunavat | somam | adya / pacāt | paktīḥ | uta | bhr̥jjāti | dhānāḥ || prati | manāyoḥ | ucathāni | haryan / tasmin | dadhat | vr̥ṣaṇam | śuṣmam | indraḥ ||4.24.7||
yadā | sa-maryam | vi | acet | r̥ghāvā / dīrgham | yat | ājim | abhi | akhyat | aryaḥ || acikradat | vr̥ṣaṇam | patnī | accha / duroṇe | ā | ni-śitam | somasut-bhiḥ ||4.24.8||
bhūyasā | vasnam | acarat | kanīyaḥ / avi-krītaḥ | akāniṣam | punaḥ | yan || saḥ | bhūyasā | kanīyaḥ | na | arirecīt / dīnāḥ | dakṣāḥ | vi | duhanti | pra | vāṇam ||4.24.9||
kaḥ | imam | daśa-bhiḥ | mama / indram | krīṇāti | dhenu-bhiḥ || yadā | vr̥trāṇi | jaṅghanat / atha | enam | me | punaḥ | dadat ||4.24.10||
nu | stutaḥ | indra | nu | gr̥ṇānaḥ / iṣam | jaritre | nadyaḥ | na | pīperiti pīpeḥ || akāri | te | hari-vaḥ | brahma | navyam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.24.11||
//12//.

-rv_3:6/13- (rv_4,25)
kaḥ | adya | naryaḥ | deva-kāmaḥ / uśan | indrasya | sakhyam | jujoṣa || kaḥ | vā | mahe | avase | pāryāya / sam-iddhe | agnau | suta-somaḥ | īṭṭe ||4.25.1||
kaḥ | nanāma | vacasā | somyāya / manāyuḥ | vā | bhavati | vaste | usrāḥ || kaḥ | indrasya | yujyam | kaḥ | sakhi-tvam / kaḥ | bhrātram | vaṣṭi | kavaye | kaḥ | ūtī ||4.25.2||
kaḥ | devānām | avaḥ | adya | vr̥ṇīte / kaḥ | ādityān | aditim | jyotiḥ | īṭṭe || kasya | aśvinau | indraḥ | agniḥ | sutasya / aṁśoḥ | pibanti | manasā | avi-venam ||4.25.3||
tasmai | agniḥ | bhārataḥ | śarma | yaṁsat / jyok | paśyāt | sūryam | ut-carantam || yaḥ | indrāya | sunavāma | iti | āha / nare | naryāya | nr̥-tamāya | nr̥ṇām ||4.25.4||
na | tam | jinanti | bahavaḥ | na | dabhrāḥ / uru | asmai | aditiḥ | śarma | yaṁsat || priyaḥ | su-kr̥t | priyaḥ | indre | manāyuḥ / priyaḥ | supra-avīḥ | priyaḥ | asya | somī ||4.25.5||
//13//.

-rv_3:6/14-
supra-avyaḥ | prāśuṣāṭ | eṣaḥ | vīraḥ / susveḥ | paktim | kr̥ṇute | kevalā | indraḥ || na | asusveḥ | āpiḥ | na | sakhā | na | jāmiḥ / duḥpra-avyaḥ | ava-hantā | it | avācaḥ ||4.25.6||
na | revatā | paṇinā | sakhyam | indraḥ / asunvatā | suta-pāḥ | sam | gr̥ṇīte || ā | asya | vedaḥ | khidati | hanti | nagnam / vi | susvaye | paktaye | kevalaḥ | bhūt ||4.25.7||
indram | pare | avare | madhyamāsaḥ / indram | yāntaḥ | ava-sitāsaḥ | indram || indram | kṣiyantaḥ | uta | yudhyamānāḥ / indram | naraḥ | vājayantaḥ | havante ||4.25.8||
//14//.

-rv_3:6/15- (rv_4,26)
aham | manuḥ | abhavam | sūryaḥ | ca / aham | kakṣīvān | r̥ṣiḥ | asmi | vipraḥ || aham | kutsam | ārjuneyam | ni | r̥ñje / aham | kaviḥ | uśanā | paśyata | mā ||4.26.1||
aham | bhūmim | adadām | āryāya / aham | vr̥ṣṭim | dāśuṣe | martyāya || aham | apaḥ | anayam | vāvaśānāḥ / mama | devāsaḥ | anu | ketam | āyan ||4.26.2||
aham | puraḥ | mandasānaḥ | vi | airam / nava / sākam | navatīḥ | śambarasya || śata-tamam | veśyam | sarva-tātā / divaḥ-dāsam | atithi-gvam | yat | āvam ||4.26.3||
pra | su | saḥ | vi-bhyaḥ | marutaḥ | viḥ | astu / pra | śyenaḥ | śyenebhyaḥ | āśu-patvā || acakrayā | yat | svadhayā | su-parṇaḥ / havyam | bharat | manave | deva-juṣṭam ||4.26.4||
bharat | yadi | viḥ | ataḥ | vevijānaḥ / pathā | uruṇā | manaḥ-javāḥ | asarji || tūyam | yayau | madhunā | somyena / uta | śravaḥ | vivide | śyenaḥ | atra ||4.26.5||
r̥jīpī | śyenaḥ | dadamānaḥ | aṁśum / parā-vataḥ | śakunaḥ | mandram | madam || somam | bharat | dadr̥hāṇaḥ | deva-vān / divaḥ | amuṣmāt | ut-tarāt | ā-dāya ||4.26.6||
ā-dāya | śyenaḥ | abharat | somam / sahasram | savān | ayutam | ca | sākam || atra | puram-dhiḥ | ajahāt | arātīḥ / made | somasya | mūrāḥ | amūraḥ ||4.26.7||
//15//.

-rv_3:6/16- (rv_4,27)
garbhe | nu | san | anu | eṣām | avedam / aham | devānām | janimāni | viśvā || śatam | mā | puraḥ | āyasīḥ | arakṣan / adha | śyenaḥ | javasā | niḥ | adīyam ||4.27.1||
na | gha | saḥ | mām | apa | joṣam | jabhāra / abhi | īm | āsa | tvakṣasā | vīryeṇa || īrmā | puram-dhiḥ | ajahāt | arātīḥ / uta | vātān | atarat | śūśuvānaḥ ||4.27.2||
ava | yat | śyenaḥ | asvanīt | adha | dyoḥ / vi | yat | yadi | vā | ataḥ | ūhuḥ | puram-dhim || sr̥jat | yat | asmai | ava | ha | kṣipat / jyām / kr̥śānuḥ | astā | manasā | bhuraṇyan ||4.27.3||
r̥jipyaḥ | īm | indra-vataḥ | na | bhujyum / śyenaḥ | jabhāra | br̥hataḥ | adhi | snoḥ || antariti | patat | patatri | asya | parṇam / adha | yāmani | pra-sitasya | tat | veriti veḥ ||4.27.4||
adha | śvetam | kalaśam | gobhiḥ | aktam / ā-pipyānam | magha-vā | śukram | andhaḥ || adhvaryu-bhiḥ | pra-yatam | madhvaḥ | agram / indraḥ | madāya | prati | dhat | pibadhyai / śūraḥ | madāya | prati | dhat | pibadhyai ||4.27.5||
//16//.

-rv_3:6/17- (rv_4,28)
tvā | yujā | tava | tat | soma | sakhye / indraḥ | apaḥ | manave | sa-srutaḥ | kariti kaḥ || ahan | ahim | ariṇāt | sapta | sindhūn / apa | avr̥ṇot | apihitā-iva | khāni ||4.28.1||
tvā | yujā | ni | khidat | sūryasya / indraḥ | cakram | sahasā | sadyaḥ | indo iti || adhi | snunā | br̥hatā | vartamānam / mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi ||4.28.2||
ahan | indraḥ | adahat | agniḥ | indo iti / purā | dasyūn / madhyaṁdināt | abhīke || duḥ-ge | duroṇe | kratvā | na | yātām / puru | sahasrā | śarvā | ni | barhīt ||4.28.3||
viśvasmāt | sīm | adhamān | indra | dasyūn / viśaḥ | dāsīḥ | akr̥ṇoḥ | apra-śastāḥ || abādhethām | amr̥ṇatam | ni | śatrūn / avindethām | apa-citim | vadhatraiḥ ||4.28.4||
eva | satyam | magha-vānā | yuvam | tat / indraḥ | ca | soma | ūrvam | aśvyam | goḥ || ā | adardr̥tam | api-hitāni | aśnā / riricathuḥ | kṣāḥ | cit | tatr̥dānā ||4.28.5||
//17//.

-rv_3:6/18- (rv_4,29)
ā | naḥ | stutaḥ | upa | vājebhiḥ | ūtī / indra | yāhi | hari-bhiḥ | mandasānaḥ || tiraḥ | cit | aryaḥ | savanā | purūṇi / āṅgūṣebhiḥ | gr̥ṇānaḥ | satya-rādhāḥ ||4.29.1||
ā | hi | sma | yāti | naryaḥ | cikitvān / hūyamānaḥ | sotr̥-bhiḥ | upa | yajñam || su-aśvaḥ | yaḥ | abhīruḥ | manyamānaḥ / susvāṇebhiḥ | madati | sam | ha | vīraiḥ ||4.29.2||
śravaya | it | asya | karṇā | vājayadhyai / juṣṭām | anu | pra | diśam | mandayadhyai || ut-vavr̥ṣāṇaḥ | rādhase | tuviṣmān / karat | naḥ | indraḥ | su-tīrthā | abhayam | ca ||4.29.3||
accha | yaḥ | gantā | nādhamānam | ūtī / itthā | vipram | havamānam | gr̥ṇantam || upa | tmani | dadhānaḥ | dhuri | āśūn / sahasrāṇi | śatāni | vajra-bāhuḥ ||4.29.4||
tvā-ūtāsaḥ | magha-van | indra | viprāḥ / vayam | te | syāma | sūrayaḥ | gr̥ṇantaḥ || bhejānāsaḥ | br̥hat-divasya | rāyaḥ / ā-kāyyasya | dāvane | puru-kṣoḥ ||4.29.5||
//18//.

-rv_3:6/19- (rv_4,30)
nakiḥ | indra | tvat | ut-taraḥ / na | jyāyān | asti | vr̥tra-han || nakiḥ | eva | yathā | tvam ||4.30.1||
satrā | te | anu | kr̥ṣṭayaḥ / viśvā | cakrā-iva | vavr̥tuḥ || satrā | mahān | asi | śrutaḥ ||4.30.2||
viśve | cana | it | anā | tvā / devāsaḥ | indra | yuyudhuḥ || yat | ahā | naktam | ā | atiraḥ ||4.30.3||
yatra | uta | bādhitebhyaḥ / cakram | kutsāya | yudhyate || muṣāyaḥ | indra | sūryam ||4.30.4||
yatra | devān | r̥ghāyataḥ / viśvān | ayudhyaḥ | ekaḥ | it || tvam | indra | vanūn | ahan ||4.30.5||
//19//.

-rv_3:6/20-
yatra | uta | martyāya | kam / ariṇāḥ | indra | sūryam || pra | āvaḥ | śacībhiḥ | etaśam ||4.30.6||
kim | āt | uta | asi | vr̥tra-han / magha-van | manyumat-tamaḥ || atra | aha | dānum | ā | atiraḥ ||4.30.7||
etat | gha | it | uta | vīryam / indra | cakartha | pauṁsyam || striyam | yat | duḥ-hanāyuvam / vadhīḥ | duhitaram | divaḥ ||4.30.8||
divaḥ | cit | gha | duhitaram / mahān | mahīyamānām || uṣasam | indra | sam | piṇak ||4.30.9||
apa | uṣāḥ | anasaḥ | sarat / sam-piṣṭāt | aha | bibhyuṣī || ni | yat | sīm | śiśnathat | vr̥ṣā ||4.30.10||
//20//.

-rv_3:6/21-
etat | asyāḥ | anaḥ | śaye / su-saṁpiṣṭam | vi-pāśi | ā || sasāra | sīm | parā-vataḥ ||4.30.11||
uta | sindhum | vi-bālyam / vi-tasthānām | adhi | kṣami || pari | sthāḥ | indra | māyayā ||4.30.12||
uta | śuṣṇasya | dhr̥ṣṇu-yā / pra | mr̥kṣaḥ | abhi | vedanam || puraḥ | yat | asya | sam-piṇak ||4.30.13||
uta | dāsam | kauli-taram / br̥hataḥ | parvatāt | adhi || ava | ahan | indra | śambaram ||4.30.14||
uta | dāsasya | varcinaḥ / sahasrāṇi | śatā | avadhīḥ || adhi | pañca | pradhīn-iva ||4.30.15||
//21//.

-rv_3:6/22-
uta | tyam | putram | agruvaḥ / parā-vr̥ktam | śata-kratuḥ || uktheṣu | indraḥ | ā | abhajat ||4.30.16||
uta | tyā | turvaśāyadū iti / asnātārā | śacī3-patiḥ || indraḥ | vidvān | apārayat ||4.30.17||
uta | tyā | sadyaḥ | āryā / sarayoḥ | indra | pārataḥ || arṇācitrarathā | avadhīḥ ||4.30.18||
anu | dvā | jahitā | nayaḥ / andham | śroṇam | ca | vr̥tra-han || na | tat | te | sumnam | aṣṭave ||4.30.19||
śatam | aśman-mayīnām / purām | indraḥ | vi | āsyat || divaḥ-dāsāya | dāśuṣe ||4.30.20||
//22//.

-rv_3:6/23-
asvāpayat | dabhītaye / sahasrā | triṁśatam | hathaiḥ || dāsānām | indraḥ | māyayā ||4.30.21||
saḥ | gha | it | uta | asi | vr̥tra-han / samānaḥ | indra | go-patiḥ || yaḥ | tā | viśvāni | cicyuṣe ||4.30.22||
uta | nūnam | yat | indriyam / kariṣyāḥ | indra | pauṁsyam || adya | nakiḥ | tat | ā | minat ||4.30.23||
vāmam-vāmam | te | ā-dure / devaḥ | dadātu | aryamā || vāmam | pūṣā | vāmam | bhagaḥ / vāmam | devaḥ | karūḷatī ||4.30.24||
//23//.

-rv_3:6/24- (rv_4,31)
kayā | naḥ | citraḥ | ā | bhuvat / ūtī | sadā-vr̥dhaḥ | sakhā || kayā | śaciṣṭhayā | vr̥tā ||4.31.1||
kaḥ | tvā | satyaḥ | madānām / maṁhiṣṭhaḥ | matsat | andhasaḥ || dr̥ḷhā | cit | ā-ruje | vasu ||4.31.2||
abhi | su | naḥ | sakhīnām / avitā | jaritr̥̄ṇām || śatam | bhavāsi | ūti-bhiḥ ||4.31.3||
abhi | naḥ | ā | vavr̥tsva / cakram | na | vr̥ttam | arvataḥ || niyut-bhiḥ | carṣaṇīnām ||4.31.4||
pra-vatā | hi | kratūnām / ā | ha | padā-iva | gacchasi || abhakṣi | sūrye | sacā ||4.31.5||
//24//.

-rv_3:6/25-
sam | yat | te | indra | manyavaḥ / sam | cakrāṇi | dadhanvire || adha | tve iti | adha | sūrye ||4.31.6||
uta | sma | hi | tvām | āhuḥ | it / magha-vānam | śacī-pate || dātāram | avi-dīdhayum ||4.31.7||
uta | sma | sadyaḥ | it | pari / śaśamānāya | sunvate || puru | cit | maṁhase | vasu ||4.31.8||
nahi | sma | te | śatam | cana / rādhaḥ | varante | ā-muraḥ || na | cyautnāni | kariṣyataḥ ||4.31.9||
asmān | avantu | te | śatam / asmān | sahasram | ūtayaḥ || asmān | viśvāḥ | abhiṣṭayaḥ ||4.31.10||
//25//.

-rv_3:6/26-
asmān | iha | vr̥ṇīṣva / sakhyāya | svastaye || mahaḥ | rāye | divitmate ||4.31.11||
asmān | aviḍḍhi | viśvahā / indra | rāyā | parīṇasā || asmān | viśvābhiḥ | ūti-bhiḥ ||4.31.12||
asmabhyam | tān | apa | vr̥dhi / vrajān | astā-iva | go-mataḥ || navābhiḥ | indra | ūti-bhiḥ ||4.31.13||
asmākam | dhr̥ṣṇu-yā | rathaḥ / dyu-mān | indra | anapa-cyutaḥ || gavyuḥ | aśva-yuḥ | īyate ||4.31.14||
asmākam | ut-tamam | kr̥dhi / śravaḥ | deveṣu | sūrya || varṣiṣṭham | dyām-iva | upari ||4.31.15||
//26//.

-rv_3:6/27- (rv_4,32)
ā | tu | naḥ | indra | vr̥tra-han / asmākam | ardham | ā | gahi || mahān | mahībhiḥ | ūti-bhiḥ ||4.32.1||
bhr̥miḥ | cit | gha | asi | tūtujiḥ / ā | citra | citriṇīṣu | ā || citram | kr̥ṇoṣi | ūtaye ||4.32.2||
dabhrebhiḥ | cit | śaśīyāṁsam / haṁsi | vrādhantam | ojasā || sakhi-bhiḥ | ye | tve iti | sacā ||4.32.3||
vayam | indra | tve iti | sacā / vayam | tvā | abhi | nonumaḥ || asmān-asmān | it | ut | ava ||4.32.4||
saḥ | naḥ | citrābhiḥ | adri-vaḥ / anavadyābhiḥ | ūti-bhiḥ || anādhr̥ṣṭābhiḥ | ā | gahi ||4.32.5||
//27//.

-rv_3:6/28-
bhūyāmo iti | su | tvā-vataḥ / sakhāyaḥ | indra | go-mataḥ || yujaḥ | vājāya | ghr̥ṣvaye ||4.32.6||
tvam | hi | ekaḥ | īśiṣe / indra | vājasya | go-mataḥ || saḥ | naḥ | yandhi | mahīm | iṣam ||4.32.7||
na | tvā | varante | anyathā / yat | ditsasi | stutaḥ | magham || stotr̥-bhyaḥ | indra | girvaṇaḥ ||4.32.8||
abhi | tvā | gotamāḥ | girā / anūṣata | pra | dāvane || indra | vājāya | ghr̥ṣvaye ||4.32.9||
pra | te | vocāma | vīryā / yāḥ | mandasānaḥ | ā | arujaḥ || puraḥ | dāsīḥ | abhi-itya ||4.32.10||
//28//.

-rv_3:6/29-
tā | te | gr̥ṇanti | vedhasaḥ / yāni | cakartha | pauṁsyā || suteṣu | indra | girvaṇaḥ ||4.32.11||
avīvr̥dhanta | gotamāḥ / indra | tve iti | stoma-vāhasaḥ || ā | eṣu | dhāḥ | vīra-vat | yaśaḥ ||4.32.12||
yat | cit | hi | śaśvatām | asi / indra | sādhāraṇaḥ | tvam || tam | tvā | vayam | havāmahe ||4.32.13||
arvācīnaḥ | vaso iti | bhava / asme iti | su | matsva | andhasaḥ || somānām | indra | soma-pāḥ ||4.32.14||
asmākam | tvā | matīnām / ā | stomaḥ | indra | yacchatu || arvāk | ā | vartaya | harī iti ||4.32.15||
puroḷāśam | ca | naḥ | ghasaḥ / joṣayāse | giraḥ | ca | naḥ || vadhūyuḥ-iva | yoṣaṇām ||4.32.16||
//29//.

-rv_3:6/30-
sahasram | vyatīnām / yuktānām | indram | īmahe || śatam | somasya | khāryaḥ ||4.32.17||
sahasrā | te | śatā | vayam / gavām | ā | cyavayāmasi || asma-trā | rādhaḥ | etu | te ||4.32.18||
daśa | te | kalaśānām / hiraṇyānām | adhīmahi || bhūri-dāḥ | asi | vr̥tra-han ||4.32.19||
bhūri-dāḥ | bhūri | dehi | naḥ / mā | dabhram | bhūri | ā | bhara || bhūri | gha | it | indra | ditsasi ||4.32.20||
bhūri-dāḥ | hi | asi | śrutaḥ / puru-trā | śūra | vr̥tra-han || ā | naḥ | bhajasva | rādhasi ||4.32.21||
pra | te | babhrū iti | vi-cakṣaṇa / śaṁsāmi | go-sanaḥ | napāt || mā | ābhyām | gāḥ | anu | śiśrathaḥ ||4.32.22||
kanīnakā-iva | vidradhe / nave | dru-pade | arbhake || babhrū iti | yāmeṣu | śobhete iti ||4.32.23||
aram | me | usra-yāmne / aram | anusra-yāmne || babhrū iti | yāmeṣu | asridhā ||4.32.24||
//30//.

-rv_3:7/1- (rv_4,33)
pra | r̥bhu-bhyaḥ | dūtam-iva | vācam | iṣye / upa-stire | śvaitarīm | dhenum | īḷe || ye | vāta-jūtāḥ | taraṇi-bhiḥ | evaiḥ / pari | dyām | sadyaḥ | apasaḥ | babhūvuḥ ||4.33.1||
yadā | aram | akran | r̥bhavaḥ | pitr̥-bhyām / pari-viṣṭī | veṣaṇā | daṁsanābhiḥ || āt | it | devānām | upa | sakhyam | āyan / dhīrāsaḥ | puṣṭim | avahan | manāyai ||4.33.2||
punaḥ | ye | cakruḥ | pitarā | yuvānā / sanā | yūpā-iva | jaraṇā | śayānā || te | vājaḥ | vi-bhvā | r̥bhuḥ | indra-vantaḥ / madhu-psarasaḥ | naḥ | avantu | yajñam ||4.33.3||
yat | sam-vatsam | r̥bhavaḥ | gām | arakṣan / yat | sam-vatsam | r̥bhavaḥ | māḥ | apiṁśan || yat | sam-vatsam | abharan | bhāsaḥ | asyāḥ / tābhiḥ | śamībhiḥ | amr̥ta-tvam | āśuḥ ||4.33.4||
jyeṣṭhaḥ | āha | camasā | dvā | kara | iti / kanīyān | trīn | kr̥ṇavāma | iti | āha || kaniṣṭhaḥ | āha | caturaḥ | kara | iti / tvaṣṭā | r̥bhavaḥ | tat | panayat | vacaḥ | vaḥ ||4.33.5||
//1//.

-rv_3:7/2-
satyam | ūcuḥ | naraḥ | eva | hi | cakruḥ / anu | svadhām | r̥bhavaḥ | jagmuḥ | etām || vi-bhrājamānān | camasān | ahā-iva / avenat | tvaṣṭā | caturaḥ | dadr̥śvān ||4.33.6||
dvādaśa | dyūn | yat | agohyasya / ātithye | raṇan | r̥bhavaḥ | sasantaḥ || su-kṣetrā | akr̥ṇvan | anayanta | sindhūn / dhanva | ā | atiṣṭhan | oṣadhīḥ | nimnam | āpaḥ ||4.33.7||
ratham | ye | cakruḥ | su-vr̥tam | nare-sthām / ye | dhenum | viśva-juvam | viśva-rūpām || te | ā | takṣantu | r̥bhavaḥ | rayim | naḥ / su-avasaḥ | su-apasaḥ | su-hastāḥ ||4.33.8||
apaḥ | hi | eṣām | ajuṣanta | devāḥ / abhi | kratvā | manasā | dīdhyānāḥ || vājaḥ | devānām | abhavat | su-karmā / indrasya | r̥bhukṣāḥ | varuṇasya | vi-bhvā ||4.33.9||
ye | harī iti | medhayā | ukthā | madantaḥ / indrāya | cakruḥ | su-yujā | ye | aśvā || te | rāyaḥ | poṣam | draviṇāni | asme iti / dhatta | r̥bhavaḥ | kṣema-yantaḥ | na | mitram ||4.33.10||
idā | ahnaḥ | pītim | uta | vaḥ | madam | dhuḥ / na | r̥te | śrāntasya | sakhyāya | devāḥ || te | nūnam | asme iti | r̥bhavaḥ | vasūni / tr̥tīye | asmin | savane | dadhāta ||4.33.11||
//2//.

-rv_3:7/3- (rv_4,34)
r̥bhuḥ | vi-bhvā | vājaḥ | indraḥ | naḥ | accha / imam | yajñam | ratna-dheyā | upa | yāta || idā | hi | vaḥ | dhiṣaṇā | devī | ahnām / adhāt | pītim | sam | madāḥ | agmata | vaḥ ||4.34.1||
vidānāsaḥ | janmanaḥ | vāja-ratnāḥ / uta | r̥tu-bhiḥ | r̥bhavaḥ | mādayadhvam || sam | vaḥ | madāḥ | agmata | sam | puram-dhiḥ / su-vīrām | asme iti | rayim | ā | īrayadhvam ||4.34.2||
ayam | vaḥ | yajñaḥ | r̥bhavaḥ | akāri / yam | ā | manuṣvat | pra-divaḥ | dadhidhve || pra | vaḥ | accha | jujuṣāṇāsaḥ | asthuḥ / abhūta | viśve | agriyā | uta | vājāḥ ||4.34.3||
abhūt | ūm̐ iti | vaḥ | vidhate | ratna-dheyam / idā | naraḥ | dāśuṣe | martyāya || pibata | vājāḥ | r̥bhavaḥ | dade | vaḥ / mahi | tr̥tīyam | savanam | madāya ||4.34.4||
ā | vājāḥ | yāta | upa | naḥ | r̥bhukṣāḥ / mahaḥ | naraḥ | draviṇasaḥ | gr̥ṇānāḥ || ā | vaḥ | pītayaḥ | abhi-pitve | ahnām / imāḥ | astam | navasvaḥ-iva | gman ||4.34.5||
//3//.

-rv_3:7/4-
ā | napātaḥ | śavasaḥ | yātana | upa | imam / yajñam | namasā | hūyamānāḥ || sa-joṣasaḥ | sūrayaḥ | yasya | ca | stha / madhvaḥ | pāta | ratna-dhāḥ | indra-vantaḥ ||4.34.6||
sa-joṣāḥ | indra | varuṇena | somam / sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ || agre-pābhiḥ | r̥tu-pābhiḥ | sa-joṣāḥ / gnāḥpatnībhiḥ | ratna-dhābhiḥ | sa-joṣāḥ ||4.34.7||
sa-joṣasaḥ | ādityaiḥ | mādayadhvam / sa-joṣasaḥ | r̥bhavaḥ | parvatebhiḥ || sa-joṣasaḥ | daivyena | savitrā / sa-joṣasaḥ | sindhu-bhiḥ | ratna-dhebhiḥ ||4.34.8||
ye | aśvinā | ye | pitarā | ye | ūtī / dhenum | tatakṣuḥ | r̥bhavaḥ | ye | aśvā || ye | aṁsatrā | ye | r̥dhak | rodasī iti | ye / vi-bhvaḥ | naraḥ | su-apatyāni | cakruḥ ||4.34.9||
ye | go-mantam | vāja-vantam | su-vīram / rayim | dhattha | vasu-mantam | puru-kṣum || te | agre-pāḥ | r̥bhavaḥ | mandasānāḥ / asme iti | dhatta | ye | ca | rātim | gr̥ṇanti ||4.34.10||
na | apa | abhūta | na | vaḥ | atītr̥ṣāma / aniḥ-śastāḥ | r̥bhavaḥ | yajñe | asmin || sam | indreṇa | madatha | sam | marut-bhiḥ / sam | rāja-bhiḥ | ratna-dheyāya | devāḥ ||4.34.11||
//4//.

-rv_3:7/5- (rv_4,35)
iha | upa | yāta | śavasaḥ | napātaḥ / saudhanvanāḥ | r̥bhavaḥ | mā | apa | bhūta || asmin | hi | vaḥ | savane | ratna-dheyam / gamantu | indram | anu | vaḥ | madāsaḥ ||4.35.1||
ā | agan | r̥bhūṇām | iha | ratna-dheyam / abhūt | somasya | su-sutasya | pītiḥ || su-kr̥tyayā | yat | su-apasyayā | ca / ekam | vi-cakra | camasam | catuḥ-dhā ||4.35.2||
vi | akr̥ṇota | camasam | catuḥ-dhā / sakhe | vi | śikṣa | iti | abravīta || atha | aita | vājāḥ | amr̥tasya | panthām / gaṇam | devānām | r̥bhavaḥ | su-hastāḥ ||4.35.3||
kim-mayaḥ | svit | camasaḥ | eṣaḥ | āsa / yam | kāvyena | caturaḥ | vi-cakra || atha | sunudhvam | savanam | madāya / pāta | r̥bhavaḥ | madhunaḥ | somyasya ||4.35.4||
śacyā | akarta | pitarā | yuvānā / śacyā | akarta | camasam | deva-pānam || śacyā | harī iti | dhanu-tarau | ataṣṭa / indra-vāhau | r̥bhavaḥ | vāja-ratnāḥ ||4.35.5||
//5//.

-rv_3:7/6-
yaḥ | vaḥ | sunoti | abhi-pitve | ahnām / tīvram | vājāsaḥ | savanam | madāya || tasmai | rayim | r̥bhavaḥ | sarva-vīram / ā | takṣata | vr̥ṣaṇaḥ | mandasānāḥ ||4.35.6||
prātariti | sutam | apibaḥ | hari-aśva / mādhyaṁdinam | savanam | kevalam | te || sam | r̥bhu-bhiḥ | pibasva | ratna-dhebhiḥ / sakhīn | yān | indra | cakr̥ṣe | su-kr̥tyā ||4.35.7||
ye | devāsaḥ | abhavata | su-kr̥tyā / śyenāḥ-iva | it | adhi | divi | ni-seda || te | ratnam | dhāta | śavasaḥ | napātaḥ / saudhanvanāḥ | abhavata | amr̥tāsaḥ ||4.35.8||
yat | tr̥tīyam | savanam | ratna-dheyam / akr̥ṇudhvam | su-apasyā | su-hastāḥ || tat | r̥bhavaḥ | pari-siktam | vaḥ | etat / sam | madebhiḥ | indriyebhiḥ | pibadhvam ||4.35.9||
//6//.

-rv_3:7/7- (rv_4,36)
anaśvaḥ | jātaḥ | anabhīśuḥ | ukthyaḥ / rathaḥ | tri-cakraḥ | pari | vartate | rajaḥ || mahat | tat | vaḥ | devyasya | pra-vācanam / dyām | r̥bhavaḥ | pr̥thivīm | yat | ca | puṣyatha ||4.36.1||
ratham | ye | cakruḥ | su-vr̥tam | su-cetasaḥ / avi-hvarantam | manasaḥ | pari | dhyayā || tān | ūm̐ iti | nu | asya | savanasya | pītaye / ā | vaḥ | vājāḥ | r̥bhavaḥ | vedayāmasi ||4.36.2||
tat | vaḥ | vājāḥ | r̥bhavaḥ | su-pravācanam / deveṣu | vi-bhvaḥ | abhavat | mahi-tvanam || jivrī iti | yat | santā | pitarā | sanā-jurā / punaḥ | yuvānā | carathāya | takṣatha ||4.36.3||
ekam | vi | cakra | camasam | catuḥ-vayam / niḥ | carmaṇaḥ | gām | ariṇīta | dhīti-bhiḥ || atha | deveṣu | amr̥ta-tvam | ānaśa / śruṣṭī | vājāḥ | r̥bhavaḥ | tat | vaḥ | ukthyam ||4.36.4||
r̥bhutaḥ | rayiḥ | prathamaśravaḥ-tamaḥ / vāja-śrutāsaḥ | yam | ajījanan | naraḥ || vibhva-taṣṭaḥ | vidatheṣu | pra-vācyaḥ / yam | devāsaḥ | avatha | saḥ | vi-carṣaṇiḥ ||4.36.5||
//7//.

-rv_3:7/8-
saḥ | vājī | arvā | saḥ | r̥ṣiḥ | vacasyayā / saḥ | śūraḥ | astā | pr̥tanāsu | dustaraḥ || saḥ | rāyaḥ | poṣam | saḥ | su-vīryam | dadhe / yam | vājaḥ | vi-bhvā | r̥bhavaḥ | yam | āviṣuḥ ||4.36.6||
śreṣṭham | vaḥ | peśaḥ | adhi | dhāyi | darśatam / stomaḥ | vājāḥ | r̥bhavaḥ | tam | jujuṣṭana || dhīrāsaḥ | hi | stha | kavayaḥ | vipaḥ-citaḥ / tān | vaḥ | enā | brahmaṇā | ā | vedayāmasi ||4.36.7||
yūyam | asmabhyam | dhiṣaṇābhyaḥ | pari / vidvāṁsaḥ | viśvā | naryāṇi | bhojanā || dyu-mantam | vājam | vr̥ṣa-śuṣmam | ut-tamam / ā | naḥ | rayim | r̥bhavaḥ | takṣata | ā | vayaḥ ||4.36.8||
iha | pra-jām | iha | rayim | rarāṇāḥ / iha | śravaḥ | vīra-vat | takṣata | naḥ || yena | vayam | citayema | ati | anyān / tam | vājam | citram | r̥bhavaḥ | dada | naḥ ||4.36.9||
//8//.

-rv_3:7/9- (rv_4,37)
upa | naḥ | vājāḥ | adhvaram | r̥bhukṣāḥ / devāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ || yathā | yajñam | manuṣaḥ | vikṣu | āsu / dadhidhve | raṇvāḥ | su-dineṣu | ahnām ||4.37.1||
te | vaḥ | hr̥de | manase | santu | yajñāḥ / juṣṭāsaḥ | adya | ghr̥ta-nirnijaḥ | guḥ || pra | vaḥ | sutāsaḥ | harayanta | pūrṇāḥ / kratve | dakṣāya | harṣayanta | pītāḥ ||4.37.2||
tri-udāyam | deva-hitam | yathā | vaḥ / stomaḥ | vājāḥ | r̥bhukṣaṇaḥ | dade | vaḥ || juhve | manuṣvat | uparāsu | vikṣu / yuṣme iti | sacā | br̥hat-diveṣu | somam ||4.37.3||
pīvaḥ-aśvāḥ | śucat-rathāḥ | hi | bhūta / āyaḥ-śiprāḥ | vājinaḥ | su-niṣkāḥ || indrasya | sūno iti | śavasaḥ | napātaḥ / anu | vaḥ | ceti | agriyam | madāya ||4.37.4||
r̥bhum | r̥bhukṣaṇaḥ | rayim / vāje | vājin-tamam | yujam || indrasvantam | havāmahe / sadā-sātamam | aśvinam ||4.37.5||
//9//.

-rv_3:7/10-
saḥ | it | r̥bhavaḥ | yam | avatha / yūyam | indraḥ | ca | martyam || saḥ | dhībhiḥ | astu | sanitā / medha-sātā | saḥ | arvatā ||4.37.6||
vi | naḥ | vājāḥ | r̥bhukṣaṇaḥ / pathaḥ | citana | yaṣṭave || asmabhyam | sūrayaḥ | stutāḥ / viśvāḥ | āśāḥ | tarīṣaṇi ||4.37.7||
tam | naḥ | vājāḥ | r̥bhukṣaṇaḥ / indra | nāsatyā | rayim || sam | aśvam | carṣaṇi-bhyaḥ | ā / puru | śasta | maghattaye ||4.37.8||
//10//.

-rv_3:7/11- (rv_4,38)
uto iti | hi | vām | dātrā | santi | pūrvā / yā | pūru-bhyaḥ | trasadasyuḥ | ni-tośe || kṣetra-sām | dadathuḥ | urvarā-sām / ghanam | dasyu-bhyaḥ | abhi-bhūtim | ugram ||4.38.1||
uta | vājinam | puruniḥ-sidhvānam / dadhi-krām | ūm̐ iti | dadathuḥ | viśva-kr̥ṣṭim || r̥jipyam | śyenam | pruṣita-psum | āśum / carkr̥tyam | aryaḥ | nr̥-patim | na | śūram ||4.38.2||
yam | sīm | anu | pravatā-iva | dravantam / viśvaḥ | pūruḥ | madati | harṣamāṇaḥ || paṭ-bhiḥ | gr̥dhyantam | medha-yum | na | śūram / ratha-turam | vātam-iva | dhrajantam ||4.38.3||
yaḥ | sma | ā-rundhānaḥ | gadhyā | samat-su / sanu-taraḥ | carati | goṣu | gacchan || āviḥ-r̥jīkaḥ | vidathā | ni-cikyat / tiraḥ | aratim | pari | āpaḥ | āyoḥ ||4.38.4||
uta | sma | enam | vastra-mathim | na | tāyum / anu | krośanti | kṣitayaḥ | bhareṣu || nīcā | ayamānam | jasurim | na | śyenam / śravaḥ | ca | accha | paśu-mat | ca | yūtham ||4.38.5||
//11//.

-rv_3:7/12-
uta | sma | āsu | prathamaḥ | sariṣyan / ni | veveti | śreṇi-bhiḥ | rathānām || srajam | kr̥ṇvānaḥ | janyaḥ | na | śubhvā / reṇum | rerihat | kiraṇam | dadaśvān ||4.38.6||
uta | syaḥ | vājī | sahuriḥ | r̥ta-vā / śuśrūṣamāṇaḥ | tanvā | sa-marye || turam | yatīṣu | turayan | r̥jipyaḥ / adhi | bhruvoḥ | kirate | reṇum | r̥ñjan ||4.38.7||
uta | sma | asya | tanyatoḥ-iva | dyoḥ / r̥ghāyataḥ | abhi-yujaḥ | bhayante || yadā | sahasram | abhi | sīm | ayodhīt / duḥ-vartuḥ | sma | bhavati | bhīmaḥ | r̥ñjan ||4.38.8||
uta | sma | asya | panayanti | janāḥ / jūtim | kr̥ṣṭi-praḥ | abhi-bhūtim | āśoḥ || uta | enam | āhuḥ | sam-ithe | vi-yantaḥ / parā | dadhi-krāḥ | asarat | sahasraiḥ ||4.38.9||
ā | dadhi-krāḥ | śavasā | pañca | kr̥ṣṭīḥ / sūryaḥ-iva | jyotiṣā | apaḥ | tatāna || sahasra-sāḥ | śata-sāḥ | vājī | arvā / pr̥ṇaktu | madhvā | sam | imā | vacāṁsi ||4.38.10||
//12//.

-rv_3:7/13- (rv_4,39)
āśum | dadhi-krām | tam | ūm̐ iti | nu | stavāma / divaḥ | pr̥thivyāḥ | uta | carkirāma || ucchantīḥ | mām | uṣasaḥ | sūdayantu / ati | viśvāni | duḥ-itāni | parṣan ||4.39.1||
mahaḥ | carkarmi | arvataḥ | kratu-prāḥ / dadhi-krāvṇaḥ | puru-vārasya | vr̥ṣṇaḥ || yam | pūru-bhyaḥ | dīdi-vāṁsam | na | agnim / dadathuḥ | mitrāvaruṇā | taturim ||4.39.2||
yaḥ | aśvasya | dadhi-krāvṇaḥ | akārīt / sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau || anāgasam | tam | aditiḥ | kr̥ṇotu / saḥ | mitreṇa | varuṇena | sa-joṣāḥ ||4.39.3||
dadhi-krāvṇaḥ | iṣaḥ | ūrjaḥ | mahaḥ | yat / amanmahi | marutām | nāma | bhadram || svastaye | varuṇam | mitram | agnim / havāmahe | indram | vajra-bāhum ||4.39.4||
indram-iva | it | ubhaye | vi | hvayante / ut-īrāṇāḥ | yajñam | upa-prayantaḥ || dadhi-krām | ūm̐ iti | sūdanam | martyāya / dadathuḥ | mitrāvaruṇā | naḥ | aśvam ||4.39.5||
dadhi-krāvṇaḥ | akāriṣam / jiṣṇoḥ | aśvasya | vājinaḥ || surabhi | naḥ | mukhā | karat / pra | naḥ | āyūṁṣi | tāriṣat ||4.39.6||
//13//.

-rv_3:7/14- (rv_4,40)
dadhi-krāvṇaḥ | it | ūm̐ iti | nu | cārkirāma / viśvāḥ | it | mām | uṣasaḥ | sūdayantu || apām | agneḥ | uṣasaḥ | sūryasya / br̥haspateḥ | āṅgirasasya | jiṣṇoḥ ||4.40.1||
satvā | bhariṣaḥ | go-iṣaḥ | duvanya-sat / śravasyāt | iṣaḥ | uṣasaḥ | turaṇya-sat || satyaḥ | dravaḥ | dravaraḥ | pataṅgaraḥ / dadhi-krāvā | iṣam | ūrjam | svaḥ | janat ||4.40.2||
uta | sma | asya | dravataḥ | turaṇyataḥ / parṇam | na | veḥ | anu | vāti | pra-gardhinaḥ || śyenasya-iva | dhrajataḥ | aṅkasam | pari / dadhi-krāvṇaḥ | saha | ūrjā | taritrataḥ ||4.40.3||
uta | syaḥ | vājī | kṣipaṇim | turaṇyati / grīvāyām | baddhaḥ | api-kakṣe | āsani || kratum | dadhi-krāḥ | anu | sam-tavītvat / pathām | aṅkāṁsi | anu | ā-panīphaṇat ||4.40.4||
haṁsaḥ | śuci-sat | vasuḥ | antarikṣa-sat / hotā | vedi-sat | atithiḥ | duroṇa-sat || nr̥-sat | vara-sat | r̥ta-sat | vyoma-sat / ap-jāḥ | go-jāḥ | r̥ta-jāḥ | adri-jāḥ | r̥tam ||4.40.5||
//14//.

-rv_3:7/15- (rv_4,41)
indrā | kaḥ | vām | varuṇā | sumnam | āpa / stomaḥ | haviṣmān | amr̥taḥ | na | hotā || yaḥ | vām | hr̥di | kratu-mān | asmat | uktaḥ / pasparśat | indrāvaruṇā | namasvān ||4.41.1||
indrā | ha | yaḥ | varuṇā | cakre | āpī iti / devau | martaḥ | sakhyāya | prayasvān || saḥ | hanti | vr̥trā | sam-itheṣu | śatrūn / avaḥ-bhiḥ | vā | mahat-bhiḥ | saḥ | pra | śr̥ṇve ||4.41.2||
indrā | ha | ratnam | varuṇā | dheṣṭhā / itthā | nr̥-bhyaḥ | śaśamānebhyaḥ | tā || yadi | sakhāyā | sakhyāya | somaiḥ / sutebhiḥ | su-prayasā | mādayaite iti ||4.41.3||
indrā | yuvam | varuṇā | didyum | asmin / ojiṣṭham | ugrā | ni | vadhiṣṭam | vajram || yaḥ | naḥ | duḥ-evaḥ | vr̥katiḥ | dabhītiḥ / tasmin | mimāthām | abhi-bhūti | ojaḥ ||4.41.4||
indrā | yuvam | varuṇā | bhūtam | asyāḥ / dhiyaḥ | pretārā | vr̥ṣabhā-iva | dhenoḥ || sā | naḥ | duhīyat | yavasā-iva | gatvī / sahasra-dhārā | payasā | mahī | gauḥ ||4.41.5||
//15//.

-rv_3:7/16-
toke | hite | tanaye | urvarāsu / sūraḥ | dr̥śīke | vr̥ṣaṇaḥ | ca | pauṁsye || indrā | naḥ | atra | varuṇā | syātām / avaḥ-bhiḥ | dasmā | pari-takmyāyām ||4.41.6||
yuvām | it | hi | avase | pūrvyāya / pari | prabhūtī iti pra-bhūtī | go-iṣaḥ | svāpī iti su-āpī || vr̥ṇīmahe | sakhyāya | priyāya / śūrā | maṁhiṣṭhā | pitarā-iva | śaṁbhū iti śam-bhū ||4.41.7||
tāḥ | vām | dhiyaḥ | avase | vāja-yantīḥ / ājim | na | jagmuḥ | yuva-yūḥ | sudānū iti su-dānū || śriye | na | gāvaḥ | upa | somam | asthuḥ / indram | giraḥ | varuṇam | me | manīṣāḥ ||4.41.8||
imāḥ | indram | varuṇam | me | manīṣāḥ / agman | upa | draviṇam | icchamānāḥ || upa | īm | asthuḥ | joṣṭāraḥ-iva | vasvaḥ / raghvīḥ-iva | śravasaḥ | bhikṣamāṇāḥ ||4.41.9||
aśvyasya | tmanā | rathyasya | puṣṭeḥ / nityasya | rāyaḥ | patayaḥ | syāma || tā | cakrāṇau | ūti-bhiḥ | navyasībhiḥ / asma-trā | rāyaḥ | ni-yutaḥ | sacantām ||4.41.10||
ā | naḥ | br̥hantā | br̥hatībhiḥ | ūtī / indra | yātam | varuṇa | vāja-sātau || yat | didyavaḥ | pr̥tanāsu | pra-krīḷān / tasya | vām | syāma | sanitāraḥ | ājeḥ ||4.41.11||
//16//.

-rv_3:7/17- (rv_4,42)
mama | dvitā | rāṣṭram | kṣatriyasya / viśva-āyoḥ | viśve | amr̥tāḥ | yathā | naḥ || kratum | sacante | varuṇasya | devāḥ / rājāmi | kr̥ṣṭeḥ | upamasya | vavreḥ ||4.42.1||
aham | rājā | varuṇaḥ | mahyam | tāni / asuryāṇi | prathamā | dhārayanta || kratum | sacante | varuṇasya | devāḥ / rājāmi | kr̥ṣṭeḥ | upamasya | vavreḥ ||4.42.2||
aham | indraḥ | varuṇaḥ | te iti | mahi-tvā / urvī iti | gabhīre iti | rajasī iti | sumeke iti su-meke || tvaṣṭā-iva | viśvā | bhuvanāni | vidvān / sam | airayam | rodasī iti | dhārayam | ca ||4.42.3||
aham | apaḥ | apinvam | ukṣamāṇāḥ / dharayam | divam | sadane | r̥tasya || r̥tena | putraḥ | aditeḥ | r̥ta-vā / uta | tri-dhātu | prathayat | vi | bhūma ||4.42.4||
mām | naraḥ | su-aśvāḥ | vājayantaḥ / mām | vr̥tāḥ | sam-araṇe | havante || kr̥ṇomi | ājim | magha-vā | aham | indraḥ / iyarmi | reṇum | abhibhūti-ojāḥ ||4.42.5||
//17//.

-rv_3:7/18-
aham | tā | viśvā | cakaram | nakiḥ | mā / daivyam | sahaḥ | varate | aprati-itam || yat | mā | somāsaḥ | mamadan | yat | ukthā / ubhe iti | bhayete iti | rajasī iti | apāre iti ||4.42.6||
viduḥ | te | viśvā | bhuvanāni | tasya / tā | pra | bravīṣi | varuṇāya | vedhaḥ || tvam | vr̥trāṇi | śr̥ṇviṣe | jaghanvān / tvam | vr̥tān | ariṇāḥ | indra | sindhūn ||4.42.7||
asmākam | atra | pitaraḥ | te | āsan / sapta | r̥ṣayaḥ | dauḥ-gahe | badhyamāne || te | ā | ayajanta | trasadasyum | asyāḥ / indram | na | vr̥tra-turam | ardha-devam ||4.42.8||
puru-kutsānī | hi | vām | adāśat / havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ || atha | rājānam | trasadasyum | asyāḥ / vr̥tra-hanam | dadathuḥ | ardha-devam ||4.42.9||
rāyā | vayam | sasa-vāṁsaḥ | madema / havyena | devāḥ | yavasena | gāvaḥ || tām | dhenum | indrāvaruṇā | yuvam | naḥ / viśvāhā | dhattam | anapa-sphurantīm ||4.42.10||
//18//.

-rv_3:7/19- (rv_4,43)
kaḥ | ūm̐ iti | śravat | katamaḥ | yajñiyānām / vandāru | devaḥ | katamaḥ | juṣāte || kasya | imām | devīm | amr̥teṣu | preṣṭhām / hr̥di | śreṣāma | su-stutim | su-havyām ||4.43.1||
kaḥ | mr̥ḷāti | katamaḥ | ā-gamiṣṭhaḥ / devānām | ūm̐ iti | katamaḥ | śam-bhaviṣṭhaḥ || ratham | kam | āhuḥ | dravat-aśvam | āśum / yam | sūryasya | duhitā | avr̥ṇīta ||4.43.2||
makṣu | hi | sma | gacchathaḥ | īvataḥ | dyūn / indraḥ | na | śaktim | pari-takmyāyām || divaḥ | ā-jātā | divyā | su-parṇā / kayā | śacīnām | bhavathaḥ | śaciṣṭhā ||4.43.3||
kā | vām | bhūt | upa-mātiḥ | kayā | naḥ / ā | aśvinā | gamathaḥ | hūyamānā || kaḥ | vām | mahaḥ | cit | tyajasaḥ | abhīke / uruṣyatam | mādhvī iti | dasrā | naḥ | ūtī ||4.43.4||
uru | vām | rathaḥ | pari | nakṣati | dyām / ā | yat | samudrāt | abhi | vartate | vām || madhvā | mādhvī iti | madhu | vām | pruṣāyan / yat | sīm | vām | pr̥kṣaḥ | bhurajanta | pakvāḥ ||4.43.5||
sindhuḥ | ha | vām | rasayā | siñcat | aśvān / ghr̥ṇā | vayaḥ | aruṣāsaḥ | pari | gman || tat | ūm̐ iti | su | vām | ajiram | ceti | yānam / yena | patī iti | bhavathaḥ | sūryāyāḥ ||4.43.6||
iha-iha | yat | vām | samanā | papr̥kṣe / sā | iyam | asme iti | su-matiḥ | vāja-ratnā || uruṣyatam | jaritāram | yuvam | ha / śritaḥ | kāmaḥ | nāsatyā | yuvadrik ||4.43.7||
//19//.

-rv_3:7/20- (rv_4,44)
tam | vām | ratham | vayam | adya | huvema / pr̥thu-jrayam | aśvinā | sam-gatim | goḥ || yaḥ | sūryām | vahati | vandhura-yuḥ / girvāhasam | puru-tamam | vasu-yum ||4.44.1||
yuvam | śriyam | aśvinā | devatā | tām / divaḥ | napātā | vanathaḥ | śacībhiḥ || yuvoḥ | vapuḥ | abhi | pr̥kṣaḥ | sacante / vahanti | yat | kakuhāsaḥ | rathe | vām ||4.44.2||
kaḥ | vām | adya | karate | rāta-havyaḥ / ūtaye | vā | suta-peyāya | vā | arkaiḥ || r̥tasya | vā | vanuṣe | pūrvyāya / namaḥ | yemānaḥ | aśvinā | ā | vavartat ||4.44.3||
hiraṇyayena | purubhū iti puru-bhū | rathena / imam | yajñam | nāsatyā | upa | yātam || pibāthaḥ | it | madhunaḥ | somyasya / dadhathaḥ | ratnam | vidhate | janāya ||4.44.4||
ā | naḥ | yātam | divaḥ | accha | pr̥thivyāḥ / hiraṇyayena | su-vr̥tā | rathena || mā | vām | anye | ni | yaman | deva-yantaḥ / sam | yat | dade | nābhiḥ | pūrvyā | vām ||4.44.5||
nu | naḥ | rayim | puru-vīram | br̥hantam / dasrā | mimāthām | ubhayeṣu | asme iti || naraḥ | yat | vām | aśvinā | stomam | āvan / sadha-stutim | āja-mīḷhāsaḥ | agman ||4.44.6||
iha-iha | yat | vām | samanā | papr̥kṣe / sā | iyam | asme iti | su-matiḥ | vāja-ratnā || uruṣyatam | jaritāram | yuvam | ha / śritaḥ | kāmaḥ | nāsatyā | yuvadrik ||4.44.7||
//20//.

-rv_3:7/21- (rv_4,45)
eṣaḥ | syaḥ | bhānuḥ | ut | iyarti | yujyate / rathaḥ | pari-jmā | divaḥ | asya | sānavi || pr̥kṣāsaḥ | asmin | mithunāḥ | adhi | trayaḥ / dr̥tiḥ | turīyaḥ | madhunaḥ | vi | rapśate ||4.45.1||
ut | vām | pr̥kṣāsaḥ | madhu-mantaḥ | īrate / rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭiṣu || apa-ūrṇuvantaḥ | tamaḥ | ā | pari-vr̥tam / svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ ||4.45.2||
madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ / uta | priyam | madhune | yuñjāthām | ratham || ā | vartanim | madhunā | jinvathaḥ | pathaḥ / dr̥tim | vahethe iti | madhu-mantam | aśvinā ||4.45.3||
haṁsāsaḥ | ye | vām | madhu-mantaḥ | asridhaḥ / hiraṇya-parṇāḥ | uhuvaḥ | uṣaḥ-budhaḥ || uda-prutaḥ | mandinaḥ | mandi-nispr̥śaḥ / madhvaḥ | na | makṣaḥ | savanāni | gacchathaḥ ||4.45.4||
su-adhcarāsaḥ | madhu-mantaḥ | agnayaḥ / usrā | jarante | prati | vastoḥ | aśvinā || yat | nikta-hastaḥ | taraṇiḥ | vi-cakṣaṇaḥ / somam | susāva | madhu-mantam | adri-bhiḥ ||4.45.5||
āke-nipāsaḥ | aha-bhiḥ | davidhvataḥ / svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ || sūraḥ | cit | aśvān | yuyujānaḥ | īyate / viśvān | anu | svadhayā | cetathaḥ | pathaḥ ||4.45.6||
pra | vām | avocam | aśvinā | dhiyam-dhāḥ / rathaḥ | su-aśvaḥ | ajaraḥ | yaḥ | asti || yena | sadyaḥ | pari | rajāṁsi | yāthaḥ / haviṣmantam | taraṇim | bhojam | accha ||4.45.7||
//21//.

-rv_3:7/22- (rv_4,46)
agram | piba | madhūnām / sutam | vayo iti | diviṣṭiṣu || tvam | hi | pūrva-pāḥ | asi ||4.46.1||
śatena | naḥ | abhiṣṭi-bhiḥ / niyutvān | indra-sārathiḥ || vāyo iti | sutasya | tr̥mpatam ||4.46.2||
ā | vām | sahasram | harayaḥ / indravāyū iti | abhi | prayaḥ || vahantu | soma-pītaye ||4.46.3||
ratham | hiraṇya-vandhuram / indravāyū iti | su-adhvaram || ā | hi | sthāthaḥ | divi-spr̥śam ||4.46.4||
rathena | pr̥thu-pājasā / dāśvāṁsam | upa | gacchatam || indravāyū iti | iha | ā | gatam ||4.46.5||
indravāyū iti | ayam | sutaḥ / tam | devebhiḥ | sa-joṣasā || pibatam | dāśuṣaḥ | gr̥he ||4.46.6||
iha | pra-yānam | astu | vām / indravāyū iti | vi-mocanam || iha | vām | soma-pītaye ||4.46.7||
//22//.

-rv_3:7/23- (rv_4,47)
vāyo iti | śukraḥ | ayāmi | te / madhvaḥ | agram | diviṣṭiṣu || ā | yāhi | soma-pītaye / spārhaḥ | deva | niyutvatā ||4.47.1||
indraḥ | ca | vāyo iti | eṣām / somānām | pītim | arhathaḥ || yuvām | hi | yanti | indavaḥ / nimnam | āpaḥ | na | sadhryak ||4.47.2||
vāyo iti | indraḥ | ca | śuṣmiṇā / sa-ratham | śavasaḥ | patī iti || niyutvantā | naḥ | ūtaye / ā | yātam | soma-pītaye ||4.47.3||
yāḥ | vām | santi | puru-spr̥haḥ / ni-yutaḥ | dāśuṣe | narā || asme iti | tāḥ | yajña-vāhasā / indravāyū iti | ni | yacchatam ||4.47.4||
//23//.

-rv_3:7/24- (rv_4,48)
vihi | hotrā | avītāḥ / vipaḥ | na | rāyaḥ | aryaḥ || vāyo iti | ā | candreṇa | rathena / yāhi | sutasya | pītaye ||4.48.1||
niḥ-yuvānaḥ | aśastīḥ / niyutvān | indra-sārathiḥ || vāyo iti | ā | candreṇa | rathena / yāhi | sutasya | pītaye ||4.48.2||
anu | kr̥ṣṇe iti | vasudhitī iti vasu-dhitī / yemāte iti | viśva-peśasā || vāyo iti | ā | candreṇa | rathena / yāhi | sutasya | pītaye ||4.48.3||
vahantu | tvā | manaḥ-yujaḥ / yuktāsaḥ | navatiḥ | nava || vāyo iti | ā | candreṇa | rathena / yāhi | sutasya | pītaye ||4.48.4||
vāyo iti | śatam | harīṇām / yuvasva | poṣyāṇām || uta | vā | te | sahasriṇaḥ / rathaḥ | ā | yātu | pājasā ||4.48.5||
//24//.

-rv_3:7/25- (rv_4,49)
idam | vām | āsye | haviḥ / priyam | indrābr̥haspatī iti || uktham | madaḥ | ca | śasyate ||4.49.1||
ayam | vām | pari | sicyate / somaḥ | indrābr̥haspatī iti || cāruḥ | madāya | pītaye ||4.49.2||
ā | naḥ | indrābr̥haspatī iti / gr̥ham | indraḥ | ca | gacchatam || soma-pā | soma-pītaye ||4.49.3||
asme iti | indrābr̥haspatī iti / rayim | dhattam | śata-gvinam || aśva-vantam | sahasriṇam ||4.49.4||
indrābr̥haspatī iti | vayam / sute | gīḥ-bhiḥ | havāmahe || asya | somasya | pītaye ||4.49.5||
somam | indrābr̥haspatī iti / pibatam | dāśuṣaḥ | gr̥he || mādayethām | tat-okasā ||4.49.6||
//25//.

-rv_3:7/26- (rv_4,50)
yaḥ | tastambha | sahasā | vi | jmaḥ | antān / br̥haspatiḥ | tri-sadhasthaḥ | raveṇa || tam | pratnāsaḥ | r̥ṣayaḥ | dīdhyānāḥ / puraḥ | viprāḥ | dadhire | mandra-jihvam ||4.50.1||
dhuna-itayaḥ | su-praketam | madantaḥ / br̥haspate | abhi | ye | naḥ | tatasre || pr̥ṣantam | sr̥pram | adabdham | ūrvam / br̥haspate | rakṣatāt | asya | yonim ||4.50.2||
br̥haspate | yā | paramā | parā-vat / ataḥ | ā | te | r̥ta-spr̥śaḥ | ni | seduḥ || tubhyam | khātāḥ | avatāḥ | adri-dugdhāḥ / madhvaḥ | ścotanti | abhitaḥ | vi-rapśam ||4.50.3||
br̥haspatiḥ | prathamam | jāyamānaḥ / mahaḥ | jyotiṣaḥ | parame | vi-oman || sapta-āsyaḥ | tuvi-jātaḥ | raveṇa / vi | sapta-raśmiḥ | adhamat | tamāṁsi ||4.50.4||
saḥ | su-stubhā | saḥ | r̥kvatā | gaṇena / valam | ruroja | phali-gam | raveṇa || br̥haspatiḥ | usriyāḥ | havya-sūdaḥ / kanikradat | vāvaśatīḥ | ut | ājat ||4.50.5||
//26//.

-rv_3:7/27-
eva | pitre | viśva-devāya | vr̥ṣṇe / yajñaiḥ | vidhema | namasā | haviḥ-bhiḥ || br̥haspate | su-prajāḥ | vīra-vantaḥ / vayam | syāma | patayaḥ | rayīṇām ||4.50.6||
saḥ | it | rājā | prati-janyāni | viśvā / śuṣmeṇa | tasthau | abhi | vīryeṇa || br̥haspatim | yaḥ | su-bhr̥tam | bibharti / valgu-yati | vandate | pūrva-bhājam ||4.50.7||
saḥ | it | kṣeti | su-dhitaḥ | okasi | sve / tasmai | iḷā | pinvate | viśva-dānīm || tasmai | viśaḥ | svayam | eva | namante / yasmin | brahmā | rājani | pūrvaḥ | eti ||4.50.8||
aprati-itaḥ | jayati | sam | dhanāni / prati-janyāni | uta | yā | sa-janyā || avasyave | yaḥ | varivaḥ | kr̥ṇoti / brahmaṇe | rājā | tam | avanti | devāḥ ||4.50.9||
indraḥ | ca | somam | pibatam | br̥haspate / asmin | yajñe | mandasānā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || ā | vām | viśantu | indavaḥ | su-ābhuvaḥ / asme iti | rayim | sarva-vīram | ni | yacchatam ||4.50.10||
br̥haspate | indra | vardhatam | naḥ / sacā | sā | vām | su-matiḥ | bhūtu | asme iti || aviṣṭam | dhiyaḥ | jigr̥tam | puram-dhīḥ / jajastam | aryaḥ | vanuṣām | arātīḥ ||4.50.11||
//27//.

-rv_3:8/1- (rv_4,51)
idam | ūm̐ iti | tyat | puru-tamam | purastāt / jyotiḥ | tamasaḥ | vayuna-vat | asthāt || nūnam | divaḥ | duhitaraḥ | vi-bhātīḥ / gātum | kr̥ṇavan | uṣasaḥ | janāya ||4.51.1||
asthuḥ | ūm̐ iti | citrāḥ | uṣasaḥ | purastāt / mitāḥ-iva | svaravaḥ | adhvareṣu || vi | ūm̐ iti | vrajasya | tamasaḥ | dvārā / ucchantīḥ | avran | śucayaḥ | pāvakāḥ ||4.51.2||
ucchantīḥ | adya | citayanta | bhojān / rādhaḥ-deyāya | uṣasaḥ | maghonīḥ || acitre | antariti | paṇayaḥ | sasantu / abudhyamānāḥ | tamasaḥ | vi-madhye ||4.51.3||
kuvit | saḥ | devīḥ | sanayaḥ | navaḥ | vā / yāmaḥ | babhūyāt | uṣasaḥ | vaḥ | adya || yena | nava-gve | aṅgire | daśa-gve / sapta-āsye | revatīḥ | revat | ūṣa ||4.51.4||
yūyam | hi | devīḥ | r̥tayuk-bhiḥ | aśvaiḥ / pari-prayātha | bhuvanāni | sadyaḥ || pra-bodhayantīḥ | uṣasaḥ | sasantam / dvi-pāt | catuḥ-pāt | carathāya | jīvam ||4.51.5||
//1//.

-rv_3:8/2-
kva | svit | āsām | katamā | purāṇī / yayā | vi-dhānā | vi-dadhuḥ | r̥bhūṇām || śubham | yat | śubhrāḥ | uṣasaḥ | caranti / na | vi | jñāyante | sa-dr̥śīḥ | ajuryāḥ ||4.51.6||
tāḥ | gha | tāḥ | bhadrāḥ | uṣasaḥ | purā | āsuḥ / abhiṣṭi-dyumnāḥ | r̥tajāta-satyāḥ || yāsu | ījānaḥ | śaśamānaḥ | ukthaiḥ / stuvan | śaṁsan | draviṇam | sadyaḥ | āpa ||4.51.7||
tāḥ | ā | caranti | samanā | purastāt / samānataḥ | samanā | paprathānāḥ || r̥tasya | devīḥ | sadasaḥ | budhānāḥ / gavām | na | sargāḥ | uṣasaḥ | jarante ||4.51.8||
tāḥ | it | nu | eva | samanā | samānīḥ / amīta-varṇāḥ | uṣasaḥ | caranti || gūhantīḥ | abhvam | asitam | ruśat-bhiḥ / śukrāḥ | tanūbhiḥ | śucayaḥ | rucānāḥ ||4.51.9||
rayim | divaḥ | duhitaraḥ | vi-bhātīḥ / prajā-vantam | yacchata | asmāsu | devīḥ || syonāt | ā | vaḥ | prati-budhyamānāḥ / su-vīryasya | patayaḥ | syāma ||4.51.10||
tat | vaḥ | divaḥ | duhitaraḥ | vi-bhātīḥ / upa | bruve | uṣasaḥ | yajña-ketuḥ || vayam | syāma | yaśasaḥ | janeṣu / tat | dyauḥ | ca | dhattām | pr̥thivī | ca | devī ||4.51.11||
//2//.

-rv_3:8/3- (rv_4,52)
prati | syā | sūnarī | janī / vi-ucchantī | pari | svasuḥ || divaḥ | adarśi | duhitā ||4.52.1||
aśvā-iva | citrā | aruṣī / mātā | gavām | r̥ta-varī || sakhā | abhūt | aśvinoḥ | uṣāḥ ||4.52.2||
uta | sakhā | asi | aśvinoḥ / uta | mātā | gavām | asi || uta | uṣaḥ | vasvaḥ | īśiṣe ||4.52.3||
yavayat-dveṣasam | tvā / cikitvit | sūnr̥tā-vari || prati | stomaiḥ | abhutsmahi ||4.52.4||
prati | bhadrāḥ | adr̥kṣata / gavām | sargāḥ | na | raśmayaḥ || ā | uṣāḥ | aprāḥ | uru | jrayaḥ ||4.52.5||
ā-papruṣī | vibhā-vari / vi | āvaḥ | jyotiṣā | tamaḥ || uṣaḥ | anu | svadhām | ava ||4.52.6||
ā | dyām | tanoṣi | raśmi-bhiḥ / ā | antarikṣam | uru | priyam || uṣaḥ | śukreṇa | śociṣā ||4.52.7||
//3//.

-rv_3:8/4- (rv_4,53)
tat | devasya | savituḥ | vāryam | mahat / vr̥ṇīmahe | asurasya | pra-cetasaḥ || chardiḥ | yena | dāśuṣe | yacchati | tmanā / tat | naḥ | mahān | ut | ayān | devaḥ | aktu-bhiḥ ||4.53.1||
divaḥ | dhartā | bhuvanasya | prajā-patiḥ / piśaṅgam | drāpim | prati | muñcate | kaviḥ || vi-cakṣaṇaḥ | prathayan | ā-pr̥ṇan | uru / ajījanat | savitā | sumnam | ukthyam ||4.53.2||
ā | aprāḥ | rajāṁsi | divyāni | pārthivā / ślokam | devaḥ | kr̥ṇute | svāya | dharmaṇe || pra | bāhū iti | asrāk | savitā | savīmani / ni-veśayan | pra-suvan | aktu-bhiḥ | jagat ||4.53.3||
adābhyaḥ | bhuvanāni | pra-cākaśat / vratāni | devaḥ | savitā | abhi | rakṣate || pra | asrāk | bāhū iti | bhuvanasya | pra-jābhyaḥ / dhr̥ta-vrataḥ | mahaḥ | ajmasya | rājati ||4.53.4||
triḥ | antarikṣam | savitā | mahi-tvanā / trī | rajāṁsi | pari-bhūḥ | trīṇi | rocanā || tisraḥ | divaḥ | pr̥thivīḥ | tisraḥ | invati / tri-bhiḥ | vrataiḥ | abhi | naḥ | rakṣati | tmanā ||4.53.5||
br̥hat-sumnaḥ | pra-savitā | ni-veśanaḥ / jagataḥ | sthātuḥ | ubhayasya | yaḥ | vaśī || saḥ | naḥ | devaḥ | savitā | śarma | yacchatu / asme iti | kṣayāya | tri-varūtham | aṁhasaḥ ||4.53.6||
ā | agan | devaḥ | r̥tu-bhiḥ | vardhatu | kṣayam / dadhātu | naḥ | savitā | su-prajām | iṣam || saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu / prajā-vantam | rayim | asme iti | sam | invatu ||4.53.7||
//4//.

-rv_3:8/5- (rv_4,54)
abhūt | devaḥ | savitā | vandyaḥ | nu | naḥ / idānīm | ahnaḥ | upa-vācyaḥ | nr̥-bhiḥ || vi | yaḥ | ratnā | bhajati | mānavebhyaḥ / śreṣṭham | naḥ | atra | draviṇam | yathā | dadhat ||4.54.1||
devebhyaḥ | hi | prathamam | yajñiyebhyaḥ / amr̥ta-tvam | suvasi | bhāgam | ut-tamam || āt | it | dāmānam | savitaḥ | vi | ūrṇuṣe / anūcīnā | jīvitā | mānuṣebhyaḥ ||4.54.2||
acittī | yat | cakr̥ma | daivye | jane / dīnaiḥ | dakṣaḥ | pra-bhūtī | puruṣatvatā || deveṣu | ca | savitaḥ | mānuṣeṣu | ca / tvam | naḥ | atra | suvatāt | anāgasaḥ ||4.54.3||
na | pra-miye | savituḥ | daivyasya | tat / yathā | viśvam | bhuvanam | dhārayiṣyati || yat | pr̥thivyāḥ | variman | ā | su-aṅguriḥ / varṣman | divaḥ | suvati | satyam | asya | tat ||4.54.4||
indra-jyeṣṭhān | br̥hat-bhyaḥ | parvatebhyaḥ / kṣayān | ebhyaḥ | suvasi | pastya-vataḥ || yathā-yathā | patayantaḥ | vi-yemire / eva | eva | tasthuḥ | savitariti | savāya | te ||4.54.5||
ye | te | triḥ | ahan | savitariti | savāsaḥ / dive-dive | saubhagam | ā-suvanti || indraḥ | dyāvāpr̥thivī iti | sindhuḥ | at-bhiḥ / ādityaiḥ | naḥ | aditiḥ | śarma | yaṁsat ||4.54.6||
//5//.

-rv_3:8/6- (rv_4,55)
kaḥ | vaḥ | trātā | vasavaḥ | kaḥ | varūtā / dyāvābhūmī iti | adite | trāsīthām | naḥ || sahīyasaḥ | varuṇa | mitra | martāt / kaḥ | vaḥ | adhvare | varivaḥ | dhāti | devāḥ ||4.55.1||
pra | ye | dhāmāni | pūrvyāṇi | arcān / vi | yat | ucchān | vi-yotāraḥ | amūrāḥ || vi-dhātāraḥ | vi | te | dadhuḥ | ajasrāḥ / r̥ta-dhītayaḥ | rurucanta | dasmāḥ ||4.55.2||
pra | pastyām | aditim | sindhum | arkaiḥ / svastim | īḷe | sakhyāya | devīm || ubhe iti | yathā | naḥ | ahanī iti | ni-pātaḥ / uṣasānaktā | karatām | adabdhe iti ||4.55.3||
vi | aryamā | varuṇaḥ | ceti | panthām / iṣaḥ | patiḥ | suvitam | gātum | agniḥ || indrāviṣṇū iti | nr̥-vat | ūm̐ iti | su | stavānā / śarma | naḥ | yantam | ama-vat | varūtham ||4.55.4||
ā | parvatasya | marutām | avāṁsi / devasya | trātuḥ | avri | bhagasya || pāt | patiḥ | janyāt | aṁhasaḥ | naḥ / mitraḥ | mitriyāt | uta | naḥ | uruṣyet ||4.55.5||
//6//.

-rv_3:8/7-
nu | rodasī iti | ahinā | budhnyena / stuvīta | devī iti | apyebhiḥ | iṣṭaiḥ || samudram | na | sam-caraṇe | saniṣyavaḥ / gharma-svarasaḥ | nadyaḥ | apa | vran ||4.55.6||
devaiḥ | naḥ | devī | aditiḥ | ni | pātu / devaḥ | trātā | trāyatām | apra-yucchan || nahi | mitrasya | varuṇasya | dhāsim / arhāmasi | pra-miyam | sānu | agneḥ ||4.55.7||
agniḥ | īśe | vasavyasya / agniḥ | mahaḥ | saubhagasya || tāni | asmabhyam | rāsate ||4.55.8||
uṣaḥ | maghoni | ā | vaha / sūnr̥te | vāryā | puru || asmabhyam | vājinī-vati ||4.55.9||
tat | su | naḥ | savitā | bhagaḥ / varuṇaḥ | mitraḥ | aryamā || indraḥ | naḥ | rādhasā | ā | gamat ||4.55.10||
//7//.

-rv_3:8/8- (rv_4,56)
mahī iti | dyāvāpr̥thivī iti | iha | jyeṣṭhe iti / rucā | bhavatām | śucayat-bhiḥ | arkaiḥ || yat | sīm | variṣṭhe iti | br̥hatī iti | vi-minvan / ruvat | ha | ukṣā | paprathānebhiḥ | evaiḥ ||4.56.1||
devī iti | devebhiḥ | yajate iti | yajatraiḥ / aminatī iti | tasthatuḥ | ukṣamāṇe iti || r̥tavarī ityr̥ta-varī | adruhā | devaputre iti deva-putre / yajñasya | netrī iti | śucayat-bhiḥ | arkaiḥ ||4.56.2||
saḥ | it | su-apāḥ | bhuvaneṣu | āsa / yaḥ | ime iti | dyāvāpr̥thivī iti | jajāna || urvī iti | gabhīre iti | rajasī iti | sumeke iti su-meke / avaṁśe | dhīraḥ | śacyā | sam | airat ||4.56.3||
nu | rodasī iti | br̥hat-bhiḥ | naḥ | varūthaiḥ / patnīvat-bhiḥ | iṣayantī iti | sa-joṣāḥ || urūcī iti | viśve iti | yājate iti | ni | pātam / dhiyā | syāma | rathyaḥ | sadā-sāḥ ||4.56.4||
pra | vām | mahi | dyavī iti | abhi / upa-stutim | bharāmahe || śucī iti | upa | pra-śastaye ||4.56.5||
punāne iti | tanvā | mithaḥ / svena | dakṣeṇa | rājathaḥ || ūhyāthe iti | sanāt | r̥tam ||4.56.6||
mahī iti | mitrasya | sādhathaḥ / tarantī iti | pipratī iti | r̥tam || pari | yajñam | ni | sedathuḥ ||4.56.7||
//8//.

-rv_3:8/9- (rv_4,57)
kṣetrasya | patinā | vayam / hitena-iva | jayāmasi || gām | aśvam | poṣayitnu | ā / saḥ | naḥ | mr̥ḷāti | īdr̥śe ||4.57.1||
kṣetrasya | pate | madhu-mantam | ūrmim / dhenuḥ-iva | payaḥ | asmāsu | dhukṣva || madhu-ścutam | ghr̥tam-iva | su-pūtam / r̥tasya | naḥ | patayaḥ | mr̥ḷayantu ||4.57.2||
madhu-matīḥ | oṣadhīḥ | dyāvaḥ | āpaḥ / madhu-mat | naḥ | bhavatu | antarikṣam || kṣetrasya | patiḥ | madhu-mān | naḥ | astu / ariṣyantaḥ | anu | enam | carema ||4.57.3||
śunam | vāhāḥ | śunam | naraḥ / śunam | kr̥ṣatu | lāṅgalam || śunam | varatrāḥ | badhyantām / śunam | aṣṭrām | ut | iṅgaya ||4.57.4||
śunāsīrau | imām | vācam | juṣethām / yat | divi | cakrathuḥ | payaḥ || tena | imām | upa | siñcatam ||4.57.5||
arvācī | su-bhage | bhava / sīte | vandāmahe | tvā || yathā | naḥ | su-bhagā | asasi / yathā | naḥ | su-phalā | asasi ||4.57.6||
indraḥ | sītām | ni | gr̥hṇātu / tām | pūṣā | anu | yacchatu || sā | naḥ | payasvatī | duhām / uttarām-uttarām | samām ||4.57.7||
śunam | naḥ | phālāḥ | vi | kr̥ṣantu | bhūmim / śunam | kīnāśāḥ | abhi | yantu | vāhaiḥ || śunam | parjanyaḥ | madhunā | payaḥ-bhiḥ / śunāsīrā | śunam | asmāsu | dhattam ||4.57.8||
//9//.

-rv_3:8/10- (rv_4,58)
samudrāt | ūrmiḥ | madhu-mān | ut | ārat / upa | aṁśunā | sam | amr̥ta-tvam | ānaṭ || ghr̥tasya | nāma | guhyam | yat | asti / jihvā | devānām | amr̥tasya | nābhiḥ ||4.58.1||
vayam | nāma | pra | bravāma | ghr̥tasya / asmin | yajñe | dhārayāma | namaḥ-bhiḥ || upa | brahmā | śr̥ṇavat | śasyamānam / catuḥ-śr̥ṅgaḥ | avamīt | gauraḥ | etat ||4.58.2||
catvāri | śr̥ṅgā | trayaḥ | asya | pādāḥ / dve iti | śīrṣe iti | sapta | hastāsaḥ | asya || tridhā | baddhaḥ | vr̥ṣabhaḥ | roravīti / mahaḥ | devaḥ | martyān | ā | viveśa ||4.58.3||
tridhā | hitam | paṇi-bhiḥ | guhyamānam / gavi | devāsaḥ | ghr̥tam | anu | avindan || indraḥ | ekam | sūryaḥ | ekam | jajāna / venāt | ekam | svadhayā | niḥ | tatakṣuḥ ||4.58.4||
etāḥ | arṣanti | hr̥dyāt | samudrāt / śata-vrajāḥ | ripuṇā | na | ava-cakṣe || ghr̥tasya | dhārāḥ | abhi | cākaśīmi / hiraṇyayaḥ | vetasaḥ | madhye | āsām ||4.58.5||
//10//.

-rv_3:8/11-
samyak | sravanti | saritaḥ | na | dhenāḥ / antaḥ | hr̥dā | manasā | pūyamānāḥ || ete | arṣanti | ūrmayaḥ | ghr̥tasya / mr̥gāḥ-iva | kṣipaṇoḥ | īṣamāṇāḥ ||4.58.6||
sindhoḥ-iva | pra-adhvane | śūghanāsaḥ / vāta-pramiyaḥ | patayanti | yahvāḥ || ghr̥tasya | dhārāḥ | aruṣaḥ | na | vājī / kāṣṭhāḥ | bhindan | ūrmi-bhiḥ | pinvamānaḥ ||4.58.7||
abhi | pravanta | samanā-iva | yoṣāḥ / kalyāṇyaḥ | smayamānāsaḥ | agnim || ghr̥tasya | dhārāḥ | sam-idhaḥ | nasanta / tāḥ | juṣāṇaḥ | haryati | jāta-vedāḥ ||4.58.8||
kanyāḥ-iva | vahatum | etavai | ūm̐ iti / añji | añjānāḥ | abhi | cākaśīmi || yatra | somaḥ | sūyate | yatra | yajñaḥ / ghr̥tasya | dhārāḥ | abhi | tat | pavante ||4.58.9||
abhi | arṣata | su-stutim | gavyam | ājim / asmāsu | bhadrā | draviṇāni | dhatta || imam | yajñam | nayata | devatā | naḥ / ghr̥tasya | dhārāḥ | madhu-mat | pavante ||4.58.10||
dhāman | te | viśvam | bhuvanam | adhi | śritam / antariti | samudre | hr̥di | antaḥ | āyuṣi || apām | anīke | sam-ithe | yaḥ | ā-bhr̥taḥ / tam | aśyāma | madhu-mantam | te | ūrmim ||4.58.11||
//11//.

Maṇḍala 5

-rv_3:8/12- (rv_5,1)
abodhi | agniḥ | sam-idhā | janānām / prati | dhenum-iva | ā-yatīm | uṣasam || yahvāḥ-iva | pra | vayām | ut-jihānāḥ / pra | bhānavaḥ | sisrate | nākam | accha ||5.1.1||
abodhi | hotā | yajathāya | devān / ūrdhvaḥ | agniḥ | su-manāḥ | prātaḥ | asthāt || sam-iddhasya | ruśat | adarśi | pājaḥ / mahān | devaḥ | tamasaḥ | niḥ | amoci ||5.1.2||
yat | īm | gaṇasya | raśanām | ajīgariti / śuciḥ | aṅkte | śuci-bhiḥ | gobhiḥ | agniḥ || āt | dakṣiṇā | yujyate | vāja-yantī / uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ ||5.1.3||
agnim | accha | deva-yatām | manāṁsi / cakṣūṁṣi-iva | sūrye | sam | caranti || yat | īm | suvāte iti | uṣasā | virūpe iti vi-rūpe / śvetaḥ | vājī | jāyate | agre | ahnām ||5.1.4||
janiṣṭa | hi | jenyaḥ | agre | ahnām / hitaḥ | hiteṣu | aruṣaḥ | vaneṣu || dame-dame | sapta | ratnā | dadhānaḥ / agniḥ | hotā | ni | sasāda | yajīyān ||5.1.5||
agniḥ | hotā | ni | asīdat | yajīyān / upa-sthe | mātuḥ | surabhau | ūm̐ iti | loke || yuvā | kaviḥ | puruniḥ-sthaḥ | r̥ta-vā / dhartā | kr̥ṣṭīnām | uta | madhye | iddhaḥ ||5.1.6||
//12//.

-rv_3:8/13-
pra | nu | tyam | vipram | adhvareṣu | sādhum / agnim | hotāram | īḷate | namaḥ-bhiḥ || ā | yaḥ | tatāna | rodasī iti | r̥tena / nityam | mr̥janti | vājinam | ghr̥tena ||5.1.7||
mārjālyaḥ | mr̥jyate | sve | damūnāḥ / kavi-praśastaḥ | atithiḥ | śivaḥ | naḥ || sahasra-śr̥ṅgaḥ | vr̥ṣabhaḥ | tat-ojāḥ / viśvān | agne | sahasā | pra | asi | anyān ||5.1.8||
pra | sadyaḥ | agne | ati | eṣi | anyān / āviḥ | yasmai | cāru-tamaḥ | babhūtha || īḷenyaḥ | vapuṣyaḥ | vibhā-vā / priyaḥ | viśām | atithiḥ | mānuṣīṇām ||5.1.9||
tubhyam | bharanti | kṣitayaḥ | yaviṣṭha / balim | agne | antitaḥ | ā | uta | dūrāt || ā | bhandiṣṭhasya | su-matim | cikiddhi / br̥hat | te | agne | mahi | śarma | bhadram ||5.1.10||
ā | adya | ratham | bhānu-maḥ | bhānu-mantam / agne | tiṣṭha | yajatebhiḥ | sam-antam || vidvān | pathīnām | uru | antarikṣam / ā | iha | devān | haviḥ-adyāya | vakṣi ||5.1.11||
avocāma | kavaye | medhyāya / vacaḥ | vandāru | vr̥ṣabhāya | vr̥ṣṇe || gaviṣṭhiraḥ | namasā | stomam | agnau / divi-iva | rukmam | uru-vyañcam | aśret ||5.1.12||
//13//.

-rv_3:8/14- (rv_5,2)
kumāram | mātā | yuvatiḥ | sam-ubdham / guhā | bibharti | na | dadāti | pitre || anīkam | asya | na | minat | janāsaḥ / puraḥ | paśyanti | ni-hitam | aratau ||5.2.1||
kam | etam | tvam | yuvate | kumāram / peṣī | bibharṣi | mahiṣī | jajāna || pūrvīḥ | hi | garbhaḥ | śaradaḥ | vavardha / apaśyam | jātam | yat | asūta | mātā ||5.2.2||
hiraṇya-dantam | śuci-varṇam | ārāt / kṣetrāt | apaśyam | āyudhā | mimānam || dadānaḥ | asmai | amr̥tam | vipr̥kvat / kim | mām | anindrāḥ | kr̥ṇavan | anukthāḥ ||5.2.3||
kṣetrāt | apaśyam | sanutariti | carantam / su-mat | yūtham | na | puru | śobhamānam || na | tāḥ | agr̥bhran | ajaniṣṭa | hi | saḥ / paliknīḥ | it | yuvatayaḥ | bhavanti ||5.2.4||
ke | me | maryakam | vi | yavanta | gobhiḥ / na | yeṣām | gopāḥ | araṇaḥ | cit | āsa || ye | īm | jagr̥bhuḥ | ava | te | sr̥jantu / ā | ajāti | paśvaḥ | upa | naḥ | cikitvān ||5.2.5||
vasām | rājānam | vasatim | janānām / arātayaḥ | ni | dadhuḥ | martyeṣu || brahmāṇi | atreḥ | ava | tam | sr̥jantu / ninditāraḥ | nindyāsaḥ | bhavantu ||5.2.6||
//14//.

-rv_3:8/15-
śunaḥ-śepam | cit | ni-ditam | sahasrāt / yūpāt | amuñcaḥ | aśamiṣṭa | hi | saḥ || eva | asmat | agne | vi | mumugdhi | pāsān / hotariti | cikitvaḥ | iha | tu | ni-sadya ||5.2.7||
hr̥ṇīyamānaḥ | apa | hi | mat | aiyeḥ / pra | me | devānām | vrata-pāḥ | uvāca || indraḥ | vidvān | anu | hi | tvā | cacakṣa / tena | aham | agne | anu-śiṣṭaḥ | ā | agām ||5.2.8||
vi | jyotiṣā | br̥hatā | bhāti | agniḥ / āviḥ | viśvāni | kr̥ṇute | mahi-tvā || pra | adevīḥ | māyāḥ | sahate | duḥ-evāḥ / śiśīte | śr̥ṅge iti | rakṣase | vi-nikṣe ||5.2.9||
uta | svānāsaḥ | divi | santu | agneḥ / tigma-āyudhāḥ | rakṣase | hantavai | ūm̐ iti || made | cit | asya | pra | rujanti | bhāmāḥ / na | varante | pari-bādhaḥ | adevīḥ ||5.2.10||
etam | te | stomam | tuvi-jāta | vipraḥ / ratham | na | dhīraḥ | su-apāḥ | atakṣam || yadi | it | agne | prati | tvam | deva | haryāḥ / svaḥ-vatīḥ | apaḥ | ena | jayema ||5.2.11||
tuvi-grīvaḥ | vr̥ṣabhaḥ | vavr̥dhānaḥ / aśatru | aryaḥ | sam | ajāti | vedaḥ || iti | imam | agnim | amr̥tāḥ | avocan / barhiṣmate | manave | śarma | yaṁsat | haviṣmate | manave | śarma | yaṁsat ||5.2.12||
//15//.

-rv_3:8/16- (rv_5,3)
tvam | agne | varuṇaḥ | jāyase | yat / tvam | mitraḥ | bhavasi | yat | sam-iddhaḥ || tve iti | viśve | sahasaḥ | putra | devāḥ / tvam | indraḥ | dāśuṣe | martyāya ||5.3.1||
tvam | aryamā | bhavasi | yat | kanīnām / nāma | svadhā-van | guhyam | bibharṣi || añjanti | mitram | su-dhitam | na | gobhiḥ / yat | daṁpatī iti dam-patī | sa-manasā | kr̥ṇoṣi ||5.3.2||
tava | śriye | marutaḥ | marjayanta / rudra | yat | te | janima | cāru | citram || padam | yat | viṣṇoḥ | upa-mam | ni-dhāyi / tena | pāsi | guhyam | nāma | gonām ||5.3.3||
tava | śriyā | su-dr̥śaḥ | deva | devāḥ / puru | dadhānāḥ | amr̥tam | sapanta || hotāram | agnim | manuṣaḥ | ni | seduḥ / daśasyantaḥ | uśijaḥ | śaṁsam | āyoḥ ||5.3.4||
na | tvat | hotā | pūrvaḥ | agne | yajīyān / na | kāvyaiḥ | paraḥ | asti | svadhā-vaḥ || viśaḥ | ca | yasyāḥ | atithiḥ | bhavāsi / saḥ | yajñena | vanavat | deva | martān ||5.3.5||
vayam | agne | vanuyāma | tvā-ūtāḥ / vasu-yavaḥ | haviṣā | budhyamānāḥ || vayam | sa-marye | vidatheṣu | ahnām / vayam | rāyā | sahasaḥ | putra | martān ||5.3.6||
//16//.

-rv_3:8/17-
yaḥ | naḥ | āgaḥ | abhi | enaḥ | bharāti / adhi | it | agham | agha-śaṁse | dadhāta || jahi | cikitvaḥ | abhi-śastim | etām / agne | yaḥ | naḥ | marcayati | dvayena ||5.3.7||
tvām | asyāḥ | vi-uṣi | deva | pūrve / dūtam | kr̥ṇvānāḥ | ayajanta | havyaiḥ || sam-sthe | yat | agne | īyase | rayīṇām / devaḥ | martaiḥ | vasu-bhiḥ | idhyamānaḥ ||5.3.8||
ava | spr̥dhi | pitaram | yodhi | vidvān / putraḥ | yaḥ | te | sahasaḥ | sūno iti | ūhe || kadā | cikitvaḥ | abhi | cakṣase | naḥ / agne | kadā | r̥ta-cit | yātayāse ||5.3.9||
bhūri | nāma | vandamānaḥ | dadhāti / pitā | vaso iti | yadi | tat | joṣayāse || kuvit | devasya | sahasā | cakānaḥ / sumnam | agniḥ | vanate | vavr̥dhānaḥ ||5.3.10||
tvam | aṅga | jaritāram | yaviṣṭha / viśvāni | agne | duḥ-itā | ati | parṣi || stenāḥ | adr̥śran | ripavaḥ | janāsaḥ / ajñāta-ketāḥ | vr̥jināḥ | abhūvan ||5.3.11||
ime | yāmāsaḥ | tvadrik | abhūvan / vasave | vā | tat | it | āgaḥ | avāci || na | aha | ayam | agniḥ | abhi-śastaye | naḥ / na | riṣate | vavr̥dhānaḥ | parā | dāt ||5.3.12||
//17//.

-rv_3:8/18- (rv_5,4)
tvām | agne | vasu-patim | vasūnām / abhi | pra | mande | adhvareṣu | rājan || tvayā | vājam | vāja-yantaḥ | jayema / abhi | syāma | pr̥tsutīḥ | martyānām ||5.4.1||
havya-vāṭ | agniḥ | ajaraḥ | pitā | naḥ / vi-bhuḥ | vibhā-vā | su-dr̥śīkaḥ | asme iti || su-gārhapatyāḥ | sam | iṣaḥ | didīhi / asmadryak | sam | mimīhi | śravāṁsi ||5.4.2||
viśām | kavim | viśpatim | mānuṣīṇām / śucim | pāvakam | ghr̥ta-pr̥ṣṭham | agnim || ni | hotāram | viśva-vidam | dadhidhve / saḥ | deveṣu | vanate | vāryāṇi ||5.4.3||
juṣasva | agne | iḷayā | sa-joṣāḥ / yatamānaḥ | raśmi-bhiḥ | sūryasya || juṣasva | naḥ | sam-idham | jāta-vedaḥ / ā | ca | devān | haviḥ-adyāya | vakṣi ||5.4.4||
juṣṭaḥ | damūnāḥ | atithiḥ | duroṇe / imam | naḥ | yajñam | upa | yāhi | vidvān || viśvāḥ | agne | abhi-yujaḥ | vi-hatya / śatru-yatām | ā | bhara | bhojanāni ||5.4.5||
//18//.

-rv_3:8/19-
vedhena | dasyum | pra | hi | cātayasva / vayaḥ | kr̥ṇvānaḥ | tanve | svāyai || piparṣi | yat | sahasaḥ | putra | devān / saḥ | agne | pāhi | nr̥-tama | vāje | asmān ||5.4.6||
vayam | te | agne | ukthaiḥ | vidhema / vayam | havyaiḥ | pāvaka | bhadra-śoce || asme iti | rayim | viśva-vāram | sam | inva / asme iti | viśvāni | draviṇāni | dhehi ||5.4.7||
asmākam | agne | adhvaram | juṣasva / sahasaḥ | sūno iti | tri-sadhastha | havyam || vayam | deveṣu | su-kr̥taḥ | syāma / śarmaṇā | naḥ | tri-varūthena | pāhi ||5.4.8||
viśvāni | naḥ | duḥ-gahā | jāta-vedaḥ / sindhum | na | nāvā | duḥ-itā | ati | parṣi || agne | atri-vat | namasā | gr̥ṇānaḥ / asmākam | bodhi | avitā | tanūnām ||5.4.9||
yaḥ | tvā | hr̥dā | kīriṇā | manyamānaḥ / amartyam | martyaḥ | johavīmi || jāta-vedaḥ | yaśaḥ | asmāsu | dhehi / pra-jābhiḥ | agne | amr̥ta-tvam | aśyām ||5.4.10||
yasmai | tvam | su-kr̥te | jāta-vedaḥ / ūm̐ iti | lokam | agne | kr̥ṇavaḥ | syonam || aśvinam | saḥ | putriṇam | vīra-vantam / go-mantam | rayim | naśate | svasti ||5.4.11||
//19//.

-rv_3:8/20- (rv_5,5)
su-samiddhāya | śociṣe / ghr̥tam | tīvram | juhotana || agnaye | jāta-vedase ||5.5.1||
narāśaṁsaḥ | susūdati / imam | yajñam | adābhyaḥ || kaviḥ | hi | madhu-hastyaḥ ||5.5.2||
īḷitaḥ | agne | ā | vaha / indram | citram | iha | priyam || su-khaiḥ | rathebhiḥ | ūtaye ||5.5.3||
ūrṇa-mradāḥ | vi | prathasva / abhi | arkāḥ | anūṣata || bhava | naḥ | śubhra | sātaye ||5.5.4||
devīḥ | dvāraḥ | vi | śrayadhvam / supra-ayanāḥ | naḥ | ūtaye || pra-pra | yajñam | pr̥ṇītana ||5.5.5||
//20//.

-rv_3:8/21-
supratīke iti su-pratīke | vayaḥ-vr̥dhā / yahvī iti | r̥tasya | mātarā || doṣām | uṣasam | īmahe ||5.5.6||
vātasya | patman | īḷitā / daivyā | hotārā | manuṣaḥ || imam | naḥ | yajñam | ā | gatam ||5.5.7||
iḷā | sarasvatī | mahī / tisraḥ | devīḥ | mayaḥ-bhuvaḥ || barhiḥ | sīdantu | asridhaḥ ||5.5.8||
śivaḥ | tvaṣṭaḥ | iha | ā | gahi / vi-bhuḥ | poṣe | uta | tmanā || yajñe-yajñe | naḥ | ut | ava ||5.5.9||
yatra | vettha | vanaspate / devānām | guhyā | nāmāni || tatra | havyāni | gamaya ||5.5.10||
svāhā | agnaye | varuṇāya / svāhā | indrāya | marut-bhyaḥ || svāhā | devebhyaḥ | haviḥ ||5.5.11||
//21//.

-rv_3:8/22- (rv_5,6)
agnim | tam | manye | yaḥ | vasuḥ / astam | yam | yanti | dhenavaḥ || astam | arvantaḥ | āśavaḥ / astam | nityāsaḥ | vājinaḥ / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.1||
saḥ | agniḥ | yaḥ | vasuḥ | gr̥ṇe / sam | yam | ā-yanti | dhenavaḥ || sam | arvantaḥ | raghu-druvaḥ / sam | su-jātāsaḥ | sūraya / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.2||
agniḥ | hi | vājinam | viśe / dadāti | viśva-carṣaṇiḥ || agniḥ | rāye | su-ābhuvam / saḥ | prītaḥ | yāti | vāryam / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.3||
ā | te | agne | idhīmahi / dyu-mantam | deva | ajaram || yat | ha | syā | te | panīyasī / sam-it | dīdayati | dyavi / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.4||
ā | te | agne | r̥cā | haviḥ / śukrasya | śociṣaḥ | pate || su-candra | dasma | viśpate / havya-vāṭ | tubhyam | hūyate / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.5||
//22//.

-rv_3:8/23-
pro iti | tye | agnayaḥ | agniṣu / viśvam | puṣyanti | vāryam || te | hinvire | te | invire / te | iṣaṇyanti | ānuṣak / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.6||
tava | tye | agne | arcayaḥ / mahi | vrādhanta | vājinaḥ || ye | patva-bhiḥ | śaphānām / vrajā | bhuranta | gonām / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.7||
navāḥ | naḥ | agne | ā | bhara / stotr̥-bhyaḥ | su-kṣitīḥ | iṣaḥ || te | syāma | ye | ānr̥cuḥ / tvā-dūtāsaḥ | dame-dame / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.8||
ubhe iti | su-candra | sarpiṣaḥ / darvī iti | śrīṇīṣe | āsani || uto iti | naḥ | ut | pupūryāḥ / uktheṣu | śavasaḥ | pate / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.9||
eva | agnim | ajuryamuḥ / gīḥ-bhiḥ | yajñebhiḥ | ānuṣak || dadhat | asme iti | su-vīryam / uta | tyat | āśu-aśvyam / iṣam | stotr̥-bhyaḥ | ā | bhara ||5.6.10||
//23//.

-rv_3:8/24- (rv_5,7)
sakhāyaḥ | sam | vaḥ | samyañcam / iṣam | stomam | ca | agnaye || varṣiṣṭhāya | kṣitīnām / ūrjaḥ | naptre | sahasvate ||5.7.1||
kutra | cit | yasya | sam-r̥tau / raṇvāḥ | naraḥ | nr̥-sadane || arhantaḥ | cit | yam | indhate / sam-janayanti | jantavaḥ ||5.7.2||
sam | yat | iṣaḥ | vanāmahe / sam | havyā | mānuṣāṇām || uta | dyumnasya | śavasā / r̥tasya | raśmim | ā | dade ||5.7.3||
saḥ | sma | kr̥ṇoti | ketum | ā / naktam | cit | dūre | ā | sate || pāvakaḥ | yat | vanaspatīn / pra | sma | mināti | ajaraḥ ||5.7.4||
ava | sma | yasya | veṣaṇe / svedam | pathiṣu | juhvati || abhi | īm | aha | sva-jenyam / bhūma | pr̥ṣṭhā-iva | ruruhuḥ ||5.7.5||
//24//.

-rv_3:8/25-
yam | martyaḥ | puru-spr̥ham / vidat | viśvasya | dhāyase || pra | svādanam | pitūnām / asta-tātim | cit | āyave ||5.7.6||
saḥ | hi | sma | dhanva | ā-kṣitam / dātā | na | dāti | ā | paśuḥ || hiri-śmaśruḥ | śuci-dan / r̥bhuḥ | anibhr̥ṣṭa-taviṣiḥ ||5.7.7||
śuciḥ | sma | yasmai | atri-vat / pra | svadhitiḥ-iva | rīyate || su-sūḥ | asūta | mātā / krāṇā | yat | ānaśe | bhagam ||5.7.8||
ā | yaḥ | te | sarpiḥ-āsute / agne | śam | asti | dhāyase || ā | eṣu | dyumnam | uta | śravaḥ / ā | cittam | martyeṣu | dhāḥ ||5.7.9||
iti | cit | manyum | adhrijaḥ / tvā-dātam | ā | paśum | dade || āt | agne | apr̥ṇataḥ / atriḥ | sasahyāt | dasyūn / iṣaḥ | sasahyāt | nr̥̄n ||5.7.10||
//25//.

-rv_3:8/26- (rv_5,8)
tvām | agne | r̥ta-yavaḥ | sam | īdhire / pratnam | pratnāsaḥ | ūtaye | sahaḥ-kr̥ta || puru-candram | yajatam | viśva-dhāyasam / damūnasam | gr̥ha-patim | vareṇyam ||5.8.1||
tvām | agne | atithim | pūrvyam | viśaḥ / śociḥ-keśam | gr̥ha-patim | ni | sedire || br̥hat-ketum | puru-rūpam | dhana-spr̥tam / su-śarmāṇam | su-avasam | jarat-viṣam ||5.8.2||
tvām | agne | mānuṣīḥ | īḷate | viśaḥ / hotrā-vidam | vivicim | ratna-dhātamam || guhā | santam | su-bhaga | viśva-darśatam / tuvi-svaṇasam | su-yajam | ghr̥ta-śriyam ||5.8.3||
tvām | agne | dharṇasim | viśvadhā | vayam / gīḥ-bhiḥ | gr̥ṇantaḥ | namasā | upa | sedima || saḥ | naḥ | juṣasva | sam-idhānaḥ | aṅgiraḥ / devaḥ | martasya | yaśasā | sudīti-bhiḥ ||5.8.4||
tvam | agne | puru-rūpaḥ | viśe-viśe / vayaḥ | dadhāsi | pratna-thā | puru-stuta || purūṇi | annā | sahasā | vi | rājasi / tviṣiḥ | sā | te | titviṣāṇasya | na | ā-dhr̥ṣe ||5.8.5||
tvām | agne | sam-idhānam | yaviṣṭhya / devāḥ | dūtam | cakrire | havya-vāhanam || uru-jrayasam | ghr̥ta-yonim | ā-hutam / tveṣam | cakṣuḥ | dadhire | codayat-mati ||5.8.6||
tvām | agne | pra-divaḥ | ā-hutam | ghr̥taiḥ / sumna-yavaḥ | su-samidhā | sam | īdhire || saḥ | vavr̥dhānaḥ | oṣadhībhiḥ | ukṣitaḥ / abhi | jrayāṁsi | pārthivā | vi | tiṣṭhase ||5.8.7||
//26//.

Aṣṭaka 4

-rv_4:1/1- (rv_5,9)
tvām | agne | haviṣmantaḥ / devam | martāsaḥ | īḷate || manye | tvā | jāta-vedasam / saḥ | havyā | vakṣi | ānuṣak ||5.9.1||
agniḥ | hotā | dāsvataḥ / kṣayasya | vr̥kta-barhiṣaḥ || sam | yajñāsaḥ | caranti | yam / sam | vājāsaḥ | śravasyavaḥ ||5.9.2||
uta | sma | yam | śiśum | yathā / navam | janiṣṭa | araṇī iti || dhartāram | mānuṣīṇām / viśām | agnim | su-adhvaram ||5.9.3||
uta | sma | duḥ-gr̥bhīyase / putraḥ | na | hvāryāṇām || puru | yaḥ | dagdhā | asi | vanā / agne | paśuḥ | na | yavase ||5.9.4||
adha | sma | yasya | arcayaḥ / samyak | sam-yanti | dhūminaḥ || yat | īm | aha | tritaḥ | divi / upa | dhmātā-iva | dhamati / śiśīte | dhmātari | yathā ||5.9.5||
tava | aham | agne | ūti-bhiḥ / mitrasya | ca | praśasti-bhiḥ || dveṣaḥ-yutaḥ | na | duḥ-itā / turyāma | martyānām ||5.9.6||
tam | naḥ | agne | abhi | naraḥ / rayim | sahasvaḥ | ā | bhara || saḥ | kṣepayat | saḥ | poṣayat / bhuvat | vājasya | sātaye / uta | edhi | pr̥t-su | naḥ | vr̥dhe ||5.9.7||
//1//.

-rv_4:1/2- (rv_5,10)
agne | ojiṣṭham | ā | bhara / dyumnam | asmabhyam | adhrigo ityadhri-go || pra | naḥ | rāyā | parīṇasā / ratsi | vājāya | panthām ||5.10.1||
tvam | naḥ | agne | adbhuta / kratvā | dakṣasya | maṁhanā || tve iti | asuryam | ā | aruhat / krāṇā | mitraḥ | na | yajñiyaḥ ||5.10.2||
tvam | naḥ | agne | eṣām / gayam | puṣṭim | ca | vardhaya || ye | stomebhiḥ | pra | sūrayaḥ / naraḥ | maghāni | ānaśuḥ ||5.10.3||
ye | agne | candra | te | giraḥ / śumbhanti | aśva-rādhasaḥ || śuṣmebhiḥ | śuṣmiṇaḥ | naraḥ / divaḥ | cit | yeṣām | br̥hat / su-kīrtiḥ | bodhati | tmanā ||5.10.4||
tava | tye | agne | arcayaḥ / bhrājantaḥ | yanti | dhr̥ṣṇu-yā || pari-jmānaḥ | na | vi-dyutaḥ / svānaḥ | rathaḥ | na | vāja-yuḥ ||5.10.5||
nu | naḥ | agne | ūtaye / sa-bādhasaḥ | ca | rātaye || asmākāsaḥ | ca | sūrayaḥ / viśvāḥ | āśāḥ | tarīṣaṇi ||5.10.6||
tvam | naḥ | agne | aṅgiraḥ / stutaḥ | stavānaḥ | ā | bhara || hotaḥ | vibhva-saham | rayim / stotr̥-bhyaḥ | stavase | ca | naḥ / uta | edhi | pr̥t-su | naḥ | vr̥dhe ||5.10.7||
//2//.

-rv_4:1/3- (rv_5,11)
janasya | gopāḥ | ajaniṣṭa | jāgr̥viḥ / agniḥ | su-dakṣaḥ | suvitāya | navyase || ghr̥ta-pratīkaḥ | br̥hatā | divi-spr̥śā / dyu-mat | vi | bhāti | bharatebhyaḥ | śuciḥ ||5.11.1||
yajñasya | ketum | prathamam | puraḥ-hitam / agnim | naraḥ | tri-sadhasthe | sam | īdhire || indreṇa | devaiḥ | sa-ratham | saḥ | barhiṣi / sīdat | ni | hotā | yajathāya | su-kratuḥ ||5.11.2||
asam-mr̥ṣṭaḥ | jāyase | mātroḥ | śuciḥ / mandraḥ | kaviḥ | ut | atiṣṭhaḥ | vivasvataḥ || ghr̥tena | tvā | avardhayan | agne | ā-huta / dhūmaḥ | te | ketuḥ | abhavat | divi | śritaḥ ||5.11.3||
agniḥ | naḥ | yajñam | upa | vetu | sādhu-yā / agnim | naraḥ | vi | bharante | gr̥he-gr̥he || agniḥ | dūtaḥ | abhavat | havya-vāhanaḥ / agnim | vr̥ṇānāḥ | vr̥ṇate | kavi-kratum ||5.11.4||
tubhya | idam | agne | madhumat-tamam | vacaḥ / tubhyam | manīṣā | iyam | astu | śam | hr̥de || tvām | giraḥ | sindhum-iva | avanīḥ | mahīḥ / ā | pr̥ṇanti | śavasā | vardhayanti | ca ||5.11.5||
tvām | agne | aṅgirasaḥ | guhā | hitam / anu | avindan | śiśriyāṇam | vane-vane || saḥ | jāyase | mathyamānaḥ | sahaḥ | mahat / tvām | āhuḥ | sahasaḥ | putram | aṅgiraḥ ||5.11.6||
//3//.

-rv_4:1/4- (rv_5,12)
pra | agnaye | br̥hate | yajñiyāya / r̥tasya | vr̥ṣṇe | asurāya | manma || ghr̥tam | na | yajñe | āsye | su-pūtam / giram | bhare | vr̥ṣabhāya | pratīcīm ||5.12.1||
r̥tam | cikitvaḥ | r̥tam | it | cikiddhi / r̥tasya | dhārāḥ | anu | tr̥ndhi | pūrvīḥ || na | aham | yātum | sahasā | na | dvayena / r̥tam | sapāmi | aruṣasya | vr̥ṣṇaḥ ||5.12.2||
kayā | naḥ | agne | r̥tayan | r̥tena / bhuvaḥ | navedāḥ | ucathasya | navyaḥ || veda | me | devaḥ | r̥tu-pāḥ | r̥tūnām / na | aham | patim | sanituḥ | asya | rāyaḥ ||5.12.3||
ke | te | agne | ripave | bandhanāsaḥ / ke | pāyavaḥ | saniṣanta | dyu-mantaḥ || ke | dhāsim | agne | anr̥tasya | pānti / ke | asataḥ | vacasaḥ | santi | gopāḥ ||5.12.4||
sakhāyaḥ | te | viṣuṇāḥ | agne | ete / śivāsaḥ | santaḥ | aśivāḥ | abhūvan || adhūrṣata | svayam | ete | vacaḥ-bhiḥ / r̥ju-yate | vr̥jināni | bruvantaḥ ||5.12.5||
yaḥ | te | agne | namasā | yajñam | īṭṭe / r̥tam | saḥ | pāti | aruṣasya | vr̥ṣṇaḥ || tasya | kṣayaḥ | pr̥thuḥ | ā | sādhuḥ | etu / pra-sarsrāṇasya | nahuṣasya | śeṣaḥ ||5.12.6||
//4//.

-rv_4:1/5- (rv_5,13)
arcantaḥ | tvā | havāmahe / arcantaḥ | sam | idhīmahi || agne | arcantaḥ | ūtaye ||5.13.1||
agneḥ | stomam | manāmahe / sidhram | adya | divi-spr̥śaḥ || devasya | draviṇasyavaḥ ||5.13.2||
agniḥ | juṣata | naḥ | giraḥ / hotā | yaḥ | mānuṣeṣu | ā || saḥ | yakṣat | daivyam | janam ||5.13.3||
tvam | agne | sa-prathāḥ | asi / juṣṭaḥ | hotā | vareṇyaḥ || tvayā | yajñam | vi | tanvate ||5.13.4||
tvām | agne | vāja-sātamam / viprāḥ | vardhanti | su-stutam || saḥ | naḥ | rāsva | su-vīryam ||5.13.5||
agne | nemiḥ | arān-iva / devān | tvam | pari-bhūḥ | asi || ā | rādhaḥ | citram | r̥ñjase ||5.13.6||
//5//.

-rv_4:1/6- (rv_5,14)
agnim | stomena | bodhaya / sam-idhānaḥ | amartyam || havyā | deveṣu | naḥ | dadhat ||5.14.1||
tam | adhvareṣu | īḷate / devam | martāḥ | amartyam || yajiṣṭham | mānuṣe | jane ||5.14.2||
tam | hi | śaśvantaḥ | īḷate / srucā | devam | ghr̥ta-ścutā || agnim | havyāya | voḷhave ||5.14.3||
agniḥ | jātaḥ | arocata / ghnan | dasyūn | jyotiṣā | tamaḥ || avindat | gāḥ | apaḥ | sva1riti svaḥ ||5.14.4||
agnim | īḷenyam | kavim / ghr̥ta-pr̥ṣṭham | saparyata || vetu | me | śr̥ṇavat | havam ||5.14.5||
agnim | ghr̥tena | vavr̥dhuḥ / stomebhiḥ | viśva-carṣaṇim || su-ādhībhiḥ | vacasyu-bhiḥ ||5.14.6||
//6//.

-rv_4:1/7- (rv_5,15)
pra | vedhase | kavaye | vedyāya / giram | bhare | yaśase | pūrvyāya || ghr̥ta-prasattaḥ | asuraḥ | su-śevaḥ / rāyaḥ | dhartā | dharuṇaḥ | vasvaḥ | agniḥ ||5.15.1||
r̥tena | r̥tam | dharuṇam | dhārayanta / yajñasya | śoke | parame | vi-oman || divaḥ | dharman | dharuṇe | seduṣaḥ | nr̥̄n / jātaiḥ | ajātān | abhi | ye | nanakṣuḥ ||5.15.2||
aṁhaḥ-yuvaḥ | tanvaḥ | tanvate | vi / vayaḥ | mahat | dustaram | pūrvyāya || saḥ | sam-vataḥ | nava-jātaḥ | tuturyāt / siṁham | na | kruddham | abhitaḥ | pari | sthuḥ ||5.15.3||
mātā-iva | yat | bharase | paprathānaḥ / janam-janam | dhāyase | cakṣase | ca || vayaḥ-vayaḥ | jarase | yat | dadhānaḥ / pari | tmanā | viṣu-rūpaḥ | jigāsi ||5.15.4||
vājaḥ | nu | te | śavasaḥ | pātu | antam / urum | dogham | dharuṇam | deva | rāyaḥ || padam | na | tāyuḥ | guhā | dadhānaḥ / mahaḥ | rāye | citayan | atrim | asparityaspaḥ ||5.15.5||
//7//.

-rv_4:1/8- (rv_5,16)
br̥hat | vayaḥ | hi | bhānave / arca | devāya | agnaye || yam | mitram | na | praśasti-bhiḥ / martāsaḥ | dadhire | puraḥ ||5.16.1||
saḥ | hi | dyu-bhiḥ | janānām / hotā | dakṣasya | bāhvoḥ || vi | havyam | agniḥ | ānuṣak / bhagaḥ | na | vāram | r̥ṇvati ||5.16.2||
asya | stome | maghonaḥ / sakhye | vr̥ddha-śociṣaḥ || viśvā | yasmin | tuvi-svaṇi / sam | arye | śuṣmam | ā-dadhuḥ ||5.16.3||
adha | hi | agne | eṣām / su-vīryasya | maṁhanā || tam | it | yahvam | na | rodasī iti / pari | śravaḥ | babhūvatuḥ ||5.16.4||
nu | naḥ | ā | ihi | vāryam / agne | gr̥ṇānaḥ | ā | bhara || ye | vayam | ye | ca | sūrayaḥ / svasti | dhāmahe | sacā / uta | edhi | pr̥t-su | naḥ | vr̥dhe ||5.16.5||
//8//.

-rv_4:1/9- (rv_5,17)
ā | yajñaiḥ | deva | martyaḥ / itthā | tavyāṁsam | ūtaye || agnim | kr̥te | su-adhvare / pūruḥ | īḷīta | avase ||5.17.1||
asya | hi | svayaśaḥ-taraḥ / āsā | vi-dharman | manyase || tam | nākam | citra-śociṣam / mandram | paraḥ | manīṣayā ||5.17.2||
asya | vai | asau | ūm̐ iti | arciṣā / yaḥ | ayukta | tujā | girā || divaḥ | na | yasya | retasā / br̥hat | śocanti | arcayaḥ ||5.17.3||
asya | kratvā | vi-cetasaḥ / dasmasya | vasu | rathe | ā || adha | viśvāsu | havyaḥ / agniḥ | vikṣu | pra | śasyate ||5.17.4||
nu | naḥ | it | hi | vāryam / āsā | sacanta | sūrayaḥ || ūrjaḥ | napāt | abhiṣṭaye / pāhi | śagdhi | svastaye / uta | edhi | pr̥t-su | naḥ | vr̥dhe ||5.17.5||
//9//.

-rv_4:1/10- (rv_5,18)
prātaḥ | agniḥ | puru-priyaḥ / viśaḥ | staveta | atithiḥ || viśvāni | yaḥ | amartyaḥ / havyā | marteṣu | raṇyati ||5.18.1||
dvitāya | mr̥kta-vāhase / svasya | dakṣasya | maṁhanā || indum | saḥ | dhatte | ānuṣak / stotā | cit | te | amartya ||5.18.2||
tam | vaḥ | dīrghāyu-śociṣam / girā | huve | maghonām || ariṣṭaḥ | yeṣām | rathaḥ / vi | aśva-dāvan | īyate ||5.18.3||
citrā | vā | yeṣu | dīdhitiḥ / āsan | ukthā | pānti | ye || stīrṇam | barhiḥ | svaḥ-nare / śravāṁsi | dadhire | pari ||5.18.4||
ye | me | pañcāśatam | daduḥ / aśvānām | sadha-stuti || dyu-mat | agne | mahi | śravaḥ / br̥hat | kr̥dhi | maghonām / nr̥-vat | amr̥ta | nr̥ṇām ||5.18.5||
//10//.

-rv_4:1/11- (rv_5,19)
abhi | ava-sthāḥ | pra | jāyante / pra | vavreḥ | vavriḥ | ciketa || upa-sthe | mātuḥ | vi | caṣṭe ||5.19.1||
juhure | vi | citayantaḥ / ani-miṣam | nr̥mṇam | pānti || ā | dr̥ḷhām | puram | viviśuḥ ||5.19.2||
ā | śvaitreyasya | jantavaḥ / dyu-mat | vardhanta | kr̥ṣṭayaḥ || niṣka-grīvaḥ | br̥hat-ukthaḥ / enā | madhvā | na | vāja-yuḥ ||5.19.3||
priyam | dugdham | na | kāmyam / ajāmi | jāmyoḥ | sacā || gharmaḥ | na | vāja-jaṭharaḥ / adabdhaḥ | śaśvataḥ | dabhaḥ ||5.19.4||
krīḷan | naḥ | raśme | ā | bhuvaḥ / sam | bhasmanā | vāyunā | vevidānaḥ || tāḥ | asya | san | dhr̥ṣajaḥ | na | tigmāḥ / su-saṁśitāḥ | vakṣyaḥ | vakṣaṇe-sthāḥ ||5.19.5||
//11//.

-rv_4:1/12- (rv_5,20)
yam | agne | vāja-sātama / tvam | cit | manyase | rayim || tam | naḥ | gīḥ-bhiḥ | śravāyyam / deva-trā | panaya | yujam ||5.20.1||
ye | agne | na | īrayanti | te / vr̥ddhāḥ | ugrasya | śavasaḥ || apa | dveṣaḥ | apa | hvaraḥ / anya-vratasya | saścire ||5.20.2||
hotāram | tvā | vr̥ṇīmahe / agne | dakṣasya | sādhanam || yajñeṣu | pūrvyam | girā / prayasvantaḥ | havāmahe ||5.20.3||
itthā | yathā | te | ūtaye / sahasā-van | dive-dive || rāye | r̥tāya | sukrato iti su-krato / gobhiḥ | syāma | sadha-mādaḥ / vīraiḥ | syāma | sadha-mādaḥ ||5.20.4||
//12//.

-rv_4:1/13- (rv_5,21)
manuṣvat | tvā | ni | dhīmahi / manuṣvat | sam | idhīmahi || agne | manuṣvat | aṅgiraḥ / devān | deva-yate | yaja ||5.21.1||
tvam | hi | mānuṣe | jane / agne | su-prītaḥ | idhyase || srucaḥ | tvā | yanti | ānuṣak / su-jāta | sarpiḥ-āsute ||5.21.2||
tvām | viśve | sa-joṣasaḥ / devāsaḥ | dūtam | akrata || saparyantaḥ | tvā | kave / yajñeṣu | devam | īḷate ||5.21.3||
devam | vaḥ | deva-yajyayā / agnim | īḷīta | martyaḥ || sam-iddhaḥ | śukra | dīdihi / r̥tasya | yonim | ā | asadaḥ / sasasya | yonim | ā | asadaḥ ||5.21.4||
//13//.

-rv_4:1/14- (rv_5,22)
pra | viśva-sāman | atri-vat / arca | pāvaka-śociṣe || yaḥ | adhvareṣu | īḍyaḥ / hotā | mandra-tamaḥ | viśi ||5.22.1||
ni | agnim | jāta-vedasam / dadhāta | devam | r̥tvijam || pra | yajñaḥ | etu | ānuṣak / adya | devavyacaḥ-tamaḥ ||5.22.2||
cikitvit-manasam | tvā / devam | martāsaḥ | ūtaye || vareṇyasya | te | avasaḥ / iyānāsaḥ | amanmahi ||5.22.3||
agne | cikiddhi | asya | naḥ / idam | vacaḥ | sahasya || tam | tvā | su-śipra | dam-pate / stomaiḥ | vardhanti | atrayaḥ / gīḥ-bhiḥ | śumbhanti | atrayaḥ ||5.22.4||
//14//.

-rv_4:1/15- (rv_5,23)
agne | sahantam | ā | bhara / dyumnasya | pra-sahā | rayim || viśvāḥ | yaḥ | carṣaṇīḥ | abhi / āsā | vājeṣu | sasahat ||5.23.1||
tam | agne | pr̥tanā-saham / rayim | sahasvaḥ | ā | bhara || tvam | hi | satyaḥ | adbhutaḥ / dātā | vājasya | go-mataḥ ||5.23.2||
viśve | hi | tvā | sa-joṣasaḥ / janāsaḥ | vr̥kta-barhiṣaḥ || hotāram | sadma-su | priyam / vyanti | vāryā | puru ||5.23.3||
saḥ | hi | sma | viśva-carṣaṇiḥ / abhi-māti | sahaḥ | dadhe || agne | eṣu | kṣayeṣu | ā / revat | naḥ | śukra | dīdihi / dyu-mat | pāvaka | dīdihi ||5.23.4||
//15//.

-rv_4:1/16- (rv_5,24)
agne | tvam | naḥ | antamaḥ | uta | trātā / śivaḥ | bhava | varūthyaḥ ||5.24.1||
vasuḥ | agniḥ | vasu-śravāḥ | accha / nakṣi | dyumat-tamam | rayim | dāḥ ||5.24.2||
saḥ | naḥ | bodhi | śrudhi | havam / uruṣya | naḥ | agha-yataḥ | samasmāt ||5.24.3||
tam | tvā | śociṣṭha | dīdi-vaḥ / sumnāya | nūnam | īmahe | sakhi-bhyaḥ ||5.24.4||
//16//.

-rv_4:1/17- (rv_5,25)
accha | vaḥ | agnim | avase / devam | gāsi | saḥ | naḥ | vasuḥ || rāsat | putraḥ | r̥ṣūṇām / r̥ta-vā | parṣati | dviṣaḥ ||5.25.1||
saḥ | hi | satyaḥ | yam | pūrve | cit / devāsaḥ | cit | yam | īdhire || hotāram | mandra-jihvam | it / sudīti-bhiḥ | vibhā-vasum ||5.25.2||
saḥ | naḥ | dhītī | variṣṭhayā / śreṣṭhayā | ca | su-matyā || agne | rāyaḥ | didīhi | naḥ / suvr̥kti-bhiḥ | vareṇya ||5.25.3||
agniḥ | deveṣu | rājati / agniḥ | marteṣu | ā-viśan || agniḥ | naḥ | havya-vāhanaḥ / agnim | dhībhiḥ | saparyata ||5.25.4||
agniḥ | tuviśravaḥ-tamam / tuvi-brahmāṇam | ut-tamam || atūrtam | śravayat-patim / putram | dadāti | dāśuṣe ||5.25.5||
//17//.

-rv_4:1/18-
agniḥ | dadāti | sat-patim / sasāha | yaḥ | yudhā | nr̥-bhiḥ || agniḥ | atyam | raghu-syadam / jetāram | aparā-jitam ||5.25.6||
yat | vāhiṣṭham | tat | agnaye / br̥hat | arca | vibhāvaso iti vibhā-vaso || mahiṣī-iva | tvat | rayiḥ / tvat | vājāḥ | ut | īrate ||5.25.7||
tava | dyu-mantaḥ | arcayaḥ / grāvā-iva | ucyate | br̥hat || uto iti | te | tanyatuḥ | yathā / svānaḥ | arta | tmanā | divaḥ ||5.25.8||
eva | agnim | vasu-yavaḥ / sahasānam | vavandima || saḥ | naḥ | viśvāḥ | ati | dviṣaḥ / parṣat | nāvā-iva | su-kratuḥ ||5.25.9||
//18//.

-rv_4:1/19- (rv_5,26)
agne | pāvaka | rociṣā / mandrayā | deva | jihvayā || ā | devān | vakṣi | yakṣi | ca ||5.26.1||
tam | tvā | ghr̥tasno iti ghr̥ta-sno | īmahe / citrabhāno iti citra-bhāno | svaḥ-dr̥śam || devān | ā | vītaye | vaha ||5.26.2||
vīti-hotram | tvā | kave / dyu-mantam | sam | idhīmahi || agne | br̥hantam | adhvare ||5.26.3||
agne | viśve-bhiḥ | ā | gahi / devebhiḥ | havya-dātaye || hotāram | tvā | vr̥ṇīmahe ||5.26.4||
yajamānāya | sunvate / ā | agne | su-vīryam | vaha || devaiḥ | ā | satsi | barhiṣi ||5.26.5||
//19//.

-rv_4:1/20-
sam-idhānaḥ | sahasra-jit / agne | dharmāṇi | puṣyasi || devānām | dūtaḥ | ukthyaḥ ||5.26.6||
ni | agnim | jāta-vedasam / hotra-vāham | yaviṣṭhyam || dadhāta | devam | r̥tvijam ||5.26.7||
pra | yajñaḥ | etu | ānuṣak / adya | devavyacaḥ-tamaḥ || str̥ṇīta | barhiḥ | ā-sade ||5.26.8||
ā | idam | marutaḥ | aśvinā / mitraḥ | sīdantu | varuṇaḥ || devāsaḥ | sarvayā | viśā ||5.26.9||
//20//.

-rv_4:1/21- (rv_5,27)
anasvantā | sat-patiḥ | mamahe | me / gāvā | cetiṣṭhaḥ | asuraḥ | maghonaḥ || traivr̥ṣṇaḥ | agne | daśa-bhiḥ | sahasraiḥ / vaiśvānara | tri-aruṇaḥ | ciketa ||5.27.1||
yaḥ | me | śatā | ca | viṁśatim | ca | gonām / harī iti | ca | yuktā | su-dhurā | dadāti || vaiśvānara | su-stutaḥ | vavr̥dhānaḥ / agne | yaccha | tri-aruṇāya | śarma ||5.27.2||
eva | te | agne | su-matim | cakānaḥ / naviṣṭhāya | navamam | trasadasyuḥ || yaḥ | me | giraḥ | tuvi-jātasya | pūrvīḥ / yuktena | abhi | tri-aruṇaḥ | gr̥ṇāti ||5.27.3||
yaḥ | me | iti | pra-vocati / aśva-medhāya | sūraye || dadat | r̥cā | sanim | yate / dadat | medhām | r̥ta-yate ||5.27.4||
yasya | mā | paruṣāḥ | śatam / ut-harṣayanti | ukṣaṇaḥ || aśva-medhasya | dānāḥ / somāḥ-iva | tri-āśiraḥ ||5.27.5||
indrāgnī iti | śata-dāvni / aśva-medhe | su-vīryam || kṣatram | dhārayatam | br̥hat / divi | sūryam-iva | ajaram ||5.27.6||
//21//.

-rv_4:1/22- (rv_5,28)
sam-iddhaḥ | agniḥ | divi | śociḥ | aśret / pratyaṅ | uṣasam | urviyā | vi | bhāti || eti | prācī | viśva-vārā | namaḥ-bhiḥ / devān | īḷānā | haviṣā | ghr̥tācī ||5.28.1||
sam-idhyamānaḥ | amr̥tasya | rājasi / haviḥ | kr̥ṇvantam | sacase | svastaye || viśvam | saḥ | dhatte | draviṇam | yam | invasi / ātithyam | agne | ni | ca | dhatte | it | puraḥ ||5.28.2||
agne | śardha | mahate | saubhagāya / tava | dyumnāni | ut-tamāni | santu || sam | jāḥ-patyam | su-yamam | ā | kr̥ṇuṣva / śatru-yatām | abhi | tiṣṭha | mahāṁsi ||5.28.3||
sam-iddhasya | pra-mahasaḥ / agne | vande | tava | śriyam || vr̥ṣabhaḥ | dyumna-vān | asi / sam | adhvareṣu | idhyase ||5.28.4||
sam-iddhaḥ | agne | ā-huta / devān | yakṣi | su-adhvara || tvam | hi | havya-vāṭ | asi ||5.28.5||
ā | juhota | duvasyata / agnim | pra-yati | adhvare || vr̥ṇīdhvam | havya-vāhanam ||5.28.6||
//22//.

-rv_4:1/23- (rv_5,29)
trī | aryamā | manuṣaḥ | deva-tātā / trī | rocanā | divyā | dhārayanta || arcanti | tvā | marutaḥ | pūta-dakṣāḥ / tvam | eṣām | r̥ṣiḥ | indra | asi | dhīraḥ ||5.29.1||
anu | yat | īm | marutaḥ | mandasānam / ārcan | indram | papi-vāṁsam | sutasya || ā | adatta | vajram | abhi | yat | ahim | han / apaḥ | yahvīḥ | asr̥jat | sartavai | ūm̐ iti ||5.29.2||
uta | brahmāṇaḥ | marutaḥ | me | asya / indraḥ | somasya | su-sutasya | peyāḥ || tat | hi | havyam | manuṣe | gāḥ | avindat / ahan | ahim | papi-vān | indraḥ | asya ||5.29.3||
āt | rodasī iti | vi-taram | vi | skabhāyat / sam-vivyānaḥ | cit | bhiyase | mr̥gam | kariti kaḥ || jigartim | indraḥ | apa-jargurāṇaḥ / prati | śvasantam | ava | dānavam | hanniti han ||5.29.4||
adha | kratvā | magha-van | tubhyam | devāḥ / anu | viśve | adaduḥ | soma-peyam || yat | sūryasya | haritaḥ | patantīḥ / puraḥ | satīḥ | uparāḥ | etaśe | kariti kaḥ ||5.29.5||
//23//.

-rv_4:1/24-
nava | yat | asya | navatim | ca | bhogān / sākam | vajreṇa | magha-vā | vivr̥ścat || arcanti | indram | marutaḥ | sadha-sthe / traistubhena | vacasā | bādhata | dyām ||5.29.6||
sakhā | sakhye | apacat | tūyam | agniḥ / asya | kratvā | mahiṣā | trī | śatāni || trī | sākam | indraḥ | manuṣaḥ | sarāṁsi / sutam | pibat | vr̥tra-hatyāya | somam ||5.29.7||
trī | yat | śatā | mahiṣāṇām | aghaḥ | māḥ / trī | sarāṁsi | magha-vā | somyā | apāḥ || kāram | na | viśve | ahvanta | devāḥ / bharam | indrāya | yat | ahim | jaghāna ||5.29.8||
uśanā | yat | sahasyaiḥ | ayātam / gr̥ham | indra | jūjuvānebhiḥ | aśvaiḥ || vanvānaḥ | atra | sa-ratham | yayātha / kutsena | devaiḥ | avanoḥ | ha | śuṣṇam ||5.29.9||
pra | anyat | cakram | avr̥haḥ | sūryasya / kutsāya | anyat | varivaḥ | yātave | akarityakaḥ || anāsaḥ | dasyūn | amr̥ṇaḥ | vadhena / ni | duryoṇe | avr̥ṇak | mr̥dhra-vācaḥ ||5.29.10||
//24//.

-rv_4:1/25-
stomāsaḥ | tvā | gauri-vīteḥ | avardhan / arandhayaḥ | vaidathināya | piprum || ā | tvām | r̥jiśvā | sakhyāya | cakre / pacan | paktīḥ | apibaḥ | somam | asya ||5.29.11||
nava-gvāsaḥ | suta-somāsaḥ | indram / daśa-gvāsaḥ | abhi | arcanti | arkaiḥ || gavyam | cit | ūrvam | apidhāna-vantam / tam | cit | naraḥ | śaśamānāḥ | apa | vran ||5.29.12||
katho iti | nu | te | pari | carāṇi | vidvān / vīryā | magha-van | yā | cakartha || yā | co iti | nu | navyā | kr̥ṇavaḥ | śaviṣṭha / pra | it | ūm̐ iti | tā | te | vidatheṣu | bravāma ||5.29.13||
etā | viśvā | cakr̥-vān | indra | bhūri / apari-itaḥ | januṣā | vīryeṇa || yā | cit | nu | vajrin | kr̥ṇavaḥ | dadhr̥ṣvān / na | te | vartā | taviṣyāḥ | asti | tasyāḥ ||5.29.14||
indra | brahma | kriyamāṇā | juṣasva / yā | te | śaviṣṭha | navyāḥ | akarma || vastrā-iva | bhadrā | su-kr̥tā | vasu-yuḥ / ratham | na | dhīraḥ | su-apāḥ | atakṣam ||5.29.15||
//25//.

-rv_4:1/26- (rv_5,30)
kva | syaḥ | vīraḥ | kaḥ | apaśyat | indram / sukha-ratham | īyamānam | hari-bhyām || yaḥ | rāyā | vajrī | suta-somam | icchan / tat | okaḥ | gantā | puru-hūtaḥ | ūtī ||5.30.1||
ava | acacakṣam | padam | asya | sasvaḥ / ugram | ni-dhātuḥ | anu | āyam | icchan || apr̥ccham | anyān | uta | te | me | āhuḥ / indram | naraḥ | bubudhānāḥ | aśema ||5.30.2||
pra | nu | vayam | sute | yā | te | kr̥tāni / indra | bravāma | yāni | naḥ | jujoṣaḥ || vedat | avidvān | śr̥ṇavat | ca | vidvān / vahate | ayam | magha-vā | sarva-senaḥ ||5.30.3||
sthiram | manaḥ | cakr̥ṣe | jātaḥ | indra / veṣi | it | ekaḥ | yudhaye | bhūyasaḥ | cit || aśmānam | cit | śavasā | didyutaḥ | vi / vidaḥ | gavām | ūrvam | usriyāṇām ||5.30.4||
paraḥ | yat | tvam | paramaḥ | ā-janiṣṭhāḥ / parā-vati | śrutyam | nāma | bibhrat || ataḥ | cit | indrāt | abhayanta | devāḥ / viśvāḥ | apaḥ | ajayat | dāsa-patnīḥ ||5.30.5||
//26//.

-rv_4:1/27-
tubhya | it | ete | marutaḥ | su-śevāḥ / arcanti | arkam | sunvanti | andhaḥ || ahim | ohānam | apaḥ | ā-śayānam / pra | māyābhiḥ | māyinam | sakṣat | indraḥ ||5.30.6||
vi | su | mr̥dhaḥ | januṣā | dānam | invan / ahan | gavā | magha-van | sam-cakānaḥ || atra | dāsasya | namuceḥ | śiraḥ | yat / avartayaḥ | manave | gātum | icchan ||5.30.7||
yujam | hi | mām | akr̥thāḥ | āt | it | indra / śiraḥ | dāsasya | namuceḥ | mathāyan || aśmānam | cit | svaryam | vartamānam / pra | cakriyā-iva | rodasī iti | marut-bhyaḥ ||5.30.8||
striyaḥ | hi | dāsaḥ | āyudhāni | cakre / kim | mā | karan | abalāḥ | asya | senāḥ || antaḥ | hi | akhyat | ubhe iti | asya | dhene iti / atha | upa | pra | ait | yudhaye | dasyum | indraḥ ||5.30.9||
sam | atra | gāvaḥ | abhitaḥ | anavanta / iha-iha | vatsaiḥ | vi-yutāḥ | yat | āsan || sam | tāḥ | indraḥ | asr̥jat | asya | śākaiḥ / yat | īm | somāsaḥ | su-sutāḥ | amandan ||5.30.10||
//27//.

-rv_4:1/28-
yat | īm | somāḥ | babhru-dhūtāḥ | amandan / aroravīt | vr̥ṣabhaḥ | sādaneṣu || puram-daraḥ | papi-vān | indraḥ | asya / punaḥ | gavām | adadāt | usriyāṇām ||5.30.11||
bhadram | idam | ruśamāḥ | agne | akran / gavām | catvāri | dadataḥ | sahasrā || r̥ṇam-cayasya | pra-yatā | maghāni / prati | agrabhīṣma | nr̥-tamasya | nr̥ṇām ||5.30.12||
su-peśasam | mā | ava | sr̥janti | astam / gavām | sahasraiḥ | ruśamāsaḥ | agne || tīvrāḥ | indram | amamanduḥ | sutāsaḥ / aktoḥ | vi-uṣṭau | pari-takmyāyāḥ ||5.30.13||
aucchat | sā | rātrī | pari-takmyā | yā / r̥ṇam-caye | rājani | ruśamānām || atyaḥ | na | vājī | raghuḥ | ajyamānaḥ / babhruḥ | catvāri | asanat | sahasrā ||5.30.14||
catuḥ-sahasram | gavyasya | paśvaḥ / prati | agrabhīṣma | ruśameṣu | agne || gharmaḥ | cit | taptaḥ | pra-vr̥je | yaḥ | āsīt / ayasmayaḥ | tam | ūm̐ iti | ādāma | viprāḥ ||5.30.15||
//28//.

-rv_4:1/29- (rv_5,31)
indraḥ | rathāya | pra-vatam | kr̥ṇoti / yam | adhi-asthāt | magha-vā | vāja-yantam || yūthā-iva | paśvaḥ | vi | unoti | gopāḥ / ariṣṭaḥ | yāti | prathamaḥ | sisāsan ||5.31.1||
ā | pra | drava | hari-vaḥ | mā | vi | venaḥ / piśaṅga-rāte | abhi | naḥ | sacasva || nahi | tvat | indra | vasyaḥ | anyat | asti / amenān | cit | jani-vataḥ | cakartha ||5.31.2||
ut | yat | sahaḥ | sahasaḥ | ā | ajaniṣṭa / dediṣṭe | indraḥ | indriyāṇi | viśvā || pra | acodayat | su-dughāḥ | vavre | antaḥ / vi | jyotiṣā | sam-vavr̥tvat | tamaḥ | avarityavaḥ ||5.31.3||
anavaḥ | te | ratham | aśvāya | takṣan / tvaṣṭā | vajram | puru-hūta | dyu-mantam || brahmāṇaḥ | indram | mahayantaḥ | arkaiḥ / avardhayan | ahaye | hantavai | ūm̐ iti ||5.31.4||
vr̥ṣṇe | yat | te | vr̥ṣaṇaḥ | arkam | arcān / indra | grāvāṇaḥ | aditiḥ | sa-joṣāḥ || anaśvāsaḥ | ye | pavayaḥ | arathāḥ / indra-iṣitāḥ | abhi | avartanta | dasyūn ||5.31.5||
//29//.

-rv_4:1/30-
pra | te | pūrvāṇi | karaṇāni | vocam / pra | nūtanā | magha-van | yā | cakartha || śakti-vaḥ | yat | vi-bharāḥ | rodasī iti | ubhe iti / jayan | apaḥ | manave | dānu-citrāḥ ||5.31.6||
tat | it | nu | te | karaṇam | dasma | vipra / ahim | yat | ghnan | ojaḥ | atra | amimīthāḥ || śuṣṇasya | cit | pari | māyāḥ | agr̥bhṇāḥ / pra-pitvam | yan | apa | dasyūn | asedhaḥ ||5.31.7||
tvam | apaḥ | yadave | turvaśāya / aramayaḥ | su-dughāḥ | pāraḥ | indra || ugram | ayātam | avahaḥ | ha | kutsam / sam | ha | yat | vām | uśanā | aranta | devāḥ ||5.31.8||
indrākutsā | vahamānā | rathena / ā | vām | atyāḥ | api | karṇe | vahantu || niḥ | sīm | at-bhyaḥ | dhamathaḥ | niḥ | sadha-sthāt / maghonaḥ | hr̥daḥ | varathaḥ | tamāṁsi ||5.31.9||
vātasya | yuktān | su-yujaḥ | cit | aśvān / kaviḥ | cit | eṣaḥ | ajagan | avasyuḥ || viśve | te | atra | marutaḥ | sakhāyaḥ / indra | brahmāṇi | taviṣīm | avardhan ||5.31.10||
//30//.

-rv_4:1/31-
sūraḥ | cit | ratham | pari-takmyāyām / pūrvam | karat | uparam | jūju-vāṁsam || bharat | cakram | etaśaḥ | sam | riṇāti / puraḥ | dadhat | saniṣyati | kratum | naḥ ||5.31.11||
ā | ayam | janāḥ | abhi-cakṣe | jagāma / indraḥ | sakhāyam | suta-somam | icchan || vadan | grāvā | ava | vedim | bhriyāte / yasya | jīram | adhvaryavaḥ | caranti ||5.31.12||
ye | cākananta | cākananta | nu | te / martāḥ | amr̥ta | mo iti | te | aṁhaḥ | ā | aran || vavandhi | yajyūn | uta | teṣu | dhehi / ojaḥ | janeṣu | yeṣu | te | syāma ||5.31.13||
//31//.

-rv_4:1/32- (rv_5,32)
adardaḥ | utsam | asr̥jaḥ | vi | khāni / tvam | arṇavān | badbadhānān | aramṇāḥ || mahāntam | indra | parvatam | vi | yat | variti vaḥ / sr̥jaḥ | vi | dhārāḥ | ava | dānavam | hanniti han ||5.32.1||
tvam | utsān | r̥tu-bhiḥ | badbadhānān / araṁhaḥ | ūdhaḥ | parvatasya | vajrin || ahim | cit | ugra | pra-yutam | śayānam / jaghanvān | indra | taviṣīm | adhatthāḥ ||5.32.2||
tyasya | cit | mahataḥ | niḥ | mr̥gasya / vadhaḥ | jaghāna | taviṣībhiḥ | indraḥ || yaḥ | ekaḥ | it | apratiḥ | manyamānaḥ / āt | asmāt | anyaḥ | ajaniṣṭa | tavyān ||5.32.3||
tyam | cit | eṣām | svadhayā | madantam / mihaḥ | napātam | su-vr̥dham | tamaḥ-gām || vr̥ṣa-prabharmā | dānavasya | bhāmam / vajreṇa | vajrī | ni | jaghāna | śuṣṇam ||5.32.4||
tyam | cit | asya | kratu-bhiḥ | ni-sattam / amarmaṇaḥ | vidat | it | asya | marma || yat | īm | su-kṣatra | pra-bhr̥tā | madasya / yuyutsantam | tamasi | harmye | dhāḥ ||5.32.5||
tyam | cit | itthā | katpayam | śayānam / asūrye | tamasi | vavr̥dhānam || tam | cit | mandānaḥ | vr̥ṣabhaḥ | sutasya / uccaiḥ | indraḥ | apa-gūrya | jaghāna ||5.32.6||
//32//.

-rv_4:1/33-
ut | yat | indraḥ | mahate | dānavāya / vadhaḥ | yamiṣṭa | sahaḥ | aprati-itam || yat | īm | vajrasya | pra-bhr̥tau | dadābha / viśvasya | jantoḥ | adhamam | cakāra ||5.32.7||
tyam | cit | arṇam | madhu-pam | śayānam / asinvam | vavram | mahi | ādat | ugraḥ || apādam | atram | mahatā | vadhena / ni | duryoṇe | avr̥ṇak | mr̥dhra-vācam ||5.32.8||
kaḥ | asya | śuṣmam | taviṣīm | varāte / ekaḥ | dhanā | bharate | aprati-itaḥ || ime iti | cit | asya | jrayasaḥ | nu | devī iti / indrasya | ojasaḥ | bhiyasā | jihāte iti ||5.32.9||
ni | asmai | devī | sva-dhitiḥ | jihīte / indrāya | gātuḥ | uśatī-iva | yeme || sam | yat | ojaḥ | yuvate | viśvam | ābhiḥ / anu | svadhā-vne | kṣitayaḥ | namanta ||5.32.10||
ekam | nu | tvā | sat-patim | pāñca-janyam / jātam | śr̥ṇomi | yaśasam | janeṣu || tam | me | jagr̥bhre | ā-śasaḥ | naviṣṭham / doṣā | vastoḥ | havamānāsaḥ | indram ||5.32.11||
eva | hi | tvām | r̥tu-thā | yātayantam / maghā | viprebhyaḥ | dadatam | śr̥ṇomi || kim | te | brahmāṇaḥ | gr̥hate | sakhāyaḥ / ye | tvā-yā | ni-dadhuḥ | kāmam | indra ||5.32.12||
//33//.

-rv_4:2/1- (rv_5,33)
mahi | mahe | tavase | dīdhye | nr̥̄n / indrāya | itthā | tavase | atavyān || yaḥ | asmai | su-matim | vāja-sātau / stutaḥ | jane | sa-maryaḥ | ciketa ||5.33.1||
saḥ | tvam | naḥ | indra | dhiyasānaḥ | arkaiḥ / harīṇām | vr̥ṣan | yoktram | aśreḥ || yāḥ | itthā | magha-van | anu | joṣam / vakṣaḥ | abhi | pra | aryaḥ | sakṣi | janān ||5.33.2||
na | te | te | indra | abhi | asmat | r̥ṣva / ayuktāsaḥ | abrahmatā | yat | asan || tiṣṭha | ratham | adhi | tam | vajra-hasta / ā | raśmim | deva | yamase | su-aśvaḥ ||5.33.3||
puru | yat | te | indra | santi | ukthā / gave | cakartha | urvarāsu | yudhyan || tatakṣe | sūryāya | cit | okasi | sve / vr̥ṣā | samat-su | dāsasya | nāma | cit ||5.33.4||
vayam | te | te | indra | ye | ca | naraḥ / śardhaḥ | jajñānāḥ | yātāḥ | ca | rathāḥ || ā | asmān | jagamyāt | ahi-śuṣma | satvā / bhagaḥ | na | havyaḥ | pra-bhr̥theṣu | cāruḥ ||5.33.5||
//1//.

-rv_4:2/2-
papr̥kṣeṇyam | indra | tve iti | hi | ojaḥ / nr̥mṇāni | ca | nr̥tamānaḥ | amartaḥ || saḥ | naḥ | enīm | vasavānaḥ | rayim | dāḥ / pra | aryaḥ | stuṣe | tuvi-maghasya | dānam ||5.33.6||
eva | naḥ | indra | ūti-bhiḥ | ava / pāhi | gr̥ṇataḥ | śūra | kārūn || uta | tvacam | dadataḥ | vāja-sātau / piprīhi | madhvaḥ | su-sutasya | cāroḥ ||5.33.7||
uta | tye | mā | pauru-kutsyasya | sūreḥ / trasadasyoḥ | hiraṇinaḥ | rarāṇāḥ || vahantu | mā | daśa | śyetāsaḥ | asya / gairi-kṣitasya | kratu-bhiḥ | nu | saśce ||5.33.8||
uta | tye | mā | māruta-aśvasya | śoṇāḥ / kratvā-maghāsaḥ | vidathasya | rātau || sahasrā | me | cyavatānaḥ | dadānaḥ / ānūkam | aryaḥ | vapuṣe | na | ārcat ||5.33.9||
uta | tye | mā | dhvanyasya | juṣṭāḥ / lakṣmaṇyasya | su-rucaḥ | yatānāḥ || mahnā | rāyaḥ | sam-varaṇasya | r̥ṣeḥ / vrajam | na | gāvaḥ | pra-yatāḥ | api | gman ||5.33.10||
//2//.

-rv_4:2/3- (rv_5,34)
ajāta-śatrum | ajarā | svaḥ-vatī / anu | svadhā | amitā | dasmam | īyate || sunotana | pacata | brahma-vāhase / puru-stutāya | pra-taram | dadhātana ||5.34.1||
ā | yaḥ | somena | jaṭharam | apiprata / amandata | magha-vā | madhvaḥ | andhasaḥ || yat | īm | mr̥gāya | hantave | mahā-vadhaḥ / sahasra-bhr̥ṣṭim | uśanā | vadham | yamat ||5.34.2||
yaḥ | asmai | ghraṁse | uta | vā | yaḥ | ūdhani / somam | sunoti | bhavati | dyu-mān | aha || apa-apa | śakraḥ | tatanuṣṭim | ūhati / tanū-śubhram | magha-vā | yaḥ | kava-sakhaḥ ||5.34.3||
yasya | avadhīt | pitaram | yasya | mātaram / yasya | śakraḥ | bhrātaram | na | ataḥ | īṣate || veti | it | ūm̐ iti | asya | pra-yatā | yatam-karaḥ / na | kilbiṣāt | īṣate | vasvaḥ | ā-karaḥ ||5.34.4||
na | pañca-bhiḥ | daśa-bhiḥ | vaṣṭi | ā-rabham / na | asunvatā | sacate | puṣyatā | cana || jināti | vā | it | amuyā | hanti | vā | dhuniḥ / ā | deva-yum | bhajati | go-mati | vraje ||5.34.5||
//3//.

-rv_4:2/4-
vi-tvakṣaṇaḥ | sam-r̥tau | cakram-āsajaḥ / asunvataḥ | viṣuṇaḥ | sunvataḥ | vr̥dhaḥ || indraḥ | viśvasya | damitā | vi-bhīṣaṇaḥ / yathā-vaśam | nayati | dāsam | āryaḥ ||5.34.6||
sam | īm | paṇeḥ | ajati | bhojanam | muṣe / vi | dāśuṣe | bhajati | sūnaram | vasu || duḥ-ge | cana | dhriyate | viśvaḥ | ā | puru / janaḥ | yaḥ | asya | taviṣīm | acukrudhat ||5.34.7||
sam | yat | janau | su-dhanau | viśva-śardhasau / avet | indraḥ | magha-vā | goṣu | śubhriṣu || yujam | hi | anyam | akr̥ta | pra-vepanī / ut | īm | gavyam | sr̥jate | satva-bhiḥ | dhuniḥ ||5.34.8||
sahasra-sām | āgni-veśim | gr̥ṇīṣe / śatrim | agne | upa-mām | ketum | aryaḥ || tasmai | āpaḥ | sam-yataḥ | pīpayanta / tasmin | kṣatram | ama-vat | tveṣam | astu ||5.34.9||
//4//.

-rv_4:2/5- (rv_5,35)
yaḥ | te | sādhiṣṭhaḥ | avase / indra | kratuḥ | tam | ā | bhara || asmabhyam | carṣaṇi-saham / sasnim | vājeṣu | dustaram ||5.35.1||
yat | indra | te | catasraḥ / yat | śūra | santi | tisraḥ || yat | vā | pañca | kṣitīnām / avaḥ | tat | su | naḥ | ā | bhara ||5.35.2||
ā | te | avaḥ | vareṇyam / vr̥ṣan-tamasya | hūmahe || vr̥ṣa-jūtiḥ | hi | jajñiṣe / ā-bhūbhiḥ | indra | turvaṇiḥ ||5.35.3||
vr̥ṣā | hi | asi | rādhase / jajñiṣe | vr̥ṣṇi | te | śavaḥ || sva-kṣatram | te | dhr̥ṣat | manaḥ / satrā-ham | indra | pauṁsyam ||5.35.4||
tvam | tam | indra | martyam / amitra-yantam | adri-vaḥ || sarva-rathā | śatakrato iti śata-krato / ni | yāhi | śavasaḥ | pate ||5.35.5||
//5//.

-rv_4:2/6-
tvām | it | vr̥trahan-tama / janāsaḥ | vr̥kta-barhiṣaḥ || ugram | pūrvīṣu | pūrvyam / havante | vāja-sātaye ||5.35.6||
asmākam | indra | dustaram / puraḥ-yāvānam | ājiṣu || sa-yāvānam | dhane-dhane / vāja-yantam | ava | ratham ||5.35.7||
asmākam | indra | ā | ihi | naḥ / ratham | ava | puram-dhyā || vayam | śaviṣṭha | vāryam / divi | śravaḥ | dadhīmahi / divi | stomam | manāmahe ||5.35.8||
//6//.

-rv_4:2/7- (rv_5,36)
saḥ | ā | gamat | indraḥ | yaḥ | vasūnām / ciketat | dātum | dāmanaḥ | rayīṇām || dhanva-caraḥ | na | vaṁsagaḥ | tr̥ṣāṇaḥ / cakamānaḥ | pibatu | dugdham | aṁśum ||5.36.1||
ā | te | hanū iti | hari-vaḥ | śūra | śipre iti / ruhat | somaḥ | na | parvatasya | pr̥ṣṭhe || anu | tvā | rājan | arvataḥ | na | hinvan / gīḥ-bhiḥ | madema | puru-hūta | viśve ||5.36.2||
cakram | na | vr̥ttam | puru-hūta | vepate / manaḥ | bhiyā | me | amateḥ | it | adri-vaḥ || rathāt | adhi | tvā | jaritā | sadā-vr̥dha / kuvit | nu | stoṣat | magha-van | puru-vasuḥ ||5.36.3||
eṣaḥ | grāvā-iva | jaritā | te | indra / iyarti | vācam | br̥hat | āśuṣāṇaḥ || pra | savyena | magha-van | yaṁsi | rāyaḥ / pra | dakṣiṇit | hari-vaḥ | mā | vi | venaḥ ||5.36.4||
vr̥ṣā | tvā | vr̥ṣaṇam | vardhatu | dyauḥ / vr̥ṣā | vr̥ṣa-bhyām | vahase | hari-bhyām || saḥ | naḥ | vr̥ṣā | vr̥ṣa-rathaḥ | su-śipra / vr̥ṣakrato iti vr̥ṣa-krato | vr̥ṣā | vajrin | bhare | dhāḥ ||5.36.5||
yaḥ | rohitau | vājinau | vājinī-vān / tri-bhiḥ | śataiḥ | sacamānau | adiṣṭa || yūne | sam | asmai | kṣitayaḥ | namantām / śruta-rathāya | marutaḥ | duvaḥ-yā ||5.36.6||
//7//.

-rv_4:2/8- (rv_5,37)
sam | bhānunā | yatate | sūryasya / ā-juhvānaḥ | ghr̥ta-pr̥ṣṭhaḥ | su-añcāḥ || tasmai | amr̥dhrāḥ | uṣasaḥ | vi | ucchān / yaḥ | indrāya | sunavāma | iti | āha ||5.37.1||
samiddha-agniḥ | vanavat | stīrṇa-barhiḥ / yukta-grāvā | suta-somaḥ | jarāte || grāvāṇaḥ | yasya | iṣiram | vadanti / ayat | adhvaryuḥ | haviṣā | ava | sindhum ||5.37.2||
vadhūḥ | iyam | patim | icchantī | eti / yaḥ | īm | vahāte | mahiṣīm | iṣirām || ā | asya | śravasyāt | rathaḥ | ā | ca | ghoṣāt / puru | sahasrā | pari | vartayāte ||5.37.3||
na | saḥ | rājā | vyathate | yasmin | indraḥ / tīvram | somam | pibati | go-sakhāyam || ā | satvanaiḥ | ajati | hanti | vr̥tram / kṣeti | kṣitīḥ | su-bhagaḥ | nāma | puṣyan ||5.37.4||
puṣyāt | kṣeme | abhi | yoge | bhavāti / ubhe iti | vr̥tau | saṁyatī iti sam-yatī | sam | jayāti || priyaḥ | sūrye | priyaḥ | agnā | bhavāti / yaḥ | indrāya | suta-somaḥ | dadāśat ||5.37.5||
//8//.

-rv_4:2/9- (rv_5,38)
uroḥ | te | indra | rādhasaḥ / vi-bhvī | rātiḥ | śatakrato iti śata-krato || adha | naḥ | viśva-carṣaṇe / dyumnā | su-kṣatra | maṁhaya ||5.38.1||
yat | īm | indra | śravāyyam / iṣam | śaviṣṭha | dadhiṣe || paprathe | dīrghaśrut-tamam / hiraṇya-varṇa | dustaram ||5.38.2||
śuṣmāsaḥ | ye | te | adri-vaḥ / mehanā | keta-sāpaḥ || ubhā | devau | abhiṣṭaye / divaḥ | ca | gmaḥ | ca | rājathaḥ ||5.38.3||
uto iti | naḥ | asya | kasya | cit / dakṣasya | tava | vr̥tra-han || asmabhyam | nr̥mṇam | ā | bhara / asmabhyam | nr̥-manasyase ||5.38.4||
nu | te | ābhiḥ | abhiṣṭi-bhiḥ / tava | śarman | śatakrato iti śata-krato || indra | syāma | su-gopāḥ / śūra | syāma | su-gopāḥ ||5.38.5||
//9//.

-rv_4:2/10- (rv_5,39)
yat | indra | citra | mehanā / asti | tvā-dātam | adri-vaḥ || rādhaḥ | tat | naḥ | vidadvaso iti vidat-vaso / ubhayāhasti | ā | bhara ||5.39.1||
yat | manyase | vareṇyam / indra | dyukṣam | tat | ā | bhara || vidyāma | tasya | te | vayam / akūpārasya | dāvane ||5.39.2||
yat | te | ditsu | pra-rādhyam / manaḥ | asti | śrutam | br̥hat || tena | dr̥ḷhā | cit | adri-vaḥ / ā | vājam | darṣi | sātaye ||5.39.3||
maṁhiṣṭham | vaḥ | maghonām / rājānam | carṣaṇīnām || indram | upa | pra-śastaye / pūrvībhiḥ | jujuṣe | giraḥ ||5.39.4||
asmai | it | kāvyam | vacaḥ / uktham | indrāya | śaṁsyam || tasmai | ūm̐ iti | brahma-vāhase / giraḥ | vardhanti | atrayaḥ / giraḥ | śumbhanti | atrayaḥ ||5.39.5||
//10//.

-rv_4:2/11- (rv_5,40)
ā | yāhi | adri-bhiḥ | sutam / somam | soma-pate | piba || vr̥ṣan | indra | vr̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.1||
vr̥ṣā | grāvā | vr̥ṣā | madaḥ / vr̥ṣā | somaḥ | ayam | sutaḥ || vr̥ṣan | indra | vr̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.2||
vr̥ṣā | tvā | vr̥ṣaṇam | huve / vajrin | citrābhiḥ | ūti-bhiḥ || vr̥ṣan | indra | vr̥ṣa-bhiḥ | vr̥trahan-tama ||5.40.3||
r̥jīṣī | vajrī | vr̥ṣabhaḥ | turāṣāṭ / śuṣmī | rājā | vr̥tra-hā | soma-pāvā || yuktvā | hari-bhyām | upa | yāsat | arvāṅ / mādhyandine | savane | matsat | indraḥ ||5.40.4||
yat | tvā | sūrya | svaḥ-bhānuḥ / tamasā | avidhyat | āsuraḥ || akṣetra-vit | yathā | mugdhaḥ / bhuvanāni | adīdhayuḥ ||5.40.5||
//11//.

-rv_4:2/12-
svaḥ-bhānoḥ | adha | yat | indra | māyāḥ / avaḥ | divaḥ | vartamānāḥ | ava-ahan || gūḷham | sūryam | tamasā | apa-vratena / turīyeṇa | brahmaṇā | avindat | atriḥ ||5.40.6||
mā | mām | imam | tava | santam | atre / irasyā | drugdhaḥ | bhiyasā | ni | gārīt || tvam | mitraḥ | asi | satya-rādhāḥ / tau | mā | iha | avatam | varuṇaḥ | ca | rājā ||5.40.7||
grāvṇaḥ | brahmā | yuyujānaḥ | saparyan / kīriṇā | devān | namasā | upa-śikṣan || atriḥ | sūryasya | divi | cakṣuḥ | ā | adhāt / svaḥ-bhānoḥ | apa | māyāḥ | aghukṣat ||5.40.8||
yam | vai | sūryam | svaḥ-bhānuḥ / tamasā | avidhyat | āsuraḥ || atrayaḥ | tam | anu | avindan / nahi | anye | aśaknuvan ||5.40.9||
//12//.

-rv_4:2/13- (rv_5,41)
kaḥ | nu | vām | mitrāvaruṇau | r̥ta-yan / divaḥ | vā | mahaḥ | pārthivasya | vā | de || r̥tasya | vā | sadasi | trāsīthām | naḥ / yajña-yate | vā | paśu-saḥ | na | vājān ||5.41.1||
te | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ / indraḥ | r̥bhukṣāḥ | marutaḥ | juṣanta || namaḥ-bhiḥ | vā | ye | dadhate | su-vr̥ktim / stomam | rudrāya | mīḷhuṣe | sa-joṣāḥ ||5.41.2||
ā | vām | yeṣṭhā | aśvinā | huvadhyai / vātasya | patman | rathyasya | puṣṭau || uta | vā | divaḥ | asurāya | manma / pra | andhāṁsi-iva | yajyave | bharadhvam ||5.41.3||
pra | sakṣaṇaḥ | divyaḥ | kaṇva-hotā / tritaḥ | divaḥ | sa-joṣāḥ | vātaḥ | agniḥ || pūṣā | bhagaḥ | pra-bhr̥the | viśva-bhojāḥ / ājim | na | jagmuḥ | āśvaśva-tamāḥ ||5.41.4||
pra | vaḥ | rayim | yukta-aśvam | bharadhvam / rāyaḥ | eṣe | avase | dadhīta | dhīḥ || su-śevaḥ | evaiḥ | auśijasya | hotā / ye | vaḥ | evāḥ | marutaḥ | turāṇām ||5.41.5||
//13//.

-rv_4:2/14-
pra | vaḥ | vāyum | ratha-yujam | kr̥ṇudhvam / pra | devam | vipram | panitāram | arkaiḥ || iṣudhyavaḥ | r̥ta-sāpaḥ | puram-dhīḥ / vasvīḥ | naḥ | atra | patnīḥ | ā | dhiye | dhuriti dhuḥ ||5.41.6||
upa | vaḥ | eṣe | vandyebhiḥ | śūṣaiḥ / pra | yahvī iti | divaḥ | citayat-bhiḥ | arkaiḥ || uṣasānaktā | viduṣī iveti viduṣī-iva | viśvam / ā | ha | vahataḥ | martyāya | yajñam ||5.41.7||
abhi | vaḥ | arce | poṣyā-vataḥ | nr̥̄n / vāstoḥ | patim | tvaṣṭāram | rarāṇaḥ || dhanyā | sa-joṣāḥ | dhiṣaṇā | namaḥ-bhiḥ / vanaspatīn | oṣadhīḥ | rāyaḥ | eṣe ||5.41.8||
tuje | naḥ | tane | parvatāḥ | santu / sva-etavaḥ | ye | vasavaḥ | na | vīrāḥ || panitaḥ | āptyaḥ | yajataḥ | sadā | naḥ / vardhāt | naḥ | śaṁsam | naryaḥ | abhiṣṭau ||5.41.9||
vr̥ṣṇaḥ | astoṣi | bhūmyasya | garbham / tritaḥ | napātam | apām | su-vr̥kti || gr̥ṇīte | agniḥ | etari | na | śūṣaiḥ / śociḥ-keśaḥ | ni | riṇāti | vanā ||5.41.10||
//14//.

-rv_4:2/15-
kathā | mahe | rudriyāya | bravāma / kat | rāye | cikituṣe | bhagāya || āpaḥ | oṣadhīḥ | uta | naḥ | avantu / dyauḥ | vanā | girayaḥ | vr̥kṣa-keśāḥ ||5.41.11||
śr̥ṇotu | naḥ | ūrjām | patiḥ | giraḥ | saḥ / nabhaḥ | tarīyān | iṣiraḥ | pari-jmā || śr̥ṇvantu | āpaḥ | puraḥ | na | śubhrāḥ / pari | srucaḥ | babr̥hāṇasya | adreḥ ||5.41.12||
vida | cit | nu | mahāntaḥ | ye | vaḥ | evāḥ / bravāma | dasmāḥ | vāryam | dadhānāḥ || vayaḥ | cana | su-bhvaḥ | ā | ava | yanti / kṣubhā | martam | anu-yatam | vadha-snaiḥ ||5.41.13||
ā | daivyāni | pārthivāni | janma / apaḥ | ca | accha | su-makhāya | vocam || vardhantām | dyāvaḥ | giraḥ | candra-agrāḥ / udā | vardhantām | abhi-sātāḥ | arṇāḥ ||5.41.14||
pade-pade | me | jarimā | ni | dhāyi / varūtrī | vā | śakrā | yā | pāyu-bhiḥ | ca || sisaktu | mātā | mahī | rasā | naḥ / smat | sūri-bhiḥ | r̥ju-hastā | r̥ju-vaniḥ ||5.41.15||
//15//.

-rv_4:2/16-
kathā | dāśema | namasā | su-dānūn / eva-yā | marutaḥ | accha-uktau / pra-śravasaḥ | marutaḥ | accha-uktau || mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt / asmākam | bhūt | upamāti-vaniḥ ||5.41.16||
iti | cit | nu | pra-jāyai | paśu-matyai / devāsaḥ | vanate | martyaḥ | vaḥ / ā | devāsaḥ | vanate | martyaḥ | vaḥ || atra | śivām | tanvaḥ | dhāsim | asyāḥ / jarām | cit | me | niḥ-r̥tiḥ | jagrasīta ||5.41.17||
tām | vaḥ | devāḥ | su-matim | ūrjayantīm / iṣam | aśyāma | vasavaḥ | śasā | goḥ || sā | naḥ | su-dānuḥ | mr̥ḷayantī | devī / prati | dravantī | suvitāya | gamyāḥ ||5.41.18||
abhi | naḥ | iḷā | yūthasya | mātā / smat | nadībhiḥ | urvaśī | vā | gr̥ṇātu || urvaśī | vā | br̥hat-divā | gr̥ṇānā / abhi-ūrṇvānā | pra-bhr̥thasya | āyoḥ ||5.41.19||
sisaktu | naḥ | ūrjavyasya | puṣṭeḥ ||5.41.20||
//16//.

-rv_4:2/17- (rv_5,42)
pra | śam-tamā | varuṇam | dīdhitī | gīḥ / mitram | bhagam | aditim | nūnam | aśyāḥ || pr̥ṣat-yoniḥ | pañca-hotā | śr̥ṇotu / atūrta-panthāḥ | asuraḥ | mayaḥ-bhuḥ ||5.42.1||
prati | me | stomam | aditiḥ | jagr̥bhyāt / sūnum | na | mātā | hr̥dyam | su-śevam || brahma | priyam | deva-hitam | yat | asti / aham | mitre | varuṇe | yat | mayaḥ-bhuḥ ||5.42.2||
ut | īraya | kavi-tamam | kavīnām / unatta | enam | abhi | madhvā | ghr̥tena || saḥ | naḥ | vasūni | pra-yatā | hitāni / candrāṇi | devaḥ | savitā | suvāti ||5.42.3||
sam | indra | naḥ | manasā | neṣi | gobhiḥ / sam | sūri-bhiḥ | hari-vaḥ | sam | svasti || sam | brahmaṇā | deva-hitam | yat | asti / sam | devānām | su-matyā | yajñiyānām ||5.42.4||
devaḥ | bhagaḥ | savitā | rāyaḥ | aṁśaḥ / indraḥ | vr̥trasya | sam-jitaḥ | dhanānām || r̥bhukṣāḥ | vājaḥ | uta | vā | puram-dhiḥ / avantu | naḥ | amr̥tāsaḥ | turāsaḥ ||5.42.5||
//17//.

-rv_4:2/18-
marutvataḥ | aprati-itasya | jiṣṇoḥ / ajūryataḥ | pra | bravāma | kr̥tāni || na | te | pūrve | magha-van | na | aparāsaḥ / na | vīryam | nūtanaḥ | kaḥ | cana | āpa ||5.42.6||
upa | stuhi | prathamam | ratna-dheyam / br̥haspatim | sanitāram | dhanānām || yaḥ | śaṁsate | stuvate | śam-bhaviṣṭhaḥ / puru-vasuḥ | ā-gamat | johuvānam ||5.42.7||
tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ / br̥haspate | magha-vānaḥ | su-vīrāḥ || ye | aśva-dāḥ | uta | vā | santi | go-dāḥ / ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ ||5.42.8||
vi-sarmāṇam | kr̥ṇuhi | vittam | eṣām / ye | bhuñjate | apr̥ṇantaḥ | naḥ | ukthaiḥ || apa-vratān | pra-save | vavr̥dhānān / brahma-dviṣaḥ | sūryāt | yavayasva ||5.42.9||
yaḥ | ohate | rakṣasaḥ | deva-vītau / acakrebhiḥ | tam | marutaḥ | ni | yāta || yaḥ | vaḥ | śamīm | śaśamānasya | nindāt / tucchyān | kāmān | karate | sisvidānaḥ ||5.42.10||
//18//.

-rv_4:2/19-
tam | ūm̐ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā / yaḥ | viśvasya | kṣayati | bheṣajasya || yakṣva | mahe | saumanasāya | rudram / namaḥ-bhiḥ | devam | asuram | duvasya ||5.42.11||
damūnasaḥ | apasaḥ | ye | su-hastāḥ / vr̥ṣṇaḥ | patnīḥ | nadyaḥ | vibhva-taṣṭāḥ || sarasvatī | br̥hat-divā | uta | rākā / daśasyantīḥ | varivasyantu | śubhrāḥ ||5.42.12||
pra | su | mahe | su-śaraṇāya | medhām / giram | bhare | navyasīm | jāyamānām || yaḥ | āhanāḥ | duhituḥ | vakṣaṇāsu / rūpā | minānaḥ | akr̥ṇot | idam | naḥ ||5.42.13||
pra | su-stutiḥ | stanayantam | ruvantam / iḷaḥ | patim | jaritaḥ | nūnam | aśyāḥ || yaḥ | abdi-mān | udani-mān | iyarti / pra | vi-dyutā | rodasī iti | ukṣamāṇaḥ ||5.42.14||
eṣaḥ | stomaḥ | mārutam | śardhaḥ | accha / rudrasya | sūnūn | yuvanyūn | ut | aśyāḥ || kāmaḥ | rāye | havate | mā | svasti / upa | stuhi | pr̥ṣat-aśvān | ayāsaḥ ||5.42.15||
pra | eṣaḥ | stomaḥ | pr̥thivīm | antarikṣam / vanaspatīn | oṣadhīḥ | rāye | aśyāḥ || devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam / mā | naḥ | mātā | pr̥thivī | duḥ-matau | dhāt ||5.42.16||
urau | devāḥ | ani-bādhe | syāma ||5.42.17||
sam | aśvinoḥ | avasā | nūtanena / mayaḥ-bhuvā | su-pranītī | gamema || ā | naḥ | rayim | vahatam | ā | uta | vīrān / ā | viśvāni | amr̥tā | saubhagāni ||5.42.18||
//19//.

-rv_4:2/20- (rv_5,43)
ā | dhenavaḥ | payasā | tūrṇi-arthāḥ / amardhantīḥ | upa | naḥ | yantu | madhvā || mahaḥ | rāye | br̥hatīḥ | sapta | vipraḥ / mayaḥ-bhuvaḥ | jaritā | johavīti ||5.43.1||
ā | su-stutī | namasā | vartayadhyai / dyāvā | vājāya | pr̥thivī iti | amr̥dhre iti || pitā | mātā | madhu-vacāḥ | su-hastā / bhare-bhare | naḥ | yaśasau | aviṣṭām ||5.43.2||
adhvaryavaḥ | cakr̥-vāṁsaḥ | madhūni / pra | vāyave | bharata | cāru | śukram || hotā-iva | naḥ | prathamaḥ | pāhi | asya / deva | madhvaḥ | rarima | te | madāya ||5.43.3||
daśa | kṣipaḥ | yuñjate | bāhū iti | adrim / somasya | yā | śamitārā | su-hastā || madhvaḥ | rasam | su-gabhastiḥ | giri-sthām / caniścadat | duduhe | śukram | aṁśuḥ ||5.43.4||
asāvi | te | jujuṣāṇāya | somaḥ / kratve | dakṣāya | br̥hate | madāya || harī iti | rathe | su-dhurā | yoge | arvāk / indra | priyā | kr̥ṇuhi | hūyamānaḥ ||5.43.5||
//20//.

-rv_4:2/21-
ā | naḥ | mahīm | aramatim | sa-joṣāḥ / gnām | devīm | namasā | rāta-havyām || madhoḥ | madāya | br̥hatīm | r̥ta-jñām / ā | agne | vaha | pathi-bhiḥ | deva-yānaiḥ ||5.43.6||
añjanti | yam | prathayantaḥ | na | viprāḥ / vapā-vantam | na | agninā | tapantaḥ || pituḥ | na | putraḥ | upasi | preṣṭhaḥ / ā | gharmaḥ | agnim | r̥tayan | asādi ||5.43.7||
accha | mahī | br̥hatī | śam-tamā | gīḥ / dūtaḥ | na | gantu | aśvinā | huvadhyai || mayaḥ-bhuvā | sa-rathā | ā | yātam | arvāk / gantam | ni-dhim | dhuram | āṇiḥ | na | nābhim ||5.43.8||
pra | tavyasaḥ | namaḥ-uktim | turasya / aham | pūṣṇaḥ | uta | vāyoḥ | adikṣi || yā | rādhasā | coditārā | matīnām / yā | vājasya | draviṇaḥ-dau | uta | tman ||5.43.9||
ā | nāma-bhiḥ | marutaḥ | vakṣi | viśvān / ā | rūpebhiḥ | jāta-vedaḥ | huvānaḥ || yajñam | giraḥ | jarituḥ | su-stutim | ca / viśve | ganta | marutaḥ | viśve | ūtī ||5.43.10||
//21//.

-rv_4:2/22-
ā | naḥ | divaḥ | br̥hataḥ | parvatāt | ā / sarasvatī | yajatā | gantu | yajñam || havam | devī | jujuṣāṇā | ghr̥tācī / śagmām | naḥ | vācam | uśatī | śr̥ṇotu ||5.43.11||
ā | vedhasam | nīla-pr̥ṣṭham | br̥hantam / br̥haspatim | sadane | sādayadhvam || sādat-yonim | dame | ā | dīdi-vāṁsam / hiraṇya-varṇam | aruṣam | sapema ||5.43.12||
ā | dharṇasiḥ | br̥hat-divaḥ | rarāṇaḥ / viśvebhiḥ | gantu | oma-bhiḥ | huvānaḥ || gnāḥ | vasānaḥ | oṣadhīḥ | amr̥dhraḥ / tridhātu-śr̥ṅgaḥ | vr̥ṣabhaḥ | vayaḥ-dhāḥ ||5.43.13||
mātuḥ | pade | parame | śukre | āyoḥ / vipanyavaḥ | rāspirāsaḥ | agman || su-śevyam | namasā | rāta-havyāḥ / śiśum | mr̥janti | āyavaḥ | na | vāse ||5.43.14||
br̥hat | vayaḥ | br̥hate | tubhyam | agne / dhiyā-juraḥ | mithunāsaḥ | sacanta || devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam / mā | naḥ | mātā | pr̥thivī | duḥ-matau | dhāt ||5.43.15||
urau | devāḥ | ani-bādhe | syāma ||5.43.16||
sam | aśvinoḥ | avasā | nūtanena / mayaḥ-bhuvā | su-pranītī | gamema || ā | naḥ | rayim | vahatam | ā | uta | vīrān / ā | viśvāni | amr̥tā | saubhagāni ||5.43.17||
//22//.

-rv_4:2/23- (rv_5,44)
tam | pratna-thā | pūrva-thā | viśva-thā | im-athā / jyeṣṭha-tātim | barhi-sadam | svaḥ-vidam || pratīcīnam | vr̥janam | dohase | girā / āśum | jayantam | anu | yāsu | vardhase ||5.44.1||
śriye | su-dr̥śīḥ | uparasya | yāḥ | svaḥ / vi-rocamānaḥ | kakubhām | acodate || su-gopāḥ | asi | na | dabhāya | sukrato iti su-krato / paraḥ | māyābhiḥ | r̥te | āsa | nāma | te ||5.44.2||
atyam | haviḥ | sacate | sat | ca | dhātu | ca / ariṣṭa-gātuḥ | saḥ | hotā | sahaḥ-bhariḥ || pra-sarsrāṇaḥ | anu | barhiḥ | vr̥ṣā | śiśuḥ / madhye | yuvā | ajaraḥ | vi-sruhā | hitaḥ ||5.44.3||
pra | vaḥ | ete | su-yujaḥ | yāman | iṣṭaye / nīcīḥ | amuṣmai | yamyaḥ | r̥ta-vr̥dhaḥ || suyantu-bhiḥ | sarva-śāsaiḥ | abhīśu-bhiḥ / kriviḥ | nāmāni | pravaṇe | muṣāyati ||5.44.4||
sam-jarbhurāṇaḥ | taru-bhiḥ | sute-gr̥bham / vayākinam | citta-garbhāsu | su-svaruḥ || dhāra-vākeṣu | r̥ju-gātha | śobhase / vardhasva | patnīḥ | abhi | jīvaḥ | adhvare ||5.44.5||
//23//.

-rv_4:2/24-
yādr̥k | eva | dadr̥śe | tādr̥k | ucyate / sam | chāyayā | dadhire | sidhrayā | ap-su | ā || mahīm | asmabhyam | uru-sām | uru | jrayaḥ / br̥hat | su-vīram | anapa-cyutam | sahaḥ ||5.44.6||
veti | agruḥ | jani-vān | vai | ati | spr̥dhaḥ / sa-maryatā | manasā | sūryaḥ | kaviḥ || ghraṁsam | rakṣantam | pari | viśvataḥ | gayam / asmākam | śarma | vanavat | sva-vasuḥ ||5.44.7||
jyāyāṁsam | asya | yatunasya | ketunā / r̥ṣi-svaram | carati | yāsu | nāma | te || yādr̥śmin | dhāyi | tam | apasyayā | vidat / yaḥ | ūm̐ iti | svayam | vahate | saḥ | aram | karat ||5.44.8||
samudram | āsām | ava | tasthe | agrimā / na | riṣyati | savanam | yasmin | ā-yatā || atra | na | hārdi | kravaṇasya | rejate / yatra | matiḥ | vidyate | pūta-bandhanī ||5.44.9||
saḥ | hi | kṣatrasya | manasasya | citti-bhiḥ / eva-vadasya | yajatasya | sadhreḥ || ava-tsārasya | spr̥ṇavāma | raṇva-bhiḥ / śaviṣṭham | vājam | viduṣā | cit | ardhyam ||5.44.10||
//24//.

-rv_4:2/25-
śyenaḥ | āsām | aditiḥ | kakṣyaḥ | madaḥ / viśva-vārasya | yajatasya | māyinaḥ || sam | anyam-anyam | arthayanti | etave / viduḥ | vi-sāṇam | pari-pānam | anti | te ||5.44.11||
sadā-pr̥ṇaḥ | yajataḥ | vi | dviṣaḥ | vadhīt / bāhu-vr̥ktaḥ | śruta-vit | taryaḥ | vaḥ | sacā || ubhā | saḥ | varā | prati | eti | bhāti | ca / yat | īm | gaṇam | bhajate | suprayāva-bhiḥ ||5.44.12||
sutam-bharaḥ | yajamānasya | sat-patiḥ / viśvāsām | ūdhaḥ | saḥ | dhiyām | ut-añcanaḥ || bharat | dhenuḥ | rasa-vat | śiśriye | payaḥ / anu-bruvāṇaḥ | adhi | eti | na | svapan ||5.44.13||
yaḥ | jāgāra | tam | r̥caḥ | kāmayante / yaḥ | jāgāra | tam | ūm̐ iti | sāmāni | yanti || yaḥ | jāgāra | tam | ayam | somaḥ | āha / tava | aham | asmi | sakhye | ni-okāḥ ||5.44.14||
agniḥ | jāgāra | tam | r̥caḥ | kāmayante / agniḥ | jāgāra | tam | ūm̐ iti | sāmāni | yanti || agniḥ | jāgāra | tam | ayam | somaḥ | āha / tava | aham | asmi | sakhye | ni-okāḥ ||5.44.15||
//25//.

-rv_4:2/26- (rv_5,45)
vidāḥ | divaḥ | vi-syan | adrim | ukthaiḥ / ā-yatyāḥ | uṣasaḥ | arcinaḥ | guḥ || apa | avr̥ta | vrajinīḥ | ut | svaḥ | gāt / vi | duraḥ | mānuṣīḥ | devaḥ | āvarityāvaḥ ||5.45.1||
vi | sūryaḥ | amatim | na | śriyam | sāt / ā | ūrvāt | gavām | mātā | jānatī | gāt || dhanva-arṇasaḥ | nadyaḥ | khādaḥ-arṇāḥ / sthūṇā-iva | su-mitā | dr̥ṁhata | dyauḥ ||5.45.2||
asmai | ukthāya | parvatasya | garbhaḥ / mahīnām | januṣe | pūrvyāya || vi | parvataḥ | jihīta | sādhata | dyauḥ / ā-vivāsantaḥ | dasayanta | bhūma ||5.45.3||
su-uktebhiḥ | vaḥ | vacaḥ-bhiḥ | deva-juṣṭaiḥ / indrā | nu | agnī iti | avase | huvadhyai || ukthebhiḥ | hi | sma | kavayaḥ | su-yajñāḥ / ā-vivāsantaḥ | marutaḥ | yajanti ||5.45.4||
eto iti | nu | adya | su-dhyaḥ | bhavāma / pra | ducchunāḥ | minavāma | varīyaḥ || āre | dveṣāṁsi | sanutaḥ | dadhāma / ayāma | prāñcaḥ | yajamānam | accha ||5.45.5||
//26//.

-rv_4:2/27-
ā | ita | dhiyam | kr̥ṇavāma | sakhāyaḥ / apa | yā | mātā | r̥ṇuta | vrajam | goḥ || yayā | manuḥ | viśi-śipram | jigāya / yayā | vaṇik | vaṅkuḥ | āpa | purīṣam ||5.45.6||
anūnot | atra | hasta-yataḥ | adriḥ | ārcan | yena | daśa | māsaḥ | nava-gvāḥ || r̥tam | yatī | saramā | gāḥ | avindat / viśvāni | satyā | aṅgirāḥ | cakāra ||5.45.7||
viśve | asyāḥ | vi-uṣi | māhināyāḥ / sam | yat | gobhiḥ | aṅgirasaḥ | navanta || utsaḥ | āsām | parame | sadha-sthe / r̥tasya | pathā | saramā | vidat | gāḥ ||5.45.8||
ā | sūryaḥ | yātu | sapta-aśvaḥ / kṣetram | yat | asya | urviyā | dīrgha-yāthe || raghuḥ | śyenaḥ | patayat | andhaḥ | accha / yuvā | kaviḥ | dīdayat | goṣu | gacchan ||5.45.9||
ā | sūryaḥ | aruhat | śukram | arṇaḥ / ayukta | yat | haritaḥ | vīta-pr̥ṣṭhāḥ || udnā | na | nāvam | anayanta | dhīrāḥ / ā-śr̥ṇvatīḥ | āpaḥ | arvāk | atiṣṭhan ||5.45.10||
dhiyam | vaḥ | ap-su | dadhiṣe | svaḥ-sām / yayā | ataran | daśa | māsaḥ | nava-gvāḥ || ayā | dhiyā | syāma | deva-gopāḥ / ayā | dhiyā | tuturyāma | ati | aṁhaḥ ||5.45.11||
//27//.

-rv_4:2/28- (rv_5,46)
hayaḥ | na | vidvān | ayuji | svayam | dhuri / tām | vahāmi | pra-taraṇīm | avasyuvam || na | asyāḥ | vaśmi | vi-mucam | na | ā-vr̥tam | punaḥ / vidvān | pathaḥ | puraḥ-etā | r̥ju | neṣati ||5.46.1||
agne | indra | varuṇa | mitra | devāḥ / śardhaḥ | pra | yanta | māruta | uta | viṣṇo iti || ubhā | nāsatyā | rudraḥ | adha | gnāḥ / pūṣā | bhagaḥ | sarasvatī | juṣanta ||5.46.2||
indrāgnī iti | mitrāvaruṇā | aditim | sva1riti svaḥ / pr̥thivīm | dyām | marutaḥ | parvatān | apaḥ || huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim / bhagam | nu | śaṁsam | savitāram | ūtaye ||5.46.3||
uta | naḥ | viṣṇuḥ | uta | vātaḥ | asridhaḥ / draviṇaḥ-dāḥ | uta | somaḥ | mayaḥ | karat || uta | r̥bhavaḥ | uta | rāye | naḥ | aśvinā / uta | tvaṣṭā | uta | vi-bhvā | anu | maṁsate ||5.46.4||
uta | tyat | naḥ | mārutam | śardhaḥ | ā | gamat / divi-kṣayam | yajatam | barhiḥ | ā-sade || br̥haspatiḥ | śarma | pūṣā | uta | naḥ | yamat / varūthyam | varuṇaḥ | mitraḥ | aryamā ||5.46.5||
uta | tye | naḥ | parvatāsaḥ | su-śastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan || bhagaḥ | vi-bhaktā | śavasā | avasā | ā | gamat / uru-vyacāḥ | aditiḥ | śrotu | me | havam ||5.46.6||
devānām | patnīḥ | uśatīḥ | avantu | naḥ / pra | avantu | naḥ | tujaye | vāja-sātaye || yāḥ | pārthivāsaḥ | yāḥ | apām | api | vrate / tāḥ | naḥ | devīḥ | su-havāḥ | śarma | yacchata ||5.46.7||
uta | gnāḥ | vyantu | deva-patnīḥ / indrāṇī | agnāyī | aśvinī | rāṭ || ā | rodasī iti | varuṇānī | śr̥ṇotu / vyantu | devīḥ | yaḥ | r̥tuḥ | janīnām ||5.46.8||
//28//.

-rv_4:3/1- (rv_5,47)
pra-yuñjatī | divaḥ | eti | bruvāṇā / mahī | mātā | duhituḥ | bodhayantī || ā-vivāsantī | yuvatiḥ | manīṣā / pitr̥-bhyaḥ | ā | sadane | johuvānā ||5.47.1||
ajirāsaḥ | tat-apaḥ | īyamānāḥ / ātasthi-vāṁsaḥ | amr̥tasya | nābhim || anantāsaḥ | uravaḥ | viśvataḥ | sīm / pari | dyāvāpr̥thivī iti | yanti | panthāḥ ||5.47.2||
ukṣā | samudraḥ | aruṣaḥ | su-parṇaḥ / pūrvasya | yonim | pituḥ | ā | viveśa || madhye | divaḥ | ni-hitaḥ | pr̥śniḥ | aśmā / vi | cakrame | rajasaḥ | pāti | antau ||5.47.3||
catvāraḥ | īm | bibhrati | kṣema-yantaḥ / daśa | garbham | carase | dhāpayante || tri-dhātavaḥ | paramāḥ | asya | gāvaḥ / divaḥ | caranti | pari | sadyaḥ | antān ||5.47.4||
idam | vapuḥ | ni-vacanam | janāsaḥ / caranti | yat | nadyaḥ | tasthuḥ | āpaḥ || dve iti | yat | īm | bibhr̥taḥ | mātuḥ | anye iti / iha-iha | jāte iti | yamyā | sabandhū iti sa-bandhū ||5.47.5||
vi | tanvate | dhiyaḥ | asmai | apāṁsi / vastrā | putrāya | mātaraḥ | vayanti || upa-prakṣe | vr̥ṣaṇaḥ | modamānāḥ / divaḥ | pathā | vadhvaḥ | yanti | accha ||5.47.6||
tat | astu | mitrāvaruṇā | tat | agne / śam | yoḥ | asmabhyam | idam | astu | śastam || aśīmahi | gādham | uta | prati-sthām / namaḥ | dive | br̥hate | sādanāya ||5.47.7||
//1//.

-rv_4:3/2- (rv_5,48)
kat | ūm̐ iti | priyāya | dhāmne | manāmahe / sva-kṣatrāya | sva-yaśase | mahe | vayam || ā-menyasya | rajasaḥ | yat | abhre | ā / apaḥ | vr̥ṇānā | vi-tanoti | māyinī ||5.48.1||
tāḥ | atnata | vayunam | vīra-vakṣaṇam / samānyā | vr̥tayā | viśvam | ā | rajaḥ || apo iti | apācīḥ | aparāḥ | apa | ījate / pra | pūrvābhiḥ | tirate | deva-yuḥ | janaḥ ||5.48.2||
ā | grāva-bhiḥ | ahanyebhiḥ | aktu-bhiḥ / variṣṭham | vajram | ā | jigharti | māyini || śatam | vā | yasya | pra-caran | sve | dame / sam-vartayantaḥ | vi | ca | vartayan | ahā ||5.48.3||
tām | asya | rītim | paraśoḥ-iva | prati / anīkam | akhyam | bhuje | asya | varpasaḥ || sacā | yadi | pitumantam-iva | kṣayam / ratnam | dadhāti | bhara-hūtaye | viśe ||5.48.4||
saḥ | jihvayā | catuḥ-anīkaḥ | r̥ñjate / cāru | vasānaḥ | varuṇaḥ | yatan | arim || na | tasya | vidma | puruṣatvatā | vayam / yataḥ | bhagaḥ | savitā | dāti | vāryam ||5.48.5||
//2//.

-rv_4:3/3- (rv_5,49)
devam | vaḥ | adya | savitāram | ā | īṣe / bhagam | ca | ratnam | vi-bhajantam | āyoḥ || ā | vām | narā | puru-bhujā | vavr̥tyām / dive-dive | cit | aśvinā | sakhi-yan ||5.49.1||
prati | pra-yānam | asurasya | vidvān / su-uktaiḥ | devam | savitāram | duvasya || upa | bruvīta | namasā | vi-jānan / jyeṣṭham | ca | ratnam | vi-bhajantam | āyoḥ ||5.49.2||
adatra-yā | dayate | vāryāṇi / pūṣā | bhagaḥ | aditiḥ | vaste | usraḥ || indraḥ | viṣṇuḥ | varuṇaḥ | mitraḥ | agniḥ / ahāni | bhadrā | janayanta | dasmāḥ ||5.49.3||
tat | naḥ | anarvā | savitā | varūtham / tat | sindhavaḥ | iṣayantaḥ | anu | gman || upa | yat | voce | adhvarasya | hotā / rāyaḥ | syāma | patayaḥ | vāja-ratnāḥ ||5.49.4||
pra | ye | vasu-bhyaḥ | īvat | ā | namaḥ | duḥ / ye | mitre | varuṇe | sūkta-vācaḥ || ava | etu | abhvam | kr̥ṇuta | varīyaḥ / divaḥpr̥thivyoḥ | avasā | madema ||5.49.5||
//3//.

-rv_4:3/4- (rv_5,50)
viśvaḥ | devasya | netuḥ / martaḥ | vurīta | sakhyam || viśvaḥ | rāye | iṣudhyati / dyumnam | vr̥ṇīta | puṣyase ||5.50.1||
te | te | deva | netaḥ / ye | ca | imān | anu-śase || te | rāyā | te | hi | ā-pr̥ce / sacemahi | sacathyaiḥ ||5.50.2||
ataḥ | naḥ | ā | nr̥̄n | atithīn / ataḥ | patnīḥ | daśasyata || āre | viśvam | pathe-sthām / dviṣaḥ | yuyotu | yuyuviḥ ||5.50.3||
yatra | vahniḥ | abhi-hitaḥ / dudravat | droṇyaḥ | paśuḥ || nr̥-manāḥ | vīra-pastyaḥ / arṇā | dhīrā-iva | sanitā ||5.50.4||
eṣaḥ | te | deva | netariti / rathaḥpatiḥ | śam | rayiḥ || śam | rāye | śam | svastaye / iṣaḥ-stutaḥ | manāmahe | deva-stutaḥ | manāmahe ||5.50.5||
//4//.

-rv_4:3/5- (rv_5,51)
agne | sutasya | pītaye / viśvaiḥ | ūmebhiḥ | ā | gahi || devebhiḥ | havya-dātaye ||5.51.1||
r̥ta-dhītayaḥ | ā | gata / satya-dharmāṇaḥ | adhvaram || agneḥ | pibata | jihvayā ||5.51.2||
viprebhiḥ | vipra | santya / prātaryāva-bhiḥ | ā | gahi || devebhiḥ | soma-pītaye ||5.51.3||
ayam | somaḥ | camū iti | sutaḥ / amatre | pari | sicyate || priyaḥ | indrāya | vāyave ||5.51.4||
vāyo iti | ā | yāhi | vītaye / juṣāṇaḥ | havya-dātaye || piba | sutasya | andhasaḥ | abhi | prayaḥ ||5.51.5||
//5//.

-rv_4:3/6-
indraḥ | ca | vāyo iti | eṣām / sutānām | pītim | arhathaḥ || tān | juṣethām | arepasau | abhi | prayaḥ ||5.51.6||
sutāḥ | indrāya | vāyave / somāsaḥ | dadhi-āśiraḥ || nimnam | na | yanti | sindhavaḥ | abhi | prayaḥ ||5.51.7||
sa-jūḥ | viśvebhiḥ | devebhiḥ / aśvi-bhyām | uṣasā | sa-jūḥ || ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.8||
sa-jūḥ | mitrāvaruṇābhyām / sa-jūḥ | somena | viṣṇunā || ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.9||
sa-jūḥ | ādityaiḥ | vasu-bhiḥ / sa-jūḥ | indreṇa | vāyunā || ā | yāhi | agne | atri-vat | sute | raṇa ||5.51.10||
//6//.

-rv_4:3/7-
svasti | naḥ | mimītām | aśvinā | bhagaḥ / svasti | devī | aditiḥ | anarvaṇaḥ || svasti | pūṣā | asuraḥ | dadhātu | naḥ / svasti | dyāvāpr̥thivī iti | su-cetunā ||5.51.11||
svastaye | vāyum | upa | bravāmahai / somam | svasti | bhuvanasya | yaḥ | patiḥ || br̥haspatim | sarva-gaṇam | svastaye / svastaye | ādityāsaḥ | bhavantu | naḥ ||5.51.12||
viśve | devāḥ | naḥ | adya | svastaye | vaiśvānaraḥ | vasuḥ | agniḥ | svastaye || devāḥ | avantu | r̥bhavaḥ | svastaye / svasti | naḥ | rudraḥ | pātu | aṁhasaḥ ||5.51.13||
svasti | mitrāvaruṇā / svasti | pathye | revati || svasti | naḥ | indraḥ | ca | agniḥ | ca / svasti | naḥ | adite | kr̥dhi ||5.51.14||
svasti | panthām | anu | carema / sūryācandramasau-iva || punaḥ | dadatā | aghnatā / jānatā | sam | gamemahi ||5.51.15||
//7//.

-rv_4:3/8- (rv_5,52)
pra | śyāva-aśva | dhr̥ṣṇu-yā / arca | marut-bhiḥ | r̥kva-bhiḥ || ye | adrogham | anu-svadham / śravaḥ | madanti | yajñiyāḥ ||5.52.1||
te | hi | sthirasya | śavasaḥ / sakhāyaḥ | santi | dhr̥ṣṇu-yā || te | yāman | ā | dhr̥ṣat-vinaḥ / tmanā | pānti | śaśvataḥ ||5.52.2||
te | spandrāsaḥ | na | ukṣaṇaḥ / ati | skandanti | śarvarīḥ || marutām | adha | mahaḥ / divi | kṣamā | ca | manmahe ||5.52.3||
marut-su | vaḥ | dadhīmahi / stomam | yajñam | ca | dhr̥ṣṇu-yā || viśve | ye | mānuṣā | yugā / pānti | martyam | riṣaḥ ||5.52.4||
arhantaḥ | ye | su-dānavaḥ / naraḥ | asāmi-śavasaḥ || pra | yajñam | yajñiyebhyaḥ / divaḥ | arca | marut-bhyaḥ ||5.52.5||
//8//.

-rv_4:3/9-
ā | rukmaiḥ | ā | yudhā | naraḥ / r̥ṣvāḥ | r̥ṣṭīḥ | asr̥kṣata || anu | enān | aha | vi-dyutaḥ / marutaḥ | jajjhatīḥ-iva / bhānuḥ | arta | tmanā | divaḥ ||5.52.6||
ye | vavr̥dhanta | pārthivāḥ / ye | urau | antarikṣe | ā || vr̥jane | vā | nadīnām / sadha-sthe | vā | mahaḥ | divaḥ ||5.52.7||
śardhaḥ | mārutam | ut | śaṁsa / satya-śavasam | r̥bhvasam || uta | sma | te | śubhe | naraḥ / pra | spandrāḥ | yujata | tmanā ||5.52.8||
uta | sma | te | paruṣṇyām / ūrṇāḥ | vasata | śundhyavaḥ || uta | pavyā | rathānām / adrim | bhindanti | ojasā ||5.52.9||
āpathayaḥ | vi-pathayaḥ / antaḥ-pathāḥ | anu-pathāḥ || etebhiḥ | mahyam | nāma-bhiḥ / yajñam | vi-stāraḥ | ohate ||5.52.10||
//9//.

-rv_4:3/10-
adha | naraḥ | ni | ohate / adha | ni-yutaḥ | ohate || adha | pārāvatāḥ | iti / citrā | rūpāṇi | darśyā ||5.52.11||
chandaḥ-stubhaḥ | kubhanyavaḥ / utsam | ā | kīriṇaḥ | nr̥tuḥ || te | me | ke | cit | na | tāyavaḥ / ūmāḥ | āsan | dr̥śi | tviṣe ||5.52.12||
ye | r̥ṣvāḥ | r̥ṣṭi-vidyutaḥ / kavayaḥ | santi | vedhasaḥ || tam | r̥ṣe | mārutam | gaṇam / namasya | ramaya | girā ||5.52.13||
accha | r̥ṣe | mārutam | gaṇam / dānā | mitram | na | yoṣaṇā || divaḥ | vā | dhr̥ṣṇavaḥ | ojasā / stutāḥ | dhībhiḥ | iṣaṇyata ||5.52.14||
nu | manvānaḥ | eṣām / devān | accha | na | vakṣaṇā || dānā | saceta | sūri-bhiḥ / yāma-śrutebhiḥ | añji-bhiḥ ||5.52.15||
pra | ye | me | bandhu-eṣe / gām | vocanta | sūrayaḥ / pr̥śnim | vocanta | mātaram || adha | pitaram | iṣmiṇam / rudram | vocanta | śikvasaḥ ||5.52.16||
sapta | me | sapta | śākinaḥ / ekam-ekā | śatā | daduḥ || yamunāyām | adhi | śrutam / ut | rādhaḥ | gavyam | mr̥je / ni | rādhaḥ | aśvyam | mr̥je ||5.52.17||
//10//.

-rv_4:3/11- (rv_5,53)
kaḥ | veda | jānam | eṣām / kaḥ | vā | purā | sumneṣu | āsa | marutām || yat | yuyujre | kilāsyaḥ ||5.53.1||
ā | etān | ratheṣu | tasthuṣaḥ / kaḥ | śuśrāva | kathā | yayuḥ || kasmai | sasruḥ | su-dāse | anu | āpayaḥ / iḷābhiḥ | vr̥ṣṭayaḥ | saha ||5.53.2||
te | me | āhuḥ | ye | ā-yayuḥ / upa | dyu-bhiḥ | vi-bhiḥ | made || naraḥ | maryāḥ | arepasaḥ / imān | paśyan | iti | stuhi ||5.53.3||
ye | añjiṣu | ye | vāśīṣu | sva-bhānavaḥ / srakṣu | rukmeṣu | khādiṣu || śrāyāḥ | ratheṣu | dhanva-su ||5.53.4||
yuṣmākam | sma | rathān | anu / mude | dadhe | marutaḥ | jīra-dānavaḥ || vr̥ṣṭī | dyāvaḥ | yatīḥ-iva ||5.53.5||
//11//.

-rv_4:3/12-
ā | yam | naraḥ | su-dānavaḥ | dadāśuṣe / divaḥ | kośam | acucyavuḥ || vi | parjanyam | sr̥janti | rodasī iti | anu / dhanvanā | yanti | vr̥ṣṭayaḥ ||5.53.6||
tatr̥dānāḥ | sindhavaḥ | kṣodasā | rajaḥ / pra | sasruḥ | dhenavaḥ | yathā || syannāḥ | aśvāḥ-iva | adhvanaḥ | vi-mocane / vi | yat | vartante | enyaḥ ||5.53.7||
ā | yāta | marutaḥ | divaḥ / ā | antarikṣāt | amāt | uta || mā | ava | sthāta | parā-vataḥ ||5.53.8||
mā | vaḥ | rasā | anitabhā | kubhā | krumuḥ / mā | vaḥ | sindhuḥ | ni | rīramat || mā | vaḥ | pari | sthāt | sarayuḥ | purīṣiṇī / asme iti | it | sumnam | astu | vaḥ ||5.53.9||
tam | vaḥ | śardham | rathānām / tveṣam | gaṇam | mārutam | navyasīnām || anu | pra | yanti | vr̥ṣṭayaḥ ||5.53.10||
//12//.

-rv_4:3/13-
śardham-śardham | vaḥ | eṣām / vrātam-vrātam | gaṇam-gaṇam | suśasti-bhiḥ || anu | krāmema | dhīti-bhiḥ ||5.53.11||
kasmai | adya | su-jātāya / rāta-havyāya | pra | yayuḥ || enā | yāmena | marutaḥ ||5.53.12||
yena | tokāya | tanayāya | dhānyam / bījam | vahadhve | akṣitam || asmabhyam | tat | dhattana | yat | vaḥ | īmahe / rādhaḥ | viśva-āyu | saubhagam ||5.53.13||
ati | iyāma | nidaḥ | tiraḥ | svasti-bhiḥ / hitvā | avadyam | arātīḥ || vr̥ṣṭvī | sam | yoḥ | āpaḥ | usri | bheṣajam / syāma | marutaḥ | saha ||5.53.14||
su-devaḥ | samaha | asati / su-vīraḥ | naraḥ | marutaḥ | saḥ | martyaḥ || yam | trāyadhve | syāma | te ||5.53.15||
stuhi | bhojān | stuvataḥ | asya | yāmani / raṇan | gāvaḥ | na | yavase || yataḥ | pūrvān-iva | sakhīn | anu | hvaya / girā | gr̥ṇīhi | kāminaḥ ||5.53.16||
//13//.

-rv_4:3/14- (rv_5,54)
pra | śardhāya | mārutāya | sva-bhānave / imām | vācam | anaja | parvata-cyute || gharma-stubhe | divaḥ | ā | pr̥ṣṭha-yajvane / dyumna-śravase | mahi | nr̥mṇam | arcata ||5.54.1||
pra | vaḥ | marutaḥ | taviṣāḥ | udanyavaḥ / vayaḥ-vr̥dhaḥ | aśva-yujaḥ | pari-jrayaḥ || sam | vi-dyutā | dadhati | vāśati | tritaḥ / svaranti | āpaḥ | avanā | pari-jrayaḥ ||5.54.2||
vidyut-mahasaḥ | naraḥ | aśma-didyavaḥ / vāta-tviṣaḥ | marutaḥ | parvata-cyutaḥ || abda-yā | cit | muhuḥ | ā | hrāduni-vr̥taḥ / stanayat-amāḥ | rabhasāḥ | ut-ojasaḥ ||5.54.3||
vi | aktūn | rudrāḥ | vi | ahāni | śikvasaḥ / vi | antarikṣam | vi | rajāṁsi | dhūtayaḥ || vi | yat | ajrān | ajatha | nāvaḥ | īm | yathā / vi | duḥ-gāni | marutaḥ | na | aha | riṣyatha ||5.54.4||
tat | vīryam | vaḥ | marutaḥ | mahi-tvanam / dīrgham | tatāna | sūryaḥ | na | yojanam || etāḥ | na | yāme | agr̥bhīta-śociṣaḥ / anaśva-dām | yat | ni | ayātana | girim ||5.54.5||
//14//.

-rv_4:3/15-
abhrāji | śardhaḥ | marutaḥ | yat | arṇasam / moṣatha | vr̥kṣam | kapanā-iva | vedhasaḥ || adha | sma | naḥ | aramatim | sa-joṣasaḥ / cakṣuḥ-iva | yantam | anu | neṣatha | su-gam ||5.54.6||
na | saḥ | jīyate | marutaḥ | na | hanyate / na | sredhati | na | vyathate | na | riṣyati || na | asya | rāyaḥ | upa | dasyanti | na | ūtayaḥ / r̥ṣim | vā | yam | rājānam | vā | susūdatha ||5.54.7||
niyutvantaḥ | grāma-jitaḥ | yathā | naraḥ / aryamaṇaḥ | na | marutaḥ | kavandhinaḥ || pinvanti | utsam | yat | ināsaḥ | asvaran / vi | undanti | pr̥thivīm | madhvaḥ | andhasā ||5.54.8||
pravatvatī | iyam | pr̥thivī | marut-bhyaḥ / pravatvatī | dyauḥ | bhavati | prayat-bhyaḥ || pravatvatīḥ | pathyāḥ | antarikṣyāḥ / pravatvantaḥ | parvatāḥ | jīra-dānavaḥ ||5.54.9||
yat | marutaḥ | sa-bharasaḥ | svaḥ-naraḥ / sūrye | ut-ite | madatha | divaḥ | naraḥ || na | vaḥ | aśvāḥ | śrathayanta | aha | sisrataḥ / sadyaḥ | asya | adhvanaḥ | pāram | aśnutha ||5.54.10||
//15//.

-rv_4:3/16-
aṁseṣu | vaḥ | r̥ṣṭayaḥ | pat-su | khādayaḥ / vakṣaḥ-su | rukmāḥ | marutaḥ | rathe | śubhaḥ || agni-bhrājasaḥ | vi-dyutaḥ | gabhastyoḥ / śiprāḥ | śīrṣa-su | vi-tatāḥ | hiraṇyayīḥ ||5.54.11||
tam | nākam | aryaḥ | agr̥bhīta-śociṣam / ruśat | pippalam | marutaḥ | vi | dhūnutha || sam | acyanta | vr̥janā | atitviṣanta | yat / svaranti | ghoṣam | vi-tatam | r̥ta-yavaḥ ||5.54.12||
yuṣmā-dattasya | marutaḥ | vi-cetasaḥ / rāyaḥ | syāma | rathyaḥ | vayasvataḥ || na | yaḥ | yucchati | tiṣyaḥ | yathā | divaḥ / asme iti | raranta | marutaḥ | sahasriṇam ||5.54.13||
yūyam | rayim | marutaḥ | spārha-vīram / yūyam | r̥ṣim | avatha | sāma-vipram || yūyam | arvantam | bharatāya | vājam / yūyam | dhattha | rājānam | śruṣṭi-mantam ||5.54.14||
tat | vaḥ | yāmi | draviṇam | sadyaḥ-ūtayaḥ / yena | svaḥ | na | tatanāma | nr̥̄n | abhi || idam | su | me | marutaḥ | haryata | vacaḥ / yasya | tarema | tarasā | śatam | himāḥ ||5.54.15||
//16//.

-rv_4:3/17- (rv_5,55)
pra-yajyavaḥ | marutaḥ | bhrājat-r̥ṣṭayaḥ / br̥hat | vayaḥ | dadhire | rukma-vakṣasaḥ || īyante | aśvaiḥ | su-yamebhiḥ | āśu-bhiḥ | śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.1||
svayam | dadhidhve | taviṣīm | yathā | vida | br̥hat | mahāntaḥ | urviyā | vi | rājatha || uta | antarikṣam | mamire | vi | ojasā | śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.2||
sākam | jātāḥ | su-bhvaḥ | sākam | ukṣitāḥ / śriye | cit | ā | pra-taram | vavr̥dhuḥ | naraḥ || vi-rokiṇaḥ | sūryasya-iva | raśmayaḥ / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.3||
ā-bhūṣeṇyam | vaḥ | marutaḥ | mahi-tvanam / didr̥kṣeṇyam | sūryasya-iva | cakṣaṇam || uto iti | asmān | amr̥ta-tve | dadhātana / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.4||
ut | īrayatha | marutaḥ | samudrataḥ / yūyam | vr̥ṣṭim | varṣayatha | purīṣiṇaḥ || na | vaḥ | dasrā | upa | dasyanti | dhenavaḥ / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.5||
//17//.

-rv_4:3/18-
yat | aśvān | dhūḥ-su | pr̥ṣatīḥ | ayugdhvam / hiraṇyayān | prati | atkān | amugdhvam || viśvāḥ | it | spr̥dhaḥ | marutaḥ | vi | asyatha / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.6||
na | parvatāḥ | na | nadyaḥ | varanta | vaḥ / yatra | acidhvam | marutaḥ | gacchatha | it | ūm̐ iti | tat || uta | dyāvāpr̥thivī iti | yāthana | pari / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.7||
yat | pūrvyam | marutaḥ | yat | ca | nūtanam / yat | udyate | vasavaḥ | yat | ca | śasyate || viśvasya | tasya | bhavatha | navedasaḥ / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.8||
mr̥ḷata | naḥ | marutaḥ | mā | vadhiṣṭana / asmabhyam | śarma | bahulam | vi | yantana || adhi | stotrasya | sakhyasya | gātana / śubham | yātām | anu | rathāḥ | avr̥tsata ||5.55.9||
yūyam | asmān | nayata | vasyaḥ | accha / niḥ | aṁhati-bhyaḥ | marutaḥ | gr̥ṇānāḥ || juṣadhvam | naḥ | havya-dātim | yajatrāḥ / vayam | syāma | patayaḥ | rayīṇām ||5.55.10||
//18//.

-rv_4:3/19- (rv_5,56)
agne | śardhantam | ā | gaṇam / piṣṭam | rukmebhiḥ | añji-bhiḥ || viśaḥ | adya | marutām | ava | hvaye / divaḥ | cit | rocanāt | adhi ||5.56.1||
yathā | cit | manyase | hr̥dā / tat | it | me | jagmuḥ | ā-śasaḥ || ye | te | nediṣṭham | havanāni | ā-gaman / tān | vardha | bhīma-saṁdr̥śaḥ ||5.56.2||
mīḷhuṣmatī-iva | pr̥thivī | parā-hatā / madantī | eti | asmat | ā || r̥kṣaḥ | na | vaḥ | marutaḥ | śimī-vān | amaḥ / dudhraḥ | gauḥ-iva | bhīma-yuḥ ||5.56.3||
ni | ye | riṇanti | ojasā / vr̥thā | gāvaḥ | na | duḥ-dhuraḥ || aśmānam | cit | svaryam | parvatam | girim / pra | cyavayanti | yāma-bhiḥ ||5.56.4||
ut | tiṣṭha | nūnam | eṣām / stomaiḥ | sam-ukṣitānām || marutām | puru-tamam | apūrvyam / gavām | sargam-iva | hvaye ||5.56.5||
//19//.

-rv_4:3/20-
yuṅgdhvam | hi | aruṣīḥ | rathe / yuṅgdhvam | ratheṣu | rohitaḥ || yuṅgdhvam | harī iti | ajirā | dhuri | voḷhave / vahiṣṭhā | dhuri | voḷhave ||5.56.6||
uta | syaḥ | vājī | aruṣaḥ | tuvi-svaṇiḥ / iha | sma | dhāyi | darśataḥ || mā | vaḥ | yāmeṣu | marutaḥ | ciram | karat / pra | tam | ratheṣu | codata ||5.56.7||
ratham | nu | mārutam | vayam / śravasyum | ā | huvāmahe || ā | yasmin | tasthau | su-raṇāni | bibhratī / sacā | marut-su | rodasī ||5.56.8||
tam | vaḥ | śardham | rathe-śubham / tveṣam | panasyum | ā | huve || yasmin | su-jātā | su-bhagā | mahīyate / sacā | marut-su | mīḷhuṣī ||5.56.9||
//20//.

-rv_4:3/21- (rv_5,57)
ā | rudrāsaḥ | indra-vantaḥ | sa-joṣasaḥ / hiraṇya-rathāḥ | suvitāya | gantana || iyam | vaḥ | asmat | prati | haryate | matiḥ / tr̥ṣṇa-je | na | divaḥ | utsāḥ | udanyave ||5.57.1||
vāśī-mantaḥ | r̥ṣṭi-mantaḥ | manīṣiṇaḥ / su-dhanvānaḥ | iṣu-mantaḥ | niṣaṅgiṇaḥ || su-aśvāḥ | stha | su-rathāḥ | pr̥śni-mātaraḥ / su-āyudhāḥ | marutaḥ | yāthana | śubham ||5.57.2||
dhūnutha | dyām | parvatān | dāśuṣe | vasu / ni | vaḥ | vanā | jihate | yāmanaḥ | bhiyā || kopayatha | pr̥thivīm | pr̥śni-mātaraḥ / śubhe | yat | ugrāḥ | pr̥ṣatīḥ | ayugdhvam ||5.57.3||
vāta-tviṣaḥ | marutaḥ | varṣa-nirnijaḥ / yamāḥ-iva | su-sadr̥śaḥ | su-peśasaḥ || piśaṅga-aśvāḥ | aruṇa-aśvāḥ | arepasaḥ / pra-tvakṣasaḥ | mahinā | dyauḥ-iva | uravaḥ ||5.57.4||
puru-drapsāḥ | añji-mantaḥ | su-dānavaḥ / tveṣa-saṁdr̥śaḥ | anavabhra-rādhasaḥ || su-jātāsaḥ | januṣā | rukma-vakṣasaḥ / divaḥ | arkāḥ | amr̥tam | nāma | bhejire ||5.57.5||
//21//.

-rv_4:3/22-
r̥ṣṭayaḥ | vaḥ | marutaḥ | aṁsayoḥ | adhi / sahaḥ | ojaḥ | bāhvoḥ | vaḥ | balam | hitam || nr̥mṇā | śīrṣa-su | āyudhā | ratheṣu | vaḥ / viśvā | vaḥ | śrīḥ | adhi | tanūṣu | pipiśe ||5.57.6||
go-mat | aśva-vat | ratha-vat | su-vīram / candra-vat | rādhaḥ | marutaḥ | dada | naḥ || pra-śastim | naḥ | kr̥ṇuta | rudriyāsaḥ / bhakṣīya | vaḥ | avasaḥ | daivyasya ||5.57.7||
haye | naraḥ | marutaḥ | mr̥ḷata | naḥ / tuvi-maghāsaḥ | amr̥tāḥ | r̥ta-jñāḥ || satya-śrutaḥ | kavayaḥ | yuvānaḥ / br̥hat-girayaḥ | br̥hat | ukṣamāṇāḥ ||5.57.8||
//22//.

-rv_4:3/23- (rv_5,58)
tam | ūm̐ iti | nūnam | taviṣī-mantam | eṣām / stuṣe | gaṇam | mārutam | navyasīnām || ye | āśu-aśvāḥ | ama-vat | vahante / uta | īśire | amr̥tasya | sva-rājaḥ ||5.58.1||
tveṣam | gaṇam | tavasam | khādi-hastam / dhuni-vratam | māyinam | dāti-vāram || mayaḥ-bhuvaḥ | ye | amitāḥ | mahi-tvā / vandasva | vipra | tuvi-rādhasaḥ | nr̥̄n ||5.58.2||
ā | vaḥ | yantu | uda-vāhāsaḥ | adya / vr̥ṣṭim | ye | viśve | marutaḥ | junanti || ayam | yaḥ | agniḥ | marutaḥ | sam-iddhaḥ / etam | juṣadhvam | kavayaḥ | yuvānaḥ ||5.58.3||
yūyam | rājānam | iryam | janāya / vibhva-taṣṭam | janayatha | yajatrāḥ || yuṣmat | eti | muṣṭi-hā | bāhu-jūtaḥ / yuṣmat | sat-aśvaḥ | marutaḥ | su-vīraḥ ||5.58.4||
arāḥ-iva | it | acaramāḥ | ahā-iva / pra-pra | jāyante | akavāḥ | mahaḥ-bhiḥ || pr̥śneḥ | putrāḥ | upa-māsaḥ | rabhiṣṭhāḥ / svayā | matyā | marutaḥ | sam | mimikṣuḥ ||5.58.5||
yat | pra | ayāsiṣṭa | pr̥ṣatībhiḥ | aśvaiḥ / vīḷupavi-bhiḥ | marutaḥ | rathebhiḥ || kṣodante | āpaḥ | riṇate | vanāni / ava | usriyaḥ | vr̥ṣabhaḥ | krandatu | dyauḥ ||5.58.6||
prathiṣṭa | yāman | pr̥thivī | cit | eṣām / bhartā-iva | garbham | svam | it | śavaḥ | dhuḥ || vātān | hi | aśvān | dhuri | ā-yuyujre / varṣam | svedam | cakrire | rudriyāsaḥ ||5.58.7||
haye | naraḥ | marutaḥ | mr̥ḷata | naḥ / tuvi-maghāsaḥ | amr̥tāḥ | r̥ta-jñāḥ || satya-śrutaḥ | kavayaḥ | yuvānaḥ / br̥hat-girayaḥ | br̥hat | ukṣamāṇāḥ ||5.58.8||
//23//.

-rv_4:3/24- (rv_5,59)
pra | vaḥ | spaṭ | akran | suvitāya | dāvane / arca | dive | pra | pr̥thivyai | r̥tam | bhare || ukṣante | aśvān | taruṣante | ā | rajaḥ / anu | svam | bhānum | śrathayante | arṇavaiḥ ||5.59.1||
amāt | eṣām | bhiyasā | bhūmiḥ | ejati / nauḥ | na | pūrṇā | kṣarati | vyathiḥ | yatī || dūre-dr̥śaḥ | ye | citayante | ema-bhiḥ / antaḥ | mahe | vidathe | yetire | naraḥ ||5.59.2||
gavām-iva | śriyase | śr̥ṅgam | ut-tamam / sūryaḥ | na | cakṣuḥ | rajasaḥ | vi-sarjane || atyāḥ-iva | su-bhvaḥ | cāravaḥ | sthana / maryāḥ-iva | śriyase | cetatha | naraḥ ||5.59.3||
kaḥ | vaḥ | mahānti | mahatām | ut | aśnavat / kaḥ | kāvyā | marutaḥ | kaḥ | ha | pauṁsyā || yūyam | ha | bhūmim | kiraṇam | na | rejatha / pra | yat | bharadhve | suvitāya | dāvane ||5.59.4||
aśvāḥ-iva | it | aruṣāsaḥ | sa-bandhavaḥ / śūrāḥ-iva | pra-yudhaḥ | pra | uta | yuyudhuḥ || maryāḥ-iva | su-vr̥dhaḥ | vavr̥dhuḥ | naraḥ / sūryasya | cakṣuḥ | pra | minanti | vr̥ṣṭi-bhiḥ ||5.59.5||
te | ajyeṣṭhāḥ | akaniṣṭhāsaḥ | ut-bhidaḥ / amadhyamāsaḥ | mahasā | vi | vavr̥dhuḥ || su-jātāsaḥ | januṣā | pr̥śni-mātaraḥ / divaḥ | maryāḥ | ā | naḥ | accha | jigātana ||5.59.6||
vayaḥ | na | ye | śreṇīḥ | paptuḥ | ojasā / antān | divaḥ | br̥hataḥ | sānunaḥ | pari || aśvāsaḥ | eṣām | ubhaye | yathā | viduḥ / pra | parvatasya | nabhanūn | acucyavuḥ ||5.59.7||
mimātu | dyauḥ | aditiḥ | vītaye | naḥ / sam | dānu-citrāḥ | uṣasaḥ | yatantām || ā | acucyavuḥ | divyam | kośam | ete / r̥ṣe | rudrasya | marutaḥ | gr̥ṇānāḥ ||5.59.8||
//24//.

-rv_4:3/25- (rv_5,60)
iḷe | agnim | su-avasam | namaḥ-bhiḥ / iha | pra-sattaḥ | vi | cayat | kr̥tam | naḥ || rathaiḥ-iva | pra | bhare | vājayat-bhiḥ / pra-dakṣiṇit | marutām | stomam | r̥dhyām ||5.60.1||
ā | ye | tasthuḥ | pr̥ṣatīṣu | śrutāsu / su-kheṣu | rudrāḥ | marutaḥ | ratheṣu || vanā | cit | ugrāḥ | jihate | ni | vaḥ | bhiyā / pr̥thivī | cit | rejate | parvataḥ | cit ||5.60.2||
parvataḥ | cit | mahi | vr̥ddhaḥ | bibhāya / divaḥ | cit | sānu | rejata | svane | vaḥ || yat | krīḷatha | marutaḥ | r̥ṣṭi-mantaḥ / āpaḥ-iva | sadhryañcaḥ | dhavadhve ||5.60.3||
varāḥ-iva | it | raivatāsaḥ | hiraṇyaiḥ / abhi | svadhābhiḥ | tanvaḥ | pipiśre || śriye | śreyāṁsaḥ | tavasaḥ | ratheṣu / satrā | mahāṁsi | cakrire | tanūṣu ||5.60.4||
ajyeṣṭhāsaḥ | akaniṣṭhāsaḥ | ete / sam | bhrātaraḥ | vavr̥dhuḥ | saubhagāya || yuvā | pitā | su-apā | rudraḥ | eṣām / su-dughā | pr̥śniḥ | su-dinā | marut-bhyaḥ ||5.60.5||
yat | ut-tame | marutaḥ | madhyame | vā / yat | vā | avame | su-bhagāsaḥ | divi | stha || ataḥ | naḥ | rudrāḥ | uta | vā | nu | asya / agne | vittāt | haviṣaḥ | yat | yajāma ||5.60.6||
agniḥ | ca | yat | marutaḥ | viśva-vedasaḥ / divaḥ | vahadhve | ut-tarāt | adhi | snu-bhiḥ || te | mandasānāḥ | dhunayaḥ | riśādasaḥ / vāmam | dhatta | yajamānāya | sunvate ||5.60.7||
agne | marut-bhiḥ | śubhayat-bhiḥ | r̥kva-bhiḥ / somam | piba | mandasānaḥ | gaṇaśri-bhiḥ || pāvakebhiḥ | viśvam-invebhiḥ | āyu-bhiḥ / vaiśvānara | pra-divā | ketunā | sa-jūḥ ||5.60.8||
//25//.

-rv_4:3/26- (rv_5,61)
ke | stha | naraḥ | śreṣṭha-tamāḥ / ye | ekaḥ-ekaḥ | ā-yaya || paramasyāḥ | parā-vataḥ ||5.61.1||
kva | vaḥ | aśvāḥ | kva | abhīśavaḥ / katham | śeka | kathā | yaya || pr̥ṣṭhe | sadaḥ | nasoḥ | yamaḥ ||5.61.2||
jaghane | codaḥ | eṣām / vi | sakthāni | naraḥ | yamuḥ || putra-kr̥the | na | janayaḥ ||5.61.3||
parā | vīrāsaḥ | itana / maryāsaḥ | bhadra-jānayaḥ || agni-tapaḥ | yathā | asatha ||5.61.4||
sanat | sā | aśvyam | paśum / uta | gavyam | śata-avayam || śyāvāśva-stutāya | yā | doḥ | vīrāya | upa-barbr̥hat ||5.61.5||
//26//.

-rv_4:3/27-
uta | tvā | strī | śaśīyasī / puṁsaḥ | bhavati | vasyasī || adeva-trāt | arādhasaḥ ||5.61.6||
vi | yā | jānāti | jasurim / vi | tr̥ṣyantam | vi | kāminam || deva-trā | kr̥ṇute | manaḥ ||5.61.7||
uta | gha | nemaḥ | astutaḥ / pumān | iti | bruve | paṇiḥ || saḥ | vaira-deye | it | samaḥ ||5.61.8||
uta | me | arapat | yuvatiḥ | mamanduṣī / prati | śyāvāya | vartanim || vi | rohitā | puru-mīḷhāya | yematuḥ / viprāya | dīrgha-yaśase ||5.61.9||
yaḥ | me | dhenūnām | śatam / vaidat-aśviḥ | yathā | dadat || tarantaḥ-iva | maṁhanā ||5.61.10||
//27//.

-rv_4:3/28-
ye | īm | vahante | āśu-bhiḥ / pibantaḥ | madiram | madhu || atra | śravāṁsi | dadhire ||5.61.11||
yeṣām | śriyā | adhi | rodasī iti / vi-bhrājante | ratheṣu | ā || divi | rukmaḥ-iva | upari ||5.61.12||
yuvā | saḥ | mārutaḥ | gaṇaḥ / tveṣa-rathaḥ | anedyaḥ || śubham-yāvā | aprati-skutaḥ ||5.61.13||
kaḥ | veda | nūnam | eṣām / yatra | madanti | dhūtayaḥ || r̥ta-jātāḥ | arepasaḥ ||5.61.14||
yūyam | martam | vipanyavaḥ / pra-netāraḥ | itthā | dhiyā || śrotāraḥ | yāma-hūtiṣu ||5.61.15||
//28//.

-rv_4:3/29-
te | naḥ | vasūni | kāmyā / puru-candrāḥ | riśādasaḥ || ā | yajñiyāsaḥ | vavr̥ttana ||5.61.16||
etam | me | stomam | ūrmye / dārbhyāya | parā | vaha || giraḥ | devi | rathīḥ-iva ||5.61.17||
uta | me | vocatāt | iti / suta-some | ratha-vītau || na | kāmaḥ | apa | veti | me ||5.61.18||
eṣaḥ | kṣeti | ratha-vītiḥ / magha-vā | go-matīḥ | anu || parvateṣu | apa-śritaḥ ||5.61.19||
//29//.

-rv_4:3/30- (rv_5,62)
r̥tena | r̥tam | api-hitam | dhruvam | vām / sūryasya | yatra | vi-mucanti | aśvān || daśa | śatā | saha | tasthuḥ | tat | ekam / devānām | śreṣṭham | vapuṣām | apaśyam ||5.62.1||
tat | su | vām | mitrāvaruṇā | mahi-tvam / īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre || viśvāḥ | pinvathaḥ | svasarasya | dhenāḥ / anu | vām | ekaḥ | paviḥ | ā | vavarta ||5.62.2||
adhārayatam | pr̥thivīm | uta | dyām / mitra-rājānā | varuṇā | mahaḥ-bhiḥ || vardhayatam | oṣadhīḥ | pinvatam | gāḥ / ava | vr̥ṣṭim | sr̥jatam | jīradānū iti jīra-dānū ||5.62.3||
ā | vām | aśvāsaḥ | su-yujaḥ | vahantu / yata-raśmayaḥ | upa | yantu | arvāk || ghr̥tasya | niḥ-nik | anu | vartate | vām / upa | sindhavaḥ | pra-divi | kṣaranti ||5.62.4||
anu | śrutām | amatim | vardhat | urvīm / barhiḥ-iva | yajuṣā | rakṣamāṇā || namasvantā | dhr̥ta-dakṣā | adhi | garte / mitra | āsāthe iti | varuṇa | iḷāsu | antariti ||5.62.5||
//30//.

-rv_4:3/31-
akravi-hastā | su-kr̥te | paraḥ-pā / yam | trāsāthe iti | varuṇā | iḷāsu | antariti || rājānā | kṣatram | ahr̥ṇīyamānā / sahasra-sthūṇam | bibhr̥thaḥ | saha | dvau ||5.62.6||
hiraṇya-nirnik | ayaḥ | asya | sthūṇā / vi | bhrājate | divi | aśvājanī-iva || bhadre | kṣetre | ni-mitā | talvile | vā / sanema | madhvaḥ | adhi-gartyasya ||5.62.7||
hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau / ayaḥ-sthūṇam | ut-itā | sūryasya || ā | rohathaḥ | varuṇa | mitra | gartam / ataḥ | cakṣāthe iti | aditim | ditim | ca ||5.62.8||
yat | baṁhiṣṭham | na | ati-vidhe | sudānū iti su-dānū / acchidram | śarma | bhuvanasya | gopā || tena | naḥ | mitrāvaruṇau | aviṣṭam / sisāsantaḥ | jigīvāṁsaḥ | syāma ||5.62.9||
//31//.

-rv_4:4/1- (rv_5,63)
r̥tasya | gopau | adhi | tiṣṭhathaḥ | ratham / satya-dharmāṇā | parame | vi-omani || yam | atra | mitrāvaruṇā | avathaḥ | yuvam / tasmai | vr̥ṣṭiḥ | madhu-mat | pinvate | divaḥ ||5.63.1||
sam-rājau | asya | bhuvanasya | rājathaḥ / mitrāvaruṇā | vidathe | svaḥ-dr̥śā || vr̥ṣṭim | vām | rādhaḥ | amr̥ta-tvam | īmahe / dyāvāpr̥thivī iti | vi | caranti | tanyavaḥ ||5.63.2||
sam-rājau | ugrā | vr̥ṣabhā | divaḥ | patī iti / pr̥thivyāḥ | mitrāvaruṇā | vicarṣaṇī iti vi-carṣaṇī || citrebhiḥ | abhraiḥ | upa | tiṣṭhathaḥ | ravam / dyām | varṣayathaḥ | asurasya | māyayā ||5.63.3||
māyā | vām | mitrāvaruṇā | divi | śritā / sūryaḥ | jyotiḥ | carati | citram | āyudham || tam | abhreṇa | vr̥ṣṭyā | gūhathaḥ | divi / parjanya | drapsāḥ | madhu-mantaḥ | īrate ||5.63.4||
ratham | yuñjate | marutaḥ | śubhe | su-kham / śūraḥ | na | mitrāvaruṇā | go-iṣṭiṣu || rajāṁsi | citrā | vi | caranti | tanyavaḥ / divaḥ | sam-rājā | payasā | naḥ | ukṣatam ||5.63.5||
vācam | su | mitrāvaruṇau | irā-vatīm / parjanyaḥ | citrām | vadati | tviṣi-matīm || abhrā | vasata | marutaḥ | su | māyayā / dyām | varṣayatam | aruṇām | arepasam ||5.63.6||
dharmaṇā | mitrāvaruṇā | vipaḥ-citā / vratā | rakṣethe iti | asurasya | māyayā || r̥tena | viśvam | bhuvanam | vi | rājathaḥ / sūryam | ā | dhatthaḥ | divi | citryam | ratham ||5.63.7||
//1//.

-rv_4:4/2- (rv_5,64)
varuṇam | vaḥ | riśādasam / r̥cā | mitram | havāmahe || pari | vrajā-iva | bāhvoḥ / jaganvāṁsā | svaḥ-naram ||5.64.1||
tā | bāhavā | su-cetunā / pra | yantam | asmai | arcate || śevam | hi | jāryam | vām / viśvāsu | kṣāsu | joguve ||5.64.2||
yat | nūnam | aśyām | gatim / mitrasya | yāyām | pathā || asya | priyasya | śarmaṇi / ahiṁsānasya | saścire ||5.64.3||
yuvābhyām | mitrāvaruṇā / upa-mam | dheyām | r̥cā || yat | ha | kṣaye | maghonām / stotr̥̄ṇām | ca | spūrdhase ||5.64.4||
ā | naḥ | mitra | sudīti-bhiḥ / varuṇaḥ | ca | sadha-sthe | ā || sve | kṣaye | maghonām / sakhīnām | ca | vr̥dhase ||5.64.5||
yuvam | naḥ | yeṣu | varuṇā | kṣatram | br̥hat | ca | bibhr̥thaḥ || uru | naḥ | vāja-sātaye / kr̥tam | rāye | svastaye ||5.64.6||
ucchantyām | me | yajatā / deva-kṣatre | ruśat-gavi || sutam | somam | na | hasti-bhiḥ / ā | paṭ-bhiḥ | dhāvatam | narā / bibhratau | arcanānasam ||5.64.7||
//2//.

-rv_4:4/3- (rv_5,65)
yaḥ | ciketa | saḥ | su-kratuḥ / deva-trā | saḥ | bravītu | naḥ || varuṇaḥ | yasya | darśataḥ / mitraḥ | vā | vanate | giraḥ ||5.65.1||
tā | hi | śreṣṭha-varcasā / rājānā | dīrghaśrut-tamā || tā | satpatī iti sat-patī | r̥ta-vr̥dhā / r̥ta-vānā | jane-jane ||5.65.2||
tā | vām | iyānaḥ | avase / pūrvau | upa | bruve | sacā || su-aśvāsaḥ | su | cetunā / vājān | abhi | pra | dāvane ||5.65.3||
mitraḥ | aṁhoḥ | cit | āt | uru / kṣayāya | gātum | vanate || mitrasya | hi | pra-tūrvataḥ / su-matiḥ | asti | vidhataḥ ||5.65.4||
vayam | mitrasya | avasi / syāma | saprathaḥ-tame || anehasaḥ | tvā-ūtayaḥ / satrā | varuṇa-śeṣasaḥ ||5.65.5||
yuvam | mitrā | imam | janam / yatathaḥ | sam | ca | nayathaḥ || mā | maghonaḥ | pari | khyatam / mo iti | asmākam | r̥ṣīṇām / go-pīthe | naḥ | uruṣyatam ||5.65.6||
//3//.

-rv_4:4/4- (rv_5,66)
ā | cikitāna | sukratū iti su-kratū / devau | marta | riśādasā || varuṇāya | r̥ta-peśase / dadhīta | prayase | mahe ||5.66.1||
tā | hi | kṣatram | avi-hrutam / samyak | asuryam | āśāte iti || adha | vratā-iva | mānuṣam / svaḥ | na | dhāyi | darśatam ||5.66.2||
tā | vām | eṣe | rathānām / urvīm | gavyūtim | eṣām || rāta-havyasya | su-stutim / dadhr̥k | stomaiḥ | manāmahe ||5.66.3||
adha | hi | kāvyā | yuvam / dakṣasya | pūḥ-bhiḥ | adbhutā || ni | ketunā | janānām / cikethe iti | pūta-dakṣasā ||5.66.4||
tat | r̥tam | pr̥thivi | br̥hat / śravaḥ-eṣe | r̥ṣīṇām || jrayasānau | aram | pr̥thu / ati | kṣaranti | yāma-bhiḥ ||5.66.5||
ā | yat | vām | īya-cakṣasā / mitrā | vayam | ca | sūrayaḥ || vyaciṣṭhe | bahu-pāyye / yatemahi | sva-rājye ||5.66.6||
//4//.

-rv_4:4/5- (rv_5,67)
baṭ | itthā | devā | niḥ-kr̥tam / ādityā | yajatam | br̥hat || varuṇa | mitra | aryaman / varṣiṣṭham | kṣatram | āśāthe iti ||5.67.1||
ā | yat | yonim | hiraṇyayam / varuṇa | mitra | sadathaḥ || dhartārā | carṣaṇīnām / yantam | sumnam | riśādasā ||5.67.2||
viśve | hi | viśva-vedasaḥ / varuṇaḥ | mitraḥ | aryamā || vratā | padā-iva | saścire / pānti | martyam | riṣaḥ ||5.67.3||
te | hi | satyāḥ | r̥ta-spr̥śaḥ / r̥ta-vānaḥ | jane-jane || su-nīthāsaḥ | su-dānavaḥ / aṁhoḥ | cit | uru-cakrayaḥ ||5.67.4||
kaḥ | nu | vām | mitra | astutaḥ / varuṇaḥ | vā | tanūnām || tat | su | vām | ā | īṣate | matiḥ / atri-bhyaḥ | ā | īṣate | matiḥ ||5.67.5||
//5//.

-rv_4:4/6- (rv_5,68)
pra | vaḥ | mitrāya | gāyata / varuṇāya | vipā | girā || mahi-kṣatrau | r̥tam | br̥hat ||5.68.1||
sam-rājā | yā | ghr̥tayonī iti ghr̥ta-yonī / mitraḥ | ca | ubhā | varuṇaḥ | ca || devā | deveṣu | pra-śastā ||5.68.2||
tā | naḥ | śaktam | pārthivasya / mahaḥ | rāyaḥ | divyasya || mahi | vām | kṣatram | deveṣu ||5.68.3||
r̥tam | r̥tena | sapantā / iṣiram | dakṣam | āśāte iti || adruhā | devau | vardhete iti ||5.68.4||
vr̥ṣṭi-dyāvā | rīti-āpā / iṣaḥ | patī iti | dānu-matyāḥ || br̥hantam | gartam | āśāte iti ||5.68.5||
//6//.

-rv_4:4/7- (rv_5,69)
trī | rocanā | varuṇa | trīn | uta | dyūn / trīṇi | mitra | dhārayathaḥ | rajāṁsi || vavr̥dhānau | amatim | kṣatriyasya / anu | vratam | rakṣamāṇau | ajuryam ||5.69.1||
irā-vatīḥ | varuṇa | dhenavaḥ | vām / madhu-mat | vām | sindhavaḥ | mitra | duhre || trayaḥ | tasthuḥ | vr̥ṣabhāsaḥ | tisr̥̄ṇām / dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ ||5.69.2||
prātaḥ | devīm | aditim | johavīmi / madhyaṁdine | ut-itā | sūryasya || rāye | mitrāvaruṇā | sarva-tātā / īḷe | tokāya | tanayāya | śam | yoḥ ||5.69.3||
yā | dhartārā | rajasaḥ | rocanasya / uta | ādityā | divyā | pārthivasya || na | vām | devāḥ | amr̥tāḥ | ā | minanti / vratāni | mitrāvaruṇā | dhruvāṇi ||5.69.4||
//7//.

-rv_4:4/8- (rv_5,70)
puru-uruṇā | cit | hi | asti / avaḥ | nūnam | vām | varuṇa || mitra | vaṁsi | vām | su-matim ||5.70.1||
tā | vām | samyak | adruhvāṇā / iṣam | aśyāma | dhāyase || vayam | te | rudrā | syāma ||5.70.2||
pātam | naḥ | rudrā | pāyu-bhiḥ / uta | trāyethām | su-trātrā || turyāma | dasyūn | tanūbhiḥ ||5.70.3||
mā | kasya | adbhutakratū ityadbhuta-kratū / yakṣam | bhujema | tanūbhiḥ || mā | śeṣasā | mā | tanasā ||5.70.4||
//8//.

-rv_4:4/9- (rv_5,71)
ā | naḥ | gantam | riśādasā | varuṇa | mitra | barhaṇā || upa | imam | cārum | adhvaram ||5.71.1||
viśvasya | hi | pra-cetasā | varuṇa | mitra | rājathaḥ || īśānā | pipyatam | dhiyaḥ ||5.71.2||
upa | naḥ | sutam | ā | gatam | varuṇa | mitra | dāśuṣaḥ || asya | somasya | pītaye ||5.71.3||
//9//.

-rv_4:4/10- (rv_5,72)
ā | mitre | varuṇe | vayam / gīḥ-bhiḥ | juhumaḥ | atri-vat || ni | barhiṣi | sadatam | soma-pītaye ||5.72.1||
vratena | sthaḥ | dhruva-kṣemā / dharmaṇā | yātayat-janā || ni | barhiṣi | sadatam | soma-pītaye ||5.72.2||
mitraḥ | ca | naḥ | varuṇaḥ | ca / juṣetām | yajñam | iṣṭaye || ni | barhiṣi | sadatam | soma-pītaye ||5.72.3||
//10//.

-rv_4:4/11- (rv_5,73)
yat | adya | sthaḥ | pārā-vati / yat | ārvā-vati | aśvinā || yat | vā | puru | puru-bhujā / yat | antarikṣe | ā | gatam ||5.73.1||
iha | tyā | puru-bhūtamā / puru | daṁsāṁsi | bibhratā || varasyā | yāmi | adhrigū ityadhri-gū / huve | tuviḥ-tamā | bhuje ||5.73.2||
īrmā | anyat | vapuṣe | vapuḥ / cakram | rathasya | yemathuḥ || pari | anyā | nāhuṣā | yugā / mahnā | rajāṁsi | dīyathaḥ ||5.73.3||
tat | ūm̐ iti | su | vām | enā | kr̥tam / viśvā | yat | vām | anu | stave || nānā | jātau | arepasā / sam | asme iti | bandhum | ā | īyathuḥ ||5.73.4||
ā | yat | vām | sūryā | ratham / tiṣṭhat | raghu-syadam | sadā || pari | vām | aruṣāḥ | vayaḥ / ghr̥ṇā | varante | ā-tapaḥ ||5.73.5||
//11//.

-rv_4:4/12-
yuvoḥ | atriḥ | ciketati / narā | sumnena | cetasā || gharmam | yat | vām | arepasam / nāsatyā | āsnā | bhuraṇyati ||5.73.6||
ugraḥ | vām | kakuhaḥ | yayiḥ / śr̥ṇve | yāmeṣu | sam-taniḥ || yat | vām | daṁsaḥ-bhiḥ | aśvinā / atriḥ | narā | ā-vavartati ||5.73.7||
madhvaḥ | ūm̐ iti | su | madhu-yuvā / rudrā | sisakti | pipyuṣī || yat | samudrā | ati | parṣathaḥ / pakvāḥ | pr̥kṣaḥ | bharanta | vām ||5.73.8||
satyam | it | vai | ūm̐ iti | aśvinā / yuvām | āhuḥ | mayaḥ-bhuvā || tā | yāman | yāma-hūtamā / yāman | ā | mr̥ḷayat-tamā ||5.73.9||
imā | brahmāṇi | vardhanā / aśvi-bhyām | santu | śam-tamā || yā | takṣāma | rathān-iva / avocāma | br̥hat | namaḥ ||5.73.10||
//12//.

-rv_4:4/13- (rv_5,74)
kū-sthaḥ | devau | aśvinā / adya | divaḥ | manāvasū iti || tat | śravathaḥ | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / atriḥ | vām | ā | vivāsati ||5.74.1||
kuha | tyā | kuha | nu | śrutā / divi | devā | nāsatyā || kasmin | ā | yatathaḥ | jane / kaḥ | vām | nadīnām | sacā ||5.74.2||
kam | yāthaḥ | kam | ha | gacchathaḥ / kam | accha | yuñjāthe iti | ratham || kasya | brahmāṇi | raṇyathaḥ / vayam | vām | uśmasi | iṣṭaye ||5.74.3||
pauram | cit | hi | uda-prutam / paura | paurāya | jinvathaḥ || yat | īm | gr̥bhīta-tātaye / siṁham-iva | druhaḥ | pade ||5.74.4||
pra | cyavānāt | jujuruṣaḥ / vavrim | atkam | na | muñcathaḥ || yuvā | yadi | kr̥thaḥ | punaḥ / ā | kāmam | r̥ṇve | vadhvaḥ ||5.74.5||
//13//.

-rv_4:4/14-
asti | hi | vām | iha | stotā / smasi | vām | sam-dr̥śi | śriye || nu | śrutam | me | ā | gatam / avaḥ-bhiḥ | vājinīvasū iti vājinī-vasū ||5.74.6||
kaḥ | vām | adya | purūṇām / ā | vavne | martyānām || kaḥ | vipraḥ | vipra-vāhasā / kaḥ | yajñaiḥ | vājinīvasū iti vājinī-vasū ||5.74.7||
ā | vām | rathaḥ | rathānām / yeṣṭhaḥ | yātu | aśvinā || puru | cit | asma-yuḥ | tiraḥ / āṅgūṣaḥ | martyeṣu | ā ||5.74.8||
śam | ūm̐ iti | su | vām | madhu-yuvā / asmākam | astu | carkr̥tiḥ || arvācīnā | vi-cetasā / vi-bhiḥ | śyenā-iva | dīyatam ||5.74.9||
aśvinā | yat | ha | karhi | cit / śuśruyātam | imam | havam || vasvīḥ | ūm̐ iti | su | vām | bhujaḥ / pr̥ñcanti | su | vām | pr̥caḥ ||5.74.10||
//14//.

-rv_4:4/15- (rv_5,75)
prati | priya-tamam | ratham / vr̥ṣaṇam | vasu-vāhanam || stotā | vām | aśvinau | r̥ṣiḥ / stomena | prati | bhūṣati / mādhvī iti | mama | śrutam | havam ||5.75.1||
ati-āyātam | aśvinā / tiraḥ | viśvāḥ | aham | sanā || dasrā | hiraṇyavartanī iti hiraṇya-vartanī / su-sumnā | sindhu-vāhasā / mādhvī iti | mama | śrutam | havam ||5.75.2||
ā | naḥ | ratnāni | bibhratau / aśvinā | gacchatam | yuvam || rudrā | hiraṇyavartanī iti hiraṇya-vartanī / juṣāṇā | vājinīvasū iti vājinī-vasū / mādhvī iti | mama | śrutam | havam ||5.75.3||
su-stubhaḥ | vām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / rathe | vāṇīcī | ā-hitā || uta | vām | kakuhaḥ | mr̥gaḥ / pr̥kṣaḥ | kr̥ṇoti | vāpuṣaḥ / mādhvī iti | mama | śrutam | havam ||5.75.4||
bodhit-manasā | rathyā / iṣirā | havana-śrutā || vi-bhiḥ | cyavānam | aśvinā / ni | yāthaḥ | advayāvinam / mādhvī iti | mama | śrutam | havam ||5.75.5||
//15//.

-rv_4:4/16-
ā | vām | narā | manaḥ-yujaḥ / aśvāsaḥ | pruṣita-psavaḥ || vayaḥ | vahantu | pītaye / saha | sumnebhiḥ | aśvinā / mādhvī iti | mama | śrutam | havam ||5.75.6||
aśvinau | ā | iha | gacchatam / nāsatyā | mā | vi | venatam || tiraḥ | cit | arya-yā | pari / vartiḥ | yātam | adābhyā / mādhvī iti | mama | śrutam | havam ||5.75.7||
asmin | yajñe | adābhyā / jaritāram | śubhaḥ | patī iti || avasyum | aśvinā | yuvam / gr̥ṇantam | upa | bhūṣathaḥ / mādhvī iti | mama | śrutam | havam ||5.75.8||
abhūt | uṣāḥ | ruśat-paśuḥ / ā | agniḥ | adhāyi | r̥tviyaḥ || ayoji | vām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / rathaḥ | dasrau | amartyaḥ / mādhvī iti | mama | śrutam | havam ||5.75.9||
//16//.

-rv_4:4/17- (rv_5,76)
ā | bhāti | agniḥ | uṣasām | anīkam / ut | viprāṇām | deva-yāḥ | vācaḥ | asthuḥ || arvāñcā | nūnam | rathyā | iha | yātam / pīpi-vāṁsam | aśvinā | gharmam | accha ||5.76.1||
na | saṁskr̥tam | pra | mimītaḥ | gamiṣṭhā / anti | nūnam | aśvinā | upa-stutā | iha || divā | abhi-pitve | avasā | ā-gamiṣṭhā / prati | avartim | dāśuṣe | śam-bhaviṣṭhā ||5.76.2||
uta | ā | yātam | sam-gave | prātaḥ | ahnaḥ / madhyaṁdine | ut-itā | sūryasya || divā | naktam | avasā | śam-tamena / na | idānīm | pītiḥ | aśvinā | ā | tatāna ||5.76.3||
idam | hi | vām | pra-divi | sthānam | okaḥ / ime | gr̥hāḥ | aśvinā | idam | duroṇam || ā | naḥ | divaḥ | br̥hataḥ | parvatāt | ā / at-bhyaḥ | yātam | iṣam | ūrjam | vahantā ||5.76.4||
sam | aśvinoḥ | avasā | nūtanena / mayaḥ-bhuvā | su-pranītī | gamema || ā | naḥ | rayim | vahatam | ā | uta | vīrān / ā | viśvāni | amr̥tā | saubhagāni ||5.76.5||
//17//.

-rv_4:4/18- (rv_5,77)
prātaḥ-yāvānā | prathamā | yajadhvam / purā | gr̥dhrāt | araruṣaḥ | pibātaḥ || prātaḥ | hi | yajñam | aśvinā | dadhāte iti / pra | śaṁsanti | kavayaḥ | pūrva-bhājaḥ ||5.77.1||
prātaḥ | yajadhvam | aśvinā | hinota / na | sāyam | asti | deva-yāḥ | ajuṣṭam || uta | anyaḥ | asmat | yajate | vi | ca | āvaḥ / pūrvaḥ-pūrvaḥ | yajamānaḥ | vanīyān ||5.77.2||
hiraṇya-tvak | madhu-varṇaḥ | ghr̥ta-snuḥ / pr̥kṣaḥ | vahan | ā | rathaḥ | vartate | vām || manaḥ-javāḥ | aśvinā | vāta-raṁhāḥ / yena | ati-yāthaḥ | duḥ-itāni | viśvā ||5.77.3||
yaḥ | bhūyiṣṭham | nāsatyābhyām | viveṣa / caniṣṭham | pitvaḥ | rarate | vi-bhāge || saḥ | tokam | asya | pīparat | śamībhiḥ / anūrdhva-bhāsaḥ | sadam | it | tuturyāt ||5.77.4||
sam | aśvinoḥ | avasā | nūtanena / mayaḥ-bhuvā | su-pranītī | gamema || ā | naḥ | rayim | vahatam | ā | uta | vīrān / ā | viśvāni | amr̥tā | saubhagāni ||5.77.5||
//18//.

-rv_4:4/19- (rv_5,78)
aśvinau | ā | iha | gacchatam / nāsatyā | mā | vi | venatam || haṁsau-iva | patatam | ā | sutān | upa ||5.78.1||
aśvinā | hariṇau-iva / gaurau-iva | anu | yavasam || haṁsau-iva | patatam | ā | sutān | upa ||5.78.2||
aśvinā | vājinīvasū iti vājinī-vasū / juṣethām | yajñam | iṣṭaye || haṁsau-iva | patatam | ā | sutān | upa ||5.78.3||
atriḥ | yat | vām | ava-rohan | r̥bīsam / ajohavīt | nādhamānā-iva | yoṣā || śyenasya | cit | javasā | nūtanena / ā | agacchatam | aśvinā | śam-tamena ||5.78.4||
//19//.

-rv_4:4/20-
vi | jihīṣva | vanaspate / yoniḥ | sūṣyantyāḥ-iva || śrutam | me | aśvinā | havam / sapta-vadhrim | ca | muñcatam ||5.78.5||
bhītāya | nādhamānāya / r̥ṣaye | sapta-vadhraye || māyābhiḥ | aśvinā | yuvam / vr̥kṣam | sam | ca | vi | ca | acathaḥ ||5.78.6||
yathā | vātaḥ | puṣkariṇīm / sam-iṅgayati | sarvataḥ || eva | te | garbhaḥ | ejatu / niḥ-aitu | daśa-māsyaḥ ||5.78.7||
yathā | vātaḥ | yathā | vanam / yathā | samudraḥ | ejati || eva | tvam | daśa-māsya / saha | ava | ihi | jarāyuṇā ||5.78.8||
daśa | māsān | śaśayānaḥ / kumāraḥ | adhi | mātari || niḥ-aitu | jīvaḥ | akṣataḥ / jīvaḥ | jīvantyāḥ | adhi ||5.78.9||
//20//.

-rv_4:4/21- (rv_5,79)
mahe | naḥ | adya | bodhaya / uṣaḥ | rāye | divitmatī || yathā | cit | naḥ | abodhayaḥ / satya-śravasi | vāyye / su-jāte | aśva-sūnr̥te ||5.79.1||
yā | su-nīthe | śaucat-rathe / vi | aucchaḥ | duhitaḥ | divaḥ || sā | vi | uccha | sahīyasi / satya-śravasi | vāyye / su-jāte | aśva-sūnr̥te ||5.79.2||
sā | naḥ | adya | ābharat-vasuḥ / vi | uccha | duhitaḥ | divaḥ || yo iti | vi | aucchaḥ | sahīyasi / satya-śravasi | vāyye / su-jāte | aśva-sūnr̥te ||5.79.3||
abhi | ye | tvā | vibhā-vari / stomaiḥ | gr̥ṇanti | vahnayaḥ || maghaiḥ | maghoni | su-śriyaḥ / dāman-vantaḥ | su-rātayaḥ / su-jāte | aśva-sūnr̥te ||5.79.4||
yat | cit | hi | te | gaṇāḥ | ime / chadayanti | maghattaye || pari | cit | vaṣṭayaḥ | dadhuḥ / dadataḥ | rādhaḥ | ahrayam / su-jāte | aśva-sūnr̥te ||5.79.5||
//21//.

-rv_4:4/22-
ā | eṣu | dhāḥ | vīra-vat | yaśaḥ / uṣaḥ | maghoni | sūriṣu || ye | naḥ | rādhāṁsi | ahrayā / magha-vānaḥ | arāsata / su-jāte | aśva-sūnr̥te ||5.79.6||
tebhyaḥ | dyumnam | br̥hat | yaśaḥ / uṣaḥ | maghoni | ā | vaha || ye | naḥ | rādhāṁsi | aśvyā / gavyā | bhajanta | sūrayaḥ / su-jāte | aśva-sūnr̥te ||5.79.7||
uta | naḥ | go-matīḥ | iṣaḥ / ā | vaha | duhitaḥ | divaḥ || sākam | sūryasya | raśmi-bhiḥ / śukraiḥ | śocat-bhiḥ | arci-bhiḥ / su-jāte | aśva-sūnr̥te ||5.79.8||
vi | uccha | duhitaḥ | divaḥ / mā | ciram | tanuthāḥ | apaḥ || na | it | tvā | stenam | yathā | ripum / tapāti | sūraḥ | arciṣā / su-jāte | aśva-sūnr̥te ||5.79.9||
etāvat | vā | it | uṣaḥ | tvam / bhūyaḥ | vā | dātum | arhasi || yā | stotr̥-bhyaḥ | vibhā-vari / ucchantī | na | pra-mīyase / su-jāte | aśva-sūnr̥te ||5.79.10||
//22//.

-rv_4:4/23- (rv_5,80)
dyutat-yāmānam | br̥hatīm | r̥tena / r̥ta-varīm | aruṇa-psum | vi-bhātīm || devīm | uṣasam | svaḥ | ā-vahantīm / prati | viprāsaḥ | mati-bhiḥ | jarante ||5.80.1||
eṣā | janam | darśatā | bodhayantī / su-mān | pathaḥ | kr̥ṇvatī | yāti | agre || br̥hat-rathā | br̥hatī | viśvam-invā / uṣāḥ | jyotiḥ | yacchati | agre | ahnām ||5.80.2||
eṣā | gobhiḥ | aruṇebhiḥ | yujānā / asredhantī | rayim | apra-āyu | cakre || pathaḥ | radantī | suvitāya | devī / puru-stutā | viśva-vārā | vi | bhāti ||5.80.3||
eṣā | vi-enī | bhavati | dvi-barhāḥ / āviḥ-kr̥ṇvānā | tanvam | purastāt || r̥tasya | panthām | anu | eti | sādhu / prajānatī-iva | na | diśaḥ | mināti ||5.80.4||
eṣā | śubhrā | na | tanvaḥ | vidānā / ūrdhvā-iva | snātī | dr̥śaye | naḥ | asthāt || apa | dveṣaḥ | bādhamānā | tamāṁsi / uṣāḥ | divaḥ | duhitā | jyotiṣā | ā | agāt ||5.80.5||
eṣā | pratīcī | duhitā | divaḥ | nr̥̄n / yoṣā-iva | bhadrā | ni | riṇīte | apsaḥ || vi-ūrṇvatī | dāśuṣe | vāryāṇi / punaḥ | jyotiḥ | yuvatiḥ | pūrva-thā | akarityakaḥ ||5.80.6||
//23//.

-rv_4:4/24- (rv_5,81)
yuñjate | manaḥ | uta | yuñjate | dhiyaḥ / viprāḥ | viprasya | br̥hataḥ | vipaḥ-citaḥ || vi | hotrāḥ | dadhe | vayuna-vit | ekaḥ | it / mahī | devasya | savituḥ | pari-stutiḥ ||5.81.1||
viśvā | rūpāṇi | prati | muñcate | kaviḥ / pra | asāvīt | bhadram | dvi-pade | catuḥ-pade || vi | nākam | akhyat | savitā | vareṇyaḥ / anu | pra-yānam | uṣasaḥ | vi | rājati ||5.81.2||
yasya | pra-yānam | anu | anye | it | yayuḥ / devāḥ | devasya | mahimānam | ojasā || yaḥ | pārthivāni | vi-mame | saḥ | etaśaḥ / rajāṁsi | devaḥ | savitā | mahi-tvanā ||5.81.3||
uta | yāsi | savitariti | trīṇi | rocanā / uta | sūryasya | raśmi-bhiḥ | sam | ucyasi || uta | rātrīm | ubhayataḥ | pari | īyase / uta | mitraḥ | bhavasi | deva | dharma-bhiḥ ||5.81.4||
uta | īśiṣe | pra-savasya | tvam | ekaḥ | it / uta | pūṣā | bhavasi | deva | yāma-bhiḥ || uta | idam | viśvam | bhuvanam | vi | rājasi / śyāva-aśvaḥ | te | savitariti | stomam | ānaśe ||5.81.5||
//24//.

-rv_4:4/25- (rv_5,82)
tat | savituḥ | vr̥ṇīmahe / vayam | devasya | bhojanam || śreṣṭham | sarva-dhātamam / turam | bhagasya | dhīmahi ||5.82.1||
asya | hi | svayaśaḥ-taram / savituḥ | kat | cana | priyam || na | minanti | sva-rājyam ||5.82.2||
saḥ | hi | ratnāni | dāśuṣe / suvāti | savitā | bhagaḥ || tam | bhāgam | citram | īmahe ||5.82.3||
adya | naḥ | deva | savitariti / prajā-vat | sāvīḥ | saubhagam || parā | duḥ-svapnyam | suva ||5.82.4||
viśvāni | deva | savitaḥ / duḥ-itāni | parā | suva || yat | bhadram | tat | naḥ | ā | suva ||5.82.5||
//25//.

-rv_4:4/26-
anāgasaḥ | aditaye / devasya | savituḥ | save || viśvā | vāmāni | dhīmahi ||5.82.6||
ā | viśva-devam | sat-patim / su-uktaiḥ | adya | vr̥ṇīmahe || satya-savam | savitāram ||5.82.7||
yaḥ | ime iti | ubhe iti | ahanī iti / puraḥ | eti | apra-yucchan || su-ādhīḥ | devaḥ | savitā ||5.82.8||
yaḥ | imā | viśvā | jātāni / ā-śravayati | ślokena || pra | ca | suvāti | savitā ||5.82.9||
//26//.

-rv_4:4/27- (rv_5,83)
accha | vada | tavasam | gīḥ-bhiḥ | ābhiḥ / stuhi | parjanyam | namasā | ā |vivāsa || kanikradat | vr̥ṣabhaḥ | jīra-dānuḥ / retaḥ | dadhāti | oṣadhīṣu | garbham ||5.83.1||
vi | vr̥kṣān | hanti | uta | hanti | rakṣasaḥ / viśvam | bibhāya | bhuvanam | mahā-vadhāt || uta | anāgāḥ | īṣate | vr̥ṣṇya-vataḥ / yat | parjanyaḥ | stanayan | hanti | duḥ-kr̥taḥ ||5.83.2||
rathī-iva | kaśayā | aśvān | abhi-kṣipan / āviḥ | dūtān | kr̥ṇute | varṣyān | aha || dūrāt | siṁhasya | stanathāḥ | ut | īrate / yat | parjanyaḥ | kr̥ṇute | varṣyam | nabhaḥ ||5.83.3||
pra | vātāḥ | vānti | patayanti | vi-dyutaḥ / ut | oṣadhīḥ | jihate | pinvate | sva1riti svaḥ || irā | viśvasmai | bhuvanāya | jāyate / yat | parjanyaḥ | pr̥thivīm | retasā | avati ||5.83.4||
yasya | vrate | pr̥thivī | nannamīti / yasya | vrate | śapha-vat | jarbhurīti || yasya | vrate | oṣadhīḥ | viśva-rūpāḥ / saḥ | naḥ | parjanya | mahi | śarma | yaccha ||5.83.5||
//27//.

-rv_4:4/28-
divaḥ | naḥ | vr̥ṣṭim | marutaḥ | rarīdhvam / pra | pinvata | vr̥ṣṇaḥ | aśvasya | dhārāḥ || arvāṅ | etena | stanayitnunā | ā | ihi / apaḥ | ni-siñcan | asuraḥ | pitā | nāḥ ||5.83.6||
abhi | kranda | stanaya | garbham | ā | dhāḥ / udan-vatā | pari | dīya | rathena || dr̥tim | su | karṣa | vi-sitam | nyañcam / samāḥ | bhavantu | ut-vataḥ | ni-pādāḥ ||5.83.7||
mahāntam | kośam | ut | aca | ni | siñca / syandantām | kulyāḥ | vi-sitāḥ | purastāt || ghr̥tena | dyāvāpr̥thivī iti | vi | undhi / su-prapānam | bhavatu | aghnyābhyaḥ ||5.83.8||
yat | parjanya | kanikradat / stanayan | haṁsi | duḥ-kr̥taḥ || prati | idam | viśvam | modate / yat | kim | ca | pr̥thivyām | adhi ||5.83.9||
avarṣīḥ | varṣam | ut | ūm̐ iti | su | gr̥bhāya / akaḥ | dhanvāni | ati-etavai | ūm̐ iti || ajījanaḥ | oṣadhīḥ | bhojanāya / kam | uta | pra-jābhyaḥ | avidaḥ | manīṣām ||5.83.10||
//28//.

-rv_4:4/29-
(rv_5,84)
baṭ | itthā | parvatānām / khidram | bibharṣi | pr̥thivi || pra | yā | bhūmim | pravatvati / mahnā | jinoṣi | mahini ||5.84.1||
stomāsaḥ | tvā | vi-cāriṇi / prati | stobhanti | aktu-bhiḥ || pra | yā | vājam | na | heṣantam / perum | asyasi | arjuni ||5.84.2||
dr̥ḷhā | cit | yā | vanaspatīn / kṣmayā | dardharṣi | ojasā || yat | te | abhrasya | vi-dyutaḥ / divaḥ | varṣanti | vr̥ṣṭayaḥ ||5.84.3||
//29//.

-rv_4:4/30- (rv_5,85)
pra | sam-rāje | br̥hat | arca | gabhīram / brahma | priyam | varuṇāya | śrutāya || vi | yaḥ | jaghāna | śamitā-iva | carma / upa-stire | pr̥thivīm | sūryāya ||5.85.1||
vaneṣu | vi | antarikṣam | tatāna / vājam | arvat-su | payaḥ | usriyāsu || hr̥t-su | kratum | varuṇaḥ | ap-su | agnim / divi | sūryam | adadhāt | somam | adrau ||5.85.2||
nīcīna-bāram | varuṇaḥ | kavandham / pra | sasarja | rodasī iti | antarikṣam || tena | viśvasya | bhuvanasya | rājā / yavam | na | vr̥ṣṭiḥ | vi | unatti | bhūma ||5.85.3||
unatti | bhūmim | pr̥thivīm | uta | dyām / yadā | dugdham | varuṇaḥ | vaṣṭi | āt | it || sam | abhreṇa | vasata | parvatāsaḥ / taviṣī-yantaḥ | śrathayanta | vīrāḥ ||5.85.4||
imām | ūm̐ iti | su | āsurasya | śrutasya / mahīm | māyām | varuṇasya | pra | vocam || mānena-iva | tasthi-vān | antarikṣe / vi | yaḥ | mame | pr̥thivīm | sūryeṇa ||5.85.5||
//30//.

-rv_4:4/31-
imām | ūm̐ iti | nu | kavi-tamasya | māyām / mahīm | devasya | nakiḥ | ā | dadharṣa || ekam | yat | udnā | na | pr̥ṇanti | enīḥ / ā-siñcantīḥ | avanayaḥ | samudram ||5.85.6||
aryamyam | varuṇa | mitryam | vā / sakhāyam | vā | sadam | it | bhrātaram | vā || veśam | vā | nityam | varuṇa | araṇam | vā / yat | sīm | āgaḥ | cakr̥ma | śiśrathaḥ | tat ||5.85.7||
kitavāsaḥ | yat | riripuḥ | na | dīvi / yat | vā | gha | satyam | uta | yat | na | vidma || sarvā | tā | vi | sya | śithirā-iva | deva / adha | te | syāma | varuṇa | priyāsaḥ ||5.85.8||
//31//.

-rv_4:4/32- (rv_5,86)
indrāgnī iti | yam | avathaḥ / ubhā | vājeṣu | martyam || dr̥ḷhā | cit | saḥ | pra | bhedati / dyumnā | vāṇīḥ-iva | tritaḥ ||5.86.1||
yā | pr̥tanāsu | dustarā / yā | vājeṣu | śravāyyā || yā | pañca | carṣaṇīḥ | abhi / indrāgnī iti | tā | havāmahe ||5.86.2||
tayoḥ | it | ama-vat | śavaḥ / tigmā | didyut | maghonoḥ || prati | druṇā | gabhastyoḥ / gavām | vr̥tra-ghne | ā | īṣate ||5.86.3||
tā | vām | eṣe | rathānām / indrāgnī iti | havāmahe || patī iti | turasya | rādhasaḥ / vidvāṁsā | girvaṇaḥ-tamā ||5.86.4||
tā | vr̥dhantau | anu | dyūn / martāya | devau | adabhā || arhantā | cit | puraḥ | dadhe / aṁśā-iva | devau | arvate ||5.86.5||
eva | indrāgni-bhyām | ahāvi | havyam / śūṣyam | ghr̥tam | na | pūtam | adri-bhiḥ || tā | sūriṣu | śravaḥ | br̥hat / rayim | gr̥ṇat-su | didhr̥tam / iṣam | gr̥ṇat-su | didhr̥tam ||5.86.6||
//32//.

-rv_4:4/33- (rv_5,87)
pra | vaḥ | mahe | matayaḥ | yantu | viṣṇave / marutvate | giri-jāḥ | evayāmarut || pra | śardhāya | pra-yajyave | su-khādaye / tavase | bhandat-iṣṭaye / dhuni-vratāya | śavase ||5.87.1||
pra | ye | jātāḥ | mahinā | ye | ca | nu | svayam / pra | vidmanā | bruvate | evayāmarut || kratvā | tat | vaḥ | marutaḥ | na | ā-dhr̥ṣe | śavaḥ / dānā | mahnā | tat | eṣām / adhr̥ṣṭāsaḥ | na | adrayaḥ ||5.87.2||
pra | ye | divaḥ | br̥hataḥ | śr̥ṇvire | girā / su-śukvānaḥ | su-bhvaḥ | evayāmarut || na | yeṣām | irī | sadha-sthe | īṣṭe | ā / agnayaḥ | na | sva-vidyutaḥ / pra | spandrāsaḥ | dhunīnām ||5.87.3||
saḥ | cakrame | mahataḥ | niḥ | uru-kramaḥ / samānasmāt | sadasaḥ | evayāmarut || yadā | ayukta | tmanā | svāt | adhi | snu-bhiḥ / vi-spardhasaḥ | vi-mahasaḥ / jigāti | śe-vr̥dhaḥ | nr̥-bhiḥ ||5.87.4||
svanaḥ | na | vaḥ | ama-vān | rejayat | vr̥ṣā / tveṣaḥ | yayiḥ | taviṣaḥ | evayāmarut || yena | sahantaḥ | r̥ñjata | sva-rociṣaḥ / sthāḥ-raśmānaḥ | hiraṇyayāḥ / su-āyudhāsaḥ | iṣmiṇaḥ ||5.87.5||
//33//.

-rv_4:4/34-
apāraḥ | vaḥ | mahimā | vr̥ddha-śavasaḥ / tveṣam | śavaḥ | avatu | evayāmarut || sthātāraḥ | hi | pra-sitau | sam-dr̥śi | sthana / te | naḥ | uruṣyata | nidaḥ / śuśukvāṁsaḥ | na | agnayaḥ ||5.87.6||
te | rudrāsaḥ | su-makhāḥ | agnayaḥ | yathā / tuvi-dyumnāḥ | avantu | evayāmarut || dīrgham | pr̥thu | paprathe | sadma | pārthivam / yeṣām | ajmeṣu | ā | mahaḥ / śardhāṁsi | adbhuta-enasām ||5.87.7||
adveṣaḥ | naḥ | marutaḥ | gātum | ā | itana / śrota | havam | jarituḥ | evayāmarut || viṣṇoḥ | mahaḥ | sa-manyavaḥ | yuyotana / smat | rathyaḥ | na | daṁsanā / apa | dveṣāṁsi | sanutariti ||5.87.8||
ganta | naḥ | yajñam | yajñiyāḥ | su-śami / śrota | havam | arakṣaḥ | evayāmarut || jyeṣṭhāsaḥ | na | parvatāsaḥ | vi-omani / yūyam | tasya | pra-cetasaḥ / syāta | duḥ-dhartavaḥ | nidaḥ ||5.87.9||
//34//.

Maṇḍala 6

-rv_4:4/35- (rv_6,1)
tvam | hi | agne | prathamaḥ | manotā / asyāḥ | dhiyaḥ | abhavaḥ | dasma | hotā || tvam | sīm | vr̥ṣan | akr̥taṇoḥ | dustarītu / sahaḥ | viśvasmai | sahase | sahadhyai ||6.1.1||
adha | hotā | ni | asīdaḥ | yajīyān / iḷaḥ | pade | iṣayan | īḍyaḥ | san || tam | tvā | naraḥ | prathamam | deva-yantaḥ / mahaḥ | rāye | citayantaḥ | anu | gman ||6.1.2||
vr̥tā-iva | yantam | bahu-bhiḥ | vasavyaiḥ / tve iti | rayim | jāgr̥-vāṁsaḥ | anu | gman || ruśantam | agnim | darśatam | br̥hantam / vapā-vantam | viśvahā | dīdi-vāṁsam ||6.1.3||
padam | devasya | namasā | vyantaḥ / śravasyavaḥ | śravaḥ | āpan | amr̥ktam || nāmāni | cit | dadhire | yajñiyāni / bhadrāyām | te | raṇayanta | sam-dr̥ṣṭau ||6.1.4||
tvām | vardhanti | kṣitayaḥ | pr̥thivyām / tvām | rāyaḥ | ubhayāsaḥ | janānām || tvam | trātā | taraṇe | cetyaḥ | bhūḥ / pitā | mātā | sadam | it | mānuṣāṇām ||6.1.5||
//35//.

-rv_4:4/36-
saparyeṇyaḥ | saḥ | priyaḥ | vikṣu | agniḥ / hotā | mandraḥ | ni | sisāda | yajīyān || tam | tvā | vayam | dame | ā | dīdi-vāṁsam / upa | jñu-bādhaḥ | namasā | sadema ||6.1.6||
tvam | tvā | vayam | su-dhyaḥ | navyam | agne / sumna-yavaḥ | īmahe | deva-yantaḥ || tvam | viśaḥ | anayaḥ | dīdyānaḥ / divaḥ | agne | br̥hatā | rocanena ||6.1.7||
viśām | kavim | viśpatim | śaśvatīnām / ni-tośanam | vr̥ṣabham | carṣaṇīnām || preti-iṣaṇim | iṣayantam | pāvakam / rājantam | agnim | yajatam | rayīṇām ||6.1.8||
saḥ | agne | īje | śaśame | ca | martaḥ / yaḥ | te | ānaṭ | sam-idhā | havya-dātim || yaḥ | ā-hutim | pari | veda | namaḥ-bhiḥ / viśvā | it | saḥ | vāmā | dadhate | tvā-ūtaḥ ||6.1.9||
asmai | ūm̐ iti | te | mahi | mahe | vidhema / namaḥ-bhiḥ | agne | sam-idhā | uta | havyaiḥ || vedī | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ / ā | te | bhadrāyām | su-matau | yatema ||6.1.10||
ā | yaḥ | tatantha | rodasī iti | vi | bhāsā / śravaḥ-bhiḥ | ca | śravasyaḥ | tarutraḥ || br̥hat-bhiḥ | vājaiḥ | sthavirebhiḥ | asme iti / revat-bhiḥ | agne | vi-taram | vi | bhāhi ||6.1.11||
nr̥-vat | vaso iti | sadam | it | dhehi | asme iti / bhūri | tokāya | tanayāya | paśvaḥ || pūrvīḥ | iṣaḥ | br̥hatīḥ | āre-aghāḥ / asme iti | bhadrā | sauśravasāni | santu ||6.1.12||
purūṇi | agne | purudhā | tvā-yā / vasūni | rājan | vasutā | te | aśyām || purūṇi | hi | tve iti | puru-vāra | santi / agne | vasu | vidhate | rājani | tve iti ||6.1.13||
//36//.

-rv_4:5/1- (rv_6,2)
tvam | hi | kṣaita-vat | yaśaḥ / agne | mitraḥ | na | patyase || tvam | vi-carṣaṇe | śravaḥ / vaso iti | puṣṭim | na | puṣyasi ||6.2.1||
tvām | hi | sma | carṣaṇayaḥ / yajñebhiḥ | gīḥ-bhiḥ | īḷate || tvām | vājī | yāti | avr̥kaḥ / rajaḥ-tūḥ | viśva-carṣaṇiḥ ||6.2.2||
sa-joṣaḥ | tvā | divaḥ | naraḥ / yajñasya | ketum | indhate || yat | ha | syaḥ | mānuṣaḥ | janaḥ / sumna-yuḥ | juhve | adhvare ||6.2.3||
r̥dhat | yaḥ | te | su-dānave / dhiyā | martaḥ | śaśamate || ūtī | saḥ | br̥hataḥ | divaḥ / dviṣaḥ | aṁhaḥ | na | tarati ||6.2.4||
sam-idhā | yaḥ | te | ā-hutim / ni-śitim | martyaḥ | naśat || vayā-vantam | saḥ | puṣyati / kṣayam | agne | śata-āyuṣam ||6.2.5||
//1//.

-rv_4:5/2-
tveṣaḥ | te | dhūmaḥ | r̥ṇvati / divi | san | śukraḥ | ā-tataḥ || sūraḥ | na | hi | dyutā | tvam / kr̥pā | pāvaka | rocase ||6.2.6||
adha | hi | vikṣu | īḍyaḥ / asi | priyaḥ | naḥ | atithiḥ || raṇvaḥ | puri-iva | jūryaḥ / sūnuḥ | na | trayayāyyaḥ ||6.2.7||
kratvā | hi | droṇe | ajyase / agne | vājī | na | kr̥tvyaḥ || parijmā-iva | svadhā | gayaḥ / atyaḥ | na | hvāryaḥ | śiśuḥ ||6.2.8||
tvam | tyā | cit | acyutā / agne | paśuḥ | na | yavase || dhāma | ha | yat | te | ajara / vanā | vr̥ścanti | śikvasaḥ ||6.2.9||
veṣi | hi | adhvari-yatām / agne | hotā | dame | viśām || sam-r̥dhaḥ | viśpate | kr̥ṇu / juṣasva | havyam | aṅgiraḥ ||6.2.10||
accha | naḥ | mitra-mahaḥ | deva | devān / agne | vocaḥ | su-matim | rodasyoḥ || vīhi | svastim | su-kṣitim | divaḥ | nr̥̄n / dviṣaḥ | aṁhāṁsi | duḥ-itā | tarema / tā | tarema | tava | avasā | tarema ||6.2.11||
//2//.

-rv_4:5/3- (rv_6,3)
agne | saḥ | kṣeṣat | r̥ta-pāḥ | r̥te-jāḥ / uru | jyotiḥ | naśate | deva-yuḥ | te || yam | tvam | mitreṇa | varuṇaḥ | sa-joṣāḥ / deva | pāsi | tyajasā | martam | aṁhaḥ ||6.3.1||
īje | yajñebhiḥ | śaśame | śamībhiḥ / r̥dhat-vārāya | agnaye | dadāśa || eva | cana | tam | yaśasām | ajuṣṭiḥ / na | aṁhaḥ | martam | naśate | na | pra-dr̥ptiḥ ||6.3.2||
sūraḥ | na | yasya | dr̥śatiḥ | arepāḥ / bhīmā | yat | eti | śucataḥ | te | ā | dhīḥ || heṣasvataḥ | śurudhaḥ | na | ayam | aktoḥ / kutra | cit | raṇvaḥ | vasatiḥ | vane-jāḥ ||6.3.3||
tigmam | cit | ema | mahi | varpaḥ | asya / bhasat | aśvaḥ | na | yamasāna | āsā || vi-jehamānaḥ | paraśuḥ | na | jihvām / draviḥ | na | dravayati | dāru | dhakṣat ||6.3.4||
saḥ | it | astā-iva | prati | dhāt | asiṣyan / śiśīta | tejaḥ | ayasaḥ | na | dhārām || citra-dhrajatiḥ | aratiḥ | yaḥ | aktoḥ / veḥ | na | dru-sadvā | raghupatma-jaṁhāḥ ||6.3.5||
//3//.

-rv_4:5/4-
saḥ | īm | rebhaḥ | na | prati | vaste | usrāḥ / śociṣā | rarapīti | mitra-mahāḥ || naktam | yaḥ | īm | aruṣaḥ | yaḥ | divā | nr̥̄n / amartyaḥ | aruṣaḥ | yaḥ | divā | nr̥̄n ||6.3.6||
divaḥ | na | yasya | vidhataḥ | navīnot / vr̥ṣā | rukṣaḥ | oṣadhīṣu | nūnot || ghr̥ṇā | na | yaḥ | dhrajasā | patmanā | yan / ā | rodasī iti | vasunā | dam | supatnī iti su-patnī ||6.3.7||
dhāyaḥ-bhiḥ | vā | yaḥ | yujyebhiḥ | arkaiḥ / vi-dyut | na | davidyot | svebhiḥ | śuṣmaiḥ || śardhaḥ | vā | yaḥ | marutām | tatakṣa / r̥bhuḥ | na | tveṣaḥ | rabhasānaḥ | adyaut ||6.3.8||
//4//.

-rv_4:5/5- (rv_6,4)
yathā | hotaḥ | manuṣaḥ | deva-tātā / yajñebhiḥ | sūno iti | sahasaḥ | yajāsi || eva | naḥ | adya | samanā | samānān / uśan | agne | uśataḥ | yakṣi | devān ||6.4.1||
saḥ | naḥ | vibhā-vā | cakṣaṇiḥ | na | vastoḥ / agniḥ | vandāru | vedyaḥ | canaḥ | dhāt || viśva-āyuḥ | yaḥ | amr̥taḥ | martyeṣu / uṣaḥ-bhut | bhūt | atithiḥ | jāta-vedāḥ ||6.4.2||
dyāvaḥ | na | yasya | panayanti | abhvam / bhāsāṁsi | vaste | sūryaḥ | na | śukraḥ || vi | yaḥ | inoti | ajaraḥ | pāvakaḥ / aśnasya | cit | śiśnathat | pūrvyāṇi ||6.4.3||
vadmā | hi | sūno iti | asi | adma-sadvā / cakre | agniḥ | januṣā | ajma | annam || saḥ | tvam | naḥ | ūrja-sane | ūrjam | dhāḥ / rājā-iva | jeḥ | avr̥ke | kṣeṣi | antariti ||6.4.4||
ni-tikti | yaḥ | vāraṇam | annam | atti / vāyuḥ | na | rāṣṭrī | ati | eti | aktūn || turyāmaḥ | yaḥ | te | ā-diśām | arātīḥ / atyaḥ | na | hrutaḥ | patataḥ | pari-hrut ||6.4.5||
//5//.

-rv_4:5/6-
ā | sūryaḥ | na | bhānumat-bhiḥ | arkaiḥ / agne | tatantha | rodasī iti | vi | bhāsā || citraḥ | nayat | pari | tamāṁsi | aktaḥ / śociṣā | patman | auśijaḥ | na | dīyan ||6.4.6||
tvām | hi | mandra-tamam | arka-śokaiḥ / vavr̥mahe | mahi | naḥ | śroṣi | agne || indram | na | tvā | śavasā | devatā / vāyum | pr̥ṇanti | rādhasā | nr̥-tamāḥ ||6.4.7||
nu | naḥ | agne | avr̥kebhiḥ | svasti / veṣi | rāyaḥ | pathi-bhiḥ | parṣi | aṁhaḥ || tā | sūri-bhyaḥ | gr̥ṇate | rāsi | sumnam / madema | śata-himāḥ | su-vīrāḥ ||6.4.8||
//6//.

-rv_4:5/7- (rv_6,5)
huve | vaḥ | sūnum | sahasaḥ | yuvānam / adrogha-vācam | mati-bhiḥ | yaviṣṭham || yaḥ | invati | draviṇāni | pra-cetāḥ / viśva-vārāṇi | puru-vāraḥ | adhruk ||6.5.1||
tve iti | vasūni | puru-aṇīka | hotaḥ / doṣā | vastoḥ | ā | īrire | yajñiyāsaḥ || kṣāma-iva | viśvā | bhuvanāni | yasmin / sam | saubhagāni | dadhire | pāvake ||6.5.2||
tvam | vikṣu | pra-divaḥ | sīdaḥ | āsu / kratvā | rathīḥ | abhavaḥ | vāryāṇām || ataḥ | inoṣi | vidhate | cikitvaḥ / vi | ānuṣak | jāta-vedaḥ | vasūni ||6.5.3||
yaḥ | naḥ | sanutyaḥ | abhi-dāsat | agne / yaḥ | antaraḥ | mitra-mahaḥ | vanuṣyāt || tam | ajarebhiḥ | vr̥ṣa-bhiḥ | tava | svaiḥ / tapa | tapiṣṭha | tapasā | tapasvān ||6.5.4||
yaḥ | te | yajñena | sam-idhā | yaḥ | ukthaiḥ / arkebhiḥ | sūno iti | sahasaḥ | dadāśat || saḥ | martyeṣu | amr̥ta | pra-cetāḥ / rāyā | dyumnena | śravasā | vi | bhāti ||6.5.5||
saḥ | tat | kr̥dhi | iṣitaḥ | tūyam | agne / spr̥dhaḥ | bādhasva | sahasā | sahasvān || yat | śasyase | dyu-bhiḥ | aktaḥ | vacaḥ-bhiḥ / tat | juṣasva | jarituḥ | ghoṣi | manma ||6.5.6||
aśyāma | tam | kāmam | agne | tava | ūtī / aśyāma | rayim | rayi-vaḥ | su-vīram || aśyāma | vājam | abhi | vājayantaḥ / aśyāma | dyumnam | ajara | ajaram | te ||6.5.7||
//7//.

-rv_4:5/8- (rv_6,6)
pra | navyasā | sahasaḥ | sūnum | accha / yajñena | gātum | avaḥ | icchamānaḥ || vr̥ścat-vanam | kr̥ṣṇa-yāmam | ruśantam / vītī | hotāram | divyam | jigāti ||6.6.1||
saḥ | śvitānaḥ | tānyatuḥ | rocana-sthāḥ / ajarebhiḥ | nānadat-bhiḥ | yaviṣṭhaḥ || yaḥ | pāvakaḥ | puru-tamaḥ | purūṇi / pr̥thūni | agniḥ | anu-yāti | bharvan ||6.6.2||
vi | te | viṣvak | vāta-jūtāsaḥ | agne / bhāmāsaḥ | śuce | śucayaḥ | caranti || tuvi-mrakṣāsaḥ | divyāḥ | nava-gvāḥ / vanā | vananti | dhr̥ṣatā | rujantaḥ ||6.6.3||
ye | te | śukrāsaḥ | śucayaḥ | śuciṣmaḥ / kṣām | vapanti | vi-sitāsaḥ | aśvāḥ || adha | bhramaḥ | te | urviyā | vi | bhāti / yātayamānaḥ | adhi | sānu | pr̥śneḥ ||6.6.4||
adha | jihvā | pāpatīti | pra | vr̥ṣṇaḥ / goṣu-yudhaḥ | na | aśaniḥ | sr̥jānā || śūrasya-iva | pra-sitiḥ | kṣātiḥ | agneḥ / duḥ-vartuḥ | bhīmaḥ | dayate | vanāni ||6.6.5||
ā | bhānunā | pārthivāni | jrayāṁsi / mahaḥ | todasya | dhr̥ṣatā | tatantha || saḥ | bādhasva | apa | bhayā | sahaḥ-bhiḥ / spr̥dhaḥ | vanuṣyan | vanuṣaḥ | ni | jūrva ||6.6.6||
saḥ | citra | citram | citayantam | asme iti / citra-kṣatra | citra-tamam | vayaḥ-dhām || candram | rayim | puru-vīram | br̥hantam / candra | candrābhiḥ | gr̥ṇate | yuvasva ||6.6.7||
//8//.

-rv_4:5/9- (rv_6,7)
mūrdhānam | divaḥ | aratim | pr̥thivyāḥ / vaiśvānaram | r̥te | ā | jātam | agnim || kavim | sam-rājam | atithim | janānām / āsan | ā | pātram | janayanta | devāḥ ||6.7.1||
nābhim | yajñānām | sadanam | rayīṇām / mahām | ā-hāvam | abhi | sam | navanta || vaiśvānaram | rathyam | adhvarāṇām / yajñasya | ketum | janayanta | devāḥ ||6.7.2||
tvat | vipraḥ | jāyate | vājī | agne / tvat | vīrāsaḥ | abhimāti-sahaḥ || vaiśvānara | tvam | asmāsu | dhehi / vasūni | rājan | spr̥hayāyyāṇi ||6.7.3||
tvām | viśve | amr̥ta | jāyamānam / śiśum | na | devāḥ | abhi | sam | navante || tava | kratu-bhiḥ | amr̥ta-tvam | āyan / vaiśvānara | yat | pitroḥ | adīdeḥ ||6.7.4||
vaiśvānara | tava | tāni | vratāni / mahāni | agne | nakiḥ | ā | dadharṣa || yat | jāyamānaḥ | pitroḥ | upa-sthe / avindaḥ | ketum | vayuneṣu | ahnām ||6.7.5||
vaiśvānarasya | vi-mitāni | cakṣasā / sānūni | divaḥ | amr̥tasya | ketunā || tasya | it | ūm̐ iti | viśvā | bhuvanā | adhi | mūrdhani / vayāḥ-iva | ruruhuḥ | sapta | vi-sruhaḥ ||6.7.6||
vi | yaḥ | rajāṁsi | amimīta | su-kratuḥ / vaiśvānaraḥ | vi | divaḥ | rocanā | kaviḥ || pari | yaḥ | viśvā | bhuvanāni | paprathe / adabdhaḥ | gopāḥ | amr̥tasya | rakṣitā ||6.7.7||
//9//.

-rv_4:5/10- (rv_6,8)
pr̥kṣasya | vr̥ṣṇaḥ | aruṣasya | nu | sahaḥ / pra | nu | vocam | vidathā | jāta-vedasaḥ || vaiśvānarāya | matiḥ | navyasī | śuciḥ / somaḥ-iva | pavate | cāruḥ | agnaye ||6.8.1||
saḥ | jāyamānaḥ | parame | vi-omani / vratāni | agniḥ | vrata-pāḥ | arakṣata || vi | antarikṣam | amimīta | su-kratuḥ / vaiśvānaraḥ | mahinā | nākam | aspr̥śat ||6.8.2||
vi | astabhnāt | rodasī iti | mitraḥ | adbhutaḥ / antaḥ-vāvat | akr̥ṇot | jyotiṣā | tamaḥ || vi | carmaṇī iveti carmaṇī-iva | dhiṣaṇe iti | avartayat / vaiśvānaraḥ | viśvam | adhatta | vr̥ṣṇyam ||6.8.3||
apām | upa-sthe | mahiṣāḥ | agr̥bhṇata / viśaḥ | rājānam | upa | tasthuḥ | r̥gmiyam || ā | dūtaḥ | agnim | abharat | vivasvataḥ / vaiśvānaram | mātariśvā | parā-vataḥ ||6.8.4||
yuge-yuge | vidathyam | gr̥ṇat-bhyaḥ / agne | rayim | yaśasam | dhehi | navyasīm || pavyā-iva | rājan | agha-śaṁsam | ajara / nīcā | ni | vr̥śca | vaninam | na | tejasā ||6.8.5||
asmākam | agne | maghavat-su | dhāraya / anāmi | kṣatram | ajaram | su-vīryam || vayam | jayema | śatinam | sahasriṇam / vaiśvānara | vājam | agne | tava | ūti-bhiḥ ||6.8.6||
adabdhebhiḥ | tava | gopābhiḥ | iṣṭe / asmākam | pāhi | tri-sadhastha | sūrīn || rakṣa | ca | naḥ | daduṣām | śardhaḥ | agne / vaiśvānara | pra | ca | tārīḥ | stavānaḥ ||6.8.7||
//10//.

-rv_4:5/11- (rv_6,9)
ahaḥ | ca | kr̥ṣṇam | ahaḥ | arjunam | ca / vi | vartete iti | rajasī iti | vedyābhiḥ || vaiśvānaraḥ | jāyamānaḥ | na | rājā / ava | atirat | jyotiṣā | agniḥ | tamāṁsi ||6.9.1||
na | aham | tantum | na | vi | jānāmi | otum / na | yam | vayanti | sam-are | atamānāḥ || kasya | svit | putraḥ | iha | vaktvāni / paraḥ | vadāti | avareṇa | pitrā ||6.9.2||
saḥ | it | tantum | saḥ | vi | jānāti | otum / saḥ | vaktvāni | r̥tu-thā | vadāti || yaḥ | īm | ciketat | amr̥tasya | gopāḥ / avaḥ | caran | paraḥ | anyena | paśyan ||6.9.3||
ayam | hotā | prathamaḥ | paśyata | imam / idam | jyotiḥ | amr̥tam | martyeṣu || ayam | saḥ | jajñe | dhruvaḥ | ā | ni-sattaḥ / amartyaḥ | tanvā | vardhamānaḥ ||6.9.4||
dhruvam | jyotiḥ | ni-hitam | dr̥śaye | kam / manaḥ | javiṣṭham | patayat-su | antariti || viśve | devāḥ | sa-manasaḥ | sa-ketāḥ / ekam | kratum | abhi | vi | yanti | sādhu ||6.9.5||
vi | me | karṇā | patayataḥ | vi | cakṣuḥ / vi | idam | jyotiḥ | hr̥daye | ā-hitam | yat || vi | me | manaḥ | carati | dūre-ādhīḥ / kim | svit | vakṣyāmi | kim | ūm̐ iti | nu | maniṣye ||6.9.6||
viśve | devāḥ | anamasyan | bhiyānāḥ / tvām | agne | tamasi | tasthi-vāṁsam || vaiśvānaraḥ | avatu | ūtaye | naḥ / amartyaḥ | avatu | ūtaye | naḥ ||6.9.7||
//11//.

-rv_4:5/12- (rv_6,10)
puraḥ | vaḥ | mandram | divyam | su-vr̥ktim / pra-yati | yajñe | agnim | adhvare | dadhidhvam || puraḥ | ukthebhiḥ | saḥ | hi | naḥ | vibhā-vā / su-adhvarā | karati | jāta-vedāḥ ||6.10.1||
tam | ūm̐ iti | dyu-maḥ | puru-anīka | hotaḥ / agne | agni-bhiḥ | manuṣaḥ | idhānaḥ || stomam | yam | asmai | mamatā-iva | śūṣam / ghr̥tam | na | śuci | matayaḥ | pavante ||6.10.2||
pīpāya | saḥ | śravasā | martyeṣu / yaḥ | agnaye | dadāśa | vipraḥ | ukthaiḥ || citrābhiḥ | tam | ūti-bhiḥ | citra-śociḥ / vrajasya | sātā | go-mataḥ | dadhāti ||6.10.3||
ā | yaḥ | paprau | jāyamānaḥ | urvī iti / dūre-dr̥śā | bhāsā | kr̥ṣṇa-adhvā || adha | bahu | cit | tamaḥ | ūrmyāyāḥ / tiraḥ | śociṣā | dadr̥śe | pāvakaḥ ||6.10.4||
nu | naḥ | citram | puru-vājābhiḥ | ūtī / agne | rayim | maghavat-bhyaḥ | ca | dhehi || ye | rādhasā | śravasā | ca | ati | anyān / su-vīryebhiḥ | ca | abhi | santi | janān ||6.10.5||
imam | yajñam | canaḥ | dhāḥ | agne | uśan / yam | te | āsānaḥ | juhute | haviṣmān || bharat-vājeṣu | dadhiṣe | su-vr̥ktim / avīḥ | vājasya | gadhyasya | sātau ||6.10.6||
vi | dveṣāṁsi | inuhi | vardhaya | iḷām / madema | śata-himāḥ | su-vīrāḥ ||6.10.7||
//12//.

-rv_4:5/13- (rv_6,11)
yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti || ā | naḥ | mitrāvaruṇā | nāsatyā / dyāvā | hotrāya | pr̥thivī iti | vavr̥tyāḥ ||6.11.1||
tvam | hotā | mandra-tamaḥ | naḥ | adhruk / antaḥ | devaḥ | vidathā | martyeṣu || pāvakayā | juhvā | vahniḥ | āsā / agne | yajasva | tanvam | tava | svām ||6.11.2||
dhanyā | cit | hi | tve iti | dhiṣaṇā | vaṣṭi / pra | devān | janma | gr̥ṇate | yajadhyai || vepiṣṭhaḥ | aṅgirasām | yat | ha | vipraḥ / madhu | chandaḥ | bhanati | rebhaḥ | iṣṭau ||6.11.3||
adidyutat | su | apākaḥ | vi-bhāvā / agne | yajasva | rodasī iti | urūcī iti || āyum | na | yam | namasā | rāta-havyāḥ / añjanti | su-prayasam | pañca | janāḥ ||6.11.4||
vr̥ñje | ha | yat | namasā | barhiḥ | agnau / ayāmi | sruk | ghr̥ta-vatī | su-vr̥ktiḥ || amyakṣi | sadma | sadane | pr̥thivyāḥ / aśrāyi | yajñaḥ | sūrye | na | cakṣuḥ ||6.11.5||
daśasya | naḥ | puru-aṇīka | hotaḥ / devebhiḥ | agne | agni-bhiḥ | idhānaḥ || rāyaḥ | sūno iti | sahasaḥ | vavasānāḥ / ati | srasema | vr̥janam | na | aṁhaḥ ||6.11.6||
//13//.

-rv_4:5/14- (rv_6,12)
madhye | hotā | duroṇe | barhiṣaḥ | rāṭ / agniḥ | todasya | rodasī iti | yajadhyai || ayam | saḥ | sūnuḥ | sahasaḥ | r̥ta-vā / dūrāt | sūryaḥ | na | śociṣā | tatāna ||6.12.1||
ā | yasmin | tve iti | su | apāke | yajatra / yakṣat | rājan | sarvatātā-iva | nu | dyauḥ || tri-sadhasthaḥ | tataruṣaḥ | na | jaṁhaḥ / havyā | maghāni | mānuṣā | yajadhyai ||6.12.2||
tejiṣṭhā | yasya | aratiḥ | vane-rāṭ / todaḥ | adhvan | na | vr̥dhasānaḥ | adyaut || adroghaḥ | na | dravitā | cetati / tman | amartyaḥ | avartraḥ | oṣadhīṣu ||6.12.3||
saḥ | asmākebhiḥ | etari | na | śūṣaiḥ / agniḥ | stave | dame | ā | jāta-vedāḥ || dru-annaḥ | vanvan | kratvā | na | arvā / usraḥ | pitā-iva | jārayāyi | yajñaiḥ ||6.12.4||
adha | sma | asya | panayanti | bhāsaḥ / vr̥thā | yat | takṣat | anu-yāti | pr̥thvīm || sadyaḥ | yaḥ | spandraḥ | vi-sitaḥ | dhavīyān / r̥ṇaḥ | na | tāyuḥ | ati | dhanva | rāṭ ||6.12.5||
saḥ | tvam | naḥ | arvan | nidāyāḥ / viśvebhiḥ | agne | agni-bhiḥ | idhānaḥ || veṣi | rāyaḥ | vi | yāsi | ducchunāḥ / madema | śata-himāḥ | su-vīrāḥ ||6.12.6||
//14//.

-rv_4:5/15- (rv_6,13)
tvat | viśvā | su-bhaga | saubhagāni / agne | vi | yanti | vaninaḥ | na | vayāḥ || śruṣṭī | rayiḥ | vājaḥ | vr̥tra-tūrye / divaḥ | vr̥ṣṭiḥ | īḍyaḥ | rītiḥ | apām ||6.13.1||
tvam | bhagaḥ | naḥ | ā | hi | ratnam | iṣe / parijmā-iva | kṣayasi | dasma-varcāḥ || agne | mitraḥ | na | br̥hataḥ | r̥tasya / asi | kṣattā | vāmasya | deva | bhūreḥ ||6.13.2||
saḥ | sat-patiḥ | śavasā | hanti | vr̥tram / agne | vipraḥ | vi | paṇeḥ | bharti | vājam || yam | tvam | pra-cetaḥ | r̥ta-jāta | rāyā / sa-joṣāḥ | naptrā | apām | hinoṣi ||6.13.3||
yaḥ | te | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ / yajñaiḥ | martaḥ | ni-śitim | vedyā | ānaṭ || viśvam | saḥ | deva | prati | vā | aram | agne / dhatte | dhānyam | patyate | vasavyaiḥ ||6.13.4||
tā | nr̥-bhyaḥ | ā | sauśravasā | su-vīrā / agne | sūno iti | sahasaḥ | puṣyase | dhāḥ || kr̥ṇoṣi | yat | śavasā | bhūri | paśvaḥ / vayaḥ | vr̥kāya | araye | jasuraye ||6.13.5||
vadmā | sūno iti | sahasaḥ | naḥ | vi-hāyāḥ / agne | tokam | tanayam | vāji | naḥ | dāḥ || viśvābhiḥ | gīḥ-bhiḥ | abhi | pūrtim | aśyām / madema | śata-himāḥ | su-vīrāḥ ||6.13.6||
//15//.

-rv_4:5/16- (rv_6,14)
agnā | yaḥ | martyaḥ | duvaḥ / dhiyam | jujoṣa | dhīti-bhiḥ || bhasat | nu | saḥ | pra | pūrvyaḥ / iṣam | vurīta | avase ||6.14.1||
agniḥ | it | hi | pra-cetāḥ / agniḥ | vedhaḥ-tamaḥ | r̥ṣiḥ || agnim | hotāram | īḷate / yajñeṣu | manuṣaḥ | viśaḥ ||6.14.2||
nānā | hi | agne | avase / spardhante | rāyaḥ | aryaḥ || tūrvantaḥ | dasyum | āyavaḥ / vrataiḥ | sīkṣantaḥ | avratam ||6.14.3||
agniḥ | apsām | r̥ti-saham / vīram | dadāti | sat-patim || yasya | trasanti | śavasaḥ / sam-cakṣi | śatravaḥ | bhiyā ||6.14.4||
agniḥ | hi | vidmanā | nidaḥ / devaḥ | martam | uruṣyati || saha-vā | yasya | avr̥taḥ / rayiḥ | vājeṣu | avr̥taḥ ||6.14.5||
accha | naḥ | mitra-mahaḥ | deva | devān / agne | vocaḥ | su-matim | rodasyoḥ || vīhi | svastim | su-kṣitim | divaḥ | nr̥̄n / dviṣaḥ | aṁhāṁsi | duḥ-itā | tarema / tā | tarema | tava | avasā | tarema ||6.14.6||
//16//.

-rv_4:5/17- (rv_6,15)
imam | ūm̐ iti | su | vaḥ | atithim | uṣaḥ-budham / viśvāsām | viśām | patim | r̥ñjase | girā || veti | it | divaḥ | januṣā | kat | cit | ā | śuciḥ / jyok | cit | atti | garbhaḥ | yat | acyutam ||6.15.1||
mitram | na | yam | su-dhitam | bhr̥gavaḥ | dadhuḥ / vanaspatau | īḍyam | ūrdhva-śociṣam || saḥ | tvam | su-prītaḥ | vīta-havye | adbhuta / praśasti-bhiḥ | mahayase | dive-dive ||6.15.2||
saḥ | tvam | dakṣasya | avr̥kaḥ | vr̥dhaḥ | bhūḥ / aryaḥ | parasya | antarasya | taruṣaḥ || rāyaḥ | sūno iti | sahasaḥ | martyeṣu | ā / chardiḥ | yaccha | vīta-havyāya | sa-prathaḥ / bharat-vājāya | sa-prathaḥ ||6.15.3||
dyutānam | vaḥ | atithim | svaḥ-naram / agnim | hotāram | manuṣaḥ | su-adhvaram || vipram | na | dyukṣa-vacasam | suvr̥kti-bhiḥ / havya-vāham | aratim | devam | r̥ñjase ||6.15.4||
pāvakayā | yaḥ | citayantyā | kr̥pā / kṣāman | ruruce | uṣasaḥ | na | bhānunā || tūrvan | na | yāman | etaśasya | nu | raṇe / ā | yaḥ | ghr̥ṇe | na | tatr̥ṣāṇaḥ | ajaraḥ ||6.15.5||
//17//.

-rv_4:5/18-
agnim-agnim | vaḥ | sam-idhā | duvasyata / priyam-priyam | vaḥ | atithim | gr̥ṇīṣaṇi || upa | vaḥ | gīḥ-bhiḥ | amr̥tam | vivāsata / devaḥ | deveṣu | vanate | hi | vāryam / devaḥ | deveṣu | vanate | hi | naḥ | duvaḥ ||6.15.6||
sam-iddham | agnim | sam-idhā | girā | gr̥ṇe / śucim | pāvakam | puraḥ | adhvare | dhruvam || vipram | hotāram | puru-vāram | adruham / kavim | sumnaiḥ | īmahe | jāta-vedasam ||6.15.7||
tvām | dūtam | agne | amr̥tam | yuge-yuge / havya-vāham | dadhire | pāyum | īḍyam || devāsaḥ | ca | martāsaḥ | ca | jāgr̥vim / vi-bhum | viśpatim | namasā | ni | sedire ||6.15.8||
vi-bhūṣan | agne | ubhayān | anu | vratā / dūtaḥ | devānām | rajasī iti | sam | īyase || yat | te | dhītim | su-matim | ā-vr̥ṇīmahe / adha | sma | naḥ | tri-varūthaḥ | śivaḥ | bhava ||6.15.9||
tam | su-pratīkam | su-dr̥śam | su-añcam / avidvāṁsaḥ | viduḥ-taram | sapema || saḥ | yakṣat | viśvā | vayunāni | vidvān / pra | havyam | agniḥ | amr̥teṣu | vocat ||6.15.10||
//18//.

-rv_4:5/19-
tam | agne | pāsi | uta | tam | piparṣi / yaḥ | te | ānaṭ | kavaye | śūra | dhītim || yajñasya | vā | ni-śitim | vā | ut-itim | vā / tam | it | pr̥ṇakṣi | śavasā | uta | rāyā ||6.15.11||
tvam | agne | vanuṣyataḥ | ni | pāhi / tvam | ūm̐ iti | naḥ | sahasā-van | avadyāt || sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ / sam | rayiḥ | spr̥hayāyyaḥ | sahasrī ||6.15.12||
agniḥ | hotā | gr̥ha-patiḥ | saḥ | rājā / viśvā | veda | janima | jāta-vedāḥ || devānām | uta | yaḥ | martyānām / yajiṣṭhaḥ | saḥ | pra | yajatām | r̥ta-vā ||6.15.13||
agne | yat | adya | viśaḥ | adhvarasya | hotariti / pāvaka-śoce | veḥ | tvam | hi | yajvā || r̥tā | yajāsi | mahinā | vi | yat | bhūḥ / havyā | vaha | yaviṣṭha | yā | te | adya ||6.15.14||
abhi | prayāṁsi | su-dhitāni | hi | khyaḥ / ni | tvā | dadhīta | rodasī iti | yajadhyai || ava | naḥ | magha-van | vāja-sātau / agne | viśvāni | duḥ-itā | tarema / tā | tarema | tava | avasā | tarema ||6.15.15||
//19//.

-rv_4:5/20-
agne | viśvebhiḥ | su-anīka | devaiḥ / ūrṇā-vantam | prathamaḥ | sīda | yonim || kulāyinam | ghr̥ta-vantam | savitre / yajñam | naya | yajamānāya | sādhu ||6.15.16||
imam | ūm̐ iti | tyam | atharva-vat / agnim | manthanti | vedhasaḥ || yam | aṅku-yantam | ā | anayan / amūram | śyāvyābhyaḥ ||6.15.17||
janiṣva | deva-vītaye / sarva-tātā | svastaye || ā | devān | vakṣi | amr̥tān | r̥ta-vr̥dhaḥ / yajñam | deveṣu | pispr̥śaḥ ||6.15.18||
vayam | ūm̐ iti | tvā | gr̥ha-pate | janānām / agne | akarma | sam-idhā | br̥hantam || asthūri | naḥ | gārha-patyāni | santu / tigmena | naḥ | tejasā | sam | śiśādhi ||6.15.19||
//20//.

-rv_4:5/21- (rv_6,16)
tvam | agne | yajñānām / hotā | viśveṣām | hitaḥ || devebhiḥ | mānuṣe | jane ||6.16.1||
saḥ | naḥ | mandrābhiḥ | adhvare / jihvābhiḥ | yaja | mahaḥ || ā | devān | vakṣi | yakṣi | ca ||6.16.2||
vettha | hi | vedhaḥ | adhvanaḥ / pathaḥ | ce | deva | añjasā || agne | yajñeṣu | sukrato iti su-krato ||6.16.3||
tvām | īḷe | adha | dvitā / bharataḥ | vāji-bhiḥ | śunam || īje | yajñeṣu | yajñiyam ||6.16.4||
tvam | imā | vāryā | puru / divaḥ-dāsāya | sunvate || bharat-vājāya | dāśuṣe ||6.16.5||
//21//.

-rv_4:5/22-
tvam | dūtaḥ | amartyaḥ / ā | vaha | daivyam | janam || śr̥ṇvan | viprasya | su-stutim ||6.16.6||
tvām | agne | su-ādhyaḥ / martāsaḥ | deva-vītaye || yajñeṣu | devam | īḷate ||6.16.7||
tava | pra | yakṣi | sam-dr̥śam / uta | kratum | su-dānavaḥ || viśve | juṣanta | kāminaḥ ||6.16.8||
tvam | hotā | manuḥ-hitaḥ / vahniḥ | āsā | viduḥ-taraḥ || agne | yakṣi | divaḥ | viśaḥ ||6.16.9||
agne | ā | yāhi | vītaye / gr̥ṇānaḥ | havya-dātaye || ni | hotā | satsi | barhiṣi ||6.16.10||
//22//.

-rv_4:5/23-
tam | tvā | samit-bhiḥ | aṅgiraḥ / ghr̥tena | vardhayāmasi || br̥hat | śoca | yaviṣṭhya ||6.16.11||
saḥ | naḥ | pr̥thu | śravāyyam / accha | deva | vivāsasi || br̥hat | agne | su-vīryam ||6.16.12||
tvām | agne | puṣkarāt | adhi / atharvā | niḥ | amanthata || mūrdhnaḥ | viśvasya | vāghataḥ ||6.16.13||
tam | ūm̐ iti | tvā | dadhyaṅ | r̥ṣiḥ / putraḥ | īdhe | atharvaṇaḥ || vr̥tra-hanam | puram-daram ||6.16.14||
tam | ūm̐ iti | tvā | pāthyaḥ | vr̥ṣā / sam | īdhe | dasyuhan-tamam || dhanam-jayam | raṇe-raṇe ||6.16.15||
//23//.

-rv_4:5/24-
ā | ihi | ūm̐ iti | su | bravāṇi | te / agne | itthā | itarāḥ | giraḥ || ebhiḥ | vardhāse | indu-bhiḥ ||6.16.16||
yatra | kva | ca | te | manaḥ / dakṣam | dadhase | ut-taram || tatra | sadaḥ | kr̥ṇavase ||6.16.17||
nahi | te | pūram | akṣi-pat / bhuvat | nemānām | vaso iti || atha | duvaḥ | vanavase ||6.16.18||
ā | agniḥ | agāmi | bhārataḥ / vr̥tra-hā | puru-cetanaḥ || divaḥ-dāsasya | sat-patiḥ ||6.16.19||
saḥ | hi | viśvā | ati | pārthivā / rayim | dāśat | mahi-tvanā || vanvan | avātaḥ | astr̥taḥ ||6.16.20||
//24//.

-rv_4:5/25-
saḥ | pratna-vat | navīyasā / agne | dyumnena | sam-yatā || br̥hat | tatantha | bhānunā ||6.16.21||
pra | vaḥ | sakhāyaḥ | agnaye / stomam | yajñam | ca | dhr̥ṣṇu-yā || arca | gāya | ca | vedhase ||6.16.22||
saḥ | hi | yaḥ | mānuṣā | yugā / sīdat | hotā | kavi-kratuḥ || dūtaḥ | ca | havya-vāhanaḥ ||6.16.23||
tā | rājānā | śuci-vratā / ādityān | mārutam | gaṇam || vaso iti | yakṣi | iha | rodasī iti ||6.16.24||
vasvī | te | agne | sam-dr̥ṣṭiḥ / iṣa-yate | martyāya || ūrjaḥ | napāt | amr̥tasya ||6.16.25||
//25//.

-rv_4:5/26-
kratvā | dāḥ | astu | śreṣṭhaḥ / adya | tvā | vanvan | su-rekṇāḥ || martaḥ | ānāśa | su-vr̥ktim ||6.16.26||
te | te | agne | tvā-ūtāḥ / iṣayantaḥ | viśvam | āyuḥ || tarantaḥ | aryaḥ | arātīḥ / vanvantaḥ | aryaḥ | arātīḥ ||6.16.27||
agniḥ | tigmena | śociṣā / yāsat | viśvam | ni | atriṇam || agniḥ | naḥ | vanate | rayim ||6.16.28||
su-vīram | rayim | ā | bhara / jāta-vedaḥ | vi-carṣaṇe || jahi | rakṣāṁsi | sukrato iti su-krato ||6.16.29||
tvam | naḥ | pāhi | aṁhasaḥ / jāta-vedaḥ | agha-yataḥ || rakṣa | naḥ | brahmaṇaḥ | kave ||6.16.30||
//26//.

-rv_4:5/27-
yaḥ | naḥ | agne | duḥ-evaḥ | ā / martaḥ | vadhāya | dāśati || tasmāt | naḥ | pāhi | aṁhasaḥ ||6.16.31||
tvam | tam | deva | jihvayā / pari | bādhasva | duḥ-kr̥tam || martaḥ | yaḥ | naḥ | jighāṁsati ||6.16.32||
bharat-vājāya | sa-prathaḥ / śarma | yaccha | sahantya || agne | vareṇyam | vasu ||6.16.33||
agniḥ | vr̥trāṇi | jaṅghanat / draviṇasyuḥ | vipanyayā || sam-iddhaḥ | śukraḥ | ā-hutaḥ ||6.16.34||
garbhe | mātuḥ | pituḥ | pitā / vi-didyutānaḥ | akṣare || sīdan | r̥tasya | yonim | ā ||6.16.35||
//27//.

-rv_4:5/28-
brahma | prajā-vat | ā | bhara / jāta-vedaḥ | vi-carṣaṇe || agne | yat | dīdayat | divi ||6.16.36||
upa | tvā | raṇva-saṁdr̥śam / prayasvantaḥ | sahaḥ-kr̥ta || agne | sasr̥jmahe | giraḥ ||6.16.37||
upa | chāyām-iva | ghr̥ṇeḥ / aganma | śarma | te | vayam || agne | hiraṇya-saṁdr̥śaḥ ||6.16.38||
yaḥ | ugraḥ-iva | śarya-hā / tigma-śr̥ṅgaḥ | na | vaṁsagaḥ || agne | puraḥ | rurojitha ||6.16.39||
ā | yam | haste | na | khādinam / śiśum | jātam | na | bibhrati || viśām | agnim | su-adhvaram ||6.16.40||
//28//.

-rv_4:5/29-
pra | devam | deva-vītaye / bharata | vasuvit-tamam || ā | sve | yonau | ni | sīdatu ||6.16.41||
ā | jātam | jāta-vedasi / priyam | śiśīta | atithim || syone | ā | gr̥ha-patim ||6.16.42||
agne | yukṣva | hi | ye | tava / aśvāsaḥ | deva | sādhavaḥ || aram | vahanti | manyave ||6.16.43||
accha | naḥ | yāhi | ā | vaha / abhi | prayāṁsi | vītaye || ā | devān | soma-pītaye ||6.16.44||
ut | agne | bhārata | dyu-mat / ajasreṇa | davidyutat || śoca | vi | bhāhi | ajara ||6.16.45||
//29//.

-rv_4:5/30-
vītī | yaḥ | devam | martaḥ | duvasyet / agnim / īḷīta | adhvare | haviṣmān || hotāram | satya-yajam | rodasyoḥ / uttāna-hastaḥ | namasā | ā | vivāset ||6.16.46||
ā | te | agne | r̥cā | haviḥ / hr̥dā | taṣṭam | bharāmasi || te | te | bhavantu | ukṣaṇaḥ / r̥ṣabhāsaḥ | vaśāḥ | uta ||6.16.47||
agnim | devāsaḥ | agriyam / indhate | vr̥trahan-tamam || yena | vasūni | ā-bhr̥tā / tr̥ḷhā | rakṣāṁsi | vājinā ||6.16.48||
//30//.

-rv_4:6/1- (rv_6,17)
piba | somam | abhi | yam | ugra | tardaḥ / ūrvam | gavyam | mahi | gr̥ṇānaḥ | indra || vi | yaḥ | dhr̥ṣṇo iti | vadhiṣaḥ | vajra-hasta / viśvā | vr̥tram | amitriyā | śavaḥ-bhiḥ ||6.17.1||
saḥ | īm | pāhi | yaḥ | r̥jīṣī | tarutraḥ / yaḥ | śipra-vān | vr̥ṣabhaḥ | yaḥ | matīnām || yaḥ | gotra-bhit | vajra-bhr̥t | yaḥ | hari-sthāḥ / saḥ | indra | citrān | abhi | tr̥ndhi | vājān ||6.17.2||
eva | pāhi | pratna-thā | mandatu | tvā / śrudhi | brahma | vavr̥dhasva | uta | gīḥ-bhiḥ || āviḥ | sūryam | kr̥ṇuhi | pīpihi | iṣaḥ / jahi | śatrūn | abhi | gāḥ | indra | tr̥ndhi ||6.17.3||
te | tvā | madāḥ | br̥hat | indra | svadhā-vaḥ / ime | pītāḥ | ukṣayanta | dyu-mantam || mahām | anūnam | tavasam | vi-bhūtim / matsarāsaḥ | jarhr̥ṣanta | pra-saham ||6.17.4||
yebhiḥ | sūryam | uṣasam | mandasānaḥ / avāsayaḥ | apa | dr̥ḷhāni | dardrat || mahām | adrim | pari | gāḥ | indra | santam / nutthāḥ | acyutam | sadasaḥ | pari | svāt ||6.17.5||
//1//.

-rv_4:6/2-
tava | kratvā | tava | tat | daṁsanābhiḥ / āmāsu | pakvam | śacyā | ni | dīdhariti dīdhaḥ || aurṇoḥ | duraḥ | usriyābhyaḥ | vi | dr̥ḷhā / ut | ūrvāt | gāḥ | asr̥jaḥ | aṅgirasvān ||6.17.6||
paprātha | kṣām | mahi | daṁsaḥ | vi | urvīm / upa | dyām | r̥ṣvaḥ | br̥hat | indra | stabhāyaḥ || adhārayaḥ | rodasī iti | devaputre iti deva-putre / pratne iti | mātarā | yahvī iti | r̥tasya ||6.17.7||
adha | tvā | viśve | puraḥ | indra | devāḥ / ekam | tavasam | dadhire | bharāya || adevaḥ | yat | abhi | auhiṣṭa | devān / svaḥ-sātā | vr̥ṇate | indram | atra ||6.17.8||
adha | dyauḥ | cit | te | apa | sā | nu | vajrāt / dvitā | anamat | bhiyasā | svasya | manyoḥ || ahim | yat | indraḥ | abhi | ohasānam / ni | cit | viśva-āyuḥ | śayathe | jaghāna ||6.17.9||
adha | tvaṣṭā | te | mahaḥ | ugra | vajram / sahasra-bhr̥ṣṭim | vavr̥tat | śata-aśrim || ni-kāmam | ara-manasam | yena / navantam | ahim | sam | piṇak | r̥jīṣin ||6.17.10||
//2//.

-rv_4:6/3-
vardhān | yam | viśve | marutaḥ | sa-joṣāḥ / pacat | śatam | mahiṣān | indra | tubhyam || pūṣā | viṣṇuḥ | trīṇi | sarāṁsi | dhāvan / vr̥tra-hanam | madiram | aṁśum | asmai ||6.17.11||
ā | kṣodaḥ | mahi | vr̥tam | nadīnām / pari-sthitam | asr̥jaḥ | ūrmim | apām || tāsām | anu | pra-vataḥ | indra | panthām / pra | ārdayaḥ | nīcīḥ | apasaḥ | samudram ||6.17.12||
eva | tā | viśvā | cakr̥-vāṁsam | indram / mahām | ugram | ajuryam | sahaḥ-dām || su-vīram | tvā | su-āyudham | su-vajram / ā | brahma | navyam | avase | vavr̥tyāt ||6.17.13||
saḥ | naḥ | vājāya | śravase | iṣe | ca / rāye | dhehi | dyu-mataḥ | indra | viprān || bharat-vāje | nr̥-vataḥ | indra | sūrīn / divi | ca | sma | edhi | pārye | naḥ | indra ||6.17.14||
ayā | vājam | deva-hitam | sanema / madema | śata-himāḥ | su-vīrāḥ ||6.17.15||
//3//.

-rv_4:6/4- (rv_6,18)
tam | ūm̐ iti | stuhi | yaḥ | abhibhūti-ojāḥ / vanvan | avātaḥ | puru-hūtaḥ | indraḥ || aṣāḷham | ugram | sahamānam | ābhiḥ / gīḥ-bhiḥ | vardha | vr̥ṣabham | carṣaṇīnām ||6.18.1||
saḥ | yudhmaḥ | satvā | khaja-kr̥t | samat-vā / tuvi-mrakṣaḥ | nadanu-mān | r̥jīṣī || br̥hat-reṇuḥ | cyavanaḥ | mānuṣīṇām / ekaḥ | kr̥ṣṭīnām | abhavat | saha-vā ||6.18.2||
tvam | ha | nu | tyat | adamayaḥ | dasyūn / ekaḥ | kr̥ṣṭīḥ | avanoḥ | āryāya || asti | svit | nu | vīryam | tat | te | indra / na | svit | asti | tat | r̥tu-thā | vi | vocaḥ ||6.18.3||
sat | it | hi | te | tuvi-jātasya | manye / sahaḥ | sahiṣṭha | turataḥ | turasya || ugram | ugrasya | tavasaḥ | tavīyaḥ / aradhrasya | radhra-turaḥ | babhūva ||6.18.4||
tat | naḥ | pratnam | sakhyam | astu | yuṣme iti / itthā | vadat-bhiḥ | valam | aṅgiraḥ-bhiḥ || han | acyuta-cyut | dasma | iṣayantam / r̥ṇoḥ | puraḥ | vi | duraḥ | asya | viśvāḥ ||6.18.5||
//4//.

-rv_4:6/5-
saḥ | hi | dhībhiḥ | havyaḥ | asti | ugraḥ / īśāna-kr̥t | mahati | vr̥tra-tūrye || saḥ | toka-sātā | tanaye | saḥ | vajrī / vitantasāyyaḥ | abhavat | samat-su ||6.18.6||
saḥ | majmanā | janima | mānuṣāṇām / amartyena | nāmnā | ati | pra | sarsre || saḥ | dyumnena | saḥ | śavasā | uta | rāyā / saḥ | vīryeṇa | nr̥-tamaḥ | sam-okāḥ ||6.18.7||
saḥ | yaḥ | na | muhe | na | mithu | janaḥ | bhūt / sumantu-nāmā | cumurim | dhunim | ca || vr̥ṇak | piprum | śambaram | śuṣṇam | indraḥ / purām | cyautnāya | śayathāya | nu | cit ||6.18.8||
ut-avatā | tvakṣasā | panyasā | ca / vr̥tra-hatyāya | ratham | indra | tiṣṭha || dhiṣva | vajram | haste | ā | dakṣiṇa-trā / abhi | pra | manda | puru-datra | māyāḥ ||6.18.9||
agniḥ | na | śuṣkam | vanam | indra | hetī / rakṣaḥ | ni | dhakṣi | aśaniḥ | na | bhīmā || gambhīrayā | r̥ṣvayā | yaḥ | ruroja / adhvanayat | duḥ-itā | dambhayat | ca ||6.18.10||
//5//.

-rv_4:6/6-
ā | sahasram | pathi-bhiḥ | indra | rāyā / tuvi-dyumna | tuvi-vājebhiḥ | arvāk || yāhi | sūno iti | sahasaḥ | yasya | nu | cit / adevaḥ | īśe | puru-hūta | yotoḥ ||6.18.11||
pra | tuvi-dyumnasya | sthavirasya | ghr̥ṣveḥ / divaḥ | rarapśe | mahimā | pr̥thivyāḥ || na | asya | śatruḥ | na | prati-mānam | asti / na | prati-sthiḥ | puru-māyasya | sahyoḥ ||6.18.12||
pra | tat | te | adya | karaṇam | kr̥tam | bhūt / kutsam | yat | āyum | atithi-gvam | asmai || puru | sahasrā | ni | śiśāḥ | abhi | kṣām / ut | tūrvayāṇam | dhr̥ṣatā | ninetha ||6.18.13||
anu | tvā | ahi-ghne | adha | deva | devāḥ / madan | viśve | kavi-tamam | kavīnām || karaḥ | yatra | varivaḥ | bādhitāya / dive | janāya | tanve | gr̥ṇānaḥ ||6.18.14||
anu | dyāvāpr̥thivī iti | tat | te | ojaḥ / amartyāḥ | jihate | indra | devāḥ || kr̥ṣva | kr̥tno iti | akr̥tam | yat | te | asti / uktham | navīyaḥ | janayasva | yajñaiḥ ||6.18.15||
//6//.

-rv_4:6/7- (rv_6,19)
mahān | indraḥ | nr̥-vat | ā | carṣaṇi-prāḥ / uta | dvi-barhāḥ | aminaḥ | sahaḥ-bhiḥ || asmadryak | vavr̥dhe | vīryāya / uruḥ | pr̥thuḥ | su-kr̥taḥ | kartr̥-bhiḥ | bhūt ||6.19.1||
indram | eva | dhiṣaṇā | sātaye | dhāt / br̥hantam | r̥ṣvam | ajaram | yuvānam || aṣāḷhena | śavasā | śūśu-vāṁsam / sadyaḥ | cit | yaḥ | vavr̥dhe | asāmi ||6.19.2||
pr̥thū iti | karasnā | bahulā | gabhastī iti / asmadryak | sam | mimīhi | śravāṁsi || yūthā-iva | paśvaḥ | paśu-pāḥ | damūnāḥ / asmān | indra | abhi | ā | vavr̥tsva | ājau ||6.19.3||
tam | vaḥ | indram | catinam | asya | śākaiḥ / iha | nūnam | vāja-yantaḥ | huvema || yathā | cit | pūrve | jaritāraḥ | āsuḥ / anedyāḥ | anavadyāḥ | ariṣṭāḥ ||6.19.4||
dhr̥ta-vrataḥ | dhana-dāḥ | soma-vr̥ddhaḥ / saḥ | hi | vāmasya | vasunaḥ | puru-kṣuḥ || sam | jagmire | pathyāḥ | rāyaḥ | asmin / samudre | na | sindhavaḥ | yādamānāḥ ||6.19.5||
//7//.

-rv_4:6/8-
śaviṣṭham | naḥ | ā | bhara | śūra | śavaḥ / ojiṣṭham | ojaḥ | abhi-bhūte | ugram || viśvā | dyumnā | vr̥ṣṇyā | mānuṣāṇām / asmabhyam | dāḥ | hari-vaḥ | mādayadhyai ||6.19.6||
yaḥ | te | madaḥ | pr̥tanāṣāṭ | amr̥dhraḥ / indra | tam | naḥ | ā | bhara | śūśu-vāṁsam || yena | tokasya | tanayasya | sātau / maṁsīmahi | jigīvāṁsaḥ | tvā-ūtāḥ ||6.19.7||
ā | naḥ | bhara | vr̥ṣaṇam | śuṣmam | indra / dhana-spr̥tam | śūśu-vāṁsam | su-dakṣam || yena | vaṁsāma | pr̥tanāsu | śatrūn / tava | ūti-bhiḥ | uta | jāmīn | ajāmīn ||6.19.8||
ā | te | śuṣmaḥ | vr̥ṣabhaḥ | etu | paścāt / ā | uttarāt | adharāt | ā | purastāt || ā | viśvataḥ | abhi | sam | etu | arvāṅ / indra | dyumnam | svaḥ-vat | dhehi | asme iti ||6.19.9||
nr̥-vat | te | indra | nr̥-tamābhiḥ | ūtī / vaṁsīmahi | vāmam | śromatebhiḥ || īkṣe | hi | vasvaḥ | ubhayasya | rājan / dhāḥ | ratnam | mahi | sthūram | br̥hantam ||6.19.10||
marutvantam | vr̥ṣabham | vavr̥dhānam / akava-arim | divyam | śāsam | indram || viśva-saham | avase | nūtanāya / ugram | sahaḥ-dām | iha | tam | huvema ||6.19.11||
janam | vajrin | mahi | cit | manyamānam / ebhyaḥ | nr̥-bhyaḥ | randhaya | yeṣu | asmi || adha | hi | tvā | pr̥thivyām | śūra-sātau / havāmahe | tanaye | goṣu | ap-su ||6.19.12||
vayam | te | ebhiḥ | puru-hūta | sakhyaiḥ / śatroḥ-śatroḥ | ut-tare | it | syāma || ghnantaḥ | vr̥trāṇi | ubhayāni | śūra / rāyā | madema | br̥hatā | tvā-ūtāḥ ||6.19.13||
//8//.

-rv_4:6/9- (rv_6,20)
dyauḥ | na | yaḥ | indra | abhi | bhūma | aryaḥ / tasthau | rayiḥ | śavasā | pr̥t-su | janān || tam | naḥ | sahasra-bharam | urvarā-sām / daddhi | sūno iti | sahasaḥ | vr̥tra-turam ||6.20.1||
divaḥ | na | tubhyam | anu | indra | satrā / asuryam | devebhiḥ | dhāyi | viśvam || ahim | yat | vr̥tram | apaḥ | vavri-vāṁsam / han | r̥jīṣin | viṣṇunā | sacānaḥ ||6.20.2||
tūrvan | ojīyān | tavasaḥ | tavīyān / kr̥ta-brahmā | indraḥ | vr̥ddha-mahāḥ || rājā | abhavat | madhunaḥ | somyasya / viśvāsām | yat | purām | dartnum | āvat ||6.20.3||
śataiḥ | apadran | paṇayaḥ | indra | atra / daśa-oṇaye | kavaye | arka-sātau || vadhaiḥ | śuṣṇasya | aśuṣasya | māyāḥ / pitvaḥ | na | arirecīt | kim | cana | pra ||6.20.4||
mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi / vajrasya | yat | patane | pādi | śuṣṇaḥ || uru | saḥ | sa-ratham | sārathaye | kaḥ / indraḥ | kutsāya | sūryasya | sātau ||6.20.5||
//9//.

-rv_4:6/10-
pra | śyenaḥ | na | madiram | aṁśum | asmai / śiraḥ | dāsasya | namuceḥ | mathāyan || pra | āvat | namīm | sāpyam | sasantam / pr̥ṇak | rāyā | sam | iṣā | sam | svasti ||6.20.6||
vi | piproḥ | ahi-māyasya | dr̥ḷhāḥ / puraḥ | vajrin | śavasā | na | dardariti dardaḥ || su-dāman | tat | rekṇaḥ | apra-mr̥ṣyam / r̥jiśvane | dātram | dāśuṣe | dāḥ ||6.20.7||
saḥ | vetasum | daśa-māyam | daśa-oṇim / tūtujim | indraḥ | svabhiṣṭi-sumnaḥ || ā | tugram | śaśvat | ibham | dyotanāya / mātuḥ | na | sīm | upa | sr̥ja | iyadhyai ||6.20.8||
saḥ | īm | spr̥dhaḥ | vanate | aprati-itaḥ / bibhrat | vajram | vr̥tra-hanam | gabhastau || tiṣṭhat | harī iti | adhi | astā-iva | garte / vacaḥ-yujā | vahataḥ | indram | r̥ṣvam ||6.20.9||
sanema | te | avasā | navyaḥ | indra / pra | pūravaḥ | stavante | enā | yajñaiḥ || sapta | yat | puraḥ | śarma | śāradīḥ | dart / han | dāsīḥ | puru-kutsāya | śikṣan ||6.20.10||
tvam | vr̥dhaḥ | indra | pūrvyaḥ | bhūḥ / varivasyan | uśane | kāvyāya || parā | nava-vāstvam | anu-deyam / mahe | pitre | dadātha | svam | napātam ||6.20.11||
tvam | dhuniḥ | indra | dhuni-matīḥ / r̥ṇoḥ | apaḥ | sīrāḥ | na | sravantīḥ || pra | yat | samudram | ati | śūra | parṣi / pāraya | turvaśam | yadum | svasti ||6.20.12||
tava | ha | tyat | indra | viśvam | ājau / sastaḥ | dhunīcumurī iti | yā | ha | sisvap || dīdayat | it | tubhyam | somebhiḥ | sunvan / dabhītiḥ | idhma-bhr̥tiḥ | pakthī | arkaiḥ ||6.20.13||
//10//.

-rv_4:6/11- (rv_6,21)
imāḥ | ūm̐ iti | tvā | puru-tamasya | kāroḥ / havyam | vīra | havyāḥ | havante || dhiyaḥ | rathe-sthām | ajaram | navīyaḥ / rayiḥ | vi-bhūtiḥ | īyate | vacasyā ||6.21.1||
tam | ūm̐ iti | stuṣe | indram | yaḥ | vidānaḥ / girvāhasam | gīḥ-bhiḥ | yajña-vr̥ddham || yasya | divam | ati | mahnā | pr̥thivyāḥ / puru-māyasya | ririce | mahi-tvam ||6.21.2||
saḥ | it | tamaḥ | avayunam | tatanvat / sūryeṇa | vayuna-vat | cakāra || kadā | te | martāḥ | amr̥tasya | dhāma / iyakṣantaḥ | na | minanti | svadhā-vaḥ ||6.21.3||
yaḥ | tā | cakāra | saḥ | kuha | svit | indraḥ / kam | ā | janam | carati | kāsu | vikṣu || kaḥ | te | yajñaḥ | manase | śam | varāya / kaḥ | arkaḥ | indra | katamaḥ | saḥ | hotā ||6.21.4||
idā | hi | te | veviṣataḥ | purā-jāḥ / pratnāsaḥ | āsuḥ | puru-kr̥t | sakhāyaḥ || ye | madyamāsaḥ | uta | nūtanāsaḥ / uta | avamasya | puru-hūta | bodhi ||6.21.5||
//11//.

-rv_4:6/12-
tam | pr̥cchantaḥ | avarāsaḥ | parāṇi / pratnā | te | indra | śrutyā | anu | yemuḥ || arcāmasi | vīra | brahma-vāhaḥ / yāt | eva | vidma | tāt | tvā | mahāntam ||6.21.6||
abhi | tvā | pājaḥ | rakṣasaḥ | vi | tasthe / mahi | jajñānam | abhi | tat | su | tiṣṭha || tava | pratnena | yujyena | sakhyā / vajreṇa | dhr̥ṣṇo iti | apa | tā | nudasva ||6.21.7||
saḥ | tu | śrudhi | indra | nūtanasya / brahmaṇyataḥ | vīra | kāru-dhāyaḥ || tvam | hi | āpiḥ | pra-divi | pitr̥̄ṇām / śaśvat | babhūtha | su-havaḥ | ā-iṣṭau ||6.21.8||
pra | ūtaye | varuṇam | mitram | indram / marutaḥ | kr̥ṣva | avase | naḥ | adya || pra | pūṣaṇam | viṣṇum | agnim | puram-dhim / savitāram | oṣadhīḥ | parvatān | ca ||6.21.9||
ime | ūm̐ iti | tvā | puru-śāka | prayajyo iti pra-yajyo / jaritāraḥ | abhi | arcanti | arkaiḥ || śrudhi | havam | ā | huvataḥ | huvānaḥ / na | tvā-vān | anyaḥ | amr̥ta | tvat | asti ||6.21.10||
nu | me | ā | vācam | upa | yāhi | vidvān / viśvebhiḥ | sūno iti | sahasaḥ | yajatraiḥ || ye | agni-jihvāḥ | r̥ta-sāpaḥ | āsuḥ / ye | manum | cakruḥ | uparam | dasāya ||6.21.11||
saḥ | naḥ | bodhi | puraḥ-etā | su-geṣu / uta | duḥ-geṣu | pathi-kr̥t | vidānaḥ || ye | aśramāsaḥ | uravaḥ | vahiṣṭhāḥ / tebhiḥ | naḥ | indra | abhi | vakṣi | vājam ||6.21.12||
//12//.

-rv_4:6/13- (rv_6,22)
yaḥ | ekaḥ | it | havyaḥ | carṣaṇīnām / indram | tam | gīḥ-bhiḥ | abhi | arce | ābhiḥ || yaḥ | patyate | vr̥ṣabhaḥ | vr̥ṣṇya-vān / satyaḥ | satvā | puru-māyaḥ | sahasvān ||6.22.1||
tam | ūm̐ iti | naḥ | pūrve | pitaraḥ | nava-gvāḥ / sapta | viprāsaḥ | abhi | vājayantaḥ || nakṣat-dābham | taturim | parvate-sthām / adrogha-vācam | mati-bhiḥ | śaviṣṭham ||6.22.2||
tam | īmahe | indram | asya | rāyaḥ / puru-vīrasya | nr̥-vataḥ | puru-kṣoḥ || yaḥ | askr̥dhoyuḥ | ajaraḥ | svaḥ-vān / tam | ā | bhara | hari-vaḥ | mādayadhyai ||6.22.3||
tat | naḥ | vi | vocaḥ | yadi | te | purā | cit / jaritāraḥ | ānaśuḥ | sumnam | indra || kaḥ | te | bhāgaḥ | kim | vayaḥ | dudhra | khidvaḥ / puru-hūta | puruvaso iti puru-vaso | asura-ghnaḥ ||6.22.4||
tam | pr̥cchantī | vajra-hastam | rathe-sthām / indram | vepī | vakvarī | yasya | nu | gīḥ || tuvi-grābham | tuvi-kūrmim | rabhaḥ-dām / gātum | iṣe | nakṣate | tumram | accha ||6.22.5||
//13//.

-rv_4:6/14-
ayā | ha | tyam | māyayā | vavr̥dhānam / manaḥ-juvā | sva-tavaḥ | parvatena || acyutā | cit | vīḷitā | su-ojaḥ / rujaḥ | vi | dr̥ḷhā | dhr̥ṣatā | vi-rapśin ||6.22.6||
tam | vaḥ | dhiyā | navyasyā | śaviṣṭham / pratnam | pratna-vat | pari-taṁsayadhyai || saḥ | naḥ | vakṣat | ani-mānaḥ | su-vahmā / indraḥ | viśvāni | ati | duḥ-gahāni ||6.22.7||
ā | janāya | druhvaṇe | pārthivāni / divyāni | dīpayaḥ | antarikṣā || tapa | vr̥ṣan | viśvataḥ | śociṣā | tān / brahma-dviṣe | śocaya | kṣām | apaḥ | ca ||6.22.8||
bhuvaḥ | janasya | divyasya | rājā / pārthivasya | jagataḥ | tveṣa-saṁdr̥k || dhiṣva | vajram | dakṣiṇe | indra | haste / viśvāḥ | ajurya | dayase | vi | māyāḥ ||6.22.9||
ā | sam-yatam | indra | naḥ | svastim / śatru-tūryāya | br̥hatīm | amr̥dhrām || yayā | dāsāni | āryāṇi | vr̥trā / karaḥ | vajrin | su-tukā | nāhuṣāṇi ||6.22.10||
saḥ | naḥ | niyut-bhiḥ | puru-hūta | vedhaḥ / viśva-vārābhiḥ | ā | gahi | prayajyo iti pra-yajyo || na | yāḥ | adevaḥ | varate | na | devaḥ / ā | ābhiḥ | yāhi | tūyam | ā | madryadrik ||6.22.11||
//14//.

-rv_4:6/15- (rv_6,23)
sute | it | tvam | ni-miślaḥ | indra | some / stome | brahmaṇi | śasyamāne | ukthe || yat | vā | yuktābhyām | magha-van | hari-bhyām / bibhrat | vajram | bāhvoḥ | indra | yāsi ||6.23.1||
yat | vā | divi | pārye | susvim | indra / vr̥tra-hatye | avasi | śūra-sātau || yat | vā | dakṣasya | bibhyuṣaḥ | abibhyat / arandhayaḥ | śardhataḥ | indra | dasyūn ||6.23.2||
pātā | sutam | indraḥ | astu | somam / pra-nenīḥ | ugraḥ | jaritāram | ūtī || kartā | vīrāya | susvaye | ūm̐ iti | lokam / dātā | vasu | stuvate | kīraye | cit ||6.23.3||
gantā | iyanti | savanā | hari-bhyām / babhriḥ | vajram | papiḥ | somam | dadiḥ | gāḥ || kartā | vīram | naryam | sarva-vīram / śrotā | havam | gr̥ṇataḥ | stoma-vāhāḥ ||6.23.4||
asmai | vayam | yat | vavāna | tat | viviṣmaḥ / indrāya | yaḥ | naḥ | pra-divaḥ | apaḥ | kariti kaḥ || sute | some | stumasi | śaṁsat | ukthā / indrāya | brahma | vardhanam | yathā | asat ||6.23.5||
//15//.

-rv_4:6/16-
brahmāṇi | hi | cakr̥ṣe | vardhanāni / tāvat | te | indra | mati-bhiḥ | viviṣmaḥ || sute | some | suta-pāḥ | śam-tamāni / rāndryā | kriyāsma | vakṣaṇāni | yajñaiḥ ||6.23.6||
saḥ | naḥ | bodhi | puroḷāśam | rarāṇaḥ / piba | tu | somam | go-r̥jīkam | indra || ā | idam | barhiḥ | yajamānasya | sīda / urum | kr̥dhi | tvā-yataḥ | ūm̐ iti | lokam ||6.23.7||
saḥ | mandasva | hi | anu | joṣam | ugra / pra | tvā | yajñāsaḥ | ime | aśnuvantu || pra | ime | havāsaḥ | puru-hūtam | asme iti / ā | tvā | iyam | dhīḥ | avase | indra | yamyāḥ ||6.23.8||
tam | vaḥ | sakhāyaḥ | sam | yathā | suteṣu / somebhiḥ | īm | pr̥ṇata | bhojam | indram || kuvit | tasmai | asati | naḥ | bharāya / na | susvim | indraḥ | avase | mr̥dhāti ||6.23.9||
eva | it | indraḥ | sute | astāvi | some / bharat-vājeṣu | kṣayat | it | maghonaḥ || asat | yathā | jaritre | uta | sūriḥ / indraḥ | rāyaḥ | viśva-vārasya | dātā ||6.23.10||
//16//.

-rv_4:6/17- (rv_6,24)
vr̥ṣā | madaḥ | indre | ślokaḥ | ukthā / sacā | someṣu | suta-pāḥ | r̥jīṣī || arcatryaḥ | magha-vā | nr̥-bhyaḥ | ukthaiḥ / dyukṣaḥ | rājā | girām | akṣita-ūtiḥ ||6.24.1||
taturiḥ | vīraḥ | naryaḥ | vi-cetāḥ / śrotā | havam | gr̥ṇataḥ | urvi-ūtiḥ || vasuḥ | śaṁsaḥ | narām | kāru-dhāyāḥ / vājī | stutaḥ | vidathe | dāti | vājam ||6.24.2||
akṣaḥ | na | cakryoḥ | śūra | br̥han / pra | te | mahnā | ririce | rodasyoḥ || vr̥kṣasya | nu | te | puru-hūta | vayāḥ / vi | ūtayaḥ | ruruhuḥ | indra | pūrvīḥ ||6.24.3||
śacī-vataḥ | te | puru-śāka | śākāḥ / gavām-iva | srutayaḥ | sam-caraṇīḥ || vatsānām | na | tantayaḥ | te | indra / dāman-vantaḥ | adāmānaḥ | su-dāman ||6.24.4||
anyat | adya | karvaram | anyat | ūm̐ iti | śvaḥ / asat | ca | sat | muhuḥ | ā-cakriḥ | indraḥ || mitraḥ | naḥ | atra | varuṇaḥ | ca | pūṣā / aryaḥ | vaśasya | pari-etā | asti ||6.24.5||
//17//.

-rv_4:6/18-
vi | tvat | āpaḥ | na | parvatasya | pr̥ṣṭhāt / ukthebhiḥ | indra | anayanta | yajñaiḥ || tam | tvā | ābhiḥ | sustuti-bhiḥ | vājayantaḥ / ājim | na | jagmuḥ | girvāhaḥ | aśvāḥ ||6.24.6||
na | yam | jaranti | śaradaḥ | na | māsāḥ / na | dyāvaḥ | indram | ava-karśayanti || vr̥ddhasya | cit | vardhatām | asya | tanūḥ / stomebhiḥ | ukthaiḥ | ca | śasyamānā ||6.24.7||
na | vīḷave | namate | na | sthirāya / na | śardhate | dasyu-jūtāya | stavān || ajrāḥ | indrasya | girayaḥ | cit | r̥ṣvāḥ / gambhīre | cit | bhavati | gādham | asmai ||6.24.8||
gambhīreṇa | naḥ | uruṇā | amatrin / pra | iṣaḥ | yandhi | suta-pāvan | vājān || sthāḥ | ūm̐ iti | su | ūrdhvaḥ | ūtī | ariṣaṇyan / aktoḥ | vi-uṣṭau | pari-takmyāyām ||6.24.9||
sacasva | nāyam | avase | abhīke / itaḥ | vā | tam | indra | pāhi | riṣaḥ || amā | ca | enam | araṇye | pāhi | riṣaḥ / madema | śata-himāḥ | su-vīrāḥ ||6.24.10||
//18//.

-rv_4:6/19- (rv_6,25)
yā | te | ūtiḥ | avamā | yā | paramā / yā | madhyamā | indra | śuṣmin | asti || tābhiḥ | ūm̐ iti | su | vr̥tra-hatye | avīḥ | naḥ / ebhiḥ | ca | vājaiḥ | mahān | naḥ | ugra ||6.25.1||
ābhiḥ | spr̥dhaḥ | mithatīḥ | ariṣaṇyan / amitrasya | vyathaya | manyum | indra || ābhiḥ | viśvāḥ | abhi-yujaḥ | viṣūcīḥ / āryāya | viśaḥ | ava | tārīḥ | dāsīḥ ||6.25.2||
indra | jāmayaḥ | uta | ye | ajāmayaḥ / arvācīnāsaḥ | vanuṣaḥ | yuyujre || tvam | eṣām | vithurā | śavāṁsi / jahi | vr̥ṣṇyāni | kr̥ṇuhi | parācaḥ ||6.25.3||
śūraḥ | vā | śūram | vanate | śarīraiḥ / tanū-rucā | taruṣi | yat | kr̥ṇvaite iti || toke | vā | goṣu | tanaye | yat | ap-su / vi | krandasī iti | urvarāsu | bravaite iti ||6.25.4||
nahi | tvā | śūraḥ | na | turaḥ | na | dhr̥ṣṇuḥ / na | tvā | yodhaḥ | manyamānaḥ | yuyodha || indra | nakiḥ | tvā | prati | asti | eṣām / viśvā | jātāni | abhi | asi | tāni ||6.25.5||
//19//.

-rv_4:6/20-
saḥ | patyate | ubhayoḥ | nr̥mṇam | ayoḥ / yadi | vedhasaḥ | sam-ithe | havante || vr̥tre | vā | mahaḥ | nr̥-vati | kṣaye | vā / vyacasvantā | yadi | vitantasaite iti ||6.25.6||
adha | sma | te | carṣaṇayaḥ | yat | ejān / indra | trātā | uta | bhava | varūtā || asmākāsaḥ | ye | nr̥-tamāsaḥ | aryaḥ / indra | sūrayaḥ | dadhire | puraḥ | naḥ ||6.25.7||
anu | te | dāyi | mahe | indriyāya / satrā | te | viśvam | anu | vr̥tra-hatye || anu | kṣatram | anu | sahaḥ | yajatra / indra | devebhiḥ | anu | te | nr̥-sahye ||6.25.8||
eva | naḥ | spr̥dhaḥ | sam | aja | samat-su / indra | rarandhi | mithatīḥ | adevīḥ || vidyāma | vastoḥ | avasā | gr̥ṇantaḥ / bharat-vājāḥ | uta | te | indra | nūnam ||6.25.9||
//20//.

-rv_4:6/21- (rv_6,26)
śrudhi | naḥ | indra | hvayāmasi | tvā / mahaḥ | vājasya | sātau | vavr̥ṣāṇāḥ || sam | yat | viśaḥ | ayanta | śūra-sātau / ugram | naḥ | avaḥ | pārye | ahan | dāḥ ||6.26.1||
tvām | vājī | havate | vājineyaḥ / mahaḥ | vājasya | gadhyasya | sātau || tvām | vr̥treṣu | indra | sat-patim | tarutram / tvām | caṣṭe | muṣṭi-hā | goṣu | yudhyan ||6.26.2||
tvam | kavim | codayaḥ | arka-sātau / tvam | kutsāya | śuṣṇam | dāśuṣe | vark || tvam | śiraḥ | amarmaṇaḥ | parā | ahan / atithi-gvāya | śaṁsyam | kariṣyan ||6.26.3||
tvam | ratham | pra | bharaḥ | yodham | r̥ṣvam / āvaḥ | yudhyantam | vr̥ṣabham | daśa-dyum || tvam | tugram | vetasave | sacā | ahan / tvam | tujim | gr̥ṇantam | indra | tūtoriti tūtoḥ ||6.26.4||
tvam | tat | uktham | indra | barhaṇā | kariti kaḥ / pra | yat | śatā | sahasrā | śūra | darṣi || ava | gireḥ | dāsam | śambaram | han / pra | āvaḥ | divaḥ-dāsam | citrābhiḥ | ūtī ||6.26.5||
//21//.

-rv_4:6/22-
tvam | śraddhābhiḥ | mandasānaḥ | somaiḥ / dabhītaye | cumurim | indra | sisvap || tvam | rajim | piṭhīnase | daśasyan / ṣaṣṭim | sahasrā | śacyā | sacā | ahan ||6.26.6||
aham | cana | tat | sūri-bhiḥ | ānaśyām / tava | jyāyaḥ | indra | sumnam | ojaḥ || tvayā | yat | stavante | sadha-vīra | vīrāḥ / tri-varūthena | nahuṣā | śaviṣṭha ||6.26.7||
vayam | te | asyām | indra | dyumna-hūtau / sakhāyaḥ | syāma | mahina | preṣṭhāḥ || prātardaniḥ | kṣatra-śrīḥ | astu | śreṣṭhaḥ / ghane | vr̥trāṇām | sanaye | dhanānām ||6.26.8||
//22//.

-rv_4:6/23- (rv_6,27)
kim | asya | made | kim | ūm̐ iti | asya | pītau / indraḥ | kim | asya | sakhye | cakāra || raṇāḥ | vā | ye | ni-sadi | kim | te | asya / purā | vividre | kim | ūm̐ iti | nūtanāsaḥ ||6.27.1||
sat | asya | made | sat | ūm̐ iti | asya | pītau / indraḥ | sat | asya | sakhye | cakāra || raṇāḥ | vā | ye | ni-sadi | sat | te | asya / purā | vividre | sat | ūm̐ iti | nūtanāsaḥ ||6.27.2||
nahi | nu | te | mahimanaḥ | samasya / na | magha-van | maghavat-tvasya | vidma || na | rādhasaḥ-rādhasaḥ | nūtanasya / indra | nakiḥ | dadr̥śe | indriyam | te ||6.27.3||
etat | tyat | te | indriyam | aceti / yena | avadhīḥ | vara-śikhasya | śeṣaḥ || vajrasya | yat | te | ni-hatasya | śuṣmāt / svanāt | cit | indra | paramaḥ | dadāra ||6.27.4||
vadhīt | indraḥ | vara-śikhasya | śeṣaḥ / abhi-āvartine | cāyamānāya | śikṣan || vr̥cīvataḥ | yat | hari-yūpīyāyām / han | pūrve | ardhe | bhiyasā | aparaḥ | dart ||6.27.5||
//23//.

-rv_4:6/24-
triṁśat-śatam | varmiṇaḥ | indra | sākam / yavyā-vatyām | puru-hūta | śravasyā || vr̥cīvantaḥ | śarave | patyamānāḥ / pātrā | bhindānāḥ | ni-arthāni | āyan ||6.27.6||
yasya | gāvau | aruṣā | suyavasyū iti su-yavasyū / antaḥ | ūm̐ iti | su | carataḥ | rerihāṇā || saḥ | sr̥ñjayāya | turvaśam | parā | adāt / vr̥cīvataḥ | daiva-vātāya | śikṣan ||6.27.7||
dvayān | agne | rathinaḥ | viṁśatim | gāḥ / vadhū-mataḥ | magha-vā | mahyam | sam-rāṭ || abhi-āvartī | cāyamānaḥ | dadāti / duḥ-nāśā | iyam | dakṣiṇā | pārthavānām ||6.27.8||
//24//.

-rv_4:6/25- (rv_6,28)
ā | gāvaḥ | agman | uta | bhadram | akran / sīdantu | go-sthe | raṇayantu | asme iti || prajā-vatīḥ | puru-rūpāḥ | iha | syuḥ / indrāya | pūrvīḥ | uṣasaḥ | duhānāḥ ||6.28.1||
indraḥ | yajvane | pr̥ṇate | ca | śikṣati / upa | it | dadāti | na | svam | muṣāyati || bhūyaḥ-bhūyaḥ | rayim | it | asya | vardhayan / abhinne | khilye | ni | dadhāti | deva-yum ||6.28.2||
na | tāḥ | naśanti | na | dabhāti | taskaraḥ / na | āsām | āmitraḥ | vyathiḥ | ā | dadharṣati || devān | ca | yābhiḥ | yajate | dadāti | ca / jyok | it | tābhiḥ | sacate | go-patiḥ | saha ||6.28.3||
na | tāḥ | arvā | reṇu-kakāṭaḥ | aśnute / na | saṁskr̥ta-tram | upa | yanti | tāḥ | abhi || uru-gāyam | abhayam | tasya | tāḥ | anu / gāvaḥ | martasya | vi | caranti | yajvanaḥ ||6.28.4||
gāvaḥ | bhagaḥ | gāvaḥ | indraḥ | me | acchān / gāvaḥ | somasya | prathamasya | bhakṣaḥ || imāḥ | yāḥ | gāvaḥ | saḥ | janāsaḥ | indraḥ / icchāmi | it | hr̥dā | manasā | cit | indram ||6.28.5||
yūyam | gāvaḥ | medayatha | kr̥śam | cit / aśrīram | cit | kr̥ṇutha | su-pratīkam || bhadram | gr̥ham | kr̥ṇutha | bhadra-vācaḥ / br̥hat | vaḥ | vayaḥ | ucyate | sabhāsu ||6.28.6||
prajā-vatīḥ | su-yavasam | riśantīḥ / śuddhāḥ | apaḥ | su-prapāne | pibantīḥ || mā | vaḥ | stenaḥ | īśata | mā | agha-śaṁsaḥ / pari | vaḥ | hetiḥ | rudrasya | vr̥jyāḥ ||6.28.7||
upa | idam | upa-parcanam / āsu | goṣu | upa | pr̥cyatām || upa | r̥ṣabhasya | retasi / upa | indra | tava | vīrye ||6.28.8||
//25//.

-rv_4:7/1- (rv_6,29)
indram | vaḥ | naraḥ | sakhyāya | sepuḥ / mahaḥ | yantaḥ | su-mataye | cakānāḥ || mahaḥ | hi | dātā | vajra-hastaḥ | asti / mahām | ūm̐ iti | raṇvam | avase | yajadhvam ||6.29.1||
ā | yasmin | haste | naryāḥ | mimikṣuḥ / ā | rathe | hiraṇyaye | rathe-sthāḥ || ā | raśmayaḥ | gabhastyoḥ | sthūrayoḥ / ā | adhvan | aśvāsaḥ | vr̥ṣaṇaḥ | yujānāḥ ||6.29.2||
śriye | te | pādā | duvaḥ | ā | mimikṣuḥ / dhr̥ṣṇuḥ | vajrī | śavasā | dakṣiṇa-vān || vasānaḥ | atkam | surabhim | dr̥śe | kam / svaḥ | na | nr̥to iti | iṣiraḥ | babhūtha ||6.29.3||
saḥ | somaḥ | āmiśla-tamaḥ | sutaḥ | bhūt / yasmin | paktiḥ | pacyate | santi | dhānāḥ || indram | naraḥ | stuvantaḥ | brahma-kārāḥ / ukthā | śaṁsantaḥ | devavāta-tamāḥ ||6.29.4||
na | te | antaḥ | śavasaḥ | dhāyi | asya / vi | tu | bābadhe | rodasī iti | mahi-tvā || ā | tā | sūriḥ | pr̥ṇati | tūtujānaḥ / yūthā-iva | ap-su | sam-ījamānaḥ | ūtī ||6.29.5||
eva | it | indraḥ | su-havaḥ | r̥ṣvaḥ | astu / ūtī | anūtī | hiri-śipraḥ | satvā || eva | hi | jātaḥ | asamāti-ojāḥ / puru | ca | vr̥trā | hanati | ni | dasyūn ||6.29.6||
//1//.

-rv_4:7/2- (rv_6,30)
bhūyaḥ | it | vavr̥dhe | vīryāya / ekaḥ | ajuryaḥ | dayate | vasūni || pra | ririce | divaḥ | indraḥ | pr̥thivyāḥ / ardham | it | asya | prati | rodasī iti | ubhe iti ||6.30.1||
adha | manye | br̥hat | asuryam | asya / yāni | dādhāra | nakiḥ | ā | mināti || dive-dive | sūryaḥ | darśataḥ | bhūt / vi | sadmāni | urviyā | su-kratuḥ | dhāt ||6.30.2||
adya | cit | nu | cit | tat | apaḥ | nadīnām / yat | ābhyaḥ | aradaḥ | gātum | indra || ni | parvatāḥ | adma-sadaḥ | na | seduḥ / tvayā | dr̥ḷhāni | sukrato iti su-krato | rajāṁsi ||6.30.3||
satyam | it | tat | na | tvā-vān | anyaḥ | asti / indra | devaḥ | na | martyaḥ | jyāyān || ahan | ahim | pari-śayānam | arṇaḥ / ava | asr̥jaḥ | apaḥ | accha | samudram ||6.30.4||
tvam | apaḥ | vi | duraḥ | viṣūcīḥ / indra | dr̥ḷham | arujaḥ | parvatasya || rājā | abhavaḥ | jagataḥ | carṣaṇīnām / sākam | sūryam | janayan | dyām | uṣasam ||6.30.5||
//2//.

-rv_4:7/3- (rv_6,31)
abhūḥ | ekaḥ | rayi-pate | rayīṇām / ā | hastayoḥ | adhithāḥ | indra | kr̥ṣṭīḥ || vi | toke | ap-su | tanaye | ca | sūre / avocanta | carṣaṇayaḥ | vi-vācaḥ ||6.31.1||
tvat | bhiyā | indra | pārthivāni | viśvā / acyutā | cit | cyavayante | rajāṁsi || dyāvākṣāmā | parvatāsaḥ | vanāni / viśvam | dr̥ḷham | bhayate | ajman | ā | te ||6.31.2||
tvam | kutsena | abhi | śuṣṇam | indra / aśuṣam | yudhya | kuyavam | go-iṣṭau || daśa | pra-pitve | adha | sūryasya / muṣāyaḥ | cakram | aviveḥ | rapāṁsi ||6.31.3||
tvam | śatāni | ava | śambarasya / puraḥ | jaghantha | apratīni | dasyoḥ || aśikṣaḥ | yatra | śacyā | śacī-vaḥ / divaḥ-dāsāya | sunvate | suta-kre | bharat-vājāya | gr̥ṇate | vasūni ||6.31.4||
saḥ | satya-satvan | mahate | raṇāya / ratham | ā | tiṣṭha | tuvi-nr̥mṇa | bhīmam || yāhi | pra-pathin | avasā | upa | madrik / pra | ca | śruta | śravaya | carṣaṇi-bhyaḥ ||6.31.5||
//3//.

-rv_4:7/4- (rv_6,32)
apūrvyā | puru-tamāni | asmai / mahe | vīrāya | tavase | turāya || vi-rapśine | vajriṇe | śam-tamāni / vacāṁsi | āsā | sthavirāya | takṣam ||6.32.1||
saḥ | mātarā | sūryeṇa | kavīnām / avāsayat | rujat | adrim | gr̥ṇānaḥ || su-ādhībhiḥ | r̥kva-bhiḥ | vāvaśānaḥ / ut | usriyāṇām | asr̥jat | ni-dānam ||6.32.2||
saḥ | vahni-bhiḥ | r̥kva-bhiḥ | goṣu | śaśvat / mitajñu-bhiḥ | puru-kr̥tvā | jigāya || puraḥ | puraḥ-hā | sakhi-bhiḥ | sakhi-yan / dr̥ḷhāḥ | ruroja | kavi-bhiḥ | kaviḥ | san ||6.32.3||
saḥ | nīvyābhiḥ | jaritāram | accha / mahaḥ | vājebhiḥ | mahat-bhiḥ | ca | śuṣmaiḥ || puru-vīrābhiḥ | vr̥ṣabha | kṣitīnām / ā | girvaṇaḥ | suvitāya | pra | yāhi ||6.32.4||
saḥ | sargeṇa | śavasā | taktaḥ | atyaiḥ / apaḥ | indraḥ | dakṣiṇataḥ | turāṣāṭ || itthā | sr̥jānāḥ | anapa-vr̥t | artham / dive-dive | viviṣuḥ | apra-mr̥ṣyam ||6.32.5||
//4//.

-rv_4:7/5- (rv_6,33)
yaḥ | ojiṣṭhaḥ | indra | tam | su | naḥ | dāḥ / madaḥ | vr̥ṣan | su-abhiṣṭiḥ | dāsvān || sauvaśvyam | yaḥ | vanavat | su-aśvaḥ / vr̥trā | samat-su | sasahat | amitrān ||6.33.1||
tvām | hi | indra | avase | vi-vācaḥ / havante | carṣaṇayaḥ | śūra-sātau || tvam | viprebhiḥ | vi | paṇīn | aśāyaḥ / tvā-ūtaḥ | it | sanitā | vājam | arvā ||6.33.2||
tvam | tān | indra | ubhayān | amitrān / dāsā | vr̥trāṇi | āryā | ca | śūra || vadhīḥ | vanā-iva | su-dhitebhiḥ | atkaiḥ / ā | pr̥t-su | darṣi | nr̥ṇām | nr̥-tama ||6.33.3||
saḥ | tvam | naḥ | indra | akavābhiḥ | ūtī / sakhā | viśva-āyuḥ | avitā | vr̥dhe | bhūḥ || svaḥ-sātā | yat | hvayāmasi | tvā / yudhyantaḥ | nema-dhitā | pr̥t-su | śūra ||6.33.4||
nūnam | naḥ | indra | aparāya | ca | syāḥ / bhava | mr̥ḷīkaḥ | uta | naḥ | abhiṣṭau || itthā | gr̥ṇantaḥ | mahinasya | śarman / divi | syāma | pārye | gosa-tamāḥ ||6.33.5||
//5//.

-rv_4:7/6- (rv_6,34)
sam | ca | tve iti | jagmuḥ | giraḥ | indra | pūrvīḥ / vi | ca | tvat | yanti | vi-bhvaḥ | manīṣāḥ || purā | nūnam | ca | stutayaḥ | r̥ṣīṇām / paspr̥dhre | indre | adhi | uktha-arkā ||6.34.1||
puru-hūtaḥ | yaḥ | puru-gūrtaḥ | r̥bhvā / ekaḥ | puru-praśastaḥ | asti | yajñaiḥ || rathaḥ | na | mahe | śavase | yujānaḥ / asmābhiḥ | indraḥ | anu-mādyaḥ | bhūt ||6.34.2||
na | yam | hiṁsanti | dhītayaḥ | na | vāṇīḥ / indram | nakṣanti | it | abhi | vardhayantīḥ || yadi | stotāraḥ | śatam | yat | sahasram / gr̥ṇanti | girvaṇasam | śam | tat | asmai ||6.34.3||
asmai | etat | divi | arcā-iva | māsā / mimikṣaḥ | indre | ni | ayāmi | somaḥ || janam | na | dhanvan | abhi | sam | yat | āpaḥ / satrā | vavr̥dhuḥ | havanāni | yajñaiḥ ||6.34.4||
asmai | etat | mahi | āṅgūṣam | asmai / indrāya | stotram | mati-bhiḥ | avāci || asat | yathā | mahati | vr̥tra-tūrye / indraḥ | viśva-āyuḥ | avitā | vr̥dhaḥ | ca ||6.34.5||
//6//.

-rv_4:7/7- (rv_6,35)
kadā | bhuvan | ratha-kṣayāṇi | brahma / kadā | stotre | sahasra-poṣyam | dāḥ || kadā | stomam | vāsayaḥ | asya | rāyā / kadā | dhiyaḥ | karasi | vāja-ratnāḥ ||6.35.1||
karhi | svit | tat | indra | yat | nr̥-bhiḥ | nr̥̄n / vīraiḥ | vīrān | nīḷayāse | jaya | ājīn || tri-dhātu | gāḥ | adhi | jayāsi | goṣu / indra | dyumnam | svaḥ-vat | dhehi | asme iti ||6.35.2||
karhi | svit | tat | indra | yat | jaritre / viśva-psu | brahma | kr̥ṇavaḥ | śaviṣṭha || kadā | dhiyaḥ | na | ni-yutaḥ | yuvāse / kadā | go-maghā | havanāni | gacchāḥ ||6.35.3||
saḥ | go-maghāḥ | jaritre | aśva-candrāḥ / vāja-śravasaḥ | adhi | dhehi | pr̥kṣaḥ || pīpihi | iṣaḥ | su-dughām | indra | dhenum / bharat-vājeṣu | su-rucaḥ | rurucyāḥ ||6.35.4||
tam | ā | nūnam | vr̥janam | anyathā | cit / śūraḥ | yat | śakra | vi | duraḥ | gr̥ṇīṣe || mā | niḥ | aram | śukra-dughasya | dhenoḥ / āṅgirasān | brahmaṇā | vipra | jinva ||6.35.5||
//7//.

-rv_4:7/8- (rv_6,36)
satrā | madāsaḥ | tava | viśva-janyāḥ / satrā | rāyaḥ | adha | ye | pārthivāsaḥ || satrā | vājānām | abhavaḥ | vi-bhaktā / yat | deveṣu | dhārayathāḥ | asuryam ||6.36.1||
anu | pra | yeje | janaḥ | ojaḥ | asya / satrā | dadhire | anu | vīryāya || syūma-gr̥bhe | dudhaye | arvate | ca / kratum | vr̥ñjanti | api | vr̥tra-hatye ||6.36.2||
tam | sadhrīcīḥ | ūtayaḥ | vr̥ṣṇyāni / pauṁsyāni | ni-yutaḥ | saścuḥ | indram || samudram | na | sindhavaḥ | uktha-śuṣmāḥ / uru-vyacasam | giraḥ | ā | viśanti ||6.36.3||
saḥ | rāyaḥ | khām | upa | sr̥ja | gr̥ṇānaḥ / puru-candrasya | tvam | indra | vasvaḥ || patiḥ | babhūtha | asamaḥ | janānām / ekaḥ | viśvasya | bhuvanasya | rājā ||6.36.4||
saḥ | tu | śrudhi | śrutyā | yaḥ | duvaḥ-yuḥ / dyauḥ | na | bhūma | abhi | rāyaḥ | aryaḥ || asaḥ | yathā | naḥ | śavasā | cakānaḥ / yuge-yuge | vayasā | cekitānaḥ ||6.36.5||
//8//.

-rv_4:7/9- (rv_6,37)
arvāk | ratham | viśva-vāram | te | ugra / indra | yuktāsaḥ | harayaḥ | vahantu || kīriḥ | cit | hi | tvā | havate | svaḥ-vān / r̥dhīmahi | sadha-mādaḥ | te | adya ||6.37.1||
pro iti | droṇe | harayaḥ | karma | agman / punānāsaḥ | r̥jyantaḥ | abhūvan || indraḥ | naḥ | asya | pūrvyaḥ | pāpīyāt / dyukṣaḥ | madasya | somyasya | rājā ||6.37.2||
ā-sasrāṇāsaḥ | śavasānam | accha / indram | su-cakre | rathyāsaḥ | aśvāḥ || abhi | śravaḥ | r̥jyantaḥ | vaheyuḥ / nu | cit | nu | vāyoḥ | amr̥tam | vi | dasyet ||6.37.3||
variṣṭhaḥ | asya | dakṣiṇām | iyarti / indraḥ | maghonām | tuvikūrmi-tamaḥ || yayā | vajri-vaḥ | pari-yāsi | aṁhaḥ / maghā | ca | dhr̥ṣṇo iti | dayase | vi | sūrīn ||6.37.4||
indraḥ | vājasya | sthavirasya | dātā / indraḥ | gīḥ-bhiḥ | vardhatām | vr̥ddha-mahāḥ || indraḥ | vr̥tram | haniṣṭhaḥ | astu | satvā / ā | tā | sūriḥ | pr̥ṇati | tūtujānaḥ ||6.37.5||
//9//.

-rv_4:7/10- (rv_6,38)
apāt | itaḥ | ut | ūm̐ iti | naḥ | citra-tamaḥ / mahīm | bharṣat | dyu-matīm | indra-hūtim || panyasīm | dhītim | daivyasya | yāman / janasya | rātim | vanate | su-dānuḥ ||6.38.1||
dūrāt | cit | ā | vasataḥ | asya | karṇā / ghoṣāt | indrasya | tanyati | bruvāṇaḥ || ā | iyam | enam | deva-hūtiḥ | vavr̥tyāt / madryak | indram | iyam | r̥cyamānā ||6.38.2||
tam | vaḥ | dhiyā | paramayā | purā-jām / ajaram | indram | abhi | anūṣi | arkaiḥ || brahma | ca | giraḥ | dadhire | sam | asmin / mahān | ca | stomaḥ | adhi | vardhat | indre ||6.38.3||
vardhāt | yam | yajñaḥ | uta | somaḥ | indram / vardhāt | brahma | giraḥ | ukthā | ca | manma || vardha | aha | enam | uṣasaḥ | yāman | aktoḥ / vardhān | māsāḥ | śaradaḥ | dyāvaḥ | indram ||6.38.4||
eva | jajñānam | sahase | asāmi / vavr̥dhānam | rādhase | ca | śrutāya || mahām | ugram | avase | vipra | nūnam / ā | vivāsema | vr̥tra-tūryeṣu ||6.38.5||
//10//.

-rv_4:7/11- (rv_6,39)
mandrasya | kaveḥ | divyasya | vahneḥ / vipra-manmanaḥ | vacanasya | madhvaḥ || apāḥ | naḥ | tasya | sacanasya | deva / iṣaḥ | yuvasva | gr̥ṇate | go-agrāḥ ||6.39.1||
ayam | uśānaḥ | pari | adrim | usrāḥ / r̥tadhīti-bhiḥ | r̥ta-yuk | yujānaḥ || rujat | arugṇam | vi | valasya | sānum / paṇīn | vacaḥ-bhiḥ | abhi | yodhat | indraḥ ||6.39.2||
ayam | dyotayat | adyutaḥ | vi | aktūn / doṣā | vastoḥ | śaradaḥ | induḥ | indra || imam | ketum | adadhuḥ | nu | cit | ahnām / śuci-janmanaḥ | uṣasaḥ | cakāra ||6.39.3||
ayam | rocayat | arucaḥ | rucānaḥ / ayam | vāsayat | vi | r̥tena | pūrvīḥ || ayam | īyate | r̥tayuk-bhiḥ | aśvaiḥ / svaḥ-vidā | nābhinā | carṣaṇi-prāḥ ||6.39.4||
nu | gr̥ṇānaḥ | gr̥ṇate | pratna | rājan / iṣaḥ | pinva | vasu-deyāya | pūrvīḥ || apaḥ | oṣadhīḥ | aviṣā | vanāni / gāḥ | arvataḥ | nr̥̄n | r̥case | rirīhi ||6.39.5||
//11//.

-rv_4:7/12- (rv_6,40)
indra | piba | tubhyam | sutaḥ | madāya / ava | sya | harī iti | vi | muca | sakhāyā || uta | pra | gāya | gaṇe | ā | ni-sadya / atha | yajñāya | gr̥ṇate | vayaḥ | dhāḥ ||6.40.1||
asya | piba | yasya | jajñānaḥ | indra / madāya | kratve | apibaḥ | vi-rapśin || tam | ūm̐ iti | te | gāvaḥ | naraḥ | āpaḥ | adriḥ / indum | sam | ahyan | pītaye | sam | asmai ||6.40.2||
sam-iddhe | agnau | sute | indra | some / ā | tvā | vahantu | harayaḥ | vahiṣṭhāḥ || tvā-yatā | manasā | johavīmi / indra | ā | yāhi | suvitāya | mahe | naḥ ||6.40.3||
ā | yāhi | śaśvat | uśatā | yayātha / indra | mahā | manasā | soma-peyam || upa | brahmāṇi | śr̥ṇavaḥ | imā | naḥ / atha | te | yajñaḥ | tanve | vayaḥ | dhāt ||6.40.4||
yat | indra | divi | pārye | yat | r̥dhak / yat | vā | sve | sadane | yatra | vā | asi || ataḥ | naḥ | yajñam | avase | niyutvān / sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ ||6.40.5||
//12//.

-rv_4:7/13- (rv_6,41)
aheḷamānaḥ | upa | yāhi | yajñam / tubhyam | pavante | indavaḥ | sutāsaḥ || gāvaḥ | na | vājrin | svam | okaḥ | accha / indra | ā | gahi | prathamaḥ | yajñiyānām ||6.41.1||
yā | te | kākut | su-kr̥tā | yā | variṣṭhā / yayā | śaśvat | pibasi | madhvaḥ | ūrmim || tayā | pāhi | pra | te | adhvaryuḥ | asthāt / sam | te | vajraḥ | vartatām | indra | gavyuḥ ||6.41.2||
eṣaḥ | drapsaḥ | vr̥ṣabhaḥ | viśva-rūpaḥ / indrāya | vr̥ṣṇe | sam | akāri | somaḥ || etam | piba | hari-vaḥ | sthātaḥ | ugra / yasya | īśiṣe | pra-divi | yaḥ | te | annam ||6.41.3||
sutaḥ | somaḥ | asutāt | indra | vasyān / ayam | śreyān | cikituṣe | raṇāya || etam | titirvaḥ | upa | yāhi | yajñam / tena | viśvāḥ | taviṣīḥ | ā | pr̥ṇasva ||6.41.4||
hvayāmasi | tvā | ā | indra | yāhi | arvāṅ / aram | te | somaḥ | tanve | bhavāti || śatakrato iti śata-krato | mādayasva | suteṣu / pra | asmān | ava | pr̥tanāsu | pra | vikṣu ||6.41.5||
//13//.

-rv_4:7/14- (rv_6,42)
prati | asmai | pipīṣate / viśvāni | viduṣe | bhara || aram-gamāya | jagmaye / apaścāt-daghvane | nare ||6.42.1||
ā | īm | enam | prati-etana | somebhiḥ | soma-pātamam || amatrebhiḥ | r̥jīṣiṇam / indram | sutebhiḥ | indu-bhiḥ ||6.42.2||
yadi | sutebhiḥ | indu-bhiḥ / somebhiḥ | prati-bhūṣatha || veda | viśvasya | medhiraḥ / dhr̥ṣat | tam-tam | it | ā | īṣate ||6.42.3||
asmai-asmai | it | andhasaḥ / adhvaryo iti | pra | bhara | sutam || kuvit | samasya | jenyasya | śardhataḥ / abhi-śasteḥ | ava-sparat ||6.42.4||
//14//.

-rv_4:7/15- (rv_6,43)
yasya | tyat | śambaram | made / divaḥ-dāsāya | randhayaḥ || ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.1||
yasya | tīvra-sutam | madam / madhyam | antam | ca | rakṣase || ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.2||
yasya | gāḥ | antaḥ | aśmanaḥ / made | dr̥ḷhāḥ | ava-asr̥jaḥ || ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.3||
yasya | mandānaḥ | andhasaḥ / māghonam | dadhiṣe | śavaḥ || ayam | saḥ | somaḥ | indra | te | sutaḥ | piba ||6.43.4||
//15//.

-rv_4:7/16- (rv_6,44)
yaḥ | rayi-vaḥ | rayim-tamaḥ / yaḥ | dyumnaiḥ | dyumnavat-tamaḥ || somaḥ | sutaḥ | saḥ | indra | te / asti | svadhā-pate | madaḥ ||6.44.1||
yaḥ | śagmaḥ | tuvi-śagma | te / rāyaḥ | dāmā | matīnām || somaḥ | sutaḥ | saḥ | indra | te / asti | svadhā-pate | madaḥ ||6.44.2||
yena | vr̥ddhaḥ | na | śavasā / turaḥ | na | svābhiḥ | ūti-bhiḥ || somaḥ | sutaḥ | saḥ | indra | te / asti | svadhā-pate | madaḥ ||6.44.3||
tyam | ūm̐ iti | vaḥ | apra-hanam / gr̥ṇīṣe | śavasaḥ | patim || indram | viśva-saham | naram / maṁhiṣṭham | viśva-carṣaṇim ||6.44.4||
yam | vardhayanti | it | giraḥ / patim | turasya | rādhasaḥ || tam | it | nu | asya | rodasī iti / devī iti | śuṣmam | saparyataḥ ||6.44.5||
//16//.

-rv_4:7/17-
tat | vaḥ | ukthasya | barhaṇā / indrāya | upa-str̥ṇīṣaṇi || vipaḥ | na | yasya | ūtayaḥ / vi | yat | rohanti | sa-kṣitaḥ ||6.44.6||
avidat | dakṣam | mitraḥ | navīyān / papānaḥ | devebhyaḥ | vasyaḥ | acait || sasa-vān | staulābhiḥ | dhautarībhiḥ / uruṣyā | pāyuḥ | abhavat | sakhi-bhyaḥ ||6.44.7||
r̥tasya | pathi | vedhāḥ | apāyi / śriye | manāṁsi | devāsaḥ | akran || dadhānaḥ | nāma | mahaḥ | vacaḥ-bhiḥ / vapuḥ | dr̥śaye | venyaḥ | vi | āvarityāvaḥ ||6.44.8||
dyumat-tamam | dakṣam | dhehi | asme iti / sedha | janānām | pūrvīḥ | arātīḥ || varṣīyaḥ | vayaḥ | kr̥ṇuhi | śacībhiḥ / dhanasya | sātau | asmān | aviḍḍhi ||6.44.9||
indra | tubhyam | it | magha-van | abhūma / vayam | dātre | hari-vaḥ | mā | vi | venaḥ || nakiḥ | āpiḥ | dadr̥śe | martya-trā / kim | aṅga | radhra-codanam | tvā | āhuḥ ||6.44.10||
//17//.

-rv_4:7/18-
mā | jasvane | vr̥ṣabha | naḥ | rarīthāḥ / mā | te | revataḥ | sakhye | riṣāma || pūrvīḥ | te | indra | niḥ-sidhaḥ | janeṣu / jahi | asusvīn | pra | vr̥ha | apr̥ṇataḥ ||6.44.11||
ut | abhrāṇi-iva | stanayan | iyarti / indraḥ | rādhāṁsi | aśvyāni | gavyā || tvam | asi | pra-divaḥ | kāru-dhāyāḥ / mā | tvā | adāmānaḥ | ā | dabhan | maghonaḥ ||6.44.12||
adhvaryo iti | vīra | pra | mahe | sutānām / indrāya | bhara | saḥ | hi | asya | rājā || yaḥ | pūrvyābhiḥ | uta | nūtanābhiḥ / gīḥ-bhiḥ | vavr̥dhe | gr̥ṇatām | r̥ṣīṇām ||6.44.13||
asya | made | puru | varpāṁsi | vidvān / indraḥ | vr̥trāṇi | aprati | jaghāna || tam | ūm̐ iti | pra | hoṣi | madhu-mantam | asmai / somam | vīrāya | śipriṇe | pibadhyai ||6.44.14||
pātā | sutam | indraḥ | astu | somam / hantā | vr̥tram | vajreṇa | mandasānaḥ || gantā | yajñam | parā-vataḥ | cit | accha / vasuḥ | dhīnām | avitā | kāru-dhāyāḥ ||6.44.15||
//18//.

-rv_4:7/19-
idam | tyat | pātram | indra-pānam / indrasya | priyam | amr̥tam | apāyi || matsat | yathā | saumanasāya | devam / vi | asmat | dveṣaḥ | yuyavat | vi | aṁhaḥ ||6.44.16||
enā | mandānaḥ | jahi | śūra | śatrūn / jāmim | ajāmim | magha-van | amitrān || abhi-senān | abhi | ā-dediśānān / parācaḥ | indra | pra | mr̥ṇa | jahi | ca ||6.44.17||
āsu | sma | naḥ | magha-van | indra | pr̥t-su / asmabhyam | mahi | varivaḥ | su-gam | kariti kaḥ || apām | tokasya | tanayasya | jeṣe / indra | sūrīn | kr̥ṇuhi | sma | naḥ | ardham ||6.44.18||
ā | tvā | harayaḥ | vr̥ṣaṇaḥ | yujānāḥ / vr̥ṣa-rathāsaḥ | vr̥ṣa-raśmayaḥ | atyāḥ || asmatrāñcaḥ | vr̥ṣaṇaḥ | vajra-vāhaḥ / vr̥ṣṇe | madāya | su-yujaḥ | vahantu ||6.44.19||
ā | te | vr̥ṣan | vr̥ṣaṇaḥ | droṇam | asthuḥ / ghr̥ta-pruṣaḥ | na | ūrmayaḥ | madantaḥ || indra | pra | tubhyam | vr̥ṣa-bhiḥ | sutānām / vr̥ṣṇe | bharanti | vr̥ṣabhāya | somam ||6.44.20||
//19//.

-rv_4:7/20-
vr̥ṣā | asi | divaḥ | vr̥ṣabhaḥ | pr̥thivyāḥ / vr̥ṣā | sindhūnām | vr̥ṣabhaḥ | stiyānām || vr̥ṣṇe | te | induḥ | vr̥ṣabha | pīpāya / svāduḥ | rasaḥ | madhu-peyaḥ | varāya ||6.44.21||
ayam | devaḥ | sahasā | jāyamānaḥ / indreṇa | yujā | paṇim | astabhāyat || ayam | svasya | pituḥ | āyudhāni / induḥ | amuṣṇāt | aśivasya | māyāḥ ||6.44.22||
ayam | akr̥ṇot | uṣasaḥ | su-patnīḥ / ayam | sūrye | adadhāt | jyotiḥ | antariti || ayam | tri-dhātu | divi | rocaneṣu / triteṣu | vindat | amr̥tam | ni-gūḷham ||6.44.23||
ayam | dyāvāpr̥thivī iti | vi | skabhāyat / ayam | ratham | ayunak | sapta-raśmim || ayam | goṣu | śacyā | pakvam | antariti / somaḥ | dādhāra | daśa-yantram | utsam ||6.44.24||
//20//.

-rv_4:7/21- (rv_6,45)
yaḥ | ā | anayat | parā-vataḥ / su-nītī | turvaśam | yadum || indraḥ | saḥ | naḥ | yuvā | sakhā ||6.45.1||
avipre | cit | vayaḥ | dadhat / anāśunā | cit | arvatā || indraḥ | jetā | hitam | dhanam ||6.45.2||
mahīḥ | asya | pra-nītayaḥ / pūrvīḥ | uta | pra-śastayaḥ || na | asya | kṣīyante | ūtayaḥ ||6.45.3||
sakhāyaḥ | brahma-vāhase / arcata | pra | ca | gāyata || saḥ | hi | naḥ | pra-matiḥ | mahī ||6.45.4||
tvam | ekasya | vr̥tra-han / avitā | dvayoḥ | asi || uta | īdr̥śe | yathā | vayam ||6.45.5||
//21//.

-rv_4:7/22-
nayasi | it | ūm̐ iti | ati | dviṣaḥ / kr̥ṇoṣi | uktha-śaṁsinaḥ || nr̥-bhiḥ | su-vīraḥ | ucyase ||6.45.6||
brahmāṇam | brahma-vāhasam / gīḥ-bhiḥ | sakhāyam | r̥gmiyam || gām | na | dohase | huve ||6.45.7||
yasya | viśvāni | hastayoḥ / ūcuḥ | vasūni | ni | dvitā || vīrasya | pr̥tanā-sahaḥ ||6.45.8||
vi | dr̥ḷhāni | cit | adri-vaḥ / janānām | śacī-pate || vr̥ha | māyāḥ | anānata ||6.45.9||
tam | ūm̐ iti | tvā | satya | soma-pāḥ / indra | vājānām | pate || ahūmahi | śravasyavaḥ ||6.45.10||
//22//.

-rv_4:7/23-
tam | ūm̐ iti | tvā | yaḥ | purā | āsitha / yaḥ | vā | nūnam | hite | dhane || havyaḥ | saḥ | śrudhi | havam ||6.45.11||
dhībhiḥ | arvat-bhiḥ | arvataḥ / vājān | indra | śravāyyān || tvayā | jeṣma | hitam | dhanam ||6.45.12||
abhūḥ | ūm̐ iti | vīra | girvaṇaḥ / mahān | indra | dhane | hite || bhare | vitantasāyyaḥ ||6.45.13||
yā | te | ūtiḥ | amitra-han / makṣujavaḥ-tamā | asati || tayā | naḥ | hinuhi | ratham ||6.45.14||
saḥ | rathena | rathi-tamaḥ / asmākena | abhi-yugvanā || jeṣi | jiṣṇo iti | hitam | dhanam ||6.45.15||
//23//.

-rv_4:7/24-
yaḥ | ekaḥ | it | tam | ūm̐ iti | stuhi / kr̥ṣṭīnām | vi-carṣaṇiḥ || patiḥ | jajñe | vr̥ṣa-kratuḥ ||6.45.16||
yaḥ | gr̥ṇatām | it | āsitha / āpiḥ | ūtī | śivaḥ | sakhā || saḥ | tvam | naḥ | indra | mr̥ḷaya ||6.45.17||
dhiṣva | vajram | gabhastyoḥ / rakṣaḥ-hatyāya | vajri-vaḥ || sasahīṣṭhāḥ | abhi | spr̥dhaḥ ||6.45.18||
pratnam | rayīṇām | yujam / sakhāyam | kīri-codanam || brahmavāhaḥ-tamam | huve ||6.45.19||
saḥ | hi | viśvāni | pārthivā / ekaḥ | vasūni | patyate || girvaṇaḥ-tamaḥ | adhri-guḥ ||6.45.20||
//24//.

-rv_4:7/25-
saḥ | naḥ | niyut-bhiḥ | ā | pr̥ṇa / kāmam | vājebhiḥ | aśvi-bhiḥ || gomat-bhiḥ | go-pate | dhr̥ṣat ||6.45.21||
tat | vaḥ | gāya | sute | sacā / puru-hūtāya | satvane || śam | yat | gave | na | śākine ||6.45.22||
na | gha | vasuḥ | ni | yamate / dānam | vājasya | go-mataḥ || yat | sīm | upa | śravat | giraḥ ||6.45.23||
kuvit-sasya | pra | hi | vrajam / go-mantam | dasyu-hā | gamat || śacībhiḥ | apa | naḥ | varat ||6.45.24||
imāḥ | ūm̐ iti | tvā | śatakrato iti śata-krato / abhi | pra | nonuvuḥ | giraḥ || indra | vatsam | na | mātaraḥ ||6.45.25||
//25//.

-rv_4:7/26-
duḥ-naśam | sakhyam | tava / gauḥ | asi | vīra | gavyate || aśvaḥ | aśva-yate | bhava ||6.45.26||
saḥ | mandasva | hi | andhasaḥ / rādhase | tanvā | mahe || na | stotāram | nide | karaḥ ||6.45.27||
imāḥ | ūm̐ iti | tvā | sute-sute / nakṣante | girvaṇaḥ | giraḥ || vatsam | gāvaḥ | na | dhenavaḥ ||6.45.28||
puru-tamam | purūṇām / stotr̥̄ṇām | vi-vāci || vājebhiḥ | vāja-yatām ||6.45.29||
asmākam | indra | bhūtu | te / stomaḥ | vāhiṣṭhaḥ | antamaḥ || asmān | rāye | mahe | hinu ||6.45.30||
adhi | br̥buḥ | paṇīnām / varṣiṣṭhe | mūrdhan | asthāt || uruḥ | kakṣaḥ | na | gāṅgyaḥ ||6.45.31||
yasya | vāyoḥ-iva | dravat / bhadrā | rātiḥ | sahasriṇī || sadyaḥ | dānāya | maṁhate ||6.45.32||
tat | su | naḥ | viśve | aryaḥ | ā / sadā | gr̥ṇanti | kāravaḥ || br̥bum | sahasra-dātamam / sūrim | sahasra-sātamam ||6.45.33||
//26//.

-rv_4:7/27- (rv_6,46)
tvām | it | hi | havāmahe / sātā | vājasya | kāravaḥ || tvām | vr̥treṣu | indra | sat-patim | naraḥ / tvām | kāṣṭhāsu | arvataḥ ||6.46.1||
saḥ | tvam | naḥ | citra | vajra-hasta | dhr̥ṣṇu-yā / mahaḥ | stavānaḥ | adri-vaḥ || gām | aśvam | rathyam | indra | sam | kira / satrā | vājam | na | jigyuṣe ||6.46.2||
yaḥ | satrā-hā | vi-carṣaṇiḥ / indram | tam | hūmahe | vayam || sahasra-muṣka | tuvi-nr̥mṇa | sat-pate / bhava | samat-su | naḥ | vr̥dhe ||6.46.3||
bādhase | janān | vr̥ṣabhā-iva | manyunā / ghr̥ṣau | mīḷhe | r̥cīṣama || asmākam | bodhi | avitā | mahā-dhane / tanūṣu | ap-su | sūrye ||6.46.4||
indra | jyeṣṭham | naḥ | ā | bhara / ojiṣṭham | papuri | śravaḥ || yena | ime iti | citra | vajra-hasta | rodasī iti / ā | ubhe iti | su-śipra | prāḥ ||6.46.5||
//27//.

-rv_4:7/28-
tvām | ugram | avase | carṣaṇi-saham / rājan | deveṣu | hūmahe || viśvā | su | naḥ | vithurā | pibdanā | vaso iti / amitrān | su-sahān | kr̥dhi ||6.46.6||
yat | indra | nāhuṣīṣu | ā / ojaḥ | nr̥mṇam | ca | kr̥ṣṭiṣu || yat | vā | pañca | kṣitīnām | dyumnam | ā | bhara / satrā | viśvāni | pauṁsyā ||6.46.7||
yat | vā | tr̥kṣau | magha-van | druhyau | ā | jane / yat | pūrau | kat | ca | vr̥ṣṇyam || asmabhyam | tat | rirīhi | sam | nr̥-sahye / amitrān | pr̥t-su | turvaṇe ||6.46.8||
indra | tri-dhātu | śaraṇam / tri-varūtham | svasti-mat || chardiḥ | yaccha | maghavat-bhyaḥ | ca | mahyam | ca / yavaya | didyum | ebhyaḥ ||6.46.9||
ye | gavyatā | manasā | śatrum | ā-dabhuḥ / abhi-praghnanti | dhr̥ṣṇu-yā || adha | sma | naḥ | magha-van | indra | girvaṇaḥ / tanū-pāḥ | antamaḥ | bhava ||6.46.10||
//28//.

-rv_4:7/29-
adha | sma | naḥ | vr̥dhe | bhava / indra | nāyam | ava | yudhi || yat | antarikṣe | patayanti | parṇinaḥ / didyavaḥ | tigma-mūrdhānaḥ ||6.46.11||
yatra | śūrāsaḥ | tanvaḥ | vi-tanvate / priyā | śarma | pitr̥̄ṇām || adha | sma | yaccha | tanve | tane | ca | chardhiḥ / acittam | yavaya | dveṣaḥ ||6.46.12||
yat | indra | sarge | arvataḥ / codayāse | mahā-dhane || asamane | adhvani | vr̥jine | pathi / śyenān-iva | śravasyataḥ ||6.46.13||
sindhūn-iva | pravaṇe | āśu-yā | yataḥ / yadi | klośam | anu | svani || ā | ye | vayaḥ | na | varvr̥tati | āmiṣi / gr̥bhītāḥ | bāhvoḥ | gavi ||6.46.14||
//29//.

-rv_4:7/30- (rv_6,47)
svāduḥ | kila | ayam | madhu-mān | uta | ayam / tīvraḥ | kila | ayam | rasa-vān | uta | ayam || uto iti | nu | asya | papi-vāṁsam | indram / na | kaḥ | cana | sahate | ā-haveṣu ||6.47.1||
ayam | svāduḥ | iha | madiṣṭhaḥ | āsa / yasya | indraḥ | vr̥tra-hatye | mamāda || purūṇi | yaḥ | cyautnā | śambarasya / vi | navatim | nava | ca | dehyaḥ | han ||6.47.2||
ayam | me | pītaḥ | ut | iyarti | vācam / ayam | manīṣām | uśatīm | ajīgariti || ayam | ṣaṭ | urvīḥ | amimīta | dhīraḥ / na | yābhyaḥ | bhuvanam | kat | cana | āre ||6.47.3||
ayam | saḥ | yaḥ | varimāṇam | pr̥thivyāḥ / varṣmāṇam | divaḥ | akr̥ṇot | ayam | saḥ || ayam | pīyūṣam | tisr̥ṣu | pravat-su / somaḥ | dādhāra | uru | antarikṣam ||6.47.4||
ayam | vidat | citra-dr̥śīkam | arṇaḥ / śukra-sadmanām | uṣasām | anīke || ayam | mahān | mahatā | skambhanena / ut | dyām | astabhnāt | vr̥ṣabhaḥ | marutvān ||6.47.5||
//30//.

-rv_4:7/31-
dhr̥ṣat | piba | kalaśe | somam | indra / vr̥tra-hā | śūra | sam-are | vasūnām || mādhyaṁdine | savane | ā | vr̥ṣasva / rayi-sthānaḥ | rayim | asmāsu | dhehi ||6.47.6||
indra | pra | naḥ | puraetā-iva | paśya / pra | naḥ | naya | pra-taram | vasyaḥ | accha || bhava | su-pāraḥ | ati-pārayaḥ | naḥ / bhava | su-nītiḥ | uta | vāma-nītiḥ ||6.47.7||
urum | naḥ | lokam | anu | neṣi | vidvān / svaḥ-vat | jyotiḥ | abhayam | svasti || r̥ṣvā | te | indra | sthavirasya | bāhū iti / upa | stheyāma | śaraṇā | br̥hantā ||6.47.8||
variṣṭhe | naḥ | indra | vandhure | dhāḥ / vahiṣṭhayoḥ | śata-van | aśvayoḥ | ā || iṣam | ā | vakṣi | iṣām | varṣiṣṭhām / mā | naḥ | tārīt | magha-van | rāyaḥ | aryaḥ ||6.47.9||
indra | mr̥ḷa | mahyam | jīvātum | iccha / codaya | dhiyam | ayasaḥ | na | dhārām || yat | kim | ca | aham | tvā-yuḥ | idam | vadāmi / tat | juṣasva | kr̥dhi | mā | deva-vantam ||6.47.10||
//31//.

-rv_4:7/32-
trātāram | indram | avitāram | indram / have-have | su-havam | śūram | indram || hvayāmi | śakram | puru-hūtam | indram / svasti | naḥ | magha-vā | dhātu | indraḥ ||6.47.11||
indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ / su-mr̥ḷīkaḥ | bhavatu | viśva-vedāḥ || bādhatām | dveṣaḥ | abhayam | kr̥ṇotu / su-vīryasya | patayaḥ | syāma ||6.47.12||
tasya | vayam | su-matau | yajñiyasya / api | bhadre | saumanase | syāma || saḥ | su-trāmā | sva-vān | indraḥ | asme iti / ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu ||6.47.13||
ava | tve iti | indra | pra-vataḥ | na | ūrmiḥ / giraḥ | brahmāṇi | ni-yutaḥ | dhavante || uru | na | rādhaḥ | savanā | purūṇi / apaḥ | gāḥ | vajrin | yuvase | sam | indūn ||6.47.14||
kaḥ | īm | stavat | kaḥ | pr̥ṇāt | kaḥ | yajāte / yat | ugram | it | magha-vā | viśvahā | avet || pādau-iva | pra-haran | anyam-anyam / kr̥ṇoti | pūrvam | aparam | śacībhiḥ ||6.47.15||
//32//.

-rv_4:7/33-
śr̥ṇve | vīraḥ | ugram-ugram | dama-yan / anyam-anyam | ati-nenīyamānaḥ || edhamāna-dviṭ | ubhayasya | rājā / coṣkūyate | viśaḥ | indraḥ | manuṣyān ||6.47.16||
parā | pūrveṣām | sakhyā | vr̥ṇakti / vi-tarturāṇaḥ | aparebhiḥ | eti || ananu-bhūtīḥ | ava-dhūnvānaḥ / pūrvīḥ | indraḥ | śaradaḥ | tartarīti ||6.47.17||
rūpam-rūpam | prati-rūpaḥ | babhūva / tat | asya | rūpam | prati-cakṣaṇāya || indraḥ | māyābhiḥ | puru-rūpaḥ | īyate / yuktāḥ | hi | asya | harayaḥ | śatā | daśa ||6.47.18||
yujānaḥ | haritā | rathe / bhūri | tvaṣṭā | iha | rājati || kaḥ | viśvāhā | dviṣataḥ | pakṣaḥ | āsate / uta | āsīneṣu | sūriṣu ||6.47.19||
agavyūti | kṣetram | ā | aganma | devāḥ / urvī | satī | bhūmiḥ | aṁhūraṇā | abhūt || br̥haspate | pra | cikitsa | go-iṣṭau / itthā | sate | jaritre | indra | panthām ||6.47.20||
//33//.

-rv_4:7/34-
dive-dive | sa-dr̥śīḥ | anyam | ardham / kr̥ṣṇāḥ | asedhat | apa | sadmanaḥ | jāḥ || ahan | dāsā | vr̥ṣabhaḥ | vasna-yantā / uda-vraje | varcinam | śambaram | ca ||6.47.21||
pra-stokaḥ | it | nu | rādhasaḥ | te | indra / daśa | kośayīḥ | daśa | vājinaḥ | adāt || divaḥ-dāsāt | atithi-gvasya | rādhaḥ / śāmbaram | vasu | prati | agrabhīṣma ||6.47.22||
daśa | aśvān | daśa | kośān / daśa | vastrā | adhi-bhojanā || daśo iti | hiraṇya-piṇḍān / divaḥ-dāsāt | asāniṣam ||6.47.23||
daśa | rathān | praṣṭi-mataḥ / śatam | gāḥ | atharva-bhyaḥ || aśvathaḥ | pāyave | adāt ||6.47.24||
mahi | rādhaḥ | viśva-janyam | dadhānān / bharat-vājān | sarñjayaḥ | abhi | ayaṣṭa ||6.47.25||
//34//.

-rv_4:7/35-
vanaspate | vīḷu-aṅgaḥ | hi | bhūyāḥ / asmat-sakhā | pra-taraṇaḥ | su-vīraḥ || gobhiḥ | sam-naddhaḥ | asi | vīḷayasva / ā-sthātā | te | jayatu | jetvāni ||6.47.26||
divaḥ | pr̥thivyāḥ | pari | ojaḥ | ut-bhr̥tam / vanaspati-bhyaḥ | pari | ā-bhr̥tam | sahaḥ || apām | ojmānam | pari | gobhiḥ | ā-vr̥tam / indrasya | vajram | haviṣā | ratham | yaja ||6.47.27||
indrasya | vajraḥ | marutām | anīkam / mitrasya | garbhaḥ | varuṇasya | nābhiḥ || saḥ | imām | naḥ | havya-dātim | juṣāṇaḥ / deva | ratha | prati | havyā | gr̥bhāya ||6.47.28||
upa | śvāsaya | pr̥thivīm | uta | dyām / puru-trā | te | manutām | vi-sthitam | jagat || saḥ | dundubhe | sa-jūḥ | indreṇa | devaiḥ / dūrāt | davīyaḥ | apa | sedha | śatrūn ||6.47.29||
ā | krandaya | balam | ojaḥ | naḥ | ā | dhāḥ / niḥ | stanihi | duḥ-itā | bādhamānaḥ || apa | protha | dundubhe | ducchunāḥ | itaḥ / indrasya | muṣṭiḥ | asi | vīḷayasva ||6.47.30||
ā | amūḥ | aja | prati-āvartaya | imāḥ / ketu-mat | dundubhiḥ | vāvadīti || sam | aśva-parṇāḥ | caranti | naḥ | naraḥ / asmākam | indra | rathinaḥ | jayantu ||6.47.31||
//35//.

-rv_4:8/1- (rv_6,48)
yajñā-yajñā | vaḥ | agnaye / girā-girā | ca | dakṣase || pra-pra | vayam | amr̥tam | jāta-vedasam / priyam | mitram | na | śaṁsiṣam ||6.48.1||
ūrjaḥ | napātam | saḥ | hina | ayam | asma-yuḥ / dāśema | havya-dātaye || bhuvat | vājeṣu | avitā | bhuvat | vr̥dhaḥ / uta | trātā | tanūnām ||6.48.2||
vr̥ṣā | hi | agne | ajaraḥ / mahān | vi-bhāsi | arciṣā || ajasreṇa | śociṣā | śośucat | śuce / sudīti-bhiḥ | su | dīdihi ||6.48.3||
mahaḥ | devān | yajasi | yakṣi | ānuṣak / tava | kratvā | uta | daṁsanā || arvācaḥ | sīm | kr̥ṇuhi | agne | avase / rāsva | vājā | uta | vaṁsva ||6.48.4||
yam | āpaḥ | adrayaḥ | vanā / garbham | r̥tasya | piprati || sahasā | yaḥ | mathitaḥ | jāyate | nr̥-bhiḥ / pr̥thivyāḥ | adhi | sānavi ||6.48.5||
//1//.

-rv_4:8/2-
ā | yaḥ | paprau | bhānunā | rodasī iti | ubhe iti / dhūmena | dhāvate | divi || tiraḥ | tamaḥ | dadr̥śe | ūrmyāsu | ā / śyāvāsu | aruṣaḥ | vr̥ṣā / ā | śyāvāḥ | aruṣaḥ | vr̥ṣā ||6.48.6||
br̥hat-bhiḥ | agne | arci-bhiḥ / śukreṇa | deva | śociṣā || bharat-vāje | sam-idhānaḥ | yaviṣṭhya / revat | naḥ | śukra | dīdihi / dyu-mat | pāvaka | dīdihi ||6.48.7||
viśvāsām | gr̥ha-patiḥ | viśām | asi / tvam | agne | mānuṣīṇām || śatam | pūḥ-bhiḥ | yaviṣṭha | pāhi | aṁhasaḥ / sam-eddhāram | śatam | himāḥ / stotr̥-bhyaḥ | ye | ca | dadati ||6.48.8||
tvam | naḥ | citraḥ | ūtyā / vaso iti | rādhāṁsi | codaya || asya | rāyaḥ | tvam | agne | rathīḥ | asi / vidāḥ | gādham | tuce | tu | naḥ ||6.48.9||
parṣi | tokam | tanayam | partr̥-bhiḥ | tvam / adabdhaiḥ | aprayutva-bhiḥ || agne | heḷāṁsi | daivyā | yuyodhi | naḥ / adevāni | hvarāṁsi | ca ||6.48.10||
//2//.

-rv_4:8/3-
ā | sakhāyaḥ | sabaḥ-dughām / dhenum | ajadhvam | upa | navyasā | vacaḥ || sr̥jadhvam | anapa-sphurām ||6.48.11||
yā | śardhāya | mārutāya | sva-bhānave / śravaḥ | amr̥tyu | dhukṣata || yā | mr̥ḷīke | marutām | turāṇām / yā | sumnaiḥ | eva-yāvarī ||6.48.12||
bharat-vājāya | ava | dhukṣata | dvitā || dhenum | ca | viśva-dohasam / iṣam | ca | viśva-bhojasam ||6.48.13||
tam | vaḥ | indram | na | su-kratum / varuṇam-iva | māyinam || aryamaṇam | na | mandram | sr̥pra-bhojasam / viṣṇum | na | stuṣe | ā-diśe ||6.48.14||
tveṣam | śardhaḥ | na | mārutam | tuvi-svaṇi / anarvāṇam | pūṣaṇam | sam | yathā | śatā || sam | sahasrā | kāriṣat | carṣaṇi-bhyaḥ | ā / āviḥ | gūḷhā | vasu | karat / su-vedā | naḥ | vasu | karat ||6.48.15||
ā | mā | pūṣan | upa | drava / śaṁsiṣam | nu | te | api-karṇe | āghr̥ṇe || aghāḥ | aryaḥ | arātayaḥ ||6.48.16||
//3//.

-rv_4:8/4-
mā | kākambīram | ut | vr̥haḥ | vanaspatim / aśastīḥ | vi | hi | nīnaśaḥ || mā | uta | sūraḥ | ahariti | eva | cana / grīvāḥ | ā-dadhate | veriti veḥ ||6.48.17||
dr̥teḥ-iva | te | avr̥kam | astu | sakhyam || acchidrasya | dadhan-vataḥ / su-pūrṇasya | dadhan-vataḥ ||6.48.18||
paraḥ | hi | martyaiḥ | asi / samaḥ | devaiḥ | uta | śriyā || abhi | khyaḥ | pūṣan | pr̥tanāsu | naḥ | tvam / ava | nūnam | yathā | purā ||6.48.19||
vāmī | vāmasya | dhūtayaḥ / pra-nītiḥ | astu | sūnr̥tā || devasya | vā | marutaḥ | martyasya | vā / ījānasya | pra-yajyavaḥ ||6.48.20||
sadyaḥ | cit | yasya | carkr̥tiḥ / pari | dyām | devaḥ | na | eti | sūryaḥ || tveṣam | śavaḥ | dadhire | nāma | yajñiyam / marutaḥ | vr̥tra-ham | śavaḥ / jyeṣṭham | vr̥tra-ham | śavaḥ ||6.48.21||
sakr̥t | ha | dyauḥ | ajāyata / sakr̥t | bhūmiḥ | ajāyata || pr̥śnyāḥ | dugdham | sakr̥t | payaḥ / tat | anyaḥ | na | anu | jāyate ||6.48.22||
//4//.

-rv_4:8/5- (rv_6,49)
stuṣe | janam | su-vratam | navyasībhiḥ / gīḥ-bhiḥ | mitrāvaruṇā | sumna-yantā || te | ā | gamantu | te | iha | śruvantu / su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ ||6.49.1||
viśaḥ-viśaḥ | īḍyam | adhvareṣu / adr̥pta-kratum | aratim | yuvatyoḥ || divaḥ | śiśum | sahasaḥ | sūnum | agnim / yajñasya | ketum | aruṣam | yajadhyai ||6.49.2||
aruṣasya | duhitarā | virūpe iti vi-rūpe / str̥-bhiḥ | anyā | pipiśe | sūraḥ | anyā || mithaḥ-turā | vicarantī iti vi-carantī | pāvake iti / manma | śrutam | nakṣataḥ | r̥cyamāne iti ||6.49.3||
pra | vāyum | accha | br̥hatī | manīṣā / br̥hat-rayim | viśva-vāram | ratha-prām || dyutat-yāmā | ni-yutaḥ | patyamānaḥ / kaviḥ | kavim | iyakṣasi | prayajyo iti pra-yajyo ||6.49.4||
saḥ | me | vapuḥ | chadayat | aśvinoḥ | yaḥ / rathaḥ | virukmān | manasā | yujānaḥ || yena | narā | nāsatyā | iṣayadhyai / vartiḥ | yāthaḥ | tanayāya | tmane | ca ||6.49.5||
//5//.

-rv_4:8/6-
parjanyavātā | vr̥ṣabhā | pr̥thivyāḥ / purīṣāṇi | jinvatam | apyāni || satya-śrutaḥ | kavayaḥ | yasya | gīḥ-bhiḥ / jagataḥ | sthātaḥ | jagat | ā | kr̥ṇudhvam ||6.49.6||
pāvīravī | kanyā | citra-āyuḥ / sarasvatī | vīra-patnī | dhiyam | dhāt || gnābhiḥ | acchidram | śaraṇam | sa-joṣāḥ / duḥ-ādharṣam | gr̥ṇate | śarma | yaṁsat ||6.49.7||
pathaḥ-pathaḥ | pari-patim | vacasyā / kāmena | kr̥taḥ | abhi | ānaṭ | arkam || saḥ | naḥ | rāsat | śurudhaḥ | candra-agrāḥ / dhiyam-dhiyam | sīsadhāti | pra | pūṣā ||6.49.8||
prathama-bhājam | yaśasam | vayaḥ-dhām / su-pāṇim | devam | su-gabhastim | r̥bhvam || hotā | yakṣat | yajatam | pastyānām / agniḥ | tvaṣṭāram | su-havam | vibhā-vā ||6.49.9||
bhuvanasya | pitaram | gīḥ-bhiḥ | ābhiḥ / rudram | divā | vardhaya | rudram | aktau || br̥hantam | r̥ṣvam | ajaram | su-sumnam / r̥dhak | huvema | kavinā | iṣitāsaḥ ||6.49.10||
//6//.

-rv_4:8/7-
ā | yuvānaḥ | kavayaḥ | yajñiyāsaḥ / marutaḥ | ganta | gr̥ṇataḥ | varasyām || acitram | cit | hi | jinvatha | vr̥dhantaḥ / itthā | nakṣantaḥ | naraḥ | aṅgirasvat ||6.49.11||
pra | vīrāya | pra | tavase | turāya / aja | yūthā-iva | paśu-rakṣiḥ | astam || saḥ | pispr̥śati | tanvi | śrutasya / str̥-bhiḥ | na | nākam | vacanasya | vipaḥ ||6.49.12||
yaḥ | rajāṁsi | vi-mame | pārthivāni / triḥ | cit | viṣṇuḥ | manave | bādhitāya || tasya | te | śarman | upa-dadyamāne / rāyā | madema | tanvā | tanā | ca ||6.49.13||
tat | naḥ | ahiḥ | budhnyaḥ | at-bhiḥ | arkaiḥ / tat | parvataḥ | tat | savitā | canaḥ | dhāt || tat | oṣadhībhiḥ | abhi | rāti-sācaḥ / bhagaḥ | puram-dhiḥ | jinvatu | pra | rāye ||6.49.14||
nu | naḥ | rayim | rathyam | carṣaṇi-prām / puru-vīram | mahaḥ | r̥tasya | gopām || kṣayam | dāta | ajaram | yena | janān / spr̥dhaḥ | adevīḥ | abhi | ca | kramāma / viśaḥ | ā-devīḥ | abhi | aśnavāma ||6.49.15||
//7//.

-rv_4:8/8- (rv_6,50)
huve | vaḥ | devīm | aditim | namaḥ-bhiḥ / mr̥ḷīkāya | varuṇam | mitram | agnim || abhi-kṣadām | aryamaṇam | su-śevam / trātr̥̄n | devān | savitāram | bhagam | ca ||6.50.1||
su-jyotiṣaḥ | sūrya | dakṣa-pitr̥̄n / anāgāḥ-tve | su-mahaḥ | vīhi | devān || dvi-janmānaḥ | ye | r̥ta-sāpaḥ | satyāḥ / svaḥ-vantaḥ | yajatāḥ | agni-jihvāḥ ||6.50.2||
uta | dyāvāpr̥thivī iti | kṣatram | uru / br̥hat | rodasī iti | śaraṇam | susumne iti su-sumne || mahaḥ | karathaḥ | varivaḥ | yathā | naḥ / asme iti | kṣayāya | dhiṣaṇe iti | anehaḥ ||6.50.3||
ā | naḥ | rudrasya | sūnavaḥ | namantām / adya | hūtāsaḥ | vasavaḥ | adhr̥ṣṭāḥ || yat | īm | arbhe | mahati | vā | hitāsaḥ / bādhe | marutaḥ | ahvāma | devān ||6.50.4||
mimyakṣa | yeṣu | rodasī | nu | devī / sisakti | pūṣā | abhyardha-yajvā || śrutvā | havam | marutaḥ | yat | ha | yātha / bhūma | rejante | adhvani | pra-vikte ||6.50.5||
//8//.

-rv_4:8/9-
abhi | tyam | vīram | girvaṇasam | arca / indram | brahmaṇā | jaritaḥ | navena || śravat | it | havam | upa | ca | stavānaḥ / rāsat | vājān | upa | mahaḥ | gr̥ṇānaḥ ||6.50.6||
omānam | āpaḥ | mānuṣīḥ | amr̥ktam / dhāta | tokāya | tanayāya | śam | yoḥ || yūyam | hi | stha | bhiṣajaḥ | mātr̥-tamāḥ / viśvasya | sthātuḥ | jagataḥ | janitrīḥ ||6.50.7||
ā | naḥ | devaḥ | savitā | trāyamāṇaḥ / hiraṇya-pāṇiḥ | yajataḥ | jagamyāt || yaḥ | datra-vān | uṣasaḥ | na | pratīkam / vi-ūrṇute | dāśuṣe | vāryāṇi ||6.50.8||
uta | tvam | sūno iti | sahasaḥ | naḥ | adya / ā | devān | asmin | adhvare | vavr̥tyāḥ || syām | aham | te | sadam | it | rātau / tava | syām | agne | avasā | su-vīraḥ ||6.50.9||
uta | tyā | me | havam | ā | jagmyātam / nāsatyā | dhībhiḥ | yuvam | aṅga | viprā || atrim | na | mahaḥ | tamasaḥ | amumuktam / tūrvatam | narā | duḥ-itāt | abhīke ||6.50.10||
//9//.

-rv_4:8/10-
te | naḥ | rāyaḥ | dyu-mataḥ | vāja-vataḥ / dātāraḥ | bhūta | nr̥-vataḥ | puru-kṣoḥ || daśasyantaḥ | divyāḥ | pārthivāsaḥ / go-jātāḥ | apyāḥ | mr̥ḷata | ca | devāḥ ||6.50.11||
te | naḥ | rudraḥ | sarasvatī | sa-joṣāḥ / mīḷhuṣmantaḥ | viṣṇuḥ | mr̥ḷantu | vāyuḥ || r̥bhukṣāḥ | vājaḥ | daivyaḥ | vi-dhātā / parjanyāvātā | pipyatām | iṣam | naḥ ||6.50.12||
uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ / apām | napāt | avatu | dānu | papriḥ || tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ / dyauḥ | devebhiḥ | pr̥thivī | samudraiḥ ||6.50.13||
uta | naḥ | ahiḥ | budhnyaḥ | śr̥ṇotu / ajaḥ | eka-pāt | pr̥thivī | samudraḥ || viśve | devāḥ | r̥ta-vr̥dhaḥ | huvānāḥ / stutāḥ | mantrāḥ | kavi-śastāḥ | avantu ||6.50.14||
eva | napātaḥ | mama | tasya | dhībhiḥ / bharat-vājāḥ | abhi | arcanti | arkaiḥ || gnāḥ | hutāsaḥ | vasavaḥ | adhr̥ṣṭāḥ / viśve | stutāsaḥ | bhūta | yajatrāḥ ||6.50.15||
//10//.

-rv_4:8/11- (rv_6,51)
ut | ūm̐ iti | tyat | cakṣuḥ | mahi | mitrayoḥ | ā / eti | priyam | varuṇayoḥ | adabdham || r̥tasya | śuci | darśatam | anīkam / rukmaḥ | na | divaḥ | ut-itā | vi | adyaut ||6.51.1||
veda | yaḥ | trīṇi | vidathāni | eṣām / devānām | janma | sanutaḥ | ā | ca | vipraḥ || r̥ju | marteṣu | vr̥jinā | ca | paśyan / abhi | caṣṭe | sūraḥ | aryaḥ | evān ||6.51.2||
stuṣe | ūm̐ iti | vaḥ | mahaḥ | r̥tasya | gopān / aditim | mitram | varuṇam | su-jātān || aryamaṇam | bhagam | adabdha-dhītīn / accha | voce | sa-dhanyaḥ | pāvakān ||6.51.3||
riśādasaḥ | sat-patīn | adabdhān / mahaḥ | rājñaḥ | su-vasanasya | dātr̥̄n || yūnaḥ | su-kṣatrān | kṣayataḥ | divaḥ | nr̥̄n / ādityān | yāmi | aditim | duvaḥ-yu ||6.51.4||
dyauḥ | pitariti | pr̥thivi | mātaḥ | adhruk / agne | bhrātaḥ | vasavaḥ | mr̥ḷata | naḥ || viśve | ādityāḥ | adite | sa-joṣāḥ / asmabhyam | śarma | bahulam | vi | yanta ||6.51.5||
//11//.

-rv_4:8/12-
mā | naḥ | vr̥kāya | vr̥kye | samasmai / agha-yate | rīradhata | yajatrāḥ || yūyam | hi | stha | rathyaḥ | naḥ | tanūnām / yūyam | dakṣasya | vacasaḥ | babhūva ||6.51.6||
mā | vaḥ | enaḥ | anya-kr̥tam | bhujema / mā | tat | karma | vasavaḥ | yat | cayadhve || viśvasya | hi | kṣayatha | viśva-devāḥ / svayam | ripuḥ | tanvam | ririṣīṣṭa ||6.51.7||
namaḥ | it | ugram | namaḥ | ā | vivāse / namaḥ | dādhāra | pr̥thivīm | uta | dyām || namaḥ | devebhyaḥ | namaḥ | īśe | eṣām / kr̥tam | cit | enaḥ | namasā | ā | vivāse ||6.51.8||
r̥tasya | vaḥ | rathyaḥ | pūta-dakṣān / r̥tasya | pastya-sadaḥ | adabdhān || tān | ā | namaḥ-bhiḥ | uru-cakṣasaḥ | nr̥̄n / viśvān | vaḥ | ā | name | mahaḥ | yajatrāḥ ||6.51.9||
te | hi | śreṣṭha-varcasaḥ | te | ūm̐ iti | naḥ / tiraḥ | viśvāni | duḥ-itā | nayanti || su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ / r̥ta-dhītayaḥ | vakmarāja-satyāḥ ||6.51.10||
//12//.

-rv_4:8/13-
te | naḥ | indraḥ | pr̥thivī | kṣāma | vardhan / pūṣā | bhagaḥ | aditiḥ | pañca | janāḥ || su-śarmāṇaḥ | su-avasaḥ | su-nīthāḥ / bhavantu | naḥ | su-trātrāsaḥ | su-gopāḥ ||6.51.11||
nu | sadmānam | divyam | naṁśi | devāḥ / bhārat-vājaḥ | su-matim | yāti | hotā || āsānebhiḥ | yajamānaḥ | miyedhaiḥ / devānām | janma | vasu-yuḥ | vavanda ||6.51.12||
apa | tyam | vr̥jinam | ripum / stenam | agne | duḥ-ādhyam || daviṣṭham | asya | sat-pate | kr̥dhi | su-gam ||6.51.13||
grāvāṇaḥ | soma | naḥ | hi | kam / sakhi-tvanāya | vāvaśuḥ || jahi | ni | atriṇam | paṇim | vr̥kaḥ | hi | saḥ ||6.51.14||
yūyam | hi | stha | su-dānavaḥ / indra-jyeṣṭhāḥ | abhi-dyavaḥ || karta | naḥ | adhvan | ā | su-gam | gopāḥ | amā ||6.51.15||
api | panthām | aganmahi / svasti-gām | anehasam || yena | viśvāḥ | pari | dviṣaḥ / vr̥ṇakti | vindate | vasu ||6.51.16||
//13//.

-rv_4:8/14- (rv_6,52)
na | tat | divā | na | pr̥thivyā | anu | manye / na | yajñena | na | uta | śamībhiḥ | ābhiḥ || ubjantu | tam | su-bhvaḥ | parvatāsaḥ / ni | hīyatām | ati-yājasya | yaṣṭā ||6.52.1||
ati | vā | yaḥ | marutaḥ | manyate | naḥ / brahma | vā | yaḥ | kriyamāṇam | ninitsāt || tapūṁṣi | tasmai | vr̥jināni | santu / brahma-dviṣam | abhi | tam | śocatu | dyauḥ ||6.52.2||
kim | aṅga | tvā | brahmaṇaḥ | soma | gopām / kim | aṅga | tvā | āhuḥ | abhiśasti-pām | naḥ || kim | aṅga | naḥ | paśyasi | nidyamānān / brahma-dviṣe | tapuṣim | hetim | asya ||6.52.3||
avantu | mām | uṣasaḥ | jāyamānāḥ / avantu | mā | sindhavaḥ | pinvamānāḥ || avantu | mā | parvatāsaḥ | dhruvāsaḥ / avantu | mā | pitaraḥ | deva-hūtau ||6.52.4||
viśva-dānīm | su-manasaḥ | syāma / paśyema | nu | sūryam | ut-carantam || tathā | karat | vasu-patiḥ | vasūnām / devān | ohānaḥ | avasā | ā-gamiṣṭhaḥ ||6.52.5||
//14//.

-rv_4:8/15-
indraḥ | nediṣṭham | avasā | ā-gamiṣṭhaḥ / sarasvatī | sindhu-bhiḥ | pinvamānā || parjanyaḥ | naḥ | oṣadhībhiḥ | mayaḥ-bhuḥ / agniḥ | su-śaṁsaḥ | su-havaḥ | pitā-iva ||6.52.6||
viśve | devāsaḥ | ā | gata / śr̥ṇuta | me | imam | havam || ā | idam | barhiḥ | ni | sīdata ||6.52.7||
yaḥ | vaḥ | devāḥ | ghr̥ta-snunā / havyena | prati-bhūṣati || tam | viśve | upa | gacchatha ||6.52.8||
upa | naḥ | sūnavaḥ | giraḥ / śr̥ṇvantu | amr̥tasya | ye || su-mr̥ḷīkāḥ | bhavantu | naḥ ||6.52.9||
viśve | devāḥ | r̥ta-vr̥dhaḥ | r̥tu-bhiḥ | havana-śrutaḥ || juṣantām | yujyam | payaḥ ||6.52.10||
//15//.

-rv_4:8/16-
stotram | indraḥ | marut-gaṇaḥ / tvaṣṭr̥-mān | mitraḥ | aryamā || imā | havyā | juṣanta | naḥ ||6.52.11||
imam | naḥ | agne | adhvaram / hotaḥ | vayuna-śaḥ | yaja || cikitvān | daivyam | janam ||6.52.12||
viśve | devāḥ | śr̥ṇuta | imam | havam | me / ye | antarikṣe | ye | upa | dyavi | stha || ye | agni-jihvāḥ | uta | vā | yajatrāḥ / ā-sadya | asmin | barhiṣi | mādayadhvam ||6.52.13||
viśve | devāḥ | mama | śr̥ṇvantu | yajñiyāḥ / ubhe iti | rodasī iti | apām | napāt | ca | manma || mā | vaḥ | vacāṁsi | pari-cakṣyāṇi | vocam / sumneṣu | it | vaḥ | antamāḥ | madema ||6.52.14||
ye | ke | ca | jmā | mahinaḥ | ahi-māyāḥ / divaḥ | jajñire | apām | sadha-sthe || te | asmabhyam | iṣaye | viśvam | āyuḥ / kṣapaḥ | usrāḥ | varivasyantu | devāḥ ||6.52.15||
agnīparjanyau | avatam | dhiyam | me / asmin | have | su-havā | su-stutim | naḥ || iḷām | anyaḥ | janayat | garbham | anyaḥ / prajā-vatīḥ | iṣaḥ | ā | dhattam | asme iti ||6.52.16||
stīrṇe | barhiṣi | sam-idhāne | agnau / su-uktena | mahā | namasā | ā | vivāse || asmin | naḥ | adya | vidathe | yajatrāḥ / viśve | devāḥ | haviṣi | mādayadhvam ||6.52.17||
//16//.

-rv_4:8/17- (rv_6,53)
vayam | ūm̐ iti | tvā | pathaḥ | pate / ratham | na | vāja-sātaye || dhiye | pūṣan | ayujmahi ||6.53.1||
abhi | naḥ | naryam | vasu / vīram | prayata-dakṣiṇam || vāmam | gr̥ha-patim | naya ||6.53.2||
aditsantam | cit | āghr̥ṇe / pūṣan | dānāya | codaya || paṇeḥ | cit | vi | mrada | manaḥ ||6.53.3||
vi | pathaḥ | vāja-sātaye / cinuhi | vi | mr̥dhaḥ | jahi || sādhantām | ugra | naḥ | dhiyaḥ ||6.53.4||
pari | tr̥ndhi | paṇīnām / ārayā | hr̥dayā | kave || atha | īm | asmabhyam | randhaya ||6.53.5||
//17//.

-rv_4:8/18-
vi | pūṣan | ārayā | tuda / paṇeḥ | iccha | hr̥di | priyam || atha | īm | asmabhyam | randhaya ||6.53.6||
ā | rikha | kikirā | kr̥ṇu / paṇīnām | hr̥dayā | kave || atha | īm | asmabhyam | randhaya ||6.53.7||
yām | pūṣan | brahma-codanīm / ārām | bibharṣi | āghr̥ṇe || tayā | samasya | hr̥dayam / ā | rikha | kikirā | kr̥ṇu ||6.53.8||
yā | te | aṣṭrā | go-opaśā / āghr̥ṇe | paśu-sādhanī || tasyāḥ | te | sumnam | īmahe ||6.53.9||
uta | naḥ | go-sanim | dhiyam / aśvasām | vāja-sām | uta || nr̥-vat | kr̥ṇuhi | vītaye ||6.53.10||
//18//.

-rv_4:8/19- (rv_6,54)
sam | pūṣan | viduṣā | naya / yaḥ | añjasā | anu-śāsati || yaḥ | eva | idam | iti | bravat ||6.54.1||
sam | ūm̐ iti | pūṣṇā | gamemahi / yaḥ | gr̥hān | abhi-śāsati || ime | eva | iti | ca | bravat ||6.54.2||
pūṣṇaḥ | cakram | na | riṣyati / na | kośaḥ | ava | padyate || no iti | asya | vyathate | paviḥ ||6.54.3||
yaḥ | asmai | haviṣā | avidhat / na | tam | pūṣā | api | mr̥ṣyate || prathamaḥ | vindate | vasu ||6.54.4||
pūṣā | gāḥ | anu | etu | naḥ / pūṣā | rakṣatu | arvataḥ || pūṣā | vājam | sanotu | naḥ ||6.54.5||
//19//.

-rv_4:8/20-
pūṣan | anu | pra | gāḥ | ihi / yajamānasya | sunvataḥ || asmākam | stuvatām | uta ||6.54.6||
mākiḥ | neśat | mākīm | riṣat / mākīm | sam | śāri | kevaṭe || atha | ariṣṭābhiḥ | ā | gāhi ||6.54.7||
śr̥ṇvantam | pūṣaṇam | vayam / iryam | anaṣṭa-vedasam || īśānam | rāyaḥ | īmahe ||6.54.8||
pūṣan | tava | vrate | vayam | na | riṣyema | kadā | cana || stotāraḥ | te | iha | smasi ||6.54.9||
pari | pūṣā | parastāt / hastam | dadhātu | dakṣiṇam || punaḥ | naḥ | naṣṭam | ā | ajatu ||6.54.10||
//20//.

-rv_4:8/21- (rv_6,55)
ā | ihi | vām | vi-mucaḥ | napāt / āghr̥ṇe | sam | sacāvahai || rathīḥ | r̥tasya | naḥ | bhava ||6.55.1||
rathi-tamam | kapardinam / īśānam | rādhasaḥ | mahaḥ || rāyaḥ | sakhāyam | īmahe ||6.55.2||
rāyaḥ | dhārā | asi | āghr̥ṇe / vasoḥ | rāśiḥ | aja-aśva || dhīvataḥ-dhīvataḥ | sakhā ||6.55.3||
pūṣaṇam | nu | aja-aśvam / upa | stoṣāma | vājinam || svasuḥ | yaḥ | jāraḥ | ucyate ||6.55.4||
mātuḥ | didhiṣum | abravam / svasuḥ | jāraḥ | śr̥ṇotu | naḥ || bhrātā | indrasya | sakhā | mama ||6.55.5||
ā | ajāsaḥ | pūṣaṇam | rathe / ni-śr̥mbhāḥ | te | jana-śriyam || devam | vahantu | bibhrataḥ ||6.55.6||
//21//.

-rv_4:8/22- (rv_6,56)
yaḥ | enam | ā-dideśati / karambha-at | iti | pūṣaṇam || na | tena | devaḥ | ā-diśe ||6.56.1||
uta | gha | saḥ | rathi-tamaḥ / sakhyā | sat-patiḥ | yujā || indraḥ | vr̥trāṇi | jighnate ||6.56.2||
uta | adaḥ | paruṣe | gavi / sūraḥ | cakram | hiraṇyayam || ni | airayat | rathi-tamaḥ ||6.56.3||
yat | adya | tvā | puru-stuta / bravāma | dasra | mantu-maḥ || tat | su | naḥ | manma | sādhaya ||6.56.4||
imam | ca | naḥ | go-eṣaṇam / sātaye | sīsadhaḥ | gaṇam || ārāt | pūṣan | asi | śrutaḥ ||6.56.5||
ā | te | svastim | īmahe / āre-aghām | upa-vasum || adya | ca | sarva-tātaye / śvaḥ | ca | sarva-tātaye ||6.56.6||
//22//.

-rv_4:8/23- (rv_6,57)
indrā | nu | pūṣaṇā | vayam / sakhyāya | svastaye || huvema | vāja-sātaye ||6.57.1||
somam | anyaḥ | upa | asadat / pātave | camvoḥ | sutam || karambham | anyaḥ | icchati ||6.57.2||
ajāḥ | anyasya | vahnayaḥ / harī iti | anyasya | sam-bhr̥tā || tābhyām | vr̥trāṇi | jighnate ||6.57.3||
yat | indraḥ | anayat | ritaḥ / mahīḥ | apaḥ | vr̥ṣan-tamaḥ || tatra | pūṣā | abhavat | sacā ||6.57.4||
tām | pūṣṇaḥ | su-matim | vayam / vr̥kṣasya | pra | vayām-iva || indrasya | ca | ā | rabhāmahe ||6.57.5||
ut | pūṣaṇam | yuvāmahe / abhīśūn-iva | sārathiḥ || mahyai | indram | svastaye ||6.57.6||
//23//.

-rv_4:8/24- (rv_6,58)
śukram | te | anyat | yajatam | te | anyat / viṣurūpe iti viṣu-rūpe | ahanī iti | dyauḥ-iva | asi || viśvāḥ | hi | māyāḥ | avasi | svadhā-vaḥ / bhadrā | te | pūṣan | iha | rātiḥ | astu ||6.58.1||
aja-aśvaḥ | paśu-pāḥ | vāja-pastyaḥ / dhiyam-jinvaḥ | bhuvane | viśve | arpitaḥ || aṣṭrām | pūṣā | śithirām | ut-varīvr̥jat / sam-cakṣāṇaḥ | bhuvanā | devaḥ | īyate ||6.58.2||
yāḥ | te | pūṣan | nāvaḥ | antariti | samudre / hiraṇyayīḥ | antarikṣe | caranti || tābhiḥ | yāsi | dūtyām | sūryasya / kāmena | kr̥ta | śravaḥ | icchamānaḥ ||6.58.3||
pūṣā | su-bandhuḥ | divaḥ | ā | pr̥thivyāḥ / iḷaḥ | patiḥ | magha-vā | dasma-varcāḥ || yam | devāsaḥ | adaduḥ | sūryāyai / kāmena | kr̥tam | tavasam | su-añcam ||6.58.4||
//24//.

-rv_4:8/25- (rv_6,59)
pra | nu | voca | suteṣu | vām / vīryā | yāni | cakrathuḥ || hatāsaḥ | vām | pitaraḥ | deva-śatravaḥ / indrāgnī iti | jīvathaḥ | yuvam ||6.59.1||
baṭ | itthā | mahimā | vām / indrāgnī iti | paniṣṭhaḥ | ā || samānaḥ | vām | janitā | bhrātarā | yuvam / yamau | iheha-mātarā ||6.59.2||
oki-vāṁsā | sute | sacā / aśvā | saptī iveti saptī-iva | ādane || indrā | nu | agnī iti | avasā | iha | vajriṇā / vayam | devā | havāmahe ||6.59.3||
yaḥ | indrāgnī iti | suteṣu | vām / stavat | teṣu | r̥ta-vr̥dhā || joṣa-vākam | vadataḥ | pajra-hoṣiṇā / na | devā | bhasathaḥ | cana ||6.59.4||
indrāgnī iti | kaḥ | asya | vām / devau | martaḥ | ciketati || viṣūcaḥ | aśvān | yuyujānaḥ | īyate / ekaḥ | samāne | ā | rathe ||6.59.5||
//25//.

-rv_4:8/26-
indrāgnī iti | apāt | iyam / pūrvā | ā | agāt | pat-vatībhyaḥ || hitvī | śiraḥ | jihvayā | vāvadat | carat / triṁśat | padā | ni | akramīt ||6.59.6||
indrāgnī iti | ā | hi | tanvate / naraḥ | dhanvāni | bāhvoḥ || mā | naḥ | asmin | mahā-dhane / parā | varktam | go-iṣṭiṣu ||6.59.7||
indrāgnī iti | tapanti | mā / aghāḥ | aryaḥ | arātayaḥ || apa | dveṣāṁsi | ā | kr̥tam / yuyutam | sūryāt | adhi ||6.59.8||
indrāgnī iti | yuvoḥ | api / vasu | divyāni | pārthivā || ā | naḥ | iha | pra | yacchatam / rayim | viśvāyu-poṣasam ||6.59.9||
indrāgnī iti | uktha-vāhasā / stomebhiḥ | havana-śrutā || viśvābhiḥ | gīḥ-bhiḥ | ā | gatam / asya | somasya | pītaye ||6.59.10||
//26//.

-rv_4:8/27- (rv_6,60)
śnathat | vr̥tram | uta | sanoti | vājam / indrā | yaḥ | agnī iti | sahurī iti | saparyāt || irajyantā | vasavyasya | bhūreḥ / sahaḥ-tamā | sahasā | vāja-yantā ||6.60.1||
tā | yodhiṣṭam | abhi | gāḥ | indra | nūnam / apaḥ | svaḥ | uṣasaḥ | agne | ūḷhāḥ || diśaḥ | svaḥ | uṣasaḥ | indra | citrāḥ / apaḥ | gāḥ | agne | yuvase | niyutvān ||6.60.2||
ā | vr̥tra-hanā | vr̥traha-bhiḥ | śuṣmaiḥ / indra | yātam | namaḥ-bhiḥ | agne | arvāk || yuvam | rādhaḥ-bhiḥ | akavebhiḥ | indra / agne | asme iti | bhavatam | ut-tamebhiḥ ||6.60.3||
tā | huve | yayoḥ | idam / papne | viśvam | purā | kr̥tam || indrāgnī iti | na | mardhataḥ ||6.60.4||
ugrā | vi-ghaninā | mr̥dhaḥ / indrāgnī iti | havāmahe || tā | naḥ | mr̥ḷātaḥ | īdr̥śe ||6.60.5||
//27//.

-rv_4:8/28-
hataḥ | vr̥trāṇi | āryā / hataḥ | dāsāni | satpatī iti sat-patī || hataḥ | viśvāḥ | apa | dviṣaḥ ||6.60.6||
indrāgnī iti | yuvām | ime / abhi | stomāḥ | anūṣata || pibatam | śam-bhuvā | sutam ||6.60.7||
yāḥ | vām | santi | puru-spr̥haḥ / ni-yutaḥ | dāśuṣe | narā || indrāgnī iti | tābhiḥ | ā | gatam ||6.60.8||
tābhiḥ | ā | gacchatam | narā / upa | idam | savanam | sutam || indrāgnī iti | soma-pītaye ||6.60.9||
tam | īḷiṣva | yaḥ | arciṣā / vanā | viśvā | pari-svajat || kr̥ṣṇā | kr̥ṇoti | jihvayā ||6.60.10||
//28//.

-rv_4:8/29-
yaḥ | iddhe | ā-vivāsati / sumnam | indrasya | martyaḥ || dyumnāya | su-tarāḥ | apaḥ ||6.60.11||
tā | naḥ | vāja-vatīḥ | iṣaḥ / āśūn | pipr̥tam | arvataḥ || indram | agnim | ca | voḷhave ||6.60.12||
ubhā | vām | indrāgnī iti | ā-huvadhyai / ubhā | rādhasaḥ | saha | mādayadhyai || ubhā | dātārau | iṣām | rayīṇām / ubhā | vājasya | sātaye | huve | vām ||6.60.13||
ā | naḥ | gavyebhiḥ | aśvyaiḥ / vasavyaiḥ | upa | gacchatam || sakhāyau | devau | sakhyāya | śam-bhuvā / indrāgnī iti | tā | havāmahe ||6.60.14||
indrāgnī iti | śr̥ṇutam | havam / yajamānasya | sunvataḥ || vītam | havyāni | ā | gatam / pibatam | somyam | madhu ||6.60.15||
//29//.

-rv_4:8/30- (rv_6,61)
iyam | adadāt | rabhasam | r̥ṇa-cyutam / divaḥ-dāsam | vadhri-aśvāya | dāśuṣe || yā | śaśvantam | ā-cakhāda | avasam | paṇim / tā | te | dātrāṇi | taviṣā | sarasvati ||6.61.1||
iyam | śuṣmebhiḥ | bisakhāḥ-iva | arujat / sānu | girīṇām | taviṣebhiḥ | ūrmi-bhiḥ || pārāvata-ghnīm | avase | suvr̥kti-bhiḥ / sarasvatīm | ā | vivāsema | dhīti-bhiḥ ||6.61.2||
sarasvati | deva-nidaḥ | ni | barhaya / pra-jām | viśvasya | br̥sayasya | māyinaḥ || uta | kṣiti-bhyaḥ | avanīḥ | avindaḥ / viṣam | ebhyaḥ | asravaḥ | vājinī-vati ||6.61.3||
pra | naḥ | devī | sarasvatī / vājebhiḥ | vājinī-vatī || dhīnām | avitrī | avatu ||6.61.4||
yaḥ | tvā | devi | sarasvati / upa-brūte | dhane | hite || indram | na | vr̥tra-tūrye ||6.61.5||
//30//.

-rv_4:8/31-
tvam | devi | sarasvati / ava | vājeṣu | vājini || rada | pūṣā-iva | naḥ | sanim ||6.61.6||
uta | syā | naḥ | sarasvatī / ghorā | hiraṇya-vartaniḥ || vr̥tra-ghnī | vaṣṭi | su-stutim ||6.61.7||
yasyāḥ | anantaḥ | ahrutaḥ / tveṣaḥ | cariṣṇuḥ | arṇavaḥ || amaḥ | carati | roruvat ||6.61.8||
sā | naḥ | viśvāḥ | ati | dviṣaḥ / svasr̥̄ḥ | anyāḥ | r̥ta-varī || atan | ahā-iva | sūryaḥ ||6.61.9||
uta | naḥ | priyā | priyāsu / sapta-svasā | su-juṣṭā || sarasvatī | stomyā | bhūt ||6.61.10||
//31//.

-rv_4:8/32-
ā-papruṣī | pārthivāni / uru | rajaḥ | antarikṣam || sarasvatī | nidaḥ | pātu ||6.61.11||
tri-sadhasthā | sapta-dhātuḥ / pañca | jātā | vardhayantī || vāje-vāje | havyā | bhūt ||6.61.12||
pra | yā | mahimnā | mahinā | āsu | cekite / dyumnebhiḥ | anyāḥ | apasām | apaḥ-tamā || rathaḥ-iva | br̥hatī | vi-bhvane | kr̥tā / upa-stutyā | cikituṣā | sarasvatī ||6.61.13||
sarasvati | abhi | naḥ | neṣi | vasyaḥ / mā | apa | spharīḥ | payasā | mā | naḥ | ā | dhak || juṣasva | naḥ | sakhyā | veśyā | ca / mā | tvat | kṣetrāṇi | araṇāni | ganma ||6.61.14||
//32//.

Aṣṭaka 5

-rv_5:1/1- (rv_6,62)
stuṣe | narā | divaḥ | asya | pra-santā / aśvinā | huve | jaramāṇaḥ | arkaiḥ || yā | sadyaḥ | usrā | vi-uṣi | jmaḥ | antān / yuyūṣataḥ | pari | uru | varāṁsi ||6.62.1||
tā | yajñam | ā | śuci-bhiḥ | cakramāṇā / rathasya | bhānum | rurucuḥ | rajaḥ-bhiḥ || puru | varāṁsi | amitā | mimānā / apaḥ | dhanvāni | ati | yāthaḥ | ajrān ||6.62.2||
tā | ha | tyat | vartiḥ | yat | aradhram | ugrā / itthā | dhiyaḥ | ūhathuḥ | śaśvat | aśvaiḥ || manaḥ-javebhiḥ | iṣiraiḥ | śayadhyai / pari | vyathiḥ | dāśuṣaḥ | martyasya ||6.62.3||
tā | navyasaḥ | jaramāṇasya | manma / upa | bhūṣataḥ | yuyujānasaptī iti yuyujāna-saptī || śubham | pr̥kṣam | iṣam | ūrjam | vahantā / hotā | yakṣat | pratnaḥ | adhruk | yuvānā ||6.62.4||
tā | valgū iti | dasrā | puruśāka-tamā / pratnā | navyasā | vacasā | ā | vivāse || yā | śaṁsate | stuvate | śam-bhaviṣṭhā / babhūvatuḥ | gr̥ṇate | citrarātī iti citra-rātī ||6.62.5||
//1//.

-rv_5:1/2-
tā | bhujyum | vi-bhiḥ | at-bhyaḥ | samudrāt / tugrasya | sūnum | ūhathuḥ | rajaḥ-bhiḥ || areṇu-bhiḥ | yojanebhiḥ | bhujantā / patatri-bhiḥ | arṇasaḥ | niḥ | upa-sthāt ||6.62.6||
vi | jayuṣā | rathyā | yātam | adrim / śrutam | havam | vr̥ṣaṇā | vadhri-matyāḥ || daśasyantā | śayave | pipyathuḥ | gām / iti | cyavānā | su-matim | bhuraṇyū iti ||6.62.7||
yat | rodasī iti | pra-divaḥ | asti | bhūma / heḷaḥ | devānām | uta | martya-trā || tat | ādityāḥ | vasavaḥ | rudriyāsaḥ / rakṣaḥ-yuje | tapuḥ | agham | dadhāta ||6.62.8||
yaḥ | īm | rājānau | r̥tu-thā | vi-dadhat / rajasaḥ | mitraḥ | varuṇaḥ | ciketat || gambhīrāya | rakṣase | hetim | asya / droghāya | cit | vacase | ānavāya ||6.62.9||
antaraiḥ | cakraiḥ | tanayāya | vartiḥ / dyu-matā | ā | yātam | nr̥-vatā | rathena || sanutyena | tyajasā | martyasya / vanuṣyatām | api | śīrṣā | vavr̥ktam ||6.62.10||
ā | paramābhiḥ | uta | madhyamābhiḥ / niyut-bhiḥ | yātam | avamābhiḥ | arvāk || dr̥ḷhasya | cit | go-mataḥ | vi | vrajasya / duraḥ | vartam | gr̥ṇate | citrarātī iti citra-rātī ||6.62.11||
//2//.

-rv_5:1/3- (rv_6,63)
kva | tyā | valgū iti | puru-hūtā | adya / dūtaḥ | na | stomaḥ | avidat | namasvān || ā | yaḥ | arvāk | nāsatyā | vavarta / preṣṭhā | hi | asathaḥ | asya | manman ||6.63.1||
aram | me | gantam | havanāya | asmai / gr̥ṇānā | yathā | pibāthaḥ | andhaḥ || pari | ha | tyat | vartiḥ | yāthaḥ | riṣaḥ / na | yat | paraḥ | na | antaraḥ | tuturyāt ||6.63.2||
akāri | vām | andhasaḥ | varīman / astāri | barhiḥ | supra-ayanatamam || uttāna-hastaḥ | yuvayuḥ | vavanda / ā | vām | nakṣantaḥ | adrayaḥ | āñjan ||6.63.3||
ūrdhvaḥ | vām | agniḥ | adhvareṣu | asthāt / pra | rātiḥ | eti | jūrṇinī | ghr̥tācī || pra | hotā | gūrta-manāḥ | urāṇaḥ / ayukta | yaḥ | nāsatyā | havīman ||6.63.4||
adhi | śriye | duhitā | sūryasya / ratham | tasthau | puru-bhujā | śata-ūtim || pra | māyābhiḥ | māyinā | bhūtam | atra / narā | nr̥tū iti | janiman | yajñiyānām ||6.63.5||
//3//.

-rv_5:1/4-
yuvam | śrībhiḥ | darśatābhiḥ | ābhiḥ / śubhe | puṣṭim | ūhathuḥ | sūryāyāḥ || pra | vām | vayaḥ | vapuṣe | anu | paptan / nakṣat | vāṇī | su-stutā | dhiṣṇyā | vām ||6.63.6||
ā | vām | vayaḥ | aśvāsaḥ | vahiṣṭhāḥ / abhi | prayaḥ | nāsatyā | vahantu || pra | vām | rathaḥ | manaḥ-javāḥ | asarji / iṣaḥ | pr̥kṣaḥ | iṣidhaḥ | anu | pūrvīḥ ||6.63.7||
puru | hi | vām | puru-bhujā | deṣṇam / dhenum | naḥ | iṣam | pinvatam | asakrām || stutaḥ | ca | vām | mādhvī iti | su-stutiḥ | ca / rasāḥ | ca | ye | vām | anu | rātim | agman ||6.63.8||
uta | me | r̥jre iti | purayasya | raghvī iti / su-mīḷhe | śatam | peruke | ca | pakvā || śāṇḍaḥ | dāt | hiraṇinaḥ | smat-diṣṭīn / daśa | vaśāsaḥ | abhi-sācaḥ | r̥ṣvān ||6.63.9||
sam | vām | śatā | nāsatyā | sahasrā / aśvānām | puru-panthāḥ | gire | dāt || bharat-vājāya | vīra | nu | gire | dāt / hatā | rakṣāṁsi | puru-daṁsasā | syuriti syuḥ ||6.63.10||
ā | vām | sumne | variman | sūri-bhiḥ | syām ||6.63.11||
//4//.

-rv_5:1/5- (rv_6,64)
ut | ūm̐ iti | śriye | uṣasaḥ | rocamānāḥ / asthuḥ | apām | na | ūrmayaḥ | ruśantaḥ || kr̥ṇoti | viśvā | su-pathā | su-gāni / abhūt | ūm̐ iti | vasvī | dakṣiṇā | maghonī ||6.64.1||
bhadrā | dadr̥kṣe | urviyā | vi | bhāsi / ut | te | śociḥ | bhānavaḥ | dyām | apaptan || āviḥ | vakṣaḥ | kr̥ṇuṣe | śumbhamānā / uṣaḥ | devi | rocamānā | mahaḥ-bhiḥ ||6.64.2||
vahanti | sīm | aruṇāsaḥ | ruśantaḥ / gāvaḥ | su-bhagām | urviyā | prathānām || apa | ījate | śūraḥ | astā-iva | śatrūn / bādhate | tamaḥ | ajiraḥ | na | voḷhā ||6.64.3||
su-gā | uta | te | su-pathā | parvateṣu / avāte | apaḥ | tarasi | svabhāno iti sva-bhāno || sā | naḥ | ā | vaha | pr̥thu-yāman | r̥ṣve / rayim | divaḥ | duhitaḥ | iṣayadhyai ||6.64.4||
sā | ā | vaha | yā | ukṣa-bhiḥ | avātā / uṣaḥ | varam | vahasi | joṣam | anu || tvam | divaḥ | duhitaḥ | yā | ha | devī / pūrva-hūtau | maṁhanā | darśatā | bhūḥ ||6.64.5||
ut | te | vayaḥ | cit | vasateḥ | apaptan / naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau || amā | sate | vahasi | bhūri | vāmam / uṣaḥ | devi | dāśuṣe | martyāya ||6.64.6||
//5//.

-rv_5:1/6- (rv_6,65)
eṣā | syā | naḥ | duhitā | divaḥ-jāḥ / kṣitīḥ | ucchantī | mānuṣīḥ | ajīgariti || yā | bhānunā | ruśatā | rāmyāsu / ajñāyi | tiraḥ | tamasaḥ | cit | aktūn ||6.65.1||
vi | tat | yayuḥ | aruṇayuk-bhiḥ | aśvaiḥ / citram | bhānti | uṣasaḥ | candra-rathāḥ || agram | yajñasya | br̥hataḥ | nayantīḥ / vi | tāḥ | bādhante | tamaḥ | ūrmyāyāḥ ||6.65.2||
śravaḥ | vājam | iṣam | ūrjam | vahantīḥ / ni | dāśuṣe | uṣasaḥ | martyāya || maghonīḥ | vīra-vat | patyamānāḥ / avaḥ | dhāta | vidhate | ratnam | adya ||6.65.3||
idā | hi | vaḥ | vidhate | ratnam | asti / idā | vīrāya | dāśuṣe | uṣasaḥ || idā | viprāya | jarate | yat | ukthā / ni | sma | mā-vate | vahatha | purā | cit ||6.65.4||
idā | hi | te | uṣaḥ | adrisāno ityadri-sāno / gotrā | gavām | aṅgirasaḥ | gr̥ṇanti || vi | arkeṇa | bibhiduḥ | brahmaṇā | ca / satyā | nr̥ṇām | abhavat | deva-hūtiḥ ||6.65.5||
uccha | divaḥ | duhitariti | pratna-vat | naḥ / bharadvāja-vat | vidhate | maghoni || su-vīram | rayim | gr̥ṇate | rirīhi / uru-gāyam | adhi | dhehi | śravaḥ | naḥ ||6.65.6||
//6//.

-rv_5:1/7- (rv_6,66)
vapuḥ | nu | tat | cikituṣe | cit | astu / samānam | nāma | dhenu | patyamānam || marteṣu | anyat | dohase | pīpāya / sakr̥t | śukram | duduhe | pr̥śniḥ | ūdhaḥ ||6.66.1||
ye | agnayaḥ | na | śośucan | idhānāḥ / dviḥ | yat | triḥ | marutaḥ | vavr̥dhanta || areṇavaḥ | hiraṇyayāsaḥ | eṣām / sākam | nr̥mṇaiḥ | pauṁsyebhiḥ | ca | bhūvan ||6.66.2||
rudrasya | ye | mīḷhuṣaḥ | santi | putrāḥ / yān | co iti | nu | dādhr̥viḥ | bharadhyai || vide | hi | mātā | mahaḥ | mahī | sā / sā | it | pr̥śniḥ | su-bhve | garbham | ā | adhāt ||6.66.3||
na | ye | īṣante | januṣaḥ | ayā | nu / antariti | santaḥ | avadyāni | punānāḥ || niḥ | yat | duhre | śucayaḥ | anu | joṣam / anu | śriyā | tanvam | ukṣamāṇāḥ ||6.66.4||
makṣu | na | yeṣu | dohase | cit | ayāḥ / ā | nāma | dhr̥ṣṇu | mārutam | dadhānāḥ || na | ye | staunāḥ | ayāsaḥ | mahnā / nu | cit | su-dānuḥ | ava | yāsat | ugrān ||6.66.5||
//7//.

-rv_5:1/8-
te | it | ugrāḥ | śavasā | dhr̥ṣṇu-senāḥ / ubhe iti | yujanta | rodasī iti | sumeke iti su-meke || adha | sma | eṣu | rodasī | sva-śociḥ / ā | amavat-su | tasthau | na | rokaḥ ||6.66.6||
anenaḥ | vaḥ | marutaḥ | yāmaḥ | astu / anaśvaḥ | cit | yam | ajati | arathīḥ || anavasaḥ | anabhīśuḥ | rajaḥ-tūḥ / vi | rodasī iti | pathyāḥ | yāti | sādhan ||6.66.7||
na | asya | vartā | na | tarutā | nu | asti / marutaḥ | yam | avatha | vāja-sātau || toke | vā | goṣu | tanaye | yam | ap-su / saḥ | vrajam | dartā | pārye | adha | dyoḥ ||6.66.8||
pra | citram | arkam | gr̥ṇate | turāya / mārutāya | sva-tavase | bharadhvam || ye | sahāṁsi | sahasā | sahante / rejate | agne | pr̥thivī | makhebhyaḥ ||6.66.9||
tviṣi-mantaḥ | adhvarasya-iva | didyut / tr̥ṣu-cyavasaḥ | juhvaḥ | na | agneḥ || arcatrayaḥ | dhunayaḥ | na | vīrāḥ / bhrājat-janmānaḥ | marutaḥ | adhr̥ṣṭāḥ ||6.66.10||
tam | vr̥dhantam | mārutam | bhrājat-r̥ṣṭim / rudrasya | sūnum | havasā | ā | vivāse || divaḥ | śardhāya | śucayaḥ | manīṣāḥ / girayaḥ | na | āpaḥ | ugrāḥ | aspr̥dhran ||6.66.11||
//8//.

-rv_5:1/9- (rv_6,67)
viśveṣām | vaḥ | satām | jyeṣṭha-tamā / gīḥ-bhiḥ | mitrāvaruṇā | vavr̥dhadhyai || sam | yā | raśmā-iva | yamatuḥ | yamiṣṭhā / dvā | janān | asamā | bāhu-bhiḥ | svaiḥ ||6.67.1||
iyam | mat | vām | pra | str̥ṇīte | manīṣā / upa | priyā | namasā | barhiḥ | accha || yantam | naḥ | mitrāvaruṇau | adhr̥ṣṭam / chardiḥ | yat | vām | varūthyam | sudānū iti su-dānū ||6.67.2||
ā | yātam | mitrāvaruṇā | su-śasti | upa | priyā | namasā | hūyamānā || sam | yau | apnaḥ-sthaḥ | apasā-iva | janān | śrudhi-yataḥ | cit | yatathaḥ | mahi-tvā ||6.67.3||
aśvā | na | yā | vājinā | pūtabandhū iti pūta-bandhū / r̥tā | yat | garbham | aditiḥ | bharadhyai || pra | yā | mahi | mahāntā | jāyamānā / ghorā | martāya | ripave | ni | dīdhariti dīdhaḥ ||6.67.4||
viśve | yat | vām | maṁhanā | mandamānāḥ / kṣatram | devāsaḥ | adadhuḥ | sa-joṣāḥ || pari | yat | bhūthaḥ | rodasī iti | cit | urvī iti / santi | spaśaḥ | adabdhāsaḥ | amūrāḥ ||6.67.5||
//9//.

-rv_5:1/10-
tā | hi | kṣatram | dhārayethe iti | anu | dyūn / dr̥ṁhethe iti | sānum | upamāt-iva | dyoḥ || dr̥ḷhaḥ | nakṣatraḥ | uta | viśva-devaḥ / bhūmim | ā | atān | dyām | dhāsinā | āyoḥ ||6.67.6||
tā | vigram | dhaithe iti | jaṭharam | pr̥ṇadhyai / ā | yat | sadma | sa-bhr̥tayaḥ | pr̥ṇanti || na | mr̥ṣyante | yuvatayaḥ | avātāḥ / vi | yat | payaḥ | viśva-jinvā | bharante ||6.67.7||
tā | jihvayā | sadam | ā | idam | su-medhāḥ / ā | yat | vām | satyaḥ | aratiḥ | r̥te | bhūt || tat | vām | mahi-tvam | ghr̥ta-annau | astu / yuvam | dāśuṣe | vi | cayiṣṭam | aṁhaḥ ||6.67.8||
pra | yat | vām | mitrāvaruṇā | spūrdhan / priyā | dhāma | yuva-dhitā | minanti || na | ye | devāsaḥ | ohasā | na | martāḥ / ayajña-sācaḥ | apyaḥ | na | putrāḥ ||6.67.9||
vi | yat | vācam | kīstāsaḥ | bharante / śaṁsanti | ke | cit | ni-vidaḥ | manānāḥ || āt | vām | bravāma | satyāni | ukthā / nakiḥ | devebhiḥ | yatathaḥ | mahi-tvā ||6.67.10||
avoḥ | itthā | vām | chardiṣaḥ | abhiṣṭau / yuvoḥ | mitrāvaruṇau | askr̥dhoyu || anu | yat | gāvaḥ | sphurān | r̥jipyam / dhr̥ṣṇum | yat | raṇe | vr̥ṣaṇam | yunajan ||6.67.11||
//10//.

-rv_5:1/11- (rv_6,68)
śruṣṭī | vām | yajñaḥ | ut-yataḥ | sa-joṣāḥ / manuṣvat | vr̥kta-barhiṣaḥ | yajadhyai || ā | yaḥ | indrāvaruṇau | iṣe | adya / mahe | sumnāya | mahe | ā-vavartat ||6.68.1||
tā | hi | śreṣṭhā | deva-tātā | tujā / śūrāṇām | śaviṣṭhā | tā | hi | bhūtam || maghonām | maṁhiṣṭhā | tuvi-śuṣmā / r̥tena | vr̥tra-turā | sarva-senā ||6.68.2||
tā | gr̥ṇīhi | namasyebhiḥ | śūṣaiḥ / sumnebhiḥ | indrāvaruṇā | cakānā || vajreṇa | anyaḥ | śavasā | hanti | vr̥tram / sisakti | anyaḥ | vr̥janeṣu | vipraḥ ||6.68.3||
gnāḥ | ca | yat | naraḥ | ca | vavr̥dhanta / viśve | devāsaḥ | narām | sva-gūrtāḥ || pra | ebhyaḥ | indrāvaruṇā | mahi-tvā / dyauḥ | ca | pr̥thivi | bhūtam | urvī iti ||6.68.4||
saḥ | it | su-dānuḥ | sva-vān | r̥ta-vā / indrā | yaḥ | vām | varuṇā | dāśati | tman || iṣā | saḥ | dviṣaḥ | taret | dāsvān / vaṁsat | rayim | rayi-vataḥ | ca | janān ||6.68.5||
//11//.

-rv_5:1/12-
yam | yuvam | dāśu-adhvarāya | devā / rayim | dhatthaḥ | vasu-mantam | puru-kṣum || asme iti | saḥ | indrāvaruṇau | api | syāt / pra | yaḥ | bhanakti | vanuṣām | aśastīḥ ||6.68.6||
uta | naḥ | su-trātraḥ | deva-gopāḥ / sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt || yeṣām | śuṣmaḥ | pr̥tanāsu | sahvān / pra | sadyaḥ | dyumnā | tirate | taturiḥ ||6.68.7||
nu | naḥ | indrāvaruṇā | gr̥ṇānā / pr̥ṅktam | rayim | sauśravasāya | devā || itthā | gr̥ṇantaḥ | mahinasya | śardhaḥ / apaḥ | na | nāvā | duḥ-itā | tarema ||6.68.8||
pra | sam-rāje | br̥hate | manma | nu | priyam / arca | devāya | varuṇāya | sa-prathaḥ || ayam | yaḥ | urvī iti | mahinā | mahi-vrataḥ / kratvā | vi-bhāti | ajaraḥ | na | śociṣā ||6.68.9||
indrāvaruṇā | suta-pau | imam | sutam / somam | pibatam | madyam | dhr̥ta-vratā || yuvoḥ | rathaḥ | adhvaram | deva-vītaye / prati | svasaram | upa | yāti | pītaye ||6.68.10||
indrāvaruṇā | madhumat-tamasya / vr̥ṣṇaḥ | somasya | vr̥ṣaṇā | ā | vr̥ṣethām || idam | vām | andhaḥ | pari-siktam | asme iti / ā-sadya | asmin | barhiṣi | mādayethām ||6.68.11||
//12//.

-rv_5:1/13- (rv_6,69)
sam | vām | karmaṇā | sam | iṣā | hinomi / indrāviṣṇū iti | apasaḥ | pāre | asya || juṣethām | yajñam | draviṇam | ca | dhattam / ariṣṭaiḥ | naḥ | pathi-bhiḥ | pārayantā ||6.69.1||
yā | viśvāsām | janitārā | matīnām / indrāviṣṇū iti | kalaśā | soma-dhānā || pra | vām | giraḥ | śasyamānāḥ | avantu / pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ ||6.69.2||
indrāviṣṇū iti | madapatī iti mada-patī | madānām / ā | somam | yātam | draviṇo iti | dadhānā || sam | vām | añjantu | aktu-bhiḥ | matīnām / sam | stomāsaḥ | śasyamānāsaḥ | ukthaiḥ ||6.69.3||
ā | vām | aśvāsaḥ | abhimāti-sahaḥ / indrāviṣṇū iti | sadha-mādaḥ | vahantu || juṣethām | viśvā | havanā | matīnām / upa | brahmāṇi | śr̥ṇutam | giraḥ | me ||6.69.4||
indrāviṣṇū iti | tat | panayāyyam | vām / somasya | made | uru | cakramāthe iti || akr̥ṇutam | antarikṣam | varīyaḥ / aprathatam | jīvase | naḥ | rajāṁsi ||6.69.5||
indrāviṣṇū iti | haviṣā | vavr̥dhānā / agra-advānā | namasā | rāta-havyā || ghr̥tāsutī iti ghr̥ta-āsutī | draviṇam | dhattam | asme iti / samudraḥ | sthaḥ | kalaśaḥ | soma-dhānaḥ ||6.69.6||
indrāviṣṇū iti | pibatam | madhvaḥ | asya / somasya | dasrā | jaṭharam | pr̥ṇethām || ā | vām | andhāṁsi | madirāṇi | agman / upa | brahmāṇi | śr̥ṇutam | havam | me ||6.69.7||
ubhā | jigyathuḥ | na | parā | jayethe iti / na | parā | jigye | kataraḥ | cana | enoḥ || indraḥ | ca | viṣṇo iti | yat | apaspr̥dhethām / tredhā | sahasram | vi | tat | airayethām ||6.69.8||
//13//.

-rv_5:1/14- (rv_6,70)
ghr̥tavatī iti ghr̥ta-vatī | bhuvanānām | abhi-śriyā / urvī iti | pr̥thvī iti | madhudughe iti madhu-dughe | su-peśasā || dyāvāpr̥thivī iti | varuṇasya | dharmaṇā / viskabhite iti vi-skabhite | ajare iti | bhūri-retasā ||6.70.1||
asaścantī iti | bhūridhāre iti bhūri-dhāre | payasvatī iti / ghr̥tam | duhāte iti | su-kr̥te | śucivrate iti śuci-vrate || rājantī iti | asya | bhuvanasya | rodasī iti / asme iti | retaḥ | siñcatam | yat | manuḥ-hitam ||6.70.2||
yaḥ | vām | r̥jave | kramaṇāya | rodasī iti / martaḥ | dadāśa | dhiṣaṇe iti | saḥ | sādhati || pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari / yuvoḥ | siktā | viṣu-rūpāṇi | sa-vratā ||6.70.3||
ghr̥tena | dyāvāpr̥thivī iti | abhivr̥te ityabhi-vr̥te / ghr̥ta-śriyā | ghr̥ta-pr̥cā | ghr̥ta-vr̥dhā || urvī iti | pr̥thvī iti | hotr̥-vūrye | purohite iti puraḥ-hite / te iti | it | viprāḥ | īḷate | sumnam | iṣṭaye ||6.70.4||
madhu | naḥ | dyāvāpr̥thivī iti | mimikṣatām / madhu-ścutā | madhudughe iti madhu-dughe | madhuvrate iti madhu-vrate || dadhāne iti | yajñam | draviṇam | ca | devatā / mahi | śravaḥ | vājam | asme iti | su-vīryam ||6.70.5||
ūrjam | naḥ | dyauḥ | ca | pr̥thivī | ca | pinvatām / pitā | mātā | viśva-vidā | su-daṁsasā || saṁrarāṇe iti sam-rarāṇe | rodasī iti | viśva-śambhuvā / sanim | vājam | rayim | asme iti | sam | invatām ||6.70.6||
//14//.

-rv_5:1/15- (rv_6,71)
ut | ūm̐ iti | syaḥ | devaḥ | savitā | hiraṇyayā / bāhū iti | ayaṁsta | savanāya | su-kratuḥ || ghr̥tena | pāṇī iti | abhi | pruṣṇute | makhaḥ / yuvā | su-dakṣaḥ | rajasaḥ | vi-dharmaṇi ||6.71.1||
devasya | vayam | savituḥ | savīmani / śreṣṭhe | syāma | vasunaḥ | ca | dāvane || yaḥ | viśvasya | dvi-padaḥ | yaḥ | catuḥ-padaḥ / ni-veśane | pra-save | ca | asi | bhūmanaḥ ||6.71.2||
adabdhebhiḥ | savitariti | pāyu-bhiḥ | tvam / śivebhiḥ | adya | pari | pāhi | naḥ | gayam || hiraṇya-jihvaḥ | suvitāya | navyase / rakṣa | mākiḥ | naḥ | agha-śaṁsaḥ | īśata ||6.71.3||
ut | ūm̐ iti | syaḥ | devaḥ | savitā | damūnāḥ / hiraṇya-pāṇiḥ | prati-doṣam | asthāt || ayaḥ-hanuḥ | yajataḥ | mandra-jihvaḥ / ā | dāśuṣe | suvati | bhūri | vāmam ||6.71.4||
ut | ūm̐ iti | ayān | upavaktā-iva | bāhū iti / hiranyayā | savitā | su-pratīkā || divaḥ | rohāṁsi | aruhat | pr̥thivyāḥ / arīramat | patayat | kat | cit | abhvam ||6.71.5||
vāmam | adya | savitaḥ | vāmam | ūm̐ iti | śvaḥ / dive-dive | vāmam | asmabhyam | sāvīḥ || vāmasya | hi | kṣayasya | deva | bhūreḥ / ayā | dhiyā | vāma-bhājaḥ | syāma ||6.71.6||
//15//.

-rv_5:1/16- (rv_6,72)
indrāsomā | mahi | tat | vām | mahi-tvam / yuvam | mahāni | prathamāni | cakrathuḥ || yuvam | sūryam | vividathuḥ | yuvam | svaḥ / viśvā | tamāṁsi | ahatam | nidaḥ | ca ||6.72.1||
indrāsomā | vāsayathaḥ | uṣasam / ut | sūryam | nayathaḥ | jyotiṣā | saha || upa | dyām | skambhathuḥ | skambhanena / aprathatam | pr̥thivīm | mātaram | vi ||6.72.2||
indrāsomau | ahim | apaḥ | pari-sthām / hathaḥ | vr̥tram | anu | vām | dyauḥ | amanyata || pra | arṇāṁsi | airayatam | nadīnām / ā | samudrāṇi | paprathuḥ | purūṇi ||6.72.3||
indrāsomā | pakvam | āmāsu | antaḥ / ni | gavām | it | dadhathuḥ | vakṣaṇāsu || jagr̥bhathuḥ | anapi-naddham | āsu / ruśat | citrāsu | jagatīṣu | antariti ||6.72.4||
indrāsomā | yuvam | aṅga | tarutram / apatya-sācam | śrutyam | rarāthe iti || yuvam | śuṣmam | naryam | carṣaṇi-bhyaḥ / sam | vivyathuḥ | pr̥tanā-saham | ugrā ||6.72.5||
//16//.

-rv_5:1/17- (rv_6,73)
yaḥ | adri-bhit | prathama-jāḥ | r̥ta-vā / br̥haspatiḥ | āṅgirasaḥ | haviṣmān || dvibarha-jmā | prāgharma-sat | pitā | naḥ / ā | rodasī iti | vr̥ṣabhaḥ | roravīti ||6.73.1||
janāya | cit | yaḥ | īvate | ūm̐ iti | lokam / br̥haspatiḥ | deva-hūtau | cakāra || ghnan | vr̥trāṇi | vi | puraḥ | dardarīti / jayan | śatrūn | amitrān | pr̥t-su | sahan ||6.73.2||
br̥haspatiḥ | sam | ajayat | vasūni / mahaḥ | vrajān | go-mataḥ | devaḥ | eṣaḥ || apaḥ | sisāsan | svaḥ | aprati-itaḥ / br̥haspatiḥ | hanti | amitram | arkaiḥ ||6.73.3||
//17//.

-rv_5:1/18- (rv_6,74)
somārudrā | dhārayethām | asuryam / pra | vām | iṣṭayaḥ | aram | aśnuvantu || dame-dame | sapta | ratnā | dadhānā / śam | naḥ | bhūtam | dvi-pade | śam | catuḥ-pade ||6.74.1||
somārudrā | vi | vr̥hatam | viṣūcīm / amīvā | yā | naḥ | gayam | ā-viveśa || āre | bādhethām | niḥ-r̥tim | parācaiḥ / asme iti | bhadrā | sauśravasāni | santu ||6.74.2||
somārudrā | yuvam | etāni | asme iti / viśvā | tanūṣu | bheṣajāni | dhattam || ava | syatam | muñcatam | yat | naḥ | asti / tanūṣu | baddham | kr̥tam | enaḥ | asmat ||6.74.3||
tigma-āyudhau | tigmahetī iti tigma-hetī | su-śevau / somārudrā | iha | su | mr̥ḷatam | naḥ || pra | naḥ | muñcatam | varuṇasya | pāśāt / gopāyatam | naḥ | su-manasyamānā ||6.74.4||
//18//.

-rv_5:1/19- (rv_6,75)
jīmūtasya-iva | bhavati | pratīkam / yat | varmī | yāti | sa-madām | upa-sthe || anāviddhayā | tanvā | jaya | tvam / saḥ | tvā | varmaṇaḥ | mahimā | pipartu ||6.75.1||
dhanvanā | gāḥ | dhanvanā | ājim | jayema / dhanvanā | tīvrāḥ | sa-madaḥ | jayema || dhanuḥ | śatroḥ | apa-kāmam | kr̥ṇoti / dhanvanā | sarvāḥ | pra-diśaḥ | jayema ||6.75.2||
vakṣyantī-iva | it | ā | ganīganti | karṇam / priyam | sakhāyam | pari-sasvajānā || yoṣā-iva | śiṅkte | vi-tatā | adhi | dhanvan / jyā | iyam | samane | pārayantī ||6.75.3||
te iti | ācarantī ityā-carantī | samanā-iva | yoṣā / mātā-iva | putram | bibhr̥tām | upa-sthe || apa | śatrūn | vidhyatām | saṁvidāne iti sam-vidāne / ārtnī iti | ime iti | visphurantī iti vi-sphurantī | amitrān ||6.75.4||
bahvīnām | pitā | bahuḥ | asya | putraḥ / ciścā | kr̥ṇoti | samanā | ava-gatya || iṣu-dhiḥ | saṅkāḥ | pr̥tanāḥ | ca | sarvāḥ / pr̥ṣṭhe | ni-naddhaḥ | jayati | pra-sūtaḥ ||6.75.5||
//19//.

-rv_5:1/20-
rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ / yatra-yatra | kāmayate | su-sārathiḥ || abhīśūnām | mahimānam | panāyata / manaḥ | paścāt | anu | yacchanti | raśmayaḥ ||6.75.6||
tīvrān | ghoṣān | kr̥ṇvate | vr̥ṣa-pāṇayaḥ / aśvāḥ | rathebhiḥ | saha | vājayantaḥ || ava-krāmantaḥ | pra-padaiḥ | amitrān / kṣiṇanti | śatrūn | anapa-vyayantaḥ ||6.75.7||
ratha-vāhanam | haviḥ | asya | nāma / yatra | āyudham | ni-hitam | asya | varma || tatra | ratham | upa | śagmam | sadema / viśvāhā | vayam | su-manasyamānāḥ ||6.75.8||
svādu-saṁsadaḥ | pitaraḥ | vayaḥ-dhāḥ / kr̥cchra-śritaḥ | śakti-vantaḥ | gabhīrāḥ || citra-senāḥ | iṣu-balāḥ | amr̥dhrāḥ / sataḥ-vīrāḥ | uravaḥ | vrāta-sahāḥ ||6.75.9||
brāhmaṇāsaḥ | pitaraḥ | somyāsaḥ / śive iti | naḥ | dyāvāpr̥thivī iti | anehasā || pūṣā | naḥ | pātu | duḥ-itāt | r̥ta-vr̥dhaḥ / rakṣa | mākiḥ | naḥ | agha-śaṁsaḥ | īśata ||6.75.10||
//20//.

-rv_5:1/21-
su-parṇam | vaste | mr̥gaḥ | asyāḥ | dantaḥ / gobhiḥ | sam-naddhā | patati | pra-sūtā || yatra | naraḥ | sam | ca | vi | ca | dravanti / tatra | asmabhyam | iṣavaḥ | śarma | yaṁsan ||6.75.11||
r̥jīte | pari | vr̥ṅdhi | naḥ / aśmā | bhavatu | naḥ | tanūḥ || somaḥ | adhi | bravītu | naḥ / aditiḥ | śarma | yacchatu ||6.75.12||
ā | jaṅghanti | sānu | eṣām / jaghanān | upa | jighnate || aśva-ajani | pra-cetasaḥ / aśvān | samat-su | codaya ||6.75.13||
ahiḥ-iva | bhogaiḥ | pari | eti | bāhum / jyāyāḥ | hetim | pari-bādhamānaḥ || hasta-ghnaḥ | viśvā | vayunāni | vidvān / pumān | pumāṁsam | pari | pātu | viśvataḥ ||6.75.14||
āla-aktā | yā | ruru-śīrṣṇī / atho iti | yasyāḥ | ayaḥ | mukham || idam | parjanya-retase / iṣvai | devyai | br̥hat | namaḥ ||6.75.15||
//21//.

-rv_5:1/22-
ava-sr̥ṣṭā | parā | pata / śaravye | brahma-saṁśite || gaccha | amitrān | pra | padyasva / mā | amīṣām | kam | cana | ut | śiṣaḥ ||6.75.16||
yatra | bāṇāḥ | sam-patanti / kumārāḥ | viśikhāḥ-iva || tatra | naḥ | brahmaṇaḥ | patiḥ / aditiḥ | śarma | yacchatu / viśvāhā | śarma | yacchatu ||6.75.17||
marmāṇi | te | varmaṇā | chādayāmi / somaḥ | tvā | rājā | amr̥tena | anu | vastām || uroḥ | varīyaḥ | varuṇaḥ | te | kr̥ṇotu / jayantam | tvā | anu | devāḥ | madantu ||6.75.18||
yaḥ | naḥ | svaḥ | araṇaḥ / yaḥ | ca | niṣṭyaḥ | jighāṁsati || devāḥ | tam | sarve | dhūrvantu / brahma | varma | mama | antaram ||6.75.19||
//22//.

Maṇḍala 7

-rv_5:1/23- (rv_7,1)
agnim | naraḥ | dīdhiti-bhiḥ | araṇyoḥ / hasta-cyutī | janayanta | pra-śastam || dūre-dr̥śam | gr̥ha-patim | atharyum ||7.1.1||
tam | agnim | aste | vasavaḥ | ni | r̥ṇvan / su-praticakṣam | avase | kutaḥ | cit || dakṣāyyaḥ | yaḥ | dame | āsa | nityaḥ ||7.1.2||
pra-iddhaḥ | agne | dīdihi | puraḥ | naḥ / ajasrayā | sūrmyā | yaviṣṭha || tvām | śaśvantaḥ | upa | yanti | vājāḥ ||7.1.3||
pra | te | agnayaḥ | agni-bhyaḥ | varam | niḥ / su-vīrāsaḥ | śośucanta | dyu-mantaḥ || yatra | naraḥ | sam-āsate | su-jātāḥ ||7.1.4||
dāḥ | naḥ | agne | dhiyā | rayim | su-vīram / su-apatyam | sahasya | pra-śastam || na | yam | yāvā | tarati | yātu-māvān ||7.1.5||
//23//.

-rv_5:1/24-
upa | yam | eti | yuvatiḥ | su-dakṣam / doṣā | vastoḥ | haviṣmatī | ghr̥tācī || upa | svā | enam | aramatiḥ | vasu-yuḥ ||7.1.6||
viśvāḥ | agne | apa | daha | arātīḥ / yebhiḥ | tapaḥ-bhiḥ | adahaḥ | jarūtham || pra | ni-svaram | cātayasva | amīvām ||7.1.7||
ā | yaḥ | te | agne | idhate | anīkam / vasiṣṭha | śukra | dīdi-vaḥ | pāvaka || uto iti | naḥ | ebhiḥ | stavathaiḥ | iha | syāḥ ||7.1.8||
vi | ye | te | agne | bhejire | anīkam / martāḥ | naraḥ | pitryāsaḥ | puru-trā || uto iti | naḥ | ebhiḥ | su-manāḥ | iha | syāḥ ||7.1.9||
ime | naraḥ | vr̥tra-hatyeṣu | śūrāḥ / viśvāḥ | adevīḥ | abhi | santu | māyāḥ || ye | me | dhiyam | panayanta | pra-śastām ||7.1.10||
//24//.

-rv_5:1/25-
mā | śūne | agne | ni | sadāma | nr̥ṇām / mā | aśeṣasaḥ | avīratā | pari | tvā || prajā-vatīṣu | duryāsu | durya ||7.1.11||
yam | aśvī | nityam | upa-yāti | yajñam / prajā-vantam | su-apatyam | kṣayam | naḥ || sva-janmanā | śeṣasā | vavr̥dhānam ||7.1.12||
pāhi | naḥ | agne | rakṣasaḥ | ajuṣṭāt / pāhi | dhūrteḥ | araruṣaḥ | agha-yoḥ || tvā | yujā | pr̥tanā-yūn | abhi | syām ||7.1.13||
saḥ | it | agniḥ | agnīn | ati | astu | anyān / yatra | vājī | tanayaḥ | vīḷu-pāṇiḥ || sahasra-pāthāḥ | akṣarā | sam-eti ||7.1.14||
saḥ | it | agniḥ | yaḥ | vanuṣyataḥ | ni-pāti / sam-eddhāram | aṁhasaḥ | uruṣyāt || su-jātāsaḥ | pari | caranti | vīrāḥ ||7.1.15||
//25//.

-rv_5:1/26-
ayam | saḥ | agniḥ | ā-hutaḥ | puru-trā / yam | īśānaḥ | sam | it | indhe | haviṣmān || pari | yam | eti | adhvareṣu | hotā ||7.1.16||
tve iti | agne | ā-havanāni | bhūri / īśānāsaḥ | ā | juhuyāma | nityā || ubhā | kr̥ṇvantaḥ | vahatū iti | miyedhe ||7.1.17||
imo iti | agne | vīta-tamāni | havyā / ajasraḥ | vakṣi | deva-tātim | iccha || prati | naḥ | īm | surabhīṇi | vyantu ||7.1.18||
mā | naḥ | agne | avīrate | parā | dāḥ / duḥ-vāsase | amataye | mā | naḥ | asyai || mā | naḥ | kṣudhe | mā | rakṣase | r̥ta-vaḥ / mā | naḥ | dame | mā | vane | ā | juhūrthāḥ ||7.1.19||
nu | me | brahmāṇi | agne | ut | śaśādhi / tvam | deva | maghavat-bhyaḥ | susūdaḥ || rātau | syāma | ubhayāsaḥ | ā | te / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.1.20||
//26//.

-rv_5:1/27-
tvam | agne | su-havaḥ | raṇva-saṁdr̥k / su-dītī | sūno iti | sahasaḥ | didīhi || mā | tve iti | sacā | tanaye | nitye | ā | dhak / mā | vīraḥ | asmat | naryaḥ | vi | dāsīt ||7.1.21||
mā | naḥ | agne | duḥ-bhr̥taye | sacā | eṣu / deva-iddheṣu | agniṣu | pra | vocaḥ || mā | te | asmān | duḥ-matayaḥ | bhr̥māt | cit / devasya | sūno iti | sahasaḥ | naśanta ||7.1.22||
saḥ | martaḥ | agne | su-anīka | revān / amartye | yaḥ | ā-juhoti | havyam || saḥ | devatā | vasu-vanim | dadhāti / yam | sūriḥ | arthī | pr̥cchamānaḥ | eti ||7.1.23||
mahaḥ | naḥ | agne | suvitasya | vidvān / rayim | sūri-bhyaḥ | ā | vaha | br̥hantam || yena | vayam | sahasā-van | madema / avi-kṣitāsaḥ | āyuṣā | su-vīrāḥ ||7.1.24||
nu | me | brahmāṇi | agne | ut | śaśādhi / tvam | deva | maghavat-bhyaḥ | susūdaḥ || rātau | syāma | ubhayāsaḥ | ā | te / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.1.25||
//27//.

-rv_5:2/1- (rv_7,2)
juṣasva | naḥ | sam-idham | agne | adya / śoca | br̥hat | yajatam | dhūmam | r̥ṇvan || upa | spr̥śa | divyam | sānu | stūpaiḥ / sam | raśmi-bhiḥ | tatanaḥ | sūryasya ||7.2.1||
narāśaṁsasya | mahimānam | eṣām / upa | stoṣāma | yajatasya | yajñaiḥ || ye | su-kratavaḥ | śucayaḥ | dhiyam-dhāḥ / svadanti | devāḥ | ubhayāni | havyā ||7.2.2||
īḷenyam | vaḥ | asuram | su-dakṣam / antaḥ | dūtam | rodasī iti | satya-vācam || manuṣvat | agnim | manunā | sam-iddham / sam | adhvarāya | sadam | it | mahema ||7.2.3||
saparyavaḥ | bharamāṇāḥ | abhi-jñu / pra | vr̥ñjate | namasā | barhiḥ | agnau || ā-juhvānāḥ | ghr̥ta-pr̥ṣṭham | pr̥ṣat-vat / adhvaryavaḥ | haviṣā | marjayadhvam ||7.2.4||
su-ādhyaḥ | vi | duraḥ | deva-yantaḥ / aśiśrayuḥ | ratha-yuḥ | deva-tātā || pūrvī iti | śiśum | na | mātarā | rihāṇe iti / sam | agruvaḥ | na | samaneṣu | añjan ||7.2.5||
//1//.

-rv_5:2/2-
uta | yoṣaṇe iti | divye iti | mahī iti | naḥ / uṣasānaktā | sudughā-iva | dhenuḥ || barhi-sadā | puruhūte iti puru-hūte | maghonī iti / ā | yajñiye iti | suvitāya | śrayetām ||7.2.6||
viprā | yajñeṣu | mānuṣeṣu | kārū iti / manye | vām | jāta-vedasā | yajadhyai || ūrdhvam | naḥ | adhvaram | kr̥tam | haveṣu / tā | deveṣu | vanathaḥ | vāryāṇi ||7.2.7||
ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ / iḷā | devaiḥ | manuṣyebhiḥ | agniḥ || sarasvatī | sārasvatebhiḥ | arvāk / tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu ||7.2.8||
tat | naḥ | turīpam | adha | poṣayitnu / deva | tvaṣṭaḥ | vi | rarāṇaḥ | syasveti syasva || yataḥ | vīraḥ | karmaṇyaḥ | su-dakṣaḥ / yukta-grāvā | jāyate | deva-kāmaḥ ||7.2.9||
vanaspate | ava | sr̥ja | upa | devān / agniḥ | haviḥ | śamitā | sūdayāti || saḥ | it | ūm̐ iti | hotā | satya-taraḥ | yajāti / yathā | devānām | janimāni | veda ||7.2.10||
ā | yāhi | agne | sam-idhānaḥ | arvāṅ / indreṇa | devaiḥ | sa-ratham | turebhiḥ || barhiḥ | naḥ | āstām | aditiḥ | su-putrā / svāhā | devāḥ | amr̥tāḥ | mādayantām ||7.2.11||
//2//.

-rv_5:2/3- (rv_7,3)
agnim | vaḥ | devam | agni-bhiḥ | sa-joṣāḥ / yajiṣṭham | dūtam | adhvare | kr̥ṇudhvam || yaḥ | martyeṣu | ni-dhruviḥ | r̥ta-vā / tapuḥ-mūrdhā | ghr̥ta-annaḥ | pāvakaḥ ||7.3.1||
prothat | aśvaḥ | na | yavase | aviṣyan / yadā | mahaḥ | sam-varaṇāt | vi | asthāt || āt | asya | vātaḥ | anu | vāti | śociḥ / adha | sma | te | vrajanam | kr̥ṣṇam | asti ||7.3.2||
ut | yasya | te | nava-jātasya | vr̥ṣṇaḥ / agne | caranti | ajarāḥ | idhānāḥ || accha | dyām | aruṣaḥ | dhūmaḥ | eti / sam | dūtaḥ | agne | īyase | hi | devān ||7.3.3||
vi | yasya | te | pr̥thivyām | pājaḥ | aśret / tr̥ṣu | yat | annā | sam-avr̥kta | jambhaiḥ || senā-iva | sr̥ṣṭā | pra-sitiḥ | te | eti / yavam | na | dasma | juhvā | vivekṣi ||7.3.4||
tam | it | doṣā | tam | uṣasi | yaviṣṭham / agnim | atyam | na | marjayanta | naraḥ || ni-śiśānāḥ | atithim | asya | yonau / dīdāya | śociḥ | ā-hutasya | vr̥ṣṇaḥ ||7.3.5||
//3//.

-rv_5:2/4-
su-saṁdr̥k | te | su-anīka | pratīkam / vi | yat | rukmaḥ | na | rocase | upāke || divaḥ | na | te | tanyatuḥ | eti | śuṣmaḥ / citraḥ | na | sūraḥ | prati | cakṣi | bhānum ||7.3.6||
yathā | vaḥ | svāhā | agnaye | dāśema / pari | iḷābhiḥ | ghr̥tavat-bhiḥ | ca | havyaiḥ || tebhiḥ | naḥ | agne | amitaiḥ | mahaḥ-bhiḥ / śatam | pūḥ-bhiḥ | āyasībhiḥ | ni | pāhi ||7.3.7||
yāḥ | vā | te | santi | dāśuṣe | adhr̥ṣṭāḥ / giraḥ | vā | yābhiḥ | nr̥-vatīḥ | uruṣyāḥ || tābhiḥ | naḥ | sūno iti | sahasaḥ | ni | pāhi / smat | sūrīn | jaritr̥̄n | jāta-vedaḥ ||7.3.8||
niḥ | yat | pūtā-iva | sva-dhitiḥ | śuciḥ | gāt / svayā | kr̥pā | tanvā | rocamānaḥ || ā | yaḥ | mātroḥ | uśenyaḥ | janiṣṭa / deva-yajyāya | su-kratuḥ | pāvakaḥ ||7.3.9||
etā | naḥ | agne | saubhagā | didīhi / api | kratum | su-cetasam | vatema || viśvā | stotr̥-bhyaḥ | gr̥ṇate | ca | santu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.3.10||
//4//.

-rv_5:2/5- (rv_7,4)
pra | vaḥ | śukrāya | bhānave | bharadhvam / havyam | matim | ca | agnaye | su-pūtam || yaḥ | daivyāni | mānuṣā | janūṁṣi / antaḥ | viśvāni | vidmanā | jigāti ||7.4.1||
saḥ | gr̥tsaḥ | agniḥ | taruṇaḥ | cit | astu / yataḥ | yaviṣṭhaḥ | ajaniṣṭa | mātuḥ || sam | yaḥ | vanā | yuvate | śuci-dan / bhūri | cit | annā | sam | it | atti | sadyaḥ ||7.4.2||
asya | devasya | sam-sadi | anīke / yam | martāsaḥ | śyetam | jagr̥bhre || ni | yaḥ | gr̥bham | pauruṣeyīm | uvoca / duḥ-okam | agniḥ | āyave | śuśoca ||7.4.3||
ayam | kaviḥ | akaviṣu | pra-cetāḥ / marteṣu | agniḥ | amr̥taḥ | ni | dhāyi || saḥ | mā | naḥ | atra | juhuraḥ | sahasvaḥ / sadā | tve iti | su-manasaḥ | syāma ||7.4.4||
ā | yaḥ | yonim | deva-kr̥tam | sasāda / kratvā | hi | agniḥ | amr̥tān | atārīt || tam | oṣadhīḥ | ca | vaninaḥ | ca | garbham / bhūmiḥ | ca | viśva-dhāyasam | bibharti ||7.4.5||
//5//.

-rv_5:2/6-
īśe | hi | agniḥ | amr̥tasya | bhūreḥ / īśe | rāyaḥ | su-vīryasya | dātoḥ || mā | tvā | vayam | sahasā-van | avīrāḥ / mā | apsavaḥ | pari | sadāma | mā | aduvaḥ ||7.4.6||
pari-sadyam | hi | araṇasya | rekṇaḥ / nityasya | rāyaḥ | patayaḥ | syāma || na | śeṣaḥ | agne | anya-jātam / asti | acetānasya | mā | pathaḥ | vi | dukṣaḥ ||7.4.7||
nahi | grabhāya | araṇaḥ | su-śevaḥ / anya-udaryaḥ | manasā | mantavai | ūm̐ iti || adha | cit | okaḥ | punaḥ | it | saḥ | eti / ā | naḥ | vājī | abhīṣāṭ | etu | navyaḥ ||7.4.8||
tvam | agne | vanuṣyataḥ | ni | pāhi / tvam | ūm̐ iti | naḥ | sahasā-van | avadyāt || sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ / sam | rayiḥ | spr̥hayāyyaḥ | sahasrī ||7.4.9||
etā | naḥ | agne | saubhagā | didīhi / api | kratum | su-cetasam | vatema || viśvā | stotr̥-bhyaḥ | gr̥ṇate | ca | santu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.4.10||
//6//.

-rv_5:2/7- (rv_7,5)
pra | agnaye | tavase | bharadhvam / giram | divaḥ | arataye | pr̥thivyāḥ || yaḥ | viśveṣām | amr̥tānām | upa-sthe / vaiśvānaraḥ | vavr̥dhe | jāgr̥vat-bhiḥ ||7.5.1||
pr̥ṣṭaḥ | divi | dhāyi | agniḥ | pr̥thivyām / netā | sindhūnām | vr̥ṣabhaḥ | stiyānām || saḥ | mānuṣīḥ | abhi | viśaḥ | vi | bhāti / vaiśvānaraḥ | vavr̥dhānaḥ | vareṇa ||7.5.2||
tvat | bhiyā | viśaḥ | āyan | asiknīḥ / asamanāḥ | jahatīḥ | bhojanāni || vaiśvānara | pūrave | śośucānaḥ / puraḥ | yat | agne | darayan | adīdeḥ ||7.5.3||
tava | tri-dhātu | pr̥thivī | uta | dyauḥ / vaiśvānara | vratam | agne | sacanta || tvam | bhāsā | rodasī iti | ā | tatantha / ajasreṇa | śociṣā | śośucānaḥ ||7.5.4||
tvām | agne | haritaḥ | vāvaśānāḥ / giraḥ | sacante | dhunayaḥ | ghr̥tācīḥ || patim | kr̥ṣṭīnām | rathyam | rayīṇām / vaiśvānaram | uṣasām | ketum | ahnām ||7.5.5||
//7//.

-rv_5:2/8-
tve iti | asuryam | vasavaḥ | ni | r̥ṇvan / kratum | hi | te | mitra-mahaḥ | juṣanta || tvam | dasyūn | okasaḥ | agne | ājaḥ / uru | jyotiḥ | janayan | āryāya ||7.5.6||
saḥ | jāyamānaḥ | parame | vi-oman / vāyuḥ | na | pāthaḥ | pari | pāsi | sadyaḥ || tvam | bhuvanā | janayan | abhi | kran / apatyāya | jāta-vedaḥ | daśasyan ||7.5.7||
tām | agne | asme iti | iṣam | ā | īrayasva / vaiśvānara | dyu-matīm | jāta-vedaḥ || yayā | rādhaḥ | pinvasi | viśva-vāra / pr̥thu | śravaḥ | dāśuṣe | martyāya ||7.5.8||
tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum / rayim | ni | vājam | śrutyam | yuvasva || vaiśvānara | mahi | naḥ | śarma | yaccha / rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ ||7.5.9||
//8//.

-rv_5:2/9- (rv_7,6)
pra | sam-rājaḥ | asurasya | pra-śastim / puṁsaḥ | kr̥ṣṭīnām | anu-mādyasya || indrasya-iva | pra | tavasaḥ | kr̥tāni / vande | dārum | vandamānaḥ | vivakmi ||7.6.1||
kavim | ketum | dhāsim | bhānum | adreḥ / hinvanti | śam | rājyam | rodasyoḥ || puram-darasya | gīḥ-bhiḥ | ā | vivāse / agneḥ | vratāni | pūrvyā | mahāni ||7.6.2||
ni | akratūn | grathinaḥ | mr̥dhra-vācaḥ / paṇīn | aśraddhān | avr̥dhān | ayajñān || pra-pra | tān | dasyūn | agniḥ | vivāya / pūrvaḥ | cakāra | aparān | ayajyūn ||7.6.3||
yaḥ | apācīne | tamasi | madantīḥ / prācīḥ | cakāra | nr̥-tamaḥ | śacībhiḥ || tam | īśānam | vasvaḥ | agnim | gr̥ṇīṣe / anānatam | damayantam | pr̥tanyūn ||7.6.4||
yaḥ | dehyaḥ | anamayat | vadha-snaiḥ / yaḥ | arya-patnīḥ | uṣasaḥ | cakāra || saḥ | ni-rudhya | nahuṣaḥ | yahvaḥ | agniḥ / viśaḥ | cakre | bali-hr̥taḥ | sahaḥ-bhiḥ ||7.6.5||
yasya | śarman | upa | viśve | janāsaḥ / evaiḥ | tasthuḥ | su-matim | bhikṣamāṇāḥ || vaiśvānaraḥ | varam | ā | rodasyoḥ / ā | agniḥ | sasāda | pitroḥ | upa-stham ||7.6.6||
ā | devaḥ | dade | budhnyā | vasūni / vaiśvānaraḥ | ut-itā | sūryasya || ā | samudrāt | avarāt | ā | parasmāt / ā | agniḥ | dade | divaḥ | ā | pr̥thivyāḥ ||7.6.7||
//9//.

-rv_5:2/10- (rv_7,7)
pra | vaḥ | devam | cit | sahasānam | agnim / aśvam | na | vājinam | hiṣe | namaḥ-bhiḥ || bhava | naḥ | dūtaḥ | adhvarasya | vidvān / tmanā | deveṣu | vivide | mita-druḥ ||7.7.1||
ā | yāhi | agne | pathyāḥ | anu | svāḥ / mandraḥ | devānām | sakhyam | juṣāṇaḥ || ā | sānu | śuṣmaiḥ | nadayan | pr̥thivyāḥ / jambhebhiḥ | viśvam | uśadhak | vanāni ||7.7.2||
prācīnaḥ | yajñaḥ | su-dhitam | hi | barhiḥ / prīṇīte | agniḥ | īḷitaḥ | na | hotā || ā | mātarā | viśvavāre iti viśva-vāre | huvānaḥ / yataḥ | yaviṣṭha | jajñiṣe | su-śevaḥ ||7.7.3||
sadyaḥ | adhvare | rathiram | jananta / mānuṣāsaḥ | vi-cetasaḥ | yaḥ | eṣām || viśām | adhāyi | viśpatiḥ | duroṇe / agniḥ | mandraḥ | madhu-vacāḥ | r̥ta-vā ||7.7.4||
asādi | vr̥taḥ | vahniḥ | ā-jaganvān / agniḥ | brahmā | nr̥-sadane | vi-dhartā || dyauḥ | ca | yam | pr̥thivī | vavr̥dhāte iti / ā | yam | hotā | yajati | viśva-vāram ||7.7.5||
ete | dyumnebhiḥ | viśvam | ā | atiranta / mantram | ye | vā | aram | naryāḥ | atakṣan || pra | ye | viśaḥ | tiranta | śroṣamāṇāḥ / ā | ye | me | asya | dīdhayan | r̥tasya ||7.7.6||
nu | tvām | agne | īmahe | vasiṣṭhāḥ / īśānam | sūno iti | sahasaḥ | vasūnām || iṣam | stotr̥-bhyaḥ | maghavat-bhyaḥ | ānaṭ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.7.7||
//10//.

-rv_5:2/11- (rv_7,8)
indhe | rājā | sam | aryaḥ | namaḥ-bhiḥ / yasya | pratīkam | ā-hutam | ghr̥tena || naraḥ | havyebhiḥ | īḷate | sa-bādhaḥ / ā | agniḥ | agre | uṣasām | aśoci ||7.8.1||
ayam | ūm̐ iti | syaḥ | su-mahān | avedi / hotā | mandraḥ | manuṣaḥ | yahvaḥ | agniḥ || vi | bhāḥ | akarityakaḥ | sasr̥jānaḥ | pr̥thivyām / kr̥ṣṇa-paviḥ | oṣadhībhiḥ | vavakṣe ||7.8.2||
kayā | naḥ | agne | vi | vasaḥ | su-vr̥ktim / kām | ūm̐ iti | svadhām | r̥ṇavaḥ | śasyamānaḥ || kadā | bhavema | patayaḥ | su-datra / rāyaḥ | vantāraḥ | dustarasya | sādhoḥ ||7.8.3||
pra-pra | ayam | agniḥ | bharatasya | śr̥ṇve / vi | yat | sūryaḥ | na | rocate | br̥hat | bhāḥ || abhi | yaḥ | pūrum | pr̥tanāsu | tasthau / dyutānaḥ | daivyaḥ | atithiḥ | śuśoca ||7.8.4||
asan | it | tve iti | ā-havanāni | bhūri / bhuvaḥ | viśvebhiḥ | su-manāḥ | anīkaiḥ || stutaḥ | cit | agne | śr̥ṇviṣe | gr̥ṇānaḥ / svayam | vardhasva | tanvam | su-jāta ||7.8.5||
idam | vacaḥ | śata-sāḥ | sam-sahasram / ut | agnaye | janiṣīṣṭa | dvi-barhāḥ || śam | yat | stotr̥-bhyaḥ | āpaye | bhavāti / dyu-mat | amīva-cātanam | rakṣaḥ-hā ||7.8.6||
nu | tvām | agne | īmahe | vasiṣṭhāḥ / īśānam | sūno iti | sahasaḥ | vasūnām || iṣam | stotr̥-bhyaḥ | maghavat-bhyaḥ | ānaṭ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.8.7||
//11//.

-rv_5:2/12- (rv_7,9)
abodhi | jāraḥ | uṣasām | upa-sthāt / hotā | mandraḥ | kavi-tamaḥ | pāvakaḥ || dadhāti | ketum | ubhayasya | jantoḥ / havyā | deveṣu | draviṇam | sukr̥t-su ||7.9.1||
saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām / punānaḥ | arkam | puru-bhojasam | naḥ || hotā | mandraḥ | viśām | damūnāḥ / tiraḥ | tamaḥ | dadr̥śe | rāmyāṇām ||7.9.2||
amūraḥ | kaviḥ | aditiḥ | vivasvān / su-saṁsat | mitraḥ | atithiḥ | śivaḥ | naḥ || citra-bhānuḥ | uṣasām | bhāti | agre / apām | garbhaḥ | pra-svaḥ | ā | viveśa ||7.9.3||
īḷenyaḥ | vaḥ | manuṣaḥ | yugeṣu / samana-gāḥ | aśucat | jāta-vedāḥ || su-saṁdr̥śā | bhānunā | yaḥ | vi-bhāti / prati | gāvaḥ | sam-idhānam | budhanta ||7.9.4||
agne | yāhi | dūtyam | mā | riṣaṇyaḥ / devān | accha | brahma-kr̥tā | gaṇena || sarasvatīm | marutaḥ | aśvinā | apaḥ / yakṣi | devān | ratna-dheyāya | viśvān ||7.9.5||
tvām | agne | sam-idhānaḥ | vasiṣṭhaḥ / jarūtham | han | yakṣi | rāye | puram-dhim || puru-nīthā | jāta-vedaḥ | jarasva / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.9.6||
//12//.

-rv_5:2/13- (rv_7,10)
uṣaḥ | na | jāraḥ | pr̥thu | pājaḥ | aśret / davidyutat | dīdyat | śośucānaḥ || vr̥ṣā | hariḥ | śuciḥ | ā | bhāti | bhāsā / dhiyaḥ | hinvānaḥ | uśatīḥ | ajīgariti ||7.10.1||
svaḥ | na | vastoḥ | uṣasām | aroci / yajñam | tanvānāḥ | uśijaḥ | na | manma || agniḥ | janmāni | devaḥ | ā | vi | vidvān / dravat | dūtaḥ | deva-yāvā | vaniṣṭhaḥ ||7.10.2||
accha | giraḥ | matayaḥ | deva-yantīḥ / agnim | yanti | draviṇam | bhikṣamāṇāḥ || su-saṁdr̥śam | su-pratīkam | su-añcam / havya-vāham | aratim | mānuṣāṇām ||7.10.3||
indram | naḥ | agne | vasu-bhiḥ | sa-joṣāḥ / rudram | rudrebhiḥ | ā | vaha | br̥hantam || ādityebhiḥ | aditim | viśva-janyām / br̥haspatim | r̥kva-bhiḥ | viśva-vāram ||7.10.4||
mandram | hotāram | uśijaḥ | yaviṣṭham / agnim | viśaḥ | īḷate | adhvareṣu || saḥ | hi | kṣapā-vān | abhavat | rayīṇām / atandraḥ | dūtaḥ | yajathāya | devān ||7.10.5||
//13//.

-rv_5:2/14- (rv_7,11)
mahān | asi | adhvarasya | pra-ketaḥ / na | r̥te | tvat | amr̥tāḥ | mādayante || ā | viśvebhiḥ | sa-ratham | yāhi | devaiḥ / ni | agne | hotā | prathamaḥ | sada | iha ||7.11.1||
tvām | īḷate | ajiram | dūtyāya / haviṣmantaḥ | sadam | it | mānuṣāsaḥ || yasya | devaiḥ | ā | asadaḥ | barhiḥ | agne / ahāni | asmai | su-dinā | bhavanti ||7.11.2||
triḥ | cit | aktoḥ | pra | cikituḥ | vasūni / tve iti | antaḥ | dāśuṣe | martyāya || manuṣvat | agne | iha | yakṣi | devān / bhava | naḥ | dūtaḥ | abhiśasti-pāvā ||7.11.3||
agniḥ | īśe | br̥hataḥ | adhvarasya / agniḥ | viśvasya | haviṣaḥ | kr̥tasya || kratum | hi | asya | vasavaḥ | juṣanta / atha | devāḥ | dadhire | havya-vāham ||7.11.4||
ā | agne | vaha | haviḥ-adyāya | devān / indra-jyeṣṭhāsaḥ | iha | mādayantām || imam | yajñam | divi | deveṣu | dhehi / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.11.5||
//14//.

-rv_5:2/15- (rv_7,12)
aganma | mahā | namasā | yaviṣṭham / yaḥ | dīdāya | sam-iddhaḥ | sve | duroṇe || citra-bhānum | rodasī iti | antaḥ | urvī iti / su-āhutam | viśvataḥ | pratyañcam ||7.12.1||
saḥ | mahnā | viśvā | duḥ-itāni | sāhvān / agniḥ | stave | dame | ā | jāta-vedāḥ || saḥ | naḥ | rakṣiṣat | duḥ-itāt | avadyāt / asmān | gr̥ṇataḥ | uta | naḥ | maghonaḥ ||7.12.2||
tvam | varuṇaḥ | uta | mitraḥ | agne / tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ || tve iti | vasu | su-sananāni | santu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.12.3||
//15//.

-rv_5:2/16- (rv_7,13)
pra | agnaye | viśva-śuce | dhiyam-dhe / asura-ghne | manma | dhītim | bharadhvam || bhare | haviḥ | na | barhiṣi | prīṇānaḥ / vaiśvānarāya | yataye | matīnām ||7.13.1||
tvam | agne | śociṣā | śośucānaḥ / ā | rodasī iti | apr̥ṇāḥ | jāyamānaḥ || tvam | devān | abhi-śasteḥ | amuñcaḥ / vaiśvānara | jāta-vedaḥ | mahi-tvā ||7.13.2||
jātaḥ | yat | agne | bhuvanā | vi | akhyaḥ / paśūn | na | gopāḥ | iryaḥ | pari-jmā || vaiśvānara | brahmaṇe | vinda | gātum / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.13.3||
//16//.

-rv_5:2/17- (rv_7,14)
sam-idhā | jāta-vedase / devāya | devahūti-bhiḥ || haviḥ-bhiḥ | śukra-śociṣe | namasvinaḥ / vayam | dāśema | agnaye ||7.14.1||
vayam | te | agne | sam-idhā | vidhema / vayam | dāśema | su-stutī | yajatra || vayam | ghr̥tena | adhvarasya | hotaḥ / vayam | deva | haviṣā | bhadra-śoce ||7.14.2||
ā | naḥ | devebhiḥ | upa | deva-hūtim / agne | yāhi | vaṣaṭ-kr̥tim | juṣāṇaḥ || tubhyam | devāya | dāśataḥ | syāma / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.14.3||
//17//.

-rv_5:2/18- (rv_7,15)
upa-sadyāya | mīḷhuṣe / āsye | juhuta | haviḥ || yaḥ | naḥ | nediṣṭham | āpyam ||7.15.1||
yaḥ | pañca | carṣaṇīḥ | abhi / ni-sasāda | dame-dame || kaviḥ | gr̥ha-patiḥ | yuvā ||7.15.2||
saḥ | naḥ | vedaḥ | amātyam / agniḥ | rakṣatu | viśvataḥ || uta | asmān | pātu | aṁhasaḥ ||7.15.3||
navam | nu | stomam | agnaye / divaḥ | śyenāya | jījanam || vasvaḥ | kuvit | vanāti | naḥ ||7.15.4||
spārhāḥ | yasya | śriyaḥ | dr̥śe / rayiḥ | vīra-vataḥ | yathā || agre | yajñasya | śocataḥ ||7.15.5||
//18//.

-rv_5:2/19-
saḥ | imām | vetu | vaṣaṭ-kr̥tim / agniḥ | juṣata | naḥ | giraḥ || yajiṣṭhaḥ | havya-vāhanaḥ ||7.15.6||
ni | tvā | nakṣya | viśpate / dyu-mantam | deva | dhīmahi || su-vīram | agne | ā-huta ||7.15.7||
kṣapaḥ | usraḥ | ca | dīdihi / su-agnayaḥ | tvayā | vayam || su-vīraḥ | tvam | asma-yuḥ ||7.15.8||
upa | tvā | sātaye | naraḥ / viprāsaḥ | yanti | dhīti-bhiḥ || upa | akṣarā | sahasriṇī ||7.15.9||
agniḥ | rakṣāṁsi | sedhati / śukra-śociḥ | amartyaḥ || śuciḥ | pāvakaḥ | īḍyaḥ ||7.15.10||
//19//.

-rv_5:2/20-
saḥ | naḥ | rādhāṁsi | ā | bhara / īśānaḥ | sahasaḥ | yaho iti || bhagaḥ | ca | dātu | vāryam ||7.15.11||
tvam | agne | vīra-vat | yaśaḥ / devaḥ | ca | savitā | bhagaḥ || ditiḥ | ca | dāti | vāryam ||7.15.12||
agne | rakṣa | naḥ | aṁhasaḥ / prati | sma | deva | riṣataḥ || tapiṣṭhaiḥ | ajaraḥ | daha ||7.15.13||
adha | mahī | naḥ | āyasī / anādhr̥ṣṭaḥ | nr̥-pītaye || pūḥ | bhava | śata-bhujiḥ ||7.15.14||
tvam | naḥ | pāhi | aṁhasaḥ / doṣā-vastaḥ | agha-yataḥ || divā | naktam | adābhya ||7.15.15||
//20//.

-rv_5:2/21- (rv_7,16)
enā | vaḥ | agnim | namasā / ūrjaḥ | napātam | ā | huve || priyam | cetiṣṭham | aratim | su-adhvaram / viśvasya | dūtam | amr̥tam ||7.16.1||
saḥ | yojate | aruṣā | viśva-bhojasā / saḥ | dudravat | su-āhutaḥ || su-brahmā | yajñaḥ | su-śamī | vasūnām / devam | rādhaḥ | janānām ||7.16.2||
ut | asya | śociḥ | asthāt / ā-juhvānasya | mīḷhuṣaḥ || ut | dhūmāsaḥ | aruṣāsaḥ | divi-spr̥śaḥ / sam | agnim | indhate | naraḥ ||7.16.3||
tam | tvā | dūtam | kr̥ṇmahe | yaśaḥ-tamam / devān | ā | vītaye | vaha || viśvā | sūno iti | sahasaḥ | marta-bhojanā / rāsva | tat | yat | tvā | īmahe ||7.16.4||
tvam | agne | gr̥ha-patiḥ / tvam | hotā | naḥ | adhvare || tvam | potā | viśva-vāra | pra-cetāḥ / yakṣi | veṣi | ca | vāryam ||7.16.5||
kr̥dhi | ratnam | yajamānāya | sukrato iti su-krato / tvam | hi | ratna-dhāḥ | asi || ā | naḥ | r̥te | śiśīhi | viśvam | r̥tvijam / su-śaṁsaḥ | yaḥ | ca | dakṣate ||7.16.6||
//21//.

-rv_5:2/22-
tve iti | agne | su-āhuta / priyāsaḥ | santu | sūrayaḥ || yantāraḥ | ye | magha-vānaḥ | janānām / ūrvān | dayanta | gonām ||7.16.7||
yeṣām | iḷā | ghr̥ta-hastā | duroṇe | ā / api | prātā | ni-sīdati || tān | trāyasva | sahasya | druhaḥ | nidaḥ / yaccha | naḥ | śarma | dīrgha-śrut ||7.16.8||
saḥ | mandrayā | ca | jihvayā / vahniḥ | āsā | viduḥ-taraḥ || agne | rayim | maghavat-bhyaḥ | naḥ | ā | vaha / havya-dātim | ca | sūdaya ||7.16.9||
ye | rādhāṁsi | dadati | aśvyā | maghā / kāmena | śravasaḥ | mahaḥ || tān | aṁhasaḥ | pipr̥hi | partr̥-bhiḥ | tvam / śatam | pūḥ-bhiḥ | yaviṣṭhya ||7.16.10||
devaḥ | vaḥ | draviṇaḥ-dāḥ / pūrṇām | vivaṣṭi | ā-sicam || ut | vā | siñcadhvam | upa | vā | pr̥ṇadhvam / āt | it | vaḥ | devaḥ | ohate ||7.16.11||
tam | hotāram | adhvarasya | pra-cetasam / vahnim | devāḥ | akr̥ṇvata || dadhāti | ratnam | vidhate | su-vīryam / agniḥ | janāya | dāśuṣe ||7.16.12||
//22//.

-rv_5:2/23- (rv_7,17)
agne | bhava | su-samidhā | sam-iddhaḥ / uta | barhiḥ | urviyā | vi | str̥ṇītām ||7.17.1||
uta | dvāraḥ | uśatīḥ | vi | śrayantām / uta | devān | uśataḥ | ā | vaha | iha ||7.17.2||
agne | vīhi | haviṣā | yakṣi | devān / su-adhvarā | kr̥ṇuhi | jāta-vedaḥ ||7.17.3||
su-adhvarā | karati | jāta-vedāḥ / yakṣat | devān | amr̥tān | piprayat | ca ||7.17.4||
vaṁsva | viśvā | vāryāṇi | praceta iti pra-cetaḥ / satyāḥ | bhavantu | ā-śiṣaḥ | naḥ | adya ||7.17.5||
tvām | ūm̐ iti | te | dadhire | havya-vāham / devāsaḥ | agne | ūrjaḥ | ā | napātam ||7.17.6||
te | te | devāya | dāśataḥ | syāma / mahaḥ | naḥ | ratnā | vi | dadhaḥ | iyānaḥ ||7.17.7||
//23//.

-rv_5:2/24- (rv_7,18)
tve iti | ha | yat | pitaraḥ | cit | naḥ | indra / viśvā | vāmā | jaritāraḥ | asanvan || tve iti | gāvaḥ | su-dughāḥ | tve iti | hi | aśvāḥ / tvam | vasu | deva-yate | vaniṣṭhaḥ ||7.18.1||
rājā-iva | hi | jani-bhiḥ | kṣeṣi | eva / ava | dyu-bhiḥ | abhi | viduḥ | kaviḥ | san || piśā | giraḥ | magha-van | gobhiḥ | aśvaiḥ / tvā-yataḥ | śiśīhi | rāye | asmān ||7.18.2||
imāḥ | ūm̐ iti | tvā | paspr̥dhānāsaḥ | atra / mandrāḥ | giraḥ | deva-yantīḥ | upa | sthuḥ || arvācī | te | pathyā | rāyaḥ | etu / syāma | te | su-matau | indra | śarman ||7.18.3||
dhenum | na | tvā | su-yavase | dudhukṣan / upa | brahmāṇi | sasr̥je | vasiṣṭhaḥ || tvām | it | me | go-patim | viśvaḥ | āha / ā | naḥ | indraḥ | su-matim | gantu | accha ||7.18.4||
arṇāṁsi | cit | paprathānā | su-dāse / indraḥ | gādhāni | akr̥ṇot | su-pārā || śardhantam | śimyum | ucathasya | navyaḥ / śāpam | sindhūnām | akr̥ṇot | aśastīḥ ||7.18.5||
//24//.

-rv_5:2/25-
puroḷāḥ | it | turvaśaḥ | yakṣuḥ | āsīt / rāye | matsyāsaḥ | ni-śitāḥ | api-iva || śruṣṭim | cakruḥ | bhr̥gavaḥ | druhyavaḥ | ca / sakhā | sakhāyam | atarat | viṣūcoḥ ||7.18.6||
ā | pakthāsaḥ | bhalānasaḥ | bhananta | ā / alināsaḥ | viṣāṇinaḥ | śivāsaḥ || ā | yaḥ | anayat | sadha-māḥ | āryasya / gavyā | tr̥tsu-bhyaḥ | ajagan | yudhā | nr̥̄n ||7.18.7||
duḥ-ādhyaḥ | aditim | srevayantaḥ / acetasaḥ | vi | jagr̥bhre | parūṣṇīm || mahnā | avivyak | pr̥thivīm | patyamānaḥ / paśuḥ | kaviḥ | aśayat | cāyamānaḥ ||7.18.8||
īyuḥ | artham | na | ni-artham | paruṣṇīm / āśuḥ | cana | it | ābhi-pitvam | jagāma || su-dāse | indraḥ | su-tukān | amitrān / arandhayat | mānuṣe | vadhri-vācaḥ ||7.18.9||
īyuḥ | gāvaḥ | na | yavasāt | agopāḥ / yathā-kr̥tam | abhi | mitram | citāsaḥ || pr̥śni-gāvaḥ | pr̥śni-nipreṣitāsaḥ / śruṣṭim | cakruḥ | ni-yutaḥ | rantayaḥ | ca ||7.18.10||
//25//.

-rv_5:2/26-
ekam | ca | yaḥ | viṁśatim | ca | śravasyā / vaikarṇayoḥ | janān | rājā | ni | astarityastaḥ || dasmaḥ | na | sadman | ni | śiśāti | barhiḥ / śūraḥ | sargam | akr̥ṇot | indraḥ | eṣām ||7.18.11||
adha | śrutam | kavaṣam | vr̥ddham | ap-su / anu | druhyum | ni | vr̥ṇak | vajra-bāhuḥ || vr̥ṇānāḥ | atra | sakhyāya | sakhyam / tvā-yantaḥ | ye | amadan | anu | tvā ||7.18.12||
vi | sadyaḥ | viśvā | dr̥ṁhitāni | eṣām / indraḥ | puraḥ | sahasā | sapta | dardariti dardaḥ || vi | ānavasya | tr̥tsave | gayam | bhāk / jeṣma | pūrum | vidathe | mr̥dhra-vācam ||7.18.13||
ni | gavyavaḥ | anavaḥ | duhyavaḥ | ca / ṣaṣṭiḥ | śatā | susupuḥ | ṣaṭ | sahasrā || ṣaṣṭiḥ | vīrāsaḥ | adhi | ṣaṭ | duvaḥ-yu / viśvā | it | indrasya | vīryā | kr̥tāni ||7.18.14||
indreṇa | ete | tr̥tsavaḥ | veviṣāṇāḥ / āpaḥ | na | sr̥ṣṭāḥ | adhavanta | nīcīḥ || duḥ-mitrāsaḥ | prakala-vit | mimānāḥ / jahuḥ | viśvāni | bhojanā | su-dāse ||7.18.15||
//26//.

-rv_5:2/27-
ardham | vīrasya | śr̥ta-pām | anindram / parā | śardhantam | nunude | abhi | kṣām || indraḥ | manyum | manyu-myaḥ | mimāya / bheje | pathaḥ | vartanim | patyamānaḥ ||7.18.16||
ādhreṇa | cit | tat | ūm̐ iti | ekam | cakāra / siṁhyam | cit | petvena | jaghāna || ava | sraktīḥ | veśyā | avr̥ścat | indraḥ / pra | ayacchat | viśvā | bhojanā | su-dāse ||7.18.17||
śaśvantaḥ | hi | śatravaḥ | raradhuḥ | te / bhedasya | cit | śardhataḥ | vinda | randhim || martān | enaḥ | stuvataḥ | yaḥ | kr̥ṇoti / tigmam | tasmin | ni | jahi | vajram | indra ||7.18.18||
āvat | indram | yamunā | tr̥tsavaḥ | ca / pra | atra | bhedam | sarva-tātā | muṣāyat || ajāsaḥ | ca | śigravaḥ | yakṣavaḥ | ca / balim | śīrṣāṇi | jabhruḥ | aśvyāni ||7.18.19||
na | te | indra | su-matayaḥ | na | rāyaḥ / sam-cakṣe | pūrvāḥ | uṣasaḥ | na | nūtnāḥ || devakam | cit | mānyamānam | jaghantha / ava | tmanā | br̥hataḥ | śambaram | bhet ||7.18.20||
//27//.

-rv_5:2/28-
pra | ye | gr̥hāt | amamaduḥ | tvā-yā / parā-śaraḥ | śata-yātuḥ | vasiṣṭhaḥ || na | te | bhojasya | sakhyam | mr̥ṣanta / adha | sūri-bhyaḥ | su-dinā | vi | ucchān ||7.18.21||
dve iti | naptuḥ | deva-vataḥ | śate iti | goḥ / dvā | rathā | vadhū-mantā | su-dāsaḥ || arhan | agne | paija-vanasya | dānam / hotā-iva | sadma | pari | emi | rebhan ||7.18.22||
catvāraḥ | mā | paija-vanasya | dānāḥ / smat-diṣṭayaḥ | kr̥śaninaḥ | nireke || r̥jrāsaḥ | mā | pr̥thivi-sthāḥ | su-dāsaḥ / tokam | tokāya | śravase | vahanti ||7.18.23||
yasya | śravaḥ | rodasī iti | antaḥ | urvī iti / śīrṣṇe-śīrṣṇe | vi-babhāja | vi-bhaktā || sapta | it | indram | na | sravataḥ | gr̥ṇanti / ni | yudhyāmadhim | āśiśāt | abhīke ||7.18.24||
imam | naraḥ | marutaḥ | saścata | anu / divaḥ-dāsam | na | pitaram | su-dāsaḥ || aviṣṭana | paija-vanasya | ketam / duḥ-naśam | kṣatram | ajaram | duvaḥ-yu ||7.18.25||
//28//.

-rv_5:2/29- (rv_7,19)
yaḥ | tigma-śr̥ṅgaḥ | vr̥ṣabhaḥ | na | bhīmaḥ / ekaḥ | kr̥ṣṭīḥ | cyavayati | pra | viśvāḥ || yaḥ | śaśvataḥ | adāśuṣaḥ | gayasya / pra-yantā | asi | susvi-tarāya | vedaḥ ||7.19.1||
tvam | ha | tyat | indra | kutsam | āvaḥ / śuśrūṣamāṇaḥ | tanvā | sa-marye || dāsam | yat | śuṣṇam | kuyavam | ni | asmai / arandhayaḥ | ārjuneyāya | śikṣan ||7.19.2||
tvam | dhr̥ṣṇo iti | dhr̥ṣatā | vīta-havyam / pra | āvaḥ | viśvābhiḥ | ūti-bhiḥ | su-dāsam || pra | pauru-kutsim | trasadasyum | āvaḥ / kṣetra-sātā | vr̥tra-hatyeṣu | pūrum ||7.19.3||
tvam | nr̥-bhiḥ | nr̥-manaḥ | deva-vītau / bhūrīṇi | vr̥trā | hari-aśva | haṁsi || tvam | ni | dasyum | cumurim | dhunim | ca / asvāpayaḥ | dabhītaye | su-hantu ||7.19.4||
tava | cyautnāni | vajra-hasta | tāni / nava | yat | puraḥ | navatim | ca | sadyaḥ || ni-veśane | śata-tamā | aviveṣīḥ / ahan | ca | vr̥tram | namucim | uta | ahan ||7.19.5||
//29//.

-rv_5:2/30-
sanā | tā | te | indra | bhojanāni / rāta-havyāya | dāśuṣe | su-dāse || vr̥ṣṇe | te | harī iti | vr̥ṣaṇā | yunajmi / vyantu | brahmāṇi | puru-śāka | vājam ||7.19.6||
mā | te | asyām | sahasā-van | pariṣṭau / aghāya | bhūma | hari-vaḥ | parā-dai || trāyasva | naḥ | avr̥kebhiḥ | varūthaiḥ / tava | priyāsaḥ | sūriṣu | syāma ||7.19.7||
priyāsaḥ | it | te | magha-van | abhiṣṭau | naraḥ | madema | śaraṇe | sakhāyaḥ || ni | turvaśam | ni | yādvam | śiśīhi / atithi-gvāya | śaṁsyam | kariṣyan ||7.19.8||
sadyaḥ | cit | nu | te | magha-van | abhiṣṭau / naraḥ | śaṁsanti | uktha-śasaḥ | ukthā || ye | te | havebhiḥ | vi | paṇīn | adāśan / asmān | vr̥ṇīṣva | yujyāya | tasmai ||7.19.9||
ete | stomāḥ | narām | nr̥-tama | tubhyam / asmadryañcaḥ | dadataḥ | maghāni || teṣām | indra | vr̥tra-hatye | śivaḥ | bhūḥ / sakhā | ca | śūraḥ | avitā | ca | nr̥ṇām ||7.19.10||
nu | indra | śūra | stavamānaḥ | ūtī / brahma-jūtaḥ | tanvā | vavr̥dhasva || upa | naḥ | vājān | mimīhi | upa | stīn / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.19.11||
//30//.

-rv_5:3/1- (rv_7,20)
ugraḥ | jajñe | vīryāya | svadhā-vān / cakriḥ | apaḥ | naryaḥ | yat | kariṣyan || jagmiḥ | yuvā | nr̥-sadanam | avaḥ-bhiḥ / trātā | naḥ | indraḥ | enasaḥ | mahaḥ | cit ||7.20.1||
hantā | vr̥tram | indraḥ | śūśuvānaḥ / pra | āvīt | nu | vīraḥ | jaritāram | ūtī || kartā | su-dāse | aha | vai | ūm̐ iti | lokam / dātā | vasu | muhuḥ | ā | dāśuṣe | bhūt ||7.20.2||
yudhmaḥ | anarvā | khaja-kr̥t | samat-vā / śūraḥ | satrāṣāṭ | januṣā | īm | aṣāḷhaḥ || vi | āse | indraḥ | pr̥tanāḥ | su-ojāḥ / adha | viśvam | śatru-yantam | jaghāna ||7.20.3||
ubhe iti | cit | indra | rodasī iti | mahi-tvā / ā | paprātha | taviṣībhiḥ | tuviṣmaḥ || ni | vajram | indraḥ | hari-vān | mimikṣan / sam | andhasā | madeṣu | vai | uvoca ||7.20.4||
vr̥ṣā | jajāna | vr̥ṣaṇam | raṇāya / tam | ūm̐ iti | cit | nārī | naryam | sasūva || pra | yaḥ | senā-nīḥ | adha | nr̥-bhyaḥ | asti / inaḥ | satvā | go-eṣaṇaḥ | saḥ | dhr̥ṣṇuḥ ||7.20.5||
//1//.

-rv_5:3/2-
nu | cit | saḥ | bhreṣate | janaḥ | na | reṣat / manaḥ | yaḥ | asya | ghoram | ā-vivāsāt || yajñaiḥ | yaḥ | indre | dadhate | duvāṁsi / kṣayat | saḥ | rāye | r̥ta-pāḥ | r̥te-jāḥ ||7.20.6||
yat | indra | pūrvaḥ | aparāya | śikṣan / ayat | jyāyān | kanīyasaḥ | deṣṇam || amr̥taḥ | it | pari | āsīta | dūram / ā | citra | citryam | bhara | rayim | naḥ ||7.20.7||
yaḥ | te | indra | priyaḥ | janaḥ | dadāśat / asat | nireke | adri-vaḥ | sakhā | te || vayam | te | asyām | su-matau | caniṣṭhāḥ / syāma | varūthe | aghnataḥ | nr̥-pītau ||7.20.8||
eṣaḥ | stomaḥ | acikradat | vr̥ṣā | te / uta | stāmuḥ | magha-van | akrapiṣṭa || rāyaḥ | kāmaḥ | jaritāram | te | ā | agan / tvam | aṅga | śakra | vasvaḥ | ā | śakaḥ | naḥ ||7.20.9||
saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ / tmanā | ca | ye | magha-vānaḥ | junanti || vasvī | su | te | jaritre | astu | śaktiḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.20.10||
//2//.

-rv_5:3/3- (rv_7,21)
asāvi | devam | go-r̥jīkam | andhaḥ / ni | asmin | indraḥ | januṣā | īm | uvoca || bodhāmasi | tvā | hari-aśva | yajñaiḥ / bodha | naḥ | stomam | andhasaḥ | madeṣu ||7.21.1||
pra | yanti | yajñam | vipayanti | barhiḥ / soma-mādaḥ | vidathe | dudhra-vācaḥ || ni | ūm̐ iti | bhriyante | yaśasaḥ | gr̥bhāt | ā / dūre-upabdaḥ | vr̥ṣaṇaḥ | nr̥-sācaḥ ||7.21.2||
tvam | indra | sravitavai | apaḥ | kariti kaḥ / pari-sthitāḥ | ahinā | śūra | pūrvīḥ || tvat | vāvakre | rathyaḥ | na | dhenāḥ / rejante | viśvā | kr̥trimāṇi | bhīṣā ||7.21.3||
bhīmaḥ | viveṣa | āyudhebhiḥ | eṣām / apāṁsi | viśvā | naryāṇi | vidvān || indraḥ | puraḥ | jarhr̥ṣāṇaḥ | vi | dūdhot / vi | vajra-hastaḥ | mahinā | jaghāna ||7.21.4||
na | yātavaḥ | indra | jūjuvuḥ | naḥ / na | vandanā | śaviṣṭha | vedyābhiḥ || saḥ | śardhat | aryaḥ | viṣuṇasya | jantoḥ / mā | śiśna-devāḥ | api | guḥ | r̥tam | naḥ ||7.21.5||
//3//.

-rv_5:3/4-
abhi | kratvā | indra | bhūḥ | adha | jman / na | te | vivyak | mahimānam | rajāṁsi || svena | hi | vr̥tram | śavasā | jaghantha / na | śatruḥ | antam | vividat | yudhā | te ||7.21.6||
devāḥ | cit | te | asuryāya | pūrve / anu | kṣatrāya | mamire | sahāṁsi || indraḥ | maghāni | dayate | vi-sahya / indram | vājasya | johuvanta | sātau ||7.21.7||
kīriḥ | cit | hi | tvām | avase | juhāva / īśānam | indra | saubhagasya | bhūreḥ || avaḥ | babhūtha | śatam-ūte | asme iti / abhi-kṣattuḥ | tvā-vataḥ | varūtā ||7.21.8||
sakhāyaḥ | te | indra | viśvaha | syāma / namaḥ-vr̥dhāsaḥ | mahinā | tarutra || vanvantu | sma | te | avasā | sam-īke / abhi-itim | aryaḥ | vanuṣām | śavāṁsi ||7.21.9||
saḥ | naḥ | indra | tva-yatāyai | iṣe | dhāḥ / tmanā | ca | ye | magha-vānaḥ | junanti || vasvī | su | te | jaritre | astu | śaktiḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.21.10||
//4//.

-rv_5:3/5- (rv_7,22)
piba | somam | indra | mandatu | tvā / yam | te | susāva | hari-aśva | adriḥ || sotuḥ | bāhu-bhyām | su-yataḥ | na | arvā ||7.22.1||
yaḥ | te | madaḥ | yujyaḥ | cāruḥ | asti / yena | vr̥trāṇi | hari-aśva | haṁsi || saḥ | tvām | indra | prabhuvaso iti prabhu-vaso | mamattu ||7.22.2||
bodha | su | me | magha-van | vācam | ā | imām / yām | te | vasiṣṭhaḥ | arcati | pra-śastim || imā | brahma | sadha-māde | juṣasva ||7.22.3||
śrudhi | havam | vi-pipānasya | adreḥ / bodha | viprasya | arcataḥ | manīṣām || kr̥ṣva | duvāṁsi | antamā | sacā | imā ||7.22.4||
na | te | giraḥ | api | mr̥ṣye | turasya / na | su-stutim | asuryasya | vidvān || sadā | te | nāma | sva-yaśaḥ | vivakmi ||7.22.5||
//5//.

-rv_5:3/6-
bhūri | hi | te | savanā | mānuṣeṣu / bhūri | manīṣī | havate | tvām | it || mā | āre | asmat | magha-van | jyok | kariti kaḥ ||7.22.6||
tubhya | it | imā | savanā | śūra | viśvā / tubhyam | brahmāṇi | vardhanā | kr̥ṇomi || tvam | nr̥-bhiḥ | havyaḥ | viśvadhā | asi ||7.22.7||
nu | cit | nu | te | manyamānasya | dasma / ut | aśnuvanti | mahimānam | ugra || na | vīryam | indra | te | na | rādhaḥ ||7.22.8||
ye | ca | pūrve | r̥ṣayaḥ | ye | ca | nūtnāḥ / indra | brahmāṇi | janayanta | viprāḥ || asme iti | te | santu | sakhyā | śivāni / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.22.9||
//6//.

-rv_5:3/7- (rv_7,23)
ut | ūm̐ iti | brahmāṇi | airata | śravasyā / indram | sa-marye | mahaya | vasiṣṭha || ā | yaḥ | viśvāni | śavasā | tatāna / upa-śrotā | me | īvataḥ | vacāṁsi ||7.23.1||
ayāmi | ghoṣaḥ | indra | deva-jāmiḥ / irajyanta | yat | śurudhaḥ | vi-vāci || nahi | svam | āyuḥ | cikite | janeṣu / tāni | it | aṁhāṁsi | ati | parṣi | asmān ||7.23.2||
yuje | ratham | go-eṣaṇam | hari-bhyām / upa | brahmāṇi | jujuṣāṇam | asthuḥ || vi | bādhiṣṭa | syaḥ | rodasī iti | mahi-tvā / indraḥ | vr̥trāṇi | aprati | jaghanvān ||7.23.3||
āpaḥ | cit | pipyuḥ | staryaḥ | na | gāvaḥ / nakṣan | r̥tam | jaritāraḥ | te | indra || yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha / tvam | hi | dhībhiḥ | dayase | vi | vājān ||7.23.4||
te | tvā | madāḥ | indra | mādayantu / śuṣmiṇam | tuvi-rādhasam | jaritre || ekaḥ | deva-trā | dayase | hi | martān / asmin | śūra | savane | mādayasva ||7.23.5||
eva | it | indram | vr̥ṣaṇam | vajra-bāhum / vasiṣṭhāsaḥ | abhi | arcanti | arkaiḥ || saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go-mat / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.23.6||
//7//.

-rv_5:3/8- (rv_7,24)
yoniḥ | te | indra | sadane | akāri / tam | ā | nr̥-bhiḥ | puru-hūta | pra | yāhi || asaḥ | yathā | naḥ | avitā | vr̥dhe | ca / dadaḥ | vasūni | mamadaḥ | ca | somaiḥ ||7.24.1||
gr̥bhītam | te | manaḥ | indra | dvi-barhāḥ / sutaḥ | somaḥ | pari-siktā | madhūni || visr̥ṣṭa-dhenā | bharate | su-vr̥ktiḥ / iyam | indram | johuvatī | manīṣā ||7.24.2||
ā | naḥ | divaḥ | ā | pr̥thivyāḥ | r̥jīṣin / idam | barhiḥ | soma-peyāya | yāhi || vahantu | tvā | harayaḥ | madryañcam / āṅgūṣam | accha | tavasam | madāya ||7.24.3||
ā | naḥ | viśvābhiḥ | ūti-bhiḥ | sa-joṣāḥ / brahma | juṣāṇaḥ | hari-aśva | yāhi || varīvr̥jat | sthavirebhiḥ | su-śipra / asme iti | dadhat | vr̥ṣaṇam | śuṣmam | indra ||7.24.4||
eṣaḥ | stomaḥ | mahe | ugrāya | vāhe / dhuri-iva | atyaḥ | na | vājayan | adhāyi || indra | tvā | ayam | arkaḥ | īṭṭe | vasūnām / divi-iva | dyām | adhi | naḥ | śromatam | dhāḥ ||7.24.5||
eva | naḥ | indra | vāryasya | pūrdhi / pra | te | mahīm | su-matim | vevidāma || iṣam | pinva | maghavat-bhyaḥ | su-vīrām / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.24.6||
//8//.

-rv_5:3/9- (rv_7,25)
ā | te | mahaḥ | indra | ūtī | ugra / sa-manyavaḥ | yat | sam-aranta | senāḥ || patāti | didyut | naryasya | bāhvoḥ / mā | te | manaḥ | viṣvadryak | vi | cārīt ||7.25.1||
ni | duḥ-ge | indra | śnathihi | amitrān / abhi | ye | naḥ | martāsaḥ | amanti || āre | tam | śaṁsam | kr̥ṇuhi | ninitsoḥ / ā | naḥ | bhara | sam-bharaṇam | vasūnām ||7.25.2||
śatam | te | śiprin | ūtayaḥ | su-dāse / sahasram | śaṁsāḥ | uta | rātiḥ | astu || jahi | vadhaḥ | vanuṣaḥ | martyasya / asme iti | dyumnam | adhi | ratnam | ca | dhehi ||7.25.3||
tvā-vataḥ | hi | indra | kratve | asmi / tvā-vataḥ | avituḥ | śūra | rātau || viśvā | it | ahāni | taviṣī-vaḥ | ugra / okaḥ | kr̥ṇuṣva | hari-vaḥ | na | mardhīḥ ||7.25.4||
kutsāḥ | ete | haryi-aśvāya | śūṣam / indre | sahaḥ | deva-jūtam | iyānāḥ || satrā | kr̥dhi | su-hanā | śūra | vr̥trā / vayam | tarutrāḥ | sanuyāma | vājam ||7.25.5||
eva | naḥ | indra | vāryasya | pūrdhi / pra | te | mahīm | su-matim | vevidāma || iṣam | pinva | maghavat-bhyaḥ | su-vīrām / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.25.6||
//9//.

-rv_5:3/10- (rv_7,26)
na | somaḥ | indram | asutaḥ | mamāda / na | abrahmāṇaḥ | magha-vānam | sutāsaḥ || tasmai | uktham | janaye | yat | jujoṣat / nr̥-vat | navīyaḥ | śr̥ṇavat | yathā | naḥ ||7.26.1||
ukthe-ukthe | somaḥ | indram | mamāda / nīthe-nīthe | magha-vānam | sutāsaḥ || yat | īm | sa-bādhaḥ | pitaram | na | putrāḥ / samāna-dakṣāḥ | avase | havante ||7.26.2||
cakāra | tā | kr̥ṇavat | nūnam | anyā / yāni | bruvanti | vedhasaḥ | suteṣu || janīḥ-iva | patiḥ | ekaḥ | samānaḥ / ni | mamr̥je | puraḥ | indraḥ | su | sarvāḥ ||7.26.3||
eva | tam | āhuḥ | uta | śr̥ṇve | indraḥ / ekaḥ | vi-bhaktā | taraṇiḥ | maghānām || mithaḥ-turaḥ | ūtayaḥ | yasya | pūrvīḥ / asme iti | bhadrāṇi | saścata | priyāṇi ||7.26.4||
eva | vasiṣṭhaḥ | indram | ūtaye | nr̥̄n / kr̥ṣṭīnām | vr̥ṣabham | sute | gr̥ṇāti || sahasriṇaḥ | upa | naḥ | māhi | vājān / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.26.5||
//10//.

-rv_5:3/11- (rv_7,27)
indram | naraḥ | nema-dhitā | havante / yat | pāryāḥ | yunajate | dhiyaḥ | tāḥ || śūraḥ | nr̥-sātā | śavasaḥ | cakānaḥ / ā | go-mati | vraje | bhaja | tvam | naḥ ||7.27.1||
yaḥ | indra | śuṣmaḥ | magha-van | te | asti / śikṣa | sakhi-bhyaḥ | puru-hūta | nr̥-bhyaḥ || tvam | hi | dr̥ḷhā | magha-van | vi-cetāḥ / apa | vr̥dhi | pari-vr̥tam | na | rādhaḥ ||7.27.2||
indraḥ | rājā | jagataḥ | carṣaṇīnām / adhi | kṣami | viṣu-rūpam | yat | asti || tataḥ | dadāti | dāśuṣe | vasūni / codat | rādhaḥ | upa-stutaḥ | cit | arvāk ||7.27.3||
nu | cit | naḥ | indraḥ | magha-vā | sa-hūtī / dānaḥ | vājam | ni | yamate | naḥ | ūtī || anūnā | yasya | dakṣiṇā | pīpāya / vāmam | nr̥-bhyaḥ | abhi-vītā | sakhi-bhyaḥ ||7.27.4||
nu | indra | rāye | varivaḥ | kr̥dhi | naḥ / ā | te | manaḥ | vavr̥tyāma | maghāya || go-mat | aśva-vat | ratha-vat | vyantaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.27.5||
//11//.

-rv_5:3/12- (rv_7,28)
brahma | naḥ | indra | upa | yāhi | vidvān / arvāñcaḥ | te | harayaḥ | santu | yuktāḥ || viśve | cit | hi | tvā | vi-havanta | martāḥ / asmākam | it | śr̥ṇuhi | viśvam-inva ||7.28.1||
havam | te | indra | mahimā | vi | ānaṭ / brahma | yat | pāsi | śavasin | r̥ṣīṇām || ā | yat | vajram | dadhiṣe | haste | ugra / ghoraḥ | san | kratvā | janiṣṭhāḥ | aṣāḷhaḥ ||7.28.2||
tava | pra-nītī | indra | johuvānān / sam | yat | nr̥̄n | na | rodasī iti | ninetha || mahe | kṣatrāya | śavase | hi | jajñe / atūtujim | cit | tūtujiḥ | aśiśnat ||7.28.3||
ebhiḥ | naḥ | indra | aha-bhiḥ | daśasya / duḥ-mitrāsaḥ | hi | kṣitayaḥ | pavante || prati | yat | caṣṭe | anr̥tam | anenāḥ / ava | dvitā | varuṇaḥ | māyī | naḥ | sāt ||7.28.4||
vocema | it | indram | magha-vānam | enam / mahaḥ | rāyaḥ | rādhasaḥ | yat | dadat | naḥ || yaḥ | arcataḥ | brahma-kr̥tim | aviṣṭhaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.28.5||
//12//.

-rv_5:3/13- (rv_7,29)
ayam | somaḥ | indra | tubhyam | sunve / ā | tu | pra | yāhi | hari-vaḥ | tat-okāḥ || piba | tu | asya | su-sutasya | cāroḥ / dadaḥ | maghāni | magha-van | iyānaḥ ||7.29.1||
brahman | vīra | brahma-kr̥tim | juṣāṇaḥ / arvācīnaḥ | hari-bhiḥ | yāhi | tūyam || asmin | ūm̐ iti | su | savane | mādayasva / upa | brahmāṇi | śr̥ṇavaḥ | imā | naḥ ||7.29.2||
kā | te | asti | aram-kr̥tiḥ | su-uktaiḥ / kadā | nūnam | te | magha-van | dāśema || viśvāḥ | matīḥ | ā | tatane | tvā-yā / adha | me | indra | śr̥ṇavaḥ | havā | imā ||7.29.3||
uto iti | gha | te | puruṣyāḥ | it | āsan / yeṣām | pūrveṣām | aśr̥ṇoḥ | r̥ṣīṇām || adha | aham | tvā | magha-van | johavīmi / tvam | naḥ | indra | asi | pra-matiḥ | pitā-iva ||7.29.4||
vocema | it | indram | magha-vānam | enam / mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ || yaḥ | arcataḥ | brahma-kr̥tim | aviṣṭhaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.29.5||
//13//.

-rv_5:3/14- (rv_7,30)
ā | naḥ | deva | śavasā | yāhi | śuṣmin / bhava | vr̥dhaḥ | indra | rāyaḥ | asya || mahe | nr̥mṇāya | nr̥-pate | su-vajra / mahi | kṣatrāya | pauṁsyāya | śūra ||7.30.1||
havante | ūm̐ iti | tvā | havyam | vi-vāci / tanūṣu | śūrāḥ | sūryasya | sātau || tvam | viśveṣu | senyaḥ | janeṣu / tvam | vr̥trāṇi | randhaya | su-hantu ||7.30.2||
ahā | yat | indra | su-dinā | vi-ucchān / dadhaḥ | yat | ketum | upa-mam | samat-su || ni | agniḥ | sīdat | asuraḥ | na | hotā / huvānaḥ | atra | su-bhagāya | devān ||7.30.3||
vayam | te | te | indra | ye | ca | deva / stavanta | śūra | dadataḥ | maghāni || yaccha | sūri-bhyaḥ | upa-mam | varūtham / su-ābhuvaḥ | jaraṇām | aśnavanta ||7.30.4||
vocema | it | indram | magha-vānam | enam / mahaḥ | rāyaḥ | rādhasaḥ | yat | dadat | naḥ || yaḥ | arcataḥ | brahma-kr̥tim | aviṣṭhaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.30.5||
//14//.

-rv_5:3/15- (rv_7,31)
pra | vaḥ | indrāya | mādanam / hari-aśvāya | gāyata || sakhāyaḥ | soma-pāvne ||7.31.1||
śaṁsa | it | uktham | su-dānave / uta | dyukṣam | yathā | naraḥ || cakr̥ma | satya-rādhase ||7.31.2||
tvam | naḥ | indra | vāja-yuḥ / tvam | gavyuḥ | śatakrato iti śata-krato || tvam | hiraṇya-yuḥ | vaso iti ||7.31.3||
vayam | indra | tvā-yavaḥ / abhi | pra | nonumaḥ | vr̥ṣan || viddhi | tu | asya | naḥ | vaso iti ||7.31.4||
mā | naḥ | nide | ca | vaktave / aryaḥ | randhīḥ | arāvṇe || tve iti | api | kratuḥ | mama ||7.31.5||
tvam | varma | asi | sa-prathaḥ / puraḥ-yodhaḥ | ca | vr̥tra-han || tvayā | prati | bruve | yujā ||7.31.6||
//15//.

-rv_5:3/16-
mahān | uta | asi | yasya | te / anu | svadhāvarī iti svadhā-varī | sahaḥ || mamnāte iti | indra | rodasī iti ||7.31.7||
tam | tvā | marutvatī | pari / bhuvat | vāṇī | sa-yāvarī || nakṣamāṇā | saha | dyu-bhiḥ ||7.31.8||
ūrdhvāsaḥ | tvā | anu | indavaḥ / bhuvan | dasmam | upa | dyavi || sam | te | namanta | kr̥ṣṭayaḥ ||7.31.9||
pra | vaḥ | mahe | mahi-vr̥dhe | bharadhvam / pra-cetase | pra | su-matim | kr̥ṇudhvam || viśaḥ | pūrvīḥ | pra | cara | carṣaṇi-prāḥ ||7.31.10||
uru-vyacase | mahine | su-vr̥ktim / indrāya | brahma | janayanta | viprāḥ || tasya | vratāni | na | minanti | dhīrāḥ ||7.31.11||
indram | vāṇīḥ | anutta-manyum | eva / satrā | rājānam | dadhire | sahadhyai || hari-aśvāya | barhaya | sam | āpīn ||7.31.12||
//16//.

-rv_5:3/17- (rv_7,32)
mo iti | su | tvā | vāghataḥ | cana / āre | asmat | ni | rīraman || ārāttāt | cit | sadha-mādam | naḥ | ā | gahi / iha | vā | san | upa | śrudhi ||7.32.1||
ime | hi | te | brahma-kr̥taḥ | sute | sacā / madhau | na | makṣaḥ | āsate || indre | kāmam | jaritāraḥ | vasu-yavaḥ / rathe | na | pādam | ā | dadhuḥ ||7.32.2||
rāyaḥ-kāmaḥ | vajra-hastam | su-dakṣiṇam / putraḥ | na | pitaram | huve ||7.32.3||
ime | indrāya | sunvire / somāsaḥ | dadhi-āśiraḥ || tān | ā | madāya | vajra-hasta | pītaye / hari-bhyām | yāhi | okaḥ | ā ||7.32.4||
śravat | śrut-karṇaḥ | īyate | vasūnām / nu | cit | naḥ | mardhiṣat | giraḥ || sadyaḥ | cit | yaḥ | sahasrāṇi | śatā | dadat / nakiḥ | ditsantam | ā | minat ||7.32.5||
//17//.

-rv_5:3/18-
saḥ | vīraḥ | aprati-skutaḥ / indreṇa | śūśuve | nr̥-bhiḥ || yaḥ | te | gabhīrā | savanāni | vr̥tra-han / sunoti | ā | ca | dhāvati ||7.32.6||
bhava | varūtham | magha-van | maghonām / yat | sam-ajāsi | śardhataḥ || vi | tvā-hatasya | vedanam | bhajemahi / ā | duḥ-naśaḥ | bhara | gayam ||7.32.7||
sunota | soma-pāvne / somam | indrāya | vajriṇe || pacata | paktīḥ | avase | kr̥ṇudhvam | it | pr̥ṇan | it / pr̥ṇate | mayaḥ ||7.32.8||
mā | sredhata | sominaḥ | dakṣata | mahe / kr̥ṇudhvam | rāye | ā-tuje || taraṇiḥ | it | jayati | kṣeti | puṣyati / na | devāsaḥ | kavatnave ||7.32.9||
nakiḥ | su-dāsaḥ | ratham / pari | āsa | na | rīramat || indraḥ | yasya | avitā | yasya | marutaḥ / gamat | saḥ | go-mati | vraje ||7.32.10||
//18//.

-rv_5:3/19-
gamat | vājam | vājayan | indra | martyaḥ / yasya | tvam | avitā | bhuvaḥ || asmākam | bodhi | avitā | rathānām / asmākam | śūra | nr̥ṇām ||7.32.11||
ut | it | nu | asya | ricyate / aṁśaḥ | dhanam | na | jigyuṣaḥ || yaḥ | indraḥ | hari-vān | na | dabhanti | tam | ripaḥ / dakṣam | dadhāti | somini ||7.32.12||
mantram | akharvam | su-dhitam | su-peśasam / dadhāta | yajñiyeṣu | ā || pūrvīḥ | cana | pra-sitayaḥ | taranti | tam / yaḥ | indre | karmaṇā | bhuvat ||7.32.13||
kaḥ | tam | indra | tvā-vasum / ā | martyaḥ | dadharṣati || śraddhā | it | te | magha-van | pārye | divi / vājī | vājam | sisāsati ||7.32.14||
maghonaḥ | sma | vr̥tra-hatyeṣu | codaya / ye | dadati | priyā | vasu || tava | pra-nītī | hari-aśva | sūri-bhiḥ / viśvā | tarema | duḥ-itā ||7.32.15||
//19//.

-rv_5:3/20-
tava | it | indra | avamam | vasu / tvam | puṣyasi | madhyamam || satrā | viśvasya | paramasya | rājasi / nakiḥ | tvā | goṣu | vr̥ṇvate ||7.32.16||
tvam | viśvasya | dhana-dāḥ | asi | śrutaḥ / ye | īm | bhavanti | ājayaḥ || tava | ayam | viśvaḥ | puru-hūta | pārthivaḥ / avasyuḥ | nāma | bhikṣate ||7.32.17||
yat | indra | yāvataḥ | tvam / etāvat | aham | īśīya || stotāram | it | didhiṣeya | radavaso iti rada-vaso / na | pāpa-tvāya | rāsīya ||7.32.18||
śikṣeyam | it | maha-yate | dive-dive / rāyaḥ | ā | kuhacit-vide || nahi | tvat | anyat | magha-van | naḥ | āpyam / vasyaḥ | asti | pitā | cana ||7.32.19||
taraṇiḥ | it | sisāsati / vājam | puram-dhyā | yujā || ā | vaḥ | indram | puru-hūtam | name | girā / nemim | taṣṭā-iva | su-drvam ||7.32.20||
//20//.

-rv_5:3/21-
na | duḥ-stutī | martyaḥ | vindate | vasu / na | sredhantam | rayiḥ | naśat || su-śaktiḥ | it | magha-van | tubhyam | mā-vate / deṣṇam | yat | pārye | divi ||7.32.21||
abhi | tvā | śūra | nonumaḥ / adugdhāḥ-iva | dhenavaḥ || īśānam | asya | jagataḥ | svaḥ-dr̥śam / īśānam | indra | tasthuṣaḥ ||7.32.22||
na | tvā-vān | anyaḥ | divyaḥ | na | pārthivaḥ / na | jātaḥ | na | janiṣyate || aśva-yantaḥ | magha-van | indra | vājinaḥ / gavyantaḥ | tvā | havāmahe ||7.32.23||
abhi | sataḥ | tat | ā | bhara / indra | jyāyaḥ | kanīyasaḥ || puru-vasuḥ | hi | magha-van | sanāt | asi / bhare-bhare | ca | havyaḥ ||7.32.24||
parā | nudasva | magha-van | amitrān / su-vedā | naḥ | vasu | kr̥dhi || asmākam | bodhi | avitā | mahā-dhane / bhava | vr̥dhaḥ | sakhīnām ||7.32.25||
indra | kratum | naḥ | ā | bhara / pitā | putrebhyaḥ | yathā || śikṣa | naḥ | asmin | puru-hūta | yāmani / jīvāḥ | jyotiḥ | aśīmahi ||7.32.26||
mā | naḥ | ajñātāḥ | vr̥janāḥ | duḥ-ādhyaḥ / mā | aśivāsaḥ | ava | kramuḥ || tvayā | vayam | pra-vataḥ | śaśvatīḥ | apaḥ / ati | śūra | tarāmasi ||7.32.27||
//21//.

-rv_5:3/22- (rv_7,33)
śvityañcaḥ | mā | dakṣiṇataḥ-kapardāḥ / dhiyam-jinvāsaḥ | abhi | hi | pra-manduḥ || ut-tiṣṭhan | voce | pari | barhiṣaḥ | nr̥̄n / na | me | dūrāt | avitave | vasiṣṭhāḥ ||7.33.1||
dūrāt | indram | anayan | ā | sutena / tiraḥ | vaiśantam | ati | pāntam | ugram || pāśa-dyumnasya | vāyatasya | somāt / sutāt | indraḥ | avr̥ṇīta | vasiṣṭhān ||7.33.2||
eva | it | nu | kam | sindhum | ebhiḥ | tatāra / eva | it | nu | kam | bhedam | ebhiḥ | jaghāna || eva | it | nu | kam | dāśa-rājñe | su-dāsam / pra | āvat | indraḥ | brahmaṇā | vaḥ | vasiṣṭhāḥ ||7.33.3||
juṣṭī | naraḥ | brahmaṇā | vaḥ | pitr̥̄ṇām / akṣam | avyayam | na | kila | riṣātha || yat | śakvarīṣu | br̥hatā | raveṇa / indre | śuṣmam | adadhāta | vasiṣṭhāḥ ||7.33.4||
ut | dyām-iva | it | tr̥ṣṇa-jaḥ | nāthitāsaḥ / adīdhayuḥ | dāśa-rājñe | vr̥tāsaḥ || vasiṣṭhasya | stuvataḥ | indraḥ | aśrot / urum | tr̥tsu-bhyaḥ | akr̥ṇot | ūm̐ iti | lokam ||7.33.5||
//22//.

-rv_5:3/23-
daṇḍāḥ-iva | it | go-ajanāsaḥ | āsan / pari-chinnāḥ | bharatāḥ | arbhakāsaḥ || abhavat | ca | puraḥ-etā | vasiṣṭhaḥ / āt | it | tr̥tsūnām | viśaḥ | aprathanta ||7.33.6||
trayaḥ | kr̥ṇvanti | bhuvaneṣu | retaḥ / tisraḥ | pra-jāḥ | āryāḥ | jyotiḥ-agrāḥ || trayaḥ | gharmāsaḥ | uṣasam | sacante / sarvān | it | tān | anu | viduḥ | vasiṣṭhāḥ ||7.33.7||
sūryasya-iva | vakṣathaḥ | jyotiḥ | eṣām / samudrasya-iva | mahimā | gabhīraḥ || vātasya-iva | pra-javaḥ | na | anyena / stomaḥ | vasiṣṭhāḥ | anu-etave | vaḥ ||7.33.8||
te | it | niṇyam | hr̥dayasya | pra-ketaiḥ / sahasra-valśam | abhi | sam | caranti || yamena | tatam | pari-dhim | vayantaḥ / apsarasaḥ | upa | seduḥ | vasiṣṭhāḥ ||7.33.9||
vi-dyutaḥ | jyotiḥ | pari | sam-jihānam / mitrāvaruṇā | yat | apaśyatām | tvā || tat | te | janma | uta | ekam | vasiṣṭha / agastyaḥ | yat | tvā | viśaḥ | ā-jabhāra ||7.33.10||
//23//.

-rv_5:3/24-
uta | asi | maitrāvaruṇaḥ | vasiṣṭha / urvaśyāḥ | brahman | manasaḥ | adhi | jātaḥ || drapsam | skannam | brahmaṇā | daivyena / viśve | devāḥ | puṣkare | tvā | adadanta ||7.33.11||
saḥ | pra-ketaḥ | ubhayasya | pra-vidvān / sahasra-dānaḥ | uta | vā | sa-dānaḥ || yamena | tatam | pari-dhim | vayiṣyan / apsarasaḥ | pari | jajñe | vasiṣṭhaḥ ||7.33.12||
satre | ha | jātau | iṣitā | namaḥ-bhiḥ / kumbhe | retaḥ | sisicatuḥ | samānam || tataḥ | ha | mānaḥ | ut | iyāya | madhyāt / tataḥ | jātam | r̥ṣim | āhuḥ | vasiṣṭham ||7.33.13||
uktha-bhr̥tam | sāma-bhr̥tam | bibharti / grāvāṇam | bibhrat | pra | vadāti | agre || upa | enam | ādhvam | su-manasyamānāḥ / ā | vaḥ | gacchāti | pra-tr̥daḥ | vasiṣṭhaḥ ||7.33.14||
//24//.

-rv_5:3/25- (rv_7,34)
pra | śukrā | etu | devī | manīṣā / asmat | su-taṣṭaḥ | rathaḥ | na | vājī ||7.34.1||
viduḥ | pr̥thivyāḥ | divaḥ | janitram / śr̥ṇvanti | āpaḥ | adha | kṣarantīḥ ||7.34.2||
āpaḥ | cit | asmai | pinvanta | pr̥thvīḥ / vr̥treṣu | śūrāḥ | maṁsante | ugrāḥ ||7.34.3||
ā | dhūḥ-su | asmai | dadhāta | aśvān / indraḥ | na | vajrī | hiraṇya-bāhuḥ ||7.34.4||
abhi | pra | sthāta | aha-iva | yajñam / yātā-iva | patman | tmanā | hinota ||7.34.5||
tmanā | samat-su | hinota | yajñam / dadhāta | ketum | janāya | vīram ||7.34.6||
ut | asya | śuṣmāt | bhānuḥ | na | ārta / bibharti | bhāram | pr̥thivī | na | bhūma ||7.34.7||
hvayāmi | devān | ayātuḥ | agne / sādhan | r̥tena | dhiyam | dadhāmi ||7.34.8||
abhi | vaḥ | devīm | dhiyam | dadhidhvam / pra | vaḥ | deva-trā | vācam | kr̥ṇudhvam ||7.34.9||
ā | caṣṭe | āsām | pāthaḥ | nadīnām / varuṇaḥ | ugraḥ | sahasra-cakṣāḥ ||7.34.10||
//25//.

-rv_5:3/26-
rājā | rāṣṭrānām | peśaḥ | nadīnām / anuttam / asmai | kṣatram | viśva-āyu ||7.34.11||
aviṣṭo iti | asmān | viśvāsu | vikṣu / adyum | kr̥ṇota | śaṁsam | ninitsoḥ ||7.34.12||
vi | etu | didyut | dviṣām | aśevā / yuyota | viṣvak | rapaḥ | tanūnām ||7.34.13||
avīt | naḥ | agniḥ | havya-at | namaḥ-bhiḥ / preṣṭhaḥ | asmai | adhāyi | stomaḥ ||7.34.14||
sa-jūḥ | devebhiḥ | apām | napātam / sakhāyam | kr̥dhvam | śivaḥ | naḥ | astu ||7.34.15||
ap-jām | ukthaiḥ | ahim | gr̥ṇīṣe / budhne | nadīnām | rajaḥ-su | sīdan ||7.34.16||
mā | naḥ | ahiḥ | budhnyaḥ | riṣe | dhāt / mā | yajñaḥ | asya | sridhat | r̥ta-yoḥ ||7.34.17||
uta | naḥ | eṣu | nr̥ṣu | śravaḥ | dhuḥ / pra | rāye | yantu | śardhantaḥ | aryaḥ ||7.34.18||
tapanti | śatrum | svaḥ | na | bhūma / mahā-senāsaḥ | amebhiḥ | eṣām ||7.34.19||
ā | yat | naḥ | patnīḥ | gamanti | accha / tvaṣṭā | su-pāṇiḥ | dadhātu | vīrān ||7.34.20||
//26//.

-rv_5:3/27-
prati | naḥ | stomam | tvaṣṭā | juṣeta / syāt | asme iti | aramatiḥ | vasu-yuḥ ||7.34.21||
tā | naḥ | rāsan | rāti-sācaḥ | vasūni / ā | rodasī iti | varuṇānī | śr̥ṇotu || varūtrībhiḥ | su-śaraṇaḥ | naḥ | astu / tvaṣṭā | su-datraḥ | vi | dadhātu | rāyaḥ ||7.34.22||
tat | naḥ | rāyaḥ | parvatāḥ | tat | naḥ | āpaḥ / tat | rāti-sācaḥ | oṣadhīḥ | uta | dyauḥ || vanaspati-bhiḥ | pr̥thivī | sa-joṣāḥ / ubhe iti | rodasī iti | pari | pāsataḥ | naḥ ||7.34.23||
anu | tat | urvī iti | rodasī iti | jihātām / anu | dyukṣaḥ | varuṇaḥ | indra-sakhā || anu | viśve | marutaḥ | ye | sahāsaḥ / rāyaḥ | syāma | dharuṇam | dhiyadhyai ||7.34.24||
tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ / āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta || śarman | syāma | marutām | upa-sthe / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.34.25||
//27//.

-rv_5:3/28- (rv_7,35)
śam | naḥ | indrāgnī iti | bhavatām | avaḥ-bhiḥ / śam | naḥ | indrāvaruṇā | rāta-havyā || śam | indrāsomā | suvitāya | śam | yoḥ / śam | naḥ | indrāpūṣaṇā | vāja-sātau ||7.35.1||
śam | naḥ | bhagaḥ | śam | ūm̐ iti | naḥ | śaṁsaḥ | astu / śam | naḥ | puram-dhiḥ | śam | ūm̐ iti | santu | rāyaḥ || śam | naḥ | satyasya | su-yamasya | śaṁsaḥ / śam | naḥ | aryamā | puru-jātaḥ | astu ||7.35.2||
śam | naḥ | dhātā | śam | ūm̐ iti | dhartā | naḥ | astu / śam | naḥ | urūcī | bhavatu | svadhābhiḥ || śam | rodasī iti | br̥hatī iti | śam | naḥ | adriḥ / śam | naḥ | devānām | su-havāni | santu ||7.35.3||
śam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu / śam | naḥ | mitrāvaruṇau | aśvinā | śam || śam | naḥ | su-kr̥tām | su-kr̥tāni | santu / śam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ ||7.35.4||
śam | naḥ | dyāvāpr̥thivī iti | pūrva-hūtau / śam | antarikṣam | dr̥śaye | naḥ | astu || śam | naḥ | oṣadhīḥ | vaninaḥ | bhavantu / śam | naḥ | rajasaḥ | patiḥ | astu | jiṣṇuḥ ||7.35.5||
//28//.

-rv_5:3/29-
śam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu / śam | ādityebhiḥ | varuṇaḥ | su-śaṁsaḥ || śam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ / śam | naḥ | tvaṣṭā | gnābhiḥ | iha | śr̥ṇotu ||7.35.6||
śam | naḥ | somaḥ | bhavatu | brahma | śam | naḥ / śam | naḥ | grāvāṇaḥ | śam | ūm̐ iti | santu | yajñāḥ || śam | naḥ | svarūṇām | mitayaḥ | bhavantu / śam | naḥ | pra-svaḥ | śam | ūm̐ iti | astu | vediḥ ||7.35.7||
śam | naḥ | sūryaḥ | uru-cakṣāḥ | ut | etu / śam | naḥ | catasraḥ | pra-diśaḥ | bhavantu || śam | naḥ | parvatāḥ | dhruvayaḥ | bhavantu / śam | naḥ | sindhavaḥ | śam | ūm̐ iti | santu | āpaḥ ||7.35.8||
śam | naḥ | aditiḥ | bhavatu | vratebhiḥ / śam | naḥ | bhavantu | marutaḥ | su-arkāḥ || śam | naḥ | viṣṇuḥ | śam | ūm̐ iti | pūṣā | naḥ | astu / śam | naḥ | bhavitram | śam | ūm̐ iti | astu | vāyuḥ ||7.35.9||
śam | naḥ | devaḥ | savitā | trāyamāṇaḥ / śam | naḥ | bhavantu | uṣasaḥ | vi-bhātīḥ || śam | naḥ | parjanyaḥ | bhavatu | pra-jābhyaḥ / śam | naḥ | kṣetrasya | patiḥ | astu | śam-bhuḥ ||7.35.10||
//29//.

-rv_5:3/30-
śam | naḥ | devāḥ | viśva-devāḥ | bhavantu / śam | sarasvatī | saha | dhībhiḥ | astu || śam | abhi-sācaḥ | śam | ūm̐ iti | rāti-sācaḥ / śam | naḥ | divyāḥ | pārthivāḥ | śam | naḥ | apyāḥ ||7.35.11||
śam | naḥ | satyasya | patayaḥ | bhavantu / śam | naḥ | arvantaḥ | śam | ūm̐ iti | santu | gāvaḥ || śam | naḥ | r̥bhavaḥ | su-kr̥taḥ | su-hastāḥ / śam | naḥ | bhavantu | pitaraḥ | haveṣu ||7.35.12||
śam | naḥ | ajaḥ | eka-pāt | devaḥ | astu / śam | naḥ | ahiḥ | budhnyaḥ | śam | samudraḥ || śam | naḥ | apām | napāt | peruḥ | astu / śam | naḥ | pr̥śniḥ | bhavatu | deva-gopā ||7.35.13||
ādityāḥ | rudrāḥ | vasavaḥ | juṣanta / idam | brahma | kriyamāṇam | navīyaḥ || śr̥ṇvantu | naḥ | divyāḥ | pārthivāsaḥ / go-jātāḥ | uta | ye | yajñiyāsaḥ ||7.35.14||
ye | devānām | yajñiyāḥ | yajñiyānām / manoḥ | yajatrāḥ | amr̥tāḥ | r̥ta-jñāḥ || te | naḥ | rāsantām | uru-gāyam | adya / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.35.15||
//30//.

-rv_5:4/1- (rv_7,36)
pra | brahma | etu | sadanāt | r̥tasya / vi | raśmi-bhiḥ | sasr̥je | sūryaḥ | gāḥ || vi | sānunā | pr̥thivī | sasre | urvī / pr̥thu | pratīkam | adhi | ā | īdhe | agniḥ ||7.36.1||
imām | vām | mitrāvaruṇā | su-vr̥ktim / iṣam | na | kr̥ṇve | asurā | navīyaḥ || inaḥ | vām | anyaḥ | pada-vīḥ | adabdhaḥ / janam | ca | mitraḥ | yatati | bruvāṇaḥ ||7.36.2||
ā | vātasya | dhrajataḥ | rante | ityāḥ / apīpayanta | dhenavaḥ | na | sūdāḥ || mahaḥ | divaḥ | sadane | jāyamānaḥ / acikradat | vr̥ṣabhaḥ | sasmin | ūdhan ||7.36.3||
girā | yaḥ | etā | yunajat | harī iti | te / indra | priyā | su-rathā | śūra | dhāyū iti || pra | yaḥ | manyum | ririkṣataḥ | mināti / ā | su-kratum | aryamaṇam | vavr̥tyām ||7.36.4||
yajante | asya | sakhyam | vayaḥ | ca / namasvinaḥ | sve | r̥tasya | dhāman || vi | pr̥kṣaḥ | bābadhe | nr̥-bhiḥ | stavānaḥ / idam | namaḥ | rudrāya | preṣṭham ||7.36.5||
//1//.

-rv_5:4/2-
ā | yat | sākam | yaśasaḥ | vāvaśānāḥ / sarasvatī | saptathī | sindhu-mātā || yāḥ | susvayanta | su-dughāḥ | su-dhārāḥ / abhi | svena | payasā | pīpyānāḥ ||7.36.6||
uta | tye | naḥ | marutaḥ | mandasānāḥ / dhiyam | tokam | ca | vājinaḥ | avantu || mā | naḥ | pari | khyat | akṣarā | carantī / avīvr̥dhan | yujyam | te | rayim | naḥ ||7.36.7||
pra | vaḥ | mahīm | aramatim | kr̥ṇudhvam / pra | pūṣaṇam | vidathyam | na | vīram || bhagam | dhiyaḥ | avitāram | naḥ | asyāḥ / śātau | vājam | rāti-sācam | puram-dhim ||7.36.8||
accha | ayam | vaḥ | marutaḥ | ślokaḥ | etu / accha | viṣṇum | nisikta-pām | avaḥ-bhiḥ || uta | pra-jāyai | gr̥ṇate | vayaḥ | dhuḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.36.9||
//2//.

-rv_5:4/3- (rv_7,37)
ā | vaḥ | vāhiṣṭhaḥ | vahatu | stavadhyai / rathaḥ | vājāḥ | r̥bhukṣaṇaḥ | amr̥ktaḥ || abhi | tri-pr̥ṣṭhaiḥ | savaneṣu | somaiḥ / made | su-śiprāḥ | maha-bhiḥ | pr̥ṇadhvam ||7.37.1||
yūyam | ha | ratnam | maghavat-su | dhattha / svaḥ-dr̥śaḥ | r̥bhukṣaṇaḥ | amr̥ktam || sam | yajñeṣu | svadhā-vantaḥ | pibadhvam / vi | naḥ | rādhāṁsi | mati-bhiḥ | dayadhvam ||7.37.2||
uvocitha | hi | magha-van | deṣṇam / mahaḥ | arbhasya | vasunaḥ | vi-bhāge || ubhā | te | pūrṇā | vasunā | gabhastī iti / na | sūnr̥tā | ni | yamate | vasavyā ||7.37.3||
tvam | indra | sva-yaśāḥ | r̥bhukṣāḥ / vājaḥ | na | sādhuḥ | astam | eṣi | r̥kvā || vayam | nu | te | dāśvāṁsaḥ | syāma / brahma | kr̥ṇvantaḥ | hari-vaḥ | vasiṣṭhāḥ ||7.37.4||
sanitā | asi | pra-vataḥ | dāśuṣe | cit / yābhiḥ | viveṣaḥ | hari-aśva | dhībhiḥ || vavanma | nu | te | yujyābhiḥ | ūtī / kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ ||7.37.5||
//3//.

-rv_5:4/4-
vāsayasi-iva | vedhasaḥ | tvam | naḥ / kadā | naḥ | indra | vacasaḥ | bubodhaḥ || astam | tātyā | dhiyā | rayim | su-vīram / pr̥kṣaḥ | naḥ | arvā | ni | uhīta | vājī ||7.37.6||
abhi | yam | devī | niḥ-r̥tiḥ | cit | īśe / nakṣante | indram | śaradaḥ | su-pr̥kṣaḥ || upa | tri-bandhuḥ | jarat-aṣṭim / eti | asva-veśam | yam | kr̥ṇavanta | martāḥ ||7.37.7||
ā | naḥ | rādhāṁsi | savitariti | stavadhyai / ā | rāyaḥ | yantu | parvatasya | rātau || sadā | naḥ | divyaḥ | pāyuḥ | sisaktu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.37.8||
//4//.

-rv_5:4/5- (rv_7,38)
ut | ūm̐ iti | syaḥ | devaḥ | savitā | yayāma / hiraṇyayīm | amatim | yām | aśiśret || nūnam | bhagaḥ | havyaḥ | mānuṣebhiḥ / vi | yaḥ | ratnā | puru-vasuḥ | dadhāti ||7.38.1||
ut | ūm̐ iti | tiṣṭha | savitariti | śrudhi | asya / hiraṇya-pāṇe | pra-bhr̥tau | r̥tasya || vi | urvīm | pr̥thvīm | amatim | sr̥jānaḥ / ā | nr̥-bhyaḥ | marta-bhojanam | suvānaḥ ||7.38.2||
api | stutaḥ | savitā | devaḥ | astu / yam | ā | cit | viśve | vasavaḥ | gr̥ṇanti || saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt / viśvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn ||7.38.3||
abhi | yam | devī | aditiḥ | gr̥ṇāti / savam | devasya | savituḥ | juṣāṇā || abhi | sam-rājaḥ | varuṇaḥ | gr̥ṇanti / abhi | mitrāsaḥ | aryamā | sa-joṣāḥ ||7.38.4||
abhi | ye | mithaḥ | vanuṣaḥ | sapante / rātim | divaḥ | rāti-sācaḥ | pr̥thivyāḥ || ahiḥ | budhnyaḥ | uta | naḥ | śr̥ṇotu / varūtrī | ekadhenu-bhiḥ | ni | pātu ||7.38.5||
anu | tat | naḥ | jāḥpatiḥ | maṁsīṣṭa / ratnam | devasya | savituḥ | iyānaḥ || bhagam | ugraḥ | avase | johavīti / bhagam | anugraḥ | adha | yāti | ratnam ||7.38.6||
śam | naḥ | bhavantu | vājinaḥ | haveṣu / deva-tātā | mita-dravaḥ | su-arkāḥ || jambhayantaḥ | ahim | vr̥kam | rakṣāṁsi / sanemi | asmat | yuyavan | amīvāḥ ||7.38.7||
vāje-vāje | avata | vājinaḥ | naḥ / dhaneṣu | viprāḥ | amr̥tāḥ | r̥ta-jñāḥ || asya | madhvaḥ | pibata | mādayadhvam / tr̥ptāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ ||7.38.8||
//5//.

-rv_5:4/6- (rv_7,39)
ūrdhvaḥ | agniḥ | su-matim | vasvaḥ | aśret / pratīcī | jūrṇiḥ | deva-tātim | eti || bhejāte iti | adrī iti | rathyā-iva | panthām / r̥tam | hotā | naḥ | iṣitaḥ | yajāti ||7.39.1||
pra | vavr̥je | su-prayāḥ | barhiḥ | eṣām / ā | viśpatī iveti viśpatī-iva | bīriṭe | iyāte iti || viśām | aktoḥ | uṣasaḥ | pūrva-hūtau / vāyuḥ | pūṣā | svastaye | niyutvān ||7.39.2||
jmayāḥ | atra | vasavaḥ | ranta | devāḥ / urau | antarikṣe | marjayanta | śubhrāḥ || arvāk | pathaḥ | uru-jrayaḥ | kr̥ṇudhvam / śrota | dūtasya | jagmuṣaḥ | naḥ | asya ||7.39.3||
te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ / sadha-stham | viśve | abhi | santi | devāḥ || tān | adhvare | uśataḥ | yakṣi | agne / śruṣṭī | bhagam | nāsatyā | puram-dhim ||7.39.4||
ā | agne | giraḥ | divaḥ | ā | pr̥thivyāḥ / mitram | vaha | varuṇam | indram | agnim || ā | aryamaṇam | aditim | viṣṇum | eṣām / sarasvatī | marutaḥ | mādayantām ||7.39.5||
rare | havyam | mati-bhiḥ | yajñiyānām / nakṣat | kāmam | martyānām | asinvan || dhāta | rayim | avi-dasyam | sadā-sām / sakṣīmahi | yujyebhiḥ | nu | devaiḥ ||7.39.6||
nu | rodasī iti | abhistute ityabhi-stute | vasiṣṭhaiḥ / r̥ta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ || yacchantu | candrāḥ | upa-mam | naḥ | arkam / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.39.7||
//6//.

-rv_5:4/7- (rv_7,40)
o iti | śruṣṭiḥ | vidathyā | sam | etu / prati | stomam | dadhīmahi | turāṇām || yat | adya | devaḥ | savitā | suvāti / syāma | asya | ratninaḥ | vi-bhāge ||7.40.1||
mitraḥ | tat | naḥ | varuṇaḥ | rodasī iti | ca / dyu-bhaktam | indraḥ | aryamā | dadātu || dideṣṭu | devī | aditiḥ | rekṇaḥ / vāyuḥ | ca | yat | niyuvaite iti ni-yuvaite | bhagaḥ | ca ||7.40.2||
saḥ | it | ugraḥ | astu | marutaḥ | saḥ | śuṣmī / yam | martyam | pr̥ṣat-aśvāḥ | avātha || uta | īm | agniḥ | sarasvatī | junanti / na | tasya | rāyaḥ | pari-etā | asti ||7.40.3||
ayam | hi | netā | varuṇaḥ | r̥tasya / mitraḥ | rājānaḥ | aryamā | apaḥ | dhuriti dhuḥ || su-havā | devī | aditiḥ | anarvā / te | naḥ | aṁhaḥ | ati | parṣan | ariṣṭān ||7.40.4||
asya | devasya | mīḷhuṣaḥ | vayāḥ / viṣṇoḥ | eṣasya | pra-bhr̥the | haviḥ-bhiḥ || vide | hi | rudraḥ | rudriyam | mahi-tvam / yāsiṣṭam | vartiḥ | aśvinau | irā-vat ||7.40.5||
mā | atra | pūṣan | āghr̥ṇe | irasyaḥ / varūtrī | yat | rāti-sācaḥ | ca | rāsan || mayaḥ-bhuvaḥ | naḥ | arvantaḥ | ni | pāntu / vr̥ṣṭim | pari-jmā | vātaḥ | dadātu ||7.40.6||
nu | rodasī iti | abhistute ityabhi-stute | vasiṣṭhaiḥ / r̥ta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ || yacchantu | candrāḥ | upa-mam | naḥ | arkam / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.40.7||
//7//.

-rv_5:4/8- (rv_7,41)
prātaḥ | agnim | prātaḥ | indram | havāmahe / prātaḥ | mitrāvaruṇā | prātaḥ | aśvinā || prātaḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim / prātariti | somam | uta | rudram | huvema ||7.41.1||
prātaḥ-jitam | bhagam | ugram | huvema / vayam | putram | aditeḥ | yaḥ | vi-dhartā || ādhraḥ | cit | yam | manyamānaḥ | turaḥ | cit / rājā | cit | yam | bhagam | bhakṣi | iti | āha ||7.41.2||
bhaga | pranetariti pra-netaḥ | bhaga | satya-rādhaḥ / bhaga | imām | dhiyam | ut | ava | dadat | naḥ || bhaga | pra | naḥ | janaya | gobhiḥ | aśvaiḥ / bhaga | pra | nr̥-bhiḥ | nr̥-vantaḥ | syāma ||7.41.3||
uta | idānīm | bhaga-vantaḥ | syāma / uta | pra-pitve | uta | madhye | ahnām || uta | ut-itā | magha-van | sūryasya / vayam | devānām | su-matau | syāma ||7.41.4||
bhagaḥ | eva | bhaga-vān | astu | devāḥ / tena | vayam | bhaga-vantaḥ | syāma || tam | tvā | bhaga | sarvaḥ | it | johavīti / saḥ | naḥ | bhaga | puraḥ-etā | bhava | iha ||7.41.5||
sam | adhvarāya | uṣasaḥ | namanta / dadhikrāvā-iva | śucaye | padāya || arvācīnam | vasu-vidam | bhagam | naḥ / ratham-iva | aśvāḥ | vājinaḥ | ā | vahantu ||7.41.6||
aśva-vatīḥ | go-matīḥ | naḥ | uṣasaḥ / vīra-vatīḥ | sadam | ucchantu | bhadrāḥ || ghr̥tam | duhānāḥ | viśvataḥ | pra-pītāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.41.7||
//8//.

-rv_5:4/9- (rv_7,42)
pra | brahmāṇaḥ | aṅgirasaḥ | nakṣanta / pra | krandanuḥ | nabhanyasya | vetu || pra | dhenavaḥ | uda-prutaḥ | navanta / yujyātām | adrī iti | adhvarasya | peśaḥ ||7.42.1||
su-gaḥ | te | agne | sana-vittaḥ | adhvā / yukṣva | sute | haritaḥ | rohitaḥ | ca || ye | vā | sadman | aruṣāḥ | vīra-vāhaḥ / huve | devānām | janimāni | sattaḥ ||7.42.2||
sam | ūm̐ iti | vaḥ | yajñam | mahayan | namaḥ-bhiḥ / pra | hotā | mandraḥ | ririce | upāke || yajasva | su | puru-anīka | devān / ā | yajñiyām | aramatim | vavr̥tyāḥ ||7.42.3||
yadā | vīrasya | revataḥ | duroṇe / syona-śīḥ | atithiḥ | ā-ciketat || su-prītaḥ | agniḥ | su-dhitaḥ | dame | ā / saḥ | viśe | dāti | vāryam | iyatyai ||7.42.4||
imam | naḥ | agne | adhvaram | juṣasva / marut-su | indre | yaśasam | kr̥dhi | naḥ || ā | naktā | barhiḥ | sadatām | uṣasā / uśantā | mitrāvaruṇā | yaja | iha ||7.42.5||
eva | agnim | sahasyam | vasiṣṭhaḥ / rāyaḥ-kāmaḥ | viśva-psnyasya | staut || iṣam | rayim | paprathat | vājam | asme iti / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.42.6||
//9//.

-rv_5:4/10- (rv_7,43)
pra | vaḥ | yajñeṣu | deva-yantaḥ | arcan / dyāvā | namaḥ-bhiḥ | pr̥thivī iti | iṣadhyai || yeṣām | brahmāṇi | asamāni | viprāḥ / viṣvak | vi-yanti | vaninaḥ | na | śākhāḥ ||7.43.1||
pra | yajñaḥ | etu | hetvaḥ | na | saptiḥ / ut | yacchadhvam | sa-manasaḥ | ghr̥tācīḥ || str̥ṇīta | barhiḥ | adhvarāya | sādhu / ūrdhvā | śocīṁṣi | deva-yūni | asthuḥ ||7.43.2||
ā | putrāsaḥ | na | mātaram | vi-bhr̥trāḥ / sānau | devāsaḥ | barhiṣaḥ | sadantu || ā | viśvācī | vidathyām | anaktu / agne | mā | naḥ | deva-tātā | mr̥dhaḥ | kariti kaḥ ||7.43.3||
te | sīṣapanta | joṣam | ā | yajatrāḥ / r̥tasya | dhārāḥ | su-dughāḥ | duhānāḥ || jyeṣṭham | vaḥ | adya | mahaḥ | ā | vasūnām / ā | gantana | sa-manasaḥ | yati | stha ||7.43.4||
eva | naḥ | agne | vikṣu | ā | daśasya / tvayā | vayam | sahasā-van | āskrāḥ || rāyā | yujā | sadha-mādaḥ | ariṣṭāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.43.5||
//10//.

-rv_5:4/11- (rv_7,44)
dadhi-krām | vaḥ | prathamam | aśvinā | uṣasam / agnim | sam-iddham | bhagam | ūtaye | huve || indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim / ādityān | dyāvāpr̥thivī iti | apaḥ | sva1riti svaḥ ||7.44.1||
dadhi-krām | ūm̐ iti | namasā | bodhayantaḥ / ut-īrāṇāḥ | yajñam | upa-prayantaḥ || iḷām | devīm | barhiṣi | sādayantaḥ / aśvinā | viprā | su-havā | huvema ||7.44.2||
dadhi-krāvāṇam | bubudhānaḥ | agnim / upa | bruve | uṣasam | sūryam | gām || bradhnam | mam̐ścatoḥ | varuṇasya | babhrum / te | viśvā | asmat | duḥ-itā | yavayantu ||7.44.3||
dadhi-krāvā | prathamaḥ | vājī | arvā / agre | rathānām | bhavati | pra-jānan || sam-vidānaḥ | uṣasā | sūryeṇa / ādityebhiḥ | vasu-bhiḥ | aṅgiraḥ-bhiḥ ||7.44.4||
ā | naḥ | dadhi-krāḥ | pathyām | anaktu / r̥tasya | panthām | anu-etavai | ūm̐ iti || śr̥ṇotu | naḥ | daivyam | śardhaḥ | agniḥ / śr̥ṇvantu | viśve | mahiṣāḥ | amūrāḥ ||7.44.5||
//11//.

-rv_5:4/12- (rv_7,45)
ā | devaḥ | yātu | savitā | su-ratnaḥ / antarikṣa-prāḥ | vahamānaḥ | aśvaiḥ || haste | dadhānaḥ | naryā | purūṇi / ni-veśayan | ca | pra-suvan | ca | bhūma ||7.45.1||
ut | asya | bāhū iti | śithirā | br̥hantā / hiraṇyayā | divaḥ | antān | anaṣṭām || nūnam | saḥ | asya | mahimā | paniṣṭa / sūraḥ | cit | asmai | anu | dāt | apasyām ||7.45.2||
saḥ | gha | naḥ | devaḥ | savitā | saha-vā / ā | sāviṣat | vasu-patiḥ | vasūni || vi-śrayamāṇaḥ | amatim | urūcīm / marta-bhojanam | adha | rāsate | naḥ ||7.45.3||
imāḥ | giraḥ | savitāram | su-jihvam / pūrṇa-gabhastim | īḷate | su-pāṇim || citram | vayaḥ | br̥hat | asme iti | dadhātu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.45.4||
//12//.

-rv_5:4/13- (rv_7,46)
imāḥ | rudrāya | sthira-dhanvane | giraḥ / kṣipra-iṣave | devāya | svadhā-vne || aṣāḷhāya | sahamānāya | vedhase / tigma-āyudhāya | bharata | śr̥ṇotu | naḥ ||7.46.1||
saḥ | hi | kṣayeṇa | kṣamyasya | janmanaḥ / sām-rājyena | divyasya | cetati || avan | avantīḥ | upa | naḥ | duraḥ | cara / anamīvaḥ | rudra | jāsu | naḥ | bhava ||7.46.2||
yā | te | didyut | ava-sr̥ṣṭā | divaḥ | pari / kṣmayā | carati | pari | sā | vr̥ṇaktu | naḥ || sahasram | te | su-apivāta | bheṣajā / mā | naḥ | tokeṣu | tanayeṣu | ririṣaḥ ||7.46.3||
mā | naḥ | vadhīḥ | rudra | mā | parā | dāḥ / mā | te | bhūma | pra-sitau | hīḷitasya || ā | naḥ | bhaja | barhiṣi | jīva-śaṁse / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.46.4||
//13//.

-rv_5:4/14- (rv_7,47)
āpaḥ | yam | vaḥ | prathamam | dava-yantaḥ / indra-pānam | ūrmim | akr̥ṇvata | iḷaḥ || tam | vaḥ | vayam | śucim | aripram | adya / ghr̥ta-pruṣam | madhu-mantam | vanema ||7.47.1||
tam | ūrmim | āpaḥ | madhumat-tamam | vaḥ / apām | napāt | avatu | āśu-hemā || yasmin | indraḥ | vasu-bhiḥ | mādayāte / tam | aśyāma | deva-yantaḥ | vaḥ | adya ||7.47.2||
śata-pavitrāḥ | svadhayā | madantīḥ / devīḥ | devānām | api | yanti | pāthaḥ || tāḥ | indrasya | na | minanti | vratāni / sindhu-bhyaḥ | havyam | ghr̥ta-vat | juhota ||7.47.3||
yāḥ | sūryaḥ | raśmi-bhiḥ | ā-tatāna / yābhyaḥ | indraḥ | aradat | gātum | ūrmim || te | sindhavaḥ | varivaḥ | dhātana | naḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.47.4||
//14//.

-rv_5:4/15- (rv_7,48)
r̥bhukṣaṇaḥ | vājāḥ | mādayadhvam / asme iti | naraḥ | magha-vānaḥ | sutasya || ā | vaḥ | arvācaḥ | kratavaḥ | na | yātām / vi-bhvaḥ | ratham | naryam | vartayantu ||7.48.1||
r̥bhuḥ | r̥bhu-bhiḥ | abhi | vaḥ | syāma / vi-bhvaḥ | vibhu-bhiḥ | śavasā | śavāṁsi || vājaḥ | asmān | avatu | vāja-sātau / indreṇa | yujā | taruṣema | vr̥tram ||7.48.2||
te | cit | hi | pūrvīḥ | abhi | santi | śāsā / viśvān | aryaḥ | upara-tāti | vanvan || indraḥ | vi-bhvā | r̥bhukṣāḥ | vājaḥ | aryaḥ / śatroḥ | mithatyā | kr̥ṇavan | vi | nr̥mṇam ||7.48.3||
nu | devāsaḥ | varivaḥ | kartana | naḥ / bhūta | naḥ | viśve | avase | sa-joṣāḥ || sam | asme iti | iṣam | vasavaḥ | dadīran / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.48.4||
//15//.

-rv_5:4/16- (rv_7,49)
samudra-jyeṣṭhāḥ | salilasya | madhyāt / punānāḥ | yanti | ani-viśamānāḥ || indraḥ | yāḥ | vajrī | vr̥ṣabhaḥ | rarāda / tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.1||
yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti / khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ || samudra-arthāḥ | yāḥ | śucayaḥ | pāvakāḥ / tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.2||
yāsām | rājā | varuṇaḥ | yāti | madhye / satyānr̥te iti | ava-paśyan | janānām || madhu-ścutaḥ | śucayaḥ | yāḥ | pāvakāḥ / tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.3||
yāsu | rājā | varuṇaḥ | yāsu | somaḥ / viśve | devāḥ | yāsu | ūrjam | madanti || vaiśvānaraḥ | yāsu | agniḥ | pra-viṣṭaḥ / tāḥ | āpaḥ | devīḥ | iha | mām | avantu ||7.49.4||
//16//.

-rv_5:4/17- (rv_7,50)
ā | mām | mitrāvaruṇā | iha | rakṣatam / kulāyayat | vi-śvayat | mā | naḥ | ā | gan || ajakā-vam | duḥ-dr̥śīkam | tiraḥ | dadhe / mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.1||
yat | vi-jāman | paruṣi | vandanam | bhuvat / aṣṭhīvantau | pari | kulphau | ca | dehat || agniḥ | tat | śocan | apa | bādhatām | itaḥ / mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.2||
yat | śalmalau | bhavati | yat | nadīṣu / yat | oṣadhībhyaḥ | pari | jāyate | viṣam || viśve | devāḥ | niḥ | itaḥ | tat | suvantu / mā | mām | padyena | rapasā | vidat | tsaruḥ ||7.50.3||
yāḥ | pra-vataḥ | ni-vataḥ | ut-vataḥ / udan-vatīḥ | anudakāḥ | ca | yāḥ || tāḥ | asmabhyam | payasā | pinvamānāḥ / śivāḥ | devīḥ | aśipadāḥ | bhavantu / sarvāḥ | nadyaḥ | aśimidāḥ | bhavantu ||7.50.4||
//17//.

-rv_5:4/18- (rv_7,51)
ādityānām | avasā | nūtanena / sakṣīmahi | śarmaṇā | śam-tamena || anāgāḥ-tve | aditi-tve | turāsaḥ / imam | yajñam | dadhatu | śroṣamāṇāḥ ||7.51.1||
ādityāsaḥ | aditiḥ | mādayantām / mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ || asmākam | santu | bhuvanasya | gopāḥ / pibantu | somam | avase | naḥ | adya ||7.51.2||
ādityāḥ | viśve | marutaḥ | ca | viśve / devāḥ | ca | viśve | r̥bhavaḥ | ca | viśve || indraḥ | agniḥ | aśvinā | tustuvānāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.51.3||
//18//.

-rv_5:4/19- (rv_7,52)
ādityāsaḥ | aditayaḥ | syāma / pūḥ | deva-trā | vasavaḥ | martya-trā || sanema | mitrāvaruṇā | sanantaḥ / bhavema | dyāvāpr̥thivī iti | bhavantaḥ ||7.52.1||
mitraḥ | tat | naḥ | varuṇaḥ | mamahanta / śarma | tokāya | tanayāya | gopāḥ || mā | vaḥ | bhujema | anya-jātam | enaḥ / mā | tat | karma | vasavaḥ | yat | cayadhve ||7.52.2||
turaṇyavaḥ | aṅgirasaḥ | nakṣanta / ratnam | devasya | savituḥ | iyānāḥ || pitā | ca | tat | naḥ | mahān | yajatraḥ | viśve | devāḥ | sa-manasaḥ | juṣanta ||7.52.3||
//19//.

-rv_5:4/20- (rv_7,53)
pra | dyāvā | yajñaiḥ | pr̥thivī iti | namaḥ-bhiḥ / sa-bādhaḥ | īḷe | br̥hatī iti | yajatre iti || te iti | cit | hi | pūrve | kavayaḥ | gr̥ṇantaḥ / puraḥ | mahī iti | dadhire | devaputre iti deva-putre ||7.53.1||
pra | pūrvaje iti pūrva-je | pitarā | navyasībhiḥ / gīḥ-bhiḥ | kr̥ṇudhvam | sadane iti | r̥tasya || ā | naḥ | dyāvāpr̥thivī iti | daivyena / janena | yātam | mahi | vām | varūtham ||7.53.2||
uto iti | hi | vām | ratna-dheyāni | santi / purūṇi | dyāvāpr̥thivī iti | su-dāse || asme iti | dhattam | yat | asat | askr̥dhoyu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.53.3||
//20//.

-rv_5:4/21- (rv_7,54)
vāstoḥ | pate | prati | jānīhi | asmān / su-āveśaḥ | anamīvaḥ | bhava | naḥ || yat | tvā | īmahe | prati | tat | naḥ | juṣasva / śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||7.54.1||
vāstoḥ | pate | pra-taraṇaḥ | naḥ | edhi / gaya-sphānaḥ | gobhiḥ | aśvebhiḥ | indo iti || ajarāsaḥ | te | sakhye | syāma / pitā-iva | putrān | prati | naḥ | juṣasva ||7.54.2||
vāstoḥ | pate | śagmayā | sam-sadā | te / sakṣīmahi | raṇvayā | gātu-matyā || pāhi | kṣeme | uta | yoge | varam | naḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.54.3||
//21//.

-rv_5:4/22- (rv_7,55)
amīva-hā | vāstoḥ | pate / viśvā | rūpāṇi | ā-viśan || sakhā | su-śevaḥ | edhi | naḥ ||7.55.1||
yat | arjuna | sārameya / dataḥ | piśaṅga | yacchase || vi-iva | bhrājante | r̥ṣṭayaḥ / upa | srakveṣu | bapsataḥ | ni | su | svapa ||7.55.2||
stenam | rāya | sārameya / taskaram | vā | punaḥ-sara || stotr̥̄n | indrasya | rāyasi / kim | asmān | ducchuna-yase | ni | su | svapa ||7.55.3||
tvam | sūkarasya | dardr̥hi / tava | dardartu | sūkaraḥ || stotr̥̄n | indrasya | rāyasi / kim | asmān | ducchuna-yase | ni | su | svapa ||7.55.4||
sastu | mātā | sastu | pitā / sastu | śvā | sastu | viśpatiḥ || sasantu | sarve | jñātayaḥ / sastu | ayam | abhitaḥ | janaḥ ||7.55.5||
yaḥ | āste | yaḥ | ca | carati / yaḥ | ca | paśyati | naḥ | janaḥ || teṣām | sam | hanmaḥ | akṣāṇi / yathā | idam | harmyam | tathā ||7.55.6||
sahasra-śr̥ṅgaḥ | vr̥ṣabhaḥ / yaḥ | samudrāt | ut-ācarat || tena | sahasyena | vayam / ni | janān | svāpayāmasi ||7.55.7||
proṣṭhe-śayāḥ | vahye-śayāḥ / nārīḥ | yāḥ | talpa-śīvarīḥ || striyaḥ | yāḥ | puṇya-gandhāḥ / tāḥ | sarvāḥ | svāpayāmasi ||7.55.8||
//22//.

-rv_5:4/23- (rv_7,56)
ke | īm | vi-aktāḥ | naraḥ | sa-nīḷāḥ / rudrasya | maryāḥ | adha | su-aśvāḥ ||7.56.1||
nakiḥ | hi | eṣām | janūṁṣi | vede / te | aṅga | vidre | mithaḥ | janitram ||7.56.2||
abhi | sva-pūbhiḥ | mithaḥ | vapanta / vāta-svanasaḥ | śyenāḥ | aspr̥dhran ||7.56.3||
etāni | dhīraḥ | niṇyā | ciketa / pr̥śniḥ | yat | ūdhaḥ | mahī | jabhāra ||7.56.4||
sā | viṭ | su-vīrā | marut-bhiḥ | astu / sanāt | sahantī | puṣyantī | nr̥mṇam ||7.56.5||
yāmam | yeṣṭhāḥ | śubhā | śobhiṣṭhāḥ / śriyā | sam-miślāḥ | ojaḥ-bhiḥ | ugrāḥ ||7.56.6||
ugram | vaḥ | ojaḥ | sthirā | śavāṁsi / adha | marut-bhiḥ | gaṇaḥ | tuviṣmān ||7.56.7||
śubhraḥ | vaḥ | śuṣmaḥ | krudhmī | manāṁsi / dhuniḥ | muniḥ-iva | śardhasya | dhr̥ṣṇoḥ ||7.56.8||
sanemi | asmat | yuyota | didyum / mā | vaḥ | duḥ-matiḥ | iha | praṇak | naḥ ||7.56.9||
priyā | vaḥ | nāma | huve | turāṇām / ā | yat | tr̥pat | marutaḥ | vāvaśānāḥ ||7.56.10||
//23//.

-rv_5:4/24-
su-āyudhāsaḥ | iṣmiṇaḥ | su-niṣkāḥ / uta | svayam | tanvaḥ | śumbhamānāḥ ||7.56.11||
śucī | vaḥ | havyā | marutaḥ | śucīnām / śucim | hinomi | adhvaram | śuci-bhyaḥ || r̥tena | satyam | r̥ta-sāpaḥ | āyan / śuci-janmānaḥ | śucayaḥ | pāvakāḥ ||7.56.12||
aṁseṣu | ā | marutaḥ | khādayaḥ | vaḥ / vakṣaḥ-su | rukmāḥ | upa-śiśriyāṇāḥ || vi | vi-dyutaḥ | na | vr̥ṣṭi-bhiḥ | rucānāḥ / anu | svadhām | āyudhaiḥ | yacchamānāḥ ||7.56.13||
pra | budhnyā | vaḥ | īrate | mahāṁsi / pra | nāmāni | pra-yajyavaḥ | tiradhvam || sahasriyam | damyam | bhāgam | etam / gr̥ha-medhīyam | marutaḥ | juṣadhvam ||7.56.14||
yadi | stutasya | marutaḥ | adhi-itha / itthā | viprasya | vājinaḥ | havīman || makṣu | rāyaḥ | su-vīryasya | dāta / nu | cit | yam | anyaḥ | ā-dabhat | arāvā ||7.56.15||
//24//.

-rv_5:4/25-
atyāsaḥ | na | ye | marutaḥ | su-añcaḥ / yakṣa-dr̥śaḥ | na | śubhayanta | maryāḥ || te | harmye-sthāḥ | śiśavaḥ | na | śubhrāḥ / vatsāsaḥ | na | pra-kīḷinaḥ | payaḥ-dhāḥ ||7.56.16||
daśasyantaḥ | naḥ | marutaḥ | mr̥ḷantu / varivasyantaḥ | rodasī iti | sumeke iti su-meke || āre | go-hā | nr̥-hā | vadhaḥ | vaḥ | astu / sumrebhiḥ | asme iti | vasavaḥ | namadhvam ||7.56.17||
ā | vaḥ | hotā | johavīti | sattaḥ / satrācīm | rātim | marutaḥ | gr̥ṇānaḥ || yaḥ | īvataḥ | vr̥ṣaṇaḥ | asti | gopāḥ / saḥ | advayāvī | havate | vaḥ | ukthaiḥ ||7.56.18||
ime | turam | marutaḥ | ramayanti / ime | sahaḥ | sahasaḥ | ā | namanti || ime | śaṁsam | vanuṣyataḥ | ni | pānti / guru | dveṣaḥ | araruṣe | dadhanti ||7.56.19||
ime | radhram | cit | marutaḥ | junanti / bhr̥mim | cit | yathā | vasavaḥ | juṣanta || apa | bādhadhvam | vr̥ṣaṇaḥ | tamāṁsi / dhatta | viśvam | tanayam | tokam | asme iti ||7.56.20||
//25//.

-rv_5:4/26-
mā | vaḥ | dātrāt | marutaḥ | niḥ | arāma / mā | paścāt | dadhma | rathyaḥ | vi-bhāge || ā | naḥ | spārhe | bhajatana | vasavye / yat | īm | su-jātam | vr̥ṣaṇaḥ | vaḥ | asti ||7.56.21||
sam | yat | hananta | manyu-bhiḥ | janāsaḥ / śūrāḥ | yahvīṣu | oṣadhīṣu | vikṣu || adha | sma | naḥ | marutaḥ | rudriyāsaḥ / trātāraḥ | bhūta | pr̥tanāsu | aryaḥ ||7.56.22||
bhūri | cakra | marutaḥ | pitryāṇi / ukthāni | yā | vaḥ | śasyante | purā | cit || marut-bhiḥ | ugraḥ | pr̥tanāsu | sāḷhā / marut-bhiḥ | it | sanitā | vājam | arvā ||7.56.23||
asme iti | vīraḥ | marutaḥ | śuṣmī | astu / janānām | yaḥ | asuraḥ | vi-dhartā || apaḥ | yena | su-kṣitaye | tarema / adha | svam | okaḥ | abhi | vaḥ | syāma ||7.56.24||
tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ / āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta || śarman | syāma | marutām | upa-sthe / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.56.25||
//26//.

-rv_5:4/27- (rv_7,57)
madhvaḥ | vaḥ | nāma | mārutam | yajatrāḥ / pra | yajñeṣu | śavasā | madanti || ye | rejayanti | rodasī iti | cit | urvī iti / pinvanti | utsam | yat | ayāsuḥ | ugrāḥ ||7.57.1||
ni-cetāraḥ | hi | marutaḥ | gr̥ṇantam / pra-netāraḥ | yajamānasya | manma || asmākam | adya | vidatheṣu | barhiḥ / ā | vītaye | sadata | pipriyāṇāḥ ||7.57.2||
na | etāvat | anye | marutaḥ | yathā | ime / bhrājante | rukmaiḥ | āyudhaiḥ | tanūbhiḥ || ā | rodasī iti | viśva-piśaḥ | piśānāḥ / samānam | añji | añjate | śubhe | kam ||7.57.3||
r̥dhak | sā | vaḥ | marutaḥ | didyut | astu / yat | vaḥ | āgaḥ | puruṣatā | karāma || mā | vaḥ | tasyām | api | bhūma | yajatrāḥ / asme iti | vaḥ | astu | su-matiḥ | caniṣṭhā ||7.57.4||
kr̥te | cit | atra | marutaḥ | raṇanta / anavadyāsaḥ | śucayaḥ | pāvakāḥ || pra | naḥ | avata | sumati-bhiḥ | yajatrāḥ / pra | vājebhiḥ | tirata | puṣyase | naḥ ||7.57.5||
uta | stutāsaḥ | marutaḥ | vyantu / viśvebhiḥ | nāma-bhiḥ | naraḥ | havīṁṣi || dadāta | naḥ | amr̥tasya | pra-jāyai / jigr̥ta | rāyaḥ | sūnr̥tā | maghāni ||7.57.6||
ā | stutāsaḥ | marutaḥ | viśve | ūtī / accha | sūrīn | sarva-tātā | jigāta || ye | naḥ | tmanā | śatinaḥ | vardhayanti / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.57.7||
//27//.

-rv_5:4/28- (rv_7,58)
pra | sākam-ukṣe | arcata | gaṇāya / yaḥ | daivyasya | dhāmnaḥ | tuviṣmān || uta | kṣodanti | rodasī iti | mahi-tvā / nakṣante | nākam | niḥ-r̥teḥ | avaṁśāt ||7.58.1||
janūḥ | cit | vaḥ | marutaḥ | tveṣyeṇa / bhīmāsaḥ | tuvi-manyavaḥ | ayāsaḥ || pra | ye | mahaḥ-bhiḥ | ojasā | uta | santi / viśvaḥ | vaḥ | yāman | bhayate | svaḥ-dr̥k ||7.58.2||
br̥hat | vayaḥ | maghavat-bhyaḥ | dadhāta / jujoṣan | it | marutaḥ | su-stutim | naḥ || gataḥ | na | adhvā | vi | tirāti | jantum / pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tireta ||7.58.3||
yuṣmā-ūtaḥ | vipraḥ | marutaḥ | śatasvī / yuṣmā-ūtaḥ | arvā | sahuriḥ | sahasrī || yuṣmā-ūtaḥ | sam-rāṭ | uta | hanti | vr̥tram / pra | tat | vaḥ | astu | dhūtayaḥ | deṣṇam ||7.58.4||
tān | ā | rudrasya | mīḷhuṣaḥ | vivāse / kuvit | naṁsante | marutaḥ | punaḥ | naḥ || yat | sasvartā | jihīḷire | yat | āviḥ / ava | tat | enaḥ | īmahe | turāṇām ||7.58.5||
pra | sā | vāci | su-stutiḥ | maghonām / idam | su-uktam | marutaḥ | juṣanta || ārāt | cit | dveṣaḥ | vr̥ṣaṇaḥ | yuyota / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.58.6||
//28//.

-rv_5:4/29- (rv_7,59)
yam | trāyadhve | idam-idam / devāsaḥ | yam | ca | nayatha || tasmai | agne | varuṇa | mitra | aryaman / marutaḥ | śarma | yacchata ||7.59.1||
yuṣmākam | devāḥ | avasā | ahani | priye / ījānaḥ | tarati | dviṣaḥ || pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ / yaḥ | vaḥ | varāya | dāśati ||7.59.2||
nahi | vaḥ | caramam | cana / vasiṣṭhaḥ | pari-maṁsate || asmākam | adya | marutaḥ | sute | sacā / viśve | pibata | kāminaḥ ||7.59.3||
nahi | vaḥ | ūtiḥ | pr̥tanāsu | mardhati / yasmai | arādhvam | naraḥ || abhi | vaḥ | ā | avart | su-matiḥ | navīyasī / tūyam | yāta | pipīṣavaḥ ||7.59.4||
o iti | su | ghr̥ṣvi-rādhasaḥ / yātana | andhāṁsi | pītaye || imā | vaḥ | havyā | marutaḥ | rare | hi | kam / mo iti | su | anyatra | gantana ||7.59.5||
ā | caḥ | naḥ | barhiḥ | sadata | avita | ca | naḥ / spārhāṇi | dātave | vasu || asredhantaḥ | marutaḥ | somye | madhau / svāhā | iha | mādayādhvai ||7.59.6||
//29//.

-rv_5:4/30-
sasvariti | cit | hi | tanvaḥ | śumbhamānāḥ / ā | haṁsāsaḥ | nīla-pr̥ṣṭhāḥ | apaptan || viśvam | śardhaḥ | abhitaḥ | mā | ni | seda / naraḥ | na | raṇvāḥ | savane | madantaḥ ||7.59.7||
yaḥ | naḥ | marutaḥ | abhi | duḥ-hr̥ṇāyuḥ / tiraḥ | cittāni | vasavaḥ | jighāṁsati || druhaḥ | pāśān | prati | saḥ | mucīṣṭa / tapiṣṭhena | hanmanā | hantana | tam ||7.59.8||
sān-tapanāḥ | idam | haviḥ / marutaḥ | tat | jujuṣṭana || yuṣmāka | ūtī | riśādasaḥ ||7.59.9||
gr̥ha-medhāsaḥ | ā | gata / marutaḥ | mā | apa | bhūtana || yuṣmāka | ūtī | su-dānavaḥ ||7.59.10||
iha-iha | vaḥ | sva-tavasaḥ / kavayaḥ | sūrya-tvacaḥ || yajñam | marutaḥ | ā | vr̥ṇe ||7.59.11||
tri-ambakam | yajāmahe / su-gandhim | puṣṭi-vardhanam || urvārukam-iva | bandhanāt / mr̥tyoḥ | mukṣīya | mā | amr̥tāt ||7.59.12||
//30//.

-rv_5:5/1- (rv_7,60)
yat | adya | sūrya | bravaḥ | anāgāḥ / ut-yan | mitrāya | varuṇāya | satyam || vayam | deva-trā | adite | syāma / tava | priyāsaḥ | aryaman | gr̥ṇantaḥ ||7.60.1||
eṣaḥ | syaḥ | mitrāvaruṇā | nr̥-cakṣāḥ / ubhe iti | ut | eti | sūryaḥ | abhi | jman || viśvasya | sthātuḥ | jagataḥ | ca | gopāḥ / r̥ju | marteṣu | vr̥jinā | ca | paśyan ||7.60.2||
ayukta | sapta | haritaḥ | sadha-sthāt / yāḥ | īm | vahanti | sūryam | ghr̥tācīḥ || dhāmāni | mitrāvaruṇā | yuvākuḥ / sam | yaḥ | yūthā-iva | janimāni | caṣṭe ||7.60.3||
ut | vām | pr̥kṣāsaḥ | madhu-mantaḥ | asthuḥ / ā | sūryaḥ | aruhat | śukram | arṇaḥ || yasmai | ādityāḥ | adhvanaḥ | radanti / mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ ||7.60.4||
ime | cetāraḥ | anr̥tasya | bhūreḥ / mitraḥ | aryamā | varuṇaḥ | hi | santi || ime | r̥tasya | vavr̥dhuḥ | duroṇe / śagmāsaḥ | putrāḥ | aditeḥ | adabdhāḥ ||7.60.5||
ime | mitraḥ | varuṇaḥ | duḥ-dabhāsaḥ / acetasam | cit | citayanti | dakṣaiḥ || api | kratum | su-cetasam | vatantaḥ / tiraḥ | cit | aṁhaḥ | su-pathā | nayanti ||7.60.6||
//1//.

-rv_5:5/2-
ime | divaḥ | ani-miṣā | pr̥thivyāḥ / cikitvāṁsaḥ | acetasam | nayanti || pra-vrāje | cit | nadyaḥ | gādham | asti / pāram | naḥ | asya | viṣpitasya | parṣan ||7.60.7||
yat | gopāvat | aditiḥ | śarma | bhadram / mitraḥ | yacchanti | varuṇaḥ | su-dāse || tasmin | ā | tokam | tanayam | dadhānāḥ / mā | karma | deva-heḷanam | turāsaḥ ||7.60.8||
ava | vedim | hotrābhiḥ | yajeta / ripaḥ | kāḥ | cit | varuṇa-dhrutaḥ | saḥ || pari | dveṣaḥ-bhiḥ | aryamā | vr̥ṇaktu / urum | su-dāse | vr̥ṣaṇau | ūm̐ iti | lokam ||7.60.9||
sasvariti | cit | hi | sam-r̥tiḥ | tveṣī | eṣām / apīcyena | sahasā | sahante || yuṣmat | bhiyā | vr̥ṣaṇaḥ | rejamānāḥ / dakṣasya | cit | mahinā | mr̥ḷata | naḥ ||7.60.10||
yaḥ | brahmaṇe | su-matim | ā-yajāte / vājasya | sātau | paramasya | rāyaḥ || sīkṣanta | manyum | magha-vānaḥ | aryaḥ / uru | kṣayāya | cakrire | su-dhātu ||7.60.11||
iyam | devā | puraḥ-hitiḥ | yuva-bhyām / yajñeṣu | mitrāvaruṇau | akāri || viśvāni | duḥ-gā | pipr̥tam | tiraḥ | naḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.60.12||
//2//.

-rv_5:5/3- (rv_7,61)
ut | vām | cakṣuḥ | varuṇā | su-pratīkam / devayoḥ | eti | sūryaḥ | tatanvān || abhi | yaḥ | viśvā | bhuvanāni | caṣṭe / saḥ | manyum | martyeṣu | ā | ciketa ||7.61.1||
pra | vām | saḥ | mitrāvaruṇau | r̥ta-vā / vipraḥ | manmāni | dīrgha-śrut | iyarti || yasya | brahmāṇi | sukratū iti su-kratū | avāthaḥ / ā | yat | kratvā | na | śaradaḥ | pr̥ṇaithe iti ||7.61.2||
pra | uroḥ | mitrāvaruṇā | pr̥thivyāḥ / pra | divaḥ | r̥ṣvāt | br̥hataḥ | sudānū iti su-dānū || spaśaḥ | dadhāthe iti | oṣadhīṣu | vikṣu / r̥dhak | yataḥ | ani-miṣam | rakṣamāṇā ||7.61.3||
śaṁsa | mitrasya | varuṇasya | dhāma / śuṣmaḥ | rodasī iti | badbadhe | mahi-tvā || ayan | māsāḥ | ayajvanām | avīrāḥ / pra | yajña-manmā | vr̥janam | tirāte ||7.61.4||
amūrā | viśvā | vr̥ṣaṇau | imāḥ | vām / na | yāsu | citram | dadr̥śe | na | yakṣam || druhaḥ | sacante | anr̥tā | janānām / na | vām | niṇyāni | acite | abhūvan ||7.61.5||
sam | ūm̐ iti | vām | yajñam | mahayam | namaḥ-bhiḥ / huve | vām | mitrāvaruṇā | sa-bādhaḥ || pra | vām | manmāni | r̥case | navāni / kr̥tāni | brahma | jujuṣan | imāni ||7.61.6||
iyam | devā | puraḥ-hitiḥ | yuva-bhyām / yajñeṣu | mitrāvaruṇau | akāri || viśvāni | duḥ-gā | pipr̥tam | tiraḥ | naḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.61.7||
//3//.

-rv_5:5/4- (rv_7,62)
ut | sūryaḥ | br̥hat | arcīṁṣi | aśret / puru | viśvā | janima | mānuṣāṇām || samaḥ | divā | dadr̥śe | rocamānaḥ / kratvā | kr̥taḥ | su-kr̥taḥ | kartr̥-bhiḥ | bhūt ||7.62.1||
saḥ | sūrya | prati | puraḥ | naḥ | ut | gāḥ / ebhiḥ | stomebhiḥ | etaśebhiḥ | evaiḥ || pra | naḥ | mitrāya | varuṇāya | vocaḥ / anāgasaḥ | aryamṇe | agnaye | ca ||7.62.2||
vi | naḥ | sahasram | śurudhaḥ | radantu / r̥ta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ || yacchantu | candrāḥ | upa-mam | naḥ | arkam / ā | naḥ | kāmam | pūpurantu | stavānāḥ ||7.62.3||
dyāvābhūmī iti | adite | trāsīthām | naḥ / ye | vām | jajñuḥ | su-janimānaḥ | r̥ṣve iti || mā | heḷe | bhūma | varuṇasya | vāyoḥ / mā | mitrasya | priya-tamasya | nr̥ṇām ||7.62.4||
pra | bāhavā | sisr̥tam | jīvase | naḥ / ā | naḥ | gavyūtim | ukṣatam | ghr̥tena || ā | naḥ | jane | śravayatam | yuvānā / śrutam | me | mitrāvaruṇā | havā | imā ||7.62.5||
nu | mitraḥ | varuṇaḥ | aryamā | naḥ / tmane | tokāya | varivaḥ | dadhantu || su-gā | naḥ | viśvā | su-pathāni | santu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.62.6||
//4//.

-rv_5:5/5- (rv_7,63)
ut | ūm̐ iti | eti | su-bhagaḥ | viśva-cakṣāḥ / sādhāraṇaḥ | sūryaḥ | mānuṣāṇām || cakṣuḥ | mitrasya | varuṇasya | devaḥ / carma-iva | yaḥ | sam-avivyak | tamāṁsi ||7.63.1||
ut | ūm̐ iti | eti | pra-savitā | janānām / mahān | ketuḥ | arṇavaḥ | sūryasya || samānam | cakram | pari-āvivr̥tsan / yat | etaśaḥ | vahati | dhūḥ-su | yuktaḥ ||7.63.2||
vi-bhrājamānaḥ | uṣasām | upa-sthāt / rebhaiḥ | ut | eti | anu-madyamānaḥ || eṣaḥ | me | devaḥ | savitā | cacchanda / yaḥ | samānam | na | pra-mināti | dhāma ||7.63.3||
divaḥ | rukmaḥ | uru-cakṣāḥ | ut | eti / dūre-arthaḥ | taraṇiḥ | bhrājamānaḥ || nūnam | janāḥ | sūryeṇa | pra-sūtāḥ / ayan | arthāni | kr̥ṇavan | apāṁsi ||7.63.4||
yatra | cakruḥ | amr̥tāḥ | gātum | asmai / śyenaḥ | na | dīyan | anu | eti | pāthaḥ || prati | vām | sūre | ut-ite | vidhema / namaḥ-bhiḥ | mitrāvaruṇā | uta | havyaiḥ ||7.63.5||
nu | mitraḥ | varuṇaḥ | aryamā | naḥ / tmane | tokāya | varivaḥ | dadhantu || su-gā | naḥ | viśvā | su-pathāni | santu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.63.6||
//5//.

-rv_5:5/6- (rv_7,64)
divi | kṣayantā | rajasaḥ | pr̥thivyām / pra | vām | ghr̥tasya | niḥ-nijaḥ | dadīran || havyam | naḥ | mitraḥ | aryamā | su-jātaḥ / rājā | su-kṣatraḥ | varuṇaḥ | juṣanta ||7.64.1||
ā | rājānā | mahaḥ | r̥tasya | gopā / sindhupatī iti sindhu-patī | kṣatriyā | yātam | arvāk || iḷām | naḥ | mitrāvaruṇā | uta | vr̥ṣṭim / ava | divaḥ | invatam | jīradānū iti jīra-dānū ||7.64.2||
mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ / pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu || bravat | yathā | naḥ | āt | ariḥ | su-dāse / iṣā | madema | saha | deva-gopāḥ ||7.64.3||
yaḥ | vām | gartam | manasā | takṣat | etam / ūrdhvām | dhītim | kr̥ṇavat | dhārayat | ca || ukṣethām | mitrāvaruṇā | ghr̥tena / tā | rājānā | su-kṣitīḥ | tarpayethām ||7.64.4||
eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam / somaḥ | śukraḥ | na | vāyave | ayāmi || aviṣṭam | dhiyaḥ | jigr̥tam | puram-dhīḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.64.5||
//6//.

-rv_5:5/7- (rv_7,65)
prati | vām | sūre | ut-ite | su-uktaiḥ / mitram | huve | varuṇam | pūta-dakṣam || yayoḥ | asuryam | akṣitam | jyeṣṭham / viśvasya | yāman | ā-citā | jigatnu ||7.65.1||
tā | hi | devānām | asurā | tau | aryā / tā | naḥ | kṣitīḥ | karatam | ūrjayantīḥ || aśyāma | mitrāvaruṇā | vayam | vām / dyāvā | ca | yatra | pīpayan | ahā | ca ||7.65.2||
tā | bhūri-pāśau | anr̥tasya | setū iti / duratyetū iti duḥ-atyetū | ripave | martyāya || r̥tasya | mitrāvaruṇā | pathā | vām / apaḥ | na | nāvā | duḥ-itā | tarema ||7.65.3||
ā | naḥ | mitrāvaruṇā | havya-juṣṭim / ghr̥taiḥ | gavyūtim | ukṣatam | iḷābhiḥ || prati | vām | atra | varam | ā | janāya / pr̥ṇītam | udnaḥ | divyasya | cāroḥ ||7.65.4||
eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam / somaḥ | śukraḥ | na | vāyave | ayāmi || aviṣṭam | dhiyaḥ | jigr̥tam | puram-dhīḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.65.5||
//7//.

-rv_5:5/8- (rv_7,66)
pra | mitrayoḥ | varuṇayoḥ / stomaḥ | naḥ | etu | śūṣyaḥ || namasvān | tuvi-jātayoḥ ||7.66.1||
yā | dhārayanta | devāḥ / su-dakṣā | dakṣa-pitarā || asuryāya | pra-mahasā ||7.66.2||
tā | naḥ | sti-pā | tanū-pā / varuṇa | jaritr̥̄ṇām || mitra | sādhayatam | dhiyaḥ ||7.66.3||
yat | adya | sūre | ut-ite / anāgāḥ | mitraḥ | aryamā || suvāti | savitā | bhagaḥ ||7.66.4||
supra-avīḥ | astu | saḥ | kṣayaḥ / pra | nu | yāman | su-dānavaḥ || ye | naḥ | aṁhaḥ | ati-piprati ||7.66.5||
//8//.

-rv_5:5/9-
uta | sva-rājaḥ | aditiḥ / adabdhasya | vratasya | ye || mahaḥ | rājānaḥ | īśate ||7.66.6||
prati | vām | sūre | ut-ite / mitram | gr̥ṇīṣe | varuṇam || aryamaṇam | riśādasam ||7.66.7||
rāyā | hiraṇya-yā | matiḥ / iyam | avr̥kāya | śavase || iyam | viprā | medha-sātaye ||7.66.8||
te | syāma | deva | varuṇa / te | mitra | sūri-bhiḥ | saha || iṣam | sva1riti svaḥ | ca | dhīmahi ||7.66.9||
bahavaḥ | sūra-cakṣasaḥ / agni-jihvāḥ | r̥ta-vr̥dhaḥ || trīṇi | ye | yemuḥ | vidathāni | dhīti-bhiḥ / viśvāni | paribhūti-bhiḥ ||7.66.10||
//9//.

-rv_5:5/10-
vi | ye | dadhuḥ | śaradam | māsam | āt | ahaḥ / yajñam | aktum | ca | āt | r̥cam || anāpyam | varuṇaḥ | mitraḥ | aryamā / kṣatram | rājānaḥ | āśata ||7.66.11||
tat | vaḥ | adya | manāmahe / su-uktaiḥ | sūre | ut-ite || yat | ohate | varuṇaḥ | mitraḥ | aryamā / yūyam | r̥tasya | rathyaḥ ||7.66.12||
r̥ta-vānaḥ | r̥ta-jātāḥ | r̥ta-vr̥dhaḥ / ghorāsaḥ | anr̥ta-dviṣaḥ || teṣām | vaḥ | sumne | succhardiḥ-tame | naraḥ / syāma | ye | ca | sūrayaḥ ||7.66.13||
ut | ūm̐ iti | tyat | darśatam | vapuḥ / divaḥ | eti | prati-hvare || yat | īm | āśuḥ | vahati | devaḥ | etaśaḥ / viśvasmai | cakṣase | aram ||7.66.14||
śīrṣṇaḥ-śīrṣṇaḥ | jagataḥ | tasthuṣaḥ | patim / samayā | viśvam | ā | rajaḥ || sapta | svasāraḥ | suvitāya | sūryam / vahanti | haritaḥ | rathe ||7.66.15||
//10//.

-rv_5:5/11-
tat | cakṣuḥ | deva-hitam | śukram | ut-carat || paśyema | śaradaḥ | śatam / jīvema | śaradaḥ | śatam ||7.66.16||
kāvyebhiḥ | adābhyā / ā | yātam | varuṇa | dyu-mat || mitraḥ | ca | soma-pītaye ||7.66.17||
divaḥ | dhāma-bhiḥ | varuṇa / mitraḥ | ca | ā | yātam | adruhā || pibatam | somam | ātujī ityā-tujī ||7.66.18||
ā | yātam | mitrāvaruṇā / juṣāṇau | ā-hutim | narā || pātam | somam | r̥ta-vr̥dhā ||7.66.19||
//11//.

-rv_5:5/12- (rv_7,67)
prati | vām | ratham | nr̥patī iti nr̥-patī | jaradhyai / haviṣmatā | manasā | yajñiyena || yaḥ | vām | dūtaḥ | na | dhiṣṇyau | ajīgaḥ / accha | sūnuḥ | na | pitarā | vivakmi ||7.67.1||
aśoci | agniḥ | sam-idhānaḥ | asme iti / upo iti | adr̥śran | tamasaḥ | cit | antāḥ || aceti | ketuḥ | uṣasaḥ | purastāt / śriye | divaḥ | duhituḥ | jāyamānaḥ ||7.67.2||
abhi | vām | nūnam | aśvinā | su-hotā / stomaiḥ | sisakti | nāsatyā | vivakvān || pūrvībhiḥ | yātam | pathyābhiḥ | arvāk / svaḥ-vidā | vasu-matā | rathena ||7.67.3||
avoḥ | vām | nūnam | aśvinā | yuvākuḥ / huve | yat | vām | sute | mādhvī iti | vasu-yuḥ || ā | vām | vahantu | sthavirāsaḥ | aśvāḥ / pibāthaḥ | asme iti | su-sutā | madhūni ||7.67.4||
prācīm | ūm̐ iti | devā | aśvinā | dhiyam | me / amr̥dhrām | sātaye | kr̥tam | vasu-yum || viśvāḥ | aviṣṭam | vāje | ā | puram-dhīḥ / tā | naḥ | śaktam | śacīpatī iti śacī-patī | śacībhiḥ ||7.67.5||
//12//.

-rv_5:5/13-
aviṣṭam | dhīṣu | aśvinā | naḥ | āsu / prajā-vat | retaḥ | ahrayam | naḥ | astu || ā | vām | toke | tanaye | tūtujānāḥ / su-ratnāsaḥ | deva-vītim | gamema ||7.67.6||
eṣaḥ | syaḥ | vām | pūrvagatvā-iva | sakhye / ni-dhiḥ | hitaḥ | mādhvī iti | rātaḥ | asme iti || aheḷatā | manasā | ā | yātam | arvāk / aśnantā | havyam | mānuṣīṣu | vikṣu ||7.67.7||
ekasmin | yoge | bhuraṇā | samāne / pari | vām | sapta | sravataḥ | rathaḥ | gāt || na | vāyanti | su-bhvaḥ | deva-yuktāḥ / ye | vām | dhūḥ-su | taraṇayaḥ | vahanti ||7.67.8||
asaścatā | maghavat-bhyaḥ | hi | bhūtam / ye | rāyā | magha-deyam | junanti || pra | ye | bandhum | sūnr̥tābhiḥ | tirante / gavyā | pr̥ñcantaḥ | aśvyā | maghāni ||7.67.9||
nu | me | havam | ā | śr̥ṇutam | yuvānā / yāsiṣṭam | vartiḥ | aśvinau | irā-vat || dhattam | ratnāni | jaratam | ca | sūrīn / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.67.10||
//13//.

-rv_5:5/14- (rv_7,68)
ā | śubhrā | yātam | aśvinā | su-aśvā / giraḥ | dasrā | jujuṣāṇā | yuvākoḥ || havyāni | ca | prati-bhr̥tā | vītam | nāḥ ||7.68.1||
pra | vām | andhāṁsi | madyāni | asthuḥ / aram | gantam | haviṣaḥ | vītaye | me || tiraḥ | aryaḥ | havanāni | śrutam | naḥ ||7.68.2||
pra | vām | rathaḥ | manaḥ-javāḥ | iyarti / tiraḥ | rajāṁsi | aśvinā | śata-ūtiḥ || asmabhyam | sūryāvasū iti | iyānaḥ ||7.68.3||
ayam | ha | yat | vām | deva-yāḥ | ūm̐ iti | adriḥ / ūrdhvaḥ | vivakti | soma-sut | yuva-bhyām || ā | valgū iti | vipraḥ | vavr̥tīta | havyaiḥ ||7.68.4||
citram | ha | yat | vām | bhojanam | nu | asti / ni | atraye | mahiṣvantam | yuyotam || yaḥ | vām | omānam | dadhate | priyaḥ | san ||7.68.5||
//14//.

-rv_5:5/15-
uta | tyat | vām | jurate | aśvinā | bhūt / cyavānāya | pratītyam | haviḥ-de || adhi | yat | varpaḥ | itaḥ-ūti | dhatthaḥ ||7.68.6||
uta | tyam | bhujyum | aśvinā | sakhāyaḥ / madhye | juhuḥ | duḥ-evāsaḥ | samudre || niḥ | īm | parṣat | arāvā | yaḥ | yuvākuḥ ||7.68.7||
vr̥kāya | cit | jasamānāya | śaktam / uta | śrutam | śayave | hūyamānā || yau | aghnyām | apinvatam | apaḥ | na / staryam | cit | śaktī | aśvinā | śacībhiḥ ||7.68.8||
eṣaḥ | syaḥ | kāruḥ | jarate | su-uktaiḥ / agre | budhānaḥ | uṣasām | su-manmā || iṣā | tam | vardhat | aghnyā | payaḥ-bhiḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.68.9||
//15//.

-rv_5:5/16- (rv_7,69)
ā | vām | rathaḥ | rodasī iti | badbadhānaḥ / hiraṇyayaḥ | vr̥ṣa-bhiḥ | yātu | aśvaiḥ || ghr̥ta-vartaniḥ | pavi-bhiḥ | rucānaḥ / iṣām | voḷhā | nr̥-patiḥ | vājinī-vān ||7.69.1||
saḥ | paprathānaḥ | abhi | pañca | bhūma / tri-vandhuraḥ | manasā | ā | yātu | yuktaḥ || viśaḥ | yena | gacchathaḥ | deva-yantīḥ / kutra | cit | yāmam | aśvinā | dadhānā ||7.69.2||
su-aśvā | yaśasā | ā | yātam | arvāk / dasrā | ni-dhim | madhu-mantam | pibāthaḥ || vi | vām | rathaḥ | vadhvā | yādamānaḥ / antān | divaḥ | bādhate | vartani-bhyām ||7.69.3||
yuvoḥ | śriyam | pari | yoṣā | avr̥ṇīta / sūraḥ | duhitā | pari-takmyāyām || yat | deva-yantam | avathaḥ | śacībhiḥ / pari | ghraṁsam | omanā | vām | vayaḥ | gāt ||7.69.4||
yaḥ | ha | syaḥ | vām | rathirā | vaste | usrāḥ / rathaḥ | yujānaḥ | pari-yāti | vartiḥ || tena | naḥ | śam | yoḥ | uṣasaḥ | vi-uṣṭau / ni | aśvinā | vahatam | yajñe | asmin ||7.69.5||
narā | gaurā-iva | vi-dyutam | tr̥ṣāṇā / asmākam | adya | savanā | upa | yātam || puru-trā | hi | vām | mati-bhiḥ | havante / mā | vām | anye | ni | yaman | deva-yantaḥ ||7.69.6||
yuvam | bhujyum | ava-viddham | samudre / ut | ūhathuḥ | arṇasaḥ | asridhānaiḥ || patatri-bhiḥ | aśramaiḥ | avyathi-bhiḥ / daṁsanābhiḥ | aśvinā | pārayantā ||7.69.7||
nu | me | havam | ā | śr̥ṇutam | yuvānā / yāsiṣṭam | vartiḥ | aśvinau | irā-vat || dhattam | ratnāni | jaratam | ca | sūrīn / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.69.8||
//16//.

-rv_5:5/17- (rv_7,70)
ā | viśva-vārā | aśvinā | gatam | naḥ / pra | tat | sthānam | avāci | vām | pr̥thivyām || aśvaḥ | na | vājī | śuna-pr̥ṣṭhaḥ | asthāt / ā | yat | sedathuḥ | dhruvase | na | yonim ||7.70.1||
sisakti | sā | vām | su-matiḥ | caniṣṭhā / atāpi | gharmaḥ | manuṣaḥ | duroṇe || yaḥ | vām | samudrān | saritaḥ | piparti / eta-gvā | cit | na | su-yujā | yujānaḥ ||7.70.2||
yāni | sthānāni | aśvinā | dadhāthe iti / divaḥ | yahvīṣu | oṣadhīṣu | vikṣu || ni | parvatasya | mūrdhani | sadantā / iṣam | janāya | dāśuṣe | vahantā ||7.70.3||
caniṣṭam | devau | oṣadhīṣu | ap-su / yat | yogyāḥ | aśnavaithe iti | r̥ṣīṇām || purūṇi | ratnā | dadhatau | ni | asme iti / anu | pūrvāṇi | cakhyathuḥ | yugāni ||7.70.4||
śuśru-vāṁsā | cit | aśvinā | purūṇi / abhi | brahmāṇi | cakṣāthe iti | r̥ṣīṇām || prati | pra | yātam | varam | ā | janāya / asme iti | vām | astu | su-matiḥ | caniṣṭhā ||7.70.5||
yaḥ | vām | yajñaḥ | nāsatyā | haviṣmān / kr̥ta-brahmā | sa-maryaḥ | bhavāti || upa | pra | yātam | varam | ā | vasiṣṭham / imā | brahmāṇi | r̥cyante | yuva-bhyām ||7.70.6||
iyam | manīṣā | iyam | aśvinā | gīḥ / imām | su-vr̥ktim | vr̥ṣaṇā | juṣethām || imā | brahmāṇi | yuva-yūni | agman / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.70.7||
//17//.

-rv_5:5/18- (rv_7,71)
apa | svasuḥ | uṣasaḥ | nak | jihīte / riṇakti | kr̥ṣṇīḥ | aruṣāya | panthām || aśva-maghā | go-maghā | vām | huvema / divā | naktam | śarum | asmat | yuyotam ||7.71.1||
upa-āyātam | dāśuṣe | martyāya / rathena | vāmam | aśvinā | vahantā || yuyutam | asmat | anirām | amīvām / divā | naktam | mādhvī iti | trāsīthām | naḥ ||7.71.2||
ā | vām | ratham | avamasyām | vi-uṣṭau / sumna-yavaḥ | vr̥ṣaṇaḥ | vartayantu || syūma-gabhastim | r̥tayuk-bhiḥ | aśvaiḥ / ā | aśvinā | vasu-mantam | vahethām ||7.71.3||
yaḥ | vām | rathaḥ | nr̥patī iti nr̥-patī | asti | voḷhā / tri-vandhuraḥ | vasu-mān | usra-yāmā || ā | naḥ | enā | nāsatyā | upa | yātam / abhi | yat | vām | viśva-psnyaḥ | jigāti ||7.71.4||
yuvam | cyavānam | jarasaḥ | amumuktam / ni | pedave | ūhathuḥ | āśum | aśvam || niḥ | aṁhasaḥ | tamasaḥ | spartam | atrim / ni | jāhuṣam | śithire | dhātam | antariti ||7.71.5||
iyam | manīṣā | iyam | aśvinā | gīḥ / imām | su-vr̥ktim | vr̥ṣaṇā | juṣethām || imā | brahmāṇi | yuva-yūni | agman / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.71.6||
//18//.

-rv_5:5/19- (rv_7,72)
ā | go-matā | nāsatyā | rathena / aśva-vatā | puru-candreṇa | yātam || abhi | vām | viśvāḥ | ni-yutaḥ | sacante / spārhayā | śriyā | tanvā | śubhānā ||7.72.1||
ā | naḥ | devebhiḥ | upa | yātam | arvāk / sa-joṣasā | nāsatyā | rathena || yuvoḥ | hi | naḥ | sakhyā | pitryāṇi / samānaḥ | bandhuḥ | uta | tasya | vittam ||7.72.2||
ut | ūm̐ iti | stomāsaḥ | aśvinoḥ | abudhran / jāmi | brahmāṇi | uṣasaḥ | ca | devīḥ || ā-vivāsan | rodasī iti | dhiṣṇye iti | ime iti / accha | vipraḥ | nāsatyā | vivakti ||7.72.3||
vi | ca | it | ucchanti | aśvinau | uṣasaḥ / pra | vām | brahmāṇi | kāravaḥ | bharante || ūrdhvam | bhānum | savitā | devaḥ | aśret / br̥hat | agnayaḥ | sam-idhā | jarante ||7.72.4||
ā | paścātāt | nāsatyā | ā | purastāt / ā | aśvinā | yātam | adharāt | udaktāt || ā | viśvataḥ | pāñca-janyena | rāyā / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.72.5||
//19//.

-rv_5:5/20- (rv_7,73)
atāriṣma | tamasaḥ | pāram | asya / prati | stomam | deva-yantaḥ | dadhānāḥ || puru-daṁsā | puru-tamā | purā-jā / amartyā | havate | aśvinā | gīḥ ||7.73.1||
ni | ūm̐ iti | priyaḥ | manuṣaḥ | sādi | hotā / nāsatyā | yaḥ | yajate | vandate | ca || aśnītam | madhvaḥ | aśvinau | upāke / ā | vām | voce | vidatheṣu | prayasvān ||7.73.2||
ahema | yajñam | pathām | urāṇāḥ / imām | su-vr̥ktim | vr̥ṣaṇā | juṣethām || śruṣṭīvā-iva | pra-iṣitaḥ | vām | abodhi / prati | stomaiḥ | jaramāṇaḥ | vasiṣṭhaḥ ||7.73.3||
upa | tyā | vahnī iti | gamataḥ | viśam | naḥ / rakṣaḥ-hanā | sam-bhr̥tā | vīḷupāṇī iti vīḷu-pāṇī || sam | andhāṁsi | agmata | matsarāṇi / mā | naḥ | mardhiṣṭam | ā | gatam | śivena ||7.73.4||
ā | paścātāt | nāsatyā | ā | purastāt / ā | aśvinā | yātam | adharāt | udaktāt || ā | viśvataḥ | pāñca-janyena | rāyā / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.73.5||
//20//.

-rv_5:5/21- (rv_7,74)
imāḥ | ūm̐ iti | vām | diviṣṭayaḥ / usrā | havante | aśvinā || ayam | vām | ahve | avase | śacīvasū iti śacī-vasū / viśam-viśam | hi | gacchathaḥ ||7.74.1||
yuvam | citram | dadathuḥ | bhojanam | narā / codethām | sūnr̥tā-vate || arvāk | ratham | sa-manasā | ni | yacchatam / pibatam | somyam | madhu ||7.74.2||
ā | yātam | upa | bhūṣatam / madhvaḥ | pibatam | aśvinā || dugdham | payaḥ | vr̥ṣaṇā | jenyāvasū iti / mā | naḥ | mardhiṣṭam | ā | gatam ||7.74.3||
aśvāsaḥ | ye | vām | upa | dāśuṣaḥ | gr̥ham / yuvām | dīyanti | bibhrataḥ || makṣuyu-bhiḥ | narā | hayebhiḥ | aśvinā / ā | devā | yātam | asmayū ityasma-yū ||7.74.4||
adha | ha | yantaḥ | aśvinā / pr̥kṣaḥ | sacanta | sūrayaḥ || tā | yaṁsataḥ | maghavat-bhyaḥ | dhruvam | yaśaḥ / chardiḥ | asmabhyam | nāsatyā ||7.74.5||
pra | ye | yayuḥ | avr̥kāsaḥ | rathāḥ-iva / nr̥-pātāraḥ | janānām || uta | svena | śavasā | śūśuvuḥ | naraḥ / uta | kṣiyanti | su-kṣitim ||7.74.6||
//21//.

-rv_5:5/22- (rv_7,75)
vi | uṣāḥ | āvaḥ | divi-jāḥ | r̥tena / āviḥ-kr̥ṇvānā | mahimānam | ā | agāt || apa | druhaḥ | tamaḥ | āvaḥ | ajuṣṭam / aṅgiraḥ-tamā | pathyāḥ | ajīgariti ||7.75.1||
mahe | naḥ | adya | suvitāya | bodhi / uṣaḥ | mahe | saubhagāya | pra | yandhi || citram | rayim | yaśasam | dhehi | asme iti / devi | marteṣu | mānuṣi | śravasyum ||7.75.2||
ete | tye | bhānavaḥ | darśatāyāḥ / citrāḥ | uṣasaḥ | amr̥tāsaḥ | ā | aguḥ || janayantaḥ | daivyāni | vratāni / ā-pr̥ṇantaḥ | antarikṣā | vi | asthuḥ ||7.75.3||
eṣā | syā | yujānā | parākāt / pañca | kṣitīḥ | pari | sadyaḥ | jigāti || abhi-paśyantī | vayunā | janānām / divaḥ | duhitā | bhuvanasya | patnī ||7.75.4||
vājinī-vatī | sūryasya | yoṣā / citra-maghā | rāyaḥ | īśe | vasūnām || r̥ṣi-stutā | jarayantī | maghonī / uṣāḥ | ucchati | vahni-bhiḥ | gr̥ṇānā ||7.75.5||
prati | dyutānām | aruṣāsaḥ | aśvāḥ / citrāḥ | adr̥śran | uṣasam | vahantaḥ || yāti | śubhrā | viśva-piśā | rathena / dadhāti | ratnam | vidhate | janāya ||7.75.6||
satyā | satyebhiḥ | mahatī | mahat-bhiḥ / devī | devebhiḥ | yajatā | yajatraiḥ || rujat | dr̥ḷhāni | dadat | usriyāṇām / prati | gāvaḥ | uṣasam | vāvaśanta ||7.75.7||
nu | naḥ | go-mat | vīra-vat | dhehi | ratnam / uṣaḥ | aśva-vat | puru-bhojaḥ | asme iti || mā | naḥ | barhiḥ | puruṣatā | nide | kaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.75.8||
//22//.

-rv_5:5/23- (rv_7,76)
ut | ūm̐ iti | jyotiḥ | amr̥tam | viśva-janyam / viśvānaraḥ | savitā | devaḥ | aśret || kratvā | devānām | ajaniṣṭa | cakṣuḥ / āviḥ | akaḥ | bhuvanam | viśvam | uṣāḥ ||7.76.1||
pra | me | panthāḥ | deva-yānāḥ | adr̥śran / amardhantaḥ | vasu-bhiḥ | iṣkr̥tāsaḥ || abhūt | ūm̐ iti | ketuḥ | uṣasaḥ | purastāt / pratīcī | ā | agāt | adhi | harmyebhyaḥ ||7.76.2||
tāni | it | ahāni | bahulāni | āsan / yā | prācīnam | ut-itā | sūryasya || yataḥ | pari | jāraḥ-iva | ā-carantī / uṣaḥ | dadr̥kṣe | na | punaḥ | yatī-iva ||7.76.3||
te | it | devānām | sadha-mādaḥ | āsan / r̥ta-vānaḥ | kavayaḥ | pūrvyāsaḥ || gūḷham | jyotiḥ | pitaraḥ | anu | avindan / satya-mantrāḥ | ajanayan | uṣasam ||7.76.4||
samāne | ūrve | adhi | sam-gatāsaḥ / sam | jānate | na | yatante | mithaḥ | te || te | devānām | na | minanti | vratāni / amardhantaḥ | vasu-bhiḥ | yādamānāḥ ||7.76.5||
prati | tvā | stomaiḥ | īḷate | vasiṣṭhāḥ / uṣaḥ-budhaḥ | su-bhage | tustu-vāṁsaḥ || gavām | netrī | vāja-patnī | naḥ | uccha / uṣaḥ | su-jāte | prathamā | jarasva ||7.76.6||
eṣā | netrī | rādhasaḥ | sūnr̥tānām / uṣāḥ | ucchantī | ribhyate | vasiṣṭhaiḥ || dīrgha-śrutam | rayim | asme iti | dadhānā / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.76.7||
//23//.

-rv_5:5/24- (rv_7,77)
upo iti | ruruce | yuvatiḥ | na | yoṣā / viśvam | jīvam | pra-suvantī | carāyai || abhūt | agniḥ | sam-idhe | mānuṣāṇām / akaḥ | jyotiḥ | bādhamānā | tamāṁsi ||7.77.1||
viśvam | pratīcī | sa-prathāḥ | ut | asthāt / ruśat | vāsaḥ | bibhratī | śukram | aśvait || hiraṇya-varṇā | sudr̥śīka-saṁdr̥k / gavām | mātā | netrī | ahnām | aroci ||7.77.2||
devānām | cakṣuḥ | su-bhagā | vahantī / śvetam | nayantī | su-dr̥śīkam | aśvam || uṣāḥ | adarśi | raśmi-bhiḥ | vi-aktā / citra-maghā | viśvam | anu | pra-bhūtā ||7.77.3||
anti-vāmā | dūre | amitram | uccha / urvīm | gavyūtim | abhayam | kr̥dhi | naḥ || yavaya | dveṣaḥ | ā | bhara | vasūni / codaya | rādhaḥ | gr̥ṇate | maghoni ||7.77.4||
asme iti | śreṣṭhebhiḥ | bhānu-bhiḥ | vi | bhāhi / uṣaḥ | devi | pra-tirantī | naḥ | āyuḥ || iṣam | ca | naḥ | dadhatī | viśva-vāre / go-mat | aśva-vat | ratha-vat | ca | rādhaḥ ||7.77.5||
yām | tvā | divaḥ | duhitaḥ | vardhayanti / uṣaḥ | su-jāte | mati-bhiḥ | vasiṣṭhāḥ || sā | asmāsu | dhāḥ | rayim | r̥ṣvam | br̥hantam / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.77.6||
//24//.

-rv_5:5/25- (rv_7,78)
prati | ketavaḥ | prathamāḥ | adr̥śran / ūrdhvāḥ | asyāḥ | añjayaḥ | vi | śrayante || uṣaḥ | arvācā | br̥hatā | rathena / jyotiṣmatā | vāmam | asmabhyam | vakṣi ||7.78.1||
prati | sīm | agniḥ | jarate | sam-iddhaḥ / prati | viprāsaḥ | mati-bhiḥ | gr̥ṇantaḥ || uṣāḥ | yāti | jyotiṣā | bādhamānā / viśvā | tamāṁsi | duḥ-itā | apa | devī ||7.78.2||
etāḥ | ūm̐ iti | tyāḥ | prati | adr̥śran | purastāt / jyotiḥ | yacchantīḥ | uṣasaḥ | vi-bhātīḥ || ajījanan | sūryam | yajñam | agnim / apācīnam | tamaḥ | agāt | ajuṣṭam ||7.78.3||
aceti | divaḥ | duhitā | maghonī / viśve | paśyanti | uṣasam | vi-bhātīm || ā | asthāt | ratham | svadhayā | yujyamānam / ā | yam | aśvāsaḥ | su-yujaḥ | vahanti ||7.78.4||
prati | tvā | adya | su-manasaḥ | budhanta / asmākāsaḥ | magha-vānaḥ | vayam | ca || tilvilāyadhvam | uṣasaḥ | vi-bhātīḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.78.5||
//25//.

-rv_5:5/26- (rv_7,79)
vi | uṣāḥ | āvaḥ | pathyā | janānām / pañca | kṣitīḥ | mānuṣīḥ | bodhayantī || susaṁdr̥k-bhiḥ | ukṣa-bhiḥ | bhānum | aśret / vi | sūryaḥ | rodasī iti | cakṣasā | āvarityāvaḥ ||7.79.1||
vi | añjate | divaḥ | anteṣu | aktūn / viśaḥ | na | yuktāḥ | uṣasaḥ | yatante || sam | te | gāvaḥ | tamaḥ | ā | vartayanti / jyotiḥ | yacchanti | savitā-iva | bāhū iti ||7.79.2||
abhūt | uṣāḥ | indra-tamā | maghonī / ajījanat | suvitāya | śravāṁsi || vi | divaḥ | devī | duhitā | dadhāti / aṅgiraḥ-tamā | su-kr̥te | vasūni ||7.79.3||
tāvat | uṣaḥ | rādhaḥ | asmabhyam | rāsva / yāvat | stotr̥-bhyaḥ | aradaḥ | gr̥ṇānā || yām | tvā | jajñuḥ | vr̥ṣabhasya | raveṇa / vi | dr̥ḷhasya | duraḥ | adreḥ | aurṇoḥ ||7.79.4||
devam-devam | rādhase | codayantī / asmadryak | sūnr̥tāḥ | īrayantī || vi-ucchantī | naḥ | sanaye | dhiyaḥ | dhāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.79.5||
//26//.

-rv_5:5/27- (rv_7,80)
prati | stomebhiḥ | uṣasam | vasiṣṭhāḥ / gīḥ-bhiḥ | viprāsaḥ | prathamāḥ | abudhran || vi-vartayantīm | rajasī iti | samante iti sam-ante / āviḥ-kr̥ṇvatīm | bhuvanāni | viśvā ||7.80.1||
eṣā | syā | navyam | āyuḥ | dadhānā / gūḍhvī | tamaḥ | jyotiṣā | uṣāḥ | abodhi || agre | eti | yuvatiḥ | ahrayāṇā / pra | acikitat | sūryam | yajñam | agnim ||7.80.2||
aśva-vatīḥ | go-matīḥ | naḥ | uṣasaḥ / vīra-vatīḥ | sadam | ucchantu | bhadrāḥ || ghr̥tam | duhānāḥ | viśvataḥ | pra-pītāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.80.3||
//27//.

-rv_5:6/1- (rv_7,81)
prati | ūm̐ iti | adarśi | ā-yatī / ucchantī | duhitā | divaḥ || apo iti | mahi | vyayati | cakṣase | tamaḥ / jyotiḥ | kr̥ṇoti | sūnarī ||7.81.1||
ut | usriyāḥ | sr̥jate | sūryaḥ | sacā / ut-yat | nakṣatram | arci-vat || tava | it | uṣaḥ | vi-uṣi | sūryasya | ca / sam | bhaktena | gamemahi ||7.81.2||
prati | tvā | duhitaḥ | divaḥ / uṣaḥ | jīrāḥ | abhutsmahi || yā | vahasi | puru | spārham | vanan-vati / ratnam | na | dāśuṣe | mayaḥ ||7.81.3||
ucchantī | yā | kr̥ṇoṣi | maṁhanā | mahi / pra-khyai | devi | svaḥ | dr̥śe || tasyāḥ | te | ratna-bhājaḥ | īmahe | vayam / syāma | mātuḥ | na | sūnavaḥ ||7.81.4||
tat | citram | rādhaḥ | ā | bhara / uṣaḥ | yat | dīrghaśrut-tamam || yat | te | divaḥ | duhitaḥ | marta-bhojanam / tat | rāsva | bhunajāmahai ||7.81.5||
śravaḥ | sūri-bhyaḥ | amr̥tam | vasu-tvanam / vājān | asmabhyam | go-mataḥ || codayitrī | maghonaḥ | sūnr̥tā-vatī / uṣāḥ | ucchat | apa | sridhaḥ ||7.81.6||
//1//.

-rv_5:6/2- (rv_7,82)
indrāvaruṇā | yuvam | adhvarāya | naḥ / viśe | janāya | mahi | śarma | yacchatam || dīrgha-prayajyum | ati | yaḥ | vanuṣyati / vayam | jayema | pr̥tanāsu | duḥ-dhyaḥ ||7.82.1||
sam-rāṭ | anyaḥ | sva-rāṭ | anyaḥ | ucyate | vām / mahāntau | indrāvaruṇā | mahāvasū iti mahā-vasū || viśve | devāsaḥ | parame | vi-omani / sam | vām | ojaḥ | vr̥ṣaṇā | sam | balam | dadhuḥ ||7.82.2||
anu | apām | khāni | atr̥ntam | ojasā | ā / sūryam | airayatam | divi | pra-bhum || indrāvaruṇā | made | asya | māyinaḥ / apinvatam | apitaḥ | pinvatam | dhiyaḥ ||7.82.3||
yuvām | it | yut-su | pr̥tanāsu | vahnayaḥ / yuvām | kṣemasya | pra-save | mita-jñavaḥ || īśānā | vasvaḥ | ubhayasya | kāravaḥ / indrāvaruṇā | su-havā | havāmahe ||7.82.4||
indrāvaruṇā | yat | imāni | cakrathuḥ / viśvā | jātāni | bhuvanasya | majmanā || kṣemeṇa | mitraḥ | varuṇam | duvasyati / marut-bhiḥ | ugraḥ | śubham | anyaḥ | īyate ||7.82.5||
//2//.

-rv_5:6/3-
mahe | śulkāya | varuṇasya | nu | tviṣe / ojaḥ | mimāte iti | dhruvam | asya | yat | svam || ajāmim | anyaḥ | śnathayantam | ā | atirat / dabhrebhiḥ | anyaḥ | pra | vr̥ṇoti | bhūyasaḥ ||7.82.6||
na | tam | aṁhaḥ | na | duḥ-itāni | martyam / indrāvaruṇā | na | tapaḥ | kutaḥ | cana || yasya | devā | gacchathaḥ | vīthaḥ | adhvaram / na | tam | martasya | naśate | pari-hvr̥tiḥ ||7.82.7||
arvāk | narā | daivyena | avasā | ā | gatam / śr̥ṇutam | havam | yadi | me | jujoṣathaḥ || yuvoḥ | hi | sakhyam | uta | vā | yat | āpyam / mārḍīkam | indrāvaruṇā | ni | yacchatam ||7.82.8||
asmākam | indrāvaruṇā | bhare-bhare / puraḥ-yodhā | bhavatam | kr̥ṣṭi-ojasā || yat | vām | havante | ubhaye | adha | spr̥dhi / naraḥ | tokasya | tanayasya | sātiṣu ||7.82.9||
asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā / dyumnam | yacchantu | mahi | śarma | sa-prathaḥ || avadhram | jyotiḥ | aditeḥ | r̥ta-vr̥dhaḥ / devasya | ślokam | savituḥ | manāmahe ||7.82.10||
//3//.

-rv_5:6/4- (rv_7,83)
yuvām | narā | paśyamānāsaḥ | āpyam / prācā | gavyantaḥ | pr̥thu-parśavaḥ | yayuḥ || dāsā | ca | vr̥trā | hatam | āryāṇi | ca / su-dāsam | indrāvaruṇā | avasā | avatam ||7.83.1||
yatra | naraḥ | sam-ayante | kr̥ta-dhvajaḥ / yasmin | ājā | bhavati | kim | cana | priyam || yatra | bhayante | bhuvanā | svaḥ-dr̥śaḥ / tatra | naḥ | indrāvaruṇā | adhi | vocatam ||7.83.2||
sam | bhūmyāḥ | antāḥ | dhvasirāḥ | adr̥kṣata / indrāvaruṇā | divi | ghoṣaḥ | ā | aruhat || asthuḥ | janānām | upa | mām | arātayaḥ / arvāk | avasā | havana-śrutā | ā | gatam ||7.83.3||
indrāvaruṇā | vadhanābhiḥ | aprati / bhedam | vanvantā | pra | su-dāsam | āvatam || brahmāṇi | eṣām | śr̥ṇutam | havīmani / satyā | tr̥tsūnām | abhavat | puraḥ-hitiḥ ||7.83.4||
indrāvaruṇau | abhi | ā | tapanti / mā | aghāni | aryaḥ | vanuṣām | arātayaḥ || yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ / adha | sma | naḥ | avatam | pārye | divi ||7.83.5||
//4//.

-rv_5:6/5-
yuvām | havante | ubhayāsaḥ | ājiṣu / indram | ca | vasvaḥ | varuṇam | ca | sātaye || yatra | rāja-bhiḥ | daśa-bhiḥ | ni-bādhitam / pra | su-dāsam | āvatam | tr̥tsu-bhiḥ | saha ||7.83.6||
daśa | rājānaḥ | sam-itāḥ | ayajyavaḥ / su-dāsam | indrāvaruṇā | na | yuyudhuḥ || satyā | nr̥ṇām | adma-sadām | upa-stutiḥ / devāḥ | eṣām | abhavan | deva-hūtiṣu ||7.83.7||
dāśa-rājñe | pari-yattāya | viśvataḥ / su-dāse | indrāvaruṇau | aśikṣatam || śvityañcaḥ | yatra | namasā | kapardinaḥ / dhiyā | dhī-vantaḥ | asapanta | tr̥tsavaḥ ||7.83.8||
vr̥trāṇi | anyaḥ | sam-itheṣu | jighnate / vratāni | anyaḥ | abhi | rakṣate | sadā || havāmahe | vām | vr̥ṣaṇā | suvr̥kti-bhiḥ / asme iti | indrāvaruṇā | śarma | yacchatam ||7.83.9||
asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā / dyumnam | yacchantu | mahi | śarma | sa-prathaḥ || avadhram | jyotiḥ | aditeḥ | r̥ta-vr̥dhaḥ / devasya | ślokam | savituḥ | manāmahe ||7.83.10||
//5//.

-rv_5:6/6- (rv_7,84)
ā | vām | rājānau | adhvare | vavr̥tyām / havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ || pra | vām | ghr̥tācī | bāhvoḥ | dadhānā / pari | tmanā | viṣu-rūpā | jigāti ||7.84.1||
yuvoḥ | rāṣṭram | br̥hat | invati | dyauḥ / yau | setr̥-bhiḥ | arajju-bhiḥ | sinīthaḥ || pari | naḥ | heḷaḥ | varuṇasya | vr̥jyāḥ / urum | naḥ | indraḥ | kr̥ṇavat | ūm̐ iti | lokam ||7.84.2||
kr̥tam | naḥ | yajñam | vidatheṣu | cārum / kr̥tam | brahmāṇi | sūriṣu | pra-śastā || upo iti | rayiḥ | deva-jūtaḥ | naḥ | etu / pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tiretam ||7.84.3||
asme iti | indrāvaruṇā | viśva-vāram / rayim | dhattam | vasu-mantam | puru-kṣum || pra | yaḥ | ādityaḥ | anr̥tā | mināti / amitā | śūraḥ | dayate | vasūni ||7.84.4||
iyam | indram | varuṇam | aṣṭa | me | gīḥ / pra | āvat | toke | tanaye | tūtujānā || su-ratnāsaḥ | deva-vītim | gamema / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.84.5||
//6//.

-rv_5:6/7- (rv_7,85)
punīṣe | vām | arakṣasam | manīṣām / somam | indrāya | varuṇāya | juhvat || ghr̥ta-pratīkām | uṣasam | na | devīm / tā | naḥ | yāman | uruṣyatām | abhīke ||7.85.1||
spardhante | vai | ūm̐ iti | deva-hūye | atra / yeṣu | dhvajeṣu | didyavaḥ | patanti || yuvam | tān | indrāvaruṇau | amitrān / hatam | parācaḥ | śarvā | viṣūcaḥ ||7.85.2||
āpaḥ | cit | hi | sva-yaśasaḥ | sadaḥ-su / devīḥ | indram | varuṇam | devatā | dhuriti dhuḥ || kr̥ṣṭīḥ | anyaḥ | dhārayati | pra-viktāḥ / vr̥trāṇi | anyaḥ | apratīni | hanti ||7.85.3||
saḥ | su-kratuḥ | r̥ta-cit | astu | hotā / yaḥ | ādityā | śavasā | vām | namasvān || ā-vavartat | avase | vām | haviṣmān / asat | it | saḥ | suvitāya | prayasvān ||7.85.4||
iyam | indram | varuṇam | aṣṭa | me | gīḥ / pra | āvat | toke | tanaye | tūtujānā || su-ratnāsaḥ | deva-vītim | gamema / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.85.5||
//7//.

-rv_5:6/8- (rv_7,86)
dhīrā | tu | asya | mahinā | janūṁṣi / vi | yaḥ | tastambha | rodasī iti | cit | urvī iti || pra | nākam | r̥ṣvam | nunude | br̥hantam / dvitā | nakṣatram | paprathat | ca | bhūma ||7.86.1||
uta | svayā | tanvā | sam | vade | tat / kadā | nu | antaḥ | varuṇe | bhuvāni || kim | me | havyam | ahr̥ṇānaḥ | juṣeta / kadā | mr̥ḷīkam | su-manāḥ | abhi | khyam ||7.86.2||
pr̥cche | tat | enaḥ | varuṇa | didr̥kṣu / upo iti | emi | cikituṣaḥ | vi-pr̥ccham || samānam | it | me | kavayaḥ | cit | āhuḥ / ayam | ha | tubhyam | varuṇaḥ | hr̥ṇīte ||7.86.3||
kim | āgaḥ | āsa | varuṇa | jyeṣṭham / yat | stotāram | jighāṁsasi | sakhāyam || pra | tat | me | vocaḥ | duḥ-dabha | svadhā-vaḥ / ava | tvā | anenāḥ | namasā | turaḥ | iyām ||7.86.4||
ava | drugdhāni | pitryā | sr̥ja | naḥ / ava | yā | vayam | cakr̥ma | tanūbhiḥ || ava | rājan | paśu-tr̥pam | na | tāyum / sr̥ja | vatsam | na | dāmnaḥ | vasiṣṭham ||7.86.5||
na | saḥ | svaḥ | dakṣaḥ | varuṇa | dhrutiḥ | sā / surā | manyuḥ | vi-bhīdakaḥ | acittiḥ || asti | jyāyān | kanīyasaḥ | upa-are / svapnaḥ | cana | it | anr̥tasya | pra-yotā ||7.86.6||
aram | dāsaḥ | na | mīḷhuṣe | karāṇi / aham | devāya | bhūrṇaye | anāgāḥ || acetayat | acitaḥ | devaḥ | aryaḥ / gr̥tsam | rāye | kavi-taraḥ | junāti ||7.86.7||
ayam | su | tubhyam | varuṇa | svadhā-vaḥ / hr̥di | stomaḥ | upa-sr̥itaḥ | cit | astu || śam | naḥ | kṣeme | śam | ūm̐ iti | yoge | naḥ | astu / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.86.8||
//8//.

-rv_5:6/9- (rv_7,87)
radat | pathaḥ | varuṇaḥ | sūryāya / pra | arṇāṁsi | samudriyā | nadīnām || sargaḥ | na | sr̥ṣṭaḥ | arvatīḥ | r̥ta-yan / cakāra | mahīḥ | avanīḥ | aha-bhyaḥ ||7.87.1||
ātmā | te | vātaḥ | rajaḥ | ā | navīnot / paśuḥ | na | bhūrṇiḥ | yavase | sasa-vān || antaḥ | mahī iti | br̥hatī iti | rodasī iti | ime iti / viśvā | te | dhāma | varuṇa | priyāṇi ||7.87.2||
pari | spaśaḥ | varuṇasya | smat-iṣṭāḥ / ubhe iti | paśyanti | rodasī iti | sumeke iti su-meke || r̥ta-vānaḥ | kavayaḥ | yajña-dhīrāḥ / pra-cetasaḥ | ye | iṣayanta | manma ||7.87.3||
uvāca | me | varuṇaḥ | medhirāya / triḥ | sapta | nāma | aghnyā | bibharti || vidvān | padasya | guhyā | na | vocat / yugāya | vipraḥ | uparāya | śikṣan ||7.87.4||
tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin / tisraḥ | bhūmīḥ | uparāḥ | ṣaṭ-vidhānāḥ || gr̥tsaḥ | rājā | varuṇaḥ | cakre | etam / divi | pra-īṅkham | hiraṇyayam | śubhe | kam ||7.87.5||
ava | sindhum | varuṇaḥ | dyauḥ-iva | sthāt / drapsaḥ | na | śvetaḥ | mr̥gaḥ | tuviṣmān || gambhīra-śaṁsaḥ | rajasaḥ | vi-mānaḥ / supāra-kṣatraḥ | sataḥ | asya | rājā ||7.87.6||
yaḥ | mr̥ḷayāti | cakruṣe | cit | āgaḥ / vayam | syāma | varuṇe | anāgāḥ || anu | vratāni | aditeḥ | r̥dhantaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.87.7||
//9//.

-rv_5:6/10- (rv_7,88)
pra | śundhyuvam | varuṇāya | preṣṭhām / matim | vasiṣṭha | mīḷhuṣe | bharasva || yaḥ | īm | arvāñcam | karate | yajatram / sahasra-magham | vr̥ṣaṇam | br̥hantam ||7.88.1||
adha | nu | asya | sam-dr̥śam | jaganvān / agneḥ | anīkam | varuṇasya | maṁsi || svaḥ | yat | aśman | adhi-pāḥ | ūm̐ iti | andhaḥ / abhi | mā | vapuḥ | dr̥śaye | ninīyāt ||7.88.2||
ā | yat | ruhāva | varuṇaḥ | ca | nāvam / pra | yat | samudram | īrayāva | madhyam || adhi | yat | apām | snu-bhiḥ | carāva / pra | pra-īṅkhe | īṅkhayāvahai | śubhe | kam ||7.88.3||
vasiṣṭham | ha | varuṇaḥ | nāvi | ā | adhāt / r̥ṣim | cakāra | su-apāḥ | mahaḥ-bhiḥ || stotāram | vipraḥ | sudina-tve | ahnām / yāt | nu | dyāvaḥ | tatanan | yāt | uṣasaḥ ||7.88.4||
kva | tyāni | nau | sakhyā | babhūvuḥ / sacāvahe iti | yat | avr̥kam | purā | cit || br̥hantam | mānam | varuṇa | svadhā-vaḥ / sahasra-dvāram | jagama | gr̥ham | te ||7.88.5||
yaḥ | āpiḥ | nityaḥ | varuṇa | priyaḥ | san / tvām | āgāṁsi | kr̥ṇavat | sakhā | te || mā | te | enasvantaḥ | yakṣin | bhujema / yandhi | sma | vipraḥ | stuvate | varūtham ||7.88.6||
dhruvāsu | tvā | āsu | kṣitiṣu | kṣiyantaḥ / vi | asmat | pāśam | varuṇaḥ | mumocat || avaḥ | vanvānāḥ | aditeḥ | upa-sthāt / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.88.7||
//10//.

-rv_5:6/11- (rv_7,89)
mo iti | su | varuṇa | mr̥t-mayam / gr̥ham | rājan | aham | gamam || mr̥ḷa | su-kṣatra | mr̥ḷaya ||7.89.1||
yat | emi | prasphuran-iva / dr̥tiḥ | na | dhmātaḥ | adri-vaḥ || mr̥ḷa | su-kṣatra | mr̥ḷaya ||7.89.2||
kratvaḥ | samaha | dīnatā / prati-īpam | jagama | śuce || mr̥ḷa | su-kṣatra | mr̥ḷaya ||7.89.3||
apām | madhye | tasthi-vāṁsam / tr̥ṣṇā | avidat | jaritāram || mr̥ḷa | su-kṣatra | mr̥ḷaya ||7.89.4||
yat | kim | ca | idam | varuṇa | daivye | jane / abhi-droham | manuṣyāḥ | carāmasi || acittī | yat | tava | dharma | yuyopima / mā | naḥ | tasmāt | enasaḥ | deva | ririṣaḥ ||7.89.5||
//11//.

-rv_5:6/12- (rv_7,90)
pra | vīra-yā | śucayaḥ | dadrire | vām / adhvaryu-bhiḥ | madhu-mantaḥ | sutāsaḥ || vaha | vāyo iti | ni-yutaḥ | yāhi | accha / piba | sutasya | andhasaḥ | madāya ||7.90.1||
īśānāya | pra-hutim | yaḥ | te | ānaṭ / śucim | somam | śuci-pāḥ | tubhyam | vāyo iti || kr̥ṇoṣi | tam | martyeṣu | pra-śastam / jātaḥ-jātaḥ | jāyate | vājī | asya ||7.90.2||
rāye | nu | yam | jajñatuḥ | rodasī iti | ime iti / rāye | devī | dhiṣaṇā | dhāti | devam || adha | vāyum | ni-yutaḥ | saścata | svāḥ / uta | śvetam | vasu-dhitim | nireke ||7.90.3||
ucchan | uṣasaḥ | su-dināḥ | ariprāḥ / uru | jyotiḥ | vividuḥ | dīdhyānāḥ || gavyam | cit | ūrvam | uśijaḥ | vi | vavruḥ / teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ ||7.90.4||
te | satyena | manasā | dīdhyānāḥ / svena | yuktāsaḥ | kratunā | vahanti || indravāyū iti | vīra-vāham | ratham | vām / īśānayoḥ | abhi | pr̥kṣaḥ | sacante ||7.90.5||
īśānāsaḥ | ye | dadhate | svaḥ | naḥ / gobhiḥ | aśvebhiḥ | vasu-bhiḥ | hiraṇyaiḥ || indravāyū iti | sūrayaḥ | viśvam | āyuḥ / arvat-bhiḥ | vīraiḥ | pr̥tanāsu | sahyuḥ ||7.90.6||
arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ / indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ || vāja-yantaḥ | su | avase | huvema / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.90.7||
//12//.

-rv_5:6/13- (rv_7,91)
kuvit | aṅga | namasā | ye | vr̥dhāsaḥ / purā | devāḥ | anavadyāsaḥ | āsan || te | vāyave | manave | bādhitāya / avāsayan | uṣasam | sūryeṇa ||7.91.1||
uśantā | dūtā | na | dabhāya | gopā / māsaḥ | ca | pāthaḥ | śaradaḥ | ca | pūrvīḥ || indravāyū iti | su-stutiḥ | vām | iyānā / mārḍīkam | īṭṭe | suvitam | ca | navyam ||7.91.2||
pīvaḥ-annān | rayi-vr̥dhaḥ | su-medhāḥ / śvetaḥ | sisakti | ni-yutām | abhi-śrīḥ || te | vāyave | sa-manasaḥ | vi | tasthuḥ / viśvā | it | naraḥ | su-apatyāni | cakruḥ ||7.91.3||
yāvat | taraḥ | tanvaḥ | yāvat | ojaḥ / yāvat | naraḥ | cakṣasā | dīdhyānāḥ || śucim | somam | śuci-pā | pātam | asme iti / indravāyū iti | sadatam | barhiḥ | ā | idam ||7.91.4||
ni-yuvānā | ni-yutaḥ | spārha-vīrāḥ / indravāyū iti | sa-ratham | yātam | arvāk || idam | hi | vām | pra-bhr̥tam | madhvaḥ | agram / adha | prīṇānā | vi | mumuktam | asme iti ||7.91.5||
yāḥ | vām | śatam | ni-yutaḥ | yāḥ | sahasram / indravāyū iti | viśva-vārāḥ | sacante || ā | ābhiḥ | yātam | su-vidatrābhiḥ | arvāk / pātam | narā | prati-bhr̥tasya | madhvaḥ ||7.91.6||
arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ / indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ || vāja-yantaḥ | su | avase | huvema / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.91.7||
//13//.

-rv_5:6/14- (rv_7,92)
ā | vāyo iti | bhūṣa | śuci-pāḥ | upa | naḥ / sahasram | te | ni-yutaḥ | viśva-vāra || upo iti | te | andhaḥ | madyam | ayāmi / yasya | deva | dadhiṣe | pūrva-peyam ||7.92.1||
pra | sotā | jīraḥ | adhvareṣu | asthāt / somam | indrāya | vāyave | pibadhyai || pra | yat | vām | madhvaḥ | agriyam | bharanti / adhvaryavaḥ | deva-yantaḥ | śacībhiḥ ||7.92.2||
pra | yābhiḥ | yāsi | dāśvāṁsam | accha / niyut-bhiḥ | vāyo iti | iṣṭaye | duroṇe || ni | naḥ | rayim | su-bhojasam | yuvasva / ni | vīram | gavyam | aśvyam | ca | rādhaḥ ||7.92.3||
ye | vāyave | indra-mādanāsaḥ / ā-devāsaḥ | ni-tośanāsaḥ | aryaḥ || ghnantaḥ | vr̥trāṇi | sūri-bhiḥ | syāma / sasahvāṁsaḥ | yudhā | nr̥-bhiḥ | amitrān ||7.92.4||
ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram / sahasriṇībhiḥ | upa | yāhi | yajñam || vāyo iti | asmin | savane | mādayasva / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.92.5||
//14//.

-rv_5:6/15- (rv_7,93)
śucim | nu | stomam | nava-jātam | adya / indrāgnī iti | vr̥tra-hanā | juṣethām || ubhā | hi | vām | su-havā | johavīmi / tā | vājam | sadyaḥ | uśate | dheṣṭhā ||7.93.1||
tā | sānasī iti | śavasānā | hi | bhūtam / sākam-vr̥dhā | śavasā | śūśu-vāṁsā || kṣayantau | rāyaḥ | yavasasya | bhūreḥ / pr̥ṅktam | vājasya | sthavirasya | ghr̥ṣveḥ ||7.93.2||
upo iti | ha | yat | vidatham | vājinaḥ | guḥ / dhībhiḥ | viprāḥ | pra-matim | icchamānāḥ || arvantaḥ | na | kāṣṭhām | nakṣamāṇāḥ / indrāgnī iti | johuvataḥ | naraḥ | te ||7.93.3||
gīḥ-bhiḥ | vipraḥ | pra-matim | icchamānaḥ / īṭṭe | rayim | yaśasam | pūrva-bhājam || indrāgnī iti | vr̥tra-hanā | su-vajrā / pra | naḥ | navyebhiḥ | tiratam | deṣṇaiḥ ||7.93.4||
sam | yat | mahī iti | mithatī iti | spardhamāne iti / tanū-rucā | śūra-sātā | yataite iti || adeva-yum | vidathe | devayu-bhiḥ / satrā | hatam | soma-sutā | janena ||7.93.5||
//15//.

-rv_5:6/16-
imām | ūm̐ iti | su | soma-sutim | upa | naḥ / ā | indrāgnī iti | saumanasāya | yātam || nu | cit | hi | parimamnāthe iti pari-mamnāthe | asmān / ā | vām | śaśvat-bhiḥ | vavr̥tīya | vājaiḥ ||7.93.6||
saḥ | agne | enā | namasā | sam-iddhaḥ / accha | mitram | varuṇam | indram | voceḥ || yat | sīm | āgaḥ | cakr̥ma | tat | su | mr̥ḷa / tat | aryamā | aditiḥ | śiśrathantu ||7.93.7||
etāḥ | agne | āśuṣāṇāsaḥ | iṣṭīḥ / yuvoḥ | sacā | abhi | aśyāma | vājān || mā | indraḥ | naḥ | viṣṇuḥ | marutaḥ | pari | khyan / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.93.8||
//16//.

-rv_5:6/17- (rv_7,94)
iyam | vām | asya | manmanaḥ / indrāgnī iti | pūrvya-stutiḥ || abhrāt | vr̥ṣṭiḥ-iva | ajani ||7.94.1||
śr̥ṇutam | jarituḥ | havam / indrāgnī iti | vanatam | giraḥ || īśānā | pipyatam | dhiyaḥ ||7.94.2||
mā | pāpa-tvāya | naḥ | narā / indrāgnī iti | mā | abhi-śastaye || mā | naḥ | rīradhatam | nide ||7.94.3||
indre | agnā | namaḥ | br̥hat / su-vr̥ktim | ā | īrayāmahe || dhiyā | dhenāḥ | avasyavaḥ ||7.94.4||
tā | hi | śaśvantaḥ | īḷate / itthā | viprāsaḥ | ūtaye || sa-bādhaḥ | vāja-sātaye ||7.94.5||
tā | vām | gīḥ-bhiḥ | vipanyavaḥ / prayasvantaḥ | havāmahe || medha-sātā | saniṣyavaḥ ||7.94.6||
//17//.

-rv_5:6/18-
indrāgnī iti | avasā | ā | gatam / asmabhyam | carṣaṇi-sahā || mā | naḥ | duḥ-śaṁsaḥ | īśata ||7.94.7||
mā | kasya | naḥ | araruṣaḥ / dhūrtiḥ | praṇak | martyasya || indrāgnī iti | śarma | yacchatam ||7.94.8||
go-mat | hiraṇya-vat | vasu / yat | vām | aśva-vat | īmahe || indrāgnī iti | tat | vanemahi ||7.94.9||
yat | some | ā | sute | naraḥ / indrāgnī iti | ajohavuḥ || sapti-vantā | saparyavaḥ ||7.94.10||
ukthebhiḥ | vr̥trahan-tamā / yā | mandānā | cit | ā | girā || āṅgūṣaiḥ | ā-vivāsataḥ ||7.94.11||
tau | it | duḥ-śaṁsam | martyam / duḥ-vidvāṁsam | rakṣasvinam || ā-bhogam | hanmanā | hatam / uda-dhim | hanmanā | hatam ||7.94.12||
//18//.

-rv_5:6/19- (rv_7,95)
pra | kṣodasā | dhāyasā | sasre | eṣā / sarasvatī | dharuṇam | āyasī | pūḥ || pra-bābadhānā | rathyā-iva | yāti / viśvāḥ | apaḥ | mahinā | sindhuḥ | anyāḥ ||7.95.1||
ekā | acetat | sarasvatī | nadīnām / śuciḥ | yatī | giri-bhyaḥ | ā | samudrāt || rāyaḥ | cetantī | bhuvanasya | bhūreḥ / ghr̥tam | payaḥ | duduhe | nāhuṣāya ||7.95.2||
saḥ | vavr̥dhe | naryaḥ | yoṣaṇāsu / vr̥ṣā | śiśuḥ | vr̥ṣabhaḥ | yajñiyāsu || saḥ | vājinam | maghavat-bhyaḥ | dadhāti / vi | sātaye | tanvam | mamr̥jīta ||7.95.3||
uta | syā | naḥ | sarasvatī | juṣāṇā / upa | śravat | su-bhagā | yajñe | asmin || mitajñu-bhiḥ | namasyaiḥ | iyānā / rāyā | yujā | cit | ut-tarā | sakhi-bhyaḥ ||7.95.4||
imā | juhvānāḥ | yuṣmat | ā | namaḥ-bhiḥ / prati | stomam | sarasvati | juṣasva || tava | śarman | priya-tame | dadhānāḥ / upa | stheyāma | śaraṇam | na | vr̥kṣam ||7.95.5||
ayam | ūm̐ iti | te | sarasvati | vasiṣṭhaḥ / dvārau | r̥tasya | su-bhage | vi | āvarityāvaḥ || vardha | śubhre | stuvate | rāsi | vājān / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.95.6||
//19//.

-rv_5:6/20- (rv_7,96)
br̥hat | ūm̐ iti | gāyiṣe | vacaḥ / asuryā | nadīnām || sarasvatīm | it | mahaya | suvr̥kti-bhiḥ / stomaiḥ | vasiṣṭha | rodasī iti ||7.96.1||
ubhe iti | yat | te | mahinā | śubhre | andhasī iti / adhi-kṣiyanti | pūravaḥ || sā | naḥ | bodhi | avitrī | marut-sakhā / coda | rādhaḥ | maghonām ||7.96.2||
bhadram | it | bhadrā | kr̥ṇavat | sarasvatī / akava-arī | cetati | vājinī-vatī || gr̥ṇānā | jamadagni-vat / stuvānā | ca | vasiṣṭha-vat ||7.96.3||
jani-yantaḥ | nu | agravaḥ / putri-yantaḥ | su-dānavaḥ || sarasvantam | havāmahe ||7.96.4||
ye | te | sarasvaḥ | ūrmayaḥ / madhu-mantaḥ | ghr̥ta-ścutaḥ || tebhiḥ | naḥ | avitā | bhava ||7.96.5||
pīpi-vāṁsam | sarasvataḥ / stanam | yaḥ | viśva-darśataḥ || bhakṣīmahi | pra-jām | iṣam ||7.96.6||
//20//.

-rv_5:6/21- (rv_7,97)
yajñe | divaḥ | nr̥-sadane | pr̥thivyāḥ / naraḥ | yatra | deva-yavaḥ | madanti || indrāya | yatra | savanāni | sunve / gamat | madāya | prathamam | vayaḥ | ca ||7.97.1||
ā | daivyā | vr̥ṇīmahe | avāṁsi / br̥haspatiḥ | naḥ | mahe | ā | sakhāyaḥ || yathā | bhavema | mīḷhuṣe | anāgāḥ / yaḥ | naḥ | dātā | parā-vataḥ | pitā-iva ||7.97.2||
tam | ūm̐ iti | jyeṣṭham | namasā | haviḥ-bhiḥ / su-śevam | brahmaṇaḥ | patim | gr̥ṇīṣe || indram | ślokaḥ | mahi | daivyaḥ | sisaktu / yaḥ | brahmaṇaḥ | deva-kr̥tasya | rājā ||7.97.3||
saḥ | ā | naḥ | yonim | sadatu | preṣṭhaḥ / br̥haspatiḥ | viśva-vāraḥ | yaḥ | asti || kāmaḥ | rāyaḥ | su-vīryasya | tam | dāt / parṣat | naḥ | ati | saścataḥ | ariṣṭān ||7.97.4||
tam | ā | naḥ | arkam | amr̥tāya | juṣṭam / ime | dhāsuḥ | amr̥tāsaḥ | purā-jāḥ || śuci-krandam | yajatam | pastyānām / br̥haspatim | anarvāṇam | huvema ||7.97.5||
//21//.

-rv_5:6/22-
tam | śagmāsaḥ | aruṣāsaḥ | aśvāḥ / br̥haspatim | saha-vāhaḥ | vahanti || sahaḥ | cit | yasya | nīla-vat | sadha-stham / nabhaḥ | na | rūpam | aruṣam | vasānāḥ ||7.97.6||
saḥ | hi | śuciḥ | śata-patraḥ | saḥ | śundhyuḥ / hiraṇya-vāśīḥ | iṣiraḥ | svaḥ-sāḥ || br̥haspatiḥ | saḥ | su-āveśaḥ | r̥ṣvaḥ / puru | sakhi-bhyaḥ | ā-sutim | kariṣṭhaḥ ||7.97.7||
devī iti | devasya | rodasī iti | janitrī iti / br̥haspatim | vāvr̥dhatuḥ | mahi-tvā || dakṣāyyāya | dakṣata | sakhāyaḥ / karat | brahmaṇe | su-tarā | su-gādhā ||7.97.8||
iyam | vām | brahmaṇaḥ | pate | su-vr̥ktiḥ / brahma | indrāya | vajriṇe | akāri || aviṣṭam | dhiyaḥ | jigr̥tam | puram-dhīḥ / jajastam | aryaḥ | vanuṣām | arātīḥ ||7.97.9||
br̥haspate | yuvam | indraḥ | ca | vasvaḥ / divyasya | īśāthe iti | uta | pārthivasya || dhattam | rayim | stuvate | kīraye | cit / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.97.10||
//22//.

-rv_5:6/23- (rv_7,98)
adhvaryavaḥ | aruṇam | dugdham | aṁśum / juhotana | vr̥ṣabhāya | kṣitīnām || gaurāt | vedīyān | ava-pānam | indraḥ / viśvāhā | it | yāti | suta-somam | icchan ||7.98.1||
yat | dadhiṣe | pra-divi | cāru | annam / dive-dive | pītim | it | asya | vakṣi || uta | hr̥dā | uta | manasā | juṣāṇaḥ / uśan | indra | pra-sthitān | pāhi | somān ||7.98.2||
jajñānaḥ | somam | sahase | papātha / pra | te | mātā | mahimānam | uvāca || ā | indra | paprātha | uru | antarikṣam / yudhā | devebhyaḥ | varivaḥ | cakartha ||7.98.3||
yat | yodhayāḥ | mahataḥ | manyamānān / sākṣāma | tān | bāhu-bhiḥ | śāśadānān || yat | vā | nr̥-bhiḥ | vr̥taḥ | indra | abhi-yudhyāḥ / tam | tvayā | ājim | sauśravasam | jayema ||7.98.4||
pra | indrasya | vocam | prathamā | kr̥tāni / pra | nūtanā | magha-vā | yā | cakāra || yadā | it | adevīḥ | asahiṣṭa | māyāḥ / atha | abhavat | kevalaḥ | somaḥ | asya ||7.98.5||
tava | idam | viśvam | abhitaḥ | paśavyam / yat | paśyasi | cakṣasā | sūryasya || gavām | asi | go-patiḥ | ekaḥ | indra / bhakṣīmahi | te | pra-yatasya | vasvaḥ ||7.98.6||
br̥haspate | yuvam | indraḥ | ca | vasvaḥ / divyasya | īśāthe iti | uta | pārthivasya || dhattam | rayim | stuvate | kīraye | cit / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.98.7||
//23//.

-rv_5:6/24- (rv_7,99)
paraḥ | mātrayā | tanvā | vr̥dhāna / na | te | mahi-tvam | anu | aśnuvanti || ubhe iti | te | vidma | rajasī iti | pr̥thivyāḥ / viṣṇo iti | deva | tvam | paramasya | vitse ||7.99.1||
na | te | viṣṇo iti | jāyamānaḥ | na | jātaḥ / deva | mahimnaḥ | param | antam | āpa || ut | astabhnāḥ | nākam | r̥ṣvam | br̥hantam / dādhartha | prācīm | kakubham | pr̥thivyāḥ ||7.99.2||
irāvatī itīrā-vatī | dhenumatī iti dhenu-matī | hi | bhūtam / suyavasinī iti su-yavasinī | manuṣe | daśasyā || vi | astabhnāḥ | rodasī iti | viṣṇo iti | ete iti / dādhartha | pr̥thivīm | abhitaḥ | mayūkhaiḥ ||7.99.3||
urum | yajñāya | cakrathuḥ | ūm̐ iti | lokam / janayantā | sūryam | uṣasam | agnim || dāsasya | cit | vr̥ṣa-śiprasya | māyāḥ / jaghnathuḥ | narā | pr̥tanājyeṣu ||7.99.4||
indrāviṣṇū iti | dr̥ṁhitāḥ | śambarasya / nava | puraḥ | navatim | ca | śnathiṣṭam || śatam | varcinaḥ | sahasram | ca | sākam / hathaḥ | aprati | asurasya | vīrān ||7.99.5||
iyam | manīṣā | br̥hatī | br̥hantā / uru-kramā | tavasā | vardhayantī || rare | vām | stomam | vidatheṣu | viṣṇo iti / pinvatam | iṣaḥ | vr̥janeṣu | indra ||7.99.6||
vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kr̥ṇomi / tat | me | juṣasva | śipi-viṣṭa | havyam || vardhantu | tvā | su-stutayaḥ | giraḥ | me / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.99.7||
//24//.

-rv_5:6/25- (rv_7,100)
nu | martaḥ | dayate | saniṣyan / yaḥ | viṣṇave | uru-gāyāya | dāśat || pra | yaḥ | satrācā | manasā | yajāte / etāvantam | naryam | ā-vivāsāt ||7.100.1||
tvam | viṣṇo iti | su-matim | viśva-janyām / apra-yutām | eva-yāvaḥ | matim | dāḥ || parcaḥ | yathā | naḥ | suvitasya | bhūreḥ / aśva-vataḥ | puru-candrasya | rāyaḥ ||7.100.2||
triḥ | devaḥ | pr̥thivīm | eṣaḥ | etām / vi | cakrame | śata-arcasam | mahi-tvā || pra | viṣṇuḥ | astu | tavasaḥ | tavīyān / tveṣam | hi | asya | sthavirasya | nāma ||7.100.3||
vi | cakrame | pr̥thivīm | eṣaḥ | etām / kṣetrāya | viṣṇuḥ | manuṣe | daśasyan || dhruvāsaḥ | asya | kīrayaḥ | janāsaḥ / uru-kṣitim | su-janimā | cakāra ||7.100.4||
pra | tat | te | adya | śipi-viṣṭa | nāma / aryaḥ | śaṁsāmi | vayunāni | vidvān || tam | tvā | gr̥ṇāmi | tavasam | atavyān / kṣayantam | asya | rajasaḥ | parāke ||7.100.5||
kim | it | te | viṣṇo iti | pari-cakṣyam | bhūt / pra | yat | vavakṣe | śipi-viṣṭaḥ | asmi || mā | varpaḥ | asmat | apa | gūhaḥ | etat / yat | anya-rūpaḥ | sam-ithe | babhūtha ||7.100.6||
vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kr̥ṇomi / tat | me | juṣasva | śipi-viṣṭa | havyam || vardhantu | tvā | su-stutayaḥ | giraḥ | me / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.100.7||
//25//.

-rv_5:7/1- (rv_7,101)
tisraḥ | vācaḥ | pra | vada | jyotiḥ-agrāḥ / yāḥ | etat | duhre | madhu-dogham | ūdhaḥ || saḥ | vatsam | kr̥ṇvan | garbham | oṣadhīnām / sadyaḥ | jātaḥ | vr̥ṣabhaḥ | roravīti ||7.101.1||
yaḥ | vardhanaḥ | oṣadhīnām | yaḥ | apām / yaḥ | viśvasya | jagataḥ | devaḥ | īśe || saḥ | tri-dhātu | śaraṇam | śarma | yaṁsat / tri-vartu | jyotiḥ | su-abhiṣṭi | asme iti ||7.101.2||
starīḥ | ūm̐ iti | tvat | bhavati | sūte | ūm̐ iti | tvat / yathā-vaśam | tanvam | cakre | eṣaḥ || pituḥ | payaḥ | prati | gr̥bhṇāti | mātā / tena | pitā | vardhate | tena | putraḥ ||7.101.3||
yasmin | viśvāni | bhuvanāni | tasthuḥ / tisraḥ | dyāvaḥ | tredhā | sasruḥ | āpaḥ || trayaḥ | kośāsaḥ | upa-secanāsaḥ / madhvaḥ | ścotanti | abhitaḥ | vi-rapśam ||7.101.4||
idam | vacaḥ | parjanyāya | sva-rāje / hr̥daḥ | astu | antaram | tat | jujoṣat || mayaḥ-bhuvaḥ | vr̥ṣṭayaḥ | santu | asme iti / su-pippalāḥ | oṣadhīḥ | deva-gopāḥ ||7.101.5||
saḥ | retaḥ-dhāḥ | vr̥ṣabhaḥ | śaśvatīnām / tasmin | ātmā | jagataḥ | tusthuṣaḥ | ca || tat | mā | r̥tam | pātu | śata-śāradāya / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.101.6||
//1//.

-rv_5:7/2- (rv_7,102)
parjanyāya | pra | gāyata / divaḥ | putrāya | mīḷhuṣe || saḥ | naḥ | yavasam | icchatu ||7.102.1||
yaḥ | garbham | oṣadhīnām / gavām | kr̥ṇoti | arvatām || parjanyaḥ | puruṣīṇām ||7.102.2||
tasmai | it | āsye | haviḥ / juhota | madhumat-tamam || iḷām | naḥ | sam-yatam | karat ||7.102.3||
//2//.

-rv_5:7/3- (rv_7,103)
saṁvatsaram | śaśayānāḥ / brāhmaṇāḥ | vrata-cāriṇaḥ || vācam | parjanya-jinvitām / pra | maṇḍūkāḥ | avādiṣuḥ ||7.103.1||
divyāḥ | āpaḥ | abhi | yat | enam | āyan / dr̥tim | na | śuṣkam | sarasī iti | śayānam || gavām | aha | na | māyuḥ | vatsinīnām / maṇḍūkānām | vagnuḥ | atra | sam | eti ||7.103.2||
yat | īm | enān | uśataḥ | abhi | avarṣīt / tr̥ṣyā-vataḥ | prāvr̥ṣi | ā-gatāyām || akhkhalīkr̥tya | pitaram | na | putraḥ / anyaḥ | anyam | upa | vadantam | eti ||7.103.3||
anyaḥ | anyam | anu | gr̥bhṇāti | enoḥ / apām | pra-sarge | yat | amandiṣātām || maṇḍūkaḥ | yat | abhi-vr̥ṣṭaḥ | kaniskan / pr̥śniḥ | sam-pr̥ṅkte | haritena | vācam ||7.103.4||
yat | eṣām | anyaḥ | anyasya | vācam / śāktasya-iva | vadati | śikṣamāṇaḥ || sarvam | tat | eṣām | samr̥dhā-iva | parva / yat | su-vācaḥ | vadathana | adhi | ap-su ||7.103.5||
//3//.

-rv_5:7/4-
go-māyuḥ | ekaḥ | aja-māyuḥ | ekaḥ / pr̥śniḥ | ekaḥ | haritaḥ | ekaḥ | eṣām || samānam | nāma | bibhrataḥ | vi-rūpāḥ / puru-trā | vācam | pipiśuḥ | vadantaḥ ||7.103.6||
brāhmaṇāsaḥ | ati-rātre | na | some / saraḥ | na | pūrṇam | abhitaḥ | vadantaḥ || saṁvatsarasya | tat | ahariti | pari | stha / yat | maṇḍūkāḥ | prāvr̥ṣīṇam | babhūva ||7.103.7||
brāhmaṇāsaḥ | sominaḥ | vācam | akrata / brahma | kr̥ṇvantaḥ | parivatsarīṇam || adhvaryavaḥ | gharmiṇaḥ | sisvidānāḥ / āviḥ | bhavanti | guhyāḥ | na | ke | cit ||7.103.8||
deva-hitim | jugupuḥ | dvādaśasya / r̥tum | naraḥ | na | pra | minanti | ete || saṁvatsare | prāvr̥ṣi | ā-gatāyām / taptāḥ | gharmāḥ | aśnuvate | vi-sargam ||7.103.9||
go-māyuḥ | adāt | aja-māyuḥ | adāt / pr̥śniḥ | adāt | haritaḥ | naḥ | vasūni || gavām | maṇḍūkāḥ | dadataḥ | śatāni / sahasra-sāve | pra | tirante | āyuḥ ||7.103.10||
//4//.

-rv_5:7/5- (rv_7,104)
indrāsomā | tapatam | rakṣaḥ | ubjatam / ni | arpayatam | vr̥ṣaṇā | tamaḥ-vr̥dhaḥ || parā | śr̥ṇītam | acitaḥ | ni | oṣatam / hatam | nudethām | ni | śiśītam | atriṇaḥ ||7.104.1||
indrāsomā | sam | agha-śaṁsam | abhi | agham / tapuḥ | yayastu | caruḥ | agnivān-iva || brahma-dviṣe | kravya-ade | ghora-cakṣase / dveṣaḥ | dhattam | anavāyam | kimīdine ||7.104.2||
indrāsomā | duḥ-kr̥taḥ | vavre | antaḥ / anārambhaṇe | tamasi | pra | vidhyatam || yathā | na | ataḥ | punaḥ | ekaḥ | cana | ut-ayat / tat | vām | astu | sahase | manyu-mat | śavaḥ ||7.104.3||
indrāsomā | vartayatam | divaḥ | vadham / sam | pr̥thivyāḥ | agha-śaṁsāya | tarhaṇam || ut | takṣatam | svaryam | parvatebhyaḥ / yena | rakṣaḥ | vavr̥dhānam | ni-jūrvathaḥ ||7.104.4||
indrāsomā | vartayatam | divaḥ | pari / agni-taptebhiḥ | yuvam | aśmahanma-bhiḥ || tapuḥ-vadhebhiḥ | ajarebhiḥ | atriṇaḥ / ni | parśāne | vidhyatam | yantu | ni-svaram ||7.104.5||
//5//.

-rv_5:7/6-
indrāsomā | pari | vām | bhūtu | viśvataḥ / iyam | matiḥ | kakṣyā | aśvā-iva | vājinā || yām | vām | hotrām | pari-hinomi | medhayā / imā | brahmāṇi | nr̥patī iveti nr̥patī-iva | jinvatam ||7.104.6||
prati | smarethām | tujayat-bhiḥ | evaiḥ / hatam | druhaḥ | rakṣasaḥ | bhaṅgura-vataḥ || indrāsomā | duḥ-kr̥te | mā | su-gam | bhūt / yaḥ | naḥ | kadā | cit | abhi-dāsati | druhā ||7.104.7||
yaḥ | mā | pākena | manasā | carantam / abhi-caṣṭe | anr̥tebhiḥ | vacaḥ-bhiḥ || āpaḥ-iva | kāśinā | sam-gr̥bhītāḥ / asan | astu | asataḥ | indra | vaktā ||7.104.8||
ye | pāka-śaṁsam | vi-harante | evaiḥ / ye | vā | bhadram | dūṣayanti | svadhābhiḥ || ahaye | vā | tān | pra-dadātu | somaḥ / ā | vā | dadhātu | niḥ-r̥teḥ | upa-sthe ||7.104.9||
yaḥ | naḥ | rasam | dipsati | pitvaḥ | agne / yaḥ | aśvānām | yaḥ | gavām | yaḥ | tanūnām || ripuḥ | stenaḥ | steya-kr̥t | dabhram | etu / ni | saḥ | hīyatām | tanvā | tanā | ca ||7.104.10||
//6//.

-rv_5:7/7-
paraḥ | saḥ | astu | tanvā | tanā | ca / tisraḥ | pr̥thivīḥ | adhaḥ | astu | viśvāḥ || prati | śuṣyatu | yaśaḥ | asya | devāḥ / yaḥ | naḥ | divā | dipsati | yaḥ | ca | naktam ||7.104.11||
su-vijñānam | cikituṣe | janāya / sat | ca | asat | ca | vacasī iti | paspr̥dhāte iti || tayoḥ | yat | satyam | yatarat | r̥jīyaḥ / tat | it | somaḥ | avati | hanti | asat ||7.104.12||
na | vai | ūm̐ iti | somaḥ | vr̥jinam | hinoti / na | kṣatriyam | mithuyā | dhārayantam || hanti | rakṣaḥ | hanti | asat | vadantam / ubhau | indrasya | pra-sitau | śayāte iti ||7.104.13||
yadi | vā | aham | anr̥ta-devaḥ | āsa / mogham | vā | devān | api-ūhe | agne || kim | asmabhyam | jāta-vedaḥ | hr̥ṇīṣe / drogha-vācaḥ | te | niḥ-r̥tham | sacantām ||7.104.14||
adya | murīya | yadi | yātu-dhānaḥ | asmi / yadi | vā | āyuḥ | tatapa | puruṣasya || adha | saḥ | vīraiḥ | daśa-bhiḥ | vi | yūyāḥ / yaḥ | mā | mogham | yātu-dhāna | iti | āha ||7.104.15||
//7//.

-rv_5:7/8-
yaḥ | mā | ayātum | yātu-dhāna | iti | āha / yaḥ | vā | rakṣāḥ | śuciḥ | asmi | iti | āha || indraḥ | tam | hantu | mahatā | vadhena / viśvasya | jantoḥ | adhamaḥ | padīṣṭa ||7.104.16||
pra | yā | jigāti | khargalā-iva | naktam / apa | druhā | tanvam | gūhamānā || vavrān | anantān | ava | sā | padīṣṭa / grāvāṇaḥ | ghnantu | rakṣasaḥ | upabdaiḥ ||7.104.17||
vi | tiṣṭhadhvam | marutaḥ | vikṣu | icchata / gr̥bhāyata | rakṣasaḥ | sam | pinaṣṭana || vayaḥ | ye | bhūtvī | patayanti | nakta-bhiḥ / ye | vā | ripaḥ | dadhire | deve | adhvare ||7.104.18||
pra | vartaya | divaḥ | aśmānam | indra / soma-śitam | magha-van | sam | śiśādhi || prāktāt | apāktāt | adharāt | udaktāt / abhi | jahi | rakṣasaḥ | parvatena ||7.104.19||
ete | ūm̐ iti | tye | patayanti | śva-yātavaḥ / indram | dipsanti | dipsavaḥ | adābhyam || śiśīte | śakraḥ | piśunebhyaḥ | vadham / nūnam | sr̥jat | aśanim | yātumat-bhyaḥ ||7.104.20||
//8//.

-rv_5:7/9-
indraḥ | yātūnām | abhavat | parā-śaraḥ / haviḥ-mathīnām | abhi | ā-vivāsatām || abhi | it | ūm̐ iti | śakraḥ | paraśuḥ | yathā | vanam / pātrā-iva | bhindan | sataḥ | eti | rakṣasaḥ ||7.104.21||
ulūka-yātum | śuśulūka-yātum / jahi | śva-yātum | uta | koka-yātum || suparṇa-yātum | uta | gr̥dhra-yātum / dr̥ṣadā-iva | pra | mr̥ṇa | rakṣaḥ | indra ||7.104.22||
mā | naḥ | rakṣaḥ | abhi | naṭ | yātu-māvatām / apa | ucchatu | mithunā | yā | kimīdinā || pr̥thivī | naḥ | pārthivāt | pātu | aṁhasaḥ / antarikṣam | divyāt | pātu | asmān ||7.104.23||
indra | jahi | pumāṁsam | yātu-dhānam / uta | striyam | māyayā | śāśadānām || vi-grīvāsaḥ | mūra-devāḥ | r̥dantu / mā | te | dr̥śan | sūryam | ut-carantam ||7.104.24||
prati | cakṣva | vi | cakṣva / indraḥ | ca | soma | jāgr̥tam || rakṣaḥ-bhyaḥ | vadham | asyatam / aśanim | yātumat-bhyaḥ ||7.104.25||
//9//.

Maṇḍala 8

-rv_5:7/10- (rv_8,1)
mā | cit | anyat | vi | śaṁsata / sakhāyaḥ | mā | riṣaṇyata || indram | it | stota | vr̥ṣaṇam | sacā | sute / muhuḥ | ukthā | ca | śaṁsata ||8.1.1||
ava-krakṣiṇam | vr̥ṣabham | yathā | ajuram / gām | na | carṣaṇi-saham || vi-dveṣaṇam | sam-vananā | ubhayam-karam / maṁhiṣṭham | ubhayāvinam ||8.1.2||
yat | cit | hi | tvā | janāḥ | ime / nānā | havante | ūtaye || asmākam | brahma | idam | indra | bhūtu | te / ahā | viśvā | ca | vardhanam ||8.1.3||
vi | tartūryante | magha-van | vipaḥ-citaḥ / aryaḥ | vipaḥ | janānām || upa | kramasva | puru-rūpam | ā | bhara / vājam | nediṣṭham | ūtaye ||8.1.4||
mahe | cana | tvām | adri-vaḥ / parā | śulkāya | deyām || na | sahasrāya | na | ayutāya | vajri-vaḥ / na | śatāya | śata-magha ||8.1.5||
//10//.

-rv_5:7/11-
vasyān | indra | asi | me | pituḥ / uta | bhrātuḥ | abhuñjataḥ || mātā | ca | me | chadayathaḥ | samā | vaso iti / vasu-tvanāya | rādhase ||8.1.6||
kva | iyatha | kva | it | asi / puru-trā | cit | hi | te | manaḥ || alarṣi | yudhma | khaja-kr̥t | puram-dara / pra | gāyatrāḥ | agāsiṣuḥ ||8.1.7||
pra | asmai | gāyatram | arcata / vavātuḥ | yaḥ | param-daraḥ || yābhiḥ | kāṇvasya | upa | barhiḥ | ā-sadam / yāsat | vajrī | bhinat | puraḥ ||8.1.8||
ye | te | santi | daśa-gvinaḥ / śatinaḥ | ye | sahasriṇaḥ || aśvāsaḥ | ye | te | vr̥ṣaṇaḥ | raghu-druvaḥ / tebhiḥ | naḥ | tūyam | ā | gahi ||8.1.9||
ā | tu | adya | sabaḥ-dughām / huve | gāyatra-vepasam || indram | dhenum | su-dughām | anyām | iṣam / uru-dhārām | aram-kr̥tam ||8.1.10||
//11//.

-rv_5:7/12-
yat | tudat | sūraḥ | etaśam / vaṅkū iti | vātasya | parṇinā || vahat | kutsam | ārjuneyam | śata-kratuḥ / tsarat | gandharvam | astr̥tam ||8.1.11||
yaḥ | r̥te | cit | abhi-śriṣaḥ / purā | jatru-bhyaḥ | ā-tr̥daḥ || sam-dhātā | sam-dhim | magha-vā | puru-vasuḥ / iṣkartā | vi-hrutam | punariti ||8.1.12||
mā | bhūma | niṣṭyāḥ-iva / indra | tvat | araṇāḥ-iva || vanāni | na | pra-jahitāni | adri-vaḥ / duroṣāsaḥ | amanmahi ||8.1.13||
amanmahi | it | anāśavaḥ / anugrāsaḥ | ca | vr̥tra-han || sakr̥t | su | te | mahatā | śūra | rādhasā / anu | stomam | mudīmahi ||8.1.14||
yadi | stomam | mama | śravat / asmākam | indram | indavaḥ || tiraḥ | pavitram | sasr̥-vāṁsaḥ | āśavaḥ / mandantu | tugrya-vr̥dhaḥ ||8.1.15||
//12//.

-rv_5:7/13-
ā | tu | adya | sadha-stutim / vavātuḥ | sakhyuḥ | ā | gahi || upa-stutiḥ | maghonām | pra | tvā | avatu / adha | te | vaśmi | su-stutim ||8.1.16||
sota | hi | somam | adri-bhiḥ / ā | īm | enam | ap-su | dhāvata || gavyā | vastrā-iva | vāsayantaḥ | it | naraḥ / niḥ | dhukṣan | vakṣaṇābhyaḥ ||8.1.17||
adha | jmaḥ | adha | vā | divaḥ / br̥hataḥ | rocanāt | adhi || ayā | vardhasva | tanvā | girā | mama / ā | jātā | sukrato iti su-krato | pr̥ṇa ||8.1.18||
indrāya | su | madin-tamam / somam | sota | vareṇyam || śakraḥ | enam | pīpayat | viśvayā | dhiyā / hinvānam | na | vāja-yum ||8.1.19||
mā | tvā | somasya | galdayā / sadā | yācan | aham | girā || bhūrṇim | mr̥gam | na | savaneṣu | cukrudham / kaḥ | īśānam | na | yāciṣat ||8.1.20||
//13//.

-rv_5:7/14-
madena | iṣitam | madam / ugram | ugreṇa | śavasā || viśveṣām | tarutāram | mada-cyutam / made | hi | sma | dadāti | naḥ ||8.1.21||
śevāre | vāryā | puru / devaḥ | martāya | dāśuṣe || saḥ | sunvate | ca | stuvate | ca | rāsate / viśva-gūrtaḥ | ari-stutaḥ ||8.1.22||
ā | indra | yāhi | matsva / citreṇa | deva | rādhasā || saraḥ | na | prāsi | udaram | sapīti-bhiḥ / ā | somebhiḥ | uru | sphiram ||8.1.23||
ā | tvā | sahasram | ā | śatam / yuktāḥ | rathe | hiraṇyaye || brahma-yujaḥ | harayaḥ | indra | keśinaḥ / vahantu | soma-pītaye ||8.1.24||
ā | tvā | rathe | hiraṇyaye / harī iti | mayūra-śepyā || śiti-pr̥ṣṭhā | vahatām | madhvaḥ | andhasaḥ / vivakṣaṇasya | pītaye ||8.1.25||
//14//.

-rv_5:7/15-
piba | tu | asya | girvaṇaḥ / sutasya | pūrvapāḥ-iva || pari-kr̥tasya | rasinaḥ | iyam | ā-sutiḥ / cāruḥ | madāya | patyate ||8.1.26||
yaḥ | ekaḥ | asti | daṁsanā / mahān | ugraḥ | abhi | vrataiḥ || gamat | saḥ | śiprī | na | saḥ | yoṣat | ā | gamat / havam | na | pari | varjati ||8.1.27||
tvam | puram | cariṣṇvam | vadhaiḥ / śuṣṇasya | sam | piṇak || tvam | bhāḥ | anu | caraḥ | adha | dvitā / yat | indra | havyaḥ | bhuvaḥ ||8.1.28||
mama | tvā | sūre | ut-ite / mama | madhyaṁdine | divaḥ || mama | pra-pitve | api-śarvare | vaso iti / ā | stomāsaḥ | avr̥tsata ||8.1.29||
stuhi | stuhi | it | ete | gha | te / maṁhiṣṭhāsaḥ | maghonām || nindita-aśvaḥ | pra-pathī | parama-jyāḥ / maghasya | medhya-atithe ||8.1.30||
//15//.

-rv_5:7/16-
ā | yat | aśvān | vanan-vataḥ | śraddhayā | aham | rathe | ruham || uta | vāmasya | vasunaḥ | ciketati / yaḥ | asti | yādvaḥ | paśuḥ ||8.1.31||
yaḥ | r̥jrā | mahyam | mamahe / saha | tvacā | hiraṇyayā || eṣaḥ | viśvāni | abhi | astu | saubhagā / ā-saṅgasya | svanat-rathaḥ ||8.1.32||
adha | plāyogiḥ | ati | dāsat | anyān / ā-saṅgaḥ | agne | daśa-bhiḥ | sahasraiḥ || adha | ukṣaṇaḥ | daśa | mahyam | ruśantaḥ / naḷāḥ-iva | sarasaḥ | niḥ | atiṣṭhan ||8.1.33||
anu | asya | sthūram | dadr̥śe | purastāt / anasthaḥ | ūruḥ | ava-rambamāṇaḥ || śaśvatī | nārī | abhi-cakṣya | āha / su-bhadram | arya | bhojanam | bibharṣi ||8.1.34||
//16//.

-rv_5:7/17- (rv_8,2)
idam | vaso iti | sutam | andhaḥ / piba | su-pūrṇam | udaram || anābhayin | rarima | te ||8.2.1||
nr̥-bhiḥ | dhūtaḥ | sutaḥ | aśnaiḥ / avyaḥ | vāraiḥ | pari-pūtaḥ || aśvaḥ | na | niktaḥ | nadīṣu ||8.2.2||
tam | te | yavam | yathā | gobhiḥ / svādum | akarma | śrīṇantaḥ || indra | tvā | asmin | sadha-māde ||8.2.3||
indra | it | soma-pāḥ | ekaḥ / indraḥ | suta-pāḥ | viśva-āyuḥ || antaḥ | devān | martyān | ca ||8.2.4||
na | yam | śukraḥ | na | duḥ-āśīḥ / na | tr̥prāḥ | uru-vyacasam || apa-spr̥ṇvate | su-hārdam ||8.2.5||
//17//.

-rv_5:7/18-
gobhiḥ | yat | īm | anye | asmat / mr̥gam | na | vrāḥ | mr̥gayante || abhi-tsaranti | dhenu-bhiḥ ||8.2.6||
trayaḥ | indrasya | somāḥ / sutāsaḥ | santu | devasya || sve | kṣaye | suta-pāvnaḥ ||8.2.7||
trayaḥ | kośāsaḥ | ścotanti / tisraḥ | camvaḥ | su-pūrṇāḥ || samāne | adhi | bhārman ||8.2.8||
śuciḥ | asi | puruniḥ-sthāḥ / kṣīraiḥ | madhyataḥ | ā-śīrtaḥ || dadhnā | mandiṣṭhaḥ | śūrasya ||8.2.9||
ime | te | indra | somāḥ / tīvrāḥ | asme iti | sutāsaḥ || śukrāḥ | ā-śiram | yācante ||8.2.10||
//18//.

-rv_5:7/19-
tān | ā-śiram | puroḷāśam / indra | imam | somam | śrīṇīhi || revantam | hi | tvā | śr̥ṇomi ||8.2.11||
hr̥t-su | pītāsaḥ | yudhyante / duḥ-madāsaḥ | na | surāyām || ūdhaḥ | na | nagnāḥ | jarante ||8.2.12||
revān | it | revataḥ | stotā / syāt | tvā-vataḥ | maghonaḥ || pra | it | ūm̐ iti | hari-vaḥ | śrutasya ||8.2.13||
uktham | cana | śasyamānam / agoḥ | ariḥ | ā | ciketa || na | gāyatram | gīyamānam ||8.2.14||
mā | naḥ | indra | pīyatnave / mā | śardhate | parā | dāḥ || śikṣa | śacī-vaḥ | śacībhiḥ ||8.2.15||
//19//.

-rv_5:7/20-
vayam | ūm̐ iti | tvā | tadit-arthāḥ / indra | tvā-yantaḥ | sakhāyaḥ || kaṇvāḥ | ukthebhiḥ | jarante ||8.2.16||
na | gha | īm | anyat | ā | papana / vajrin | apasaḥ | naviṣṭau || tava | it | ūm̐ iti | stomam | ciketa ||8.2.17||
icchanti | devāḥ | sunvantam / na | svapnāya | spr̥hayanti || yanti | pra-mādam | atandrāḥ ||8.2.18||
o iti | su | pra | yāhi | vājebhiḥ / mā | hr̥ṇīthāḥ | abhi | asmān || mahān-iva | yuva-jāniḥ ||8.2.19||
mo iti | su | adya | duḥ-hanāvān / sāyam | karat | āre | asmat || aśrīraḥ-iva | jāmātā ||8.2.20||
//20//.

-rv_5:7/21-
vidma | hi | asya | vīrasya / bhūri-dāvārīm | su-matim || triṣu | jātasya | manāṁsi ||8.2.21||
ā | tu | siñca | kaṇva-mantam / na | gha | vidma | śavasānāt || yaśaḥ-taram | śatam-ūteḥ ||8.2.22||
jyeṣṭhena | sotaḥ | indrāya / somam | vīrāya | śakrāya || bhara | pibat | naryāya ||8.2.23||
yaḥ | vediṣṭhaḥ | avyathiṣu / aśva-vantam | jaritr̥-bhyaḥ || vājam | stotr̥-bhyaḥ | go-mantam ||8.2.24||
panyam-panyam | it | sotāraḥ / ā | dhāvata | madyāya || somam | vīrāya | śūrāya ||8.2.25||
//21//.

-rv_5:7/22-
pātā | vr̥tra-hā | sutam / ā | gha | gamat | na | āre | asmat || ni | yamate | śatam-ūtiḥ ||8.2.26||
ā | iha | harī iti | brahma-yujā / śagmā | vakṣataḥ | sakhāyam || gīḥ-bhiḥ | śrutam | girvaṇasam ||8.2.27||
svādavaḥ | somāḥ | ā | yāhi / śrītāḥ | somāḥ | ā | yāhi || śiprin | r̥ṣi-vaḥ | śacī-vaḥ / na | ayam | accha | sadha-mādam ||8.2.28||
stutaḥ | ca | yāḥ | tvā | vardhanti / mahe | rādhase | nr̥mṇāya || indra | kāriṇam | vr̥dhantaḥ ||8.2.29||
giraḥ | ca | yāḥ | te | girvāhaḥ / ukthā | ca | tubhyam | tāni || satrā | dadhire | śavāṁsi ||8.2.30||
//22//.

-rv_5:7/23-
eva | it | eṣaḥ | tuvi-kūrmiḥ / vājān | ekaḥ | vajra-hastaḥ || sanāt | amr̥ktaḥ | dayate ||8.2.31||
hanta | vr̥tram | dakṣiṇena / indraḥ | puru | puru-hūtaḥ || mahān | mahībhiḥ | śacībhiḥ ||8.2.32||
yasmin | viśvāḥ | carṣaṇayaḥ / uta | cyautnā | jrayāṁsi | ca || anu | gha | it | mandī | maghonaḥ ||8.2.33||
eṣaḥ | etāni | cakāra / indraḥ | viśvā | yaḥ | ati | śr̥ṇve || vāja-dāvā | maghonām ||8.2.34||
pra-bhartā | ratham | gavyantam / apākāt | cit | yam | avati || inaḥ | vasu | saḥ | hi | voḷhā ||8.2.35||
//23//.

-rv_5:7/24-
sanitā | vipraḥ | arvat-bhiḥ / hantā | vr̥tram | nr̥-bhiḥ | śūraḥ || satyaḥ | avitā | vidhantam ||8.2.36||
yajadhva | enam | priya-medhāḥ / indram | satrācā | manasā || yaḥ | bhūt | somaiḥ | satya-madvā ||8.2.37||
gātha-śravasam | sat-patim / śravaḥ-kāmam | puru-tmānam || kaṇvāsaḥ | gāta | vājinam ||8.2.38||
yaḥ | r̥te | cit | gāḥ | padebhyaḥ / dāt | sakhā | nr̥-bhyaḥ | śacī-vān || ye | asmin | kāmam | aśriyan ||8.2.39||
itthā | dhī-vantam | adri-vaḥ / kāṇvam | medhya-atithim || meṣaḥ | bhūtaḥ | abhi | yan | ayaḥ ||8.2.40||
śikṣa | vibhindo iti vi-bhindo | asmai / catvāri | ayutā | dadat || aṣṭa | paraḥ | sahasrā ||8.2.41||
uta | su | tye iti | payaḥ-vr̥dhā / mākī iti | raṇasya | naptyā || jani-tvanāya | mamahe ||8.2.42||
//24//.

-rv_5:7/25- (rv_8,3)
piba | sutasya | rasinaḥ / matsva | naḥ | indra | go-mataḥ || āpiḥ | naḥ | bodhi | sadha-mādyaḥ | vr̥dhe / asmān | avantu | te | dhiyaḥ ||8.3.1||
bhūyāma | te | su-matau | vājinaḥ | vayam / mā | naḥ | staḥ | abhi-mātaye || asmān | citrābhiḥ | avatāt | abhiṣṭi-bhiḥ / ā | naḥ | sumneṣu | yamaya ||8.3.2||
imāḥ | ūm̐ iti | tvā | puruvaso iti puru-vaso / giraḥ | vardhantu | yāḥ | mama || pāvaka-varṇāḥ | śucayaḥ | vipaḥ-citaḥ / abhi | stomaiḥ | anūṣata ||8.3.3||
ayam | sahasram | r̥ṣi-bhiḥ | sahaḥ-kr̥taḥ / samudraḥ-iva | paprathe || satyaḥ | saḥ | asya | mahimā | gr̥ṇe | śavaḥ / yajñeṣu | vipra-rājye ||8.3.4||
indram | it | deva-tātaye / indram | pra-yati | adhvare || indram | sam-īke | vaninaḥ | havāmahe / indram | dhanasya | sātaye ||8.3.5||
//25//.

-rv_5:7/26-
indraḥ | mahnā | rodasī iti | paprathat | śavaḥ / indraḥ | sūryam | arocayat || indre | ha | viśvā | bhuvanāni | yemire / indre | suvānāsaḥ | indavaḥ ||8.3.6||
abhi | tvā | pūrva-pītaye / indra | stomebhiḥ | āyavaḥ || sam-īcīnāsaḥ | r̥bhavaḥ | sam | asvaran / rudrāḥ | gr̥ṇanta | pūrvyam ||8.3.7||
asya | it | indraḥ | vavr̥dhe | vr̥ṣṇyam | śavaḥ / made | sutasya | viṣṇavi || adya | tam | asya | mahimānam | āyavaḥ / anu | stuvanti | pūrva-thā ||8.3.8||
tat | tva | yāmi | su-vīryam / tat | brahma | pūrva-cittaye || yena | yati-bhyaḥ | bhr̥gave | dhane | hite / yena | praskaṇvam | āvitha ||8.3.9||
yena | samudram | asr̥jaḥ | mahīḥ | apaḥ / tat | indra | vr̥ṣṇi | te | śavaḥ || sadyaḥ | saḥ | asya | mahimā | na | sam-naśe / yam | kṣoṇīḥ | anu-cakrade ||8.3.10||
//26//.

-rv_5:7/27-
śagdhi | naḥ | indra | yat | tvā / rayim | yāmi | su-vīryam || śagdhi | vājāya | prathamam | sisāsate / śagdhi | stomāya | pūrvya ||8.3.11||
śagdhi | naḥ | asya | yat | ha | pauram | āvitha / dhiyaḥ | indra | sisāsataḥ || śagdhi | yathā | ruśamam | śyāvakam | kr̥pam / indra | pra | āvaḥ | svaḥ-naram ||8.3.12||
kat | navyaḥ | atasīnām / turaḥ | gr̥ṇīta | martyaḥ || nahi | nu | asya | mahimānam | indriyam / svaḥ | gr̥ṇantaḥ | ānaśuḥ ||8.3.13||
kat | ūm̐ iti | stuvantaḥ | r̥ta-yanta | devatā / r̥ṣiḥ | kaḥ | vipraḥ | ohate || kadā | havam | magha-van | indra | sunvataḥ / kat | ūm̐ iti | stuvataḥ | ā | gamaḥ ||8.3.14||
ut | ūm̐ iti | tye | madhumat-tamāḥ / giraḥ | stomāsaḥ | īrate || satrā-jitaḥ | dhana-sāḥ | akṣita-ūtayaḥ / vāja-yantaḥ | rathāḥ-iva ||8.3.15||
//27//.

-rv_5:7/28-
kaṇvāḥ-iva | bhr̥gavaḥ | sūryāḥ-iva / viśvam | it | dhītam | ānaśuḥ || indram | stomebhiḥ | mahayantaḥ | āyavaḥ / priya-medhāsaḥ | asvaran ||8.3.16||
yukṣva | hi | vr̥trahan-tama / harī iti | indra | parā-vataḥ || arvācīnaḥ | magha-van | soma-pītaye / ugraḥ | r̥ṣvebhiḥ | ā | gahi ||8.3.17||
ime | hi | te | kāravaḥ | vāvaśuḥ | dhiyā / viprāsaḥ | medha-sātaye || saḥ | tvam | naḥ | magha-van | indra | girvaṇaḥ / venaḥ | na | śr̥ṇudhi | havam ||8.3.18||
niḥ | indra | br̥hatībhyaḥ / vr̥tram | dhanu-bhyaḥ | asphuraḥ || niḥ | arbudasya | mr̥gayasya | māyinaḥ / niḥ | parvatasya | gāḥ | ājaḥ ||8.3.19||
niḥ | agnayaḥ | rurucuḥ | niḥ | ūm̐ iti | sūryaḥ / niḥ | somaḥ | indriyaḥ | rasaḥ || niḥ | antarikṣāt | adhamaḥ | mahām | ahim / kr̥ṣe | tat | indra | pauṁsyam ||8.3.20||
//28//.

-rv_5:7/29-
yam | me | duḥ | indraḥ | marutaḥ / pāka-sthāmā | kaurayāṇaḥ || viśveṣām | tmanā | śobhiṣṭham / upa-iva | divi | dhāvamānam ||8.3.21||
rohitam | me | pāka-sthāmā / su-dhuram | kakṣya-prām || adāt | rāyaḥ | vi-bodhanam ||8.3.22||
yasmai | anye | daśa | prati / dhuram | vahanti | vahnayaḥ || astam | vayaḥ | na | tugryam ||8.3.23||
ātmā | pituḥ | tanūḥ | vāsaḥ / ojaḥ-dāḥ | abhi-añjanam || turīyam | it | rohitasya | pāka-sthāmānam / bhojam | dātāram | abravam ||8.3.24||
//29//.

-rv_5:7/30- (rv_8,4)
yat | indra | prāk | apāk | udak / nyak | vā | hūyase | nr̥-bhiḥ || sima | puru | nr̥-sūtaḥ | asi | ānave / asi | pra-śardha | turvaśe ||8.4.1||
yat | vā | rume | ruśame | śyāvake | kr̥pe / indra | mādayase | sacā || kaṇvāsaḥ | tvā | brahma-bhiḥ | stoma-vāhasaḥ / indra | ā | yacchanti | ā | gahi ||8.4.2||
yathā | gauraḥ | apā | kr̥tam / tr̥ṣyan | eti | ava | iriṇam || ā-pitve | naḥ | pra-pitve | tūyam | ā | gahi / kaṇveṣu | su | sacā | piba ||8.4.3||
mandantu | tvā | magha-van | indra | indavaḥ / rādhaḥ-deyāya | sunvate || ā-muṣya | somam | apibaḥ | camū iti | sutam / jyeṣṭham | tat | dadhiṣe | sahaḥ ||8.4.4||
pra | cakre | sahasā | sahaḥ / babhañja | manyum | ojasā || viśve | te | indra | pr̥tanā-yavaḥ | yaho iti / ni | vr̥kṣāḥ-iva | yemire ||8.4.5||
//30//.

-rv_5:7/31-
sahasreṇa-iva | sacate | yavi-yudhā / yaḥ | te | ānaṭ | upa-stutim || putram | prāvargam | kr̥ṇute | su-vīrye / dāśnoti | namaukti-bhiḥ ||8.4.6||
mā | bhema | mā | śramiṣma / ugrasya | sakhye | tava || mahat | te | vr̥ṣṇaḥ | abhi-cakṣyam | kr̥tam / paśyema | turvaśam | yadum ||8.4.7||
savyām | anu | sphigyam | vavase | vr̥ṣā / na | dānaḥ | asya | roṣati || madhvā | sam-pr̥ktāḥ | sāragheṇa | dhenavaḥ / tūyam | ā | ihi | drava | piba ||8.4.8||
aśvī | rathī | su-rūpaḥ | it / go-mān | it | indra | te | sakhā || śvātra-bhājā | vayasā | sacate | sadā / candraḥ | yāti | sabhām | upa ||8.4.9||
r̥śyaḥ | na | tr̥ṣyan | ava-pānam | ā | gahi / piba | somam | vaśān | anu || ni-meghamānaḥ | magha-van | dive-dive / ojiṣṭham | dadhiṣe | sahaḥ ||8.4.10||
//31//.

-rv_5:7/32-
adhvaryo iti | dravaya | tvam / somam | indraḥ | pipāsati || upa | nūnam | yuyuje | vr̥ṣaṇā | harī iti / ā | ca | jagāma | vr̥tra-hā ||8.4.11||
svayam | cit | saḥ | manyate | dāśuriḥ | janaḥ / yatra | somasya | tr̥mpasi || idam | te | annam | yujyam | sam-ukṣitam / tasya | ā | ihi | pra | drava | piba ||8.4.12||
rathe-sthāya | adhvaryavaḥ / somam | indrāya | sotana || adhi | bradhnasya | adrayaḥ | vi | cakṣate / sunvantaḥ | dāśu-adhvaram ||8.4.13||
upa | bradhnam | vavātā | vr̥ṣaṇā | harī iti / indram | apa-su | vakṣataḥ || arvāñcam | tvā | saptayaḥ | adhvara-śriyaḥ / vahantu | savanā | it | upa ||8.4.14||
pra | pūṣaṇam | vr̥ṇīmahe / yujyāya | puru-vasum || saḥ | śakra | śikṣa | puru-hūta | naḥ | dhiyā / tuje | rāye | vi-mocana ||8.4.15||
//32//.

-rv_5:7/33-
sam | naḥ | śiśīhi | bhurijoḥ-iva | kṣuram / rāsva | rāyaḥ | vi-mocana || tve iti | tat | naḥ | su-vedam | usriyam | vasu / yam | tvam | hinoṣi | martyam ||8.4.16||
vemi | tvā | pūṣan | r̥ñjase / vemi | stotave | āghr̥ṇe || na | tasya | vemi | araṇam | hi | tat | vaso iti / stuṣe | pajrāya | sāmne ||8.4.17||
parā | gāvaḥ | yavasam | kat | cit | āghr̥ṇe / nityam | rekṇaḥ | amartya || asmākam | pūṣan | avitā | śivaḥ | bhava / maṁhiṣṭhaḥ | vāja-sātaye ||8.4.18||
sthūram | rādhaḥ | śata-aśvam / kuruṅgasya | diviṣṭiṣu || rājñaḥ | tveṣasya | su-bhagasya | rātiṣu / turvaśeṣu | amanmahi ||8.4.19||
dhībhiḥ | sātāni | kāṇvasya | vājinaḥ / priya-medhaiḥ | abhidyu-bhiḥ || ṣaṣṭim | sahasrā | anu | niḥ-majām | aje / niḥ | yūthāni | gavām | r̥ṣiḥ ||8.4.20||
vr̥kṣāḥ | cit | me | abhi-pitve | araraṇuḥ || gām | bhajanta | mehanā / aśvam | bhajanta | mehanā ||8.4.21||
//33//.

-rv_5:8/1- (rv_8,5)
dūrāt | iha-iva | yat | satī / aruṇa-psuḥ | aśiśvitat || vi | bhānum | viśvadhā | atanat ||8.5.1||
nr̥-vat | dasrā | manaḥ-yujā / rathena | pr̥thu-pājasā || sacethe iti | aśvinā | uṣasam ||8.5.2||
yuvābhyām | vājinīvasū iti vājinī-vasū / prati | stomāḥ | adr̥kṣata || vācam | dūtaḥ | yathā | ohiṣe ||8.5.3||
puru-priyā | naḥ | ūtaye / puru-mandrā | puruvasū iti puru-vasū || stuṣe | kaṇvāsaḥ | aśvinā ||8.5.4||
maṁhiṣṭhā | vāja-sātamā / iṣayantā | śubhaḥ | patī iti || gantārā | dāśuṣaḥ | gr̥ham ||8.5.5||
//1//.

-rv_5:8/2-
tā | su-devāya | dāśuṣe / su-medhām | avi-tāriṇīm || ghr̥taiḥ | gavyūtim | ukṣatam ||8.5.6||
ā | naḥ | stomam | upa | dravat / tūyam | śyenebhiḥ | āśu-bhiḥ || yātam | aśvebhiḥ | aśvinā ||8.5.7||
yebhiḥ | tisraḥ | parā-vataḥ / divaḥ | viśvāni | rocanā || trīn | aktūn | pari-dīyathaḥ ||8.5.8||
uta | naḥ | go-matīḥ | iṣaḥ / uta | sātīḥ | ahaḥ-vidā || vi | pathaḥ | sātaye | sitam ||8.5.9||
ā | naḥ | go-mantam | aśvinā / su-vīram | su-ratham | rayim || voḷham | aśva-vatīḥ | iṣaḥ ||8.5.10||
//2//.

-rv_5:8/3-
vavr̥dhānā | śubhaḥ | patī iti / dasrā | hiraṇyavartanī iti hiraṇya-vartanī || pibatam | somyam | madhu ||8.5.11||
asmabhyam | vājinīvasū iti vājinī-vasū / maghavat-bhyaḥ | ca | sa-prathaḥ || chardiḥ | yantam | adābhyam ||8.5.12||
ni | su | brahma | janānām / yā | aviṣṭam | tūyam | ā | gatam || mo iti | su | anyān | upa | aratam ||8.5.13||
asya | pibatam | aśvinā / yuvam | madasya | cāruṇaḥ || madhvaḥ | rātasya | dhiṣṇyā ||8.5.14||
asme iti | ā | vahatam | rayim / śata-vantam | sahasriṇam || puru-kṣum | viśva-dhāyasam ||8.5.15||
//3//.

-rv_5:8/4-
puru-trā | cit | hi | vām | narā / vi-hvayante | manīṣiṇaḥ || vāghat-bhiḥ | aśvinā | ā | gatam ||8.5.16||
janāsaḥ | vr̥kta-barhiṣaḥ / haviṣmantaḥ | aram-kr̥taḥ || yuvām | havante | aśvinā ||8.5.17||
asmākam | adya | vām | ayam / stomaḥ | vāhiṣṭhaḥ | antamaḥ || yuvābhyām | bhūtu | aśvinā ||8.5.18||
yaḥ | ha | vām | madhunaḥ | dr̥tiḥ / ā-hitaḥ | ratha-carṣaṇe || tataḥ | pibatam | aśvinā ||8.5.19||
tena | naḥ | vājinīvasū iti vājinī-vasū / paśve | tokāya | śam | gave || vahatam | pīvarīḥ | iṣaḥ ||8.5.20||
//4//.

-rv_5:8/5-
uta | naḥ | divyāḥ | iṣaḥ / uta | sindhūn | ahaḥ-vidā || apa | dvārā-iva | varṣathaḥ ||8.5.21||
kadā | vām | taugryaḥ | vidhat / samudre | jahitaḥ | narā || yat | vām | rathaḥ | vi-bhiḥ | patāt ||8.5.22||
yuvam | kaṇvāya | nāsatyā / api-riptāya | harmye || śaśvat | ūtīḥ | daśasyathaḥ ||8.5.23||
tābhiḥ | ā | yātam | ūti-bhiḥ / navyasībhiḥ | suśasti-bhiḥ || yat | vām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū | huve ||8.5.24||
yathā | cit | kaṇvam | āvatam / priya-medham | upa-stutam || atrim | śiñjāram | aśvinā ||8.5.25||
//5//.

-rv_5:8/6-
yathā | uta | kr̥tvye | dhane / aṁśum | goṣu | agastyam || yathā | vājeṣu | sobharim ||8.5.26||
etāvat | vām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / ataḥ | vā | bhūyaḥ | aśvinā || gr̥ṇantaḥ | sumnam | īmahe ||8.5.27||
ratham | hiraṇya-vandhuram / hiraṇya-abhīśum | aśvinā || ā | hi | sthāthaḥ | divi-spr̥śam ||8.5.28||
hiraṇyayīm | vām | rabhiḥ / īṣā | akṣaḥ | hiraṇyayaḥ || ubhā | cakrā | hiraṇyayā ||8.5.29||
tena | naḥ | vājinīvasū iti vājinī-vasū / parā-vataḥ | cit | ā | gatam || upa | imām | su-stutim | mama ||8.5.30||
//6//.

-rv_5:8/7-
ā | vahethe iti | parākāt / pūrvīḥ | aśnantau | aśvinā || iṣaḥ | dāsīḥ | amartyā ||8.5.31||
ā | naḥ | dyumnaiḥ | ā | śravaḥ-bhiḥ / ā | rāyā | yātam | aśvinā || puru-candrā | nāsatyā ||8.5.32||
ā | iha | vām | pruṣita-psavaḥ / vayaḥ | vahantu | parṇinaḥ || accha | su-adhvaram | janam ||8.5.33||
ratham | vām | anu-gāyasam / yaḥ | iṣā | vartate | saha || na | cakram | abhi | bādhate ||8.5.34||
hiraṇyayena | rathena / dravatpāṇi-bhiḥ | aśvaiḥ || dhī-javanā | nāsatyā ||8.5.35||
//7//.

-rv_5:8/8-
yuvam | mr̥gam | jāgr̥-vāṁsam / svadathaḥ | vā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || tā | naḥ | pr̥ṅktam | iṣā | rayim ||8.5.36||
tā | me | aśvinā | sanīnām / vidyātam | navānām || yathā | cit | caidyaḥ | kaśuḥ | śatam | uṣṭrānām / dadat | sahasrā | daśa | gonām ||8.5.37||
yaḥ | me | hiraṇya-saṁdr̥śaḥ / daśa | rājñaḥ | amaṁhata || adhaḥ-padāḥ | it | caidyasya | kr̥ṣṭayaḥ / carma-mnāḥ | abhitaḥ | janāḥ ||8.5.38||
mākiḥ | enā | pathā | gāt / yena | ime | yanti | cedayaḥ || anyaḥ | na | it | sūriḥ | ohate / bhūridāvat-taraḥ | janaḥ ||8.5.39||
//8//.

-rv_5:8/9- (rv_8,6)
mahān | indraḥ | yaḥ | ojasā / parjanyaḥ | vr̥ṣṭimān-iva || stomaiḥ | vatsasya | vavr̥dhe ||8.6.1||
pra-jām | r̥tasya | piprataḥ / pra | yat | bharanta | vahnayaḥ || viprāḥ | r̥tasya | vāhasā ||8.6.2||
kaṇvāḥ | indram | yat | akrata / stomaiḥ | yajñasya | sādhanam || jāmi | bruvate | āyudham ||8.6.3||
sam | asya | manyave | viśaḥ / viśvāḥ | namanta | kr̥ṣṭayaḥ || samudrāya-iva | sindhavaḥ ||8.6.4||
ojaḥ | tat | asya | titviṣe / ubhe iti | yat | sam-avartayat || indraḥ | carma-iva | rodasī iti ||8.6.5||
//9//.

-rv_5:8/10-
vi | cit | vr̥trasya | dodhataḥ / vajreṇa | śata-parvaṇā || śiraḥ | bibheda | vr̥ṣṇinā ||8.6.6||
imāḥ | abhi | pra | nonumaḥ / vipām | agreṣu | dhītayaḥ || agneḥ | śociḥ | na | didyutaḥ ||8.6.7||
guhā | satīḥ | upa | tmanā / pra | yat | śocanta | dhītayaḥ || kaṇvāḥ | r̥tasya | dhārayā ||8.6.8||
pra | tam | indra | naśīmahi / rayim | go-mantam | aśvinam || pra | brahma | pūrva-cittaye ||8.6.9||
aham | it | hi | pituḥ | pari / medhām | r̥tasya | jagrabha || aham | sūryaḥ-iva | ajani ||8.6.10||
//10//.

-rv_5:8/11-
aham | pratnena | manmanā / giraḥ | śumbhāmi | kaṇva-vat || yena | indraḥ | śuṣmam | it | dadhe ||8.6.11||
ye | tvām | indra | na | tustuvuḥ / r̥ṣayaḥ | ye | ca | tustuvuḥ || mama | it | vardhasva | su-stutaḥ ||8.6.12||
yat | asya | manyuḥ | adhvanīt / vi | vr̥tram | parva-śaḥ | rujan || apaḥ | samudram | airayat ||8.6.13||
ni | śuṣṇe | indra | dharṇasim / vajram | jaghantha | dasyavi || vr̥ṣā | hi | ugra | śr̥ṇviṣe ||8.6.14||
na | dyāvaḥ | indram | ojasā / na | antarikṣāṇi | vajriṇam || na | vivyacanta | bhūmayaḥ ||8.6.15||
//11//.

-rv_5:8/12-
yaḥ | te | indra | mahīḥ | apaḥ / stabhu-yamānaḥ | ā | aśayat || ni | tam | padyāsu | śiśnathaḥ ||8.6.16||
yaḥ | ime iti | rodasī iti | mahī iti / samīcī iti sam-īcī | sam-ajagrabhīt || tamaḥ-bhiḥ | indra | tam | guhaḥ ||8.6.17||
ye | indra | yatayaḥ | tvā / bhr̥gavaḥ / ye | ca | tustuvuḥ || mama | it | ugra | śrudhi | havam ||8.6.18||
imāḥ | te | indra | pr̥śnayaḥ / ghr̥tam | duhate | ā-śiram || enām | r̥tasya | pipyuṣīḥ ||8.6.19||
yāḥ | indra | pra-svaḥ | tvā / āsā | garbham | acakriran || pari | dharma-iva | sūryam ||8.6.20||
//12//.

-rv_5:8/13-
tvām | it | śavasaḥ | pate / kaṇvāḥ | ukthena | vavr̥dhuḥ || tvām | sutāsaḥ | indavaḥ ||8.6.21||
tava | it | indra | pra-nītiṣu / uta | pra-śastiḥ | adri-vaḥ || yajñaḥ | vitantasāyyaḥ ||8.6.22||
ā | naḥ | indra | mahīm | iṣam / puram | na | darṣi | go-matīm || uta | pra-jām | su-vīryam ||8.6.23||
uta | tyat | āśu-aśvyam / yat | indra | nāhuṣīṣu | ā || agre | vikṣu | pra-dīdayat ||8.6.24||
abhi | vrajam | na | tatniṣe / sūraḥ | upāka-cakṣasam || yat | indra | mr̥ḷayāsi | naḥ ||8.6.25||
//13//.

-rv_5:8/14-
yat | aṅga | taviṣī-yase / indra | pra-rājasi | kṣitīḥ || mahān | apāraḥ | ojasā ||8.6.26||
tam | tvā | haviṣmatīḥ | viśaḥ / upa | bruvate | ūtaye || uru-jrayasam | indu-bhiḥ ||8.6.27||
upa-hvare | girīṇām / sam-gathe | ca | nadīnām || dhiyā | vipraḥ | ajāyata ||8.6.28||
ataḥ | samudram | ut-vataḥ / cikitvān | ava | paśyati || yataḥ | vipānaḥ | ejati ||8.6.29||
āt | it | pratnasya | retasaḥ / jyotiḥ | paśyanti | vāsaram || paraḥ | yat | idhyate | divā ||8.6.30||
//14//.

-rv_5:8/15-
kaṇvāsaḥ | indra | te | matim / viśve | vardhanti | pauṁsyam || uto iti | śaviṣṭha | vr̥ṣṇyam ||8.6.31||
imām | me | indra | su-stutim / juṣasva | pra | su | mām | ava || uta | pra | vardhaya | matim ||8.6.32||
uta | brahmaṇyā | vayam / tubhyam | pra-vr̥ddha | vajri-vaḥ || viprāḥ | atakṣma | jīvase ||8.6.33||
abhi | kaṇvāḥ | anūṣata / āpaḥ | na | pra-vatā | yatīḥ || indram | vanan-vatī | matiḥ ||8.6.34||
indram | ukthāni | vavr̥dhuḥ / samudram-iva | sindhavaḥ || anutta-manyum | ajaram ||8.6.35||
//15//.

-rv_5:8/16-
ā | naḥ | yāhi | parā-vataḥ / hari-bhyām | haryatābhyām || imam | indra | sutam | piba ||8.6.36||
tvām | it | vr̥trahan-tama / janāsaḥ | vr̥kta-barhiṣaḥ || havante | vāja-sātaye ||8.6.37||
anu | tvā | rodasī iti | ubhe iti / cakram | na | varti | etaśam || anu | suvānāsaḥ | indavaḥ ||8.6.38||
mandasva | su | svaḥ-nare / uta | indra | śaryaṇā-vati || matsva | vivasvataḥ | matī ||8.6.39||
vavr̥dhānaḥ | upa | dyavi / vr̥ṣā | vajrī | aroravīt || vr̥tra-hā | soma-pātamaḥ ||8.6.40||
//16//.

-rv_5:8/17-
r̥ṣiḥ | hi | pūrva-jāḥ | asi / ekaḥ | īśānaḥ | ojasā || indra | coṣkūyase | vasu ||8.6.41||
asmākam | tvā | sutān | upa / vīta-pr̥ṣṭhāḥ | abhi | prayaḥ || śatam | vahantu | harayaḥ ||8.6.42||
imām | su | pūrvyām | dhiyam / madhoḥ | ghr̥tasya | pipyuṣīm || kaṇvāḥ | ukthena | vavr̥dhuḥ ||8.6.43||
indram | it | vi-mahīnām / medhe | vr̥ṇīta | martyaḥ || indram | saniṣyuḥ | ūtaye ||8.6.44||
arvāñcam | tvā | puru-stuta / priyamedha-stutā | harī iti || soma-peyāya | vakṣataḥ ||8.6.45||
śatam | aham | tirindire / sahasram | parśau | ā | dade || rādhāṁsi | yādvānām ||8.6.46||
trīṇi | śatāni | arvatām / sahasrā | daśa | gonām || daduḥ | pajrāya | sāmne ||8.6.47||
ut | ānaṭ | kakuhaḥ | divam / uṣṭrān | catuḥ-yujaḥ | dadat || śravasā | yādvam | janam ||8.6.48||
//17//.

-rv_5:8/18- (rv_8,7)
pra | yat | vaḥ | tri-stubham | iṣam / marutaḥ | vipraḥ | akṣarat || vi | parvateṣu | rājatha ||8.7.1||
yat | aṅga | taviṣī-yavaḥ / yāmam | śubhrāḥ | acidhvam || ni | parvatāḥ | ahāsata ||8.7.2||
ut | īrayanta | vāyu-bhiḥ / vāśrāsaḥ | pr̥śni-mātaraḥ || dhukṣanta | pipyuṣīm | iṣam ||8.7.3||
vapanti | marutaḥ | miham / pra | vepayanti | parvatān || yat | yāmam | yānti | vāyu-bhiḥ ||8.7.4||
ni | yat | yāmāya | vaḥ | giriḥ / ni | sindhavaḥ | vi-dharmaṇe || mahe | śuṣmāya | yemire ||8.7.5||
//18//.

-rv_5:8/19-
yuṣmān | ūm̐ iti | naktam | ūtaye / yuṣmān | divā | havāmahe || yuṣmān | pra-yati | adhvare ||8.7.6||
ut | ūm̐ iti | tye | aruṇa-psavaḥ / citrāḥ | yāmebhiḥ | īrate || vāśrāḥ | adhi | snunā | divaḥ ||8.7.7||
sr̥janti | raśmim | ojasā / panthām | sūryāya | yātave || te | bhānu-bhiḥ | vi | tasthire ||8.7.8||
imām | me | marutaḥ | giram / imam | stomam | r̥bhukṣaṇaḥ || imam | me | vanata | havam ||8.7.9||
trīṇi | sarāṁsi | pr̥śnayaḥ / duduhre | vajriṇe | madhu || utsam | kavandham | udriṇam ||8.7.10||
//19//.

-rv_5:8/20-
marutaḥ | yat | ha | vaḥ | divaḥ / sumna-yantaḥ | havāmahe || ā | tu | naḥ | upa | gantana ||8.7.11||
yūyam | hi | stha | su-dānavaḥ / rudrāḥ | r̥bhukṣaṇaḥ | dame || uta | pra-cetasaḥ | made ||8.7.12||
ā | naḥ | rayim | mada-cyutam / puru-kṣum | viśva-dhāyasam || iyarta | marutaḥ | divaḥ ||8.7.13||
adhi-iva | yat | girīṇām / yāmam | śubhrāḥ | acidhvam || suvānaiḥ | mandadhve | indu-bhiḥ ||8.7.14||
etāvataḥ | cit | eṣām / sumnam | bhikṣeta | martyaḥ || adābhyasya | manma-bhiḥ ||8.7.15||
//20//.

-rv_5:8/21-
ye | drapsāḥ-iva | rodasī iti / dhamanti | anu | vr̥ṣṭi-bhiḥ || utsam | duhantaḥ | akṣitam ||8.7.16||
ut | ūm̐ iti | svānebhiḥ | īrate / ut | rathaiḥ | ut | ūm̐ iti | vāyu-bhiḥ || ut | stomaiḥ | pr̥śni-mātaraḥ ||8.7.17||
yena | āva | turvaśam | yadum / yena | kaṇvam | dhana-spr̥tam || rāye | su | tasya | dhīmahi ||8.7.18||
imāḥ | ūm̐ iti | vaḥ | su-dānavaḥ / ghr̥tam | na | pipyuṣīḥ | iṣaḥ || vardhān | kāṇvasya | manma-bhiḥ ||8.7.19||
kva | nūnam | su-dānavaḥ / madatha | vr̥kta-barhiṣaḥ || brahmā | kaḥ | vaḥ | saparyati ||8.7.20||
//21//.

-rv_5:8/22-
nahi | sma | yat | ha | vaḥ | purā / stomebhiḥ | vr̥kta-barhiṣaḥ || śardhān | r̥tasya | jinvatha ||8.7.21||
sam | ūm̐ iti | tye | mahatīḥ | apaḥ / sam | kṣoṇī iti | sam | ūm̐ iti | sūryam || sam | vajram | parva-śaḥ | dadhuḥ ||8.7.22||
vi | vr̥tram | parva-śaḥ | yayuḥ / vi | parvatān | arājinaḥ || cakrāṇāḥ | vr̥ṣṇi | pauṁsyam ||8.7.23||
anu | tritasya | yudhyataḥ / śuṣmam | āvan | uta | kratum || anu | indram | vr̥tra-tūrye ||8.7.24||
vidyut-hastāḥ | abhi-dyavaḥ / śiprāḥ | śīrṣan | hiraṇyayīḥ || śubhrāḥ | vi | añjata | śriye ||8.7.25||
//22//.

-rv_5:8/23-
uśanā | yat | parā-vataḥ / ukṣṇaḥ | randhram | ayātana || dyauḥ | na | cakradat | bhiyā ||8.7.26||
ā | naḥ | makhasya | dāvane / aśvaiḥ | hiraṇyapāṇi-bhiḥ || devāsaḥ | upa | gantana ||8.7.27||
yat | eṣām | pr̥ṣatīḥ | rathe / praṣṭiḥ | vahati | rohitaḥ || yānti | śubhrāḥ | riṇan | apaḥ ||8.7.28||
su-some | śaryaṇā-vati / ārjīke | pastya-vati || yayuḥ | ni-cakrayā | naraḥ ||8.7.29||
kadā | gacchātha | marutaḥ / itthā | vipram | havamānam || mārḍīkebhiḥ | nādhamānam ||8.7.30||
//23//.

-rv_5:8/24-
kat | ha | nūnam | kadha-priyaḥ / yat | indram | ajahātana || kaḥ | vaḥ | sakhi-tve | ohate ||8.7.31||
saho iti | su | naḥ | vajra-hastaiḥ / kaṇvāsaḥ | agnim | marut-bhiḥ || stuṣe | hiraṇya-vāśībhiḥ ||8.7.32||
o iti | su | vr̥ṣṇaḥ | pra-yajyūn / ā | navyase | suvitāya || vavr̥tyām | citra-vājān ||8.7.33||
girayaḥ | cit | ni | jihate / parśānāsaḥ | manyamānāḥ || parvatāḥ | cit | ni | yemire ||8.7.34||
ā | akṣṇa-yāvānaḥ | vahanti / antarikṣeṇa | patataḥ || dhātāraḥ | stuvate | vayaḥ ||8.7.35||
agniḥ | hi | jani | pūrvyaḥ / chandaḥ | na | sūraḥ | arciṣā || te | bhānu-bhiḥ | vi | tasthire ||8.7.36||
//24//.

-rv_5:8/25- (rv_8,8)
ā | naḥ | viśvābhiḥ | ūti-bhiḥ / aśvinā | gacchatam | yuvam || dasrā | hiraṇyavartanī iti hiraṇya-vartanī / pibatam | somyam | madhu ||8.8.1||
ā | nūnam | yātam | aśvinā / rathena | sūrya-tvacā || bhujī iti | hiraṇya-peśasā / kavī iti | gambhīra-cetasā ||8.8.2||
ā | yātam | nahuṣaḥ | pari / ā | antarikṣāt | suvr̥kti-bhiḥ || pibāthaḥ | aśvinā | madhu / kaṇvānām | savane | sutam ||8.8.3||
ā | naḥ | yātam | divaḥ | pari | ā / antarikṣāt | adha-priyā || putraḥ | kaṇvasya | vām | iha / susāva | somyam | madhu ||8.8.4||
ā | naḥ | yātam | upa-śruti / aśvinā | soma-pītaye || svāhā | stomasya | vardhanā / pra | kavī iti | dhīti-bhiḥ | narā ||8.8.5||
//25//.

-rv_5:8/26-
yat | cit | hi | vām | purā | r̥ṣayaḥ / juhūre | avase | narā || ā | yātam | aśvinā | ā | gatam / upa | imām | su-stutim | mama ||8.8.6||
divaḥ | cit | rocanāt | adhi / ā | naḥ | gantam | svaḥ-vidā || dhībhiḥ | vatsa-pracetasā / stomebhiḥ | havana-śrutā ||8.8.7||
kim | anye | pari | āsate / asmat | stomebhiḥ | aśvinā || putraḥ | kaṇvasya | vām | r̥ṣiḥ / gīḥ-bhiḥ | vatsaḥ | avīvr̥dhat ||8.8.8||
ā | vām | vipraḥ | iha | avase / ahvat | stomebhiḥ | aśvinā || ariprā | vr̥trahan-tamā / tā | naḥ | bhūtam | mayaḥ-bhuvā ||8.8.9||
ā | yat | vām | yoṣaṇā | ratham / atiṣṭhat | vājinīvasū iti vājinī-vasū || viśvāni | aśvinā | yuvam / pra | dhītāni | agacchatam ||8.8.10||
//26//.

-rv_5:8/27-
ataḥ | sahasra-nirnijā / rathena | ā | yātam | aśvinā || vatsaḥ | vām | madhu-mat | vacaḥ / aśaṁsīt | kāvyaḥ | kaviḥ ||8.8.11||
puru-mandrā | puruvasū iti puru-vasū / manotarā | rayīṇām || stomam | me | aśvinau | imam / abhi | vahnī iti | anūṣātām ||8.8.12||
ā | naḥ | viśvāni | aśvinā / dhattam | rādhāṁsi | ahrayā || kr̥tam | naḥ | r̥tviya-vataḥ / mā | naḥ | rīradhatam | nide ||8.8.13||
yat | nāsatyā | parā-vati / yat | vā | sthaḥ | adhi | ambare || ataḥ | sahasra-nirnijā / rathena | ā | yātam | aśvinā ||8.8.14||
yaḥ | vām | nāsatyau | r̥ṣiḥ / gīḥ-bhiḥ | vatsaḥ | avīvr̥dhat || tasmai | sahasra-nirnijam / iṣam | dhattam | ghr̥ta-ścutam ||8.8.15||
//27//.

-rv_5:8/28-
pra | asmai | ūrjam | ghr̥ta-ścutam / aśvinā | yacchatam | yuvam || yaḥ | vām | sumnāya | tustavat / vasu-yāt | dānunaḥ | patī iti ||8.8.16||
ā | naḥ | gantam | riśādasā / imam | stomam | puru-bhujā || kr̥tam | naḥ | su-śriyaḥ | narā / imā | dātam | abhiṣṭaye ||8.8.17||
ā | vām | viśvābhiḥ | ūti-bhiḥ / priya-medhāḥ | ahūṣata || rājantau | adhvarāṇām / aśvinā | yāma-hūtiṣu ||8.8.18||
ā | naḥ | gantam | mayaḥ-bhuvā / aśvinā | śam-bhuvā | yuvam || yaḥ | vām | vipanyū iti | dhīti-bhiḥ / gīḥ-bhiḥ | vatsaḥ | avīvr̥dhat ||8.8.19||
yābhiḥ | kaṇvam | medha-atithim / yābhiḥ | vaśam | daśa-vrajam || yābhiḥ | go-śaryam | āvatam / tābhiḥ | naḥ | avatam | narā ||8.8.20||
//28//.

-rv_5:8/29-
yābhiḥ | narā | trasadasyum / āvatam | kr̥tvye | dhane || tābhiḥ | su | asmān | aśvinā / pra | avatam | vāja-sātaye ||8.8.21||
pra | vām | stomāḥ | su-vr̥ktayaḥ / giraḥ | vardhantu | aśvinā || puru-trā | vr̥trahan-tamā / tā | naḥ | bhūtam | puru-spr̥hā ||8.8.22||
trīṇi | padāni | aśvinoḥ / āviḥ | santi | guhā | paraḥ || kavī iti | r̥tasya | patma-bhiḥ / arvāk | jīvebhyaḥ | pari ||8.8.23||
//29//.

-rv_5:8/30- (rv_8,9)
ā | nūnam | aśvinā | yuvam / vatsasya | gantam | avase || pra | asmai | yacchatam | avr̥kam | pr̥thu | chardiḥ / yuyutam | yāḥ | arātayaḥ ||8.9.1||
yat | antarikṣe | yat | divi / yat | pañca | mānuṣān | anu || nr̥mṇam | tat | dhattam | aśvinā ||8.9.2||
ye | vām | daṁsāṁsi | aśvinā / viprāsaḥ | pari-mamr̥śuḥ || eva | it | kāṇvasya | bodhatam ||8.9.3||
ayam | vām | gharmaḥ | aśvinā / stomena | pari | sicyate || ayam | somaḥ | madhu-mān | vājinīvasū iti vājinī-vasū / yena | vr̥tram | ciketathaḥ ||8.9.4||
yat | ap-su | yat | vanaspatau / yat | oṣadhīṣu | puru-daṁsasā | kr̥tam || tena | mā | aviṣṭam | aśvinā ||8.9.5||
//30//.

-rv_5:8/31-
yat | nāsatyā | bhuraṇyathaḥ / yat | vā | devā | bhiṣajyathaḥ || ayam | vām | vatsaḥ | mati-bhiḥ | na | vindhate / haviṣmantam | hi | gacchathaḥ ||8.9.6||
ā | nūnam | aśvinoḥ | r̥ṣiḥ / stomam | ciketa | vāmayā || ā | somam | madhumat-tamam / gharmam | siñcāt | atharvaṇi ||8.9.7||
ā | nūnam | raghu-vartanim / ratham | tiṣṭhāthaḥ | aśvinā || ā | vām | stomāḥ | ime | mama / nabhaḥ | na | cucyavīrata ||8.9.8||
yat | adya | vām | nāsatyā / ukthaiḥ | ā-cucyuvīmahi || yat | vā | vāṇībhiḥ | aśvinā / eva | it | kāṇvasya | bodhatam ||8.9.9||
yat | vām | kakṣīvān | uta | yat | vi-aśvaḥ / r̥ṣiḥ | yat | vām | dīrgha-tamāḥ | juhāva || pr̥thī | yat | vām | vainyaḥ | sadaneṣu / eva | it | ataḥ | aśvinā | cetayethām ||8.9.10||
//31//.

-rv_5:8/32-
yātam | chardiḥ-pau | uta | naḥ | paraḥ-pā / bhūtam | jagat-pau | uta | naḥ | tanū-pā || vartiḥ | tokāya | tanayāya | yātam ||8.9.11||
yat | indreṇa | sa-ratham | yāthaḥ | aśvinā / yat | vā | vāyunā | bhavathaḥ | sam-okasā || yat | ādityebhiḥ | r̥bhu-bhiḥ | sa-joṣasā / yat | vā | viṣṇoḥ | vi-kramaṇeṣu | tiṣṭhathaḥ ||8.9.12||
yat | adya | aśvinau | aham / huveya | vāja-sātaye || yat | pr̥t-su | turvaṇe | sahaḥ / tat | śreṣṭham | aśvinoḥ | avaḥ ||8.9.13||
ā | nūnam | yātam | aśvinā / imā | havyāni | vām | hitā || ime | somāsaḥ | adhi | turvaśe | yadau / ime | kaṇveṣu | vām | atha ||8.9.14||
yat | nāsatyā | parāke / arvāke | asti | bheṣajam || tena | nūnam | vi-madāya | pra-cetasā / chardiḥ | vatsāya | yacchatam ||8.9.15||
//32//.

-rv_5:8/33-
abhutsi | ūm̐ iti | pra | devyā / sākam | vācā | aham | aśvinoḥ || vi | āvaḥ | devi | ā | matim / vi | rātim | martyebhyaḥ ||8.9.16||
pra | bodhaya | uṣaḥ | aśvinā / pra | devi | sūnr̥te | mahi || pra | yajña-hotaḥ | ānuṣak / pra | madāya | śravaḥ | br̥hat ||8.9.17||
yat | uṣaḥ | yāsi | bhānunā / sam | sūryeṇa | rocase || ā | ha | ayam | aśvinoḥ | rathaḥ / vartiḥ | yāti | nr̥-pāyyam ||8.9.18||
yat | ā-pītāsaḥ | aṁśavaḥ / gāvaḥ | na | duhre | ūdha-bhiḥ || yat | vā | vāṇīḥ | anūṣata / pra | deva-yantaḥ | aśvinā ||8.9.19||
pra | dyumnāya | pra | śavase / pra | nr̥-sahyāya | śarmaṇe || pra | dakṣāya | pra-cetasā ||8.9.20||
yat | nūnam | dhībhiḥ | aśvinā / pituḥ | yonā | ni-sīdathaḥ || yat | vā | sumnebhiḥ | ukthyā ||8.9.21||
//33//.

-rv_5:8/34- (rv_8,10)
yat | sthaḥ | dīrgha-prasadmani / yat | vā | adaḥ | rocane | divaḥ || yat | vā | samudre | adhi | ā-kr̥te | gr̥he / ataḥ | ā | yātam | aśvinā ||8.10.1||
yat | vā | yajñam | manave | sam-mimikṣathuḥ / eva | it | kāṇvasya | bodhatam || br̥haspatim | viśvān | devān | aham | huve / indrāviṣṇū iti | aśvinau | āśu-heṣasā ||8.10.2||
tyā | nu | aśvinā | huve / su-daṁsasā | gr̥bhe | kr̥tā || yayoḥ | asti | pra | naḥ | sakhyam / deveṣu | adhi | āpyam ||8.10.3||
yayoḥ | adhi | pra | yajñāḥ / asūre | santi | sūrayaḥ || tā | yajñasya | adhvarasya | pra-cetasā / svadhābhiḥ | yā | pibataḥ | somyam | madhu ||8.10.4||
yat | adya | aśvinau | apāk / yat | prāk | sthaḥ | vājinīvasū iti vājinī-vasū || yat | druhyavi | anavi | turvaśe | yadau / huve | vām | atha | mā | ā | gatam ||8.10.5||
yat | antarikṣe | patathaḥ | puru-bhujā / yat | vā | ime iti | rodasī iti | anu || yat | vā | svadhābhiḥ | adhi-tiṣṭhathaḥ | ratham / ataḥ | ā | yātam | aśvinā ||8.10.6||
//34//.

-rv_5:8/35- (rv_8,11)
tvam | agne | vrata-pāḥ | asi / devaḥ | ā | martyeṣu | ā || tvam | yajñeṣu | īḍyaḥ ||8.11.1||
tvam | asi | pra-śasyaḥ / vidatheṣu | sahantya || agne | rathīḥ | adhvarāṇām ||8.11.2||
saḥ | tvam | asmat | apa | dviṣaḥ / yuyodhi | jāta-vedaḥ || adevīḥ | agne | arātīḥ ||8.11.3||
anti | cit | santam | aha / yajñam | martasya | ripoḥ || na | upa | veṣi | jāta-vedaḥ ||8.11.4||
martāḥ | amartyasya | te / bhūri | nāma | manāmahe || viprāsaḥ | jāta-vedasaḥ ||8.11.5||
//35//.

-rv_5:8/36-
vipram | viprāsaḥ | avase / devam | martāsaḥ | ūtaye || agnim | gīḥ-bhiḥ | havāmahe ||8.11.6||
ā | te | vatsaḥ | manaḥ | yamat / paramāt | cit | sadha-sthāt || agne | tvām-kāmayā | girā ||8.11.7||
puru-trā | hi | sa-dr̥ṅ | asi / viśaḥ | viśvāḥ | anu | pra-bhuḥ || samat-su | tvā | havāmahe ||8.11.8||
samat-su | agnim | avase / vāja-yantaḥ | havāmahe || vājeṣu | citra-rādhasam ||8.11.9||
pratnaḥ | hi | kam | īḍyaḥ | adhvareṣu / sanāt | ca | hotā | navyaḥ | ca | satsi || svām | ca | agne | tanvam | piprayasva / asmabhyam | ca | saubhagam | ā | yajasva ||8.11.10||
//36//.

Aṣṭaka 6

-rv_6:1/1- (rv_8,12)
yaḥ | indra | soma-pātamaḥ / madaḥ | śaviṣṭha | cetati || yena | haṁsi | ni | atriṇam | tam | īmahe ||8.12.1||
yena | daśa-gvam | adhri-gum / vepayantam | svaḥ-naram || yena | samudram | āvitha | tam | īmahe ||8.12.2||
yena | sindhum | mahīḥ | apaḥ / rathān-iva | pra-codayaḥ || panthām | r̥tasya | yātave | tam | īmahe ||8.12.3||
imam | stomam | abhiṣṭaye / ghr̥tam | na | pūtam | adri-vaḥ || yena | nu | sadyaḥ | ojasā | vavakṣitha ||8.12.4||
imam | juṣasva | girvaṇaḥ / samudraḥ-iva | pinvate || indra | viśvābhiḥ | ūti-bhiḥ | vavakṣitha ||8.12.5||
//1//.

-rv_6:1/2-
yaḥ | naḥ | devaḥ | parā-vataḥ / sakhi-tvanāya | mamahe || divaḥ | na | vr̥ṣṭim | prathayan | vavakṣitha ||8.12.6||
vavakṣuḥ | asya | ketavaḥ / uta | vajraḥ | gabhastyoḥ || yat | sūryaḥ | na | rodasī iti | avardhayat ||8.12.7||
yadi | pra-vr̥ddha | sat-pate / sahasram | mahiṣān | aghaḥ || āt | it | te | indriyam | mahi | pra | vavr̥dhe ||8.12.8||
indraḥ | sūryasya | raśmi-bhiḥ / ni | arśasānam | oṣati || agniḥ | vanā-iva | sasahiḥ | pra | vavr̥dhe ||8.12.9||
iyam | te | r̥tviya-vatī / dhītiḥ | eti | navīyasī || saparyantī | puru-priyā | mimīte | it ||8.12.10||
//2//.

-rv_6:1/3-
garbhaḥ | yajñasya | deva-yuḥ / kratum | punīte | ānuṣak || stomaiḥ | indrasya | vavr̥dhe | mimīte | it ||8.12.11||
saniḥ | mitrasya | paprathe / indraḥ | somasya | pītaye || prācī | vāśī-iva | sunvate | mimīte | it ||8.12.12||
yam | viprāḥ | uktha-vāhasaḥ / abhi-pramanduḥ | āyavaḥ || ghr̥tam | na | pipye | āsani | r̥tasya | yat ||8.12.13||
uta | sva-rāje | aditiḥ / stomam | indrāya | jījanat || puru-praśastam | ūtaye | r̥tasya | yat ||8.12.14||
abhi | vahnayaḥ | ūtaye / anūṣata | pra-śastaye || na | deva | vi-vratā | harī iti | r̥tasya | yat ||8.12.15||
//3//.

-rv_6:1/4-
yat | somam | indra | viṣṇavi / yat | vā | gha | trite | āptye || yat | vā | marut-su | mandase | sam | indu-bhiḥ ||8.12.16||
yat | vā | śakra | parā-vati / samudre | adhi | mandase || asmākam | it | sute | raṇa | sam | indu-bhiḥ ||8.12.17||
yat | vā | asi | sunvataḥ | vr̥dhaḥ / yajamānasya | sat-pate || ukthe | vā | yasya | raṇyasi | sam | indu-bhiḥ ||8.12.18||
devam-devam | vaḥ | avase / indram-indram | gr̥ṇīṣaṇi || adha | yajñāya | turvaṇe | vi | ānaśuḥ ||8.12.19||
yajñebhiḥ | yajña-vāhasam / somebhiḥ | soma-pātamam || hotrābhiḥ | indram | vavr̥dhuḥ | vi | ānaśuḥ ||8.12.20||
//4//.

-rv_6:1/5-
mahīḥ | asya | pra-nītayaḥ / pūrvīḥ | uta | pra-śastayaḥ || viśvā | vasūni | dāśuṣe | vi | ānaśuḥ ||8.12.21||
indram | vr̥trāya | hantave / devāsaḥ | dadhire | puraḥ || indram | vāṇīḥ | anūṣata | sam | ojase ||8.12.22||
mahāntam | mahinā | vayam / stomebhiḥ | havana-śrutam || arkaiḥ | abhi | pra | nonumaḥ | sam | ojase ||8.12.23||
na | yam | viviktaḥ | rodasī iti / na | antarikṣāṇi | vajriṇam || amāt | it | asya | titviṣe | sam | ojasaḥ ||8.12.24||
yat | indra | pr̥tanājye / devāḥ | tvā | dadhire | puraḥ || āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.25||
//5//.

-rv_6:1/6-
yadā | vr̥tram | nadī-vr̥tam / śavasā | vajrin | avadhīḥ || āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.26||
yadā | te | viṣṇuḥ | ojasā / trīṇi | padā | vi-cakrame || āt | it | te | haryatā | harī iti | vavakṣatuḥ ||8.12.27||
yadā | te | haryatā | harī iti / vavr̥dhāte iti | dive-dive || āt | it | te | viśvā | bhuvanāni | yemire ||8.12.28||
yadā | te | mārutīḥ | viśaḥ / tubhyam | indra | ni-yemire || āt | it | te | viśvā | bhuvanāni | yemire ||8.12.29||
yadā | sūryam | amum | divi / śukram | jyotiḥ | adhārayaḥ || āt | it | te | viśvā | bhuvanāni | yemire ||8.12.30||
imām | te | indra | su-stutim / vipraḥ | iyarti | dhīti-bhiḥ || jāmim | padā-iva | pipratīm | pra | adhvare ||8.12.31||
yat | asya | dhāmani | priye / sam-īcīnāsaḥ | asvaran || nābhā | yajñasya | dohanā | pra | adhvare ||8.12.32||
su-vīryam | su-aśvyam / su-gavyam | indra | daddhi | naḥ || hotā-iva | pūrva-cittaye | pra | adhvare ||8.12.33||
//6//.

-rv_6:1/7- (rv_8,13)
indraḥ | suteṣu | someṣu / kratum | punīte | ukthyam || vide | vr̥dhasya | dakṣasaḥ | mahān | hi | saḥ ||8.13.1||
saḥ | prathame | vi-omani / devānām | sadane | vr̥dhaḥ || su-pāraḥ | suśravaḥ-tamaḥ | sam | apsu-jit ||8.13.2||
tam | ahve | vāja-sātaye / indram | bharāya | śuṣmiṇam || bhava | naḥ | sumne | antamaḥ | sakhā | vr̥dhe ||8.13.3||
iyam | te | indra | girvaṇaḥ / rātiḥ | kṣarati | sunvataḥ || mandānaḥ | asya | barhiṣaḥ | vi | rājasi ||8.13.4||
nūnam | tat | indra | daddhi | naḥ / yat | tvā | sunvantaḥ | īmahe || rayim | naḥ | citram | ā | bhara | svaḥ-vidam ||8.13.5||
//7//.

-rv_6:1/8-
stotā | yat | te | vi-carṣaṇiḥ / ati-praśardhayat | giraḥ || vayāḥ-iva | anu | rohate | juṣanta | yat ||8.13.6||
pratna-vat | janaya | giraḥ / śr̥ṇudhi | jarituḥ | havam || made-made | vavakṣitha | su-kr̥tvane ||8.13.7||
krīḷanti | asya | sūnr̥tāḥ / āpaḥ | na | pra-vatā | yatīḥ || ayā | dhiyā | yaḥ | ucyate | patiḥ | divaḥ ||8.13.8||
uto iti | patiḥ | yaḥ | ucyate / kr̥ṣṭīnām | ekaḥ | it | vaśī || namaḥ-vr̥dhaiḥ | avasyu-bhiḥ | sute | raṇa ||8.13.9||
stuhi | śrutam | vipaḥ-citam / harī iti | yasya | pra-sakṣiṇā || gantārā | dāśuṣaḥ | gr̥ham | namasvinaḥ ||8.13.10||
//8//.

-rv_6:1/9-
tūtujānaḥ | mahe-mate / aśvebhiḥ | pruṣitapsu-bhiḥ || ā | yāhi | yajñam | āśu-bhiḥ | śam | it | hi | te ||8.13.11||
indra | śaviṣṭha | sat-pate / rayim | gr̥ṇat-su | dhāraya || śravaḥ | sūri-bhyaḥ | amr̥tam | vasu-tvanam ||8.13.12||
have | tvā | sūre | ut-ite / have | madhyaṁdine | divaḥ || juṣāṇaḥ | indra | sapti-bhiḥ | naḥ | ā | gahi ||8.13.13||
ā | tu | gahi | pra | tu | drava / matsva | sutasya | go-mataḥ || tantum | tanuṣva | pūrvyam | yathā | vide ||8.13.14||
yat | śakra | asi | parā-vati / yat | arvā-vati | vr̥tra-han || yat | vā | samudre | andhasaḥ | avitā | it | asi ||8.13.15||
//9//.

-rv_6:1/10-
indram | vardhantu | naḥ | giraḥ / indram | sutāsaḥ | indavaḥ || indre | haviṣmatīḥ | viśaḥ | arāṇiṣuḥ ||8.13.16||
tam | it | viprāḥ | avasyavaḥ / pravatvatībhiḥ | ūti-bhiḥ || indram | kṣoṇīḥ | avardhayan | vayāḥ-iva ||8.13.17||
tri-kadrukeṣu | cetanam / devāsaḥ | yajñam | atnata || tam | it | vardhantu | naḥ | giraḥ | sadā-vr̥dham ||8.13.18||
stotā | yat | te | anu-vrataḥ / ukthāni | r̥tu-thā | dadhe || śuciḥ | pāvakaḥ | ucyate | saḥ | adbhutaḥ ||8.13.19||
tat | it | rudrasya | cetati / yahvam | pratneṣu | dhāma-su || manaḥ | yatra | vi | tat | dadhuḥ | vi-cetasaḥ ||8.13.20||
//10//.

-rv_6:1/11-
yadi | me | sakhyam | ā-varaḥ / imasya | pāhi | andhasaḥ || yena | viśvāḥ | ati | dviṣaḥ | atārima ||8.13.21||
kadā | te | indra | girvaṇaḥ / stotā | bhavāti | śam-tamaḥ || kadā | naḥ | gavye | aśvye | vasau | dadhaḥ ||8.13.22||
uta | te | su-stutā | harī iti / vr̥ṣaṇā | vahataḥ | ratham || ajuryasya | madin-tamam | yam | īmahe ||8.13.23||
tam | īmahe | puru-stutam / yahvam | pratnābhiḥ | ūti-bhiḥ || ni | barhiṣi | priye | sadat | adha | dvitā ||8.13.24||
vardhasva | su | puru-stuta / r̥ṣi-stutābhiḥ | ūti-bhiḥ || dhukṣasva | pipyuṣīm | iṣam | ava | ca | naḥ ||8.13.25||
//11//.

-rv_6:1/12-
indra | tvam | avitā | it | asi / itthā | stuvataḥ | adri-vaḥ || r̥tāt | iyarmi | te | dhiyam | manaḥ-yujam ||8.13.26||
iha | tyā | sadha-mādyā / yujānaḥ | soma-pītaye || harī iti | indra | pratadvasū iti pratat-vasū | abhi | svara ||8.13.27||
abhi | svarantu | ye | tava / rudrāsaḥ | sakṣata | śriyam || uto iti | marutvatīḥ | viśaḥ | abhi | prayaḥ ||8.13.28||
imāḥ | asya | pra-tūrtayaḥ / padam | juṣanta | yat | divi || nābhā | yajñasya | sam | dadhuḥ | yathā | vide ||8.13.29||
ayam | dīrghāya | cakṣase / prāci | pra-yati | adhvare || mimīte | yajñam | ānuṣak | vi-cakṣya ||8.13.30||
//12//.

-rv_6:1/13-
vr̥ṣā | ayam | indra | te | rathaḥ / uto iti | te | vr̥ṣaṇā | harī iti || vr̥ṣā | tvam | śatakrato iti śata-krato | vr̥ṣā | havaḥ ||8.13.31||
vr̥ṣā | grāvā | vr̥ṣā | madaḥ / vr̥ṣā | somaḥ | ayam | sutaḥ || vr̥ṣā | yajñaḥ | yam | invasi | vr̥ṣā | havaḥ ||8.13.32||
vr̥ṣā | tvā | vr̥ṣaṇam | huve / vajrin | citrābhiḥ | ūti-bhiḥ || vavantha | hi | prati-stutim | vr̥ṣā | havaḥ ||8.13.33||
//13//.

-rv_6:1/14- (rv_8,14)
yat | indra | aham | yathā | tvam / īśīya | vasvaḥ | ekaḥ | it || stotā | me | go-sakhā | syāt ||8.14.1||
śikṣeyam | asmai | ditseyam / śacī-pate | manīṣiṇe || yat | aham | go-patiḥ | syām ||8.14.2||
dhenuḥ | te | indra | sūnr̥tā / yajamānāya | sunvate || gām | aśvam | pipyuṣī | duhe ||8.14.3||
na | te | vartā | asti | rādhasaḥ / indra | devaḥ | na | martyaḥ || yat | ditsasi | stutaḥ | magham ||8.14.4||
yajñaḥ | indram | avardhayat / yat | bhūmim | vi | avartayat || cakrāṇaḥ | opaśam | divi ||8.14.5||
//14//.

-rv_6:1/15-
vāvr̥dhānasya | te | vayam / viśvā | dhanāni | jigyuṣaḥ || ūtim | indra | ā | vr̥ṇīmahe ||8.14.6||
vi | antarikṣam | atirat / made | somasya | rocanā || indraḥ | yat | abhinat | valam ||8.14.7||
ut | gāḥ | ājat | aṅgiraḥ-bhyaḥ / āviḥ | kr̥ṇvan | guhā | satīḥ || arvāñcam | nunude | valam ||8.14.8||
indreṇa | rocanā | divaḥ / dr̥ḷhāni | dr̥ṁhitāni | ca || sthirāṇi | na | parā-nude ||8.14.9||
apām | ūrmiḥ | madan-iva / stomaḥ | indra | ajira-yate || vi | te | madāḥ | arājiṣuḥ ||8.14.10||
//15//.

-rv_6:1/16-
tvam | hi | stoma-vardhanaḥ / indra | asi | uktha-vardhanaḥ || stotr̥̄ṇām | uta | bhadra-kr̥t ||8.14.11||
indram | it | keśinā | harī iti / soma-peyāya | vakṣataḥ || upa | yajñam | su-rādhasam ||8.14.12||
apām | phenena | namuceḥ / śiraḥ | indra | ut | avartaycaḥ || viśvāḥ | yat | ajayaḥ | spr̥dhaḥ ||8.14.13||
māyābhiḥ | ut-sisr̥psataḥ / indra | dyām | ā-rurukṣataḥ || ava | dasyūn | adhūnuthāḥ ||8.14.14||
asunvām | indra | sam-sadam / viṣūcīm | vi | anāśayaḥ || soma-pāḥ | ut-taraḥ | bhavan ||8.14.15||
//16//.

-rv_6:1/17- (rv_8,15)
tam | ūm̐ iti | abhi | pra | gāyata / puru-hūtam | puru-stutam || indram | gīḥ-bhiḥ | taviṣam | ā | vivāsata ||8.15.1||
yasya | dvi-barhasaḥ | br̥hat / sahaḥ | dādhāra | rodasī iti || girīn | ajrān | apaḥ | svaḥ | vr̥ṣa-tvanā ||8.15.2||
saḥ | rājasi | puru-stuta / ekaḥ | vr̥trāṇi | jighnase || indra | jaitrā | śravasyā | ca | yantave ||8.15.3||
tam | te | madam | gr̥ṇīmasi / vr̥ṣaṇam | pr̥t-su | sasahim || ūm̐ iti | loka-kr̥tnum | adri-vaḥ | hari-śriyam ||8.15.4||
yena | jyotīṁṣi | āyave / manave | ca | viveditha || mandānaḥ | asya | barhiṣaḥ | vi | rājasi ||8.15.5||
//17//.

-rv_6:1/18-
tat | adya | cit | te | ukthinaḥ / anu | stuvanti | pūrva-thā || vr̥ṣa-patnīḥ | apaḥ | jaya | dive-dive ||8.15.6||
tava | tyat | indriyam | br̥hat / tava | śuṣmam | uta | kratum || vajram | śiśāti | dhiṣaṇā | vareṇyam ||8.15.7||
tava | dyauḥ | indra | pauṁsyam / pr̥thivī | vardhati | śravaḥ || tvām | āpaḥ | parvatāsaḥ | ca | hinvire ||8.15.8||
tvām | viṣṇuḥ | br̥han | kṣayaḥ / mitraḥ | gr̥ṇāti | varuṇaḥ || tvām | śardhaḥ | madati | anu | mārutam ||8.15.9||
tvam | vr̥ṣā | janānām / maṁhiṣṭhaḥ | indra | jajñiṣe || satrā | viśvā | su-apatyāni | dadhiṣe ||8.15.10||
//18//.

-rv_6:1/19-
satrā | tvam | puru-stuta / ekaḥ | vr̥trāṇi | tośase || na | anyaḥ | indrāt | karaṇam | bhūyaḥ | invati ||8.15.11||
yat | indra | manma-śaḥ | tvā / nānā | havante | ūtaye || asmākebhiḥ | nr̥-bhiḥ | atra | svaḥ | jaya ||8.15.12||
aram | kṣayāya | naḥ | mahe / viśvā | rūpāṇi | ā-viśan || indram | jaitrāya | harṣaya | śacī3-patim ||8.15.13||
//19//.

-rv_6:1/20- (rv_8,16)
pra | sam-rājam | carṣaṇīnām / indram | stotā | navyam | gīḥ-bhiḥ || naram | nr̥-saham | maṁhiṣṭham ||8.16.1||
yasmin | ukthāni | raṇyanti / viśvāni | ca | śravasyā || apām | avaḥ | na | samudre ||8.16.2||
tam | su-stutyā | ā | vivāse / jyeṣṭha-rājam | bhare | kr̥tnum || mahaḥ | vājinam | sani-bhyaḥ ||8.16.3||
yasya | anūnāḥ | gabhīrāḥ / madāḥ | uravaḥ | tarutrāḥ || harṣu-mantaḥ | śūra-sātau ||8.16.4||
tam | it | dhaneṣu | hiteṣu / adhi-vākāya | havante || yeṣām | indraḥ | te | jayanti ||8.16.5||
tam | it | cyautnaiḥ | āryanti / tam | kr̥tebhiḥ | carṣaṇayaḥ || eṣaḥ | indraḥ | varivaḥ-kr̥t ||8.16.6||
//20//.

-rv_6:1/21-
indraḥ | brahmā | indraḥ | r̥ṣiḥ / indraḥ | puru | puru-hūtaḥ || mahān | mahībhiḥ | śacībhiḥ ||8.16.7||
saḥ | stomyaḥ | saḥ | havyaḥ / satyaḥ | satvā | tuvi-kūrmiḥ || ekaḥ | cit | san | abhi-bhūtiḥ ||8.16.8||
tam | arkebhiḥ | tam | sāma-bhiḥ / tam | gāyatraiḥ | carṣaṇayaḥ || indram | vardhanti | kṣitayaḥ ||8.16.9||
pra-netāram | vasyaḥ | accha / kartāram | jyotiḥ | samat-su || sasahvāṁsam | yudhā | amitrān ||8.16.10||
saḥ | naḥ | papriḥ | pārayāti / svasti | nāvā | puru-hūtaḥ || indraḥ | viśvāḥ | ati | dviṣaḥ ||8.16.11||
saḥ | tvam | naḥ | indra | vājebhiḥ / daśasya | ca | gātu-ya | ca || accha | ca | naḥ | sumnam | neṣi ||8.16.12||
//21//.

-rv_6:1/22- (rv_8,17)
ā | yāhi | susuma | hi | te / indra | somam | piba | imam || ā | idam | barhiḥ | sadaḥ | mama ||8.17.1||
ā | tvā | brahma-yujā | harī iti / vahatām | indra | keśinā || upa | brahmāṇi | naḥ | śr̥ṇu ||8.17.2||
brahmāṇaḥ | tvā | vayam | yujā / soma-pām | indra | sominaḥ || suta-vantaḥ | havāmahe ||8.17.3||
ā | naḥ | yāhi | suta-vataḥ / asmākam | su-stutīḥ | upa || piba | su | śiprin | andhasaḥ ||8.17.4||
ā | te | siñcāmi | kukṣyoḥ / anu | gātrā | vi | dhāvatu || gr̥bhāya | jihvayā | madhu ||8.17.5||
//22//.

-rv_6:1/23-
svāduḥ | te | astu | sam-sude / madhu-mān | tanve | tava || somaḥ | śam | astu | te | hr̥de ||8.17.6||
ayam | ūm̐ iti | tvā | vi-carṣaṇe / janīḥ-iva | abhi | sam-vr̥taḥ || pra | somaḥ | indra | sarpatu ||8.17.7||
tuvi-grīvaḥ | vapā-udaraḥ / su-bāhuḥ | andhasaḥ | made || indraḥ | vr̥trāṇi | jighnate ||8.17.8||
indra | pra | ihi | puraḥ | tvam / viśvasya | īśānaḥ | ojasā || vr̥trāṇi | vr̥tra-han | jahi ||8.17.9||
dīrghaḥ | te | astu | aṅkuśaḥ / yena | vasu | pra-yacchasi || yajamānāya | sunvate ||8.17.10||
//23//.

-rv_6:1/24-
ayam | te | indra | somaḥ / ni-pūtaḥ | adhi | barhiṣi || ā | ihi | īm | asya | drava | piba ||8.17.11||
śācigo iti śāci-go | śāci-pūjana / ayam | raṇāya | te | sutaḥ || ākhaṇḍala | pra | hūyase ||8.17.12||
yaḥ | te | śr̥ṅga-vr̥ṣaḥ | napāt / pranapāditi pra-napāt | kuṇḍa-pāyyaḥ || ni | asmin | dadhre | ā | manaḥ ||8.17.13||
vāstoḥ | pate | dhruvā | sthūṇā / aṁsatram | somyānām || drapsaḥ | bhettā | purām | śaśvatīnām / indraḥ | munīnām | sakhā ||8.17.14||
pr̥dāku-sānuḥ | yajataḥ | go-eṣaṇaḥ / ekaḥ | san | abhi | bhūyasaḥ || bhūrṇim | aśvam | nayat | tujā | puraḥ | gr̥bhā / indram | somasya | pītaye ||8.17.15||
//24//.

-rv_6:1/25- (rv_8,18)
idam | ha | nūnam | eṣām / sumnam | bhikṣeta | martyaḥ || ādityānām | apūrvyam | savīmani ||8.18.1||
anarvāṇaḥ | hi | eṣām / panthā | ādityānām || adabdhāḥ | santi | pāyavaḥ | suge-vr̥dhaḥ ||8.18.2||
tat | su | naḥ | savitā | bhagaḥ / varuṇaḥ | mitraḥ | aryamā || śarma | yacchantu | sa-prathaḥ | yat | īmahe ||8.18.3||
devebhiḥ | devi | adite / ariṣṭa-bharman | ā | gahi || smat | sūri-bhiḥ | puru-priye | suśarma-bhiḥ ||8.18.4||
te | hi | putrāsaḥ | aditeḥ / viduḥ | dveṣāṁsi | yotave || aṁhoḥ | cit | uru-cakrayaḥ | anehasaḥ ||8.18.5||
//25//.

-rv_6:1/26-
aditiḥ | naḥ | divā | paśum / aditiḥ | naktam | advayāḥ || aditiḥ | pātu | aṁhasaḥ | sadā-vr̥dhā ||8.18.6||
uta | syā | naḥ | divā | matiḥ / aditiḥ | ūtyā | ā | gamat || sā | śam-tāti | mayaḥ | karat | apa | sridhaḥ ||8.18.7||
uta | tyā | daivyā | bhiṣajā / śam | naḥ | karataḥ | aśvinā || yuyuyātām | itaḥ | rapaḥ | apa | sridhaḥ ||8.18.8||
śam | agniḥ | agni-bhiḥ | karat / śam | naḥ | tapatu | sūryaḥ || śam | vātaḥ | vātu | arapāḥ | apa | sridhaḥ ||8.18.9||
apa | amīvām | apa | sridham / apa | sedhata | duḥ-matim || ādityāsaḥ | yuyotana | naḥ | aṁhasaḥ ||8.18.10||
//26//.

-rv_6:1/27-
yuyota | śarum | asmat | ā / ādityāsaḥ | uta | amatim || r̥dhak | dveṣaḥ | kr̥ṇuta | viśva-vedasaḥ ||8.18.11||
tat | su | naḥ | śarma | yacchata / ādityāḥ | yat | mumocati || enasvantam | cit | enasaḥ | su-dānavaḥ ||8.18.12||
yaḥ | naḥ | kaḥ | cit | ririkṣati / rakṣaḥ-tvena | martyaḥ || svaiḥ | saḥ | evaiḥ | ririṣīṣṭa | yuḥ | janaḥ ||8.18.13||
sam | it | tam | agham | aśnavat / duḥ-śaṁsam | martyam | ripum || yaḥ | asma-trā | duḥ-hanāvān | upa | dvayuḥ ||8.18.14||
pāka-trā | sthana | devāḥ / hr̥t-su | jānītha | martyam || upa | dvayum | ca | advayum | ca | vasavaḥ ||8.18.15||
//27//.

-rv_6:1/28-
ā | śarma | parvatānām / ā | uta | apām | vr̥ṇīmahe || dyāvākṣāmā | āre | asmat | rapaḥ | kr̥tam ||8.18.16||
te | naḥ | bhadreṇa | śarmaṇā / yuṣmākam | nāvā | vasavaḥ || ati | viśvāni | duḥ-itā | pipartana ||8.18.17||
tuce | tanāya | tat | su | naḥ / drāghīyaḥ | āyuḥ | jīvase || ādityāsaḥ | su-mahasaḥ | kr̥ṇotana ||8.18.18||
yajñaḥ | hīḷaḥ | vaḥ | antaraḥ / ādityāḥ | asti | mr̥ḷata || yuṣme iti | it | vaḥ | api | smasi | sa-jātye ||8.18.19||
br̥hat | varūtham | marutām / devam | trātaram | aśvinā || mitram | īmahe | varuṇam | svastaye ||8.18.20||
anehaḥ | mitra | aryaman / nr̥-vat | varuṇa | śaṁsyam || tri-varūtham | marutaḥ | yanta | naḥ | chardiḥ ||8.18.21||
ye | cit | hi | mr̥tyu-bandhavaḥ / ādityāḥ | manavaḥ | smasi || pra | su | naḥ | āyuḥ | jīvase | tiretana ||8.18.22||
//28//.

-rv_6:1/29- (rv_8,19)
tam | gūrdhaya | svaḥ-naram / devāsaḥ | devam | aratim | dadhanvire || deva-trā | havyam | ā | ūhire ||8.19.1||
vibhūta-rātim | vipra | citra-śociṣam / agnim | īḷiṣva | yanturam || asya | meghasya | somyasya | sobhare / pra | īm | adhvarāya | pūrvyam ||8.19.2||
yajiṣṭham | tvā | vavr̥mahe / devam | deva-trā | hotāram | amartyam || asya | yajñasya | su-kratum ||8.19.3||
ūrjaḥ | napātam | su-bhagam | su-dīditim / agnim | śreṣṭha-śociṣam || saḥ | naḥ | mitrasya | varuṇasya | saḥ | apām / ā | sumnam | yakṣate | divi ||8.19.4||
yaḥ | sam-idhā | yaḥ | ā-hutī / yaḥ | vedena | dadāśa | martaḥ | agnaye || yaḥ | namasā | su-adhvaraḥ ||8.19.5||
//29//.

-rv_6:1/30-
tasya | it | arvantaḥ | raṁhayante | āśavaḥ / tasya | dyumni-tamam | yaśaḥ || na | tam | aṁhaḥ | deva-kr̥tam | kutaḥ | cana / na | martya-kr̥tam | naśat ||8.19.6||
su-agnayaḥ | vaḥ | agni-bhiḥ / syāma | sūno iti | sahasaḥ | ūrjām | pate || su-vīraḥ | tvam | asma-yuḥ ||8.19.7||
pra-śaṁsamānaḥ | atithiḥ | na | mitriyaḥ / agniḥ | rathaḥ | na | vedyaḥ || tve iti | kṣemāsaḥ | api | santi | sādhavaḥ / tvam | rājā | rayīṇām ||8.19.8||
saḥ | addhā | dāśu-adhvaraḥ / agne | martaḥ | su-bhaga | saḥ | pra-śaṁsyaḥ || saḥ | dhībhiḥ | astu | sanitā ||8.19.9||
yasya | tvam | ūrdhvaḥ | adhvarāya | tiṣṭhasi / kṣayat-vīraḥ | saḥ | sādhate || saḥ | arvat-bhiḥ | sanitā | saḥ | vipanyu-bhiḥ / saḥ | śūraiḥ | sanitā | kr̥tam ||8.19.10||
//30//.

-rv_6:1/31-
yasya | agniḥ | vapuḥ | gr̥he / stomam | canaḥ | dadhīta | viśva-vāryaḥ || havyā | vā | veviṣat | viṣaḥ ||8.19.11||
viprasya | vā | stuvataḥ | sahasaḥ | yaho iti / makṣu-tamasya | rātiṣu || avaḥ-devam | upari-martyam | kr̥dhi / vaso iti | vividuṣaḥ | vacaḥ ||8.19.12||
yaḥ | agnim | havyadāti-bhiḥ / namaḥ-bhiḥ | vā | su-dakṣam | ā-vivāsati || girā | vā | ajira-śociṣam ||8.19.13||
sam-idhā | yaḥ | ni-śitī | dāśat | aditim / dhāma-bhiḥ | asya | martyaḥ || viśvā | it | saḥ | dhībhiḥ | su-bhagaḥ | janān | ati / dyumnaiḥ | udgaḥ-iva | tāriṣat ||8.19.14||
tat | agne | dyumnam | ā | bhara / yat | sasahat | sadane | kam | cit | atriṇam || manyum | janasya | duḥ-dhyaḥ ||8.19.15||
//31//.

-rv_6:1/32-
yena | caṣṭe | varuṇaḥ | mitraḥ | aryamā / yena | nāsatyā | bhagaḥ || vayam | tat | te | śavasā | gātuvit-tamāḥ / indratvā-ūtāḥ | vidhemahi ||8.19.16||
te | gha | it | agne | su-ādhyaḥ / ye | tvā | vipra | ni-dadhire | nr̥-cakṣasam || viprāsaḥ | deva | su-kratum ||8.19.17||
te | it | vedim | su-bhaga | te | ā-hutim / te | sotum | cakrire | divi || te | it | vājebhiḥ | jigyuḥ | mahat | dhanam / ye | tve iti | kāmam | ni-erire ||8.19.18||
bhadraḥ | naḥ | agniḥ | ā-hutaḥ / bhadrā | rātiḥ | su-bhaga | bhadraḥ | adhvaraḥ || bhadrāḥ | uta | pra-śastayaḥ ||8.19.19||
bhadram | manaḥ | kr̥ṇuṣva | vr̥tra-tūrye / yena | samat-su | sasahaḥ || ava | sthirā | tanuhi | bhūri | śardhatām / vanema | te | abhiṣṭi-bhiḥ ||8.19.20||
//32//.

-rv_6:1/33-
īḷe | girā | manuḥ-hitam / yam | devāḥ | dūtam | aratim | ni-erire || yajiṣṭham | havya-vāhanam ||8.19.21||
tigma-jambhāya | taruṇāya | rājate / prayaḥ | gāyasi | agnaye || yaḥ | piṁśate | sūnr̥tābhiḥ | su-vīryam / agniḥ | ghr̥tebhiḥ | ā-hutaḥ ||8.19.22||
yadi | ghr̥tebhiḥ | ā-hutaḥ / vāśīm | agniḥ | bharate | ut | ca | ava | ca || asuraḥ-iva | niḥ-nijam ||8.19.23||
yaḥ | havyāni | airayata | manuḥ-hitaḥ / devaḥ | āsā | su-gandhinā || vivāsate | vāryāṇi | su-adhvaraḥ / hotā | devaḥ | amartyaḥ ||8.19.24||
yat | agne | martyaḥ | tvam / syām | aham | mitra-mahaḥ | amartyaḥ || sahasaḥ | sūno iti | ā-huta ||8.19.25||
//33//.

-rv_6:1/34-
na | tvā | rāsīya | abhi-śastaye / vaso iti | na | pāpa-tvāya | santya || na | me | stotā | amati-vā | na | duḥ-hitaḥ / syāt | agne | na | pāpayā ||8.19.26||
pituḥ | na | putraḥ | su-bhr̥taḥ | duroṇe / ā | devān | etu | pra | naḥ | haviḥ ||8.19.27||
tava | aham | agne | ūti-bhiḥ / nediṣṭhābhiḥ | saceya | joṣam | ā | vaso iti || sadā | devasya | martyaḥ ||8.19.28||
tava | kratvā | saneyam | tava | rāti-bhiḥ / agne | tava | praśasti-bhiḥ || tvām | it | āhuḥ | pra-matim | vaso iti | mama / agne | harṣasva | dātave ||8.19.29||
pra | saḥ | agne | tava | ūti-bhiḥ / su-vīrābhiḥ | tirate | vājabharma-bhiḥ || yasya | tvam | sakhyam | ā-varaḥ ||8.19.30||
//34//.

-rv_6:1/35-
tava | drapsaḥ | nīla-vān | vāśaḥ | r̥tviyaḥ / indhānaḥ | siṣṇo iti | ā | dade || tvam | mahīnām | uṣasām | asi | priyaḥ / kṣapaḥ | vastuṣu | rājasi ||8.19.31||
tam | ā | aganma | sobharayaḥ / sahasra-muṣkam | su-abhiṣṭim | avase || sam-rājam | trāsadasyavam ||8.19.32||
yasya | te | agne | anye | agnayaḥ / upa-kṣitaḥ | vayāḥ-iva || vipaḥ | na | dyumnā | ni | yuve | janānām / tava | kṣatrāṇi | vardhayan ||8.19.33||
yam | ādityāsaḥ | adruhaḥ / pāram | nayatha | martyam || maghonām | viśveṣām | su-dānavaḥ ||8.19.34||
yūyam | rājānaḥ | kam | cit | carṣaṇi-sahaḥ / kṣayantam | mānuṣān | anu || vayam | te | vaḥ | varuṇa | mitra | aryaman / syāma | it | r̥tasya | rathyaḥ ||8.19.35||
adāt | me | pauru-kutsyaḥ / pañcāśatam | trasadasyuḥ | vadhūnām || maṁhiṣṭhaḥ | aryaḥ | sat-patiḥ ||8.19.36||
uta | me | prayiyoḥ | vayiyoḥ / su-vāstvāḥ | adhi | tugvani || tisr̥̄ṇām | saptatīnām / śyāvaḥ | pra-netā | bhuvat / vasuḥ | diyānām | patiḥ ||8.19.37||
//35//.

-rv_6:1/36- (rv_8,20)
ā | ganta | mā | riṣaṇyata / pra-sthāvānaḥ | mā | apa | sthāta | sa-manyavaḥ || sthirā | cit | namayiṣṇavaḥ ||8.20.1||
vīḷupavi-bhiḥ | marutaḥ | r̥bhukṣaṇaḥ / ā | rudrāsaḥ | sudīti-bhiḥ || iṣā | naḥ | adya | ā | gata | puru-spr̥haḥ / yajñam | ā | sobharī-yavaḥ ||8.20.2||
vidma | hi | rudriyāṇām / śuṣmam | ugram | marutām | śimī-vatām || viṣṇoḥ | eṣasya | mīḷhuṣām ||8.20.3||
vi | dvīpāni | pāpatan | tiṣṭhat | ducchunā / ubhe iti | yujanta | rodasī iti || pra | dhanvāni | airata | śubhra-khādayaḥ / yat | ejatha | sva-bhānavaḥ ||8.20.4||
acyutā | cit | vaḥ | ajman | ā / nānadati | parvatāsaḥ | vanaspatiḥ || bhūmiḥ | yāmeṣu | rejate ||8.20.5||
//36//.

-rv_6:1/37-
amāya | vaḥ | marutaḥ | yātave | dyauḥ / jihīte | ut-tarā | br̥hat || yatra | naraḥ | dediśate | tanūṣu / ā | tvakṣāṁsi | bahu-ojasaḥ ||8.20.6||
svadhām | anu | śriyam | naraḥ / mahi | tveṣāḥ | ama-vantaḥ | vr̥ṣa-psavaḥ || vahante | ahruta-psavaḥ ||8.20.7||
gobhiḥ | vāṇaḥ | ajyate | sobharīṇām / rathe | kośe | hiraṇyaye || go-bandhavaḥ | su-jātāsaḥ | iṣe | bhuje / mahāntaḥ | naḥ | sparase | nu ||8.20.8||
prati | vaḥ | vr̥ṣat-añjayaḥ / vr̥ṣṇe | śardhāya | mārutāya | bharadhvam || havyā | vr̥ṣa-prayāvne ||8.20.9||
vr̥ṣaṇaśvena | marutaḥ | vr̥ṣa-psunā / rathena | vr̥ṣa-nābhinā || ā | śyenāsaḥ | na | pakṣiṇaḥ | vr̥thā | naraḥ / havyā | naḥ | vītaye | gata ||8.20.10||
//37//.

-rv_6:1/38-
samānam | añji | eṣām / vi | bhrājante | rukmāsaḥ | adhi | bāhuṣu || davidyutati | r̥ṣṭayaḥ ||8.20.11||
te | ugrāsaḥ | vr̥ṣaṇaḥ | ugra-bāhavaḥ / nakiḥ | tanūṣu | yetire || sthirā | dhanvāni | āyudhā | ratheṣu | vaḥ / anīkeṣu | adhi | śriyaḥ ||8.20.12||
yeṣām | arṇaḥ | na | sa-prathaḥ / nāma | tveṣam | śaśvatām | ekam | it | bhuje || vayaḥ | na | pitryam | sahaḥ ||8.20.13||
tān | vandasva | marutaḥ | tān | upa | stuhi / teṣām | hi | dhunīnām || arāṇām | na | caramaḥ | tat | eṣām / dānā | mahnā | tat | eṣām ||8.20.14||
su-bhagaḥ | saḥ | vaḥ | ūtiṣu / āsa | pūrvāsu | marutaḥ | vi-uṣṭiṣu || yaḥ | vā | nūnam | uta | asati ||8.20.15||
//38//.

-rv_6:1/39-
yasya | vā | yūyam | prati | vājinaḥ | naraḥ / ā | havyā | vītaye | gatha || abhi | saḥ | dyumnaiḥ | uta | vājasāti-bhiḥ / sumnā | vaḥ | dhūtayaḥ | naśat ||8.20.16||
yathā | rudrasya | sūnavaḥ / divaḥ | vaśanti | asurasya | vedhasaḥ || yuvānaḥ | tathā | it | asat ||8.20.17||
ye | ca | arhanti | marutaḥ | su-dānavaḥ / smat | mīḷhuṣaḥ | caranti | ye || ataḥ | cit | ā | naḥ | upa | vasyasā | hr̥dā / yuvānaḥ | ā | vavr̥dhvam ||8.20.18||
yūnaḥ | ūm̐ iti | su | naviṣṭhayā / vr̥ṣṇaḥ | pāvakān | abhi | sobhare | girā || gāya | gāḥ-iva | carkr̥ṣat ||8.20.19||
sahāḥ | ye | santi | muṣṭihā-iva | havyaḥ / viśvāsu | pr̥t-su | hotr̥ṣu || vr̥ṣṇaḥ | candrān | na | suśravaḥ-tamān | girā / vandasva | marutaḥ | aha ||8.20.20||
//39//.

-rv_6:1/40-
gāvaḥ | cit | gha | sa-manyavaḥ / sa-jātyena | marutaḥ | sa-bandhavaḥ || rihate | kakubhaḥ | mithaḥ ||8.20.21||
martaḥ | cit | vaḥ | nr̥tavaḥ | rukma-vakṣasaḥ / upa | bhrātr̥-tvam | ā | ayati || adhi | naḥ | gāta | marutaḥ | sadā | hi | vaḥ / āpi-tvam | asti | ni-dhruvi ||8.20.22||
marutaḥ | mārutasya | naḥ / ā | bheṣajasya | vahata | su-dānavaḥ || yūyam | sakhāyaḥ | saptayaḥ ||8.20.23||
yābhiḥ | sindhum | avatha | yābhiḥ | tūrvatha / yābhiḥ | daśasyatha | krivim || mayaḥ | naḥ | bhūta | ūti-bhiḥ | mayaḥ-bhuvaḥ / śivābhiḥ | asaca-dviṣaḥ ||8.20.24||
yat | sindhau | yat | asiknyām / yat | samudreṣu | marutaḥ | su-barhiṣaḥ || yat | parvateṣu | bheṣajam ||8.20.25||
viśvam | paśyantaḥ | vibhr̥tha | tanūṣu | ā / tena | naḥ | adhi | vocata || kṣamā | rapaḥ | marutaḥ | āturasya | naḥ / iṣkarta | vi-hrutam | punariti ||8.20.26||
//40//.

-rv_6:2/1- (rv_8,21)
vayam | ūm̐ iti | tvām | apūrvya / sthūram | na | kat | cit | bharantaḥ | avasyavaḥ || vāje | citram | havāmahe ||8.21.1||
upa | tvā | karman | ūtaye | saḥ | naḥ | yuvā / ugraḥ | cakrāma | yaḥ | dhr̥ṣat || tvām | it | hi | avitāram | vavr̥mahe / sakhāyaḥ | indra | sānasim ||8.21.2||
ā | yāhi | ime | indavaḥ / aśva-pate | go-pate | urvarā-pate || somam | soma-pate | piba ||8.21.3||
vayam | hi | tvā | bandhu-mantam | abandhavaḥ / viprāsaḥ | indra | yemima || yā | te | dhāmāni | vr̥ṣabha | tebhiḥ | ā | gahi / viśvebhiḥ | soma-pītaye ||8.21.4||
sīdantaḥ | te | vayaḥ | yathā / go-śrīte | madhau | madire | vivakṣaṇe || abhi | tvām | indra | nonumaḥ ||8.21.5||
//1//.

-rv_6:2/2-
accha | ca | tvā | enā | namasā | vadāmasi / kim | muhuḥ | cit | vi | dīdhayaḥ || santi | kāmāsaḥ | hari-vaḥ | dadiḥ | tvam / smaḥ | vayam | santi | naḥ | dhiyaḥ ||8.21.6||
nūtnāḥ | it | indra | te | vayam / ūtī | abhūma | nahi | nu | te | adri-vaḥ || vidma | purā | parīṇasaḥ ||8.21.7||
vidma | sakhi-tvam | uta | śūra | bhojyam / ā | te | tā | vajrin | īmahe || uto iti | samasmin | ā | śiśīhi | naḥ | vaso iti / vāje | su-śipra | go-mati ||8.21.8||
yaḥ | naḥ | idam-idam | purā / pra | vasyaḥ | ā-nināya | tam | ūm̐ iti | vaḥ | stuṣe || sakhāyaḥ | indram | ūtaye ||8.21.9||
hari-aśvam | sat-patim | carṣaṇi-saham / saḥ | hi | sma | yaḥ | amandata || ā | tu | naḥ | saḥ | vayati | gavyam | aśvyam / stotr̥-bhyaḥ | magha-vā | śatam ||8.21.10||
//2//.

-rv_6:2/3-
tvayā | ha | svit | yujā | vayam / prati | śvasantam | vr̥ṣabha | bruvīmahi || sam-sthe | janasya | go-mataḥ ||8.21.11||
jayema | kāre | puru-hūta | kāriṇaḥ / abhi | tiṣṭhema | duḥ-dhyaḥ || nr̥-bhiḥ | vr̥tram | hanyāma | śūśuyāma | ca / aveḥ | indra | pra | naḥ | dhiyaḥ ||8.21.12||
abhrātr̥vyaḥ | anā | tvam / anāpiḥ | indra | januṣā | sanāt | asi || yudhā | it | āpi-tvam | icchase ||8.21.13||
nakiḥ | revantam | sakhyāya | vindase / pīyanti | te | surāśvaḥ || yadā | kr̥ṇoṣi | nadanum | sam | ūhasi | āt / it | pitā-iva | hūyase ||8.21.14||
mā | te | amā-juraḥ | yathā / mūrāsaḥ | indra | sakhye | tvā-vataḥ || ni | sadāma | sacā | sute ||8.21.15||
//3//.

-rv_6:2/4-
mā | te | go-datra | niḥ | arāma | rādhasaḥ / indra | mā | te | gr̥hāmahi || dr̥ḷhā | cit | aryaḥ | pra | mr̥śa | abhi | ā | bhara / na | te | dāmānaḥ | ā-dabhe ||8.21.16||
indraḥ | vā | gha | it | iyat | magham / sarasvatī | vā | su-bhagā | dadiḥ | vasu || tvam | vā | citra | dāśuṣe ||8.21.17||
citraḥ | it | rājā | rājakāḥ | it | anyake / yake | sarasvatīm | anu || parjanyaḥ-iva | tatanat | hi | vr̥ṣṭyā / sahasram | ayutā | dadat ||8.21.18||
//4//.

-rv_6:2/5- (rv_8,22)
o iti | tyam | ahve | ā | ratham / adya | daṁsiṣṭham | ūtaye || yam | aśvinā | su-havā | rudravartanī iti rudra-vartanī / ā | sūryāyai | tasthathuḥ ||8.22.1||
pūrva-āpuṣam | su-havam | puru-spr̥ham / bhujyum | vājeṣu | pūrvyam || sacanā-vantam | sumati-bhiḥ | sobhare / vi-dveṣasam | anehasam ||8.22.2||
iha | tyā | puru-bhūtamā / devā | namaḥ-bhiḥ | aśvinā || arvācīnā | su | avase | karāmahe / gantārā | dāśuṣaḥ | gr̥ham ||8.22.3||
yuvoḥ | rathasya | pari | cakram | īyate / īrmā | anyat | vām | iṣaṇyati || asmān | accha | su-matiḥ | vām | śubhaḥ | patī iti / ā | dhenuḥ-iva | dhāvatu ||8.22.4||
rathaḥ | yaḥ | vām | tri-vandhuraḥ / hiraṇya-abhīśuḥ | aśvinā || pari | dyāvāpr̥thivī iti | bhūṣati | śrutaḥ / tena | nāsatyā | ā | gatam ||8.22.5||
//5//.

-rv_6:2/6-
daśasyantā | manave | pūrvyam | divi / yavam | vr̥keṇa | karṣathaḥ || tā | vām | adya | sumati-bhiḥ | śubhaḥ | patī iti / aśvinā | pra | stuvīmahi ||8.22.6||
upa | naḥ | vājinīvasū iti vājinī-vasū / yātam | r̥tasya | pathi-bhiḥ || yebhiḥ | tr̥kṣim | vr̥ṣaṇā | trāsadasyavam / mahe | kṣatrāya | jinvathaḥ ||8.22.7||
ayam | vām | adri-bhiḥ | sutaḥ / somaḥ | narā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || ā | yātam | soma-pītaye / pibatam | dāśuṣaḥ | gr̥he ||8.22.8||
ā | hi | ruhatam | aśvinā / rathe | kośe | hiraṇyaye | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || yuñjāthām | pīvarīḥ | iṣaḥ ||8.22.9||
yābhiḥ | paktham | avathaḥ | yābhiḥ | adhri-gum / yābhiḥ | babhrum | vi-joṣasam || tābhiḥ | naḥ | makṣu | tūyam | aśvinā | ā | gatam / bhiṣajyatam | yat | āturam ||8.22.10||
//6//.

-rv_6:2/7-
yat | adhri-gāvaḥ | adhrigū ityadhri-gū / idā | cit | ahnaḥ | aśvinā | havāmahe || vayam | gīḥ-bhiḥ | vipanyavaḥ ||8.22.11||
tābhiḥ | ā | yātam | vr̥ṣaṇā | upa | me | havam / viśva-psum | viśva-vāryam || iṣā | maṁhiṣṭhā | puru-bhūtamā | narā / yābhiḥ | krivim | vavr̥dhuḥ | tābhiḥ | ā | gatam ||8.22.12||
tau | idā | cit | ahānām / tau | aśvinā | vandamānaḥ | upa | bruve || tau | ūm̐ iti | namaḥ-bhiḥ | īmahe ||8.22.13||
tau | it | doṣā | tau | uṣasi | śubhaḥ | patī iti / tā | yāman | rudravartanī iti rudra-vartanī || mā | naḥ | martāya | ripave | vājinīvasū iti vājinī-vasū / paraḥ | rudrau | ati | khyatam ||8.22.14||
ā | sugmyāya | sugmyam / prātariti | rathena | aśvinā | vā | sakṣaṇī iti || huve | pitā-iva | sobharī ||8.22.15||
//7//.

-rv_6:2/8-
manaḥ-javasā | vr̥ṣaṇā | mada-cyutā / makṣum-gamābhiḥ | ūti-bhiḥ || ārāttāt | cit | bhūtam | asme iti | avase / pūrvī-bhīḥ | puru-bhojasā ||8.22.16||
ā | naḥ | aśva-vat | aśvinā / vartiḥ | yāsiṣṭam | madhu-pātamā | narā || go-mat | dasrā | hiraṇya-vat ||8.22.17||
su-prāvargam | su-vīryam | suṣṭhu | vāryam / anādhr̥ṣṭam | rakṣasvinā || asmin | ā | vām | ā-yāne | vājinīvasū iti vājinī-vasū / viśvā | vāmāni | dhīmahi ||8.22.18||
//8//.

-rv_6:2/9- (rv_8,23)
īḷiṣva | hi | pratīvyam / yajasva | jāta-vedasam || cariṣṇu-dhūmam | agr̥bhīta-śociṣam ||8.23.1||
dāmānam | viśva-carṣaṇe / agnim | viśva-manaḥ | girā || uta | stuṣe | vi-spardhasaḥ | rathānām ||8.23.2||
yeṣām | ā-bādhaḥ | r̥gmiyaḥ / iṣaḥ | pr̥kṣaḥ | ca | ni-grabhe || upa-vidā | vahniḥ | vindate | vasu ||8.23.3||
ut | asya | śociḥ | asthāt / dīdiyuṣaḥ | vi | ajaram || tapuḥ-jambhasya | su-dyutaḥ | gaṇa-śriyaḥ ||8.23.4||
ut | ūm̐ iti | tiṣṭha | su-adhvara / stavānaḥ | devyā | kr̥pā || abhi-khyā | bhāsā | br̥hatā | śuśukvaniḥ ||8.23.5||
//9//.

-rv_6:2/10-
agne | yāhi | suśasti-bhiḥ / havyā | juhvānaḥ | ānuṣak || yathā | dūtaḥ | babhūtha | havya-vāhanaḥ ||8.23.6||
agnim | vaḥ | pūrvyam | huve / hotāram | carṣaṇīnām || tam | ayā | vācā | gr̥ṇe | tam | ūm̐ iti | vaḥ | stuṣe ||8.23.7||
yajñebhiḥ | adbhuta-kratum / yam | kr̥pā | sūdayante | it || mitram | na | jane | su-dhitam | r̥ta-vani ||8.23.8||
r̥ta-vānam | r̥ta-yavaḥ / yajñasya | sādhanam | girā || upo iti | enam | jujuṣuḥ | namasaḥ | pade ||8.23.9||
accha | naḥ | aṅgiraḥ-tamam / yajñāsaḥ | yantu | sam-yataḥ || hotā | yaḥ | asti | vikṣu | ā | yaśaḥ-tamaḥ ||8.23.10||
//10//.

-rv_6:2/11-
agne | tava | tye | ajara / indhānāsaḥ | br̥hat | bhāḥ || aśvāḥ-iva | vr̥ṣaṇaḥ | taviṣī-yavaḥ ||8.23.11||
saḥ | tvam | naḥ | ūrjām | pate / rayim | rāsva | su-vīryam || pra | ava | naḥ | toke | tanaye | samat-su | ā ||8.23.12||
yat | vai | ūm̐ iti | viśpatiḥ | śitaḥ / su-prītaḥ | manuṣaḥ | viśi || viśvā | it | agniḥ | prati | rakṣāṁsi | sedhati ||8.23.13||
śruṣṭī | agne | navasya | me / stomasya | vīra | viśpate || ni | māyinaḥ | tapuṣā | rakṣasaḥ | daha ||8.23.14||
na | tasya | māyayā | cana / ripuḥ | īśīta | martyaḥ || yaḥ | agnaye | dadāśa | havyadāti-bhiḥ ||8.23.15||
//11//.

-rv_6:2/12-
vi-aśvaḥ | tvā | vasu-vidam / ukṣaṇyuḥ | aprīṇāt | r̥ṣiḥ || mahaḥ | rāye | tam | ūm̐ iti | tvā | sam | idhīmahi ||8.23.16||
uśanā | kāvyaḥ | tvā / ni | hotāram | asādayat || ā-yajim | tvā | manave | jāta-vedasam ||8.23.17||
viśve | hi | tvā | sa-joṣasaḥ / devāsaḥ | dūtam | akrata || śruṣṭī | deva | prathamaḥ | yajñiyaḥ | bhuvaḥ ||8.23.18||
imam | gha | vīraḥ | amr̥tam / dūtam | kr̥ṇvīta | martyaḥ || pāvakam | kr̥ṣṇa-vartanim | vi-hāyasam ||8.23.19||
tam | huvema | yata-srucaḥ / su-bhāsam | śukra-śociṣam || viśām | agnim | ajaram | pratnam | īḍyam ||8.23.20||
//12//.

-rv_6:2/13-
yaḥ | asmai | havyadāti-bhiḥ / ā-hutim | martaḥ | avidhat || bhūri | poṣam | saḥ | dhatte | vīra-vat | yaśaḥ ||8.23.21||
prathamam | jāta-vedasam / agnim | yajñeṣu | pūrvyam || prati | sruk | eti | namasā | haviṣmatī ||8.23.22||
ābhiḥ | vidhema | agnaye / jyeṣṭhābhiḥ | vyaśva-vat || maṁhiṣṭhābhiḥ | mati-bhiḥ | śukra-śociṣe ||8.23.23||
nūnam | arca | vi-hāyase / stomebhiḥ | sthūrayūpa-vat || r̥ṣe | vaiyaśva | damyāya | agnaye ||8.23.24||
atithim | mānuṣāṇām / sūnum | vanaspatīnām || viprāḥ | agnim | avase | pratnam | īḷate ||8.23.25||
//13//.

-rv_6:2/14-
mahaḥ | viśvān | abhi | sataḥ / abhi | havyāni | mānuṣā || agne | ni | satsi | namasā | adhi | barhiṣi ||8.23.26||
vaṁsva | naḥ | vāryā | puru / vaṁsva | rāyaḥ | puru-spr̥haḥ || su-vīryasya | prajā-vataḥ | yaśasvataḥ ||8.23.27||
tvam | varo iti | su-sāmne / agne | janāya | codaya || sadā | vaso iti | rātim | yaviṣṭha | śaśvate ||8.23.28||
tvam | hi | su-pratūḥ | asi / tvam | naḥ | go-matīḥ | iṣaḥ || mahaḥ | rāyaḥ | sātim | agne | apa | vr̥dhi ||8.23.29||
agne | tvam | yaśāḥ | asi / ā | mitrāvaruṇā | vaha || r̥ta-vānā | sam-rājā | pūta-dakṣasā ||8.23.30||
//14//.

-rv_6:2/15- (rv_8,24)
sakhāyaḥ | ā | śiṣāmahi / brahma | indrāya | vajriṇe || stuṣe | ūm̐ iti | su | vaḥ | nr̥-tamāya | dhr̥ṣṇave ||8.24.1||
śavasā | hi | asi | śrutaḥ / vr̥tra-hatyena | vr̥tra-hā || maghaiḥ | maghonaḥ | ati | śūra | dāśasi ||8.24.2||
saḥ | naḥ | stavānaḥ | ā | bhara / rayim | citraśravaḥ-tamam || nireke | cit | yaḥ | hari-vaḥ | vasuḥ | dadiḥ ||8.24.3||
ā | nirekam | uta | priyam / indra | darṣi | janānām || dhr̥ṣatā | dhr̥ṣṇo iti | stavamānaḥ | ā | bhara ||8.24.4||
na | te | savyam | na | dakṣiṇam / hastam | varante | ā-muraḥ || na | pari-bādhaḥ | hari-vaḥ | go-iṣṭiṣu ||8.24.5||
//15//.

-rv_6:2/16-
ā | tvā | gobhiḥ-iva | vrajam / gīḥ-bhiḥ | r̥ṇomi | adri-vaḥ || ā | sma | kāmam | jarituḥ | ā | manaḥ | pr̥ṇa ||8.24.6||
viśvāni | viśva-manasaḥ / dhiyā | naḥ | vr̥trahan-tama || ugra | pranetariti pra-netaḥ | adhi | su | vaso iti | gahi ||8.24.7||
vayam | te | asya | vr̥tra-han / vidyāma | śūra | navyasaḥ || vasoḥ | spārhasya | puru-hūta | rādhasaḥ ||8.24.8||
indra | yathā | hi | asti | te / apari-itam | nr̥to iti | śavaḥ || amr̥ktā | rātiḥ | puru-hūta | dāśuṣe ||8.24.9||
ā | vr̥ṣasva | mahā-maha / mahe | nr̥-tama | rādhase || dr̥ḷhaḥ | cit | dr̥hya | magha-van | maghattaye ||8.24.10||
//16//.

-rv_6:2/17-
nu | anyatra | cit | adri-vaḥ / tvat | naḥ | jagmuḥ | ā-śasaḥ || magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ ||8.24.11||
nahi | aṅga | nr̥to iti | tvat / anyam | vindāmi | rādhase || rāye | dyumnāya | śavase | ca | girvaṇaḥ ||8.24.12||
ā | indum | indrāya | siñcata / pibāti | somyam | madhu || pra | rādhasā | codayāte | mahi-tvanā ||8.24.13||
upo iti | harīṇām | patim / dakṣam | pr̥ñcantam | abravam || nūnam | śrudhi | stuvataḥ | aśvyasya ||8.24.14||
nahi | aṅga | purā | cana / jajñe | vīra-taraḥ | tvat || nakiḥ | rāyā | na | eva-thā | na | bhandanā ||8.24.15||
//17//.

-rv_6:2/18-
ā | it | ūm̐ iti | madhvaḥ | madin-taram / siñca | vā | adhvaryo iti | andhasaḥ || eva | hi | vīraḥ | stavate | sadā-vr̥dhaḥ ||8.24.16||
indra | sthātaḥ | harīṇām / nakiḥ | te | pūrvya-stutim || ut | ānaṁśa | śavasā | na | bhandanā ||8.24.17||
tam | vaḥ | vājānām | patim / ahūmahi | śravasyavaḥ || aprāyu-bhiḥ | yajñebhiḥ | vavr̥dhenyam ||8.24.18||
eto iti | nu | indram | stavāma / sakhāyaḥ | stomyam | naram || kr̥ṣṭīḥ | yaḥ | viśvāḥ | abhi | asti | ekaḥ | it ||8.24.19||
ago-rudhāya | go-iṣe / dyukṣāya | dasmyam | vacaḥ || ghr̥tāt | svādīyaḥ | madhunaḥ | ca | vocata ||8.24.20||
//18//.

-rv_6:2/19-
yasya | amitāni | vīryā / na | rādhaḥ | pari-etave || jyotiḥ | na | viśvam | abhi | asti | dakṣiṇā ||8.24.21||
stuhi | indram | vyaśva-vat / anūrmim | vājinam | yamam || aryaḥ | gayam | maṁhamānam | vi | dāśuṣe ||8.24.22||
eva | nūnam | upa | stuhi / vaiyaśva | daśamam | navam || su-vidvāṁsam | carkr̥tyam | caraṇīnām ||8.24.23||
vettha | hi | niḥ-r̥tīnām / vajra-hasta | pari-vr̥jam || ahaḥ-ahaḥ | śundhyuḥ | paripadām-iva ||8.24.24||
tat | indra | avaḥ | ā | bhara / yena | daṁsiṣṭha | kr̥tvane || dvitā | kutsāya | śiśnathaḥ | ni | codaya ||8.24.25||
//19//.

-rv_6:2/20-
tam | ūm̐ iti | tvā | nūnam | īmahe / navyam | daṁsiṣṭha | sanyase || saḥ | tvam | naḥ | viśvāḥ | abhi-mātīḥ | sakṣaṇiḥ ||8.24.26||
yaḥ | r̥kṣāt | aṁhasaḥ | mucat / yaḥ | vā | āryāt | sapta | sindhuṣu || vadhaḥ | dāsasya | tuvi-nr̥mṇa | nīnamaḥ ||8.24.27||
yathā | varo iti | su-sāmne / sani-bhyaḥ | ā | avahaḥ | rayim || vi-aśvebhyaḥ | su-bhage | vājinī-vati ||8.24.28||
ā | nāryasya | dakṣiṇā / vi-aśvān | etu | sominaḥ || sthūram | ca | rādhaḥ | śata-vat | sahasra-vat ||8.24.29||
yat | tvā | pr̥cchāt | ījānaḥ / kuhayā | kuhayā-kr̥te || eṣaḥ | apa-śritaḥ | valaḥ | go-matīm | ava | tiṣṭhati ||8.24.30||
//20//.

-rv_6:2/21- (rv_8,25)
tā | vām | viśvasya | gopā / devā | deveṣu | yajñiyā || r̥ta-vānā | yajase | pūta-dakṣasā ||8.25.1||
mitrā | tanā | na | rathyā / varuṇaḥ | yaḥ | ca | su-kratuḥ || sanāt | su-jātā | tanayā | dhr̥ta-vratā ||8.25.2||
tā | mātā | viśva-vedasā / asuryāya | pra-mahasā || mahī | jajāna | aditiḥ | r̥ta-varī ||8.25.3||
mahāntā | mitrāvaruṇā / sam-rājā | devau | asurā || r̥ta-vānau | r̥tam | ā | ghoṣataḥ | br̥hat ||8.25.4||
napātā | śavasaḥ | mahaḥ / sūnū iti | dakṣasya | sukratū iti su-kratū || sr̥pradānū iti sr̥pra-dānū | iṣaḥ | vāstu | adhi | kṣitaḥ ||8.25.5||
//21//.

-rv_6:2/22-
sam | yā | dānūni | yemathuḥ / divyāḥ | pārthivīḥ | iṣaḥ || nabhasvatīḥ | ā | vām | carantu | vr̥ṣṭayaḥ ||8.25.6||
adhi | yā | br̥hataḥ | divaḥ / abhi | yūthā-iva | paśyataḥ || r̥ta-vānā | sam-rājā | namase | hitā ||8.25.7||
r̥ta-vānā | ni | sedatuḥ / sām-rājyāya | sukratū iti su-kratū || dhr̥ta-vratā | kṣatriyā | kṣatram | āśatuḥ ||8.25.8||
akṣṇaḥ | cit | gātuvit-tarā / anulbaṇena | cakṣasā || ni | cit | miṣantā | ni-cirā | ni | cikyatuḥ ||8.25.9||
uta | naḥ | devī | aditiḥ / uruṣyatām | nāsatyā || uruṣyantu | marutaḥ | vr̥ddha-śavasaḥ ||8.25.10||
//22//.

-rv_6:2/23-
te | naḥ | nāvam | uruṣyata / divā | naktam | su-dānavaḥ || ariṣyantaḥ | ni | pāyu-bhiḥ | sacemahi ||8.25.11||
aghnate | viṣṇave | vayam / ariṣyantaḥ | su-dānave || śrudhi | sva-yāvan | sindho iti | pūrva-cittaye ||8.25.12||
tat | vāryam | vr̥ṇīmahe / variṣṭham | gopayatyam || mitraḥ | yat | pānti | varuṇaḥ | yat | aryamā ||8.25.13||
uta | naḥ | sindhuḥ | apām / tat | marutaḥ | tat | aśvinā || indraḥ | viṣṇuḥ | mīḍhvāṁsaḥ | sa-joṣasaḥ ||8.25.14||
te | hi | sma | vanuṣaḥ | naraḥ / abhi-mātim | kayasya | cit || tigmam | na | kṣodaḥ | prati-ghnanti | bhūrṇayaḥ ||8.25.15||
//23//.

-rv_6:2/24-
ayam | ekaḥ | itthā | puru / uru | caṣṭe | vi | viśpatiḥ || tasya | vratāni | anu | vaḥ | carāmasi ||8.25.16||
anu | pūrvāṇi | okyā / sām-rājyasya | saścima || mitrasya | vratā | varuṇasya | dīrgha-śrut ||8.25.17||
pari | yaḥ | raśminā | divaḥ / antān | mame | pr̥thivyāḥ || ubhe iti | ā | paprau | rodasī iti | mahi-tvā ||8.25.18||
ut | ūm̐ iti | syaḥ | śaraṇe | divaḥ / jyotiḥ | ayaṁsta | sūryaḥ || agniḥ | na | śukraḥ | sam-idhānaḥ | ā-hutaḥ ||8.25.19||
vacaḥ | dīrgha-prasadmani / īśe | vājasya | go-mataḥ || īśe | hi | pitvaḥ | aviṣasya | dāvane ||8.25.20||
//24//.

-rv_6:2/25-
tat | sūryam | rodasī iti | ubhe iti / doṣā | vastoḥ | upa | bruve || bhojeṣu | asmān | abhi | ut | cara | sadā ||8.25.21||
r̥jram | ukṣaṇyāyane / rajatam | harayāṇe || ratham | yuktam | asanāma | su-sāmani ||8.25.22||
tā | me | aśvyānām / harīṇām | ni-tośanā || uto iti | nu | kr̥tvyānām | nr̥-vāhasā ||8.25.23||
smadabhīśū iti smat-abhīśū | kaśā-vantā / viprā | naviṣṭhayā | matī || mahaḥ | vājinau | arvantā | sacā | asanam ||8.25.24||
//25//.

-rv_6:2/26- (rv_8,26)
yuvoḥ | ūm̐ iti | su | ratham | huve / sadha-stutyāya | sūriṣu || atūrta-dakṣā | vr̥ṣaṇā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū ||8.26.1||
yuvam | varo iti | su-sāmne / mahe | tane | nāsatyā || avaḥ-bhiḥ | yāthaḥ | vr̥ṣaṇā | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū ||8.26.2||
tā | vām | adya | havāmahe / havyebhiḥ | vājinīvasū iti vājinī-vasū || pūrvīḥ | iṣaḥ | iṣayantau | ati | kṣapaḥ ||8.26.3||
ā | vām | vāhiṣṭhaḥ | aśvinā / rathaḥ | yātu | śrutaḥ | narā || upa | stomān | turasya | darśathaḥ | śriye ||8.26.4||
juhurāṇā | cit | aśvinā / ā | manyethām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || yuvam | hi | rudrā | parṣathaḥ | ati | dviṣaḥ ||8.26.5||
//26//.

-rv_6:2/27-
dasrā | hi | viśvam | ānuṣak / makṣu-bhiḥ | pari-dīyathaḥ || dhiyam-jinvā | madhu-varṇā | śubhaḥ | patī iti ||8.26.6||
upa | naḥ | yātam | aśvinā / rāyā | viśva-puṣā | saha || magha-vānā | su-vīrau | anapa-cyutā ||8.26.7||
ā | me | asya | pratīvyam / indranāsatyā | gatam || devā | devebhiḥ | adya | sacanaḥ-tamā ||8.26.8||
vayam | hi | vām | havāmahe / ukṣaṇyantaḥ | vyaśva-vat || sumati-bhiḥ | upa | viprau | iha | ā | gatam ||8.26.9||
aśvinā | su | r̥ṣe | stuhi / kuvit | te | śravataḥ | havam || nedīyasaḥ | kūḷayātaḥ | paṇīn | uta ||8.26.10||
//27//.

-rv_6:2/28-
vaiyaśvasya | śrutam | narā / uto iti | me | asya | vedathaḥ || sa-joṣasā | varuṇaḥ | mitraḥ | aryamā ||8.26.11||
yuvā-dattasya | dhiṣṇyā / yuvā-nītasya | sūri-bhiḥ || ahaḥ-ahaḥ | vr̥ṣaṇā | mahyam | śikṣatam ||8.26.12||
yaḥ | vām | yajñebhiḥ | ā-vr̥taḥ / adhi-vastrā | vadhūḥ-iva || saparyantā | śubhe | cakrāte iti | aśvinā ||8.26.13||
yaḥ | vām | uruvyacaḥ-tamam / ciketati | nr̥-pāyyam || vartiḥ | aśvinā | pari | yātam | asmayū ityasma-yū ||8.26.14||
asmabhyam | su | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / yātam | vartiḥ | nr̥-pāyyam || viṣudruhā-iva | yajñam | ūhathuḥ | girā ||8.26.15||
//28//.

-rv_6:2/29-
vāhiṣṭhaḥ | vām | havānām / stomaḥ | dūtaḥ | huvat | narā || yuvābhyām | bhūtu | aśvinā ||8.26.16||
yat | adaḥ | divaḥ | arṇave / iṣaḥ | vā | madathaḥ | gr̥he || śrutam | it | me | amartyā ||8.26.17||
uta | syā | śveta-yāvarī / vāhiṣṭhā | vām | nadīnām || sindhuḥ | hiraṇya-vartaniḥ ||8.26.18||
smat | etayā | su-kīrtyā / aśvinā | śvetayā | dhiyā || vahethe iti | śubhra-yāvānā ||8.26.19||
yukṣva | hi | tvam | ratha-sahā / yuvasva | poṣyā | vaso iti || āt | naḥ | vāyo iti | madhu | piba / asmākam | savanā | ā | gahi ||8.26.20||
//29//.

-rv_6:2/30-
tava | vāyo iti | r̥taḥpate / tvaṣṭuḥ | jāmātaḥ | adbhuta || avāṁsi | ā | vr̥ṇīmahe ||8.26.21||
tvaṣṭuḥ | jāmātaram | vayam / īśānam | rāyaḥ | īmahe || suta-vantaḥ | vāyum | dyumnā | janāsaḥ ||8.26.22||
vāyo iti | yāhi | śiva | ā | divaḥ / vahasva | su | su-aśvyam || vahasva | mahaḥ | pr̥thu-pakṣasā | rathe ||8.26.23||
tvām | hi | supsaraḥ-tamam / nr̥-sadaneṣu | hūmahe || grāvāṇam | na | aśva-pr̥ṣṭham | maṁhanā ||8.26.24||
saḥ | tvam | naḥ | deva | manasā / vāyo iti | mandānaḥ | agriyaḥ || kr̥dhi | vājān | apaḥ | dhiyaḥ ||8.26.25||
//30//.

-rv_6:2/31- (rv_8,27)
agniḥ | ukthe | puraḥ-hitaḥ / grāvāṇaḥ | barhiḥ | adhvare || r̥cā | yāmi | marutaḥ | brahmaṇaḥ | patim / devān | avaḥ | vareṇyam ||8.27.1||
ā | paśum | gāsi | pr̥thivīm | vanaspatīn / uṣasā | naktam | oṣadhīḥ || viśve | ca | naḥ | vasavaḥ | viśva-vedasaḥ / dhīnām | bhūta | pra-avitāraḥ ||8.27.2||
pra | su | naḥ | etu | adhvaraḥ / agnā | deveṣu | pūrvyaḥ || ādityeṣu | pra | varuṇe | dhr̥ta-vrate / marut-su | viśva-bhānuṣu ||8.27.3||
viśve | hi | sma | manave | viśva-vedasaḥ / bhuvan | vr̥dhe | riśādasaḥ || ariṣṭebhiḥ | pāyu-bhiḥ | viśva-vedasaḥ / yanta | naḥ | avr̥kam | chardiḥ ||8.27.4||
ā | naḥ | adya | sa-manasaḥ / ganta | viśve | sa-joṣasaḥ || r̥cā | girā | marutaḥ | devi | adite / sadane | pastye | mahi ||8.27.5||
//31//.

-rv_6:2/32-
abhi | priyā | marutaḥ | yā | vaḥ | aśvyā / havyā | mitra | pra-yāthana || ā | barhiḥ | indraḥ | varuṇaḥ | turāḥ | naraḥ / ādityāsaḥ | sadantu | naḥ ||8.27.6||
vayam | vaḥ | vr̥kta-barhiṣaḥ / hita-prayasaḥ | ānuṣak || suta-somāsaḥ | varuṇa | havāmahe / manuṣvat | iddha-agnayaḥ ||8.27.7||
ā | pra | yāta | marutaḥ | viṣṇo iti | aśvinā / pūṣan | mākīnayā | dhiyā || indraḥ | ā | yātu | prathamaḥ | saniṣyu-bhiḥ / vr̥ṣā | yaḥ | vr̥tra-hā | gr̥ṇe ||8.27.8||
vi | naḥ | devāsaḥ | adruhaḥ / acchidram | śarma | yacchata || na | yat | dūrāt | vasavaḥ | nu | cit | antitaḥ / varūtham | ā-dadharṣati ||8.27.9||
asti | hi | vaḥ | sa-jātyam | riśādasaḥ / devāsaḥ | asti | āpyam || pra | naḥ | pūrvasmai | suvitāya | vocata / makṣu | sumnāya | navyase ||8.27.10||
//32//.

-rv_6:2/33-
idā | hi | vaḥ | upa-stutim / idā | vāmasya | bhaktaye || upa | vaḥ | viśva-vedasaḥ | namasyuḥ / ā | asr̥kṣi | anyām-iva ||8.27.11||
ut | ūm̐ iti | syaḥ | vaḥ | savitā | su-pranītayaḥ / asthāt | ūrdhvaḥ | vareṇyaḥ || ni | dvi-pādaḥ | catuḥ-pādaḥ | arthinaḥ / aviśran | patayiṣṇavaḥ ||8.27.12||
devam-devam | vaḥ | avase / devam-devam | abhiṣṭaye || devam-devam | huvema | vāja-sātaye / gr̥ṇantaḥ | devyā | dhiyā ||8.27.13||
devāsaḥ | hi | sma | manave | sa-manyavaḥ / viśve | sākam | sa-rātayaḥ || te | naḥ | adya | te | aparam | tuce | tu | naḥ / bhavantu | varivaḥ-vidaḥ ||8.27.14||
pra | vaḥ | śaṁsāmi | adruhaḥ / sam-sthe | upa-stutīnām || na | tam | dhūrtiḥ | varuṇa | mitra | martyam / yaḥ | vaḥ | dhāma-bhyaḥ | avidhat ||8.27.15||
pra | saḥ | kṣayam | tirate | vi | mahīḥ | iṣaḥ / yaḥ | vaḥ | varāya | dāśati || pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari / ariṣṭaḥ | sarvaḥ | edhate ||8.27.16||
//33//.

-rv_6:2/34-
r̥te | saḥ | vindate | yudhaḥ / su-gebhiḥ | yāti | adhvanaḥ || aryamā | mitraḥ | varuṇaḥ | sa-rātayaḥ / yam | trāyante | sa-joṣasaḥ ||8.27.17||
ajre | cit | asmai | kr̥ṇutha | ni-añcanam / duḥ-ge | cit | ā | su-saraṇam || eṣā | cit | asmāt | aśaniḥ | paraḥ | nu / sā | asredhantī | vi | naśyatu ||8.27.18||
yat | adya | sūrye | ut-yati / priya-kṣatrāḥ | r̥tam | dadha || yat | ni-mruci | pra-budhi | viśva-vedasaḥ / yat | vā | madhyaṁdine | divaḥ ||8.27.19||
yat | vā | abhi-pitve | asurāḥ | r̥tam | yate / chardiḥ | yema | vi | dāśuṣe || vayam | tat | vaḥ | vasavaḥ | viśva-vedasaḥ / upa | stheyāma | madhye | ā ||8.27.20||
yat | adya | sūre | ut-ite / yat | madhyaṁdine | ā-tuci || vāmam | dhattha | manave | viśva-vedasaḥ / juhvānāya | pra-cetase ||8.27.21||
vayam | tat | vaḥ | sam-rājaḥ | ā | vr̥ṇīmahe / putraḥ | na | bahu-pāyyam || aśyāma | tat | ādityāḥ | juhvataḥ | haviḥ / yena | vasyaḥ | anaśāmahai ||8.27.22||
//34//.

-rv_6:2/35- (rv_8,28)
ye | triṁśati | trayaḥ | paraḥ / devāsaḥ | barhiḥ | ā | asadan || vidan | aha | dvitā | asanan ||8.28.1||
varuṇaḥ | mitraḥ | aryamā / smadrāti-sācaḥ | agnayaḥ || patnī-vantaḥ | vaṣaṭ-kr̥ṭāḥ ||8.28.2||
te | naḥ | gopāḥ | apācyāḥ / te | udak | te | itthā | nyak || purastāt | sarvayā | viśā ||8.28.3||
yathā | vaśanti | devāḥ | tathā | it | asat / tat | eṣām | nakiḥ | ā | minat || arāvā | cana | martyaḥ ||8.28.4||
saptānām | sapta | r̥ṣṭayaḥ / sapta | dyumnāni | eṣām || sapto iti | adhi | śriyaḥ | dhire ||8.28.5||
//35//.

-rv_6:2/36- (rv_8,29)
babhruḥ | ekaḥ | viṣuṇaḥ | sūnaraḥ / yuvā | añji | aṅkte | hiraṇyayam ||8.29.1||
yonim | ekaḥ | ā | sasāda | dyotanaḥ / antaḥ | deveṣu | medhiraḥ ||8.29.2||
vāśīm | ekaḥ | bibharti | haste / āyasīm | antaḥ | deveṣu | ni-dhruviḥ ||8.29.3||
vajram | ekaḥ | bibharti | haste | ā-hitam / tena | vr̥trāṇi | jighnate ||8.29.4||
tigmam | ekaḥ | bibharti | haste | āyudham / śuciḥ | ugraḥ | jalāṣa-bheṣajaḥ ||8.29.5||
pathaḥ | ekaḥ | pīpāya | taskaraḥ | yathā / eṣaḥ | veda | ni-dhīnām ||8.29.6||
trīṇi | ekaḥ | uru-gāyaḥ | vi | cakrame / yatra | devāsaḥ | madanti ||8.29.7||
vi-bhiḥ | dvā | carataḥ | ekayā | saha / pra | pravāsā-iva | vasataḥ ||8.29.8||
sadaḥ | dvā | cakrāte iti | upa-mā | divi / sam-rājā | sarpirāsutī iti sarpiḥ-āsutī ||8.29.9||
arcantaḥ | eke | mahi | sāma | manvata / tena | sūryam | arocayan ||8.29.10||
//36//.

-rv_6:2/37- (rv_8,30)
nahi | vaḥ | asti | arbhakaḥ / devāsaḥ | na | kumārakaḥ || viśve | sataḥ-mahāntaḥ | it ||8.30.1||
iti | stutāsaḥ | asatha | riśādasaḥ / ye | stha | trayaḥ | ca | triṁśat | ca || manoḥ | devāḥ | yajñiyāsaḥ ||8.30.2||
te | naḥ | trādhvam | te | avata / te | ūm̐ iti | naḥ | adhi | vocata || mā | naḥ | pathaḥ | pitryāt | mānavāt | adhi / dūram | naiṣṭa | parā-vataḥ ||8.30.3||
ye | devāsaḥ | iha | sthana / viśve | vaiśvānarāḥ | uta || asmabhyam | śarma | sa-prathaḥ / gave | aśvāya | yacchata ||8.30.4||
//37//.

-rv_6:2/38- (rv_8,31)
yaḥ | yajāti | yajāte | it / sunavat | ca | pacāti | ca || brahmā | it | indrasya | cākanat ||8.31.1||
puroḷāśam | yaḥ | asmai / somam | rarate | ā-śiram || pāt | it | tam | śakraḥ | aṁhasaḥ ||8.31.2||
tasya | dyu-mān | asat | rathaḥ / deva-jūtaḥ | saḥ | śūśuvat || viśvā | vanvan | amitriyā ||8.31.3||
asya | prajā-vatī | gr̥he / asaścantī | dive-dive || iḷā | dhenu-matī | duhe ||8.31.4||
yā | daṁpatī iti dam-patī | sa-manasā / sunutaḥ | ā | ca | dhāvataḥ || devāsaḥ | nityayā | ā-śirā ||8.31.5||
//38//.

-rv_6:2/39-
prati | prāśavyān | itaḥ / samyañcā | barhiḥ | āśāte iti || na | tā | vājeṣu | vāyataḥ ||8.31.6||
na | devānām | api | hnutaḥ / su-matim | na | jughukṣataḥ || śravaḥ | br̥hat | vivāsataḥ ||8.31.7||
putriṇā | tā | kumāriṇā / viśvam | āyuḥ | vi | aśnutaḥ || ubhā | hiraṇya-peśasā ||8.31.8||
vīti-hotrā | kr̥tadvasū iti kr̥tat-vasū / daśasyantā | amr̥tāya | kam || sam | ūdhaḥ | romaśam | hataḥ | deveṣu | kr̥ṇutaḥ | duvaḥ ||8.31.9||
ā | śarma | parvatānām / vr̥ṇīmahe | nadīnām || ā | viṣṇoḥ | sacā-bhuvaḥ ||8.31.10||
//39//.

-rv_6:2/40-
ā | etu | pūṣā | rayiḥ | bhagaḥ / svasti | sarva-dhātamaḥ || uruḥ | adhvā | svastaye ||8.31.11||
aramatiḥ | anarvaṇaḥ / viśvaḥ | devasya | manasā || ādityānām | anehaḥ | it ||8.31.12||
yathā | naḥ | mitraḥ | aryamā / varuṇaḥ | santi | gopāḥ || su-gāḥ | r̥tasya | panthāḥ ||8.31.13||
agnim | vaḥ | pūrvyam | girā / devam | īḷe | vasūnām || saparyantaḥ | puru-priyam / mitram | na | kṣetra-sādhasam ||8.31.14||
makṣu | deva-vataḥ | rathaḥ / śūraḥ | vā | pr̥t-su | kāsu | cit || devānām | yaḥ | it | manaḥ / yajamānaḥ | iyakṣati / abhi | it | ayajvanaḥ | bhuvat ||8.31.15||
na | yajamāna | riṣyasi / na | sunvāna | na | devayo iti deva-yo || devānām | yaḥ | it | manaḥ / yajamānaḥ | iyakṣati / abhi | it | ayajvanaḥ | bhuvat ||8.31.16||
nakiḥ | tam | karmaṇā | naśat / na | pra | yoṣat | na | yoṣati || devānām | yaḥ | it | manaḥ / yajamānaḥ | iyakṣati / abhi | it | ayajvanaḥ | bhuvat ||8.31.17||
asat | atra | su-vīryam / uta | tyat | āśu-aśvyam || devānām | yaḥ | it | manaḥ / yajamānaḥ | iyakṣati / abhi | it | ayajvanaḥ | bhuvat ||8.31.18||
//40//.

-rv_6:3/1- (rv_8,32)
pra | kr̥tāni | r̥jīṣiṇaḥ / kaṇvāḥ | indrasya | gāthayā || made | somasya | vocata ||8.32.1||
yaḥ | sr̥bindam | anarśanim / piprum | dāsam | ahīśuvam || vadhīt | ugraḥ | riṇan | apaḥ ||8.32.2||
ni | arbudasya | viṣṭapam / varṣmāṇam | br̥hataḥ | tira || kr̥ṣe | tat | indra | pauṁsyam ||8.32.3||
prati | śrutāya | vaḥ | dhr̥ṣat / tūrṇāśam | na | gireḥ | adhi || huve | su-śipram | ūtaye ||8.32.4||
saḥ | goḥ | aśvasya | vi | vrajam / mandānaḥ | somyebhyaḥ || puram | na | śūra | darṣasi ||8.32.5||
//1//.

-rv_6:3/2-
yadi | me | raraṇaḥ | sute / ukthe | vā | dadhase | canaḥ || ārāt | upa | svadhā | ā | gahi ||8.32.6||
vayam | gha | te | api | smasi / stotāraḥ | indra | girvaṇaḥ || tvam | naḥ | jinva | soma-pāḥ ||8.32.7||
uta | naḥ | pitum | ā | bhara / sam-rarāṇaḥ | avi-kṣitam || magha-van | bhūri | te | vasu ||8.32.8||
uta | naḥ | go-mataḥ | kr̥dhi / hiraṇya-vataḥ | aśvinaḥ || iḷābhiḥ | sam | rabhemahi ||8.32.9||
br̥bat-uktham | havāmahe / sr̥pra-karasnam | ūtaye || sādhu | kr̥ṇvantam | avase ||8.32.10||
//2//.

-rv_6:3/3-
yaḥ | sam-sthe | cit | śata-kratuḥ / āt | īm | kr̥ṇoti | vr̥tra-hā || jaritr̥-bhyaḥ | puru-vasuḥ ||8.32.11||
saḥ | naḥ | śakraḥ | cit | ā | śakat / dāna-vān | antara-ābharaḥ || indraḥ | viśvābhiḥ | ūti-bhiḥ ||8.32.12||
yaḥ | rāyaḥ | avaniḥ | mahān / su-pāraḥ | sunvataḥ | sakhā || tam | indram | abhi | gāyata ||8.32.13||
ā-yantāram | mahi | sthiram / pr̥tanāsu | śravaḥ-jitam || bhūreḥ | īśānam | ojasā ||8.32.14||
nakiḥ | asya | śacīnām / ni-yantā | sūnr̥tānām || nakiḥ | vaktā | na | dāt | iti ||8.32.15||
//3//.

-rv_6:3/4-
na | nūnam | brahmaṇām | r̥ṇam / prāśūnām | asti | sunvatām || na | somaḥ | apratā | pape ||8.32.16||
panye | it | upa | gāyata / panye | ukthāni | śaṁsata || brahma | kr̥ṇota | panye | it ||8.32.17||
panyaḥ | ā | dardirat | śatā / sahasrā | vājī | avr̥taḥ || indraḥ | yaḥ | yajvanaḥ | vr̥dhaḥ ||8.32.18||
vi | su | cara | svadhāḥ | anu / kr̥ṣṭīnām | anu | ā-huvaḥ || indra | piba | sutānām ||8.32.19||
piba | sva-dhainavānām / uta | yaḥ | tugrye | sacā || uta | ayam | indra | yaḥ | tava ||8.32.20||
//4//.

-rv_6:3/5-
ati | ihi | manyu-sāvinam / susu-vāṁsam | upa-araṇe || imam | rātam | sutam | piba ||8.32.21||
ihi | tisraḥ | parā-vataḥ / ihi | pañca | janān | ati || dhenāḥ | indra | ava-cākaśat ||8.32.22||
sūryaḥ | raśmim | yathā | sr̥ja / ā | tvā | yacchantu | me | giraḥ || nimnam | āpaḥ | na | sadhryak ||8.32.23||
adhvaryo iti | ā | tu | hi | siñca / somam | vīrāya | śipriṇe || bhara | sutasya | pītaye ||8.32.24||
yaḥ | udnaḥ | phali-gam | bhinat / nyak | sindhūn | ava-asr̥jat || yaḥ | goṣu | pakvam | dhārayat ||8.32.25||
//5//.

-rv_6:3/6-
ahan | vr̥tram | r̥cīṣamaḥ / aurṇa-vābham | ahīśuvam || himena | avidhyat | arbudam ||8.32.26||
pra | vaḥ | ugrāya | niḥ-ture / aṣāḷhāya | pra-sakṣiṇe || devattam | brahma | gāyata ||8.32.27||
yaḥ | viśvāni | abhi | vratā / somasya | made | andhasaḥ || indraḥ | deveṣu | cetati ||8.32.28||
iha | tyā | sadha-mādyā / harī iti | hiraṇya-keśyā || voḷhām | abhi | prayaḥ | hitam ||8.32.29||
arvāñcam | tvā | puru-stuta / priyamedha-stutā | harī iti || soma-peyāya | vakṣataḥ ||8.32.30||
//6//.

-rv_6:3/7- (rv_8,33)
vayam | gha | tvā | suta-vantaḥ / āpaḥ | na | vr̥kta-barhiṣaḥ || pavitrasya | pra-sravaṇeṣu | vr̥tra-han / pari | stotāraḥ | āsate ||8.33.1||
svaranti | tvā | sute | naraḥ / vaso iti | nireke | ukthinaḥ || kadā | sutam | tr̥ṣāṇaḥ | okaḥ | ā | gamaḥ / indra | svabdī-iva | vaṁsagaḥ ||8.33.2||
kaṇvebhiḥ | dhr̥ṣṇo iti | ā | dhr̥ṣat / vājam | darṣi | sahasriṇam || piśaṅga-rūpam | magha-van | vi-carṣaṇe / makṣu | go-mantam | īmahe ||8.33.3||
pāhi | gāya | andhasaḥ | made / indrāya | medhya-atithe || yaḥ | sam-miślaḥ | haryoḥ | yaḥ | sute | sacā / vajrī | rathaḥ | hiraṇyayaḥ ||8.33.4||
yaḥ | su-savyaḥ | su-dakṣiṇaḥ / inaḥ | yaḥ | su-kratuḥ | gr̥ṇe || yaḥ | ā-karaḥ | sahasrā | yaḥ | śata-maghaḥ / indraḥ | yaḥ | pūḥ-bhit | āritaḥ ||8.33.5||
//7//.

-rv_6:3/8-
yaḥ | dhr̥ṣitaḥ | yaḥ | avr̥taḥ / yaḥ | asti | śmaśruṣu | śritaḥ || vibhūta-dyumnaḥ | cyavanaḥ | puru-stutaḥ / kratvā | gauḥ-iva | śākinaḥ ||8.33.6||
kaḥ | īm | veda | sute | sacā / pibantam | kat | vayaḥ | dadhe || ayam | yaḥ | puraḥ | vi-bhinatti | ojasā / mandānaḥ | śiprī | andhasaḥ ||8.33.7||
dānā | mr̥gaḥ | na | vāraṇaḥ / puru-trā | caratham | dadhe || nakiḥ | tvā | ni | yamat | ā | sute | gamaḥ / mahān | carasi | ojasā ||8.33.8||
yaḥ | ugraḥ | san | aniḥ-str̥taḥ / sthiraḥ | raṇāya | saṁskr̥taḥ || yadi | stotuḥ | magha-vā | śr̥ṇavat | havam / na | indraḥ | yoṣati | ā | gamat ||8.33.9||
satyam | itthā | vr̥ṣā | it | asi / vr̥ṣa-jūtiḥ | naḥ | avr̥taḥ || vr̥ṣā | hi | ugra | śr̥ṇviṣe | parā-vati / vr̥ṣo iti | arvā-vati | śrutaḥ ||8.33.10||
//8//.

-rv_6:3/9-
vr̥ṣaṇaḥ | te | abhīśavaḥ / vr̥ṣā | kaśā | hiraṇyayī || vr̥ṣā | rathaḥ | magha-van | vr̥ṣaṇā | harī iti / vr̥ṣā | tvam | śatakrato iti śata-krato ||8.33.11||
vr̥ṣā | sotā | sunotu | te / vr̥ṣan | r̥jīpin | ā | bhara || vr̥ṣā | dadhanve | vr̥ṣaṇam | nadīṣu | ā / tubhyam | sthātaḥ | harīṇām ||8.33.12||
ā | indra | yāhi | pītaye / madhu | śaviṣṭha | somyam || na | ayam | accha | magha-vā | śr̥ṇavat | giraḥ / brahma | ukthā | ca | su-kratuḥ ||8.33.13||
vahantu | tvā | rathe-sthām / ā | harayaḥ | ratha-yujaḥ || tiraḥ | cit | aryam | savanāni | vr̥tra-han / anyeṣām | yā | śatakrato iti śata-krato ||8.33.14||
asmākam | adya | antamam / stomam | dhiṣva | mahā-maha || asmākam | te | savanā | santu | śam-tamā / madāya | dyukṣa | soma-pāḥ ||8.33.15||
//9//.

-rv_6:3/10-
nahi | saḥ | tava | no iti | mama / śāstre | anyasya | raṇyati || yaḥ | asmān | vīraḥ | ā | anayat ||8.33.16||
indraḥ | cit | gha | tat | abravīt / striyāḥ | aśāsyam | manaḥ || uto iti | aha | kratum | raghum ||8.33.17||
saptī iti | cit | gha | mada-cyutā / mithunā | vahataḥ | ratham || eva | it | dhūḥ | vr̥ṣṇaḥ | ut-tarā ||8.33.18||
adhaḥ | paśyasva | mā | upari / sam-tarām | pādakau | hara || mā | te | kaśa-plakau | dr̥śan / strī | hi | brahmā | babhūvitha ||8.33.19||
//10//.

-rv_6:3/11- (rv_8,34)
ā | indra | yāhi | hari-bhiḥ / upa | kaṇvasya | su-stutim || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.1||
ā | tvā | grāvā | vadan | iha / somī | ghoṣeṇa | yacchatu || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.2||
atra | vi | nemiḥ | eṣām / urām | na | dhūnute | vr̥kaḥ || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.3||
ā | tvā | kaṇvāḥ | iha | avase / havante | vāja-sātaye || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.4||
dadhāmi | te | sutānām / vr̥ṣṇe | na | pūrva-pāyyam || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.5||
//11//.

-rv_6:3/12-
smat-purandhiḥ | naḥ | ā | gahi / viśvataḥ-dhīḥ | naḥ | ūtaye || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.6||
ā | naḥ | yāhi | mahe-mate / sahasra-ūte | śata-magha || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.7||
ā | tvā | hotā | manuḥ-hitaḥ / deva-trā | vakṣat | īḍyaḥ || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.8||
ā | tvā | mada-cyutā | harī iti / śyenam | pakṣā-iva | vakṣataḥ || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.9||
ā | yāhi | aryaḥ | ā | pari / svāhā | somasya | pītaye || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.10||
//12//.

-rv_6:3/13-
ā | naḥ | yāhi | upa-śruti / uktheṣu | raṇaya | iha || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.11||
sa-rūpaiḥ | ā | su | naḥ | gahi / sam-bhr̥taiḥ | saṁbhr̥ta-aśvaḥ || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.12||
ā | yāhi | parvatebhyaḥ / samudrasya | adhi | viṣṭapaḥ || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.13||
ā | naḥ | gavyāni | aśvyā / sahasrā | śūra | dardr̥hi || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.14||
ā | naḥ | sahasra-śaḥ | bhara / ayutāni | śatāni | ca || divaḥ | amuṣya | śāsataḥ / divam | yaya | divāvaso iti divā-vaso ||8.34.15||
ā | yat | indraḥ | ca | dadvahe iti / sahasram | vasu-rociṣaḥ || ojiṣṭham | aśvyam | paśum ||8.34.16||
ye | r̥jrāḥ | vāta-raṁhasaḥ / aruṣāsaḥ | raghu-syadaḥ || bhrājante | sūryāḥ-iva ||8.34.17||
pārāvatasya | rātiṣu / dravat-cakreṣu | āśuṣu || tiṣṭham | vanasya | madhye | ā ||8.34.18||
//13//.

-rv_6:3/14- (rv_8,35)
agninā | indreṇa | varuṇena | viṣṇunā / ādityaiḥ | rudraiḥ | vasu-bhiḥ | sacā-bhuvā || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | pibatam | aśvinā ||8.35.1||
viśvābhiḥ | dhībhiḥ | bhuvanena | vājinā / divā | pr̥thivyā | adri-bhiḥ | sacā-bhuvā || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | pibatam | aśvinā ||8.35.2||
viśvaiḥ | devaiḥ | tri-bhiḥ | ekādaśaiḥ | iha / at-bhiḥ | marut-bhiḥ | bhr̥gu-bhiḥ | sacā-bhuvā || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | pibatam | aśvinā ||8.35.3||
juṣethām | yajñam | bodhatam | havasya | me / viśvā | iha | devau | savanā | ava | gacchatam || sa-joṣasau | uṣasā | sūryeṇa | ca / ā | iṣam | naḥ | voḷham | aśvinā ||8.35.4||
stomam | juṣethām | yuvaśā-iva | kanyanām / viśvā | iha | devau | savanā | ava | gacchatam || sa-joṣasau | uṣasā | sūryeṇa | ca / ā | iṣam | naḥ | voḷham | aśvinā ||8.35.5||
giraḥ | juṣethām | adhvaram | juṣethām / viśvā | iha | devau | savanā | ava | gacchatam || sa-joṣasau | uṣasā | sūryeṇa | ca / ā | iṣam | naḥ | voḷham | aśvinā ||8.35.6||
//14//.

-rv_6:3/15-
hāridravā-iva | patathaḥ | vanā | it | upa / somam | sutam | mahiṣā-iva | ava | gacchathaḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / triḥ | vartiḥ | yātam | aśvinā ||8.35.7||
haṁsau-iva | patathaḥ | adhvagau-iva / somam | sutam | mahiṣā-iva | ava | gacchathaḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / triḥ | vartiḥ | yātam | aśvinā ||8.35.8||
śyenau-iva | patathaḥ | havya-dātaye / somam | sutam | mahiṣā-iva | ava | gacchathaḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / triḥ | vartiḥ | yātam | aśvinā ||8.35.9||
pibatam | ca | tr̥pṇutam | ca | ā | ca | gacchatam / pra-jām | ca | dhattam | draviṇam | ca | dhattam || sa-joṣasau | uṣasā | sūryeṇa | ca / ūrjam | naḥ | dhattam | aśvinā ||8.35.10||
jayatam | ca | pra | stutam | ca | pra | ca | avatam / pra-jām | ca | dhattam | draviṇam | ca | dhattam || sa-joṣasau | uṣasā | sūryeṇa | ca / ūrjam | naḥ | dhattam | aśvinā ||8.35.11||
hatam | ca | śatrūn | yatatam | ca | mitriṇaḥ / pra-jām | ca | dhattam | draviṇam | ca | dhattam || sa-joṣasau | uṣasā | sūryeṇa | ca / ūrjam | naḥ | dhattam | aśvinā ||8.35.12||
//15//.

-rv_6:3/16-
mitrāvaruṇa-vantau | uta | dharma-vantā / marutvantā | jarituḥ | gacchathaḥ | havam || sa-joṣasau | uṣasā | sūryeṇa | ca / ādityaiḥ | yātam | aśvinā ||8.35.13||
aṅgirasvantau | uta | viṣṇu-vantā / marutvantā | jarituḥ | gacchathaḥ | havam || sa-joṣasau | uṣasā | sūryeṇa | ca / ādityaiḥ | yātam | aśvinā ||8.35.14||
r̥bhu-mantā | vr̥ṣaṇā | vāja-vantā | marutvantā | jarituḥ | gacchathaḥ | havam || sa-joṣasau | uṣasā | sūryeṇa | ca | ādityaiḥ | yātam | aśvinā ||8.35.15||
brahma | jinvatam | uta | jinvatam | dhiyaḥ / hatam | rakṣāṁsi | sedhatam | amīvāḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | sunvataḥ | aśvinā ||8.35.16||
kṣatram | jinvatam | uta | jinvatam | nr̥̄n / hatam | rakṣāṁsi | sedhatam | amīvāḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | sunvataḥ | aśvinā ||8.35.17||
dhenūḥ | jinvatam | uta | jinvatam | viśaḥ / hatam | rakṣāṁsi | sedhatam | amīvāḥ || sa-joṣasau | uṣasā | sūryeṇa | ca / somam | sunvataḥ | aśvinā ||8.35.18||
//16//.

-rv_6:3/17-
atreḥ-iva | śr̥ṇutam | pūrvya-stutim / śyāva-aśvasya | sunvataḥ | mada-cyutā || sa-joṣasau | uṣasā | sūryeṇa | ca / aśvinā | tiraḥ-ahnyam ||8.35.19||
sargān-iva | sr̥jatam | su-stutīḥ | upa / śyāva-aśvasya | sunvataḥ | mada-cyutā || sa-joṣasau | uṣasā | sūryeṇa | ca / aśvinā | tiraḥ-ahnyam ||8.35.20||
raśmīn-iva | yacchatam | adhvarān | upa / śyāva-aśvasya | sunvataḥ | mada-cyutā || sa-joṣasau | uṣasā | sūryeṇa | ca / aśvinā | tiraḥ-ahnyam ||8.35.21||
arvāk | ratham | ni | yacchatam / pibatam | somyam | madhu || ā | yātam | aśvinā | ā | gatam / avasyuḥ | vām | aham | huve / dhattam | ratnāni | dāśuṣe ||8.35.22||
namaḥ-vāke | pra-sthite | adhvare | narā / vivakṣaṇasya | pītaye || ā | yātam | aśvinā | ā | gatam / avasyuḥ | vām | aham | huve / dhattam | ratnāni | dāśuṣe ||8.35.23||
svāhā-kr̥tasya | tr̥mpatam / sutasya | devau | andhasaḥ || ā | yātam | aśvinā | ā | gatam / avasyuḥ | vām | aham | huve / dhattam | ratnāni | dāśuṣe ||8.35.24||
//17//.

-rv_6:3/18- (rv_8,36)
avitā | asi | sunvataḥ / vr̥kta-barhiṣaḥ | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.1||
pra | ava | stotāram | magha-van / ava | tvām | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.2||
ūrjā | devān | avasi / ojasā | tvām | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.3||
janitā | divaḥ | janitā / pr̥thivyāḥ | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.4||
janitā | aśvānām | janitā / gavām | asi | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.5||
atrīṇām | stomam | adri-vaḥ / mahaḥ | kr̥dhi | piba | somam / madāya | kam | śatakrato iti śata-krato || yam | te | bhāgam | adhārayan / viśvāḥ | sehānaḥ | pr̥tanāḥ / uru | jrayaḥ | sam | apsu-jit / marutvān | indra | sat-pate ||8.36.6||
śyāva-aśvasya | sunvataḥ / tathā | śr̥ṇu | yathā | aśr̥ṇoḥ / atreḥ | karmāṇi | kr̥ṇvataḥ || pra | trasadasyum | āvitha / tvam | ekaḥ | it | nr̥-sahye / indra | brahmāṇi | vardhayan ||8.36.7||
//18//.

-rv_6:3/19- (rv_8,37)
pra | idam | brahma | vr̥tra-tūryeṣu | āvitha / pra | sunvataḥ | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya | vr̥tra-han / anedya | piba | somasya | vajri-vaḥ ||8.37.1||
sehānaḥ | ugra | pr̥tanāḥ / abhi | druhaḥ | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya / vr̥tra-han | anedya / piba | somasya | vajri-vaḥ ||8.37.2||
eka-rāṭ | asya | bhuvanasya / rājasi | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya / vr̥tra-han | anedya / piba | somasya | vajri-vaḥ ||8.37.3||
sa-sthāvānā | yavayasi / tvam | ekaḥ | it | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya / vr̥tra-han | anedya / piba | somasya | vajri-vaḥ ||8.37.4||
kṣemasya | ca | pra-yujaḥ | ca / tvam | īśiṣe | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya / vr̥tra-han | anedya / piba | somasya | vajri-vaḥ ||8.37.5||
kṣatrāya | tvam | avasi | na / tvam | āvitha | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || mādhyaṁdinasya | savanasya / vr̥tra-han | anedya / piba | somasya | vajri-vaḥ ||8.37.6||
śyāva-aśvasya | rebhataḥ / tathā | śr̥ṇu | yathā | aśr̥ṇoḥ / atreḥ | karmāṇi | kr̥ṇvataḥ || pra | trasadasyum | āvitha / tvam | ekaḥ | it | nr̥-sahye / indra | kṣatrāṇi | vardhayan ||8.37.7||
//19//.

-rv_6:3/20- (rv_8,38)
yajñasya | hi | sthaḥ | r̥tvijā / sasnī iti | vājeṣu | karma-su || indrāgnī iti | tasya | bodhatam ||8.38.1||
toṣāsā | ratha-yāvānā / vr̥tra-hanā | aparā-jitā || indrāgnī iti | tasya | bodhatam ||8.38.2||
idam | vām | madiram | madhu / adhukṣan | adri-bhiḥ | naraḥ || indrāgnī iti | tasya | bodhatam ||8.38.3||
juṣethām | yajñam | iṣṭaye / sutam | somam | sadhastutī iti sadha-stutī || indrāgnī iti | ā | gatam | narā ||8.38.4||
imā | juṣethām | savanā / yebhiḥ | havyāni | ūhathuḥ || indrāgnī iti | ā | gatam | narā ||8.38.5||
imām | gāyatra-vartanim / juṣethām | su-stutim | mama || indrāgnī iti | ā | gatam | narā ||8.38.6||
//20//.

-rv_6:3/21-
prātaryāva-bhiḥ | ā | gatam / devebhiḥ | jenyāvasū iti || indrāgnī iti | soma-pītaye ||8.38.7||
śyāva-aśvasya | sunvataḥ / atrīṇām | śr̥ṇutam | havam || indrāgnī iti | soma-pītaye ||8.38.8||
eva | vām | ahve | ūtaye / yathā | ahuvanta | medhirāḥ || indrāgnī iti | soma-pītaye ||8.38.9||
ā | aham | sarasvatī-vatoḥ / indrāgnyoḥ | avaḥ | vr̥ṇe || yābhyām | gāyatram | r̥cyate ||8.38.10||
//21//.

-rv_6:3/22- (rv_8,39)
agnim | astoṣi | r̥gmiyam / agnim | īḷā | yajadhyai || agniḥ | devān | anaktu | naḥ / ubhe iti | hi | vidathe iti | kaviḥ / antariti | carati | dūtyam / nabhantām | anyake | same ||8.39.1||
ni | agne | navyasā | vacaḥ / tanūṣu | śaṁsam | eṣām || ni | arātīḥ | rarāvṇām / viśvāḥ | aryaḥ | arātīḥ / itaḥ | yucchantu | ā-muraḥ / nabhantām | anyake | same ||8.39.2||
agne | manmāni | tubhyam | kam / ghr̥tam | na | juhve | āsani || saḥ | deveṣu | pra | cikiddhi / tvam | hi | asi | pūrvyaḥ / śivaḥ | dūtaḥ | vivasvataḥ / nabhantām | anyake | same ||8.39.3||
tat-tat | agniḥ | vayaḥ | dadhe / yathā-yathā | kr̥paṇyati || ūrjā-āhutiḥ | vasūnām / śam | ca | yoḥ | ca | mayaḥ | dadhe / viśvasyai | deva-hūtyai / nabhantām | anyake | same ||8.39.4||
saḥ | ciketa | sahīyasā / agniḥ | citreṇa | karmaṇā || saḥ | hotā | śaśvatīnām / dakṣiṇābhiḥ | abhi-vr̥taḥ / inoti | ca | pratīvyam / nabhantām | anyake | same ||8.39.5||
//22//.

-rv_6:3/23-
agniḥ | jātā | devānām / agniḥ | veda | martānām | apīcyam || agniḥ | saḥ | draviṇaḥ-dāḥ / agniḥ | dvārā | vi | ūrṇute / su-āhutaḥ | navīyasā / nabhantām | anyake | same ||8.39.6||
agniḥ | deveṣu | sam-vasuḥ / saḥ | vikṣu | yajñiyāsu | ā || saḥ | mudā | kāvyā | puru / viśvam | bhūma-iva | puṣyati / devaḥ | deveṣu | yajñiyaḥ / nabhantām | anyake | same ||8.39.7||
yaḥ | agniḥ | sapta-mānuṣaḥ / śritaḥ | viśveṣu | sindhuṣu || tam | ā | aganma | tri-pastyam / mandhātuḥ | dasyuhan-tamam / agnim | yajñeṣu | pūrvyam / nabhantām | anyake | same ||8.39.8||
agniḥ | trīṇi | tri-dhātūni / ā | kṣeti | vidathā | kaviḥ || saḥ | trīn | ekādaśān | iha / yakṣat | ca | piprayat | ca | naḥ / vipraḥ | dūtaḥ | pari-kr̥taḥ / nabhantām | anyake | same ||8.39.9||
tvam | naḥ | agne | āyuṣu / tvam | deveṣu | pūrvya / vasvaḥ | ekaḥ | irajyasi || tvām | āpaḥ | pari-srutaḥ / pari | yanti | sva-setavaḥ / nabhantām | anyake | same ||8.39.10||
//23//.

-rv_6:3/24- (rv_8,40)
indrāgnī iti | yuvam | su | naḥ / sahantā | dāsathaḥ | rayim || yena | dr̥ḷhā | samat-su | ā / vīḷu | cit | sahiṣīmahi / agniḥ | vanā-iva | vāte | it / nabhantām | anyake | same ||8.40.1||
nahi | vām | vavrayāmahe / atha | indram | it | yajāmahe / śaviṣṭham | nr̥ṇām | naram || saḥ | naḥ | kadā | cit | arvatā / gamat | ā | vāja-sātaye / gamat | ā | medha-sātaye / nabhantām | anyake | same ||8.40.2||
tā | hi | madhyam | bharāṇām / indrāgnī iti | adhi-kṣitaḥ || tau | ūm̐ iti | kavi-tvanā | kavī iti / pr̥cchyamānā | sakhi-yate / sam | dhītam | aśnutam | narā / nabhantām | anyake | same ||8.40.3||
abhi | arca | nabhāka-vat / indrāgnī iti | yajasā | girā || yayoḥ | viśvam | idam | jagat / iyam | dyauḥ | pr̥thivī | mahī / upa-sthe | bibhr̥taḥ | vasu / nabhantām | anyake | same ||8.40.4||
pra | brahmāṇi | nabhāka-vat / indrāgni-bhyām | irajyata || yā | sapta-budhnam | arṇavam / jihma-bāram | apa-ūrṇutaḥ / indraḥ | īśānaḥ | ojasā / nabhantām | anyake | same ||8.40.5||
api | vr̥śca | purāṇa-vat / vratateḥ-iva | guṣpitam / ojaḥ | dāsasya | dambhaya || vayam | tat | asya | sam-bhr̥tam / vasu | indreṇa | vi | bhajemahi / nabhantām | anyake | same ||8.40.6||
//24//.

-rv_6:3/25-
yat | indrāgnī iti | janāḥ | ime / vi-hvayante | tanā | girā || asmākebhiḥ | nr̥-bhiḥ | vayam / sasahyāma | pr̥tanyataḥ / vanuyāma | vanuṣyataḥ / nabhantām | anyake | same ||8.40.7||
yā | nu | śvetau | avaḥ | divaḥ / ut-carātaḥ | upa | dyu-bhiḥ || indrāgnyoḥ | anu | vratam / uhānāḥ | yanti | sindhavaḥ / yān | sīm | bandhāt | amuñcatām / nabhantām | anyake | same ||8.40.8||
pūrvīḥ | te | indra | upa-mātayaḥ / pūrvīḥ | uta | pra-śastayaḥ / sūno iti | hinvasya | hari-vaḥ || vasvaḥ | vīrasya | ā-pr̥caḥ / yāḥ | nu | sādhanta | naḥ | dhiyaḥ / nabhantām | anyake | same ||8.40.9||
tam | śiśīta | suvr̥kti-bhiḥ / tveṣam | satvānam | r̥gmiyam || uto iti | nu | cit | yaḥ | ojasā / śuṣṇasya | āṇḍāni | bhedati / jeṣat | svaḥ-vatīḥ | apaḥ / nabhantām | anyake | same ||8.40.10||
tam | śiśīta | su-adhvaram / satyam / satvānam | r̥tviyam || uto iti | nu | cit | yaḥ | ohate / āṇḍā | śuṣṇasya | bhedati / ajaiḥ | svaḥ-vatīḥ | apaḥ / nabhantām | anyake | same ||8.40.11||
eva | indrāgni-bhyām | pitr̥-vat | navīyaḥ / mandhātr̥-vat | aṅgirasvat | avāci || tri-dhātunā | śarmaṇā | pātam | asmān / vayam | syāma | patayaḥ | rayīṇām ||8.40.12||
//25//.

-rv_6:3/26- (rv_8,41)
asmai | ūm̐ iti | su | pra-bhūtaye / varuṇāya | marut-bhyaḥ / arca | viduḥ-tarebhyaḥ || yaḥ | dhītā | mānuṣāṇām / paśvaḥ | gāḥ-iva | rakṣati / nabhantām | anyake | same ||8.41.1||
tam | ūm̐ iti | su | samanā | girā / pitr̥̄ṇām | ca | manma-bhiḥ || nābhākasya | praśasti-bhiḥ / yaḥ | sindhūnām | upa | ut-aye / sapta-svasā | saḥ | madhyamaḥ / nabhantām | anyake | same ||8.41.2||
saḥ | kṣapaḥ | pari | sasvaje / ni | usraḥ | māyayā | dadhe / saḥ | viśvam | pari | darśataḥ || tasya | venīḥ | anu | vratam / uṣaḥ | tisraḥ | avardhayan / nabhantām | anyake | same ||8.41.3||
yaḥ | kakubhaḥ | ni-dhārayaḥ / pr̥thivyām | adhi | darśataḥ || saḥ | mātā | pūrvyam | padam / tat | varuṇasya | saptyam / saḥ | hi | gopāḥ-iva | iryaḥ / nabhantām | anyake | same ||8.41.4||
yaḥ | dhartā | bhuvanānām / yaḥ | usrāṇām | apīcyā / veda | nāmāni | guhyā || saḥ | kaviḥ | kāvyā | puru / rūpam | dyauḥ-iva | puṣyati / nabhantām | anyake | same ||8.41.5||
//26//.

-rv_6:3/27-
yasmin | viśvāni | kāvyā / cakre | nābhiḥ-iva | śritā || tritam | jūtī | saparyata / vraje | gāvaḥ | na | sam-yuje / yuje | aśvān | ayukṣata / nabhantām | anyake | same ||8.41.6||
yaḥ | āsu | atkaḥ | ā-śaye / viśvā | jātāni | eṣām || pari | dhāmāni | marmr̥śat / varuṇasya | puraḥ | gaye / viśve | devāḥ | anu | vratam / nabhantām | anyake | same ||8.41.7||
saḥ | samudraḥ | apīcyaḥ / turaḥ | dyām-iva | rohati / ni | yat | āsu | yajuḥ | dadhe || saḥ | māyāḥ | arcinā | padā / astr̥ṇāt | nākam | ā | aruhat / nabhantām | anyake | same ||8.41.8||
yasya | śvetā | vi-cakṣaṇā / tisraḥ | bhūmīḥ | adhi-kṣitaḥ || triḥ | ut-tarāṇi | papratuḥ / varuṇasya | dhruvam | sadaḥ / saḥ | saptānām | irajyati / nabhantām | anyake | same ||8.41.9||
yaḥ | śvetān | adhi-nirnijaḥ / cakre | kr̥ṣṇān | anu | vratā || saḥ | dhāma | pūrvyam | mame / yaḥ | skambhena | vi | rodasī iti / ajaḥ | na | dyām | adhārayat / nabhantām | anyake | same ||8.41.10||
//27//.

-rv_6:3/28- (rv_8,42)
astabhnāt | dyām | asuraḥ | viśva-vedāḥ / amimīta | varimāṇam | pr̥thivyāḥ || ā | asīdat | viśvā | bhuvanāni | sam-rāṭ / viśvā | it | tāni | varuṇasya | vratāni ||8.42.1||
eva | vandasva | varuṇam | br̥hantam / namasya | dhīram | amr̥tasya | gopām || saḥ | naḥ | śarma | tri-varūtham | vi | yaṁsat / pātam | naḥ | dyāvāpr̥thivī iti | upa-sthe ||8.42.2||
imām | dhiyam | śikṣamāṇasya | deva / kratum | dakṣam | varuṇa | sam | śiśādhi || yayā | ati | viśvā | duḥ-itā | tarema / su-tarmāṇam | adhi | nāvam | ruhema ||8.42.3||
ā | vām | grāvāṇaḥ | aśvinā / dhībhiḥ | viprāḥ | acucyavuḥ || nāsatyā | soma-pītaye / nabhantām | anyake | same ||8.42.4||
yathā | vām | atriḥ | aśvinā / gīḥ-bhiḥ | vipraḥ | ajohavīt || nāsatyā | soma-pītaye / nabhantām | anyake | same ||8.42.5||
eva | vām | ahve | ūtaye / yathā | ahuvanta | medhirāḥ || nāsatyā | soma-pītaye / nabhantām | anyake | same ||8.42.6||
//28//.

-rv_6:3/29- (rv_8,43)
ime | viprasya | vedhasaḥ / agneḥ | astr̥ta-yajvanaḥ || giraḥ | stomāsaḥ | īrate ||8.43.1||
asmai | te | prati-haryate / jāta-vedaḥ | vi-carṣaṇe || agne | janāmi | su-stutim ||8.43.2||
ārokāḥ-iva | gha | it | aha / tigmāḥ | agne | tava | tviṣaḥ || dat-bhiḥ | vanāni | bapsati ||8.43.3||
harayaḥ | dhūma-ketavaḥ / vāta-jūtāḥ | upa | dyavi || yatante | vr̥thak | agnayaḥ ||8.43.4||
ete | tye | vr̥thak | agnayaḥ / iddhāsaḥ | sam | adr̥kṣata || uṣasām-iva | ketavaḥ ||8.43.5||
//29//.

-rv_6:3/30-
kr̥ṣṇā | rajāṁsi | patsutaḥ / pra-yāṇe | jāta-vedasaḥ || agniḥ | yat | rodhati | kṣami ||8.43.6||
dhāsim | kr̥ṇvānaḥ | oṣadhīḥ / bapsat | agniḥ | na | vāyati || punaḥ | yan | taruṇīḥ | api ||8.43.7||
jihvābhiḥ | aha | nannamat / arciṣā | jañjaṇā-bhavan || agniḥ | vaneṣu | rocate ||8.43.8||
ap-su | agne | sadhiḥ | tava / saḥ | oṣadhīḥ | anu | rudhyase || garbhe | san | jāyase | punariti ||8.43.9||
ut | agne | tava | tat | ghr̥tāt / arciḥ | rocate | ā-hutam || niṁsānam | juhvaḥ | mukhe ||8.43.10||
//30//.

-rv_6:3/31-
ukṣa-annāya | vaśā-annāya / soma-pr̥ṣṭhāya | vedhase || stomaiḥ | vidhema | agnaye ||8.43.11||
uta | tvā | namasā | vayam / hotaḥ | vareṇyakrato iti vareṇya-krato || agne | samit-bhiḥ | īmahe ||8.43.12||
uta | tvā | bhr̥gu-vat | śuce / manuṣvat | agne | ā-huta || aṅgirasvat | havāmahe ||8.43.13||
tvam | hi | agne | agninā / vipraḥ | vipreṇa | san | satā || sakhā | sakhyā | sam-idhyase ||8.43.14||
saḥ | tvam | viprāya | dāśuṣe / rayim | dehi | sahasriṇam || agne | vīra-vatīm | iṣam ||8.43.15||
//31//.

-rv_6:3/32-
agne | bhrātariti | sahaḥ-kr̥ta / rohit-aśva | śuci-vrata || imam | stomam | juṣasva | me ||8.43.16||
uta | tvā | agne | mama | stutaḥ / vāśrāya | prati-haryate || go-stham | gāvaḥ-iva | āśata ||8.43.17||
tubhyam | tāḥ | aṅgiraḥ-tama / viśvāḥ | su-kṣitayaḥ | pr̥thak || agne | kāmāya | yemire ||8.43.18||
agnim | dhībhiḥ | manīṣiṇaḥ / medhirāsaḥ | vipaḥ-citaḥ || adma-sadyāya | hinvire ||8.43.19||
tam | tvām | ajmeṣu | vājinam / tanvānāḥ | agne | adhvaram || vahnim | hotāram | īḷate ||8.43.20||
//32//.

-rv_6:3/33-
puru-trā | hi | sa-dr̥ṅ | asi / viśaḥ | viśvāḥ | anu | pra-bhuḥ || samat-su | tvā | havāmahe ||8.43.21||
tam | īḷiṣva | yaḥ | ā-hutaḥ / agniḥ | vi-bhrājate | ghr̥taiḥ || imam | naḥ | śr̥ṇavat | havam ||8.43.22||
tam | tvā | vayam | havāmahe / śr̥ṇvantam | jāta-vedasam || agne | ghnantam | apa | dviṣaḥ ||8.43.23||
viśām | rājānam | adbhutam / adhi-akṣam | dharmaṇām | imam || agnim | īḷe | saḥ | ūm̐ iti | śravat ||8.43.24||
agnim | viśvāyu-vepasam / maryam | na | vājinam | hitam || saptim | na | vājayāmasi ||8.43.25||
//33//.

-rv_6:3/34-
ghnan | mr̥dhrāṇi | apa | dviṣaḥ / dahan | rakṣāṁsi | viśvahā || agne | tigmena | dīdihi ||8.43.26||
yam | tvā | janāsaḥ | indhate / manuṣvat | aṅgiraḥ-tama || agne | saḥ | bodhi | me | vacaḥ ||8.43.27||
yat | agne | divi-jāḥ | asi / apsu-jāḥ | vā | sahaḥ-kr̥ta || tam | tvā | gīḥ-bhiḥ | havāmahe ||8.43.28||
tubhyam | gha | it | te | janāḥ | ime / viśvāḥ | su-kṣitayaḥ | pr̥thak || dhāsim | hinvanti | attave ||8.43.29||
te | gha | it | agne | su-ādhyaḥ / ahā | viśvā | nr̥-cakṣasaḥ || tarantaḥ | syāma | duḥ-gahā ||8.43.30||
//34//.

-rv_6:3/35-
agnim | mandram | puru-priyam / śīram | pāvaka-śociṣam || hr̥t-bhiḥ | mandrebhiḥ | īmahe ||8.43.31||
saḥ | tvam | agne | vibhā-vasuḥ / sr̥jan | sūryaḥ | na | raśmi-bhiḥ || śardhan | tamāṁsi | jighnase ||8.43.32||
tat | te | sahasvaḥ | īmahe / dātram | yat | na | upa-dasyati || tvat | agne | vāryam | vasu ||8.43.33||
//35//.

-rv_6:3/36- (rv_8,44)
sam-idhā | agnim | duvasyata / ghr̥taiḥ | bodhayata | atithim || ā | asmin | havyā | juhotana ||8.44.1||
agne | stomam | juṣasva | me / vardhasva | anena | manmanā || prati | su-uktāni | harya | naḥ ||8.44.2||
agnim | dūtam | puraḥ | dadhe / havya-vāham | upa | bruve || devān | ā | sādayāt | iha ||8.44.3||
ut | te | br̥hantaḥ | arcayaḥ / sam-idhānasya | dīdi-vaḥ || agne | śukrāsaḥ | īrate ||8.44.4||
upa | tvā | juhvaḥ | mama / ghr̥tācīḥ | yantu | haryata || agne | havyā | juṣasva | naḥ ||8.44.5||
//36//.

-rv_6:3/37-
mandram | hotāram | r̥tvijam / citra-bhānum | vibhā-vasum || agnim | īḷe | saḥ | ūm̐ iti | śravat ||8.44.6||
pratnam | hotāram | īḍyam / juṣṭam | agnim | kavi-kratum || adhvarāṇām | abhi-śriyam ||8.44.7||
juṣāṇaḥ | aṅgiraḥ-tama / imā | havyāni | ānuṣak || agne | yajñam | naya | r̥tu-thā ||8.44.8||
sam-idhānaḥ | ūm̐ iti | santya / śukra-śoce | iha | ā | vaha || cikitvān | daivyam | janam ||8.44.9||
vipram | hotāram | adruham / dhūma-ketum | vibhā-vasum || yajñānām | ketum | īmahe ||8.44.10||
//37//.

-rv_6:3/38-
agne | ni | pāhi | naḥ | tvam / prati | sma | deva | riṣataḥ || bhindhi | dveṣaḥ | sahaḥ-kr̥ta ||8.44.11||
agniḥ | pratnena | manmanā / śumbhānaḥ | tanvam | svām || kaviḥ | vipreṇa | vavr̥dhe ||8.44.12||
ūrjaḥ | napātam | ā | huve / agnim | pāvaka-śociṣam || asmin | yajñe | su-adhvare ||8.44.13||
saḥ | naḥ | mitra-mahaḥ | tvam / agne | śukreṇa | śociṣā || devaiḥ | ā | satsi | barhiṣi ||8.44.14||
yaḥ | agnim | tanvaḥ | dame / devam | martaḥ | saparyati || tasmai | it | dīdayat | vasu ||8.44.15||
//38//.

-rv_6:3/39-
agniḥ | mūrdhā | divaḥ | kakut / patiḥ | pr̥thivyāḥ | ayam || apām | retāṁsi | jinvati ||8.44.16||
ut | agne | śucayaḥ | tava / śukrāḥ | bhrājantaḥ | īrate || tava | jyotīṁṣi | arcayaḥ ||8.44.17||
īśiṣe | vāryasya | hi / dātrasya | agne | svaḥ-patiḥ || stotā | syām | tava | śarmaṇi ||8.44.18||
tvām | agne | manīṣiṇaḥ / tvām | hinvanti | citti-bhiḥ || tvām | vardhantu | naḥ | giraḥ ||8.44.19||
adabdhasya | svadhā-vataḥ / dūtasya | rebhataḥ | sadā || agneḥ | sakhyam | vr̥ṇīmahe ||8.44.20||
//39//.

-rv_6:3/40-
agniḥ | śucivrata-tamaḥ / śuciḥ | vipraḥ | śuciḥ | kaviḥ || śuciḥ | rocate | ā-hutaḥ ||8.44.21||
uta | tvā | dhītayaḥ | mama / giraḥ | vr̥dhantu | visvahā || agne | sakhyasya | bodhi | naḥ ||8.44.22||
yat | agne | syām | aham | tvam / tvam | vā | gha | syāḥ | aham || syuḥ | te | satyāḥ | iha | ā-śiṣaḥ ||8.44.23||
vasuḥ | vasu-patiḥ | hi | kam / asi | agne | vibhā-vasuḥ || syāma | te | su-matau | api ||8.44.24||
agne | dhr̥ta-vratāya | te / samudrāya-iva | sindhavaḥ || giraḥ | vāśrāsaḥ | īrate ||8.44.25||
//40//.

-rv_6:3/41-
yuvānam | viśpatim | kavim / viśva-adam | puru-vepasam || agnim | śumbhāmi | manma-bhiḥ ||8.44.26||
yajñānām | rathye | vayam / tigma-jambhāya | vīḷave || stomaiḥ | iṣema | agnaye ||8.44.27||
ayam | agne | tve iti | api / jaritā | bhūtu | santya || tasmai | pāvaka | mr̥ḷaya ||8.44.28||
dhīraḥ | hi | asi | adma-sat / vipraḥ | na | jāgr̥viḥ | sadā || agne | dīdayasi | dyavi ||8.44.29||
purā | agne | duḥ-itebhyaḥ / purā | mr̥dhrebhyaḥ | kave || pra | naḥ | āyuḥ | vaso iti | tira ||8.44.30||
//41//.

-rv_6:3/42- (rv_8,45)
ā | gha | ye | agnim | indhate / str̥ṇanti | barhiḥ | ānuṣak || yeṣām | indraḥ | yuvā | sakhā ||8.45.1||
br̥han | it | idhmaḥ | eṣām / bhūri | śastam | pr̥thuḥ | svaruḥ || yeṣām | indraḥ | yuvā | sakhā ||8.45.2||
ayuddhaḥ | it | yudhā | vr̥tam / śūraḥ | ā | ajati | satva-bhiḥ || yeṣām | indraḥ | yuvā | sakhā ||8.45.3||
ā | bundam | vr̥tra-hā | dade / jātaḥ | pr̥cchat | vi | mātaram || ke | ugrāḥ | ke | ha | śr̥ṇvire ||8.45.4||
prati | tvā | śavasī | vadat / girau | apsaḥ | na | yodhiṣat || yaḥ | te | śatru-tvam | ā-cake ||8.45.5||
//42//.

-rv_6:3/43-
uta | tvam | magha-van | śr̥ṇu / yaḥ | te | vaṣṭi | vavakṣi | tat || yat | vīḷayāsi | vīḷu | tat ||8.45.6||
yat | ājim | yāti | āji-kr̥t / indraḥ | svaśva-yuḥ | upa || rathi-tamaḥ | rathīnām ||8.45.7||
vi | su | viśvāḥ | abhi-yujaḥ / vajrin | viṣvak | yathā | vr̥ha || bhava | naḥ | suśravaḥ-tamaḥ ||8.45.8||
asmākam | su | ratham | puraḥ / indraḥ | kr̥ṇotu | sātaye || na | yam | dhūrvanti | dhūrtayaḥ ||8.45.9||
vr̥jyāma | te | pari | dviṣaḥ / aram | te | śakra | dāvane || gamema | it | indra | go-mataḥ ||8.45.10||
//43//.

-rv_6:3/44-
śanaiḥ | cit | yantaḥ | adri-vaḥ / aśva-vantaḥ | śata-gvinaḥ || vivakṣaṇāḥ | anehasaḥ ||8.45.11||
ūrdhvā | hi | te | dive-dive / sahasrā | sūnr̥tā | śatā || jaritr̥-bhyaḥ | vi-maṁhate ||8.45.12||
vidma | hi | tvā | dhanam-jayam / indra | dr̥ḷhā | cit | ā-rujam || ādāriṇam | yathā | gayam ||8.45.13||
kakuham | cit | tvā | kave / mandantu | dhr̥ṣṇo iti | indavaḥ || ā | tvā | paṇim | yat | īmahe ||8.45.14||
yaḥ | te | revān | adāśuriḥ / pra-mamarṣa | maghattaye || tasya | naḥ | vedaḥ | ā | bhara ||8.45.15||
//44//.

-rv_6:3/45-
ime | ūm̐ iti | tvā | vi | cakṣate / sakhāyaḥ | indra | sominaḥ || puṣṭa-vantaḥ | yathā | paśum ||8.45.16||
uta | tvā | abadhiram | vayam / śrut-karṇam | santam | ūtaye || dūrāt | iha | havāmahe ||8.45.17||
yat | śuśrūyāḥ | imam | havam / duḥ-marṣam | cakriyāḥ | uta || bhaveḥ | āpiḥ | naḥ | antamaḥ ||8.45.18||
yat | cit | hi | te | api | vyathiḥ / jaganvāṁsaḥ | amanmahi || go-dāḥ | it | indra | bodhi | naḥ ||8.45.19||
ā | tvā | rambham | na | jivrayaḥ / rarabhma | śavasaḥ | pate || uśmasi | tvā | sadha-sthe | ā ||8.45.20||
//45//.

-rv_6:3/46-
stotram | indrāya | gāyata / puru-nr̥mṇāya | satvane || nakiḥ | yam | vr̥ṇvate | yudhi ||8.45.21||
abhi | tvā | vr̥ṣabha | sute / sutam | sr̥jāmi | pītaye || tr̥mpa | vi | aśnuhi | madam ||8.45.22||
mā | tvā | mūrāḥ | aviṣyavaḥ / mā | upa-hasvānaḥ | ā | dabhan || mākīm | brahma-dviṣaḥ | vanaḥ ||8.45.23||
iha | tvā | go-parīṇasā / mahe | mandantu | rādhase || saraḥ | gauraḥ | yathā | piba ||8.45.24||
yā | vr̥tra-hā | parā-vati / sanā | navā | ca | cucyuve || tā | saṁsat-su | pra | vocata ||8.45.25||
//46//.

-rv_6:3/47-
apibat | kadruvaḥ | sutam / indraḥ | sahasra-bāhve || atra | adediṣṭa | pauṁsyam ||8.45.26||
satyam | tat | turvaśe | yadau / vidānaḥ | ahnavāyyam || vi | ānaṭ | turvaṇe | śami ||8.45.27||
taraṇim | vaḥ | janānām / tradam | vājasya | go-mataḥ || samānam | ūm̐ iti | pra | śaṁsiṣam ||8.45.28||
r̥bhukṣaṇam | na | vartave / uktheṣu | tugrya-vr̥dham || indram | some | sacā | sute ||8.45.29||
yaḥ | kr̥ntat | it | vi | yonyam / tri-śokāya | girim | pr̥thum || go-bhyaḥ | gātum | niḥ-etave ||8.45.30||
//47//.

-rv_6:3/48-
yat | dadhiṣe | manasyasi / mandānaḥ | pra | it | iyakṣasi || mā | tat | kaḥ | indra | mr̥ḷaya ||8.45.31||
dabhram | cit | hi | tvā-vataḥ / kr̥tam | śr̥ṇve | adhi | kṣami || jigātu | indra | te | manaḥ ||8.45.32||
tava | it | ūm̐ iti | tāḥ | su-kīrtayaḥ / asan | uta | pra-śastayaḥ || yat | indra | mr̥ḷayāsi | naḥ ||8.45.33||
mā | naḥ | ekasmin | āgasi / mā | dvayoḥ | uta | triṣu || vadhīḥ | mā | śūra | bhūriṣu ||8.45.34||
bibhaya | hi | tvā-vataḥ / ugrāt | abhi-prabhaṅginaḥ || dasmāt | aham | r̥ti-sahaḥ ||8.45.35||
//48//.

-rv_6:3/49-
mā | sakhyuḥ | śūnam | ā | vide / mā | putrasya | prabhuvaso iti prabhu-vaso || ā-vr̥tvat | bhūtu | te | manaḥ ||8.45.36||
kaḥ | nu | maryāḥ | amithitaḥ / sakhā | sakhāyam | abravīt || jahā | kaḥ | asmat | īṣate ||8.45.37||
evāre | vr̥ṣabha | sute / asinvan | bhūri | āvayaḥ || śvaghnī-iva | ni-vatā | caran ||8.45.38||
ā | te | etā | vacaḥ-yujā / harī iti | gr̥bhṇe | samat-rathā || yat | īm | brahma-bhyaḥ | it | dadaḥ ||8.45.39||
bhindhi | viśvāḥ | apa | dviṣaḥ / pari | bādhaḥ | jahi | mr̥dhaḥ || vasu | spārham | tat | ā | bhara ||8.45.40||
yat | vīḷau | indra | yat | sthire / yat | parśāne | parā-bhr̥tam || vasu | spārham | tat | ā | bhara ||8.45.41||
yasya | te | viśva-mānuṣaḥ / bhūreḥ | dattasya | vedati || vasu | spārham | tat | ā | bhara ||8.45.42||
//49//.

-rv_6:4/1- (rv_8,46)
tvā-vataḥ | puruvaso iti puru-vaso / vayam | indra | pranetariti pra-netaḥ || smasi | sthātaḥ | harīṇām ||8.46.1||
tvām | hi | satyam | adri-vaḥ / vidma | dātāram | iṣām || vidma | dātāram | rayīṇām ||8.46.2||
ā | yasya | te | mahimānam / śatam-ūte | śatakrato iti śata-krato || gīḥ-bhiḥ | gr̥ṇanti | kāravaḥ ||8.46.3||
su-nīthaḥ | gha | saḥ | martyaḥ / yam | marutaḥ | yam | aryamā || mitraḥ | pānti | adruhaḥ ||8.46.4||
dadhānaḥ | go-mat | aśva-vat / su-vīryam | āditya-jūtaḥ | edhate || sadā | rāyā | puru-spr̥hā ||8.46.5||
//1//.

-rv_6:4/2-
tam | indram | dānam | īmahe / śavasānam | abhīrvam || īśānam | rāyaḥ | īmahe ||8.46.6||
tasmin | hi | santi | ūtayaḥ / viśvāḥ | abhīravaḥ | sacā || tam | ā | vahantu | saptayaḥ | puru-vasum / madāya | harayaḥ | sutam ||8.46.7||
yaḥ | te | madaḥ | vareṇyaḥ / yaḥ | indra | vr̥trahan-tamaḥ || yaḥ | ā-dadiḥ | svaḥ | nr̥-bhiḥ / yaḥ | pr̥tanāsu | dustaraḥ ||8.46.8||
yaḥ | dustaraḥ | viśva-vāra | śravāyyaḥ / vājeṣu | asti | tarutā || saḥ | naḥ | śaviṣṭha | savanā | ā | vaso iti | gahi / gamema | go-mati | vraje ||8.46.9||
gavyo iti | su | naḥ | yathā | purā / aśva-yā | uta | ratha-yā || varivasya | mahā-maha ||8.46.10||
//2//.

-rv_6:4/3-
nahi | te | śūra | rādhasaḥ / antam | vindāmi | satrā || daśasya | naḥ | magha-van | nu | cit | adri-vaḥ / dhiyaḥ | vājebhiḥ | āvitha ||8.46.11||
yaḥ | r̥ṣvaḥ | śravayat-sakhā / viśvā | it | saḥ | veda | janima | puru-stutaḥ || tam | viśve | mānuṣā | yugā / indram | havante | taviṣam | yata-srucaḥ ||8.46.12||
saḥ | naḥ | vājeṣu | avitā | puru-vasuḥ / puraḥ-sthātā | magha-vā | vr̥tra-hā | bhuvat ||8.46.13||
abhi | vaḥ | vīram | andhasaḥ | madeṣu / gāya | girā | mahā | vi-cetasam || indram | nāma | śrutyam / śākinam | vacaḥ | yathā ||8.46.14||
dadiḥ | rekṇaḥ | tanve | dadiḥ | vasu / dadiḥ | vājeṣu | puru-hūta | vājinam || nūnam | atha ||8.46.15||
//3//.

-rv_6:4/4-
viśveṣām | irajyantam | vasūnām / sasahvāṁsam | cit | asya | varpasaḥ || kr̥pa-yataḥ | nūnam | ati | atha ||8.46.16||
mahaḥ | su | vaḥ | aram | iṣe | stavāmahe / mīḷhuṣe | aram-gamāya | jagmaye || yajñebhiḥ | gīḥ-bhiḥ | viśva-manuṣām | marutām / iyakṣasi | gāye | tvā | namasā | girā ||8.46.17||
ye | pātayante | ajma-bhiḥ / girīṇām | snu-bhiḥ | eṣām || yajñam | mahi-svanīnām / sumnam | tuvi-svanīnām | pra | adhvare ||8.46.18||
pra-bhaṅgam | duḥ-matīnām / indra | śaviṣṭha | ā | bhara || rayim | asmabhyam | yujyam | codayat-mate / jyeṣṭham | codayat-mate ||8.46.19||
sanitariti | su-sanitaḥ | ugra / citra | cetiṣṭha | sūnr̥ta || pra-sahā | sam-rāṭ | sahurim | sahantam / bhujyum | vājeṣu | pūrvyam ||8.46.20||

-rv_6:4/5-
ā | saḥ | etu | yaḥ | īvat | ā / adevaḥ | pūrtam | ā-dade || yathā | cit | vaśaḥ | aśvyaḥ / pr̥thu-śravasi | kānīte / asyāḥ | vi-uṣi | ā-dade ||8.46.21||
ṣaṣṭim | sahasrā | aśvyasya | ayutā | asanam / uṣṭrānām | viṁśatim | śatā || daśa | śyāvīnām | śatā | daśa / tri-aruṣīṇām | daśa | gavām | sahasrā ||8.46.22||
daśa | śyāvāḥ | r̥dhat-rayaḥ / vīta-vārāsaḥ | āśavaḥ || mathrāḥ | nemim | ni | vavr̥tuḥ ||8.46.23||
dānāsaḥ | pr̥thu-śravasaḥ / kānītasya | su-rādhasaḥ || ratham | hiraṇyayam | dadat / maṁhiṣṭhaḥ | sūriḥ | abhūt / varṣiṣṭham | akr̥ta | śravaḥ ||8.46.24||
ā | naḥ | vāyo iti | mahe | tane / yāhi | makhāya | pājase || vayam | hi | te | cakr̥ma | bhūri | dāvane / sadyaḥ | cit | mahi | dāvane ||8.46.25||
//5//.

-rv_6:4/6-
yaḥ | aśvebhiḥ | vahate | vaste | usrāḥ / triḥ | sapta | saptatīnām || ebhiḥ | somebhiḥ | somasut-bhiḥ | soma-pāḥ / dānāya | śukrapūta-pāḥ ||8.46.26||
yaḥ | me | imam | cit | ūm̐ iti | tmanā / amandat | citram | dāvane || araṭve | akṣe | nahuṣe | su-kr̥tvani / sukr̥t-tarāya | su-kratuḥ ||8.46.27||
ucathye | vapuṣi | yaḥ | sva-rāṭ / uta | vāyo iti | ghr̥ta-snāḥ || aśva-iṣitam | rajaḥ-iṣitam | śunā-iṣitam / pra | ajma | tat | idam | nu | tat ||8.46.28||
adha | priyam | iṣirāya / ṣaṣṭim | sahasrā | asanam || aśvānām | it | na | vr̥ṣṇām ||8.46.29||
gāvaḥ | na | yūtham | upa | yanti | vadhrayaḥ / upa | mā | ā | yanti | vadhrayaḥ ||8.46.30||
adha | yat | cārathe | gaṇe / śatam | uṣṭrān | acikradat || adha | śvitneṣu | viṁśatim | śatā ||8.46.31||
śatam | dāse | balbūthe / vipraḥ | tarukṣe | ā | dade || te | te | vāyo iti | ime | janāḥ / madanti | indra-gopāḥ / madanti | deva-gopāḥ ||8.46.32||
adha | syā | yoṣaṇā | mahī / pratīcī | vaśam | aśvyam || adhi-rukmā | vi | nīyate ||8.46.33||
//6//.

-rv_6:4/7- (rv_8,47)
mahi | vaḥ | mahatām | avaḥ / varuṇa | mitra | dāśuṣe || yam | ādityāḥ | abhi | druhaḥ / rakṣatha | na | īm | agham | naśat / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.1||
vida | devāḥ | aghānām / ādityāsaḥ | apa-ākr̥tim || pakṣā | vayaḥ | yathā | upari / vi | asme iti | śarma | yacchata / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.2||
vi | asme iti | adhi | śarma | tat / pakṣā | vayaḥ | na | yantana || viśvāni | viśva-vedasaḥ / varūthyā | manāmahe / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.3||
yasmai | arāsata | kṣayam / jīvātum | ca | pra-cetasaḥ || manoḥ | viśvasya | gha | it | ime / ādityāḥ | rāyaḥ | īśate / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.4||
pari | naḥ | vr̥ṇajan | aghā / duḥ-gāni | rathyaḥ | yathā || syāma | it | indrasya | śarmaṇi / ādityānām | uta | avasi / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.5||
//7//.

-rv_6:4/8-
pari-hvr̥tā | it | anā | janaḥ / yuṣmā-dattasya | vāyati || devāḥ | adabhram | āśa | vaḥ / yam | ādityāḥ | ahetana / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.6||
na | tam | tigmam | cana | tyajaḥ / na | drāsat | abhi | tam | guru || yasmai | ūm̐ iti | śarma | sa-prathaḥ / ādityāsaḥ | arādhvam / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.7||
yuṣme iti | devāḥ | api | smasi / yudhyantaḥ-iva | varma-su || yūyam | mahaḥ | naḥ | enasaḥ / yūyam | arbhāt | uruṣyata / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.8||
aditiḥ | naḥ | uruṣyatu / aditiḥ | śarma | yacchatu || mātā | mitrasya | revataḥ / aryamṇaḥ | varuṇasya | ca / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.9||
yat | devāḥ | śarma | śaraṇam / yat | bhadram | yat | anāturam || tri-dhātu | yat | varūthyam / tat | asmāsu | vi | yantana / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.10||
//8//.

-rv_6:4/9-
ādityāḥ | ava | hi | khyata / adhi | kūlāt-iva | spaśaḥ || su-tīrtham | arvataḥ | yathā / anu | naḥ | neṣatha | su-gam / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.11||
na | iha | bhadram | rakṣasvine / na | ava-yai | na | upa-yai | uta || gave | ca | bhadram | dhenave / vīrāya | ca | śravasyate / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.12||
yat | āviḥ | yat | apīcyam / devāsaḥ | asti | duḥ-kr̥tam || trite | tat | viśvam | āptye / āre | asmat | dadhātana / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.13||
yat | ca | goṣu | duḥ-svapnyam / yat | ca | asme iti | duhitaḥ | divaḥ || tritāya | tat | vibhā-vari / āptyāya | parā | vaha / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.14||
niṣkam | vā | gha | kr̥ṇavate / srajam | vā | duhitaḥ | divaḥ || trite | duḥ-svapnyam | sarvam / āptye | pari | dadmasi / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.15||
//9//.

-rv_6:4/10-
tat-annāya | tat-apase / tam | bhāgam | upa-seduṣe || tritāya | ca | dvitāya | ca / uṣaḥ | duḥ-svapnyam | vaha / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.16||
yathā | kalām | yathā | śapham / yathā | r̥ṇam | sam-nayāmasi || eva | duḥ-svapnyam | sarvam / āptye | sam | nayāmasi / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.17||
ajaiṣma | adya | asanāma | ca / abhūma | anāgasaḥ | vayam || uṣaḥ | yasmāt | duḥ-svapnyāt / abhaiṣma | apa | tat | ucchatu / anehasaḥ | vaḥ | ūtayaḥ / su-ūtayaḥ | vaḥ | ūtayaḥ ||8.47.18||
//10//.

-rv_6:4/11- (rv_8,48)
svādoḥ | abhakṣi | vayasaḥ | su-medhāḥ / su-ādhyaḥ | varivovit-tarasya || viśve | yam | devāḥ | uta | martyāsaḥ / madhu | bruvantaḥ | abhi | sam-caranti ||8.48.1||
antariti | ca | pra | agāḥ | aditiḥ | bhavāsi / ava-yātā | harasaḥ | daivyasya || indo iti | indrasya | sakhyam | juṣāṇaḥ / śrauṣṭī-iva | dhuram | anu | rāye | r̥dhyāḥ ||8.48.2||
apāma | somam | amr̥tāḥ | abhūma / aganma | jyotiḥ | avidāma | devān || kim | nūnam | asmān | kr̥ṇavat | arātiḥ / kim | ūm̐ iti | dhūrtiḥ | amr̥ta | martyasya ||8.48.3||
śam | naḥ | bhava | hr̥de | ā | pītaḥ | indo iti / pitā-iva | soma | sūnave | su-śevaḥ || sakhā-iva | sakhye | uru-śaṁsa | dhīraḥ / pra | naḥ | āyuḥ | jīvase | soma | tārīḥ ||8.48.4||
ime | mā | pītāḥ | yaśasaḥ | uruṣyavaḥ / ratham | na | gāvaḥ | sam | anāha | parva-su || te | mā | rakṣantu | vi-srasaḥ | caritrāt / uta | mā | srāmāt | yavayantu | indavaḥ ||8.48.5||
//11//.

-rv_6:4/12-
agnim | na | mā | mathitam | sam | didīpaḥ / pra | cakṣaya | kr̥ṇuhi | vasyasaḥ | naḥ || atha | hi | te | made | ā | soma | manye / revān-iva | pra | cara | puṣṭim | accha ||8.48.6||
iṣireṇa | te | manasā | sutasya / bhakṣīmahi | pitryasya-iva | rāyaḥ || soma | rājan | pra | naḥ | āyūṁṣi | tārīḥ / ahāni-iva | sūryaḥ | vāsarāṇi ||8.48.7||
soma | rājan | mr̥ḷaya | naḥ | svasti / tava | smasi | vratyāḥ | tasya | viddhi || alarti | dakṣaḥ | uta | manyuḥ | indo iti / mā | naḥ | aryaḥ | anu-kāmam | parā | dāḥ ||8.48.8||
tvam | hi | naḥ | tanvaḥ | soma | gopāḥ / gātre-gātre | ni-sasattha | nr̥-cakṣāḥ || yat | te | vayam | pra-mināma | vratāni / saḥ | naḥ | mr̥ḷa | su-sakhā | deva | vasyaḥ ||8.48.9||
r̥dūdareṇa | sakhyā | saceya / yaḥ | mā | na | riṣyet | hari-aśva | pītaḥ || ayam | yaḥ | somaḥ | ni | adhāyi | asme iti / tasmai | indram | pra-tiram | emi | āyuḥ ||8.48.10||
//12//.

-rv_6:4/13-
apa | tyāḥ | asthuḥ | anirāḥ | amīvāḥ / niḥ | atrasan | tamiṣīcīḥ | abhaiṣuḥ || ā | somaḥ | asmān | aruhat | vi-hāyāḥ / aganma | yatra | pra-tirante | āyuḥ ||8.48.11||
yaḥ | naḥ | induḥ | pitaraḥ | hr̥t-su | pītaḥ / amartyaḥ | martyān | ā-viveśa || tasmai | somāya | haviṣā | vidhema / mr̥ḷīke | asya | su-matau | syāma ||8.48.12||
tvam | soma | pitr̥-bhiḥ | sam-vidānaḥ / anu | dyāvāpr̥thivī iti | ā | tatantha || tasmai | te | indo iti | haviṣā | vidhema / vayam | syāma | patayaḥ | rayīṇām ||8.48.13||
trātāraḥ | devāḥ | adhi | vocata | naḥ / mā | naḥ | ni-drā | īśata | mā | uta | jalpiḥ || vayam | somasya | viśvaha | priyāsaḥ / su-vīrāsaḥ | vidatham | ā | vadema ||8.48.14||
tvam | naḥ | soma | viśvataḥ | vayaḥ-dhāḥ / tvam | svaḥ-vit | ā | viśa | nr̥-cakṣāḥ || tvam | naḥ | indo iti | ūti-bhiḥ | sa-joṣāḥ / pāhi | paścātāt | uta | vā | purastāt ||8.48.15||
//13//.

-rv_6:4/14- (rv_8,49)
abhi | pra | vaḥ | su-rādhasam / indram | arca | yathā | vide || yaḥ | jaritr̥-bhyaḥ | magha-vā | puru-vasuḥ / sahasreṇa-iva | śikṣati ||8.49.1||
śatānīkā-iva | pra | jigāti | dhr̥ṣṇu-yā / hanti | vr̥trāṇi | dāśuṣe || gireḥ-iva | pra | rasāḥ | asya | pinvire / datrāṇi | puru-bhojasaḥ ||8.49.2||
ā | tvā | sutāsaḥ | indavaḥ / madāḥ | ye | indra | girvaṇaḥ || āpaḥ | na | vajrin | anu | okyam | saraḥ / pr̥ṇanti | śūra | rādhase ||8.49.3||
anehasam | pra-taraṇam | vivakṣaṇam / madhvaḥ | svādiṣṭham | īm | piba || ā | yathā | mandasānaḥ | kirāsi | naḥ / pra | kṣudrā-iva | tmanā | dhr̥ṣat ||8.49.4||
ā | naḥ | stomam | upa | dravat / hiyānaḥ | aśvaḥ | na | sotr̥-bhiḥ || yam | te | svadhā-van | svadayanti | dhenavaḥ / indra | kaṇveṣu | rātayaḥ ||8.49.5||
//14//.

-rv_6:4/15-
ugram | na | vīram | namasā | upa | sedima / vi-bhūtim | akṣita-vasum || udrī-iva | vajrin | avataḥ | na | siñcate / kṣaranti | indra | dhītayaḥ ||8.49.6||
yat | ha | nūnam | yat | vā | yajñe / yat | vā | pr̥thivyām | adhi || ataḥ | naḥ | yajñam | āśu-bhiḥ | mahe-mate / ugraḥ | ugrebhiḥ | ā | gahi ||8.49.7||
ajirāsaḥ | harayaḥ | ye | te | āśavaḥ / vātāḥ-iva | pra-sakṣiṇaḥ || yebhiḥ | apatyam | manuṣaḥ | pari-īyase / yebhiḥ | viśvam | svaḥ | dr̥śe ||8.49.8||
etāvataḥ | te | īmahe / indra | sumnasya | go-mataḥ || yathā | pra | āvaḥ | magha-van | medhya-atithim / yathā | nīpa-atithim | dhane ||8.49.9||
yathā | kaṇve | magha-van | trasadasyavi / yathā | pakthe | daśa-vraje || yathā | go-śarye | asanoḥ | r̥jiśvani / indra | go-mat | hiraṇya-vat ||8.49.10||
//15//.

-rv_6:4/16- (rv_8,50)
pra | su | śrutam | su-rādhasam / arca | śakram | abhiṣṭaye || yaḥ | sunvate | stuvate | kāmyam | vasu / sahasreṇa-iva | maṁhate ||8.50.1||
śata-anīkāḥ | hetayaḥ | asya | dustarāḥ / indrasya | sam-iṣaḥ | mahīḥ || giriḥ | na | bhujmā | maghavat-su | pinvate / yat | īm | sutāḥ | amandiṣuḥ ||8.50.2||
yat | īm | sutāsaḥ | indavaḥ / abhi | priyam | amandiṣuḥ || āpaḥ | na | dhāyi | savanam | me | ā | vaso iti / dughāḥ-iva | upa | dāśuṣe ||8.50.3||
anehasam | vaḥ | havamānam | ūtaye / madhvaḥ | kṣaranti | dhītayaḥ || ā | tvā | vaso iti | havamānāsaḥ | indavaḥ / upa | stotreṣu | dadhire ||8.50.4||
ā | naḥ | some | su-adhvare / iyānaḥ | atyaḥ | na | tośate || yam | te | svadā-van | svadanti | gūrtayaḥ / paure | chandayase | havam ||8.50.5||
//16//.

-rv_6:4/17-
pra | vīram | ugram | vivicim | dhana-spr̥tam / vi-bhūtim | rādhasaḥ | mahaḥ || udrī-iva | vajrin | avataḥ | vasu-tvanā / sadā | pīpetha | dāśuṣe ||8.50.6||
yat | ha | nūnam | parā-vati / yat | vā | pr̥thivyām | divi || yujānaḥ | indra | hari-bhiḥ | mahe-mate / r̥ṣvaḥ | r̥ṣvebhiḥ | ā | gahi ||8.50.7||
rathirāsaḥ | harayaḥ | ye | te | asridhaḥ / ojaḥ | vātasya | piprati || yebhiḥ | ni | dasyum | manuṣaḥ | ni-ghoṣayaḥ / yebhiḥ | sva1riti svaḥ | pari-īyase ||8.50.8||
etāvataḥ | te | vaso iti / vidyāma | śūra | navyasaḥ || yathā | pra | āvaḥ | etaśam | kr̥tvye | dhane / yathā | vaśam | daśa-vraje ||8.50.9||
yathā | kaṇve | magha-van | medhe | adhvare / dīrgha-nīthe | damūnasi || yathā | go-śarye | asisāsaḥ | adri-vaḥ / mayi | gotram | hari-śriyam ||8.50.10||
//17//.

-rv_6:4/18- (rv_8,51)
yathā | manau | sām-varaṇau / somam | indra | apibaḥ | sutam || nīpa-atithau | magha-van | medhya-atithau / puṣṭi-gau | śruṣṭi-gau | sacā ||8.51.1||
pārṣadvāṇaḥ | praskaṇvam | sam | asādayat / śayānam | jivrim | uddhitam || sahasrāṇi | asisāsat | gavām | r̥ṣiḥ / tvā-ūtaḥ | dasyave | vr̥kaḥ ||8.51.2||
yaḥ | ukthebhiḥ | na | vindhate / cikit | yaḥ | r̥ṣi-codanaḥ || indram | tam | accha | vada | navyasyā | matī / ariṣyantam | na | bhojase ||8.51.3||
yasmai | arkam | sapta-śīrṣāṇam | ānr̥cuḥ / tri-dhātum | ut-tame | pade || saḥ | tu | imā | viśvā | bhuvanāni | cikradat / āt | it | janiṣṭa | pauṁsyam ||8.51.4||
yaḥ | naḥ | dātā | vasūnām / indram | tam | hūmahe | vayam || vidma | hi | asya | su-matim | navīyasīm / gamema | go-mati | vraje ||8.51.5||
//18//.

-rv_6:4/19-
yasmai | tvam | vaso iti | dānāya | śikṣasi / saḥ | rāyaḥ | poṣam | aśnute || tam | tvā | vayam | magha-van | indra | girvaṇaḥ / suta-vantaḥ | havāmahe ||8.51.6||
kadā | cana | starīḥ | asi / na | indra | saścasi | dāśuṣe || upa-upa | it | nu | magha-van | bhūyaḥ | it | nu | te / dānam | devasya | pr̥cyate ||8.51.7||
pra | yaḥ | nanakṣe | abhi | ojasā | krivim / vadhaiḥ | śuṣṇam | ni-ghoṣayan || yadā | it | astambhīt | prathayan | amūm | divam / āt | it | janiṣṭa | pārthivaḥ ||8.51.8||
yasya | ayam | viśvaḥ | āryaḥ / dāsaḥ | śevadhi-pāḥ | ariḥ || tiraḥ | cit | arye | ruśame | pavīravi / tubhya | it | saḥ | ajyate | rayiḥ ||8.51.9||
turaṇyavaḥ | madhu-mantam | ghr̥ta-ścutam / viprāsaḥ | arkam | ānr̥cuḥ || asme iti | rayiḥ | paprathe | vr̥ṣṇyam | śavaḥ / asme iti | suvānāsaḥ | indavaḥ ||8.51.10||
//19//.

-rv_6:4/20- (rv_8,52)
yathā | manau | vivasvati / somam | śakra | apibaḥ | sutam || yathā | trite | chandaḥ | indra | jujoṣasi / āyau | mādayase | sacā ||8.52.1||
pr̥ṣadhre | medhye | mātariśvani / indra | suvāne | amandathāḥ || yathā | somam | daśa-śipre | daśa-oṇye / syūma-raśmau | r̥jūnasi ||8.52.2||
yaḥ | ukthā | kevalā | dadhe / yaḥ | somam | dhr̥ṣitā | apibat || yasmai | viṣṇuḥ | trīṇi | padā | vi-cakrame / upa | mitrasya | dharma-bhiḥ ||8.52.3||
yasya | tvam | indra | stomeṣu | cākanaḥ / vāje | vājin | śatakrato iti śata-krato || tam | tvā | vayam | sudughām-iva | go-duhaḥ / juhūmasi | śravasyavaḥ ||8.52.4||
yaḥ | naḥ | dātā | saḥ | naḥ | pitā / mahān | ugraḥ | īśāna-kr̥t || ayāman | ugraḥ | magha-vā | puru-vasuḥ / goḥ | aśvasya | pra | dātu | naḥ ||8.52.5||
//20//.

-rv_6:4/21-
yasmai | tvam | vaso iti | dānāya | maṁhase / saḥ | rāyaḥ | poṣam | invati || vasu-yavaḥ | vasu-patim | śata-kratum / stomaiḥ | indram | havāmahe ||8.52.6||
kadā | cana | pra | yucchasi / ubhe iti | ni | pāsi | janmanī iti || turīya | āditya | havanam | te | indriyam / ā | tasthau | amr̥tam | divi ||8.52.7||
yasmai | tvam | magha-van | indra | girvaṇaḥ / śikṣo iti | śikṣasi | dāśuṣe || asmākam | giraḥ | uta | sustutim | vaso iti / kaṇva-vat | śr̥ṇudhi | havam ||8.52.8||
astāvi | manma | pūrvyam / brahma | indrāya | vocata || pūrvīḥ | r̥tasya | br̥hatīḥ | anūṣata / stotuḥ | medhāḥ | asr̥kṣata ||8.52.9||
sam | indraḥ | rāyaḥ | br̥hatīḥ | adhūnuta / sam | kṣoṇī iti | sam | ūm̐ iti | sūryam || sam | śukrāsaḥ | śucayaḥ | sam | go-āśiraḥ / somāḥ | indram | amandiṣuḥ ||8.52.10||
//21//.

-rv_6:4/22- (rv_8,53)
upa-mam | tvā | maghonām / jyeṣṭham | ca | vr̥ṣabhāṇām || purbhit-tamam | magha-van | indra | go-vidam / īśānam | rāyaḥ | īmahe ||8.53.1||
yaḥ | āyum | kutsam | atithi-gvam | ardayaḥ / vavr̥dhānaḥ | dive-dive || tam | tvā | vayam | hari-aśvam | śata-kratum / vāja-yantaḥ | havāmahe ||8.53.2||
ā | naḥ | viśveṣām | rasam / madhvaḥ | siñcantu | adrayaḥ || ye | parā-vati | sunvire | janeṣu | ā / ye | arvā-vati | indavaḥ ||8.53.3||
viśvā | dveṣāṁsi | jahi | ca | ava | ca | ā | kr̥dhi / viśve | sanvantu | ā | vasu || śīṣṭeṣu | cit | te | madirāsaḥ | aṁśavaḥ / yatra | somasya | tr̥mpasi ||8.53.4||
//22//.

-rv_6:4/23-
indra | nedīyaḥ | ā | it | ihi / mita-medhābhiḥ | ūti-bhiḥ || ā | śam-tama | śam-tamābhiḥ | abhiṣṭi-bhiḥ / ā | su-āpe | svāpi-bhiḥ ||8.53.5||
āji-turam | sat-patim | viśva-carṣaṇim / kr̥dhi | pra-jāsu | ā-bhagam || pra | su | tira | śacībhiḥ | ye | te | ukthinaḥ / kratum | punate | ānuṣak ||8.53.6||
yaḥ | te | sādhiṣṭhaḥ | avase / te | syāma | bhareṣu | te || vayam | hotrābhiḥ | uta | devahūti-bhiḥ / sasa-vāṁsaḥ | manāmahe ||8.53.7||
aham | hi | te | hari-vaḥ | brahma | vāja-yuḥ / ājim | yāmi | sadā | ūti-bhiḥ || tvām | it | eva | tam | ame | sam | aśva-yuḥ / gavyuḥ | agre | mathīnām ||8.53.8||
//23//.

-rv_6:4/24- (rv_8,54)
etat | te | indra | vīryam / gīḥ-bhiḥ | gr̥ṇanti | kāravaḥ || te | stobhantaḥ | ūrjam | āvan | ghr̥ta-ścutam / paurāsaḥ | nakṣan | dhīti-bhiḥ ||8.54.1||
nakṣante | indram | avase | su-kr̥tyayā / yeṣām | suteṣu | mandase || yathā | sam-varte | amadaḥ | yathā | kr̥śe / eva | asme iti | indra | matsva ||8.54.2||
ā | naḥ | viśve | sa-joṣasaḥ / devāsaḥ | gantana | upa | naḥ || vasavaḥ | rudrāḥ | avase | naḥ | ā | gaman / śr̥ṇvantu | marutaḥ | havam ||8.54.3||
pūṣā | viṣṇuḥ | havanam | me | sarasvatī / avantu | sapta | sindhavaḥ || āpaḥ | vātaḥ | parvatāsaḥ | vanaspatiḥ / śr̥ṇotu | pr̥thivī | havam ||8.54.4||
//24//.

-rv_6:4/25-
yat | indra | rādhaḥ | asti | te / māghonam | maghavat-tama || tena | naḥ | bodhi | sadha-mādyaḥ | vr̥dhe / bhagaḥ | dānāya | vr̥tra-han ||8.54.5||
āji-pate | nr̥-pate | tvam | it | hi | naḥ / vāje | ā | vakṣi | sukrato iti su-krato || vītī | hotrābhiḥ | uta | devavīti-bhiḥ / sasa-vāṁsaḥ | vi | śr̥ṇvire ||8.54.6||
santi | hi | arye | ā-śiṣaḥ / indre | āyuḥ | janānām || asmān | nakṣasva | magha-van | upa | avase / dhukṣasva | pipyuṣīm | iṣam ||8.54.7||
vayam | te | indra | stomebhiḥ | vidhema / tvam | asmākam | śatakrato iti śata-krato || mahi | sthūram | śaśayam | rādhaḥ | ahrayam / praskaṇvāya | ni | tośaya ||8.54.8||
//25//.

-rv_6:4/26- (rv_8,55)
bhūri | it | indrasya | vīryam / vi | akhyam | abhi | ā | ayati || rādhaḥ | te | dasyave | vr̥ka ||8.55.1||
śatam | śvetāsaḥ | ukṣaṇaḥ / divi | tāraḥ | na | rocante || mahnā | divam | na | tastabhuḥ ||8.55.2||
śatam | veṇūn | śatam | śunaḥ / śatam | carmāṇi | mlātāni || śatam | me | balbaja-stukāḥ | aruṣīṇām | catuḥ-śatam ||8.55.3||
su-devāḥ | stha | kāṇvāyanāḥ / vayaḥ-vayaḥ | vi-carantaḥ || aśvāsaḥ | na | caṅkramata ||8.55.4||
āt | it | sāptasya | carkiran / na | anūnasya | mahi | śravaḥ || śyāvīḥ | ati-dhvasan | pathaḥ / cakṣuṣā | cana | sam-naśe ||8.55.5||
//26//.

-rv_6:4/27- (rv_8,56)
prati | te | dasyave | vr̥ka / rādhaḥ | adarśi | ahrayam || dyauḥ | na | prathinā | śavaḥ ||8.56.1||
daśa | mahyam | pauta-krataḥ / sahasrā | dasyave | vr̥kaḥ || nityāt | rāyaḥ | amaṁhata ||8.56.2||
śatam | me | gardabhānām / śatam | ūrṇā-vatīnām || śatam | dāsān | ati | srajaḥ ||8.56.3||
tatro iti | api | pra | anīyata / pūta-kratāyai | vi-aktā || aśvānām | it | na | yūthyām ||8.56.4||
aceti | agniḥ | cikituḥ / havya-vāṭ | saḥ | sumat-rathaḥ || agniḥ | śukreṇa | śociṣā / br̥hat | sūraḥ | arocata / divi | sūryaḥ | arocata ||8.56.5||
//27//.

-rv_6:4/28- (rv_8,57)
yuvam | devā | kratunā | pūrvyeṇa / yuktā | rathena | taviṣam | yajatrā || ā | agacchatam | nāsatyā | śacībhiḥ / idam | tr̥tīyam | savanam | pibāthaḥ ||8.57.1||
yuvām | devāḥ | trayaḥ | ekādaśāsaḥ / satyāḥ | satyasya | dadr̥śe | purastāt || asmākam | yajñam | savanam | juṣāṇā / pātam | somam | aśvinā | dīdyagnī iti dīdi-agnī ||8.57.2||
panāyyam | tat | aśvinā | kr̥tam | vām / vr̥ṣabhaḥ | divaḥ | rajasaḥ | pr̥thivyāḥ || sahasram | śaṁsāḥ | uta | ye | go-iṣṭau / sarvān | it | tān | upa | yāta | pibadhyai ||8.57.3||
ayam | vām | bhāgaḥ | ni-hitaḥ | yajatrā / imāḥ | giraḥ | nāsatyā | upa | yātam || pibatam | somam | madhu-mantam | asme iti / pra | dāśvāṁsam | avatam | śacībhiḥ ||8.57.4||
//28//.

-rv_6:4/29- (rv_8,58)
yam | r̥tvijaḥ | bahudhā | kalpayantaḥ / sa-cetasaḥ | yajñam | imam | vahanti || yaḥ | anūcānaḥ | brāhmaṇaḥ | yuktaḥ | āsīt / kā | svit | tatra | yajamānasya | sam-vit ||8.58.1||
ekaḥ | eva | agniḥ | bahudhā | sam-iddhaḥ / ekaḥ | sūryaḥ | viśvam | anu | pra-bhūtaḥ || ekā | eva | uṣāḥ | sarvam | idam | vi | bhāti / ekam | vai | idam | vi | babhūva | sarvam ||8.58.2||
jyotiṣmantam | ketu-mantam | tri-cakram / su-kham | ratham | su-sadam | bhūri-vāram || citra-maghā | yasya | yoge | adhi-jajñe / tam | vām | huve | ati | riktam | pibadhyai ||8.58.3||
//29//.

-rv_6:4/30- (rv_8,59)
imāni | vām | bhāga-dheyāni | sisrate / indrāvaruṇā | pra | mahe | suteṣu | vām || yajñe-yajñe | ha | savanā | bhuraṇyathaḥ / yat | sunvate | yajamānāya | śikṣathaḥ ||8.59.1||
niḥ-sidhvarīḥ | oṣadhīḥ | āpaḥ | āstām / indrāvaruṇā | mahimānam | āśata || yā | sisratuḥ | rajasaḥ | pāre | adhvanaḥ / yayoḥ | śatruḥ | nakiḥ | adevaḥ | ohate ||8.59.2||
satyam | tat | indrāvaruṇā | kr̥śasya | vām / madhvaḥ | ūrmim | duhate | sapta | vāṇīḥ || tābhiḥ | dāśvāṁsam | avatam | śubhaḥ | patī iti / yaḥ | vām | adabdhaḥ | abhi | pāti | citti-bhiḥ ||8.59.3||
ghr̥ta-pruṣaḥ | saumyāḥ | jīra-dānavaḥ / sapta | svasāraḥ | sadane | r̥tasya || yāḥ | ha | vām | indrāvaruṇā | ghr̥ta-ścutaḥ / tābhiḥ | dhattam | yajamānāya | śikṣatam ||8.59.4||
//30//.

-rv_6:4/31-
avocāma | mahate | saubhagāya / satyam | tveṣābhyām | mahimānam | indriyam || asmān | su | indrāvaruṇā | ghr̥ta-ścutaḥ / tri-bhiḥ | sāptebhiḥ | avatam | śubhaḥ | patī iti ||8.59.5||
indrāvaruṇā | yat | r̥ṣi-bhyaḥ | manīṣām / vācaḥ | matim | śrutam | adattam | agre || yāni | sthānāni | asr̥janta | dhīrāḥ / yajñam | tanvānāḥ | tapasā | abhi | apaśyam ||8.59.6||
indrāvaruṇā | saumanasam | adr̥ptam / rāyaḥ | poṣam | yajamāneṣu | dhattam || pra-jām | puṣṭim | bhūtim | asmāsu | dhattam / dīrghāyu-tvāya | pra | tiratam | naḥ | āyuḥ ||8.59.7||
//31//.

-rv_6:4/32- (rv_8,60)
agne | ā | yāhi | agni-bhiḥ / hotāram | tvā | vr̥ṇīmahe || ā | tvām | anaktu | pra-yatā | haviṣmatī / yajiṣṭham | barhiḥ | ā-sade ||8.60.1||
accha | hi | tvā | sahasaḥ | sūno iti | aṅgiraḥ / srucaḥ | caranti | adhvare || ūrjaḥ | napātam | ghr̥ta-keśam | īmahe / agnim | yajñeṣu | pūrvyam ||8.60.2||
agne | kaviḥ | vedhāḥ | asi / hotā | pāvaka | yakṣyaḥ || mandraḥ | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ / viprebhiḥ | śukra | manma-bhiḥ ||8.60.3||
adrogham | ā | vaha | uśataḥ | yaviṣṭhya / devān | ajasra | vītaye || abhi | prayāṁsi | su-dhitā | ā | vaso iti | gahi / mandasva | dhīti-bhiḥ | hitaḥ ||8.60.4||
tvam | it | sa-prathāḥ | asi / agne | trātaḥ | r̥taḥ | kaviḥ || tvām | viprāsaḥ | sam-idhāna | dīdi-vaḥ / ā | vivāsanti | vedhasaḥ ||8.60.5||
//32//.

-rv_6:4/33-
śoca | śociṣṭha | dīdihi | viśe | mayaḥ / rāsva | stotre | mahān | asi || devānām | śarman | mama | santu | sūrayaḥ / śatru-sahaḥ | su-agnayaḥ ||8.60.6||
yathā | cit | vr̥ddham | atasam / agne | sam-jūrvasi | kṣami || eva | daha | mitra-mahaḥ | yaḥ | asma-dhruk / duḥ-manmā | kaḥ | ca | venati ||8.60.7||
mā | naḥ | martāya | ripave | rakṣasvine / mā | agha-śaṁsāya | rīradhaḥ || asredhat-bhiḥ | taraṇi-bhiḥ | yaviṣṭhya / śivebhiḥ | pāhi | pāyu-bhiḥ ||8.60.8||
pāhi | naḥ | agne | ekayā / pāhi | uta | dvitīyayā || pāhi | gīḥ-bhiḥ | tisr̥-bhiḥ | ūrjām | pate / pāhi | catasr̥-bhiḥ | vaso iti ||8.60.9||
pāhi | viśvasmāt | rakṣasaḥ | arāvṇaḥ / pra | sma | vājeṣu | naḥ | ava || tvām | it | hi | nediṣṭham | deva-tātaye / āpim | nakṣāmahe | vr̥dhe ||8.60.10||
//33//.

-rv_6:4/34-
ā | naḥ | agne | vayaḥ-vr̥dham / rayim | pāvaka | śaṁsyam || rāsva | ca | naḥ | upa-māte | puru-spr̥ham / su-nītī | svayaśaḥ-taram ||8.60.11||
yena | vaṁsāma | pr̥tanāsu | śardhataḥ / tarantaḥ | aryaḥ | ā-diśaḥ || saḥ | tvam | naḥ | vardha | prayasā | śacīvaso iti śacī-vaso / jinva | dhiyaḥ | vasu-vidaḥ ||8.60.12||
śiśānaḥ | vr̥ṣabhaḥ | yathā / agniḥ | śr̥ṅge iti | davidhvat || tigmāḥ | asya | hanavaḥ | na | prati-dhr̥ṣe / su-jambhaḥ | sahasaḥ | yahuḥ ||8.60.13||
nahi | te | agne | vr̥ṣabha | prati-dhr̥ṣe / jambhāsaḥ | yat | vi-tiṣṭhase || saḥ | tvam | naḥ | hotariti | su-hutam | haviḥ | kr̥dhi / vaṁsva | naḥ | vāryā | puru ||8.60.14||
śeṣe | vaneṣu | mātroḥ / sam | tvā | martāsaḥ | indhate || atandraḥ | havyā | vahasi | haviḥ-kr̥taḥ / āt | it | deveṣu | rājasi ||8.60.15||
//34//.

-rv_6:4/35-
sapta | hotāraḥ | tam | it | īḷate | tvā / agne | su-tyajam | ahrayam || bhinatsi | adrim | tapasā | vi | śociṣā / pra | agne | tiṣṭha | janān | ati ||8.60.16||
agnim-agnim | vaḥ | adhri-gum / huvema | vr̥kta-barhiṣaḥ || agnim | hita-prayasaḥ | śaśvatīṣu / ā | hotāram | carṣaṇīnām ||8.60.17||
ketena | śarman | sacate | su-sāmani / agne | tubhyam | cikitvanā || iṣaṇyayā | naḥ | puru-rūpam | ā | bhara / vājan | nediṣṭham | ūtaye ||8.60.18||
agne | jaritaḥ | viśpatiḥ / tepānaḥ | deva | rakṣasaḥ || aproṣi-vān | gr̥ha-patiḥ | mahān | asi / divaḥ | pāyuḥ | duroṇa-yuḥ ||8.60.19||
mā | naḥ | rakṣaḥ | ā | veśīt | āghr̥ṇivaso ityāghr̥ṇi-vaso / mā | yātuḥ | yātu-māvatām || paraḥ-gavyūti | anirām | apa | kṣudham / agne | sedha | rakṣasvinaḥ ||8.60.20||
//35//.

-rv_6:4/36- (rv_8,61)
ubhayam | śr̥ṇavat | ca | naḥ / indraḥ | arvāk | idam | vacaḥ || satrācyā | magha-vā | soma-pītaye / dhiyā | śaviṣṭhaḥ | ā | gamat ||8.61.1||
tam | hi | sva-rājam | vr̥ṣabham | tam | ojase / dhiṣaṇe iti | niḥ-tatakṣatuḥ || uta | upa-mānām | prathamaḥ | ni | sīdasi / soma-kāmam | hi | te | manaḥ ||8.61.2||
ā | vr̥ṣasva | puruvaso iti puru-vaso / sutasya | indra | andhasaḥ || vidma | hi | tvā | hari-vaḥ | pr̥t-su | sasahim / adhr̥ṣṭam | cit | dadhr̥ṣvaṇim ||8.61.3||
aprāmi-satya | magha-van | tathā | it | asat / indra | kratvā | yathā | vaśaḥ || sanema | vājam | tava | śiprin | avasā / makṣu | cit | yantaḥ | adri-vaḥ ||8.61.4||
śagdhi | ūm̐ iti | su | śacī-pate / indra | viśvābhiḥ | ūti-bhiḥ || bhagam | na | hi | tvā | yaśasam | vasu-vidam / anu | śūra | carāmasi ||8.61.5||
//36//.

-rv_6:4/37-
pauraḥ | aśvasya | puru-kr̥t | gavām / asi | utsaḥ | deva | hiraṇyayaḥ || nakiḥ | hi | dānam | pari-mardhiṣat | tve iti / yat-yat | yāmi | tat | ā | bhara ||8.61.6||
tvam | hi | ā | ihi | cerave / vidāḥ | bhagam | vasuttaye || ut | vavr̥ṣasva | magha-van | go-iṣṭaye / ut | indra | aśvam-iṣṭaye ||8.61.7||
tvam | puru | sahasrāṇi | śatāni | ca / yūthā | dānāya | maṁhase || ā | puram-daram | cakr̥ma | vipra-vacasaḥ / indram | gāyantaḥ | avase ||8.61.8||
avipraḥ | vā | yat | avidhat / vipraḥ | vā | indra | te | vacaḥ || saḥ | pra | mamandat | tvā-yā | śatakrato iti śāta-krato / prācāmanyo iti prācā-manyo | aham-sana ||8.61.9||
ugra-bāhuḥ | mrakṣa-kr̥tvā | puram-daraḥ / yadi | me | śr̥ṇavat | havam || vasu-yavaḥ | vasu-patim | śata-kratum / stomaiḥ | indram | havāmahe ||8.61.10||
//37//.

-rv_6:4/38-
na | pāpāsaḥ | manāmahe / na | arāyāsaḥ | na | jaḷhavaḥ || yat | it | nu | indram | vr̥ṣaṇam | sacā | sute / sakhāyam | kr̥ṇavāmahai ||8.61.11||
ugram | yuyujma | pr̥tanāsu | sasahim / r̥ṇa-kātim | adābhyam || veda | bhr̥mam | cit | sanitā | rathi-tamaḥ / vājinam | yam | it | ūm̐ iti | naśat ||8.61.12||
yataḥ | indra | bhayāmahe / tataḥ | naḥ | abhayam | kr̥dhi || magha-van | śagdhi | tava | tat | naḥ | ūti-bhiḥ / vi | dviṣaḥ | vi | mr̥dhaḥ | jahi ||8.61.13||
tvam | hi | rādhaḥ-pate | rādhasaḥ | mahaḥ / kṣayasya | asi | vidhataḥ || tam | tvā | vayam | magha-van | indra | girvaṇaḥ / suta-vantaḥ | havāmahe ||8.61.14||
indraḥ | spaṭ | uta | vr̥tra-hā / paraḥ-pāḥ | naḥ | vareṇyaḥ || saḥ | naḥ | rakṣiṣat | caramam | saḥ | madhyamam / saḥ | paścāt | pātu | naḥ | puraḥ ||8.61.15||
//38//.

-rv_6:4/39-
tvam | naḥ | paścāt | adharāt | uttarāt | puraḥ / indra | ni | pāhi | viśvataḥ || āre | asmat | kr̥ṇuhi | daivyam | bhayam / āre | hetīḥ | adevīḥ ||8.61.16||
adya-adya | śvaḥ-śvaḥ / indra | trāsva | pare | ca | naḥ || viśvā | ca | naḥ | jaritr̥̄n | sat-pate | ahā / divā | naktam | ca | rakṣiṣaḥ ||8.61.17||
pra-bhaṅgī | śūraḥ | magha-vā | tuvi-maghaḥ / sam-miślaḥ | vīryāya | kam || ubhā | te | bāhū iti | vr̥ṣaṇā | śatakrato iti śata-krato / ni | yā | vajram | mimikṣatuḥ ||8.61.18||
//39//.

-rv_6:4/40- (rv_8,62)
pro iti | asmai | upa-stutim / bharata | yat | jujoṣati || ukthaiḥ | indrasya | māhinam / vayaḥ | vardhanti | sominaḥ / bhadrāḥ | indrasya | rātayaḥ ||8.62.1||
ayujaḥ | asamaḥ | nr̥-bhiḥ / ekaḥ | kr̥ṣṭīḥ | ayāsyaḥ || pūrvīḥ | ati | pra | vavr̥dhe / viśvā | jātāni | ojasā / bhadrāḥ | indrasya | rātayaḥ ||8.62.2||
ahitena | cit | arvatā / jīra-dānuḥ | sisāsati || pra-vācyam | indra | tat | tava / vīryāṇi | kariṣyataḥ / bhadrāḥ | indrasya | rātayaḥ ||8.62.3||
ā | yāhi | kr̥ṇavāma | te / indra | brahmāṇi | vardhanā || yebhiḥ | śaviṣṭha | cākanaḥ / bhadram | iha | śravasyate / bhadrāḥ | indrasya | rātayaḥ ||8.62.4||
dhr̥ṣataḥ | cit | dhr̥ṣat | manaḥ / kr̥ṇoṣi | indra | yat | tvam || tīvraiḥ | somaiḥ | saparyataḥ / namaḥ-bhiḥ | prati-bhūṣataḥ / bhadrāḥ | indrasya | rātayaḥ ||8.62.5||
ava | caṣṭe | r̥cīṣamaḥ / avatān-iva | mānuṣaḥ || juṣṭvī | dakṣasya | sominaḥ / sakhāyam | kr̥ṇute | yujam / bhadrāḥ | indrasya | rātayaḥ ||8.62.6||
//40//.

-rv_6:4/41-
viśve | te | indra | vīryam / devāḥ | anu | kratum | daduḥ || bhuvaḥ | viśvasya | go-patiḥ | puru-stuta / bhadrāḥ | indrasya | rātayaḥ ||8.62.7||
gr̥ṇe | tat | indra | te | śavaḥ / upa-mam | deva-tātaye || yat | haṁsi | vr̥tram | ojasā | śacī-pate / bhadrāḥ | indrasya | rātayaḥ ||8.62.8||
samanā-iva | vapuṣyataḥ / kr̥ṇavat | mānuṣā | yugā || vide | tat | indraḥ | cetanam | adha | śrutaḥ / bhadrāḥ | indrasya | rātayaḥ ||8.62.9||
ut | jātam | indra | te | śavaḥ / ut | tvām | ut | tava | kratum || bhūrigo iti bhūri-go | bhūri | vavr̥dhuḥ / magha-van | tava | śarmaṇi / bhadrāḥ | indrasya | rātayaḥ ||8.62.10||
aham | ca | tvam | ca | vr̥tra-han / sam | yujyāva | sani-bhyaḥ | ā || arāti-vā | cit | adri-vaḥ / anu | nau | śūra | maṁsate / bhadrāḥ | indrasya | rātayaḥ ||8.62.11||
satyam | it | vai | ūm̐ iti | tam | vayam / indram | stavāma | na | anr̥tam || mahān | asunvataḥ | vadhaḥ / bhūri | jyotīṁṣi | sunvataḥ / bhadrāḥ | indrasya | rātayaḥ ||8.62.12||
//41//.

-rv_6:4/42- (rv_8,63)
saḥ | pūrvyaḥ | mahānām / venaḥ | kratu-bhiḥ | ānaje || yasya | dvārā | manuḥ | pitā / deveṣu | dhiyaḥ | ānaje ||8.63.1||
divaḥ | mānam | na | ut | sadan / soma-pr̥ṣṭhāsaḥ | adrayaḥ || ukthā | brahma | ca | śaṁsyā ||8.63.2||
saḥ | vidvān | aṅgiraḥ-bhyaḥ / indraḥ | gāḥ | avr̥ṇot | apa || stuṣe | tat | asya | pauṁsyam ||8.63.3||
saḥ | pratna-thā | kavi-vr̥dhaḥ / indraḥ | vākasya | vakṣaṇiḥ || śivaḥ | arkasya | homani / asma-trā | gantu | avase ||8.63.4||
āt | ūm̐ iti | nu | te | anu | kratum / svāhā | varasya | yajyavaḥ || śvātram | arkāḥ | anūṣata / indra | gotrasya | dāvane ||8.63.5||
indre | viśvāni | vīryā / kr̥tāni | kartvāni | ca || yam | arkāḥ | adhvaram | viduḥ ||8.63.6||
//42//.

-rv_6:4/43-
yat | pāñca-janyayā | viśā / indre | ghoṣāḥ | asr̥kṣata || astr̥ṇāt | barhaṇā | vipaḥ / aryaḥ | mānasya | saḥ | kṣayaḥ ||8.63.7||
iyam | ūm̐ iti | te | anu-stutiḥ / cakr̥ṣe | tāni | pauṁsyā || pra | āvaḥ | cakrasya | vartanim ||8.63.8||
asya | vr̥ṣṇaḥ | vi-odane / uru | kramiṣṭa | jīvase || yavam | na | paśvaḥ | ā | dade ||8.63.9||
tat | dadhānāḥ | avasyavaḥ / yuṣmābhiḥ | dakṣa-pitaraḥ || syāma | marutvataḥ | vr̥dhe ||8.63.10||
baṭ | r̥tviyāya | dhāmne / r̥kva-bhiḥ | śūra | nonumaḥ || jeṣāma | indra | tvayā | yujā ||8.63.11||
asme iti | rudrāḥ | mehanā | parvatāsaḥ / vr̥tra-hatye | bhara-hūtau | sa-joṣāḥ || yaḥ | śaṁsate | stuvate | dhāyi | pajraḥ / indra-jyeṣṭhāḥ | asmān | avantu | devāḥ ||8.63.12||
//43//.

-rv_6:4/44- (rv_8,64)
ut | tvā | mandantu | stomāḥ / kr̥ṇuṣva | rādhaḥ | adri-vaḥ || ava | brahma-dviṣaḥ | jahi ||8.64.1||
padā | paṇīn | arādhasaḥ / ni | bādhasva | mahān | asi || nahi | tvā | kaḥ | cana | prati ||8.64.2||
tvam | īśiṣe | sutānām / indra | tvam | asutānām || tvam | rājā | janānām ||8.64.3||
ā | ihi | pra | ihi | kṣayaḥ | divi / ā-ghoṣan | carṣaṇīṇām || ā | ubhe iti | pr̥ṇāsi | rodasī iti ||8.64.4||
tyam | cit | parvatam | girim / śata-vantam | sahasriṇam || vi | stotr̥-bhyaḥ | rurojitha ||8.64.5||
vayam | ūm̐ iti | tvā | divā | sute / vayam | naktam | havāmahe || asmākam | kāmam | ā | pr̥ṇa ||8.64.6||
//44//.

-rv_6:4/45-
kva | syaḥ | vr̥ṣabhaḥ | yuvā / tuvi-grīvaḥ | anānataḥ || brahmā | kaḥ | tam | saparyati ||8.64.7||
kasya | svit | savanam | vr̥ṣā / jujuṣvān | ava | gacchati || indram | kaḥ | ūm̐ iti | svit | ā | cake ||8.64.8||
kam | te | dānāḥ | asakṣata / vr̥tra-han | kam | su-vīryā || ukthe | kaḥ | ūm̐ iti | svit | antamaḥ ||8.64.9||
ayam | te | mānuṣe | jane / somaḥ | pūruṣu | sūyate || tasya | ā | ihi | pra | drava | piba ||8.64.10||
ayam | te | śaryaṇā-vati / su-somāyām | adhi | priyaḥ || ārjīkīye | madin-tamaḥ ||8.64.11||
tam | adya | rādhase | mahe / cārum | madāya | ghr̥ṣvaye || ā | ihi | īm | indra | drava | piba ||8.64.12||
//45//.

-rv_6:4/46- (rv_8,65)
yat | indra | prāk | apāk | udak / nyak | vā | hūyase | nr̥-bhiḥ || ā | yāhi | tūyam | āśu-bhiḥ ||8.65.1||
yat | vā | pra-sravaṇe | divaḥ / mādayāse | svaḥ-nare || yat | vā | samudre | andhasaḥ ||8.65.2||
ā | tvā | gīḥ-bhiḥ | mahām | urum / huve | gām-iva | bhojase || indra | somasya | pītaye ||8.65.3||
ā | te | indra | mahimānam / harayaḥ | deva | te | mahaḥ || rathe | vahantu | bibhrataḥ ||8.65.4||
indra | gr̥ṇīṣe | ūm̐ iti | stuṣe / mahān | ugraḥ | īśāna-kr̥t || ā | ihi | naḥ | sutam | piba ||8.65.5||
suta-vantaḥ | tvā | vayam / prayasvantaḥ | havāmahe || idam | naḥ | barhiḥ | ā-sade ||8.65.6||
//46//.

-rv_6:4/47-
yat | cit | hi | śaśvatām | asi / indra | sādhāraṇaḥ | tvam || tam | tvā | vayam | havāmahe ||8.65.7||
idam | te | somyam | madhu / adhukṣan | adri-bhiḥ | naraḥ || juṣāṇaḥ | indra | tat | piba ||8.65.8||
viśvān | aryaḥ | vipaḥ-citaḥ / ati | khyaḥ | tūyam | ā | gahi || asme iti | dhehi | śravaḥ | br̥hat ||8.65.9||
dātā | me | pr̥ṣatīnām / rājā | hiraṇya-vīnām || mā | devāḥ | magha-vā | riṣat ||8.65.10||
sahasre | pr̥ṣatīnām / adhi | candram | br̥hat | pr̥thu || śukram | hiraṇyam | ā | dade ||8.65.11||
napātaḥ | duḥ-gahasya | me / sahasreṇa | su-rādhasaḥ || śravaḥ | deveṣu | akrata ||8.65.12||
//47//.

-rv_6:4/48- (rv_8,66)
taraḥ-bhiḥ | vaḥ | vidat-vasum / indram | sa-bādhaḥ | ūtaye || br̥hat | gāyantaḥ | suta-some | adhvare / huve | bharam | na | kāriṇam ||8.66.1||
na | yam | dudhrāḥ | varante | na | sthirāḥ | muraḥ / made | su-śipram | andhasaḥ || yaḥ | ā-dr̥tya | śaśamānāya | sunvate / dātā | jaritre | ukthyam ||8.66.2||
yaḥ | śakraḥ | mr̥kṣaḥ | aśvyaḥ / yaḥ | vā | kījaḥ | hiraṇyayaḥ || saḥ | ūrvasya | rejayati | apa-vr̥tim / indraḥ | gavyasya | vr̥tra-hā ||8.66.3||
ni-khātam | cit | yaḥ | puru-saṁbhr̥tam | vasu / ut | it | vapati | dāśuṣe || vajrī | su-śipraḥ | hari-aśvaḥ | it | karat / indraḥ | kratvā | yathā | vaśat ||8.66.4||
yat | vavantha | puru-stuta / purā | cit | śūra | nr̥ṇām || vayam | tat | te | indra | sam | bharāmasi / yajñam | uktham | turam | vacaḥ ||8.66.5||
//48//.

-rv_6:4/49-
sacā | someṣu | puru-hūta | vajri-vaḥ / madāya | dyukṣa | soma-pāḥ || tvam | it | hi | brahma-kr̥te | kāmyam | vasu / deṣṭhaḥ | sunvate | bhuvaḥ ||8.66.6||
vayam | enam | idā | hyaḥ / apīpema | iha | vajriṇam || tasmai | ūm̐ iti | adya | samanā | sutam | bhara / ā | nūnam | bhūṣata | śrute ||8.66.7||
vr̥kaḥ | cit | asya | vāraṇaḥ | urā-mathiḥ / ā | vayuneṣu | bhūṣati || saḥ | imam | naḥ | stomam | jujuṣāṇaḥ | ā | gahi / indra | pra | citrayā | dhiyā ||8.66.8||
kat | ūm̐ iti | nu | asya | akr̥tam / indrasya | asti | pauṁsyam || keno iti | nu | kam | śromatena | na | śuśruve / januṣaḥ | pari | vr̥tra-hā ||8.66.9||
kat | ūm̐ iti | mahīḥ | adhr̥ṣṭāḥ | asya | taviṣīḥ / kat | ūm̐ iti | vr̥tra-ghnaḥ | astr̥tam || indraḥ | viśvān | beka-nāṭān | ahaḥ-dr̥ṣaḥ / uta | kratvā | paṇīn | abhi ||8.66.10||
//49//.

-rv_6:4/50-
vayam | gha | te | apūrvyā / indra | brahmāṇi | vr̥tra-han || puru-tamāsaḥ | puru-hūta | vajri-vaḥ / bhr̥tim | na | pra | bharāmasi ||8.66.11||
pūrvīḥ | cit | hi | tve iti | tuvi-kūrmin | ā-śasaḥ / havante | indra | ūtayaḥ || tiraḥ | cit | aryaḥ | savanā | ā | vaso iti | gahi / śaviṣṭha | śrudhi | me | havam ||8.66.12||
vayam | gha | te | tve iti | it | ūm̐ iti / indra | viprāḥ | api | smasi || nahi | tvat | anyaḥ | puru-hūta | kaḥ | cana / magha-van | asti | marḍitā ||8.66.13||
tvam | naḥ | asyāḥ | amateḥ | uta | kṣudhaḥ / abhi-śasteḥ | ava | spr̥dhi || tvam | naḥ | ūtī | tava | citrayā | dhiyā / śikṣa | śaciṣṭha | gātu-vit ||8.66.14||
somaḥ | it | vaḥ | sutaḥ | astu / kalayaḥ | mā | bibhītana || apa | it | eṣaḥ | dhvasmā | ayati / svayam | gha | eṣaḥ | apa | ayati ||8.66.15||
//50//.

-rv_6:4/51- (rv_8,67)
tyān | nu | kṣatriyān | avaḥ / ādityān | yāciṣāmahe || su-mr̥ḷīkān | abhiṣṭaye ||8.67.1||
mitraḥ | naḥ | ati | aṁhatim / varuṇaḥ | parṣat | aryamā || ādityāsaḥ | yathā | viduḥ ||8.67.2||
teṣām | hi | citram | ukthyam / varūtham | asti | dāśuṣe || ādityānām | aram-kr̥te ||8.67.3||
mahi | vaḥ | mahatām | avaḥ / varuṇa | mitra | aryaman || avāṁsi | ā | vr̥ṇīmahe ||8.67.4||
jīvān | naḥ | abhi | dhetana / ādityāsaḥ | purā | hathāt || kat | ha | stha | havana-śrutaḥ ||8.67.5||
//51//.

-rv_6:4/52-
yat | vaḥ | śrāntāya | sunvate / varūtham | asti | yat | chardiḥ || tena | naḥ | adhi | vocata ||8.67.6||
asti | devāḥ | aṁhoḥ | uru / asti | ratnam | anāgasaḥ || ādityāḥ | adbhuta-enasaḥ ||8.67.7||
mā | naḥ | setuḥ | siset | ayam / mahe | vr̥ṇaktu | naḥ | pari || indraḥ | it | hi | śrutaḥ | vaśī ||8.67.8||
mā | naḥ | mr̥cā | ripūṇām / vr̥jinānām | aviṣyavaḥ || devāḥ | abhi | pra | mr̥kṣata ||8.67.9||
uta | tvām | adite | mahi / aham | devi | upa | bruve || su-mr̥ḷīkām | abhiṣṭaye ||8.67.10||
//52//.

-rv_6:4/53-
parṣi | dīne | gabhīre | ā / ugra-putre | jighāṁsataḥ || mākiḥ | tokasya | naḥ | riṣat ||8.67.11||
anehaḥ | naḥ | uru-vraje / urūci | vi | pra-sartave || kr̥dhi | tokāya | jīvase ||8.67.12||
ye | mūrdhānaḥ | kṣitīnām / adabdhāsaḥ | sva-yaśasaḥ || vratā | rakṣante | adruhaḥ ||8.67.13||
te | naḥ | āsnaḥ | vr̥kāṇām / ādityāsaḥ | mumocata || stenam | baddham-iva | adite ||8.67.14||
apo iti | su | naḥ | iyam | śaruḥ / ādityāḥ | apa | duḥ-matiḥ || asmat | etu | ajaghnuṣī ||8.67.15||
//53//.

-rv_6:4/54-
śaśvat | hi | vaḥ | su-dānavaḥ / ādityāḥ | ūti-bhiḥ | vayam || purā | nūnam | bubhujmahe ||8.67.16||
śaśvantam | hi | pra-cetasaḥ / prati-yantam | cit | enasaḥ || devāḥ | kr̥ṇutha | jīvase ||8.67.17||
tat | su | naḥ | navyam | sanyase / ādityāḥ | yat | mumocati || bandhāt | baddham-iva | adite ||8.67.18||
na | asmākam | asti | tat | taraḥ / ādityāsaḥ | ati-skade || yūyam | asmabhyam | mr̥ḷata ||8.67.19||
mā | naḥ | hetiḥ | vivasvataḥ / ādityāḥ | kr̥trimā | śaruḥ || purā | nu | jarasaḥ | vadhīt ||8.67.20||
vi | su | dveṣaḥ | vi | aṁhatim / ādityāsaḥ | vi | sam-hitam || viṣvak | vi | vr̥hata | rapaḥ ||8.67.21||
//54//.

-rv_6:5/1- (rv_8,68)
ā | tvā | ratham | yathā | ūtaye / sumnāya | vartayāmasi || tuvi-kūrmim | r̥ti-saham / indra | śaviṣṭha | sat-pate ||8.68.1||
tuvi-śuṣma | tuvikrato iti tuvi-krato / śacī-vaḥ | viśvayā | mate || ā | paprātha | mahi-tvanā ||8.68.2||
yasya | te | mahinā | mahaḥ / pari | jmāyantam | īyatuḥ || hastā | vajram | hiraṇyayam ||8.68.3||
viśvānarasya | vaḥ | patim / anānatasya | śavasaḥ || evaiḥ | ca | carṣaṇīnām / ūtī | huve | rathānām ||8.68.4||
abhiṣṭaye | sadā-vr̥dham / svaḥ-mīḷheṣu | yam | naraḥ || nānā | havante | ūtaye ||8.68.5||
//1//.

-rv_6:5/2-
paraḥ-mātram | r̥cīṣamam / indram | ugram | su-rādhasam || īśānam | cit | vasūnām ||8.68.6||
tam-tam | it | rādhase | mahe / indram | codāmi | pītaye || yaḥ | pūrvyām | anu-stutim / īśe | kr̥ṣṭīnām | nr̥tuḥ ||8.68.7||
na | yasya | te | śavasāna / sakhyam | ānaṁśa | martyaḥ || nakiḥ | śavāṁsi | te | naśat ||8.68.8||
tvā-ūtāsaḥ | tvā | yujā / ap-su | sūrye | mahat | dhanam || jayema | pr̥t-su | vajri-vaḥ ||8.68.9||
tam | tvā | yajñebhiḥ | īmahe / tam | gīḥ-bhiḥ | girvaṇaḥ-tama || indra | yathā | cit | āvitha / vājeṣu | puru-māyyam ||8.68.10||
//2//.

-rv_6:5/3-
yasya | te | svādu | sakhyam / svādvī | pra-nītiḥ | adri-vaḥ || yajñaḥ | vitantasāyyaḥ ||8.68.11||
uru | naḥ | tanve | tane / uru | kṣayāya | naḥ | kr̥dhi || uru | naḥ | yandhi | jīvase ||8.68.12||
urum | nr̥-bhyaḥ | urum | gave / urum | rathāya | panthām || deva-vītim | manāmahe ||8.68.13||
upa | mā | ṣaṭ | dvā-dvā / naraḥ | somasya | harṣyā || tiṣṭhanti | svādu-rātayaḥ ||8.68.14||
r̥jrau | indrote | ā | dade / harī iti | r̥kṣasya | sūnavi || āśva-medhasya | rohitā ||8.68.15||
//3//.

-rv_6:5/4-
su-rathān | ātithi-gve / su-abhīśūn | ārkṣe || āśva-medhe | su-peśasaḥ ||8.68.16||
ṣaṭ | aśvān | ātithi-gve | indrote | vadhū-mataḥ || sacā | pūta-kratau | sanam ||8.68.17||
ā | eṣu | cetat | vr̥ṣaṇ-vatī / antaḥ | r̥jreṣu | aruṣī || su-abhīśuḥ | kaśā-vatī ||8.68.18||
na | yuṣme iti | vāja-bandhavaḥ / ninitsuḥ | cana | martyaḥ || avadyam | adhi | dīdharat ||8.68.19||
//4//.

-rv_6:5/5- (rv_8,69)
pra-pra | vaḥ | tri-stubham | iṣam / mandat-vīrāya | indave || dhiyā | vaḥ | medha-sātaye / puram-dhyā | ā | vivāsati ||8.69.1||
nadam | vaḥ | odatīnām / nadam | yoyuvatīnām || patim | vaḥ | aghnyānām / dhenūnām | iṣudhyasi ||8.69.2||
tāḥ | asya | sūda-dohasaḥ / somam | śrīṇanti | pr̥śnayaḥ || janman | devānām | viśaḥ / triṣu | ā | rocane | divaḥ ||8.69.3||
abhi | pra | go-patim | girā / indram | arca | yathā | vide || sūnum | satyasya | sat-patim ||8.69.4||
ā | harayaḥ | sasr̥jrire / aruṣīḥ | adhi | barhiṣi || yatra | abhi | sam-navāmahe ||8.69.5||
//5//.

-rv_6:5/6-
indrāya | gāvaḥ | ā-śiram / duduhre | vajriṇe | madhu || yat | sīm | upa-hvare | vidat ||8.69.6||
ut | yat | bradhnasya | viṣṭapam / gr̥ham | indraḥ | ca | ganvahi || madhvaḥ | pītvā | sacevahi / triḥ | sapta | sakhyuḥ | pade ||8.69.7||
arcata | pra | arcata / priya-medhāsaḥ | arcata || arcantu | putrakāḥ | uta / puram | na | dhr̥ṣṇu | arcata ||8.69.8||
ava | svarāti | gargaraḥ / godhā | pari | sanisvanat || piṅgā | pari | caniskadat / indrāya | brahma | ut-yatam ||8.69.9||
ā | yat | patanti | enyaḥ / su-dughāḥ | anapa-sphuraḥ || apa-sphuram | gr̥bhāyata / somam | indrāya | pātave ||8.69.10||
//6//.

-rv_6:5/7-
apāt | indraḥ | apāt | agniḥ / viśve | devāḥ | amatsata || varuṇaḥ | it | iha | kṣayat / tam | āpaḥ | abhi | anūṣata / vatsam | saṁśiśvarīḥ-iva ||8.69.11||
su-devaḥ | asi | varuṇa / yasya | te | sapta | sindhavaḥ || anu-kṣaranti | kākudam / sūrmyam | suṣirām-iva ||8.69.12||
yaḥ | vyatīn | aphāṇayat / su-yuktān | upa | dāśuṣe || takvaḥ | netā | tat | it | vapuḥ / upa-mā | yaḥ | amucyata ||8.69.13||
ati | it | ūm̐ iti | śakraḥ | ohate / indraḥ | viśvāḥ | ati | dviṣaḥ || bhinat | kanīnaḥ | odanam / pacyamānam | paraḥ | girā ||8.69.14||
arbhakaḥ | na | kumārakaḥ / adhi | tiṣṭhat | navam | ratham || saḥ | pakṣat | mahiṣam | mr̥gam / pitre | mātre | vibhu-kratum ||8.69.15||
ā | tu | su-śipra | dam-pate / ratham | tiṣṭha | hiraṇyayam || adha | dyukṣam | sacevahi / sahasra-pādam | aruṣam / svasti-gām | anehasam ||8.69.16||
tam | gha | īm | itthā | namasvinaḥ / upa | sva-rājam | āsate || artham | cit | asya | su-dhitam | yat | etave / ā-vartayanti | dāvane ||8.69.17||
anu | pratnasya | okasaḥ / priya-medhāsaḥ | eṣām || pūrvām | anu | pra-yatim | vr̥kta-barhiṣaḥ / hita-prayasaḥ | āśata ||8.69.18||
//7//.

-rv_6:5/8- (rv_8,70)
yaḥ | rājā | carṣaṇīnām / yātā | rathebhiḥ | adhri-guḥ || viśvāsām | tarutā | pr̥tanānām / jyeṣṭhaḥ | yaḥ | vr̥tra-hā | gr̥ṇe ||8.70.1||
indram | tam | śumbha | puru-hanman | avase / yasya | dvitā | vi-dhartari || hastāya | vajraḥ | prati | dhāyi | darśataḥ / mahaḥ | dive | na | sūryaḥ ||8.70.2||
nakiḥ | tam | karmaṇā | naśat / yaḥ | cakāra | sadā-vr̥dham || indram | na | yajñaiḥ | viśva-gūrtam | r̥bhvasam / adhr̥ṣṭam | dhr̥ṣṇu-ojasam ||8.70.3||
aṣāḷham | ugram | pr̥tanāsu | sasahim / yasmin | mahīḥ | uru-jrayaḥ || sam | dhenavaḥ | jāyamāne | anonavuḥ / dyāvaḥ | kṣāmaḥ | anonavuḥ ||8.70.4||
yat | dyāvaḥ | indra | te | śatam / śatam | bhūmīḥ | uta | syuriti syuḥ || na | tvā | vajrin | sahasram | sūryāḥ | anu / na | jātam | aṣṭa | rodasī iti ||8.70.5||
//8//.

-rv_6:5/9-
ā | paprātha | mahinā | vr̥ṣṇyā | vr̥ṣan / viśvā | śaviṣṭha | śavasā || asmān | ava | magha-van | go-mati | vraje / vajrin | citrābhiḥ | ūti-bhiḥ ||8.70.6||
na | sīm | adevaḥ | āpat / iṣam | dīrghāyo iti dīrgha-āyo | martyaḥ || eta-gvā | cit | yaḥ | etaśā | yuyojate / harī iti | indraḥ | yuyojate ||8.70.7||
tam | vaḥ | mahaḥ | mahāyyam / indram | dānāya | sakṣaṇim || yaḥ | gādheṣu | yaḥ | ā-araṇeṣu | havyaḥ / vājeṣu | asti | havyaḥ ||8.70.8||
ut | ūm̐ iti | su | naḥ | vaso iti | mahe / mr̥śasva | śūra | rādhase || ut | ūm̐ iti | su | mahyai | magha-van | maghattaye / ut | indra | śravase | mahe ||8.70.9||
tvam | naḥ | indra | r̥ta-yuḥ / tvā-nidaḥ | ni | tr̥mpasi || madhye | vasiṣva | tuvi-nr̥mṇa | ūrvoḥ / ni | dāsam | śiśnathaḥ | hathaiḥ ||8.70.10||
//9//.

-rv_6:5/10-
anya-vratam | amānuṣam / ayajvānam | adeva-yum || ava | svaḥ | sakhā | dudhuvīta | parvataḥ | su-ghnāya | dasyum | parvataḥ /|8.70.11||
tvam | naḥ | indra | āsām / haste | śaviṣṭha | dāvane || dhānānām | na | sam | gr̥bhāya | asma-yuḥ / dviḥ | sam | gr̥bhāya | asma-yuḥ ||8.70.12||
sakhāyaḥ | kratum | icchata / kathā | rādhāma | śarasya || upa-stutim | bhojaḥ | sūriḥ | yaḥ | ahrayaḥ ||8.70.13||
bhūri-bhiḥ | samaha | r̥ṣi-bhiḥ / barhiṣmat-bhiḥ | staviṣyase || yat | ittham | ekam-ekam | it / śara | vatsān | parā-dadaḥ ||8.70.14||
karṇa-gr̥hya | magha-vā | śaura-devyaḥ / vatsam | naḥ | tri-bhyaḥ | ā | anayat || ajām | sūriḥ | na | dhātave ||8.70.15||
//10//.

-rv_6:5/11- (rv_8,71)
tvam | naḥ | agne | mahaḥ-bhiḥ / pāhi | viśvasyāḥ | arāteḥ || uta | dviṣaḥ | martyasya ||8.71.1||
nahi | manyuḥ | pauruṣeyaḥ / īśe | hi | vaḥ | priya-jāta || tvam | it | asi | kṣapā-vān ||8.71.2||
saḥ | naḥ | viśvebhiḥ | devebhiḥ / ūrjaḥ | napāt | bhadra-śoce || rayim | dehi | viśva-vāram ||8.71.3||
na | tam | agne | arātayaḥ / martam | yuvanta | rāyaḥ || yam | trāyase | dāśvāṁsam ||8.71.4||
yam | tvam | vipra | medha-sātau / agne | hinoṣi | dhanāya || saḥ | tava | ūtī | goṣu | gantā ||8.71.5||
//11//.

-rv_6:5/12-
tvam | rayim | puru-vīram / agne | dāśuṣe | martāya || pra | naḥ | naya | vasyaḥ | accha ||8.71.6||
uruṣya | naḥ | mā | parā | dāḥ / agha-yate | jāta-vedaḥ || duḥ-ādhye | martāya ||8.71.7||
agne | mākiḥ | te | devasya / rātim | adevaḥ | yuyota || tvam | īśiṣe | vasūnām ||8.71.8||
saḥ | naḥ | vasvaḥ | upa | māsi / ūrjaḥ | napāt | māhinasya || sakhe | vaso iti | jaritr̥-bhyaḥ ||8.71.9||
accha | naḥ | śīra-śociṣam / giraḥ | yantu | darśatam || accha | yajñāsaḥ | namasā | puru-vasum / puru-praśastam | ūtaye ||8.71.10||
//12//.

-rv_6:5/13-
agnim | sūnum | sahasaḥ | jāta-vedasam / dānāya | vāryāṇām || dvitā | yaḥ | bhūt | amr̥taḥ | martyeṣu | ā / hotā | mandra-tamaḥ | viśi ||8.71.11||
agnim | vaḥ | deva-yajyayā / agnim | pra-yati | adhvare || agnim | dhīṣu | prathamam | agnim | arvati / agnim | kṣaitrāya | sādhase ||8.71.12||
agniḥ | iṣām | sakhye | dadātu | naḥ / īśe | yaḥ | vāryāṇām || agnim | toke | tanaye | śaśvat | īmahe / vasum | santam | tanū-pām ||8.71.13||
agnim | īḷiṣva | avase / gāthābhiḥ | śīra-śociṣam || agnim | rāye | puru-mīḷha | śrutam | naraḥ / agnim | su-dītaye | chardhiḥ ||8.71.14||
agnim | dveṣaḥ | yotavai | naḥ | gr̥ṇīmasi / agnim | śam | yoḥ | ca | dātave || viśvāsu | vikṣu | avitā-iva | havyaḥ / bhuvat | vastuḥ | r̥ṣūṇām ||8.71.15||
//13//.

-rv_6:5/14- (rv_8,72)
haviḥ | kr̥ṇudhvam | ā | gamat / adhvaryuḥ | vanate | punariti || vidvān | asya | pra-śāsanam ||8.72.1||
ni | tigmam | abhi | aṁśum / sīdat | hotā | manau | adhi || juṣāṇaḥ | asya | sakhyam ||8.72.2||
antaḥ | icchanti | tam | jane / rudram | paraḥ | manīṣayā || gr̥bhṇanti | jihvayā | sasam ||8.72.3||
jāmi | atītape | dhanuḥ / vayaḥ-dhāḥ | aruhat | vanam || dr̥ṣadam | jihvayā | ā | avadhīt ||8.72.4||
caran | vatsaḥ | ruśan | iha / ni-dātāram | na | vindate || veti | stotave | ambyam ||8.72.5||
//14//.

-rv_6:5/15-
uto iti | nu | asya | yat | mahat / aśva-vat | yojanam | br̥hat || dāmā | rathasya | dadr̥śe ||8.72.6||
duhanti | sapta | ekām / upa | dvā | pañca | sr̥jataḥ || tīrthe | sindhoḥ | adhi | svare ||8.72.7||
ā | daśa-bhiḥ | vivasvataḥ / indraḥ | kośam | acucyavīt || khedayā | tri-vr̥tā | divaḥ ||8.72.8||
pari | tri-dhātuḥ | adhvaram / jūrṇiḥ | eti | navīyasī || madhvā | hotāraḥ | añjate ||8.72.9||
siñcanti | namasā | avatam / uccā-cakram | pari-jmānam || nīcīna-bāram | akṣitam ||8.72.10||
//15//.

-rv_6:5/16-
abhi-āram | it | adrayaḥ / ni-siktam | puṣkare | madhu || avatasya | vi-sarjane ||8.72.11||
gāvaḥ | upa | avata | avatam / mahī iti | yajñasya | rapsudā || ubhā | karṇā | hiraṇyayā ||8.72.12||
ā | sute | siñcata | śriyam / rodasyoḥ | abhi-śriyam || rasā | dadhīta | vr̥ṣabham ||8.72.13||
te | jānata | svam | okyam / sam | vatsāsaḥ | na | mātr̥-bhiḥ || mithaḥ | nasanta | jāmi-bhiḥ ||8.72.14||
upa | srakveṣu | bapsataḥ / kr̥ṇvate | dharuṇam | divi || indre | agnā | namaḥ | sva1riti svaḥ ||8.72.15||
//16//.

-rv_6:5/17-
adhukṣat | pipyuṣīm | iṣam / ūrjam | sapta-padīm | ariḥ || sūryasya | sapta | raśmi-bhiḥ ||8.72.16||
somasya | mitrāvaruṇā / ut-itā | sūre | ā | dade || tat | āturasya | bheṣajam ||8.72.17||
uto iti | nu | asya | yat | padam / haryatasya | ni-dhānyam || pari | dyām | jihvayā | atanat ||8.72.18||
//17//.

-rv_6:5/18- (rv_8,73)
ut | īrāthām | r̥ta-yate / yuñjāthām | aśvinā | ratham || anti | sat | bhūtu | vām | avaḥ ||8.73.1||
ni-miṣaḥ | cit | javīyasā / rathena | ā | yātam | aśvinā || anti | sat | bhūtu | vām | avaḥ ||8.73.2||
upa | str̥ṇītam | atraye / himena | gharmam | aśvinā || anti | sat | bhūtu | vām | avaḥ ||8.73.3||
kuha | sthaḥ | kuha | jagmathuḥ / kuha | śyenā-iva | petathuḥ || anti | sat | bhūtu | vām | avaḥ ||8.73.4||
yat | adya | karhi | karhi | cit / śuśrūyātam | imam | havam || anti | sat | bhūtu | vām | avaḥ ||8.73.5||
//18//.

-rv_6:5/19-
aśvinā | yāma-hūtamā / nediṣṭham | yāmi | āpyam || anti | sat | bhūtu | vām | avaḥ ||8.73.6||
avantam | atraye | gr̥ham / kr̥ṇutam | yuvam | aśvinā || anti | sat | bhūtu | vām | avaḥ ||8.73.7||
varethe iti | agnim | ā-tapaḥ / vadate | valgu | atraye || anti | sat | bhūtu | vām | avaḥ ||8.73.8||
pra | sapta-vadhriḥ | ā-śasā / dhārām | agneḥ | aśāyata || anti | sat | bhūtu | vām | avaḥ ||8.73.9||
iha | ā | gatam | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / śr̥ṇutam | me | imam | havam || anti | sat | bhūtu | vām | avaḥ ||8.73.10||
//19//.

-rv_6:5/20-
kim | idam | vām | purāṇa-vat / jaratoḥ-iva | śasyate || anti | sat | bhūtu | vām | avaḥ ||8.73.11||
samānam | vām | sa-jātyam / samānaḥ | bandhuḥ | aśvinā || anti | sat | bhūtu | vām | avaḥ ||8.73.12||
yaḥ | vām | rajāṁsi | aśvinā / rathaḥ | vi-yāti | rodasī iti || anti | sat | bhūtu | vām | avaḥ ||8.73.13||
ā | naḥ | gavyebhiḥ | aśvyaiḥ / sahasraiḥ | upa | gacchatam || anti | sat | bhūtu | vām | avaḥ ||8.73.14||
mā | naḥ | gavyebhiḥ | aśvyaiḥ / sahasrebhiḥ | ati | khyatam || anti | sat | bhūtu | vām | avaḥ ||8.73.15||
aruṇa-psuḥ | uṣāḥ | abhūt / akaḥ | jyotiḥ | r̥ta-varī || anti | sat | bhūtu | vām | avaḥ ||8.73.16||
aśvinā | su | vi-cākaśat / vr̥kṣam | paraśumān-iva || anti | sat | bhūtu | vām | avaḥ ||8.73.17||
puram | na | dhr̥ṣṇo iti | ā | ruja / kr̥ṣṇayā | bādhitaḥ | viśā || anti | sat | bhūtu | vām | avaḥ ||8.73.18||
//20//.

-rv_6:5/21- (rv_8,74)
viśaḥ-viśaḥ | vaḥ | atithim / vāja-yantaḥ | puru-priyam || agnim | vaḥ | duryam | vacaḥ / stuṣe | śūṣasya | manma-bhiḥ ||8.74.1||
yam | janāsaḥ | haviṣmantaḥ / mitram | na | sarpiḥ-āsutim || pra-śaṁsanti | praśasti-bhiḥ ||8.74.2||
panyāṁsam | jāta-vedasam / yaḥ | deva-tāti | ut-yatā || havyāni | airayat | divi ||8.74.3||
ā | aganma | vr̥trahan-tamam / jyeṣṭham | agnim | ānavam || yasya | śrutarvā | br̥han / ārkṣaḥ | anīke | edhate ||8.74.4||
amr̥tam | jāta-vedasam / tiraḥ | tamāṁsi | darśatam || ghr̥ta-āhavanam | īḍyam ||8.74.5||
//21//.

-rv_6:5/22-
sa-bādhaḥ | yam | janāḥ | ime / agnim | havyebhiḥ | īḷate || juhvānāsaḥ | yata-srucaḥ ||8.74.6||
iyam | te | navyasī | matiḥ / agne | adhāyi | asmat | ā || mandra | su-jāta | sukrato iti su-krato / amūra | dasma | atithe ||8.74.7||
sā | te | agne | śam-tamā / caniṣṭhā | bhavatu | priyā || tayā | vardhasva | su-stutaḥ ||8.74.8||
sā | dyumnaiḥ | dyumninī | br̥hat / upa-upa | śravasi | śravaḥ || dadhīta | vr̥tra-tūrye ||8.74.9||
aśvam | it | gām | ratha-prām / tveṣam | indram | na | sat-patim || yasya | śravāṁsi | tūrvatha / panyam-panyam | ca | kr̥ṣṭayaḥ ||8.74.10||
//22//.

-rv_6:5/23-
yam | tvā | gopavanaḥ | girā / caniṣṭhat | agne | aṅgiraḥ || saḥ | pāvaka | śrudhi | havam ||8.74.11||
yam | tvā | janāsaḥ | īḷate / sa-bādhaḥ | vāja-sātaye || saḥ | bodhi | vr̥tra-tūrye ||8.74.12||
aham | huvānaḥ | ārkṣe / śrutarvaṇi | mada-cyuti || śardhāṁsi-iva | stukā-vinām / mr̥kṣā | śīrṣā | caturṇām ||8.74.13||
mām | catvāraḥ | āśavaḥ / śaviṣṭhasya | dravitnavaḥ || su-rathāsaḥ | abhi | prayaḥ / vakṣan | vayaḥ | na | tugryam ||8.74.14||
satyam | it | tvā | mahe-nadi / paruṣṇi | ava | dediśam || na | īm | āpaḥ | aśva-dātaraḥ / śaviṣṭhāt | asti | martyaḥ ||8.74.15||
//23//.

-rv_6:5/24- (rv_8,75)
yukṣva | hi | deva-hūtamān / aśvān | agne | rathīḥ-iva || ni | hotā | pūrvyaḥ | sadaḥ ||8.75.1||
uta | naḥ | deva | devān / accha | vocaḥ | viduḥ-taraḥ || śrat | viśvā | vāryā | kr̥dhi ||8.75.2||
tvam | ha | yat | yaviṣṭhya / sahasaḥ | sūno iti | ā-huta || r̥ta-vā | yajñiyaḥ | bhuvaḥ ||8.75.3||
ayam | agniḥ | sahasriṇaḥ / vājasya | śatinaḥ | patiḥ || mūrdhā | kaviḥ | rayīṇām ||8.75.4||
tam | nemim | r̥bhavaḥ | yathā / ā | namasva | sahūti-bhiḥ || nedīyaḥ | yajñam | aṅgiraḥ ||8.75.5||
//24//.

-rv_6:5/25-
tasmai | nūnam | abhi-dyave / vācā | vi-rūpa | nityayā || vr̥ṣṇe | codasva | su-stutim ||8.75.6||
kam | ūm̐ iti | svit | asya | senayā / agneḥ | apāka-cakṣasaḥ || paṇim | goṣu | starāmahe ||8.75.7||
mā | naḥ | devānām | viśaḥ / prasnātīḥ-iva | usrāḥ || kr̥śam | na | hāsuḥ | aghnyāḥ ||8.75.8||
mā | naḥ | samasya | duḥ-dhyaḥ / pari-dveṣasaḥ | aṁhatiḥ || ūrmiḥ | na | nāvam | ā | vadhīt ||8.75.9||
namaḥ | te | agne | ojase / gr̥ṇanti | deva | kr̥ṣṭayaḥ || amaiḥ | amitram | ardaya ||8.75.10||
//25//.

-rv_6:5/26-
kuvit | su | naḥ | go-iṣṭaye / agne | sam-veṣiṣaḥ | rayim || uru-kr̥t | uru | naḥ | kr̥dhi ||8.75.11||
mā | naḥ | asmin | mahā-dhane / parā | vark | bhāra-bhr̥t | yathā || sam-vargam | sam | rayim | jaya ||8.75.12||
anyam | asmat | bhiyai | iyam / agne | sisaktu | ducchunā || vardha | naḥ | ama-vat | śavaḥ ||8.75.13||
yasya | ajuṣat | namasvinaḥ / śamīm | aduḥ-makhasya | vā || tam | gha | it | agniḥ | vr̥dhā | avati ||8.75.14||
parasyāḥ | adhi | sam-vataḥ / avarān | abhi | ā | tara || yatra | aham | asmi | tān | ava ||8.75.15||
vidma | hi | te | purā | vayam / agne | pituḥ | yathā | avasaḥ || adha | te | sumnam | īmahe ||8.75.16||
//26//.

-rv_6:5/27- (rv_8,76)
imam | nu | māyinam | huve / indram | īśānam | ojasā || marutvantam | na | vr̥ñjase ||8.76.1||
ayam | indraḥ | marut-sakhā / vi | vr̥trasya | abhinat | śiraḥ || vajreṇa | śata-parvaṇā ||8.76.2||
vavr̥dhānaḥ | marut-sakhā / indraḥ | vi | vr̥tram | airayat || sr̥jan | samudriyāḥ | apaḥ ||8.76.3||
ayam | ha | yena | vai | idam / svaḥ | marutvatā | jitam || indreṇa | soma-pītaye ||8.76.4||
marutvantam | r̥jīṣiṇam / ojasvantam | vi-rapśinam || indram | gīḥ-bhiḥ | havāmahe ||8.76.5||
indram | pratnena | manmanā / marutvantam | havāmahe || asya | somasya | pītaye ||8.76.6||
//27//.

-rv_6:5/28-
marutvān | indra | mīḍhvaḥ / piba | somam | śatakrato iti śata-krato || asmin | yajñe | puru-stuta ||8.76.7||
tubhya | it | indra | marutvate / sutāḥ | somāsaḥ | adri-vaḥ || hr̥dā | hūyante | ukthinaḥ ||8.76.8||
piba | it | indra | marut-sakhā / sutam | somam | diviṣṭiṣu || vajram | śiśānaḥ | ojasā ||8.76.9||
ut-tiṣṭhan | ojasā | saha / pītvī | śipre iti | avepayaḥ || somam | indra | camū iti | sutam ||8.76.10||
anu | tvā | rodasī iti | ubhe iti / krakṣamāṇam | akr̥petām || indra | yat | dasyu-hā | abhavaḥ ||8.76.11||
vācam | aṣṭā-padīm | aham / nava-sraktim | r̥ta-spr̥śam || indrāt | pari | tanvam | mame ||8.76.12||
//28//.

-rv_6:5/29- (rv_8,77)
jajñānaḥ | nu | śata-kratuḥ / vi | pr̥cchat | iti | mātaram || ke | ugrāḥ | ke | ha | śr̥ṇvire ||8.77.1||
āt | īm | śavasī | abravīt / aurṇa-vābham | ahīśuvam || te | putra | santu | niḥ-turaḥ ||8.77.2||
sam | it | tān | vr̥tra-hā | akhidat / khe | arān-iva | khedayā || pra-vr̥ddhaḥ | dasyu-hā | abhavat ||8.77.3||
ekayā | prati-dhā | apibat / sākam | sarāṁsi | triṁśatam || indraḥ | somasya | kāṇukā ||8.77.4||
abhi | gandharvam | atr̥ṇat / abudhneṣu | rajaḥ-su | ā || indraḥ | brahma-bhyaḥ | it | vr̥dhe ||8.77.5||
//29//.

-rv_6:5/30-
niḥ | avidhyat | giri-bhyaḥ | ā / dhārayat | pakvam | odanam || indraḥ | bundam | su-ātatam ||8.77.6||
śata-bradhnaḥ | iṣuḥ | tava / sahasra-parṇaḥ | ekaḥ | it || yam | indra | cakr̥ṣe | yujam ||8.77.7||
tena | stotr̥-bhyaḥ | ā | bhara / nr̥-bhyaḥ | nāri-bhyaḥ | attave || sadyaḥ | jātaḥ | r̥bhu-sthira ||8.77.8||
etā | cyautnāni | te | kr̥tā / varṣiṣṭhāni | parīṇasā || hr̥dā | vīḷu | adhārayaḥ ||8.77.9||
viśvā | it | tā | viṣṇuḥ | ā | abharat / uru-kramaḥ | tvā-iṣitaḥ || śatam | mahiṣān | kṣīra-pākam | odanam / varāham | indraḥ | emuṣam ||8.77.10||
tuvi-kṣam | te | su-kr̥tam | su-mayam | dhanuḥ / sādhuḥ | bundaḥ | hiraṇyayaḥ || ubhā | te | bāhū iti | raṇyā | su-saṁskr̥tā / r̥du-pe | cit | r̥du-vr̥dhā ||8.77.11||
//30//.

-rv_6:5/31- (rv_8,78)
puroḷāśam | naḥ | andhasaḥ / indra | sahasram | ā | bhara || śatā | ca | śūra | gonām ||8.78.1||
ā | naḥ | bhara | vi-añjanam / gām | aśvam | abhi-añjanam || sacā | manā | hiraṇyayā ||8.78.2||
uta | naḥ | karṇa-śobhanā / purūṇi | dhr̥ṣṇo iti | ā | bhara || tvam | hi | śr̥ṇviṣe | vaso iti ||8.78.3||
nakīm | vr̥dhīkaḥ | indra | te / na | su-sāḥ | na | su-dāḥ | uta || na | anyaḥ | tvat | śūra | vāghataḥ ||8.78.4||
nakīm | indraḥ | ni-kartave / na | śakraḥ | pari-śaktave || viśvam | śr̥ṇoti | paśyati ||8.78.5||
//31//.

-rv_6:5/32-
saḥ | manyum | martyānām / adabdhaḥ | ni | cikīṣate || purā | nidaḥ | cikīṣate ||8.78.6||
kratvaḥ | it | pūrṇam | udaram / turasya | asti | vidhataḥ || vr̥tra-ghnaḥ | soma-pāvnaḥ ||8.78.7||
tve iti | vasūni | sam-gatā / viśvā | ca | soma | saubhagā || su-dātu | apari-hvr̥tā ||8.78.8||
tvām | it | yava-yuḥ | mama / kāmaḥ | gavyuḥ | hiraṇya-yuḥ || tvām | aśva-yuḥ | ā | īṣate ||8.78.9||
tava | it | indra | aham | ā-śasā / haste | dātram | cana | ā | dade || dinasya | vā | magha-van | sam-bhr̥tasya | vā / pūrdhi | yavasya | kāśinā ||8.78.10||
//32//.

-rv_6:5/33- (rv_8,79)
ayam | kr̥tnuḥ | agr̥bhītaḥ / viśva-jit | ut-bhit | it | somaḥ || r̥ṣiḥ | vipraḥ | kāvyena ||8.79.1||
abhi | ūrṇoti | yat | nagnam / bhiṣakti | viśvam | yat | turam || pra | īm | andhaḥ | khyat | niḥ | śroṇaḥ | bhūt ||8.79.2||
tvam | soma | tanūkr̥t-bhyaḥ / dveṣaḥ-bhyaḥ | anya-kr̥tebhyaḥ || uru | yantā | asi | varūtham ||8.79.3||
tvam | cittī | tava | dakṣaiḥ / divaḥ | ā | pr̥thivyāḥ | r̥jīṣin || yāvīḥ | aghasya | cit | dveṣaḥ ||8.79.4||
arthinaḥ | yanti | ca | it | artham / gacchān | it | daduṣaḥ | rātim || vavr̥jyuḥ | tr̥ṣyataḥ | kāmam ||8.79.5||
//33//.

-rv_6:5/34-
vidat | yat | pūrvyam | naṣṭam / ut | īm | r̥ta-yum | īrayat || pra | īm | āyuḥ | tārīt | atīrṇam ||8.79.6||
su-śevaḥ | naḥ | mr̥ḷayākuḥ / adr̥pta-kratuḥ | avātaḥ || bhava | naḥ | soma | śam | hr̥de ||8.79.7||
mā | naḥ | soma | sam | vīvijaḥ / mā | vi | bībhiṣathāḥ | rājan || mā | naḥ | hārdi | tviṣā | vadhīḥ ||8.79.8||
ava | yat | sve | sadha-sthe / devānām | duḥ-matīḥ | īkṣe || rājan | apa | dviṣaḥ | sedha / mīḍhvaḥ | apa | sridhaḥ | sedha ||8.79.9||
//34//.

-rv_6:5/35- (rv_8,80)
nahi | anyam | baḷā | akaram / marḍitāram | śatakrato iti śata-krato || tvam | naḥ | indra | mr̥ḷaya ||8.80.1||
yaḥ | naḥ | śaśvat | purā | āvitha / amr̥dhraḥ | vāja-sātaye || saḥ | tvam | naḥ | indra | mr̥ḷaya ||8.80.2||
kim | aṅga | radhra-codanaḥ / sunvānasya | avitā | it | asi || kuvit | su | indra | naḥ | śakaḥ ||8.80.3||
indra | pra | naḥ | ratham | ava / paścāt | cit | santam | adri-vaḥ || purastāt | enam | me | kr̥dhi ||8.80.4||
hanto iti | nu | kim | āsase / prathamam | naḥ | ratham | kr̥dhi || upa-mam | vāja-yu | śravaḥ ||8.80.5||
//35//.

-rv_6:5/36-
ava | naḥ | vāja-yum | ratham / su-karam | te | kim | it | pari || asmān | su | jigyuṣaḥ | kr̥dhi ||8.80.6||
indra | dr̥hyasva | pūḥ | asi / bhadrā | te | eti | niḥ-kr̥tam || iyam | dhīḥ | r̥tviya-vatī ||8.80.7||
mā | sīm | avadye | ā | bhāk / urvī | kāṣṭhā | hitam | dhanam || apa-āvr̥ktāḥ | aratnayaḥ ||8.80.8||
turīyam | nāma | yajñiyam / yadā | karaḥ | tat | uśmasi || āt | it | patiḥ | naḥ | ohase ||8.80.9||
avīvr̥dhat | vaḥ | amr̥tāḥ | amandīt / eka-dyūḥ | devāḥ | uta | yāḥ | ca | devīḥ || tasmai | ūm̐ iti | rādhaḥ | kr̥ṇuta | pra-śastam / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||8.80.10||
//36//.

-rv_6:5/37- (rv_8,81)
ā | tu | naḥ | indra | kṣu-mantam / citram | grābham | sam | gr̥bhāya || mahā-hastī | dakṣiṇena ||8.81.1||
vidma | hi | tvā | tuvi-kūrmim / tuvi-deṣṇam | tuvī-magham || tuvi-mātram | avaḥ-bhiḥ ||8.81.2||
nahi | tvā | śūra | devāḥ / na | martāsaḥ | ditsantam || bhīmam | na | gām | vārayante ||8.81.3||
ā | ita | ūm̐ iti | nu | indram | stavāma / īśānam | vasvaḥ | sva-rājam || na | rādhasā | mardhiṣat | naḥ ||8.81.4||
pra | stoṣat | upa | gāsiṣat / śravat | sāma | gīyamānam || abhi | rādhasā | jugurat ||8.81.5||
//37//.

-rv_6:5/38-
ā | naḥ | bhara | dakṣiṇena / abhi | savyena | pra | mr̥śa || indra | mā | naḥ | vasoḥ | niḥ | bhāk ||8.81.6||
upa | kramasva | ā | bhara / dhr̥ṣatā | dhr̥ṣṇo iti | janānām || adāśūḥ-tarasya | vedaḥ ||8.81.7||
indra | yaḥ | ūm̐ iti | nu | te | asti / vājaḥ | viprebhiḥ | sanitvaḥ || asmābhiḥ | su | tam | sanuhi ||8.81.8||
sadyaḥ-juvaḥ | te | vājāḥ / asmabhyam | viśva-candrāḥ || vaśaiḥ | ca | makṣu | jarante ||8.81.9||
//38//.

-rv_6:6/1- (rv_8,82)
ā | pra | drava | parā-vataḥ / arvā-vataḥ | ca | vr̥tra-han || madhvaḥ | prati | pra-bharmaṇi ||8.82.1||
tīvrāḥ | somāsaḥ | ā | gahi / sutāsaḥ | mādayiṣṇavaḥ || piba | dadhr̥k | yathā | ociṣe ||8.82.2||
iṣā | mandasva | āt | ūm̐ iti | te / aram | varāya | manyave || bhuvat | te | indra | śam | hr̥de ||8.82.3||
ā | tu | aśatro iti | ā | gahi / ni | ukthāni | ca | hūyase || upa-me | rocane | divaḥ ||8.82.4||
tubhya | ayam | adri-bhiḥ | sutaḥ / gobhiḥ | śrītaḥ | madāya | kam || pra | somaḥ | indra | hūyate ||8.82.5||
//1//.

-rv_6:6/2-
indra | śrudhi | su | me | havam / asme iti | sutasya | go-mataḥ || vi | pītim | tr̥ptim | aśnuhi ||8.82.6||
yaḥ | indra | camaseṣu | ā / somaḥ | camūṣu | te | sutaḥ || piba | it | asya | tvam | īśiṣe ||8.82.7||
yaḥ | ap-su | candramāḥ-iva / somaḥ | camūṣu | dadr̥śe || piba | it | asya | tvam | īśiṣe ||8.82.8||
yam | te | śyenaḥ | padā | ā | abharat / tiraḥ | rajāṁsi | aspr̥tam || piba | it | asya | tvam | īśiṣe ||8.82.9||
//2//.

-rv_6:6/3- (rv_8,83)
devānām | it | avaḥ | mahat / tat | ā | vr̥ṇīmahe | vayam || vr̥ṣṇām | asmabhyam | ūtaye ||8.83.1||
te | naḥ | santu | yujaḥ | sadā / varuṇaḥ | mitraḥ | aryamā || vr̥dhāsaḥ | ca | pra-cetasaḥ ||8.83.2||
ati | naḥ | viṣpitā | puru / naubhiḥ | apaḥ | na | parṣatha || yūyam | r̥tasya | rathyaḥ ||8.83.3||
vāmam | naḥ | astu | aryaman / vāmam | varuṇa | śaṁsyam || vāmam | hi | ā-vr̥ṇīmahe ||8.83.4||
vāmasya | hi | pra-cetasaḥ / īśānāsaḥ | riśādasaḥ || na | īm | ādityāḥ | aghasya | yat ||8.83.5||
//3//.

-rv_6:6/4-
vayam | it | vaḥ | su-dānavaḥ / kṣiyantaḥ | yāntaḥ | adhvan | ā || devāḥ | vr̥dhāya | hūmahe ||8.83.6||
adhi | naḥ | indra | eṣām / viṣṇo iti | sa-jātyānām || ita | marutaḥ | aśvinā ||8.83.7||
pra | bhrātr̥-tvam | su-dānavaḥ / adha | dvitā | samānyā || mātuḥ | garbhe | bharāmahe ||8.83.8||
yūyam | hi | stha | su-dānavaḥ / indra-jyeṣṭhāḥ | abhi-dyavaḥ || adha | cit | vaḥ | uta | bruve ||8.83.9||
//4//.

-rv_6:6/5- (rv_8,84)
preṣṭham | vaḥ | atithim / stuṣe | mitram-iva | priyam || agnim | ratham | na | vedyam ||8.84.1||
kavim-iva | pra-cetasam / yam | devāsaḥ | adha | dvitā || ni | martyeṣu | ā-dadhuḥ ||8.84.2||
tvam | yaviṣṭha | dāśuṣaḥ / nr̥̄n | pāhi | śr̥ṇudhi | giraḥ || rakṣa | tokam | uta | tmanā ||8.84.3||
kayā | te | agne | aṅgiraḥ / ūrjaḥ | napāt | upa-stutim || varāya | deva | manyave ||8.84.4||
dāśema | kasya | manasā / yajñasya | sahasaḥ | yaho iti || kat | ūm̐ iti | voce | idam | namaḥ ||8.84.5||
//5//.

-rv_6:6/6-
adha | tvam | hi | naḥ | karaḥ / viśvāḥ | asmabhyam | su-kṣitīḥ || vāja-draviṇasaḥ | giraḥ ||8.84.6||
kasya | nūnam | parīṇasaḥ / dhiyaḥ | jinvasi | dam-pate || go-sātā | yasya | te | giraḥ ||8.84.7||
tam | marjayanta | su-kratum / puraḥ-yāvānam | ājiṣu || sveṣu | kṣayeṣu | vājinam ||8.84.8||
kṣeti | kṣemebhiḥ | sādhu-bhiḥ / nakiḥ | yam | ghnanti | hanti | yaḥ || agne | su-vīraḥ | edhate ||8.84.9||
//6//.

-rv_6:6/7- (rv_8,85)
ā | me | havam | nāsatyā / aśvinā | gacchatam | yuvam || madhvaḥ | somasya | pītaye ||8.85.1||
imam | me | stomam | aśvinā | imam | me | śr̥ṇutam | havam || madhvaḥ | somasya | pītaye ||8.85.2||
ayam | vām | kr̥ṣṇaḥ | aśvinā / havate | vājinīvasū iti vājinī-vasū || madhvaḥ | somasya | pītaye ||8.85.3||
śr̥ṇutam | jarituḥ | havam / kr̥ṣṇasya | stuvataḥ | narā || madhvaḥ | somasya | pītaye ||8.85.4||
chardiḥ | yantam | adābhyam / viprāya | stuvate | narā || madhvaḥ | somasya | pītaye ||8.85.5||
//7//.

-rv_6:6/8-
gacchatam | dāśuṣaḥ | gr̥ham / itthā | stuvataḥ | aśvinā || madhvaḥ | somasya | pītaye ||8.85.6||
yuñjāthām | rāsabham | rathe / vīḷu-aṅge | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū || madhvaḥ | somasya | pītaye ||8.85.7||
tri-vandhureṇa | tri-vr̥tā / rathena | ā | yātam | aśvinā || madhvaḥ | somasya | pītaye ||8.85.8||
nu | me | giraḥ | nāsatyā / aśvinā | pra | avatam | yuvam || madhvaḥ | somasya | pītaye ||8.85.9||
//8//.

-rv_6:6/9- (rv_8,86)
ubhā | hi | dasrā | bhiṣajā | mayaḥ-bhuvā / ubhā | dakṣasya | vacasaḥ | babhūvathuḥ || tā | vām | viśvakaḥ | havate | tanū-kr̥the / mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.1||
kathā | nūnam | vām | vi-manāḥ | upa | stavat / yuvam | dhiyam | dadathuḥ | vasyaḥ-iṣṭaye || tā | vām | viśvakaḥ | havate | tanū-kr̥the / mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.2||
yuvam | hi | sma | puru-bhujā | imam | edhatum / viṣṇāpve | dadathuḥ | vasyaḥ-iṣṭaye || tā | vām | viśvakaḥ | havate | tanū-kr̥the / mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.3||
uta | tyam | vīram | dhana-sām | r̥jīṣiṇam / dūre | cit | santam | avase | havāmahe || yasya | svādiṣṭhā | su-matiḥ | pituḥ | yathā / mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.4||
r̥tena | devaḥ | savitā | śam-āyate / r̥tasya | śr̥ṅgam | urviyā | vi | paprathe || r̥tam | sasāha | mahi | cit | pr̥tanyataḥ / mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam ||8.86.5||
//9//.

-rv_6:6/10- (rv_8,87)
dyumnī | vām | stomaḥ | aśvinā / kriviḥ | na | seke | ā | gatam || madhvaḥ | sutasya | saḥ | divi | priyaḥ | narā / pātam | gaurau-iva | iriṇe ||8.87.1||
pibatam | gharmam | madhu-mantam | aśvinā / ā | barhiḥ | sīdatam | narā || tā | mandasānā | manuṣaḥ | duroṇe | ā / ni | pātam | vedasā | vayaḥ ||8.87.2||
ā | vām | viśvābhiḥ | ūti-bhiḥ / priya-medhāḥ | ahūṣata || tā | vartiḥ | yātam | upa | vr̥kta-barhiṣaḥ / juṣṭam | yajñam | diviṣṭiṣu ||8.87.3||
pibatam | somam | madhu-mantam | aśvinā / ā | barhiḥ | sīdatam | su-mat || tā | vavr̥dhānau | upa | su-stutim | divaḥ / gantam | gaurau-iva | iriṇam ||8.87.4||
ā | nūnam | yātam | aśvinā / aśvebhiḥ | pruṣitapsu-bhiḥ || dasrā | hiraṇyavartanī iti hiraṇya-vartanī | śubhaḥ | patī iti | pātam | somam | r̥ta-vr̥dhā ||8.87.5||
vayam | hi | vām | havāmahe | vipanyavaḥ / viprāsaḥ | vāja-sātaye || tā | valgū iti | dasrā | puru-daṁsasā | dhiyā / aśvinā | śruṣṭī | ā | gatam ||8.87.6||
//10//.

-rv_6:6/11- (rv_8,88)
tam | vaḥ | dasmam | r̥ti-saham / vasoḥ | mandānam | andhasaḥ || abhi | vatsam | na | svasareṣu | dhenavaḥ / indram | gīḥ-bhiḥ | navāmahe ||8.88.1||
dyukṣam | su-dānum | taviṣībhiḥ | ā-vr̥tam / girim | na | puru-bhojasam || kṣu-mantam | vājam | śatinam | sahasriṇam / makṣu | go-mantam | īmahe ||8.88.2||
na | tvā | br̥hantaḥ | adrayaḥ / varante | indra | vīḷavaḥ || yat | ditsasi | stuvate | mā-vate | vasu / nakiḥ | tat | ā | mināti | te ||8.88.3||
yoddhā | asi | kratvā | śavasā | uta | daṁsanā / viśvā | jātā | abhi | majmanā || ā | tvā | ayam | arkaḥ | ūtaye | vavartati / yam | gotamāḥ | ajījanan ||8.88.4||
pra | hi | ririkṣe | ojasā / divaḥ | antebhyaḥ | pari || na | tvā | vivyāca | rajaḥ | indra | pārthivam / anu | svadhām | vavakṣitha ||8.88.5||
nakiḥ | pariṣṭiḥ | magha-van | maghasya | te / yat | dāśuṣe | daśasyasi || asmākam | bodhi | ucathasya | coditā / maṁhiṣṭhaḥ | vāja-sātaye ||8.88.6||
//11//.

-rv_6:6/12- (rv_8,89)
br̥hat | indrāya | gāyata / marutaḥ | vr̥traham-tamam || yena | jyotiḥ | ajanayan | r̥ta-vr̥dhaḥ / devam | devāya | jāgr̥vi ||8.89.1||
apa | adhamat | abhi-śastīḥ | aśasti-hā / atha | indraḥ | dyumnī | ā | abhavat || devāḥ | te | indra | sakhyāya | yemire / br̥hadbhāno iti br̥hat-bhāno | marut-gaṇa ||8.89.2||
pra | vaḥ | indrāya | br̥hate / marutaḥ | brahma | arcata || vr̥tram | hanati | vr̥tra-hā | śata-kratuḥ / vajreṇa | śata-parvaṇā ||8.89.3||
abhi | pra | bhara | dhr̥ṣatā | dhr̥ṣat-manaḥ / śravaḥ | cit | te | asat | br̥hat || arṣantu | āpaḥ | javasā | vi | mātaraḥ / hanaḥ | vr̥tram | jaya | sva1riti svaḥ ||8.89.4||
yat | jāyathāḥ | apūrvya / magha-van | vr̥tra-hatyāya || tat | pr̥thivīm | aprathayaḥ / tat | astabhnāḥ | uta | dyām ||8.89.5||
tat | te | yajñaḥ | ajāyata / tat | arkaḥ | uta | haskr̥tiḥ || tat | viśvam | abhi-bhūḥ | asi / yat | jātam | yat | ca | jantvam ||8.89.6||
āmāsu | pakvam | airayaḥ / ā | sūryam | rohayaḥ | divi || gharmam | na | sāman | tapata | suvr̥kti-bhiḥ / juṣṭam | girvaṇase | br̥hat ||8.89.7||
//12//.

-rv_6:6/13- (rv_8,90)
ā | naḥ | viśvāsu | havyaḥ / indraḥ | samat-su | bhūṣatu || upa | brahmāṇi | savanāni | vr̥tra-hā / parama-jyāḥ | r̥cīṣamaḥ ||8.90.1||
tvam | dātā | prathamaḥ | rādhasām / asi | asi | satyaḥ | īśāna-kr̥t || tuvi-dyumnasya | yujyā | ā | vr̥ṇīmahe / putrasya | śavasaḥ | mahaḥ ||8.90.2||
brahma | te | indra | girvaṇaḥ / kriyante | anatidbhutā || imā | juṣasva | hari-aśva | yojanā / indra | yā | te | amanmahi ||8.90.3||
tvam | hi | satyaḥ | magha-van | anānataḥ / vr̥trā | bhūri | ni-r̥ñjase || saḥ | tvam | śaviṣṭha | vajra-hasta | dāśuṣe / arvāñcam | rayim | ā | kr̥dhi ||8.90.4||
tvam | indra | yaśāḥ | asi / r̥jīṣī | śavasaḥ | pate || tvam | vr̥trāṇi | haṁsi | apratīni | ekaḥ | it / anuttā | carṣaṇi-dhr̥tā ||8.90.5||
tam | ūm̐ iti | tvā | nūnam | asura | pra-cetasam / rādhaḥ | bhāgam-iva | īmahe || mahī-iva | kr̥ttiḥ | śaraṇā | te | indra / pra | te | sumnā | naḥ | aśnavan ||8.90.6||
//13//.

-rv_6:6/14- (rv_8,91)
kanyā | vāḥ | ava-yatī / somam | api | srutā | avidat || astam | bharantī | abravīt / indrāya | sunavai | tvā / śakrāya | sunavai | tvā ||8.91.1||
asau | yaḥ | eṣi | vīrakaḥ / gr̥ham-gr̥ham | vi-cākaśat || imam | jambha-sutam | piba / dhānā-vantam | karambhiṇam / apūpa-vantam | ukthinam ||8.91.2||
ā | cana | tvā | cikitsāmaḥ / adhi | cana | tvā | na | imasi || śanaiḥ-iva | śanakaiḥ-iva / indrāya | indo iti | pari | srava ||8.91.3||
kuvit | śakat | kuvit | karat / kuvit | naḥ | vasyasaḥ | karat || kuvit | pati-dviṣaḥ | yatīḥ / indreṇa | sam-gamāmahai ||8.91.4||
imāni | trīṇi | viṣṭapā / tāni | indra | vi | rohaya || śiraḥ | tatasya | urvarām / āt | idam | me | upa | udare ||8.91.5||
asau | ca | yā | naḥ | urvarā / āt | imām | tanvam | mama || atho iti | tatasya | yat | śiraḥ / sarvā | tā | romaśā | kr̥dhi ||8.91.6||
khe | rathasya | khe | anasaḥ / khe | yugasya | śatakrato iti śata-krato || apālām | indra | triḥ | pūtvī / akr̥ṇoḥ | sūrya-tvacam ||8.91.7||
//14//.

-rv_6:6/15- (rv_8,92)
pāntam | ā | vaḥ | andhasaḥ / indram | abhi | pra | gāyata || viśva-saham | śata-kratum / maṁhiṣṭham | carṣaṇīnām ||8.92.1||
puru-hūtam | puru-stutam / gāthānyam | sana-śrutam || indraḥ | iti | bravītana ||8.92.2||
indraḥ | it | naḥ | mahānām / dātā | vājānām | nr̥tuḥ || mahān | abhi-jñu | ā | yamat ||8.92.3||
apāt | ūm̐ iti | śiprī | andhasaḥ / su-dakṣasya | pra-hoṣiṇaḥ || indoḥ | indraḥ | yava-āśiraḥ ||8.92.4||
tam | ūm̐ iti | abhi | pra | arcata / indram | somasya | pītaye || tat | it | hi | asya | vardhanam ||8.92.5||
//15//.

-rv_6:6/16-
asya | pītvā | madānām / devaḥ | devasya | ojasā || viśvā | abhi | bhuvanā | bhuvat ||8.92.6||
tyam | ūm̐ iti | vaḥ | satrā-saham / viśvāsu | gīrṣu | ā-yatam || ā | cyavayasi | ūtaye ||8.92.7||
yudhmam | santam | anarvāṇam / soma-pām | anapa-cyutam || naram | avārya-kratum ||8.92.8||
śikṣa | naḥ | indra | rāyaḥ | ā / puru | vidvān | r̥cīṣama || ava | naḥ | pārye | dhane ||8.92.9||
ataḥ | cit | indra | naḥ | upa / ā | yāhi | śata-vājayā || iṣā | sahasra-vājayā ||8.92.10||
//16//.

-rv_6:6/17-
ayāma | dhī-vataḥ | dhiyaḥ / arvat-bhiḥ | śakra | go-dare || jayema | pr̥t-su | vajri-vaḥ ||8.92.11||
vayam | ūm̐ iti | tvā | śatakrato iti śata-krato / gāvaḥ | na | yavaseṣu | ā || uktheṣu | raṇayāmasi ||8.92.12||
viśvā | hi | martya-tvanā / anu-kāmā | śatakrato iti śata-krato || aganma | vajrin | ā-śasaḥ ||8.92.13||
tve iti | su | putra | śavasaḥ / avr̥tran | kāma-kātayaḥ || na | tvām | indra | ati | ricyate ||8.92.14||
saḥ | naḥ | vr̥ṣan | saniṣṭhayā / sam | ghorayā | dravitnvā || dhiyā | aviḍḍhi | puram-dhyā ||8.92.15||
//17//.

-rv_6:6/18-
yaḥ | te | nūnam | śatakrato iti śata-krato / indra | dyumni-tamaḥ | madaḥ || tena | nūnam | made | maderiti madeḥ ||8.92.16||
yaḥ | te | citraśravaḥ-tamaḥ / yaḥ | indra | vr̥trahan-tamaḥ || yaḥ | ojaḥ-dātamaḥ | madaḥ ||8.92.17||
vidma | hi | yaḥ | te | adri-vaḥ / tvā-dattaḥ | satya | soma-pāḥ || viśvāsu | dasma | kr̥ṣṭiṣu ||8.92.18||
indrāya | madvane | sutam / pari | stobhantu | naḥ | giraḥ || arkam | arcantu | kāravaḥ ||8.92.19||
yasmin | viśvāḥ | adhi | śriyaḥ / raṇanti | sapta | sam-sadaḥ || indram | sute | havāmahe ||8.92.20||
//18//.

-rv_6:6/19-
tri-kadrukeṣu | cetanam / devāsaḥ | yajñam | atnata || tam | it | vardhantu | naḥ | giraḥ ||8.92.21||
ā | tvā | viśantu | indavaḥ / samudram-iva | sindhavaḥ || na | tvām | indra | ati | ricyate ||8.92.22||
vivyaktha | mahinā | vr̥ṣan / bhakṣam | somasya | jāgr̥ve || yaḥ | indra | jaṭhareṣu | te ||8.92.23||
aram | te | indra | kukṣaye / somaḥ | bhavatu | vr̥tra-han || aram | dhāma-bhyaḥ | indavaḥ ||8.92.24||
aram | aśvāya | gāyati / śruta-kakṣaḥ | aram | gave || aram | indrasya | dhāmne ||8.92.25||
aram | hi | sma | suteṣu | naḥ / someṣu | indra | bhūṣasi || aram | te | śakra | dāvane ||8.92.26||
//19//.

-rv_6:6/20-
parākāttāt | cit | adri-vaḥ / tvām | nakṣanta | naḥ | giraḥ || aram | gamāma | te | vayam ||8.92.27||
eva | hi | asi | vīra-yuḥ / eva | śūraḥ | uta | sthiraḥ || eva | te | rādhyam | manaḥ ||8.92.28||
eva | rātiḥ | tuvi-magha / viśvebhiḥ | dhāyi | dhātr̥-bhiḥ || adha | cit | indra | me | sacā ||8.92.29||
mo iti | su | brahmā-iva | tandrayuḥ / bhuvaḥ | vājānām | pate || matsva | sutasya | go-mataḥ ||8.92.30||
mā | naḥ | indra | abhi | ā-diśaḥ / sūraḥ | aktuṣu | ā | yaman || tvā | yujā | vanema | tat ||8.92.31||
tvayā | it | indra | yujā | vayam / prati | bruvīmahi | spr̥dhaḥ || tvam | asmākam | tava | smasi ||8.92.32||
tvām | it | hi | tvā-yavaḥ / anu-nonuvataḥ | carān || sakhāyaḥ | indra | kāravaḥ ||8.92.33||
//20//.

-rv_6:6/21- (rv_8,93)
ut | gha | it | abhi | śruta-magham / vr̥ṣabham | narya-apasam || astāram | eṣi | sūrya ||8.93.1||
nava | yaḥ | navatim | puraḥ / bibheda | bāhu-ojasā || ahim | ca | vr̥tra-hā | avadhīt ||8.93.2||
saḥ | naḥ | indraḥ | śivaḥ | sakhā / aśva-vat | go-mat | yava-mat || urudhārā-iva | dohate ||8.93.3||
yat | adya | kat | ca | vr̥tra-han / ut-agāḥ | abhi | sūrya || sarvam | tat | indra | te | vaśe ||8.93.4||
yat | vā | pra-vr̥ddha | sat-pate / na | marai | iti | manyase || uto iti | tat | satyam | it | tava ||8.93.5||
//21//.

-rv_6:6/22-
ye | somāsaḥ | parā-vati / ye | arvā-vati | sunvire || sarvān | tān | indra | gacchasi ||8.93.6||
tam | indram | vājayāmasi / mahe | vr̥trāya | hantave || saḥ | vr̥ṣā | vr̥ṣabhaḥ | bhuvat ||8.93.7||
indraḥ | saḥ | dāmane | kr̥taḥ / ojiṣṭhaḥ | saḥ | made | hitaḥ || dyumnī | ślokī | saḥ | somyaḥ ||8.93.8||
girā | vajraḥ | na | sam-bhr̥taḥ / sa-balaḥ | anapa-cyutaḥ || vavakṣe | r̥ṣvaḥ | astr̥taḥ ||8.93.9||
duḥ-ge | cit | naḥ | su-gam | kr̥dhi / gr̥ṇānaḥ | indra | girvaṇaḥ || tvam | ca | magha-van | vaśaḥ ||8.93.10||
//22//.

-rv_6:6/23-
yasya | te | nu | cit | ā-diśam / na | minanti | sva-rājyam || na | devaḥ | na | adhri-guḥ | janaḥ ||8.93.11||
adha | te | aprati-skutam / devī iti | śuṣmam | saparyataḥ || ubhe iti | su-śipra | rodasī iti ||8.93.12||
tvam | etat | adhārayaḥ / kr̥ṣṇāsu | rohiṇīṣu | ca || paruṣṇīṣu | ruśat | payaḥ ||8.93.13||
vi | yat | aheḥ | adha | tviṣaḥ / viśve | devāsaḥ | akramuḥ || vidat | mr̥gasya | tān | amaḥ ||8.93.14||
āt | ūm̐ iti | me | ni-varaḥ | bhuvat / vr̥tra-hā | adiṣṭa | pauṁsyam || ajāta-śatruḥ | astr̥taḥ ||8.93.15||
//23//.

-rv_6:6/24-
śrutam | vaḥ | vr̥trahan-tamam / pra | śardham | carṣaṇīnām || ā | śuṣe | rādhase | mahe ||8.93.16||
ayā | dhiyā | ca | gavya-yā / puru-nāman | puru-stuta || yat | some-some | ā | abhavaḥ ||8.93.17||
bodhit-manāḥ | it | astu | naḥ / vr̥tra-hā | bhūri-āsutiḥ || śr̥ṇotu | śukraḥ | ā-śiṣam ||8.93.18||
kayā | tvam | naḥ | ūtyā / abhi | pra | mandase | vr̥ṣan || kayā | stotr̥-bhyaḥ | ā | bhara ||8.93.19||
kasya | vr̥ṣā | sute | sacā / niyutvān | vr̥ṣabhaḥ | raṇat || vr̥tra-hā | soma-pītaye ||8.93.20||
//24//.

-rv_6:6/25-
abhi | su | naḥ | tvam | rayim / mandasānaḥ | sahasriṇam || pra-yantā | bodhi | dāśuṣe ||8.93.21||
patnī-vantaḥ | sutāḥ | ime / uśantaḥ | yanti | vītaye || apām | jagmiḥ | ni-cumpuṇaḥ ||8.93.22||
iṣṭāḥ | hotrāḥ | asr̥kṣata / indram | vr̥dhāsaḥ | adhvare || accha | ava-bhr̥tham | ojasā ||8.93.23||
iha | tyā | sadha-mādyā / harī iti | hiraṇya-keśyā || voḷhām | abhi | prayaḥ | hitam ||8.93.24||
tubhyam | somāḥ | sutāḥ | ime / stīrṇam | barhiḥ | vibhāvaso iti vibhā-vaso || stotr̥-bhyaḥ | indram | ā | vaha ||8.93.25||
//25//.

-rv_6:6/26-
ā | te | dakṣam | vi | rocanā / dadhat | ratnā | vi | dāśuṣe || stotr̥-bhyaḥ | indram | arcata ||8.93.26||
ā | te | dadhāmi | indriyam / ukthā | viśvā | śatakrato iti śata-krato || stotr̥-bhyaḥ | indra | mr̥ḷaya ||8.93.27||
bhadram-bhadram | naḥ | ā | bhara / iṣam | ūrjam | śatakrato iti śata-krato || yat | indra | mr̥ḷayāsi | naḥ ||8.93.28||
saḥ | naḥ | viśvāni | ā | bhara / suvitāni | śatakrato iti śata-krato || yat | indra | mr̥ḷayāsi | naḥ ||8.93.29||
tvām | it | vr̥trahan-tama / suta-vantaḥ | havāmahe || yat | indra | mr̥ḷayāsi | naḥ ||8.93.30||
//26//.

-rv_6:6/27-
upa | naḥ | hari-bhiḥ | sutam / yāhi | madānām | pate || upa | naḥ | hari-bhiḥ | sutam ||8.93.31||
dvitā | yaḥ | vr̥trahan-tamaḥ / vide | indraḥ | śata-kratuḥ || upa | naḥ | hari-bhiḥ | sutam ||8.93.32||
tvam | hi | vr̥tra-han | eṣām / pātā | somānām | asi || upa | naḥ | hari-bhiḥ | sutam ||8.93.33||
indraḥ | iṣe | dadātu | naḥ / r̥bhukṣaṇam | r̥bhum | rayim || vājī | dadātu | vājinam ||8.93.34||
//27//.

-rv_6:6/28- (rv_8,94)
gauḥ | dhayati | marutām / śravasyuḥ | mātā | maghonām || yuktā | vahniḥ | rathānām ||8.94.1||
yasyāḥ | devāḥ | upa-sthe / vratā | viśve | dhārayante || sūryāmāsā | dr̥śe | kam ||8.94.2||
tat | su | naḥ | viśve | aryaḥ | ā / sadā | gr̥ṇanti | kāravaḥ || marutaḥ | soma-pītaye ||8.94.3||
asti | somaḥ | ayam | sutaḥ / pibanti | asya | marutaḥ || uta | sva-rājaḥ | aśvinā ||8.94.4||
pibanti | mitraḥ | aryamā / tanā | pūtasya | varuṇaḥ || tri-sadhasthasya | jā-vataḥ ||8.94.5||
uto iti | nu | asya | joṣam | ā / indraḥ | sutasya | go-mataḥ || prātaḥ | hotā-iva | matsati ||8.94.6||
//28//.

-rv_6:6/29-
kat | atviṣanta | sūrayaḥ / tiraḥ | āpaḥ-iva | sridhaḥ || arṣanti | pūta-dakṣasaḥ ||8.94.7||
kat | vaḥ | adya | mahānām / devānām | avaḥ | vr̥ṇe || tmanā | ca | dasma-varcasām ||8.94.8||
ā | ye | viśvā | pārthivāni / paprathan | rocanā | divaḥ || marutaḥ | soma-pītaye ||8.94.9||
tyān | nu | pūta-dakṣasaḥ / divaḥ | vaḥ | marutaḥ | huve || asya | somasya | pītaye ||8.94.10||
tyān | nu | ye | vi | rodasī iti / tastabhuḥ | marutaḥ | huve || asya | somasya | pītaye ||8.94.11||
tyam | nu | mārutam | gaṇam / giri-sthām | vr̥ṣaṇam | huve || asya | somasya | pītaye ||8.94.12||
//29//.

-rv_6:6/30- (rv_8,95)
ā | tvā | giraḥ | rathīḥ-iva / asthuḥ | suteṣu | girvaṇaḥ || abhi | tvā | sam | anūṣata / indra | vatsam | na | mātaraḥ ||8.95.1||
ā | tvā | śukrāḥ | acucyavuḥ / sutāsaḥ | indra | girvaṇaḥ || piba | tu | asya | andhasaḥ / indra | viśvāsu | te | hitam ||8.95.2||
piba | somam | madāya | kam / indra | śyena-ābhr̥tam | sutam || tvam | hi | śaśvatīnām / patiḥ | rājā | viśām | asi ||8.95.3||
śrudhi | havam | tiraścyāḥ / indra | yaḥ | tvā | saparyati || su-vīryasya | go-mataḥ / rāyaḥ | pūrdhi | mahān | asi ||8.95.4||
indra | yaḥ | te | navīyasīm / giram | mandrām | ajījanat || cikitvit-manasam | dhiyam / pratnām | r̥tasya | pipyuṣīm ||8.95.5||
//30//.

-rv_6:6/31-
tam | ūm̐ iti | stavāma | yam | giraḥ / indram | ukthāni | vavr̥dhuḥ || purūṇi | asya | pauṁsyā / sisāsantaḥ | vanāmahe ||8.95.6||
eto iti | nu | indram | stavāma / śuddham | śuddhena | sāmnā || śuddhaiḥ | ukthaiḥ | vavr̥dhvāṁsam / śuddhaḥ | āśīḥ-vān | mamattu ||8.95.7||
indra | śuddhaḥ | naḥ | ā | gahi / śuddhaḥ | śuddhābhiḥ | ūti-bhiḥ || śuddhaḥ | rayim | ni | dhāraya / śuddhaḥ | mamaddhi | somyaḥ ||8.95.8||
indra | śuddhaḥ | hi | naḥ | rayim / śuddhaḥ | ratnāni | dāśuṣe || śuddhaḥ | vr̥trāṇi | jighnase / śuddhaḥ | vājam | sisāsasi ||8.95.9||
//31//.

-rv_6:6/32- (rv_8,96)
asmai | uṣasaḥ | ā | atiranta | yāmam / indrāya | naktam | ūrmyāḥ | su-vācaḥ || asmai | āpaḥ | mātaraḥ | sapta | tasthuḥ / nr̥-bhyaḥ | tarāya | sindhavaḥ | su-pārāḥ ||8.96.1||
ati-viddhā | vithureṇa | cit | asrā / triḥ | sapta | sānu | sam-hitā | girīṇām || na | tat | devaḥ | na | martyaḥ | tuturyāt / yāni | pra-vr̥ddhaḥ | vr̥ṣabhaḥ | cakāra ||8.96.2||
indrasya | vajraḥ | āyasaḥ | ni-miślaḥ / indrasya | bāhvoḥ | bhūyiṣṭham | ojaḥ || śīrṣan | indrasya | kratavaḥ | nireke / āsan | ā | īṣanta | śrutyai | upāke ||8.96.3||
manye | tvā | yajñiyam | yajñiyānām / manye | tvā | cyavanam | acyutānām || manye | tvā | satvanām | indra | ketum / manye | tvā | vr̥ṣabham | carṣaṇīnām ||8.96.4||
ā | yat | vajram | bāhvoḥ | indra | dhatse / mada-cyutam | ahaye | hantavai | ūm̐ iti || pra | parvatāḥ | anavanta | pra | gāvaḥ / pra | brahmāṇaḥ | abhi-nakṣantaḥ | indram ||8.96.5||
//32//.

-rv_6:6/33-
tam | ūm̐ iti | stavāma | yaḥ | imā | jajāna / viśvā | jātāni | avarāṇi | asmāt || indreṇa | mitram | didhiṣema | gīḥ-bhiḥ / upo iti | namaḥ-bhiḥ | vr̥ṣabham | viśema ||8.96.6||
vr̥trasya | tvā | śvasathāt | īṣamāṇāḥ / viśve | devāḥ | ajahuḥ | ye | sakhāyaḥ || marut-bhiḥ | indra | sakhyam | te | astu / atha | imāḥ | viśvāḥ | pr̥tanāḥ | jayāsi ||8.96.7||
triḥ | ṣaṣṭiḥ | tvā | marutaḥ | vavr̥dhānāḥ / usrāḥ-iva | rāśayaḥ | yajñiyāsaḥ || upa | tvā | ā | imaḥ | kr̥dhi | naḥ | bhāga-dheyam / śuṣmam | te | enā | haviṣā | vidhema ||8.96.8||
tigmam | āyudham | marutām | anīkam / kaḥ | te | indra | prati | vajram | dadharṣa || anāyudhāsaḥ | asurāḥ | adevāḥ / cakreṇa | tān | apa | vapa | r̥jīṣin ||8.96.9||
mahe | ugrāya | tavase | su-vr̥ktim / pra | īraya | śiva-tamāya | paśvaḥ || girvāhase | giraḥ | indrāya | pūrvīḥ / dhehi | tanve | kuvit | aṅga | vedat ||8.96.10||
//33//.

-rv_6:6/34-
uktha-vāhase | vi-bhve | manīṣām / druṇā | na | pāram | īraya | nadīnām || ni | spr̥śa | dhiyā | tanvi | śrutasya / juṣṭa-tarasya | kuvit | aṅga | vedat ||8.96.11||
tat | viviḍḍhi | yat | te | indraḥ | jujoṣat / stuhi | su-stutim | namasā | ā | vivāsa || upa | bhūṣa | jaritaḥ | mā | ruvaṇyaḥ / śravaya | vācam | kuvit | aṅga | vedat ||8.96.12||
ava | drapsaḥ | aṁśu-matīm | atiṣṭhat / iyānaḥ | kr̥ṣṇaḥ | daśa-bhiḥ | sahasraiḥ || āvat | tam | indraḥ | śacyā | dhamantam / apa | snehitīḥ | nr̥-manāḥ | adhatta ||8.96.13||
drapsam | apaśyam | viṣuṇe | carantam / upa-hvare | nadyaḥ | aṁśu-matyāḥ || nabhaḥ | na | kr̥ṣṇam | avatasthi-vāṁsam / iṣyāmi | vaḥ | vr̥ṣaṇaḥ | yudhyata | ājau ||8.96.14||
adha | drapsaḥ | aṁśu-matyāḥ | upa-sthe / adhārayat | tanvam | titviṣāṇaḥ || viśaḥ | adevīḥ | abhi | ā-carantīḥ / br̥haspatinā | yujā | indraḥ | sasahe ||8.96.15||
//34//.

-rv_6:6/35-
tvam | ha | tyat | sapta-bhyaḥ | jāyamānaḥ / aśatru-bhyaḥ | abhavaḥ | śatruḥ | indra || gūḷhe iti | dyāvāpr̥thivī iti | anu | avindaḥ / vibhumat-bhyaḥ | bhuvanebhyaḥ | raṇam | dhāḥ ||8.96.16||
tvam | ha | tyat | aprati-mānam | ojaḥ / vajreṇa | vajrin | dhr̥ṣitaḥ | jaghantha || tvam | śuṣṇasya | ava | atiraḥ | vadhatraiḥ / tvam | gāḥ | indra | śacyā | it | avindaḥ ||8.96.17||
tvam | ha | tyat | vr̥ṣabha | carṣaṇīnām / ghanaḥ | vr̥trāṇām | taviṣaḥ | babhūtha || tvam | sindhūn | asr̥jaḥ | tastabhānān / tvam | apaḥ | ajayaḥ | dāsa-patnīḥ ||8.96.18||
saḥ | su-kratuḥ | raṇitā | yaḥ | suteṣu / anutta-manyuḥ | yaḥ | ahā-iva | revān || yaḥ | ekaḥ | it | nari | apāṁsi | kartā / saḥ | vr̥tra-hā | prati | it | anyam | āhuḥ ||8.96.19||
saḥ | vr̥tra-hā | indraḥ | carṣaṇi-dhr̥t / tam | su-stutyā | havyam | huvema || saḥ | pra-avitā | magha-vā | naḥ | adhi-vaktā / saḥ | vājasya | śravasyasya | dātā ||8.96.20||
saḥ | vr̥tra-hā | indraḥ | r̥bhukṣāḥ / sadyaḥ | jajñānaḥ | havyaḥ | babhūva || kr̥ṇvan | apāṁsi | naryā | purūṇi / somaḥ | na | pītaḥ | havyaḥ | sakhi-bhyaḥ ||8.96.21||
//35//.

-rv_6:6/36- (rv_8,97)
yāḥ | indra | bhujaḥ | ā | abharaḥ / svaḥ-vān | asurebhyaḥ || stotāram | it | magha-van | asya | vardhaya / ye | ca | tve iti | vr̥kta-barhiṣaḥ ||8.97.1||
yam | indra | dadhiṣe | tvam / aśvam | gām | bhāgam | avyayam || yajamāne | sunvati | dakṣiṇā-vati / tasmin | tam | dhehi | mā | paṇau ||8.97.2||
yaḥ | indra | sasti | avrataḥ / anu-svāpam | adeva-yuḥ || svaiḥ | saḥ | evaiḥ | mumurat | poṣyam | rayim / sanutaḥ | dhehi | tam | tataḥ ||8.97.3||
yat | śakra | asi | parā-vati / yat | arvā-vati | vr̥tra-han || ataḥ | tvā | gīḥ-bhiḥ | dyu-gat | indra | keśi-bhiḥ / suta-vān | ā | vivāsati ||8.97.4||
yat | vā | asi | rocane | divaḥ / samudrasya | adhi | viṣṭapi || yat | pārthive | sadane | vr̥trahan-tama / yat | antarikṣe | ā | gahi ||8.97.5||
//36//.

-rv_6:6/37-
saḥ | naḥ | someṣu | soma-pāḥ / suteṣu | śavasaḥ | pate || mādayasva | rādhasā | sūnr̥tā-vatā / indra | rāyā | parīṇasā ||8.97.6||
mā | naḥ | indra | parā | vr̥ṇak / bhava | naḥ | sadha-mādyaḥ || tvam | naḥ | ūtī | tvam | it | naḥ | āpyam / mā | naḥ | indra | parā | vr̥ṇak ||8.97.7||
asme iti | indra | sacā | sute / ni | sada | pītaye | madhu || kr̥dhi | jaritre | magha-van | avaḥ | mahat / asme iti | indra | sacā | sute ||8.97.8||
na | tvā | devāsaḥ | āśata / na | martyāsaḥ | adri-vaḥ || viśvā | jātāni | śavasā | abhi-bhūḥ | asi / na | tvā | devāsaḥ | āśata ||8.97.9||
viśvāḥ | pr̥tanāḥ | abhi-bhūtaram | naram | sa-jūḥ / tatakṣuḥ | indram | jajanuḥ | ca | rājase || kratvā | variṣṭham | vare | ā-murim | uta / ugram | ojiṣṭham | tavasam | tarasvinam ||8.97.10||
//37//.

-rv_6:6/38-
sam | īm | rebhāsaḥ | asvaran / indram | somasya | pītaye || svaḥ-patim | yat | īm | vr̥dhe / dhr̥ta-vrataḥ | hi | ojasā | sam | ūti-bhiḥ ||8.97.11||
nemim | namanti | cakṣasā / meṣam | viprāḥ | abhi-svarā || su-dītayaḥ | vaḥ | adruhaḥ / api | karṇe | tarasvinaḥ | sam | r̥kva-bhiḥ ||8.97.12||
tam | indram | johavīmi | magha-vānam | ugram / satrā | dadhānam | aprati-skutam | śavāṁsi || maṁhiṣṭhaḥ | gīḥ-bhiḥ | ā | ca | yajñiyaḥ / vavartat | rāye | naḥ | viśvā | su-pathā | kr̥ṇotu | vajrī ||8.97.13||
tvam | puraḥ | indra | cikit | enāḥ | vi | ojasā / śaviṣṭha | śakra | nāśayadhyai || tvat | viśvāni | bhuvanāni | vajrin / dyāvā | rejete iti | pr̥thivī iti | ca | bhīṣā ||8.97.14||
tat | mā | r̥tam | indra | śūra | citra | pātu / apaḥ | na | vajrin | duḥ-itā | ati | parṣi | bhūri || kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ / viśva-psnyasya | spr̥hayāyyasya | rājan ||8.97.15||
//38//.

-rv_6:7/1- (rv_8,98)
indrāya | sāma | gāyata / viprāya | br̥hate | br̥hat || dharma-kr̥te | vipaḥ-cite | panasyave ||8.98.1||
tvam | indra | abhi-bhūḥ | asi / tvam | sūryam | arocayaḥ || viśva-karmā | viśva-devaḥ | mahān | asi ||8.98.2||
vi-bhrājan | jyotiṣā | svaḥ / agacchaḥ | rocanam | divaḥ || devāḥ | te | indra | sakhyāya | yemire ||8.98.3||
ā | indra | naḥ | gadhi | priyaḥ / satrā-jit | agohyaḥ || giriḥ | na | viśvataḥ | pr̥thuḥ | patiḥ | divaḥ ||8.98.4||
abhi | hi | satya | soma-pāḥ / ubhe iti | babhūtha | rodasī iti || indra | asi | sunvataḥ | vr̥dhaḥ | patiḥ | divaḥ ||8.98.5||
tvam | hi | śaśvatīnām / indra | dartā | purām | asi || hantā | dasyoḥ | manoḥ | vr̥dhaḥ | patiḥ | divaḥ ||8.98.6||
//1//.

-rv_6:7/2-
adha | hi | indra | girvaṇaḥ / upa | tvā | kāmān | mahaḥ | sasr̥jmahe || udā-iva | yantaḥ | uda-bhiḥ ||8.98.7||
vāḥ | na | tvā | yavyābhiḥ / vardhanti | śūra | brahmāṇi || vavr̥dhvāṁsam | cit | adri-vaḥ | dive-dive ||8.98.8||
yuñjanti | harī iti | iṣirasya | gāthayā / urau | rathe | uru-yuge || indra-vāhā | vacaḥ-yujā ||8.98.9||
tvam | naḥ | indra | ā | bhara | ojaḥ / nr̥mṇam | śatakrato iti śata-krato | vi-carṣaṇe || ā | vīram | pr̥tanā-saham ||8.98.10||
tvam | hi | naḥ | pitā | vaso iti / tvam | mātā | śatakrato iti śata-krato | babhūvitha || adha | te | sumnam | īmahe ||8.98.11||
tvām | śuṣmin | puru-hūta | vāja-yantam / upa | bruve | śatakrato iti śata-krato || saḥ | naḥ | rāsva | su-vīryam ||8.98.12||
//2//.

-rv_6:7/3- (rv_8,99)
tvām | idā | hyaḥ | naraḥ / apīpyan | vajrin | bhūrṇayaḥ || saḥ | indra | stoma-vāhasām | iha | śrudhi / upa | svasaram | ā | gahi ||8.99.1||
matsva | su-śipra | hari-vaḥ | tat | īmahe / tve iti | ā | bhūṣanti | vedhasaḥ || tava | śravāṁsi | upa-māni | ukthyā / suteṣu | indra | girvaṇaḥ ||8.99.2||
śrāyantaḥ-iva | sūryam / viśvā | it | indrasya | bhakṣata || vasūni | jāte | janamāne | ojasā / prati | bhāgam | na | dīdhima ||8.99.3||
anarśa-rātim | vasu-dām | upa | stuhi / bhadrāḥ | indrasya | rātayaḥ || saḥ | asya | kāmam | vidhataḥ | na | roṣati / manaḥ | dānāya | codayan ||8.99.4||
tvam | indra | pra-tūrtiṣu / abhi | viśvāḥ | asi | spr̥dhaḥ || aśasti-hā | janitā | viśva-tūḥ | asi / tvam | tūrya | taruṣyataḥ ||8.99.5||
anu | te | śuṣmam | turayantam | īyatuḥ / kṣoṇī iti | śiśum | na | mātarā || viśvāḥ | te | spr̥dhaḥ | śnathayanta | manyave / vr̥tram | yat | indra | tūrvasi ||8.99.6||
itaḥ | ūtī | vaḥ | ajaram / pra-hetāram | apra-hitam || āśum | jetāram | hetāram | rathi-tamam / atūrtam | tugrya-vr̥dham ||8.99.7||
iṣkartāram | aniḥ-kr̥tam | sahaḥ-kr̥tam / śatam-ūtim | śata-kratum || samānam | indram | avase | havāmahe / vasavānam | vasu-juvam ||8.99.8||
//3//.

-rv_6:7/4- (rv_8,100)
ayam | te | emi | tanvā | purastāt / viśve | devāḥ | abhi | mā | yanti | paścāt || yadā | mahyam | dīdharaḥ | bhāgam | indra / āt | it | mayā | kr̥ṇavaḥ | vīryāṇi ||8.100.1||
dadhāmi | te | madhunaḥ | bhakṣam | agre / hitaḥ | te | bhāgaḥ | sutaḥ | astu | somaḥ || asaḥ | ca | tvam | dakṣiṇataḥ | sakhā | me / adha | vr̥trāṇi | jaṅghanāva | bhūri ||8.100.2||
pra | su | stomam | bharata | vāja-yantaḥ / indrāya | satyam | yadi | satyam | asti || na | indraḥ | asti | iti | nemaḥ | ūm̐ iti | tvaḥ | āha / kaḥ | īm | dadarśa | kam | abhi | stavāma ||8.100.3||
ayam | asmi | jaritariti | paśya | mā | iha / viśvā | jātāni | abhi | asmi | mahnā || r̥tasya | mā | pra-diśaḥ | vardhayanti / ā-dardiraḥ | bhuvanā | dardarīmi ||8.100.4||
ā | yat | mā | venāḥ | aruhan | r̥tasya / ekam | āsīnam | haryatasya | pr̥ṣṭhe || manaḥ | cit | me | hr̥de | ā | prati | avocat / acikradan | śiśu-mantaḥ | sakhāyaḥ ||8.100.5||
viśvā | it | tā | te | savaneṣu | pra-vācyā / yā | cakartha | magha-van | indra | sunvate || pārāvatam | yat | puru-saṁbhr̥tam | vasu / apa-avr̥ṇoḥ | śarabhāya | r̥ṣi-bandhave ||8.100.6||
//4//.

-rv_6:7/5-
pra | nūnam | dhāvata | pr̥thak / na | iha | yaḥ | vaḥ | avāvarīt || ni | sīm | vr̥trasya | marmaṇi / vajram | indraḥ | apīpatat ||8.100.7||
manaḥ-javāḥ | ayamānaḥ / āyasīm | atarat | puram || divam | su-parṇaḥ | gatvāya / somam | vajriṇe | ā | abharat ||8.100.8||
samudre | antariti | śayate / udnā | vajraḥ | abhi-vr̥taḥ || bharanti | asmai | sam-yataḥ / puraḥ-prasravaṇāḥ | balim ||8.100.9||
yat | vāk | vadantī | avi-cetanāni / rāṣṭrī | devānām | ni-sasāda | mandrā || catasraḥ | ūrjam | duduhe | payāṁsi / kva | svit | asyāḥ | paramam | jagāma ||8.100.10||
devīm | vācam | ajanayanta | devāḥ / tām | viśva-rūpāḥ | paśavaḥ | vadanti || sā | naḥ | mandrā | iṣam | ūrjam | duhānā / dhenuḥ | vāk | asmān | upa | su-stutā | ā | etu ||8.100.11||
sakhe | viṣṇo iti | vi-taram | vi | kramasva / dyauḥ | dehi | lokam | vajrāya | vi-skabhe || hanāva | vr̥tram | riṇacāva | sindhūn / indrasya | yantu | pra-save | vi-sr̥ṣṭāḥ ||8.100.12||
//5//.

-rv_6:7/6- (rv_8,101)
r̥dhak | itthā | saḥ | martyaḥ / śaśame | deva-tātaye || yaḥ | nūnam | mitrāvaruṇau | abhiṣṭaye / ā-cakre | havya-dātaye ||8.101.1||
varṣiṣṭha-kṣatrau | uru-cakṣasā | narā / rājānā | dīrghaśrut-tamā || tā | bāhutā | na | daṁsanā | ratharyataḥ / sākam | sūryasya | raśmi-bhiḥ ||8.101.2||
pra | yaḥ | vām | mitrāvaruṇā / ajiraḥ | dūtaḥ | adravat || ayaḥ-śīrṣā | made-raghuḥ ||8.101.3||
na | yaḥ | sam-pr̥cche | na | punaḥ | havītave / na | sam-vādāya | ramate || tasmāt | naḥ | adya | sam-r̥teḥ | uruṣyatam / bāhu-bhyām | naḥ | uruṣyatam ||8.101.4||
pra | mitrāya | pra | aryamṇe / sacathyam | r̥tavaso ityr̥ta-vaso || varūthyam | varuṇe | chandyam | vacaḥ / stotram | rāja-su | gāyata ||8.101.5||
//6//.

-rv_6:7/7-
te | hinvire | aruṇam | jenyam | vasu / ekam | putram | tisr̥̄ṇām || te | dhāmāni | amr̥tāḥ | martyānām / adabdhāḥ | abhi | cakṣate ||8.101.6||
ā | me | vacāṁsi | ut-yatā / dyumat-tamāni | kartvā || ubhā | yātam | nāsatyā | sa-joṣasā / prati | havyāni | vītaye ||8.101.7||
rātim | yat | vām | arakṣasam | havāmahe / yuvābhyām | vājinīvasū iti vājinī-vasū || prācīm | hotrām | pra-tirantau | itam | narā / gr̥ṇānā | jamat-agninā ||8.101.8||
ā | naḥ | yajñam | divi-spr̥śam / vāyo iti | yāhi | sumanma-bhiḥ || antariti | pavitre | upari | śrīṇānaḥ / ayam | śukraḥ | ayāmi | te ||8.101.9||
veti | adhvaryuḥ | pathi-bhiḥ | rajiṣṭhaiḥ / prati | havyāni | vītaye || adha | niyutvaḥ | ubhayasya | naḥ | piba / śucim | somam | go-āśiram ||8.101.10||
//7//.

-rv_6:7/8-
baṭ | mahān | asi | sūrya / baṭ | āditya | mahān | asi || mahaḥ | te | sataḥ | mahimā | panasyate / addhā | deva | mahān | asi ||8.101.11||
baṭ | sūrya | śravasā | mahān | asi / satrā | deva | mahān | asi || mahnā | devānām | asuryaḥ | puraḥ-hitaḥ / vi-bhu | jyotiḥ | adābhyam ||8.101.12||
iyam | yā | nīcī | arkiṇī / rūpā | rohiṇyā | kr̥tā || citrā-iva | prati | adarśi | ā-yatī / antaḥ | daśa-su | bāhuṣu ||8.101.13||
pra-jāḥ | ha | tisraḥ | ati-āyam | īyuḥ / ni | anyāḥ | arkam | abhitaḥ | viviśre || br̥hat | ha | tasthau | bhuvaneṣu | antariti / pavamānaḥ | haritaḥ | ā | viveśa ||8.101.14||
mātā | rudrāṇām | duhitā | vasūnām / svasā | ādityānām | amr̥tasya | nābhiḥ || pra | nu | vocam | cikituṣe | janāya / mā | gām | anāgām | aditim | vadhiṣṭa ||8.101.15||
vacaḥ-vidam | vācam | ut-īrayantīm / viśvābhiḥ | dhībhiḥ | upa-tiṣṭhamānām || devīm | devebhyaḥ | pari | ā-īyuṣīm | gām / ā | mā | avr̥kta | martyaḥ | dabhra-cetāḥ ||8.101.16||
//8//.

-rv_6:7/9- (rv_8,102)
tvam | agne | br̥hat | vayaḥ / dadhāsi | deva | dāśuṣe || kaviḥ | gr̥ha-patiḥ | yuvā ||8.102.1||
saḥ | naḥ | īḷānayā | saha / devān | agne | duvasyuvā || cikit | vibhāno iti vi-bhāno | ā | vaha ||8.102.2||
tvayā | ha | svit | yujā | vayam / codiṣṭhena | yaviṣṭhya || abhi | smaḥ | vāja-sātaye ||8.102.3||
aurvabhr̥gu-vat | śucim / apnavāna-vat | ā | huve || agnim | samudra-vāsasam ||8.102.4||
huve | vāta-svanam | kavim / parjanya-krandyam | sahaḥ || agnim | samudra-vāsasam ||8.102.5||
//9//.

-rv_6:7/10-
ā | savam | savituḥ | yathā / bhagasya-iva | bhujim | huve || agnim | samudra-vāsasam ||8.102.6||
agnim | vaḥ | vr̥dhantam / adhvarāṇām | puru-tamam || accha | naptre | sahasvate ||8.102.7||
ayam | yathā | naḥ | ā-bhuvat / tvaṣṭā | rūpā-iva | takṣyā || asya | kratvā | yaśasvataḥ ||8.102.8||
ayam | viśvāḥ | abhi | śriyaḥ / agniḥ | deveṣu | patyate || ā | vājaiḥ | upa | naḥ | gamat ||8.102.9||
viśveṣām | iha | stuhi / hotr̥̄ṇām | yaśaḥ-tamam || agnim | yajñeṣu | pūrvyam ||8.102.10||
//10//.

-rv_6:7/11-
śīram | pāvaka-śociṣam / jyeṣṭhaḥ | yaḥ | dameṣu | ā || dīdāya | dīrghaśrut-tamaḥ ||8.102.11||
tam | arvantam | na | sānasim / gr̥ṇīhi | vipra | śuṣmiṇam || mitram | na | yātayat-janam ||8.102.12||
upa | tvā | jāmayaḥ | giraḥ / dediśatīḥ | haviḥ-kr̥taḥ || vāyoḥ | anīke | asthiran ||8.102.13||
yasya | tri-dhātu | avr̥tam / barhiḥ | tasthau | asam-dinam || āpaḥ | cit | ni | dadha | padam ||8.102.14||
padam | devasya | mīḷhuṣaḥ / anādhr̥ṣṭābhiḥ | ūti-bhiḥ || bhadrā | sūryaḥ-iva | upa-dr̥k ||8.102.15||
//11//.

-rv_6:7/12-
agne | ghr̥tasya | dhīti-bhiḥ / tepānaḥ | deva | śociṣā || ā | devān | vakṣi | yakṣi | ca ||8.102.16||
tam | tvā | ajananta | mātaraḥ / kavim | devāsaḥ | aṅgiraḥ || havya-vāham | amartyam ||8.102.17||
pra-cetasam | tvā | kave / agne | dūtam | vareṇyam || havya-vāham | ni | sedire ||8.102.18||
nahi | me | asti | aghnyā / na | sva-dhitiḥ | vanan-vati || atha | etādr̥k | bharāmi | te ||8.102.19||
yat | agne | kāni | kāni | cit / ā | te | dārūṇi | dadhmasi || tā | juṣasva | yaviṣṭhya ||8.102.20||
yat | atti | upa-jihvikā / yat | vamraḥ | ati-sarpati || sarvam | tat | astu | te | ghr̥tam ||8.102.21||
agnim | indhānaḥ | manasā / dhiyam | saceta | martyaḥ || agnim | īdhe | vivasva-bhiḥ ||8.102.22||
//12//.

-rv_6:7/13- (rv_8,103)
adarśi | gātuvit-tamaḥ / yasmin | vratāni | ā-dadhuḥ || upo iti | su | jātam | āryasya | vardhanam / agnim | nakṣanta | naḥ | giraḥ ||8.103.1||
pra | daivaḥ-dāsaḥ | agniḥ / devān | accha | na | majmanā || anu | mātaram | pr̥thivīm | vi | vavr̥te / tasthau | nākasya | sānavi ||8.103.2||
yasmāt | rejanta | kr̥ṣṭayaḥ / carkr̥tyāni | kr̥ṇvataḥ || sahasra-sām | medhasātau-iva | tmanā / agnim | dhībhiḥ | saparyata ||8.103.3||
pra | yam | rāye | ninīṣasi / martaḥ | yaḥ | te | vaso iti | dāśat || saḥ | vīram | dhatte | agne | uktha-śaṁsinam / tmanā | sahasra-poṣiṇam ||8.103.4||
saḥ | dr̥ḷhe | cit | abhi | tr̥ṇatti | vājam | arvatā / saḥ | dhatte | akṣiti | śravaḥ || tve iti | deva-trā | sadā | puruvaso iti puru-vaso / viśvā | vāmāni | dhīmahi ||8.103.5||
//13//.

-rv_6:7/14-
yaḥ | viśvā | dayate | vasu / hotā | mandraḥ | janānām || madhoḥ | na | pātrā | prathamāni | asmai / pra | stomāḥ | yanti | agnaye ||8.103.6||
aśvam | na | gīḥ-bhiḥ | rathyam | su-dānavaḥ / marmr̥jyante | deva-yavaḥ || ubhe iti | toke iti | tanaye | dasma | viśpate / parṣi | rādhaḥ | maghonām ||8.103.7||
pra | maṁhiṣṭhāya | gāyata / r̥ta-vne | br̥hate | śukra-śociṣe || upa-stutāsaḥ | agnaye ||8.103.8||
ā | vaṁsate | magha-vā | vīra-vat | yaśaḥ / sam-iddhaḥ | dyumnī | ā-hutaḥ || kuvit | naḥ | asya | su-matiḥ | navīyasī / accha | vājebhiḥ | ā-gamat ||8.103.9||
preṣṭham | ūm̐ iti | priyāṇām / stuhi | ā-sāva | atithim || agnim | rathānām | yamam ||8.103.10||
//14//.

-rv_6:7/15-
ut-itā | yaḥ | ni-ditā | veditā | vasu / ā | yajñiyaḥ | vavartati || dustarāḥ | yasya | pravaṇe | na | ūrmayaḥ / dhiyā | vājam | sisāsataḥ ||8.103.11||
mā | naḥ | hr̥ṇītām | atithiḥ / vasuḥ | agniḥ | puru-praśastaḥ | eṣaḥ || yaḥ | su-hotā | su-adhvaraḥ ||8.103.12||
mo iti | te | riṣan | ye | acchokti-bhiḥ | vaso iti / agne | kebhiḥ | cit | evaiḥ || kīriḥ | cit | hi | tvām | īṭṭe | dūtyāya / rāta-havyaḥ | su-adhvaraḥ ||8.103.13||
ā | agne | yāhi | marut-sakhā / rudrebhiḥ | soma-pītaye || sobharyāḥ | upa | su-stutim / mādayasva | svaḥ-nare ||8.103.14||
//15//.

Maṇḍala 9

-rv_6:7/16- (rv_9,1)
svādiṣṭhayā | madiṣṭhayā / pavasva | soma | dhārayā || indrāya | pātave | sutaḥ ||9.1.1||
rakṣaḥ-hā | viśva-carṣaṇiḥ / abhi | yonim | ayaḥ-hatam || druṇā | sadha-stham | ā | asadat ||9.1.2||
varivaḥ-dhātamaḥ | bhava / maṁhiṣṭhaḥ | vr̥trahan-tamaḥ || parṣi | rādhaḥ | maghonām ||9.1.3||
abhi | arṣa | mahānām / devānām | vītim | andhasā || abhi | vājam | uta | śravaḥ ||9.1.4||
tvām | accha | carāmasi / tat | it | artham | dive-dive || indo iti | tve iti | naḥ | ā-śasaḥ ||9.1.5||
//16//.

-rv_6:7/17-
punāti | te | pari-srutam / somam | sūryasya | duhitā || vāreṇa | śaśvatā | tanā ||9.1.6||
tam | īm | aṇvīḥ | sa-marye | ā / gr̥bhṇanti | yoṣaṇaḥ | daśa || svasāraḥ | pārye | divi ||9.1.7||
tam | īm | hinvanti | agruvaḥ / dhamanti | bākuram | dr̥tim || tri-dhātu | vāraṇam | madhu ||9.1.8||
abhi | imam | aghnyāḥ | uta / śrīṇanti | dhenavaḥ | śiśum || somam | indrāya | pātave ||9.1.9||
asya | it | indraḥ | madeṣu | ā / viśvā | vr̥trāṇi | jighnate || śūraḥ | maghā | ca | maṁhate ||9.1.10||
//17//.

-rv_6:7/18- (rv_9,2)
pavasva | deva-vīḥ | ati / pavitram | soma | raṁhyā || indram | indo iti | vr̥ṣā | ā | viśa ||9.2.1||
ā | vacyasva | mahi | psaraḥ / vr̥ṣā | indo iti | dyumnavat-tamaḥ || ā | yonim | dharṇasiḥ | sadaḥ ||9.2.2||
adhukṣata | priyam | madhu / dhārā | sutasya | vedhasaḥ || apaḥ | vasiṣṭa | su-kratuḥ ||9.2.3||
mahāntam | tvā | mahīḥ | anu / āpaḥ | arṣanti | sindhavaḥ || yat | gobhiḥ | vāsayiṣyase ||9.2.4||
samudraḥ | ap-su | mamr̥je / viṣṭambhaḥ | dharuṇaḥ | divaḥ || somaḥ | pavitre | asma-yuḥ ||9.2.5||
//18//.

-rv_6:7/19-
acikradat | vr̥ṣā | hariḥ / mahān | mitraḥ | na | darśataḥ || sam | sūryeṇa | rocate ||9.2.6||
giraḥ | te | indo iti | ojasā / marmr̥jyante | apasyuvaḥ || yābhiḥ | madāya | śumbhase ||9.2.7||
tam | tvā | madāya | ghr̥ṣvaye / ūm̐ iti | loka-kr̥tnum | īmahe || tava | pra-śastayaḥ | mahīḥ ||9.2.8||
asmabhyam | indo iti | indra-yuḥ / madhvaḥ | pavasva | dhārayā || parjanyaḥ | vr̥ṣṭimān-iva ||9.2.9||
go-sāḥ | indo iti | nr̥-sāḥ | asi / aśva-sāḥ | vāja-sāḥ | uta || ātmā | yajñasya | pūrvyaḥ ||9.2.10||
//19//.

-rv_6:7/20- (rv_9,3)
eṣaḥ | devaḥ | amartyaḥ / parṇavīḥ-iva | dīyati || abhi | droṇāni | ā-sadam ||9.3.1||
eṣaḥ | devaḥ | vipā | kr̥taḥ / ati | hvarāṁsi | dhāvati || pavamānaḥ | adābhyaḥ ||9.3.2||
eṣaḥ | devaḥ | vipanyu-bhiḥ / pavamānaḥ | r̥tayu-bhiḥ || hariḥ | vājāya | mr̥jyate ||9.3.3||
eṣaḥ | viśvāni | vāryā / śūraḥ | yan-iva | satva-bhiḥ || pavamānaḥ | sisāsati ||9.3.4||
eṣaḥ | devaḥ | ratharyati / pavamānaḥ | daśasyati || āviḥ | kr̥ṇoti | vagvanum ||9.3.5||
//20//.

-rv_6:7/21-
eṣaḥ | vipraiḥ | abhi-stutaḥ / apaḥ | devaḥ | vi | gāhate || dadhat | ratnāni | dāśuṣe ||9.3.6||
eṣaḥ | divam | vi | dhāvati / tiraḥ | rajāṁsi | dhārayā || pavamānaḥ | kanikradat ||9.3.7||
eṣaḥ | divam | vi | ā | asarat / tiraḥ | rajāṁsi | aspr̥taḥ || pavamānaḥ | su-adhvaraḥ ||9.3.8||
eṣaḥ | pratnena | janmanā / devaḥ | devebhyaḥ | sutaḥ || hariḥ | pavitre | arṣati ||9.3.9||
eṣaḥ | ūm̐ iti | syaḥ | puru-vrataḥ / jajñānaḥ | janayan | iṣaḥ || dhārayā | pavate | sutaḥ ||9.3.10||
//21//.

-rv_6:7/22- (rv_9,4)
sana | ca | soma | jeṣi | ca / pavamāna | mahi | śravaḥ || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.1||
sana | jyotiḥ | sana | svaḥ / viśvā | ca | soma | saubhagā || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.2||
sanā | dakṣam | uta | kratum / apa | soma | mr̥dhaḥ | jahi || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.3||
pavitāraḥ | punītana / somam | indrāya | pātave || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.4||
tvam | sūrye | naḥ | ā | bhaja / tava | kratvā | tava | ūti-bhiḥ || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.5||
//22//.

-rv_6:7/23-
tava | kratvā | tava | ūti-bhiḥ / jyok | paśyema | sūryam || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.6||
abhi | arṣa | su-āyudha / soma | dvi-barhasam | rayim || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.7||
abhi | arṣa | anapa-cyutaḥ / rayim | samat-su | sasahiḥ || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.8||
tvām | yajñaiḥ | avīvr̥dhan / pavamāna | vi-dharmaṇi || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.9||
rayim | naḥ | citram | aśvinam / indo iti | viśva-āyum | ā | bhara || atha | naḥ | vasyasaḥ | kr̥dhi ||9.4.10||
//23//.

-rv_6:7/24- (rv_9,5)
sam-iddhaḥ | viśvataḥ | patiḥ / pavamānaḥ | vi | rājati || prīṇan | vr̥ṣā | kanikradat ||9.5.1||
tanū3-napāt | pavamānaḥ / śr̥ṅge iti | śiśānaḥ | arṣati || antarikṣeṇa | rārajat ||9.5.2||
īḷenyaḥ | pavamānaḥ / rayiḥ | vi | rājati | dyu-mān || madhoḥ | dhārābhiḥ | ojasā ||9.5.3||
barhiḥ | prācīnam | ojasā / pavamānaḥ | str̥ṇan | hariḥ || deveṣu | devaḥ | īyate ||9.5.4||
ut | ātaiḥ | jihate | br̥hat / dvāraḥ | devīḥ | hiraṇyayīḥ || pavamānena | su-stutāḥ ||9.5.5||
//24//.

-rv_6:7/25-
suśilpe iti su-śilpe | br̥hatī iti | mahī iti / pavamānaḥ | vr̥ṣaṇyati || naktoṣasā | na | darśate iti ||9.5.6||
ubhā | devā | nr̥-cakṣasā / hotārā | daivyā | huve || pavamānaḥ | indraḥ | vr̥ṣā ||9.5.7||
bhāratī | pavamānasya / sarasvatī | iḷā | mahī || imam | naḥ | yajñam | ā | gaman / tisraḥ | devīḥ | su-peśasaḥ ||9.5.8||
tvaṣṭāram | agra-jām | gopām / puraḥ-yāvānam | ā | huve || induḥ | indraḥ | vr̥ṣā | hariḥ / pavamānaḥ | prajā-patiḥ ||9.5.9||
vanaspatim | pavamāna / madhvā | sam | aṅgdhi | dhārayā || sahasra-valśam | haritam / bhrājamānam | hiraṇyayam ||9.5.10||
viśve | devāḥ | svāhā-kr̥tim / pavamānasya | ā | gata || vāyuḥ | br̥haspatiḥ | sūryaḥ / agniḥ | indraḥ | sa-joṣasaḥ ||9.5.11||
//25//.

-rv_6:7/26- (rv_9,6)
mandrayā | soma | dhārayā / vr̥ṣā | pavasva | deva-yuḥ || avyaḥ | vāreṣu | asma-yuḥ ||9.6.1||
abhi | tyam | madyam | madam / indo iti | indraḥ | iti | kṣara || abhi | vājinaḥ | arvataḥ ||9.6.2||
abhi | tyam | pūrvyam | madam / suvānaḥ | arṣa | pavitre | ā || abhi | vājam | uta | śravaḥ ||9.6.3||
anu | drapsāsaḥ | indavaḥ / āpaḥ | na | pra-vatā | asaran || punānāḥ | indram | āśata ||9.6.4||
yam | atyam-iva | vājinam / mr̥janti | yoṣaṇaḥ | daśa || vane | krīḷantam | ati-avim ||9.6.5||
//26//.

-rv_6:7/27-
tam | gobhiḥ | vr̥ṣaṇam | rasam / madāya | deva-vītaye || sutam | bharāya | sam | sr̥ja ||9.6.6||
devaḥ | devāya | dhārayā / indrāya | pavate | sutaḥ || payaḥ | yat | asya | pīpayat ||9.6.7||
ātmā | yajñasya | raṁhyā / susvāṇaḥ | pavate | sutaḥ || pratnam | ni | pāti | kāvyam ||9.6.8||
eva | punānaḥ | indra-yuḥ / madam | madiṣṭha | vītaye || guhā | cit | dadhiṣe | giraḥ ||9.6.9||
//27//.

-rv_6:7/28- (rv_9,7)
asr̥gram | indavaḥ | pathā / dharman | r̥tasya | su-śriyaḥ || vidānāḥ | asya | yojanam ||9.7.1||
pra | dhārā | madhvaḥ | agriyaḥ / mahīḥ | apaḥ | vi | gāhate || haviḥ | haviṣṣu | vandyaḥ ||9.7.2||
pra | yujaḥ | vācaḥ | agriyaḥ / vr̥ṣā | ava | cakradat | vane || sadma | abhi | satyaḥ | adhvaraḥ ||9.7.3||
pari | yat | kāvyā | kaviḥ / nr̥mṇā | vasānaḥ | arṣati || svaḥ | vājī | sisāsati ||9.7.4||
pavamānaḥ | abhi | spr̥dhaḥ / viśaḥ | rājā-iva | sīdati || yat | īm | r̥ṇvanti | vedhasaḥ ||9.7.5||
//28//.

-rv_6:7/29-
avyaḥ | vāre | pari | priyaḥ / hariḥ | vaneṣu | sīdati || rebhaḥ | vanuṣyate | matī ||9.7.6||
saḥ | vāyum | indram | aśvinā / sākam | madena | gacchati || raṇa | yaḥ | asya | dharma-bhiḥ ||9.7.7||
ā | mitrāvaruṇā | bhagam / madhvaḥ | pavante | ūrmayaḥ || vidānāḥ | asya | śakma-bhiḥ ||9.7.8||
asmabhyam | rodasī iti | rayim / madhvaḥ | vājasya | sātaye || śravaḥ | vasūni | sam | jitam ||9.7.9||
//29//.

-rv_6:7/30- (rv_9,8)
ete | somāḥ | abhi | priyam / indrasya | kāmam | akṣaran || vardhantaḥ | asya | vīryam ||9.8.1||
punānāsaḥ | camū-sadaḥ / gacchantaḥ | vāyum | aśvinā || te | naḥ | dhāntu | su-vīryam ||9.8.2||
indrasya | soma | rādhase / punānaḥ | hārdi | codaya || r̥tasya | yonim | ā-sadam ||9.8.3||
mr̥janti | tvā | daśa | kṣipaḥ / hinvanti | sapta | dhītayaḥ || anu | viprāḥ | amādiṣuḥ ||9.8.4||
devebhyaḥ | tvā | madāya | kam / sr̥jānam | ati | meṣyaḥ || sam | gobhiḥ | vāsayāmasi ||9.8.5||
//30//.

-rv_6:7/31-
punānaḥ | kalaśeṣu | ā / vastrāṇi | aruṣaḥ | hariḥ || pari | gavyāni | avyata ||9.8.6||
maghonaḥ | ā | pavasva | naḥ / jahi | viśvāḥ | apa | dviṣaḥ || indo iti | sakhāyam | ā | viśa ||9.8.7||
vr̥ṣṭim | divaḥ | pari | srava / dyumnam | pr̥thivyāḥ | adhi || sahaḥ | naḥ | soma | pr̥t-su | dhāḥ ||9.8.8||
nr̥-cakṣasam | tvā | vayam / indra-pītam | svaḥ-vidam || bhakṣīmahi | pra-jām | iṣam ||9.8.9||
//31//.

-rv_6:7/32- (rv_9,9)
pari | priyā | divaḥ | kaviḥ / vayāṁsi | naptyoḥ | hitaḥ || suvānaḥ | yāti | kavi-kratuḥ ||9.9.1||
pra-pra | kṣayāya | panyase / janāya | juṣṭaḥ | adruhe || vītī | arṣa | caniṣṭhayā ||9.9.2||
saḥ | sūnuḥ | mātarā | śuciḥ / jātaḥ | jāte iti | arocayat || mahān | mahī iti | r̥ta-vr̥dhā ||9.9.3||
saḥ | sapta | dhīti-bhiḥ | hitaḥ / nadyaḥ | ajinvat | adruhaḥ || yāḥ | ekam | akṣi | vavr̥dhuḥ ||9.9.4||
tāḥ | abhi | santam | astr̥tam / mahe | yuvānam | ā | dadhuḥ || indum | indra | tava | vrate ||9.9.5||
//32//.

-rv_6:7/33-
abhi | vahniḥ | amartyaḥ / sapta | paśyati | vāvahiḥ || kriviḥ | devīḥ | atarpayat ||9.9.6||
ava | kalpeṣu | naḥ | pumaḥ / tamāṁsi | soma | yodhyā || tāni | punāna | jaṅghanaḥ ||9.9.7||
nu | navyase | navīyase / su-uktāya | sādhaya | pathaḥ || pratna-vat | rocaya | rucaḥ ||9.9.8||
pavamāna | mahi | śravaḥ / gām | aśvam | rāsi | vīra-vat || sana | medhām | sanā | sva1riti svaḥ ||9.9.9||
//33//.

-rv_6:7/34- (rv_9,10)
pra | svānāsaḥ | rathāḥ-iva / arvantaḥ | na | śravasyavaḥ || somāsaḥ | rāye | akramuḥ ||9.10.1||
hinvānāsaḥ | rathāḥ-iva / dadhanvire | gabhastyoḥ || bharāsaḥ | kāriṇām-iva ||9.10.2||
rājānaḥ | na | praśasti-bhiḥ / somāsaḥ | gobhiḥ | añjate || yajñaḥ | na | sapta | dhātr̥-bhiḥ ||9.10.3||
pari | suvānāsaḥ | indavaḥ / madāya | barhaṇā | girā || sutāḥ | arṣanti | dhārayā ||9.10.4||
āpānāsaḥ | vivasvataḥ / janantaḥ | uṣasaḥ | bhagam || sūrāḥ | aṇvam | vi | tanvate ||9.10.5||
//34//.

-rv_6:7/35-
apa | dvārā | matīnām / pratnāḥ | r̥ṇvanti | kāravaḥ || vr̥ṣṇaḥ | harase | āyavaḥ ||9.10.6||
sam-īcīnāsaḥ | āsate / hotāraḥ | sapta-jāmayaḥ || padam | ekasya | piprataḥ ||9.10.7||
nābhā | nābhim | naḥ | ā | dade / cakṣuḥ | cit | sūrye | sacā || kaveḥ | apatyam | ā | duhe ||9.10.8||
abhi | priyā | divaḥ | padam / adhvaryu-bhiḥ | guhā | hitam || sūraḥ | paśyati | cakṣasā ||9.10.9||
//35//.

-rv_6:7/36- (rv_9,11)
upa | asmai | gāyata | naraḥ / pavamānāya | indave || abhi | devān | iyakṣate ||9.11.1||
abhi | te | madhunā | payaḥ / atharvāṇaḥ | aśiśrayuḥ || devam | devāya | deva-yu ||9.11.2||
saḥ | naḥ | pavasva | śam | gave / śam | janāya | śam | arvate || śam | rājan | oṣadhībhyaḥ ||9.11.3||
babhrave | nu | sva-tavase / aruṇāya | divi-spr̥śe || somāya | gātham | arcata ||9.11.4||
hasta-cyutebhiḥ | adri-bhiḥ / sutam | somam | punītana || madhau | ā | dhāvata | madhu ||9.11.5||
//36//.

-rv_6:7/37-
namasā | it | upa | sīdata / dadhnā | it | abhi | śrīṇītana || indum | indre | dadhātana ||9.11.6||
amitra-hā | vi-carṣaṇiḥ / pavasva | soma | śam | gave || devebhyaḥ | anukāma-kr̥t ||9.11.7||
indrāya | soma | pātave / madāya | pari | sicyase || manaḥ-cit | manasaḥ | patiḥ ||9.11.8||
pavamāna | su-vīryam / rayim | soma | rirīhi | naḥ || indo iti | indreṇa | naḥ | yujā ||9.11.9||
//37//.

-rv_6:7/38- (rv_9,12)
somāḥ | asr̥gram | indavaḥ / sutāḥ | r̥tasya | sadane || indrāya | madhumat-tamāḥ ||9.12.1||
abhi | viprāḥ | anūṣata / gāvaḥ | vatsam | na | mātaraḥ || indram | somasya | pītaye ||9.12.2||
mada-cyut | kṣeti | sadane / sindhoḥ | ūrmā | vipaḥ-cit || somaḥ | gaurī iti | adhi | śritaḥ ||9.12.3||
divaḥ | nābhā | vi-cakṣaṇaḥ / avyaḥ | vāre | mahīyate || somaḥ | yaḥ | su-kratuḥ | kaviḥ ||9.12.4||
yaḥ | somaḥ | kalaśeṣu | ā / antariti | pavitre | ā-hitaḥ || tam | induḥ | pari | sasvaje ||9.12.5||
//38//.

-rv_6:7/39-
pra | vācam | induḥ | iṣyati / samudrasya | adhi | viṣṭapi || jinvan | kośam | madhu-ścutam ||9.12.6||
nitya-stotraḥ | vanaspatiḥ / dhīnām | antariti | sabaḥ-dughaḥ || hinvānaḥ | mānuṣā | yugā ||9.12.7||
abhi | priyā | divaḥ | padā / somaḥ | hinvānaḥ | arṣati || viprasya | dhārayā | kaviḥ ||9.12.8||
ā | pavamāna | dhāraya / rayim | sahasra-varcasam || asme iti | indo iti | su-ābhuvam ||9.12.9||
//39//.

-rv_6:8/1- (rv_9,13)
somaḥ | punānaḥ | arṣati / sahasra-dhāraḥ | ati-aviḥ || vāyoḥ | indrasya | niḥ-kr̥tam ||9.13.1||
pavamānam | avasyavaḥ / vipram | abhi | pra | gāyata || susvāṇam | deva-vītaye ||9.13.2||
pavante | vāja-sātaye / somāḥ | sahasra-pājasaḥ || gr̥ṇānāḥ | deva-vītaye ||9.13.3||
uta | naḥ | vāja-sātaye / pavasva | br̥hatīḥ | iṣaḥ || dyu-mat | indo iti | su-vīryam ||9.13.4||
te | naḥ | sahasriṇam | rayim / pavantām | ā | su-vīryam || suvānāḥ | devāsaḥ | indavaḥ ||9.13.5||
//1//.

-rv_6:8/2-
atyāḥ | hiyānāḥ | na | hetr̥-bhiḥ / asr̥gram | vāja-sātaye || vi | vāram | avyam | āśavaḥ ||9.13.6||
vāśrāḥ | arṣanti | indavaḥ / abhi | vatsam | na | dhenavaḥ || dadhanvire | gabhastyoḥ ||9.13.7||
juṣṭaḥ | indrāya | matsaraḥ / pavamāna | kanikradat || viśvāḥ | apa | dviṣaḥ | jahi ||9.13.8||
apa-ghnantaḥ | arāvṇaḥ / pavamānāḥ | svaḥ-dr̥śaḥ || yonau | r̥tasya | sīdata ||9.13.9||
//2//.

-rv_6:8/3- (rv_9,14)
pari | pra | asisyadat | kaviḥ / sindhoḥ | ūrmau | adhi | śritaḥ || kāram | bibhrat | puru-spr̥ham ||9.14.1||
girā | yadi | sa-bandhavaḥ / pañca | vrātāḥ | apasyavaḥ || pari-kr̥ṇvanti | dharṇasim ||9.14.2||
āt | asya | śuṣmiṇaḥ | rase / viśve | devāḥ | amatsata || yadi | gobhiḥ | vasāyate ||9.14.3||
ni-riṇānaḥ | vi | dhāvati / jahat | śaryāṇi | tānvā || atra | sam | jighnate | yujā ||9.14.4||
naptībhiḥ | yaḥ | vivasvataḥ / śubhraḥ | na | mamr̥je | yuvā || gāḥ | kr̥ṇvānaḥ | na | niḥ-nijam ||9.14.5||
//3//.

-rv_6:8/4-
ati | śritī | tiraścatā / gavyā | jigāti | aṇvyā || vagnum | iyarti | yam | vide ||9.14.6||
abhi | kṣipaḥ | sam | agmata / marjayantīḥ | iṣaḥ | patim || pr̥ṣṭhā | gr̥bhṇata | vājinaḥ ||9.14.7||
pari | divyāni | marmr̥śat / viśvāni | soma | pārthivā || vasūni | yāhi | asma-yuḥ ||9.14.8||
//4//.

-rv_6:8/5- (rv_9,15)
eṣaḥ | dhiyā | yāti | aṇvyā / śūraḥ | rathebhiḥ | āśu-bhiḥ || gacchan | indrasya | niḥ-kr̥tam ||9.15.1||
eṣaḥ | puru | dhiyā-yate / br̥hate | deva-tātaye || yatra | amr̥tāsaḥ | āsate ||9.15.2||
eṣaḥ | hitaḥ | vi | nīyate / antariti | śubhra-vatā | pathā || yadi | tuñjanti | bhūrṇayaḥ ||9.15.3||
eṣaḥ | śr̥ṅgāṇi | dodhuvat / śiśīte | yūthyaḥ | vr̥ṣā || nr̥mṇā | dadhānaḥ | ojasā ||9.15.4||
eṣaḥ | rukmi-bhiḥ | īyate / vājī | śubhrebhiḥ | aṁśu-bhiḥ || patiḥ | sindhūnām | bhavan ||9.15.5||
eṣaḥ | vasūni | pibdanā / paruṣā | yayi-vān | ati || ava | śādeṣu | gacchati ||9.15.6||
etam | mr̥janti | marjyam / upa | droṇeṣu | āyavaḥ || pra-cakrāṇam | mahīḥ | iṣaḥ ||9.15.7||
etam | ūm̐ iti | tyam | daśa | kṣipaḥ / mr̥janti | sapta | dhītayaḥ || su-āyudham | madin-tamam ||9.15.8||
//5//.

-rv_6:8/6- (rv_9,16)
pra | te | sotāraḥ | oṇyoḥ / rasam | madāya | ghr̥ṣvaye || sargaḥ | na | takti | etaśaḥ ||9.16.1||
kratvā | dakṣasya | rathyam / apaḥ | vasānam | andhasā || go-sām | aṇveṣu | saścima ||9.16.2||
anaptam | ap-su | dustaram / somam | pavitre | ā | sr̥ja || punīhi | indrāya | pātave ||9.16.3||
pra | punānasya | cetasā / somaḥ | pavitre | arṣati || kratvā | sadha-stham | ā | asadat ||9.16.4||
pra | tvā | namaḥ-bhiḥ | indavaḥ / indra | somāḥ | asr̥kṣata || mahe | bharāya | kāriṇaḥ ||9.16.5||
punānaḥ | rūpe | avyavye / viśvāḥ | arṣan | abhi | śriyaḥ || śūraḥ | na | goṣu | tiṣṭhati ||9.16.6||
divaḥ | na | sānu | pipyuṣī / dhārā | sutasya | vedhasaḥ || vr̥thā | pavitre | arṣati ||9.16.7||
tvam | soma | vipaḥ-citam / tanā | punānaḥ | āyuṣu || avyaḥ | vāram | vi | dhāvasi ||9.16.8||
//6//.

-rv_6:8/7- (rv_9,17)
pra | nimena-iva | sindhavaḥ / ghnantaḥ | vr̥trāṇi | bhūrṇayaḥ || somāḥ | asr̥gram | āśavaḥ ||9.17.1||
abhi | suvānāsaḥ | indavaḥ / vr̥ṣṭayaḥ | pr̥thivīm-iva || indram | somāsaḥ | akṣaran ||9.17.2||
ati-ūrmiḥ | matsaraḥ | madaḥ / somaḥ | pavitre | arṣati || vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.17.3||
ā | kalaśeṣu | dhāvati / pavitre | pari | sicyate || ukthaiḥ | yajñeṣu | vardhate ||9.17.4||
ati | trī | soma | rocanā / rohan | na | bhrājase | divam || iṣṇan | sūryam | na | codayaḥ ||9.17.5||
abhi | viprāḥ | anūṣata / mūrdhan | yajñasya | kāravaḥ || dadhānāḥ | cakṣasi | priyam ||9.17.6||
tam | ūm̐ iti | tvā | vājinam | naraḥ / dhībhiḥ | viprāḥ | avasyavaḥ || mr̥janti | deva-tātaye ||9.17.7||
madhoḥ | dhārām | anu | kṣara / tīvraḥ | sadha-stham | ā | asadaḥ || cāruḥ | r̥tāya | pītaye ||9.17.8||
//7//.

-rv_6:8/8- (rv_9,18)
pari | suvānaḥ | giri-sthāḥ / pavitre | somaḥ | akṣāriti || madeṣu | sarva-dhāḥ | asi ||9.18.1||
tvam | vipraḥ | tvam | kaviḥ / madhu | pra | jātam | andhasaḥ || madeṣu | sarva-dhāḥ | asi ||9.18.2||
tava | viśve | sa-joṣasaḥ / devāsaḥ | pītim | āśata || madeṣu | sarva-dhāḥ | asi ||9.18.3||
ā | yaḥ | viśvāni | vāryā / vasūni | hastayoḥ | dadhe || madeṣu | sarva-dhāḥ | asi ||9.18.4||
yaḥ | ime iti | rodasī iti | mahī iti / sam | mātarā-iva | dohate || madeṣu | sarva-dhāḥ | asi ||9.18.5||
pari | yaḥ | rodasī iti | ubhe iti / sadyaḥ | vājebhiḥ | arṣati || madeṣu | sarva-dhāḥ | asi ||9.18.6||
saḥ | śuṣmī | kalaśeṣu | ā / punānaḥ | acikradat || madeṣu | sarva-dhāḥ | asi ||9.18.7||
//8//.

-rv_6:8/9- (rv_9,19)
yat | soma | citram | ukthyam / divyam | pārthivam | vasu || tat | naḥ | punānaḥ | ā | bhara ||9.19.1||
yuvam | hi | sthaḥ | svarpatī iti svaḥ-patī / indraḥ | ca | soma | gopatī iti go-patī || īśānā | pipyatam | dhiyaḥ ||9.19.2||
vr̥ṣā | punānaḥ | āyuṣu / stanayan | adhi | barhiṣi || hariḥ | san | yonim | ā | asadat ||9.19.3||
avāvaśanta | dhītayaḥ / vr̥ṣabhasya | adhi | retasi || sūnoḥ | vatsasya | mātaraḥ ||9.19.4||
kuvit | vr̥ṣaṇyantībhyaḥ | punānaḥ | garbham | ā-dadhat || yāḥ | śukram | duhate | payaḥ ||9.19.5||
upa | śikṣa | apa-tasthuṣaḥ / bhiyasam | ā | dhehi | śatruṣu || pavamāna | vidāḥ | rayim ||9.19.6||
ni | śatroḥ | soma | vr̥ṣṇyam / ni | śuṣmam | ni | vayaḥ | tira || dūre | vā | sataḥ | anti | vā ||9.19.7||
//9//.

-rv_6:8/10- (rv_9,20)
pra | kaviḥ | deva-vītaye / avyaḥ | vārebhiḥ | arṣati || sahvān | viśvāḥ | abhi | spr̥dhaḥ ||9.20.1||
saḥ | hi | sma | jaritr̥-bhyaḥ | ā / vājam | go-mantam | invati || pavamānaḥ | sahasriṇam ||9.20.2||
pari | viśvāni | cetasā / mr̥śase | pavase | matī || saḥ | naḥ | soma | śravaḥ | vidaḥ ||9.20.3||
abhi | arṣa | br̥hat | yaśaḥ / maghavat-bhyaḥ | dhruvam | rayim || iṣam | stotr̥-bhyaḥ | ā | bhara ||9.20.4||
tvam | rājā-iva | su-vrataḥ / giraḥ | soma | ā | viveśitha || punānaḥ | vahne | adbhuta ||9.20.5||
saḥ | vahniḥ | ap-su | dustaraḥ / mr̥jyamānaḥ | gabhastyoḥ || somaḥ | camūṣu | sīdati ||9.20.6||
krīḷuḥ | makhaḥ | na | maṁhayuḥ / pavitram | soma | gacchasi || dadhat | stotre | su-vīryam ||9.20.7||
//10//.

-rv_6:8/11- (rv_9,21)
ete | dhāvanti | indavaḥ / somāḥ | indrāya | ghr̥ṣvayaḥ || matsarāsaḥ | svaḥ-vidaḥ ||9.21.1||
pra-vr̥ṇvantaḥ | abhi-yujaḥ / susvaye | varivaḥ-vidaḥ || svayam | stotre | vayaḥ-kr̥taḥ ||9.21.2||
vr̥thā | krīḷantaḥ | indavaḥ / sadha-stham | abhi | ekam | it || sindhoḥ | ūrmā | vi | akṣaran ||9.21.3||
ete | viśvāni | vāryā / pavamānāsaḥ | āśata || hitāḥ | na | saptayaḥ | rathe ||9.21.4||
ā | asmin | piśaṅgam | indavaḥ / dadhāta | venam | ā-diśe || yaḥ | asmabhyam | arāvā ||9.21.5||
r̥bhuḥ | na | rathyam | navam / dadhāta | ketam | ā-diśe || śukrāḥ | pavadhvam | arṇasā ||9.21.6||
ete | ūm̐ iti | tye | avīvaśan / kāṣṭhām | vājinaḥ | akrata || sataḥ | pra | asāviṣuḥ | matim ||9.21.7||
//11//.

-rv_6:8/12- (rv_9,22)
ete | somāsaḥ | āśavaḥ / rathāḥ-iva | pra | vājinaḥ || sargāḥ | sr̥ṣṭāḥ | aheṣata ||9.22.1||
ete | vātāḥ-iva | uravaḥ / parjanyasya-iva | vr̥ṣṭayaḥ || agneḥ-iva | bhramāḥ | vr̥thā ||9.22.2||
ete | pūtāḥ | vipaḥ-citaḥ / somāsaḥ | dadhi-āśiraḥ || vipā | vi | ānaśuḥ | dhiyaḥ ||9.22.3||
ete | mr̥ṣṭāḥ | amartyāḥ / sasr̥-vāṁsaḥ | na | śaśramuḥ || iyakṣantaḥ | pathaḥ | rajaḥ ||9.22.4||
ete | pr̥ṣṭhāni | rodasoḥ / vi-prayantaḥ | vi | ānaśuḥ || uta | idam | ut-tamam | rajaḥ ||9.22.5||
tantum | tanvānam | ut-tamam / anu | pra-vataḥ | āśata || uta | idam | uttamāyyam ||9.22.6||
tvam | soma | paṇi-bhyaḥ | ā / vasu | gavyāni | dhārayaḥ || tatam | tantum | acikradaḥ ||9.22.7||
//12//.

-rv_6:8/13- (rv_9,23)
somāḥ | asr̥gram | āśavaḥ / madhoḥ | madasya | dhārayā || abhi | viśvāni | kāvyā ||9.23.1||
anu | pratnāsaḥ | āyavaḥ / padam | navīyaḥ | akramuḥ || ruce | jananta | sūryam ||9.23.2||
ā | pavamāna | naḥ | bhara / aryaḥ | adāśuṣaḥ | gayam || kr̥dhi | prajā-vatīḥ | iṣaḥ ||9.23.3||
abhi | somāsaḥ | āyavaḥ / pavante | madyam | madam || abhi | kośam | madhu-ścutam ||9.23.4||
somaḥ | arṣati | dharṇasiḥ / dadhānaḥ | indriyam | rasam || su-vīraḥ | abhiśasti-pāḥ ||9.23.5||
indrāya | soma | pavase / devebhyaḥ | sadha-mādyaḥ || indo iti | vājam | sisāsasi ||9.23.6||
asya | pītvā | madānām / indraḥ | vr̥trāṇi | aprati || jaghāna | jaghanat | ca | nu ||9.23.7||
//13//.

-rv_6:8/14- (rv_9,24)
pra | somāsaḥ | adhanviṣuḥ / pavamānāsaḥ | indavaḥ || śrīṇānāḥ | ap-su | mr̥ñjata ||9.24.1||
abhi | gāvaḥ | adhanviṣuḥ / āpaḥ | na | pra-vatā | yatīḥ || punānāḥ | indram | āśata ||9.24.2||
pra | pavamāna | dhanvasi / soma | indrāya | pātave || nr̥-bhiḥ | yataḥ | vi | nīyase ||9.24.3||
tvam | soma | nr̥-mādanaḥ / pavasva | carṣaṇi-sahe || sasniḥ | yaḥ | anu-mādyaḥ ||9.24.4||
indo iti | yat | adri-bhiḥ | sutaḥ / pavitram | pari-dhāvasi || aram | indrasya | dhāmne ||9.24.5||
pavasva | vr̥trahan-tama / ukthebhiḥ | anu-mādyaḥ || śuciḥ | pāvakaḥ | adbhutaḥ ||9.24.6||
śuciḥ | pāvakaḥ | ucyate / somaḥ | sutasya | madhvaḥ || deva-avīḥ | aghaśaṁsa-hā ||9.24.7||
//14//.

-rv_6:8/15- (rv_9,25)
pavasva | dakṣa-sādhanaḥ / devebhyaḥ | pītaye | hare || marut-bhyaḥ | vāyave | madaḥ ||9.25.1||
pavamāna | dhiyā | hitaḥ / abhi | yonim | kanikradat || dharmaṇā | vāyum | ā | viśa ||9.25.2||
sam | devaiḥ | śobhate | vr̥ṣā / kaviḥ | yonau | adhi | priyaḥ || vr̥tra-hā | deva-vītamaḥ ||9.25.3||
viśvā | rūpāṇi | ā-viśan / punānaḥ | yāti | haryataḥ || yatra | amr̥tāsaḥ | āsate ||9.25.4||
aruṣaḥ | janayan | giraḥ / somaḥ | pavate | āyuṣak || indram | gacchan | kavi-kratuḥ ||9.25.5||
ā | pavasva | madin-tama / pavitram | dhārayā | kave || arkasya | yonim | ā-sadam ||9.25.6||
//15//.

-rv_6:8/16- (rv_9,26)
tam | amr̥kṣanta | vājinam / upa-sthe | aditeḥ | adhi || viprāsaḥ | aṇvyā | dhiyā ||9.26.1||
tam | gāvaḥ | abhi | anūṣata / sahasra-dhāram | akṣitam || indum | dhartāram | ā | divaḥ ||9.26.2||
tam | vedhām | medhayā | ahyan / pavamānam | adhi | dyavi || dharṇasim | bhūri-dhāyasam ||9.26.3||
tam | ahyan | bhurijoḥ | dhiyā / sam-vasānam | vivasvataḥ || patim | vācaḥ | adābhyam ||9.26.4||
tam | sānau | adhi | jāmayaḥ / harim | hinvanti | adri-bhiḥ || haryatam | bhūri-cakṣasam ||9.26.5||
tam | tvā | hinvanti | vedhasaḥ / pavamāna | girā-vr̥dham || indo iti | indrāya | matsaram ||9.26.6||
//16//.

-rv_6:8/17- (rv_9,27)
eṣaḥ | kaviḥ | abhi-stutaḥ / pavitre | adhi | tośate || punānaḥ | ghnan | apa | sridhaḥ ||9.27.1||
eṣaḥ | indrāya | vāyave / svaḥ-jit | pari | sicyate || pavitre | dakṣa-sādhanaḥ ||9.27.2||
eṣaḥ | nr̥-bhiḥ | vi | nīyate / divaḥ | mūrdhā | vr̥ṣā | sutaḥ || somaḥ | vaneṣu | viśva-vit ||9.27.3||
eṣaḥ | gavyuḥ | acikradat / pavamānaḥ | hiraṇya-yuḥ || induḥ | satrā-jit | astr̥taḥ ||9.27.4||
eṣaḥ | sūryeṇa | hāsate / pavamānaḥ | adhi | dyavi || pavitre | matsaraḥ | madaḥ ||9.27.5||
eṣaḥ | śuṣmī | asisyadat / antarikṣe | vr̥ṣā | hariḥ || punānaḥ | induḥ | indram | ā ||9.27.6||
//17//.

-rv_6:8/18- (rv_9,28)
eṣaḥ | vājī | hitaḥ | nr̥-bhiḥ / viśva-vit | manasaḥ | patiḥ || avyaḥ | vāram | vi | dhāvati ||9.28.1||
eṣaḥ | pavitre | akṣarat / somaḥ | devebhyaḥ | sutaḥ || viśvā | dhāmāni | ā-viśan ||9.28.2||
eṣaḥ | devaḥ | śubhāyate / adhi | yonau | amartyaḥ || vr̥tra-hā | deva-vītamaḥ ||9.28.3||
eṣaḥ | vr̥ṣā | kanikradat / daśa-bhiḥ | jāmi-bhiḥ | yataḥ || abhi | droṇāni | dhāvati ||9.28.4||
eṣaḥ | sūryam | arocayat / pavamānaḥ | vi-carṣaṇiḥ || viśvā | dhāmāni | viśva-vit ||9.28.5||
eṣaḥ | śuṣmī | adābhyaḥ / somaḥ | punānaḥ | arṣati || deva-avīḥ | aghaśaṁsa-hā ||9.28.6||
//18//.

-rv_6:8/19- (rv_9,29)
pra | asya | dhārāḥ | akṣaran / vr̥ṣṇaḥ | sutasya | ojasā || devān | anu | pra-bhūṣataḥ ||9.29.1||
saptim | mr̥janti | vedhasaḥ / gr̥ṇantaḥ | kāravaḥ | girā || jyotiḥ | jajñānam | ukthyam ||9.29.2||
su-sahā | soma | tāni | te / punānāya | prabhuvaso iti prabhu-vaso || vardha | samudram | ukthyam ||9.29.3||
viśvā | vasūni | sam-jayan / pavasva | soma | dhārayā || inu | dveṣāṁsi | sadhryak ||9.29.4||
rakṣa | su | naḥ | araruṣaḥ / svanāt | samasya | kasya | cit || nidaḥ | yatra | mumucmahe ||9.29.5||
ā | indo iti | pārthivam | rayim / divyam | pavasva | dhārayā || dyu-mantam | śuṣmam | ā | bhara ||9.29.6||
//19//.

-rv_6:8/20- (rv_9,30)
pra | dhārāḥ | asya | śuṣmiṇaḥ / vr̥thā | pavitre | akṣaran || punānaḥ | vācam | iṣyati ||9.30.1||
induḥ | hiyānaḥ | sotr̥-bhiḥ / mr̥jyamānaḥ | kanikradat || iyarti | vagnum | indriyam ||9.30.2||
ā | naḥ | śuṣmam | nr̥-sahyam / vīra-vantam | puru-spr̥ham || pavasva | soma | dhārayā ||9.30.3||
pra | somaḥ | ati | dhārayā / pavamānaḥ | asisyadat || abhi | droṇāni | ā-sadam ||9.30.4||
ap-su | tvā | madhumat-tamam / harim | hinvanti | adri-bhiḥ || indo iti | indrāya | pītaye ||9.30.5||
sunota | madhumat-tamam / somam | indrāya | vajriṇe || cārum | śardhāya | matsaram ||9.30.6||
//20//.

-rv_6:8/21- (rv_9,31)
pra | somāsaḥ | su-ādhyaḥ / pavamānāsaḥ | akramuḥ || rayim | kr̥ṇvanti | cetanam ||9.31.1||
divaḥ | pr̥thivyāḥ | adhi / bhava | indo iti | dyumna-vardhanaḥ || bhava | vājānām | patiḥ ||9.31.2||
tubhyam | vātāḥ | abhi-priyaḥ / tubhyam | arṣanti | sindhavaḥ || soma | vardhanti | te | mahaḥ ||9.31.3||
ā | pyāyasva | sam | etu | te / viśvataḥ | soma | vr̥ṣṇyam || bhava | vājasya | sam-gathe ||9.31.4||
tubhyam | gāvaḥ | ghr̥tam | payaḥ / babhro iti | duduhre | akṣitam || varṣiṣṭhe | adhi | sānavi ||9.31.5||
su-āyudhasya | te | sataḥ / bhuvanasya | pate | vayam || indo iti | sakhi-tvam | uśmasi ||9.31.6||
//21//.

-rv_6:8/22- (rv_9,32)
pra | somāsaḥ | mada-cyutaḥ / śravase | naḥ | maghonaḥ || sutāḥ | vidathe | akramuḥ ||9.32.1||
āt | īm | tritasya | yoṣaṇaḥ / harim | hinvanti | adri-bhiḥ || indum | indrāya | pītaye ||9.32.2||
āt | īm | haṁsaḥ | yathā | gaṇam / viśvasya | avīvaśat | matim || atyaḥ | na | gobhiḥ | ajyate ||9.32.3||
ubhe iti | soma | ava-cākaśat / mr̥gaḥ | na | taktaḥ | arṣasi || sīdan | r̥tasya | yonim | ā ||9.32.4||
abhi | gāvaḥ | anūṣata / yoṣā | jāram-iva | priyam || agan | ājim | yathā | hitam ||9.32.5||
asme iti | dhehi | dyu-mat | yaśaḥ / maghavat-bhyaḥ | ca | mahyam | ca || sanim | medhām | uta | śravaḥ ||9.32.6||
//22//.

-rv_6:8/23- (rv_9,33)
pra | somāsaḥ | vipaḥ-citaḥ / apām | na | yanti | ūrmayaḥ || vanāni | mahiṣāḥ-iva ||9.33.1||
abhi | droṇāni | babhravaḥ / śukrāḥ | r̥tasya | dhārayā || vājam | go-mantam | akṣaran ||9.33.2||
sutāḥ | indrāya | vāyave / varuṇāya | marut-bhyaḥ || somāḥ | arṣanti | viṣṇave ||9.33.3||
tisraḥ | vācaḥ | ut | īrate / gāvaḥ | mimanti | dhenavaḥ || hariḥ | eti | kanikradat ||9.33.4||
abhi | brahmīḥ | anūṣata / yahvīḥ | r̥tasya | mātaraḥ || marmr̥jyante | divaḥ | śiśum ||9.33.5||
rāyaḥ | samudrān | caturaḥ / asmabhyam | soma | viśvataḥ || ā | pavasva | sahasriṇaḥ ||9.33.6||
//23//.

-rv_6:8/24- (rv_9,34)
pra | suvānaḥ | dhārayā | tanā / induḥ | hinvānaḥ | arṣati || rujat | dr̥ḷhā | vi | ojasā ||9.34.1||
sutaḥ | indrāya | vāyave / varuṇāya | marut-bhyaḥ || somaḥ | arṣati | viṣṇave ||9.34.2||
vr̥ṣāṇam | vr̥ṣa-bhiḥ | yatam / sunvanti | somam | adri-bhiḥ || duhanti | śakmanā | payaḥ ||9.34.3||
bhuvat | tritasya | marjyaḥ / bhuvat | indrāya | matsaraḥ || sam | rūpaiḥ | ajyate | hariḥ ||9.34.4||
abhi | īm | r̥tasya | viṣṭapam / duhate | pr̥śni-mātaraḥ || cāru | priya-tamam | haviḥ ||9.34.5||
sam | enam | ahrutāḥ | imāḥ / giraḥ | arṣanti | sa-srutaḥ || dhenūḥ | vāśraḥ | avīvaśat ||9.34.6||
//24//.

-rv_6:8/25- (rv_9,35)
ā | naḥ | pavasva | dhārayā / pavamāna | rayim | pr̥thum || yayā | jyotiḥ | vidāsi | naḥ ||9.35.1||
indo iti | samudram-īṅkhaya / pavasva | viśvam-ejaya || rāyaḥ | dhartā | naḥ | ojasā ||9.35.2||
tvayā | vīreṇa | vīra-vaḥ / abhi | syāma | pr̥tanyataḥ || kṣara | naḥ | abhi | vāryam ||9.35.3||
pra | vājam | induḥ | iṣyati / sisāsan | vāja-sāḥ | r̥ṣiḥ || vratā | vidānaḥ | āyudhā ||9.35.4||
tam | gīḥ-bhiḥ | vācam-īṅkhayam / punānam | vāsayāmasi || somam | janasya | go-patim ||9.35.5||
viśvaḥ | yasya | vrate | janaḥ / dādhāra | dharmaṇaḥ | pateḥ || punānasya | prabhu-vasoḥ ||9.35.6||
//25//.

-rv_6:8/26- (rv_9,36)
asarji | rathyaḥ | yathā / pavitre | camvoḥ | sutaḥ || kārṣman | vājī | ni | akramīt ||9.36.1||
saḥ | vahniḥ | soma | jāgr̥viḥ / pavasva | deva-vīḥ | ati || abhi | kośam | madhu-ścutam ||9.36.2||
saḥ | naḥ | jyotīṁṣi | pūrvya / pavamāna | vi | rocaya || kratve | dakṣāya | naḥ | hinu ||9.36.3||
śumbhamānaḥ | r̥tayu-bhiḥ / mr̥jyamānaḥ | gabhastyoḥ || pavate | vāre | avyaye ||9.36.4||
saḥ | viśvā | dāśuṣe | vasu / somaḥ | divyāni | pārthivā || pavatām | ā | antarikṣyā ||9.36.5||
ā | divaḥ | pr̥ṣṭham | aśva-yuḥ / gavya-yuḥ | soma | rohasi || vīra-yuḥ | śavasaḥ | pate ||9.36.6||
//26//.

-rv_6:8/27- (rv_9,37)
saḥ | sutaḥ | pītaye | vr̥ṣā / somaḥ | pavitre | arṣati || vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.37.1||
saḥ | pavitre | vi-cakṣaṇaḥ / hariḥ | arṣati | dharṇasiḥ || abhi | yonim | kanikradat ||9.37.2||
saḥ | vājī | rocanā | divaḥ / pavamānaḥ | vi | dhāvati || rakṣaḥ-hā | vāram | avyayam ||9.37.3||
saḥ | tritasya | adhi | sānavi / pavamānaḥ | arocayat || jāmi-bhiḥ | sūryam | saha ||9.37.4||
saḥ | vr̥tra-hā | vr̥ṣā | sutaḥ / varivaḥ-vit | adābhyaḥ || somaḥ | vājam-iva | asarat ||9.37.5||
saḥ | devaḥ | kavinā | iṣitaḥ / abhi | droṇāni | dhāvati || induḥ | indrāya | maṁhanā ||9.37.6||
//27//.

-rv_6:8/28- (rv_9,38)
eṣaḥ | ūm̐ iti | syaḥ | vr̥ṣā | rathaḥ / avyaḥ | vārebhiḥ | arṣati || gacchan | vājam | sahasriṇam ||9.38.1||
etam | tritasya | yoṣaṇaḥ / harim | hinvanti | adri-bhiḥ || indum | indrāya | pītaye ||9.38.2||
etam | tyam | haritaḥ | daśa / marmr̥jyante | apasyuvaḥ || yābhiḥ | madāya | śumbhate ||9.38.3||
eṣaḥ | syaḥ | mānuṣīṣu | ā / śyenaḥ | na | vikṣu | sīdati || gacchan | jāraḥ | na | yoṣitam ||9.38.4||
eṣaḥ | syaḥ | madyaḥ | rasaḥ / ava | caṣṭe | divaḥ | śiśuḥ || yaḥ | induḥ | vāram | ā | aviśat ||9.38.5||
eṣaḥ | syaḥ | pītaye | sutaḥ / hariḥ | arṣati | dharṇasiḥ || krandan | yonim | abhi | priyam ||9.38.6||
//28//.

-rv_6:8/29- (rv_9,39)
āśuḥ | arṣa | br̥hat-mate / pari | priyeṇa | dhāmnā || yatra | devāḥ | iti | bravan ||9.39.1||
pari-kr̥ṇvan | aniḥ-kr̥tam / janāya | yātayan | iṣaḥ || vr̥ṣṭim | divaḥ | pari | srava ||9.39.2||
sutaḥ | eti | pavitre | ā / tviṣim | dadhānaḥ | ojasā || vi-cakṣāṇaḥ | vi-rocayan ||9.39.3||
ayam | saḥ | yaḥ | divaḥ | pari / raghu-yāmā | pavitre | ā || sindhoḥ | ūrmā | vi | akṣarat ||9.39.4||
ā-vivāsan | parā-vataḥ / atho iti | arvā-vataḥ | sutaḥ || indrāya | sicyate | madhu ||9.39.5||
sam-īcīnāḥ | anūṣata / harim | hinvanti | adri-bhiḥ || yonau | r̥tasya | sīdata ||9.39.6||
//29//.

-rv_6:8/30- (rv_9,40)
punānaḥ | akramīt | abhi / viśvāḥ | mr̥dhaḥ | vi-carṣaṇiḥ || śumbhanti | vipram | dhīti-bhiḥ ||9.40.1||
ā | yonim | aruṇaḥ | ruhat / gamat | indram | vr̥ṣā | sutaḥ || dhruve | sadasi | sīdati ||9.40.2||
nu | naḥ | rayim | mahām | indo iti / asmabhyam | soma | viśvataḥ || ā | pavasva | sahasriṇam ||9.40.3||
viśvā | soma | pavamāna / dyumnāni | indo iti | ā | bhara || vidāḥ | sahasriṇīḥ | iṣaḥ ||9.40.4||
saḥ | naḥ | punānaḥ | ā | bhara / rayim | stotre | su-vīryam || jarituḥ | vardhaya | giraḥ ||9.40.5||
punānaḥ | indo iti | ā | bhara / soma | dvi-barhasam | rayim || vr̥ṣan | indo iti | naḥ | ukthyam ||9.40.6||
//30//.

-rv_6:8/31- (rv_9,41)
pra | ye | gāvaḥ | na | bhūrṇayaḥ / tveṣāḥ | ayāsaḥ | akramuḥ || ghnantaḥ | kr̥ṣṇām | apa | tvacam ||9.41.1||
suvitasya | manāmahe / ati | setum | duḥ-āvyam || sahvāṁsaḥ | dasyum | avratam ||9.41.2||
śr̥ṇve | vr̥ṣṭeḥ-iva | svanaḥ / pavamānasya | śuṣmiṇaḥ || caranti | vi-dyutaḥ | divi ||9.41.3||
ā | pavasva | mahīm | iṣam / go-mat | indo iti | hiraṇya-vat || aśva-vat | vāja-vat | sutaḥ ||9.41.4||
saḥ | pavasva | vi-carṣaṇe / ā | māhī iti | rodasī iti | pr̥ṇa || uṣāḥ | sūryaḥ | na | raśmi-bhiḥ ||9.41.5||
pari | naḥ | śarma-yantyā / dhārayā | soma | viśvataḥ || sara | rasā-iva | viṣṭapam ||9.41.6||
//31//.

-rv_6:8/32- (rv_9,42)
janayan | rocanā | divaḥ / janayan | ap-su | sūryam || vasānaḥ | gāḥ | apaḥ | hariḥ ||9.42.1||
eṣaḥ | pratnena | manmanā / devaḥ | devebhyaḥ | pari || dhārayā | pavate | sutaḥ ||9.42.2||
vavr̥dhānāya | tūrvaye / pavante | vāja-sātaye || somāḥ | sahasra-pājasaḥ ||9.42.3||
duhānaḥ | pratnam | it | payaḥ / pavitre | pari | sicyate || krandan | devān | ajījanat ||9.42.4||
abhi | viśvāni | vāryā / abhi | devān | r̥ta-vr̥dhaḥ || somaḥ | punānaḥ | arṣati ||9.42.5||
go-mat | naḥ | soma | vīra-vat / aśva-vat | vāja-vat | sutaḥ || pavasva | br̥hatīḥ | iṣaḥ ||9.42.6||
//32//.

-rv_6:8/33- (rv_9,43)
yaḥ | atyaḥ-iva | mr̥jyate / gobhiḥ | madāya | haryataḥ || tam | gīḥ-bhiḥ | vāsayāmasi ||9.43.1||
tam | naḥ | viśvāḥ | avasyuvaḥ / giraḥ | śumbhanti | pūrva-thā || indum | indrāya | pītaye ||9.43.2||
punānaḥ | yāti | haryataḥ / somaḥ | gīḥ-bhiḥ | pari-kr̥taḥ || viprasya | medhya-atitheḥ ||9.43.3||
pavamāna | vidāḥ | rayim / asmabhyam | soma | su-śriyam || indo iti | sahasra-varcasam ||9.43.4||
induḥ | atyaḥ | na | vāja-sr̥t / kanikranti | pavitre | ā || yat | akṣāḥ | ati | deva-yuḥ ||9.43.5||
pavasva | vāja-sātaye / viprasya | gr̥ṇataḥ | vr̥dhe || soma | rāsva | su-vīryam ||9.43.6||
//33//.

Aṣṭaka 7

-rv_7:1/1- (rv_9,44)
pra | naḥ | indo iti | mahe | tane / ūrmim | na | bibhrat | arṣasi || abhi | devān | ayāsyaḥ ||9.44.1||
matī | juṣṭaḥ | dhiyā | hitaḥ / somaḥ | hinve | parā-vati || viprasya | dhārayā | kaviḥ ||9.44.2||
ayam | deveṣu | jāgr̥viḥ / sutaḥ | eti | pavitre | ā || somaḥ | yāti | vi-carṣaṇiḥ ||9.44.3||
saḥ | naḥ | pavasva | vāja-yuḥ / cakrāṇaḥ | cārum | adhvaram || barhiṣmān | ā | vivāsati ||9.44.4||
saḥ | naḥ | bhagāya | vāyave / vipra-vīraḥ | sadā-vr̥dhaḥ || somaḥ | deveṣu | ā | yamat ||9.44.5||
saḥ | naḥ | adya | vasuttaye / kratu-vit | gātuvit-tamaḥ || vājam | jeṣi | śravaḥ | br̥hat ||9.44.6||
//1//.

-rv_7:1/2- (rv_9,45)
saḥ | pavasva | madāya | kam / nr̥-cakṣāḥ | deva-vītaye || indo iti | indrāya | pītaye ||9.45.1||
saḥ | naḥ | arṣa | abhi | dūtyam / tvam | indrāya | tośase || devān | sakhi-bhyaḥ | ā | varam ||9.45.2||
uta | tvām | aruṇam | vayam / gobhiḥ | añjmaḥ | madāya | kam || vi | naḥ | rāye | duraḥ | vr̥dhi ||9.45.3||
ati | ūm̐ iti | pavitram | akramīt / vājī | dhuram | na | yāmani || induḥ | deveṣu | patyate ||9.45.4||
sam | īmiti | sakhāyaḥ | asvaran / vane | krīḷantam | ati-avim || indum | nāvāḥ | anūṣata ||9.45.5||
tayā | pavasva | dhārayā / yayā | pītaḥ | vi-cakṣase || indo iti | stotre | su-vīryam ||9.45.6||
//2//.

-rv_7:1/3- (rv_9,46)
asr̥gran | deva-vītaye / atyāsaḥ | kr̥tvyāḥ-iva || kṣarantaḥ | parvata-vr̥dhaḥ ||9.46.1||
pari-kr̥tāsaḥ | indavaḥ / yoṣā-iva | pitrya-vatī || vāyum | somāḥ | asr̥kṣata ||9.46.2||
ete | somāsaḥ | indavaḥ / prayasvantaḥ | camū iti | sutāḥ || indram | vardhanti | karma-bhiḥ ||9.46.3||
ā | dhāvata | su-hastyaḥ / śukrā | gr̥bhṇīta | manthinā || gobhiḥ | śrīṇīta | matsaram ||9.46.4||
saḥ | pavasva | dhanam-jaya / pra-yantā | rādhasaḥ | mahaḥ || asmabhyam | soma | gātu-vit ||9.46.5||
etam | mr̥janti | marjyam / pavamānam | daśa | kṣipaḥ || indrāya | matsaram | madam ||9.46.6||
//3//.

-rv_7:1/4- (rv_9,47)
ayā | somaḥ | su-kr̥tyayā / mahaḥ | cit | abhi | avardhata || mandānaḥ | ut | vr̥ṣa-yate ||9.47.1||
kr̥tāni | it | asya | kartvā / cetante | dasyu-tarhaṇā || r̥ṇā | ca | dhr̥ṣṇuḥ | cayate ||9.47.2||
āt | somaḥ | indriyaḥ | rasaḥ / vajraḥ | sahasra-sāḥ | bhuvat || uktham | yat | asya | jāyate ||9.47.3||
svayam | kaviḥ | vi-dhartari / viprāya | ratnam | icchati || yadi | marmr̥jyate | dhiyaḥ ||9.47.4||
sisāsatuḥ | rayīṇām / vājeṣu | arvatām-iva || bhareṣu | jigyuṣām | asi ||9.47.5||
//4//.

-rv_7:1/5- (rv_9,48)
tam | tvā | nr̥mṇāni | vibhratam / sadha-stheṣu | mahaḥ | divaḥ || cārum | su-kr̥tyayā | īmahe ||9.48.1||
saṁvr̥kta-dhr̥ṣṇum | ukthyam / mahā-mahivratam | madam || śatam | puraḥ | rurukṣaṇim ||9.48.2||
ataḥ | tvā | rayim | abhi / rājānam | sukrato iti su-krato | divaḥ || su-parṇaḥ | avyathiḥ | bharat ||9.48.3||
viśvasmai | it | svaḥ | dr̥śe / sādhāraṇam | rajaḥ-turam || gopām | r̥tasya | viḥ | bharat ||9.48.4||
adha | hinvānaḥ | indriyam / jyāyaḥ | mahi-tvam | ānaśe || abhiṣṭi-kr̥t | vi-carṣaṇiḥ ||9.48.5||
//5//.

-rv_7:1/6- (rv_9,49)
pavasva | vr̥ṣṭim | ā | su | naḥ / apām | ūrmim | divaḥ | pari || ayakṣmāḥ | br̥hatīḥ | iṣaḥ ||9.49.1||
tayā | pavasva | dhārayā / yayā | gāvaḥ | iha | ā-gaman || janyāsaḥ | upa | naḥ | gr̥ham ||9.49.2||
ghr̥tam | pavasva | dhārayā | yajñeṣu | deva-vītamaḥ || asmabhyam | vr̥ṣṭim | ā | pava ||9.49.3||
saḥ | naḥ | ūrje | vi | avyayam / pavitram | dhāva | dhārayā || devāsaḥ | śr̥ṇavan | hi | kam ||9.49.4||
pavamānaḥ | asisyadat / rakṣāṁsi | apa-jaṅghanat || pratna-vat | rocayan | rucaḥ ||9.49.5||
//6//.

-rv_7:1/7- (rv_9,50)
ut | te | śuṣmāsaḥ | īrate / sindhoḥ | ūrmeḥ-iva | svanaḥ || vāṇasya | codaya | pavim ||9.50.1||
pra-save | te | ut | īrate / tisraḥ | vācaḥ | makhasyuvaḥ || yat | avye | eṣi | sānavi ||9.50.2||
avyaḥ | vāre | pari | priyam / harim | hinvanti | adri-bhiḥ || pavamānam | madhu-ścutam ||9.50.3||
ā | pavasva | madin-tama / pavitram | dhārayā | kave || arkasya | yonim | ā-sadam ||9.50.4||
saḥ | pavasva | madin-tama / gobhiḥ | añjānaḥ | aktu-bhiḥ || indo iti | indrāya | pītaye ||9.50.5||
//7//.

-rv_7:1/8- (rv_9,51)
adhvaryo iti | adri-bhiḥ | sutam / somam | pavitre | ā | sr̥ja || punīhi | indrāya | pātave ||9.51.1||
divaḥ | pīyūṣam | ut-tamam / somam | indrāya | vajriṇe || sunota | madhumat-tamam ||9.51.2||
tava | tye | indo iti | andhasaḥ / devāḥ | madhoḥ | vi | aśnate || pavamānasya | marutaḥ ||9.51.3||
tvam | hi | soma | vardhayan / sutaḥ | madāya | bhūrṇaye || vr̥ṣan | stotāram | ūtaye ||9.51.4||
abhi | arṣa | vi-cakṣaṇa / pavitram | dhārayā | sutaḥ || abhi | vājam | uta | śravaḥ ||9.51.5||
//8//.

-rv_7:1/9- (rv_9,52)
pari | dyukṣaḥ | sanat-rayiḥ / bharat | vājam | naḥ | andhasā || suvānaḥ | arṣa | pavitre | ā ||9.52.1||
tava | pratnebhiḥ | adhva-bhiḥ / avyaḥ | vāre | pari | priyaḥ || sahasra-dhāraḥ | yāt | tanā ||9.52.2||
caruḥ | na | yaḥ | tam | īṅkhaya / indo iti | na | dānam | īṅkhaya || vadhaiḥ | vadhasno iti vadha-sno | īṅkhaya ||9.52.3||
ni | śuṣmam | indo iti | eṣām / puru-hūta | janānām || yaḥ | asmān | ā-dideśati ||9.52.4||
śatam | naḥ | indo iti | ūti-bhiḥ / sahasram | vā | śucīṇām || pavasva | maṁhayat-rayiḥ ||9.52.5||
//9//.

-rv_7:1/10- (rv_9,53)
ut | te | śuṣmāsaḥ | asthuḥ / rakṣaḥ | bhindantaḥ | adri-vaḥ || nudasva | yāḥ | pari-spr̥dhaḥ ||9.53.1||
ayā | ni-jaghniḥ | ojasā / ratha-saṅge | dhane | hite || stavai | abibhyuṣā | hr̥dā ||9.53.2||
asya | vratāni | na | ā-dhr̥ṣe / pavamānasya | duḥ-dhyā || ruja | yaḥ | tvā | pr̥tanyati ||9.53.3||
tam | hinvanti | mada-cyutam / harim | nadīṣu | vājinam || indum | indrāya | matsaram ||9.53.4||
//10//.

-rv_7:1/11- (rv_9,54)
asya | pratnām | anu | dyutam / śukram | duduhre | ahrayaḥ || payaḥ | sahasra-sām | r̥ṣim ||9.54.1||
ayam | sūryaḥ-iva | upa-dr̥k / ayam | sarāṁsi | dhāvati || sapta | pra-vataḥ | ā | divam ||9.54.2||
ayam | viśvāni | tiṣṭhati / punānaḥ | bhuvanā | upari || somaḥ | devaḥ | na | sūryaḥ ||9.54.3||
pari | naḥ | deva-vītaye / vājān | arṣasi | go-mataḥ || punānaḥ | indo iti | indra-yuḥ ||9.54.4||
//11//.

-rv_7:1/12- (rv_9,55)
yavam-yavam | naḥ | andhasā / puṣṭam-puṣṭam | pari | srava || soma | viśvā | ca | saubhagā ||9.55.1||
indo iti | yathā | tava | stavaḥ / yathā | te | jātam | andhasaḥ || ni | barhiṣi | priye | sadaḥ ||9.55.2||
uta | naḥ | go-vit | aśva-vit / pavasva | soma | andhasā || makṣu-tamebhiḥ | aha-bhiḥ ||9.55.3||
yaḥ | jināti | na | jīyate / hanti | śatrum | abhi-itya || saḥ | pavasva | sahasra-jit ||9.55.4||
//12//.

-rv_7:1/13- (rv_9,56)
pari | somaḥ | r̥tam | br̥hat / āśuḥ | pavitre | arṣati || vi-ghnan | rakṣāṁsi | deva-yuḥ ||9.56.1||
yat | somaḥ | vājam | arṣati / śatam | dhārāḥ | apasyuvaḥ || indrasya | sakhyam | ā-viśan ||9.56.2||
abhi | tvā | yoṣaṇaḥ | daśa / jāram | na | kanyā | anūṣata || mr̥jyase | soma | sātaye ||9.56.3||
tvam | indrāya | viṣṇave / svāduḥ | indo iti | pari | srava || nr̥̄n | stotr̥̄n | pāhi | aṁhasaḥ ||9.56.4||
//13//.

-rv_7:1/14- (rv_9,57)
pra | te | dhārāḥ | asaścataḥ / divaḥ | na | yanti | vr̥ṣṭayaḥ || accha | vājam | sahasriṇam ||9.57.1||
abhi | priyāṇi | kāvyā / viśvā | cakṣāṇaḥ | arṣati || hariḥ | tuñjānaḥ | āyudhā ||9.57.2||
saḥ | marmr̥jānaḥ | āyu-bhiḥ / ibhaḥ | rājā-iva | su-vrataḥ || śyenaḥ | na | vaṁsu | sīdati ||9.57.3||
saḥ | naḥ | viśvā | divaḥ | vasu / uto iti | pr̥thivyāḥ | adhi || punānaḥ | indo iti | ā | bhara ||9.57.4||
//14//.

-rv_7:1/15- (rv_9,58)
tarat | saḥ | mandī | dhāvati / dhārā | sutasya | andhasaḥ || tarat | saḥ | mandī | dhāvati ||9.58.1||
usrā | veda | vasūnām / martasya | devī | avasaḥ || tarat | saḥ | mandī | dhāvati ||9.58.2||
dhvasrayoḥ | puru-santyoḥ / ā | sahasrāṇi | dadmahe || tarat | saḥ | mandī | dhāvati ||9.58.3||
ā | yayoḥ | triṁśatam | tanā / sahasrāṇi | ca | dadmahe || tarat | saḥ | mandī | dhāvati ||9.58.4||
//15//.

-rv_7:1/16- (rv_9,59)
pavasva | go-jit | aśva-jit / viśva-jit | soma | raṇya-jit || prajā-vat | ratnam | ā | bhara ||9.59.1||
pavasva | at-bhyaḥ | adābhyaḥ / pavasva | oṣadhībhyaḥ || pavasva | dhiṣaṇābhyaḥ ||9.59.2||
tvam | soma | pavamānaḥ / viśvāni | duḥ-itā | tara || kaviḥ | sīda | ni | barhiṣi ||9.59.3||
pavamāna | svaḥ | vidaḥ / jāyamānaḥ | abhavaḥ | mahān || indo iti | viśvān | abhi | it | asi ||9.59.4||
//16//.

-rv_7:1/17- (rv_9,60)
pra | gāyatreṇa | gāyata / pavamānam | vi-carṣaṇim || indum | sahasra-cakṣasam ||9.60.1||
tvam | tvā | sahasra-cakṣasam / atho iti | sahasra-bharṇasam || ati | vāram | apāviṣuḥ ||9.60.2||
ati | vārān | pavamānaḥ | asisyadat / kalaśān | abhi | dhāvati || indrasya | hārdi | ā-viśan ||9.60.3||
indrasya | soma | rādhase / śam | pavasva | vi-carṣaṇe || prajā-vat | retaḥ | ā | bhara ||9.60.4||
//17//.

-rv_7:1/18- (rv_9,61)
ayā | vītī | pari | srava / yaḥ | te | indo iti | madeṣu | ā || ava-ahan | navatīḥ | nava ||9.61.1||
puraḥ | sadyaḥ | itthā-dhiye / divaḥ-dāsāya | śambaram || adha | tyam | turvaśam | yadum ||9.61.2||
pari | naḥ | aśvam | aśva-vit / go-mat | indo iti | hiraṇya-vat || kṣara | sahasriṇīḥ | iṣaḥ ||9.61.3||
pavamānasya | te | vayam / pavitram | abhi-undataḥ || sakhi-tvam | ā | vr̥ṇīmahe ||9.61.4||
ye | te | pavitram | ūrmayaḥ / abhi-kṣaranti | dhārayā || tebhiḥ | naḥ | soma | mr̥ḷaya ||9.61.5||
//18//.

-rv_7:1/19-
saḥ | naḥ | punānaḥ | ā | bhara / rayim | vīra-vatīm | iṣam || īśānaḥ | soma | viśvataḥ ||9.61.6||
etam | ūm̐ iti | tyam | daśa | kṣipaḥ / mr̥janti | sindhu-mātaram || sam | ādityebhiḥ | akhyata ||9.61.7||
sam | indreṇa | uta | vāyunā / sutaḥ | eti | pavitre | ā || sam | sūryasya | raśmi-bhiḥ ||9.61.8||
saḥ | naḥ | bhagāya | vāyave / pūṣṇe | pavasva | madhu-mān || cāruḥ | mitre | varuṇe | ca ||9.61.9||
uccā | te | jātam | andhasaḥ / divi | sat | bhūmiḥ | ā | dade || ugram | śarma | mahi | śravaḥ ||9.61.10||
//19//.

-rv_7:1/20-
enā | viśvāni | aryaḥ | ā / dyumnāni | mānuṣāṇām || sisāsantaḥ | vanāmahe ||9.61.11||
saḥ | naḥ | indrāya | yajyave / varuṇāya | marut-bhyaḥ || varivaḥ-vit | pari | srava ||9.61.12||
upo iti | su | jātam | ap-turam / gobhiḥ | bhaṅgam | pari-kr̥tam || indum | devāḥ | ayāsiṣuḥ ||9.61.13||
tam | it | vardhantu | naḥ | giraḥ / vatsam | saṁśiśvarīḥ-iva || yaḥ | indrasya | hr̥dam-saniḥ ||9.61.14||
arṣa | naḥ | soma | śam | gave / dhukṣasva | pipyuṣīm | iṣam || vardha | samudram | ukthyam ||9.61.15||
//20//.

-rv_7:1/21-
pavamānaḥ | ajījanat / divaḥ | citram | na | tanyatum || jyotiḥ | vaiśvānaram | br̥hat ||9.61.16||
pavamānasya | te | rasaḥ / madaḥ | rājan | aducchunaḥ || vi | vāram | avyam | arṣati ||9.61.17||
pavamāna | rasaḥ | tava / dakṣaḥ | vi | rājati | dyu-mān || jyotiḥ | viśvam | svaḥ | dr̥śe ||9.61.18||
yaḥ | te | madaḥ | vareṇyaḥ / tena | pavasva | andhasā || deva-avīḥ | aghaśaṁsa-hā ||9.61.19||
jaghniḥ | vr̥tram | amitriyam / sasniḥ | vājam | dive-dive || go-sāḥ | ūm̐ iti | aśva-sāḥ | asi ||9.61.20||
//21//.

-rv_7:1/22-
sam-miślaḥ | aruṣaḥ | bhava / su-upasthābhiḥ | na | dhenu-bhiḥ || sīdan | śyenaḥ | na | yonim | ā ||9.61.21||
saḥ | pavasva | yaḥ | āvitha / indram | vr̥trāya | hantave || vavri-vāṁsam | mahīḥ | apaḥ ||9.61.22||
su-vīrāsaḥ | vayam | dhanā / jayema | soma | mīḍhvaḥ || punānaḥ | vardha | naḥ | giraḥ ||9.61.23||
tvā-ūtāsaḥ | tava | avasā / syāma | vanvantaḥ | ā-muraḥ || soma | vrateṣu | jāgr̥hi ||9.61.24||
apa-ghnan | pavate | mr̥dhaḥ / apa | somaḥ | arāvṇaḥ || gacchan | indrasya | niḥ-kr̥tam ||9.61.25||
//22//.

-rv_7:1/23-
mahaḥ | naḥ | rāyaḥ | ā | bhara / pavamāna | jahi | mr̥dhaḥ || rāsva | indo iti | vīra-vat | yaśaḥ ||9.61.26||
na | tvā | śatam | cana | hrutaḥ / rādhaḥ | ditsantam | ā | minan || yat | punānaḥ | makhasyase ||9.61.27||
pavasva | indo iti | vr̥ṣā | sutaḥ / kr̥dhi | naḥ | yaśasaḥ | jane || viśvāḥ | apa | dviṣaḥ | jahi ||9.61.28||
asya | te | sakhye | vayam / tava | indo iti | dyumne | ut-tame || sasahyāma | pr̥tanyataḥ ||9.61.29||
yā | te | bhīmāni | āyudhā / tigmāni | santi | dhūrvaṇe || rakṣa | samasya | naḥ | nidaḥ ||9.61.30||
//23//.

-rv_7:1/24- (rv_9,62)
ete | asr̥gram | indavaḥ / tiraḥ | pavitram | āśavaḥ || viśvāni | abhi | saubhagā ||9.62.1||
vi-ghnantaḥ | duḥ-itā | puru / su-gā | tokāya | vājinaḥ || tanā | kr̥ṇvantaḥ | arvate ||9.62.2||
kr̥ṇvantaḥ | varivaḥ | gave / abhi | arṣanti | su-stutim || iḷām | asmabhyam | sam-yatam ||9.62.3||
asāvi | aṁśuḥ | madāya / ap-su | dakṣaḥ | giri-sthāḥ || śyenaḥ | na | yonim | ā | asadat ||9.62.4||
śubhram | andhaḥ | deva-vātam / ap-su | dhūtaḥ | nr̥-bhiḥ | sutaḥ || svadanti | gāvaḥ | payaḥ-bhiḥ ||9.62.5||
//24//.

-rv_7:1/25-
āt | īm | aśvam | na | hetāraḥ / aśūśubhan | amr̥tāya || madhvaḥ | rasam | sadha-māde ||9.62.6||
yāḥ | te | dhārāḥ | madhu-ścutaḥ / asr̥gram | indo iti | ūtaye || tābhiḥ | pavitram | ā | asadaḥ ||9.62.7||
saḥ | arṣa | indrāya | pītaye / tiraḥ | romāṇi | avyayā || sīdan | yonā | vaneṣu | ā ||9.62.8||
tvam | indo iti | pari | srava / svādiṣṭhaḥ | aṅgiraḥ-bhyaḥ || varivaḥ-vit | ghr̥tam | payaḥ ||9.62.9||
ayam | vi-carṣaṇiḥ | hitaḥ / pavamānaḥ | saḥ | cetati || hinvānaḥ | āpyam | br̥hat ||9.62.10||
//25//.

-rv_7:1/26-
eṣaḥ | vr̥ṣā | vr̥ṣa-vrataḥ / pavamānaḥ | aśasti-hā || karat | vasūni | dāśuṣe ||9.62.11||
ā | pavasva | sahasriṇam / rayim | go-mantam | aśvinam || puru-candram | puru-spr̥ham ||9.62.12||
eṣaḥ | syaḥ | pari | sicyate / marmr̥jyamānaḥ | āyu-bhiḥ || uru-gāyaḥ | kavi-kratuḥ ||9.62.13||
sahasra-ūtiḥ | śata-maghaḥ / vi-mānaḥ | rajasaḥ | kaviḥ || indrāya | pavate | madaḥ ||9.62.14||
girā | jātaḥ | iha | stutaḥ / induḥ | indrāya | dhīyate || viḥ | yonā | vasatau-iva ||9.62.15||
//26//.

-rv_7:1/27-
pavamānaḥ | sutaḥ | nr̥-bhiḥ / somaḥ | vājam-iva | asarat || camūṣu | śakmanā | ā-sadam ||9.62.16||
tam | tri-pr̥ṣṭhe | tri-bandhure / rathe | yuñjanti | yātave || r̥ṣīṇām | sapta | dhīti-bhiḥ ||9.62.17||
tam | sotāraḥ | dhana-spr̥tam / āśum | vājāya | yātave || harim | hinota | vājinam ||9.62.18||
ā-viśan | kalaśam | sutaḥ / viśvāḥ | arṣan | abhi | śriyaḥ || śūraḥ | na | goṣu | tiṣṭhati ||9.62.19||
ā | te | indo iti | madāya | kam / payaḥ | duhanti | āyavaḥ || devāḥ | devebhyaḥ | madhu ||9.62.20||
//27//.

-rv_7:1/28-
ā | naḥ | somam | pavitre | ā / sr̥jata | madhumat-tamam || devebhyaḥ | devaśrut-tamam ||9.62.21||
ete | somāḥ | asr̥kṣata / gr̥ṇānāḥ | śravase | mahe || madin-tamasya | dhārayā ||9.62.22||
abhi | gavyāni | vītaye / nr̥mṇā | punānaḥ | arṣasi || sanat-vājaḥ | pari | srava ||9.62.23||
uta | naḥ | go-matīḥ | iṣaḥ / viśvāḥ | arṣa | pari-stubhaḥ || gr̥ṇānaḥ | jamat-agninā ||9.62.24||
pavasva | vācaḥ | agriyaḥ / soma | citrābhiḥ | ūti-bhiḥ || abhi | viśvāni | kāvyā ||9.62.25||
//28//.

-rv_7:1/29-
tvam | samudriyāḥ | apaḥ / agriyaḥ | vācaḥ | īrayan || pavasva | viśvam-ejaya ||9.62.26||
tubhya | imā | bhuvanā | kave / mahimne | soma | tasthire || tubhyam | arṣanti | sindhavaḥ ||9.62.27||
pra | te | divaḥ | na | vr̥ṣṭayaḥ / dhārāḥ | yanti | asaścataḥ || abhi | śukrām | upa-stiram ||9.62.28||
indrāya | indum | punītana / ugram | dakṣāya | sādhanam || īśānam | vīti-rādhasam ||9.62.29||
pavamānaḥ | r̥taḥ | kaviḥ / somaḥ | pavitram | ā | asadat || dadhat | stotre | su-vīryam ||9.62.30||
//29//.

-rv_7:1/30- (rv_9,63)
ā | pavasva | sahasriṇam / rayim | soma | su-vīryam || asme iti | śravāṁsi | dhāraya ||9.63.1||
iṣam | ūrjam | ca | pinvase / indrāya | matsarin-tamaḥ || camūṣu | ā | ni | sīdasi ||9.63.2||
sutaḥ | indrāya | viṣṇave / somaḥ | kalaśe | akṣarat || madhu-mān | astu | vāyave ||9.63.3||
ete | asr̥gram | āśavaḥ / ati | hvarāṁsi | babhravaḥ || somāḥ | r̥tasya | dhārayā ||9.63.4||
indram | vardhantaḥ | ap-turaḥ / kr̥ṇvantaḥ | viśvam | āryam || apa-ghnantaḥ | arāvṇaḥ ||9.63.5||
//30//.

-rv_7:1/31-
sutāḥ | anu | svam | ā | rajaḥ / abhi | arṣanti | babhravaḥ || indram | gacchantaḥ | indavaḥ ||9.63.6||
ayā | pavasva | dhārayā / yayā | sūryam | arocayaḥ || hinvānaḥ | mānuṣīḥ | apaḥ ||9.63.7||
ayukta | sūraḥ | etaśam / pavamānaḥ | manau | adhi || antarikṣeṇa | yātave ||9.63.8||
uta | tyāḥ | haritaḥ | daśa / sūraḥ | ayukta | yātave || induḥ | indraḥ | iti | bruvan ||9.63.9||
pari | itaḥ | vāyave | sutam / giraḥ | indrāya | matsaram || avyaḥ | vāreṣu | siñcata ||9.63.10||
//31//.

-rv_7:1/32-
pavamāna | vidāḥ | rayim / asmabhyam | soma | dustaram || yaḥ | duḥ-naśaḥ | vanuṣyatā ||9.63.11||
abhi | arṣa | sahasriṇam / rayim | go-mantam | aśvinam || abhi | vājam | uta | śravaḥ ||9.63.12||
somaḥ | devaḥ | na | sūryaḥ / adri-bhiḥ | pavate | sutaḥ || dadhānaḥ | kalaśe | rasam ||9.63.13||
ete | dhāmāni | āryā / śukrāḥ | r̥tasya | dhārayā || vājam | go-mantam | akṣaran ||9.63.14||
sutāḥ | indrāya | vajriṇe / somāsaḥ | dadhi-āśiraḥ || pavitram | ati | akṣaran ||9.63.15||
//32//.

-rv_7:1/33-
pra | soma | madhumat-tamaḥ / rāye | arṣa | pavitre | ā || madaḥ | yaḥ | deva-vītamaḥ ||9.63.16||
tam | īmiti | mr̥janti | āyavaḥ / harim | nadīṣu | vājinam || indum | indrāya | matsaram ||9.63.17||
ā | pavasva | hiraṇya-vat / aśva-vat | soma | vīra-vat || vājam | go-mantam | ā | bhara ||9.63.18||
pari | vāje | na | vāja-yum / avyaḥ | vāreṣu | siñcata || indrāya | madhumat-tamam ||9.63.19||
kavim | mr̥janti | marjyam / dhībhiḥ | viprāḥ | avasyavaḥ || vr̥ṣā | kanikrat | arṣati ||9.63.20||
//33//.

-rv_7:1/34-
vr̥ṣaṇam | dhībhiḥ | ap-turam / somam | r̥tasya | dhārayā || matī | viprāḥ | sam | asvaran ||9.63.21||
pavasva | deva | āyuṣak / indram | gacchatu | te | madaḥ || vāyum | ā | roha | dharmaṇā ||9.63.22||
pavamāna | ni | tośase / rayim | soma | śravāyyam || priyaḥ | samudram | ā | viśa ||9.63.23||
apa-ghnan | pavase | mr̥dhaḥ / kratu-vit | soma | matsaraḥ || nudasva | adeva-yum | janam ||9.63.24||
pavamānāḥ | asr̥kṣata / somāḥ | śukrāsaḥ | indavaḥ || abhi | viśvāni | kāvyā ||9.63.25||
//34//.

-rv_7:1/35-
pavamānāsaḥ | āśavaḥ / śubhrāḥ | asr̥gram | indavaḥ || ghnantaḥ | viśvāḥ | apa | dviṣaḥ ||9.63.26||
pavamānāḥ | divaḥ | pari / antarikṣāt | asr̥kṣata || pr̥thivyāḥ | adhi | sānavi ||9.63.27||
punānaḥ | soma | dhārayā / indo iti | viśvāḥ | apa | sridhaḥ || jahi | rakṣāṁsi | sukrato iti su-krato ||9.63.28||
apa-ghnan | soma | rakṣasaḥ / abhi | arṣa | kanikradat || dyu-mantam | śuṣmam | ut-tamam ||9.63.29||
asme iti | vasūni | dhāraya / soma | divyāni | pārthivā || indo iti | viśvāni | vāryā ||9.63.30||
//35//.

-rv_7:1/36- (rv_9,64)
vr̥ṣā | soma | dyu-mān | asi / vr̥ṣā | deva | vr̥ṣa-vrataḥ || vr̥ṣā | dharmāṇi | dadhiṣe ||9.64.1||
vr̥ṣṇaḥ | te | vr̥ṣṇyam | śavaḥ / vr̥ṣā | vanam | vr̥ṣā | madaḥ || satyam | vr̥ṣan | vr̥ṣā | it | asi ||9.64.2||
aśvaḥ | na | cakradaḥ | vr̥ṣā / sam | gāḥ | indo iti | sam | arvataḥ || vi | naḥ | rāye | duraḥ | vr̥dhi ||9.64.3||
asr̥kṣata | pra | vājinaḥ / gavyā | somāsaḥ | aśva-yā || śukrāsaḥ | vīra-yā | āśavaḥ ||9.64.4||
śumbhamānāḥ | r̥tayu-bhiḥ / mr̥jyamānāḥ | gabhastyoḥ || pavante | vāre | avyaye ||9.64.5||
//36//.

-rv_7:1/37-
te | viśvā | dāśuṣe | vasu / somāḥ | divyāni | pārthivā || pavantām | ā | antarikṣyā ||9.64.6||
pavamānasya | viśva-vit / pra | te | sargāḥ | asr̥kṣata || sūryasya-iva | na | raśmayaḥ ||9.64.7||
ketum | kr̥ṇvan | divaḥ | pari / viśvā | rūpā | abhi | arṣasi || samudraḥ | soma | pinvase ||9.64.8||
hinvānaḥ | vācam | iṣyasi / pavamāna | vi-dharmaṇi || akrān | devaḥ | na | sūryaḥ ||9.64.9||
induḥ | paviṣṭa | cetanaḥ / priyaḥ | kavīnām | matī || sr̥jat | aśvam | rathīḥ-iva ||9.64.10||
//37//.

-rv_7:1/38-
ūrmiḥ | yaḥ | te | pavitre | ā / dava-avīḥ | pari-akṣarat || sīdan | r̥tasya | yonim | ā ||9.64.11||
saḥ | naḥ | arṣa | pavitre | ā / madaḥ | yaḥ | deva-vītamaḥ || indo iti | indrāya | pītaye ||9.64.12||
iṣe | pavasva | dhārayā / mr̥jyamānaḥ | manīṣi-bhiḥ || indo iti | rucā | abhi | gāḥ | ihi ||9.64.13||
punānaḥ | varivaḥ | kr̥dhi / ūrjam | janāya | girvaṇaḥ || hare | sr̥jānaḥ | ā-śiram ||9.64.14||
punānaḥ | deva-vītaye / indrasya | yāhi | niḥ-kr̥tam || dyutānaḥ | vāji-bhiḥ | yataḥ ||9.64.15||
//38//.

-rv_7:1/39-
pra | hinvānāsaḥ | indavaḥ / accha | samudram | āśavaḥ || dhiyā | jūtāḥ | asr̥kṣata ||9.64.16||
marmr̥jānāsaḥ | āyavaḥ / vr̥thā | samudram | indavaḥ || agman | r̥tasya | yonim | ā ||9.64.17||
pari | naḥ | yāhi | asma-yuḥ / viśvā | vasūni | ojasā || pāhi | naḥ | śarma | vīra-vat ||9.64.18||
mimāti | vahniḥ | etaśaḥ / padam | yujānaḥ | r̥kva-bhiḥ || pra | yat | samudre | ā-hitaḥ ||9.64.19||
ā | yat | yonim | hiraṇyayam / āśuḥ | r̥tasya | sīdati || jahāti | apra-cetasaḥ ||9.64.20||
//39//.

-rv_7:1/40-
abhi | venāḥ | anūṣata / iyakṣanti | pra-cetasaḥ || majjanti | avi-cetasaḥ ||9.64.21||
indrāya | indo iti | marutvate / pavasva | madhumat-tamaḥ || r̥tasya | yonim | ā-sadam ||9.64.22||
tam | tvā | viprāḥ | vacaḥ-vidaḥ / pari | kr̥ṇvanti | vedhasaḥ || sam | tvā | mr̥janti | āyavaḥ ||9.64.23||
rasam | te | mitraḥ | aryamā / pibanti | varuṇaḥ | kave || pavamānasya | marutaḥ ||9.64.24||
tvam | soma | vipaḥ-citam / punānaḥ | vācam | iṣyasi || indo iti | sahasra-bharṇasam ||9.64.25||
//40//.

-rv_7:1/41-
uto iti | sahasra-bharṇasam / vācam | soma | makhasyuvam || punānaḥ | indo iti | ā | bhara ||9.64.26||
punānaḥ | indo iti | eṣām / puru-hūta | janānām || priyaḥ | samudram | ā | viśa ||9.64.27||
davidyutatyā | rucā | pari-stobhantyā | kr̥pā || somāḥ | śukrāḥ | go-āśiraḥ ||9.64.28||
hinvānaḥ | hetr̥-bhiḥ | yataḥ / ā | vājam | vājī | akramīt || sīdantaḥ | vanuṣaḥ | yathā ||9.64.29||
r̥dhak | soma | svastaye / sam-jagmānaḥ | divaḥ | kaviḥ || pavasva | sūryaḥ | dr̥śe ||9.64.30||
//41//.

-rv_7:2/1- (rv_9,65)
hinvanti | sūram | usrayaḥ / svasāraḥ | jāmayaḥ | patim || mahām | indum | mahīyuvaḥ ||9.65.1||
pavamāna | rucā-rucā / devaḥ | devebhyaḥ | pari || viśvā | vasūni | ā | viśa ||9.65.2||
ā | pavamāna | su-stutim / vr̥ṣṭim | devebhyaḥ | duvaḥ || iṣe | pavasva | sam-yatam ||9.65.3||
vr̥ṣā | hi | asi | bhānunā / dyu-mantam | tvā | havāmahe || pavamāna | su-ādhyaḥ ||9.65.4||
ā | pāvasva | su-vīryam / mandamānaḥ | su-āyudha || iho iti | su | indo iti | ā | gahi ||9.65.5||
//1//.

-rv_7:2/2-
yat | at-bhiḥ | pari-sicyase / mr̥jyamānaḥ | gabhastyoḥ || druṇā | sadha-stham | aśnuṣe ||9.65.6||
pra | somāya | vyaśva-vat / pavamānāya | gāyata || mahe | sahasra-cakṣase ||9.65.7||
yasya | varṇam | madhu-ścutam / harim | hinvanti | adri-bhiḥ || indum | indrāya | pītaye ||9.65.8||
tasya | te | vājinaḥ | vayam / viśvā | dhanāni | jigyuṣaḥ || sakhi-tvam | ā | vr̥ṇīmahe ||9.65.9||
vr̥ṣā | pavasva | dhārayā / marutvate | ca | matsaraḥ || viśvā | dadhānaḥ | ojasā ||9.65.10||
//2//.

-rv_7:2/3-
tam | tvā | dhartāram | oṇyoḥ / pavamāna | svaḥ-dr̥śam || hinve | vājeṣu | vājinam ||9.65.11||
ayā | cittaḥ | vipā | anayā / hariḥ | pavasva | dhārayā || yujam | vājeṣu | codaya ||9.65.12||
ā | naḥ | indo iti | mahīm | iṣam / pavasva | viśva-darśataḥ || asmabhyam | soma | gātu-vit ||9.65.13||
ā | kalaśāḥ | anūṣata / indo iti | dhārābhiḥ | ojasā || ā | indrasya | pītaye | viśa ||9.65.14||
yasya | te | madyam | rasam / tīvram | duhanti | adri-bhiḥ || saḥ | pavasva | abhimāti-hā ||9.65.15||
//3//.

-rv_7:2/4-
rājā | medhābhiḥ | īyate / pavamānaḥ | manau | adhi || antarikṣeṇa | yātave ||9.65.16||
ā | naḥ | indo iti | śata-gvinam / gavām | poṣam | su-aśvyam || vaha | bhagattim | ūtaye ||9.65.17||
ā | naḥ | soma | sahaḥ | juvaḥ / rūpam | na | varcase | bhara || susvānaḥ | deva-vītaye ||9.65.18||
arṣa | soma | dyumat-tamaḥ / abhi | droṇāni | roruvat || sīdan | śyenaḥ | na | yonim | ā ||9.65.19||
apsāḥ | indrāya | vāyave / varuṇāya | marut-bhyaḥ || somaḥ | arṣati | viṣṇave ||9.65.20||
//4//.

-rv_7:2/5-
iṣam | tokāya | naḥ | dadhat / asmabhyam | soma | viśvataḥ || ā | pavasva | sahasriṇam ||9.65.21||
ye | somāsaḥ | parā-vati / ye | arvā-vati | sunvire || ye | vā | adaḥ | śaryaṇā-vati ||9.65.22||
ye | ārjīkeṣu | kr̥tva-su / ye | madhye | pastyānām || ye | vā | janeṣu | pañca-su ||9.65.23||
te | naḥ | vr̥ṣṭim | divaḥ | pari / pavantām | ā | su-vīryam || suvānāḥ | devāsaḥ | indavaḥ ||9.65.24||
pavate | haryataḥ | hariḥ / gr̥ṇānaḥ | jamat-agninā || hinvānaḥ | goḥ | adhi | tvaci ||9.65.25||
//5//.

-rv_7:2/6-
pra | śukrāsaḥ | vayaḥ-juvaḥ / hinvānāsaḥ | na | saptayaḥ || śrīṇānāḥ | ap-su | mr̥ñjata ||9.65.26||
tam | tvā | suteṣu | ā-bhuvaḥ / hinvire | deva-tātaye || saḥ | pavasva | anayā | rucā ||9.65.27||
ā | te | dakṣam | mayaḥ-bhuvam / vahnim | adya | vr̥ṇīmahe || pāntam | ā | puru-spr̥ham ||9.65.28||
ā | mandram | ā | vareṇyam / ā | vipram | ā | manīṣiṇam || pāntam | ā | puru-spr̥ham ||9.65.29||
ā | rayim | ā | su-cetunam / ā | sukrato iti su-krato | tanūṣu | ā || pāntam | ā | puru-spr̥ham ||9.65.30||
//6//.

-rv_7:2/7- (rv_9,66)
pavasva | viśva-carṣaṇe / abhi | viśvāni | kāvyā || sakhā | sakhi-bhyaḥ | īḍyaḥ ||9.66.1||
tābhyam | viśvasya | rājasi / ye iti | pavamāna | dhāmanī iti || pratīcī iti | soma | tasthatuḥ ||9.66.2||
pari | dhāmāni | yāni | te / tvam | soma | asi | viśvataḥ || pavamāna | r̥tu-bhiḥ | kave ||9.66.3||
pavasva | janayan | iṣaḥ / abhi | viśvāni | vāryā || sakhā | sakhi-bhyaḥ | ūtaye ||9.66.4||
tava | śukrāsaḥ | arcayaḥ / divaḥ | pr̥ṣṭhe | vi | tanvate || pavitram | soma | dhāma-bhiḥ ||9.66.5||
//7//.

-rv_7:2/8-
tava | ime | sapta | sindhavaḥ / pra-śiṣam | soma | sisrate || tubhyam | dhāvanti | dhenavaḥ ||9.66.6||
pra | soma | yāhi | dhārayā / sutaḥ | indrāya | matsaraḥ || dadhānaḥ | akṣiti | śravaḥ ||9.66.7||
sam | ūm̐ iti | tvā | dhībhiḥ | asvaran / hinvatīḥ | sapta | jāmayaḥ || vipram | ājā | vivasvataḥ ||9.66.8||
mr̥janti | tvā | sam | agruvaḥ / avye | jīrau | adhi | svani || rebhaḥ | yat | ajyase | vane ||9.66.9||
pavamānasya | te | kave / vājin | sargāḥ | asr̥kṣata || arvantaḥ | na | śravasyavaḥ ||9.66.10||
//8//.

-rv_7:2/9-
accha | kośam | madhu-ścutam / asr̥gram | vāre | avyaye || avāvaśanta | dhītayaḥ ||9.66.11||
accha | samudram | indavaḥ / astam | gāvaḥ | na | dhenavaḥ || agman | r̥tasya | yonim | ā ||9.66.12||
pra | naḥ | indo iti | mahe | raṇe / āpaḥ | arṣanti | sindhavaḥ || yat | gobhiḥ | vāsayiṣyase ||9.66.13||
asya | te | sakhye | vayam / iyakṣantaḥ | tvā-ūtayaḥ || indo iti | sakhi-tvam | uśmasi ||9.66.14||
ā | pavasva | go-iṣṭaye / mahe | soma | nr̥-cakṣase || ā | indrasya | jaṭhare | viśa ||9.66.15||
//9//.

-rv_7:2/10-
mahān | asi | soma | jyeṣṭhaḥ / ugrāṇām | indo iti | ojiṣṭhaḥ || yudhvā | san | śaśvat | jigetha ||9.66.16||
yaḥ | ugrebhyaḥ | cit | ojīyān / śūrebhyaḥ | cit | śūra-taraḥ || bhūri-dābhyaḥ | cit | maṁhīyān ||9.66.17||
tvam | soma | sūraḥ | ā | iṣaḥ / tokasya | sātā | tanūnām || vr̥ṇīmahe | sakhyāya | vr̥ṇīmahe | yujyāya ||9.66.18||
agne | āyūṁṣi | pavase / ā | suva | ūrjam | iṣam | ca | naḥ || āre | bādhasva | ducchunām ||9.66.19||
agniḥ | r̥ṣiḥ | pavamānaḥ / pāñca-janyaḥ | puraḥ-hitaḥ || tam | īmahe | mahā-gayam ||9.66.20||
//10//.

-rv_7:2/11-
agne | pavasva | su-apāḥ / asme iti | varcaḥ | su-vīryam || dadhat | rayim | mayi | poṣam ||9.66.21||
pavamānaḥ | ati | sridhaḥ / abhi | arṣati | su-stutim || sūraḥ | na | viśva-darśataḥ ||9.66.22||
saḥ | marmr̥jānaḥ | āyu-bhiḥ / prayasvān | prayase | hitaḥ || induḥ | atyaḥ | vi-cakṣaṇaḥ ||9.66.23||
pavamānaḥ | r̥tam | br̥hat / śukram | jyotiḥ | ajījanat || kr̥ṣṇā | tamāṁsi | jaṅghanat ||9.66.24||
pavamānasya | jaṅghnataḥ / hareḥ | candrāḥ | asr̥kṣata || jīrāḥ | ajira-śociṣaḥ ||9.66.25||
//11//.

-rv_7:2/12-
pavamānaḥ | rathi-tamaḥ / śubhrebhiḥ | śubhraśaḥ-tamaḥ || hari-candraḥ | marut-gaṇaḥ ||9.66.26||
pavamānaḥ | vi | aśnavat / raśmi-bhiḥ | vāja-sātamaḥ || dadhat | stotre | su-vīryam ||9.66.27||
pra | suvānaḥ | induḥ | akṣāriti / pavitram | ati | avyayam || punānaḥ | induḥ | indram | ā ||9.66.28||
eṣaḥ | somaḥ | adhi | tvaci / gavām | krīḷati | adri-bhiḥ || indram | madāya | johuvat ||9.66.29||
yasya | te | dyumna-vat | payaḥ / pavamāna | ā-bhr̥tam | divaḥ || tena | naḥ | mr̥ḷa | jīvase ||9.66.30||
//12//.

-rv_7:2/13- (rv_9,67)
tvam | soma | asi | dhārayuḥ / mandraḥ | ojiṣṭhaḥ | adhvare || pavasva | maṁhayat-rayiḥ ||9.67.1||
tvam | sutaḥ | nr̥-mādanaḥ / dadhanvān | matsarin-tamaḥ || indrāya | sūriḥ | andhasā ||9.67.2||
tvam | susvānaḥ | adri-bhiḥ / abhi | arṣa | kanikradat || dyu-mantam | śuṣmam | ut-tamam ||9.67.3||
induḥ | hinvānaḥ | arṣati / tiraḥ | vārāṇi | avyayā || hariḥ | vājam | acikradat ||9.67.4||
indo iti | vi | avyam | arṣasi / vi | śravāṁsi | vi | saubhagā || vi | vājān | soma | go-mataḥ ||9.67.5||
//13//.

-rv_7:2/14-
ā | naḥ | indo iti | śata-gvinam / rayim | go-mantam | aśvinam || bhara | soma | sahasriṇam ||9.67.6||
pavamānāsaḥ | indavaḥ / tiraḥ | pavitram | āśavaḥ || indram | yāmebhiḥ | āśata ||9.67.7||
kakuhaḥ | somyaḥ | rasaḥ / induḥ | indrāya | pūrvyaḥ || āyuḥ | pavate | āyave ||9.67.8||
hinvanti | sūram | usrayaḥ / pavamānam | madhu-ścutam || abhi | girā | sam | asvaran ||9.67.9||
avitā | naḥ | aja-aśvaḥ / pūṣā | yāmani-yāmani || ā | bhakṣat | kanyāsu | naḥ ||9.67.10||
//14//.

-rv_7:2/15-
ayam | somaḥ | kapardine / ghr̥tam | na | pavate | madhu || ā | bhakṣat | kanyāsu | naḥ ||9.67.11||
ayam | te | āghr̥ṇe | sutaḥ / ghr̥tam | na | pavate | śuci || ā | bhakṣat | kanyāsu | naḥ ||9.67.12||
vācaḥ | jantuḥ | kavīnām / pavasva | soma | dhārayā || deveṣu | ratna-dhāḥ | asi ||9.67.13||
ā | kalaśeṣu | dhāvati / śyenaḥ | varma | vi | gāhate || abhi | droṇā | kanikradat ||9.67.14||
pari | pra | soma | te | rasaḥ / asarji | kalaśe | sutaḥ || śyenaḥ | na | taktaḥ | arṣati ||9.67.15||
//15//.

-rv_7:2/16-
pavasva | soma | mandayan / indrāya | madhumat-tamaḥ ||9.67.16||
asr̥gran | deva-vītaye / vāja-yantaḥ | rathāḥ-iva ||9.67.17||
te | sutāsaḥ | madin-tamāḥ / śukrāḥ | vāyum | asr̥kṣata ||9.67.18||
grāvṇā | tunnaḥ | abhi-stutaḥ / pavitram | soma | gacchasi || dadhat | stotre | su-vīryam ||9.67.19||
eṣaḥ | tunnaḥ | abhi-stutaḥ / pavitram | ati | gāhate || rakṣaḥ-hā | vāram | avyayam ||9.67.20||
//16//.

-rv_7:2/17-
yat | anti | yat | ca | dūrake / bhayam | vindati | mām | iha || pavamāna | vi | tat | jahi ||9.67.21||
pavamānaḥ | saḥ | adya | naḥ / pavitreṇa | vi-carṣaṇiḥ || yaḥ | potā | saḥ | punātu | naḥ ||9.67.22||
yat | te | pavitram | arciṣi / agne | vi-tatam | antaḥ | ā || brahma | tena | punīhi | naḥ ||9.67.23||
yat | te | pavitram | arci-vat / agne | tena | punīhi | naḥ || brahma-savaiḥ | punīhi | naḥ ||9.67.24||
ubhābhyām | deva | savitariti / pavitreṇa | savena | ca || mām | punīhi | viśvataḥ ||9.67.25||
//17//.

-rv_7:2/18-
tri-bhiḥ | tvam | deva | savitaḥ / varṣiṣṭhaiḥ | soma | dhāma-bhiḥ || agne | dakṣaiḥ | punīhi | naḥ ||9.67.26||
punantu | mām | deva-janāḥ / punantu | vasavaḥ | dhiyā || viśve | devāḥ | punīta | mā / jāta-vedaḥ | punīhi | mā ||9.67.27||
pra | pyāyasva | pra | syandasva / soma | viśvebhiḥ | aṁśu-bhiḥ || devebhyaḥ | ut-tamam | haviḥ ||9.67.28||
upa | priyam | panipnatam / yuvānam | āhuti-vr̥dham || aganma | bibhrataḥ | namaḥ ||9.67.29||
alāyyasya | paraśuḥ | nanāśa | tam / ā | pavasva | deva | soma || ākhum | cit | eva | deva | soma ||9.67.30||
yaḥ | pāvamānīḥ | adhi-eti / r̥ṣi-bhiḥ / sam-bhr̥tam | rasam || sarvam | saḥ | pūtam | aśnāti / svaditam | mātariśvanā ||9.67.31||
pāvamānīḥ | yaḥ | adhi-eti | r̥ṣi-bhiḥ | sam-bhr̥tam | rasam || tasmai | sarasvatī | duhe / kṣīram | sarpiḥ | madhu | udakam ||9.67.32||
//18//.

-rv_7:2/19- (rv_9,68)
pra | devam | accha | madhu-mantaḥ | indavaḥ / asisyadanta | gāvaḥ | ā | na | dhenavaḥ || barhi-sadaḥ | vacanā-vantaḥ | ūdha-bhiḥ / pari-srutam | usriyāḥ | niḥ-nijam | dhire ||9.68.1||
saḥ | roruvat | abhi | pūrvāḥ | acikradat / upa-āruhaḥ | śrathayan | svādate | hariḥ || tiraḥ | pavitram | pari-yan | uru | jrayaḥ / ni | śaryāṇi | dadhate | devaḥ | ā | varam ||9.68.2||
vi | yaḥ | mame | yamyā | saṁyatī iti sam-yatī | madaḥ / sākam-vr̥dhā | payasā | pinvat | akṣitā || mahī iti | apāre iti | rajasī iti | vi-vevidat / abhi-vrajan | akṣitam | pājaḥ | ā | dade ||9.68.3||
saḥ | mātarā | vi-caran | vājayan | apaḥ / pra | medhiraḥ | svadhayā | pinvate | padam || aṁśuḥ | yavena | pipiśe | yataḥ | nr̥-bhiḥ / sam | jāmi-bhiḥ | nasate | rakṣate | śiraḥ ||9.68.4||
sam | dakṣeṇa | manasā | jāyate | kaviḥ / r̥tasya | garbhaḥ | ni-hitaḥ | yamā | paraḥ || yūnā | ha | santā | prathamam | vi | jajñatuḥ / guhā | hitam | janima | nemam | ut-yatam ||9.68.5||
//19//.

-rv_7:2/20-
mandrasya | rūpam | vividuḥ | manīṣiṇaḥ / śyenaḥ | yat | andhaḥ | abharat | parā-vataḥ || tam | marjayanta | su-vr̥dham | nadīṣu | ā / uśantam | aṁśum | pari-yantam | r̥gmiyam ||9.68.6||
tvām | mr̥janti | daśa | yoṣaṇaḥ | sutam / soma | r̥ṣi-bhiḥ | mati-bhiḥ | dhīti-bhiḥ | hitam || avyaḥ | vārebhiḥ | uta | devahūti-bhiḥ / nr̥-bhiḥ | yataḥ | vājam | ā | darṣi | sātaye ||9.68.7||
pari-prayantam | vayyam | su-saṁsadam / somam | manīṣāḥ | abhi | anūṣata | stubhaḥ || yaḥ | dhārayā | madhu-mān | ūrmiṇā | divaḥ / iyarti | vācam | rayiṣāṭ | amartyaḥ ||9.68.8||
ayam | divaḥ | iyarti | viśvam | ā | rajaḥ / somaḥ | punānaḥ | kalaśeṣu | sīdati || at-bhiḥ | gobhiḥ | mr̥jyate | adri-bhiḥ | sutaḥ / punānaḥ | induḥ | varivaḥ | vidat | priyam ||9.68.9||
eva | naḥ | soma | pari-sicyamānaḥ / vayaḥ | dadhat | citra-tamam | pavasva || adveṣe iti | dyāvāpr̥thivī iti | huvema / devāḥ | dhatta | rayim | asme iti | su-vīram ||9.68.10||
//20//.

-rv_7:2/21- (rv_9,69)
iṣuḥ | na | dhanvan | prati | dhīyate | matiḥ / vatsaḥ | na | mātuḥ | upa | sarji | ūrdhani || urudhārā-iva | duhe | agre | ā-yatī / asya | vrateṣu | api | somaḥ | iṣyate ||9.69.1||
upo iti | matiḥ | pr̥cyate | sicyate | madhu / mandra-ajanī | codate | antaḥ | āsani || pavamānaḥ | sam-taniḥ | praghnatām-iva / madhu-mān | drapsaḥ | pari | vāram | arṣati ||9.69.2||
avye | vadhū-yuḥ | pavate | pari | tvaci / śrathnīte | naptīḥ | aditeḥ | r̥tam | yate || hariḥ | akrān | yajataḥ | sam-yataḥ | madaḥ / nr̥mnā | śiśānaḥ | mahiṣaḥ | na | śobhate ||9.69.3||
ukṣā | mimāti | prati | yanti | dhenavaḥ / devasya | devīḥ | upa | yanti | niḥ-kr̥tam || ati | akramīt | arjunam | vāram | avyayam / atkam | na | niktam | pari | somaḥ | avyata ||9.69.4||
amr̥ktena | ruśatā | vāsasā | hariḥ / amartyaḥ | niḥ-nijānaḥ | pari | vyata || divaḥ | pr̥ṣṭham | barhaṇā | niḥ-nije | kr̥ta / upa-staraṇam | camvoḥ | nabhasmayam ||9.69.5||
//21//.

-rv_7:2/22-
sūryasya-iva | raśmayaḥ | dravayitnavaḥ / matsarāsaḥ | pra-supaḥ | sākam | īrate || tantum | tatam | pari | sargāsaḥ | āśavaḥ / na | indrāt | r̥te | pavate | dhāma | kim | cana ||9.69.6||
sindhoḥ-iva | pravaṇe | nimne | āśavaḥ / vr̥ṣa-cyutāḥ | madāsaḥ | gātum | āśata || śam | naḥ | ni-veśe | dvi-pade | catuḥ-pade / asme iti | vājāḥ | soma | tiṣṭhantu | kr̥ṣṭayaḥ ||9.69.7||
ā | naḥ | pavasva | vasu-mat | hiraṇya-vat / aśva-vat | go-mat | yava-mat | su-vīryam || yūyam | hi | soma | pitaraḥ | mama | sthana / divaḥ | mūrdhānaḥ | pra-sthitāḥ | vayaḥ-kr̥taḥ ||9.69.8||
ete | somāḥ | pavamānāsaḥ | indram / rathāḥ-iva | pra | yayuḥ | sātim | accha || sutāḥ | pavitram | ati | yanti | avyam / hitvī | vavrim | haritaḥ | vr̥ṣṭim | accha ||9.69.9||
indo iti | indrāya | br̥hate | pavasva / su-mr̥ḷīkaḥ | anavadyaḥ | riśādāḥ || bhara | candrāṇi | gr̥ṇate | vasūni / devaiḥ | dyāvāpr̥thivī iti | pra | avatam | naḥ ||9.69.10||
//22//.

-rv_7:2/23- (rv_9,70)
triḥ | asmai | sapta | dhenavaḥ | duduhre / satyām | ā-śiram | pūrvye | vi-omani || catvāri | anyā | bhuvanāni | niḥ-nije / cārūṇi | cakre | yat | r̥taiḥ | avardhata ||9.70.1||
saḥ | bhikṣamāṇaḥ | amr̥tasya | cāruṇaḥ / ubhe iti | dyāvā | kāvyena | vi | śaśrathe || tejiṣṭhāḥ | apaḥ | maṁhanā | pari | vyata / yadi | devasya | śravasā | sadaḥ | viduḥ ||9.70.2||
te | asya | santu | ketavaḥ | amr̥tyavaḥ / adābhyāsaḥ | januṣī iti | ubhe iti | anu || yebhiḥ | nr̥mṇā | ca | devyā | ca | punate / āt | it | rājānam | mananāḥ | agr̥bhṇata ||9.70.3||
saḥ | mr̥jyamānaḥ | daśa-bhiḥ | sukarma-bhiḥ / pra | madhyamāsu | mātr̥ṣu | pra-me | sacā || vratāni | pānaḥ | amr̥tasya | cāruṇaḥ / ubhe iti | nr̥-cakṣāḥ | anu | paśyate | viśau ||9.70.4||
saḥ | marmr̥jānaḥ | indriyāya | dhāyase / ā | ubhe iti | antariti | rodasī iti | harṣate | hitaḥ || vr̥ṣā | śuṣmeṇa | bādhate | vi | duḥ-matīḥ / ādediśānaḥ | śaryahā-iva | śurudhaḥ ||9.70.5||
//23//.

-rv_7:2/24-
saḥ | mātarā | na | dadr̥śānaḥ | usriyaḥ / nānadat | eti | marutām-iva | svanaḥ || jānan | r̥tam | prathamam | yat | svaḥ-naram / pra-śastaye | kam | avr̥ṇīta | su-kratuḥ ||9.70.6||
ruvati | bhīmaḥ | vr̥ṣabhaḥ | taviṣyayā / śr̥ṅge iti | śiśānaḥ | hariṇī iti | vi-cakṣaṇaḥ || ā | yonim | somaḥ | su-kr̥tam | ni | sīdati / gavyayī | tvak | bhavati | niḥ-nik | avyayī ||9.70.7||
śuciḥ | punānaḥ | tanvam | arepasam / avye | hariḥ | ni | adhāviṣṭa | sānavi || juṣṭaḥ | mitrāya | varuṇāya | vāyave / tri-dhātu | madhu | kriyate | sukarma-bhiḥ ||9.70.8||
pavasva | soma | deva-vītaye | vr̥ṣā / indrasya | hārdi | soma-dhānam | ā | viśa || purā | naḥ | bādhāt | duḥ-itā | ati | pāraya / kṣetra-vit | hi | diśaḥ | āha | vi-pr̥cchate ||9.70.9||
hitaḥ | na | saptiḥ | abhi | vājam | arṣa / indrasya | indo iti | jaṭharam | ā | pavasva || nāvā | na | sindhum | ati | parṣi | vidvān / śūraḥ | na | yudhyan | ava | naḥ | nidaḥ | spariti spaḥ ||9.70.10||
//24//.

-rv_7:2/25- (rv_9,71)
ā | dakṣiṇā | sr̥jyate | śuṣmī | ā-sadam / veti | druhaḥ | rakṣasaḥ | pāti | jāgr̥viḥ || hariḥ | opaśam | kr̥ṇute | nabhaḥ | payaḥ / upa-stire | camvoḥ | brahma | niḥ-nije ||9.71.1||
pra | kr̥ṣṭihā-iva | śūṣaḥ | eti | roruvat / asuryam | varṇam | ni | riṇīte | asya | tam || jahāti | vavrim | pituḥ | eti | niḥ-kr̥tam / upa-prutam | kr̥ṇute | niḥ-nijam | tanā ||9.71.2||
adri-bhiḥ | sutaḥ | pavate | gabhastyoḥ / vr̥ṣa-yate | nabhasā | vepate | matī || saḥ | modate | nasate | sādhate | girā / nenikte | ap-su | yajate | parīmaṇi ||9.71.3||
pari | dyukṣam | sahasaḥ | parvata-vr̥dham / madhvaḥ | siñcanti | harmyasya | sakṣaṇim || ā | yasmin | gāvaḥ | suhuta-adaḥ | ūdhani / mūrdhan | śrīṇanti | agriyam | varīma-bhiḥ ||9.71.4||
sam | īmiti | ratham | na | bhurijoḥ | aheṣata / daśa | svasāraḥ | aditeḥ | upa-sthe | ā || jigāt | upa | jrayati | goḥ | apīcyam / padam | yat | asya | matuthāḥ | ajījanan ||9.71.5||
//25//.

-rv_7:2/26-
śyenaḥ | na | yonim | sadanam | dhiyā | kr̥tam / hiraṇyayam | ā-sadam | devaḥ | ā | īṣati || ā | īmiti | riṇanti | barhiṣi | priyam | girā / aśvaḥ | na | devān | api | eti | yajñiyaḥ ||9.71.6||
parā | vi-aktaḥ | aruṣaḥ | divaḥ | kaviḥ / vr̥ṣā | tri-pr̥ṣṭhaḥ | anaviṣṭa | gāḥ | abhi || sahasra-nītiḥ | yatiḥ | parā-yatiḥ / rebhaḥ | na | pūrvīḥ | uṣasaḥ | vi | rājati ||9.71.7||
tveṣam | rūpam | kr̥ṇute | varṇaḥ | asya | saḥ / yatra | aśayat | sam-r̥tā | sedhati | sridhaḥ || apsāḥ | yāti | svadhayā | daivyam | janam / sam | su-stutī | nasate | sam | go-agrayā ||9.71.8||
ukṣā-iva | yūthā | pari-yan | arāvīt / adhi | tviṣīḥ | adhita | sūryasya || divyaḥ | su-parṇaḥ | ava | cakṣata | kṣām / somaḥ | pari | kratunā | paśyate | jāḥ ||9.71.9||
//26//.

-rv_7:2/27- (rv_9,72)
harim | mr̥janti | aruṣaḥ | na | yujyate / sam | dhenu-bhiḥ | kalaśe | somaḥ | ajyate || ut | vācam | īrayati | hinvate | matī / puru-stutasya | kati | cit | pari-priyaḥ ||9.72.1||
sākam | vadanti | bahavaḥ | manīṣiṇaḥ / indrasya | somam | jaṭhare | yat | ā-duhuḥ || yadi | mr̥janti | su-gabhastayaḥ | naraḥ / sa-nīḷābhiḥ | daśa-bhiḥ | kāmyam | madhu ||9.72.2||
aramamāṇaḥ | ati | eti | gāḥ | abhi / sūryasya | priyam | duhituḥ | tiraḥ | ravam || anu | asmai | joṣam | abharat | vinam-gr̥saḥ / sam | dvayībhiḥ | svasr̥-bhiḥ | kṣeti | jāmi-bhiḥ ||9.72.3||
nr̥-dhūtaḥ | adri-sutaḥ | barhiṣi | priyaḥ / patiḥ | gavām | pra-divaḥ | induḥ | r̥tviyaḥ || purandhi-vān | manuṣaḥ | yajña-sādhanaḥ / śuciḥ | dhiyā | pavate | somaḥ | indra | te ||9.72.4||
nr̥bāhu-bhyām | coditaḥ | dhārayā | sutaḥ / anu-svadham | pavate | somaḥ | indra | te || ā | aprāḥ | kratūn | sam | ajaiḥ | adhvare | matīḥ / veḥ | na | dru-sat | camvoḥ | ā | asadat | hariḥ ||9.72.5||
//27//.

-rv_7:2/28-
aṁśum | duhanti | stanayantam | akṣitam / kavim | kavayaḥ | apasaḥ | manīṣiṇaḥ || sam | īmiti | gāvaḥ | matayaḥ | yanti | sam-yataḥ / r̥tasya | yonā | sadane | punaḥ-bhuvaḥ ||9.72.6||
nābhā | pr̥thivyāḥ | dharuṇaḥ | mahaḥ | divaḥ / apām | ūrmau | sindhuṣu | antaḥ | ukṣitaḥ || indrasya | vajraḥ | vr̥ṣabhaḥ | vibhu-vasuḥ / somaḥ | hr̥de | pavate | cāru | matsaraḥ ||9.72.7||
saḥ | tu | pavasva | pari | pārthivam | rajaḥ / stotre | śikṣan | ā-dhūnvate | ca | sukrato iti su-krato || mā | naḥ | niḥ | bhāk | vasunaḥ | sadana-spr̥śaḥ / rayim | piśaṅgam | bahulam | vasīmahi ||9.72.8||
ā | tu | naḥ | indo iti | śata-dātu | aśvyam / sahasra-dātu | paśu-mat | hiraṇya-vat || upa | māsva | br̥hatīḥ | revatīḥ | iṣaḥ / adhi | stotrasya | pavamāna | naḥ | gahi ||9.72.9||
//28//.

-rv_7:2/29- (rv_9,73)
srakve | drapsasya | dhamataḥ | sam | asvaran / r̥tasya | yonā | sam | aranta | nābhayaḥ || trīn | saḥ | mūrdhnaḥ | asuraḥ | cakre | ā-rabhe / satyasya | nāvaḥ | su-kr̥tam | apīparan ||9.73.1||
samyak | samyañcaḥ | mahiṣāḥ | aheṣata / sindhoḥ | ūrmau | adhi | venāḥ | avīvipan || madhoḥ | dhārābhiḥ | janayantaḥ | arkam | it / priyām | indrasya | tanvam | avīvr̥dhan ||9.73.2||
pavitra-vantaḥ | pari | vācam | āsate / pitā | eṣām | pratnaḥ | abhi | rakṣati | vratam || mahaḥ | samudram | varuṇaḥ | tiraḥ | dadhe / dhīrāḥ | it | śekuḥ | dharuṇeṣu | ā-rabham ||9.73.3||
sahasra-dhāre | ava | te | sam | asvaran / divaḥ | nāke | madhu-jihvāḥ | asaścataḥ || asya | spaśaḥ | na | ni | miṣanti | bhūrṇayaḥ / pade-pade | pāśinaḥ | santi | setavaḥ ||9.73.4||
pituḥ | mātuḥ | adhi | ā | ye | sam-asvaran / r̥cā | śocantaḥ | sam-dahantaḥ | avratān || indra-dviṣṭām | apa | dhamanti | māyayā / tvacam | asiknīm | bhūmanaḥ | divaḥ | pari ||9.73.5||
//29//.

-rv_7:2/30-
pratnāt | mānāt | adhi | ā | ye | sam-asvaran / śloka-yantrāsaḥ | rabhasasya | mantavaḥ || apa | anakṣāsaḥ | badhirāḥ | ahāsata / r̥tasya | panthām | na | taranti | duḥ-kr̥taḥ ||9.73.6||
sahasra-dhāre | vi-tate | pavitre | ā / vācam | punanti | kavayaḥ | manīṣiṇaḥ || rudrāsaḥ | eṣām | iṣirāsaḥ | adruhaḥ / spaśaḥ | su-añcaḥ | su-dr̥śaḥ | nr̥-cakṣasaḥ ||9.73.7||
r̥tasya | gopāḥ | na | dabhāya | su-kratuḥ / trī | saḥ | pavitrā | hr̥di | antaḥ | ā | dadhe || vidvān | saḥ | viśvā | bhuvanā | abhi | paśyati / ava | ajuṣṭān | vidhyati | karte | avratān ||9.73.8||
r̥tasya | tantuḥ | vi-tataḥ | pavitre | ā / jihvāyāḥ | agre | varuṇasya | māyayā || dhīrāḥ | cit | tat | sam-inakṣantaḥ | āśata / atra | kartam | ava | padāti | apra-bhuḥ ||9.73.9||
//30//.

-rv_7:2/31- (rv_9,74)
śiśuḥ | na | jātaḥ | ava | cakradat | vane / svaḥ | yat | vājī | aruṣaḥ | sisāsati || divaḥ | retasā | sacate | payaḥ-vr̥dhā / tam | īmahe | su-matī | śarma | sa-prathaḥ ||9.74.1||
divaḥ | yaḥ | skambhaḥ | dharuṇaḥ | su-ātataḥ / ā-pūrṇaḥ | aṁśuḥ | pari-eti | viśvataḥ || saḥ | ime iti | mahī iti | rodasī iti | yakṣat | ā-vr̥tā / samīcīne iti sam-īcīne | dāhāra | sam | iṣaḥ | kaviḥ ||9.74.2||
mahi | psaraḥ | su-kr̥tam | somyam | madhu / urvī | gavyūtiḥ | aditeḥ | r̥tam | yate || īśe | yaḥ | vr̥ṣṭeḥ | itaḥ | usriyaḥ | vr̥ṣā / apām | netā | yaḥ | itaḥ-ūtiḥ | r̥gmiyaḥ ||9.74.3||
ātman-vat | nabhaḥ | duhyate | ghr̥tam | payaḥ / r̥tasya | nābhiḥ | amr̥tam | vi | jāyate || sam-īcīnāḥ | su-dānavaḥ | prīṇanti | tam / naraḥ | hitam | ava | mehanti | peravaḥ ||9.74.4||
arāvīt | aṁśuḥ | sacamānaḥ | ūrmiṇā / deva-avyam | manuṣe | pinvati | tvacam || dadhāti | garbham | aditeḥ | upa-sthe | ā / yena | tokam | ca | tanayam | ca | dhāmahe ||9.74.5||
//31//.

-rv_7:2/32-
sahasra-dhāre | ava | tāḥ | asaścataḥ / tr̥tīye | santu | rajasi | prajā-vatīḥ || catasraḥ | nābhaḥ | ni-hitāḥ | avaḥ | divaḥ / haviḥ | bharanti | amr̥tam | ghr̥ta-ścutaḥ ||9.74.6||
śvetam | rūpam | kr̥ṇute | yat | sisāsati / somaḥ | mīḍhvān | asuraḥ | veda | bhūmanaḥ || dhiyā | śamī | sacate | saḥ | īm | abhi | pra-vat / divaḥ | kavandham | ava | darṣat | udriṇam ||9.74.7||
adha | śvetam | kalaśam | gobhiḥ | aktam / kārṣman | ā | vājī | akramīt | sasa-vān || ā | hinvire | manasā | deva-yantaḥ / kakṣīvate | śata-himāya | gonām ||9.74.8||
at-bhiḥ | soma | papr̥cānasya | te | rasaḥ / avyaḥ | vāram | vi | pavamāna | dhāvati || saḥ | mr̥jyamānaḥ | kavi-bhiḥ | madin-tama / svadasva | indrāya | pavamāna | pītaye ||9.74.9||
//32//.

-rv_7:2/33- (rv_9,75)
abhi | priyāṇi | pavate | canaḥ-hitaḥ / nāmāni | yahvaḥ | adhi | yeṣu | vardhate || ā | sūryasya | br̥hataḥ | br̥han | adhi / ratham | viṣvañcam | aruhat | vi-cakṣaṇaḥ ||9.75.1||
r̥tasya | jihvā | pavate | madhu | priyam / vaktā | patiḥ | dhiyaḥ | asyāḥ | adābhyaḥ || dadhāti | putraḥ | pitroḥ | apīcyam / nāma | tr̥tīyam | adhi | rocane | divaḥ ||9.75.2||
ava | dyutānaḥ | kalaśān | acikradat / nr̥-bhiḥ | yemānaḥ | kośe | ā | hiraṇyaye || abhi | īm | r̥tasya | dohanāḥ | anūṣata / adhi | tri-pr̥ṣṭhaḥ | uṣasaḥ | vi | rājati ||9.75.3||
adri-bhiḥ | sutaḥ | mati-bhiḥ | canaḥ-hitaḥ / pra-rocayan | rodasī iti | mātarā | śuciḥ || romāṇi | avyā | samayā | vi | dhāvati / madhoḥ | dhārā | pinvamānā | dive-dive ||9.75.4||
pari | soma | pra | dhanva | svastaye / nr̥-bhiḥ | punānaḥ | abhi | vāsaya | ā-śiram || ye | te | madāḥ | āhanasaḥ | vi-hāyasaḥ / tebhiḥ | indram | codaya | dātave | magham ||9.75.5||
//33//.

-rv_7:3/1- (rv_9,76)
dhartā | divaḥ | pavate | kr̥tvyaḥ | rasaḥ / dakṣaḥ | devānām | anu-mādyaḥ | nr̥-bhiḥ || hariḥ | sr̥jānaḥ | atyaḥ | na | satva-bhiḥ / vr̥thā | pājāṁsi | kr̥ṇute | nadīṣu | ā ||9.76.1||
śūraḥ | na | dhatte | āyudhā | gabhastyoḥ / sva1riti svaḥ | sisāsan | rathiraḥ | go-iṣṭiṣu || indrasya | śuṣmam | īrayan | apasyu-bhiḥ / induḥ | hinvānaḥ | ajyate | manīṣi-bhiḥ ||9.76.2||
indrasya | soma | pavamānaḥ | ūrmiṇā / taviṣyamāṇaḥ | jaṭhareṣu | ā | viśa || pra | naḥ | pinva | vi-dyut | abhrā-iva | rodasī iti / dhiyā | na | vājān | upa | māsi | śaśvataḥ ||9.76.3||
viśvasya | rājā | pavate | svaḥ-dr̥śaḥ / r̥tasya | dhītim | r̥ṣiṣāṭ | avīvaśat || yaḥ | sūryasya | asireṇa | mr̥jyate / pitā | matīnām | asamaṣṭa-kāvyaḥ ||9.76.4||
vr̥ṣā-iva | yūthā | pari | kośam | arṣasi / apām | upa-sthe | vr̥ṣabhaḥ | kanikradat || saḥ | indrāya | pavase | matsarin-tamaḥ / yathā | jeṣāma | sam-ithe | tvā-ūtayaḥ ||9.76.5||
//1//.

-rv_7:3/2- (rv_9,77)
eṣaḥ | pra | kośe | madhu-mān | acikradat / indrasya | vajraḥ | vapuṣaḥ | vapuḥ-taraḥ || abhi | īm | r̥tasya | su-dughāḥ | ghr̥ta-ścutaḥ / vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ ||9.77.1||
saḥ | pūrvyaḥ | pavate | yam | divaḥ | pari / śyenaḥ | mathāyat | iṣitaḥ | tiraḥ | rajaḥ || saḥ | madhvaḥ | ā | yuvate | vevijānaḥ | it / kr̥śānoḥ | astuḥ | manasā | aha | bibhyuṣā ||9.77.2||
te | naḥ | pūrvāsaḥ | uparāsaḥ | indavaḥ / mahe | vājāya | dhanvantu | go-mate || īkṣeṇyāsaḥ | ahyaḥ | na | cāravaḥ / brahma-brahma | ye | jujuṣuḥ | haviḥ-haviḥ ||9.77.3||
ayam | naḥ | vidvān | vanavat | vanuṣyataḥ / induḥ | satrācā | manasā | puru-stutaḥ || inasya | yaḥ | sadane | garbham | ā-dadhe / gavām | urubjam | abhi | arṣati | vrajam ||9.77.4||
cakriḥ | divaḥ | pavate | kr̥tvyaḥ | rasaḥ / mahān | adabdhaḥ | varuṇaḥ | huruk | yate || asāvi | mitraḥ | vr̥janeṣu | yajñiyaḥ / atyaḥ | na | yūthe | vr̥ṣa-yuḥ | kanikradat ||9.77.5||
//2//.

-rv_7:3/3- (rv_9,78)
pra | rājā | vācam | janayan | asisyadat / apaḥ | vasānaḥ | abhi | gāḥ | iyakṣati || gr̥bhṇāti | ripram | aviḥ | asya | tānvā / śuddhaḥ | devānām | upa | yāti | niḥ-kr̥tam ||9.78.1||
indrāya | soma | pari | sicyase | nr̥-bhiḥ / nr̥-cakṣāḥ | ūrmiḥ | kaviḥ | ajyase | vane || pūrvīḥ | hi | te | srutayaḥ | santi | yātave / sahasram | aśvāḥ | harayaḥ | camū-sadaḥ ||9.78.2||
samudriyāḥ | apsarasaḥ | manīṣiṇam / āsīnāḥ | antaḥ | abhi | somam | akṣaran || tāḥ | īm | hinvanti | harmyasya | sakṣaṇim / yācante | sumnam | pavamānam | akṣitam ||9.78.3||
go-jit | naḥ | somaḥ | ratha-jit | hiraṇya-jit / svaḥ-jit | ap-jit | pavate | sahasra-jit || yam | devāsaḥ | cakrire | pītaye | madam / svādiṣṭham | drapsam | aruṇam | mayaḥ-bhuvam ||9.78.4||
etāni | soma | pavamānaḥ | asma-yuḥ / satyāni | kr̥ṇvan | draviṇāni | arṣasi || jahi | śatrum | antike | dūrake | ca | yaḥ / urvīm | gavyūtim | abhayam | ca | naḥ | kr̥dhi ||9.78.5||
//3//.

-rv_7:3/4- (rv_9,79)
acodasaḥ | naḥ | dhanvantu | indavaḥ / pra | suvānāsaḥ | br̥hat-diveṣu | harayaḥ || vi | ca | naśan | naḥ | iṣaḥ | arātayaḥ / aryaḥ | naśanta | saniṣanta | naḥ | dhiyaḥ ||9.79.1||
pra | naḥ | dhanvantu | indavaḥ | mada-cyutaḥ / dhanā | vā | yebhiḥ | arvataḥ | junīmasi || tiraḥ | martasya | kasya | cit | pari-hvr̥tim / vayam | dhanāni | viśvadhā | bharemahi ||9.79.2||
uta | svasyāḥ | arātyāḥ | ariḥ | hi | saḥ / uta | anyasyāḥ | arātyāḥ | vr̥kaḥ | hi | saḥ || dhanvan | na | tr̥ṣṇā | sam | arīta | tān | abhi / soma | jahi | pavamāna | duḥ-ādhyaḥ ||9.79.3||
divi | te | nābhā | paramaḥ | yaḥ | ā-dade / pr̥thivyāḥ | te | ruruhuḥ | sānavi | kṣipaḥ || adrayaḥ | tvā | bapsati | goḥ | adhi | tvaci / ap-su | tvā | hastaiḥ | duduhuḥ | manīṣiṇaḥ ||9.79.4||
eva | te | indo iti | su-bhvam | su-peśasam / rasam | tuñjanti | prathamāḥ | abhi-śriyaḥ || nidam-nidam | pavamāna | ni | tāriṣaḥ / āviḥ | te | śuṣmaḥ | bhavatu | priyaḥ | madaḥ ||9.79.5||
//4//.

-rv_7:3/5- (rv_9,80)
somasya | dhārā | pavate | nr̥-cakṣasaḥ / r̥tena | devān | havate | divaḥ | pari || br̥haspateḥ | ravathena | vi | didyute / samudrāsaḥ | na | savanāni | vivyacuḥ ||9.80.1||
yam | tvā | vājin | aghnyāḥ | abhi | anūṣata / ayaḥ-hatam | yonim | ā | rohasi | dyu-mān || maghonām | āyuḥ | pra-tiran | mahi | śravaḥ / indrāya | soma | pavase | vr̥ṣā | madaḥ ||9.80.2||
ā | indrasya | kukṣā | pavate | madin-tamaḥ / ūrjam | vasānaḥ | śravase | su-maṅgalaḥ || pratyaṅ | saḥ | viśvā | bhuvanā | abhi | paprathe / krīḷan | hariḥ | atyaḥ | syandate | vr̥ṣā ||9.80.3||
tam | tvā | devebhyaḥ | madhumat-tamam | naraḥ / sahasra-dhāram | duhate | daśa | kṣipaḥ || nr̥-bhiḥ | soma | pra-cyutaḥ | grāva-bhiḥ | sutaḥ / viśvān | devān | ā | pavasva | sahasra-jit ||9.80.4||
tam | tvā | hastinaḥ | madhu-mantam | adri-bhiḥ / duhanti | ap-su | vr̥ṣabham | daśa | kṣipaḥ || indram | soma | mādayan | daivyam | janam | sindhoḥ-iva | ūrmiḥ | pavamānaḥ | arṣasi ||9.80.5||
//5//.

-rv_7:3/6- (rv_9,81)
pra | somasya | pavamānasya | ūrmayaḥ / indrasya | yanti | jaṭharam | su-peśasaḥ || dadhnā | yat | īm | ut-nītāḥ | yaśasā | gavām / dānāya | śūram | ut-amandiṣuḥ | sutāḥ ||9.81.1||
accha | hi | somaḥ | kalaśān | asisyadat / atyaḥ | na | voḷhā | raghu-vartaniḥ | vr̥ṣā || atha | devānām | ubhayasya | janmanaḥ / vidvān | aśnoti | amutaḥ | itaḥ | ca | yat ||9.81.2||
ā | naḥ | soma | pavamānaḥ | kira | vasu / indo iti | bhava | magha-vā | rādhasaḥ | mahaḥ || śikṣa | vayaḥ-dhaḥ | vasave | su | cetunā / mā | naḥ | gayam | āre | asmat | parā | sicaḥ ||9.81.3||
ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ / mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ || br̥haspatiḥ | marutaḥ | vāyuḥ | aśvinā / tvaṣṭā | savitā | su-yamā | sarasvatī ||9.81.4||
ubhe iti | dyāvāpr̥thivī iti | viśvaminve iti viśvam-inve / aryamā | devaḥ | aditiḥ | vi-dhātā || bhagaḥ | nr̥-śaṁsaḥ | uru | antarikṣam / viśve | devāḥ | pavamānam | juṣanta ||9.81.5||
//6//.

-rv_7:3/7- (rv_9,82)
asāvi | somaḥ | aruṣaḥ | vr̥ṣā | hariḥ / rājā-iva | dasmaḥ | abhi | gāḥ | acikradat || punānaḥ | vāram | pari | eti | avyayam / śyenaḥ | na | yonim | ghr̥ta-vantam | ā-sadam ||9.82.1||
kaviḥ | vedhasyā | pari | eṣi | māhinam / atyaḥ | na | mr̥ṣṭaḥ | abhi | vājam | arṣasi || apa-sedhan | duḥ-itā | soma | mr̥ḷaya / ghr̥tam | vasānaḥ | pari | yāsi | niḥ-nijam ||9.82.2||
parjanyaḥ | pitā | mahiṣasya | parṇinaḥ / nābhā | pr̥thivyāḥ | giriṣu | kṣayam | dadhe || svasāraḥ | āpaḥ | abhi | gāḥ | uta | asaran / sam | grāva-bhiḥ | nasate | vīte | adhvare ||9.82.3||
jāyā-iva | patyau | adhi | śeva | maṁhase / pajrāyāḥ | garbha | śr̥ṇuhi | bravīmi | te || antaḥ | vāṇīṣu | pra | cara | su | jīvase / anindyaḥ | vr̥jane | soma | jāgr̥hi ||9.82.4||
yathā | pūrvebhyaḥ | śata-sāḥ | amr̥dhraḥ / sahasra-sāḥ | pari-ayāḥ | vājam | indo iti || eva | pavasva | suvitāya | navyase / tava | vratam | anu | āpaḥ | sacante ||9.82.5||
//7//.

-rv_7:3/8- (rv_9,83)
pavitram | te | vi-tatam | brahmaṇaḥ | pate / pra-bhuḥ | gātrāṇi | pari | eṣi | viśvataḥ || atapta-tanūḥ | na | tat | āmaḥ | aśnute / śr̥tāsaḥ | it | vahantaḥ | tat | sam | āśata ||9.83.1||
tapoḥ | pavitram | vi-tatam | divaḥ | pade / śocantaḥ | asya | tantavaḥ | vi | asthiran || avanti | asya | pavitāram | āśavaḥ / divaḥ | pr̥ṣṭham | adhi | tiṣṭhanti | cetasā ||9.83.2||
arūrucat | uṣasaḥ | pr̥śniḥ | agriyaḥ / ukṣā | bibharti | bhuvanāni | vāja-yuḥ || māyā-vinaḥ | mamire | asya | māyayā / nr̥-cakṣasaḥ | pitaraḥ | garbham | ā | dadhuḥ ||9.83.3||
gandharvaḥ | itthā | padam | asya | rakṣati / pāti | devānām | janimāni | adbhutaḥ || gr̥bhṇāti | ripum | ni-dhayā | nidhā-patiḥ / sukr̥t-tamāḥ | madhunaḥ | bhakṣam | āśata ||9.83.4||
haviḥ | haviṣmaḥ | mahi | sadma | daivyam / nabhaḥ | vasānaḥ | pari | yāsi | adhvaram || rājā | pavitra-rathaḥ | vājam | ā | aruhaḥ / sahasra-bhr̥ṣṭiḥ | jayasi | śravaḥ | br̥hat ||9.83.5||
//8//.

-rv_7:3/9- (rv_9,84)
pavasva | deva-mādanaḥ | vi-carṣaṇiḥ / apsāḥ | indrāya | varuṇāya | vāyave || kr̥dhi | naḥ | adya | varivaḥ | svasti-mat / uru-kṣitau | gr̥ṇīhi | daivyam | janam ||9.84.1||
ā | yaḥ | tasthau | bhuvanāni | amartyaḥ / viśvāni | somaḥ | pari | tāni | arṣati || kr̥ṇvan | sam-cr̥tam | vi-cr̥tam | abhiṣṭaye | induḥ | sisakti | uṣasam | na | sūryaḥ ||9.84.2||
ā | yaḥ | gobhiḥ | sr̥jyate | oṣadhīṣu | ā / devānām | sumne | iṣayan | upa-vasuḥ || ā | vi-dyutā | pavate | dhārayā | sutaḥ / indram | somaḥ | mādayan | daivyam | janam ||9.84.3||
eṣaḥ | syaḥ | somaḥ | pavate | sahasra-jit / hinvānaḥ | vācam | iṣirām | uṣaḥ-budham || induḥ | samudram | ut | iyarti | vāyu-bhiḥ / ā | indrasya | hārdi | kalaśeṣu | sīdati ||9.84.4||
abhi | tyam | gāvaḥ | payasā | payaḥ-vr̥dham / somam | śrīṇanti | mati-bhiḥ | svaḥ-vidam || dhanam-jayaḥ | pavate | kr̥tvyaḥ | rasaḥ / vipraḥ | kaviḥ | kāvyena | svaḥ-canāḥ ||9.84.5||
//9//.

-rv_7:3/10- (rv_9,85)
indrāya | soma | su-sutaḥ | pari | srava / apa | amīvā | bhavatu | rakṣasā | saha || mā | te | rasasya | matsata | dvayāvinaḥ / draviṇasvantaḥ | iha | santu | indavaḥ ||9.85.1||
asmān | sa-marye | pavamāna | codaya / dakṣaḥ | devānām | asi | hi | priyaḥ | madaḥ || jahi | śatrūn | abhi | ā | bhandanā-yataḥ / piba | indra | somam | ava | naḥ | mr̥dhaḥ | jahi ||9.85.2||
adabdhaḥ | indo iti | pavase | madin-tamaḥ / ātmā | indrasya | bhavasi | dhāsiḥ | ut-tamaḥ || abhi | svaranti | bahavaḥ | manīṣiṇaḥ / rājānam | asya | bhuvanasya | niṁsate ||9.85.3||
sahasra-nīthaḥ | śata-dhāraḥ | adbhutaḥ / indrāya | induḥ | pavate | kāmyam | madhu || jayan | kṣetram | abhi | arṣa | jayan | apaḥ / urum | naḥ | gātum | kr̥ṇu | soma | mīḍhvaḥ ||9.85.4||
kanikradat | kalaśe | gobhiḥ | ajyase / vi | avyayam | samayā | vāram | arṣasi || marmr̥jyamānaḥ | atyaḥ | na | sānasiḥ / indrasya | soma | jaṭhare | sam | akṣaraḥ ||9.85.5||
svāduḥ | pavasva | divyāya | janmane / svāduḥ | indrāya | suhavītu-nāmne || svāduḥ | mitrāya | varuṇāya | vāyave / br̥haspataye | madhu-mān | adābhyaḥ ||9.85.6||
//10//.

-rv_7:3/11-
atyam | mr̥janti | kalaśe | daśa | kṣipaḥ / pra | viprāṇām | matayaḥ | vācaḥ | īrate || pavamānāḥ | abhi | arṣanti | su-stutim / ā | indram | viśanti | madirāsaḥ | indavaḥ ||9.85.7||
pavamānaḥ | abhi | arṣa | su-vīryam / urvīm | gavyūtim | mahi | śarma | sa-prathaḥ || mākiḥ | naḥ | asya | pari-sūtiḥ | īśata / indo iti | jayema | tvayā | dhanam-dhanam ||9.85.8||
adhi | dyām | asthāt | vr̥ṣabhaḥ | vi-cakṣaṇaḥ / arūrucat | vi | divaḥ | rocanā | kaviḥ || rājā | pavitram | ati | eti | roruvat / divaḥ | pīyūṣam | duhate | nr̥-cakṣasaḥ ||9.85.9||
divaḥ | nāke | madhu-jihvāḥ | asaścataḥ / venāḥ | duhanti | ukṣaṇam | giri-sthām || ap-su | drapsam | vavr̥dhānam | samudre | ā / sindhoḥ | ūrmā | madhu-mantam | pavitre | ā ||9.85.10||
nāke | su-parṇam | upapapti-vāṁsam / giraḥ | venānām | akr̥panta | pūrvīḥ || śiśum | rihanti | matayaḥ | panipnatam / hiraṇyayam | śakunam | kṣāmaṇi | sthām ||9.85.11||
ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt / viśvā | rūpā | prati-cakṣāṇaḥ | asya || bhānuḥ | śukreṇa | śociṣā | vi | adyaut / pra | arūrucat | rodasī iti | mātarā | śuciḥ ||9.85.12||
//11//.

-rv_7:3/12- (rv_9,86)
pra | te | āśavaḥ | pavamāna | dhī-javaḥ / madāḥ | arṣanti | raghujāḥ-iva | tmanā || divyāḥ | su-parṇāḥ | madhu-mantaḥ | indavaḥ / madin-tamāsaḥ | pari | kośam | āsate ||9.86.1||
pra | te | madāsaḥ | madirāsaḥ | āśavaḥ / asr̥kṣata | rathyāsaḥ | yathā | pr̥thak || dhenuḥ | na | vatsam | payasā | abhi | vajriṇam / indram | indavaḥ | madhu-mantaḥ | ūrmayaḥ ||9.86.2||
atyaḥ | na | hiyānaḥ | abhi | vājam | arṣa / svaḥ-vit | kośam | divaḥ | adri-mātaram || vr̥ṣā | pavitre | adhi | sānau | avyaye / somaḥ | punānaḥ | indriyāya | dhāyase ||9.86.3||
pra | te | āśvinīḥ | pavamāna | dhī-juvaḥ / divyāḥ | asr̥gran | payasā | dharīmaṇi || pra | antaḥ | r̥ṣayaḥ | sthāvirīḥ | asr̥kṣata / ye | tvā | mr̥janti | r̥ṣi-sāna | vedhasaḥ ||9.86.4||
viśvā | dhāmāni | viśva-cakṣaḥ | r̥bhvasaḥ / pra-bhoḥ | te | sataḥ | pari | yanti | ketavaḥ || vi-ānaśiḥ | pavase | soma | dharma-bhiḥ / patiḥ | viśvasya | bhuvanasya | rājasi ||9.86.5||
//12//.

-rv_7:3/13-
ubhayataḥ | pavamānasya | raśmayaḥ / dhruvasya | sataḥ | pari | yanti | ketavaḥ || yadi | pavitre | adhi | mr̥jyate | hariḥ / sattā | ni | yonā | kalaśeṣu | sīdati ||9.86.6||
yajñasya | ketuḥ | pavate | su-adhvaraḥ / somaḥ | devānām | upa | yāti | niḥ-kr̥tam || sahasra-dhāraḥ | pari | kośam | arṣati / vr̥ṣā | pavitram | ati | eti | roruvat ||9.86.7||
rājā | samudram | nadyaḥ | vi | gāhate / apām | ūrmim | sacate | sindhuṣu | śritaḥ || adhi | asthāt | sānu | pavamānaḥ | avyayam / nābhā | pr̥thivyāḥ | dharuṇaḥ | mahaḥ | divaḥ ||9.86.8||
divaḥ | na | sānu | stanayan | acikradat / dyauḥ | ca | yasya | pr̥thivī | ca | dharma-bhiḥ || indrasya | sakhyam | pavate | vi-vevidat / somaḥ | punānaḥ | kalaśeṣu | sīdati ||9.86.9||
jyotiḥ | yajñasya | pavate | madhu | priyam / pitā | devānām | janitā | vibhu-vasuḥ || dadhāti | ratnam | svadhayoḥ | apīcyam / madin-tamaḥ | matsaraḥ | indriyaḥ | rasaḥ ||9.86.10||
//13//.

-rv_7:3/14-
abhi-krandan | kalaśam | vājī | arṣati / patiḥ | divaḥ | śata-dhāraḥ | vi-cakṣaṇaḥ || hariḥ | mitrasya | sadaneṣu | sīdati / marmr̥jānaḥ | avi-bhiḥ | sindhu-bhiḥ | vr̥ṣā ||9.86.11||
agre | sindhūnām | pavamānaḥ | arṣati / agre | vācaḥ | agriyaḥ | goṣu | gacchati || agre | vājasya | bhajate | mahā-dhanam / su-āyudhaḥ | sotr̥-bhiḥ | pūyate | vr̥ṣā ||9.86.12||
ayam | mata-vān | śakunaḥ | yathā | hitaḥ / avye | sasāra | pavamānaḥ | ūrmiṇā || tava | kratvā | rodasī iti | antarā | kave / śuciḥ | dhiyā | pavate | somaḥ | indra | te ||9.86.13||
drāpim | vasānaḥ | yajataḥ | divi-spr̥śam / antarikṣa-prāḥ | bhuvaneṣu | arpitaḥ || svaḥ | jajñānaḥ | nabhasā | abhi | akramīt / pratnam | asya | pitaram | ā | vivāsati ||9.86.14||
saḥ | asya | viśe | mahi | śarma | yacchati / yaḥ | asya | dhāma | prathamam | vi-ānaśe || padam | yat | asya | parame | vi-omani / ataḥ | viśvāḥ | abhi | sam | yāti | sam-yataḥ ||9.86.15||
//14//.

-rv_7:3/15-
pro iti | ayāsīt | induḥ | indrasya | niḥ-kr̥tam / sakhā | sakhyuḥ | na | pra | mināti | sam-giram || maryaḥ-iva | yuvati-bhiḥ | sam | arṣati / somaḥ | kalaśe | śata-yāmnā | pathā ||9.86.16||
pra | vaḥ | dhiyaḥ | mandra-yuvaḥ | vipanyuvaḥ / panasyuvaḥ | sam-vasaneṣu | akramuḥ || somam | manīṣāḥ | abhi | anūṣata | stubhaḥ / abhi | dhenavaḥ | payasā | īm | aśiśrayuḥ ||9.86.17||
ā | naḥ | soma | sam-yatam | pipyuṣīm | iṣam / indo iti | pavasva | pavamānaḥ | asridham || yā | naḥ | dohate | triḥ | ahan | asaścuṣī / kṣu-mat | vāja-vat | madhu-mat | su-vīryam ||9.86.18||
vr̥ṣā | matīnām | pavate | vi-cakṣaṇaḥ / somaḥ | ahnaḥ | pra-tarītā | uṣasaḥ | divaḥ || krāṇā | sindhūnām | kalaśān | avīvaśat / indrasya | hārdi | ā-viśan | manīṣi-bhiḥ ||9.86.19||
manīṣi-bhiḥ | pavate | pūrvyaḥ | kaviḥ / nr̥-bhiḥ | yataḥ | pari | kośān | acikradat || tritasya | nāma | janayan | madhu | kṣarat / indrasya | vāyoḥ | sakhyāya | kartave ||9.86.20||
//15//.

-rv_7:3/16-
ayam | punānaḥ | uṣasaḥ | vi | rocayat / ayam | sindhu-bhyaḥ | abhavat | ūm̐ iti | loka-kr̥t || ayam | triḥ | sapta | duduhānaḥ | ā-śiram / somaḥ | hr̥de | pavate | cāru | matsaraḥ ||9.86.21||
pavasva | soma | divyeṣu | dhāma-su / sr̥jānaḥ | indo iti | kalaśe | pavitre | ā || sīdan | indrasya | jaṭhare | kanikradat / nr̥-bhiḥ | yataḥ | sūryam | ā | arohayaḥ | divi ||9.86.22||
adri-bhiḥ | sutaḥ | pavase | pavitre | ā / indo iti | indrasya | jaṭhareṣu | ā-viśan || tvam | nr̥-cakṣāḥ | abhavaḥ | vi-cakṣaṇa / soma | gotram | aṅgiraḥ-bhyaḥ | avr̥ṇoḥ | apa ||9.86.23||
tvām | soma | pavamānam | su-ādhyaḥ / anu | viprāsaḥ | amadan | avasyavaḥ || tvām | su-parṇaḥ | ā | abharat | divaḥ | pari / indo iti | viśvābhiḥ | mati-bhiḥ | pari-kr̥tam ||9.86.24||
avye | punānam | pari | vāre | ūrmiṇā / harim | navante | abhi | sapta | dhenavaḥ || apām | upa-sthe | adhi | āyavaḥ | kavim / r̥tasya | yonā | mahiṣāḥ | aheṣata ||9.86.25||
//16//.

-rv_7:3/17-
induḥ | punānaḥ | ati | gāhate | mr̥dhaḥ / viśvāni | kr̥ṇvan | su-pathāni | yajyave || gāḥ | kr̥ṇvānaḥ | niḥ-nijam | haryataḥ | kaviḥ / atyaḥ | na | krīḷan | pari | vāram | arṣati ||9.86.26||
asaścataḥ | śata-dhārāḥ | abhi-śriyaḥ / harim | navante | ava | tāḥ | udanyuvaḥ || kṣipaḥ | mr̥janti | pari | gobhiḥ | ā-vr̥tam / tr̥tīye | pr̥ṣṭhe | adhi | rocane | divaḥ ||9.86.27||
tava | imāḥ | pra-jāḥ | divyasya | retasaḥ / tvam | viśvasya | bhuvanasya | rājasi || atha | idam | viśvam | pavamāna | te | vaśe / tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi ||9.86.28||
tvam | samudraḥ | asi | viśva-vit | kave / tava | imāḥ | pañca | pra-diśaḥ | vi-dharmaṇi || tvam | dyām | ca | pr̥thivīm | ca | ati | jabhriṣe / tava | jyotīṁṣi | pavamāna | sūryaḥ ||9.86.29||
tvam | pavitre | rajasaḥ | vi-dharmaṇi / devebhyaḥ | soma | pavamāna | pūyase || tvām | uśijaḥ | prathamāḥ | agr̥bhṇata / tubhya | imā | viśvā | bhuvanāni | yemire ||9.86.30||
//17//.

-rv_7:3/18-
pra | rebhaḥ | eti | ati | vāram | avyayam / vr̥ṣā | vaneṣu | ava | cakradat | hariḥ || sam | dhītayaḥ | vāvaśānāḥ | anūṣata / śiśum | rihanti | matayaḥ | panipnatam ||9.86.31||
saḥ | sūryasya | raśmi-bhiḥ | pari | vyata / tantum | tanvānaḥ | tri-vr̥tam | yathā | vide || nayan | r̥tasya | pra-śiṣaḥ | navīyasīḥ / patiḥ | janīnām | upa | yāti | niḥ-kr̥tam ||9.86.32||
rājā | sindhūnām | pavate | patiḥ | divaḥ / r̥tasya | yāti | pathi-bhiḥ | kanikradat || sahasra-dhāraḥ | pari | sicyate | hariḥ / punānaḥ | vācam | janayan | upa-vasuḥ ||9.86.33||
pavamāna | mahi | arṇaḥ | vi | dhāvasi / sūraḥ | na | citraḥ | avyayāni | pavyayā || gabhasti-pūtaḥ | nr̥-bhiḥ | adri-bhiḥ | sutaḥ / mahe | vājāya | dhanyāya | dhanvasi ||9.86.34||
iṣam | ūrjam | pavamāna | abhi | arṣasi / śyenaḥ | na | vaṁsu | kalaśeṣu | sīdasi || indrāya | madvā | madyaḥ | madaḥ | sutaḥ / divaḥ | viṣṭambhaḥ | upa-maḥ | vi-cakṣaṇaḥ ||9.86.35||
//18//.

-rv_7:3/19-
sapta | svasāraḥ | abhi | mātaraḥ | śiśum / navam | jajñānam | jenyam | vipaḥ-citam || apām | gandharvam | divyam | nr̥-cakṣasam / somam | viśvasya | bhuvanasya | rājase ||9.86.36||
īśānaḥ | imā | bhuvanāni | vi | īyase / yujānaḥ | indo iti | haritaḥ | su-parṇyaḥ || tāḥ | te | kṣarantu | madhu-mat | ghr̥tam | payaḥ / tava | vrate | soma | tiṣṭhantu | kr̥ṣṭayaḥ ||9.86.37||
tvam | nr̥-cakṣāḥ | asi | soma | viśvataḥ / pavamāna | vr̥ṣabha | tā | vi | dhāvasi || saḥ | naḥ | pavasva | vasu-mat | hiraṇya-vat / vayam | syāma | bhuvaneṣu | jīvase ||9.86.38||
go-vit | pavasva | vasu-vit | hiraṇya-vit / retaḥ-dhāḥ | indo iti | bhuvaneṣu | arpitaḥ || tvam | su-vīraḥ | asi | soma | viśva-vit / tam | tvā | viprāḥ | upa | girā | ime | āsate ||9.86.39||
ut | madhvaḥ | ūrmiḥ | vananāḥ | atisthipat / apaḥ | vasānaḥ | mahiṣaḥ | vi | gāhate || rājā | pavitra-rathaḥ | vājam | ā | aruhat / sahasra-bhr̥ṣṭiḥ | jayati | śravaḥ | br̥hat ||9.86.40||
//19//.

-rv_7:3/20-
saḥ | bhandanāḥ | ut | iyarti | prajā-vatīḥ / viśva-āyuḥ | viśvāḥ | su-bharāḥ | ahaḥ-divi || brahma | prajā-vat | rayim | aśva-pastyam / pītaḥ | indo iti | indram | asmabhyam | yācatāt ||9.86.41||
saḥ | agre | ahnām | hariḥ | haryataḥ | madaḥ / pra | cetasā | cetayate | anu | dyu-bhiḥ || dvā | janā | yātayan | antaḥ | īyate / narāśaṁsam | ca | daivyam | ca | dhartari ||9.86.42||
añjate | vi | añjate | sam | añjate / kratum | rihanti | madhunā | abhi | añjate || sindhoḥ | ut-śvāse | patayantam | ukṣaṇam / hiraṇya-pāvāḥ | paśum | āsu | gr̥bhṇate ||9.86.43||
vipaḥ-cite | pavamānāya | gāyata / mahī | na | dhārā | ati | andhaḥ | arṣati || ahiḥ | na | jūṇām | ati | sarpati | tvacam / atyaḥ | na | krīḷan | asarat | vr̥ṣā | hariḥ ||9.86.44||
agre-gaḥ | rājā | apyaḥ | taviṣyate / vi-mānaḥ | ahnām | bhuvaneṣu | arpitaḥ || hariḥ | ghr̥ta-snuḥ | su-dr̥śīkaḥ | arṇavaḥ / jyotiḥ-rathaḥ | pavate | rāye | okyaḥ ||9.86.45||
//20//.

-rv_7:3/21-
asarji | skambhaḥ | divaḥ | ut-yataḥ | madaḥ / pari | tri-dhātuḥ | bhuvanāni | arṣati || aṁśum | rihanti | matayaḥ | panipnatam / girā | yadi | niḥ-nijam | r̥gmiṇaḥ | yayuḥ ||9.86.46||
pra | te | dhārāḥ | ati | aṇvāni | meṣyaḥ / punānasya | sam-yataḥ | yanti | raṁhayaḥ || yat | gobhiḥ | indo iti | camvoḥ | sam-ajyase | ā / suvānaḥ | soma | kalaśeṣu | sīdasi ||9.86.47||
pavasva | soma | kratu-vit | naḥ | ukthyaḥ / avyaḥ | vāre | pari | dhāva | madhu | priyam || jahi | viśvān | rakṣasaḥ | indo iti | atriṇaḥ / br̥hat | vadema | vidathe | su-vīrāḥ ||9.86.48||
//21//.

-rv_7:3/22- (rv_9,87)
pra | tu | drava | pari | kośam | ni | sīda / nr̥-bhiḥ | punānaḥ | abhi | vājam | arṣa || aśvam | na | tvā | vājinam | marjayantaḥ / accha | barhiḥ | raśanābhiḥ | nayanti ||9.87.1||
su-āyudhaḥ | pavate | devaḥ | induḥ / aśasti-hā | vr̥janam | rakṣamāṇaḥ || pitā | devānām | janitā | su-dakṣaḥ / viṣṭambhaḥ | divaḥ | dharuṇaḥ | pr̥thivyāḥ ||9.87.2||
r̥ṣiḥ | vipraḥ | puraḥ-etā | janānām / r̥bhuḥ | dhīraḥ | uśanā | kāvyena || saḥ | cit | viveda | ni-hitam | yat | āsām / apīcyam | guhyam | nāma | gonām ||9.87.3||
eṣaḥ | syaḥ | te | madhu-mān | indra | somaḥ / vr̥ṣā | vr̥ṣṇe | pari | pavitre | akṣāriti || sahasra-sāḥ | śata-sāḥ | bhūri-dāvā / śaśvat-tamam | barhiḥ | ā | vājī | asthāt ||9.87.4||
ete | somāḥ | abhi | gavyā | sahasrā / mahe | vājāya | amr̥tāya | śravāṁsi || pavitrebhiḥ | pavamānāḥ | asr̥gran / śravasyavaḥ | na | pr̥tanājaḥ | atyāḥ ||9.87.5||
//22//.

-rv_7:3/23-
pari | hi | sma | puru-hūtaḥ | janānām / viśvā | asarat | bhojanā | pūyamānaḥ || atha | ā | bhara | śyena-bhr̥ta | prayāṁsi / rayim | tuñjānaḥ | abhi | vājam | arṣa ||9.87.6||
eṣaḥ | suvānaḥ | pari | somaḥ | pavitre / sargaḥ | na | sr̥ṣṭaḥ | adadhāvat | arvā || tigme iti | śiśānaḥ | mahiṣaḥ | na | śr̥ṅge iti / gāḥ | gavyan | abhi | śūraḥ | na | satvā ||9.87.7||
eṣā | ā | yayau | paramāt | antaḥ | adreḥ / kū-cit | satīḥ | ūrve | gāḥ | viveda || divaḥ | na | vi-dyut | stanayantī | abhraiḥ / somasya | te | pavate | indra | dhārā ||9.87.8||
uta | sma | rāśim | pari | yāsi | gonām / indreṇa | soma | sa-ratham | punānaḥ || pūrvīḥ | iṣaḥ | br̥hatīḥ | jīradāno iti jīra-dāno / śikṣa | śacī-vaḥ | tava | tāḥ | upa-stut ||9.87.9||
//23//.

-rv_7:3/24- (rv_9,88)
ayam | somaḥ | indra | tubhyam | sunve / tubhyam | pavate | tvam | asya | pāhi || tvam | ha | yam | cakr̥ṣe | tvam | vavr̥ṣe / indum | madāya | yujyāya | somam ||9.88.1||
saḥ | īm | rathaḥ | na | bhuriṣāṭ | ayoji / mahaḥ | purūṇi | sātaye | vasūni || āt | īm | viśvā | nahuṣyāṇi | jātā / svaḥ-sātā | vane | ūrdhvā | navanta ||9.88.2||
vāyuḥ | na | yaḥ | niyutvān | iṣṭa-yāmā / nāsatyā-iva | have | ā | śam-bhaviṣṭhaḥ || viśva-vāraḥ | draviṇodāḥ-iva | tman / pūṣā-iva | dhī-javanaḥ | asi | soma ||9.88.3||
indraḥ | na | yaḥ | mahā | karmāṇi | cakriḥ / hantā | vr̥trāṇām | asi | soma | pūḥ-bhit || paidvaḥ | na | hi | tvam | ahi-nāmnām | hantā / viśvasya | asi | soma | dasyoḥ ||9.88.4||
agniḥ | na | yaḥ | vane | ā | sr̥jyamānaḥ / vr̥thā | pājāṁsi | kr̥ṇute | nadīṣu || janaḥ | na | yudhvā | mahataḥ | upabdiḥ / iyarti | somaḥ | pavamānaḥ | ūrmim ||9.88.5||
ete | somāḥ | ati | vārāṇi | avyā / divyāḥ | na | kośāsaḥ | abhra-varṣāḥ || vr̥thā | samudram | sindhavaḥ | na | nīcīḥ / sutāsaḥ | abhi | kalaśān | asr̥gran ||9.88.6||
śuṣmī | śardhaḥ | na | mārutam | pavasva / anabhi-śastā | divyā | yathā | viṭ || āpaḥ | na | makṣu | su-matiḥ | bhava | naḥ / sahasra-apsāḥ | pr̥tanāṣāṭ | na | yajñaḥ ||9.88.7||
rājñaḥ | nu | te | varuṇasya | vratāni / br̥hat | gabhīram | tava | soma | dhāma || śuciḥ | tvam | asi | priyaḥ | na | mitraḥ / dakṣāyyaḥ | aryamā-iva | asi | soma ||9.88.8||
//24//.

-rv_7:3/25- (rv_9,89)
pro iti | syaḥ | vahniḥ | pathyābhiḥ | asyān / divaḥ | na | vr̥ṣṭiḥ | pavamānaḥ | akṣāriti || sahasra-dhāraḥ | asadat | ni | asme iti / mātuḥ | upa-sthe | vane | ā | ca | somaḥ ||9.89.1||
rājā | sindhūnām | avasiṣṭa | vāsaḥ / r̥tasya | nāvam | ā | aruhat | rajiṣṭhām || ap-su | drapsaḥ | vavr̥dhe | śyena-jūtaḥ / duhe | īm | pitā | duhe | īm | pituḥ | jām ||9.89.2||
siṁham | nasanta | madhvaḥ | ayāsam / harim | aruṣam | divaḥ | asya | patim || śūraḥ | yut-su | prathamaḥ | pr̥cchate | gāḥ / asya | cakṣasā | pari | pāti | ukṣā ||9.89.3||
madhu-pr̥ṣṭham | ghoram | ayāsam | aśvam / rathe | yuñjanti | uru-cakre | r̥ṣvam || svasāraḥ | īm | jāmayaḥ | marjayanti / sa-nābhayaḥ | vājinam | ūrjayanti ||9.89.4||
catasraḥ | īm | ghr̥ta-duhaḥ | sacante / samāne | antaḥ | dharuṇe | ni-sattāḥ || tāḥ | īm | arṣanti | namasā | punānāḥ / tāḥ | īm | viśvataḥ | pari | santi | pūrvīḥ ||9.89.5||
viṣṭambhaḥ | divaḥ | dharuṇaḥ | pr̥thivyāḥ / viśvāḥ | uta | kṣitayaḥ | haste | asya || asat | te | utsaḥ | gr̥ṇate | niyutvān / madhvaḥ | aṁśuḥ | pavate | indriyāya ||9.89.6||
vanvan | avātaḥ | abhi | deva-vītim / indrāya | soma | vr̥tra-hā | pavasva || śagdhi | mahaḥ | puru-candrasya | rāyaḥ / su-vīryasya | patayaḥ | syāma ||9.89.7||
//25//.

-rv_7:3/26- (rv_9,90)
pra | hinvānaḥ | janitā | rodasyoḥ / rathaḥ | na | vājam | saniṣyan | ayāsīt || indram | gacchan | āyudhā | sam-śiśānaḥ / viśvā | vasu | hastayoḥ | ā-dadhānaḥ ||9.90.1||
abhi | tri-pr̥ṣṭham | vr̥ṣaṇam | vayaḥ-dhām / āṅgūṣāṇām | avāvaśanta | vāṇīḥ || vanā | vasānaḥ | varuṇaḥ | na | sindhūn / vi | ratna-dhāḥ | dayate | vāryāṇi ||9.90.2||
śūra-grāmaḥ | sarva-vīraḥ | sahāvān / jetā | pavasva | sanitā | dhanāni || tigma-āyudhaḥ | kṣipra-dhanvā | samat-su / aṣāḷhaḥ | sahvān | pr̥tanāsu | śatrūn ||9.90.3||
uru-gavyūtiḥ | abhayāni | kr̥ṇvan / samīcīne iti sam-īcīne | ā | pavasva | puraṁdhī iti puram-dhī || apaḥ | sisāsan | uṣasaḥ | svaḥ | gāḥ / sam | cikradaḥ | mahaḥ | asmabhyam | vājān ||9.90.4||
matsi | soma | varuṇam | matsi | mitram / matsi | indram | indo iti | pavamāna | viṣṇum || matsi | śardhaḥ | mārutam | matsi | devān / matsi | mahām | indram | indo iti | madāya ||9.90.5||
eva | rājā-iva | kratu-mān | amena / viśvā | ghanighnat | duḥ-itā | pavasva || indo iti | su-uktāya | vacase | vayaḥ | dhāḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.90.6||
//26//.

-rv_7:4/1- (rv_9,91)
asarji | vakvā | rathye | yathā | ājau / dhiyā | manotā | prathamaḥ | manīṣī || daśa | svasāraḥ | adhi | sānau | avye / ajanti | vahnim | sadanāni | accha ||9.91.1||
vītī | janasya | divyasya | kavyaiḥ / adhi | suvānaḥ | nahuṣyebhiḥ | induḥ || pra | yaḥ | nr̥-bhiḥ | amr̥taḥ | martyebhiḥ / marmr̥jānaḥ | avi-bhiḥ | gobhiḥ | at-bhiḥ ||9.91.2||
vr̥ṣā | vr̥ṣṇe | roruvat | aṁśuḥ | asmai / pavamānaḥ | ruśat | īrte | payaḥ | goḥ || sahasram | r̥kvā | pathi-bhiḥ | vacaḥ-vit / adhvasma-bhiḥ | sūraḥ | aṇvam | vi | yāti ||9.91.3||
ruja | dr̥ḷhā | cit | rakṣasaḥ | sadāṁsi / punānaḥ | indo iti | ūrṇuhi | vi | vājān || vr̥śca | upariṣṭāt | tujatā | vadhena / ye | anti | dūrāt | upa-nāyam | eṣām ||9.91.4||
saḥ | pratna-vat | navyase | viśva-vāra / su-uktāya | pathaḥ | kr̥ṇuhi | prācaḥ || ye | duḥ-sahāsaḥ | vanuṣā | br̥hantaḥ / tān | te | aśyāma | puru-kr̥t | purukṣo iti puru-kṣo ||9.91.5||
eva | punānaḥ | apaḥ | svaḥ | gāḥ / asmabhyam | tokā | tanayāni | bhūri || śam | naḥ | kṣetram | uru | jyotīṁṣi | soma / jyok | naḥ | sūryam | dr̥śaye | rirīhi ||9.91.6||
//1//.

-rv_7:4/2- (rv_9,92)
pari | suvānaḥ | hariḥ | aṁśuḥ | pavitre / rathaḥ | na | sarji | sanaye | hiyānaḥ || āpat | ślokam | indriyam | pūyamānaḥ / prati | devān | ajuṣata | prayaḥ-bhiḥ ||9.92.1||
accha | nr̥-cakṣāḥ | asarat | pavitre / nāma | dadhānaḥ | kaviḥ | asya | yonau || sīdan | hotā-iva | sadane | camūṣu / upa | īm | agman | r̥ṣayaḥ | sapta | viprāḥ ||9.92.2||
pra | su-medhāḥ | gātu-vit | viśva-devaḥ / somaḥ | punānaḥ | sadaḥ | eti | nityam || bhuvat | viśveṣu | kāvyeṣu | rantā / anu | janān | yatate | pañca | dhīraḥ ||9.92.3||
tava | tye | soma | pavamāna | niṇye / viśve | devāḥ | trayaḥ | ekādaśāsaḥ || daśa | svadhābhiḥ | adhi | sānau | avye / mr̥janti | tvā | nadyaḥ | sapta | yahvīḥ ||9.92.4||
tat | nu | satyam | pavamānasya | astu / yatra | viśve | kāravaḥ | sam-nasanta || jyotiḥ | yat | ahne | akr̥ṇot | ūm̐ iti | lokam / pra | āvat | manum | dasyave | kaḥ | abhīkam ||9.92.5||
pari | sadma-iva | paśu-manti | hotā / rājā | na | satyaḥ | sam-itīḥ | iyānaḥ || somaḥ | punānaḥ | kalaśān | ayāsīt / sīdan | mr̥gaḥ | na | mahiṣaḥ | vaneṣu ||9.92.6||
//2//.

-rv_7:4/3- (rv_9,93)
sākam-ukṣaḥ | marjayanta | svasāraḥ / daśa | dhīrasya | dhītayaḥ | dhanutrīḥ || hariḥ | pari | adravat | jāḥ | sūryasya / droṇam | nanakṣe | atyaḥ | na | vājī ||9.93.1||
sam | mātr̥-bhiḥ | na | śiśuḥ | vāvaśānaḥ / vr̥ṣā | dadhanve | puru-vāraḥ | at-bhiḥ || maryaḥ | na | yoṣām | abhi | niḥ-kr̥tam | yan / sam | gacchate | kalaśe | usriyābhiḥ ||9.93.2||
uta | pra | pipye | ūdhaḥ | aghnyāyāḥ / induḥ | dhārābhiḥ | sacate | su-medhāḥ || mūrdhānam | gāvaḥ | payasā | camūṣu / abhi | śrīṇanti | vasu-bhiḥ | na | niktaiḥ ||9.93.3||
saḥ | naḥ | devebhiḥ | pavamāna | rada / indo iti | rayim | aśvinam | vāvaśānaḥ || rathirāyatām | uśatī | puram-dhiḥ / asmadryak | ā | dāvane | vasūnām ||9.93.4||
nu | naḥ | rayim | upa | māsva | nr̥-vantam / punānaḥ | vātāpyam | viśva-candram || pra | vandituḥ | indo iti | tāri | āyuḥ / prātaḥ | makṣu | dhiyā-vasuḥ | jagamyāt ||9.93.5||
//3//.

-rv_7:4/4- (rv_9,94)
adhi | yat | asmin | vājini-iva | śubhaḥ / spardhante | dhiyaḥ | sūrye | na | viśaḥ || apaḥ | vr̥ṇānaḥ | pavate | kavi-yan / vrajam | na | paśu-vardhanāya | manma ||9.94.1||
dvitā | vi-ūrṇvan | amr̥tasya | dhāma / svaḥ-vide | bhuvanāni | prathanta || dhiyaḥ | pinvānāḥ | svasare | na | gāvaḥ / r̥ta-yantīḥ | abhi | vāvaśre | indum ||9.94.2||
pari | yat | kaviḥ | kāvyā | bharate / śūraḥ | na | rathaḥ | bhuvanāni | viśvā || deveṣu | yaśaḥ | martāya | bhūṣan / dakṣāya | rāyaḥ | puru-bhūṣu | navyaḥ ||9.94.3||
śriye | jātaḥ | śriye | ā | niḥ | iyāya / śriyam | vayaḥ | jaritr̥-bhyaḥ | dadhāti || śriyam | vasānāḥ | amr̥ta-tvam | āyan / bhavanti | satyā | sam-ithā | mita-drau ||9.94.4||
iṣam | ūrjam | abhi | arṣa | aśvam | gām / uru | jyotiḥ | kr̥ṇuhi | matsi | devān || viśvāni | hi | su-sahā | tāni | tubhyam / pavamāna | bādhase | soma | śatrūn ||9.94.5||
//4//.

-rv_7:4/5- (rv_9,95)
kanikranti | hariḥ | ā | sr̥jyamānaḥ / sīdan | vanasya | jaṭhare | punānaḥ || nr̥-bhiḥ | yataḥ | kr̥ṇute | niḥ-nijam | gāḥ / ataḥ | matīḥ | janayata | svadhābhiḥ ||9.95.1||
hariḥ | sr̥jānaḥ | pathyām | r̥tasya / iyarti | vācam | aritā-iva | nāvam || devaḥ | devānām | guhyāni | nāma / āviḥ | kr̥ṇoti | barhiṣi | pra-vāce ||9.95.2||
apām-iva | it | ūrmayaḥ | tarturāṇāḥ / pra | manīṣāḥ | īrate | somam | accha || namasyantīḥ | upa | ca | yanti | sam | ca / ā | ca | viśanti | uśatīḥ | uśantam ||9.95.3||
tam | marmr̥jānam | mahiṣam | na | sānau / aṁśum | duhanti | ukṣaṇam | giri-sthām || tam | vāvaśānam | matayaḥ | sacante / tritaḥ | bibharti | varuṇam | samudre ||9.95.4||
iṣyan | vācam | upavaktā-iva | hotuḥ / punānaḥ | indo iti | vi | sya | manīṣām || indraḥ | ca | yat | kṣayathaḥ | saubhagāya / su-vīryasya | patayaḥ | syāma ||9.95.5||
//5//.

-rv_7:4/6- (rv_9,96)
pra | senā-nīḥ | śūraḥ | agre | rathānām / gavyan | eti | harṣate | asya | senā || bhadrān | kr̥ṇvan | indra-havān | sakhi-bhyaḥ / ā | somaḥ | vastrā | rabhasāni | datte ||9.96.1||
sam | asya | harim | harayaḥ | mr̥janti / aśva-hayaiḥ | ani-śitam | namaḥ-bhiḥ || ā | tiṣṭhati | ratham | indrasya | sakhā / vidvān | ena | su-matim | yāti | accha ||9.96.2||
saḥ | naḥ | deva | deva-tāte | pavasva / mahe | soma | psarase | indra-pānaḥ || kr̥ṇvan | apaḥ | varṣayan | dyām | uta | imām / uroḥ | ā | naḥ | varivasya | punānaḥ ||9.96.3||
ajītaye | ahataye | pavasva / svastaye | sarva-tātaye | br̥hate || tat | uśanti | viśve | ime | sakhāyaḥ / tat | aham | vaśmi | pavamāna | soma ||9.96.4||
somaḥ | pavate | janitā | matīnām / janitā | divaḥ | janitā | pr̥thivyāḥ || janitā | agneḥ | janitā | sūryasya / janitā | indrasya | janitā | uta | viṣṇoḥ ||9.96.5||
//6//.

-rv_7:4/7-
brahmā | devānām | pada-vīḥ | kavīnām / r̥ṣiḥ | viprāṇām | mahiṣaḥ | mr̥gāṇām || śyenaḥ | gr̥dhrāṇām | sva-dhitiḥ | vanānām / somaḥ | pavitram | ati | eti | rebhan ||9.96.6||
pra | avīvipat | vācaḥ | ūrmim | na | sindhuḥ / giraḥ | somaḥ | pavamānaḥ | manīṣāḥ || antariti | paśyan | vr̥janā | imā | avarāṇi / ā | tiṣṭhati | vr̥ṣabhaḥ | goṣu | jānan ||9.96.7||
saḥ | matsaraḥ | pr̥t-su | vanvan | avātaḥ / sahasra-retāḥ | abhi | vājam | arṣa || indrāya | indo iti | pavamānaḥ | manīṣī / aṁśoḥ | ūrmim | īraya | gāḥ | iṣaṇyan ||9.96.8||
pari | priyaḥ | kalaśe | deva-vātaḥ / indrāya | somaḥ | raṇyaḥ | madāya || sahasra-dhāraḥ | śata-vājaḥ | induḥ / vājī | na | saptiḥ | samanā | jigāti ||9.96.9||
saḥ | pūrvyaḥ | vasu-vit | jāyamānaḥ / mr̥jānaḥ | ap-su | duduhānaḥ | adrau || abhiśasti-pāḥ | bhuvanasya | rājā / vidat | gātum | brahmaṇe | pūyamānaḥ ||9.96.10||
//7//.

-rv_7:4/8-
tvayā | hi | naḥ | pitaraḥ | soma | pūrve / karmāṇi | cakruḥ | pavamāna | dhīrāḥ || vanvan | avātaḥ | pari-dhīn | apa | ūrṇu / vīrebhiḥ | aśvaiḥ | magha-vā | bhava | naḥ ||9.96.11||
yathā | apavathāḥ | manave | vayaḥ-dhāḥ / amitra-hā | varivaḥ-vit | haviṣmān || eva | pavasva | draviṇam | dadhānaḥ / indre | sam | tiṣṭha | janaya | āyudhāni ||9.96.12||
pavasva | soma | madhu-mān | r̥ta-vā / apaḥ | vasānaḥ | adhi | sānau | avye || ava | droṇāni | ghr̥ta-vanti | sīda / madin-tamaḥ | matsaraḥ | indra-pānaḥ ||9.96.13||
vr̥ṣṭim | divaḥ | śata-dhāraḥ | pavasva / sahasra-sāḥ | vāja-yuḥ | deva-vītau || sam | sindhu-bhiḥ | kalaśe | vāvaśānaḥ / sam | usriyābhiḥ | pra-tiran | naḥ | āyuḥ ||9.96.14||
eṣaḥ | syaḥ | somaḥ | mati-bhiḥ | punānaḥ / atyaḥ | na | vājī | tarati | it | arātīḥ || payaḥ | na | dugdham | aditeḥ | iṣiram / uru-iva | gātuḥ | su-yamaḥ | na | voḷhā ||9.96.15||
//8//.

-rv_7:4/9-
su-āyudhaḥ | sotr̥-bhiḥ | pūyamānaḥ / abhi | arṣa | guhyam | cāru | nāma || abhi | vājam | saptiḥ-iva | śravasyā / abhi | vāyum | abhi | gāḥ | deva | soma ||9.96.16||
śiśum | jajñānam | haryatam | mr̥janti / śumbhanti | vahnim | marutaḥ | gaṇena || kaviḥ | gīḥ-bhiḥ | kāvyena | kaviḥ | san / somaḥ | pavitram | ati | eti | rebhan ||9.96.17||
r̥ṣi-manāḥ | yaḥ | r̥ṣi-kr̥t | svaḥ-sāḥ / sahasra-nīthaḥ | pada-vīḥ | kavīnām || tr̥tīyam | dhāma | mahiṣaḥ | sisāsan / somaḥ | vi-rājam | anu | rājati | stup ||9.96.18||
camū-sat | śyenaḥ | śakunaḥ | vi-bhr̥tvā / go-vinduḥ | drapsaḥ | āyudhāni | bibhrat || apām | ūrmim | sacamānaḥ | samudram / turīyam | dhāma | mahiṣaḥ | vivakti ||9.96.19||
maryaḥ | na | śubhraḥ | tanvam | mr̥jānaḥ / atyaḥ | na | sr̥tvā | sanaye | dhanānām || vr̥ṣā-iva | yūthā | pari | kośam | arṣan / kanikradat | camvoḥ | ā | viveśa ||9.96.20||
//9//.

-rv_7:4/10-
pavasva | indo iti | pavamānaḥ | mahaḥ-bhiḥ / kanikradat | pari | vārāṇi | arṣa || krīḷan | camvoḥ | ā | viśa | pūyamānaḥ / indram | te | rasaḥ | madiraḥ | mamattu ||9.96.21||
pra | asya | dhārāḥ | br̥hatīḥ | asr̥gran / aktaḥ | gobhiḥ | kalaśān | ā | viveśa || sāma | kr̥ṇvan | sāmanyaḥ | vipaḥ-cit / krandan | eti | abhi | sakhyuḥ | na | jāmim ||9.96.22||
apa-ghnan | eṣi | pavamāna | śatrūn / priyām | na | jāraḥ | abhi-gītaḥ | induḥ || sīdan | vaneṣu | śakunaḥ | na | patvā / somaḥ | punānaḥ | kalaśeṣu | sattā ||9.96.23||
ā | te | rucaḥ | pavamānasya | soma / yoṣā-iva | yanti | su-dughāḥ | su-dhārāḥ || hariḥ | ā-nītaḥ | puru-vāraḥ | ap-su / acikradat | kalaśe | deva-yūnām ||9.96.24||
//10//.

-rv_7:4/11- (rv_9,97)
asya | preṣā | hemanā | pūyamānaḥ / devaḥ | devebhiḥ | sam | apr̥kta | rasam || sutaḥ | pavitram | pari | eti | rebhan / mitā-iva | sadma | paśu-manti | hotā ||9.97.1||
bhadrā | vastrā | samanyā | vasānaḥ / mahān | kaviḥ | ni-vacanāni | śaṁsan || ā | vacyasva | camvoḥ | pūyamānaḥ / vi-cakṣaṇaḥ | jāgr̥viḥ | deva-vītau ||9.97.2||
sam | ūm̐ iti | priyaḥ | mr̥jyate | sānau | avye / yaśaḥ-taraḥ | yaśasām | kṣaitaḥ | asme iti || abhi | svara | dhanva | pūyamānaḥ / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.97.3||
pra | gāyata | abhi | arcāma | devān / somam | hinota | mahate | dhanāya || svāduḥ | pavāte | ati | vāram | avyam / ā | sīdāti | kalaśam | deva-yuḥ | naḥ ||9.97.4||
induḥ | devānām | upa | sakhyam | ā-yan / sahasra-dhāraḥ | pavate | madāya || nr̥-bhiḥ | stavānaḥ | anu | dhāma | pūrvam / agan | indram | mahate | saubhagāya ||9.97.5||
//11//.

-rv_7:4/12-
stotre | rāye | hariḥ | arṣa | punānaḥ / indram | madaḥ | gacchatu | te | bharāya || devaiḥ | yāhi | sa-ratham | rādhaḥ | accha / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||9.97.6||
pra | kāvyam | uśanā-iva | bruvāṇaḥ / devaḥ | devānām | janima | vivakti || mahi-vrataḥ | śuci-bandhuḥ | pāvakaḥ / padā | varāhaḥ | abhi | eti | rebhan ||9.97.7||
pra | haṁsāsaḥ | tr̥palam | manyum | accha / amāt | astam | vr̥ṣa-gaṇāḥ | ayāsuḥ || āṅgūṣyam | pavamānam | sakhāyaḥ / duḥ-marṣam | sākam | pra | vadanti | vāṇam ||9.97.8||
saḥ | raṁhate | uru-gāyasya | jūtim / vr̥thā | krīḷantam | mimate | na | gāvaḥ || parīṇasam | kr̥ṇute | tigma-śr̥ṅgaḥ / divā | hariḥ | dadr̥śe | naktam | r̥jraḥ ||9.97.9||
induḥ | vājī | pavate | go-nyoghāḥ / indre | somaḥ | saha | invan | madāya || hanti | rakṣaḥ | bādhate | pari | arātīḥ / varivaḥ | kr̥ṇvan | vr̥janasya | rājā ||9.97.10||
//12//.

-rv_7:4/13-
adha | dhārayā | madhvā | pr̥cānaḥ / tiraḥ | roma | pavate | adri-dugdhaḥ || induḥ | indrasya | sakhyam | juṣāṇaḥ / devaḥ | devasya | matsaraḥ | madāya ||9.97.11||
abhi | priyāṇi | pavate | punānaḥ / devaḥ | devān | svena | rasena | pr̥ñcan || induḥ | dharmāṇi | r̥tu-thā | vasānaḥ / daśa | kṣipaḥ | avyata | sānau | avye ||9.97.12||
vr̥ṣā | śoṇaḥ | abhi-kanikradat | gāḥ / nadayan | eti | pr̥thivīm | uta | dyām || indrasya-iva | vagnuḥ | ā | śr̥ṇve | ājau / pra-cetayan | arṣati | vācam | ā | imām ||9.97.13||
rasāyyaḥ | payasā | pinvamānaḥ / īrayan | eṣi | madhu-mantam | aṁśum || pavamānaḥ | sam-tanim | eṣi | kr̥ṇvan / indrāya | soma | pari-sicyamānaḥ ||9.97.14||
eva | pavasva | madiraḥ | madāya / uda-grābhasya | namayan | vadha-snaiḥ || pari | varṇam | bharamāṇaḥ | ruśantam / gavyuḥ | naḥ | arṣa | pari | soma | siktaḥ ||9.97.15||
//13//.

-rv_7:4/14-
juṣṭvī | naḥ | indo iti | su-pathā | su-gāni / urau | pavasva | varivāṁsi | kr̥ṇvan || ghanā-iva | viṣvak | duḥ-itāni | vi-ghnan / adhi | snunā | dhanva | sānau | avye ||9.97.16||
vr̥ṣṭim | naḥ | arṣa | divyām | jigatnum / iḷā-vatīm | śam-gayīm | jīra-dānum || stukā-iva | vītā | dhanva | vi-cinvan / bandhūn | imān | avarān | indo iti | vāyūn ||9.97.17||
granthim | na | vi | sya | grathitam | punānaḥ / r̥jum | ca | gātum | vr̥jinam | ca | soma || atyaḥ | na | kradaḥ | hariḥ | ā | sr̥jānaḥ / maryaḥ | deva | dhanva | pastya-vān ||9.97.18||
juṣṭaḥ | madāya | deva-tāte | indo iti / pari | snunā | dhanva | sānau | avye || sahasra-dhāraḥ | surabhiḥ | adabdhaḥ / pari | srava | vāja-sātau | nr̥-sahye ||9.97.19||
araśmānaḥ | ye | arathāḥ | ayuktāḥ / atyāsaḥ | na | sasr̥jānāsaḥ | ājau || ete | śukrāsaḥ | dhanvanti | somāḥ / devāsaḥ | tān | upa | yāta | pibadhyai ||9.97.20||
//14//.

-rv_7:4/15-
eva | naḥ | indo | abhi | deva-vītim / pari | srava | nabhaḥ | arṇaḥ | camūṣu || somaḥ | asmabhyam | kāmyam | br̥hantam / rayim | dadātu | vīra-vantam | ugram ||9.97.21||
takṣat | yadi | manasaḥ | venataḥ | vāk / jyeṣṭhasya | vā | dharmaṇi | kṣoḥ | anīke || āt | īm | āyan | varam | ā | vāvaśānāḥ / juṣṭam | patim | kalaśe | gāvaḥ | indum ||9.97.22||
pra | dānu-daḥ | divyaḥ | dānu-pinvaḥ / r̥tam | r̥tāya | pavate | su-medhāḥ || dharmā | bhuvat | vr̥janyasya | rājā / pra | rāsmi-bhiḥ | daśa-bhiḥ | bhāri | bhūma ||9.97.23||
pavitrebhiḥ | pavamānaḥ | nr̥-cakṣāḥ / rājā | devānām | uta | martyānām || dvitā | bhuvat | rayi-patiḥ | rayīṇām / r̥tam | bharat | su-bhr̥tam | cāru | induḥ ||9.97.24||
arvān-iva | śravase | sātim | accha / indrasya | vāyoḥ | abhi | vītim | arṣa || saḥ | naḥ | sahasrā | br̥hatīḥ | iṣaḥ | dāḥ / bhava | soma | draviṇaḥ-vit | punānaḥ ||9.97.25||
//15//.

-rv_7:4/16-
deva-avyaḥ | naḥ | pari-sicyamānāḥ / kṣayam | su-vīram | dhanvantu | somāḥ || ā-yajyavaḥ | su-matim | viśva-vārāḥ / hotāraḥ | na | divi-yajaḥ | mandra-tamāḥ ||9.97.26||
eva | deva | deva-tāte | pavasva / mahe | soma | psarase | deva-pānaḥ || mahaḥ | cit | hi | smasi | hitāḥ | sa-marye / kr̥dhi | susthāne iti su-sthāne | rodasī iti | punānaḥ ||9.97.27||
aśvaḥ | na | kradaḥ | vr̥ṣa-bhiḥ | yujānaḥ / siṁhaḥ | na | bhīmaḥ | manasaḥ | javīyān || arvācīnaiḥ | pathi-bhiḥ | ye | rajiṣṭhāḥ / ā | pavasva | saumanasam | naḥ | indo iti ||9.97.28||
śatam | dhārāḥ | deva-jātāḥ | asr̥gran / sahasram | enāḥ | kavayaḥ | mr̥janti || indo iti | sanitram | divaḥ | ā | pavasva / puraḥ-etā | asi | mahataḥ | dhanasya ||9.97.29||
divaḥ | na | sargāḥ | asasr̥gram | ahnām / rājā | na | mitram | pra | mināti | dhīraḥ || pituḥ | na | putraḥ | kratu-bhiḥ | yatānaḥ / ā | pavasva | viśe | asyai | ajītim ||9.97.30||
//16//.

-rv_7:4/17-
pra | te | dhārāḥ | madhu-matīḥ | asr̥gran / vārān | yat | pūtaḥ | ati-eṣi | avyān || pavamāna | pavase | dhāma | gonām / jajñānaḥ | sūryam | apinvaḥ | arkaiḥ ||9.97.31||
kanikradat | anu | panthām | r̥tasya / śukraḥ | vi | bhāsi | amr̥tasya | dhāma || saḥ | indrāya | pavase | matsara-vān / hinvānaḥ | vācam | mati-bhiḥ | kavīnām ||9.97.32||
divyaḥ | su-parṇaḥ | ava | cakṣi | soma / pinvan | dhārāḥ | karmaṇā | deva-vītau || ā | indo iti | viśa | kalaśam | soma-dhānam / krandan | ihi | sūryasya | upa | raśmim ||9.97.33||
tisraḥ | vācaḥ | īrayati | pra | vahniḥ / r̥tasya | dhītim | brahmaṇaḥ | manīṣām || gāvaḥ | yanti | go-patim | pr̥cchamānāḥ / somam | yanti | matayaḥ | vāvaśānāḥ ||9.97.34||
somam | gāvaḥ | dhenavaḥ | vāvaśānāḥ / somam | viprāḥ | mati-bhiḥ | pr̥cchamānāḥ || somaḥ | sutaḥ | pūyate | ajyamānaḥ / some | arkāḥ | tri-stubhaḥ | sam | navante ||9.97.35||
//17//.

-rv_7:4/18-
eva | naḥ | soma | pari-sicyamānaḥ / ā | pavasva | pūyamānaḥ | svasti || indram | ā | viśa | br̥hatā | raveṇa / vardhaya | vācam | janaya | puram-dhim ||9.97.36||
ā | jāgr̥viḥ | vipraḥ | r̥tā | matīnām / somaḥ | punānaḥ | asadat | camūṣu || sapanti | yam | mithunāsaḥ | ni-kāmāḥ / adhvaryavaḥ | rathirāsaḥ | su-hastāḥ ||9.97.37||
saḥ | punānaḥ | upa | sūre | na | dhātā / ā | ubhe iti | aprāḥ | rodasī iti | vi | saḥ | āvarityāvaḥ || priyā | cit | yasya | priyasāsaḥ | ūtī / saḥ | tu | dhanam | kāriṇe | na | pra | yaṁsat ||9.97.38||
saḥ | vardhitā | vardhanaḥ | pūyamānaḥ / somaḥ | mīḍhvān | abhi | naḥ | jyotiṣā | āvīt || yena | naḥ | pūrve | pitaraḥ | pada-jñāḥ / svaḥ-vidaḥ | abhi | gāḥ | adrim | uṣṇan ||9.97.39||
akrān | samudraḥ | prathame | vi-dharman / janayan | pra-jāḥ | bhuvanasya | rājā || vr̥ṣā | pavitre | adhi | sānau | avye / br̥hat | somaḥ | vavr̥dhe | suvānaḥ | induḥ ||9.97.40||
//18//.

-rv_7:4/19-
mahat | tat | somaḥ | mahiṣaḥ | cakāra / apām | yat | garbhaḥ | avr̥ṇīta | devān || adadhāt | indre | pavamānaḥ | ojaḥ / ajanayat | sūrye | jyotiḥ | induḥ ||9.97.41||
matsi | vāyum | iṣṭaye | rādhase | ca / matsi | mitrāvaruṇā | pūyamānaḥ || matsi | śardhaḥ | mārutam | matsi | devān / matsi | dyāvāpr̥thivī iti | deva | soma ||9.97.42||
r̥juḥ | pavasva | vr̥jinasya | hantā / apa | amīvām | bādhamānaḥ | mr̥dhaḥ | ca || abhi-śrīṇan | payaḥ | payasā | abhi | gonām / indrasya | tvam | tava | vayam | sakhāyaḥ ||9.97.43||
madhvaḥ | sūdam | pavasva | vasvaḥ | utsam / vīram | ca | naḥ | ā | pavasva | bhagam | ca || svadasva | indrāya | pavamānaḥ | indo iti / rayim | ca | naḥ | ā | pavasva | samudrāt ||9.97.44||
somaḥ | sutaḥ | dhārayā | atyaḥ | na | hitvā / sindhuḥ | na | nimnam | abhi | vājī | akṣāriti || ā | yonim | vanyam | asadat | punānaḥ / sam | induḥ | gobhiḥ | asarat | sam | at-bhiḥ ||9.97.45||
//19//.

-rv_7:4/20-
eṣaḥ | syaḥ | te | pavate | indra | somaḥ / camūṣu | dhīraḥ | uśate | tavasvān || svaḥ-cakṣāḥ | rathiraḥ | satya-śuṣmaḥ / kāmaḥ | na | yaḥ | deva-yatām | asarji ||9.97.46||
eṣaḥ | pratnena | vayasā | punānaḥ / tiraḥ | varpāṁsi | duhituḥ | dadhānaḥ || vasānaḥ | śarma | tri-varūtham | ap-su / hotā-iva | yāti | samaneṣu | rebhan ||9.97.47||
nu | naḥ | tvam | rathiraḥ | deva | soma / pari | srava | camvoḥ | pūyamānaḥ || ap-su | svādiṣṭhaḥ | madhu-mān | r̥ta-vā / devaḥ | na | yaḥ | savitā | satya-manmā ||9.97.48||
abhi | vāyum | vītī | arṣa | gr̥ṇānaḥ / abhi | mitrāvaruṇā | pūyamānaḥ || abhi | naram | dhī-javanam | rathe-sthām / abhi | indram | vr̥ṣaṇam | vajra-bāhum ||9.97.49||
abhi | vastrā | su-vasanāni | arṣa / abhi | dhenūḥ | su-dughāḥ | pūyamānaḥ || abhi | candrā | bhartave | naḥ | hiraṇyā / abhi | aśvān | rathinaḥ | deva | soma ||9.97.50||
//20//.

-rv_7:4/21-
abhi | naḥ | arṣa | divyā | vasūni / abhi | viśvā | pārthivā | pūyamānaḥ || abhi | yena | draviṇam | aśnavāma / abhi | ārṣeyam | jamadagni-vat | naḥ ||9.97.51||
ayā | pavā | pavasva | enā | vasūni / mām̐ścatve | indo iti | sarasi | pra | dhanva || bradhnaḥ | cit | atra | vātaḥ | na | jūtaḥ / puru-medhaḥ | cit | takave | naram | dāt ||9.97.52||
uta | naḥ | enā | pavayā | pavasva / adhi | śrute | śravāyyasya | tīrthe || ṣaṣṭim | sahasrā | naigutaḥ | vasūni / vr̥kṣam | na | pakvam | dhūnavat | raṇāya ||9.97.53||
mahi | ime iti | asya | vr̥ṣanāma | śūṣe iti / mām̐ścatve | vā | pr̥śane | vā | vadhatre iti || asvāpayat | ni-gutaḥ | snehayat | ca / apa | amitrān | apa | acitaḥ | aca | itaḥ ||9.97.54||
sam | trī | pavitrā | vi-tatāni | eṣi / anu | ekam | dhāvasi | pūyamānaḥ || asi | bhagaḥ | asi | dātrasya | dātā | asi | magha-vā | maghavat-bhyaḥ | indo iti ||9.97.55||
//21//.

-rv_7:4/22-
eṣaḥ | viśva-vit | pavate | manīṣī / somaḥ | viśvasya | bhuvanasya | rājā || drapsān | īrayan | vidatheṣu | induḥ / vi | vāram | avyam | samayā | ati | yāti ||9.97.56||
indum | rihanti | mahiṣāḥ | adabdhāḥ / pade | rebhanti | kavayaḥ | na | gr̥dhrāḥ || hinvanti | dhīrāḥ | daśa-bhiḥ | kṣipābhiḥ / sam | añjate | rūpam | apām | rasena ||9.97.57||
tvayā | vayam | pavamānena | soma / bhare | kr̥tam | vi | cinuyāma | śaśvat || tat | naḥ | mitraḥ | varuṇaḥ | mamahantām / aditiḥ | sindhuḥ | pr̥thivī | uta | dyauḥ ||9.97.58||
//22//.

-rv_7:4/23- (rv_9,98)
abhi | naḥ | vāja-sātamam / rayim | arṣa | puru-spr̥ham || indo iti | sahasra-bharṇasam / tuvi-dyumnam | vibhva-saham ||9.98.1||
pari | syaḥ | suvānaḥ | avyayam / rathe | na | varma | avyata || induḥ | abhi | druṇā | hitaḥ / hiyānaḥ | dhārābhiḥ | akṣāriti ||9.98.2||
pari | syaḥ | suvānaḥ | akṣāriti / induḥ | avye | mada-cyutaḥ || dhārā | yaḥ | ūrdhvaḥ | adhvare / bhrājā | na | eti | gavya-yuḥ ||9.98.3||
saḥ | hi | tvam | deva | śaśvate / vasu | martāya | dāśuṣe || indo iti | sahasriṇam | rayim / śata-ātmānam | vivāsasi ||9.98.4||
vayam | te | asya | vr̥tra-han / vaso iti | vasvaḥ | puru-spr̥haḥ || ni | nediṣṭha-tamāḥ | iṣaḥ / syāma | sumnasya | adhrigo ityadhri-go ||9.98.5||
dviḥ | yam | pañca | sva-yaśasam / svasāraḥ | adri-saṁhatam || priyam | indrasya | kāmyam / pra-snāpayanti | ūrmiṇam ||9.98.6||
//23//.

-rv_7:4/24-
pari | tyam | haryatam | harim / babhrum | punanti | vāreṇa || yaḥ | devān | viśvān | it | pari / madena | saha | gacchati ||9.98.7||
asya | vaḥ | hi | avasā / pāntaḥ | dakṣa-sādhanam || yaḥ | sūriṣu | śravaḥ | br̥hat / dadhe | svaḥ | na | haryataḥ ||9.98.8||
saḥ | vām | yajñeṣu | mānavī iti / induḥ | janiṣṭa | rodasī iti || devaḥ | devī iti | giri-sthāḥ / asredhan | tam | tuvi-svani ||9.98.9||
indrāya | soma | pātave / vr̥tra-ghne | pari | sicyase || nare | ca | dakṣiṇā-vate / devāya | sadana-sade ||9.98.10||
te | pratnāsaḥ | vi-uṣṭiṣu / somāḥ | pavitre | akṣaran || apa-prothantaḥ | sanutaḥ | huraḥ-citaḥ / prātariti | tān | apra-cetasaḥ ||9.98.11||
tam | sakhāyaḥ | puraḥ-rucam / yūyam | vayam | ca | sūrayaḥ || aśyāma | vāja-gandhyam / sanema | vāja-pastyam ||9.98.12||
//24//.

-rv_7:4/25- (rv_9,99)
ā | haryatāya | dhr̥ṣṇave / dhanuḥ | tanvanti | pauṁsyam || śukrām | vayanti | asurāya | niḥ-nijam / vipām | agre | mahīyuvaḥ ||9.99.1||
adha | kṣapā | pari-kr̥taḥ / vājān | abhi | pra | gāhate || yadi | vivasvataḥ | dhiyaḥ / harim | hinvanti | yātave ||9.99.2||
tam | asya | marjayāmasi / madaḥ | yaḥ | indra-pātamaḥ || yam | gāvaḥ | āsa-bhiḥ | dadhuḥ / purā | nūnam | ca | sūrayaḥ ||9.99.3||
tam | gāthayā | purāṇyā / punānam | abhi | anūṣata || uto iti | kr̥panta | dhītayaḥ / devānām | nāma | bibhratīḥ ||9.99.4||
tam | ukṣamāṇam | avyaye / vāre | punanti | dharṇasim || dūtam | na | pūrva-cittaye / ā | śāsate | manīṣiṇaḥ ||9.99.5||
//25//.

-rv_7:4/26-
saḥ | punānaḥ | madin-tamaḥ / somaḥ | camūṣu | sīdati || paśau | na | retaḥ | ā-dadhat / patiḥ | vacasyate | dhiyaḥ ||9.99.6||
saḥ | mr̥jyate | sukarma-bhiḥ / devaḥ | devebhyaḥ | sutaḥ || vide | yat | āsu | sam-dadiḥ / mahīḥ | apaḥ | vi | gāhate ||9.99.7||
sutaḥ | indo iti | pavitre | ā / nr̥-bhiḥ | yataḥ | vi | nīyase || indrāya | matsarin-tamaḥ / camūṣu | ā | ni | sīdasi ||9.99.8||
//26//.

-rv_7:4/27- (rv_9,100)
abhi | navante | adruhaḥ / priyam | indrasya | kāmyam || vatsam | na | pūrve | āyuni / jātam | rihanti | mātaraḥ ||9.100.1||
punānaḥ | indo iti | ā | bhara / soma | dvi-barhasam | rayim || tvam | vasūni | puṣyasi / viśvāni | dāśuṣaḥ | gr̥he ||9.100.2||
tvam | dhiyam | manaḥ-yujam / sr̥ja | vr̥ṣṭim | na | tanyatuḥ || tvam | vasūni | pārthivā / divyā | ca | soma | puṣyasi ||9.100.3||
pari | te | jigyuṣaḥ | yathā / dhārā | sutasya | dhāvati || raṁhamāṇā | vi | avyayam / vāram | vājī-iva | sānasiḥ ||9.100.4||
kratve | dakṣāya | naḥ | kave / pavasva | soma | dhārayā || indrāya | pātave | sutaḥ / mitrāya | varuṇāya | ca ||9.100.5||
//27//.

-rv_7:4/28-
pavasva | vāja-sātamaḥ / pavitre | dhārayā | sutaḥ || indrāya | soma | viṣṇave / devebhyaḥ | madhumat-tamaḥ ||9.100.6||
tvām | rihanti | mātaraḥ / harim | pavitre | adruhaḥ || vatsam | jātam | na | dhenavaḥ / pavamāna | vi-dharmaṇi ||9.100.7||
pavamāna | mahi | śravaḥ / citrebhiḥ | yāsi | raśmi-bhiḥ || śardhan | tamāṁsi | jighnase / viśvāni | dāśuṣaḥ | gr̥he ||9.100.8||
tvam | dyām | ca | mahi-vrata / pr̥thivīm | ca | ati | jabhriṣe || prati | drāpim | amuñcathāḥ / pavamāna | mahi-tvanā ||9.100.9||
//28//.

-rv_7:5/1- (rv_9,101)
puraḥ-jitī | vaḥ | andhasaḥ / sutāya | mādayitnave || apa | śvānam | śnathiṣṭana / sakhāyaḥ | dīrgha-jihvyam ||9.101.1||
yaḥ | dhārayā | pāvakayā / pari-prasyandate | sutaḥ || induḥ | aśvaḥ | na | kr̥tvyaḥ ||9.101.2||
tam | duroṣam | abhi | naraḥ / somam | viśvācyā | dhiyā || yajñam | hinvanti | adri-bhiḥ ||9.101.3||
sutāsaḥ | madhumat-tamāḥ / somāḥ | indrāya | mandinaḥ || pavitra-vantaḥ | akṣaran / devān | gacchantu | vaḥ | madāḥ ||9.101.4||
induḥ | indrāya | pavate / iti | devāsaḥ | abruvan || vācaḥ | patiḥ | makhasyate / viśvasya | īśānaḥ | ojasā ||9.101.5||
//1//.

-rv_7:5/2-
sahasra-dhāraḥ | pavate / samudraḥ | vācam-īṅkhayaḥ || somaḥ | patiḥ | rayīṇām / sakhā | indrasya | dive-dive ||9.101.6||
ayam | pūṣā | rayiḥ | bhagaḥ / somaḥ | punānaḥ | arṣati || patiḥ | viśvasya | bhūmanaḥ / vi | akhyat | rodasī iti | ubhe iti ||9.101.7||
sam | ūm̐ iti | priyāḥ | anūṣata / gāvaḥ | madāya | ghr̥ṣvayaḥ || somāsaḥ | kr̥ṇvate | pathaḥ / pavamānāsaḥ | indavaḥ ||9.101.8||
yaḥ | ojiṣṭhaḥ | tam | ā | bhara / pavamāna | śravāyyam || yaḥ | pañca | carṣaṇīḥ | abhi / rayim | yena | vanāmahai ||9.101.9||
somāḥ | pavante | indavaḥ / asmabhyam | gātuvit-tamāḥ || mitrāḥ | suvānāḥ | arepasaḥ / su-ādhyaḥ | svaḥ-vidaḥ ||9.101.10||
//2//.

-rv_7:5/3-
susvāṇāsaḥ | vi | adri-bhiḥ / citānāḥ | goḥ | adhi | tvaci || iṣam | asmabhyam | abhitaḥ / sam | asvaran | vasu-vidaḥ ||9.101.11||
ete | pūtāḥ | vipaḥ-citaḥ / somāsaḥ | dadhi-āśiraḥ || sūryāsaḥ | na | darśatāsaḥ / jigatnavaḥ | dhruvāḥ | ghr̥te ||9.101.12||
pra | sunvānasya | andhasaḥ / martaḥ | na | vr̥ta | tat | vacaḥ || apa | śvānam | arādhasam / hata | makham | na | bhr̥gavaḥ ||9.101.13||
ā | jāmiḥ | atke | avyata / bhuje | na | putraḥ | oṇyoḥ || sarat | jāraḥ | na | yoṣaṇām / varaḥ | na | yonim | ā-sadam ||9.101.14||
saḥ | vīraḥ | dakṣa-sādhanaḥ / vi | yaḥ | tastambha | rodasī iti || hariḥ | pavitre | avyata / vedhāḥ | na | yonim | ā-sadam ||9.101.15||
avyaḥ | vārebhiḥ | pavate / somaḥ | gavye | adhi | tvaci || kanikradat | vr̥ṣā | hariḥ / indrasya | abhi | eti | niḥ-kr̥tam ||9.101.16||
//3//.

-rv_7:5/4- (rv_9,102)
krāṇā | śiśuḥ | mahīnām / hinvan | r̥tasya | dīdhitim || viśvā | pari | priyā | bhuvat | adha | dvitā ||9.102.1||
upa | tritasya | pāṣyoḥ / abhakta | yat | guhā | padam || yajñasya | sapta | dhāma-bhiḥ | adha | priyam ||9.102.2||
trīṇi | tritasya | dhārayā / pr̥ṣṭheṣu | ā | īraya | rayim || mimīte | asya | yojanā | vi | su-kratuḥ ||9.102.3||
jajñānam | sapta | mātaraḥ / vedhām | aśāsata | śriye || ayam | dhruvaḥ | rayīṇām | ciketa | yat ||9.102.4||
asya | vrate | sa-joṣasaḥ / viśve | devāsaḥ | adruhaḥ || spārhāḥ | bhavanti | rantayaḥ | juṣanta | yat ||9.102.5||
//4//.

-rv_7:5/5-
yam | īmiti | garbham | r̥ta-vr̥dhaḥ / dr̥śe | cārum | ajījanan || kavim | maṁhiṣṭham | adhvare | puru-spr̥ham ||9.102.6||
samīcīne iti sam-īcīne | abhi | tmanā / yahvī iti | r̥tasya | mātarā || tanvānāḥ | yajñam | ānuṣak | yat | añjate ||9.102.7||
kratvā | śukrebhiḥ | akṣa-bhiḥ / r̥ṇoḥ | apa | vrajam | divaḥ || hinvan | r̥tasya | dīditim | pra | adhvare ||9.102.8||
//5//.

-rv_7:5/6- (rv_9,103)
pra | punānāya | vedhase / somāya | vacaḥ | ut-yatam || bhr̥tim | na | bhara | mati-bhiḥ | jujoṣate ||9.103.1||
pari | vārāṇi | avyayā / gobhiḥ | añjānaḥ | arṣati || trī | sadha-sthā | punānaḥ | kr̥ṇute | hariḥ ||9.103.2||
pari | kośam | madhu-ścutam / avyaye | vāre | arṣati || abhi | vāṇīḥ | r̥ṣīṇām | sapta | nūṣata ||9.103.3||
pari | netā | matīnām / viśva-devaḥ | adābhyaḥ || somaḥ | punānaḥ | camvoḥ | viśat | hariḥ ||9.103.4||
pari | daivīḥ | anu | svadhāḥ / indreṇa | yāhi | sa-ratham || punānaḥ | vāghat | vāghat-bhiḥ | amartyaḥ ||9.103.5||
pari | saptiḥ | na | vāja-yuḥ / devaḥ | devebhyaḥ | sutaḥ || vi-ānaśiḥ | pavamānaḥ | vi | dhāvati ||9.103.6||
//6//.

-rv_7:5/7- (rv_9,104)
sakhāyaḥ | ā | ni | sīdata / punānāya | pra | gāyata || śiśum | na | yajñaiḥ | pari | bhūṣata | śriye ||9.104.1||
sam | īmiti | vatsam | na | mātr̥-bhiḥ / sr̥jata | gaya-sādhanam || deva-avyam | madam | abhi | dvi-śavasam ||9.104.2||
punāta | dakṣa-sādhanam / yathā | śardhāya | vītaye || yathā | mitrāya | varuṇāya | śam-tamaḥ ||9.104.3||
asmabhyam | tvā | vasu-vidam / abhi | vāṇīḥ | anūṣata || gobhiḥ | te | varṇam | abhi | vāsayāmasi ||9.104.4||
saḥ | naḥ | madānām | pate / indo iti | deva-psarāḥ | asi || sakhā-iva | sakhye | gātuvit-tamaḥ | bhava ||9.104.5||
sanemi | kr̥dhi | asmat | ā / rakṣasam | kam | cit | atriṇam || apa | adevam | dvayum | aṁhaḥ | yuyodhi | naḥ ||9.104.6||
//7//.

-rv_7:5/8- (rv_9,105)
tam | vaḥ | sakhāyaḥ | madāya / punānam | abhi | gāyata || śiśum | na | yajñaiḥ | svadayanta | gūrti-bhiḥ ||9.105.1||
sam | vatsaḥ-iva | mātr̥-bhiḥ / induḥ | hinvānaḥ | ajyate || deva-avīḥ | madaḥ | mati-bhiḥ | pari-kr̥taḥ ||9.105.2||
ayam | dakṣāya | sādhanaḥ / ayam | śardhāya | vītaye || ayam | devebhyaḥ | madhumat-tamaḥ | sutaḥ ||9.105.3||
go-mat | naḥ | indo iti | aśva-vat / sutaḥ | su-dakṣa | dhanva || śucim | te | varṇam | adhi | goṣu | dīdharam ||9.105.4||
saḥ | naḥ | harīṇām | pate / indo iti | devapsaraḥ-tamaḥ || sakhā-iva | sakhye | naryaḥ | ruce | bhava ||9.105.5||
sanemi | tvam | asmat | ā / adevam | kam | cit | atriṇam || sāhvān | indo iti | pari | bādhaḥ | apa | dvayum ||9.105.6||
//8//.

-rv_7:5/9- (rv_9,106)
indram | accha | sutāḥ | ime / vr̥ṣaṇam | yantu | harayaḥ || śruṣṭī | jātāsaḥ | indavaḥ | svaḥ-vidaḥ ||9.106.1||
ayam | bharāya | sānasiḥ / indrāya | pavate | sutaḥ || somaḥ | jaitrasya | cetati | yathā | vide ||9.106.2||
asya | it | indraḥ | madeṣu | ā / grābham | gr̥bhṇīta | sānasim || vajram | ca | vr̥ṣaṇam | bharat | sam | apsu-jit ||9.106.3||
pra | dhanva | soma | jāgr̥viḥ / indrāya | indo iti | pari | srava || dyu-mantam | śuṣmam | ā | bhara | svaḥ-vidam ||9.106.4||
indrāya | vr̥ṣaṇam | madam / pavasva | viśva-darśataḥ || sahasra-yāmā | pathi-kr̥t | vi-cakṣaṇaḥ ||9.106.5||
//9//.

-rv_7:5/10-
asmabhyam | gātuvit-tamaḥ / devebhyaḥ | madhumat-tamaḥ || sahasram | yāhi | pathi-bhiḥ | kanikradat ||9.106.6||
pavasva | deva-vītaye / indo iti | dhārābhiḥ | ojasā || ā | kalaśam | madhu-mān | soma | naḥ | sadaḥ ||9.106.7||
tava | drapsāḥ | uda-prutaḥ / indram | madāya | vavr̥dhuḥ || tvām | devāsaḥ | amr̥tāya | kam | papuḥ ||9.106.8||
ā | naḥ | sutāsaḥ | indavaḥ / punānāḥ | dhāvata | rayim || vr̥ṣṭi-dyāvaḥ | rīti-āpaḥ | svaḥ-vidaḥ ||9.106.9||
somaḥ | punānaḥ | ūrmiṇā / avyaḥ | vāram | vi | dhāvati || agre | vācaḥ | pavamānaḥ | kanikradat ||9.106.10||
//10//.

-rv_7:5/11-
dhībhiḥ | hinvanti | vājinam / vane | krīḷantam | ati-avim || abhi | tri-pr̥ṣṭham | matayaḥ | sam | asvaran ||9.106.11||
asarji | kalaśān | abhi / mīḷhe | saptiḥ | na | vāja-yuḥ || punānaḥ | vācam | janayan | asisyadat ||9.106.12||
pavate | haryataḥ | hariḥ / ati | hvarāṁsi | raṁhyā || abhi-arṣan | stotr̥-bhyaḥ | vīra-vat | yaśaḥ ||9.106.13||
ayā | pavasva | deva-yuḥ / madhoḥ | dhārāḥ | asr̥kṣata || rebhan | pavitram | pari | eṣi | viśvataḥ ||9.106.14||
//11//.

-rv_7:5/12- (rv_9,107)
pari | itaḥ | siñcata | sutam / somaḥ | yaḥ | ut-tamam | haviḥ || dadhanvān | yaḥ | naryaḥ | ap-su | antaḥ | ā / susāva | somam | adri-bhiḥ ||9.107.1||
nūnam | punānaḥ | avi-bhiḥ | pari | srava / adabdhaḥ | surabhim-taraḥ || sute | cit | tvā | ap-su | mādāmaḥ | andhasā / śrīṇantaḥ | gobhiḥ | ut-taram ||9.107.2||
pari | suvānaḥ | cakṣase | deva-mādanaḥ / kratuḥ | induḥ | vi-cakṣaṇaḥ ||9.107.3||
punānaḥ | soma | dhārayā / apaḥ | vasānaḥ | arṣasi || ā | ratna-dhāḥ | yonim | r̥tasya | sīdasi / utsaḥ | deva | hiraṇyayaḥ ||9.107.4||
duhānaḥ | ūdhaḥ | divyam | madhu | priyam / pratnam | sadha-stham | ā | asadat || ā-pr̥cchyam | dharuṇam | vājī | arṣati / nr̥-bhiḥ | dhūtaḥ | vi-cakṣaṇaḥ ||9.107.5||
//12//.

-rv_7:5/13-
punānaḥ | soma | jāgr̥viḥ / avyaḥ | vāre | pari | priyaḥ || tvam | vipraḥ | abhavaḥ | aṅgiraḥ-tamaḥ / madhvā | yajñam | mimikṣa | naḥ ||9.107.6||
somaḥ | mīḍhvān | pavate | gātuvit-tamaḥ / r̥ṣiḥ | vipraḥ | vi-cakṣaṇaḥ || tvam | kaviḥ | abhavaḥ | deva-vītamaḥ / ā | sūryam | rohayaḥ | divi ||9.107.7||
somaḥ | ūm̐ iti | suvānaḥ | sotr̥-bhiḥ / adhi | snu-bhiḥ | avīnām || aśvayā-iva | haritā | yāti | dhārayā / mandrayā | yāti | dhārayā ||9.107.8||
anūpe | go-mān | gobhiḥ | akṣāriti / somaḥ | dugdhābhiḥ | akṣāriti || samudram | na | sam-varaṇāni | agman / mandī | madāya | tośate ||9.107.9||
ā | soma | suvānaḥ | adri-bhiḥ / tiraḥ | vārāṇi | avyayā || janaḥ | na | puri | camvoḥ | viśat | hariḥ / sadaḥ | vaneṣu | dadhiṣe ||9.107.10||
//13//.

-rv_7:5/14-
saḥ | mamr̥je | tiraḥ | aṇvāni | meṣyaḥ / mīḷhe | saptiḥ | na | vāja-yuḥ || anu-mādyaḥ | pavamānaḥ | manīṣi-bhiḥ / somaḥ | viprebhiḥ | r̥kva-bhiḥ ||9.107.11||
pra | soma | deva-vītaye / sindhuḥ | na | pipye | arṇasā || aṁśoḥ | payasā | madiraḥ | na | jāgr̥viḥ / accha | kośam | madhu-ścutam ||9.107.12||
ā | haryataḥ | arjune | atke | avyata / priyaḥ | sūnuḥ | na | marjyaḥ || tam | īm | hinvanti | apasaḥ | yathā | ratham / nadīṣu | ā | gabhastyoḥ ||9.107.13||
abhi | somāsaḥ | āyavaḥ / pavante | madyam | madam || samudrasya | adhi | viṣṭapi | manīṣiṇaḥ / matsarāsaḥ | svaḥ-vidaḥ ||9.107.14||
tarat | samudram | pavamānaḥ | ūrmiṇā / rājā | devaḥ | r̥tam | br̥hat || arṣat | mitrasya | varuṇasya | dharmaṇā / pra | hinvānaḥ | r̥tam | br̥hat ||9.107.15||
//14//.

-rv_7:5/15-
nr̥-bhiḥ | yemānaḥ | haryataḥ | vi-cakṣaṇaḥ / rājā | devaḥ | samudriyaḥ ||9.107.16||
indrāya | pavate | madaḥ / somaḥ | marutvate | sutaḥ || sahasra-dhāraḥ | ati | avyam | arṣati / tam | īmiti | mr̥janti | āyavaḥ ||9.107.17||
punānaḥ | camū iti | janayan | matim | kaviḥ / somaḥ | deveṣu | raṇyati || apaḥ | vasānaḥ | pari | gobhiḥ | ut-taraḥ / sīdan | vaneṣu | avyata ||9.107.18||
tava | aham | soma | raraṇa / sakhye | indo iti | dive-dive || purūṇi | babhro iti | ni | caranti | mām | ava / pari-dhīn | ati | tān | ihi ||9.107.19||
uta | aham | naktam | uta | soma | te | divā / sakhyāya | babhro iti | ūdhani || ghr̥ṇā | tapantam | ati | sūryam | paraḥ / śakunāḥ-iva | paptima ||9.107.20||
//15//.

-rv_7:5/16-
mr̥jyamānaḥ | su-hastya / samudre | vācam | invasi || rayim | piśaṅgam | bahulam | puru-spr̥ham / pavamāna | abhi | arṣasi ||9.107.21||
mr̥jānaḥ | vāre | pavamānaḥ | avyaye / vr̥ṣā | ava | cakradaḥ | vane || devānām | soma | pavamāna | niḥ-kr̥tam / gobhiḥ | añjānaḥ | arṣasi ||9.107.22||
pavasva | vāja-sātaye / abhi | viśvāni | kāvyā || tvam | samudram | prathamaḥ | vi | dhārayaḥ / devebhyaḥ | soma | matsaraḥ ||9.107.23||
saḥ | tu | pavasva | pari | pārthivam | rajaḥ / divyā | ca | soma | dharma-bhiḥ || tvām | viprāsaḥ | mati-bhiḥ | vi-cakṣaṇa / śubhram | hinvanti | dhīti-bhiḥ ||9.107.24||
pavamānāḥ | asr̥kṣata / pavitram | ati | dhārayā || marutvantaḥ | matsarāḥ | indriyāḥ | hayāḥ / medhām | abhi | prayāṁsi | ca ||9.107.25||
apaḥ | vasānaḥ | pari | kośam | arṣati / induḥ | hiyānaḥ | sotr̥-bhiḥ || janayan | jyotiḥ | mandanāḥ | avīvaśat / gāḥ | kr̥ṇvānaḥ | na | niḥ-nijam ||9.107.26||
//16//.

-rv_7:5/17- (rv_9,108)
pavasva | madhumat-tamaḥ / indrāya | soma | kratuvit-tamaḥ | madaḥ || mahi | dyukṣa-tamaḥ | madaḥ ||9.108.1||
yasya | te | pītvā | vr̥ṣabhaḥ | vr̥ṣa-yate / asya | pītā | svaḥ-vidaḥ || saḥ | su-praketaḥ | abhi | akramīt | iṣaḥ / accha | vājam | na | etaśaḥ ||9.108.2||
tvam | hi | aṅga | daivyā / pavamāna | janimāni | dyumat-tamaḥ || amr̥ta-tvāya | ghoṣayaḥ ||9.108.3||
yena | nava-gvaḥ | dadhyaṅ | apa-ūrṇute / yena | viprāsaḥ | āpire || devānām | sumne | amr̥tasya | cāruṇaḥ / yena | śravāṁsi | ānaśuḥ ||9.108.4||
eṣaḥ | syaḥ | dhārayā | sutaḥ / avyaḥ | vārebhiḥ | pavate | madin-tamaḥ || krīḷan | ūrmiḥ | apām-iva ||9.108.5||
//17//.

-rv_7:5/18-
yaḥ | usriyāḥ | apyāḥ | antaḥ | aśmanaḥ / niḥ | gāḥ | akr̥ntat | ojasā || abhi | vrajam | tatniṣe | gavyam | aśvyam / varmī-iva | dhr̥ṣṇo iti | ā | ruja ||9.108.6||
ā | sota | pari | siñcata / aśvam | na | stomam | ap-turam | rajaḥ-turam || vana-krakṣam | uda-prutam ||9.108.7||
sahasra-dhāram | vr̥ṣabham | payaḥ-vr̥dham / priyam | devāya | janmane || r̥tena | yaḥ | r̥ta-jātaḥ | vi-vavr̥dhe / rājā | devaḥ | r̥tam | br̥hat ||9.108.8||
abhi | dyumnam | br̥hat | yaśaḥ / iṣaḥ | pate | didīhi | deva | deva-yuḥ || vi | kośam | madhyamam | yuva ||9.108.9||
ā | vacyasva | su-dakṣa | camvoḥ | sutaḥ / viśām | vahniḥ | na | viśpatiḥ || vr̥ṣṭim | divaḥ | pavasva | rītim | apām / jinva | go-iṣṭaye | dhiyaḥ ||9.108.10||
//18//.

-rv_7:5/19-
etam | ūm̐ iti | tyam | mada-cyutam / sahasra-dhāram | vr̥ṣabham | divaḥ | duhuḥ || viśvā | vasūni | bibhratam ||9.108.11||
vr̥ṣā | vi | jajñe | janayan | amartyaḥ / pra-tapan | jyotiṣā | tamaḥ || saḥ | su-stutaḥ | kavi-bhiḥ | niḥ-nijam | dadhe / tri-dhātu | asya | daṁsasā ||9.108.12||
saḥ | sunve | yaḥ | vasūnām / yaḥ | rāyām | ā-netā | yaḥ | iḷānām || somaḥ | yaḥ | su-kṣitīnām ||9.108.13||
yasya | naḥ | indraḥ | pibāt | yasya | marutaḥ / yasya | vā | aryamaṇā | bhagaḥ || ā | yena | mitrāvaruṇā | karāmahe / ā | indram | avase | mahe ||9.108.14||
indrāya | soma | pātave / nr̥-bhiḥ | yataḥ | su-āyudhaḥ | madin-tamaḥ || pavasva | madhumat-tamaḥ ||9.108.15||
indrasya | hārdi | soma-dhānam | ā | viśa / samudram-iva | sindhavaḥ || juṣṭaḥ | mitrāya | varuṇāya | vāyave / divaḥ | viṣṭambhaḥ | ut-tamaḥ ||9.108.16||
//19//.

-rv_7:5/20- (rv_9,109)
pari | pra | dhanva | indrāya | soma / svāduḥ | mitrāya | pūṣṇe | bhagāya ||9.109.1||
indraḥ | te | soma | sutasya | peyāḥ / kratve | dakṣāya | viśve | ca | devāḥ ||9.109.2||
eva | amr̥tāya | mahe | kṣayāya / saḥ | śukraḥ | arṣa | divyaḥ | pīyūṣaḥ ||9.109.3||
pavasva | soma | mahān | samudraḥ / pitā | devānām | viśvā | abhi | dhāma ||9.109.4||
śukraḥ | pavasva | devebhyaḥ | soma / dive | pr̥thivyai | śam | ca | pra-jāyai ||9.109.5||
divaḥ | dhartā | asi | śukraḥ | pīyūṣaḥ / satye | vi-dharman | vājī | pavasva ||9.109.6||
pavasva | soma | dyumnī | su-dhāraḥ / mahām | avīnām | anu | pūrvyaḥ ||9.109.7||
nr̥-bhiḥ | yemānaḥ | jajñānaḥ | pūtaḥ / kṣarat | viśvāni | mandraḥ | svaḥ-vit ||9.109.8||
induḥ | punānaḥ | pra-jām | urāṇaḥ / karat | viśvāni | draviṇāni | naḥ ||9.109.9||
pavasva | soma | kratve | dakṣāya / aśvaḥ | na | niktaḥ | vājī | dhanāya ||9.109.10||
//20//.

-rv_7:5/21-
tam | te | sotāraḥ | rasam | madāya / punanti | somam | mahe | dyumnāya ||9.109.11||
śiśum | jajñānam | harim | mr̥janti / pavitre | somam | devebhyaḥ | indum ||9.109.12||
induḥ | paviṣṭa | cāruḥ | madāya / apām | upa-sthe | kaviḥ | bhagāya ||9.109.13||
bibharti | cāru | indrasya | nāma / yena | viśvāni | vr̥trā | jaghāna ||9.109.14||
pibanti | asya | viśve | devāsaḥ / gobhiḥ | śrītasya | nr̥-bhiḥ | sutasya ||9.109.15||
pra | suvānaḥ | akṣāriti | sahasra-dhāraḥ / tiraḥ | pavitram | vi | vāram | avyam ||9.109.16||
saḥ | vājī | akṣāriti | sahasra-retāḥ / at-bhiḥ | mr̥jānaḥ | gobhiḥ | śrīṇānaḥ ||9.109.17||
pra | soma | yāhi | indrasya | kukṣā / nr̥-bhiḥ | yemānaḥ | adri-bhiḥ | sutaḥ ||9.109.18||
asarji | vājī | tiraḥ | pavitram / indrāya | somaḥ | sahasra-dhāraḥ ||9.109.19||
añjanti | enam | madhvaḥ | rasena / indrāya | vr̥ṣṇe | indum | madāya ||9.109.20||
devebhyaḥ | tvā | vr̥thā | pājase / apaḥ | vasānam | harim | mr̥janti ||9.109.21||
induḥ | indrāya | tośate | ni | tośate / śrīṇan | ugraḥ | riṇan | apaḥ ||9.109.22||
//21//.

-rv_7:5/22- (rv_9,110)
pari | ūm̐ iti | su | pra | dhanva | vāja-sātaye / pari | vr̥trāṇi | sakṣaṇiḥ || dviṣaḥ | taradhyai | r̥ṇa-yāḥ | naḥ | īyase ||9.110.1||
anu | hi | tvā | sutam | soma | madāmasi / mahe | samarya-rājye || vājān | abhi | pavamāna | pra | gāhase ||9.110.2||
ajījanaḥ | hi | pavamāna | sūryam / vi-dhāre | śakmanā | payaḥ || go-jīrayā | raṁhamāṇaḥ | purandhyā ||9.110.3||
ajījanaḥ | amr̥ta | martyeṣu | ā / r̥tasya | dharman | amr̥tasya | cāruṇaḥ || sadā | asaraḥ | vājam | accha | sanisyadat ||9.110.4||
abhi-abhi | hi | śravasā | tatarditha / utsam | na | kam | cit | jana-pānam | akṣitam || śaryābhiḥ | na | bharamāṇaḥ | gabhastyoḥ ||9.110.5||
āt | īm | ke | cit | paśyamānāsaḥ | āpyam / vasu-rucaḥ | divyāḥ | abhi | anūṣata || vāram | na | devaḥ | savitā | vi | ūrṇute ||9.110.6||
//22//.

-rv_7:5/23-
tve iti | soma | prathamāḥ | vr̥kta-barhiṣaḥ / mahe | vājāya | śravase | dhiyam | dadhuḥ || saḥ | tvam | naḥ | vīra | vīryāya | codaya ||9.110.7||
divaḥ | pīyūṣam | pūrvyam | yat | ukthyam / mahaḥ | gāhāt | divaḥ | ā | niḥ | adhukṣata || indram | abhi | jāyamānam | sam | asvaran ||9.110.8||
adha | yat | ime iti | pavamāna | rodasī iti / imā | ca | viśvā | bhuvanā | abhi | majmanā || yūthe | na | niḥ-sthāḥ | vr̥ṣabhaḥ | vi | tiṣṭhase ||9.110.9||
somaḥ | punānaḥ | avyaye | vāre / śiśuḥ | na | krīḷan | pavamānaḥ | akṣāriti || sahasra-dhāraḥ | śata-vājaḥ | induḥ ||9.110.10||
eṣaḥ | punānaḥ | madhu-mān | r̥ta-vā / indrāya | induḥ | pavate | svāduḥ | ūrmiḥ || vāja-saniḥ | varivaḥ-vit | vayaḥ-dhāḥ ||9.110.11||
saḥ | pavasva | sahamānaḥ | pr̥tanyūn / sedhan | rakṣāṁsi | apa | duḥ-gahāṇi || su-āyudhaḥ | sasahvān | soma | śatrūn ||9.110.12||
//23//.

-rv_7:5/24- (rv_9,111)
ayā | rucā | hariṇyā | punānaḥ / viśvā | dveṣāṁsi | tarati | svayugva-bhiḥ / sūraḥ | na | svayugva-bhiḥ || dhārā | sutasya | rocate / punānaḥ | aruṣaḥ | hariḥ || viśvā | yat | rūpā | pari-yāti | r̥kva-bhiḥ / sapta-āsyebhiḥ | r̥kva-bhiḥ ||9.111.1||
tvam | tyat | paṇīnām | vidaḥ | vasu / sam | mātr̥-bhiḥ | marjayasi | sve | ā | dame / r̥tasya | dhīti-bhiḥ | dame || parā-vataḥ | na | sāma | tat / yatra | raṇanti | dhītayaḥ || tridhātu-bhiḥ | aruṣībhiḥ | vayaḥ | dadhe / rocamānaḥ | vayaḥ | dadhe ||9.111.2||
pūrvām | anu | pra-diśam | yāti | cekitat / sam | raśmi-bhiḥ | yatate | darśataḥ | rathaḥ / daivyaḥ | darśataḥ | rathaḥ || agman | ukthāni | pauṁsyā / indram | jaitrāya | harṣayan || vajraḥ | ca | yat | bhavathaḥ | anapa-cyutā / samat-su | anapa-cyutā ||9.111.3||
//24//.

-rv_7:5/25- (rv_9,112)
nānānam | vai | ūm̐ iti | naḥ | dhiyaḥ / vi | vratāni | janānām || takṣā | riṣṭam | rutam | bhiṣak / brahmā | sunvantam | icchati / indrāya | indo iti | pari | srava ||9.112.1||
jaratībhiḥ | oṣadhībhiḥ / parṇebhiḥ | śakunānām || kārmāraḥ | aśma-bhiḥ | dyu-bhiḥ / hiraṇya-vantam | icchati / indrāya | indo iti | pari | srava ||9.112.2||
kāruḥ | aham | tataḥ | bhiṣak / upala-prakṣiṇī | nanā || nānā-dhiyaḥ | vasu-yavaḥ / anu | gāḥ-iva | tasthima / indrāya | indo iti | pari | srava ||9.112.3||
aśvaḥ | voḷhā | su-kham | ratham / hasanām | upa-mantriṇaḥ || śepaḥ | romaṇ-vantau | bhedau / vāḥ | it | maṇḍūkaḥ | icchati / indrāya | indo iti | pari | srava ||9.112.4||
//25//.

-rv_7:5/26- (rv_9,113)
śaryaṇā-vati | somam / indraḥ | pibatu | vr̥tra-hā || balam | dadhānaḥ | ātmani / kariṣyan | vīryam | mahat / indrāya | indo iti | pari | srava ||9.113.1||
ā | pavasva | diśām | pate / ārjīkāt | soma | mīḍhvaḥ || r̥ta-vākena | satyena / śraddhayā | tapasā | sutaḥ / indrāya | indo iti | pari | srava ||9.113.2||
parjanya-vr̥ddham | mahiṣam / tam | sūryasya | duhitā | ā | abharat || tam | gandharvāḥ | prati | agr̥bhṇan / tam | some | rasam | ā | adadhuḥ / indrāya | indo iti | pari | srava ||9.113.3||
r̥tam | vadan | r̥ta-dyumna / satyam | vadan | satya-karman || śraddhām | vadan | soma | rājan / dhātrā | soma | pari-kr̥ta / indrāya | indo iti | pari | srava ||9.113.4||
satyam-ugrasya | br̥hataḥ / sam | sravanti | sam-sravāḥ || sam | yanti | rasinaḥ | rasāḥ / punānaḥ | brahmaṇā | hare / indrāya | indo iti | pari | srava ||9.113.5||
//26//.

-rv_7:5/27-
yatra | brahmā | pavamāna / chandasyām | vācam | vadan || grāvṇā | some | mahīyate / somena | ā-nandam | janayan / indrāya | indo iti | pari | srava ||9.113.6||
yatra | jyotiḥ | ajasram / yasmin | loke | svaḥ | hitam || tasmin | mām | dhehi | pavamāna / amr̥te | loke | akṣite / indrāya | indo iti | pari | srava ||9.113.7||
yatra | rājā | vaivasvataḥ / yatra | ava-rodhanam | divaḥ || yatra | amūḥ | yahvatīḥ | āpaḥ / tatra | mām | amr̥tam | kr̥dhi / indrāya | indo iti | pari | srava ||9.113.8||
yatra | anu-kāmam | caraṇam / tri-nāke | tri-dive | divaḥ || lokāḥ | yatra | jyotiṣmantaḥ / tatra | mām | amr̥tam | kr̥dhi | indrāya | indo iti | pari | srava ||9.113.9||
yatra | kāmāḥ | ni-kāmāḥ | ca / yatra | bradhnasya | viṣṭapam || svadhā | ca | yatra | tr̥ptiḥ | ca / tatra | mām | amr̥tam | kr̥dhi / indrāya | indo iti | pari | srava ||9.113.10||
yatra | ā-nandāḥ | ca | modāḥ | ca / mudaḥ | pra-mudaḥ | āsate || kāmasya | yatra | āptāḥ | kāmāḥ / tatra | mām | amr̥tam | kr̥dhi / indrāya | indo iti | pari | srava ||9.113.11||
//27//.

-rv_7:5/28- (rv_9,114)
yaḥ | indoḥ | pavamānasya / anu | dhāmāni | akramīt || tam | āhuḥ | su-prajāḥ | iti / yaḥ | te | soma | avidhat | manaḥ / indrāya | indo iti | pari | srava ||9.114.1||
r̥ṣe | mantra-kr̥tām | stomaiḥ / kaśyapa | ut-vardhayan | giraḥ || somam | namasya | rājānam / yaḥ | jajñe | vīrudhām | patiḥ / indrāya | indo iti | pari | srava ||9.114.2||
sapta | diśaḥ | nānā-sūryāḥ / sapta | hotāraḥ | r̥tvijaḥ || devāḥ | ādityāḥ | ye | sapta / tebhiḥ | soma | abhi | rakṣa | naḥ / indrāya | indo iti | pari | srava ||9.114.3||
yat | te | rājan | śr̥tam | haviḥ / tena | soma | abhi | rakṣa | naḥ || arāti-vā | mā | naḥ | tārīt / mo iti | ca | naḥ | kim | cana | āmamat / indrāya | indo iti | pari | srava ||9.114.4||
//28//.

Maṇḍala 10

-rv_7:5/29- (rv_10,1)
agre | br̥han | uṣasām | ūrdhvaḥ | asthāt / niḥ-jaganvān | tamasaḥ | jyotiṣā | ā | agāt || agniḥ | bhānunā | ruśatā | su-aṅgaḥ / ā | jātaḥ | viśvā | sadmāni | aprāḥ ||10.1.1||
saḥ | jātaḥ | garbhaḥ | asi | rodasyoḥ / agne | cāruḥ | vi-bhr̥taḥ | oṣadhīṣu || citraḥ | śiśuḥ | pari | tamāṁsi | aktūn / pra | mātr̥-bhyaḥ | adhi | kanikradat | gāḥ ||10.1.2||
viṣṇuḥ | itthā | paramam | asya | vidvān / jātaḥ | br̥han | abhi | pāti | tr̥tīyam || āsā | yat | asya | payaḥ | akrata | svam / sa-cetasaḥ | abhi | arcanti | atra ||10.1.3||
ataḥ | ūm̐ iti | tvā | pitu-bhr̥taḥ | janitrīḥ / anna-vr̥dham | prati | caranti | annaiḥ || tāḥ | īm | prati | eṣi | punaḥ | anya-rūpāḥ / asi | tvam | vikṣu | mānuṣīṣu | hotā ||10.1.4||
hotāram | citra-ratham | adhvarasya / yajñasya-yajñasya | ketum | ruśantam || prati-ardhim | devasya-devasya | mahnā / śriyā | tu | agnim | atithim | janānām ||10.1.5||
saḥ | tu | vastrāṇi | adha | peśanāni / vasānaḥ | agniḥ | nābhā | pr̥thivyāḥ || aruṣaḥ | jātaḥ | pade | iḷāyāḥ / puraḥ-hitaḥ | rājan | yakṣi | iha | devān ||10.1.6||
ā | hi | dyāvāpr̥thivī iti | agne | ubhe iti / sadā | putraḥ | na | mātarā | tatantha || pra | yāhi | accha | uśataḥ | yaviṣṭha / atha | ā | vaha | sahasya | iha | devān ||10.1.7||
//29//.

-rv_7:5/30- (rv_10,2)
piprīhi | devān | uśataḥ | yaviṣṭha / vidvān | r̥tūn | r̥tu-pate | yaja | iha || ye | daivyāḥ | r̥tvijaḥ | tebhiḥ | agne / tvam | hotr̥̄ṇām | asi | ā-yajiṣṭhaḥ ||10.2.1||
veṣi | hotram | uta | potram | janānām / mandhātā | asi | draviṇaḥ-dāḥ | r̥ta-vā || svāhā | vayam | kr̥ṇavāma | havīṁṣi / devaḥ | devān | yajatu | agniḥ | arhan ||10.2.2||
ā | devānām | api | panthām | aganma / yat | śaknavāma | tat | anu | pra-voḷhum || agniḥ | vidvān | saḥ | yajāt | saḥ | it | ūm̐ iti | hotā / saḥ | adhvarān | saḥ | r̥tūn | kalpayāti ||10.2.3||
yat | vaḥ | vayam | pra-mināma | vratāni / viduṣām | devāḥ | aviduḥ-tarāsaḥ || agniḥ | tat | viśvam | ā | pr̥ṇāti | vidvān / yebhiḥ | devān | r̥tu-bhiḥ | kalpayāti ||10.2.4||
yat | pāka-trā | manasā | dīna-dakṣāḥ / na | yajñasya | manvate | martyāsaḥ || agniḥ | tat | hotā | kratu-vit | vi-jānan / yajiṣṭhaḥ | devān | r̥tu-śaḥ | yajāti ||10.2.5||
viśveṣām | hi | adhvarāṇām | anīkam / citram | ketum | janitā | tvā | jajāna || saḥ | ā | yajasva | nr̥-vatīḥ | anu | kṣāḥ / spārhāḥ | iṣaḥ | kṣu-matīḥ | viśva-janyāḥ ||10.2.6||
yam | tvā | dyāvāpr̥thivī iti | yam | tvā | āpaḥ / tvaṣṭā | yam | tvā | su-janimā | jajāna || panthām | anu | pra-vidvān | pitr̥-yānam / dyu-mat | agne | sam-idhānaḥ | vi | bhāhi ||10.2.7||
//30//.

-rv_7:5/31- (rv_10,3)
inaḥ | rājan | aratiḥ | sam-iddhaḥ / raudraḥ | dakṣāya | susu-mān | adarśi || cikit | vi | bhāti | bhāsā | br̥hatā / asiknīm | eti | ruśatīm | apa-ajan ||10.3.1||
kr̥ṣṇām | yat | enīm | abhi | varpasā | bhūt / janayan | yoṣām | br̥hataḥ | pituḥ | jām || ūrdhvam | bhānum | sūryasya | stabhāyan / divaḥ | vasu-bhiḥ | aratiḥ | vi | bhāti ||10.3.2||
bhadraḥ | bhadrayā | sacamānaḥ | ā | agāt / svasāram | jāraḥ | abhi | eti | paścāt || su-praketaiḥ | dyu-bhiḥ | agniḥ | vi-tiṣṭhan / ruśat-bhiḥ | varṇaiḥ | abhi | rāmam | asthāt ||10.3.3||
asya | yāmāsaḥ | br̥hataḥ | na | vagnūn / indhānāḥ | agneḥ | sakhyuḥ | śivasya || īḍyasya | vr̥ṣṇaḥ | br̥hataḥ | su-āsaḥ / bhāmāsaḥ | yāman | aktavaḥ | cikitre ||10.3.4||
svanāḥ | na | yasya | bhāmāsaḥ | pavante / rocamānasya | br̥hataḥ | su-divaḥ || jyeṣṭhebhiḥ | yaḥ | tejiṣṭhaiḥ | krīḷumat-bhiḥ / varṣiṣṭhebhiḥ | bhānu-bhiḥ | nakṣati | dyām ||10.3.5||
asya | śuṣmāsaḥ | dadr̥śāna-paveḥ / jehamānasya | svanayan | niyut-bhiḥ || pratnebhiḥ | yaḥ | ruśat-bhiḥ | deva-tamaḥ / vi | rebhat-bhiḥ | aratiḥ | bhāti | vi-bhvā ||10.3.6||
saḥ | ā | vakṣi | mahi | naḥ | ā | ca | satsi / divaḥpr̥thivyoḥ | aratiḥ | yuvatyoḥ || agniḥ | su-tukaḥ | su-tukebhiḥ | aśvaiḥ / rabhasvat-bhiḥ | rabhasvān | ā | iha | gamyāḥ ||10.3.7||
//31//.

-rv_7:5/32- (rv_10,4)
pra | te | yakṣi | pra | te | iyarmi | manma / bhuvaḥ | yathā | vandyaḥ | naḥ | haveṣu || dhanvan-iva | pra-pā | asi | tvam | agne / iyakṣave | pūrave | pratna | rājan ||10.4.1||
yam | tvā | janāsaḥ | abhi | sam-caranti / gāvaḥ | uṣṇam-iva | vrajam | yaviṣṭha || dūtaḥ | devānām | asi | martyānām / antaḥ | mahān | carasi | rocanena ||10.4.2||
śiśum | na | tvā | jenyam | vardhayantī / mātā | bibharti | sacanasyamānā || dhanoḥ | adhi | pra-vatā | yāsi | haryan / jigīṣase | paśuḥ-iva | ava-sr̥ṣṭaḥ ||10.4.3||
mūrāḥ | amūra | na | vayam | cikitvaḥ / mahi-tvam | agne | tvam | aṅga | vitse || śaye | vavriḥ | carati | jihvayā | adan / rerihyate | yuvatim | viśpatiḥ | san ||10.4.4||
kū-cit | jāyate | sanayāsu | navyaḥ / vane | tasthau | palitaḥ | dhūma-ketuḥ || asnātā | āpaḥ | vr̥ṣabhaḥ | na | pra | veti / sa-cetasaḥ | yam | pra-nayanta | martāḥ ||10.4.5||
tanūtyajā-iva | taskarā | vanargū iti / raśanābhiḥ | daśa-bhiḥ | abhi | adhītām || iyam | te | agne | navyasī | manīṣā / yukṣva | ratham | na | śucayat-bhiḥ | aṅgaiḥ ||10.4.6||
brahma | ca | te | jāta-vedaḥ | namaḥ | ca / iyam | ca | gīḥ | sadam | it | vardhanī | bhūt || rakṣa | naḥ | agne | tanayāni | tokā / rakṣa | uta | naḥ | tanvaḥ | apra-yucchan ||10.4.7||
//32//.

-rv_7:5/33- (rv_10,5)
ekaḥ | samudraḥ | dharuṇaḥ | rayīṇām / asmat | hr̥daḥ | bhūri-janmā | vi | caṣṭe || sisakti | ūdhaḥ | niṇyoḥ | upa-sthe / utsasya | madhye | ni-hitam | padam | veriti veḥ ||10.5.1||
samānam | nīḷam | vr̥ṣaṇaḥ | vasānāḥ / sam | jagmire | mahiṣāḥ | arvatībhiḥ || r̥tasya | padam | kavayaḥ | ni | pānti / guhā | nāmāni | dadhire | parāṇi ||10.5.2||
r̥tayinī ityr̥ta-yinī | māyinī iti | sam | dadhāte iti / mitvā | śiśum | jajñatuḥ | vardhayantī iti || viśvasya | nābhim | carataḥ | dhruvasya / kaveḥ | cit | tantum | manasā | vi-yantaḥ ||10.5.3||
r̥tasya | hi | vartanayaḥ | su-jātam / iṣaḥ | vājāya | pra-divaḥ | sacante || adhīvāsam | rodasī iti | vavasāne iti / ghr̥taiḥ | annaiḥ | vavr̥dhāte iti | madhūnām ||10.5.4||
sapta | svasr̥̄ḥ | aruṣīḥ | vāvaśānaḥ / vidvān | madhvaḥ | ut | jabhāra | dr̥śe | kam || antaḥ | yeme | antarikṣe | purā-jāḥ / icchan | vavrim | avidat | pūṣaṇasya ||10.5.5||
sapta | maryādāḥ | kavayaḥ | tatakṣuḥ / tāsām | ekām | it | abhi | aṁhuraḥ | gāt || āyoḥ | ha | skambhaḥ | upa-masya | nīḷe / pathām | vi-sarge | dharuṇeṣu | tasthau ||10.5.6||
asat | ca | sat | ca | parame | vi-oman / dakṣasya | janman | aditeḥ | upa-sthe || agniḥ | ha | naḥ | prathama-jāḥ | r̥tasya / pūrve | āyuni | vr̥ṣabhaḥ | ca | dhenuḥ ||10.5.7||
//33//.

-rv_7:6/1- (rv_10,6)
ayam | saḥ | yasya | śarman | avaḥ-bhiḥ / agneḥ | edhate | jaritā | abhiṣṭau || jyeṣṭhebhiḥ | yaḥ | bhānu-bhiḥ | r̥ṣūṇām / pari-eti | pari-vītaḥ | vibhā-vā ||10.6.1||
yaḥ | bhānu-bhiḥ | vibhā-vā | vi-bhāti / agniḥ | devebhiḥ | r̥ta-vā | ajasraḥ || ā | yaḥ | vivāya | sakhyā | sakhi-bhyaḥ / apari-hvr̥taḥ | atyaḥ | na | saptiḥ ||10.6.2||
īśe | yaḥ | viśvasyāḥ | deva-vīteḥ / īśe | viśva-āyuḥ | uṣasaḥ | vi-uṣṭau || ā | yasmin | manā | havīṁṣi | agnau / ariṣṭa-rathaḥ | skabhnāti | śūṣaiḥ ||10.6.3||
śūṣebhiḥ | vr̥dhaḥ | juṣāṇaḥ | arkaiḥ / devān | accha | raghu-patvā | jagāti || mandraḥ | hotā | saḥ | juhvā | yajiṣṭhaḥ / sam-miślaḥ | agniḥ | ā | jigharti | devān ||10.6.4||
tam | usrām | indram | na | rejamānam / agnim | gīḥ-bhiḥ | namaḥ-bhiḥ | ā | kr̥ṇudhvam || ā | yam | viprāsaḥ | mati-bhiḥ | gr̥ṇanti / jāta-vedasam | juhvam | sahānām ||10.6.5||
sam | yasmin | viśvā | vasūni | jagmuḥ / vāje | na | aśvāḥ | sapti-vantaḥ | evaiḥ || asme iti | ūtīḥ | indravāta-tamāḥ / arvācīnāḥ | agne | ā | kr̥ṇuṣva ||10.6.6||
adha | hi | agne | mahnā | ni-sadya / sadyaḥ | jajñānaḥ | havyaḥ | babhūtha || tam | te | devāsaḥ | anu | ketam | āyan / adha | avardhanta | prathamāsaḥ | ūmāḥ ||10.6.7||
//1//.

-rv_7:6/2- (rv_10,7)
svasti | naḥ | divaḥ | agne | pr̥thivyāḥ / viśva-āyuḥ | dhehi | yajathāya | deva || sacemahi | tava | dasma | pra-ketaiḥ / uruṣya | naḥ | uru-bhiḥ | deva | śaṁsaiḥ ||10.7.1||
imāḥ | agne | matayaḥ | tubhyam | jātāḥ / gobhiḥ | aśvaiḥ | abhi | gr̥ṇanti | rādhaḥ || yadā | te | martaḥ | anu | bhogam | ānaṭ / vaso iti | dadhānaḥ | mati-bhiḥ | su-jāta ||10.7.2||
agnim | manye | pitaram | agnim | āpim / agnim | bhrātaram | sadam | it | sakhāyam || agneḥ | anīkam | br̥hataḥ | saparyam / divi | śukram | yajatam | sūryasya ||10.7.3||
sidhrāḥ | agne | dhiyaḥ | asme iti | sanutrīḥ / yam | trāyase | dame | ā | nitya-hotā || r̥ta-vā | saḥ | rohit-aśvaḥ | puru-kṣuḥ / dyu-bhiḥ | asmai | aha-bhiḥ | vāmam | astu ||10.7.4||
dyu-bhiḥ | hitam | mitram-iva | pra-yogam / pratnam | r̥tvijam | adhvarasya | jāram || bāhu-bhyām | agnim | āyavaḥ | ajananta / vikṣu | hotāram | ni | asādayanta ||10.7.5||
svayam | yajasva | divi | deva | devān / kim | te | pākaḥ | kr̥ṇavat | apra-cetāḥ || yathā | ayajaḥ | r̥tu-bhiḥ | deva | devān / eva | yajasva | tanvam | su-jāta ||10.7.6||
bhava | naḥ | agne | avitā | uta | gopāḥ / bhava | vayaḥ-kr̥t | uta | naḥ | vayaḥ-dhāḥ || rāsva | ca | naḥ | su-mahaḥ | havya-dātim / trāsva | uta | naḥ | tanvaḥ | apra-yucchan ||10.7.7||
//2//.

-rv_7:6/3- (rv_10,8)
pra | ketunā | br̥hatā | yāti | agniḥ / ā | rodasī iti | vr̥ṣabhaḥ | roravīti || divaḥ | cit | antān | upa-mān | ut | ānaṭ / apām | upa-sthe | mahiṣaḥ | vavardha ||10.8.1||
mumoda | garbhaḥ | vr̥ṣabhaḥ | kakut-mān / asremā | vatsaḥ | śimī-vān | arāvīt || saḥ | deva-tāti | ut-yatāni | kr̥ṇvan / sveṣu | kṣayeṣu | prathamaḥ | jigāti ||10.8.2||
ā | yaḥ | mūrdhānam | pitroḥ | arabdha / ni | adhvare | dadhire | sūraḥ | arṇaḥ || asya | patman | aruṣīḥ | aśva-budhnāḥ / r̥tasya | yonau | tanvaḥ | juṣanta ||10.8.3||
uṣaḥ-uṣaḥ | hi | vaso iti | agram | eṣi / tvam | yamayoḥ | abhavaḥ | vibhā-vā || r̥tāya | sapta | dadhiṣe | padāni / janayan | mitram | tanve | svāyai ||10.8.4||
bhuvaḥ | cakṣuḥ | mahaḥ | r̥tasya | gopāḥ / bhuvaḥ | varuṇaḥ | yat | r̥tāya | veṣi || bhuvaḥ | apām | napāt | jāta-vedaḥ / bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ ||10.8.5||
//3//.

-rv_7:6/4-
bhuvaḥ | yajñasya | rajasaḥ | ca | netā / yatra | niyut-bhiḥ | sacase | śivābhiḥ || divi | mūrdhānam | dadhiṣe | svaḥ-sām / jihvām | agne | cakr̥ṣe | havya-vāham ||10.8.6||
asya | tritaḥ | kratunā | vavre | antaḥ / icchan | dhītim | pituḥ | evaiḥ | parasya || sacasyamānaḥ | pitroḥ | upa-sthe / jāmi | bruvāṇaḥ | āyudhāni | veti ||10.8.7||
saḥ | pitryāṇi | āyudhāni | vidvān / indra-iṣitaḥ | āptyaḥ | abhi | ayudhyat || tri-śīrṣāṇam | sapta-raśmim | jaghanvān / tvāṣṭrasya | cit | niḥ | sasr̥je | tritaḥ | gāḥ ||10.8.8||
bhūri | it | indraḥ | ut-inakṣantam | ojaḥ / ava | abhinat | sat-patiḥ | manyamānam || tvāṣṭrasya | cit | viśva-rūpasya | gonām / ā-cakrāṇaḥ | trīṇi | śīrṣā | parā | vargiti vark ||10.8.9||
//4//.

-rv_7:6/5- (rv_10,9)
āpaḥ | hi | stha | mayaḥ-bhuvaḥ / tāḥ | naḥ | ūrje | dadhātana || mahe | raṇāya | cakṣase ||10.9.1||
yaḥ | vaḥ | śiva-tamaḥ | rasaḥ / tasya | bhājayata | iha | naḥ || uśatīḥ-iva | mātaraḥ ||10.9.2||
tasmai | aram | gamāma | vaḥ / yasya | kṣayāya | jinvatha || āpaḥ | janayatha | ca | naḥ ||10.9.3||
śam | naḥ | devīḥ | abhiṣṭaye / āpaḥ | bhavantu | pītaye || śam | yoḥ | abhi | sravantu | naḥ ||10.9.4||
īśānāḥ | vāryāṇām / kṣayantīḥ | carṣaṇīnām || apaḥ | yācāmi | bheṣajam ||10.9.5||
ap-su | me | somaḥ | abravīt / antaḥ | viśvāni | bheṣajā || agnim | ca | viśva-śaṁbhuvam ||10.9.6||
āpaḥ | pr̥ṇīta | bheṣajam / varūtham | tanve | mama || jyok | ca | sūryam | dr̥śe ||10.9.7||
idam | āpaḥ | pra | vahata / yat | kim | ca | duḥ-itam | mayi || yat | vā | aham | abhi-dudroha / yat | vā | śepe | uta | anr̥tam ||10.9.8||
āpaḥ | adya | anu | acāriṣam / rasena | sam | agasmahi || payasvān | agne | ā | gahi / tam | mā | sam | sr̥ja | varcasā ||10.9.9||
//5//.

-rv_7:6/6- (rv_10,10)
o iti | cit | sakhāyam | sakhyā | vavr̥tyām / tiraḥ | puru | cit | arṇavam | jaganvān || pituḥ | napātam | ā | dadhīta | vedhāḥ / adhi | kṣami | pra-taram | dīdhyānaḥ ||10.10.1||
na | te | sakhā | sakhyam | vaṣṭi | etat / sa-lakṣmā | yat | viṣu-rūpā | bhavāti || mahaḥ | putrāsaḥ | asurasya | vīrāḥ / divaḥ | dhartāraḥ | urviyā | pari | khyan ||10.10.2||
uśanti | gha | te | amr̥tāsaḥ | etat / ekasya | cit | tyajasam | martyasya || ni | te | manaḥ | manasi | dhāyi | asme iti / janyuḥ | patiḥ | tanvam | ā | viviśyāḥ ||10.10.3||
na | yat | purā | cakr̥ma | kat | ha | nūnam / r̥tā | vadantaḥ | anr̥tam | rapema || gandharvaḥ | ap-su | apyā | ca | yoṣā / sā | naḥ | nābhiḥ | paramam | jāmi | tat | nau ||10.10.4||
garbhe | nu | nau | janitā | daṁpatī iti dam-patī | kaḥ / devaḥ | tvaṣṭā | savitā | viśva-rūpaḥ || nakiḥ | asya | pra | minanti | vratāni / veda | nau | asya | pr̥thivī | uta | dyauḥ ||10.10.5||
//6//.

-rv_7:6/7-
kaḥ | asya | veda | prathamasya | ahnaḥ / kaḥ | īm | dadarśa | kaḥ | iha | pra | vocat || br̥hat | mitrasya | varuṇasya | dhāma / kat | ūm̐ iti | bravaḥ | āhanaḥ | vīcyā | nr̥̄n ||10.10.6||
yamasya | mā | yamyam | kāmaḥ | ā | agan / samāne | yonau | saha-śeyyāya || jāyā-iva | patye | tanvam | riricyām / vi | cit | vr̥heva | rathyā-iva | cakrā ||10.10.7||
na | tiṣṭhanti | na | ni | miṣanti | ete / devānām | spaśaḥ | iha | ye | caranti || anyena | mat | āhanaḥ | yāhi | tūyam / tena | vi | vr̥ha | rathyā-iva | cakrā ||10.10.8||
rātrībhiḥ | asmai | aha-bhiḥ | daśasyet / sūryasya | cakṣuḥ | muhuḥ | ut | mimīyāt || divā | pr̥thivyā | mithunā | sabandhū iti sa-bandhū / yamīḥ | yamasya | bibhr̥yāt | ajāmi ||10.10.9||
ā | gha | tā | gacchān | ut-tarā | yugāni / yatra | jāmayaḥ | kr̥ṇavan | ajāmi || upa | barbr̥hi | vr̥ṣabhāya | bāhum / anyam | icchasva | su-bhage | patim | mat ||10.10.10||
//7//.

-rv_7:6/8-
kim | bhrātā | asat | yat | anātham | bhavāti / kim | ūm̐ iti | svasā | yat | niḥ-r̥tiḥ | ni-gacchāt || kāma-mūtā | bahu | etat | rapāmi / tanvā | me | tanvam | sam | pipr̥gdhi ||10.10.11||
na | vai | ūm̐ iti | te | tanvā | tanvam | sam | papr̥cyām / pāpam | āhuḥ | yaḥ | svasāram | ni-gacchāt || anyena | mat | pra-mudaḥ | kalpayasva / na | te | bhrātā | su-bhage | vaṣṭi | etat ||10.10.12||
bataḥ | bata | asi | yama | na | eva | te / manaḥ | hr̥dayam | ca | avidāma || anyā | kila | tvām | kakṣyā-iva | yuktam / pari | svajāte | libujā-iva | vr̥kṣam ||10.10.13||
anyam | ūm̐ iti | su | tvam | yami | anyaḥ | ūm̐ iti | tvām / pari | svajāte | libujā-iva | vr̥kṣam || tasya | vā | tvam | manaḥ | iccha | saḥ | vā | tava / adha | kr̥ṇuṣva | sam-vidam | su-bhadrām ||10.10.14||
//8//.

-rv_7:6/9- (rv_10,11)
vr̥ṣā | vr̥ṣṇe | duduhe | dohasā | divaḥ / payāṁsi | yahvaḥ | aditeḥ | adābhyaḥ || viśvam | saḥ | veda | varuṇaḥ | yathā | dhiyā / saḥ | yajñiyaḥ | yajatu | yajñiyān | r̥tūn ||10.11.1||
rapat | gandharvīḥ | apyā | ca | yoṣaṇā / nadasya | nāde | pari | pātu | me | manaḥ || iṣṭasya | madhye | aditiḥ | ni | dhātu | naḥ / bhrātā | naḥ | jyeṣṭhaḥ | prathamaḥ | vi | vocati ||10.11.2||
so iti | cit | nu | bhadrā | kṣu-matī | yaśasvatī / uṣāḥ | uvāsa | manave | svaḥ-vatī || yat | īm | uśantam | uśatām | anu | kratum | agnim | hotāram | vidathāya | jījanan ||10.11.3||
adha | tyam | drapsam | vi-bhvam | vi-cakṣaṇam / viḥ | ā | abharat | iṣitaḥ | śyenaḥ | adhvare || yadi | viśaḥ | vr̥ṇate | dasmam | āryāḥ / agnim | hotāram | adha | dhīḥ | ajāyata ||10.11.4||
sadā | asi | raṇvaḥ | yavasā-iva | puṣyate / hotrābhiḥ | agne | manuṣaḥ | su-adhvaraḥ || viprasya | vā | yat | śaśamānaḥ | ukthyam / vājam | sasa-vān | upa-yāsi | bhūri-bhiḥ ||10.11.5||
//9//.

-rv_7:6/10-
ut | īraya | pitarā | jāraḥ | ā | bhagam / iyakṣati | haryataḥ | hr̥ttaḥ | iṣyati || vivakti | vahniḥ | su-apasyate | makhaḥ / taviṣyate | asuraḥ | vepate | matī ||10.11.6||
yaḥ | te | agne | su-matim | martaḥ | akṣat / sahasaḥ | sūno iti | ati | saḥ | pra | śr̥ṇve || iṣam | dadhānaḥ | vahamānaḥ | aśvaiḥ / ā | saḥ | dyu-mān | ama-vān | bhūṣati | dyūn ||10.11.7||
yat | agne | eṣā | sam-itiḥ | bhavāti / devī | deveṣu | yajatā | yajatra || ratnā | ca | yat | vi-bhajāsi | svadhā-vaḥ / bhāgam | naḥ | atra | vasu-mantam | vītāt ||10.11.8||
śrudhi | naḥ | agne | sadane | sadha-sthe / yukṣva | ratham | amr̥tasya | dravitnum || ā | naḥ | vaha | rodasī iti | devaputre iti deva-putre / mākiḥ | devānām | apa | bhūḥ | iha | syāḥ ||10.11.9||
//10//.

-rv_7:6/11- (rv_10,12)
dyāvā | ha | kṣāmā | prathame iti | r̥tena / abhi-śrāve | bhavataḥ | satya-vācā || devaḥ | yat | martān | yajathāya | kr̥ṇvan / sīdat | hotā | pratyaṅ | svam | asum | yan ||10.12.1||
devaḥ | devān | pari-bhūḥ | r̥tena / vaha | naḥ | havyam | prathamaḥ | cikitvān || dhūma-ketuḥ | sam-idhā | bhāḥ-r̥jīkaḥ / mandraḥ | hotā | nityaḥ | vācā | yajīyān ||10.12.2||
svāvr̥k | devasya | amr̥tam | yadi | goḥ / ataḥ | jātāsaḥ | dhārayante | urvī iti || viśve | devāḥ | anu | tat | te | yajuḥ | guḥ / duhe | yat | enī | divyam | ghr̥tam | vāriti vāḥ ||10.12.3||
arcāmi | vām | vardhāya | apaḥ | ghr̥tasnū iti ghr̥ta-snū / dyāvābhūmī iti | śr̥ṇutam | rodasī iti | me || ahā | yat | dyāvaḥ | asu-nītim | ayan / madhvā | naḥ | atra | pitarā | śiśītām ||10.12.4||
kim | svit | naḥ | rājā | jagr̥he | kat | asya / ati | vratam | cakr̥ma | kaḥ | vi | veda || mitraḥ | cit | hi | sma | juhurāṇaḥ | devān / ślokaḥ | na | yātām | api | vājaḥ | asti ||10.12.5||
//11//.

-rv_7:6/12-
duḥ-mantu | atra | amr̥tasya | nāma / sa-lakṣmā | yat | viṣu-rūpā | bhavāti || yamasya | yaḥ | manavate | su-mantu / agne | tam | r̥ṣva | pāhi | apra-yucchan ||10.12.6||
yasmin | devāḥ | vidathe | mādayante / vivasvataḥ | sadane | dhārayante || sūrye | jyotiḥ | adadhuḥ | māsi | aktūn / pari | dyotanim | carataḥ | ajasrā ||10.12.7||
yasmin | devāḥ | manmani | sam-caranti / apīcye | na | vayam | asya | vidma || mitraḥ | naḥ | atra | aditiḥ | anāgān / savitā | devaḥ | varuṇāya | vocat ||10.12.8||
śrudhi | naḥ | agne | sadane | sadha-sthe / yukṣva | ratham | amr̥tasya | dravitnum || ā | naḥ | vaha | rodasī iti | devaputre iti deva-putre / mākiḥ | devānām | apa | bhūḥ | iha | syāḥ ||10.12.9||
//12//.

-rv_7:6/13- (rv_10,13)
yuje | vām | brahma | pūrvyam | namaḥ-bhiḥ / vi | ślokaḥ | etu | pathyā-iva | sūreḥ || śr̥ṇvantu | viśve | amr̥tasya | putrāḥ / ā | ye | dhāmāni | divyāni | tasthuḥ ||10.13.1||
yame iveti yame-iva | yatamāne iti | yat | aitam / pra | vām | bharan | mānuṣāḥ | deva-yantaḥ || ā | sīdatam | svam | ūm̐ iti | lokam | vidāne iti / svāsasthe iti su-āsasthe | bhavatam | indave | naḥ ||10.13.2||
pañca | padāni | rupaḥ | anu | aroham / catuḥ-padīm | anu | emi | vratena || akṣareṇa | prati | mime | etām / r̥tasya | nābhau | adhi | sam | punāmi ||10.13.3||
devebhyaḥ | kam | avr̥ṇīta | mr̥tyum / pra-jāyai | kam | amr̥tam | na | avr̥ṇīta || br̥haspatim | yajñam | akr̥ṇvata | r̥ṣim / priyām | yamaḥ | tanvam | pra | arirecīt ||10.13.4||
sapta | kṣaranti | śiśave | marutvate / pitre | putrāsaḥ | api | avīvatan | r̥tam || ubhe iti | it | asya | ubhayasya | rājataḥ / ubhe iti | yatete iti | ubhayasya | puṣyataḥ ||10.13.5||
//13//.

-rv_7:6/14- (rv_10,14)
pareyi-vāṁsam | pra-vataḥ | mahīḥ | anu / bahu-bhyaḥ | panthām | anu-paspaśānam || vaivasvatam | sam-gamanam | janānām / yamam | rājānam | haviṣā | duvasya ||10.14.1||
yamaḥ | naḥ | gātum | prathamaḥ | viveda / na | eṣā | gavyūtiḥ | apa-bhartavai | ūm̐ iti || yatra | naḥ | pūrve | pitaraḥ | parā-īyuḥ / enā | jajñānāḥ | pathyāḥ | anu | svāḥ ||10.14.2||
mātalī | kavyaiḥ | yamaḥ | aṅgiraḥ-bhiḥ / br̥haspatiḥ | r̥kva-bhiḥ | vavr̥dhānaḥ || yān | ca | devāḥ | vavr̥dhuḥ | ye | ca | devān / svāhā | anye | svadhayā | anye | madanti ||10.14.3||
imam | yama | pra-staram | ā | hi | sīda / aṅgiraḥ-bhiḥ | pitr̥-bhiḥ | sam-vidānaḥ || ā | tvā | mantrāḥ | kavi-śastāḥ | vahantu / enā | rājan | haviṣā | mādayasva ||10.14.4||
aṅgiraḥ-bhiḥ | ā | gahi | yajñiyebhiḥ / yama | vairūpaiḥ | iha | mādayasva || vivasvantam | huve | yaḥ | pitā | te / asmin | yajñe | barhiṣi | ā | ni-sadya ||10.14.5||
//14//.

-rv_7:6/15-
aṅgirasaḥ | naḥ | pitaraḥ | nava-gvāḥ / atharvāṇaḥ | bhr̥gavaḥ | somyāsaḥ || teṣām | vayam | su-matau | yajñiyānām / api | bhadre | saumanase | syāma ||10.14.6||
pra | ihi | pra | ihi | pathi-bhiḥ | pūrvyebhiḥ / yatra | naḥ | pūrve | pitaraḥ | parā-īyuḥ || ubhā | rājānā | svadhayā | madantā / yamam | paśyāsi | varuṇam | ca | devam ||10.14.7||
sam | gacchasva | pitr̥-bhiḥ | sam | yamena / iṣṭāpūrtena | parame | vi-oman || hitvāya | avadyam | punaḥ | astam | ā | ihi / sam | gacchasva | tanvā | su-varcāḥ ||10.14.8||
apa | ita | vi | ita | vi | ca | sarpata | ataḥ / asmai | etam | pitaraḥ | lokam | akran || ahaḥ-bhiḥ | at-bhiḥ | aktu-bhiḥ | vi-aktam / yamaḥ | dadāti | ava-sānam | asmai ||10.14.9||
ati | drava | sārameyau | śvānau / catuḥ-akṣau | śabalau | sādhunā | pathā || atha | pitr̥̄n | su-vidatrān | upa | ihi / yamena | ye | sadha-mādam | madanti ||10.14.10||
//15//.

-rv_7:6/16-
yau | te | śvānau | yama | rakṣitārau / catuḥ-akṣau | pathirakṣī iti pathi-rakṣī | nr̥-cakṣasau || tābhyām | enam | pari | dehi | rājan / svasti | ca | asmai | anamīvam | ca | dhehi ||10.14.11||
uru-nasau | asu-tr̥pau | udumbalau / yamasya | dūtau | carataḥ | janān | anu || tau | asmabhyam | dr̥śaye | sūryāya / punaḥ | dātām | asum | adya | iha | bhadram ||10.14.12||
yamāya | somam | sunuta / yamāya | juhuta | haviḥ || yamam | ha | yajñaḥ | gacchati / agni-dūtaḥ | aram-kr̥taḥ ||10.14.13||
yamāya | ghr̥ta-vat | haviḥ / juhota | pra | ca | tiṣṭhata || saḥ | naḥ | deveṣu | ā | yamat / dīrgham | āyuḥ | pra | jīvase ||10.14.14||
yamāya | madhumat-tamam / rājñe | havyam | juhotana || idam | namaḥ | r̥ṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ / pathikr̥t-bhyaḥ ||10.14.15||
tri-kadrukebhiḥ | patati / ṣaṭ | urvīḥ | ekam | it | br̥hat || tri-stup | gāyatrī | chandāṁsi / sarvā | tā | yame | ā-hitā ||10.14.16||
//16//.

-rv_7:6/17- (rv_10,15)
ut | īratām | avare | ut | parāsaḥ / ut | madhyamāḥ | pitaraḥ | somyāsaḥ || asum | ye | īyuḥ | avr̥kāḥ | r̥ta-jñāḥ / te | naḥ | avantu | pitaraḥ | haveṣu ||10.15.1||
idam | pitr̥-bhyaḥ | namaḥ | astu | adya / ye | pūrvāsaḥ | ye | uparāsaḥ | īyuḥ || ye | pārthive | rajasi | ā | ni-sattāḥ / ye | vā | nūnam | su-vr̥janāsu | vikṣu ||10.15.2||
ā | aham | pitr̥̄n | su-vidatrān | avitsi / napātam | ca | vi-kramaṇam | ca | viṣṇoḥ || barhi-sadaḥ | ye | svadhayā | sutasya / bhajanta | pitvaḥ | te | iha | ā-gamiṣṭhāḥ ||10.15.3||
barhi-sadaḥ | pitaraḥ | ūtī | arvāk / imā | vaḥ | havyā | cakr̥ma | juṣadhvam || te | ā | gata | avasā | śam-tamena / atha | naḥ | śam | yoḥ | arapaḥ | dadhāta ||10.15.4||
upa-hūtāḥ | pitaraḥ | somyāsaḥ / barhiṣyeṣu | ni-dhiṣu | priyeṣu || te | ā | gamantu | te | iha | śruvantu | adhi | bruvantu | te | avantu | asmān ||10.15.5||
//17//.

-rv_7:6/18-
ā-acya | jānu | dakṣiṇataḥ | ni-sadya / imam | yajñam | abhi | gr̥ṇīta | viśve || mā | hiṁsiṣṭa | pitaraḥ | kena | cit | naḥ / yat | vaḥ | āgaḥ | puruṣatā | karāma ||10.15.6||
āsīnāsaḥ | aruṇīnām | upa-sthe / rayim | dhatta | dāśuṣe | martyāya || putrebhyaḥ | pitaraḥ | tasya | vasvaḥ / pra | yacchata | te | iha | ūrjam | dadhāta ||10.15.7||
ye | naḥ | pūrve | pitaraḥ | somyāsaḥ / anu-ūhire | soma-pītham | vasiṣṭhāḥ || tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṁṣi / uśan | uśat-bhiḥ | prati-kāmam | attu ||10.15.8||
ye | tatr̥ṣuḥ | deva-trā | jehamānāḥ / hotrā-vidaḥ | stoma-taṣṭāsaḥ | arkaiḥ || ā | agne | yāhi | su-vidatrebhiḥ | arvāṅ / satyaiḥ | kavyaiḥ | pitr̥-bhiḥ | gharmasat-bhiḥ ||10.15.9||
ye | satyāsaḥ | haviḥ-adaḥ | haviḥ-pāḥ / indreṇa | devaiḥ | sa-ratham | dadhānāḥ || ā | agne | yāhi | sahasram | deva-vandaiḥ / paraiḥ | pūrvaiḥ | pitr̥-bhiḥ | gharmasat-bhiḥ ||10.15.10||
//18//.

-rv_7:6/19-
agni-svāttāḥ | pitaraḥ | ā | iha | gacchata / sadaḥ-sadaḥ | sadata | su-pranītayaḥ || atta | havīṁṣi | pra-yatāni | barhiṣi / atha | rayim | sarva-vīram | dadhātana ||10.15.11||
tvam | agne | īḷitaḥ | jāta-vedaḥ / avāṭ | havyāni | surabhīṇi | kr̥tvī || pra | adāḥ | pitr̥-bhyaḥ | svadhayā | te | akṣan / addhi | tvam | deva | pra-yatā | havīṁṣi ||10.15.12||
ye | ca | iha | pitaraḥ | ye | ca | na | iha / yān | ca | vidma | yān | ūm̐ iti | ca | na | pra-vidma || tvam | vettha | yati | te | jāta-vedaḥ / svadhābhiḥ | yajñam | su-kr̥tam | juṣasva ||10.15.13||
ye | agni-dagdhāḥ | ye | anagni-dagdhāḥ / madhye | divaḥ | svadhayā | mādayante || tebhiḥ | sva-rāṭ | asu-nītim | etām / yathā-vaśam | tanvam | kalpayasva ||10.15.14||
//19//.

-rv_7:6/20- (rv_10,16)
mā | enam | agne | vi | dahaḥ | mā | abhi | śocaḥ / mā | asya | tvacam | cikṣipaḥ | mā | śarīram || yadā | śr̥tam | kr̥ṇavaḥ | jāta-vedaḥ / atha | īm | enam | pra | hiṇutāt | pitr̥-bhyaḥ ||10.16.1||
śr̥tam | yadā | karasi | jāta-vedaḥ / atha | īm | enam | pari | dattāt | pitr̥-bhyaḥ || yadā | gacchāti | asu-nītim | etām / atha | devānām | vaśa-nīḥ | bhavāti ||10.16.2||
sūryam | cakṣuḥ | gacchatu | vātam | ātmā / dyām | ca | gaccha | pr̥thivīm | ca | dharmaṇā || apaḥ | vā | gaccha | yadi | tatra | te | hitam / oṣadhīṣu | prati | tiṣṭha | śarīraiḥ ||10.16.3||
ajaḥ | bhāgaḥ | tapasā | tam | tapasva / tam | te | śociḥ | tapatu | tam | te | arciḥ || yāḥ | te | śivāḥ | tanvaḥ | jāta-vedaḥ / tābhiḥ | vaha | enam | su-kr̥tām | ūm̐ iti | lokam ||10.16.4||
ava | sr̥ja | punaḥ | agne | pitr̥-bhyaḥ / yaḥ | te | ā-hutaḥ | carati | svadhābhiḥ || āyuḥ | vasānaḥ | upa | vetu | śeṣaḥ / sam | gacchatām | tanvā | jāta-vedaḥ ||10.16.5||
//20//.

-rv_7:6/21-
yat | te | kr̥ṣṇaḥ | śakunaḥ | ā-tutoda / pipīlaḥ | sarpaḥ | uta | vā | śvāpadaḥ || agniḥ | tat | viśva-at | agadam | kr̥ṇotu / somaḥ | ca | yaḥ | brāhmaṇān | ā-viveśa ||10.16.6||
agneḥ | varma | pari | gobhiḥ | vyayasva / sam | pra | ūṇuṣva | pīvasā | medasā | ca || na | it | tvā | dhr̥ṣṇuḥ | harasā | jarhr̥ṣāṇaḥ / dadhr̥k | vi-dhakṣyan | pari-aṅkhayāte ||10.16.7||
imam | agne | camasam | mā | vi | jihvaraḥ / priyaḥ | devānām | uta | somyānām || eṣaḥ | yaḥ | camasaḥ | deva-pānaḥ / tasmin | devāḥ | amr̥tāḥ | mādayante ||10.16.8||
kravya-adam | agnim | pra | hiṇomi | dūram / yama-rājñaḥ | gacchatu | ripra-vāhaḥ || iha | eva | ayam | itaraḥ | jāta-vedāḥ / devebhyaḥ | havyam | vahatu | pra-jānan ||10.16.9||
yaḥ | agniḥ | kravya-at | pra-viveśa | vaḥ | gr̥ham / imam | paśyan | itaram | jāta-vedasam || tam | harāmi | pitr̥-yajñāya | devam / saḥ | gharmam | invāt | parame | sadha-sthe ||10.16.10||
//21//.

-rv_7:6/22-
yaḥ | agniḥ | kravya-vāhanaḥ / pitr̥̄n | yakṣat | r̥ta-vr̥dhaḥ || pra | it | ūm̐ iti | havyāni | vocati / devebhyaḥ | ca | pitr̥-bhyaḥ | ā ||10.16.11||
uśantaḥ | tvā | ni | dhīmahi / uśantaḥ | sam | idhīmahi || uśan | uśataḥ | ā | vaha / pitr̥̄n | haviṣe | attave ||10.16.12||
yam | tvam | agne | sam-adahaḥ / tam | ūm̐ iti | niḥ | vāpaya | punariti || kiyāmbu | atra | rohatu / pāka-dūrvā | vi-alkaśā ||10.16.13||
śītike | śītikā-vati | hlādike | hlādikā-vati /| maṇḍūkyā | su | sam | gamaḥ / imam | su | agnim | harṣaya ||10.16.14||
//22//.

-rv_7:6/23- (rv_10,17)
tvaṣṭā | duhitre | vahatum | kr̥ṇoti / iti | idam | viśvam | bhuvanam | sam | eti || yamasya | mātā | pari-uhyamānā / mahaḥ | jāyā | vivasvataḥ | nanāśa ||10.17.1||
apa | agūhan | amr̥tām | martyebhyaḥ / kr̥tvī | sa-varṇām | adaduḥ | vivasvate || uta | aśvinau | abharat | yat | tat | āsīt / ajahāt | ūm̐ iti | dvā | mithunā | saraṇyūḥ ||10.17.2||
pūṣā | tvā | itaḥ | cyavayatu | pra | vidvān / anaṣṭa-paśuḥ | bhuvanasya | gopāḥ || saḥ | tvā | etebhyaḥ | pari | dadat | pitr̥-bhyaḥ / agniḥ | devebhyaḥ | su-vidatriyebhyaḥ ||10.17.3||
āyuḥ | viśva-āyuḥ | pari | pāsati | tvā / pūṣā | tvā | pātu | pra-pathe | purastāt || yatra | āsate | su-kr̥taḥ | yatra | te | yayuḥ / tatra | tvā | devaḥ | savitā | dadhātu ||10.17.4||
pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ / saḥ | asmān | abhaya-tamena | neṣat || svasti-dāḥ | āghr̥ṇiḥ | sarva-vīraḥ / apra-yucchan | puraḥ | etu | pra-jānan ||10.17.5||
//23//.

-rv_7:6/24-
pra-pathe | pathām | ajaniṣṭa | pūṣā / pra-pathe | divaḥ | pra-pathe | pr̥thivyāḥ || ubhe iti | abhi | priyatame iti priya-tame | sadhasthe iti sadha-sthe / ā | ca | parā | ca | carati | pra-jānan ||10.17.6||
sarasvatīm | deva-yantaḥ | havante / sarasvatīm | adhvare | tāyamāne || sarasvatīm | su-kr̥taḥ | ahvayanta / sarasvatī | dāśuṣe | vāryam | dāt ||10.17.7||
sarasvati | yā | sa-ratham | yayātha / svadhābhiḥ | devi | pitr̥-bhiḥ | madantī || ā-sadya | asmin | barhiṣi | mādayasva / anamīvāḥ | iṣaḥ | ā | dhehi | asme iti ||10.17.8||
sarasvatīm | yām | pitaraḥ | havante / dakṣiṇā | yajñam | abhi-nakṣamāṇāḥ || sahasra-argham | iḷaḥ | atra | bhāgam / rāyaḥ | poṣam | yajamāneṣu | dhehi ||10.17.9||
āpaḥ | asmān | mātaraḥ | śundhayantu / ghr̥tena | naḥ | ghr̥ta-pvaḥ | punantu || viśvam | hi | ripram | pra-vahanti | devīḥ / ut | it | ābhyaḥ | śuciḥ | ā | pūtaḥ | emi ||10.17.10||
//24//.

-rv_7:6/25-
drapsaḥ | caskanda | prathamān | anu | dyūn / imam | ca | yonim | anu | yaḥ | ca | pūrvaḥ || samānam | yonim | anu | sam-carantam / drapsam | juhomi | anu | sapta | hotrāḥ ||10.17.11||
yaḥ | te | drapsaḥ | skandati | yaḥ | te | aṁśuḥ / bāhu-cyutaḥ | dhiṣaṇāyāḥ | upa-sthāt || adhvaryoḥ | vā | pari | vā | yaḥ | pavitrāt / tam | te | juhomi | manasā | vaṣaṭ-kr̥tam ||10.17.12||
yaḥ | te | drapsaḥ | skannaḥ | yaḥ | te | aṁśuḥ / avaḥ | ca | yaḥ | paraḥ | srucā || ayam | devaḥ | br̥haspatiḥ / sam | tam | siñcatu | rādhase ||10.17.13||
payasvatīḥ | oṣadhayaḥ / payasvat | māmakam | vacaḥ || apām | payasvat | it | payaḥ / tena | mā | saha | śundhata ||10.17.14||
//25//.

-rv_7:6/26- (rv_10,18)
param | mr̥tyo iti | anu | parā | ihi | panthām / yaḥ | te | svaḥ | itaraḥ | deva-yānāt || cakṣuṣmate | śr̥ṇvate | te | bravīmi / mā | naḥ | pra-jām | ririṣaḥ | mā | uta | vīrān ||10.18.1||
mr̥tyoḥ | padam | yopayantaḥ | yat | aita / drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ || ā-pyāyamānāḥ | pra-jayā | dhanena / śuddhāḥ | pūtāḥ | bhavata | yajñiyāsaḥ ||10.18.2||
ime | jīvāḥ | vi | mr̥taiḥ | ā | avavr̥tran / abhūt | bhadrā | deva-hūtiḥ | naḥ | adya || prāñcaḥ | agāma | nr̥taye | hasāya / drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||10.18.3||
imam | jīvebhyaḥ | pari-dhim | dādhāmi / mā | eṣām | nu | gāt | aparaḥ | artham | etam || śatam | jīvantu | śaradaḥ | purūcīḥ / antaḥ | mr̥tyum | dadhatām | parvatena ||10.18.4||
yathā | ahāni | anu-pūrvam | bhavanti / yathā | r̥tavaḥ | r̥tu-bhiḥ | yanti | sādhu || yathā | na | pūrvam | aparaḥ | jahāti / eva | dhātaḥ | āyūṁṣi | kalpaya | eṣām ||10.18.5||
//26//.

-rv_7:6/27-
ā | rohata | āyuḥ | jarasam | vr̥ṇānāḥ / anu-pūrvam | yatamānāḥ | yati | stha || iha | tvaṣṭā | su-janimā | sa-joṣāḥ / dīrgham | āyuḥ | karati | jīvase | vaḥ ||10.18.6||
imāḥ | nārīḥ | avidhavāḥ | su-patnīḥ / ā-añjanena | sarpiṣā | sam | viśantu || anaśravaḥ | anamīvāḥ | su-ratnāḥ / ā | rohantu | janayaḥ | yonim | agre ||10.18.7||
ut | īrṣva | nāri | abhi | jīva-lokam / gata-asum | etam | upa | śeṣe | ā | ihi || hasta-grābhasya | didhiṣoḥ | tava | idam / patyuḥ | jani-tvam | abhi | sam | babhūtha ||10.18.8||
dhanuḥ | hastāt | ā-dadānaḥ | mr̥tasya / asme iti | kṣatrāya | varcase | balāya || atra | eva | tvam | iha | vayam | su-vīrāḥ / viśvāḥ | spr̥dhaḥ | abhi-mātīḥ | jayema ||10.18.9||
upa | sarpa | mātaram | bhūmim | etām / uru-vyacasam | pr̥thivīm | su-śevām || ūrṇa-mradāḥ | yuvatiḥ | dakṣiṇā-vate / eṣā | tvā | pātu | niḥ-r̥teḥ | upa-sthāt ||10.18.10||
//27//.

-rv_7:6/28-
ut | śvañcasva | pr̥thivi | mā | ni | bādhathāḥ / su-upāyanā | asmai | bhava | su-upavañcanā || mātā | putram | yathā | sicā / abhi | enam | bhūme | ūrṇuhi ||10.18.11||
ut-śvañcamānā | pr̥thivī | su | tiṣṭhatu / sahasram | mitaḥ | upa | hi | śrayantām || te | gr̥hāsaḥ | ghr̥ta-ścutaḥ | bhavantu / viśvāhā | asmai | śaraṇāḥ | santu | atra ||10.18.12||
ut | te | stabhnāmi | pr̥thivīm | tvat | pari / imam | logam | ni-dadhat | mo iti | aham | riṣam || etām | sthūṇām | pitaraḥ | dhārayantu | te / atra | yamaḥ | sadanā | te | minotu ||10.18.13||
pratīcīne | mām | ahani / iṣvāḥ | parṇam-iva | ā | dadhuḥ || pratīcīm | jagrabha | vācam / aśvam | raśanayā | yathā ||10.18.14||
//28//.

-rv_7:7/1- (rv_10,19)
ni | vartadhvam | mā | anu | gāta / asmān | sisakta | revatīḥ || agnīṣomā | punarvasū iti punaḥ-vasū / asme iti | dhārayatam | rayim ||10.19.1||
punaḥ | enāḥ | ni | vartaya / punaḥ | enāḥ | ni | ā | kuru || indra | enāḥ | ni | yacchatu / agniḥ | enāḥ | upa-ājatu ||10.19.2||
punaḥ | etāḥ | ni | vartantām / asmin | puṣyantu | go-patau || iha | eva | agne | ni | dhāraya / iha | tiṣṭhatu | yā | rayiḥ ||10.19.3||
yat | ni-yānam | ni-ayanam / sam-jñānam | yat | parā-ayanam || ā-vartanam | ni-vartanam / yaḥ | gopāḥ | api | tam | huve ||10.19.4||
yaḥ | ut-ānaṭ | vi-ayanam / yaḥ | ut-ānaṭ | parā-ayanam || ā-vartanam | ni-vartanam / api | gopāḥ | ni | vartatām ||10.19.5||
ā | ni-varta | ni | vartaya / punaḥ | naḥ | indra | gāḥ | dehi || jīvābhiḥ | bhunajāmahai ||10.19.6||
pari | vaḥ | viśvataḥ | dadhe / ūrjā | ghr̥tena | payasā || ye | devāḥ | ke | ca | yajñiyāḥ / te | rayyā | sam | sr̥jantu | naḥ ||10.19.7||
ā | ni-vartana | vartaya / ni | ni-vartana | vartaya || bhūmyāḥ | catasraḥ | pra-diśaḥ / tābhyaḥ | enāḥ | ni | vartaya ||10.19.8||
//1//.

-rv_7:7/2- (rv_10,20)
bhadram | naḥ | api | vātaya | manaḥ ||10.20.1||
agnim | īḷe | bhujām | yaviṣṭham / śāsā | mitram | duḥ-dharītum || yasya | dharman | svaḥ | enīḥ / saparyanti | mātuḥ | ūdhaḥ ||10.20.2||
yam | āsā | kr̥pa-nīḷam / bhāsā-ketum | vardhayanti || bhrājate | śreṇi-dan ||10.20.3||
aryaḥ | viśām | gātuḥ | eti / pra | yat | ānaṭ | divaḥ | antān || kaviḥ | abhram | dīdyānaḥ ||10.20.4||
juṣat | havyā | mānuṣasya / ūrdhvaḥ | tasthau | r̥bhvā | yajñe || minvan | sadma | puraḥ | eti ||10.20.5||
saḥ | hi | kṣemaḥ | haviḥ | yajñaḥ / śruṣṭī | it | asya | gātuḥ | eti || agnim | devāḥ | vāśī-mantam ||10.20.6||
//2//.

-rv_7:7/3-
yajña-saham | duvaḥ | iṣe / agnim | pūrvasya | śevasya || adreḥ | sūnum | āyum | āhuḥ ||10.20.7||
naraḥ | ye | ke | ca | asmat | ā / viśvā | it | te | vāme | ā | syuriti syuḥ || agnim | haviṣā | vardhantaḥ ||10.20.8||
kr̥ṣṇaḥ | śvetaḥ | aruṣaḥ | yāmaḥ | asya / bradhnaḥ | r̥jraḥ | uta | śoṇaḥ | yaśasvān || hiraṇya-rūpam | janitā | jajāna ||10.20.9||
eva | te | agne | vi-madaḥ | manīṣām / ūrjaḥ | napāt | amr̥tebhiḥ | sa-joṣāḥ || giraḥ | ā | vakṣat | su-matīḥ | iyānaḥ / iṣam | ūrjam | su-kṣitim | viśvam | ā | abhārityabhāḥ ||10.20.10||
//3//.

-rv_7:7/4- (rv_10,21)
ā | agnim | na | svavr̥kti-bhiḥ / hotāram | tvā | vr̥ṇīmahe || yajñāya | stīrṇa-barhiṣe | vi | vaḥ | made / śīram | pāvaka-śociṣam | vivakṣase ||10.21.1||
tvām | ūm̐ iti | te | su-ābhuvaḥ / śumbhanti | aśva-rādhasaḥ || veti | tvām | upa-secanī | vi | vaḥ | made / r̥jītiḥ | agne | ā-hutiḥ | vivakṣase ||10.21.2||
tve iti | dharmāṇaḥ | āsate / juhūbhiḥ | siñcatīḥ-iva || kr̥ṣṇā | rūpāṇi | arjunā | vi | vaḥ | made / viśvāḥ | adhi | śriyaḥ | dhiṣe | vivakṣase ||10.21.3||
yam | agne | manyase | rayim / sahasā-van | amartya || tam | ā | naḥ | vāja-sātaye | vi | vaḥ | made / yajñeṣu | citram | ā | bhara | vivakṣase ||10.21.4||
agniḥ | jātaḥ | atharvaṇā / vidat | viśvāni | kāvyā || bhuvat | dūtaḥ | vivasvataḥ | vi | vaḥ | made / priyaḥ | yamasya | kāmyaḥ | vivakṣase ||10.21.5||
//4//.

-rv_7:7/5-
tvām | yajñeṣu | īḷate / agne | pra-yati | adhvare || tvam | vasūni | kāmyā | vi | vaḥ | made / viśvā | dadhāsi | dāśuṣe | vivakṣase ||10.21.6||
tvām | yajñeṣu | r̥tvijam / cārum | agne | ni | sedire || ghr̥ta-pratīkam | manuṣaḥ | vi | vaḥ | made / śukram | cetiṣṭham | akṣa-bhiḥ | vivakṣase ||10.21.7||
agne | śukreṇa | śociṣā / uru | prathayase | br̥hat || abhi-krandan | vr̥ṣa-yase | vi | vaḥ | made / garbham | dadhāsi | jāmiṣu | vivakṣase ||10.21.8||
//5//.

-rv_7:7/6- (rv_10,22)
kuha | śrutaḥ | indraḥ | kasmin | adya / jane | mitraḥ | na | śrūyate || r̥ṣīṇām | vā | yaḥ | kṣaye / guhā | vā | carkr̥ṣe | girā ||10.22.1||
iha | śrutaḥ | indraḥ | asme iti | adya / stave | vajrī | r̥cīṣamaḥ || mitraḥ | na | yaḥ | janeṣu | ā / yaśaḥ | cakre | asāmi | ā ||10.22.2||
mahaḥ | yaḥ | patiḥ | śavasaḥ | asāmi | ā / mahaḥ | nr̥mṇasya | tūtujiḥ || bhartā | vajrasya | dhr̥ṣṇoḥ / pitā | putram-iva | priyam ||10.22.3||
yujānaḥ | aśvā | vātasya | dhunī iti / devaḥ | devasya | vajri-vaḥ || syantā | pathā | virukmatā / sr̥jānaḥ | stoṣi | adhvanaḥ ||10.22.4||
tvam | tyā | cit | vātasya | aśvā | ā | agāḥ / r̥jrā | tmanā | vahadhyai || yayoḥ | devaḥ | na | martyaḥ / yantā | nakiḥ | vidāyyaḥ ||10.22.5||
//6//.

-rv_7:7/7-
adha | gmantā | uśanā | pr̥cchate | vām / kat-arthā | naḥ | ā | gr̥ham || ā | jagmathuḥ | parākāt / divaḥ | ca | gmaḥ | ca | martyam ||10.22.6||
ā | naḥ | indra | pr̥kṣase / asmākam | brahma | ut-yatam || tat | tvā | yācāmahe | avaḥ / śuṣṇam | yat | han | amānuṣam ||10.22.7||
akarmā | dasyuḥ | abhi | naḥ | amantuḥ / anya-vrataḥ | amānuṣaḥ || tvam | tasya | amitra-han / vadhaḥ | dāsasya | dambhaya ||10.22.8||
tvam | naḥ | indra | śūra | śūraiḥ / uta | tvā-ūtāsaḥ | barhaṇā || puru-trā | te | vi | pūrtayaḥ / navanta | kṣoṇayaḥ | yathā ||10.22.9||
tvam | tān | vr̥tra-hatye | codayaḥ | nr̥̄n / kārpāṇe | śūra | vajri-vaḥ || guhā | yadi | kavīnām / viśām | nakṣatra-śavasām ||10.22.10||
//7//.

-rv_7:7/8-
makṣu | tā | te | indra | dāna-apnasaḥ / ākṣāṇe | śūra | vajri-vaḥ || yat | ha | śuṣṇasya | dambhayaḥ / jātam | viśvam | sayāva-bhiḥ ||10.22.11||
mā | akudhryak | indra | śūra | vasvīḥ / asme iti | bhūvan | abhiṣṭayaḥ || vayam-vayam | te | āsām / sumne | syāma | vajri-vaḥ ||10.22.12||
asme iti | tā | te | indra | santu | satyā / ahiṁsantīḥ | upa-spr̥ṣaḥ || vidyāma | yāsām | bhujaḥ / dhenūnām | na | vajri-vaḥ ||10.22.13||
ahastā | yat | apadī | vardhata | kṣāḥ / śacībhiḥ | vedyānām || śuṣṇam | pari | pra-dakṣiṇit / viśva-āyave | ni | śiśnathaḥ ||10.22.14||
piba-piba | it | indra | śūra | somam / mā | riṣaṇyaḥ | vasavāna | vasuḥ | san || uta | trāyasva | gr̥ṇataḥ | maghonaḥ / mahaḥ | ca | rāyaḥ | revataḥ | kr̥dhi | naḥ ||10.22.15||
//8//.

-rv_7:7/9- (rv_10,23)
yajāmahe | indram | vajra-dakṣiṇam / harīnām | rathyam | vi-vratānām || pra | śmaśru | dodhuvat | ūrdhva-thā | bhūt / vi | senābhiḥ | dayamānaḥ | vi | rādhasā ||10.23.1||
harī iti | nu | asya | yā | vane | vide | vasu / indraḥ | maghaiḥ | magha-vā | vr̥tra-hā | bhuvat || r̥bhuḥ | vājaḥ | r̥bhukṣāḥ | patyate | śavaḥ / ava | kṣṇaumi | dāsasya | nāma | cit ||10.23.2||
yadā | vajram | hiraṇyam | it | atha | ratham / harī iti | yam | asya | vahataḥ | vi | sūri-bhiḥ || ā | tiṣṭhati | magha-vā | sana-śrutaḥ / indraḥ | vājasya | dīrgha-śravasaḥ | patiḥ ||10.23.3||
so iti | cit | nu | vr̥ṣṭiḥ | yūthyā | svā | sacā / indraḥ | śmaśrūṇi | haritā | abhi | pruṣṇute || ava | veti | su-kṣayam | sute | madhu / ut | it | dhūnoti | vātaḥ | yathā | vanam ||10.23.4||
yaḥ | vācā | vi-vācaḥ | mr̥dhra-vācaḥ / puru | sahasrā | aśivā | jaghāna || tat-tat | it | asya | pauṁsyam | gr̥ṇīmasi / pitā-iva | yaḥ | taviṣīm | vavr̥dhe | śavaḥ ||10.23.5||
stomam | te | indra | vi-madāḥ | ajījanan / apūrvyam | puru-tamam | su-dānave || vidma | hi | asya | bhojanam | inasya | yat / ā | paśum | na | gopāḥ | karāmahe ||10.23.6||
mākiḥ | naḥ | enā | sakhyā | vi | yauṣuḥ / tava | ca | indra | vi-madasya | ca | r̥ṣeḥ || vidma | hi | te | pra-matim | deva | jāmi-vat / asme iti | te | santu | sakhyā | śivāni ||10.23.7||
//9//.

-rv_7:7/10- (rv_10,24)
indra | somam | imam | piba / madhu-mantam | camū iti | sutam || asme iti | rayim | ni | dhāraya | vi | vaḥ | made / sahasriṇam | puruvaso iti puru-vaso | vivakṣase ||10.24.1||
tvām | yajñebhiḥ | ukthaiḥ / upa | havyebhiḥ | īmahe || śacī-pate | śacīnām | vi | vaḥ | made / śreṣṭham | naḥ | dhehi | vāryam | vivakṣase ||10.24.2||
yaḥ | patiḥ | vāryāṇām / asi | radhrasya | coditā || indra | stotr̥̄ṇām | avitā | vi | vaḥ | made / dviṣaḥ | naḥ | pāhi | aṁhasaḥ | vivakṣase ||10.24.3||
yuvam | śakrā | māyā-vinā / samīcī iti sam-īcī | niḥ | amanthatam || vi-madena | yat | īḷitā / nāsatyā | niḥ-amanthatam ||10.24.4||
viśve | devāḥ | akr̥panta / sam-īcyoḥ | niḥ-patantyoḥ || nāsatyau | abruvan | devāḥ / punaḥ | ā | vahatāt | iti ||10.24.5||
madhu-mat | me | parā-ayanam / madhu-mat | punaḥ | ā-ayanam || tā | naḥ | devā | devatayā / yuvam | madhu-mataḥ | kr̥tam ||10.24.6||
//10//.

-rv_7:7/11- (rv_10,25)
bhadram | naḥ | api | vātaya / manaḥ | dakṣam | uta | kratum || adha | te | sakhye | andhasaḥ | vi | vaḥ | made / raṇan | gāvaḥ | na | yavase | vivakṣase ||10.25.1||
hr̥di-spr̥śaḥ | te | āsate / viśveṣu | soma | dhāma-su || adha | kāmāḥ | ime | mama | vi | vaḥ | made / vi | tiṣṭhante | vasu-yavaḥ | vivakṣase ||10.25.2||
uta | vratāni | soma | te / pra | aham | mināmi | pākyā || adha | pitā-iva | sūnave | vi | vaḥ | made / mr̥ḷa | naḥ | abhi | cit | vadhāt | vivakṣase ||10.25.3||
sam | ūm̐ iti | pra | yanti | dhītayaḥ / sargāsaḥ | avatān-iva || kratum | naḥ | soma | jīvase | vi | vaḥ | made | dhāraya | camasān-iva | vivakṣase ||10.25.4||
tava | tye | soma | śakti-bhiḥ / ni-kāmāsaḥ | vi | r̥ṇvire || gr̥tsasya | dhīrāḥ | tavasaḥ | vi | vaḥ | made / vrajam | go-mantam | aśvinam | vivakṣase ||10.25.5||
//11//.

-rv_7:7/12-
paśum | naḥ | soma | rakṣasi / puru-trā | vi-sthitam | jagat || sam-ākr̥ṇoṣi | jīvase | vi | vaḥ | made / viśvā | sam-paśyan | bhuvanā | vivakṣase ||10.25.6||
tvam | naḥ | soma | viśvataḥ / gopāḥ | adābhyaḥ | bhava || sedha | rājan | apa | sridhaḥ | vi | vaḥ | made / mā | naḥ | duḥ-śaṁsaḥ | īśata | vivakṣase ||10.25.7||
tvam | naḥ | soma | su-kratuḥ / vayaḥ-dheyāya | jāgr̥hi || kṣetravit-taraḥ | manuṣaḥ | vi | vaḥ | made / druhaḥ | naḥ | pāhi | aṁhasaḥ | vivakṣase ||10.25.8||
tvam | naḥ | vr̥trahan-tama / indrasya | indo iti | śivaḥ | sakhā || yat | sīm | havante | sam-ithe | vi | vaḥ | made / yudhyamānāḥ | toka-sātau | vivakṣase ||10.25.9||
ayam | gha | saḥ | turaḥ | madaḥ / indrasya | vardhata | priyaḥ || ayam | kakṣīvataḥ | mahaḥ | vi | vaḥ | made / matim | viprasya | vardhayat | vivakṣase ||10.25.10||
ayam | viprāya | dāśuṣe / vājān | iyarti | go-mataḥ || ayam | sapta-bhyaḥ | ā | varam | vi | vaḥ | made / pra | andham | śroṇam | ca | tāriṣat | vivakṣase ||10.25.11||
//12//.

-rv_7:7/13- (rv_10,26)
pra | hi | accha | manīṣāḥ / spārhāḥ | yanti | ni-yutaḥ || pra | dasrā | niyut-rathaḥ / pūṣā | aviṣṭu | māhinaḥ ||10.26.1||
yasya | tyat | mahi-tvam / vātāpyam | ayam | janaḥ || vipraḥ | ā | vaṁsat | dhīti-bhiḥ / ciketa | su-stutīnām ||10.26.2||
saḥ | veda | su-stutīnām / induḥ | na | pūṣā | vr̥ṣā || abhi | psuraḥ | pruṣāyati / vrajam | naḥ | ā | pruṣāyati ||10.26.3||
maṁsīmahi | tvā | vayam / asmākam | deva | pūṣan || matīnām | ca | sādhanam / viprāṇām | ca | ā-dhavam ||10.26.4||
prati-ardhiḥ | yajñānām / aśva-hayaḥ | rathānām || r̥ṣiḥ | saḥ | yaḥ | manuḥ-hitaḥ / viprasya | yavayat-sakhaḥ ||10.26.5||
//13//.

-rv_7:7/14-
ā-dhīṣamāṇāyāḥ | patiḥ / śucāyāḥ | ca | śucasya | ca || vāsaḥ-vāyaḥ | avīnām / ā | vāsāṁsi | marmr̥jat ||10.26.6||
inaḥ | vājānām | patiḥ / inaḥ | puṣṭīnām | sakhā || pra | śmaśru | haryataḥ | dūdhot / vi | vr̥thā | yaḥ | adābhyaḥ ||10.26.7||
ā | te | rathasya | pūṣan / ajāḥ | dhuram | vavr̥tyuḥ || viśvasya | arthinaḥ | sakhā / sanaḥ-jāḥ | anapa-cyutaḥ ||10.26.8||
asmākam | ūrjā | ratham / pūṣā | aviṣṭu | māhinaḥ || bhuvat | vājānām | vr̥dhaḥ / imam | naḥ | śr̥ṇavat | havam ||10.26.9||
//14//.

-rv_7:7/15- (rv_10,27)
asat | su | me | jaritariti | saḥ | abhi-vegaḥ / yat | sunvate | yajamānāya | śikṣam || anāśīḥ-dām | aham | asmi | pra-hantā / satya-dhvr̥tam | vr̥jina-yantam | ābhum ||10.27.1||
yadi | it | aham | yudhaye | sam-nayāni / adeva-yūn | tanvā | śūśujānān || amā | te | tumram | vr̥ṣabham | pacāni / tīvram | sutam | pañca-daśam | ni | siñcam ||10.27.2||
na | aham | tam | veda | yaḥ | iti | bravīti / adeva-yūn | sam-araṇe | jaghanvān || yadā | ava-akhyat | sam-araṇam | r̥ghāvat / āt | it | ha | me | vr̥ṣabhā | pra | bruvanti ||10.27.3||
yat | ajñāteṣu | vr̥janeṣu | āsam / viśve | sataḥ | magha-vānaḥ | me | āsan || jināmi | vā | it | kṣeme | ā | santam | ābhum / pra | tam | kṣiṇām | parvate | pāda-gr̥hya ||10.27.4||
na | vai | ūm̐ iti | mām | vr̥jane | vārayante / na | parvatāsaḥ | yat | aham | manasye || mama | svanāt | kr̥dhu-karṇaḥ | bhayāte / eva | it | anu | dyūn | kiraṇaḥ | sam | ejāt ||10.27.5||
//15//.

-rv_7:7/16-
darśan | nu | atra | śr̥ta-pān | anindrān / bāhu-kṣadaḥ | śarave | patyamānān || ghr̥ṣum | vā | ye | niniduḥ | sakhāyam / adhi | ūm̐ iti | nu | eṣu | pavayaḥ | vavr̥tyuḥ ||10.27.6||
abhūḥ | ūm̐ iti | aukṣīḥ | vi | ūm̐ iti | āyuḥ | ānaṭ / darṣat | nu | pūrvaḥ | aparaḥ | nu | darṣat || dve iti | pavaste iti | pari | tam | na | bhūtaḥ / yaḥ | asya | pāre | rajasaḥ | viveṣa ||10.27.7||
gāvaḥ | yavam | pra-yutāḥ | aryaḥ | akṣan / tāḥ | apaśyam | saha-gopāḥ | carantīḥ || havāḥ | it | aryaḥ | abhitaḥ | sam | āyan / kiyat | āsu | sva-patiḥ | chandayāte ||10.27.8||
sam | yat | vayam | yavasa-adaḥ | janānām / aham | yava-adaḥ | uru-ajre | antariti || atra | yuktaḥ | ava-sātāram | icchāt / atho iti | ayuktam | yunajat | vavanvān ||10.27.9||
atra | it | ūm̐ iti | me | maṁsase | satyam | uktam / dvi-pāt | ca | yat | catuḥ-pāt | sam-sr̥jāni || strībhiḥ | yaḥ | atra | vr̥ṣaṇam | pr̥tanyāt / ayuddhaḥ | asya | vi | bhajāni | vedaḥ ||10.27.10||
//16//.

-rv_7:7/17-
yasya | anakṣā | duhitā | jātu | āsa / kaḥ | tām | vidvān | abhi | manyāte | andhām || kataraḥ | menim | prati | tam | mucāte / yaḥ | īm | vahāte | yaḥ | īm | vā | vare-yāt ||10.27.11||
kiyatī | yoṣā | maryataḥ | vadhū-yoḥ / pari-prītā | panyasā | vāryeṇa || bhadrā | vadhūḥ | bhavati | yat | su-peśāḥ / svayam | sā | mitram | vanute | jane | cit ||10.27.12||
pattaḥ | jagāra | pratyañcam | atti / śīrṣṇā | śiraḥ | prati | dadhau | varūtham || āsīnaḥ | ūrdhvām | upasi | kṣiṇāti / nyaṅ | uttānām | anu | eti | bhūmim ||10.27.13||
br̥han | acchāyaḥ | apalāśaḥ | arvā / tasthau | mātā | vi-sitaḥ | atti | garbhaḥ || anyasyāḥ | vatsam | rihatī | mimāya / kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ ||10.27.14||
sapta | vīrāsaḥ | adharāt | ut | āyan / aṣṭa | uttarāttāt | sam | ajagmiran | te || nava | paścātāt | sthivi-mantaḥ | āyan / daśa | prāk | sānu | vi | tiranti | aśnaḥ ||10.27.15||
//17//.

-rv_7:7/18-
daśānām | ekam | kapilam | samānam / tam | hinvanti | kratave | pāryāya || garbham | mātā | su-dhitam | vakṣaṇāsu / avenantam | tuṣayantī | bibharti ||10.27.16||
pīvānam | meṣam | apacanta | vīrāḥ / ni-uptāḥ | akṣāḥ | anu | dīve | āsan || dvā | dhanum | br̥hatīm | ap-su | antariti / pavitra-vantā | carataḥ | punantā ||10.27.17||
vi | krośanāsaḥ | viṣvañcaḥ | āyan / pacāti | nemaḥ | nahi | pakṣat | ardhaḥ || ayam | me | devaḥ | savitā | tat | āha / dru-annaḥ | it | vanavat | sarpiḥ-annaḥ ||10.27.18||
apaśyam | grāmam | vahamānam | ārāt / acakrayā | svadhayā | vartamānam || sisakti | aryaḥ | pra | yugā | janānām / sadyaḥ | śiśnā | pra-minānaḥ | navīyān ||10.27.19||
etau | me | gāvau | pra-marasya | yuktau / mo iti | su | pra | sedhīḥ | muhuḥ | it | mamandhi || āpaḥ | cit | asya | vi | naśanti | artham / sūraḥ | ca | markaḥ | uparaḥ | babhūvān ||10.27.20||
//18//.

-rv_7:7/19-
ayam | yaḥ | vajraḥ | purudhā | vi-vr̥ttaḥ / avaḥ | sūryasya | br̥hataḥ | purīṣāt || śravaḥ | it | enā | paraḥ | anyat | asti / tat | avyathī | jarimāṇaḥ | taranti ||10.27.21||
vr̥kṣe-vr̥kṣe | ni-yatā | mīmayat | gauḥ / tataḥ | vayaḥ | pra | patān | puruṣa-adaḥ || atha | idam | viśvam | bhuvanam | bhayāte / indrāya | sunvat | r̥ṣaye | ca | śikṣat ||10.27.22||
devānām | māne | prathamāḥ | atiṣṭhan / kr̥ntatrāt | eṣām | uparāḥ | ut | āyan || trayaḥ | tapanti | pr̥thivīm | anūpāḥ / dvā | br̥būkam | vahataḥ | purīṣam ||10.27.23||
sā | te | jīvātuḥ | uta | tasya | viddhi / mā | sma | etādr̥k | apa | gūhaḥ | samarye || āviḥ | sva1riti svaḥ | kr̥ṇute | gūhate | busam / saḥ | pāduḥ | asya | niḥ-nijaḥ | na | mucyate ||10.27.24||
//19//.

-rv_7:7/20- (rv_10,28)
viśvaḥ | hi | anyaḥ | ariḥ | ā-jagāma / mama | it | aha | śvaśuraḥ | na | ā | jagāma || jakṣīyāt | dhānāḥ | uta | somam | papīyāt / su-āśitaḥ | punaḥ | astam | jagāyāt ||10.28.1||
saḥ | roruvat | vr̥ṣabhaḥ | tigma-śr̥ṅgaḥ / varṣman | tasthau | variman | ā | pr̥thivyāḥ || viśveṣu | enam | vr̥janeṣu | pāmi / yaḥ | me | kukṣī iti | suta-somaḥ | pr̥ṇāti ||10.28.2||
adriṇā | te | mandinaḥ | indra | tūyān / sunvanti | somān | pibasi | tvam | eṣām || pacanti | te | vr̥ṣabhān | atsi | teṣām / pr̥kṣeṇa | yat | magha-van | hūyamānaḥ ||10.28.3||
idam | su | me | jaritaḥ | ā | cikiddhi / prati-īpam | śāpam | nadyaḥ | vahanti || lopāśaḥ | siṁham | pratyañcam | atsāriti / kroṣṭā | varāham | niḥ | atakta | kakṣāt ||10.28.4||
kathā | te | etat | aham | ā | ciketam / gr̥tsasya | pākaḥ | tavasaḥ | manīṣām || tvam | naḥ | vidvān | r̥tu-thā | vi | vocaḥ / yam | ardham | te | magha-van | kṣemyā | dhūḥ ||10.28.5||
eva | hi | mām | tavasam | vardhayanti / divaḥ | cit | me | br̥hataḥ | ut-tarā | dhūḥ || puru | sahasrā | ni | śiśāmi | sākam / aśatrum | hi | mā | janitā | jajāna ||10.28.6||
//20//.

-rv_7:7/21-
eva | hi | mām | tavasam | jajñuḥ | ugram / karman-karman | vr̥ṣaṇam | indra | devāḥ || vadhīm | vr̥tram | vajreṇa | mandasānaḥ / apa | vrajam | mahinā | dāśuṣe | vam ||10.28.7||
devāsaḥ | āyan | paraśūn | abibhran / vanā | vr̥ścantaḥ | abhi | viṭ-bhiḥ | āyan || ni | su-drvam | dadhataḥ | vakṣaṇāsu / yatra | kr̥pīṭam | anu | tat | dahanti ||10.28.8||
śaśaḥ | kṣuram | pratyañcam | jagāra / adrim | logena | vi | abhedam | ārāt || br̥hantam | cit | r̥hate | randhayāni / vayat | vatsaḥ | vr̥ṣabham | śūśuvānaḥ ||10.28.9||
su-parṇaḥ | itthā | nakham | ā | sisāya / ava-ruddhaḥ | pari-padam | na | siṁhaḥ || ni-ruddhaḥ | cit | mahiṣaḥ | tarṣyā-vān / godhā | tasmai | ayatham | karṣat | etat ||10.28.10||
tebhyaḥ | godhāḥ | ayatham | karṣat | etat / ye | brahmaṇaḥ | prati-pīyanti | annaiḥ || simaḥ | ukṣṇaḥ | ava-sr̥ṣṭān | adanti / svayam | balāni | tanvaḥ | śr̥ṇānāḥ ||10.28.11||
ete | śamībhiḥ | su-śamī | abhūvan / ye | hinvire | tanvaḥ | some | ukthaiḥ || nr̥-vat | vadan | upa | naḥ | māhi | vājān / divi | śravaḥ | dadhiṣe | nāma | vīraḥ ||10.28.12||
//21//.

-rv_7:7/22- (rv_10,29)
vane | na | vā | yaḥ | ni | adhāyi | cākan / śuciḥ | vām | stomaḥ | bhuraṇau | ajīgariti || yasya | it | indraḥ | puru-dineṣu | hotā / nr̥ṇām | naryaḥ | nr̥-tamaḥ | kṣapā-vān ||10.29.1||
pra | te | asyāḥ | uṣasaḥ | pra | aparasyāḥ / nr̥tau | syāma | nr̥-tamasya | nr̥ṇām || anu | tri-śokaḥ | śatam | ā | avahat | nr̥̄n / kutsena | rathaḥ | yaḥ | asat | sasa-vān ||10.29.2||
kaḥ | te | madaḥ | indra | rantyaḥ | bhūt / duraḥ | giraḥ | abhi | ugraḥ | vi | dhāva || kat | vāhaḥ | arvāk | upa | mā | manīṣā / ā | tvā | śakyām | upa-mam | rādhaḥ | annaiḥ ||10.29.3||
kat | ūm̐ iti | dyumnam | indra | tvā-vataḥ | nr̥̄n / kayā | dhiyā | karase | kat | naḥ | ā | agan || mitraḥ | na | satyaḥ | uru-gāya | bhr̥tyai / anne | samasya | yat | asan | manīṣāḥ ||10.29.4||
pra | īraya | sūraḥ | artham | na | pāram / ye | asya | kāmam | janidhāḥ-iva | gman || giraḥ | ca | ye | te | tuvi-jāta | pūrvīḥ / naraḥ | indra | prati-śikṣanti | annaiḥ ||10.29.5||
//22//.

-rv_7:7/23-
mātre iti | nu | te | sumite iti su-mite | indra | pūrvī iti / dyauḥ | majmanā | pr̥thivī | kāvyena || varāya | te | ghr̥ta-vantaḥ | sutāsaḥ / svādman | bhavantu | pītaye | madhūni ||10.29.6||
ā | madhvaḥ | asmai | asican | amatram / indrāya | pūrṇam | saḥ | hi | satya-rādhāḥ || saḥ | vavr̥dhe | variman | ā | pr̥thivyāḥ / abhi | kratvā | naryaḥ | pauṁsyaiḥ | ca ||10.29.7||
vi | ānaṭ | indraḥ | pr̥tanāḥ | su-ojāḥ / ā | asmai | yatante | sakhyāya | pūrvīḥ || ā | sma | ratham | na | pr̥tanāsu | tiṣṭha / yam | bhadrayā | su-matyā | codayāse ||10.29.8||
//23//.

-rv_7:7/24- (rv_10,30)
pra | deva-trā | brahmaṇe | gātuḥ | etu / apaḥ | accha | manasaḥ | na | pra-yukti || mahīm | mitrasya | varuṇasya | dhāsim / pr̥thu-jrayase | rīradha | su-vr̥ktim ||10.30.1||
adhvaryavaḥ | haviṣmantaḥ | hi | bhūta / accha | apaḥ | ita | uśatīḥ | uśantaḥ || ava | yāḥ | caṣṭe | aruṇaḥ | su-parṇaḥ / tam | ā | asyadhvam | ūrmim | adya | su-hastāḥ ||10.30.2||
adhvaryavaḥ | apaḥ | ita | samudram / apām | napātam | haviṣā | yajadhvam || saḥ | vaḥ | dadat | ūrmim | adya | su-pūtam / tasmai | somam | madhu-mantam | sunota ||10.30.3||
yaḥ | anidhmaḥ | dīdayat | ap-su | antaḥ / yam | viprāsaḥ | īḷate | adhvareṣu || apām | napāt | madhu-matīḥ | apaḥ | dāḥ / yābhiḥ | indraḥ | vavr̥dhe | vīryāya ||10.30.4||
yābhiḥ | somaḥ | modate | harṣate | ca / kalyāṇībhiḥ | yuvati-bhiḥ | na | maryaḥ || tāḥ | adhvaryo iti | apaḥ | accha | parā | ihi / yat | ā-siñcāḥ | oṣadhībhiḥ | punītāt ||10.30.5||
//24//.

-rv_7:7/25-
eva | it | yūne | yuvatayaḥ | namanta / yat | īm | uśan | uṣatīḥ | eti | accha || sam | jānate | manasā | sam | cikitre / adhvaryavaḥ | dhiṣaṇā | āpaḥ | ca | devīḥ ||10.30.6||
yaḥ | vaḥ | vr̥tābhyaḥ | akr̥ṇot | ūm̐ iti | lokam / yaḥ | vaḥ | mahyāḥ | abhi-śasteḥ | amuñcat || tasmai | indrāya | madhu-mantam | ūrmim / deva-mādanam | pra | hiṇotana | āpaḥ ||10.30.7||
pra | asmai | hinota | madhu-mantam | ūrmim / garbhaḥ | yaḥ | vaḥ | sindhavaḥ | madhvaḥ | utsaḥ || ghr̥ta-pr̥ṣṭham | īḍyam | adhvareṣu / āpaḥ | revatīḥ | śr̥ṇuta | havam | me ||10.30.8||
tam | sindhavaḥ | matsaram | indra-pānam / ūrmim | pra | heta | yaḥ | ubhe iti | iyarti || mada-cyutam | auśānam | nabhaḥ-jām / pari | tri-tantum | vi-carantam | utsam ||10.30.9||
ā-varvr̥tatīḥ | adha | nu | dvi-dhārāḥ / goṣu-yudhaḥ | na | ni-yavam | carantīḥ || r̥ṣe | janitrīḥ | bhuvanasya | patnīḥ / apaḥ | vandasva | sa-vr̥dhaḥ | sa-yonīḥ ||10.30.10||
//25//.

-rv_7:7/26-
hinota | naḥ | adhvaram | deva-yajyā / hinota | brahma | sanaye | dhanānām || r̥tasya | yoge | vi | syadhvam | ūdhaḥ / śruṣṭī-varīḥ | bhūtana | asmabhyam | āpaḥ ||10.30.11||
āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ / kratum | ca | bhadram | bibhr̥tha | amr̥tam | ca || rāyaḥ | ca | stha | su-apatyasya | patnīḥ / sarasvatī | tat | gr̥ṇate | vayaḥ | dhāt ||10.30.12||
prati | yat | āpaḥ | adr̥śram | ā-yatīḥ / ghr̥tam | payāṁsi | bibhratīḥ | madhūni || adhvaryu-bhiḥ | manasā | sam-vidānāḥ / indrāya | somam | su-sutam | bharantīḥ ||10.30.13||
ā | imāḥ | agman | revatīḥ | jīva-dhanyāḥ / adhvaryavaḥ | sādayata | sakhāyaḥ || ni | barhiṣi | dhattana | somyāsaḥ / apām | naptrā | sam-vidānāsaḥ | enāḥ ||10.30.14||
ā | agman | āpaḥ | uśatīḥ | barhiḥ | ā | idam / ni | adhvare | asadan | deva-yantīḥ || adhvaryavaḥ | sunuta | indrāya | somam / abhūt | ūm̐ iti | vaḥ | su-śakā | deva-yajyā ||10.30.15||
//26//.

-rv_7:7/27- (rv_10,31)
ā | naḥ | devānām | upa | vetu | śaṁsaḥ / viśvebhiḥ | turaiḥ | avase | yajatraḥ || tebhiḥ | vayam | su-sakhāyaḥ | bhavema / tarantaḥ | viśvā | duḥ-itā | syāma ||10.31.1||
pari | cit | martaḥ | draviṇam | mamanyāt / r̥tasya | pathā | namasā | ā | vivāset || uta | svena | kratunā | sam | vadeta / śreyāṁsam | dakṣam | manasā | jagr̥bhyāt ||10.31.2||
adhāyi | dhītiḥ | asasr̥gram | aṁśāḥ / tīrthe | na | dasmam | upa | yanti | ūmāḥ || abhi | ānaśma | suvitasya | śūṣam / navedasaḥ | amr̥tānām | abhūma ||10.31.3||
nityaḥ | cākanyāt | sva-patiḥ | damūnāḥ / yasmai | ūm̐ iti | devaḥ | savitā | jajāna || bhagaḥ | vā | gobhiḥ | aryamā | īm | anajyāt / saḥ | asmai | cāruḥ | chadayat | uta | syāt ||10.31.4||
iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ / yat | ha | kṣu-mantaḥ | śavasā | sam-āyan || asya | stutim | jarituḥ | bhikṣamāṇāḥ / ā | naḥ | śagmāsaḥ | upa | yantu | vājāḥ ||10.31.5||
//27//.

-rv_7:7/28-
asya | it | eṣā | su-matiḥ | paprathānā / abhavat | pūrvyā | bhūmanā | gauḥ || asya | sa-nīḷāḥ | asurasya | yonau / samāne | ā | bharaṇe | bibhramāṇāḥ ||10.31.6||
kim | svit | vanam | kaḥ | ūm̐ iti | saḥ | vr̥kṣaḥ | āsa / yataḥ | dyāvāpr̥thivī iti | niḥ-tatakṣuḥ || saṁtasthāne iti sam-tasthāne | ajare iti | itaūtī itītaḥ-ūtī / ahāni | pūrvīḥ | uṣasaḥ | jaranta ||10.31.7||
na | etāvat | enā | paraḥ | anyat / asti | ukṣā | saḥ | dyāvāpr̥thivī iti | bibharti || tvacam | pavitram | kr̥ṇuta | svadhā-vān / yat | īm | sūryam | na | haritaḥ | vahanti ||10.31.8||
stegaḥ | na | kṣām | ati | eti | pr̥thvīm / miham | na | vātaḥ | vi | ha | vāti | bhūma || mitraḥ | yatra | varuṇaḥ | ajyamānaḥ / agniḥ | vane | na | vi | asr̥ṣṭa | śokam ||10.31.9||
starīḥ | yat | sūta | sadyaḥ | ajyamānā / vyathiḥ | avyathīḥ | kr̥ṇuta | sva-gopā || putraḥ | yat | pūrvaḥ | pitroḥ | janiṣṭa / śamyām | gauḥ | jagāra | yat | ha | pr̥cchān ||10.31.10||
uta | kaṇvam | nr̥-sadaḥ | putram | āhuḥ / uta | śyāvaḥ | dhanam | ā | adatta | vājī || pra | kr̥ṣṇāya | ruśat | apinvata | ūdhaḥ / r̥tam | atra | nakiḥ | asmai | apīpet ||10.31.11||
//28//.

-rv_7:7/29- (rv_10,32)
pra | su | gmantā | dhiyasānasya | sakṣaṇi / varebhiḥ | varān | abhi | su | pra-sīdataḥ || asmākam | indraḥ | ubhayam | jujoṣati / yat | somyasya | andhasaḥ | bubodhati ||10.32.1||
vi | indra | yāsi | divyāni | rocanā / vi | pārthivāni | rajasā | puru-stuta || ye | tvā | vahanti | muhuḥ | adhvarān | upa / te | su | vanvantu | vagvanān | arādhasaḥ ||10.32.2||
tat | it | me | chantsat | vapuṣaḥ | vapuḥ-taram / putraḥ | yat | jānam | pitroḥ | adhi-iyati || jāyā | patim | vahati | vagunā | su-mat / puṁsaḥ | it | bhadraḥ | vahatuḥ | pari-kr̥taḥ ||10.32.3||
tat | it | sadha-stham | abhi | cāru | dīdhaya / gāvaḥ | yat | śāsan | vahatum | na | dhenavaḥ || mātā | yat | mantuḥ | yūthasya | pūrvyā / abhi | vāṇasya | sapta-dhātuḥ | it | janaḥ ||10.32.4||
pra | vaḥ | accha | ririce | deva-yuḥ | padam / ekaḥ | rudrebhiḥ | yāti | turvaṇiḥ || jarā | vā | yeṣu | amr̥teṣu | dāvane / pari | vaḥ | ūmebhyaḥ | siñcata | madhu ||10.32.5||
//29//.

-rv_7:7/30-
ni-dhīyamānam | apa-gūḷham | ap-su / pra | me | devānām | vrata-pāḥ | uvāca || indraḥ | vidvān | anu | hi | tvā | cacakṣa / tena | aham | agne | anu-śiṣṭaḥ | ā | agām ||10.32.6||
akṣetra-vit | kṣetra-vidam | hi | aprāṭ / saḥ | pra | eti | kṣetra-vidā | anu-śiṣṭaḥ || etat | vai | bhadram | anu-śāsanasya / uta | srutim | vindati | añjasīnām ||10.32.7||
adya | it | ūm̐ iti | pra | ānīt | amaman | imā | ahā / api-vr̥taḥ | adhayat | mātuḥ | ūdhaḥ || ā | īm | enam | āpa | jarimā | yuvānam / aheḷan | vasuḥ | su-manāḥ | babhūva ||10.32.8||
etāni | bhadrā | kalaśa | kriyāma / kuru-śravaṇa | dadataḥ | maghāni || dānaḥ | it | vaḥ | magha-vānaḥ | saḥ | astu / ayam | ca | somaḥ | hr̥di | yam | bibharmi ||10.32.9||
//30//.

-rv_7:8/1- (rv_10,33)
pra | mā | yuyujre | pra-yujaḥ | janānām / vahāmi | sma | pūṣaṇam | antareṇa || viśve | devāsaḥ | adha | mām | arakṣan / duḥ-śāsuḥ | ā | agāt | iti | ghoṣaḥ | āsīt ||10.33.1||
sam | mā | tapanti | abhitaḥ / sapatnīḥ-iva | parśavaḥ || ni | bādhate | amatiḥ | nagnatā | jasuḥ / veḥ | na | vevīyate | matiḥ ||10.33.2||
mūṣaḥ | na | śiśnā | vi | adanti | mā | ā-dhyaḥ / stotāram | te | śatakrato iti śata-krato || sakr̥t | su | naḥ | magha-van | indra | mr̥ḷaya / adha | pitā-iva | naḥ | bhava ||10.33.3||
kuru-śravaṇam | avr̥ṇi / rājānam | trāsadasyavam || maṁhiṣṭham | vāghatām | r̥ṣiḥ ||10.33.4||
yasya | mā | haritaḥ | rathe / tisraḥ | vahanti | sādhu-yā || stavai | sahasra-dakṣiṇe ||10.33.5||
//1//.

-rv_7:8/2-
yasya | pra-svādasaḥ | giraḥ / upama-śravasaḥ | pituḥ || kṣetram | na | raṇvam | ūcuṣe ||10.33.6||
adhi | putra | upama-śravaḥ / napāt | mitra-atitheḥ | ihi || pituḥ | te | asmi | vanditā ||10.33.7||
yat | īśīya | amr̥tānām / uta | vā | martyānām || jīvet | it | magha-vā | mama ||10.33.8||
na | devānām | ati | vratam / śata-ātmā | cana | jīvati || tathā | yujā | vi | vavr̥te ||10.33.9||
//2//.

-rv_7:8/3- (rv_10,34)
prāvepāḥ | mā | br̥hataḥ | mādayanti / pravāte-jāḥ | iriṇe | varvr̥tānāḥ || somasya-iva | mauja-vatasya | bhakṣaḥ / vi-bhīdakaḥ | jāgr̥viḥ | mahyam | acchān ||10.34.1||
na | mā | mimetha | na | jihīḷe | eṣā / śivā | sakhi-bhyaḥ | uta | mahyam | āsīt || akṣasya | aham | eka-parasya | hetoḥ / anu-vratām | apa | jāyām | arodham ||10.34.2||
dveṣṭi | śvaśrūḥ | apa | jāyā | ruṇaddhi / na | nāthitaḥ | vindate | marḍitāram || aśvasya-iva | jarataḥ | vasnyasya / na | aham | vindāmi | kitavasya | bhogam ||10.34.3||
anye | jāyām | pari | mr̥śanti | asya / yasya | agr̥dhat | vedane | vājī | akṣaḥ || pitā | mātā | bhrātaraḥ | enam | āhuḥ / na | jānīmaḥ | nayata | baddham | etam ||10.34.4||
yat | ā-dīdhye | na | daviṣāṇi | ebhiḥ / parāyat-bhyaḥ | ava | hīye | sakhi-bhyaḥ || ni-uptāḥ | ca | babhravaḥ | vācam | akrata / emi | it | eṣām | niḥ-kr̥tam | jāriṇī-iva ||10.34.5||
//3//.

-rv_7:8/4-
sabhām | eti | kitavaḥ | pr̥cchamānaḥ / jeṣyāmi | iti | tanvā | śūśujānaḥ || akṣāsaḥ | asya | vi | tiranti | kāmam / prati-dīvne | dadhataḥ | ā | kr̥tāni ||10.34.6||
akṣāsaḥ | it | aṅkuśinaḥ | ni-todinaḥ / ni-kr̥tvānaḥ | tapanāḥ | tāpayiṣṇavaḥ || kumāra-deṣṇāḥ | jayataḥ | punaḥ-hanaḥ / madhvā | sam-pr̥ktāḥ | kitavasya | barhaṇā ||10.34.7||
tri-pañcāśaḥ | krīḷati | vrātaḥ | eṣām / devaḥ-iva | savitā | satya-dharmā || ugrasya | cit | manyave | na | namante / rājā | cit | ebhyaḥ | namaḥ | it | kr̥ṇoti ||10.34.8||
nīcā | vartante | upari | sphuranti / ahastāsaḥ | hasta-vantam | sahante || divyāḥ | aṅgārāḥ | iriṇe | ni-uptāḥ / śītāḥ | santaḥ | hr̥dayam | niḥ | dahanti ||10.34.9||
jāyā | tapyate | kitavasya | hīnā / mātā | putrasya | carataḥ | kva | svit || r̥ṇa-vā | bibhyat | dhanam | icchamānaḥ / anyeṣām | astam | upa | naktam | eti ||10.34.10||
//4//.

-rv_7:8/5-
striyam | dr̥ṣṭvāya | kitavam | tatāpa / anyeṣām | jāyām | su-kr̥tam | ca | yonim || pūrvāhṇe | aśvān | yuyuje | hi | babhrūn / saḥ | agneḥ | ante | vr̥ṣalaḥ | papāda ||10.34.11||
yaḥ | vaḥ | senā-nīḥ | mahataḥ | gaṇasya / rājā | vrātasya | prathamaḥ | babhūva || tasmai | kr̥ṇomi | na | dhanā | ruṇadhmi / daśa | aham | prācīḥ | tat | r̥tam | vadāmi ||10.34.12||
akṣaiḥ | mā | dīvyaḥ | kr̥ṣim | it | kr̥ṣasva / vitte | ramasva | bahu | manyamānaḥ || tatra | gāvaḥ | kitava | tatra | jāyā / tat | me | vi | caṣṭe | savitā | ayam | aryaḥ ||10.34.13||
mitram | kr̥ṇudhvam | khalu | mr̥ḷata | naḥ / mā | naḥ | ghoreṇa | carata | abhi | dhr̥ṣṇu || ni | vaḥ | nu | manyuḥ | viśatām | arātiḥ / anyaḥ | babhrūṇām | pra-sitau | nu | astu ||10.34.14||
//5//.

-rv_7:8/6- (rv_10,35)
abudhram | ūm̐ iti | tye | indra-vantaḥ | agnayaḥ / jyotiḥ | bharantaḥ | uṣasaḥ | vi-uṣṭiṣu || mahī iti | dyāvāpr̥thivī iti | cetatām | apaḥ / adya | devānām | avaḥ | ā | vr̥ṇīmahe ||10.35.1||
divaḥpr̥thivyoḥ | avaḥ | ā | vr̥ṇīmahe / mātr̥̄n / sindhūn | parvatān | śaryaṇā-vataḥ || anāgāḥ-tvam | sūryam | uṣasam | īmahe / bhadram | somaḥ | suvānaḥ | adya | kr̥ṇotu | naḥ ||10.35.2||
dyāvā | naḥ | adya | pr̥thivī iti | anāgasaḥ / mahī iti | trāyetām | suvitāya | mātarā || uṣāḥ | ucchantī | apa | bādhatām | agham / svasti | agnim | sam-idhānam | īmahe ||10.35.3||
iyam | naḥ | usrā | prathamā | su-devyam / revat | sani-bhyaḥ | revatī | vi | ucchatu || āre | manyum | duḥ-vidatrasya | dhīmahi / svasti | agnim | sam-idhānam | īmahe ||10.35.4||
pra | yāḥ | sisrate | sūryasya | raśmi-bhiḥ / jyotiḥ | bharantīḥ | uṣasaḥ | vi-uṣṭiṣu || bhadrāḥ | naḥ | adya | śravase | vi | ucchata / svasti | agnim | sam-idhānam | īmahe ||10.35.5||
//6//.

-rv_7:8/7-
anamīvāḥ | uṣasaḥ | ā | carantu | naḥ / ut | agnayaḥ | jihatām | jyotiṣā | br̥hat || ayukṣātām | aśvinā | tūtujim | ratham / svasti | agnim | sam-idhānam | īmahe ||10.35.6||
śreṣṭham | naḥ | adya | savitaḥ | vareṇyam / bhāgam | ā | suva | saḥ | hi | ratna-dhāḥ | asi || rāyaḥ | janitrīn | dhiṣaṇām | upa | bruve / svasti | agnim | sam-idhānam | īmahe ||10.35.7||
pipartu | mā | tat | r̥tasya | pra-vācanam / devānām | yat | manuṣyāḥ | amanmahi || viśvāḥ | it | usrāḥ | spaṭ | ut | eti | sūryaḥ / svasti | agnim | sam-idhānam | īmahe ||10.35.8||
adveṣaḥ | adya | barhiṣaḥ | starīmaṇi / grāvṇām | yoge | manmanaḥ | sādhe | īmahe || ādityānām | śarmaṇi | sthāḥ | bhuraṇyasi / svasti | agnim | sam-idhānam | īmahe ||10.35.9||
ā | naḥ | barhiḥ | sadha-māde | br̥hat | divi / devān | īḷe | sādaya | sapta | hotr̥̄n || indram | mitram | varuṇam | sātaye | bhagam / svasti | agnim | sam-idhānam | īmahe ||10.35.10||
//7//.

-rv_7:8/8-
te | ādityāḥ | ā | gata | sarvatātaye / vr̥dhe | naḥ | yajñam | avata | sa-joṣasaḥ || br̥haspatim | pūṣaṇam | aśvinā | bhagam / svasti | agnim | sam-idhānam | īmahe ||10.35.11||
tat | naḥ | devāḥ | yacchata | su-pravācanam / chardiḥ | ādityāḥ | su-bharam | nr̥-pāyyam || paśve | tokāya | tanayāya | jīvase / svasti | agnim | sam-idhānam | īmahe ||10.35.12||
viśve | adya | marutaḥ | viśve | ūtī / viśve | bhavantu | agnayaḥ | sam-iddhāḥ || viśve | naḥ | devāḥ | avasā | ā | gamantu / viśvam | astu | draviṇam | vājaḥ | asme iti ||10.35.13||
yam | devāsaḥ | avatha | vāja-sātau / yam | trāyadhve | yam | pipr̥tha | ati | aṁhaḥ || yaḥ | vaḥ | go-pīthe | na | bhayasya | veda / te | syāma | deva-vītaye | turāsaḥ ||10.35.14||
//8//.

-rv_7:8/9- (rv_10,36)
uṣasānaktā | br̥hatī iti | su-peśasā / dyāvākṣāmā | varuṇaḥ | mitraḥ | aryamā || indram | huve | marutaḥ | parvatān | apaḥ / ādityān | dyāvāpr̥thivī iti | apaḥ | sva1riti svaḥ ||10.36.1||
dyauḥ | ca | naḥ | pr̥thivī | ca | pra-cetasā / r̥tavarī ityr̥ta-varī | rakṣatām | aṁhasaḥ | riṣaḥ || mā | duḥ-vidatrā | niḥ-r̥tiḥ | naḥ | īśata / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.2||
viśvasmāt | naḥ | aditiḥ | pātu | aṁhasaḥ / mātā | mitrasya | varuṇasya | revataḥ || svaḥ-vat | jyotiḥ | avr̥kam | naśīmahi / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.3||
grāvā | vadan | apa | rakṣāṁsi | sedhatu / duḥ-svapnyam | niḥ-r̥tim | viśvam | atriṇam || ādityam | śarma | marutām | aśīmahi / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.4||
ā | indraḥ | barhiḥ | sīdatu | pinvatām | iḷā / br̥haspatiḥ | sāma-bhiḥ | r̥kvaḥ | arcatu || su-praketam | jīvase | manma | dhīmahi / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.5||
//9//.

-rv_7:8/10-
divi-spr̥śam | yajñam | asmākam | aśvinā / jīra-adhvaram | kr̥ṇutam | sumnam | iṣṭaye || prācīna-raśmim | ā-hutam | ghr̥tena / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.6||
upa | hvaye | su-havam | mārutam | gaṇam / pāvakam | r̥ṣvam | sakhyāya | śam-bhuvam || rāyaḥ | poṣam | sauśravasāya | dhīmahi / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.7||
apām | perum | jīva-dhanyam | bharāmahe / deva-avyam | su-havam | adhvara-śriyam || su-raśmim | somam | indriyam | yamīmahi / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.8||
sanema | tat | su-sanitā | sanitva-bhiḥ / vayam | jīvāḥ | jīva-putrāḥ | anāgasaḥ || brahma-dviṣaḥ | viṣvak | enaḥ | bharerata / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.9||
ye | stha | manoḥ | yajñiyāḥ | te | śr̥ṇotana / yat | vaḥ | devāḥ | īmahe | tat | dadātana || jaitram | kratum | rayimat | vīra-vat | yaśaḥ / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.10||
//10//.

-rv_7:8/11-
mahat | adya | mahatām | ā | vr̥ṇīmahe / avaḥ | devānām | br̥hatām | anarvaṇām || yathā | vasu | vīra-jātam | naśāmahai / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.11||
mahaḥ | agneḥ | sam-idhānasya | śarmaṇi / anāgāḥ | mitre | varuṇe | svastaye || śreṣṭhe | syāma | savituḥ | savīmani / tat | devānām | avaḥ | adya | vr̥ṇīmahe ||10.36.12||
ye | savituḥ | satya-savasya | viśve / mitrasya | vrate | varuṇasya | devāḥ || te | saubhagam | vīra-vat | go-mat | apnaḥ / dadhātana | draviṇam | citram | asme iti ||10.36.13||
savitā | paścātāt | savitā | purastāt / savitā | uttarāttāt | savitā | adharāttāt || savitā | naḥ | suvatu | sarva-tātim / savitā | naḥ | rāsatām | dīrgham | āyuḥ ||10.36.14||
//11//.

-rv_7:8/12- (rv_10,37)
namaḥ | mitrasya | varuṇasya | cakṣase / mahaḥ | devāya | tat | r̥tam | saparyata || dūre-dr̥śe | deva-jātāya | ketave / divaḥ | putrāya | sūryāya | śaṁsata ||10.37.1||
sā | mā | satya-uktiḥ | pari | pātu | viśvataḥ / dyāvā | ca | yatra | tatanan | ahāni | ca || viśvam | anyat | ni | viśate | yat | ejati / viśvāhā | āpaḥ | viśvāhā | ut | eti | sūryaḥ ||10.37.2||
na | te | adevaḥ | pra-divaḥ | ni | vāsate / yat | etaśebhiḥ | pataraiḥ | ratharyasi || prācīnam | anyat | anu | vartate | rajaḥ / ut | anyena | jyotiṣā | yāsi | sūrya ||10.37.3||
yena | sūrya | jyotiṣā | bādhase | tamaḥ / jagat | ca | viśvam | ut-iyarṣi | bhānunā || tena | asmat | viśvām | anirām | anāhutim / apa | amīvām | apa | duḥ-svapnyam | suva ||10.37.4||
viśvasya | hi | pra-iṣitaḥ | rakṣasi | vratam / aheḷayan | ut-carasi | svadhāḥ | anu || yat | adya | tvā | sūrya | upa-bravāmahai / tam | naḥ | devāḥ | anu | maṁsīrata | kratum ||10.37.5||
tam | naḥ | dyāvāpr̥thivī iti | tat | naḥ | āpaḥ / indraḥ | śr̥ṇvantu | marutaḥ | havam | vacaḥ || mā | śūne | bhūma | sūryasya | sam-dr̥śi / bhadram | jīvantaḥ | jaraṇām | aśīmahi ||10.37.6||
//12//.

-rv_7:8/13-
viśvāhā | tvā | su-manasaḥ | su-cakṣasaḥ / prajā-vantaḥ | anamīvāḥ | anāgasaḥ || ut-yantam | tvā | mitra-mahaḥ | dive-dive / jyok | jīvāḥ | prati | paśyema | sūrya ||10.37.7||
mahi | jyotiḥ | bibhratam | tvā | vi-cakṣaṇa / bhāsvantam | cakṣuṣe-cakṣuṣe | mayaḥ || ā-rohantam | br̥hataḥ | pājasaḥ | pari / vayam | jīvāḥ | prati | paśyema | sūrya ||10.37.8||
yasya | te | viśvā | bhuvanāni | ketunā / pra | ca | īrate | ni | ca | viśante | aktu-bhiḥ || anāgāḥ-tvena | hari-keśa | sūrya / ahnā-ahnā | naḥ | vasyasā-vasyasā | ut | ihi ||10.37.9||
śam | naḥ | bhava | cakṣasā | sam | naḥ | ahnā / śam | bhānunā | śam | himā | śam | ghr̥ṇena || yathā | śam | adhvan | śam | asat | duroṇe / tat | sūrya | draviṇam | dhehi | citram ||10.37.10||
asmākam | devāḥ | ubhayāya | janmane / śarma | yacchata | dvi-pade | catuḥ-pade || adat | pibat | ūrjayamānam | āśitam / tat | asme iti | śam | yoḥ | arapaḥ | dadhātana ||10.37.11||
yat | vaḥ | devāḥ | cakr̥ma | jihvayā | guru / manasaḥ | vā | pra-yutī | deva-heḷanam || arāvā | yaḥ | naḥ | abhi | ducchuna-yate / tasmin | tat | enaḥ | vasavaḥ | ni | dhetana ||10.37.12||
//13//.

-rv_7:8/14- (rv_10,38)
asmin | naḥ | indra | pr̥tsutau | yaśasvati / śimī-vati | krandasi | pra | ava | sātaye || yatra | go-sātā | dhr̥ṣiteṣu | khādiṣu / viṣvak | patanti | didyavaḥ | nr̥-sahye ||10.38.1||
saḥ | naḥ | kṣu-mantam | sadane | vi | ūrṇuhi / go-arṇasam | rayim | indra | śravāyyam || syāma | te | jayataḥ | śakra | medinaḥ / yathā | vayam | uśmasi | tat | vaso iti | kr̥dhi ||10.38.2||
yaḥ | naḥ | dāsaḥ | āryaḥ | vā | puru-stuta / adevaḥ | indra | yudhaye | ciketati || asmābhiḥ | te | su-sahāḥ | santu | śatravaḥ / tvayā | vayam | tān | vanuyāma | sam-game ||10.38.3||
yaḥ | dabhrebhiḥ | havyaḥ | yaḥ | ca | bhūri-bhiḥ / yaḥ | abhīke | varivaḥ-vit | nr̥-sahye || tam | vi-khāde | sasnim | adya | śrutam | naram / arvāñcam | indram | avase | karāmahe ||10.38.4||
sva-vr̥jam | hi | tvām | aham | indra | śuśrava / ananu-dam | vr̥ṣabha | radhra-codanam || pra | muñcasva | pari | kutsāt | iha | ā | gahi / kim | ūm̐ iti | tvā-vān | muṣkayoḥ | baddhaḥ | āsate ||10.38.5||
//14//.

-rv_7:8/15- (rv_10,39)
yaḥ | vām | pari-jmā | su-vr̥t | aśvinā | rathaḥ / doṣām | uṣasaḥ | havyaḥ | haviṣmatā || śaśvat-tamāsaḥ | tam | ūm̐ iti | vām | idam | vayam / pituḥ | na | nāma | su-havam | havāmahe ||10.39.1||
codayatam | sūnr̥tāḥ | pinvatam | dhiyaḥ / ut | puram-dhīḥ | īrayatam | tat | uśmasi || yaśasam | bhāgam | kr̥ṇutam | naḥ | aśvinā / somam | na | cārum | maghavat-su | naḥ | kr̥tam ||10.39.2||
amā-juraḥ | cit | bhavathaḥ | yuvam | bhagaḥ / anāśoḥ | cit | avitārā | apamasya | cit || andhasya | cit | nāsatyā | kr̥śasya | cit / yuvām | it | āhuḥ | bhiṣajā | rutasya | cit ||10.39.3||
yuvam | cyavānam | sanayam | yathā | ratham / punaḥ | yuvānam | carathāya | takṣathuḥ || niḥ | taugryam | ūhathuḥ | at-bhyaḥ | pari / viśvā | it | tā | vām | savaneṣu | pra-vācyā ||10.39.4||
purāṇā | vām | vīryā | pra | brava | jane / atho iti | ha | āsathuḥ | bhiṣajā | mayaḥ-bhuvā || tā | vām | nu | navyau | avase | karāmahe / ayam | nāsatyā | śrat | ariḥ | yathā | dadhat ||10.39.5||
//15//.

-rv_7:8/16-
iyam | vām | ahve | śr̥ṇutam | me | aśvinā / putrāya-iva | pitarā | mahyam | śikṣatam || anāpiḥ | ajñāḥ | asajātyā | amatiḥ / purā | tasyāḥ | abhi-śasteḥ | ava | spr̥tam ||10.39.6||
yuvam | rathena | vi-madāya | śundhyuvam / ni | ūhathuḥ | puru-mitrasya | yoṣaṇām || yuvam | havam | vadhri-matyāḥ | agacchatam / yuvam | su-sutim | cakrathuḥ | puram-dhaye ||10.39.7||
yuvam | viprasya | jaraṇām | upa-īyuṣaḥ / punariti | kaleḥ | akr̥ṇutam | yuvat | vayaḥ || yuvam | vandanam | r̥śya-dāt | ut | ūpathuḥ / yuvam | sadyaḥ | viśpalām | etave | kr̥thaḥ ||10.39.8||
yuvam | ha | rebham | vr̥ṣaṇā | guhā | hitam / ut | airayatam | mamr̥-vāṁsam | aśvinā || yuvam | r̥bīsam | uta | taptam | atraye / oman-vantam | cakrathuḥ | sapta-vadhraye ||10.39.9||
yuvam | śvetam | pedave | aśvinā | aśvam / nava-bhiḥ | vājaiḥ | navatī | ca | vājinam || carkr̥tyam | dadathuḥ | dravayat-sakham / bhagam | na | nr̥-bhyaḥ | havyam | mayaḥ-bhuvam ||10.39.10||
//16//.

-rv_7:8/17-
na | tam | rājānau | adite | kutaḥ | cana / na | aṁhaḥ | aśnoti | duḥ-itam | nakiḥ | bhayam || yam | aśvinā | su-havā | rudravartanī iti rudra-vartanī / puraḥ-ratham | kr̥ṇuthaḥ | patnyā | saha ||10.39.11||
ā | tena | yātam | manasaḥ | javīyasā / ratham | yam | vām | r̥bhavaḥ | cakruḥ | aśvinā || yasya | yoge | duhitā | jāyate | divaḥ / ubhe iti | ahanī iti | sudine iti su-dine | vivasvataḥ ||10.39.12||
tā | vartiḥ | yātam | jayuṣā | vi | parvatam / apinvatam | śayave | dhenum | aśvinā || vr̥kasya | cit | vartikām | antaḥ | āsyāt / yuvam | śacībhiḥ | grasitām | amuñcatam ||10.39.13||
etam | vām | stomam | aśvinau | akarma / atakṣāma | bhr̥gavaḥ | na | ratham || ni | amr̥kṣāma | yoṣaṇām | na | marye / nityam | na | sūnum | tanayam | dadhānāḥ ||10.39.14||
//17//.

-rv_7:8/18- (rv_10,40)
ratham | yāntam | kuha | kaḥ | ha | vām | narā / prati | dyu-mantam | suvitāya | bhūṣati || prātaḥ-yāvānam | vi-bhvam | viśe-viśe / vastoḥ-vastoḥ | vahamānam | dhiyā | śami ||10.40.1||
kuha | svit | doṣā | kuha | vastoḥ | aśvinā / kuha | abhi-pitvam | karataḥ | kuha | ūṣatuḥ || kaḥ | vām | śayu-trā | vidhavā-iva | devaram / maryam | na | yoṣā | kr̥ṇute | sadha-sthe | ā ||10.40.2||
prātaḥ | jarethe iti | jaraṇā-iva | kāpayā / vastoḥ-vastoḥ | yajatā | gacchathaḥ | gr̥ham || kasya | dhvasrā | bhavathaḥ | kasya | vā | narā / rājaputrā-iva | savanā | ava | gacchathaḥ ||10.40.3||
yuvām | mr̥gā-iva | vāraṇā | mr̥gaṇyavaḥ / doṣā | vastoḥ | haviṣā | ni | hvayāmahe || yuvam | hotrām | r̥tu-thā | juhvate | narā / iṣam | janāya | vahathaḥ | śubhaḥ | patī iti ||10.40.4||
yuvām | ha | ghoṣā | pari | aśvinā | yatī / rājñaḥ | ūce | duhitā | pr̥cche | vām | narā || bhūtam | me | ahne | uta | bhūtam | aktave / aśva-vate | rathine | śaktam | arvate ||10.40.5||
//18//.

-rv_7:8/19-
yuvam | kavī iti | sthaḥ | pari | aśvinā | ratham / viśaḥ | na | kutsaḥ | jarituḥ | naśāyathaḥ || yuvoḥ | ha | makṣā | pari | aśvinā | madhu / āsā | bharata | niḥ-kr̥tam | na | yoṣaṇā ||10.40.6||
yuvam | ha | bhujyum | yuvam | aśvinā | vaśam / yuvam | śiñjāram | uśanām | upa | ārathuḥ || yuvoḥ | rarāvā | pari | sakhyam | āsate / yuvoḥ | aham | avasā | sumnam | ā | cake ||10.40.7||
yuvam | ha | kr̥śam | yuvam | aśvinā | śayum / yuvam | vidhantam | vidhavām | uruṣyathaḥ || yuvam | sani-bhyaḥ | stanayantam | aśvinā / apa | vrajam | ūrṇuthaḥ | sapta-āsyam ||10.40.8||
janiṣṭa | yoṣā | patayat | kanīnakaḥ / vi | ca | aruhan | vīrudhaḥ | daṁsanāḥ | anu || ā | asmai | rīyante | nivanā-iva | sindhavaḥ / asmai | ahne | bhavati | tat | pati-tvanam ||10.40.9||
jīvam | rudanti | vi | mayante | adhvare / dīrghām | anu | pra-sitim | dīdhiyuḥ | naraḥ || vāmam | pitr̥-bhyaḥ | ye | idam | sam-erire / mayaḥ | pati-bhyaḥ | janayaḥ | pari-svaje ||10.40.10||
//19//.

-rv_7:8/20-
na | tasya | vidma | tat | ūm̐ iti | su | pra | vocata / yuvā | ha | yat | yuvatyāḥ | kṣeti | yoniṣu || priya-usriyasya | vr̥ṣabhasya | retinaḥ / gr̥ham | gamema | aśvinā | tat | uśmasi ||10.40.11||
ā | vām | agan | su-matiḥ | vājinīvasū iti vājinī-vasū / ni | aśvinā | hr̥t-su | kāmāḥ | ayaṁsata || abhūtam | gopā | mithunā | śubhaḥ | patī iti / priyāḥ | aryamṇaḥ | duryān | aśīmahi ||10.40.12||
tā | mandasānā | manuṣaḥ | duroṇe | ā / dhattam | rayim | saha-vīram | vacasyave || kr̥tam | tīrtham | su-prapānam | śubhaḥ | patī iti / sthāṇum | pathe-sthām | apa | duḥ-matim | hatam ||10.40.13||
kva | svit | adya | katamāsu | aśvinā / vikṣu | dasrā | mādayete iti | śubhaḥ | patī iti || kaḥ | īm | ni | yeme | katamasya | jagmatuḥ / viprasya | vā | yajamānasya | vā | gr̥ham ||10.40.14||
//20//.

-rv_7:8/21- (rv_10,41)
samānam | ūm̐ iti | tyam | puru-hūtam | ukthyam / ratham | tri-cakram | savanā | ganigmatam || pari-jmānam | vidathyam | suvr̥kti-bhiḥ / vayam | vi-uṣṭau | uṣasaḥ | havāmahe ||10.41.1||
prātaḥ-yujam | nāsatyā | adhi | tiṣṭhathaḥ / prātaḥ-yāvānam | madhu-vāhanam | ratham || viśaḥ | yena | gacchataḥ | yajvarīḥ | narā / kīreḥ | cit | yajñam | hotr̥-mantam | aśvinā ||10.41.2||
adhvaryum | vā | madhu-pāṇim | su-hastyam / agnidham | vā | dhr̥ta-dakṣam | damūnasam || viprasya | vā | yat | savanāni | gacchathaḥ / ataḥ | ā | yātam | madhu-peyam | aśvinā ||10.41.3||
//21//.

-rv_7:8/22- (rv_10,42)
astā-iva | su | pra-taram | lāyam | asyan / bhūṣan-iva | pra | bhara | stomam | asmai || vācā | viprāḥ | tarata | vācam | aryaḥ / ni | ramaya | jaritariti | some | indram ||10.42.1||
dohena | gām | upa | śikṣa | sakhāyam / pra | bodhaya | jaritaḥ | jāram | indram || kośam | na | pūrṇam | vasunā | ni-r̥ṣṭam / ā | cyavaya | magha-deyāya | śūram ||10.42.2||
kim | aṅga | tvā | magha-van | bhojam | āhuḥ / śiśīhi | mā | śiśayam | tvā | śr̥ṇomi || apnasvatī | mama | dhīḥ | astu | śakra / vasu-vidam | bhagam | indra | ā | bhara | naḥ ||10.42.3||
tvām | janāḥ | mama-satyeṣu | indra / sam-tasthānāḥ | vi | hvayante | sam-īke || atra | yujam | kr̥ṇute | yaḥ | haviṣmān / na | asunvatā | sakhyam | vaṣṭi | śūraḥ ||10.42.4||
dhanam | na | spandram | bahulam | yaḥ | asmai / tīvrān | somān | ā-sunoti | prayasvān || tasmai | śatrūn | su-tukān | prātaḥ | ahnaḥ / ni | su-aṣṭrān | yuvati | hanti | vr̥tram ||10.42.5||
//22//.

-rv_7:8/23-
yasmin | vayam | dadhima | śaṁsam | indre / yaḥ | śiśrāya | magha-vā | kāmam | asme iti || ārāt | cit | san | bhayatām | asya | śatruḥ / ni | asmai | dyumnā | janyā | namantām ||10.42.6||
ārāt | śatrum | apa | bādhasva | dūram / ugraḥ | yaḥ | śambaḥ | puru-hūta | tena || asme iti | dhehi | yava-mat | go-mat | indra / kr̥dhi | dhiyam | jaritre | vāja-ratnām ||10.42.7||
pra | yam | antaḥ | vr̥ṣa-savāsaḥ | agman / tīvrāḥ | somāḥ | bahula-antāsaḥ | indram || na | aha | dāmānam | magha-vā | ni | yaṁsat / ni | sunvate | vahati | bhūri | vāmam ||10.42.8||
uta | pra-hām | ati-dīvya | jayāti / kr̥tam | yat | śva-ghnī | vi-cinoti | kāle || yaḥ | deva-kāmaḥ | na | dhanā | ruṇaddhi / sam | it | tam | rāyā | sr̥jati | svadhā-vān ||10.42.9||
gobhiḥ | tarema | amatim | duḥ-evām / yavena | kṣudham | puru-hūta | viśvām || vayam | rāja-bhiḥ | prathamāḥ | dhanāni / asmākena | vr̥janena | jayema ||10.42.10||
br̥haspatiḥ | naḥ | pari | pātu | paścāt / uta | ut-tarasmāt | adharāt | agha-yoḥ || indraḥ | purastāt | uta | madhyataḥ | naḥ / sakhā | sakhi-bhyaḥ | varivaḥ | kr̥ṇotu ||10.42.11||
//23//.

-rv_7:8/24- (rv_10,43)
accha | me | indram | matayaḥ | svaḥ-vidaḥ / sadhrīcīḥ | viśvāḥ | uśatīḥ | anūṣata || pari | svajante | janayaḥ | yathā | patim / maryam | na | śundhyum | magha-vānam | ūtaye ||10.43.1||
na | gha | tvadrik | apa | veti | me | manaḥ / tve iti | it | kāmam | puru-hūta | śiśraya || rājā-iva | dasma | ni | sadaḥ | adhi | barhiṣi / asmin | su | some | ava-pānam | astu | te ||10.43.2||
viṣu-vr̥t | indraḥ | amateḥ | ut | kṣudhaḥ / saḥ | it | rāyaḥ | magha-vā | vasvaḥ | īśate || tasya | it | ime | pravaṇe | sapta | sindhavaḥ / vayaḥ | vardhanti | vr̥ṣabhasya | śuṣmiṇaḥ ||10.43.3||
vayaḥ | na | vr̥kṣam | su-palāśam | ā | asadan / somāsaḥ | indram | mandinaḥ | camū-sadaḥ || pra | eṣām | anīkam | śavasā | davidyutat / vidat | svaḥ | manave | jyotiḥ | āryam ||10.43.4||
kr̥tam | na | śva-ghnī | vi | cinoti | devane / sam-vargam | yat | magha-vā | sūryam | jayat || na | tat | te | anyaḥ | anu | vīryam | śakat / na | purāṇaḥ | magha-van | na | uta | nūtanaḥ ||10.43.5||
//24//.

-rv_7:8/25-
viśam-viśam | magha-vā | pari | aśāyata / janānām | dhenāḥ | ava-cākaśat | vr̥ṣā || yasya | aha | śakraḥ | savaneṣu | raṇyati / saḥ | tīvraiḥ | somaiḥ | sahate | pr̥tanyataḥ ||10.43.6||
āpaḥ | na | sindhum | abhi | yat | sam-akṣaran / somāsaḥ | indram | kulyāḥ-iva | hradam || vardhanti | viprāḥ | mahaḥ | asya | sadane / yavam | na | vr̥ṣṭiḥ | divyena | dānunā ||10.43.7||
vr̥ṣā | na | kruddhaḥ | patayat | rajaḥ-su | ā / yaḥ | arya-patnīḥ | akr̥ṇot | imāḥ | apaḥ || saḥ | sunvate | magha-vā | jīra-dānave / avindat | jyotiḥ | manave | haviṣmate ||10.43.8||
ut | jāyatām | paraśuḥ | jyotiṣā | saha / bhūyāḥ | r̥tasya | su-dughā | purāṇa-vat || vi | rocatām | aruṣaḥ | bhānunā | śuciḥ / svaḥ | na | śukram | śuśucīta | sat-patiḥ ||10.43.9||
gobhiḥ | tarema | amatim | duḥ-evām / yavena | kṣudham | puru-hūta | viśvām || vayam | rāja-bhiḥ | prathamāḥ | dhanāni / asmākena | vr̥janena | jayema ||10.43.10||
br̥haspatiḥ | naḥ | pari | pātu | paścāt / uta | ut-tarasmāt | adharāt | agha-yoḥ || indraḥ | purastāt | uta | madhyataḥ | naḥ / sakhā | sakhi-bhyaḥ | varivaḥ | kr̥ṇotu ||10.43.11||
//25//.

-rv_7:8/26- (rv_10,44)
ā | yātu | indraḥ | sva-patiḥ | madāya / yaḥ | dharmaṇā | tūtujānaḥ | tuviṣmān || pra-tvakṣāṇaḥ | ati | viśvā | sahāṁsi / apāreṇa | mahatā | vr̥ṣṇyena ||10.44.1||
su-sthāmā | rathaḥ | su-yamā | harī iti | te / mimyakṣa | vajraḥ | nr̥-pate | gabhastau || śībham | rājan | su-pathā | ā | yāhi | arvāṅ / vardhāma | te | papuṣaḥ | vr̥ṣṇyāni ||10.44.2||
ā | indra-vāhaḥ | nr̥-patim | vajra-bāhum / ugram | ugrāsaḥ | taviṣāsaḥ | enam || pra-tvakṣasam | vr̥ṣabham | satya-śuṣmam / ā | īm | asma-trā | sadha-mādaḥ | vahantu ||10.44.3||
eva | patim | droṇa-sācam | sa-cetasam / ūrjaḥ | skambham | dharuṇe | ā | vr̥ṣa-yase || ojaḥ | kr̥ṣva | sam | gr̥bhāya | tve iti | api / asaḥ | yathā | ke-nipānām | inaḥ | vr̥dhe ||10.44.4||
gaman | asme iti | vasūni | ā | hi | śaṁsiṣam / su-āśiṣam | bharam | ā | yāhi | sominaḥ || tvam | īśiṣe | saḥ | asmin | ā | satsi | barhiṣi / anādhr̥ṣyā | tava | pātrāṇi | dharmaṇā ||10.44.5||
//26//.

-rv_7:8/27-
pr̥thak | pra | āyan | prathamāḥ | deva-hūtayaḥ / akr̥ṇvata | śravasyāni | dustarā || na | ye | śekuḥ | yajñiyām | nāvam | ā-ruham / īrmā | eva | te | ni | aviśanta | kepayaḥ ||10.44.6||
eva | eva | apāk | apare | santu | duḥ-dhyaḥ / aśvāḥ | yeṣām | duḥ-yujaḥ | ā-yuyujre || itthā | ye | prāk | upare | santi | dāvane / purūṇi | yatra | vayunāni | bhojanā ||10.44.7||
girīn | ajrān | rejamānān | adhārayat / dyauḥ | krandat | antarikṣāṇi | kopayat || samīcīne iti sam-īcīne | dhiṣaṇe iti | vi | skabhāyati / vr̥ṣṇaḥ | pītvā | made | ukthāni | śaṁsati ||10.44.8||
imam | bibharmi | su-kr̥tam | te | aṅkuśam / yena | ā-rujāsi | magha-van | śapha-ārujaḥ || asmin | su | te | savane | astu | okyam / sute | iṣṭau | magha-van | bodhi | ā-bhagaḥ ||10.44.9||
gobhiḥ | tarema | amatim | duḥ-evām / yavena | kṣudham | puru-hūta | viśvām || vayam | rāja-bhiḥ | prathamāḥ | dhanāni / asmākena | vr̥janena | jayema ||10.44.10||
br̥haspatiḥ | naḥ | pari | pātu | paścāt / uta | ut-tarasmāt | adharāt | agha-yoḥ || indraḥ | purastāt | uta | madhyataḥ | naḥ / sakhā | sakhi-bhyaḥ | varivaḥ | kr̥ṇotu ||10.44.11||
//27//.

-rv_7:8/28- (rv_10,45)
divaḥ | pari | prathamam | jajñe | agniḥ / asmat | dvitīyam | pari | jāta-vedāḥ || tr̥tīyam | ap-su | nr̥-manāḥ | ajasram / indhānaḥ | enam | jarate | su-ādhīḥ ||10.45.1||
vidma | te | agne | tredhā | trayāṇi / vidma | te | dhāma | vi-bhr̥tā | puru-trā || vidma | te | nāma | paramam | guhā | yat / vidma | tam | utsam | yataḥ | ā-jagantha ||10.45.2||
samudre | tvā | nr̥-manāḥ | ap-su | antaḥ / nr̥-cakṣāḥ | īdhe | divaḥ | agne | ūdhan || tr̥tīye | tvā | rajasi | tasthi-vāṁsam / apām | upa-sthe | mahiṣāḥ | avardhan ||10.45.3||
akrandat | agniḥ | stanayan-iva | dyauḥ / kṣāma | rerihat | vīrudhaḥ | sam-añjan || sadyaḥ | jajñānaḥ | vi | hi | īm | iddhaḥ | akhyat / ā | rodasī iti | bhānunā | bhāti | antariti ||10.45.4||
śrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām / manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ || vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā / vi | bhāti | agre | uṣasām | idhānaḥ ||10.45.5||
viśvasya | ketuḥ | bhuvanasya | garbhaḥ / ā | rodasī iti | apr̥ṇāt | jāyamānaḥ || vīḷum | cit | adrim | abhinat | parā-yan / janāḥ | yat | agnim | ayajanta | pañca ||10.45.6||
//28//.

-rv_7:8/29-
uśik | pāvakaḥ | aratiḥ | su-medhāḥ / marteṣu | agniḥ | amr̥taḥ | ni | dhāyi || iyarti | dhūmam | aruṣam | bharibhrat / ut | śukreṇa | śociṣā | dyām | inakṣan ||10.45.7||
dr̥śānaḥ | rukmaḥ | urviyā | vi | adyaut / duḥ-marṣam | āyuḥ | śriye | rucānaḥ || agniḥ | amr̥taḥ | abhavat | vayaḥ-bhiḥ / yat | enam | dyauḥ | janayat | su-retāḥ ||10.45.8||
yaḥ | te | adya | kr̥ṇavat | bhadra-śoce / apūpam | deva | ghr̥ta-vantam | agne || pra | tam | naya | pra-taram | vasyaḥ | accha / abhi | sumnam | deva-bhaktam | yaviṣṭha ||10.45.9||
ā | tam | bhaja | sauśravaseṣu | agne / ukthe-ukthe | ā | bhaja | śasyamāne || priyaḥ | sūrye | priyaḥ | agnā | bhavāti / ut | jātena | bhinadat | ut | jani-tvaiḥ ||10.45.10||
tvām | agne | yajamānāḥ | anu | dyūn / viśvā | vasu | dadhire | vāryāṇi || tvayā | saha | draviṇam | icchamānāḥ / vrajam | go-mantam | uśijaḥ | vi | vavruḥ ||10.45.11||
astāvi | agniḥ | narām | su-śevaḥ / vaiśvānaraḥ | r̥ṣi-bhiḥ | soma-gopāḥ || adveṣe iti | dyāvāpr̥thivī iti | huvema / devāḥ | dhatta | rayim | asme iti | su-vīram ||10.45.12||
//29//.

Aṣṭaka 8

-rv_8:1/1- (rv_10,46)
pra | hotā | jātaḥ | mahān | nabhaḥ-vit / nr̥-sadvā | sīdat | apām | upa-sthe || dadhiḥ | yaḥ | dhāyi | saḥ | te | vayāṁsi / yantā | vasūni | vidhate | tanū-pāḥ ||10.46.1||
imam | vidhantaḥ | apām | sadha-sthe / paśum | na | naṣṭam | padaiḥ | anu | gman || guhā | catantam | uśijaḥ | namaḥ-bhiḥ / icchantaḥ | dhīrāḥ | bhr̥gavaḥ | avindan ||10.46.2||
imam | tritaḥ | bhūri | avindat | icchan / vaibhu-vasaḥ | mūrdhani | aghnyāyāḥ || saḥ | śe-vr̥dhaḥ | jātaḥ | ā | harmyeṣu / nābhiḥ | yuvā | bhavati | rocanasya ||10.46.3||
mandram | hotāram | uśijaḥ | namaḥ-bhiḥ / prāñcam | yajñam | netāram | adhvarāṇām || viśām | akr̥ṇvan | aratim | pāvakam / havya-vāham | dadhataḥ | mānuṣeṣu ||10.46.4||
pra | bhūḥ | jayantam | mahāṁ | vipaḥ-dhām / mūrāḥ | amūram | purām | darmāṇam || nayantaḥ | garbham | vanām | dhiyam | dhuḥ / hiri-śmaśrum | na | arvāṇam | dhana-arcam ||10.46.5||
//1//.

-rv_8:1/2-
ni | pastyāsu | tritaḥ | stabhu-yan / pari-vītaḥ | yonau | sīdat | antariti || ataḥ | sam-gr̥bhya | viśām | damūnāḥ / vi-dharmaṇā | ayantraiḥ | īyate | nr̥̄n ||10.46.6||
asya | ajarāsaḥ | damām | aritrāḥ / arcat-dhūmāsaḥ | agnayaḥ | pāvakāḥ || śvitīcayaḥ | śvātrāsaḥ | bhuraṇyavaḥ / vana-sadaḥ | vāyavaḥ | na | somāḥ ||10.46.7||
pra | jihvayā | bharate | vepaḥ | agniḥ / pra | vayunāni | cetasā | pr̥thivyāḥ || tam | āyavaḥ | śucayantam | pāvakam / mandram | hotāram | dadhire | yajiṣṭham ||10.46.8||
dyāvā | yam | agnim | pr̥thivī iti | janiṣṭām / āpaḥ | tvaṣṭā | bhr̥gavaḥ | yam | sahaḥ-bhiḥ || īḷenyam | prathamam | mātariśvā / devāḥ | tatakṣuḥ | manave | yajatram ||10.46.9||
yam | tvā | devāḥ | dadhire | havya-vāham / puru-spr̥haḥ | mānuṣāsaḥ | yajatram || saḥ | yāman | agne | stuvate | vayaḥ | dhāḥ / pra | deva-yan | yaśasaḥ | sam | hi | pūrvīḥ ||10.46.10||
//2//.

-rv_8:1/3- (rv_10,47)
jagr̥bhma | te | dakṣiṇam | indra | hastam / vasu-yavaḥ | vasu-pate | vasūnām || vidma | hi | tvā | go-patim | śūra | gonām / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.1||
su-āyudham | su-avasam | su-nītham / catuḥ-samudram | dharuṇam | rayīṇām || carkr̥tyam | śaṁsyam | bhūri-vāram / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.2||
su-brahmāṇam | deva-vantam | br̥hantam / urum | gabhīram | pr̥thu-budhnam | indra || śruta-r̥ṣim | ugram | abhimāti-saham / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.3||
sanat-vājam | vipra-vīram | tarutram / dhana-spr̥tam | śūśu-vāṁsam | su-dakṣam || dasyuhanam | pūḥ-bhidam | indra | satyam / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.4||
aśva-vantam | rathinam | vīra-vantam / sahasriṇam | śatinam | vājam | indra || bhadra-vrātam | vipra-vīram | svaḥ-sām / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.5||
//3//.

-rv_8:1/4-
pra | sapta-gum | r̥ta-dhītim | su-medhām / br̥haspatim | matiḥ | accha | jigāti || yaḥ | āṅgirasaḥ | namasā | upa-sadyaḥ / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.6||
vanīvānaḥ | mama | dūtāsaḥ | indram / stomāḥ | caranti | su-matīḥ | iyānāḥ || hr̥di-spr̥śaḥ | manasā | vacyamānāḥ / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.7||
yat | tvā | yāmi | daddhi | tat | naḥ | indra / br̥hantam | kṣayam | asamam | janānām || abhi | tat | dyāvāpr̥thivī iti | gr̥ṇītām / asmabhyam | citram | vr̥ṣaṇam | rayim | dāḥ ||10.47.8||
//4//.

-rv_8:1/5- (rv_10,48)
aham | bhuvam | vasunaḥ | pūrvyaḥ | patiḥ / aham | dhanāni | sam | jayāmi | śaśvataḥ || mām | havante | pitaram | na | jantavaḥ / aham | dāśuṣe | vi | bhajāmi | bhojanam ||10.48.1||
aham | indraḥ | rodhaḥ | vakṣaḥ | atharvaṇaḥ / tritāyaḥ | gāḥ | ajanayam | aheḥ | adhi || aham | dasyu-bhyaḥ | pari | nr̥mṇam | ā | dade / gotrā | śikṣan | dadhīce | mātariśvane ||10.48.2||
mahyam | tvaṣṭā | vajram | atakṣat | āyasam / mayi | devāsaḥ | avr̥jan | api | kratum || mama | anīkam | sūryasya-iva | dustaram / mām | āryanti | kr̥tena | kartvena | ca ||10.48.3||
aham | etam | gavyayam | aśvyam | paśum / purīṣiṇam | sāyakena | hiraṇyayam || puru | sahasrā | ni | śiśāmi | dāśuṣe / yat | mā | somāsaḥ | ukthinaḥ | amandiṣuḥ ||10.48.4||
aham | indraḥ | na | parā | jigye | it | dhanam / na | mr̥tyave | ava | tasthe | kadā | cana || somam | it | mā | sunvantaḥ | yācata | vasu / na | me | pūravaḥ | sakhye | riṣāthana ||10.48.5||
//5//.

-rv_8:1/6-
aham | etān | śāśvasataḥ | dvā-dvā / indram | ye | vajram | yudhaye | akr̥ṇvata || ā-hvayamānān | ava | hanmanā | ahanam / dr̥ḷhā | vadan | anamasyuḥ | namasvinaḥ ||10.48.6||
abhi | idam | ekam | ekaḥ | asmi | niṣṣāṭ / abhi | dvā | kim | ūm̐ iti | trayaḥ | karanti || khale | na | parṣān | prati | hanmi | bhūri / kim | mā | nindanti | śatravaḥ | anindrāḥ ||10.48.7||
aham | guṅgu-bhyaḥ | atithi-gvam | iṣkaram / iṣam | na | vr̥tra-turam | vikṣu | dhārayam || yat | parṇaya-ghne | uta | vā | karañja-he / pra | aham | mahe | vr̥tra-hatye | aśuśravi ||10.48.8||
pra | me | namī | sāpyaḥ | iṣe | bhuje | bhūt / gavām | eṣe | sakhyā | kr̥ṇuta | dvitā || didyum | yat | asya | sam-itheṣu | maṁhayam / āt | it | enam | śaṁsyam | ukthyam | karam ||10.48.9||
pra | nemasmin | dadr̥śe | somaḥ | antaḥ / gopāḥ | nemam | āviḥ | asthā | kr̥ṇoti || saḥ | tigma-śr̥ṅgam | vr̥ṣabham | yuyutsan / druhaḥ | tasthau | bahule | baddhaḥ | antariti ||10.48.10||
ādityānām | vasūnām | rudriyāṇām / devaḥ | devānām | na | mināmi | dhāma || te | mā | bhadrāya | śavase | tatakṣuḥ / aparā-jitam | astr̥tam | aṣāḷham ||10.48.11||
//6//.

-rv_8:1/7- (rv_10,49)
aham | dām | gr̥ṇate | pūrvyam | vasu / aham | brahma | kr̥ṇavam | mahyam | vardhanam || aham | bhuvam | yajamānasya | coditā / ayajvanaḥ | sākṣi | viśvasmin | bhare ||10.49.1||
mām | dhuḥ | indram | nāma | devatā / divaḥ | ca | gmaḥ | ca | apām | ca | jantavaḥ || aham | harī iti | vr̥ṣaṇā | vi-vratā | raghū iti / aham | vajram | śavase | dhr̥ṣṇu | ā | dade ||10.49.2||
aham | atkam | kavaye | śiśnatham | hathaiḥ / aham | kutsam | āvam | ābhiḥ | ūti-bhiḥ || aham | śuṣṇasya | śnathitā | vadhaḥ | yamam / na | yaḥ | rare | āryam | nāma | dasyave ||10.49.3||
aham | pitā-iva | vetasūn | abhiṣṭaye / tugram | kutsāya | smat-ibham | ca | randhayam || aham | bhuvam | yajamānasya | rājani / pra | yat | bhare | tujaye | na | priyā | ā-dhr̥ṣe ||10.49.4||
aham | randhayam | mr̥gayam | śrutarvaṇe / yat | mā | ajihīta | vayunā | cana | ānuṣak || aham | veśam | namram | āyave | akaram / aham | savyāya | paṭ-gr̥bhim | arandhayam ||10.49.5||
//7//.

-rv_8:1/8-
aham | saḥ | yaḥ | nava-vāstvam | br̥hat-ratham / sam | vr̥trā-iva | dāsam | vr̥tra-hā | arujam || yat | vardhayantam | prathayantam | ānuṣak / dūre | pāre | rajasaḥ | rocanā | akaram ||10.49.6||
aham | sūryasya | pari | yāmi | āśu-bhiḥ / pra | etaśebhiḥ | vahamānaḥ | ojasā || yat | mā | sāvaḥ | manuṣaḥ | āha | niḥ-nije / r̥dhak | kr̥ṣe | dāsam | kr̥tvyam | hathaiḥ ||10.49.7||
aham | sapta-hā | nahuṣaḥ | nahuḥ-taraḥ / pra | aśravayam | śavasā | turvaśam | yadum || aham | ni | anyam | sahasā | sahaḥ | karam / nava | vrādhataḥ | navatim | ca | vakṣayam ||10.49.8||
aham | sapta | sravataḥ | dhārayam | vr̥ṣā / dravitnvaḥ | pr̥thivyām | sīrāḥ | adhi || aham | arṇāṁsi | vi | tirāmi | su-kratuḥ / yudhā | vidam | manave | gātum | iṣṭaye ||10.49.9||
aham | tat | āsu | dhārayam | yat | āsu | na / devaḥ | cana | tvaṣṭā | adhārayat | ruśat || spārham | gavām | ūdhaḥ-su | vakṣaṇāsu | ā / madhoḥ | madhu | śvātryam | somam | ā-śiram ||10.49.10||
eva | devān | indraḥ | vivye | nr̥̄n / pra | cyautnena | magha-vā | satya-rādhāḥ || viśvā | it | tā | te | hari-vaḥ | śacī-vaḥ / abhi | turāsaḥ | sva-yaśaḥ | gr̥ṇanti ||10.49.11||
//8//.

-rv_8:1/9- (rv_10,50)
pra | vaḥ | mahe | mandamānāya | andhasaḥ / arca | viśvānarāya | viśva-bhuve || indrasya | yasya | su-makham | sahaḥ | mahi / śravaḥ | nr̥mṇam | ca | rodasī iti | saparyataḥ ||10.50.1||
saḥ | cit | nu | sakhyā | naryaḥ | inaḥ | stutaḥ / carkr̥tyaḥ | indraḥ | mā-vate | nare || viśvāsu | dhūḥ-su | vāja-kr̥tyeṣu | sat-pate / vr̥tre | vā | ap-su | abhi | śūra | mandase ||10.50.2||
ke | te | naraḥ | indra | ye | te | iṣe / ye | te | sumnam | sa-dhanyam | iyakṣān || ke | te | vājāya | asuryāya | hinvire / ke | ap-su | svāsu | urvarāsu | pauṁsye ||10.50.3||
bhuvaḥ | tvam | indra | brahmaṇā | mahān / bhuvaḥ | viśveṣu | savaneṣu | yajñiyaḥ || bhuvaḥ | nr̥̄n | cyautnaḥ | viśvasmin | bhare / jyeṣṭhaḥ | ca | mantraḥ | viśva-carṣaṇe ||10.50.4||
ava | nu | kam | jyāyān | yajña-vanasaḥ / mahīm | te | omātrām | kr̥ṣṭayaḥ | viduḥ || asaḥ | nu | kam | ajaraḥ | vardhāḥ | ca / viśvā | it | etā | savanā | tūtumā | kr̥ṣe ||10.50.5||
etā | viśvā | savanā | tūtumā | kr̥ṣe / svayam | sūno iti | sahasaḥ | yāni | dadhiṣe || varāya | te | pātram | dharmaṇe | tanā / yajñaḥ | mantraḥ | brahma | ut-yatam | vacaḥ ||10.50.6||
ye | te | vipra | brahma-kr̥taḥ | sute | sacā / vasūnām | ca | vasunaḥ | ca | dāvane || pra | te | sumnasya | manasā | pathā | bhuvan / made | sutasya | somyasya | andhasaḥ ||10.50.7||
//9//.

-rv_8:1/10- (rv_10,51)
mahat | tat | ulbam | sthaviram | tat | āsīt / yena | ā-viṣṭitaḥ | pra-viveśitha | apaḥ || viśvāḥ | apaśyat | bahudhā | te | agne / jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ ||10.51.1||
kaḥ | mā | dadarśa | katamaḥ | saḥ | devaḥ / yaḥ | me | tanvaḥ | bahudhā | pari-apaśyat || kva | aha | mitrāvaruṇā | kṣiyanti / agneḥ | viśvāḥ | sam-idhaḥ | deva-yānīḥ ||10.51.2||
aicchāma | tvā | bahudhā | jāta-vedaḥ / pra-viṣṭam | agne | ap-su | oṣadhīṣu || tam | tvā | yamaḥ | aciket | citrabhāno iti citra-bhāno / daśa-antaruṣyāt | ati-rocamānam ||10.51.3||
hotrāt | aham | varuṇa | bibhyat | āyam / na | it | eva | mā | yunajan | atra | devāḥ || tasya | me | tanvaḥ | bahudhā | ni-viṣṭāḥ / etam | artham | na | ciketa | aham | agniḥ ||10.51.4||
ā | ihi | manuḥ | deva-yuḥ | yajña-kāmaḥ / aram-kr̥tya | tamasi | kṣeṣi | agne || su-gān | pathaḥ | kr̥ṇuhi | deva-yānān / vaha | havyāni | su-manasyamānaḥ ||10.51.5||
//10//.

-rv_8:1/11-
agneḥ | pūrve | bhrātaraḥ | artham | etam / rathī-iva | adhvānam | anu | ā | avarīvuriti || tasmāt | bhiyā | varuṇa | dūram | āyam / gauraḥ | na | kṣepnoḥ | avije | jyāyāḥ ||10.51.6||
kurmaḥ | te | āyuḥ | ajaram | yat | agne / yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ || atha | vahāsi | su-manasyamānaḥ / bhāgam | devebhyaḥ | haviṣaḥ | su-jāta ||10.51.7||
pra-yājān | me | anu-yājān | ca | kevalān / ūrjasvantam | haviṣaḥ | datta | bhāgam || ghr̥tam | ca | apām | puruṣam | ca | oṣadhīnām / agneḥ | ca | dīrgham | āyuḥ | astu | devāḥ ||10.51.8||
tava | pra-yājāḥ | anu-yājāḥ | ca | kevale / ūrjasvantaḥ | haviṣaḥ | santu | bhāgāḥ || tava | agne | yajñaḥ | ayam | astu | sarvaḥ / tubhyam | namantām | pra-diśaḥ | catasraḥ ||10.51.9||
//11//.

-rv_8:1/12- (rv_10,52)
viśve | devāḥ | śāstana | mā | yathā | iha / hotā | vr̥taḥ | manavai | yat | ni-sadya || pra | me | brūta | bhāga-dheyam | yathā | vaḥ / yena | pathā | havyam | ā | vaḥ | vahāni ||10.52.1||
aham | hotā | ni | asīdam | yajīyān / viśve | devāḥ | marutaḥ | mā | junanti || ahaḥ-ahaḥ | aśvinā | ādhvaryavam | vām / brahmā | sam-it | bhavati | sā | ā-hutiḥ | vām ||10.52.2||
ayam | yaḥ | hotā | kiḥ | ūm̐ iti | saḥ | yamasya / kam | api | ūhe | yat | sam-añjanti | devāḥ || ahaḥ-ahaḥ | jāyate | māsi-māsi / atha | devāḥ | dadhire | havya-vāham ||10.52.3||
mām | devāḥ | dadhire | havya-vāham / apa-mluktam | bahu | kr̥cchrā | carantam || agniḥ | vidvān | yajñam | naḥ | kalpayāti / pañca-yāmam | tri-vr̥tam | sapta-tantum ||10.52.4||
ā | vaḥ | yakṣi | amr̥ta-tvam | su-vīram / yathā | vaḥ | devāḥ | varivaḥ | karāṇi || ā | bāhvoḥ | vajram | indrasya | dheyām / atha | imāḥ | viśvāḥ | pr̥tanāḥ | jayāti ||10.52.5||
trīṇi | śatā | trī | sahasrāṇi | agnim / triṁśat | ca | devāḥ | nava | ca | asaparyan || aukṣan | ghr̥taiḥ | astr̥ṇan | barhiḥ | asmai / āt | it | hotāram | ni | asādayanta ||10.52.6||
//12//.

-rv_8:1/13- (rv_10,53)
yam | aicchāma | manasā | saḥ | ayam | ā | agāt / yajñasya | vidvān | paruṣaḥ | cikitvān || saḥ | naḥ | yakṣat | deva-tātā | yajīyān / ni | hi | satsat | antaraḥ | pūrvaḥ | asmat ||10.53.1||
arādhi | hotā | ni-sadā | yajīyān / abhi | prayāṁsi | su-dhitāni | hi | khyat || yajāmahai | yajñiyān | hanta | devān / īḷāmahai | īḍyān | ājyena ||10.53.2||
sādhvīm | akaḥ | deva-vītim | naḥ | adya / yajñasya | jihvām | avidāma | guhyām || saḥ | āyuḥ | ā | agāt | surabhiḥ | vasānaḥ / bhadrām | akaḥ | deva-hūtim | naḥ | adya ||10.53.3||
tat | adya | vācaḥ | prathamam | masīya / yena | asurān | abhi | devāḥ | asāma || ūrja-adaḥ | uta | yajñiyāsaḥ / pañca | janāḥ | mama | hotram | juṣadhvam ||10.53.4||
pañca | janāḥ | mama | hotram | juṣantām / go-jātāḥ | uta | ye | yajñiyāsaḥ || pr̥thivī | naḥ | pārthivāt | pātu | aṁhasaḥ / antarikṣam | divyāt | pātu | asmān ||10.53.5||
//13//.

-rv_8:1/14-
tantum | tanvan | rajasaḥ | bhānum | anu | ihi / jyotiṣmataḥ | pathaḥ | rakṣa | dhiyā | kr̥tān || anulbaṇam | vayata | joguvām | apaḥ / manuḥ | bhava | janaya | daivyam | janam ||10.53.6||
akṣa-nahaḥ | nahyatana | uta | somyāḥ / iṣkr̥ṇudhvam | raśanāḥ | ā | uta | piṁśata || aṣṭā-vandhuram | vahata | abhitaḥ | ratham / yena | devāsaḥ | anayan | abhi | priyam ||10.53.7||
aśman-vatī | rīyate | sam | rabhadhvam / ut | tiṣṭhata | pra | tarata | sakhāyaḥ || atra | jahāma | ye | asan | aśevāḥ / śivān | vayam | ut | tarema | abhi | vājān ||10.53.8||
tvaṣṭā | māyā | vet | apasām | apaḥ-tamaḥ / bibhrat | pātrā | deva-pānāni | śam-tamā || śiśīte | nūnam | paraśum | su-āyasam / yena | vr̥ścāt | etaśaḥ | brahmaṇaḥ | patiḥ ||10.53.9||
sataḥ | nūnam | kavayaḥ | sam | śiśīta / vāśībhiḥ | yābhiḥ | amr̥tāya | takṣatha || vidvāṁsaḥ | padā | guhyāni | kartana / yena | devāsaḥ | amr̥ta-tvam | ānaśuḥ ||10.53.10||
garbhe | yoṣām | adadhuḥ | vatsam | āsani / apīcyena | manasā | uta | jihvayā || saḥ | viśvāhā | su-manāḥ | yogyāḥ | abhi / sisāsaniḥ | vanate | kāraḥ | it | jitim ||10.53.11||
//14//.

-rv_8:1/15- (rv_10,54)
tām | su | te | kīrtim | magha-van | mahi-tvā / yat | tvā | bhīte iti | rodasī iti | ahvayetām || pra | āvaḥ | devān | ā | atiraḥ | dāsam | ojaḥ / pra-jāyai | tvasyai | yat | aśikṣaḥ | indra ||10.54.1||
yat | acaraḥ | tanvā | vavr̥dhānaḥ / balāni | indra | pra-bruvāṇaḥ | janeṣu || māyā | it | sā | te | yāni | yuddhāni | āhuḥ / na | adya | śatrum | nanu | purā | vivitse ||10.54.2||
ke | ūm̐ iti | nu | te | mahimanaḥ | samasya / asmat | pūrve | r̥ṣayaḥ | antam | āpuḥ || yat | mātaram | ca | pitaram | ca | sākam / ajanayathāḥ | tanvaḥ | svāyāḥ ||10.54.3||
catvāri | te | asuryāṇi | nāma / adābhyāni | mahiṣasya | santi || tvam | aṅga | tāni | viśvāni | vitse / yebhiḥ | karmāṇi | magha-van | cakartha ||10.54.4||
tvam | viśvā | dadhiṣe | kevalāni / yāni | āviḥ | yā | ca | guhā | vasūni || kāmam | it | me | magha-van | mā | vi | tārīḥ / tvam | ā-jñātā | tvam | indra | asi | dātā ||10.54.5||
yaḥ | adadhāt | jyotiṣi | jyotiḥ | antaḥ / yaḥ | asr̥jat | madhunā | sam | madhūni || adha | priyam | śūṣam | indrāya | manma / brahma-kr̥taḥ | br̥hat-ukthāt | avāci ||10.54.6||
//15//.

-rv_8:1/16- (rv_10,55)
dūre | tat | nāma | guhyam | parācaiḥ / yat | tvā | bhīte iti | ahvayetām | vayaḥ-dhai || ut | astabhnāḥ | pr̥thivīm | dyām | abhīke / bhrātuḥ | putrān | magha-van | titviṣāṇaḥ ||10.55.1||
mahat | tat | nāma | guhyam | puru-spr̥k / yena | bhūtam | janayaḥ | yena | bhavyam || pratnam | jātam | jyotiḥ | yat | asya / priyam | priyāḥ | sam | aviśanta | pañca ||10.55.2||
ā | rodasī iti | apr̥ṇāt | ā | uta | madhyam / pañca | devān | r̥tu-śaḥ | sapta-sapta || catuḥ-triṁśatā | purudhā | vi | caṣṭe / sa-rūpeṇa | jyotiṣā | vi-vratena ||10.55.3||
yat | uṣaḥ | aucchaḥ | prathamā | vi-bhānām / ajanayaḥ | yena | puṣṭasya | puṣṭam || yat | te | jāmi-tvam | avaram | parasyāḥ / mahat | mahatyāḥ | asura-tvam | ekam ||10.55.4||
vi-dhum | dadrāṇam | samane | bahūnām / yuvānam | santam | palitaḥ | jagāra || devasya | paśya | kāvyam | mahi-tvā / adya | mamāra | saḥ | hyaḥ | sam | āna ||10.55.5||
//16//.

-rv_8:1/17-
śākmanā | śākaḥ | aruṇaḥ | su-parṇaḥ / ā | yaḥ | mahaḥ | śūraḥ | sanāt | anīḷaḥ || yat | ciketa | satyam | it | tat | na | mogham | vasu | spārham | uta | jetā | uta | dātā ||10.55.6||
ā | ebhiḥ | dade | vr̥ṣṇyā | pauṁsyāni / yebhiḥ | aukṣat | vr̥tra-hatyāya | vajrī || ye | karmaṇaḥ | kriyamāṇasya | mahnā / r̥te-karmam | ut-ajāyanta | devāḥ ||10.55.7||
yujā | karmāṇi | janayan | viśva-ojāḥ / aśasti-hā | viśva-manāḥ | turāṣāṭ || pītvī | somasya | divaḥ | ā | vr̥dhānaḥ / śūraḥ | niḥ | yudhā | adhamat | dasyūn ||10.55.8||
//17//.

-rv_8:1/18- (rv_10,56)
idam | te | ekam | paraḥ | ūm̐ iti | te | ekam / tr̥tīyena | jyotiṣā | sam | viśasva || sam-veśane | tanvaḥ | cāruḥ | edhi / priyaḥ | devānām | parame | janitre ||10.56.1||
tanūḥ | te | vājin | tanvam | nayantī / vāmam | asmabhyam | dhātu | śarma | tubhyam || ahrutaḥ | mahaḥ | dharuṇāya | devān / divi-iva | jyotiḥ | svam | ā | mimīyāḥ ||10.56.2||
vājī | asi | vājinena | su-venīḥ / suvitaḥ | stomam | suvitaḥ | divam | gāḥ || suvitaḥ | dharma | prathamā | anu | satyā / suvitaḥ | devān | suvitaḥ | anu | patma ||10.56.3||
mahimnaḥ | eṣām | pitaraḥ | cana | īśire / devāḥ | deveṣu | adadhuḥ | api | kratum || sam | avivyacuḥ | uta | yāni | atviṣuḥ / ā | eṣām | tanūṣu | ni | viviśuḥ | punariti ||10.56.4||
sahaḥ-bhiḥ | viśvam | pari | cakramuḥ | rajaḥ / pūrvā | dhāmāni | amitā | mimānāḥ || tanūṣu | viśvā | bhuvanā | ni | yemire / pra | asārayanta | purudha | pra-jāḥ | anu ||10.56.5||
dvidhā | sūnavaḥ | asuram | svaḥ-vidam / ā | asthāpayanta | tr̥tīyena | karmaṇā || svām | pra-jām | pitaraḥ | pitryam | sahaḥ / ā | avareṣu | adadhuḥ | tantum | ā-tatam ||10.56.6||
nāvā | na | kṣodaḥ | pra-diśaḥ | pr̥thivyāḥ / svasti-bhiḥ | ati | duḥ-gāni | viśvā || svām | pra-jām | br̥hat-ukthaḥ | mahi-tvā / ā | avareṣu | adadhāt | ā | pareṣu ||10.56.7||
//18//.

-rv_8:1/19- (rv_10,57)
mā | pra | gāma | pathaḥ | vayam / mā | yajñāt | indra | sominaḥ || mā | antariti | sthuḥ | naḥ | arātayaḥ ||10.57.1||
yaḥ | yajñasya | pra-sādhanaḥ / tantuḥ | deveṣu | ā-tataḥ || tam | ā-hutam | naśīmahi ||10.57.2||
manaḥ | nu | ā | huvāmahe / nārāśaṁsena | somena || pitr̥̄ṇām | ca | manma-bhiḥ ||10.57.3||
ā | te | etu | manaḥ | punariti / kratve | dakṣāya | jīvase || jyok | ca | sūryam | dr̥śe ||10.57.4||
punaḥ | naḥ | pitaraḥ | manaḥ / dadātu | daivyaḥ | janaḥ || jīvam | vrātam | sacemahi ||10.57.5||
vayam | soma | vrate | tava / manaḥ | tanūṣu | bibhrataḥ || prajā-vantaḥ | sacemahi ||10.57.6||
//19//.

-rv_8:1/20- (rv_10,58)
yat | te | yamam | vaivasvatam / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.1||
yat | te | divam | yat | pr̥thivīm / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.2||
yat | te | bhūmim | catuḥ-bhr̥ṣṭim / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.3||
yat | te | catasraḥ | pra-diśaḥ / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.4||
yat | te | samudram | arṇavam / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.5||
yat | te | marīcīḥ | pra-vataḥ / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.6||
//20//.

-rv_8:1/21-
yat | te | apaḥ | yat | oṣadhīḥ / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.7||
yat | te | sūryam | yat | uṣasam / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.8||
yat | te | parvatān | br̥hataḥ / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.9||
yat | te | viśvam | idam | jagat / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.10||
yat | te | parāḥ | parā-vataḥ / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.11||
yat | te | bhūtam | ca | bhavyam | ca / manaḥ | jagāma | dūrakam || tat | te | ā | vartayāmasi / iha | kṣayāya | jīvase ||10.58.12||
//21//.

-rv_8:1/22- (rv_10,59)
pra | tāri | āyuḥ | pra-taram | navīyaḥ / sthātārā-iva | kratu-matā | rathasya || adha | cyavānaḥ | ut | tavīti | artham / parā-taram | su | niḥ-r̥tiḥ | jihītām ||10.59.1||
sāman | nu | rāye | nidhi-mat | nu | annam / karāmahe | su | purudha | śravāṁsi || tā | naḥ | viśvāni | jaritā | mamattu / parā-taram | su | niḥ-r̥tiḥ | jihītām ||10.59.2||
abhi | su | aryaḥ | pauṁsyaiḥ | bhavema / dyauḥ | na | bhūmim | girayaḥ | na | ajrān || tā | naḥ | viśvāni | jaritā | ciketa / parā-taram | su | niḥ-r̥tiḥ | jihītām ||10.59.3||
mo iti | su | naḥ | soma | mr̥tyave | parā | dāḥ / paśyema | nu | sūryam | ut-carantam || dyu-bhiḥ | hitaḥ | jarimā | su | naḥ | astu / parā-taram | su | niḥ-r̥tiḥ | jihītām ||10.59.4||
asu-nīte | manaḥ | asmāsu | dhāraya / jīvātave | su | pra | tira | naḥ | āyuḥ || rarandhi | naḥ | sūryasya | sam-dr̥śi / ghr̥tena | tvam | tanvam | vardhayasva ||10.59.5||
//22//.

-rv_8:1/23-
asu-nīte | punaḥ | asmāsu | cakṣuḥ / punariti | prāṇam | iha | naḥ | dhehi | bhogam || jyok | paśyema | sūryam | ut-carantam / anu-mate | mr̥ḷaya | naḥ | svasti ||10.59.6||
punaḥ | naḥ | asum | pr̥thivī | dadātu / punaḥ | dyauḥ | devī | punaḥ | antarikṣam || punaḥ | naḥ | somaḥ | tanvam | dadātu / punariti | pūṣā | pathyām | yā | svastiḥ ||10.59.7||
śam | rodasī iti | su-bandhave / yahvī iti | r̥tasya | mātarā || bharatām | apa | yat | rapaḥ / dyauḥ | pr̥thivi | kṣamā | rapaḥ / mo iti | su | te | kim | cana | āmamat ||10.59.8||
ava | dvake iti | ava | trikā / divaḥ | caranti | bheṣajā || kṣamā | cariṣṇu | ekakam / bharatām | apa | yat | rapaḥ / dyauḥ | pr̥thivi | kṣamā | rapaḥ / mo iti | su | te | kim | cana | āmamat ||10.59.9||
sam | indra | īraya | gām | anaḍvāham / yaḥ | ā | avahat | uśīnarāṇyāḥ | anaḥ || bharatām | apa | yat | rapaḥ / dyauḥ | pr̥thivi | kṣamā | rapaḥ / mo iti | su | te | kim | cana | āmamat ||10.59.10||
//23//.

-rv_8:1/24- (rv_10,60)
ā | janam | tveṣa-saṁdr̥śam / māhīnānām | upa-stutam || aganma | bibhrataḥ | namaḥ ||10.60.1||
asamātim | ni-tośanam / tveṣam | ni-yayinam | ratham || bhaje-rathasya | sat-patim ||10.60.2||
yaḥ | janān | mahiṣān-iva / ati-tasthau | pavīravān || uta | apavīravān | yudhā ||10.60.3||
yasya | ikṣvākuḥ | upa | vrate / revān | marāyī | edhate || divi-iva | pañca | kr̥ṣṭayaḥ ||10.60.4||
indra | kṣatrā | asamātiṣu / ratha-proṣṭheṣu | dhāraya || divi-iva | sūryam | dr̥śe ||10.60.5||
agastyasya | nat-bhyaḥ / saptī iti | yunakṣi | rohitā || paṇīn | ni | akramīḥ | abhi / viśvān | rājan | arādhasaḥ ||10.60.6||
//24//.

-rv_8:1/25-
ayam | mātā | ayam | pitā / ayam | jīvātuḥ | ā | agamat || idam | tava | pra-sarpaṇam / subandho iti su-bandho | ā | ihi | niḥ | ihi ||10.60.7||
yathā | yugam | varatrayā / nahyanti | dharuṇāya | kam || eva | dādhāra | te | manaḥ / jīvātave | na | mr̥tyave / atho iti | ariṣṭa-tātaye ||10.60.8||
yathā | iyam | pr̥thivī | mahī / dādhāra | imān | vanaspatīn || eva | dādhāra | te | manaḥ / jīvātave | na | mr̥tyave / atho iti | ariṣṭa-tātaye ||10.60.9||
yamāt | aham | vaivasvatāt / su-bandhoḥ | manaḥ | ā | abharam || jīvātave | na | mr̥tyave / atho iti | ariṣṭa-tātaye ||10.60.10||
nyak | vātaḥ | ava | vāti / nyak | tapati | sūryaḥ || nīcīnam | aghnyā | duhe / nyak | bhavatu | te | rapaḥ ||10.60.11||
ayam | me | hastaḥ | bhaga-vān / ayam | me | bhagavat-taraḥ || ayam | me | viśva-bheṣajaḥ / ayam | śiva-abhimarśanaḥ ||10.60.12||
//25//.

-rv_8:1/26- (rv_10,61)
idam | itthā | raudram | gūrta-vacāḥ / brahma | kratvā | śacyām | antaḥ | ājau || krāṇā | yat | asya | pitarā | maṁhane-sthāḥ / parṣat | pakthe | ahan | ā | sapta | hotr̥̄n ||10.61.1||
saḥ | it | dānāya | dabhyāya | vanvan / cyavānaḥ | sūdaiḥ | amimīta | vedim || tūrvayāṇaḥ | gūrtavacaḥ-tamaḥ / kṣodaḥ | na | retaḥ | itaḥ-ūti | siñcat ||10.61.2||
manaḥ | na | yeṣu | havaneṣu | tigmam / vipaḥ | śacyā | vanuthaḥ | dravantā || ā | yaḥ | śaryābhiḥ | tuvi-nr̥mṇaḥ | asya / aśrīṇīta | ā-diśam | gabhastau ||10.61.3||
kr̥ṣṇā | yat | goṣu | aruṇīṣu | sīdat / divaḥ | napātā | aśvinā | huve | vām || vītam | me | yajñam | ā | gatam | me | annam / vavanvāṁsā | na | iṣam | asmr̥tadhrū ityasmr̥ta-dhrū ||10.61.4||
prathiṣṭa | yasya | vīra-karmam | iṣṇat / anu-sthitam | nu | naryaḥ | apa | auhat || punariti | tat | ā | vr̥hati | yat | kanāyāḥ / duhituḥ | āḥ | anu-bhr̥tam | anarvā ||10.61.5||
//26//.

-rv_8:1/27-
madhyā | yat | kartvam | abhavat | abhīke / kāmam | kr̥ṇvāne | pitari | yuvatyām || manānak | retaḥ | jahatuḥ | vi-yantā / sānau | ni-siktam | su-kr̥tasya | yonau ||10.61.6||
pitā | yat | svām | duhitaram | adhi-skan / kṣmayā | retaḥ | sam-jagmānaḥ | ni | siñcat || su-ādhyaḥ | ajanayan | brahma | devāḥ / vāstoḥ | patim | vrata-pām | niḥ | atakṣan ||10.61.7||
saḥ | īm | vr̥ṣā | na | phenam | asyat | ājau / smat | ā | parā | ait | apa | dabhra-cetāḥ || sarat | padā | na | dakṣiṇā | parā-vr̥k / na | tāḥ | nu | me | pr̥śanyaḥ | jagr̥bhre ||10.61.8||
makṣu | na | vahniḥ | pra-jāyāḥ | upabdiḥ / agnim | na | nagnaḥ | upa | sīdat | ūdhaḥ || sanitā | idhmam | sanitā | uta | vājam / saḥ | dhartā | jajñe | sahasā | yavi-yut ||10.61.9||
makṣu | kanāyāḥ | sakhyam | nava-gvāḥ / r̥tam | vadantaḥ | r̥ta-yuktim | agman || dvi-barhasaḥ | ye | upa | gopam | ā | aguḥ / adakṣiṇāsaḥ | acyutā | dudhukṣan ||10.61.10||
//27//.

-rv_8:1/28-
makṣu | kanāyāḥ | sakhyam | navīyaḥ / rādhaḥ | na | retaḥ | r̥tam | it | turaṇyan || śuci | yat | te | rekṇaḥ | ā | ayajanta / sabaḥ-dughāyāḥ | payaḥ | usriyāyāḥ ||10.61.11||
paśvā | yat | paścā | vi-yutā | budhanta / iti | bravīti | vaktari | rarāṇaḥ || vasoḥ | vasu-tvā | kāravaḥ | anehā / viśvam | viveṣṭi | draviṇam | upa | kṣu ||10.61.12||
tat | it | nu | asya | pari-sadvānaḥ | agman / puru | sadantaḥ | nārsadam | bibhitsan || vi | śuṣṇasya | sam-grathitam | anarvā / vidat | puru-prajātasya | guhā | yat ||10.61.13||
bhargaḥ | ha | nāma | uta | yasya | devāḥ / svaḥ | na | ye | tri-sadhasthe | ni-seduḥ || agniḥ | ha | nāma | uta | jāta-vedāḥ / śrudhi | naḥ | hotaḥ | r̥tasya | hotā | adhruk ||10.61.14||
uta | tyā | me | raudrau | arci-mantā / nāsatyau | indra | gūrtaye | yajadhyai || manuṣvat | vr̥kta-barhiṣe | rarāṇā / mandū iti | hita-prayasā | vikṣu | yajyū iti ||10.61.15||
//28//.

-rv_8:1/29-
ayam | stutaḥ | rājā | vandi | vedhāḥ / apaḥ | ca | vipraḥ | tarati | sva-setuḥ || saḥ | kakṣīvantam | rejayat | saḥ | agnim / nemim | na | cakram | arvataḥ | raghu-dru ||10.61.16||
saḥ | dvi-bandhuḥ | vaitaraṇaḥ | yaṣṭā / sabaḥ-dhum | dhenum | asvam | duhadhyai || sam | yat | mitrāvaruṇā | vr̥ñje | ukthaiḥ / jyeṣṭhebhiḥ | aryamaṇam | varūthaiḥ ||10.61.17||
tat-bandhuḥ | sūriḥ | divi | te | dhiyam-dhāḥ / nābhānediṣṭhaḥ | rapati | pra | venan || sā | naḥ | nābhiḥ | paramā | asya | vā | gha / aham | tat | paścā | katithaḥ | cit | āsa ||10.61.18||
iyam | me | nābhiḥ | iha | me | sadha-stham / ime | me | devāḥ | ayam | asmi | sarvaḥ || dvi-jāḥ | aha | prathama-jāḥ | r̥tasya / idam | dhenuḥ | aduhat | jāyamānā ||10.61.19||
adha | āsu | mandraḥ | aratiḥ | vibhā-vā / ava | syati | dvi-vartaniḥ | vaneṣāṭ || ūrdhvā | yat | śreṇiḥ | na | śiśuḥ | dan / makṣu | sthiram | śe-vr̥dham | sūta | mātā ||10.61.20||
//29//.

-rv_8:1/30-
adha | gāvaḥ | upa-mātim | kanāyāḥ / anu | śvāntasya | kasya | cit | parā | īyuḥ || śrudhi | tvam | su-draviṇaḥ | naḥ | tvam | yāṭ / āśva-ghnasya | vavr̥dhe | sūnr̥tābhiḥ ||10.61.21||
adha | tvam | indra | viddhi | asmān / mahaḥ | rāye | nr̥-pate | vajra-bāhuḥ || rakṣa | ca | naḥ | maghonaḥ | pāhi | sūrīn / anehasaḥ | te | hari-vaḥ | abhiṣṭau ||10.61.22||
adha | yat | rājānā | go-iṣṭau / sarat | saraṇyuḥ | kārave | jaraṇyuḥ || vipraḥ | preṣṭhaḥ | saḥ | hi | eṣām | babhūva / parā | ca | vakṣat | uta | parṣat | enān ||10.61.23||
adha | nu | asya | jenyasya | puṣṭau / vr̥thā | rebhantaḥ | īmahe | tat | ūm̐ iti | nu || saraṇyuḥ | asya | sūnuḥ | aśvaḥ / vipraḥ | ca | asi | śravasaḥ | ca | sātau ||10.61.24||
yuvoḥ | yadi | sakhyāya | asme iti / śardhāya | stomam | jujuṣe | namasvān || viśvatra | yasmin | ā | giraḥ | sam-īcīḥ / pūrvī-iva | gātuḥ | dāśat | sūnr̥tāyai ||10.61.25||
saḥ | gr̥ṇānaḥ | at-bhiḥ | deva-vān | iti / su-bandhuḥ | namasā | su-uktaiḥ || vardhat | ukthaiḥ | vacaḥ-bhiḥ | ā | hi | nūnam / vi | adhvā | eti | payasaḥ | usriyāyāḥ ||10.61.26||
te | ūm̐ iti | su | naḥ | mahaḥ | yajatrāḥ / bhūta | devāsaḥ | ūtaye | sa-joṣāḥ || ye | vājān | anayata | vi-yantaḥ / ye | stha | ni-cetāraḥ | amūrāḥ ||10.61.27||
//30//.

-rv_8:2/1- (rv_10,62)
ye | yajñena | dakṣiṇayā | sam-aktāḥ / indrasya | sakhyam | amr̥ta-tvam | ānaśa || tebhyaḥ | bhadram | aṅgirasaḥ | vaḥ | astu / prati | gr̥bhṇīta | mānavam | su-medhasaḥ ||10.62.1||
ye | ut-ājan | pitaraḥ | go-mayam | vasu / r̥tena | abhindan | parivatsare | valam || dīrghāyu-tvam | aṅgirasaḥ | vaḥ | astu / prati | gr̥bhṇīta | mānavam | su-medhasaḥ ||10.62.2||
ye | r̥tena | sūryam | ā | arohayan | divi / aprathayan | pr̥thivīm | mātaram | vi || suprajāḥ-tvam | aṅgirasaḥ | vaḥ | astu / prati | gr̥bhṇīta | mānavam | su-medhasaḥ ||10.62.3||
ayam | nābhā | vadati | valgu | vaḥ | gr̥he / deva-putrāḥ | r̥ṣayaḥ | tat | śr̥ṇotana || su-brahmaṇyam | aṅgirasaḥ | vaḥ | astu / prati | gr̥bhṇīta | mānavam | su-medhasaḥ ||10.62.4||
vi-rūpāsaḥ | it | r̥ṣayaḥ / te | it | gambhīra-vepasaḥ || te | aṅgirasaḥ | sūnavaḥ / te | agneḥ | pari | jajñire ||10.62.5||
//1//.

-rv_8:2/2-
ye | agneḥ | pari | jajñire / vi-rūpāsaḥ | divaḥ | pari || nava-gvaḥ | nu | daśa-gvaḥ | aṅgiraḥ-tamaḥ / sacā | deveṣu | maṁhate ||10.62.6||
indreṇa | yujā | niḥ | sr̥janta | vāghataḥ / vrajam | go-mantam | aśvinam || sahasram | me | dadataḥ | aṣṭa-karṇyaḥ / śravaḥ | deveṣu | akrata ||10.62.7||
pra | nūnam | jāyatām | ayam / manuḥ | tokma-iva | rohatu || yaḥ | sahasram | śata-aśvam / sadyaḥ | dānāya | maṁhate ||10.62.8||
na | tam | aśnoti | kaḥ | cana / divaḥ-iva | sānu | ā-rabham || sāvarṇyasya | dakṣiṇā / vi | sindhuḥ-iva | paprathe ||10.62.9||
uta | dāsā | pari-viṣe / smaddiṣṭī iti smat-diṣṭī | go-parīṇasā || yaduḥ | turvaḥ | ca | mamahe ||10.62.10||
sahasra-dāḥ | grāma-nīḥ | mā | riṣat | manuḥ / sūryeṇa | asya | yatamānā | etu | dakṣiṇā || sāvarṇeḥ | devāḥ | pra | tirantu | āyuḥ / yasmin | aśrāntāḥ | asanāma | vājam ||10.62.11||
//2//.

-rv_8:2/3- (rv_10,63)
parā-vataḥ | ye | didhiṣante | āpyam / manu-prītāsaḥ | janima | vivasvataḥ || yayāteḥ | ye | nahuṣyasya | barhiṣi / devāḥ | āsate | te | adhi | bruvantu | naḥ ||10.63.1||
viśvā | hi | vaḥ | namasyāni | vandyā / nāmāni | devāḥ | uta | yajñiyāni | vaḥ || ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari / ye | pr̥thivyāḥ | te | me | iha | śruta | havam ||10.63.2||
yebhyaḥ | mātā | madhu-mat | pinvate | payaḥ / pīyūṣam | dyauḥ | aditiḥ | adri-barhāḥ || uktha-śuṣmān | vr̥ṣa-bharān | su-apnasaḥ / tān | ādityān | anu | mada | svastaye ||10.63.3||
nr̥-cakṣasaḥ | ani-miṣantaḥ | arhaṇā / br̥hat | devāsaḥ | amr̥ta-tvam | ānaśuḥ || jyotiḥ-rathāḥ | ahi-māyāḥ | anāgasaḥ / divaḥ | varṣmāṇam | vasate | svastaye ||10.63.4||
sam-rājaḥ | ye | su-vr̥dhaḥ | yajñam | ā-yayuḥ / apari-hvr̥tāḥ | dadhire | divi | kṣayam || tān | ā | vivāsa | namasā | suvr̥kti-bhiḥ / mahaḥ | ādityān | aditim | svastaye ||10.63.5||
//3//.

-rv_8:2/4-
kaḥ | vaḥ | stomam | rādhati | yam | jujoṣatha / viśve | devāsaḥ | manuṣaḥ | yati | sthana || kaḥ | vaḥ | adhvaram | tuvi-jātāḥ | aram | karat / yaḥ | naḥ | parṣat | ati | aṁhaḥ | svastaye ||10.63.6||
yebhyaḥ | hotrām | prathamām | ā-yeje | manuḥ / samiddha-agniḥ | manasā | sapta | hotr̥-bhiḥ || te | ādityāḥ | abhayam | śarma | yacchata / su-gā | naḥ | karta | su-pathā | svastaye ||10.63.7||
ye | īśire | bhuvanasya | pra-cetasaḥ / viśvasya | sthātuḥ | jagataḥ | ca | mantavaḥ || te | naḥ | kr̥tāt | akr̥tāt | enasaḥ | pari / adya | devāsaḥ | pipr̥ta | svastaye ||10.63.8||
bhareṣu | indram | su-havam | havāmahe / aṁhaḥ-mucam | su-kr̥tam | daivyam | janam || agnim | mitram | varuṇam | sātaye | bhagam / dyāvāpr̥thivī iti | marutaḥ | svastaye ||10.63.9||
su-trāmāṇam | pr̥thivīm | dyām | anehasam / su-śarmāṇam | aditim | su-pranītim || daivīm | nāvam | su-aritrām | anāgasam / asravantīm | ā | ruhema | svastaye ||10.63.10||
//4//.

-rv_8:2/5-
viśve | yajatrāḥ | adhi | vocata | ūtaye / trāyadhvam | naḥ | duḥ-evāyāḥ | abhi-hrutaḥ || satyayā | vaḥ | deva-hūtyā | huvema / śr̥ṇvataḥ | devāḥ | avase | svastaye ||10.63.11||
apa | amīvām | apa | viśvām | anāhutim / apa | arātim | duḥ-vidatrām | agha-yataḥ || āre | devāḥ | dveṣaḥ | asmat | yuyotana / uru | naḥ | śarma | yacchata | svastaye ||10.63.12||
ariṣṭaḥ | saḥ | martaḥ | viśvaḥ | edhate / pra | pra-jābhiḥ | jāyate | dharmaṇaḥ | pari || yam | ādityāsaḥ | nayatha | sunīti-bhiḥ / ati | viśvāni | duḥ-itā | svastaye ||10.63.13||
yam | devāsaḥ | avatha | vāja-sātau / yam | śūra-sātā | marutaḥ | hite | dhane || prātaḥ-yāvānam | ratham | indra | sānasim / ariṣyantam | ā | ruhema | svastaye ||10.63.14||
svasti | naḥ | pathyāsu | dhanva-su / svasti | ap-su | vr̥jane | svaḥ-vati || svasti | naḥ | putra-kr̥theṣu | yoniṣu / svasti | rāye | marutaḥ | dadhātana ||10.63.15||
svastiḥ | it | hi | pra-pathe | śreṣṭhā / rekṇasvatī | abhi | yā | vāmam | eti || sā | naḥ | amā | so iti | araṇe | ni | pātu / su-āveśā | bhavatu | deva-gopā ||10.63.16||
eva | plateḥ | sūnuḥ | avīvr̥dhat | vaḥ / viśve | ādityāḥ | adite | manīṣī || īśānāsaḥ | naraḥ | amartyena / astāvi | janaḥ | divyaḥ | gayena ||10.63.17||
//5//.

-rv_8:2/6- (rv_10,64)
kathā | devānām | katamasya | yāmani / su-mantu | nāma | śr̥ṇvatām | manāmahe || kaḥ | mr̥ḷāti | katamaḥ | naḥ | mayaḥ | karat / katamaḥ | ūtī | abhi | ā | vavartati ||10.64.1||
kratu-yanti | kratavaḥ | hr̥t-su | dhītayaḥ / venanti | venāḥ | patayanti | ā | diśaḥ || na | marḍitā | vidyate | anyaḥ | ebhyaḥ / deveṣu | me | adhi | kāmāḥ | ayaṁsata ||10.64.2||
narāśaṁsam | vā | pūṣaṇam | agohyam / agnim | deva-iddham | abhi | arcase | girā || sūryāmāsā | candramasā | yamam | divi / tritam | vātam | uṣasam | aktum | aśvinā ||10.64.3||
kathā | kaviḥ | tuvi-ravān | kayā | girā / br̥haspatiḥ | vavr̥dhate | suvr̥kti-bhiḥ || ajaḥ | eka-pāt | su-havebhiḥ | r̥kva-bhiḥ / ahiḥ | śr̥ṇotu | budhnyaḥ | havīmani ||10.64.4||
dakṣasya | vā | adite | janmani | vrate / rājānā | mitrāvaruṇā | ā | vivāsasi || atūrta-panthāḥ | puru-rathaḥ | aryamā / sapta-hotā | viṣu-rūpeṣu | janma-su ||10.64.5||
//6//.

-rv_8:2/7-
te | naḥ | arvantaḥ | havana-śrutaḥ | havam / viśve | śr̥ṇvantu | vājinaḥ | mita-dravaḥ || sahasra-sāḥ | medhasātau-iva | tmanā / mahaḥ | ye | dhanam | sam-itheṣu | jabhrire ||10.64.6||
pra | vaḥ | vāyum | ratha-yujam | puram-dhim / stomaiḥ | kr̥ṇudhvam | sakhyāya | pūṣaṇam || te | hi | devasya | savituḥ | savīmani / kratum | sacante | sa-citaḥ | sa-cetasaḥ ||10.64.7||
triḥ | sapta | sasrāḥ | nadyaḥ | mahīḥ | apaḥ / vanaspatīn | parvatān | agnim | ūtaye || kr̥śānum | astr̥̄n | tiṣyam | sadha-sthe | ā / rudram | rudreṣu | rudriyam | havāmahe ||10.64.8||
sarasvatī | sarayuḥ | sindhuḥ | ūrmi-bhiḥ / mahaḥ | mahīḥ | avasā | ā | yantu | vakṣaṇīḥ || devīḥ | āpaḥ | mātaraḥ | sūdayitnvaḥ / ghr̥ta-vat | payaḥ | madhu-mat | naḥ | arcata ||10.64.9||
uta | mātā | br̥hat-divā | śr̥ṇotu | naḥ / tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ || r̥bhukṣāḥ | vājaḥ | rathaḥpatiḥ | bhagaḥ / raṇvaḥ | śaṁsaḥ | śaśamānasya | pātu | naḥ ||10.64.10||
//7//.

-rv_8:2/8-
raṇvaḥ | sam-dr̥ṣṭau | pitumān-iva | kṣayaḥ / bhadrā | rudrāṇām | marutām | upa-stutiḥ || gobhiḥ | syāma | yaśasaḥ | janeṣu | ā / sadā | devāsaḥ | iḷayā | sacemahi ||10.64.11||
yām | me | dhiyam | marutaḥ | indra | devāḥ / adadāta | varuṇa | mitra | yūyam || tām | pīpayata | payasā-iva | dhenum / kuvit | giraḥ | adhi | rathe | vahātha ||10.64.12||
kuvit | aṅga | prati | yathā | cit | asya | naḥ / sa-jātyasya | marutaḥ | bubodhatha || nābhā | yatra | prathamam | sam-nasāmahe / tatra | jāmi-tvam | aditiḥ | dadhātu | naḥ ||10.64.13||
te iti | hi | dyāvāpr̥thivī iti | mātarā | mahī iti / devī iti | devān | janmanā | yajñiye iti | itaḥ || ubhe iti | bibhr̥taḥ | ubhayam | bharīma-bhiḥ / puru | retāṁsi | pitr̥-bhiḥ | ca | siñcataḥ ||10.64.14||
vi | sā | hotrā | viśvam | aśnoti | vāryam / br̥haspatiḥ | aramatiḥ | panīyasī || grāvā | yatra | madhu-sut | ucyate | br̥hat / avīvaśanta | mati-bhiḥ | manīṣiṇaḥ ||10.64.15||
eva | kaviḥ | tuvi-ravān | r̥ta-jñāḥ / draviṇasyuḥ | draviṇasaḥ | cakānaḥ || ukthebhiḥ | atra | mati-bhiḥ | ca | vipraḥ / apīpayat | gayaḥ | divyāni | janma ||10.64.16||
eva | plateḥ | sūnuḥ | avīvr̥dhat | vaḥ / viśve | ādityāḥ | adite | manīṣī || īśānāsaḥ | naraḥ | amartyena / astāvi | janaḥ | divyaḥ | gayena ||10.64.17||
//8//.

-rv_8:2/9- (rv_10,65)
agniḥ | indraḥ | varuṇaḥ | mitraḥ | aryamā / vāyuḥ | pūṣā | sarasvatī | sa-joṣasaḥ || ādityāḥ | viṣṇuḥ | marutaḥ | svaḥ | br̥hat / somaḥ | rudraḥ | aditiḥ | brahmaṇaḥ | patiḥ ||10.65.1||
indrāgnī iti | vr̥tra-hatyeṣu | satpatī iti sat-patī / mithaḥ | hinvānā | tanvā | sam-okasā || antarikṣam | mahi | ā | papruḥ | ojasā / somaḥ | ghr̥ta-śrīḥ | mahimānam | īrayan ||10.65.2||
teṣām | hi | mahnā | mahatām | anarvaṇām / stomān | iyarmi | r̥ta-jñāḥ | r̥ta-vr̥dhām || ye | apsavam | arṇavam | citra-rādhasaḥ / te | naḥ | rāsantām | mahaye | su-mitryāḥ ||10.65.3||
svaḥ-naram | antarikṣāṇi | rocanā / dyāvābhūmī iti | pr̥thivīm | skambhuḥ | ojasā || pr̥kṣāḥ-iva | mahayantaḥ | su-rātayaḥ / devāḥ | stavante | manuṣāya | sūrayaḥ ||10.65.4||
mitrāya | śikṣa | varuṇāya | dāśuṣe / yā | sam-rājā | manasā | na | pra-yucchataḥ || yayoḥ | dhāma | dharmaṇā | rocate | br̥hat / yayoḥ | ubhe iti | rodasī iti | nādhasī iti | vr̥tau ||10.65.5||
//9//.

-rv_8:2/10-
yā | gauḥ | vartanim | pari-eti | niḥ-kr̥tam / payaḥ | duhānā | vrata-nīḥ | avārataḥ || sā | pra-bruvāṇā | varuṇāya | dāśuṣe / devebhyaḥ | dāśat | haviṣā | vivasvate ||10.65.6||
divakṣasaḥ | agni-jihvāḥ | r̥ta-vr̥dhaḥ / r̥tasya | yonim | vi-mr̥śantaḥ | āsate || dyām | skabhitvī | apaḥ | ā | cakruḥ | ojasā / yajñam | janitvī | tanvi | ni | mamr̥juḥ ||10.65.7||
pari-kṣitā | pitarā | pūrvajāvarī iti pūrva-jāvarī / r̥tasya | yonā | kṣayataḥ | sam-okasā || dyāvāpr̥thivī iti | varuṇāya | savrate iti sa-vrate / ghr̥ta-vat | payaḥ | mahiṣāya | pinvataḥ ||10.65.8||
parjanyāvātā | vr̥ṣabhā | purīṣiṇā / indravāyū iti | varuṇaḥ | mitraḥ | aryamā || devān | ādityān | aditim | havāmahe / ye | pārthivāsaḥ | divyāsaḥ | ap-su | ye ||10.65.9||
tvaṣṭāram | vāyum | r̥bhavaḥ | yaḥ | ohate / daivyā | hotārau | uṣasam | svastaye || br̥haspatim | vr̥tra-khādam | su-medhasam / indriyam | somam | dhana-sāḥ | ūm̐ iti | īmahe ||10.65.10||
//10//.

-rv_8:2/11-
brahma | gām | aśvam | janayantaḥ | oṣadhīḥ / vanaspatīn | pr̥thivīm | parvatān | apaḥ || sūryam | divi | rohayantaḥ | su-dānavaḥ / āryā | vratā | vi-sr̥jantaḥ | adhi | kṣami ||10.65.11||
bhujyum | aṁhasaḥ | pipr̥thaḥ | niḥ | aśvinā / śyāvam | putram | vadhri-matyāḥ | ajinvatam || kama-dyuvam | vi-madāya | ūhathuḥ | yuvam / viṣṇāpvam | viśvakāya | ava | sr̥jathaḥ ||10.65.12||
pāvīravī | tanyatuḥ | eka-pāt | ajaḥ / divaḥ | dhartā | sindhuḥ | āpaḥ | samudriyaḥ || viśve | devāsaḥ | śr̥ṇavan | vacāṁsi | me / sarasvatī | saha | dhībhiḥ | puram-dhyā ||10.65.13||
viśve | devāḥ | saha | dhībhiḥ | puram-dhyā / manoḥ | yajatrāḥ | amr̥tāḥ | r̥ta-jñāḥ || rāti-sācaḥ | abhi-sācaḥ | svaḥ-vidaḥ / svaḥ | giraḥ | brahma | su-uktam | juṣerata ||10.65.14||
devān | vasiṣṭhaḥ | amr̥tān | vavande / ye | viśvā | bhuvanā | abhi | pra-tasthuḥ || te | naḥ | rāsantām | uru-gāyam | adya / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.65.15||
//11//.

-rv_8:2/12- (rv_10,66)
devān | huve | br̥hat-śravasaḥ | svastaye / jyotiḥ-kr̥taḥ | adhvarasya | pra-cetasaḥ || ye | vavr̥dhuḥ | pra-taram | viśva-vedasaḥ / indra-jyeṣṭhāsaḥ | amr̥tāḥ | r̥ta-vr̥dhaḥ ||10.66.1||
indra-prasūtāḥ | varuṇa-praśiṣṭāḥ / ye | sūryasya | jyotiṣaḥ | bhāgam | ānaśuḥ || marut-gaṇe | vr̥jane | manma | dhīmahi / māghone | yajñam | janayanta | sūrayaḥ ||10.66.2||
indraḥ | vasu-bhiḥ | pari | pātu | naḥ | gayam / ādityaiḥ | naḥ | aditiḥ | śarma | yacchatu || rudraḥ | rudrebhiḥ | devaḥ | mr̥ḷayāti | naḥ / tvaṣṭā | naḥ | gnābhiḥ | suvitāya | jinvatu ||10.66.3||
aditiḥ | dyāvāpr̥thivī iti | r̥tam | mahat / indrāviṣṇū iti | marutaḥ | svaḥ | br̥hat || devān | ādityān | avase | havāmahe / vasūn | rudrān | savitāram | su-daṁsasam ||10.66.4||
sarasvān | dhībhiḥ | varuṇaḥ | dhr̥ta-vrataḥ / pūṣā | viṣṇuḥ | mahimā | vāyuḥ | aśvinā || brahma-kr̥taḥ | amr̥tāḥ | viśva-vedasaḥ / śarma | naḥ | yaṁsan | tri-varūtham | aṁhasaḥ ||10.66.5||
//12//.

-rv_8:2/13-
vr̥ṣā | yajñaḥ | vr̥ṣaṇaḥ | santu | yajñiyāḥ / vr̥ṣaṇaḥ | devāḥ | vr̥ṣaṇaḥ | haviḥ-kr̥taḥ || vr̥ṣaṇā | dyāvāpr̥thivī iti | r̥tavarī ityr̥ta-varī / vr̥ṣā | parjanyaḥ | vr̥ṣaṇaḥ | vr̥ṣa-stubhaḥ ||10.66.6||
agnīṣomā | vr̥ṣaṇā | vāja-sātaye / puru-praśastā | vr̥ṣaṇau | upa | bruve || yau | ījire | vr̥ṣaṇaḥ | deva-yajyayā / tā | naḥ | śarma | tri-varūtham | vi | yāṁsataḥ ||10.66.7||
dhr̥ta-vratāḥ | kṣatriyāḥ | yajñaniḥ-kr̥taḥ / br̥hat-divāḥ | adhvarāṇām | abhi-śriyaḥ || agni-hotāraḥ | r̥ta-sāpaḥ | adruhaḥ / apaḥ | asr̥jan | anu | vr̥tra-tūrye ||10.66.8||
dyāvāpr̥thivī iti | janayan | abhi | vratā / āpaḥ | oṣadhīḥ | vanināni | yajñiyā || antarikṣam | svaḥ | ā | papruḥ | ūtaye / vaśam | devāsaḥ | tanvi | ni | mamr̥juḥ ||10.66.9||
dhartāraḥ | divaḥ | r̥bhavaḥ | su-hastāḥ / vātāparjanyā | mahiṣasya | tanyatoḥ || āpaḥ | oṣadhīḥ | pra | tirantu | naḥ | giraḥ / bhagaḥ | rātiḥ | vājinaḥ | yantu | me | havam ||10.66.10||
//13//.

-rv_8:2/14-
samudraḥ | sindhuḥ | rajaḥ | antarikṣam / ajaḥ | eka-pāt | tanayitnuḥ | arṇavaḥ || ahiḥ | budhnyaḥ | śr̥ṇavat | vacāṁsi | me / viśve | devāsaḥ | uta | sūrayaḥ | mama ||10.66.11||
syāma | vaḥ | manavaḥ | deva-vītaye / prāñcam | naḥ | yajñam | pra | nayata | sādhu-yā || ādityāḥ | rudrāḥ | vasavaḥ | su-dānavaḥ / imā | brahma | śasyamānāni | jinvata ||10.66.12||
daivyā | hotārā | prathamā | puraḥ-hitā / r̥tasya | panthām | anu | emi | sādhu-yā || kṣetrasya | patim | prati-veśam | īmahe / viśvān | devān | amr̥tān | apra-yucchataḥ ||10.66.13||
vasiṣṭhāsaḥ | pitr̥-vat | vācam | akrata / devān | īḷānāḥ | r̥ṣi-vat | svastaye || prītāḥ-iva | jñātayaḥ | kāmam | ā-itya / asme iti | devāsaḥ | ava | dhūnuta | vasu ||10.66.14||
devān | vasiṣṭhaḥ | amr̥tān | vavande / ye | viśvā | bhuvanā | abhi | pra-tasthuḥ || te | naḥ | rāsantām | uru-gāyam | adya / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.66.15||
//14//.

-rv_8:2/15- (rv_10,67)
imām | dhiyam | sapta-śīrṣṇīm | pitā | naḥ / r̥ta-prajātām | br̥hatīm | avindat || turīyam | svit | janayat | viśva-janyaḥ / ayāsyaḥ | uktham | indrāya | śaṁsan ||10.67.1||
r̥tam | śaṁsantaḥ | r̥ju | dīdhyānāḥ / divaḥ | putrāsaḥ | asurasya | vīrāḥ || vipram | padam | aṅgirasaḥ | dadhānāḥ / yajñasya | dhāma | prathamam | mananta ||10.67.2||
haṁsaiḥ-iva | sakhi-bhiḥ | vāvadat-bhiḥ / aśman-mayāni | nahanā | vi-asyan || br̥haspatiḥ | abhi-kanikradat | gāḥ / uta | pra | astaut | ut | ca | vidvān | agāyat ||10.67.3||
avaḥ | dvābhyām | paraḥ | ekayā | gāḥ / guhā | tiṣṭhantīḥ | anr̥tasya | setau || br̥haspatiḥ | tamasi | jyotiḥ | icchan / ut | usrāḥ | ā | akaḥ | vi | hi | tiśraḥ | āvarityāvaḥ ||10.67.4||
vi-bhidya | puram | śayathā | īm | apācīm / niḥ | trīṇi | sākam | uda-dheḥ | akr̥ntat || br̥haspatiḥ | uṣasam | sūryam | gām / arkam | viveda | stanayan-iva | dyauḥ ||10.67.5||
indraḥ | valam | rakṣitāram | dughānām / kareṇa-iva | vi | cakarta | raveṇa || svedāñji-bhiḥ | ā-śiram | icchamānaḥ / arodayat | paṇim | ā | gāḥ | amuṣṇāt ||10.67.6||
//15//.

-rv_8:2/16-
saḥ | īm | satyebhiḥ | sakhi-bhiḥ | śucat-bhiḥ / go-dhāyasam | vi | dhana-saiḥ | adardarityadardaḥ || brahmaṇaḥ | patiḥ | vr̥ṣa-bhiḥ | varāhaiḥ / gharma-svedebhiḥ | draviṇam | vi | ānaṭ ||10.67.7||
te | satyena | manasā | go-patim | gāḥ / iyānāsaḥ | iṣaṇayanta | dhībhiḥ || br̥haspatiḥ | mithaḥ-avadyapebhiḥ / ut | usriyāḥ | asr̥jata | svayuk-bhiḥ ||10.67.8||
tam | vardhayantaḥ | mati-bhiḥ | śivābhiḥ / siṁham-iva | nānadatam | sadha-sthe || br̥haspatim | vr̥ṣaṇam | śūra-sātau / bhare-bhare | anu | madema | jiṣṇum ||10.67.9||
yadā | vājam | asanat | viśva-rūpam / ā | dyām | arukṣat | ut-tarāṇi | sadma || br̥haspatim | vr̥ṣaṇam | vardhayantaḥ / nānā | santaḥ | bibhrataḥ | jyotiḥ | āsā ||10.67.10||
satyām | ā-śiṣam | kr̥ṇuta | vayaḥ-dhai / kīrim | cit | hi | avatha | svebhiḥ | evaiḥ || paścā | mr̥dhaḥ | apa | bhavantu | viśvāḥ / tat | rodasī iti | śr̥ṇutam | viśvaminve iti viśvam-inve ||10.67.11||
indraḥ | mahnā | mahataḥ | arṇavasya / vi | mūrdhānam | abhinat | arbudasya || ahan | ahim | ariṇāt | sapta | sindhūn / devaiḥ | dyāvāpr̥thivī iti | pra | avatam | naḥ ||10.67.12||
//16//.

-rv_8:2/17- (rv_10,68)
uda-prutaḥ | na | vayaḥ | rakṣamāṇāḥ / vāvadataḥ | abhriyasya-iva | ghoṣāḥ || giri-bhrajaḥ | na | ūrmayaḥ | madantaḥ / br̥haspatim | abhi | arkāḥ | anāvan ||10.68.1||
sam | gobhiḥ | āṅgirasaḥ | nakṣamāṇaḥ / bhagaḥ-iva | it | aryamaṇam | nināya || jane | mitraḥ | na | daṁpatī iti dam-patī | anakti / br̥haspate | vājaya | āśūn-iva | ājau ||10.68.2||
sādhu-aryāḥ | atithinīḥ | iṣirāḥ / spārhāḥ | su-varṇāḥ | anavadya-rūpāḥ || br̥haspatiḥ | parvatebhyaḥ | vi-tūrya / niḥ | gāḥ | ūpe | yavam-iva | sthivi-bhyaḥ ||10.68.3||
ā-pruṣāyan | madhunā | r̥tasya / yonim | ava-kṣipan | arkaḥ | ulkām-iva | dyoḥ || br̥haspatiḥ | uddharan | aśmanaḥ | gāḥ / bhūmyāḥ | udnā-iva | vi | tvacam | bibheda ||10.68.4||
apa | jyotiṣā | tamaḥ | antarikṣāt / udnaḥ | śīpālam-iva | vātaḥ | ājat || br̥haspatiḥ | anu-mr̥śya | valasya / abhram-iva | vātaḥ | ā | cakre | ā | gāḥ ||10.68.5||
yadā | valasya | pīyataḥ | jasum | bhet / br̥haspatiḥ | agnitapaḥ-bhiḥ | arkaiḥ || dat-bhiḥ | na | jihvā | pari-viṣṭam | ādat / āviḥ | ni-dhīn | akr̥ṇot | usriyāṇām ||10.68.6||
//17//.

-rv_8:2/18-
br̥haspatiḥ | amata | hi | tyat | āsām / nāma | svarīṇām | sadane | guhā | yat || āṇḍā-iva | bhittvā | śakunasya | garbham / ut | usriyāḥ | parvatasya | tmanā | ājat ||10.68.7||
aśnā | api-naddham | madhu | pari | apaśyat / matsyam | na | dīne | udani | kṣiyantam || niḥ | tat | jabhāra | camasam | na | vr̥kṣāt / br̥haspatiḥ | vi-raveṇa | vi-kr̥tya ||10.68.8||
saḥ | uṣām | avindat | saḥ | sva1riti svaḥ | saḥ | agnim / saḥ | arkeṇa | vi | babādhe | tamāṁsi || br̥haspatiḥ | go-vapuṣaḥ | valasya / niḥ | majjānam | na | parvaṇaḥ | jabhāra ||10.68.9||
himā-iva | parṇā | muṣitā | vanāni / br̥haspatinā | akr̥payat | valaḥ | gāḥ || ananu-kr̥tyam | apunariti | cakāra / yāt | sūryāmāsā | mithaḥ | ut-carātaḥ ||10.68.10||
abhi | śyāvam | na | kr̥śanebhiḥ | aśvam / nakṣatrebhiḥ | pitaraḥ | dyām | apiṁśan || rātryām | tamaḥ | adadhuḥ | jyotiḥ | ahan / br̥haspatiḥ | bhinat | adrim | vidat | gāḥ ||10.68.11||
idam | akarma | namaḥ | abhriyāya / yaḥ | pūrvīḥ | anu | ā-nonavīti || br̥haspatiḥ | saḥ | hi | gobhiḥ | saḥ | aśvaiḥ / saḥ | vīrebhiḥ | saḥ | nr̥-bhiḥ | naḥ | vayaḥ | dhāt ||10.68.12||
//18//.

-rv_8:2/19- (rv_10,69)
bhadrāḥ | agneḥ | vadhri-aśvasya | sam-dr̥śaḥ / vāmī | pra-nītiḥ | su-raṇāḥ | upa-itayaḥ || yat | īm | su-mitrāḥ | viśaḥ | agre | indhate / ghr̥tena | ā-hutaḥ | jarate | davidyutat ||10.69.1||
ghr̥tam | agneḥ | vadhri-aśvasya | vardhanam / ghr̥tam | annam | ghr̥tam | ūm̐ iti | asya | medanam || ghr̥tena | ā-hutaḥ | urviyā | vi | paprathe / sūryaḥ-iva | rocate | sarpiḥ-āsutiḥ ||10.69.2||
yat | te | manuḥ | yat | anīkam | su-mitraḥ / sam-īdhe | agne | tat | idam | navīyaḥ || saḥ | revat | śoca | saḥ | giraḥ | juṣasva / saḥ | vājam | darṣi | saḥ | iha | śravaḥ | dhāḥ ||10.69.3||
yam | tvā | pūrvam | īḷitaḥ | vadhri-aśvaḥ / sam-īdhe | agne | saḥ | idam | juṣasva || saḥ | naḥ | sti-pāḥ | uta | bhava | tanū-pāḥ / dātram | rakṣasva | yat | idam | te | asme iti ||10.69.4||
bhava | dyumnī | vādhri-aśva | uta | gopāḥ / mā | tvā | tārīt | abhi-mātiḥ | janānām || śūraḥ-iva | ghr̥ṣṇuḥ | cyavanaḥ | su-mitraḥ / pra | nu | vocam | vādhri-aśvasya | nāma ||10.69.5||
sam | ajryā | parvatyā | vasūni / dāsā | vr̥trāṇi | āryā | jigetha || śūraḥ-iva | ghr̥ṣṇuḥ | cyavanaḥ | janānām / tvam | agne | pr̥tanā-yūn | abhi | syāḥ ||10.69.6||
//19//.

-rv_8:2/20-
dīrgha-tantuḥ | br̥hat-ukṣā | ayam | agniḥ / sahasra-starīḥ | śata-nīthaḥ | r̥bhvā || dyu-mān | dyumat-su | nr̥-bhiḥ | mr̥jyamānaḥ / su-mitreṣu | dīdayaḥ | devayat-su ||10.69.7||
tve iti | dhenuḥ | su-dughā | jāta-vedaḥ / asaścatā-iva | samanā | sabaḥ-dhuk || tvam | nr̥-bhiḥ | dakṣiṇāvat-bhiḥ | agne / su-mitrebhiḥ | idhyase | devayat-bhiḥ ||10.69.8||
devāḥ | cit | te | amr̥tāḥ | jāta-vedaḥ / mahimānam | vādhri-aśva | pra | vocan || yat | sam-pr̥ccham | mānuṣīḥ | viśaḥ | āyan / tvam | nr̥-bhiḥ | ajayaḥ | tvā-vr̥dhebhiḥ ||10.69.9||
pitā-iva | putram | abibhaḥ | upa-sthe / tvām | agne | vadhri-aśvaḥ | saparyan || juṣāṇaḥ | asya | sam-idham | yaviṣṭha / uta | pūrvān | avanoḥ | vrādhataḥ | cit ||10.69.10||
śaśvat | agniḥ | vadhri-aśvasya | śatrūn / nr̥-bhiḥ | jigāya | sutasomavat-bhiḥ || samanam | cit | adahaḥ | citrabhāno iti citra-bhāno / ava | vrādhantam | abhinat | vr̥dhaḥ | cit ||10.69.11||
ayam | agniḥ | vadhri-aśvasya | vr̥tra-hā / sanakāt | pra-iddhaḥ | namasā | upa-vākyaḥ || saḥ | naḥ | ajāmīn | uta | vā | vi-jāmīn / abhi | tiṣṭha | śardhataḥ | vādhri-aśva ||10.69.12||
//20//.

-rv_8:2/21- (rv_10,70)
imām | me | agne | sam-idham | juṣasva / iḷaḥ | pade | prati | harya | ghr̥tācīm || varṣman | pr̥thivyāḥ | sudina-tve | ahnām / ūrdhvaḥ | bhava | sukrato iti su-krato | deva-yajyā ||10.70.1||
ā | devānām | agra-yāvā | iha | yātu / narāśaṁsaḥ | viśva-rūpebhiḥ | aśvaiḥ || r̥tasya | pathā | namasā | miyedhaḥ / devebhyaḥ | deva-tamaḥ | susūdat ||10.70.2||
śaśvat-tamam | īḷate | dūtyāya / haviṣmantaḥ | manuṣyāsaḥ | agnim || vahiṣṭhaiḥ | aśvaiḥ | su-vr̥tā | rathena / ā | devān | vakṣi | ni | sada | iha | hotā ||10.70.3||
vi | prathatām | deva-juṣṭam | tiraścā / dīrgham | drāghmā | surabhi | bhūtu | asme iti || aheḷatā | manasā | deva | barhiḥ / indra-jyeṣṭhān | uśataḥ | yakṣi | devān ||10.70.4||
divaḥ | vā | sānu | spr̥śata | varīyaḥ / pr̥thivyā | vā | mātrayā | vi | śrayadhvam || uśatīḥ | dvāraḥ | mahinā | mahat-bhiḥ / devam | ratham | ratha-yuḥ | dhārayadhvam ||10.70.5||
//21//.

-rv_8:2/22-
devī iti | divaḥ | duhitarā | suśilpe iti su-śilpe / uṣasānaktā | sadatām | ni | yonau || ā | vām | devāsaḥ | uśatī iti | uśantaḥ / urau | sīdantu | subhage iti su-bhage | upa-sthe ||10.70.6||
ūrdhvaḥ | grāvā | br̥hat | agniḥ | sam-iddhaḥ / priyā | dhāmāni | aditeḥ | upa-sthe || puraḥ-hitau | r̥tvijā | yajñe | asmin / viduḥ-tarā | draviṇam | ā | yajethām ||10.70.7||
tisraḥ | devīḥ | barhiḥ | idam | varīyaḥ / ā | sīdata | cakr̥ma | vaḥ | syonam || manuṣvat | yajñam | su-dhitā | havīṁṣi / iḷā | devī | ghr̥ta-padī | juṣanta ||10.70.8||
deva | tvaṣṭaḥ | yat | ha | cāru-tvam | ānaṭ / yat | aṅgirasām | abhavaḥ | sacā-bhūḥ || saḥ | devānām | pāthaḥ | upa | pra | vidvān / uśan | yakṣi | draviṇaḥ-daḥ | su-ratnaḥ ||10.70.9||
vanaspate | raśanayā | ni-yūya / devānām | pāthaḥ | upa | vakṣi | vidvān || svadāti | devaḥ | kr̥ṇavat | havīṁṣi / avatām | dyāvāpr̥thivī iti | havam | me ||10.70.10||
ā | agne | vaha | varuṇam | iṣṭaye | naḥ / indram | divaḥ | marutaḥ | antarikṣāt || sīdantu | barhiḥ | viśve | ā | yajatrāḥ / svāhā | devāḥ | amr̥tāḥ | mādayantām ||10.70.11||
//22//.

-rv_8:2/23- (rv_10,71)
br̥haspate | prathamam | vācaḥ | agram / yat | pra | airata | nāma-dheyam | dadhānāḥ || yat | eṣām | śreṣṭham | yat | aripram | āsīt / preṇā | tat | eṣām | ni-hitam | guhā | āviḥ ||10.71.1||
saktum-iva | titaünā | punantaḥ / yatra | dhīrāḥ | manasā | vācam | akrata || atra | sakhāyaḥ | sakhyāni | jānate / bhadrā | eṣām | lakṣmīḥ | ni-hitā | adhi | vāci ||10.71.2||
yajñena | vācaḥ | pada-vīyam | āyan / tām | anu | avindan | r̥ṣiṣu | pra-viṣṭām || tām | ā-bhr̥tya | vi | adadhuḥ | puru-trā / tām | sapta | rebhāḥ | abhi | sam | navante ||10.71.3||
uta | tvaḥ | paśyan | na | dadarśa | vācam / uta | tvaḥ | śr̥ṇvan | na | śr̥ṇoti | enām || uto iti | tvasmai | tanvam | vi | sasre / jāyā-iva | patye | uśatī | su-vāsāḥ ||10.71.4||
uta | tvam | sakhye | sthira-pītam | āhuḥ / na | enam | hinvanti | api | vājineṣu || adhenvā | carati | māyayā | eṣaḥ / vācam | śuśru-vān | aphalām | āpuṣpām ||10.71.5||
//23//.

-rv_8:2/24-
yaḥ | tityāja | saci-vidam | sakhāyam / na | tasya | vāci | api | bhāgaḥ | asti || yat | īm | śr̥ṇoti | alakam | śr̥ṇoti / nahi | pra-veda | su-kr̥tasya | panthām ||10.71.6||
akṣaṇ-vantaḥ | karṇa-vantaḥ | sakhāyaḥ / manaḥ-javeṣu | asamāḥ | babhūvuḥ || ādaghnāsaḥ | upa-kakṣāsaḥ | ūm̐ iti | tve / hradāḥ-iva | snātvāḥ | ūm̐ iti | tve | dadr̥śre ||10.71.7||
hr̥dā | taṣṭeṣu | manasaḥ | javeṣu / yat | brāhmaṇāḥ | sam-yajante | sakhāyaḥ || atra | aha | tvam | vi | jahuḥ | vedyābhiḥ / oha-brahmāṇaḥ | vi | caranti | ūm̐ iti | tve ||10.71.8||
ime | ye | na | arvāk | na | paraḥ | caranti / na | brāhmaṇāsaḥ | na | sute-karāsaḥ || te | ete | vācam | abhi-padya | pāpayā / sirīḥ | tantram | tanvate | apra-jajñayaḥ ||10.71.9||
sarve | nandanti | yaśasā | ā-gatena / sabhā-sahena | sakhyā | sakhāyaḥ || kilbiṣa-spr̥t | pitu-saniḥ | hi | eṣām / aram | hitaḥ | bhavati | vājināya ||10.71.10||
r̥cām | tvaḥ | poṣam | āste | pupuṣvān / gāyatram | tvaḥ | gāyati | śakvarīṣu || brahmā | tvaḥ | vadati | jāta-vidyām / yajñasya | mātrām | vi | mimīte | ūm̐ iti | tvaḥ ||10.71.11||
//24//.

-rv_8:3/1- (rv_10,72)
devānām | nu | vayam | jānā / pra | vocāma | vipanyayā || uktheṣu | śasyamāneṣu / yaḥ | paśyāt | ut-tare | yuge ||10.72.1||
brahmaṇaḥ | patiḥ | etā / sam | karmāraḥ-iva | adhamat || devānām | pūrvye | yuge / asataḥ | sat | ajāyata ||10.72.2||
devānām | yuge | prathame / asataḥ | sat | ajāyata || tat | āśāḥ | anu | ajāyanta / tat | uttāna-padaḥ | pari ||10.72.3||
bhūḥ | jajñe | uttāna-padaḥ / bhuvaḥ | āśāḥ | ajāyanta || aditeḥ | dakṣaḥ | ajāyata / dakṣāt | ūm̐ iti | aditiḥ | pari ||10.72.4||
aditiḥ | hi | ajaniṣṭa / dakṣa | yā | duhitā | tava || tām | devāḥ | anu | ajāyanta / bhadrāḥ | amr̥ta-bandhavaḥ ||10.72.5||
//1//.

-rv_8:3/2-
yat | devāḥ | adaḥ | salile / su-saṁrabdhāḥ | atiṣṭhata || atra | vaḥ | nr̥tyatām-iva / tīvraḥ | reṇuḥ | apa | āyata ||10.72.6||
yat | devāḥ | yatayaḥ | yathā / bhuvanāni | apinvata || atra | samudre | ā | gūḷham / ā | sūryam | ajabhartana ||10.72.7||
aṣṭau | putrāsaḥ | aditeḥ / ye | jātāḥ | tanvaḥ | pari || devān | upa | pra | ait | sapta-bhiḥ / parā | mārtāṇḍam | āsyat ||10.72.8||
sapta-bhiḥ | putraiḥ | aditiḥ / upa | pra | ait | pūrvyam | yugam || pra-jāyai | mr̥tyave | tvat / punaḥ | mārtāṇḍam | ā | abharat ||10.72.9||
//2//.

-rv_8:3/3- (rv_10,73)
janiṣṭhāḥ | ugraḥ | sahase | turāya / mandraḥ | ojiṣṭhaḥ | bahula-abhimānaḥ || avardhan | indram | marutaḥ | cit | atra / mātā | yat | vīram | dadhanat | dhaniṣṭhā ||10.73.1||
druhaḥ | ni-sattā | pr̥śanī | cit | evaiḥ / puru | śaṁsena | vavr̥dhuḥ | te | indram || abhivr̥tā-iva | tā | mahā-padena / dhvāntāt | pra-pitvāt | ut | aranta | garbhāḥ ||10.73.2||
r̥ṣvā | te | pādā | pra | yat | jigāsi / avardhan | vājāḥ | uta | ye | cit | atra || tvam | indra | sālāvr̥kān | sahasram / āsan | dadhiṣe | aśvinā | ā | vavr̥tyāḥ ||10.73.3||
samanā | tūrṇiḥ | upa | yāsi | yajñam / ā | nāsatyā | sakhyāya | vakṣi || vasāvyām | indra | dhārayaḥ | sahasrā / aśvinā | śūra | dadatuḥ | maghāni ||10.73.4||
mandamānaḥ | r̥tāt | adhi | pra-jāyai / sakhi-bhiḥ | indraḥ | iṣirebhiḥ | artham || ā | ābhiḥ | hi | māyāḥ | upa | dasyum | ā | agāt / mihaḥ | pra | tamrāḥ | avapat | tamāṁsi ||10.73.5||
//3//.

-rv_8:3/4-
sa-nāmānā | cit | dhvasayaḥ | ni | asmai / ava | ahan | indraḥ | uṣasaḥ | yathā | anaḥ || r̥ṣvaiḥ | agacchaḥ | sakhi-bhiḥ | ni-kāmaiḥ / sākam | prati-sthā | hr̥dyā | jaghantha ||10.73.6||
tvam | jaghantha | namucim | makhasyum / dāsam | kr̥ṇvānaḥ | r̥ṣaye | vi-māyam || tvam | cakartha | manave | syonān / pathaḥ | deva-trā | añjasā-iva | yānān ||10.73.7||
tvam | etāni | papriṣe | vi | nāma / īśānaḥ | indra | dadhiṣe | gabhastau || anu | tvā | devāḥ | śavasā | madanti / upari-budhnān | vaninaḥ | cakartha ||10.73.8||
cakram | yat | asya | ap-su | ā | ni-sattam / uto iti | tat | asmai | madhu | it | cacchadyāt || pr̥thivyām | ati-sitam | yat | ūdhaḥ / payaḥ | goṣu | adadhāḥ | oṣadhīṣu ||10.73.9||
aśvāt | iyāya | iti | yat | vadanti / ojasaḥ | jātam | uta | manye | enam || manyoḥ | iyāya | harmyeṣu | tasthau / yataḥ | pra-jajñe | indraḥ | asya | veda ||10.73.10||
vayaḥ | su-parṇāḥ | upa | seduḥ | indram / priya-medhāḥ | r̥ṣayaḥ | nādhamānāḥ || apa | dhvāntam | ūrṇuhi | pūrdhi | cakṣuḥ / mumugdhi | asmān | nidhayā-iva | baddhān ||10.73.11||
//4//.

-rv_8:3/5- (rv_10,74)
vasūnām | vā | carkr̥ṣe | iyakṣan / dhiyā | vā | yajñaiḥ | vā | rodasyoḥ || arvantaḥ | vā | ye | rayi-mantaḥ | sātau / vanum | vā | ye | su-śruṇam | su-śrutaḥ | dhuriti dhuḥ ||10.74.1||
havaḥ | eṣām | asuraḥ | nakṣata | dyām / śravasyatā | manasā | niṁsata | kṣām || cakṣāṇāḥ | yatra | suvitāya | devāḥ / dyauḥ | na | vārebhiḥ | kr̥ṇavanta | svaiḥ ||10.74.2||
iyam | eṣām | amr̥tānām | gīḥ / sarva-tātā | ye | kr̥paṇanta | ratnam || dhiyam | ca | yajñam | ca | sādhantaḥ / te | naḥ | dhāntu | vasavyam | asāmi ||10.74.3||
ā | tat | te | indra | āyavaḥ | pananta / abhi | ye | ūrvam | go-mantam | titr̥tsān || sakr̥t-svam | ye | puru-putrām | mahīm / sahasra-dhārām | br̥hatīm | dudhukṣan ||10.74.4||
śacī-vaḥ | indram | avase | kr̥ṇudhvam / anānatam | damayantam | pr̥tanyūn || r̥bhukṣaṇam | magha-vānam | su-vr̥ktim / bhartā | yaḥ | vajram | naryam | puru-kṣuḥ ||10.74.5||
yat | vavāna | puru-tamam | purāṣāṭ / ā | vr̥tra-hā | indraḥ | nāmāni | aprāḥ || aceti | pra-sahaḥ | patiḥ | tuviṣmān / yat | īm | uśmasi | kartave | karat | tat ||10.74.6||
//5//.

-rv_8:3/6- (rv_10,75)
pra | su | vaḥ | āpaḥ | mahimānam | ut-tamam / kāruḥ | vocāti | sadane | vivasvataḥ || pra | sapta-sapta | tredhā | hi | cakramuḥ / pra | sr̥tvarīṇām | ati | sindhuḥ | ojasā ||10.75.1||
pra | te | aradat | varuṇaḥ | yātave | pathaḥ / sindho iti | yat | vājān | abhi | adravaḥ | tvam || bhūmyāḥ | adhi | pra-vatā | yāsi | sānunā / yat | eṣām | agram | jagatām | irajyasi ||10.75.2||
divi | svanaḥ | yatate | bhūmyā | upari / anantam | śuṣmam | ut | iyarti | bhānunā || abhrāt-iva | pra | stanayanti | vr̥ṣṭayaḥ / sindhuḥ | yat | eti | vr̥ṣabhaḥ | na | roruvat ||10.75.3||
abhi | tvā | sindho iti | śiśum | it | na | mātaraḥ / vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ || rājā-iva | yudhvā | nayasi | tvam | it | sicau / yat | āsām | agram | pra-vatām | inakṣasi ||10.75.4||
imam | me | gaṅge | yamune | sarasvati / śutudri | stomam | sacata | paruṣṇi | ā || asiknyā | marut-vr̥dhe | vitastayā / ārjīkīye | śr̥ṇuhi | ā | su-somayā ||10.75.5||
//6//.

-rv_8:3/7-
tr̥ṣṭa-amayā | prathamam | yātave | sa-jūḥ / su-sartvā | rasayā | śvetyā | tyā || tvam | sindho iti | kubhayā | go-matīm | krumum / mehatnvā | sa-ratham | yābhiḥ | īyase ||10.75.6||
r̥jītī | enī | ruśatī | mahi-tvā / pari | jrayāṁsi | bharate | rajāṁsi || adabdhā | sindhuḥ | apasām | apaḥ-tamā / aśvā | na | citrā | vapuṣī-iva | darśatā ||10.75.7||
su-aśvā | sindhuḥ | su-rathā | su-vāsāḥ / hiraṇyayī | su-kr̥tā | vājinī-vatī || ūrṇā-vatī | yuvatiḥ | sīlamā-vatī / uta | adhi | vaste | su-bhagā | madhu-vr̥dham ||10.75.8||
su-kham | ratham | yuyuje | sindhuḥ | aśvinam / tena | vājam | saniṣat | asmin | ājau || mahān | hi | asya | mahimā | panasyate / adabdhasya | sva-yaśasaḥ | vi-rapśinaḥ ||10.75.9||
//7//.

-rv_8:3/8- (rv_10,76)
ā | vaḥ | r̥ñjase | ūrjām | vi-uṣṭiṣu / indram | marutaḥ | rodasī iti | anaktana || ubhe iti | yathā | naḥ | ahanī iti | sacā-bhuvā / sadaḥ-sadaḥ | varivasyātaḥ | ut-bhidā ||10.76.1||
tat | ūm̐ iti | śreṣṭham | savanam | sunotana / atyaḥ | na | hasta-yataḥ | adriḥ | sotari || vidat | hi | aryaḥ | abhi-bhūti | pauṁsyam / mahaḥ | rāye | cit | tarute | yat | arvataḥ ||10.76.2||
tat | it | hi | asya | savanam | viveḥ | apaḥ / yathā | purā | manave | gātum | aśret || go-arṇasi | tvāṣṭre | aśva-nirniji / pra | īm | adhvareṣu | adhvarān | aśiśrayuḥ ||10.76.3||
apa | hata | rakṣasaḥ | bhaṅgura-vataḥ / skabhāyata | niḥ-r̥tim | sedhata | amatim || ā | naḥ | rayim | sarva-vīram | sunotana / deva-avyam | bharata | ślokam | adrayaḥ ||10.76.4||
divaḥ | cit | ā | vaḥ | amavat-tarebhyaḥ / vi-bhvanā | cit | āśvapaḥ-tarebhyaḥ || vāyoḥ | cit | ā | somarabhaḥ-tarebhyaḥ / agneḥ | cit | arca | pitukr̥t-tarebhyaḥ ||10.76.5||
//8//.

-rv_8:3/9-
bhurantu | naḥ | yaśasaḥ | sotu | andhasaḥ / grāvāṇaḥ | vācā | divitā | divitmatā || naraḥ | yatra | duhate | kāmyam | madhu / ā-ghoṣayantaḥ | abhitaḥ | mithaḥ-turaḥ ||10.76.6||
sunvanti | somam | rathirāsaḥ | adrayaḥ / niḥ | asya | rasam | go-iṣaḥ | duhanti | te || duhanti | ūdhaḥ | upa-secanāya | kam / naraḥ | havyā | na | marjayante | āsa-bhiḥ ||10.76.7||
ete | naraḥ | su-apasaḥ | abhūtana / ye | indrāya | sunutha | somam | adrayaḥ || vāmam-vāmam | vaḥ | divyāya | dhāmne / vasu-vasu | vaḥ | pārthivāya | sunvate ||10.76.8||
//9//.

-rv_8:3/10- (rv_10,77)
abhra-pruṣaḥ | na | vācā | pruṣa | vasu / haviṣmantaḥ | na | yajñāḥ | vi-jānuṣaḥ || su-mārutam | na | brahmāṇam | arhase | gaṇam | astoṣi | eṣām | na | śobhase ||10.77.1||
śriye | maryāsaḥ | añjīn | akr̥ṇvata / su-mārutam | na | pūrvīḥ | ati | kṣapaḥ || divaḥ | putrāsaḥ | etāḥ | na | yetire / ādityāsaḥ | te | akrāḥ | na | vavr̥dhuḥ ||10.77.2||
pra | ye | divaḥ | pr̥thivyāḥ | na | barhaṇā / tmanā | riricre | abhrāt | na | sūryaḥ || pājasvantaḥ | na | vīrāḥ | panasyavaḥ / riśādasaḥ | na | maryāḥ | abhi-dyavaḥ ||10.77.3||
yuṣmākam | budhne | apām | na | yāmani / vithuryati | na | mahī | śratharyati || viśva-psuḥ | yajñaḥ | arvāk | ayam | su | vaḥ / prayasvantaḥ | na | satrācaḥ | ā | gata ||10.77.4||
yūyam | dhūḥ-su | pra-yujaḥ | na | raśmi-bhiḥ / jyotiṣmantaḥ | na | bhāsā | vi-uṣṭiṣu || śyenāsaḥ | na | sva-yaśasaḥ | riśādasaḥ / pravāsaḥ | na | pra-sitāsaḥ | pari-pruṣaḥ ||10.77.5||
//10//.

-rv_8:3/11-
pra | yat | vahadhve | marutaḥ | parākāt / yūyam | mahaḥ | sam-varaṇasya | vasvaḥ || vidānāsaḥ | vasavaḥ | rādhyasya / ārāt | cit | dveṣaḥ | sanutaḥ | yuyota ||10.77.6||
yaḥ | ut-r̥ci | yajñe | adhvare-sthāḥ / marut-bhyaḥ | na | mānuṣaḥ | dadāśat || revat | saḥ | vayaḥ | dadhate | su-vīram / saḥ | devānām | api | go-pīthe | astu ||10.77.7||
te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ / ādityena | nāmnā | śam-bhaviṣṭhāḥ || te | naḥ | avantu | ratha-tūḥ | manīṣām / mahaḥ | ca | yāman | adhvare | cakānāḥ ||10.77.8||
//11//.

-rv_8:3/12- (rv_10,78)
viprāsaḥ | na | manma-bhiḥ | su-ādhyaḥ / deva-avyaḥ | na | yajñaiḥ | su-apnasaḥ || rājānaḥ | na | citrāḥ | su-saṁdr̥śaḥ / kṣitīnām | na | maryāḥ | arepasaḥ ||10.78.1||
agniḥ | na | ye | bhrājasā | rukma-vakṣasaḥ / vātāsaḥ | na | sva-yujaḥ | sadyaḥ-ūtayaḥ || pra-jñātāraḥ | na | jyeṣṭhāḥ | su-nītayaḥ / su-śarmāṇaḥ | na | somāḥ | r̥tam | yate ||10.78.2||
vātāsaḥ | na | ye | dhunayaḥ | jigatnavaḥ / agnīnām | na | jihvāḥ | vi-rokiṇaḥ || varmaṇ-vantaḥ | na | yodhāḥ | śimī-vantaḥ / pitr̥̄ṇām | na | śaṁsāḥ | su-rātayaḥ ||10.78.3||
rathānām | na | ye | arāḥ | sa-nābhayaḥ / jigīvāṁsaḥ | na | śūrāḥ | abhi-dyavaḥ || vare-yavaḥ | na | maryāḥ | ghr̥ta-pruṣaḥ / abhi-svartāraḥ | arkam | na | su-stubhaḥ ||10.78.4||
aśvāsaḥ | na | ye | jyeṣṭhāsaḥ | āśavaḥ / didhiṣavaḥ | na | rathyaḥ | su-dānavaḥ || āpaḥ | na | nimnaiḥ | uda-bhiḥ | jigatnavaḥ / viśva-rūpāḥ | aṅgirasaḥ | na | sāma-bhiḥ ||10.78.5||
//12//.

-rv_8:3/13-
grāvāṇaḥ | na | sūrayaḥ | sindhu-mātaraḥ / ā-dardirāsaḥ | adrayaḥ | na | viśvahā || śiśūlāḥ | na | krīḷayaḥ | su-mātaraḥ / mahā-grāmaḥ | na | yāman | uta | tviṣā ||10.78.6||
uṣasām | na | ketavaḥ | adhvara-śriyaḥ / śubham-yavaḥ | na | añji-bhiḥ | vi | aśvitan || sindhavaḥ | na | yayiyaḥ | bhrājat-r̥ṣṭayaḥ / parā-vataḥ | na | yojanāni | mamire ||10.78.7||
su-bhāgān | naḥ | devāḥ | kr̥ṇuta | su-ratnān / asmān | stotr̥̄n | marutaḥ | vavr̥dhānāḥ || adhi | stotrasya | sakhyasya | gāta / sanāt | hi | vaḥ | ratna-dheyāni | santi ||10.78.8||
//13//.

-rv_8:3/14- (rv_10,79)
apaśyam | asya | mahataḥ | mahi-tvam / amartyasya | martyāsu | vikṣu || nānā | hanū iti | vibhr̥te iti vi-bhr̥te | sam | bharete iti / asinvatī iti | bapsatī iti | bhūri | attaḥ ||10.79.1||
guhā | śiraḥ | ni-hitam | r̥dhak | akṣī iti / asinvan | atti | jihvayā | vanāni || atrāṇi | asmai | paṭ-bhiḥ | sam | bharanti / uttāna-hastāḥ | namasā | adhi | vikṣu ||10.79.2||
pra | mātuḥ | pra-taram | guhyam | icchan / kumāraḥ | na | vīrudhaḥ | sarpat | urvīḥ || sasam | na | pakvam | avidat | śucantam / ririhvāṁsam | ripaḥ | upa-sthe | antariti ||10.79.3||
tat | vām | r̥tam | rodasī iti | pra | bravīmi / jāyamānaḥ | mātarā | garbhaḥ | atti || na | aham | devasya | martyaḥ | ciketa / agniḥ | aṅga | vi-cetāḥ | saḥ | pra-cetāḥ ||10.79.4||
yaḥ | asmai | annam | tr̥ṣu | ā-dadhāti / ājyaiḥ | ghr̥taiḥ | juhoti | puṣyati || tasmai | sahasram | akṣa-bhiḥ | vi | cakṣe / agne | viśvataḥ | pratyaṅ | asi | tvam ||10.79.5||
kim | deveṣu | tyajaḥ | enaḥ | cakartha / agne | pr̥cchāmi | nu | tvām | avidvān || akrīḷan | krīḷan | hariḥ | attave | adan / vi | parva-śaḥ | cakarta | gām-iva | asiḥ ||10.79.6||
viṣūcaḥ | aśvān | yuyuje | vane-jāḥ / r̥jīti-bhiḥ | raśanābhiḥ | gr̥bhītān || cakṣade | mitraḥ | vasu-bhiḥ | su-jātaḥ / sam | ānr̥dhe | parva-bhiḥ | vavr̥dhānaḥ ||10.79.7||
//14//.

-rv_8:3/15- (rv_10,80)
agniḥ | saptim | vājam-bharam | dadāti / agniḥ | vīram | śrutyam | karmaniḥ-sthām || agniḥ | rodasī iti | vi | carat | sam-añjan / agniḥ | nārīm | vīra-kukṣim | puram-dhim ||10.80.1||
agneḥ | apnasaḥ | sam-it | astu | bhadrā / agniḥ | mahī iti | rodasī iti | ā | viveśa || agniḥ | ekam | codayat | samat-su / agniḥ | vr̥trāṇi | dayate | purūṇi ||10.80.2||
agniḥ | ha | tyam | jarataḥ | karṇam | āva / agniḥ | at-bhyaḥ | niḥ | adahat | jarūtham || agniḥ | atrim | gharme | uruṣyat | antaḥ / agniḥ | nr̥-medham | pra-jayā | asr̥jat | sam ||10.80.3||
agniḥ | dāt | draviṇam | vīra-peśāḥ / agniḥ | r̥ṣim | yaḥ | sahasrā | sanoti || agniḥ | divi | havyam | ā | tatāna / agneḥ | dhāmāni | vi-bhr̥tā | puru-trā ||10.80.4||
agnim | ukthaiḥ | r̥ṣayaḥ | vi | hvayante / agnim | naraḥ | yāmani | bādhitāsaḥ || agnim | vayaḥ | antarikṣe | patantaḥ / agniḥ | sahasrā | pari | yāti | gonām ||10.80.5||
agnim | viśaḥ | īḷate | mānuṣīḥ | yāḥ / agnim | manuṣaḥ | nahuṣaḥ | vi | jātāḥ || agniḥ | gāndharvīm | pathyām | r̥tasya / agneḥ | gavyūtiḥ | ghr̥te | ā | ni-sattā ||10.80.6||
agnaye | brahma | r̥bhavaḥ | tatakṣuḥ / agnim | mahām | avocāma | su-vr̥ktim || agne | pra | ava | jaritāram | yaviṣṭha / agne | mahi | draviṇam | ā | yajasva ||10.80.7||
//15//.

-rv_8:3/16- (rv_10,81)
yaḥ | imā | viśvā | bhuvanāni | juhvat / r̥ṣiḥ | hotā | ni | asīdat | pitā | naḥ || saḥ | ā-śiṣā | draviṇam | icchamānaḥ / prathama-chat | avarān | ā | viveśa ||10.81.1||
kim | svit | āsīt | adhi-sthānam | ā-rambhaṇam / katamat | svit | kathā | āsīt || yataḥ | bhūmim | janayan | viśva-karmā / vi | dyām | aurṇot | mahinā | viśva-cakṣāḥ ||10.81.2||
viśvataḥ-cakṣuḥ | uta | viśvataḥ-mukhaḥ / viśvataḥ-bāhuḥ | uta | viśvataḥ-pāt || sam | bāhu-bhyām | dhamati | sam | patatraiḥ / dyāvābhūmī iti | janayan | devaḥ | ekaḥ ||10.81.3||
kim | svit | vanam | kaḥ | ūm̐ iti | saḥ | vr̥kṣaḥ | āsa / yataḥ | dyāvāpr̥thivī iti | niḥ-tatakṣuḥ || manīṣiṇaḥ | manasā | pr̥cchata | it | ūm̐ iti | tat / yat | adhi-atiṣṭhat | bhuvanāni | dhārayan ||10.81.4||
yā | te | dhāmāni | paramāṇi | yā | avamā / yā | madhyamā | viśva-karman | uta | imā || śikṣa | sakhi-bhyaḥ | haviṣi | svadhā-vaḥ / svayam | yajasva | tanvam | vr̥dhānaḥ ||10.81.5||
viśva-karman | haviṣā | vavr̥dhānaḥ / svayam | yajasva | pr̥thivīm | uta | dyām || muhyantu | anye | abhitaḥ | janāsaḥ / iha | asmākam | magha-vā | sūriḥ | astu ||10.81.6||
vācaḥ | patim | viśva-karmāṇam | ūtaye / manaḥ-juvam | vāje | adya | huvema || saḥ | naḥ | viśvāni | havanāni | joṣat / viśva-śambhūḥ | avase | sādhu-karmā ||10.81.7||
//16//.

-rv_8:3/17- (rv_10,82)
cakṣuṣaḥ | pitā | manasā | hi | dhīraḥ / ghr̥tam | ene | ajanat | namnamāne iti || yadā | it | antāḥ | adadr̥hanta | pūrve / āt | it | dyāvāpr̥thivī iti | aprathetām ||10.82.1||
viśva-karmā | vi-manāḥ | āt | vi-hāyāḥ / dhātā | vi-dhātā | paramā | uta | sam-dr̥k || teṣām | iṣṭāni | sam | iṣā | madanti / yatra | sapta-r̥ṣīn | paraḥ | ekam | āhuḥ ||10.82.2||
yaḥ | naḥ | pitā | janitā | yaḥ | vi-dhātā / dhāmāni | veda | bhuvanāni | viśvā || yaḥ | devānām | nāma-dhāḥ | ekaḥ | eva / tam | sam-praśnam | bhuvanā | yanti | anyā ||10.82.3||
te | ā | ayajanta | draviṇam | sam | asmai / r̥ṣayaḥ | pūrve | jaritāraḥ | na | bhūnā || asūrte | sūrte | rajasi | ni-satte / ye | bhūtāni | sam-akr̥ṇvan | imāni ||10.82.4||
paraḥ | divā | paraḥ | enā | pr̥thivyā / paraḥ | devebhiḥ | asuraiḥ | yat | asti || kam | svit | garbham | prathamam | dadhre | āpaḥ / yatra | devāḥ | sam-apaśyanta | viśve ||10.82.5||
tam | it | garbham | prathamam | dadhre | āpaḥ / yatra | devāḥ | sam-agacchanta | viśve || ajasya | nābhau | adhi | ekam | arpitam / yasmin | viśvāni | bhuvanāni | tasthuḥ ||10.82.6||
na | tam | vidātha | yaḥ | imā | jajāna / anyat | yuṣmākam | antaram | babhūva || nīhāreṇa | prāvr̥tāḥ | jalpyā | ca / asu-tr̥paḥ | uktha-śasaḥ | caranti ||10.82.7||
//17//.

-rv_8:3/18- (rv_10,83)
yaḥ | te | manyo iti | avidhat | vajra | sāyaka / sahaḥ | ojaḥ | puṣyati | viśvam | ānuṣak || sahyāma | dāsam | āryam | tvayā | yujā / sahaḥ-kr̥tena | sahasā | sahasvatā ||10.83.1||
manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ / manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ || manyum | viśaḥ | īḷate | mānuṣīḥ | yāḥ / pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ ||10.83.2||
abhi | ihi | manyo iti | tavasaḥ | tavīyān / tapasā | yujā | vi | jahi | śatrūn || amitra-hā | vr̥tra-hā | dasyu-hā | ca / viśvā | vasūni | ā | bhara | tvam | naḥ ||10.83.3||
tvam | hi | manyo iti | abhibhūti-ojāḥ / svayam-bhūḥ | bhāmaḥ | abhimāti-sahaḥ || viśva-carṣaṇiḥ | sahuriḥ | sahāvān / asmāsu | ojaḥ | pr̥tanāsu | dhehi ||10.83.4||
abhāgaḥ | san | apa | parā-itaḥ | asmi / tava | kratvā | taviṣasya | praceta iti pra-cetaḥ || tam | tvā | manyo iti | akratuḥ | jihīḷa / aham | svā | tanūḥ | bala-deyāya | mā | ā | ihi ||10.83.5||
ayam | te | asmi | upa | mā | ā | ihi | arvāṅ / pratīcīnaḥ | sahure | viśva-dhāyaḥ || manyo iti | vajrin | abhi | mām | ā | vavr̥tsva / hanāva | dasyūn | uta | bodhi | āpeḥ ||10.83.6||
abhi | pra | ihi | dakṣiṇataḥ | bhava | me / adha | vr̥trāṇi | jaṅghanāva | bhūri || juhomi | te | dharuṇam | madhvaḥ | agram / ubhau | upa-aṁśu | prathamā | pibāva ||10.83.7||
//18//.

-rv_8:3/19- (rv_10,84)
tvayā | manyo iti | sa-ratham | ā-rujantaḥ / harṣamāṇāsaḥ | dhr̥ṣitāḥ | marutvaḥ || tigma-iṣavaḥ | āyudhā | sam-śiśānāḥ / abhi | pra | yantu | naraḥ | agni-rūpāḥ ||10.84.1||
agniḥ-iva | manyo iti | tviṣitaḥ | sahasva / senā-nīḥ | naḥ | sahure | hūtaḥ | edhi || hatvāya | śatrūn | vi | bhajasva | vedaḥ / ojaḥ | mimānaḥ | vi | mr̥dhaḥ | nudasva ||10.84.2||
sahasva | manyo iti | abhi-mātim | asme iti / rujan | mr̥ṇan | pra-mr̥ṇan | pra | ihi | śatrūn || ugram | te | pājaḥ | nanu | ā | rurudhre / vaśī | vaśam | nayase | eka-ja | tvam ||10.84.3||
ekaḥ | bahūnām | asi | manyo iti | īḷitaḥ / viśam-viśam | yudhaye | sam | śiśādhi || akr̥tta-ruk | tvayā | yujā | vayam / dyu-mantam | ghoṣam | vi-jayāya | kr̥ṇmahe ||10.84.4||
vijeṣa-kr̥t | indraḥ-iva | anava-bravaḥ / asmākam | manyo iti | adhi-pāḥ | bhava | iha || priyam | te | nāma | sahure | gr̥ṇīmasi / vidma | tam | utsam | yataḥ | ā-babhūtha ||10.84.5||
ā-bhūtyā | saha-jāḥ | vajra | sāyaka / sahaḥ | bibharṣi | abhi-bhūte | ut-taram || kratvā | naḥ | manyo iti | saha | medī | edhi / mahā-dhanasya | puru-hūta | sam-sr̥ji ||10.84.6||
sam-sr̥ṣṭam | dhanam | ubhayam | sam-ākr̥tam / asmabhyam | dattām | varuṇaḥ | ca | manyuḥ || bhiyam | dadhānāḥ | hr̥dayeṣu | śatravaḥ / parā-jitāsaḥ | apa | ni | layantām ||10.84.7||
//19//.

-rv_8:3/20- (rv_10,85)
satyena | uttabhitā | bhūmiḥ / sūryeṇa | uttabhitā | dyauḥ || r̥tena | ādityāḥ | tiṣṭhanti / divi | somaḥ | adhi | śritaḥ ||10.85.1||
somena | ādityāḥ | balinaḥ / somena | pr̥thivī | mahī || atho iti | nakṣatrāṇām | eṣām / upa-sthe | somaḥ | ā-hitaḥ ||10.85.2||
somam | manyate | papi-vān / yat | sam-piṁṣanti | oṣadhim || somam | yam | brahmāṇaḥ | viduḥ / na | tasya | aśnāti | kaḥ | cana ||10.85.3||
ācchat-vidhānaiḥ | gupitaḥ / bārhataiḥ | soma | rakṣitaḥ || grāvṇām | it | śr̥ṇvan | tiṣṭhasi / na | te | aśnāti | pārthivaḥ ||10.85.4||
yat | tvā | deva | pra-pibanti / tataḥ | ā | pyāyase | punariti || vāyuḥ | somasya | rakṣitā / samānām | māsaḥ | ā-kr̥tiḥ ||10.85.5||
//20//.

-rv_8:3/21-
raibhī | āsīt | anu-deyī / nārāśaṁsī | ni-ocanī || sūryāyāḥ | bhadram | it | vāsaḥ / gāthayā | eti | pari-kr̥tam ||10.85.6||
cittiḥ | āḥ | upa-barhaṇam / cakṣuḥ | āḥ | abhi-añjanam || dyauḥ | bhūmiḥ | kośaḥ | āsīt / yat | ayāt | sūryā | patim ||10.85.7||
stomāḥ | āsan | prati-dhayaḥ / kurīram | chandaḥ | opaśaḥ || sūryāyāḥ | aśvinā | varā / agniḥ | āsīt | puraḥ-gavaḥ ||10.85.8||
somaḥ | vadhū-yuḥ | abhavat / aśvinā | āstām | ubhā | varā || sūryām | yat | patye | śaṁsantīm / manasā | savitā | adadāt ||10.85.9||
manaḥ | asyāḥ | anaḥ | āsīt / dyauḥ | āsīt | uta | chadiḥ || śukrau | anaḍvāhau | āstām / yat | ayāt | sūryā | gr̥ham ||10.85.10||
//21//.

-rv_8:3/22-
r̥k-sāmābhyām | abhi-hitau / gāvau | te | sāmanau | itaḥ || śrotram | te | cakre iti | āstām / divi | panthāḥ | carācaraḥ ||10.85.11||
śucī iti | te | cakre iti | yātyāḥ / vi-ānaḥ | akṣaḥ | ā-hataḥ || anaḥ | manasmayam | sūryā / ā | arohat | pra-yatī | patim ||10.85.12||
sūryāyāḥ | vahatuḥ | pra | agāt / savitā | yam | ava-asr̥jat || aghāsu | hanyante | gāvaḥ / arjunyoḥ | pari | uhyate ||10.85.13||
yat | aśvinā | pr̥cchamānau | ayātam / tri-cakreṇa | vahatum | sūryāyāḥ || viśve | devāḥ | anu | tat | vām | ajānan / putraḥ | pitarau | avr̥ṇīta | pūṣā ||10.85.14||
yat | ayātam | śubhaḥ | patī iti / vare-yam | sūryām | upa || kva | ekam | cakram | vām | āsīt / kva | deṣṭrāya | tasthathuḥ ||10.85.15||
//22//.

-rv_8:3/23-
dve iti | te | cakre iti | sūrye / brahmāṇaḥ | r̥tu-thā | viduḥ || atha | ekam | cakram | yat | guhā / tat | addhātayaḥ | it | viduḥ ||10.85.16||
sūryāyai | devebhyaḥ / mitrāya | varuṇāya | ca || ye | bhūtasya | pra-cetasaḥ / idam | tebhyaḥ | akaram | namaḥ ||10.85.17||
pūrva-aparam | carataḥ | māyayā | etau / śiśū iti | krīḷantau | pari | yātaḥ | adhvaram || viśvāni | anyaḥ | bhuvanā | abhi-caṣṭe / r̥tūn | anyaḥ | vi-dadhat | jāyate | punariti ||10.85.18||
navaḥ-navaḥ | bhavati | jāyamānaḥ / ahnām | ketuḥ | uṣasām | eti | agram || bhāgam | devebhyaḥ | vi | dadhāti | ā-yan / pra | candramāḥ | tirate | dīrgham | āyuḥ ||10.85.19||
su-kiṁśukam | śalmalim | viśva-rūpam / hiraṇya-varṇam | su-vr̥tam | su-cakram || ā | roha | sūrye | amr̥tasya | lokam / syonam | patye | vahatum | kr̥ṇuṣva ||10.85.20||
//23//.

-rv_8:3/24-
ut | īrṣva | ataḥ | pati-vatī | hi | eṣā / viśva-vasum | namasā | gīḥ-bhiḥ | īḷe || anyām | iccha | pitr̥-sadam | vi-aktām / saḥ | te | bhāgaḥ | januṣā | tasya | viddhi ||10.85.21||
ut | īrṣva | ataḥ | viśvavaso iti viśva-vaso / namasā | īḷāmahe | tvā || anyām | iccha | pra-pharvyam / sam | jāyām | patyā | sr̥ja ||10.85.22||
anr̥kṣarāḥ | r̥javaḥ | santu | panthāḥ / yebhiḥ | sakhāyaḥ | yanti | naḥ | vare-yam || sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt / sam | jāḥpatyam | su-yamam | astu | devāḥ ||10.85.23||
pra | tvā | muñcāmi | varuṇasya | pāśāt / yena | tvā | abadhnāt | savitā | su-śevaḥ || r̥tasya | yonau | su-kr̥tasya | loke / ariṣṭām | tvā | saha | patyā | dadhāmi ||10.85.24||
pra | itaḥ | muñcāmi | na | amutaḥ / su-baddhām | amutaḥ | karam || yathā | iyam | indra | mīḍhvaḥ / su-putrā | su-bhagā | asati ||10.85.25||
//24//.

-rv_8:3/25-
pūṣā | tvā | itaḥ | nayatu | hasta-gr̥hya / aśvinā | tvā | pra | vahatām | rathena || gr̥hān | gaccha | gr̥ha-patnī | yathā | asaḥ / vaśinī | tvam | vidatham | ā | vadāsi ||10.85.26||
iha | priyam | pra-jayā | te | sam | r̥dhyatām / asmin | gr̥he | gārha-patyāya | jāgr̥hi || enā | patyā | tanvam | sam | sr̥jasva / adha | jivrī iti | vidatham | ā | vadāthaḥ ||10.85.27||
nīla-lohitam | bhavati / kr̥tyā | āsaktiḥ | vi | ajyate || edhante | asyāḥ | jñātayaḥ / patiḥ | bandheṣu | badhyate ||10.85.28||
parā | dehi | śāmulyam / brahma-bhyaḥ | vi | bhaja | vasu || kr̥tyā | eṣā | pat-vatī | bhūtvī / ā | jāyā | viśate | patim ||10.85.29||
aśrīrā | tanūḥ | bhavati / ruśatī | pāpayā | amuyā || patiḥ | yat | vadhvaḥ | vāsasā / svam | aṅgam | abhi-dhitsate ||10.85.30||
//25//.

-rv_8:3/26-
ye | vadhvaḥ | candram | vahatum / yakṣmāḥ | yanti | janāt | anu || punariti | tān | yajñiyāḥ | devāḥ / nayantu | yataḥ | ā-gatāḥ ||10.85.31||
mā | vidan | pari-panthinaḥ / ye | ā-sīdanti | daṁpatī iti dam-patī || su-gebhiḥ | duḥ-gam | ati | itām / apa | drāntu | arātayaḥ ||10.85.32||
su-maṅgalīḥ | iyam | vadhūḥ / imām | sam-eta | paśyata || saubhāgyam | asyai | dattvāya / atha | astam | vi | parā | itana ||10.85.33||
tr̥ṣṭam | etat | kaṭukam | etat / apāṣṭha-vat | viṣa-vat | na | etat | attave || sūryām | yaḥ | brahmā | vidyāt / saḥ | it | vādhū-yam | arhati ||10.85.34||
ā-śasanam | vi-śasanam / atho iti | adhi-vikartanam || sūryāyāḥ | paśya | rūpāṇi / tāni | brahmā | tu | śundhati ||10.85.35||
//26//.

-rv_8:3/27-
gr̥bhṇāmi | te | saubhaga-tvāya | hastam / mayā | patyā | jarat-aṣṭiḥ | yathā | asaḥ || bhagaḥ | aryamā | savitā | puram-dhiḥ / mahyam | tvā | aduḥ | gārha-patyāya | devāḥ ||10.85.36||
tām | pūṣan | śiva-tamām | ā | īrayasva / yasyām | bījam | manuṣyāḥ | vapanti || yā | naḥ | ūrū iti | uśatī | vi-śrayāte / yasyām | uśantaḥ | pra-harāma | śepam ||10.85.37||
tubhyam | agre | pari | avahan / sūryām | vahatunā | saha || punariti | pati-bhyaḥ | jāyām / dāḥ | agne | pra-jayā | saha ||10.85.38||
punariti | patnīm | agniḥ | adāt / āyuṣā | saha | varcasā || dīrgha-āyuḥ | asyāḥ | yaḥ | patiḥ / jīvāti | śaradaḥ | śatam ||10.85.39||
somaḥ | prathamaḥ | vivide / gandharvaḥ | vivide | ut-taraḥ || tr̥tīyaḥ | agniḥ | te | patiḥ / turīyaḥ | te | manuṣya-jāḥ ||10.85.40||
//27//.

-rv_8:3/28-
somaḥ | dadat | gandharvāya / gandharvaḥ | dadat | agnaye || rayim | ca | putrān | ca | adāt / agniḥ | mahyam | atho iti | imām ||10.85.41||
iha | eva | stam | mā | vi | yauṣṭam / viśvam | āyuḥ | vi | aśnutam || krīḷantau | putraiḥ | naptr̥-bhiḥ / modamānau | sve | gr̥he ||10.85.42||
ā | naḥ | pra-jām | janayatu | prajā-patiḥ / ā-jarasāya | sam | anaktu | aryamā || aduḥ-maṅgalīḥ | pati-lokam | ā | viśa / śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||10.85.43||
aghora-cakṣuḥ | apati-ghnī | edhi / śivā | paśu-bhyaḥ | su-manāḥ | su-varcāḥ || vīra-sūḥ | deva-kāmā | syonā / śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade ||10.85.44||
imām | tvam | indra | mīḍhvaḥ / su-putrām | su-bhagām | kr̥ṇu || daśa | asyām | putrān | ā | dhehi / patim | ekādaśam | kr̥dhi ||10.85.45||
sam-rājñī | śvaśure | bhava / sam-rājñī | śvaśrvām | bhava || nanāndari | sam-rājñī | bhava / sam-rājñī | adhi | devr̥ṣu ||10.85.46||
sam | añjantu | viśve | devāḥ / sam | āpaḥ | hr̥dayāni | nau || sam | mātariśvā | sam | dhātā / sam | ūm̐ iti | deṣṭrī | dadhātu | nau ||10.85.47||
//28//.

-rv_8:4/1- (rv_10,86)
vi | hi | sotoḥ | asr̥kṣata / na | indram | devam | amaṁsata || yatra | amadat | vr̥ṣākapiḥ / aryaḥ | puṣṭeṣu | mat-sakhā / viśvasmāt | indraḥ | ut-taraḥ ||10.86.1||
parā | hi | indra | dhāvasi / vr̥ṣākapeḥ | ati | vyathiḥ || no iti | aha | pra | vindasi / anyatra | soma-pītaye / viśvasmāt | indraḥ | ut-taraḥ ||10.86.2||
kim | ayam | tvām | vr̥ṣākapiḥ / cakāra | haritaḥ | mr̥gaḥ || yasmai | irasyasi | it | ūm̐ iti / nu | aryaḥ | vā | puṣṭi-mat | vasu / viśvasmāt | indraḥ | ut-taraḥ ||10.86.3||
yam | imam | tvam | vr̥ṣākapim / priyam | indra | abhi-rakṣasi || śvā | nu | asya | jambhiṣat / api | karṇe | varāha-yuḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.4||
priyā | taṣṭāni | me | kapiḥ / vi-aktā | vi | adūduṣat || śiraḥ | nu | asya | rāviṣam / na | su-gam | duḥ-kr̥te | bhuvam / viśvasmāt | indraḥ | ut-taraḥ ||10.86.5||
//1//.

-rv_8:4/2-
na | mat | strī | subhasat-tarā / na | suyāśu-tarā | bhuvat || na | mat | prati-cyavīyasī / na | sakthi | ut-yamīyasī / viśvasmāt | indraḥ | ut-taraḥ ||10.86.6||
uve | amba | sulābhike | yathā-iva | aṅga | bhaviṣyati || bhasat | me | amba | sakthi | me / śiraḥ | me | vi-iva | hr̥ṣyati / viśvasmāt | indraḥ | ut-taraḥ ||10.86.7||
kim | subāho iti su-bāho | su-aṅgure / pr̥thusto iti pr̥thu-sto | pr̥thu-jaghane || kim | śūra-patni | naḥ | tvam / abhi | amīṣi | vr̥ṣākapim / viśvasmāt | indraḥ | ut-taraḥ ||10.86.8||
avīrām-iva | mām | ayam / śarāruḥ | abhi | manyate || uta | aham | asmi | vīriṇī / indra-patnī | marut-sakhā / viśvasmāt | indraḥ | ut-taraḥ ||10.86.9||
sam-hotram | sma | purā | nārī / samanam | vā | ava | gacchati || vedhāḥ | r̥tasya | vīriṇī / indra-patnī | mahīyate / viśvasmāt | indraḥ | ut-taraḥ ||10.86.10||
//2//.

-rv_8:4/3-
indrāṇīm | āsu | nāriṣu / su-bhagām | aham | aśravam || nahi | asyāḥ | aparam | cana / jarasā | marate | patiḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.11||
na | aham | indrāṇi | raraṇa / sakhyuḥ | vr̥ṣākapeḥ | r̥te || yasya | idam | apyam | haviḥ / priyam | deveṣu | gacchati / viśvasmāt | indraḥ | ut-taraḥ ||10.86.12||
vr̥ṣākapāyi | revati / su-putre | āt | ūm̐ iti | su-snuṣe || ghasat | te | indraḥ | ukṣaṇaḥ / priyam | kācit-karam | haviḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.13||
ukṣṇaḥ | hi | me | pañca-daśa / sākam | pacanti | viṁśatim || uta | aham | admi | pīvaḥ | it / ubhā | kukṣī iti | pr̥ṇanti | me / viśvasmāt | indraḥ | ut-taraḥ ||10.86.14||
vr̥ṣabhaḥ | na | tigma-śr̥ṅgaḥ / antaḥ | yūtheṣu | roruvat || manthaḥ | te | indra | śam | hr̥de / yam | te | sunoti | bhāvayuḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.15||
//3//.

-rv_8:4/4-
na | saḥ | īśe | yasya | rambate / antarā | sakthyā | kapr̥t || saḥ | it | īśe | yasya | romaśam / ni-seduṣaḥ | vi-jr̥mbhate / viśvasmāt | indraḥ | ut-taraḥ ||10.86.16||
na | saḥ | īśe | yasya | romaśam / ni-seduṣaḥ | vi-jr̥mbhate || saḥ | it | īśe | yasya | rambate / antarā | sakthyā | kapr̥t / viśvasmāt | indraḥ | ut-taraḥ ||10.86.17||
ayam | indra | vr̥ṣākapiḥ / parasvantam | hatam | vidat || asim | sūnām | navam | carum / āt | edhasya | anaḥ | ā-citam / viśvasmāt | indraḥ | ut-taraḥ ||10.86.18||
ayam | emi | vi-cākaśat / vi-cinvan | dāsam | āryam || pibāmi | pāka-sutvanaḥ / abhi | dhīram | acākaśam / viśvasmāt | indraḥ | ut-taraḥ ||10.86.19||
dhanva | ca | yat | kr̥ntatram | ca / kati | svit | tā | vi | yojanā || nedīyasaḥ | vr̥ṣākape / astam | ā | ihi | gr̥hān | upa / viśvasmāt | indraḥ | ut-taraḥ ||10.86.20||
punaḥ | ā | ihi | vr̥ṣākape / suvitā | kalpayāvahai || yaḥ | eṣaḥ | svapna-naṁśanaḥ / astam | eṣi | pathā | punaḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.21||
yat | udañcaḥ | vr̥ṣākape / gr̥ham | indra | ajagantana || kva | syaḥ | pulvaghaḥ | mr̥gaḥ / kam | agan | jana-yopanaḥ / viśvasmāt | indraḥ | ut-taraḥ ||10.86.22||
paśuḥ | ha | nāma | mānavī / sākam | sasūva | viṁśatim || bhadram | bhala | tyasyai | abhūt / yasyāḥ | udaram | āmayat / viśvasmāt | indraḥ | ut-taraḥ ||10.86.23||
//4//.

-rv_8:4/5- (rv_10,87)
rakṣaḥ-hanam | vājinam | ā | jigharmi / mitram | prathiṣṭham | upa | yāmi | śarma || śiśānaḥ | agniḥ | kratu-bhiḥ | sam-iddhaḥ / saḥ | naḥ | divā | saḥ | riṣaḥ | pātu | naktam ||10.87.1||
ayaḥ-daṁṣṭraḥ | arciṣā | yātu-dhānān / upa | spr̥śa | jāta-vedaḥ | sam-iddhaḥ || ā | jihvayā | mūra-devān | rabhasva / kravya-adaḥ | vr̥ktvī | api | dhatsva | āsan ||10.87.2||
ubhā | ubhayāvin | upa | dhehi | daṁṣṭrā / hiṁsraḥ | śiśānaḥ | avaram | param | ca || uta | antarikṣe | pari | yāhi | rājan / jambhaiḥ | sam | dhehi | abhi | yātu-dhānān ||10.87.3||
yajñaiḥ | iṣūḥ | sam-namamānaḥ | agne / vācā | śalyān | aśani-bhiḥ | dihānaḥ || tābhiḥ | vidhya | hr̥daye | yātu-dhānān / pratīcaḥ | bāhūn | prati | bhaṅdhi | eṣām ||10.87.4||
agne | tvacam | yātu-dhānasya | bhindhi / hiṁsrā | aśaniḥ | harasā | hantu | enam || pra | parvāṇi | jāta-vedaḥ | śr̥ṇīhi / kravya-at | kraviṣṇuḥ | vi | cinotu | vr̥kṇam ||10.87.5||
//5//.

-rv_8:4/6-
yatra | idānīm | paśyasi | jāta-vedaḥ / tiṣṭhantam | agne | uta | vā | carantam || yat | vā | antarikṣe | pathi-bhiḥ | patantam / tam | astā | vidhya | śarvā | śiśānaḥ ||10.87.6||
uta | ā-labdham | spr̥ṇuhi | jāta-vedaḥ / ā-lebhānāt | r̥ṣṭi-bhiḥ | yātu-dhānāt || agne | pūrvaḥ | ni | jahi | śośucānaḥ / āma-adaḥ | kṣviṅkāḥ | tam | adantu | enīḥ ||10.87.7||
iha | pra | brūhi | yatamaḥ | saḥ | agne / yaḥ | yātu-dhānaḥ | yaḥ | idam | kr̥ṇoti || tam | ā | rabhasva | sam-idhā | yaviṣṭha / nr̥-cakṣasaḥ | cakṣuṣe | randhaya | enam ||10.87.8||
tīkṣṇena | agne | cakṣuṣā | rakṣa | yajñam / prāñcam | vasu-bhyaḥ | pra | naya | pra-cetaḥ || hiṁsram | rakṣāṁsi | abhi | śośucānam / mā | tvā | dabhan | yātu-dhānāḥ | nr̥-cakṣaḥ ||10.87.9||
nr̥-cakṣāḥ | rakṣaḥ | pari | paśya | vikṣu / tasya | trīṇi | prati | śr̥ṇīhi | agrā || tasya | agne | pr̥ṣṭīḥ | harasā | śr̥ṇīhi / tredhā | mūlam | yātu-dhānasya | vr̥śca ||10.87.10||
//6//.

-rv_8:4/7-
triḥ | yātu-dhānaḥ | pra-sitim | te | etu / r̥tam | yaḥ | agne | anr̥tena | hanti || tam | arciṣā | sphūrjayan | jāta-vedaḥ / sam-akṣam | enam | gr̥ṇate | ni | vr̥ṅdhi ||10.87.11||
tat | agne | cakṣuḥ | prati | dhehi | rebhe / śapha-ārujam | yena | paśyasi | yātu-dhānam || atharva-vat | jyotiṣā | daivyena / satyam | dhūrvantam | acitam | ni | oṣa ||10.87.12||
yat | agne | adya | mithunā | śapātaḥ / yat | vācaḥ | tr̥ṣṭam | janayanta | rebhāḥ || manyoḥ | manasaḥ | śaravyā | jāyate / yā | tayā | vidhya | hr̥daye | yātu-dhānān ||10.87.13||
parā | śr̥ṇīhi | tapasā | yātu-dhānān / parā | agne | rakṣaḥ | harasā | śr̥ṇīhi || parā | arciṣā | mūra-devān | śr̥ṇīhi / parā | asu-tr̥paḥ | abhi | śośucānaḥ ||10.87.14||
parā | adya | devāḥ | vr̥jinam | śr̥ṇantu / pratyak | enam | śapathāḥ | yantu | tr̥ṣṭāḥ || vācā-stenam | śaravaḥ | r̥cchantu | marman / viśvasya | etu | pra-sitim | yātu-dhānaḥ ||10.87.15||
//7//.

-rv_8:4/8-
yaḥ | pauruṣeyeṇa | kraviṣā | sam-aṅkte / yaḥ | aśvyena | paśunā | yātu-dhānaḥ || yaḥ | aghnyāyāḥ | bharati | kṣīram | agne / teṣām | śīrṣāṇi | harasā | api | vr̥śca ||10.87.16||
saṁvatsarīṇam | payaḥ | usriyāyāḥ / tasya | mā | aśīt | yātu-dhānaḥ | nr̥-cakṣaḥ || pīyūṣam | agne | yatamaḥ | titr̥psāt / tam | pratyañcam | arciṣā | vidhya | marman ||10.87.17||
viṣam | gavām | yātu-dhānāḥ | pibantu / ā | vr̥ścyantām | aditaye | duḥ-evāḥ || parā | enān | devaḥ | savitā | dadātu / parā | bhāgam | oṣadhīnām | jayantām ||10.87.18||
sanāt | agne | mr̥ṇasi | yātu-dhānān / na | tvā | rakṣāṁsi | pr̥tanāsu | jigyuḥ || anu | daha | saha-mūrān | kravya-adaḥ / mā | te | hetyāḥ | mukṣata | daivyāyāḥ ||10.87.19||
tvam | naḥ | agne | adharāt | udaktāt / tvam | paścāt | uta | rakṣa | purastāt || prati | te | te | ajarāsaḥ | tapiṣṭhāḥ / agha-śaṁsam | śośucataḥ | dahantu ||10.87.20||
//8//.

-rv_8:4/9-
paścāt | purastāt | adharāt | udaktāt / kaviḥ | kāvyena | pari | pāhi | rājan || sakhe | sakhāyam | ajaraḥ | jarimṇe / agne | martān | amartyaḥ | tvam | naḥ ||10.87.21||
pari | tvā | agne | puram | vayam / vipram | sahasya | dhīmahi || dhr̥ṣat-varṇam | dive-dive / hantāram | bhaṅgura-vatām ||10.87.22||
viṣeṇa | bhaṅgura-vataḥ / prati | sma | rakṣasaḥ | daha || agne | tigmena | śociṣā / tapuḥ-agrābhiḥ | r̥ṣṭi-bhiḥ ||10.87.23||
prati | agne | mithunā | daha / yātu-dhānā | kimīdinā || sam | tvā | śiśāmi | jāgr̥hi / adabdham | vipra | manma-bhiḥ ||10.87.24||
prati | agne | harasā | haraḥ / śr̥ṇīhi | viśvataḥ | prati || yātu-dhānasya | rakṣasaḥ / balam | vi | ruja | vīryam ||10.87.25||
//9//.

-rv_8:4/10- (rv_10,88)
haviḥ | pāntam | ajaram | svaḥ-vidi / divi-spr̥śi | ā-hutam | juṣṭam | agnau || tasya | bharmaṇe | bhuvanāya | devāḥ / dharmaṇe | kam | svadhayā | paprathanta ||10.88.1||
gīrṇam | bhuvanam | tamasā | apa-gūḷham / āviḥ | svaḥ | abhavat | jāte | agnau || tasya | devāḥ | pr̥thivī | dyauḥ | uta | āpaḥ / araṇayan | oṣadhīḥ | sakhye | asya ||10.88.2||
devebhiḥ | nu | iṣitaḥ | yajñiyebhiḥ / agnim | stoṣāṇi | ajaram | br̥hantam || yaḥ | bhānunā | pr̥thivīm | dyām | uta | imām / ā-tatāna | rodasī iti | antarikṣam ||10.88.3||
yaḥ | hotā | āsīt | prathamaḥ | deva-juṣṭaḥ / yam | sam-āñjan | ājyena | vr̥ṇānāḥ || saḥ | patatri | itvaram | sthāḥ | jagat | yat / śvātram | agniḥ | akr̥ṇot | jāta-vedāḥ ||10.88.4||
yat | jāta-vedaḥ | bhuvanasya | mūrdhan / atiṣṭhaḥ | agne | saha | rocanena || tam | tvā | ahema | mati-bhiḥ | gīḥ-bhiḥ | ukthaiḥ / saḥ | yajñiyaḥ | abhavaḥ | rodasi-prāḥ ||10.88.5||
//10//.

-rv_8:4/11-
mūrdhā | bhuvaḥ | bhavati | naktam | agniḥ / tataḥ | sūryaḥ | jāyate | prātaḥ | ut-yan || māyām | ūm̐ iti | tu | yajñiyānām | etām / apaḥ | yat | tūrṇiḥ | carati | pra-jānan ||10.88.6||
dr̥śenyaḥ | yaḥ | mahinā | sam-iddhaḥ / arocata | divi-yoniḥ | vibhā-vā || tasmin | agnau | sūkta-vākena | devāḥ / haviḥ | viśve | ā | ajuhavuḥ | tanū-pāḥ ||10.88.7||
sūkta-vākam | prathamam | āt | it | agnim / āt | it | haviḥ | ajanayanta | devāḥ || saḥ | eṣām | yajñaḥ | abhavat | tanū-pāḥ / tam | dyauḥ | veda | tam | pr̥thivī | tam | āpaḥ ||10.88.8||
yam | devāsaḥ | ajanayanta | agnim / yasmin | ā | ajuhavuḥ | bhuvanāni | viśvā || saḥ | arciṣā | pr̥thivīm | dyām | uta | imām / r̥ju-yamānaḥ | atapat | mahi-tvā ||10.88.9||
stomena | hi | divi | devāsaḥ | agnim / ajījanan | śakti-bhiḥ | rodasi-prām || tam | ūm̐ iti | akr̥ṇvan | tredhā | bhuve | kam / saḥ | oṣadhīḥ | pacati | viśva-rūpāḥ ||10.88.10||
//11//.

-rv_8:4/12-
yadā | it | enam | adadhuḥ | yajñiyāsaḥ / divi | devāḥ | sūryam | āditeyam || yadā | cariṣṇū iti | mithunau | abhūtām / āt | it | pra | apaśyan | bhuvanāni | viśvā ||10.88.11||
viśvasmai | agnim | bhuvanāya | devāḥ / vaiśvānaram | ketum | ahnām | akr̥ṇvan || ā | yaḥ | tatāna | uṣasaḥ | vi-bhātīḥ / apo iti | ūrṇoti | tamaḥ | arciṣā | yan ||10.88.12||
vaiśvānaram | kavayaḥ | yajñiyāsaḥ / agnim | devāḥ | ajanayan | ajuryam || nakṣatram | pratnam | aminat | cariṣṇu / yakṣasya | adhi-akṣam | taviṣam | br̥hantam ||10.88.13||
vaiśvānaram | viśvahā | dīdi-vāṁsam / mantraiḥ | agnim | kavim | accha | vadāmaḥ || yaḥ | mahimnā | pari-babhūva | urvī iti / uta | avastāt | uta | devaḥ | parastāt ||10.88.14||
dve iti | srutī iti | aśr̥ṇavam | pitr̥̄ṇām / aham | devānām | uta | martyānām || tābhyām | idam | viśvam | ejat | sam | eti / yat | antarā | pitaram | mātaram | ca ||10.88.15||
//12//.

-rv_8:4/13-
dve iti | samīcī iti sam-īcī | bibhr̥taḥ | carantam / śīrṣataḥ | jātam | manasā | vi-mr̥ṣṭam || saḥ | pratyaṅ | viśvā | bhuvanāni | tasthau / apra-yucchan | taraṇiḥ | bhrājamānaḥ ||10.88.16||
yatra | vadete iti | avaraḥ | paraḥ | ca / yajña-nyoḥ | kataraḥ | nau | vi | veda || ā | śekuḥ | it | sadha-mādam | sakhāyaḥ / nakṣanta | yajñam | kaḥ | idam | vi | vocat ||10.88.17||
kati | agnayaḥ | kati | sūryāsaḥ / kati | uṣasaḥ | kati | ūm̐ iti | svit | āpaḥ || na | upa-spijam | vaḥ | pitaraḥ | vadāmi / pr̥cchāmi | vaḥ | kavayaḥ | vidmane | kam ||10.88.18||
yāvat-mātram | uṣasaḥ | na | pratīkam / su-parṇyaḥ | vasate | mātariśvaḥ || tāvat | dadhāti | upa | yajñam | ā-yan / brāhmaṇaḥ | hotuḥ | avaraḥ | ni-sīdan ||10.88.19||
//13//.

-rv_8:4/14- (rv_10,89)
indram | stava | nr̥-tamam | yasya | mahnā / vi-babādhe | rocanā | vi | jmaḥ | antān || ā | yaḥ | paprau | carṣaṇi-dhr̥t | varaḥ-bhiḥ / pra | sindhu-bhyaḥ | riricānaḥ | mahi-tvā ||10.89.1||
saḥ | sūryaḥ | pari | uru | varāṁsi | ā | indraḥ | vavr̥tyāt | rathyā-iva | cakrā || atiṣṭhantam | apasyam | na | sargam / kr̥ṣṇā | tamāṁsi | tviṣyā | jaghāna ||10.89.2||
samānam | asmai | anapa-vr̥t | arca / kṣmayā | divaḥ | asamam | brahma | navyam || vi | yaḥ | pr̥ṣṭhā-iva | janimāni | aryaḥ / indraḥ | cikāya | na | sakhāyam | īṣe ||10.89.3||
indrāya | giraḥ | aniśita-sargāḥ / apaḥ | pra | īrayam | sagarasya | budhnāt || yaḥ | akṣeṇa-iva | cakriyā | śacībhiḥ / viṣvak | tastambha | pr̥thivīm | uta | dyām ||10.89.4||
āpānta-manyuḥ | tr̥pala-prabharmā / dhuniḥ | śimī-vān | śaru-mān | r̥jīṣī || somaḥ | viśvāni | atasā | vanāni / na | arvāk | indram | prati-mānāni | debhuḥ ||10.89.5||
//14//.

-rv_8:4/15-
na | yasya | dyāvāpr̥thivī iti | na | dhanva / na | antarikṣam | na | adrayaḥ | somaḥ | akṣāriti || yat | asya | manyuḥ | adhi-nīyamānaḥ / śr̥ṇāti | vīḷu | rujati | sthirāṇi ||10.89.6||
jaghāna | vr̥tram | sva-dhitiḥ | vanā-iva / ruroja | puraḥ | aradat | na | sindhūn || bibheda | girim | navam | it | na | kumbham / ā | gāḥ | indraḥ | akr̥ṇuta | svayuk-bhiḥ ||10.89.7||
tvam | ha | tyat | r̥ṇa-yāḥ | indra | dhīraḥ / asiḥ | na | parva | vr̥jinā | śr̥ṇāsi || pra | ye | mitrasya | varuṇasya | dhāma / yujam | na | janāḥ | minanti | mitram ||10.89.8||
pra | ye | mitram | pra | aryamaṇam | duḥ-evāḥ / pra | sam-giraḥ | pra | varuṇam | minanti || ni | amitreṣu | vadham | indra | tumram / vr̥ṣan | vr̥ṣāṇam | aruṣam | śiśīhi ||10.89.9||
indraḥ | divaḥ | indraḥ | īśe | pr̥thivyāḥ / indraḥ | apām | indraḥ | it | parvatānām || indraḥ | vr̥dhām | indraḥ | it | medhirāṇām / indraḥ | kṣeme | yoge | havyaḥ | indraḥ ||10.89.10||
//15//.

-rv_8:4/16-
pra | aktu-bhyaḥ | indraḥ | pra | vr̥dhaḥ | aha-bhyaḥ / pra | antarikṣāt | pra | samudrasya | dhāseḥ || pra | vātasya | prathasaḥ | pra | jmaḥ | antāt / pra | sindhu-bhyaḥ | ririce | pra | kṣiti-bhyaḥ ||10.89.11||
pra | śośucatyāḥ | uṣasaḥ | na | ketuḥ / asinvā | te | vartatām | indra | hetiḥ || aśmā-iva | vidhya | divaḥ | ā | sr̥jānaḥ / tapiṣṭhena | heṣasā | drogha-mitrān ||10.89.12||
anu | aha | māsāḥ | anu | it | vanāni / anu | oṣadhīḥ | anu | parvatāsaḥ || anu | indram | rodasī iti | vāvaśāne iti / anu | āpaḥ | ajihata | jāyamānam ||10.89.13||
karhi | svit | sā | te | indra | cetyā | asat / aghasya | yat | bhinadaḥ | rakṣaḥ | ā-īṣat || mitra-kruvaḥ | yat | śasane | na | gāvaḥ / pr̥thivyāḥ | ā-pr̥k | amuyā | śayante ||10.89.14||
śatru-yantaḥ | abhi | ye | naḥ | tatasre / mahi | vrādhantaḥ | ogaṇāsaḥ | indra || andhena | amitrāḥ | tamasā | sacantām / su-jyotiṣaḥ | aktavaḥ | tān | abhi | syuriti syuḥ ||10.89.15||
purūṇi | hi | tvā | savanā | janānām / brahmāṇi | mandan | gr̥ṇatām | r̥ṣīṇām || imām | ā-ghoṣan | avasā | sa-hūtim / tiraḥ | viśvān | arcataḥ | yāhi | arvāṅ ||10.89.16||
eva | te | vayam | indra | bhuñjatīnām / vidyāma | su-matīnām | navānām || vidyāma | vastoḥ | avasā | gr̥ṇantaḥ / viśvāmitrāḥ | uta | te | indra | nūnam ||10.89.17||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||10.89.18||
//16//.

-rv_8:4/17- (rv_10,90)
sahasra-śīrṣā | puruṣaḥ / sahasra-akṣaḥ | sahasra-pāt || saḥ | bhūmim | viśvataḥ | vr̥tvā / ati | atiṣṭhat | daśa-aṅgulam ||10.90.1||
puruṣaḥ | eva | idam | sarvam / yat | bhūtam | yat | ca | bhavyam || uta | amr̥ta-tvasya | īśānaḥ / yat | annena | ati-rohati ||10.90.2||
etāvān | asya | mahimā / ataḥ | jyāyān | ca | puruṣaḥ || pādaḥ | asya | viśvā | bhūtāni / tri-pāt | asya | amr̥tam | divi ||10.90.3||
tri-pāt | ūrdhva | ut | ait | puruṣaḥ / pādaḥ | asya | iha | abhavat | punariti || tataḥ | viṣvaṅ | vi | akrāmat / sāśanānaśane iti | abhi ||10.90.4||
tasmāt | vi-rāṭ | ajāyata / vi-rājaḥ | adhi | puruṣaḥ || saḥ | jātaḥ | ati | aricyata / paścāt | bhūmim | atho iti | puraḥ ||10.90.5||
//17//.

-rv_8:4/18-
yat | puruṣeṇa | haviṣā / devāḥ | yajñam | atanvata || vasantaḥ | asya | āsīt | ājyam / grīṣmaḥ | idmaḥ | śarat | haviḥ ||10.90.6||
tam | yajñam | barhiṣi | pra | aukṣan / puruṣam | jātam | agrataḥ || tena | devāḥ | ayajanta / sādhyāḥ | r̥ṣayaḥ | ca | ye ||10.90.7||
tasmāt | yajñāt | sarva-hutaḥ / sam-bhr̥tam / pr̥ṣat-ājyam || paśūn | tān | cakre | vāyavyān / āraṇyān | grāmyāḥ | ca | ye ||10.90.8||
tasmāt | yajñāt | sarva-hutaḥ / r̥caḥ | sāmāni | jajñire || chandāṁsi | jajñire | tasmāt / yajuḥ | tasmāt | ajāyata ||10.90.9||
tasmāt | aśvāḥ | ajāyanta / ye | ke | ca | ubhayādataḥ || gāvaḥ | ha | jajñire | tasmāt / tasmāt | jātāḥ | ajāvayaḥ ||10.90.10||
//18//.

-rv_8:4/19-
yat | puruṣam | vi | adadhuḥ / katidhā | vi | akalpayan || mukham | kim | asya | kau | bāhū iti / kau | ūrū iti | pādau | ucyete iti ||10.90.11||
brāhmaṇaḥ | asya | mukham | āsīt / bāhū iti | rājanyaḥ | kr̥taḥ || ūrū iti | tat | asya | yat | vaiśyaḥ / pat-bhyām | śūdraḥ | ajāyata ||10.90.12||
candramāḥ | manasaḥ | jātaḥ / cakṣoḥ | sūryaḥ | ajāyata || mukhāt | indraḥ | ca | agniḥ | ca / prāṇāt | vāyuḥ | ajāyata ||10.90.13||
nābhyāḥ | āsīt | antarikṣam / śīrṣṇaḥ | dyauḥ | sam | avartata || pat-bhyām | bhūmiḥ | diśaḥ | śrotrāt / tathā | lokān | akalpayan ||10.90.14||
sapta | asya | āsan | pari-dhayaḥ / triḥ | sapta | sam-idhaḥ | kr̥tāḥ || devāḥ | yat | yajñam | tanvānāḥ / abadhnan | puruṣam | paśum ||10.90.15||
yajñena | yajñam | ayajanta | devāḥ / tāni | dharmāṇi | prathamāni | āsan || te | ha | nākam | mahimānaḥ | sacanta / yatra | pūrve | sādhyāḥ | santi | devāḥ ||10.90.16||
//19//.

-rv_8:4/20- (rv_10,91)
sam | jāgr̥vat-bhiḥ | jaramāṇaḥ | idhyate / dame | damūnāḥ | iṣayan | iḷaḥ | pade || viśvasya | hotā | haviṣaḥ | vareṇyaḥ / vi-bhuḥ | vibhā-vā | su-sakhā | sakhi-yate ||10.91.1||
saḥ | darśata-śrīḥ | atithiḥ | gr̥he-gr̥he / vane-vane | śiśriye | takvavīḥ-iva || janam-janam | janyaḥ | na | ati | manyate / viśaḥ | ā | kṣeti | viśyaḥ | viśam-viśam ||10.91.2||
su-dakṣaḥ | dakṣaiḥ | kratunā | asi | su-kratuḥ / agne | kaviḥ | kāvyena | asi | viśva-vit || vasuḥ | vasūnām | kṣayasi | tvam | ekaḥ | it / dyāvā | ca | yāni | pr̥thivī iti | ca | puṣyataḥ ||10.91.3||
pra-jānan | agne | tava | yonim | r̥tviyam / iḷāyāḥ | pade | ghr̥ta-vantam | ā | asadaḥ || ā | te | cikitre | uṣasām-iva | etayaḥ / arepasaḥ | sūryasya-iva | raśmayaḥ ||10.91.4||
tava | śriyaḥ | varṣyasya-iva | vi-dyutaḥ / citrāḥ | cikitre | uṣasām | na | ketavaḥ || yat | oṣadhīḥ | abhi-sr̥ṣṭaḥ | vanāni | ca / pari | svayam | cinuṣe | annam | āsye ||10.91.5||
//20//.

-rv_8:4/21-
tam | oṣadhīḥ | dadhire | garbham | r̥tviyam / tam | āpaḥ | agnim | janayanta | mātaraḥ || tam | it | samānam | vaninaḥ | ca | vīrudhaḥ / antaḥ-vatīḥ | ca | suvate | ca | viśvahā ||10.91.6||
vāta-upadhūtaḥ | iṣitaḥ | vaśān | anu / tr̥ṣu | yat | annā | veviṣat | vi-tiṣṭhase || ā | te | yatante | rathyaḥ | yathā | pr̥thak / śardhāṁsi | agne | ajarāṇi | dhakṣataḥ ||10.91.7||
medhā-kāram | vidathasya | pra-sādhanam / agnim | hotāram | pari-bhūtamam | matim || tam | it | arbhe | haviṣi | ā | samānam | it / tam | it | mahe | vr̥ṇate | na | anyam | tvat ||10.91.8||
tvām | it | atra | vr̥ṇate | tvā-yavaḥ / hotāram | agne | vidatheṣu | vedhasaḥ || yat | deva-yantaḥ | dadhati | prayāṁsi | te / haviṣmantaḥ | manavaḥ | vr̥kta-barhiṣaḥ ||10.91.9||
tava | agne | hotram | tava | potram | r̥tviyam / tava | neṣṭram | tvam | agnit | r̥ta-yataḥ || tava | pra-śāstram | tvam | adhvari-yasi / brahmā | ca | asi | gr̥ha-patiḥ | ca | naḥ | dame ||10.91.10||
//21//.

-rv_8:4/22-
yaḥ | tubhyam | agne | amr̥tāya | martyaḥ / sam-idhā | dāśat | uta | vā | haviḥ-kr̥ti || tasya | hotā | bhavasi | yāsi | dūtyam / upa | brūṣe | yajasi | adhvari-yasi ||10.91.11||
imāḥ | asmai | matayaḥ | vācaḥ | asmat | ā / r̥caḥ | giraḥ | su-stutayaḥ | sam | agmata || vasu-yavaḥ | vasave | jāta-vedase / vr̥ddhāsu | cit | vardhanaḥ | yāsu | cākanat ||10.91.12||
imām | pratnāya | su-stutim | navīyasīm / voceyam | asmai | uśate | śr̥ṇotu | naḥ || bhūyāḥ | antarā | hr̥di | asya | ni-spr̥śe / jāyā-iva | patye | uśatī | su-vāsāḥ ||10.91.13||
yasmin | aśvāsaḥ | r̥ṣabhāsaḥ | ukṣaṇaḥ / vaśāḥ | meṣāḥ | ava-sr̥ṣṭāsaḥ | ā-hutāḥ || kīlāla-pe | soma-pr̥ṣṭhāya | vedhase / hr̥dā | matim | janaye | cārum | agnaye ||10.91.14||
ahāvi | agne | haviḥ | āsye | te / sruci-iva | ghr̥tam | camvi-iva | somaḥ || vāja-sanim | rayim | asme iti | su-vīram / pra-śastam | dhehi | yaśasam | br̥hantam ||10.91.15||
//22//.

-rv_8:4/23- (rv_10,92)
yajñasya | vaḥ | rathyam | viśpatim | viśām / hotāram | aktoḥ | atithim | vibhā-vasum || śocan | śuṣkāsu | hariṇīṣu | jarbhurat / vr̥ṣā | ketuḥ | yajataḥ | dyām | aśāyata ||10.92.1||
imam | añjaḥ-pām | ubhaye | akr̥ṇvata / dharmāṇam | agnim | vidathasya | sādhanam || aktum | na | yahvam | uṣasaḥ | puraḥ-hitam / tanū3-napātam | aruṣasya | niṁsate ||10.92.2||
baṭ | asya | nīthā | vi | paṇeḥ | ca | manmahe / vayāḥ | asya | pra-hutāḥ | āsuḥ | attave || yadā | ghorāsaḥ | amr̥ta-tvam | āśata / āt | it | janasya | daivyasya | carkiran ||10.92.3||
r̥tasya | hi | pra-sitiḥ | dyauḥ | uru | vyacaḥ / namaḥ | mahī | aramatiḥ | panīyasī || indraḥ | mitraḥ | varuṇaḥ | sam | cikitrire / atho iti | bhagaḥ | savitā | pūta-dakṣasaḥ ||10.92.4||
pra | rudreṇa | yayinā | yanti | sindhavaḥ / tiraḥ | mahīm | aramatim | dadhanvire || yebhiḥ | pari-jmā | pari-yan | uru | jrayaḥ / vi | roruvat | jaṭhare | viśvam | ukṣate ||10.92.5||
//23//.

-rv_8:4/24-
krāṇāḥ | rudrāḥ | marutaḥ | viśva-kr̥ṣṭayaḥ / divaḥ | śyenāsaḥ | asurasya | nīḷayaḥ || tebhiḥ | caṣṭe | varuṇaḥ | mitraḥ | aryamā / indraḥ | devebhiḥ | arvaśebhiḥ | arvaśaḥ ||10.92.6||
indre | bhujam | śaśamānāsaḥ | āśata / sūraḥ | dr̥śīke | vr̥ṣaṇaḥ | ca | pauṁsye || pra | ye | nu | asya | arhaṇā | tatakṣire / yujam | vajram | nr̥-sadaneṣu | kāravaḥ ||10.92.7||
sūraḥ | cit | ā | haritaḥ | asya | rīramat / indrāt | ā | kaḥ | cit | bhayate | tavīyasaḥ || bhīmasya | vr̥ṣṇaḥ | jaṭharāt | abhi-śvasaḥ / dive-dive | sahuriḥ | stan | abādhitaḥ ||10.92.8||
stomam | vaḥ | adya | rudrāya | śikvase / kṣayat-vīrāya | namasā | didiṣṭana || yebhiḥ | śivaḥ | sva-vān | evayāva-bhiḥ / divaḥ | sisakti | sva-yaśāḥ | nikāma-bhiḥ ||10.92.9||
te | hi | pra-jāyāḥ | abharanta | vi | śravaḥ / br̥haspatiḥ | vr̥ṣabhaḥ | soma-jāmayaḥ || yajñaiḥ | atharvā | prathamaḥ | vi | dhārayat / devāḥ | dakṣaiḥ | bhr̥gavaḥ | sam | cikitrire ||10.92.10||
//24//.

-rv_8:4/25-
te | hi | dyāvāpr̥thivī iti | bhūri-retasā / narāśaṁsaḥ | catuḥ-aṅgaḥ | yamaḥ | aditiḥ || devaḥ | tvaṣṭā | draviṇaḥ-dāḥ | r̥bhukṣaṇaḥ / pra | rodasī iti | marutaḥ | viṣṇuḥ | arhire ||10.92.11||
uta | syaḥ | naḥ | uśijām | urviyā | kaviḥ / ahiḥ | śr̥ṇotu | budhnyaḥ | havīmani || sūryāmāsā | vi-carantā | divi-kṣitā / dhiyā | śamīnahuṣī iti | asya | bodhatam ||10.92.12||
pra | naḥ | pūṣā | caratham | viśva-devyaḥ / apām | napāt | avatu | vāyuḥ | iṣṭaye || ātmānam | vasyaḥ | abhi | vātam | arcata / tat | aśvinā | su-havā | yāmani | śrutam ||10.92.13||
viśām | āsām | abhayānām | adhi-kṣitam / gīḥ-bhiḥ | ūm̐ iti | sva-yaśasam | gr̥ṇīmasi || gnābhiḥ | viśvābhiḥ | aditim | anarvaṇam / aktoḥ | yuvānam | nr̥-manāḥ | adha | patim ||10.92.14||
rebhat | atra | januṣā | pūrvaḥ | aṅgirāḥ / grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram || yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ / pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati ||10.92.15||
//25//.

-rv_8:4/26- (rv_10,93)
mahi | dyāvāpr̥thivī iti | bhūtam | urvī iti / nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ || tebhiḥ | naḥ | pātam | sahyasaḥ / ebhiḥ | naḥ | pātam | śūṣaṇi ||10.93.1||
yajñe-yajñe | saḥ | martyaḥ / devān | saparyati || yaḥ | sumnaiḥ | dīrghaśrut-tamaḥ / ā-vivāsāti | enān ||10.93.2||
viśveṣām | irajyavaḥ / devānām | vāḥ | mahaḥ || viśve | hi | viśva-mahasaḥ / viśve | yajñeṣu | yajñiyāḥ ||10.93.3||
te | gha | rājānaḥ | amr̥tasya | mandrāḥ / aryamā | mitraḥ | varuṇaḥ | pari-jmā || kat | rudraḥ | nr̥ṇām | stutaḥ / marutaḥ | pūṣaṇaḥ | bhagaḥ ||10.93.4||
uta | naḥ | naktam | apām | vr̥ṣaṇvasū iti vr̥ṣaṇ-vasū / sūryāmāsā | sadanāya | sa-dhanyā || sacā | yat | sādi | eṣām / ahiḥ | budhneṣu | budhnyaḥ ||10.93.5||
//26//.

-rv_8:4/27-
uta | naḥ | devau | aśvinā | śubhaḥ | patī iti / dhāma-bhiḥ | mitrāvaruṇau | uruṣyatām || mahaḥ | saḥ | rāyaḥ | ā | īṣate / ati | dhanva-iva | duḥ-itā ||10.93.6||
uta | naḥ | rudrā | cit | mr̥ḷatām | aśvinā / viśve | devāsaḥ | rathaḥpatiḥ | bhagaḥ || r̥bhuḥ | vājaḥ | r̥bhukṣaṇaḥ / pari-jmā | viśva-vedasaḥ ||10.93.7||
r̥bhuḥ | r̥bhukṣāḥ | r̥bhuḥ | vidhataḥ | madaḥ / ā | te | harī iti | jūjuvānasya | vājinā || dustaram | yasya | sāma | cit / r̥dhak | yajñaḥ | na | mānuṣaḥ ||10.93.8||
kr̥dhi | naḥ | ahrayaḥ | deva | savitariti / saḥ | ca | stuṣe | maghonām || saho iti | naḥ | indraḥ | vahni-bhiḥ | ni | eṣām / carṣaṇīnām | cakram | raśmim | na | yoyuve ||10.93.9||
ā | eṣu | dyāvāpr̥thivī iti | dhātam | mahat / asme iti | vīreṣu | viśva-carṣaṇi | śravaḥ || pr̥kṣam | vājasya | sātaye / pr̥kṣam | rāyā | uta | turvaṇe ||10.93.10||
//27//.

-rv_8:4/28-
etam | śaṁsam | indra | asma-yuḥ | tvam / kū-cit | santam | sahasā-van | abhiṣṭaye / sadā | pāhi | abhiṣṭaye || medatām | vedatā | vaso iti ||10.93.11||
etam | me | stomam | tanā | na | sūrye / dyutat-yāmānam | vavr̥dhanta | nr̥ṇām || sam-vananam | na | aśvyam / taṣṭā-iva | anapa-cyutam ||10.93.12||
vavarta | yeṣām | rāyā / yuktā | eṣām | hiraṇyayī || nema-dhitā | na | pauṁsyā / vr̥thā-iva | viṣṭa-antā ||10.93.13||
pra | tat | duḥ-śīme | pr̥thavāne | vene / pra | rāme | vocam | asure | maghavat-su || ye | yuktvāya | pañca | śatā / asma-yu | pathā | vi-śrāvi | eṣām ||10.93.14||
adhi | it | nu | atra | saptatim | ca | sapta | ca || sadyaḥ | didiṣṭa | tānvaḥ / sadyaḥ | didiṣṭa | pārthyaḥ / sadyaḥ | didiṣṭa | māyavaḥ ||10.93.15||
//28//.

-rv_8:4/29- (rv_10,94)
pra | ete | vadantu | pra | vayam | vadāma / grāva-bhyaḥ | vācam | vadata | vadat-bhyaḥ || yat | adrayaḥ | parvatāḥ | sākam | āśavaḥ / ślokam | ghoṣam | bharatha | indrāya | sominaḥ ||10.94.1||
ete | vadanti | śata-vat | sahasra-vat / abhi | krandanti | haritebhiḥ | āsa-bhiḥ || viṣṭvī | grāvāṇaḥ | su-kr̥taḥ | su-kr̥tyayā / hotuḥ | cit | pūrve | haviḥ-adyam | āśata ||10.94.2||
ete | vadanti | avidan | anā | madhu / ni | ūṅkhayante | adhi | pakve | āmiṣi || vr̥kṣasya | śākhām | aruṇasya | bapsataḥ / te | sūbharvāḥ | vr̥ṣabhāḥ | pra | īm | arāviṣuḥ ||10.94.3||
br̥hat | vadanti | madireṇa | mandinā / indram | krośantaḥ | avidan | anā | madhu || sam-rabhya | dhīrāḥ | svasr̥-bhiḥ | anartiṣuḥ / ā-ghoṣayantaḥ | pr̥thivīm | upabdi-bhiḥ ||10.94.4||
su-parṇāḥ | vācam | akrata | upa | dyavi / ā-khare | kr̥ṣṇāḥ | iṣirāḥ | anartiṣuḥ || nyak | ni | yanti | uparasya | niḥ-kr̥tam / puru | retaḥ | dadhire | sūrya-śvitaḥ ||10.94.5||
//29//.

-rv_8:4/30-
ugrāḥ-iva | pra-vahantaḥ | sam-āyamuḥ / sākam | yuktāḥ | vr̥ṣaṇaḥ | bibhrataḥ | dhuraḥ || yat | śvasantaḥ | jagrasānāḥ | arāviṣuḥ / śr̥ṇve | eṣām | prothathaḥ | arvatām-iva ||10.94.6||
daśāvani-bhyaḥ | daśa-kakṣyebhyaḥ / daśa-yoktrebhyaḥ | daśa-yojanebhyaḥ || daśābhīśu-bhyaḥ | arcata | ajarebhyaḥ / daśa | dhuraḥ | daśa | yuktāḥ | vahat-bhyaḥ ||10.94.7||
te | adrayaḥ | daśa-yantrāsaḥ | āśavaḥ / teṣām | ā-dhānam | pari | eti | haryatam || te | ūm̐ iti | sutasya | somyasya | andhasaḥ / aṁśoḥ | pīyūṣam | prathamasya | bhejire ||10.94.8||
te | soma-adaḥ | harī iti | indrasya | niṁsate / aṁśum | duhantaḥ | adhi | āsate | gavi || tebhiḥ | dugdham | papi-vān | somyam | madhu / indraḥ | vardhate | prathate | vr̥ṣa-yate ||10.94.9||
vr̥ṣā | vaḥ | aṁśuḥ | na | kila | riṣāthana / iḷā-vantaḥ | sadam | it | sthana | āśitāḥ || raivatyā-iva | mahasā | cāravaḥ | sthana / yasya | grāvāṇaḥ | ajuṣadhvam | adhvaram ||10.94.10||
//30//.

-rv_8:4/31-
tr̥dilāḥ | atr̥dilāsaḥ | adrayaḥ / aśramaṇāḥ | aśr̥thitāḥ | amr̥tyavaḥ || anāturāḥ | ajarāḥ | stha | amaviṣṇavaḥ / su-pīvasaḥ | atr̥ṣitāḥ | atr̥ṣṇa-jaḥ ||10.94.11||
dhruvāḥ | eva | vaḥ | pitaraḥ | yuge-yuge / kṣema-kāmāsaḥ | sadasaḥ | na | yuñjate || ajuryāsaḥ | hari-sācaḥ | haridravaḥ / ā | dyām | raveṇa | pr̥thivīm | aśuśravuḥ ||10.94.12||
tat | it | vadanti | adrayaḥ | vi-mocane / yāman | añjaḥpāḥ-iva | gha | it | upabdi-bhiḥ || vapantaḥ | bījam-iva | dhānya-kr̥taḥ / pr̥ñcanti | somam | na | minanti | bapsataḥ ||10.94.13||
sute | adhvare | adhi | vācam | akrata / ā | krīḷayaḥ | na | mātaram | tudantaḥ || vi | su | muñca | susu-vuṣaḥ | manīṣām / vi | vartantām | adrayaḥ | cāyamānāḥ ||10.94.14||
//31//.

-rv_8:5/1- (rv_10,95)
haye | jāye | manasā | tiṣṭha | ghore / vacāṁsi | miśrā | kr̥ṇavāvahai | nu || na | nau | mantrāḥ | anuditāsaḥ | ete / mayaḥ | karan | para-tare | cana | ahan ||10.95.1||
kim | etā | vācā | kr̥ṇava | tava | aham / pra | akramiṣam | uṣasām | agriyā-iva || purūravaḥ | punaḥ | astam | parā | ihi / duḥ-āpanā | vātaḥ-iva | aham | asmi ||10.95.2||
iṣuḥ | na | śriye | iṣu-dheḥ | asanā / go-sāḥ | śata-sāḥ | na | raṁhiḥ || avīre | kratau | vi | davidyutat | na / urā | na | māyum | citayanta | dhunayaḥ ||10.95.3||
sā | vasu | dadhatī | śvaśurāya | vayaḥ / uṣaḥ | yadi | vaṣṭi | anti-gr̥hāt || astam | nanakṣe | yasmin | cākan / divā | naktam | śnathitā | vaitasena ||10.95.4||
triḥ | sma | mā | ahnaḥ | śnathayaḥ | vaitasena / uta | sma | me | avyatyai | pr̥ṇāsi || purūravaḥ | anu | te | ketam | āyam / rājā | me | vīra | tanvaḥ | tat | āsīḥ ||10.95.5||
//1//.

-rv_8:5/2-
yā | su-jūrṇiḥ | śreṇiḥ | sumne-āpiḥ / hrade-cakṣuḥ | na | granthinī | caraṇyuḥ || tāḥ | añjayaḥ | aruṇayaḥ | na | sasruḥ / śriye | gāvaḥ | na | dhenavaḥ | anavanta ||10.95.6||
sam | asmin | jāyamāne | āsata | gnāḥ / uta | īm | avardhan | nadyaḥ | sva-gūrtāḥ || mahe | yat | tvā | purūravaḥ | raṇāya / avardhayan | dasyu-hatyāya | devāḥ ||10.95.7||
sacā | yat | āsu | jahatīṣu | atkam / amānuṣīṣu | mānuṣaḥ | ni-seve || apa | sma | mat | tarasantī | na | bhujyuḥ / tāḥ | atrasan | ratha-spr̥śaḥ | na | aśvāḥ ||10.95.8||
yat | āsu | martaḥ | amr̥tāsu | ni-spr̥k / sam | kṣoṇībhiḥ | kratu-bhiḥ | na | pr̥ṅkte || tāḥ | ātayaḥ | na | tanvaḥ | śumbhata | svāḥ / aśvāsaḥ | na | krīḷayaḥ | dandaśānāḥ ||10.95.9||
vi-dyut | na | yā | patantī | davidyot / bharantī | me | apyā | kāmyāni || janiṣṭo iti | apaḥ | naryaḥ | su-jātaḥ / pra | urvaśī | tirata | dīrgham | āyuḥ ||10.95.10||
//2//.

-rv_8:5/3-
jajñiṣe | itthā | go-pīthyāya | hi / dadhātha | tat | purūravaḥ | me | ojaḥ || aśāsam | tvā | viduṣī | sasmin | ahan / na | me | ā | aśr̥ṇoḥ | kim | abhuk | vadāsi ||10.95.11||
kadā | sūnuḥ | pitaram | jātaḥ | icchāt / cakran | na | aśru | vartayat | vi-jānan || kaḥ | daṁpatī iti dam-patī | sa-manasā | vi | yūyot / adha | yat | agniḥ | śvaśureṣu | dīdayat ||10.95.12||
prati | bravāṇi | vartayate | aśru / cakran | na | krandat | ā-dhye | śivāyai || pra | tat | te | hinava | yat | te | asme iti / parā | ihi | astam | nahi | mūra | mā | āpaḥ ||10.95.13||
su-devaḥ | adya | pra-patet | anāvr̥t / parā-vatam | paramām | gantavai | ūm̐ iti || adha | śayīta | niḥ-r̥teḥ | upa-sthe / adha | enam | vr̥kāḥ | rabhasāsaḥ | adyuḥ ||10.95.14||
purūravaḥ | mā | mr̥thāḥ | mā | pra | paptaḥ / mā | tvā | vr̥kāsaḥ | aśivāsaḥ | ūm̐ iti | kṣan || na | vai | straiṇāni | sakhyāni | santi / sālāvr̥kāṇām | hr̥dayāni | etā ||10.95.15||
//3//.

-rv_8:5/4-
yat | vi-rūpā | acaram | martyeṣu / avasam | rātrīḥ | śaradaḥ | catasraḥ || ghr̥tasya | stokam | sakr̥t | ahnaḥ | āśnām / tāt | eva | idam | tatr̥pāṇā | carāmi ||10.95.16||
antarikṣa-prām | rajasaḥ | vi-mānīm / upa | śikṣāmi | urvaśīm | vasiṣṭhaḥ || upa | tvā | rātiḥ | su-kr̥tasya | tiṣṭhāt / ni | vartasva | hr̥dayam | tapyate | me ||10.95.17||
iti | tvā | devāḥ | ime | āhuḥ | aiḷa / yathā | īm | etat | bhavasi | mr̥tyu-bandhuḥ || pra-jā | te | devān | haviṣā | yajāti / svaḥ-ge | ūm̐ iti | tvam | api | mādayāse ||10.95.18||
//4//.

-rv_8:5/5- (rv_10,96)
pra | te | mahe | vidathe | śaṁsiṣam | harī iti / pra | te | vanve | vanuṣaḥ | haryatam | madam || ghr̥tam | na | yaḥ | hari-bhiḥ | cāru | secate / ā | tvā | viśantu | hari-varpasam | giraḥ ||10.96.1||
harim | hi | yonim | abhi | ye | sam-asvaran / hinvantaḥ | harī iti | divyam | yathā | sadaḥ || ā | yam | pr̥ṇanti | hari-bhiḥ | na | dhenavaḥ / indrāya | śūṣam | hari-vantam | arcata ||10.96.2||
saḥ | asya | vajraḥ | haritaḥ | yaḥ | āyasaḥ / hariḥ | ni-kāmaḥ | hariḥ | ā | gabhastyoḥ || dyumnī | su-śipraḥ | harimanyu-sāyakaḥ / indre | ni | rūpā | haritā | mimikṣire ||10.96.3||
divi | na | ketuḥ | adhi | dhāyi | haryataḥ / vivyacat | vajraḥ | haritaḥ | na | raṁhyā || tudat | ahim | hari-śipraḥ | yaḥ | āyasaḥ / sahasra-śokāḥ | abhavat | harim-bharaḥ ||10.96.4||
tvam-tvam | aharyathāḥ | upa-stutaḥ / pūrvebhiḥ | indra | hari-keśa | yajva-bhiḥ || tvam | haryasi | tava | viśvam | ukthyam / asāmi | rādhaḥ | hari-jāta | haryatam ||10.96.5||
//5//.

-rv_8:5/6-
tā | vajriṇam | mandinam | stomyam | made / indram | rathe | vahataḥ | haryatā | harī iti || purūṇi | asmai | savanāni | haryate / indrāya | somāḥ | harayaḥ | dadhanvire ||10.96.6||
aram | kāmāya | harayaḥ | dadhanvire / sthirāya | hinvan | harayaḥ | harī iti | turā || arvat-bhiḥ | yaḥ | hari-bhiḥ | joṣam | īyate / saḥ | asya | kāmam | hari-vantam | ānaśe ||10.96.7||
hari-śmaśāruḥ | hari-keśaḥ | āyasaḥ / turaḥ-peye | yaḥ | hari-pāḥ | avardhata || arvat-bhiḥ | yaḥ | hari-bhiḥ | vājinī-vasuḥ / ati | viśvā | duḥ-itā | pāriṣat | harī iti ||10.96.8||
sruvā-iva | yasya | hariṇī iti | vi-petatuḥ / śipre iti | vājāya | hariṇī iti | davidhvataḥ || pra | yat | kr̥te | camase | marmr̥jat | harī iti / pītvā | madasya | haryatasya | andhasaḥ ||10.96.9||
uta | sma | sadma | haryatasya | pastyoḥ / atyaḥ | na | vājam | hari-vān | acikradat || mahī | cit | hi | dhiṣaṇā | aharyat | ojasā / br̥hat | vayaḥ | dadhiṣe | haryataḥ | cit | ā ||10.96.10||
//6//.

-rv_8:5/7-
ā | rodasī iti | haryamāṇaḥ | mahi-tvā / navyam-navyam | haryasi | manma | nu | priyam || pra | pastyam | asura | haryatam | goḥ / āviḥ | kr̥dhi | haraye | sūryāya ||10.96.11||
ā | tvā | haryantam | pra-yujaḥ | janānām / rathe | vahantu | hari-śipram | indra || piba | yathā | prati-bhr̥tasya | madhvaḥ / haryan | yajñam | sadha-māde | daśa-oṇim ||10.96.12||
apāḥ | pūrveṣām | hari-vaḥ | sutānām / atho iti | idam | savanam | kevalam | te || mamaddhi | somam | madhu-mantam | indra / satrā | vr̥ṣan | jaṭhare | ā | vr̥ṣasva ||10.96.13||
//7//.

-rv_8:5/8- (rv_10,97)
yāḥ | oṣadhīḥ | pūrvāḥ | jātāḥ / devebhyaḥ | tri-yugam | purā || manai | nu | babhrūṇām | aham / śatam | dhāmāni | sapta | ca ||10.97.1||
śatam | vaḥ | amba | dhāmāni / sahasram | uta | vaḥ | ruhaḥ || adha | śata-kratvaḥ | yūyam / imam | me | agadam | kr̥ta ||10.97.2||
oṣadhīḥ | prati | modadhvam / puṣpa-vatīḥ | pra-sūvarīḥ || aśvāḥ-iva | sa-jitvarīḥ / vīrudhaḥ | pārayiṣṇvaḥ ||10.97.3||
oṣadhīḥ | iti | mātaraḥ / tat | vaḥ | devīḥ | upa | bruve || saneyam | aśvam | gām | vāsaḥ / ātmānam | tava | puruṣa ||10.97.4||
aśvatthe | vaḥ | ni-sadanam / parṇe | vaḥ | vasatiḥ | kr̥tā || go-bhājaḥ | it | kila | asatha / yat | sanavatha | puruṣam ||10.97.5||
//8//.

-rv_8:5/9-
yatra | oṣadhīḥ | sam-agmata / rājānaḥ | samitau-iva || vipraḥ | saḥ | ucyate | bhiṣak / rakṣaḥ-hā | amīva-cātanaḥ ||10.97.6||
aśva-vatīm | soma-vatīm / ūrjayantīm | ut-ojasam || ā | avitsi | sarvāḥ | oṣadhīḥ / asmai | ariṣṭa-tātaye ||10.97.7||
ut | śuṣmāḥ | oṣadhīnām / gāvaḥ | gosthāt-iva | īrate || dhanam | saniṣyantīnām / ātmānam | tava | puruṣa ||10.97.8||
iṣkr̥tiḥ | nāma | vaḥ | mātā / atho iti | yūyam | stha | niḥ-kr̥tīḥ || sīrāḥ | patatriṇīḥ | sthana / yat | āmayati | niḥ | kr̥tha ||10.97.9||
ati | viśvāḥ | pari-sthāḥ / stenaḥ-iva | vrajam | akramuḥ || oṣadhīḥ | pra | acucyavuḥ / yat | kim | ca | tanvaḥ | rapaḥ ||10.97.10||
//9//.

-rv_8:5/10-
yat | imāḥ | vājayan | aham / oṣadhīḥ | haste | ā-dadhe || ātmā | yakṣmasya | naśyati / purā | jīva-gr̥bhaḥ | yathā ||10.97.11||
yasya | oṣadhīḥ | pra-sarpatha / aṅgam-aṅgam | paruḥ-paruḥ || tataḥ | yakṣmam | vi | bādhadhve / ugraḥ | madhyamaśīḥ-iva ||10.97.12||
sākam | yakṣma | pra | pata / cāṣeṇa | kikidīvinā || sākam | vātasya | dhrājyā / sākam | naśya | ni-hākayā ||10.97.13||
anyā | vaḥ | anyām | avatu / anyā | anyasyāḥ | upa | avata || tāḥ | sarvāḥ | sam-vidānāḥ / idam | me | pra | avata | vacaḥ ||10.97.14||
yāḥ | phalinīḥ | yāḥ | aphalāḥ / apuṣpāḥ | yāḥ | ca | puṣpiṇīḥ || br̥haspati-prasūtāḥ / tāḥ | naḥ | muñcantu | aṁhasaḥ ||10.97.15||
//10//.

-rv_8:5/11-
muñcantu | mā | śapathyāt / atho iti | varuṇyāt | uta || atho iti | yamasya | paḍbīśāt / sarvasmāt | deva-kilbiṣāt ||10.97.16||
ava-patantīḥ | avadan / divaḥ | oṣadhayaḥ | pari || yam | jīvam | aśnavāmahai / na | saḥ | riṣyāti | puruṣaḥ ||10.97.17||
yāḥ | oṣadhīḥ | soma-rājñīḥ / bahvīḥ | śata-vicakṣaṇāḥ || tāsām | tvam | asi | ut-tamā / aram | kāmāya | śam | hr̥de ||10.97.18||
yāḥ | oṣadhīḥ | soma-rājñīḥ / vi-sthitāḥ | pr̥thivīm | anu || br̥haspati-prasūtāḥ / asyai | sam | datta | vīryam ||10.97.19||
mā | vaḥ | riṣat | khanitā / yasmai | ca | aham | khanāmi | vaḥ || dvi-pat | catuḥ-pat | asmākam / sarvam | astu | anāturam ||10.97.20||
yāḥ | ca | idam | upa-śr̥ṇvanti / yāḥ | ca | dūram | parā-gatāḥ || sarvāḥ | sam-gatya | vīrudhaḥ / asyai | sam | datta | vīryam ||10.97.21||
oṣadhayaḥ | sam | vadante / somena | saha | rājñā || yasmai | kr̥ṇoti | brāhmaṇaḥ / tam | rājan | pārayāmasi ||10.97.22||
tvam | ut-tamā | asi | oṣadhe / tava | vr̥kṣāḥ | upastayaḥ || upastiḥ | astu | saḥ | asmākam / yaḥ | asmān | abhi-dāsati ||10.97.23||
//11//.

-rv_8:5/12- (rv_10,98)
br̥haspate | prati | me | devatām | ihi / mitraḥ | vā | yat | varuṇaḥ | vā | asi | pūṣā || ādityaiḥ | vā | yat | vasu-bhiḥ | marutvān / saḥ | parjanyam | śam-tanave | vr̥ṣaya ||10.98.1||
ā | devaḥ | dūtaḥ | ajiraḥ | cikitvān / tvat | deva-āpe | abhi | mām | agacchat || pratīcīnaḥ | prati | mām | ā | vavr̥tsva / dadhāmi | te | dyu-matīm | vācam | āsan ||10.98.2||
asme iti | dhehi | dyu-matīm | vācam | āsan / br̥haspate | anamīvām | iṣirām || yayā | vr̥ṣṭim | śam-tanave | vanāva / divaḥ | drapsaḥ | madhu-mān | ā | viveśa ||10.98.3||
ā | naḥ | drapsāḥ | madhu-mantaḥ | viśantu / indra | dehi | adhi-ratham | sahasram || ni | sīda | hotram | r̥tu-thā | yajasva / devān | deva-āpe | haviṣā | saparya ||10.98.4||
ārṣṭiṣeṇaḥ | hotram | r̥ṣiḥ | ni-sīdan / deva-āpiḥ | deva-sumatim | cikitvān || saḥ | ut-tarasmāt | adharam | samudram / apaḥ | divyāḥ | asr̥jat | varṣyāḥ | abhi ||10.98.5||
asmin | samudre | adhi | ut-tarasmin / āpaḥ | devebhiḥ | ni-vr̥tāḥ | atiṣṭhan || tāḥ | adravan | ārṣṭiṣeṇena | sr̥ṣṭāḥ / deva-āpinā | pra-iṣitāḥ | mr̥kṣiṇīṣu ||10.98.6||
//12//.

-rv_8:5/13-
yat | deva-āpiḥ | śam-tanave | puraḥ-hitaḥ / hotrāya | vr̥taḥ | kr̥payan | adīdhet || deva-śrutam | vr̥ṣṭi-vanim | rarāṇaḥ / br̥haspatiḥ | vācam | asmai | ayacchat ||10.98.7||
yam | tvā | deva-āpiḥ | śuśucānaḥ | agne / ārṣṭiṣeṇaḥ | manuṣyaḥ | sam-īdhe || viśvebhiḥ | devaiḥ | anu-madyamānaḥ / pra | parjanyam | īraya | vr̥ṣṭi-mantam ||10.98.8||
tvām | pūrve | r̥ṣayaḥ | gīḥ-bhiḥ | āyan / tvām | adhvareṣu | puru-hūta | viśve || sahasrāṇi | adhi-rathāni | asme iti / ā | naḥ | yajñam | rohit-aśva | upa | yāhi ||10.98.9||
etāni | agne | navatiḥ | nava | tve iti / ā-hutāni | adhi-rathā | sahasrā || tebhiḥ | vardhasva | tanvaḥ | śūra | pūrvīḥ / divaḥ | naḥ | vr̥ṣṭim | iṣitaḥ | rirīhi ||10.98.10||
etāni | agne | navatim | sahasrā / sam | pra | yaccha | vr̥ṣṇe | indrāya | bhāgam || vidvān | pathaḥ | r̥tu-śaḥ | deva-yānān / api | aulānam | divi | deveṣu | dhehi ||10.98.11||
agne | bādhasva | vi | mr̥dhaḥ | vi | duḥ-gahā / apa | amīvām | apa | rakṣāṁsi | sedha || asmāt | samudrāt | br̥hataḥ | divaḥ | naḥ / apām | bhūmānam | upa | naḥ | sr̥ja | iha ||10.98.12||
//13//.

-rv_8:5/14- (rv_10,99)
kam | naḥ | citram | iṣaṇyasi | cikitvān / pr̥thu-gmānam | vāśram | vavr̥dhadhyai || kat | tasya | dātu | śavasaḥ | vi-uṣṭau / takṣat | vajram | vr̥tra-turam | apinvat ||10.99.1||
saḥ | hi | dyutā | vi-dyutā | veti | sāma / pr̥thum | yonim | asura-tvā | ā | sasāda || saḥ | sa-nīḷebhiḥ | pra-sahānaḥ | asya / bhrātuḥ | na | r̥te | saptathasya | māyāḥ ||10.99.2||
saḥ | vājam | yātā | apaduḥ-padā | yan / svaḥ-sātā | pari | sadat | saniṣyan || anarvā | yat | śata-durasya | vedaḥ / ghnan | śiśna-devān | abhi | varpasā | bhūt ||10.99.3||
saḥ | yahvyaḥ | avanīḥ | goṣu | arvā / ā | juhoti | pra-dhanyāsu | sasriḥ || apādaḥ | yatra | yujyāsaḥ | arathāḥ / droṇi-aśvāsaḥ | īrate | ghr̥tam | vāriti vāḥ ||10.99.4||
saḥ | rudrebhiḥ | aśasta-vāraḥ | r̥bhvā / hitvī | gayam | āre-avadyaḥ | ā | agāt || vamrasya | manye | mithunā | vivavrī iti vi-vavrī / annam | abhi-itya | arodayat | muṣāyan ||10.99.5||
saḥ | it | dāsam | tuvi-ravam | patiḥ | dan / ṣaṭ-akṣam | tri-śīrṣāṇam | damanyat || asya | tritaḥ | nu | ojasā | vr̥dhānaḥ / vipā | varāham | ayaḥ-agrayā | hanniti han ||10.99.6||
//14//.

-rv_8:5/15-
saḥ | druhvaṇe | manuṣe | ūrdhvasānaḥ / ā | sāviṣat | arśasānāya | śarum || saḥ | nr̥-tamaḥ | nahuṣaḥ | asmat | su-jātaḥ / puraḥ | abhinat | arhan | dasyu-hatye ||10.99.7||
saḥ | abhriyaḥ | na | yavase | udanyan / kṣayāya | gātum | vidat | naḥ | asme iti || upa | yat | sīdat | indum | śarīraiḥ / śyenaḥ | ayaḥ-apāṣṭiḥ | hanti | dasyūn ||10.99.8||
saḥ | vrādhataḥ | śavasānebhiḥ | asya / kutsāya | śuṣṇam | kr̥paṇe | parā | adāt || ayam | kavim | anayat | śasyamānam / atkam | yaḥ | asya | sanitā | uta | nr̥ṇām ||10.99.9||
ayam | daśasyan | naryebhiḥ | asya / dasmaḥ | devebhiḥ | varuṇaḥ | na | māyī || ayam | kanīnaḥ | r̥tu-pāḥ | avedi / amimīta | ararum | yaḥ | catuḥ-pāt ||10.99.10||
asya | stomebhiḥ | auśijaḥ | r̥jiśvā / vrajam | darayat | vr̥ṣabheṇa | piproḥ || sutvā | yat | yajataḥ | dīdayat | gīḥ / puraḥ | iyānaḥ | abhi | varpasā | bhūt ||10.99.11||
eva | mahaḥ | asura | vakṣathāya / vamrakaḥ | paṭ-bhiḥ | upa | sarpat | indram || saḥ | iyānaḥ | karati | svastim | asmai / iṣam | ūrjam | su-kṣitim | viśvam | ā | abhārityabhāḥ ||10.99.12||
//15//.

-rv_8:5/16- (rv_10,100)
indra | dr̥hya | magha-van | tvā-vat | it | bhuje / iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vr̥dhe || devebhiḥ | naḥ | savitā | pra | avatu | śrutam / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.1||
bharāya | su | bharata | bhāgam | r̥tviyam / pra | vāyave | śuci-pe | krandat-iṣṭaye || gaurasya | yaḥ | payasaḥ | pītim | ānaśe / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.2||
ā | naḥ | devaḥ | savitā | sāviṣat | vayaḥ / r̥ju-yate | yajamānāya | sunvate || yathā | devān | prati-bhūṣema | pāka-vat / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.3||
indraḥ | asme iti | su-manāḥ | astu | viśvahā / rājā | somaḥ | suvitasya | adhi | etu | naḥ || yathā-yathā | mitra-dhitāni | sam-dadhuḥ / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.4||
indraḥ | ukthena | śavasā | paruḥ | dadhe / br̥haspate | pra-tarītā | asi | āyuṣaḥ || yajñaḥ | manuḥ | pra-matiḥ | naḥ | pitā | hi | kam / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.5||
indrasya | nu | su-kr̥tam | daivyam | sahaḥ / agniḥ | gr̥he | jaritā | medhiraḥ | kaviḥ || yajñaḥ | ca | bhūt | vidathe | cāruḥ | antamaḥ / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.6||
//16//.

-rv_8:5/17-
na | vaḥ | guhā | cakr̥ma | bhūri | duḥ-kr̥tam / na | āviḥ-tyam | vasavaḥ | deva-heḷanam || mākiḥ | naḥ | devāḥ | anr̥tasya | varpasaḥ / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.7||
apa | amīvām | savitā | sāviṣat | nyak / varīyaḥ | it | apa | sedhantu | adrayaḥ || grāvā | yatra | madhu-sut | ucyate | br̥hat / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.8||
ūrdhvaḥ | grāvā | vasavaḥ | astu | sotari / viśvā | dveṣāṁsi | sanutaḥ | yuyota || saḥ | naḥ | devaḥ | savitā | pāyuḥ | īḍyaḥ / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.9||
ūrjam | gāvaḥ | yavase | pīvaḥ | attana / r̥tasya | yāḥ | sadane | kośe | aṅgdhve || tanūḥ | eva | tanvaḥ | astu | bheṣajam / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.10||
kratu-prāvā | jaritā | śaśvatām | avaḥ / indraḥ | it | bhadrā | pra-matiḥ | suta-vatām || pūrṇam | ūdhaḥ | divyam | yasya | siktaye / ā | sarva-tātim | aditim | vr̥ṇīmahe ||10.100.11||
citraḥ | te | bhānuḥ | kratu-prāḥ | abhiṣṭiḥ / santi | spr̥dhaḥ | jaraṇi-prāḥ | adhr̥ṣṭāḥ || rajiṣṭhayā | rajyā | paśvaḥ | ā | goḥ / tūtūrṣati | pari | agram | duvasyuḥ ||10.100.12||
//17//.

-rv_8:5/18- (rv_10,101)
ut | budhyadhvam | sa-manasaḥ | sakhāyaḥ / sam | agnim | indhvam | bahavaḥ | sa-nīḷāḥ || dadhi-krām | agnim | uṣasam | ca | devīm / indra-vataḥ | avase | ni | hvaye | vaḥ ||10.101.1||
mandrā | kr̥ṇudhvam | dhiyaḥ | ā | tanudhvam / nāvam | aritra-paraṇīm | kr̥ṇudhvam || iṣkr̥ṇudhvam | āyudhā | aram | kr̥ṇudhvam / prāñcam | yajñam | pra | nayata | sakhāyaḥ ||10.101.2||
yunakta | sīrā | vi | yugā | tanudhvam / kr̥te | yonau | vapata | iha | bījam || girā | ca | śruṣṭiḥ | sa-bharāḥ | asat | naḥ / nedīyaḥ | it | sr̥ṇyaḥ | pakvam | ā | iyāt ||10.101.3||
sīrā | yuñjanti | kavayaḥ / yugā | vi | tanvate | pr̥thak || dhīrāḥ | deveṣu | sumna-yā ||10.101.4||
niḥ | ā-hāvān | kr̥ṇotana / sam | varatrāḥ | dadhātana || siñcāmahai | avatam | udriṇam | vayam / su-sekam | anupa-kṣitam ||10.101.5||
iṣkr̥ta-āhāvam | avatam / su-varatram | su-secanam || udriṇam | siñce | akṣitam ||10.101.6||
//18//.

-rv_8:5/19-
prīṇīta | aśvān | hitam | jayātha / svasti-vāham | ratham | it | kr̥ṇudhvam || droṇa-āhāvam | avatam | aśma-cakram / aṁsatra-kośam | siñcata | nr̥-pānam ||10.101.7||
vrajam | kr̥ṇudhvam | saḥ | hi | vaḥ | nr̥-pānaḥ / varma | sīvyadhvam | bahulā | pr̥thūni || puraḥ | kr̥ṇudhvam | āyasīḥ | adhr̥ṣṭāḥ / mā | vaḥ | susrot | camasaḥ | dr̥ṁhata | tam ||10.101.8||
ā | vaḥ | dhiyam | yajñiyām | varte | ūtaye / devāḥ | devīm | yajatām | yajñiyām | iha || sā | naḥ | duhīyat | yavasā-iva | gatvī / sahasra-dhārā | payasā | mahī | gauḥ ||10.101.9||
ā | tu | siñca | harim | īm | droḥ | upa-sthe / vāśībhiḥ | takṣata | aśman-mayībhiḥ || pari | svajadhvam | daśa | kakṣyābhiḥ / ubhe iti | dhurau | prati | vahnim | yunakta ||10.101.10||
ubhe iti | dhurau | vahniḥ | ā-pibdamānaḥ / antaḥ | yonā-iva | carati | dvi-jāniḥ || vanaspatim | vane | ā | asthāpayadhvam / ni | su | dadhidhvam | akhanantaḥ | utsam ||10.101.11||
kapr̥t | naraḥ | kapr̥tham | ut | dadhātana / codayata | khudata | vāja-sātaye || niṣṭigryaḥ | putram | ā | cyavaya | ūtaye / indram | sa-bādhaḥ | iha | soma-pītaye ||10.101.12||
//19//.

-rv_8:5/20- (rv_10,102)
pra | te | ratham | mithu-kr̥tam / indraḥ | avatu | dhr̥ṣṇu-yā || asmin | ājau | puru-hūta | śravāyye / dhana-bhakṣeṣu | naḥ | ava ||10.102.1||
ut | sma | vātaḥ | vahati | vāsaḥ | asyāḥ / adhi-ratham | yat | ajayat | sahasram || rathīḥ | abhūt | mudgalānī | go-iṣṭau / bhare | kr̥tam | vi | acet | indra-senā ||10.102.2||
antaḥ | yaccha | jighāṁsataḥ / vajram | indra | abhi-dāsataḥ || dāsasya | vā | magha-van | āryasya | vā / sanutaḥ | yavaya | vadham ||10.102.3||
udnaḥ | hradam | apibat | jarhr̥ṣāṇaḥ / kūṭam | sma | tr̥ṁhat | abhi-mātim | eti || pra | muṣka-bhāraḥ | śravaḥ | icchamānaḥ / ajiram | bāhū iti | abharat | sisāsan ||10.102.4||
ni | akrandayan | upa-yantaḥ | enam / amehayan | vr̥ṣabham | madhye | ājeḥ || tena | sūbharvam | śata-vat | sahasram / gavām | mudgalaḥ | pra-dhane | jigāya ||10.102.5||
kakardave | vr̥ṣabhaḥ | yuktaḥ | āsīt / avāvacīt | sārathiḥ | asya | keśī || dudheḥ | yuktasya | dravataḥ | saha | anasā / r̥cchanti | sma | niḥ-padaḥ | mudgalānīm ||10.102.6||
//20//.

-rv_8:5/21-
uta | pra-dhim | ut | ahan | asya | vidvān / upa | ayunak | vaṁsagam | atra | śikṣan || indraḥ | ut | āvat | patim | aghnyānām / araṁhata | padyābhiḥ | kakut-mān ||10.102.7||
śunam | aṣṭrā-vī | acarat | kapardī / varatrāyām | dāru | ā-nahyamānaḥ || nr̥mṇāni | kr̥ṇvan | bahave | janāya / gāḥ | paspaśānaḥ | taviṣīḥ | adhatta ||10.102.8||
imam | tam | paśya | vr̥ṣabhasya | yuñjam / kāṣṭhāyāḥ | madhye | dru-ghanam | śayānam || yena | jigāya | śata-vat | sahasram / gavām | mudgalaḥ | pr̥tanājyeṣu ||10.102.9||
āre | aghā | kaḥ | nu | itthā | dadarśa / yam | yuñjanti | tam | ūm̐ iti | ā | sthāpayanti || na | asmai | tr̥ṇam | na | udakam | ā | bharanti / ut-taraḥ | dhuraḥ | vahati | pra-dediśat ||10.102.10||
parivr̥ktā-iva | pati-vidyam | ānaṭ / pīpyānā | kūcakreṇa-iva | siñcan || eṣa-eṣyā | cit | rathyā | jayema / su-maṅgalam | sina-vat | astu | sātam ||10.102.11||
tvam | viśvasya | jagataḥ / cakṣuḥ | indra | asi | cakṣuṣaḥ || vr̥ṣā | yat | ājim | vr̥ṣaṇā | sisāsasi / codayan | vadhriṇā | yujā ||10.102.12||
//21//.

-rv_8:5/22- (rv_10,103)
āśuḥ | śiśānaḥ | vr̥ṣabhaḥ | na | bhīmaḥ / ghanāghanaḥ | kṣobhaṇaḥ | carṣaṇīnām || sam-krandanaḥ | ani-miṣaḥ | eka-vīraḥ / śatam | senāḥ | ajayat | sākam | indraḥ ||10.103.1||
sam-krandanena | ani-miṣeṇa | jiṣṇunā / yut-kāreṇa | duḥ-cyavanena | dhr̥ṣṇunā || tat | indreṇa | jayata | tat | sahadhvam / yudhaḥ | naraḥ | iṣu-hastena | vr̥ṣṇā ||10.103.2||
saḥ | iṣu-hastaiḥ | saḥ | niṣaṅgi-bhiḥ | vaśī / sam-sraṣṭā | saḥ | yudhaḥ | indraḥ | gaṇena || saṁsr̥ṣṭa-jit | soma-pāḥ | bāhu-śardhī / ugra-dhanvā | prati-hitābhiḥ | astā ||10.103.3||
br̥haspate | pari | dīya | rathena / rakṣaḥ-hā | amitrān | apa-bādhamānaḥ || pra-bhañjan | senāḥ | pra-mr̥ṇaḥ | yudhā | jayan / asmākam | edhi | avitā | rathānām ||10.103.4||
bala-vijñāyaḥ | sthaviraḥ | pra-vīraḥ / sahasvān | vājī | sahamānaḥ | ugraḥ || abhi-vīraḥ | abhi-satvā | sahaḥ-jāḥ / jaitram | indra | ratham | ā | tiṣṭha | go-vit ||10.103.5||
gotra-bhidam | go-vidam | vajra-bāhum / jayantam | ajma | pra-mr̥ṇantam | ojasā || imam | sa-jātāḥ | anu | vīrayadhvam / indram | sakhāyaḥ | anu | sam | rabhadhvam ||10.103.6||
//22//.

-rv_8:5/23-
abhi | gotrāṇi | sahasā | gāhamānaḥ / adayaḥ | vīraḥ | śata-manyuḥ | indraḥ || duḥ-cyavanaḥ | pr̥tanāṣāṭ | ayudhyaḥ / asmākam | senāḥ | avatu | pra | yut-su ||10.103.7||
indraḥ | āsām | netā | br̥haspatiḥ / dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ || deva-senānām | abhi-bhañjatīnām / jayantīnām | marutaḥ | yantu | agram ||10.103.8||
indrasya | vr̥ṣṇaḥ | varuṇasya | rājñaḥ / ādityānām | marutām | śardhaḥ | ugram || mahā-manasām | bhuvana-cyavānām / ghoṣaḥ | devānām | jayatām | ut | asthāt ||10.103.9||
ut | harṣaya | magha-van | āyudhāni / ut | satvanām | māmakānām | manāṁsi || ut | vr̥tra-han | vājinām | vājināni / ut | rathānām | jayatām | yantu | ghoṣāḥ ||10.103.10||
asmākam | indraḥ | sam-r̥teṣu | dhvajeṣu / asmākam | yāḥ | iṣavaḥ | tāḥ | jayantu || asmākam | vīrāḥ | ut-tare | bhavantu / asmān | ūm̐ iti | devāḥ | avata | haveṣu ||10.103.11||
amīṣām | cittam | prati-lobhayantī / gr̥hāṇa | aṅgāni | apve | parā | ihi || abhi | pra | ihi | niḥ | daha | hr̥t-su | śokaiḥ / andhena | amitrāḥ | tamasā | sacantām ||10.103.12||
pra | ita | jayata | naraḥ / indraḥ | vaḥ | śarma | yacchatu || ugrāḥ | vaḥ | santu | bāhavaḥ / anādhr̥ṣyāḥ | yathā | asatha ||10.103.13||
//23//.

-rv_8:5/24- (rv_10,104)
asāvi | somaḥ | puru-hūta | tubhyam / hari-bhyām | yajñam | upa | yāhi | tūyam || tubhyam | giraḥ | vipra-vīrāḥ | iyānāḥ / dadhanvire | indra | piba | sutasya ||10.104.1||
ap-su | dhūtasya | hari-vaḥ | piba | iha / nr̥-bhiḥ | sutasya | jaṭharam | pr̥ṇasva || mimikṣuḥ | yam | adrayaḥ | indra | tubhyam / tebhiḥ | vardhasva | madam | uktha-vāhaḥ ||10.104.2||
pra | ugrām | pītim | vr̥ṣṇe | iyarmi | satyām / pra-yai | sutasya | hari-aśva | tubhyam || indra | dhenābhiḥ | iha | mādayasva / dhībhiḥ | viśvābhiḥ | śacyā | gr̥ṇānaḥ ||10.104.3||
ūtī | śacī-vaḥ | tava | vīryeṇa / vayaḥ | dadhānāḥ | uśijaḥ | r̥ta-jñāḥ || prajā-vat | indra | manuṣaḥ | duroṇe / tasthuḥ | gr̥ṇantaḥ | sadha-mādyāsaḥ ||10.104.4||
pranīti-bhiḥ | te | hari-aśva | su-stoḥ / su-sumnasya | puru-rucaḥ | janāsaḥ || maṁhiṣṭhām | ūtim | vi-tire | dadhānāḥ / stotāraḥ | indra | tava | sūnr̥tābhiḥ ||10.104.5||
//24//.

-rv_8:5/25-
upa | brahmāṇi | hari-vaḥ | hari-bhyām / somasya | yāhi | pītaye | sutasya || indra | tvā | yajñaḥ | kṣamamāṇam | ānaṭ / dāśvān | asi | adhvarasya | pra-ketaḥ ||10.104.6||
sahasra-vājam | abhimāti-saham / sute-raṇam | magha-vānam | su-vr̥ktim || upa | bhūṣanti | giraḥ | aprati-itam / indram | namasyāḥ | jarituḥ | pananta ||10.104.7||
sapta | āpaḥ | devīḥ | su-raṇāḥ | amr̥ktāḥ / yābhiḥ | sindhum | ataraḥ | indra | pūḥ-bhit || navatim | srotyāḥ | nava | ca | sravantīḥ / devebhyaḥ | gātum | manuṣe | ca | vindaḥ ||10.104.8||
apaḥ | mahīḥ | abhi-śasteḥ | amuñcaḥ / ajāgaḥ | āsu | adhi | devaḥ | ekaḥ || indra | yāḥ | tvam | vr̥tra-tūrye | cakartha / tābhiḥ | viśva-āyuḥ | tanvam | pupuṣyāḥ ||10.104.9||
vīreṇyaḥ | kratuḥ | indraḥ | su-śastiḥ / uta | api | dhenā | puru-hūtam | īṭṭe || ārdayat | vr̥tram | akr̥ṇot | ūm̐ iti | lokam / sasahe | śakraḥ | pr̥tanāḥ | abhiṣṭiḥ ||10.104.10||
śunam | huvema | magha-vānam | indram / asmin | bhare | nr̥-tamam | vāja-sātau || śr̥ṇvantam | ugram | ūtaye | samat-su / ghnantam | vr̥trāṇi | sam-jitam | dhanānām ||10.104.11||
//25//.

-rv_8:5/26- (rv_10,105)
kadā | vaso iti | stotram | haryate / ā | ava | śmaśā | rudhat | vāriti vāḥ || dīrgham | sutam | vātāpyāya ||10.105.1||
harī iti | yasya | su-yujā | vi-vratā | veḥ / arvantā | anu | śepā || ubhā | rajī iti | na | keśinā | patiḥ | dan ||10.105.2||
apa | yoḥ | indraḥ | pāpaje | ā | martaḥ / na | śaśramāṇaḥ | bibhīvān || śubhe | yat | yuyuje | taviṣī-vān ||10.105.3||
sacā | āyoḥ | indraḥ | carkr̥ṣe | ā / upānasaḥ | saparyan || nadayoḥ | vi-vratayoḥ | śūraḥ | indraḥ ||10.105.4||
adhi | yaḥ | tasthau | keṣa-vantā / vyacasvantā | na | puṣṭyai || vanoti | śiprābhyām | śipriṇī-vān ||10.105.5||
//26//.

-rv_8:5/27-
pra | astaut | r̥ṣva-ojāḥ | r̥ṣvebhiḥ / tatakṣa | śūraḥ | śavasā || r̥bhuḥ | na | kratu-bhiḥ | mātariśvā ||10.105.6||
vajram | yaḥ | cakre | su-hanāya | dasyave / hirīmaśaḥ | hirīmān || aruta-hanuḥ | adbhutam | na | rajaḥ ||10.105.7||
ava | naḥ | vr̥jinā | śiśīhi / r̥cā | vanema | anr̥caḥ || na | abrahmā | yajñaḥ | r̥dhak | joṣati | tve iti ||10.105.8||
ūrdhvā | yat | te | tretinī | bhūt / yajñasya | dhūḥ-su | sadman || sa-jūḥ | nāvam | sva-yaśasam | sacā | āyoḥ ||10.105.9||
śriye | te | pr̥śniḥ | upa-secanī | bhūt / śriye | darviḥ | arepāḥ || yayā | sve | pātre | siñcase | ut ||10.105.10||
śatam | vā | yat | asurya | prati | tvā / su-mitraḥ | itthā | astaut | duḥ-mitraḥ | itthā | astaut || āvaḥ | yat | dasyu-hatye | kutsa-putram / pra | āvaḥ | yat | dasyu-hatye | kutsa-vatsam ||10.105.11||
//27//.

-rv_8:6/1- (rv_10,106)
ubhau | ūm̐ iti | nūnam | tat | it | arthayethe iti / vi | tanvāthe iti | dhiyaḥ | vastrā | apasā-iva || sadhrīcīnā | yātave | pra | īm | ajīgariti / sudinā-iva | pr̥kṣaḥ | ā | taṁsayethe iti ||10.106.1||
uṣṭārā-iva | pharvareṣu | śrayethe iti / prāyogā-iva | śvātryā | śāsuḥ | ā | ithaḥ || dūtā-iva | hi | sthaḥ | yaśasā | janeṣu / mā | apa | sthātam | mahiṣā-iva | ava-pānāt ||10.106.2||
sākam-yujā | śakunasya-iva | pakṣā / paśvā-iva | citrā | yajuḥ | ā | gamiṣṭam || agniḥ-iva | deva-yoḥ | dīdi-vāṁsā / parijmānā-iva | yajathaḥ | puru-trā ||10.106.3||
āpī iti | vaḥ | asme iti | pitarā-iva | putrā / ugrā-iva | rucā | nr̥patī iveti nr̥patī-iva | turyai || iryā-iva | puṣṭyai | kiraṇā-iva | bhujyai / śruṣṭīvānā-iva | havam | ā | gamiṣṭam ||10.106.4||
vaṁsagā-iva | pūṣaryā | śimbātā / mitrā-iva | r̥tā | śatarā | śātapantā || vājā-iva | uccā | vayasā | gharmye-sthā / meṣā-iva | iṣā | saparyā | purīṣā ||10.106.5||
//1//.

-rv_8:6/2-
sr̥ṇyā-iva | jarbharī iti | turpharītū iti / naitośā-iva | turpharī iti | parpharīkā || udanyajā-iva | jemanā | maderū iti / tā | me | jarāyu | ajaram | marāyu ||10.106.6||
pajrā-iva | carcaram | jāram | marāyu / kṣadma-iva | artheṣu | tartarīthaḥ | ugrā || r̥bhū iti | na | āpat | kharamajrā | khara-jruḥ / vāyuḥ | na | parpharat | kṣayat | rayīṇām ||10.106.7||
gharmā-iva | madhu | jaṭhare | sanerū iti / bhage-avitā | turpharī iti | phārivā | aram || patarā-iva | cacarā | candra-nirnik / manaḥ-r̥ṅgā | mananyā | na | jagmī iti ||10.106.8||
br̥hantā-iva | gambhareṣu | prati-sthām / pādā-iva | gādham | tarate | vidāthaḥ || karṇā-iva | śāsuḥ | anu | hi | smarāthaḥ / aṁśā-iva | naḥ | bhajatam | citram | apnaḥ ||10.106.9||
āraṅgarā-iva | madhu | ā | īrayethe iti / sāraghā-iva | gavi | nīcīna-bāre || kīnārā-iva | svedam | ā-sisvidānā / kṣāma-iva | ūrjā | suyavasa-at | sacethe iti ||10.106.10||
r̥dhyāma | stomam | sanuyāma | vājam / ā | naḥ | mantram | sa-rathā | iha | upa | yātam || yaśaḥ | na | pakvam | madhu | goṣu | antaḥ / ā | bhūta-aṁśaḥ | aśvinoḥ | kāmam | aprāḥ ||10.106.11||
//2//.

-rv_8:6/3- (rv_10,107)
āviḥ | abhūt | mahi | māghonam | eṣām / viśvam | jīvam | tamasaḥ | niḥ | amoci || mahi | jyotiḥ | pitr̥-bhiḥ | dattam | ā | agāt / uruḥ | panthāḥ | dakṣiṇāyāḥ | adarśi ||10.107.1||
uccā | divi | dakṣiṇā-vantaḥ | asthuḥ / ye | aśva-dāḥ | saha | te | sūryeṇa || hiraṇya-dāḥ | amr̥ta-tvam | bhajante / vāsaḥ-dāḥ | soma | pra | tirante | āyuḥ ||10.107.2||
daivī | pūrtiḥ | dakṣiṇā | deva-yajyā / na | kava-aribhyaḥ | nahi | te | pr̥ṇanti || atha | naraḥ | prayata-dakṣiṇāsaḥ / avadya-bhiyā | bahavaḥ | pr̥ṇanti ||10.107.3||
śata-dhāram | vāyum | arkam | svaḥ-vidam / nr̥-cakṣasaḥ | te | abhi | cakṣate | haviḥ || ye | pr̥ṇanti | pra | ca | yacchanti | sam-game / te | dakṣiṇām | duhate | sapta-mātaram ||10.107.4||
dakṣiṇā-vān | prathamaḥ | hūtaḥ | eti / dakṣiṇā-vān | grāma-nīḥ | agram | eti || tam | eva | manye | nr̥-patim | janānām / yaḥ | prathamaḥ | dakṣiṇām | ā-vivāya ||10.107.5||
//3//.

-rv_8:6/4-
tam | eva | r̥ṣim | tam | ūm̐ iti | brahmāṇam | āhuḥ / yajña-nyam | sāma-gām | uktha-śasam || saḥ | śukrasya | tanvaḥ | veda | tisraḥ / yaḥ | prathamaḥ | dakṣiṇayā | rarādha ||10.107.6||
dakṣiṇā | aśvam | dakṣiṇā | gām | dadāti / dakṣiṇā | candram | uta | yat | hiraṇyam || dakṣiṇā | annam | vanute | yaḥ | naḥ | ātmā / dakṣiṇām | varma | kr̥ṇute | vi-jānan ||10.107.7||
na | bhojāḥ | mamruḥ | na | ni-artham | īyuḥ / na | riṣyanti | na | vyathante | ha | bhojāḥ || idam | yat | viśvam | bhuvanam | sva1riti svaḥ | ca / etat | sarvam | dakṣiṇā | ebhyaḥ | dadāti ||10.107.8||
bhojāḥ | jigyuḥ | surabhim | yonim | agre / bhojāḥ | jigyuḥ | vadhvam | yā | su-vāsāḥ || bhojāḥ | jigyuḥ | antaḥ-peyam | surāyāḥ / bhojāḥ | jigyuḥ | ye | ahūtāḥ | pra-yanti ||10.107.9||
bhojāya | aśvam | sam | mr̥janti | āśum / bhojāya | āste | kanyā | śumbhamānā || bhojasya | idam | puṣkariṇī-iva | veśma / pari-kr̥tam | devamānā-iva | citram ||10.107.10||
bhojam | aśvāḥ | suṣṭhu-vāhaḥ | vahanti / su-vr̥t | rathaḥ | vartate | dakṣiṇāyāḥ || bhojam | devāsaḥ | avata | bhareṣu / bhojaḥ | śatrūn | sam-anīkeṣu | jetā ||10.107.11||
//4//.

-rv_8:6/5- (rv_10,108)
kim | icchantī | saramā | pra | idam | ānaṭ / dūre | hi | adhvā | jaguriḥ | parācaiḥ || kā | asme-hitiḥ | kā | pari-takmyā | āsīt / katham | rasāyāḥ | ataraḥ | payāṁsi ||10.108.1||
indrasya | dūtīḥ | iṣitā | carāmi / mahaḥ | icchantī | paṇayaḥ | ni-dhīn | vaḥ || ati-skadaḥ | bhiyasā | tat | naḥ | āvat / tathā | rasāyāḥ | ataram | payāṁsi ||10.108.2||
kīdr̥ṅ | indraḥ | sarame | kā | dr̥śīkā / yasya | idam | dūtīḥ | asaraḥ | parākāt || ā | ca | gacchāt | mitram | ena | dadhāma / atha | gavām | go-patiḥ | naḥ | bhavāti ||10.108.3||
na | aham | tam | veda | dabhyam | dabhat | saḥ / yasya | idam | dūtīḥ | asaram | parākāt || na | tam | gūhanti | sravataḥ | gabhīrāḥ / hatāḥ | indreṇa | paṇayaḥ | śayadhve ||10.108.4||
imāḥ | gāvaḥ | sarame | yāḥ | aicchaḥ / pari | divaḥ | antān | su-bhage | patantī || kaḥ | te | enāḥ | ava | sr̥jāt | ayudhvī / uta | asmākam | āyudhā | santi | tigmā ||10.108.5||
//5//.

-rv_8:6/6-
asenyā | vaḥ | paṇayaḥ | vacāṁsi / aniṣavyāḥ | tanvaḥ | santu | pāpīḥ || adhr̥ṣṭaḥ | vaḥ | etavai | astu | panthāḥ / br̥haspatiḥ | vaḥ | ubhayā | na | mr̥ḷāt ||10.108.6||
ayam | ni-dhiḥ | sarame | adri-budhnaḥ / gobhiḥ | aśvebhiḥ | vasu-bhiḥ | ni-r̥ṣṭaḥ || rakṣanti | tam | paṇayaḥ | ye | su-gopāḥ / reku | padam | alakam | ā | jagantha ||10.108.7||
ā | iha | gaman | r̥ṣayaḥ | soma-śitāḥ / ayāsyaḥ | aṅgirasaḥ | nava-gvāḥ || te | etam | ūrvam | vi | bhajanta | gonām / atha | etat | vacaḥ | paṇayaḥ | vaman | it ||10.108.8||
eva | ca | tvam | sarame | ā-jagantha / pra-bādhitā | sahasā | daivyena || svasāram | tvā | kr̥ṇavai | mā | punaḥ | gāḥ / apa | te | gavām | su-bhage | bhajāma ||10.108.9||
na | aham | veda | bhrātr̥-tvam | no iti | svasr̥-tvam / indraḥ | viduḥ | aṅgirasaḥ | ca | ghorāḥ || go-kāmāḥ | me | acchadayan | yat | āyam / apa | ataḥ | ita | paṇayaḥ | varīyaḥ ||10.108.10||
dūram | ita | paṇayaḥ | varīyaḥ / ut | gāvaḥ | yantu | minatīḥ | r̥tena || br̥haspatiḥ | yāḥ | avindat | ni-gūḷhāḥ / somaḥ | grāvāṇaḥ | r̥ṣayaḥ | ca | viprāḥ ||10.108.11||
//6//.

-rv_8:6/7- (rv_10,109)
te | avadan | prathamāḥ | brahma-kilbiṣe / akūpāraḥ | salilaḥ | mātariśvā || vīḷu-harāḥ | tapaḥ | ugraḥ | mayaḥ-bhūḥ / āpaḥ | devīḥ | prathama-jāḥ | r̥tena ||10.109.1||
somaḥ | rājā | prathamaḥ | brahma-jāyām / punariti | pra | ayacchat | ahr̥ṇīyamānaḥ || anu-artitā | varuṇaḥ | mitraḥ | āsīt / agniḥ | hotā | hasta-gr̥hya | ā | nināya ||10.109.2||
hastena | eva | grāhyaḥ | ā-dhiḥ | asyāḥ / brahma-jāyā | iyam | iti | ca | it | avocan || na | dūtāya | pra-hye | tasthe | eṣā / tathā | rāṣṭram | gupitam | kṣatriyasya ||10.109.3||
devāḥ | etasyām | avadanta | pūrve / sapta-r̥ṣayaḥ | tapase | ye | ni-seduḥ || bhīmā | jāyā | brāhmaṇasya | upa-nītā / duḥ-dhām | dadhāti | parame | vi-oman ||10.109.4||
brahma-cārī | carati | veviṣat | viṣaḥ / saḥ | devānām | bhavati | ekam | aṅgam || tena | jāyām | anu | avindat | br̥haspatiḥ / somena | nītām | juhvam | na | devāḥ ||10.109.5||
punaḥ | vai | devāḥ | adaduḥ / punaḥ | manuṣyāḥ | uta || rājānaḥ | satyam | kr̥ṇvānāḥ / brahma-jāyām | punaḥ | daduḥ ||10.109.6||
punaḥ-dāya | brahma-jāyām / kr̥tvī | devaiḥ | ni-kilbiṣam || ūrjam | pr̥thivyāḥ | bhaktvāya / uru-gāyam | upa | āsate ||10.109.7||
//7//.

-rv_8:6/8- (rv_10,110)
sam-iddhaḥ | adya | manuṣaḥ | duroṇe / devaḥ | devān | yajasi | jāta-vedaḥ || ā | ca | vaha | mitra-mahaḥ | cikitvān / tvam | dūtaḥ | kaviḥ | asi | pra-cetāḥ ||10.110.1||
tanū-napāt | pathaḥ | r̥tasya | yānān / madhvā | sam-añjan | svadaya | su-jihva || manmāni | dhībhiḥ | uta | yajñam | r̥ndhan / deva-trā | ca | kr̥ṇuhi | adhvaram | naḥ ||10.110.2||
ā-juhvānaḥ | īḍyaḥ | vandyaḥ | ca / ā | yāhi | agne | vasu-bhiḥ | sa-joṣāḥ || tvam | devānām | asi | yahva | hotā / saḥ | etān | yakṣi | iṣitaḥ | yajīyān ||10.110.3||
prācīnam | barhiḥ | pra-diśā | pr̥thivyāḥ / vastoḥ | asyāḥ | vr̥jyate | agre | ahnām || vi | ūm̐ iti | prathate | vi-taram | varīyaḥ / devebhyaḥ | aditaye | syonam ||10.110.4||
vyacasvatīḥ | urviyā | vi | śrayantām / pati-bhyaḥ | na | janayaḥ | śumbhamānāḥ || devīḥ | dvāraḥ | br̥hatīḥ | viśvam-invāḥ / devebhyaḥ | bhavata | supra-ayanāḥ ||10.110.5||
//8//.

-rv_8:6/9-
ā | susvayantī iti | yajate iti | upāke iti / uṣasānaktā | sadatām | ni | yonau || divye iti | yoṣaṇe iti | br̥hatī iti | surukme iti su-rukme / adhi | śriyam | śukra-piśam | dadhāne iti ||10.110.6||
daivyā | hotārā | prathamā | su-vācā / mimānā | yajñam | manuṣaḥ | yajadhyai || pra-codayantā | vidatheṣu | kārū iti / prācīnam | jyotiḥ | pra-diśā | diśantā ||10.110.7||
ā | naḥ | yajñam | bhāratī | tūyam | etu / iḷā | manuṣvat | iha | cetayantī || tisraḥ | devīḥ | barhiḥ | ā | idam | syonam / sarasvatī | su-apasaḥ | sadantu ||10.110.8||
yaḥ | ime iti | dyāvāpr̥thivī iti | janitrī iti / rūpaiḥ | apiṁśat | bhuvanāni | viśvā || tam | adya | hotaḥ | iṣitaḥ | yajīyān / devam | tvaṣṭāram | iha | yakṣi | vidvān ||10.110.9||
upa-avasr̥ja | tmanyā | sam-añjan / devānām | pāthaḥ | r̥tu-thā | havīṁṣi || vanaspatiḥ | śamitā | devaḥ | agniḥ / svadantu | havyam | madhunā | ghr̥tena ||10.110.10||
sadyaḥ | jātaḥ | vi | amimīta | yajñam / agniḥ | devānām | abhavat | puraḥ-gāḥ || asya | hotuḥ | pra-diśi | r̥tasya | vāci / svāhā-kr̥tam | haviḥ | adantu | devāḥ ||10.110.11||
//9//.

-rv_8:6/10- (rv_10,111)
manīṣiṇaḥ | pra | bharadhvam | manīṣām / yathā-yathā | matayaḥ | santi | nr̥ṇām || indram | satyaiḥ | ā | īrayāma | kr̥tebhiḥ / saḥ | hi | vīraḥ | girvaṇasyuḥ | vidānaḥ ||10.111.1||
r̥tasya | hi | sadasaḥ | dhītiḥ | adyaut / sam | gārṣṭeyaḥ | vr̥ṣabhaḥ | gobhiḥ | ānaṭ || ut | atiṣṭhat | taviṣeṇa | raveṇa / mahānti | cit | sam | vivyāca | rajāṁsi ||10.111.2||
indraḥ | kila | śrutyai | asya | veda / saḥ | hi | jiṣṇuḥ | pathi-kr̥t | sūryāya || āt | menām | kr̥ṇvan | acyutaḥ | bhuvat | goḥ / patiḥ | divaḥ | sana-jāḥ | aprati-itaḥ ||10.111.3||
indraḥ | mahnā | mahataḥ | arṇavasya / vratā | amināt | aṅgiraḥ-bhiḥ | gr̥ṇānaḥ || purūṇi | cit | ni | tatāna | rajāṁsi / dādhāra | yaḥ | dharuṇam | satya-tātā ||10.111.4||
indraḥ | divaḥ | prati-mānam | pr̥thivyāḥ / viśvā | veda | savanā | hanti | śuṣṇam || mahīm | cit | dyām | ā | atanot | sūryeṇa / cāskambha | cit | kambhanena | skabhīyān ||10.111.5||
//10//.

-rv_8:6/11-
vajreṇa | hi | vr̥tra-hā | vr̥tram | astaḥ / adevasya | śūśuvānasya | māyāḥ || vi | dhr̥ṣṇo iti | atra | dhr̥ṣatā | jaghantha / atha | abhavaḥ | magha-van | bāhu-ojāḥ ||10.111.6||
sacanta | yat | uṣasaḥ | sūryeṇa / citrām | asya | ketavaḥ | rām | avindan || ā | yat | nakṣatram | dadr̥śe | divaḥ | na / punaḥ | yataḥ | nakiḥ | addhā | nu | veda ||10.111.7||
dūram | kila | prathamāḥ | jagmuḥ | āsām / indrasya | yāḥ | pra-save | sasruḥ | āpaḥ || kva | svit | agram | kva | budhnaḥ | āsām / āpaḥ | madhyam | kva | vaḥ | nūnam | antaḥ ||10.111.8||
sr̥jaḥ | sindhūn | ahinā | jagrasānān / āt | it | etāḥ | pra | vivijre | javena || mumukṣamāṇāḥ | uta | yāḥ | mumucre / adha | it | etāḥ | na | ramante | ni-tiktāḥ ||10.111.9||
sadhrīcīḥ | sindhum | uśatīḥ-iva | āyan / sanāt | jāraḥ | āritaḥ | pūḥ-bhit | āsām || astam | ā | te | pārthivā | vasūni / asme iti | jagmuḥ | sūnr̥tāḥ | indra | pūrvīḥ ||10.111.10||
//11//.

-rv_8:6/12- (rv_10,112)
indra | piba | prati-kāmam | sutasya / prātaḥ-sāvaḥ | tava | hi | pūrva-pītiḥ || harṣasva | hantave | śūra | śatrūn / ukthebhiḥ | te | vīryā | pra | bravāma ||10.112.1||
yaḥ | te | rathaḥ | manasaḥ | javīyān / ā | indra | tena | soma-peyāya | yāhi || tūyam | ā | te | harayaḥ | pra | dravantu / yebhiḥ | yāsi | vr̥ṣa-bhiḥ | mandamānaḥ ||10.112.2||
haritvatā | varcasā | sūryasya / śreṣṭhaiḥ | rūpaiḥ | tanvam | sparśayasva || asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ / sadhrīcīnaḥ | mādayasva | ni-sadya ||10.112.3||
yasya | tyat | te | mahimānam | madeṣu / ime iti | mahī iti | rodasī iti | na | aviviktām || tat | okaḥ | ā | hari-bhiḥ | indra | yuktaiḥ / priyebhiḥ | yāhi | priyam | annam | accha ||10.112.4||
yasya | śaśvat | papi-vān | indra | śatrūn / ananu-kr̥tyā | raṇyā | cakartha || saḥ | te | puram-dhim | taviṣīm | iyarti / saḥ | te | madāya | sutaḥ | indra | somaḥ ||10.112.5||
//12//.

-rv_8:6/13-
idam | te | pātram | sana-vittam | indra / piba | somam | enā | śatakrato iti śata-krato || pūrṇaḥ | ā-hāvaḥ | madirasya | madhvaḥ / yam | viśve | it | abhi-haryanti | devāḥ ||10.112.6||
vi | hi | tvām | indra | purudhā | janāsaḥ / hita-prayasaḥ | vr̥ṣabha | hvayante || asmākam | te | madhumat-tamāni / imā | bhuvan | savanā | teṣu | harya ||10.112.7||
pra | te | indra | pūrvyāṇi | pra | nūnam / vīryā | vocam | prathamā | kr̥tāni || satīna-manyuḥ | aśrathayaḥ | adrim / su-vedanām | akr̥ṇoḥ | brahmaṇe | gām ||10.112.8||
ni | su | sīda | gaṇa-pate | gaṇeṣu / tvām | āhuḥ | vipra-tamam | kavīnām || na | r̥te | tvat | kriyate | kim | cana | āre / mahām | arkam | magha-van | citram | arca ||10.112.9||
abhi-khyā | naḥ | magha-van | nādhamānān / sakhe | bodhi | vasu-pate | sakhīnām || raṇam | kr̥dhi | raṇa-kr̥t | satya-śuṣma / abhakte | cit | ā | bhaja | rāye | asmān ||10.112.10||
//13//.

-rv_8:6/14- (rv_10,113)
tam | asya | dyāvāpr̥thivī iti | sa-cetasā / viśvebhiḥ | devaiḥ | anu | śuṣmam | āvatām || yat | ait | kr̥ṇvānaḥ | mahimānam | indriyam / pītvī | somasya | kratu-mān | avardhata ||10.113.1||
tam | asya | viṣṇuḥ | mahimānam | ojasā / aṁśum | dadhanvān | madhunaḥ | vi | rapśate || devebhiḥ | indraḥ | magha-vā | sayāva-bhiḥ / vr̥tram | jaghanvān | abhavat | vareṇyaḥ ||10.113.2||
vr̥treṇa | yat | ahinā | bibhrat | āyudhā / sam-asthithāḥ | yudhaye | śaṁsam | ā-vide || viśve | te | atra | marutaḥ | saha | tmanā / avardhan | ugra | mahimānam | indriyam ||10.113.3||
jajñānaḥ | eva | vi | abādhata | spr̥dhaḥ / pra | apaśyat | vīraḥ | abhi | pauṁsyam | raṇam || avr̥ścat / adrim | ava | sa-syadaḥ | sr̥jat | astabhnāt | nākam | su-apasyayā | pr̥thum ||10.113.4||
āt | indraḥ | satrā | taviṣīḥ | apatyata / varīyaḥ | dyāvāpr̥thivī iti | abādhata || ava | abharat | dhr̥ṣitaḥ | vajram | āyasam / śevam | mitrāya | varuṇāya | dāśuṣe ||10.113.5||
//14//.

-rv_8:6/15-
indrasya | atra | taviṣībhyaḥ | vi-rapśinaḥ / r̥ghāyataḥ | araṁhayanta | manyave || vr̥tram | yat | ugraḥ | vi | avr̥ścat | ojasā / apaḥ | bibhratam | tamasā | pari-vr̥tam ||10.113.6||
yā | vīryāṇi | prathamāni | kartvā / mahi-tvebhiḥ | yatamānau | sam-īyatuḥ || dhvāntam | tamaḥ | ava | dadhvase | hate / indraḥ | mahnā | pūrva-hūtau | apatyata ||10.113.7||
viśve | devāsaḥ | adha | vr̥ṣṇyāni | te / avardhayan | soma-vatyā | vacasyayā || raddham | vr̥tram | ahim | indrasya | hanmanā / agniḥ | na | jambhaiḥ | tr̥ṣu | annam | āvayat ||10.113.8||
bhūri | dakṣebhiḥ | vacanebhiḥ | r̥kva-bhiḥ / sakhyebhiḥ | sakhyāni | pra | vocata || indraḥ | dhunim | ca | cumurim | ca | dambhayan / śraddhā-manasyā | śr̥ṇute | dabhītaye ||10.113.9||
tvam | purūṇi | ā | bhara | su-aśvyā / yebhiḥ | maṁsai | ni-vacanāni | śaṁsan || su-gebhiḥ | viśvā | duḥ-itā | tarema / vido iti | su | naḥ | urviyā | gādham | adya ||10.113.10||
//15//.

-rv_8:6/16- (rv_10,114)
gharmā | sam-antā | tri-vr̥tam | vi | āpatuḥ / tayoḥ | juṣṭim | mātariśvā | jagāma || divaḥ | payaḥ | didhiṣāṇāḥ | aveṣan / viduḥ | devāḥ | saha-sāmānam | arkam ||10.114.1||
tisraḥ | deṣṭrāya | niḥ-r̥tīḥ | upa | āsate / dīrgha-śrutaḥ | vi | hi | jānanti | vahnayaḥ || tāsām | ni | cikyuḥ | kavayaḥ | ni-dānam / pareṣu | yāḥ | guhyeṣu | vrateṣu ||10.114.2||
catuḥ-kapardā | yuvatiḥ | su-peśāḥ / ghr̥ta-pratīkā | vayunāni | vaste || tasyām | su-parṇā | vr̥ṣaṇā | ni | sedatuḥ / yatra | devāḥ | dadhire | bhāga-dheyam ||10.114.3||
ekaḥ | su-parṇaḥ | saḥ | samudram | ā | viveśa / saḥ | idam | viśvam | bhuvanam | vi | caṣṭe || tam | pākena | manasā | apaśyam | antitaḥ / tam | mātā | reḷhi | saḥ | ūm̐ iti | reḷhi | mātaram ||10.114.4||
su-parṇam | viprāḥ | kavayaḥ | vacaḥ-bhiḥ / ekam | santam | bahudhā | kalpayanti || chandāṁsi | ca | dadhataḥ | adhvareṣu / grahān | somasya | mimate | dvādaśa ||10.114.5||
//16//.

-rv_8:6/17-
ṣaṭ-triṁśān | ca | caturaḥ | kalpayantaḥ / chandāṁsi | ca | dadhataḥ | ā-dvādaśam || yajñam | vi-māya | kavayaḥ | manīṣā / r̥k-sāmābhyām | pra | ratham | vartayanti ||10.114.6||
catuḥ-daśa | anye | mahimānaḥ | asya / tam | dhīrāḥ | vācā | pra | nayanti | sapta || āpnānam | tīrtham | kaḥ | iha | pra | vocat / yena | pathā | pra-pibante | sutasya ||10.114.7||
sahasradhā | pañca-daśāni | ukthā / yāvat | dyāvāpr̥thivī iti | tāvat | it | tat || sahasradhā | mahimānaḥ | sahasram / yāvat | brahma | vi-sthitam | tāvatī | vāk ||10.114.8||
kaḥ | chandasām | yogam | ā | veda | dhīraḥ / kaḥ | dhiṣṇyām | prati | vācam | papāda || kam | r̥tvijām | aṣṭamam | śūram | āhuḥ / harī iti | indrasya | ni | cikāya | kaḥ | svit ||10.114.9||
bhūmyāḥ | antam | pari | eke | caranti / rathasya | dhūḥ-su | yuktāsaḥ | asthuḥ || śramasya | dāyam | vi | bhajanti | ebhyaḥ / yadā | yamaḥ | bhavati | harmye | hitaḥ ||10.114.10||
//17//.

-rv_8:6/18- (rv_10,115)
citraḥ | it | śiśoḥ | taruṇasya | vakṣathaḥ / na | yaḥ | mātarau | api-eti | dhātave || anūdhāḥ | yadi | jījanat | adha | ca | nu / vavakṣa | sadyaḥ | mahi | dūtyam | caran ||10.115.1||
agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ / sam | yaḥ | vanā | yuvate | bhasmanā | datā || abhi-pramurā | juhvā | su-adhvaraḥ / inaḥ | na | prothamānaḥ | yavase | vr̥ṣā ||10.115.2||
tam | vaḥ | vim | na | dru-sadam | devam | andhasaḥ / indum | prothantam | pra-vapantam | arṇavam || āsā | vahnim | na | śociṣā | vi-rapśinam / mahi-vratam | na | sarajantam | adhvanaḥ ||10.115.3||
vi | yasya | te | jrayasānasya | ajara / dhakṣoḥ | na | vātāḥ | pari | santi | acyutāḥ || ā | raṇvāsaḥ | yuyudhayaḥ | na | satvanam / tritam | naśanta | pra | śiṣantaḥ | iṣṭaye ||10.115.4||
saḥ | it | agniḥ | kaṇva-tamaḥ | kaṇva-sakhā / aryaḥ | parasya | antarasya | taruṣaḥ || agniḥ | pātu | gr̥ṇataḥ | agniḥ | sūrīn / agniḥ | dadātu | teṣām | avaḥ | naḥ ||10.115.5||
//18//.

-rv_8:6/19-
vājin-tamāya | sahyase | su-pitrya / tr̥ṣu | cyavānaḥ | anu | jāta-vedase || anudre | cit | yaḥ | dhr̥ṣatā | varam | sate / mahin-tamāya | dhanvanā | it | aviṣyate ||10.115.6||
eva | agniḥ | martaiḥ | saha | sūri-bhiḥ / vasuḥ | stave | sahasaḥ | sūnaraḥ | nr̥-bhiḥ || mitrāsaḥ | na | ye | su-dhitāḥ | r̥ta-yavaḥ / dyāvaḥ | na | dyumnaiḥ | abhi | santi | mānuṣān ||10.115.7||
ūrjaḥ | napāt | sahasā-van | iti | tvā / upa-stutasya | vandate | vr̥ṣā | vāk || tvām | stoṣāma | tvayā | su-vīrāḥ / drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ ||10.115.8||
iti | tvā | agne | vr̥ṣṭi-havyasya | putrāḥ / upa-stutāsaḥ | r̥ṣayaḥ | avocan || tān | ca | pāhi | gr̥ṇataḥ | ca | sūrīn / vaṣaṭ | vaṣaṭ | iti | ūrdhvāsaḥ | anakṣan / namaḥ | namaḥ | iti | ūrdhvāsaḥ | anakṣan ||10.115.9||
//19//.

-rv_8:6/20- (rv_10,116)
piba | somam | mahate | indriyāya / piba | vr̥trāya | hantave | śaviṣṭha || piba | rāye | śavase | hūyamānaḥ / piba | madhvaḥ | tr̥pat | indra | ā | vr̥ṣasva ||10.116.1||
asya | piba | kṣu-mataḥ | pra-sthitasya / indra | somasya | varam | ā | sutasya || svasti-dāḥ | manasā | mādayasva / arvācīnaḥ | revate | saubhagāya ||10.116.2||
mamattu | tvā | divyaḥ | somaḥ | indra / mamattu | yaḥ | sūyate | pārthiveṣu || mamattu | yena | varivaḥ | cakartha / mamattu | yena | ni-riṇāsi | śatrūn ||10.116.3||
ā | dvi-barhāḥ | aminaḥ | yātu | indraḥ / vr̥ṣā | hari-bhyām | pari-siktam | andhaḥ || gavi | ā | sutasya | pra-bhr̥tasya | madhvaḥ / satrā | khedām | aruśa-hā | ā | vr̥ṣasva ||10.116.4||
ni | tigmāni | bhrāśayan | bhrāśyāni / ava | sthirā | tanuhi | yātu-jūnām || ugrāya | te | sahaḥ | balam | dadāmi / prati-itya | śatrūn | vi-gadeṣu | vr̥śca ||10.116.5||
//20//.

-rv_8:6/21-
vi | aryaḥ | indra | tanuhi | śravāṁsi / ojaḥ | sthirā-iva | dhanvanaḥ | abhi-mātīḥ || asmadryak | vavr̥dhānaḥ | sahaḥ-bhiḥ / ani-bhr̥ṣṭaḥ | tanvam | vavr̥dhasva ||10.116.6||
idam | haviḥ | magha-van | tubhyam | rātam / prati | sam-rāṭ | ahr̥ṇānaḥ | gr̥bhāya || tubhyam | sutaḥ | magha-van | tubhyam | pakvaḥ / addhi | indra | piba | ca | pra-sthitasya ||10.116.7||
addhi | it | indra | pra-sthitā | imā | havīṁṣi / canaḥ | dadhiṣva | pacatā | uta | somam || prayasvantaḥ | prati | haryāmasi | tvā / satyāḥ | santu | yajamānasya | kāmāḥ ||10.116.8||
pra | indrāgni-bhyām | su-vacasyām | iyarmi / sindhau-iva | pra | īrayam | nāvam | arkaiḥ || ayāḥ-iva | pari | caranti | devāḥ / ye | asmabhyam | dhana-dāḥ | ut-bhidaḥ | ca ||10.116.9||
//21//.

-rv_8:6/22- (rv_10,117)
na | vai | ūm̐ iti | devāḥ | kṣudham | it | vadham | daduḥ / uta | āśitam | upa | gacchanti | mr̥tyavaḥ || uto iti | rayiḥ | pr̥ṇataḥ | na | upa | dasyati / uta | apr̥ṇan | marḍitāram | na | vindate ||10.117.1||
yaḥ | ādhrāya | cakamānāya | pitvaḥ / anna-vān | san | raphitāya | upa-jagmuṣe || sthiram | manaḥ | kr̥ṇute | sevate | purā / uto iti | cit | saḥ | marḍitāram | na | vindate ||10.117.2||
saḥ | it | bhojaḥ | yaḥ | gr̥have | dadāti / anna-kāmāya | carate | kr̥śāya || aram | asmai | bhavati | yāma-hūtau / uta | aparīṣu | kr̥ṇute | sakhāyam ||10.117.3||
na | saḥ | sakhā | yaḥ | na | dadāti | sakhye / sacā-bhuve | sacamānāya | pitvaḥ || apa | asmāt | pra | iyāt | na | tat | okaḥ | asti / pr̥ṇantam | anyam | araṇam | cit | icchet ||10.117.4||
pr̥ṇīyāt | it | nādhamānāya | tavyān / drāghīyāṁsam | anu | paśyeta | panthām || o iti | hi | vartante | rathyā-iva | cakrā / anyam-anyam | upa | tiṣṭhanta | rāyaḥ ||10.117.5||
//22//.

-rv_8:6/23-
mogham | annam | vindate | apra-cetāḥ / satyam | bravīmi | vadhaḥ | it | saḥ | tasya || na | aryamaṇam | puṣyati | no iti | sakhāyam / kevala-aghaḥ | bhavati | kevala-ādī ||10.117.6||
kr̥ṣan | it | phālaḥ | āśitam | kr̥ṇoti / yan | adhvānam | apa | vr̥ṅkte | caritraiḥ || vadan | brahmā | avadataḥ | vanīyān / pr̥ṇan | āpiḥ | apr̥ṇantam | abhi | syāt ||10.117.7||
eka-pāt | bhūyaḥ | dvi-padaḥ | vi | cakrame / dvi-pāt | tri-pādam | abhi | eti | paścāt || catuḥ-pāt | eti | dvi-padām | abhi-svare / sam-paśyan | paṅktīḥ | upa-tiṣṭhamānaḥ ||10.117.8||
samau | cit | hastau | na | samam | viviṣṭaḥ / sam-mātarā | cit | na | samam | duhāte iti || yamayoḥ | cit | na | samā | vīryāṇi / jñātī iti | cit | santau | na | samam | pr̥ṇītaḥ ||10.117.9||
//23//.

-rv_8:6/24- (rv_10,118)
agne | haṁsi | ni | atriṇam / dīdyat | martyeṣu | ā || sve | kṣaye | śuci-vrata ||10.118.1||
ut | tiṣṭhasi | su-āhutaḥ / ghr̥tāni | prati | modase || yat | tvā | srucaḥ | sam-asthiran ||10.118.2||
saḥ | ā-hutaḥ | vi | rocate / agniḥ | īḷenyaḥ | girā || srucā | pratīkam | ajyate ||10.118.3||
ghr̥tena | agniḥ | sam | ajyate / madhu-pratīkaḥ | ā-hutaḥ || rocamānaḥ | vibhā-vasuḥ ||10.118.4||
jaramāṇaḥ | sam | idhyase / devebhyaḥ | havya-vāhana || tam | tvā | havanta | martyāḥ ||10.118.5||
//24//.

-rv_8:6/25-
tam | martāḥ | amartyam / ghr̥tena | agnim | saparyata || adābhyam | gr̥ha-patim ||10.118.6||
adābhyena | śociṣā / agne | rakṣaḥ | tvam | daha || gopāḥ | r̥tasya | dīdihi ||10.118.7||
saḥ | tvam | agne | pratīkena / prati | oṣa | yātu-dhānyaḥ || uru-kṣayeṣu | dīdyat ||10.118.8||
tam | tvā | gīḥ-bhiḥ | uru-kṣayāḥ / havya-vāham | sam | īdhire || yajiṣṭham | mānuṣe | jane ||10.118.9||
//25//.

-rv_8:6/26- (rv_10,119)
iti | vai | iti | me | manaḥ / gām | aśvam | sanuyām | iti || kuvit | somasya | apām | iti ||10.119.1||
pra | vātāḥ-iva | dodhataḥ / ut | mā | pītāḥ | ayaṁsata || kuvit | somasya | apām | iti ||10.119.2||
ut | mā | pītāḥ | ayaṁsata / ratham | aśvāḥ-iva | āśavaḥ || kuvit | somasya | apām | iti ||10.119.3||
upa | mā | matiḥ | asthita / vāśrā | putram-iva | priyam || kuvit | somasya | apām | iti ||10.119.4||
aham | taṣṭā-iva | vandhuram / pari | acāmi | hr̥dā | matim || kuvit | somasya | apām | iti ||10.119.5||
nahi | me | akṣi-pat | cana / acchāntsuḥ | pañca | kr̥ṣṭayaḥ || kuvit | somasya | apām | iti ||10.119.6||
//26//.

-rv_8:6/27-
nahi | me | rodasī iti | ubhe iti / anyam | pakṣam | cana | prati || kuvit | somasya | apām | iti ||10.119.7||
abhi | dyām | mahinā | bhuvam / abhi | imām | pr̥thivīm | mahīm || kuvit | somasya | apām | iti ||10.119.8||
hanta | aham | pr̥thivīm | imām / ni | dadhāni | iha | vā | iha | vā || kuvit | somasya | apām | iti ||10.119.9||
oṣam | it | pr̥thivīm | aham / jaṅghanāni | iha | vā | iha | vā || kuvit | somasya | apām | iti ||10.119.10||
divi | me | anyaḥ | pakṣaḥ / adhaḥ | anyam | acīkr̥ṣam || kuvit | somasya | apām | iti ||10.119.11||
aham | asmi | mahā-mahaḥ / abhi-nabhyam | ut-īṣitaḥ || kuvit | somasya | apām | iti ||10.119.12||
gr̥haḥ | yāmi | aram-kr̥taḥ / devebhyaḥ | havya-vāhanaḥ || kuvit | somasya | apām | iti ||10.119.13||
//27//.

-rv_8:7/1- (rv_10,120)
tat | it | āsa | bhuvaneṣu | jyeṣṭham / yataḥ | jajñe | ugraḥ | tveṣa-nr̥mṇaḥ || sadyaḥ | jajñānaḥ | ni | riṇāti | śatrūn / anu | yam | viśve | madanti | ūmāḥ ||10.120.1||
vavr̥dhānaḥ | śavasā | bhūri-ojāḥ / śatruḥ | dāsāya | bhiyasam | dadhāti || avi-anat | ca | vi-anat | ca | sasni / sam | te | navanta | pra-bhr̥tā | madeṣu ||10.120.2||
tve iti | kratum | api | vr̥ñjanti | viśve / dviḥ | yat | ete | triḥ | bhavanti | ūmāḥ || svādoḥ | svādīyaḥ | svādunā | sr̥ja | sam / adaḥ | su | madhu | madhunā | abhi | yodhīḥ ||10.120.3||
iti | cit | hi | tvā | dhanā | jayantam / made-made | anu-madanti | viprāḥ || ojīyaḥ | dhr̥ṣṇo iti | sthiram | ā | tanuṣva / mā | tvā | dabhan | yātu-dhānāḥ | duḥ-evāḥ ||10.120.4||
tvayā | vayam | śāśadmahe | raṇeṣu / pra-paśyantaḥ | yudhenyāni | bhūri || codayāmi | te | āyudhā | vacaḥ-bhiḥ / sam | te | śiśāmi | brahmaṇā | vayāṁsi ||10.120.5||
//1//.

-rv_8:7/2-
stuṣeyyam | puru-varpasam | r̥bhvam / ina-tamam | āptyam | āptyānām || ā | darṣate | śavasā | sapta | dānūn / pra | sākṣate | prati-mānāni | bhūri ||10.120.6||
ni | tat | dadhiṣe | avaram | param | ca / yasmin | āvitha | avasā | duroṇe || ā | mātarā | sthāpayase | jigatnū iti / ataḥ | inoṣi | karvarā | purūṇi ||10.120.7||
imā | brahma | br̥hat-divaḥ | vivakti / indrāya | śūṣam | agriyaḥ | svaḥ-sāḥ || mahaḥ | gotrasya | kṣayati | sva-rājaḥ / duraḥ | ca | viśvāḥ | avr̥ṇot | apa | svāḥ ||10.120.8||
eva | mahān | br̥hat-divaḥ | atharvā / avocat | svām | tanvam | indram | eva || svasāraḥ | mātaribhvarīḥ | ariprāḥ / hinvanti | ca | śavasā | vardhayanti | ca ||10.120.9||
//2//.

-rv_8:7/3- (rv_10,121)
hiraṇya-garbhaḥ | sam | avartata | agre / bhūtasya | jātaḥ | patiḥ | ekaḥ | āsīt || saḥ | dādhāra | pr̥thivīm | dyām | uta | imām / kasmai | devāya | haviṣā | vidhema ||10.121.1||
yaḥ | ātma-dāḥ | bala-dāḥ | yasya | viśve / upa-āsate | pra-śiṣam | yasya | devāḥ || yasya | chāyā | amr̥tam | yasya | mr̥tyuḥ / kasmai | devāya | haviṣā | vidhema ||10.121.2||
yaḥ | prāṇataḥ | ni-miṣataḥ | mahi-tvā / ekaḥ | it | rājā | jagataḥ | babhūva || yaḥ | īśe | asya | dvi-padaḥ | catuḥ-padaḥ / kasmai | devāya | haviṣā | vidhema ||10.121.3||
yasya | ime | hima-vantaḥ | mahi-tvā / yasya | samudram | rasayā | saha | āhuḥ || yasya | imāḥ | pra-diśaḥ | yasya | bāhū iti / kasmai | devāya | haviṣā | vidhema ||10.121.4||
yena | dyauḥ | ugrā | pr̥thivī | ca | dr̥ḷhā / yena | sva1riti svaḥ | stabhitam | yena | nākaḥ || yaḥ | antarikṣe | rajasaḥ | vi-mānaḥ / kasmai | devāya | haviṣā | vidhema ||10.121.5||
//3//.

-rv_8:7/4-
yam | krandasī iti | avasā | tastabhāne iti / abhi | aikṣetām | manasā | rejamāne || yatra | adhi | sūraḥ | ut-itaḥ | vi-bhāti / kasmai | devāya | haviṣā | vidhema ||10.121.6||
āpaḥ | ha | yat | br̥hatīḥ | viśvam | āyan / garbham | dadhānāḥ | janayantīḥ | agnim || tataḥ | devānām | sam | avartata | asuḥ | ekaḥ / kasmai | devāya | haviṣā | vidhema ||10.121.7||
yaḥ | cit | āpaḥ | mahinā | pari-apaśyat / dakṣam | dadhānāḥ | janayantīḥ | yajñam || yaḥ | deveṣu | adhi | devaḥ | ekaḥ | āsīt / kasmai | devāya | haviṣā | vidhema ||10.121.8||
mā | naḥ | hiṁsīt | janitā | yaḥ | pr̥thivyāḥ / yaḥ | vā | divam | satya-dharmā | jajāna || yaḥ | ca | apaḥ | candrāḥ | br̥hatīḥ | jajāna / kasmai | devāya | haviṣā | vidhema ||10.121.9||
prajā-pate | na | tvat | etāni | anyaḥ / viśvā | jātāni | pari | tā | babhūva || yat-kāmāḥ | te | juhumaḥ | tat | naḥ | astu / vayam | syāma | patayaḥ | rayīṇām ||10.121.10||
//4//.

-rv_8:7/5- (rv_10,122)
vasum | na | citra-mahasam | gr̥ṇīṣe / vāmam | śevam | atithim | adviṣeṇyam || saḥ | rāsate | śurudhaḥ | viśva-dhāyasaḥ / agniḥ | hotā | gr̥ha-patiḥ | su-vīryam ||10.122.1||
juṣāṇaḥ | agne | prati | harya | me | vacaḥ / viśvāni | vidvān | vayunāni | sukrato iti su-krato || ghr̥ta-nirnik | brahmaṇe | gātum | ā | īraya / tava | devāḥ | ajanayan | anu | vratam ||10.122.2||
sapta | dhāmāni | pari-yan | amartyaḥ / dāśat | dāśuṣe | su-kr̥te | mamahasva || su-vīreṇa | rayiṇā | agne | su-ābhuvā / yaḥ | te | ānaṭ | sam-idhā | tam | juṣasva ||10.122.3||
yajñasya | ketum | prathamam | puraḥ-hitam / haviṣmantaḥ | īḷate | sapta | vājinam || śr̥ṇvantam | agnim | ghr̥ta-pr̥ṣṭham | ukṣaṇam / pr̥ṇantam | devam | pr̥ṇate | su-vīryam ||10.122.4||
tvam | dūtaḥ | prathamaḥ | vareṇyaḥ / saḥ | hūyamānaḥ | amr̥tāya | matsva || tvām | marjayan | marutaḥ | dāśuṣaḥ | gr̥he / tvām | stomebhiḥ | bhr̥gavaḥ | vi | rirucuḥ ||10.122.5||
//5//.

-rv_8:7/6-
iṣam | duhan | su-dughām | viśva-dhāyasam / yajña-priye | yajamānāya | sukrato iti su-krato || agre | ghr̥ta-snuḥ | triḥ | r̥tāni | dīdyat / vartiḥ | yajñam | pari-yan | sukratu-yase ||10.122.6||
tvām | it | asyāḥ | uṣasaḥ | vi-uṣṭiṣu / dūtam | kr̥ṇvānāḥ | ayajanta | mānuṣāḥ || tvām | devāḥ | mahayāyyāya | vavr̥dhuḥ / ājyam | agne | ni-mr̥jantaḥ | adhvare ||10.122.7||
ni | tvā | vasiṣṭhāḥ | ahvanta | vājinam / gr̥ṇantaḥ | agne | vidatheṣu | vedhasaḥ || rāyaḥ | poṣam | yajamāneṣu | dhāraya / yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||10.122.8||
//6//.

-rv_8:7/7- (rv_10,123)
ayam | venaḥ | codayat | pr̥śni-garbhāḥ / jyotiḥ-jarāyuḥ | rajasaḥ | vi-māne || imam | apām | sam-game | sūryasya / śiśum | na | viprāḥ | mati-bhiḥ | rihanti ||10.123.1||
samudrāt | ūrmim | ut | iyarti | venaḥ / nabhaḥ-jāḥ | pr̥ṣṭham | haryatasya | darśi || r̥tasya | sānau | adhi | viṣṭapi | bhrāṭ / samānam | yonim | abhi | anūṣata | vrāḥ ||10.123.2||
samānam | pūrvīḥ | abhi | vāvaśānāḥ / tiṣṭhan | vatsasya | mātaraḥ | sa-nīḷāḥ || r̥tasya | sānau | adhi | cakramāṇāḥ / rihanti | madhvaḥ | amr̥tasya | vāṇīḥ ||10.123.3||
jānantaḥ | rūpam | akr̥panta | viprāḥ / mr̥gasya | ghoṣam | mahiṣasya | hi | gman || r̥tena | yantaḥ | adhi | sindhum | asthuḥ / vidat | gandharvaḥ | amr̥tāni | nāma ||10.123.4||
apsarāḥ | jāram | upa-siṣmiyāṇā / yoṣā | bibharti | parame | vi-oman || carat | priyasya | yoniṣu | priyaḥ | san / sīdat | pakṣe | hiraṇyaye | saḥ | venaḥ ||10.123.5||
//7//.

-rv_8:7/8-
nāke | su-parṇam | upa | yat | patantam / hr̥dā | venantaḥ | abhi | acakṣata | tvā || hiraṇya-pakṣam | varuṇasya | dūtam / yamasya | yonau | śakunam | bhuraṇyum ||10.123.6||
ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt / pratyaṅ | citrā | bibhrat | asya | āyudhāni || vasānaḥ | atkam | surabhim | dr̥śe | kam / svaḥ | na | nāma | janata | priyāṇi ||10.123.7||
drapsaḥ | samudram | abhi | yat | jigāti / paśyan | gr̥dhrasya | cakṣasā | vi-dharman || bhānuḥ | śukreṇa | śociṣā | cakānaḥ / tr̥tīye | cakre | rajasi | priyāṇi ||10.123.8||
//8//.

-rv_8:7/9- (rv_10,124)
imam | naḥ | agne | upa | yajñam | ā | ihi / pañca-yāmam | tri-vr̥tam | sapta-tantum || asaḥ | havya-vāṭ | uta | naḥ | puraḥ-gāḥ / jyok | eva | dīrgham | tamaḥ | ā | aśayiṣṭhāḥ ||10.124.1||
adevāt | devaḥ | pra-catā | guhā | yan / pra-paśyamānaḥ | amr̥ta-tvam | emi || śivam | yat | santam | aśivaḥ | jahāmi / svāt | sakhyāt | araṇīm | nābhim | emi ||10.124.2||
paśyan | anyasyāḥ | atithim | vayāyāḥ / r̥tasya | dhāma | vi | mime | purūṇi || śaṁsāmi | pitre | asurāya | śevam / ayajñiyāt | yajñiyam | bhāgam | emi ||10.124.3||
bahvīḥ | samāḥ | akaram | antaḥ | asmin / indram | vr̥ṇānaḥ | pitaram | jahāmi || agniḥ | somaḥ | varuṇaḥ | te | cyavante / pari-āvart | rāṣṭram | tat | avāmi | ā-yan ||10.124.4||
niḥ-māyāḥ | ūm̐ iti | tye | asurāḥ | abhūvan / tvam | ca | mā | varuṇa | kāmayāse || r̥tena | rājan | anr̥tam | vi-viñcan / mama | rāṣṭrasya | adhi-patyam | ā | ihi ||10.124.5||
//9//.

-rv_8:7/10-
idam | svaḥ | idam | it | āsa | vāmam / ayam | pra-kāśaḥ | uru | antarikṣam || hanāva | vr̥tram | niḥ-ehi | soma / haviḥ | tvā | santam | haviṣā | yajāma ||10.124.6||
kaviḥ | kavi-tvā | divi | rūpam | ā | asajat / apra-bhūtī | varuṇaḥ | niḥ | apaḥ | sr̥jat || kṣemam | kr̥ṇvānāḥ | janayaḥ | na | sindhavaḥ / tāḥ | asya | varṇam | śucayaḥ | bharibhrati ||10.124.7||
tāḥ | asya | jyeṣṭham | indriyam | sacante / tāḥ | īm | ā | kṣeti | svadhayā | madantīḥ || tāḥ | īm | viśaḥ | na | rājānam | vr̥ṇānāḥ / bībhatsuvaḥ | apa | vr̥trāt | atiṣṭhan ||10.124.8||
bībhatsūnām | sa-yujam | haṁsam | āhuḥ / apām | divyānām | sakhye | carantam || anu-stubham | anu | carcūryamāṇam / indram | ni | cikyuḥ | kavayaḥ | manīṣā ||10.124.9||
//10//.

-rv_8:7/11- (rv_10,125)
aham | rudrebhiḥ | vasu-bhiḥ | carāmi / aham | ādityaiḥ | uta | viśva-devaiḥ || aham | mitrāvaruṇā | ubhā | bibharmi / aham | indrāgnī iti | aham | aśvinā | ubhā ||10.125.1||
aham | somam | āhanasam | bibharmi / aham | tvaṣṭāram | uta | pūṣaṇam | bhagam || aham | dadhāmi | draviṇam | haviṣmate / supra-avye | yajamānāya | sunvate ||10.125.2||
aham | rāṣṭrī | sam-gamanī | vasūnām / cikituṣī | prathamā | yajñiyānām || tām | mā | devāḥ | vi | adadhuḥ | puru-trā / bhūri-sthātrām | bhūri | ā-veśayantīm ||10.125.3||
mayā | saḥ | annam | atti | yaḥ | vi-paśyati / yaḥ | prāṇiti | yaḥ | īm | śr̥ṇoti | uktam || amantavaḥ | mām | te | upa | kṣiyanti / śrudhi | śruta | śraddhi-vam | te | vadāmi ||10.125.4||
aham | eva | svayam | idam | vadāmi / juṣṭam | devebhiḥ | uta | mānuṣebhiḥ || yam | kāmaye | tam-tam | ugram | kr̥ṇomi / tam | brahmāṇam | tam | r̥ṣim | tam | su-medhām ||10.125.5||
//11//.

-rv_8:7/12-
aham | rudrāya | dhanuḥ | ā | tanomi / brahma-dviṣe | śarave | hantavai | ūm̐ iti || aham | janāya | sa-madam | kr̥ṇomi / aham | dyāvāpr̥thivī iti | ā | viveśa ||10.125.6||
aham | suve | pitaram | asya | mūrdhan / mama | yoniḥ | ap-su | antariti | samudre || tataḥ | vi | tiṣṭhe | bhuvanā | anu | viśvā / uta | amūm | dyām | varṣmaṇā | upa | spr̥śāmi ||10.125.7||
aham | eva | vātaḥ-iva | pra | vāmi / ā-rabhamāṇā | bhuvanāni | viśvā || paraḥ | divā | paraḥ | enā | pr̥thivyā / etāvatī | mahinā | sam | babhūva ||10.125.8||
//12//.

-rv_8:7/13- (rv_10,126)
na | tam | aṁhaḥ | na | duḥ-itam / devāsaḥ | aṣṭa | martyam || sa-joṣasaḥ | yam | aryamā / mitraḥ | nayanti | varuṇaḥ | ati | dviṣaḥ ||10.126.1||
tat | hi | vayam | vr̥ṇīmahe / varuṇa | mitra | aryaman || yena | niḥ | aṁhasaḥ | yūyam / pātha | netha | ca | martyam | ati | dviṣaḥ ||10.126.2||
te | nūnam | naḥ | ayam | ūtaye / varuṇaḥ | mitraḥ | aryamā || nayiṣṭhāḥ | ūm̐ iti | naḥ | neṣaṇi / parṣiṣṭhāḥ | ūm̐ iti | naḥ | parṣaṇi | ati | dviṣaḥ ||10.126.3||
yūyam | viśvam | pari | pātha / varuṇaḥ | mitraḥ | aryamā || yuṣmākam | śarmaṇi | priye / syāma | su-pranītayaḥ | ati | dviṣaḥ ||10.126.4||
ādityāsaḥ | ati | sridhaḥ / varuṇaḥ | mitraḥ | aryamā || ugram | marut-bhiḥ | rudram | huvema / indram | agnim | svastaye | ati | dviṣaḥ ||10.126.5||
netāraḥ | ūm̐ iti | su | naḥ | tiraḥ / varuṇaḥ | mitraḥ | aryamā || ati | viśvāni | duḥ-itā / rājānaḥ | carṣaṇīnām | ati | dviṣaḥ ||10.126.6||
śunam | asmabhyam | ūtaye / varuṇaḥ | mitraḥ | aryamā || śarma | yacchantu | sa-prathaḥ / ādityāsaḥ | yat | īmahe | ati | dviṣaḥ ||10.126.7||
yathā | ha | tyat | vasavaḥ | gauryam | cit / padi | sitām | amuñcata | yajatrāḥ || evo iti | su | asmat | muñcata | vi | aṁhaḥ / pra | tāri | agne | pra-taram | naḥ | āyuḥ ||10.126.8||
//13//.

-rv_8:7/14- (rv_10,127)
rātrī | vi | akhyat | ā-yatī / puru-trā | devī | akṣa-bhiḥ || viśvāḥ | adhi | śriyaḥ | adhita ||10.127.1||
ā | uru | aprāḥ | amartyā / ni-vataḥ | devī | ut-vataḥ || jyotiṣā | bādhate | tamaḥ ||10.127.2||
niḥ | ūm̐ iti | svasāram | akr̥ta / uṣasam | devī | ā-yatī || apa | it | ūm̐ iti | hāsate | tamaḥ ||10.127.3||
sā | naḥ | adya | yasyāḥ | vayam / ni | te | yāman | avikṣmahi || vr̥kṣe | na | vasatim | vayaḥ ||10.127.4||
ni | grāmāsaḥ | avikṣata / ni | pat-vantaḥ | ni | pakṣiṇaḥ || ni | śyenāsaḥ | cit | arthinaḥ ||10.127.5||
yavaya | vr̥kyam | vr̥kam / yavaya | stenam | ūrmye || atha | naḥ | su-tarā | bhava ||10.127.6||
upa | mā | pepiśat | tamaḥ / kr̥ṣṇam | vi-aktam | asthita || uṣaḥ | r̥ṇā-iva | yātaya ||10.127.7||
upa | te | gāḥ-iva | ā | akaram / vr̥ṇīṣva | duhitaḥ | divaḥ || rātri | stomam | na | jigyuṣe ||10.127.8||
//14//.

-rv_8:7/15- (rv_10,128)
mama | agne | varcaḥ | vi-haveṣu | astu / vayam | tvā | indhānāḥ | tanvam | puṣema || mahyam | namantām | pra-diśaḥ | catasraḥ / tvayā | adhi-akṣeṇa | pr̥tanāḥ | jayema ||10.128.1||
mama | devāḥ | vi-have | santu | sarve / indra-vantaḥ | marutaḥ | viṣṇuḥ | agniḥ || mama | antarikṣam | uru-lokam | astu / mahyam | vātaḥ | pavatām | kāme | asmin ||10.128.2||
mayi | devāḥ | draviṇam | ā | yajantām / mayi | ā-śīḥ | astu | mayi | deva-hūtiḥ || daivyāḥ | hotāraḥ | vanuṣanta | pūrve / ariṣṭāḥ | syāma | tanvā | su-vīrāḥ ||10.128.3||
mahyam | yajantu | mama | yāni | havyā / ā-kūtiḥ | satyā | manasaḥ | me | astu || enaḥ | mā | ni | gām | katamat | cana | aham / viśve | devāsaḥ | adhi | vocata | naḥ ||10.128.4||
devīḥ | ṣaṭ | urvīḥ | uru | naḥ | kr̥ṇota / viśve | devāsaḥ | iha | vīrayadhvam || mā | hāsmahi | pra-jayā | mā | tanūbhiḥ / mā | radhāma | dviṣate | soma | rājan ||10.128.5||
//15//.

-rv_8:7/16-
agne | manyum | prati-nudan | pareṣām / adabdhaḥ | gopāḥ | pari | pāhi | naḥ | tvam || pratyañcaḥ | yantu | ni-gutaḥ | punariti | te / amā | eṣām | cittam | pra-budhām | vi | neśat ||10.128.6||
dhātā | dhātr̥̄ṇām | bhuvanasya | yaḥ | patiḥ / devam | trātāram | abhimāti-saham || imam | yajñam | aśvinā | ubhā | br̥haspatiḥ / devāḥ | pāntu | yajamānam | ni-arthāt ||10.128.7||
uru-vyacāḥ | naḥ | mahiṣaḥ | śarma | yaṁsat / asmin | have | puru-hūtaḥ | puru-kṣuḥ || saḥ | naḥ | pra-jāyai | hari-aśva | mr̥ḷaya / indra | mā | naḥ | ririṣaḥ | mā | parā | dāḥ ||10.128.8||
ye | naḥ | sa-patnāḥ | apa | te | bhavantu / indrāgni-bhyām | ava | bādhāmahe | tān || vasavaḥ | rudrāḥ | ādityāḥ | upari-spr̥śam / mā | ugram | cettāram | adhi-rājam | akran ||10.128.9||
//16//.

-rv_8:7/17- (rv_10,129)
na | asat | āsīt | no iti | sat | āsīt | tadānīm / na | āsīt | rajaḥ | no iti | vi-oma | paraḥ | yat || kim | ā | avarīvariti | kuha | kasya | śarman / ambhaḥ | kim | āsīt | gahanam | gabhīram ||10.129.1||
na | mr̥tyuḥ | āsīt | amr̥tam | na | tarhi / na | rātryāḥ | ahnaḥ | āsīt | pra-ketaḥ || ānīt | avātam | svadhayā | tat | ekam / tasmāt | ha | anyat | na | paraḥ | kim | cana | āsa ||10.129.2||
tamaḥ | āsīt | tamasā | gūḷham | agre / apra-ketam | salilam | sarvam | āḥ | idam || tucchyena | ābhu | api-hitam | yat | āsīt / tapasaḥ | tat | mahinā | ajāyata | ekam ||10.129.3||
kāmaḥ | tat | agre | sam | avartata | adhi / manasaḥ | retaḥ | prathamam | yat | āsīt || sataḥ | bandhum | asati | niḥ | avindan / hr̥di | prati-iṣyā | kavayaḥ | manīṣā ||10.129.4||
tiraścīnaḥ | vi-tataḥ | raśmiḥ | eṣām / adhaḥ | svit | āsī3t | upari | svit | āsī3t || retaḥ-dhāḥ | āsan | mahimānaḥ | āsan / svadhā | avastāt | pra-yatiḥ | parastāt ||10.129.5||
kaḥ | addhā | veda | kaḥ | iha | pra | vocat / kutaḥ | ā-jātā | kutaḥ | iyam | vi-sr̥ṣṭiḥ || arvāk | devāḥ | asya | vi-sarjanena / atha | kaḥ | veda | yataḥ | ā-babhūva ||10.129.6||
iyam | vi-sr̥ṣṭiḥ | yataḥ | ā-babhūva / yadi | vā | dadhe | yadi | vā | na || yaḥ | asya | adhi-akṣaḥ | parame | vi-oman / saḥ | aṅga | veda | yadi | vā | na | veda ||10.129.7||
//17//.

-rv_8:7/18- (rv_10,130)
yaḥ | yajñaḥ | viśvataḥ | tantu-bhiḥ | tataḥ / eka-śatam | deva-karmebhiḥ | ā-yataḥ || ime | vayanti | pitaraḥ | ye | ā-yayuḥ / pra | vaya | apa | vaya | iti | āsate | tate ||10.130.1||
pumān | enam | tanute | ut | kr̥ṇatti / pumān | vi | tatne | adhi | nāke | asmin || ime | mayūkhāḥ | upa | seduḥ | ūm̐ iti | sadaḥ / sāmāni | cakruḥ | tasarāṇi | otave ||10.130.2||
kā | āsīt | pra-mā | prati-mā | kim | ni-dānam / ājyam | kim | āsīt | pari-dhiḥ | kaḥ | āsīt || chandaḥ | kim | āsīt | praügam | kim | uktham / yat | devāḥ | devam | ayajanta | viśve ||10.130.3||
agneḥ | gāyatrī | abhavat | sa-yugvā / uṣṇihayā | savitā | sam | babhūva || anu-stubhā | somaḥ | ukthaiḥ | mahasvān / br̥haspateḥ | br̥hatī | vācam | āvat ||10.130.4||
vi-rāṭ | mitrāvaruṇayoḥ | abhi-śrīḥ / indrasya | tri-stup | iha | bhāgaḥ | ahnaḥ || viśvān | devān | jagatī | ā | viveśa / tena | cākl̥pre | r̥ṣayaḥ | manuṣyāḥ ||10.130.5||
cākl̥pre | tena | r̥ṣayaḥ | manuṣyāḥ / yajñe | jāte | pitaraḥ | naḥ | purāṇe || paśyan | manye | manasā | cakṣasā | tān / ye | imam | yajñam | ayajanta | pūrve ||10.130.6||
saha-stomāḥ | saha-chandasaḥ | ā-vr̥taḥ / saha-pramāḥ | r̥ṣayaḥ | sapta | daivyāḥ || pūrveṣām | panthām | anu-dr̥śya | dhīrāḥ / anu-ālebhire | rathyaḥ | na | raśmīn ||10.130.7||
//18//.

-rv_8:7/19- (rv_10,131)
apa | prācaḥ | indra | viśvān | amitrān / apa | apācaḥ | abhi-bhūte | nudasva || apa | udīcaḥ | apa | śūra | adharācaḥ / urau | yathā | tava | śarman | madema ||10.131.1||
kuvit | aṅga | yava-mantaḥ | yavam | cit / yathā | dānti | anu-pūrvam | vi-yūya || iha-iha | eṣām | kr̥ṇuhi | bhojanāni / ye | barhiṣaḥ | namaḥ-vr̥ktim | na | jagmuḥ ||10.131.2||
nahi | sthūri | r̥tu-thā | yātam | asti / na | uta | śravaḥ | vivide | sam-gameṣu || gavyantaḥ | indram | sakhyāya | viprāḥ / aśva-yantaḥ | vr̥ṣaṇam | vājayantaḥ ||10.131.3||
yuvam | surāmam | aśvinā / namucau | āsure | sacā || vi-pipānā | śubhaḥ | patī iti / indram | karma-su | āvatam ||10.131.4||
putram-iva | pitarau | aśvinā | ubhā / indra / āvathuḥ | kāvyaiḥ | daṁsanābhiḥ || yat | surāmam | vi | apibaḥ | śacībhiḥ / sarasvatī | tvā | magha-van | abhiṣṇak ||10.131.5||
indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ / su-mr̥ḷīkaḥ | bhavatu | viśva-vedāḥ || bādhatām | dveṣaḥ | abhayam | kr̥ṇotu / su-vīryasya | patayaḥ | syāma ||10.131.6||
tasya | vayam | su-matau | yajñiyasya / api | bhadre | saumanase | syāma || saḥ | su-trāmā | sva-vān | indraḥ | asme iti / ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu ||10.131.7||
//19//.

-rv_8:7/20- (rv_10,132)
ījānam | it | dyauḥ | gūrta-vasuḥ / ījānam | bhūmiḥ | abhi | pra-bhūṣaṇi || ījānam | devau | aśvinau / abhi | sumnaiḥ | avardhatām ||10.132.1||
tā | vām | mitrāvaruṇā | dhārayatkṣitī iti dhārayat-kṣitī / su-sumnā | iṣitatvatā | yajāmasi || yuvoḥ | krāṇāya | sakhyaiḥ / abhi | syāma | rakṣasaḥ ||10.132.2||
adha | cit | nu | yat | dadhiṣāmahe | vām / abhi | priyam | rekṇaḥ | patyamānāḥ || dadvān | vā | yat | puṣyati | rekṇaḥ / sam | ūm̐ iti | āran | nakiḥ | asya | maghāni ||10.132.3||
asau | anyaḥ | asura | sūyata | dyauḥ / tvam | viśveṣām | varuṇa | asi | rājā || mūrdhā | rathasya | cākan / na | etāvatā | enasā | antaka-dhruk ||10.132.4||
asmin | su | etat | śaka-pūte | enaḥ / hite | mitre | ni-gatān | hanti | vīrān || avoḥ | vā | yat | dhāt | tanūṣu | avaḥ / priyāsu | yajñiyāsu | arvā ||10.132.5||
yuvoḥ | hi | mātā | aditiḥ | vi-cetasā / dyauḥ | na | bhūmiḥ | payasā | pupūtani || ava | priyā | didiṣṭana / sūraḥ | ninikta | raśmi-bhiḥ ||10.132.6||
yuvam | hi | apna-rājau | asīdatam / tiṣṭhat | ratham | na | dhūḥ-sadam | vana-sadam || tāḥ | naḥ | kaṇūka-yantīḥ / nr̥-medhaḥ | tatre | aṁhasaḥ / su-medhaḥ | tatre | aṁhasaḥ ||10.132.7||
//20//.

-rv_8:7/21- (rv_10,133)
pro iti | su | asmai | puraḥ-ratham / indrāya | śūṣam | arcata || abhīke | cit | ūm̐ iti | loka-kr̥t / sam-ge | samat-su | vr̥tra-hā / asmākam | bodhi | coditā / nabhantām | anyakeṣām / jyākāḥ | adhi | dhanva-su ||10.133.1||
tvam | sindhūn | ava | asr̥jaḥ / adharācaḥ | ahan | ahim || aśatruḥ | indra | jajñiṣe / viśvam | puṣyasi | vāryam / tam | tvā | pari | svajāmahe / nabhantām | anyakeṣām / jyākāḥ | adhi | dhanva-su ||10.133.2||
vi | su | viśvā | arātayaḥ / aryaḥ | naśanta | naḥ | dhiyaḥ || astā | asi | śatrave | vadham / yaḥ | naḥ | indra | jighāṁsati / yā | te | rātiḥ | dadiḥ | vasu / nabhantām | anyakeṣām / jyākāḥ | adhi | dhanva-su ||10.133.3||
yaḥ | naḥ | indra | abhitaḥ | janaḥ / vr̥ka-yuḥ | ā-dideśati || adhaḥ-padam | tam | īm | kr̥dhi / vi-bādhaḥ | asi | sasahiḥ / nabhantām | anyakeṣām / jyākāḥ / adhi | dhanva-su ||10.133.4||
yaḥ | naḥ | indra | abhi-dāsati / sa-nābhiḥ | yaḥ | ca | niṣṭyaḥ || ava | tasya | balam | tira / mahī-iva | dyauḥ | adha | tmanā / nabhantām | anyakeṣām | jyākāḥ | adhi | dhanva-su ||10.133.5||
vayam | indra | tvā-yavaḥ / sakhi-tvam | ā | rabhāmahe || r̥tasya | naḥ | pathā | naya / ati | viśvāni | duḥ-itā / nabhantām | anyakeṣām / jyākāḥ | adhi | dhanva-su ||10.133.6||
asmabhyam | su | tvam | indra | tām | śikṣa / yā | dohate | prati | varam | jaritre || acchidra-ūdhnī | pīpayat | yathā | naḥ / sahasra-dhārā | payasā | mahī | gauḥ ||10.133.7||
//21//.

-rv_8:7/22- (rv_10,134)
ubhe iti | yat | indra | rodasī iti / ā-paprātha | uṣāḥ-iva || mahāntam | tvā | mahīnām / sam-rājam | carṣaṇīnām / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.1||
ava | sma | duḥ-hanāyataḥ / martasya | tanuhi | sthiram || adhaḥ-padam | tam | īm | kr̥dhi / yaḥ | asmān | ā-dideśati / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.2||
ava | tyāḥ | br̥hatīḥ | iṣaḥ / viśva-candrāḥ | amitra-han || śacībhiḥ | śakra | dhūnuhi / indra | viśvābhiḥ | ūti-bhiḥ / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.3||
ava | yat | tvam | śatakrato iti śata-krato / indra | viśvāni | dhūnuṣe || rayim | na | sunvate | sacā / sahasriṇībhiḥ | ūti-bhiḥ / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.4||
ava | svedāḥ-iva | abhitaḥ / viṣvak | patantu | didyavaḥ || dūrvāyāḥ-iva | tantavaḥ / vi | asmat | etu | duḥ-matiḥ / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.5||
dīrgham | hi | aṅkuśam | yathā / śaktim | bibharṣi | mantu-maḥ || pūrveṇa | magha-van | padā / ajaḥ | vayām | yathā | yamaḥ / devī | janitrī | ajījanat / bhadrā | janitrī | ajījanat ||10.134.6||
nakiḥ | devāḥ | minīmasi / nakiḥ | ā | yopayāmasi / mantra-śrutyam | carāmasi || pakṣebhiḥ | api-kakṣebhiḥ / atra | abhi | sam | rabhāmahe ||10.134.7||
//22//.

-rv_8:7/23- (rv_10,135)
yasmin | vr̥kṣe | su-palāśe / devaiḥ | sam-pibate | yamaḥ || atra | naḥ | viśpatiḥ | pitā / purāṇān | anu | venati ||10.135.1||
purāṇān | anu-venantam / carantam | pāpayā | amuyā || asūyan | abhi | acākaśam / tasmai | aspr̥hayam | punariti ||10.135.2||
yam | kumāra | navam | ratham / acakram | manasā | akr̥ṇoḥ || eka-īṣam | viśvataḥ | prāñcam / apaśyan | adhi | tiṣṭhasi ||10.135.3||
yam | kumāra | pra | avartayaḥ / ratham | viprebhyaḥ | pari || tam | sāma | anu | pra | avartata / sam | itaḥ | nāvi | ā-hitam ||10.135.4||
kaḥ | kumāram | ajanayat / ratham | kaḥ | niḥ | avartayat || kaḥ | svit | tat | adya | naḥ | brūyāt / anu-deyī | yathā | abhavat ||10.135.5||
yathā | abhavat | anu-deyī / tataḥ | agram | ajāyata || purastāt | budhnaḥ | ā-tataḥ / paścāt | niḥ-ayanam | kr̥tam ||10.135.6||
idam | yamasya | sadanam / deva-mānam | yat | ucyate || iyam | asya | dhamyate | nāḷīḥ / ayam | gīḥ-bhiḥ | pari-kr̥taḥ ||10.135.7||
//23//.

-rv_8:7/24- (rv_10,136)
keśī | agnim | keśī | viṣam / keśī | bibharti | rodasī iti || keśī | viśvam | svaḥ | dr̥śe / keśī | idam | jyotiḥ | ucyate ||10.136.1||
munayaḥ | vāta-raśanāḥ / piśaṅgā | vasate | malā || vātasya | anu | dhrājim | yanti / yat | devāsaḥ | avikṣata ||10.136.2||
ut-maditāḥ | mauneyena / vātān | ā | tasthima | vayam || śarīrā | it | asmākam | yūyam / martāsaḥ | abhi | paśyatha ||10.136.3||
antarikṣeṇa | patati / viśvā | rūpā | ava-cākaśat || muniḥ | devasya-devasya / saukr̥tyāya | sakhā | hitaḥ ||10.136.4||
vātasya | aśvaḥ | vāyoḥ | sakhā / atho iti | deva-iṣitaḥ | muniḥ || ubhau | samudrau | ā | kṣeti / yaḥ | ca | pūrvaḥ | uta | aparaḥ ||10.136.5||
apsarasām | gandharvāṇām / mr̥gāṇām | caraṇe | caran || keśī | ketasya | vidvān / sakhā | svāduḥ | madin-tamaḥ ||10.136.6||
vāyuḥ | asmai | upa | amanthat / pinaṣṭi | sma | kunannamā || keśī | viṣasya | pātreṇa / yat | rudreṇa | apibat | saha ||10.136.7||
//24//.

-rv_8:7/25- (rv_10,137)
uta | devāḥ | ava-hitam / devāḥ | ut | nayatha | punariti || uta | āgaḥ | cakruṣam | devāḥ / devāḥ | jīvayatha | punariti ||10.137.1||
dvau | imau | vātau | vātaḥ / ā | sindhoḥ | ā | parā-vataḥ || dakṣam | te | anyaḥ | ā | vātu / parā | anyaḥ | vātu | yat | rapaḥ ||10.137.2||
ā | vāta | vāhi | bheṣajam / vi | vāta | vāhi | yat | rapaḥ || tvam | hi | viśva-bheṣajaḥ / devānām | dūtaḥ | īyase ||10.137.3||
ā | tvā | agamam | śantāti-bhiḥ / atho iti | ariṣṭatāti-bhiḥ || dakṣam | te | bhadram | ā | abhārṣam / parā | yakṣmam | suvāmi | te ||10.137.4||
trāyantām | iha | devāḥ / trāyatām | marutām | gaṇaḥ || trāyantām | viśvā | bhūtāni / yathā | ayam | arapāḥ | asat ||10.137.5||
āpaḥ | it | vai | ūm̐ iti | bheṣajīḥ / āpaḥ | amīva-cātanīḥ || āpaḥ | sarvasya | bheṣajīḥ / tāḥ | te | kr̥ṇvantu | bheṣajam ||10.137.6||
hastābhyām | daśa-śākhābhyām / jihvā | vācaḥ | puraḥ-gavī || anāmayitnu-bhyām | tvā / tābhyām | tvā | upa | spr̥śāmasi ||10.137.7||
//25//.

-rv_8:7/26- (rv_10,138)
tava | tye | indra | sakhyeṣu | vahnayaḥ / r̥tam | manvānāḥ | vi | adardiruḥ | valam || yatra | daśasyan | uṣasaḥ | riṇan | apaḥ / kutsāya | manman | ahyaḥ | ca | daṁsayaḥ ||10.138.1||
ava | asr̥jaḥ | pra-svaḥ | śvañcayaḥ | girīn / ut | ājaḥ | usrāḥ | apibaḥ | madhu | priyam || avardhayaḥ | vaninaḥ | asya | daṁsasā / śuśoca | sūryaḥ | r̥ta-jātayā | girā ||10.138.2||
vi | sūryaḥ | madhye | amucat | ratham | divaḥ / vidat | dāsāya | prati-mānam | āryaḥ || dr̥ḷhāni | piproḥ | asurasya | māyinaḥ / indraḥ | vi | āsyat | cakr̥-vān | r̥jiśvanā ||10.138.3||
anādhr̥ṣṭāni | dhr̥ṣitaḥ | vi | āsyat / ni-dhīn | adevān | amr̥ṇat | ayāsyaḥ || māsā-iva | sūryaḥ | vasu | puryam | ā | dade / gr̥ṇānaḥ | śatrūn | aśr̥ṇāt | virukmatā ||10.138.4||
ayuddha-senaḥ | vi-bhvā | vi-bhindatā / dāśat | vr̥tra-hā | tujyāni | tejate || indrasya | vajrāt | abibhet | abhi-śnathaḥ / pra | akrāmat | śundhyūḥ | ajahāt | uṣāḥ | anaḥ ||10.138.5||
etā | tyā | te | śrutyāni | kevalā / yat | ekaḥ | ekam | akr̥ṇoḥ | ayajñam || māsām | vi-dhānam | adadhāḥ | adhi | dyavi / tvayā | vi-bhinnam | bharati | pra-dhim | pitā ||10.138.6||
//26//.

-rv_8:7/27- (rv_10,139)
sūrya-raśmiḥ | hari-keśaḥ | purastāt / savitā | jyotiḥ | ut | ayān | ajasram || tasya | pūṣā | pra-save | yāti | vidvān / sam-paśyan | viśvā | bhuvanāni | gopāḥ ||10.139.1||
nr̥-cakṣāḥ | eṣaḥ | divaḥ | madhye | āste / āpapri-vān | rodasī iti | antarikṣam || saḥ | viśvācīḥ | abhi | caṣṭe | ghr̥tācīḥ / antarā | pūrvam | aparam | ca | ketum ||10.139.2||
rāyaḥ | budhnaḥ | sam-gamanaḥ | vasūnām / viśvā | rūpā | abhi | caṣṭe | śacībhiḥ || devaḥ-iva | savitā | satya-dharmā / indraḥ | na | tasthau | sam-are | dhanānām ||10.139.3||
viśva-vasum | soma | gandharvam | āpaḥ / dadr̥śuṣīḥ | tat | r̥tena | vi | āyan || tat | anu-avait | indraḥ | rarahāṇaḥ | āsām / pari | sūryasya | pari-dhīn | apaśyat ||10.139.4||
viśva-vasuḥ | abhi | tat | naḥ | gr̥ṇātu / divyaḥ | gandharvaḥ | rajasaḥ | vi-mānaḥ || yat | vā | gha | satyam | uta | yat | na | vidma / dhiyaḥ | hinvānaḥ | dhiyaḥ | it | naḥ | avyāḥ ||10.139.5||
sasnim | avindat | caraṇe | nadīnām / apa | avr̥ṇot | duraḥ | aśma-vrajānām || pra | āsām | gandharvaḥ | amr̥tāni | vocat / indraḥ | dakṣam | pari | jānāt | ahīnām ||10.139.6||
//27//.

-rv_8:7/28- (rv_10,140)
agne | tava | śravaḥ | vayaḥ / mahi | bhrājante | arcayaḥ | vibhāvaso iti vibhā-vaso || br̥hadbhāno iti br̥hat-bhāno | śavasā | vājam | ukthyam / dadhāsi | dāśuṣe | kave ||10.140.1||
pāvaka-varcāḥ | śukra-varcāḥ / anūna-varcāḥ | ut | iyarṣi | bhānunā || putraḥ | mātarā | vi-caran | upa | avasi / pr̥ṇakṣi | rodasī iti | ubhe iti ||10.140.2||
ūrjaḥ | napāt | jāta-vedaḥ | suśasti-bhiḥ / mandasva | dhīti-bhiḥ | hitaḥ || tve iti | iṣaḥ | sam | dadhuḥ | bhūri-varpasaḥ / citra-ūtayaḥ | vāma-jātāḥ ||10.140.3||
irajyan | agne | prathayasva | jantu-bhiḥ / asme iti | rāyaḥ | amartya || saḥ | darśatasya | vapuṣaḥ | vi | rājasi / pr̥ṇakṣi | sānasim | kratum ||10.140.4||
iṣkartāram | adhvarasya | pra-cetasam / kṣayantam | rādhasaḥ | mahaḥ || rātim | vāmasya | su-bhagām | mahīm | iṣam / dadhāsi | sānasim | rayim ||10.140.5||
r̥ta-vānam | mahiṣam | viśva-darśatam / agnim | sumnāya | dadhire | puraḥ | janāḥ || śrut-karṇam | saprathaḥ-tamam | tvā | girā / daivyam | mānuṣā | yugā ||10.140.6||
//28//.

-rv_8:7/29- (rv_10,141)
agne | accha | vada | iha | naḥ / pratyaṅ | naḥ | su-manāḥ | bhava || pra | naḥ | yaccha | viśaḥ | pate / dhana-dāḥ | asi | naḥ | tvam ||10.141.1||
pra | naḥ | yacchatu | aryamā / pra | bhagaḥ | pra | br̥haspatiḥ || pra | devāḥ | pra | uta | sūnr̥tā / rāyaḥ | devī | dadātu | naḥ ||10.141.2||
somam | rājānam | avase / agnim | gīḥ-bhiḥ | havāmahe || ādityān | viṣṇum | sūryam / brahmāṇam | ca | br̥haspatim ||10.141.3||
indravāyū iti | br̥haspatim / su-havā | iha | havāmahe || yathā | naḥ | sarvaḥ | it | janaḥ / sam-gatyām | su-manāḥ | asat ||10.141.4||
aryamaṇam | br̥haspatim / indram | dānāya | codaya || vātam | viṣṇum | sarasvatīm / savitāram | ca | vājinam ||10.141.5||
tvam | naḥ | agne | agni-bhiḥ / brahma | yajñam | ca | vardhaya || tvam | naḥ | deva-tātaye / rāyaḥ | dānāya | codaya ||10.141.6||
//29//.

-rv_8:7/30- (rv_10,142)
ayam | agne | jaritā | tve iti | abhūt | api / sahasaḥ | sūno iti | nahi | anyat | asti | āpyam || bhadram | hi | śarma | tri-varūtham | asti | te / āre | hiṁsānām | apa | didyum | ā | kr̥dhi ||10.142.1||
pra-vat | te | agne | janima | pitu-yataḥ / sācī-iva | viśvā | bhuvanā | ni | r̥ñjase || pra | saptayaḥ | pra | saniṣanta | naḥ | dhiyaḥ / puraḥ | caranti | paśupāḥ-iva | tmanā ||10.142.2||
uta | vai | ūm̐ iti | pari | vr̥ṇakṣi | bapsat / bahoḥ / agne | ulapasya | svadhā-vaḥ || uta | khilyāḥ | urvarāṇām | bhavanti / mā | te | hetim | taviṣīm | cukrudhāma ||10.142.3||
yat | ut-vataḥ | ni-vataḥ | yāsi | bapsat / pr̥thak | eṣi | pragardhinī-iva | senā || yadā | te | vātaḥ | anu-vāti | śociḥ / vaptā-iva | śmaśru | vapasi | pra | bhūma ||10.142.4||
prati | asya | śreṇayaḥ | dadr̥śre / ekam | ni-yānam | bahavaḥ | rathāsaḥ || bāhū iti | yat | agne | anu-marmr̥jānaḥ / nyaṅ | uttānām | anu-eṣi | bhūmim ||10.142.5||
ut | te | śuṣmāḥ | jihatām | ut | te | arciḥ / ut | te | agne | śaśamānasya | vājāḥ || ut | śvañcasva | ni | nama | vardhamānaḥ / ā | tvā | adya | viśve | vasavaḥ | sadantu ||10.142.6||
apām | idam | ni-ayanam / samudrasya | ni-veśanam || anyam | kr̥ṇuṣva | itaḥ | panthām / tena | yāhi | vaśān | anu ||10.142.7||
ā-ayane | te | parā-ayane / dūrvāḥ | rohantu | puṣpiṇīḥ || hradāḥ | ca | puṇḍarīkāṇi / samudrasya | gr̥hāḥ | ime ||10.142.8||
//30//.

-rv_8:8/1- (rv_10,143)
tyam | cit | atrim | r̥ta-juram / artham | aśvam | na | yātave || kakṣīvantam | yadi | punariti / ratham | na | kr̥ṇuthaḥ | navam ||10.143.1||
tyam | cit | aśvam | na | vājinam / areṇavaḥ | yam | atnata || dr̥ḷham | granthim | na | vi | syatam / atrim | yaviṣṭham | ā | rajaḥ ||10.143.2||
narā | daṁsiṣṭhau | atraye / śubhrā | sisāsatam | dhiyaḥ || atha | hi | vām | divaḥ | narā / punariti | stomaḥ | na | viśase ||10.143.3||
cite | tat | vām | su-rādhasā / rātiḥ | su-matiḥ | aśvinā || ā | yat | naḥ | sadane | pr̥thau / samane | parṣathaḥ | narā ||10.143.4||
yuvam | bhujyum | samudre | ā / rajasaḥ | pāre | īṅkhitam || yātam | accha | patatri-bhiḥ / nāsatyā | sātaye | kr̥tam ||10.143.5||
ā | vām | sumnaiḥ | śaṁyū iveti śaṁyū-iva / maṁhiṣṭhā | viśva-vedasā || sam | asme iti | bhūṣatam | narā / utsam | na | pipyuṣīḥ | iṣaḥ ||10.143.6||
//1//.

-rv_8:8/2- (rv_10,144)
ayam | hi | te | amartyaḥ / induḥ | atyaḥ | na | patyate || dakṣaḥ | viśva-āyuḥ | vedhase ||10.144.1||
ayam | asmāsu | kāvyaḥ / r̥bhuḥ | vajraḥ | dāsvate || ayam | bibharti | ūrdhva-kr̥śanam | madam / r̥bhuḥ | na | kr̥tvyam | madam ||10.144.2||
ghr̥ṣuḥ | śyenāya | kr̥tvane / āsu | svāsu | vaṁsagaḥ || ava | dīdhet | ahīśuvaḥ ||10.144.3||
yam | su-parṇaḥ | parā-vataḥ / śyenasya | putraḥ | ā | abharat || śata-cakram | yaḥ | ahyaḥ | vartaniḥ ||10.144.4||
yam | te | śyenaḥ | cārum | avr̥kam | padā | ā | abharat / aruṇam | mānam | andhasaḥ || enā | vayaḥ | vi | tāri | āyuḥ | jīvase / enā | jāgāra | bandhutā ||10.144.5||
eva | tat | indraḥ | indunā / deveṣu | cit | dhārayāte | mahi | tyajaḥ || kratvā | vayaḥ | vi | tāri | āyuḥ | sukrato iti su-krato / kratvā | ayam | asmat | ā | sutaḥ ||10.144.6||
//2//.

-rv_8:8/3- (rv_10,145)
imām | khanāmi | oṣadhim / vīrudham | balavat-tamām || yayā | sa-patnīm | bādhate / yayā | sam-vindate | patim ||10.145.1||
uttāna-parṇe | su-bhage / deva-jūte | sahasvati || sa-patnīm | me | parā | dhama / patim | me | kevalam | kuru ||10.145.2||
ut-tarā | aham | ut-tare / ut-tarā | it | ut-tarābhyaḥ || atha | sa-patnī | yā | mama / adharā | sā | adharābhyaḥ ||10.145.3||
nahi | asyāḥ | nāma | gr̥bhṇāmi / no iti | asmin | ramate | jane || parām | eva | parā-vatam / sa-patnīm | gamayāmasi ||10.145.4||
aham | asmi | sahamānā / atha / tvam | asi | sasahiḥ || ubhe iti | sahasvatī iti | bhūtvī / sa-patnīm / me | sahāvahai ||10.145.5||
upa | te | adhām | sahamānām / abhi | tvā | adhām | sahīyasā || mām | anu | pra | te | manaḥ / vatsam | gauḥ-iva | dhāvatu / pathā | vāḥ-iva | dhāvatu ||10.145.6||
//3//.

-rv_8:8/4- (rv_10,146)
araṇyāni | araṇyānyi / asau | yā | pra-iva | naśyasi || kathā | grāmam | na | pr̥cchasi / na | tvā | bhīḥ-iva | vindatī3m̐ ||10.146.1||
vr̥ṣā-ravāya | vadate / yat | upa-avati | ciccikaḥ || āghāṭibhiḥ-iva | dhāvayan / araṇyāniḥ | mahīyate ||10.146.2||
uta | gāvaḥ-iva | adanti / uta | veśma-iva | dr̥śyate || uto iti | araṇyāniḥ | sāyam / śakaṭīḥ-iva | sarjati ||10.146.3||
gām | aṅga | eṣaḥ | ā | hvayati / dāru | aṅga | eṣaḥ | apa | avadhīt || vasan | araṇyānyām | sāyam / akrukṣat | iti | manyate ||10.146.4||
na | vai | araṇyāniḥ | hanti / anyaḥ | ca | it | na | abhi-gacchati || svādoḥ | phalasya | jagdhvāya / yathā-kāmam | ni | padyate ||10.146.5||
āñjana-gandhim | surabhim / bahu-annām | akr̥ṣi-valām || pra | aham | mr̥gāṇām | mātaram / araṇyānim | aśaṁsiṣam ||10.146.6||
//4//.

-rv_8:8/5- (rv_10,147)
śrat | te | dadhāmi | prathamāya | manyave / ahan | yat | vr̥tram | naryam | viveḥ | apaḥ || ubhe iti | yat | tvā | bhavataḥ | rodasī iti | anu / rejate | śuṣmāt | pr̥thivī | cit | adri-vaḥ ||10.147.1||
tvam | māyābhiḥ | anavadya | māyinam / śravasyatā | manasā | vr̥tram | ardayaḥ || tvām | it | naraḥ | vr̥ṇate | go-iṣṭiṣu / tvām | viśvāsu | havyāsu | iṣṭiṣu ||10.147.2||
ā | eṣu | cākandhi | puru-hūta | sūriṣu / vr̥dhāsaḥ | ye | magha-van | ānaśuḥ | magham || arcanti | toke | tanaye | pariṣṭiṣu / medha-sātā | vājinam | ahraye | dhane ||10.147.3||
saḥ | it | nu | rāyaḥ | su-bhr̥tasya | cākanat / madam | yaḥ | asya | raṁhyam | ciketati || tvā-vr̥dhaḥ | magha-van | dāśu-adhvaraḥ / makṣu | saḥ | vājam | bharate | dhanā | nr̥-bhiḥ ||10.147.4||
tvam | śardhāya | mahinā | gr̥ṇānaḥ / uru | kr̥dhi | magha-van | śagdhi | rāyaḥ || tvam | naḥ | mitraḥ | varuṇaḥ | na | māyī / pitvaḥ | na | dasma | dayase | vi-bhaktā ||10.147.5||
//5//.

-rv_8:8/6- (rv_10,148)
susvānāsaḥ | indra | stumasi | tvā / sasa-vāṁsaḥ | ca | tuvi-nr̥mṇa | vājam || ā | naḥ | bhara | suvitam | yasya | cākan / tmanā | tanā | sanuyāma | tvā-ūtāḥ ||10.148.1||
r̥ṣvaḥ | tvam | indra | śūra | jātaḥ / dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ || guhā | hitam | guhyam | gūḷham | ap-su / bibhr̥masi | pra-sravaṇe | na | somam ||10.148.2||
aryaḥ | vā | giraḥ | abhi | arca | vidvān / r̥ṣīṇām | vipraḥ | su-matim | cakānaḥ || te | syāma | ye | raṇayanta | somaiḥ / enā | uta | tubhyam | ratha-oḷha | bhakṣaiḥ ||10.148.3||
imā | brahma | indra | tubhyam | śaṁsi / dāḥ | nr̥-bhyaḥ | nr̥ṇām | śūra | śavaḥ || tebhiḥ | bhava | sa-kratuḥ | yeṣu | cākan / uta | trāyasva | gr̥ṇataḥ | uta | stīn ||10.148.4||
śrudhi | havam | indra | śūra | pr̥thyāḥ / uta | stavate | venyasya | arkaiḥ || ā | yaḥ | te | yonim | ghr̥ta-vantam | asvāḥ / ūrmiḥ | na | nimnaiḥ | dravayanta | vakvāḥ ||10.148.5||
//6//.

-rv_8:8/7- (rv_10,149)
savitā | yantraiḥ | pr̥thivīm | aramṇāt / askambhane | savitā | dyām | adr̥ṁhat || aśvam-iva | adhukṣat | dhunim | antarikṣam / atūrte | baddham | savitā | samudram ||10.149.1||
yatra | samudraḥ | skabhitaḥ | vi | aunat / apām | napāt | savitā | tasya | veda || ataḥ | bhūḥ | ataḥ | āḥ | utthitam | rajaḥ / ataḥ | dyāvāpr̥thivī iti | aprathetām ||10.149.2||
paścā | idam | anyat | abhavat | yajatram / amartyasya | bhuvanasya | bhūnā || su-parṇaḥ | aṅga | savituḥ | garutmān / pūrvaḥ | jātaḥ | saḥ | ūm̐ iti | asya | anu | dharma ||10.149.3||
gāvaḥ-iva | grāmam | yuyudhiḥ-iva | aśvān / vāśrā-iva | vatsam | su-manāḥ | duhānā || patiḥ-iva | jāyām | abhi | naḥ | ni | etu / dhartā | divaḥ | savitā | viśva-vāraḥ ||10.149.4||
hiraṇya-stūpaḥ | savitaḥ | yathā | tvā / āṅgirasaḥ | juhve | vāje | asmin || eva | tvā | arcan | avase | vandamānaḥ / somasya-iva | aṁśum | prati | jāgara | aham ||10.149.5||
//7//.

-rv_8:8/8- (rv_10,150)
sam-iddhaḥ | cit | sam | idhyase / devebhyaḥ | havya-vāhana || ādityaiḥ | rudraiḥ | vasu-bhiḥ | naḥ | ā | gahi / mr̥ḷīkāya | naḥ | ā | gahi ||10.150.1||
imam | yajñam | idam | vacaḥ / jujuṣāṇaḥ | upa-āgahi || martāsaḥ | tvā | sam-idhāna | havāmahe / mr̥ḷīkāya | havāmahe ||10.150.2||
tvām | ūm̐ iti | jāta-vedasam / viśva-vāram | gr̥ṇe | dhiyā || agne | devān | ā | vaha | naḥ | priya-vratān / mr̥ḷīkāya | priya-vratān ||10.150.3||
agniḥ | devaḥ | devānām | abhavat | puraḥ-hitaḥ / agnim | manuṣyāḥ | r̥ṣayaḥ | sam | īdhire || agnim | mahaḥ | dhana-sātau | aham | huve / mr̥ḷīkam | dhana-sātaye ||10.150.4||
agniḥ | atrim | bharat-vājam | gaviṣṭhiram / pra | āvat | naḥ | kaṇvam | trasadasyum | ā-have || agnim | vasiṣṭhaḥ | havate | puraḥ-hitaḥ / mr̥ḷīkāya | puraḥ-hitaḥ ||10.150.5||
//8//.

-rv_8:8/9- (rv_10,151)
śraddhayā | agniḥ | sam | idhyate / śraddhayā | hūyate | haviḥ || śraddhām | bhagasya | mūrdhani / vacasā | ā | vedayāmasi ||10.151.1||
priyam | śraddhe | dadataḥ / priyam | śraddhe | didāsataḥ || priyam | bhojeṣu | yajva-su / idam | me | uditam | kr̥dhi ||10.151.2||
yathā | devāḥ | asureṣu / śraddhām | ugreṣu | cakrire || evam | bhojeṣu | yajva-su / asmākam | uditam | kr̥dhi ||10.151.3||
śraddhām | devāḥ | yajamānāḥ / vāyu-gopāḥ | upa | āsate || śraddhām | hr̥dayyayā | ā-kūtyā / śraddhayā | vindate | vasu ||10.151.4||
śraddhām | prātaḥ | havāmahe / śraddhām | madhyaṁdinam | pari || śraddhām | sūryasya | ni-mruci / śraddhe | śrat | dhāpaya | iha | naḥ ||10.151.5||
//9//.

-rv_8:8/10- (rv_10,152)
śāsaḥ | itthā | mahān | asi / amitra-khādaḥ | adbhutaḥ || na | yasya | hanyate | sakhā / na | jīyate | kadā | cana ||10.152.1||
svasti-dāḥ | viśaḥ | patiḥ / vr̥tra-hā | vi-mr̥dhaḥ | vaśī || vr̥ṣā | indraḥ | puraḥ | etu | naḥ / soma-pāḥ | abhayam-karaḥ ||10.152.2||
vi | rakṣaḥ | vi | mr̥dhaḥ | jahi / vi | vr̥trasya | hanū iti | ruja || vi | manyum | indra | vr̥tra-han / amitrasya | abhi-dāsataḥ ||10.152.3||
vi | naḥ | indra | mr̥dhaḥ | jahi / nīcā | yaccha | pr̥tanyataḥ || yaḥ | asmān | abhi-dāsati / adharam | gamaya | tamaḥ ||10.152.4||
apa | indra | dviṣataḥ | manaḥ / apa | jijyāsataḥ | vadham || vi | manyoḥ | śarma | yaccha / varīyaḥ | yavaya | vadham ||10.152.5||
//10//.

-rv_8:8/11- (rv_10,153)
īṅkhayantīḥ | apasyuvaḥ / indram | jātam | upa | āsate || bhejānāsaḥ | su-vīryam ||10.153.1||
tvam | indra | balāt | adhi / sahasaḥ | jātaḥ | ojasaḥ || tvam | vr̥ṣan | vr̥ṣā | it | asi ||10.153.2||
tvam | indra | asi | vr̥tra-hā / vi | antarikṣam | atiraḥ || ut | dyām | astabhnāḥ | ojasā ||10.153.3||
tvam | indra | sa-joṣasam / arkam | bibharṣi | bāhvoḥ || vajram | śiśānaḥ | ojasā ||10.153.4||
tvam | indra | abhi-bhūḥ | asi / viśvā | jātāni | ojasā || saḥ | viśvāḥ | bhuvaḥ | ā | abhavaḥ ||10.153.5||
//11//.

-rv_8:8/12- (rv_10,154)
somaḥ | ekebhyaḥ | pavate / ghr̥tam | eke | upa | āsate || yebhyaḥ | madhu | pra-dhāvati / tān | cit | eva | api | gacchatāt ||10.154.1||
tapasā | ye | anādhr̥ṣyāḥ / tapasā | ye | svaḥ | yayuḥ || tapaḥ | ye | cakrire | mahaḥ / tān | cit | eva | api | gacchatāt ||10.154.2||
ye | yudhyante | pra-dhaneṣu / śūrāsaḥ | ye | tanū-tyajaḥ || ye | vā | sahasra-dakṣiṇāḥ / tān | cit | eva | api | gacchatāt ||10.154.3||
ye | cit | pūrve | r̥ta-sāpaḥ / r̥ta-vānaḥ | r̥ta-vr̥dhaḥ || pitr̥̄n | tapasvataḥ | yama / tān | cit | eva | api | gacchatāt ||10.154.4||
sahasra-nīthāḥ | kavayaḥ / ye | gopāyanti | sūryam || r̥ṣīn | tapasvataḥ | yama / tapaḥ-jān | api | gacchatāt ||10.154.5||
//12//.

-rv_8:8/13- (rv_10,155)
arāyi | kāṇe | vi-kaṭe / girim | gaccha | sadānve || śirimbiṭhasya | satva-bhiḥ / tebhiḥ | tvā | cātayāmasi ||10.155.1||
catto iti | itaḥ | cattā | amutaḥ / sarvā | bhrūṇāni | āruṣī || arāyyam | brahmaṇaḥ | pate / tīkṣṇa-śr̥ṅga | ut-r̥ṣan | ihi ||10.155.2||
adaḥ | yat | dāru | plavate / sindhoḥ | pāre | apuruṣam || tat | ā | rabhasva | durhano iti duḥ-hano / tena | gaccha | paraḥ-taram ||10.155.3||
yat | ha | prācīḥ | ajaganta / uraḥ | maṇḍūra-dhāṇikīḥ || hatāḥ | indrasya | śatravaḥ / sarve | budbuda-yāśavaḥ ||10.155.4||
pari | ime | gām | aneṣata / pari | agnim | ahr̥ṣata || deveṣu | akrata | śravaḥ / kaḥ | imān | ā | dadharṣati ||10.155.5||
//13//.

-rv_8:8/14- (rv_10,156)
agnim | hinvantu | naḥ | dhiyaḥ / saptim | āśum-iva | ājiṣu || tena | jeṣma | dhanam-dhanam ||10.156.1||
yayā | gāḥ | ā-karāmahe / senayā | agne | tava | ūtyā || tām | naḥ | hinva | maghattaye ||10.156.2||
ā | agne | sthūram | rayim | bhara / pr̥thum | go-mantam | aśvinam || aṅdhi | kham | vartaya | paṇim ||10.156.3||
agne | nakṣatram | ajaram / ā | sūryam | rohayaḥ | divi || dadhat | jyotiḥ | janebhyaḥ ||10.156.4||
agne | ketuḥ | viśām | asi / preṣṭhaḥ | śreṣṭhaḥ | upastha-sat || bodha | stotre | vayaḥ | dadhat ||10.156.5||
//14//.

-rv_8:8/15- (rv_10,157)
imā | nu | kam | bhuvanā | sīsadhāma / indraḥ | ca | viśve | ca | devāḥ ||10.157.1||
yajñam | ca | naḥ | tanvam | ca | pra-jām | ca / ādityaiḥ | indraḥ | saha | cīkl̥pāti ||10.157.2||
ādityaiḥ | indraḥ | sa-gaṇaḥ | marut-bhiḥ / asmākam | bhūtu | avitā | tanūnām ||10.157.3||
hatvāya | devāḥ | asurān | yat | āyan / devāḥ | deva-tvam | abhi-rakṣamāṇāḥ ||10.157.4||
pratyañcam | arkam | anayan | śacībhiḥ / āt | it | svadhām | iṣirām | pari | apaśyan ||10.157.5||
//15//.

-rv_8:8/16- (rv_10,158)
sūryaḥ | naḥ | divaḥ | pātu / vātaḥ | antarikṣāt || agniḥ | naḥ | pārthivebhyaḥ ||10.158.1||
joṣa | savitaḥ | yasya | te | haraḥ / śatam | savān | arhati || pāhi | naḥ | didyutaḥ | patantyāḥ ||10.158.2||
cakṣuḥ | naḥ | devaḥ | savitā / cakṣuḥ | naḥ | uta | parvataḥ || cakṣuḥ | dhātā | dadhātu | naḥ ||10.158.3||
cakṣuḥ | naḥ | dhehi | cakṣuṣe / cakṣuḥ | vi-khyai | tanūbhyaḥ || sam | ca | idam | vi | ca | paśyema ||10.158.4||
su-saṁdr̥śam | tvā | vayam / prati | paśyema | sūrya || vi | paśyema | nr̥-cakṣasaḥ ||10.158.5||
//16//.

-rv_8:8/17- (rv_10,159)
ut | asau | sūryaḥ | agāt / ut | ayam | māmakaḥ | bhagaḥ || aham | tat | vidvalā | patim / abhi | āsākṣi | vi-sasahiḥ ||10.159.1||
aham | ketuḥ | aham | mūrdhā / aham | ugrā | vi-vācanī || mama | it | anu | kratum | patiḥ / sehānāyāḥ | upa-ācaret ||10.159.2||
mama | putrāḥ | śatru-hanaḥ / atho iti | me | duhitā | virāṭ || uta | aham | asmi | sam-jayā / patyau | me | ślokaḥ | ut-tamaḥ ||10.159.3||
yena | indraḥ | haviṣā | kr̥tvī / abhavat | dyumnī | ut-tamaḥ || idam | tat | akri | devāḥ / asapatnā | kila | abhuvam ||10.159.4||
asapatnā | sapatna-ghnī / jayantī | abhi-bhūvarī || ā | avr̥kṣam | anyāsām | varcaḥ / rādhaḥ | astheyasām-iva ||10.159.5||
sam | ajaiṣam | imāḥ | aham / sa-patnīḥ | abhi-bhūvarī || yathā | aham | asya | vīrasya / vi-rājāni | janasya | ca ||10.159.6||
//17//.

-rv_8:8/18- (rv_10,160)
tīvrasya | abhi-vayasaḥ | asya | pāhi / sarva-rathā | vi | harī iti | iha | muñca || indra | mā | tvā | yajamānāsaḥ | anye / ni | rīraman | tubhyam | ime | sutāsaḥ ||10.160.1||
tubhyam | sutāḥ | tubhyam | ūm̐ iti | sotvāsaḥ / tvām | giraḥ | śvātryāḥ | ā | hvayanti || indra | idam | adya | savanam | juṣāṇaḥ / viśvasya | vidvān | iha | pāhi | somam ||10.160.2||
yaḥ | uśatā | manasā | somam | asmai / sarva-hr̥dā | deva-kāmaḥ | sunoti || na | gāḥ | indraḥ | tasya | parā | dadāti / pra-śastam | it | cārum | asmai | kr̥ṇoti ||10.160.3||
anu-spaṣṭaḥ | bhavati | eṣaḥ | asya / yaḥ | asmai | revān | na | sunoti | somam || niḥ | aratnau | magha-vā | tam | dadhāti / brahma-dviṣaḥ | hanti | ananu-diṣṭaḥ ||10.160.4||
aśva-yantaḥ | gavyantaḥ | vājayantaḥ / havāmahe | tvā | upa-gantavai | ūm̐ iti || ā-bhūṣantaḥ | te | su-matau | navāyām / vayam | indra | tvā | śunam | huvema ||10.160.5||
//18//.

-rv_8:8/19- (rv_10,161)
muñcāmi | tvā | haviṣā | jīvanāya | kam / ajñāta-yakṣmāt | uta | rāja-yakṣmāt || grāhiḥ | jagrāha | yadi | vā | etat | enam / tasyāḥ | indrāgnī iti | pra | mumuktam | enam ||10.161.1||
yadi | kṣita-āyuḥ | yadi | vā | parā-itaḥ / yadi | mr̥tyoḥ | antikam | ni-itaḥ | eva || tam | ā | harāmi | niḥ-r̥teḥ | upa-sthāt / aspārṣam | enam | śata-śāradāya ||10.161.2||
sahasra-akṣeṇa | śata-śāradena / śata-āyuṣā | haviṣā | ā | ahārṣam | enam || śatam | yathā | imam | śaradaḥ | nayāti / indraḥ | viśvasya | duḥ-itasya | pāram ||10.161.3||
śatam | jīva | śaradaḥ | vardhamānaḥ / śatam | hemantān | śatam | ūm̐ iti | vasantān || śatam | indrāgnī iti | savitā | br̥haspatiḥ / śata-āyuṣā | haviṣā | imam | punaḥ | duḥ ||10.161.4||
ā | ahārṣam | tvā | avidam | tvā / punaḥ | ā | agāḥ | punaḥ-nava || sarva-aṅga | sarvam | te | cakṣuḥ / sarvam | āyuḥ | ca | te | avidam ||10.161.5||
//19//.

-rv_8:8/20- (rv_10,162)
brahmaṇā | agniḥ | sam-vidānaḥ / rakṣaḥ-hā | bādhatām | itaḥ || amīvā | yaḥ | te | garbham / duḥ-nāmā | yonim | ā-śaye ||10.162.1||
yaḥ | te | garbham | amīvā / duḥ-nāmā | yonim | ā-śaye || agniḥ | tam | brahmaṇā | saha / niḥ | kravya-adam | anīnaśat ||10.162.2||
yaḥ | te | hanti | patayantam / ni-satsnum | yaḥ | sarīsr̥pam || jātam | yaḥ | te | jighāṁsati / tam | itaḥ | nāśayāmasi ||10.162.3||
yaḥ | te | ūrū iti | vi-harati / antarā | daṁpatī iti dam-patī | śaye || yonim | yaḥ | antaḥ | ā-reḷhi / tam | itaḥ | nāśayāmasi ||10.162.4||
yaḥ | tvā | bhrātā | patiḥ | bhūtvā / jāraḥ | bhūtvā | ni-padyate || pra-jām | yaḥ | te | jighāṁsati / tam | itaḥ | nāśayāmasi ||10.162.5||
yaḥ | tvā | svapnena | tamasā / mohayitvā | ni-padyate || pra-jām | yaḥ | te | jighāṁsati / tam | itaḥ | nāśayāmasi ||10.162.6||
//20//.

-rv_8:8/21- (rv_10,163)
akṣībhyām | te | nāsikābhyām / karṇābhyām | chubukāt | adhi || yakṣmam | śīrṣaṇyam | mastiṣkāt / jihvāyāḥ | vi | vr̥hāmi | te ||10.163.1||
grīvābhyaḥ | te | uṣṇihābhyaḥ / kīkasābhyaḥ | anūkyāt || yakṣmam | doṣaṇyam | aṁsābhyām / bāhu-bhyām | vi | vr̥hāmi | te ||10.163.2||
āntrebhyaḥ | te | gudābhyaḥ / vaniṣṭhoḥ | hr̥dayāt | adhi || yakṣmam | matasnābhyām | yaknaḥ / plāśi-bhyaḥ | vi | vr̥hāmi | te ||10.163.3||
ūru-bhyām | te | aṣṭhīvat-bhyām / pārṣṇi-bhyām | pra-padābhyām || yakṣmam | śroṇi-bhyām | bhāsadāt / bhaṁsasaḥ | vi | vr̥hāmi | te ||10.163.4||
mehanāt | vanam-karaṇāt / loma-bhyaḥ | te | nakhebhyaḥ || yakṣmam | sarvasmāt | ātmanaḥ / tam | idam | vi | vr̥hāmi | te ||10.163.5||
aṅgāt-aṅgāt | lomnaḥ-lomnaḥ / jātam | parvaṇi-parvaṇi || yakṣmam | sarvasmāt | ātmanaḥ / tam | idam | vi | vr̥hāmi | te ||10.163.6||
//21//.

-rv_8:8/22- (rv_10,164)
apa | ihi | manasaḥ | pate / apa | krāma | paraḥ | cara || paraḥ | niḥ-r̥tyai | ā | cakṣva / bahudhā | jīvataḥ | manaḥ ||10.164.1||
bhadram | vai | varam | vr̥ṇate / bhadram | yuñjanti | dakṣiṇam || bhadram | vaivasvate | cakṣuḥ / bahu-trā | jīvataḥ | manaḥ ||10.164.2||
yat | ā-śasā | niḥ-śasā | abhi-śasā / upa-ārima | jāgrataḥ | yat | svapantaḥ || agniḥ | viśvāni | apa | duḥ-kr̥tāni / ajuṣṭāni | āre | asmat | dādhātu ||10.164.3||
yat | indra | brahmaṇaḥ | pate / abhi-droham | carāmasi || pra-cetāḥ | naḥ | āṅgirasaḥ / dviṣatām | pātu | aṁhasaḥ ||10.164.4||
ajaiṣma | adya | asanāma | ca / abhūma | anāgasaḥ | vayam || jāgrat-svapnaḥ | sam-kalpaḥ | pāpaḥ / yam | dviṣmaḥ | tam | saḥ | r̥cchatu / yaḥ | naḥ | dveṣṭi | tam | r̥cchatu ||10.164.5||
//22//.

-rv_8:8/23- (rv_10,165)
devāḥ | kapotaḥ | iṣitaḥ | yat | icchan / dūtaḥ | niḥ-r̥tyāḥ | idam | ā-jagāma || tasmai | arcāma | kr̥ṇavāma | niḥ-kr̥tim / śam | naḥ | astu | dvi-pade | śam | catuḥ-pade ||10.165.1||
śivaḥ | kapotaḥ | iṣitaḥ | naḥ | astu / anāgāḥ | devāḥ | śakunaḥ | gr̥heṣu || agniḥ | hi | vipraḥ | juṣatām | haviḥ | naḥ / pari | hetiḥ | pakṣiṇī | naḥ | vr̥ṇaktu ||10.165.2||
hetiḥ | pakṣiṇī | na | dabhāti | asmān / āṣṭryām | padam | kr̥ṇute | agni-dhāne || śam | naḥ | gobhyaḥ | ca | puruṣebhyaḥ | ca | astu / mā | naḥ | hiṁsīt | iha | devāḥ | kapotaḥ ||10.165.3||
yat | ulūkaḥ | vadati | mogham | etat / yat | kapotaḥ | padam | agnau | kr̥ṇoti || yasya | dūtaḥ | pra-hitaḥ | eṣaḥ | etat / tasmai | yamāya | namaḥ | astu | mr̥tyave ||10.165.4||
r̥cā | kapotam | nudata | pra-nodam / iṣam | madantaḥ | pari | gām | nayadhvam || sam-yopayantaḥ | duḥ-itāni | viśvā / hitvā | naḥ | ūrjam | pra | patāt | patiṣṭhaḥ ||10.165.5||
//23//.

-rv_8:8/24- (rv_10,166)
r̥ṣabham | mā | samānānām / sa-patnānām | vi-sasahim || hantāram | śatrūṇām | kr̥dhi / vi-rājam | go-patim | gavām ||10.166.1||
aham | asmi | sapatna-hā / indraḥ-iva | ariṣṭaḥ | akṣataḥ || adhaḥ | sa-patnāḥ | me | padoḥ / ime | sarve | abhi-sthitāḥ ||10.166.2||
atra | eva | vaḥ | api | nahyāmi / ubhe iti | ārtnī ivetyārtnī-iva | jyayā || vācaḥ | pate | ni | sedha | imān / yathā | mat | adharam | vadān ||10.166.3||
abhi-bhūḥ | aham | ā | agamam / viśva-karmeṇa | dhāmnā || ā | vaḥ | cittam | ā | vaḥ | vratam / ā | vaḥ | aham | sam-itim | dade ||10.166.4||
yoga-kṣemam | vaḥ | ā-dāya / aham | bhūyāsam | ut-tamaḥ / ā | vaḥ | mūrdhānam | akramīm || adhaḥ-padāt | me | ut | vadata / maṇḍūkāḥ-iva | udakāt / maṇḍūkāḥ | udakāt-iva ||10.166.5||
//24//.

-rv_8:8/25- (rv_10,167)
tubhya | idam | indra | pari | sicyate | madhu / tvam | sutasya | kalaśasya | rājasi || tvam | rayim | puru-vīrām | ūm̐ iti | naḥ | kr̥dhi / tvam | tapaḥ | pari-tapya | ajayaḥ | sva1riti svaḥ ||10.167.1||
svaḥ-jitam | mahi | mandānam | andhasaḥ / havāmahe | pari | śakram | sutān | upa || imam | naḥ | yajñam | iha | bodhi | ā | gahi / spr̥dhaḥ | jayantam | magha-vānam | īmahe ||10.167.2||
somasya | rājñaḥ | varuṇasya | dharmaṇi / br̥haspateḥ | anu-matyāḥ | ūm̐ iti | śarmaṇi || tava | aham | adya | magha-van | upa-stutau / dhātaḥ | vidhātariti vi-dhātaḥ | kalaśān | abhakṣayam ||10.167.3||
pra-sūtaḥ | bhakṣam | akaram | carau | api / stomam | ca | imam | prathamaḥ | sūriḥ | ut | mr̥je || sute | sātena | yadi | ā | agamam | vām / prati | viśvāmitrajamadagnī iti | dame ||10.167.4||
//25//.

-rv_8:8/26- (rv_10,168)
vātasya | nu | mahimānam | rathasya / rujan | eti | stanayan | asya | ghoṣaḥ || divi-spr̥k | yāti | aruṇāni | kr̥ṇvan / uto iti | eti | pr̥thivyā | reṇum | asyan ||10.168.1||
sam | pra | īrate | anu | vātasya | vi-sthāḥ / ā | enam | gacchanti | samanam | na | yoṣāḥ || tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate / asya | viśvasya | bhuvanasya | rājā ||10.168.2||
antarikṣe | pathi-bhiḥ | īyamānaḥ / na | ni | viśate | katamat | cana | ahariti || apām | sakhā | prathama-jāḥ | r̥ta-vā / kva | svit | jātaḥ | kutaḥ | ā | babhūva ||10.168.3||
ātmā | devānām | bhuvanasya | garbhaḥ / yathā-vaśam | carati | devaḥ | eṣaḥ || ghoṣāḥ | it | asya | śr̥ṇvire | na | rūpam / tasmai | vātāya | haviṣā | vidhema ||10.168.4||
//26//.

-rv_8:8/27- (rv_10,169)
mayaḥ-bhūḥ | vātaḥ | abhi | vātu | usrāḥ / ūrjasvatīḥ | oṣadhīḥ | ā | riśantām || pīvasvatīḥ | jīva-dhanyāḥ | pibantu / avasāya | pat-vate | rudra | mr̥ḷa ||10.169.1||
yāḥ | sa-rūpāḥ | vi-rūpāḥ | eka-rūpāḥ / yāsām | agniḥ | iṣṭyā | nāmāni | veda || yāḥ | aṅgirasaḥ | tapasā | iha | cakruḥ / tābhyaḥ | parjanya | mahi | śarma | yaccha ||10.169.2||
yāḥ | deveṣu | tanvam | airayanta / yāsām | somaḥ | viśvā | rūpāṇi | veda || tāḥ | asmabhyam | payasā | pinvamānāḥ / prajā-vatīḥ | indra | go-sthe | rirīhi ||10.169.3||
prajā-patiḥ | mahyam | etāḥ | rarāṇaḥ / viśvaiḥ | devaiḥ | pitr̥-bhiḥ | sam-vidānaḥ || śivāḥ | satīḥ | upa | naḥ | go-stham | ā | akarityakaḥ / tāsām | vayam | pra-jayā | sam | sadema ||10.169.4||
//27//.

-rv_8:8/28- (rv_10,170)
vi-bhrāṭ | br̥hat | pibatu | somyam / madhu | āyuḥ | dadhat | yajña-patau | avi-hutam || vāta-jūtaḥ | yaḥ | abhi-rakṣati | tmanā / pra-jāḥ | pupoṣa | purudhā | vi | rājati ||10.170.1||
vi-bhrāṭ | br̥hat | su-bhr̥tam | vāja-sātamam / dharmam | divaḥ | dharuṇe | satyam | arpitam || amitra-hā | vr̥tra-hā | dasyuham-tamam / jyotiḥ | jajñe | asura-hā | sapatna-hā ||10.170.2||
idam | śreṣṭham | jyotiṣām | jyotiḥ | ut-tamam / viśva-jit | dhana-jit | ucyate | br̥hat || viśva-bhrāṭ | bhrājaḥ | mahi | sūryaḥ | dr̥śe / uru | paprathe | sahaḥ | ojaḥ | acyutam ||10.170.3||
vi-bhrājan | jyotiṣā | svaḥ / agacchaḥ | rocanam | divaḥ || yena | imā | viśvā | bhuvanāni | ā-bhr̥tā / viśva-karmaṇā | viśvadevya-vatā ||10.170.4||
//28//.

-rv_8:8/29- (rv_10,171)
tvam | tyam | iṭataḥ | ratham / indra | pra | āvaḥ | suta-vataḥ || aśr̥ṇoḥ | sominaḥ | havam ||10.171.1||
tvam | makhasya | dodhataḥ / śiraḥ | ava | tvacaḥ | bharaḥ || agacchaḥ | sominaḥ | gr̥ham ||10.171.2||
tvam | tyam | indra | martyam / āstra-budhnāya | venyam || muhuḥ | śrathnāḥ | manasyave ||10.171.3||
tvam | tyam | indra | sūryam / paścā | santam | puraḥ | kr̥dhi || devānām | cit | tiraḥ | vaśam ||10.171.4||
//29//.

-rv_8:8/30- (rv_10,172)
ā | yāhi | vanasā | saha / gāvaḥ | sacanta | vartanim | yat | ūdha-bhiḥ ||10.172.1||
ā | yāhi | vasvyā | dhiyā / maṁhiṣṭhaḥ | jārayat-makhaḥ | sudānu-bhiḥ ||10.172.2||
pitu-bhr̥taḥ | na | tantum | it / su-dānavaḥ | prati | dadhmaḥ | yajāmasi ||10.172.3||
uṣāḥ | apa | svasuḥ | tamaḥ / sam | vartayati | vartanim | su-jātatā ||10.172.4||
//30//.

-rv_8:8/31- (rv_10,173)
ā | tvā | ahārṣam | antaḥ | edhi / dhruvaḥ | tiṣṭha | avi-cācaliḥ || viśaḥ | tvā | sarvāḥ | vāñchantu / mā | tvat | rāṣṭram | adhi | bhraśat ||10.173.1||
iha | eva | edhi | mā | apa | cyoṣṭhāḥ / parvataḥ-iva | avi-cācaliḥ || indra-iva | iha | dhruvaḥ | tiṣṭha / iha | rāṣṭram | ūm̐ iti | dhāraya ||10.173.2||
imam | indraḥ | adīdharat / dhruvam | dhruveṇa | haviṣā || tasmai | somaḥ | adhi | bravat / tasmai | ūm̐ iti | brahmaṇaḥ | patiḥ ||10.173.3||
dhruvā | dyauḥ | dhruvā | pr̥thivī / dhruvāsaḥ | parvatāḥ | ime || dhruvam | viśvam | idam | jagat / dhruvaḥ | rājā | viśām | ayam ||10.173.4||
dhruvam | te | rājā | varuṇaḥ / dhruvam | devaḥ | br̥haspatiḥ || dhruvam | te | indraḥ | ca | agniḥ | ca / rāṣṭram | dhārayatām | dhruvam ||10.173.5||
dhruvam | dhruveṇa | haviṣā / abhi | somam | mr̥śāmasi || atho iti | te | indraḥ | kevalīḥ / viśaḥ | bali-hr̥taḥ | karat ||10.173.6||
//31//.

-rv_8:8/32- (rv_10,174)
abhi-vartena | haviṣā / yena | indraḥ | abhi-vavr̥te || tena | asmān | brahmaṇaḥ | pate / abhi | rāṣṭrāya | vartaya ||10.174.1||
abhi-vr̥tya | sa-patnān / abhi | yāḥ | naḥ | arātayaḥ || abhi | pr̥tanyantam | tiṣṭha / abhi | yaḥ | naḥ | irasyati ||10.174.2||
abhi | tvā | devaḥ | savitā / abhi | somaḥ | avīvr̥tat || abhi | tvā | viśvā | bhūtāni / abhi-vartaḥ | yathā | asasi ||10.174.3||
yena | indraḥ | haviṣā | kr̥tvī / abhavat | dyumnī | ut-tamaḥ || idam | tat | akri | devāḥ / asapatnaḥ | kila | abhuvam ||10.174.4||
asapatnaḥ | sapatna-hā / abhi-rāṣṭraḥ | vi-sasahiḥ || yathā | aham | eṣām | bhūtānām / vi-rājāni | janasya | ca ||10.174.5||
//32//.

-rv_8:8/33- (rv_10,175)
pra | vaḥ | grāvāṇaḥ | savitā / devaḥ | suvatu | dharmaṇā || dhūḥ-su | yujyadhvam | sunuta ||10.175.1||
grāvāṇaḥ | apa | ducchunām / apa | sedhata | duḥ-matim || usrāḥ | kartana | bheṣajam ||10.175.2||
grāvāṇaḥ | upareṣu | ā / mahīyante | sa-joṣasaḥ || vr̥ṣṇe | dadhataḥ | vr̥ṣṇyam ||10.175.3||
grāvāṇaḥ | savitā | nu | vaḥ / devaḥ | suvatu | dharmaṇā || yajamānāya | sunvate ||10.175.4||
//33//.

-rv_8:8/34- (rv_10,176)
pra | sūnavaḥ | r̥bhūṇām / br̥hat | navanta | vr̥janā || kṣāma | ye | viśva-dhāyasaḥ / aśnan | dhenum | na | mātaram ||10.176.1||
pra | devam | devyā | dhiyā / bharata | jāta-vedasam || havyā | naḥ | vakṣat | ānuṣak ||10.176.2||
ayam | ūm̐ iti | syaḥ | pra | deva-yuḥ / hotā | yajñāya | nīyate || rathaḥ | na | yoḥ | abhi-vr̥taḥ / ghr̥ṇi-vān | cetati | tmanā ||10.176.3||
ayam | agniḥ | uruṣyati / amr̥tāt-iva | janmanaḥ || sahasaḥ | cit | sahīyān / devaḥ | jīvātave | kr̥taḥ ||10.176.4||
//34//.

-rv_8:8/35- (rv_10,177)
pataṅgam | aktam | asurasya | māyayā / hr̥dā | paśyanti | manasā | vipaḥ-citaḥ || samudre | antariti | kavayaḥ | vi | cakṣate / marīcīnām | padam | icchanti | vedhasaḥ ||10.177.1||
pataṅgaḥ | vācam | manasā | bibharti / tām | gandharvaḥ | avadat | garbhe | antariti || tām | dyotamānām | svaryam | manīṣām / r̥tasya | pade | kavayaḥ | ni | pānti ||10.177.2||
apaśyam | gopām | ani-padyamānam / ā | ca | parā | ca | pathi-bhiḥ | carantam || saḥ | sadhrīcīḥ | saḥ | viṣūcīḥ | vasānaḥ / ā | varīvarti | bhuvaneṣu | antariti ||10.177.3||
//35//.

-rv_8:8/36- (rv_10,178)
tyam | ūm̐ iti | su | vājinam | deva-jūtam / saha-vānam | taru-tāram | rathānām || ariṣṭa-nemim | pr̥tanājam | āśum / svastaye | tārkṣyam | iha | huvema ||10.178.1||
indrasya-iva | rātim | ā-johuvānāḥ / svastaye | nāvam-iva | ā | ruhema || urvī iti | na | pr̥thvī iti | bahule iti | gabhīre iti / mā | vām | ā-itau | mā | parā-itau | riṣāma ||10.178.2||
sadyaḥ | cit | yaḥ | śavasā | pañca | kr̥ṣṭīḥ / sūryaḥ-iva | jyotiṣā | apaḥ | tatāna || sahasra-sāḥ | śata-sāḥ | asya | raṁhiḥ / na | sma | varante | yuvatim | na | śaryām ||10.178.3||
//36//.

-rv_8:8/37- (rv_10,179)
ut | tiṣṭhata | ava | paśyata / indrasya | bhāgam | r̥tviyam || yadi | śrātaḥ | juhotana / yadi | aśrātaḥ | mamattana ||10.179.1||
śrātam | haviḥ | o iti | su | indra | pra | yāhi / jagāma | sūraḥ | adhvanaḥ | vi-madhyam || pari | tvā | āsate | nidhi-bhiḥ | sakhāyaḥ / kula-pāḥ | na | vrāja-patim | carantam ||10.179.2||
śrātam | manye | ūdhani | śrātam | agnau / su-śrātam | manye | tat | r̥tam | navīyaḥ || mādhyaṁdinasya | savanasya | dadhnaḥ / piba | indra | vajrin | puru-kr̥t | juṣāṇaḥ ||10.179.3||
//37//.

-rv_8:8/38- (rv_10,180)
pra | sasahiṣe | puru-hūta | śatrūn / jyeṣṭhaḥ | te | śuṣmaḥ | iha | rātiḥ | astu || indra | ā | bhara | dakṣiṇena | vasūni / patiḥ | sindhūnām | asi | revatīnām ||10.180.1||
mr̥gaḥ | na | bhīmaḥ | kucaraḥ | giri-sthāḥ / parā-vataḥ | ā | jagantha | parasyāḥ || sr̥kam | sam-śāya | pavim | indra | tigmam / vi | śatrūn | tāḷhi | vi | mr̥dhaḥ | nudasva ||10.180.2||
indra | kṣatram | abhi | vāmam | ojaḥ / ajāyathāḥ | vr̥ṣabha | carṣaṇīnām || apa | anudaḥ | janam | amitra-yantam / urum | devebhyaḥ | akr̥ṇoḥ | ūm̐ iti | lokam ||10.180.3||
//38//.

-rv_8:8/39- (rv_10,181)
prathaḥ | ca | yasya | sa-prathaḥ | ca | nāma / ānu-stubhasya | haviṣaḥ | haviḥ | yat || dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ / ratham-taram | ā | jabhāra | vasiṣṭhaḥ ||10.181.1||
avindan | te | ati-hitam | yat | āsīt / yajñasya | dhāma | paramam | guhā | yat || dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ / bharat-vājaḥ | br̥hat | ā | cakre | agneḥ ||10.181.2||
te | avindan | manasā | dīdhyānāḥ / yajuḥ | skannam | prathamam | deva-yānam || dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ / ā | sūryāt | abharan | gharmam | ete ||10.181.3||
//39//.

-rv_8:8/40- (rv_10,182)
br̥haspatiḥ | nayatu | duḥ-gahā | tiraḥ / punaḥ | neṣat | agha-śaṁsāya | manma || kṣipat | aśastim | apa | duḥ-matim | han / atha | karat | yajamānāya | śam | yoḥ ||10.182.1||
narāśaṁsaḥ | naḥ | avatu | pra-yāje / śam | naḥ | astu | anu-yājaḥ | haveṣu || kṣipat | aśastim | apa | duḥ-matim | han / atha | karat | yajamānāya | śam | yoḥ ||10.182.2||
tapuḥ-mūrdhā | tapatu | rakṣasaḥ | ye / brahma-dviṣaḥ | śarave | hantavai | ūm̐ iti || kṣipat | aśastim | apa | duḥ-matim | han / atha | karat | yajamānāya | śam | yoḥ ||10.182.3||
//40//.

-rv_8:8/41- (rv_10,183)
apaśyam | tvā | manasā | cekitānam / tapasaḥ | jātam | tapasaḥ | vi-bhūtam || iha | pra-jām | iha | rayim | rarāṇaḥ / pra | jāyasva | pra-jayā | putra-kāma ||10.183.1||
apaśyam | tvā | manasā | dīdhyānām / svāyām | tanū iti | r̥tvye | nādhamānām || upa | mām | uccā | yuvatiḥ | babhūyāḥ / pra | jāyasva | pra-jayā | putra-kāme ||10.183.2||
aham | garbham | adadhām | oṣadhīṣu | aham | viśveṣu | bhuvaneṣu | antariti || aham | pra-jāḥ | ajanayam | pr̥thivyām / aham | jani-bhyaḥ | aparīṣu | putrān ||10.183.3||
//41//.

-rv_8:8/42- (rv_10,184)
viṣṇuḥ | yonim | kalpayatu / tvaṣṭā | rūpāṇi | piṁśatu || ā | siñcatu | prajā-patiḥ / dhātā | garbham | dadhātu | te ||10.184.1||
garbham | dhehi | sinīvāli / garbham | dhehi | sarasvati || garbham | te | aśvinau | devau / ā | dhattām | puṣkara-srajā ||10.184.2||
hiraṇyayī iti | araṇī iti | yam / niḥ-manthataḥ | aśvinā || tam | te | garbham | havāmahe / daśame | māsi | sūtave ||10.184.3||
//42//.

-rv_8:8/43- (rv_10,185)
mahi | trīṇām | avaḥ | astu / dyukṣam | mitrasya | aryamṇaḥ || duḥ-ādharṣam | varuṇasya ||10.185.1||
nahi | teṣām | amā | cana / na | adhva-su | vāraṇeṣu || īśe | ripuḥ | agha-śaṁsaḥ ||10.185.2||
yasmai | putrāsaḥ | aditeḥ / pra | jīvase | martyāya || jyotiḥ | yacchanti | ajasram ||10.185.3||
//43//.

-rv_8:8/44- (rv_10,186)
vātaḥ | ā | vātu | bheṣajam / śam-bhu | mayaḥ-bhu | naḥ | hr̥de || pra | naḥ | āyūṁṣi | tāriṣat ||10.186.1||
uta | vāta | pitā | asi | naḥ / uta | bhrātā | uta | naḥ | sakhā || saḥ | naḥ | jīvātave | kr̥dhi ||10.186.2||
yat | adaḥ | vāta | te | gr̥he / amr̥tasya | ni-dhiḥ | hitaḥ || tataḥ | naḥ | dehi | jīvase ||10.186.3||
//44//.

-rv_8:8/45- (rv_10,187)
pra | agnaye | vācam | īraya / vr̥ṣabhāya | kṣitīnām || saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.1||
yaḥ | parasyāḥ | parā-vataḥ / tiraḥ | dhanva | ati-rocate || saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.2||
yaḥ | rakṣāṁsi | ni-jūrvati / vr̥ṣā | śukreṇa | śociṣā || saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.3||
yaḥ | viśvā | abhi | vi-paśyati / bhuvanā | sam | ca | paśyati || saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.4||
yaḥ | asya | pāre | rajasaḥ / śukraḥ | agniḥ | ajāyata || saḥ | naḥ | parṣat | ati | dviṣaḥ ||10.187.5||
//45//.

-rv_8:8/46- (rv_10,188)
pra | nūnam | jāta-vedasam / aśvam | hinota | vājinam || idam | naḥ | barhiḥ | ā-sade ||10.188.1||
asya | pra | jāta-vedasaḥ / vipra-vīrasya | mīḷhuṣaḥ || mahīm | iyarmi | su-stutim ||10.188.2||
yāḥ | rucaḥ | jāta-vedasaḥ / deva-trā | havya-vāhanīḥ || tābhiḥ | naḥ | yajñam | invatu ||10.188.3||
//46//.

-rv_8:8/47- (rv_10,189)
ā | ayam | gauḥ | pr̥śniḥ | akramīt / asadat | mātaram | puraḥ || pitaram | ca | pra-yan | sva1riti svaḥ ||10.189.1||
antariti | carati | rocanā / asya | prāṇāt | apa-anatī || vi | akhyat | mahiṣaḥ | divam ||10.189.2||
triṁśat | dhāma | vi | rājati / vāk | pataṅgāya | dhīyate || prati | vastoḥ | aha | dyu-bhiḥ ||10.189.3||
//47//.

-rv_8:8/48- (rv_10,190)
r̥tam | ca | satyam | ca | abhi-iddhāt / tapasaḥ | adhi | ajāyata || tataḥ | rātrī | ajāyata / tataḥ | samudraḥ | arṇavaḥ ||10.190.1||
samudrāt | arṇavāt | adhi / saṁvatsaraḥ | ajāyata || ahorātrāṇi | vi-dadhat / viśvasya | miṣataḥ | vaśī ||10.190.2||
sūryācandramasau | dhātā / yathā-pūrvam | akalpayat || divam | ca | pr̥thivīm | ca / antarikṣam | atho iti | sva1riti svaḥ ||10.190.3||
//48//.

-rv_8:8/49- (rv_10,191)
sam-sam | it | yuvase | vr̥ṣan / agne | viśvāni | aryaḥ | ā || iḷaḥ | pade | sam | idhyase / saḥ | naḥ | vasūni | ā | bhara ||10.191.1||
sam | gacchadhvam | sam | vadadhvam / sam | vaḥ | manāṁsi | jānatām || devāḥ | bhāgam | yathā | pūrve / sam-jānānāḥ | upa-āsate ||10.191.2||
samānaḥ | mantraḥ | sam-itiḥ | samānī / samānam | manaḥ | saha | cittam | eṣām || samānam | mantram | abhi | mantraye | vaḥ / samānena | vaḥ | haviṣā | juhomi ||10.191.3||
samānī | vaḥ | ā-kūtiḥ / samānā | hr̥dayāni | vaḥ || samānam | astu | vaḥ | manaḥ / yathā | vaḥ | su-saha | asati ||10.191.4||
//49//.



Notes by Detlef Eichler : 1. The original data entry of the Devanāgarī text of the Padapāṭha was done by the members of the Sansknet Project. Proofreading (see following reference), correction and conversion of the Devanāgarī to transliteration with accents was done by me (Detlef Eichler). I have used the aṣṭaka, adhyāya, varga divisions as shown in the GRETIL text: http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_RgvedasaMhitApadapATha.htm Thanks to GRETIL! Hymns of the Rig Veda in the Samhita and Pada Texts, Max Müller, Second Edition (Two Volumes) (1877). The original Padapāṭha does not show (1) the end of an internal pāda and (2) the end of a half-line (ardharca, hemistich): agnim | īḷe | puraḥ-hitam | yajñasya | devam | r̥tvijam | hotāram | ratna-dhātamam ||1.1.1|| In this edition I have added "/" at the end of an internal pāda and a double daṇḍā (||) at the end of the half-line: agnim | īḷe | puraḥ-hitam / yajñasya | devam | r̥tvijam || hotāram | ratna-dhātamam ||1.1.1|| 2. The Ṛgveda-Padapāṭha contains 163557 words. Among these words are 22209 compound words (puraḥ-hitam, ratna-dhātamam etc.). 3. Hiatus au is shown as aü (hiraṇya-praügam, titaünā, praügam) 4. Transliteration ISO-15919:
a ā i ï ī ī3 u ü ū r̥ r̥̄ l̥ e ai o au ṁ ḥ m̐ ' | k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m y r l v ś ṣ s h ḷ ḷh 5. Last update: 18 June 2022